Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therāpadānapāḷi

(Paṭhamo bhāgo)

1. Buddhavaggo

1. Buddhaapadānaṃ

1.

Tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo;

‘‘Sabbaññubuddhā kira nāma honti, bhavanti te hetubhi kehi vīra’’.

2.

Tadāha sabbaññuvaro mahesī, ānandabhaddaṃ madhurassarena;

‘‘Ye pubbabuddhesu [sabbabuddhesu (syā.)] katādhikārā, aladdhamokkhā jinasāsanesu.

3.

‘‘Teneva sambodhimukhena dhīrā, ajjhāsayenāpi mahābalena;

Paññāya tejena sutikkhapaññā, sabbaññubhāvaṃ anupāpuṇanti.

4.

‘‘Ahampi pubbabuddhesu, buddhattamabhipatthayiṃ,

Manasāyeva hutvāna, dhammarājā asaṅkhiyā.

5.

‘‘Atha buddhāpadānāni, suṇātha suddhamānasā;

Tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā.

6.

‘‘Sambodhiṃ buddhaseṭṭhānaṃ, sasaṅghe lokanāyake;

Dasaṅgulī namassitvā, sirasā abhivādayiṃ [abhivādaye (syā.)].

7.

‘‘Yāvatā buddhakhettesu, ratanā vijjantisaṅkhiyā;

Ākāsaṭṭhā ca bhūmaṭṭhā [bhummaṭṭhā (sī. syā.)], manasā sabbamāhariṃ.

8.

‘‘Tattha rūpiyabhūmiyaṃ, pāsādaṃ māpayiṃ ahaṃ;

Nekabhummaṃ ratanamayaṃ, ubbiddhaṃ nabhamuggataṃ.

9.

‘‘Vicittathambhaṃ sukataṃ, suvibhattaṃ mahārahaṃ;

Kanakamayasaṅghāṭaṃ, kontacchattehi maṇḍitaṃ.

10.

‘‘Paṭhamā veḷuriyā bhūmi, vimalabbhasamā subhā;

Naḷinajalajākiṇṇā, varakañcanabhūmiyā.

11.

‘‘Pavāḷaṃsā pavāḷavaṇṇā, kāci lohitakā subhā;

Indagopakavaṇṇābhā, bhūmi obhāsatī disā.

12.

‘‘Suvibhattā gharamukhā, niyyūhā sīhapañjarā;

Caturo vedikā jālā, gandhāveḷā manoramā.

13.

‘‘Nīlā pītā lohitakā, odātā suddhakāḷakā;

Kūṭāgāravarūpetā, sattaratanabhūsitā.

14.

‘‘Olokamayā padumā, vāḷavihaṅgasobhitā;

Nakkhattatārakākiṇṇā, candasūrehi [candasuriyehi (sī. syā.)] maṇḍitā.

15.

‘‘Hemajālena sañchannā, soṇṇakiṅkiṇikāyutā;

Vātavegena kūjanti, soṇṇamālā manoramā.

16.

‘‘Mañjeṭṭhakaṃ lohitakaṃ, pītakaṃ haripiñjaraṃ;

Nānāraṅgehi sampītaṃ [saṃcittaṃ (syā.)], ussitaddhajamālinī [māliniṃ (sī.)].

17.

‘‘Na naṃ [nānā (sī. syā.)] bahūnekasatā, phalikā rajatāmayā;

Maṇimayā lohitaṅgā, masāragallamayā tathā;

Nānāsayanavicittā, saṇhakāsikasanthatā.

18.

‘‘Kampalā dukūlā cīnā, paṭṭuṇṇā paṇḍupāvurā;

Vividhattharaṇaṃ sabbaṃ, manasā paññapesahaṃ.

19.

‘‘Tāsu tāsveva bhūmīsu, ratanakūṭalaṅkataṃ;

Maṇiverocanā ukkā, dhārayantā sutiṭṭhare.

20.

‘‘Sobhanti esikā thambhā, subhā kañcanatoraṇā;

Jambonadā sāramayā, atho rajatamayāpi ca.

21.

‘‘Nekā sandhī suvibhattā, kavāṭaggaḷacittitā;

Ubhato puṇṇaghaṭānekā, padumuppalasaṃyutā.

22.

‘‘Atīte sabbabuddhe ca, sasaṅghe lokanāyake;

Pakativaṇṇarūpena, nimminitvā sasāvake.

23.

‘‘Tena dvārena pavisitvā, sabbe buddhā sasāvakā;

Sabbasoṇṇamaye pīṭhe, nisinnā ariyamaṇḍalā.

24.

‘‘Ye ca etarahi atthi, buddhā loke anuttarā;

Atīte vattamānā ca, bhavanaṃ sabbe samāhariṃ.

25.

‘‘Paccekabuddhenekasate, sayambhū aparājite;

Atīte vattamāne ca, bhavanaṃ sabbe samāhariṃ.

26.

‘‘Kapparukkhā bahū atthi, ye dibbā ye ca mānusā;

Sabbaṃ dussaṃ samāhantā, acchādemi ticīvaraṃ.

27.

‘‘Khajjaṃ bhojjaṃ sāyanīyaṃ, sampannaṃ pānabhojanaṃ;

Maṇimaye subhe patte, saṃpūretvā adāsahaṃ.

28.

‘‘Dibbavatthasamā hutvā, maṭṭhā [maṭṭā (sī.)] cīvarasaṃyutā;

Madhurā sakkharā ceva, telā ca madhuphāṇitā.

29.

‘‘Tappitā paramannena, sabbe te ariyamaṇḍalā;

Ratanagabbhaṃ pavisitvā, kesarīva guhāsayā.

30.

‘‘Mahārahamhi sayane, sīhaseyyamakappayuṃ;

Sampajānā samuṭṭhāya, sayane [seyye (syā.)] pallaṅkamābhujuṃ.

31.

‘‘Gocaraṃ sabbabuddhānaṃ, jhānaratisamappitā;

Aññe dhammāni desenti, aññe kīḷanti iddhiyā.

32.

‘‘Aññe abhiññā appenti, abhiññā vasibhāvitā;

Vikubbanā vikubbanti, aññenekasahassiyo.

33.

‘‘Buddhāpi buddhe pucchanti, visayaṃ sabbaññumālayaṃ;

Gambhīraṃ nipuṇaṃ ṭhānaṃ, paññāya vinibujjhare.

34.

‘‘Sāvakā buddhe pucchanti, buddhā pucchanti sāvake;

Aññamaññañca pucchitvā [pucchanti (sī. syā.)], aññoññaṃ byākaronti te.

35.

‘‘Buddhā paccekabuddhā ca, sāvakā paricārakā;

Evaṃ sakāya ratiyā, pāsādebhiramanti te.

36.

‘‘Chattā tiṭṭhantu ratanā, kañcanāveḷapantikā;

Muttājālaparikkhittā, sabbe dhārentu [dhārenti (ka.)] matthake.

37.

‘‘Bhavantu ceḷavitānā, soṇṇatārakacittitā;

Vicittamalyavitatā, sabbe dhārentu matthake.

38.

‘‘Vitatā malyadāmehi, gandhadāmehi sobhitā;

Dussadāmaparikiṇṇā, ratanadāmabhūsitā.

39.

‘‘Pupphābhikiṇṇā sucittā, surabhigandhabhūsitā;

Gandhapañcaṅgulikatā [gandhapañcaṅgulaṃ katā (aṭṭha.)], hemacchadanachāditā.

40.

‘‘Catuddisā pokkharañño, padumuppalasanthatā;

Sovaṇṇarūpā khāyantu, padmaṃreṇurajuggatā.

41.

‘‘Pupphantu pādapā sabbe, pāsādassa samantato;

Sayañca pupphā muñcitvā, gantvā bhavanamokiruṃ.

42.

‘‘Sikhino tattha naccantu, dibbahaṃsā pakūjare;

Karavīkā ca gāyantu, dijasaṅghā samantato.

43.

‘‘Bheriyo sabbā vajjantu, vīṇā sabbā rasantu [ravantu (sī. syā.)] tā;

Sabbā saṅgīti vattantu, pāsādassa samantato.

44.

‘‘Yāvatā buddhakhettamhi, cakkavāḷe tato pare;

Mahantā jotisampannā, acchinnā ratanāmayā.

45.

‘‘Tiṭṭhantu soṇṇapallaṅkā, dīparukkhā jalantu te;

Bhavantu ekapajjotā, dasasahassiparamparā.

46.

‘‘Gaṇikā lāsikā ceva, naccantu accharāgaṇā;

Nānāraṅgā padissantu, pāsādassa samantato.

47.

‘‘Dumagge pabbatagge vā, sinerugirimuddhani;

Ussāpemi dhajaṃ sabbaṃ, vicittaṃ pañcavaṇṇikaṃ.

48.

‘‘Narā nāgā ca gandhabbā, sabbe devā upentu te;

Namassantā pañjalikā, pāsādaṃ parivārayuṃ.

49.

‘‘Yaṃ kiñci kusalaṃ kammaṃ, kattabbaṃ kiriyaṃ mama;

Kāyena vācā manasā, tidase sukataṃ kataṃ.

50.

‘‘Ye sattā saññino atthi, ye ca sattā asaññino;

Kataṃ puññaphalaṃ mayhaṃ, sabbe bhāgī bhavantu te.

51.

‘‘Yesaṃ kataṃ suviditaṃ, dinnaṃ puññaphalaṃ mayā;

Ye ca tattha [tasmiṃ (sī. ka.)] na jānanti, devā gantvā nivedayuṃ.

52.

‘‘Sabbalokamhi [sabbe lokamhi (syā. ka.)] ye sattā, jīvantāhārahetukā;

Manuññaṃ bhojanaṃ sabbaṃ [sabbe (syā.)], labhantu mama cetasā.

53.

‘‘Manasā dānaṃ mayā dinnaṃ, manasā pasādamāvahiṃ;

Pūjitā sabbasambuddhā, paccekā jinasāvakā.

54.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

55.

‘‘Duve bhave pajānāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, manasā patthanāphalaṃ.

56.

‘‘Devānaṃ adhiko homi, bhavāmi manujādhipo;

Rūpalakkhaṇasampanno, paññāya asamo bhave.

57.

‘‘Bhojanaṃ vividhaṃ seṭṭhaṃ, ratanañca anappakaṃ;

Vividhāni ca vatthāni, nabhā [nabhasā (syā.)] khippaṃ upenti maṃ.

58.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, dibbā bhakkhā upenti maṃ.

59.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, ratanā sabbe upenti maṃ.

60.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbe gandhā upenti maṃ.

61.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ [yattha (syā.), yaññaṃ (ka.)] hatthaṃ pasāremi, sabbe yānā upenti maṃ.

62.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbe mālā upenti maṃ.

63.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, alaṅkārā upenti maṃ.

64.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbā kaññā upenti maṃ.

65.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, madhusakkharā upenti maṃ.

66.

‘‘Pathabyā pabbate ceva, ākāse udake vane;

Yaṃ yaṃ hatthaṃ pasāremi, sabbe khajjā upenti maṃ.

67.

‘‘Adhane addhika [addhike (syā.)] jane, yācake ca pathāvino;

Dadāmihaṃ [dadāmiha (sī.) dadāmi taṃ (syā.)] dānavaraṃ, sambodhivarapattiyā.

68.

‘‘Nādento pabbataṃ selaṃ, gajjento bahalaṃ giriṃ;

Sadevakaṃ hāsayanto, buddho loke bhavāmahaṃ.

69.

‘‘Disā dasavidhā loke, yāyato natthi antakaṃ;

Tasmiñca disābhāgamhi, buddhakhettā asaṅkhiyā.

70.

‘‘Pabhā pakittitā mayhaṃ, yamakā raṃsivāhanā;

Etthantare raṃsijālaṃ, āloko vipulo bhave.

71.

‘‘Ettake lokadhātumhi, sabbe passantu maṃ janā;

Sabbe maṃ anuvattantu, yāva brahmanivesanaṃ [sabbeva sumanā hontu, sabbe maṃ anuvattare (sī. syā.)].

72.

‘‘Visiṭṭhamadhunādena, amatabherimāhaniṃ;

Etthantare janā sabbe, suṇantu madhuraṃ giraṃ.

73.

‘‘Dhammameghena vassante, sabbe hontu anāsavā;

Yettha pacchimakā sattā, sotāpannā bhavantu te.

74.

‘‘Datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato;

Nekkhammapāramiṃ gantvā, patto sambodhimuttamaṃ.

75.

‘‘Paṇḍite paripucchitvā, katvā vīriyamuttamaṃ;

Khantiyā pāramiṃ gantvā, patto sambodhimuttamaṃ.

76.

‘‘Katvā daḷhamadhiṭṭhānaṃ, saccapārami pūriya;

Mettāya pāramiṃ gantvā, patto sambodhimuttamaṃ.

77.

‘‘Lābhālābhe sukhe dukkhe, sammāne cāvamānane [sammāne ca vimānane (ka.) sammānane vimānane (syā.)];

Sabbattha samako hutvā, patto sambodhimuttamaṃ.

78.

‘‘Kosajjaṃ bhayato disvā, vīriyaṃ cāpi khemato;

Āraddhavīriyā hotha, esā buddhānusāsanī.

79.

‘‘Vivādaṃ bhayato disvā, avivādañca khemato;

Samaggā sakhilā hotha, esā buddhānusāsanī.

80.

‘‘Pamādaṃ bhayato disvā, appamādañca khemato;

Bhāvethaṭṭhaṅgikaṃ maggaṃ, esā buddhānusāsanī.

81.

‘‘Samāgatā bahū buddhā, arahantā [arahanto (syā.)] ca sabbaso;

Sambuddhe arahante ca, vandamānā namassatha.

82.

‘‘Evaṃ acintiyā buddhā, buddhadhammā acintiyā;

Acintiye pasannānaṃ, vipāko hoti acintiyo’’’.

Itthaṃ sudaṃ bhagavā attano buddhacariyaṃ sambhāvayamāno buddhāpadāniyaṃ [buddhacariyaṃ (sī.) buddhacaritaṃ (syā.)] nāma dhammapariyāyaṃ abhāsitthāti.

Buddhāpadānaṃ samattaṃ.

2. Paccekabuddhaapadānaṃ

Atha paccekabuddhāpadānaṃ suṇātha –

83.

‘‘Tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo;

‘Paccekabuddhā kira nāma honti, bhavanti te hetubhi kehi vīra’ [dhīra (sī.) dhīrā (syā.)].

84.

‘‘Tadāha sabbaññuvaro mahesī, ānandabhaddaṃ madhurassarena;

‘Ye pubbabuddhesu [sabbabuddhesu (syā. ka.)] katādhikārā, aladdhamokkhā jinasāsanesu.

85.

‘‘‘Teneva saṃvegamukhena dhīrā, vināpi buddhehi sutikkhapaññā;

Ārammaṇenāpi parittakena, paccekabodhiṃ anupāpuṇanti.

86.

‘‘‘Sabbamhi lokamhi mamaṃ ṭhapetvā, paccekabuddhehi samova natthi;

Tesaṃ imaṃ vaṇṇapadesamattaṃ, vakkhāmahaṃ sādhu mahāmunīnaṃ.

87.

‘‘‘Sayameva buddhānaṃ mahāisīnaṃ, sādhūni vākyāni madhūva [madhuṃva (sī.)] khuddaṃ;

Anuttaraṃ bhesajaṃ patthayantā, suṇātha sabbesu pasannacittā.

88.

‘‘‘Paccekabuddhānaṃ samāgatānaṃ, paramparaṃ byākaraṇāni yāni;

Ādīnavo yañca virāgavatthuṃ, yathā ca bodhiṃ anupāpuṇiṃsu.

89.

‘‘‘Sarāgavatthūsu virāgasaññī, rattamhi lokamhi virattacittā;

Hitvā papañce jitaphanditāni [vidiya phanditāni (sī.) jitabandhitāni (ka.)], tatheva bodhiṃ anupāpuṇiṃsu.

90.

‘‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;

Mettena cittena hitānukampī, eko care khaggavisāṇakappo.

91.

‘‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;

Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.

92.

‘‘‘Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;

Ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo.

93.

‘‘‘Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;

Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo.

94.

‘‘‘Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;

Vaṃse kaḷīrova asajjamāno, eko care khaggavisāṇakappo.

95.

‘‘‘Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;

Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

96.

‘‘‘Āmantanā hoti sahāyamajjhe, vāse ca [vāse (sī. syā.) suttanipātepi ‘‘ca‘‘kāro natthi] ṭhāne gamane cārikāya;

Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

97.

‘‘‘Khiḍḍā ratī hoti sahāyamajjhe, puttesu pemaṃ vipulañca hoti;

Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.

98.

‘‘‘Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.

99.

‘‘‘Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;

Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.

100.

‘‘‘Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;

Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.

101.

‘‘‘Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

102.

‘‘‘No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

103.

‘‘‘Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;

Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.

104.

‘‘‘Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;

Saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.

105.

‘‘‘Evaṃ dutīyena sahā mamassa, vācābhilāpo abhisajjanā vā;

Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.

106.

‘‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

107.

‘‘‘Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;

Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

108.

‘‘‘Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape [ḍaṃsasiriṃsape (sī. syā.)] ca;

Sabbānipetāni abhibbhavitvā [abhisaṃbhavitvā (suttanipāte)], eko care khaggavisāṇakappo.

109.

‘‘‘Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;

Yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo.

110.

‘‘‘Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye [phussaye (syā.)] sāmayikaṃ vimuttiṃ;

Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.

111.

‘‘‘Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;

Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.

112.

‘‘‘Nillolupo nikkuho nippipāso, nimmakkha [nimmakkho (syā.)] niddhantakasāvamoho;

Nirāsayo [nirāsāso (ka.)] sabbaloke bhavitvā, eko care khaggavisāṇakappo.

113.

‘‘‘Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;

Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.

114.

‘‘‘Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;

Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.

115.

‘‘‘Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;

Vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.

116.

‘‘‘Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;

Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.

117.

‘‘‘Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamevettha bhiyyo;

Gaḷo [gāho (sī.) kaṇḍo (syā.) gāḷho (ka.)] eso iti ñatvā matimā, eko care khaggavisāṇakappo.

118.

‘‘‘Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;

Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.

119.

‘‘‘Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;

Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.

120.

‘‘‘Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;

Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.

121.

‘‘‘Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;

Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo.

122.

‘‘‘Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;

Anissito chejja sinehadosaṃ, eko care khaggavisāṇakappo.

123.

‘‘‘Vipiṭṭhikatvāna sukhañca dukkhaṃ, pubbeva somanassadomanassaṃ;

Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.

124.

‘‘‘Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;

Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.

125.

‘‘‘Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;

Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.

126.

‘‘‘Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;

Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.

127.

‘‘‘Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;

Padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo.

128.

‘‘‘Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;

Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.

129.

‘‘‘Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;

Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.

130.

‘‘‘Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;

Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.

131.

‘‘‘Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;

Attatthapaññā asucīmanussā, eko care khaggavisāṇakappo.

132.

‘‘‘Visuddhasīlā suvisuddhapaññā, samāhitā jāgariyānuyuttā;

Vipassakā dhammavisesadassī, maggaṅgabojjhaṅgagate vijaññā.

133.

‘‘‘Suññappaṇidhiñca tathānimittaṃ [suññatappaṇīhitañcānimittaṃ (sī.)], āsevayitvā jinasāsanamhi;

Ye sāvakattaṃ na vajanti dhīrā, bhavanti paccekajinā sayambhū.

134.

‘‘‘Mahantadhammā bahudhammakāyā, cittissarā sabbadukkhoghatiṇṇā;

Udaggacittā paramatthadassī, sīhopamā khaggavisāṇakappā.

135.

‘‘‘Santindriyā santamanā samādhī, paccantasattesu patippacārā [paccattagambhīramatappacārā (sī.)];

Dīpā parattha idha vijjalantā, paccekabuddhā satataṃ hitāme.

136.

‘‘‘Pahīnasabbāvaraṇā janindā, lokappadīpā ghanakañcanābhā;

Nissaṃsayaṃ lokasudakkhiṇeyyā, paccekabuddhā satatappitāme.

137.

‘‘‘Paccekabuddhānaṃ subhāsitāni, caranti lokamhi sadevakamhi;

Sutvā tathā ye na karonti bālā, caranti dukkhesu punappunaṃ te.

138.

‘‘‘Paccekabuddhānaṃ subhāsitāni, madhuṃ yathā khuddamavassavantaṃ;

Sutvā tathā ye paṭipattiyuttā, bhavanti te saccadasā sapaññā’.

139.

‘‘Paccekabuddhehi jinehi bhāsitā, kathā [gāthā (sī. syā.)] uḷārā abhinikkhamitvā;

Tā sakyasīhena naruttamena, pakāsitā dhammavijānanatthaṃ.

140.

‘‘Lokānukampāya imāni tesaṃ, paccekabuddhāna vikubbitāni;

Saṃvegasaṅgamativaḍḍhanatthaṃ, sayambhusīhena pakāsitānī’’ti.

Paccekabuddhāpadānaṃ samattaṃ.

3-1. Sāriputtattheraapadānaṃ

Atha therāpadānaṃ suṇātha –

141.

‘‘Himavantassa avidūre, lambako nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

142.

‘‘Uttānakūlā nadikā, supatitthā manoramā;

Susuddhapuḷinākiṇṇā, avidūre mamassamaṃ.

143.

‘‘Asakkharā apabbhārā, sādu appaṭigandhikā;

Sandatī nadikā tattha, sobhayantā mamassamaṃ.

144.

‘‘Kumbhīlā makarā cettha, susumārā [suṃsumārā (sī. syā. )] ca kacchapā;

Caranti nadiyā tattha, sobhayantā mamassamaṃ.

145.

‘‘Pāṭhīnā pāvusā macchā, balajā [vajalā (sī. syā.) jalajā (pī.)] muñjarohitā;

Vaggaḷā [vaggulā (sī.) vagguḷā (syā.) maggurā (theragāthā)] papatāyantā, sobhayanti [papatāyanti, sobhayantā (ka.)] mamassamaṃ.

146.

‘‘Ubho kūlesu nadiyā, pupphino phalino dumā;

Ubhato abhilambantā, sobhayanti [abhilambanti sobhayantā (ka.)] mamassamaṃ.

147.

‘‘Ambā sālā ca tilakā, pāṭalī sinduvārakā [sinduvārikā (bahūsu)];

Dibbagandhā sampavanti, pupphitā mama assame.

148.

‘‘Campakā saḷalā nīpā [nimbā (ka.)], nāgapunnāgaketakā;

Dibbagandhā sampavanti, pupphitā mama assame.

149.

‘‘Atimuttā asokā ca, bhaginīmālā ca pupphitā;

Aṅkolā bimbijālā [bimbajālā (ka.)] ca, pupphitā mama assame.

150.

‘‘Ketakā kandali [kadalī (syā.)] ceva, godhukā tiṇasūlikā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

151.

‘‘Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

152.

‘‘Punnāgā giripunnāgā, koviḷārā ca pupphitā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

153.

‘‘Uddhālakā ca kuṭajā, kadambā vakulā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

154.

‘‘Āḷakā isimuggā ca, kadalimātuluṅgiyo;

Gandhodakena saṃvaḍḍhā, phalāni dhārayanti te.

155.

‘‘Aññe pupphanti padumā, aññe jāyanti kesarī;

Aññe opupphā padumā, pupphitā taḷāke tadā.

156.

‘‘Gabbhaṃ gaṇhanti padumā, niddhāvanti mulāḷiyo;

Siṃghāṭipattamākiṇṇā, sobhanti taḷāke tadā.

157.

‘‘Nayitā ambagandhī ca, uttalī bandhujīvakā;

Dibbagandhā sampavanti, pupphitā taḷāke tadā.

158.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Saṃgulā maggurā [maṅgurā (sī. ka.)] ceva, vasanti taḷāke tadā.

159.

‘‘Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;

Oguhā [ogāhā (syā.)] ajagarā ca, vasanti taḷāke tadā.

160.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Kokilā sukasāḷikā, upajīvanti taṃ saraṃ.

161.

‘‘Kukkutthakā kuḷīrakā, vane pokkharasātakā;

Dindibhā suvapotā ca, upajīvanti taṃ saraṃ.

162.

‘‘Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā [tambacūḷikā (sī.)];

Pampakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ.

163.

‘‘Kosikā poṭṭhasīsā ca, kurarā senakā bahū;

Mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ.

164.

‘‘Pasadā ca varāhā ca, camarā gaṇḍakā bahū [vakā bheraṇḍakā bahū (sī. syā.)];

Rohiccā sukapotā [suttapotā (syā.)] ca, upajīvanti taṃ saraṃ.

165.

‘‘Sīhabyagghā ca dīpī ca, acchakokataracchakā;

Tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ.

166.

‘‘Kinnarā vānarā ceva, athopi vanakammikā;

Cetā ca luddakā ceva, upajīvanti taṃ saraṃ.

167.

‘‘Tindukāni piyālāni, madhukā kāsumārayo [kāsamāriyo (syā.)];

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.

168.

‘‘Kosambā [kosumbhā (sī. syā.)] saḷalā nimbā [saḷalā nīpā (sī. syā.) panasā ambā (?)], sāduphalasamāyutā;

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.

169.

‘‘Harītakā āmalakā, ambajambuvibhītakā;

Kolā bhallātakā billā, phalāni dhārayanti te.

170.

‘‘Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;

Jīvakā sutakā ceva, bahukā mama assame.

171.

‘‘Assamassāvidūramhi, taḷākāsuṃ sunimmitā;

Acchodakā sītajalā, supatitthā manoramā.

172.

‘‘Padumuppalasañchannā, puṇḍarīkasamāyutā;

Mandālakehi sañchannā, dibbagandho pavāyati.

173.

‘‘Evaṃ sabbaṅgasampanne, pupphite phalite vane;

Sukate assame ramme, viharāmi ahaṃ tadā.

174.

‘‘Sīlavā vatasampanno [vattasampanno (syā.)], jhāyī jhānarato sadā;

Pañcābhiññābalappatto, suruci nāma tāpaso.

175.

‘‘Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahu;

Sabbeva brāhmaṇā ete, jātimanto yasassino.

176.

‘‘Lakkhaṇe itihāse ca, sanighaṇṭusakeṭubhe;

Padakā veyyākaraṇā, sadhamme pāramiṃ gatā.

177.

‘‘Uppātesu nimittesu, lakkhaṇesu ca kovidā;

Pathabyā bhūmantalikkhe, mama sissā susikkhitā.

178.

‘‘Appicchā nipakā ete, appāhārā alolupā;

Lābhālābhena santuṭṭhā, parivārenti maṃ sadā.

179.

‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

Ākiñcaññaṃ patthayantā, parivārenti maṃ sadā.

180.

‘‘Abhiññāpāramippattā, pettike gocare ratā;

Antalikkhacarā dhīrā, parivārenti maṃ sadā.

181.

‘‘Saṃvutā chasu dvāresu, anejā rakkhitindriyā;

Asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā.

182.

‘‘Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;

Vītināmenti te rattiṃ, mama sissā durāsadā.

183.

‘‘Rajanīye na rajjanti, dussanīye na dussare;

Mohanīye na muyhanti, mama sissā durāsadā.

184.

‘‘Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;

Pathaviṃ [paṭhaviṃ (sī. syā.)] te pakampenti, sārambhena durāsadā.

185.

‘‘Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ;

Jambuto phalamānenti, mama sissā durāsadā.

186.

‘‘Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ [pubbavidehanaṃ (syā. ka.)];

Aññe ca uttarakuruṃ, esanāya durāsadā.

187.

‘‘Purato pesenti khāriṃ, pacchato ca vajanti te;

Catuvīsasahassehi, chāditaṃ hoti ambaraṃ.

188.

‘‘Aggipākī anaggī ca, dantodukkhalikāpi ca;

Asmena koṭṭitā keci, pavattaphalabhojanā.

189.

‘‘Udakorohaṇā keci, sāyaṃ pāto sucīratā;

Toyābhisecanakarā, mama sissā durāsadā.

190.

‘‘Parūḷhakacchanakhalomā, paṅkadantā rajassirā;

Gandhitā sīlagandhena, mama sissā durāsadā.

191.

‘‘Pātova sannipatitvā, jaṭilā uggatāpanā;

Lābhālābhaṃ pakittetvā, gacchanti ambare tadā.

192.

‘‘Etesaṃ pakkamantānaṃ, mahāsaddo pavattati;

Ajinacammasaddena, muditā honti devatā.

193.

‘‘Disodisaṃ pakkamanti, antalikkhacarā isī;

Sake balenupatthaddhā, te gacchanti yadicchakaṃ.

194.

‘‘Pathavīkampakā ete, sabbeva nabhacārino;

Uggatejā duppasahā, sāgarova akhobhiyā.

195.

‘‘Ṭhānacaṅkamino keci, keci nesajjikā isī;

Pavattabhojanā keci, mama sissā durāsadā.

196.

‘‘Mettāvihārino ete, hitesī sabbapāṇinaṃ;

Anattukkaṃsakā sabbe, na te vambhenti kassaci.

197.

‘‘Sīharājāvasambhītā, gajarājāva thāmavā;

Durāsadā byagghāriva, āgacchanti mamantike.

198.

‘‘Vijjādharā devatā ca, nāgagandhabbarakkhasā;

Kumbhaṇḍā dānavā garuḷā, upajīvanti taṃ saraṃ.

199.

‘‘Te jaṭākhāribharitā, ajinuttaravāsanā;

Antalikkhacarā sabbe, upajīvanti taṃ saraṃ.

200.

‘‘Sadānucchavikā [tadānucchavikā (syā. ka.)] ete, aññamaññaṃ sagāravā;

Catubbīsasahassānaṃ, khipitasaddo na vijjati.

201.

‘‘Pāde pādaṃ nikkhipantā, appasaddā susaṃvutā;

Upasaṅkamma sabbeva [sabbe te (syā.)], sirasā vandare mamaṃ.

202.

‘‘Tehi sissehi parivuto, santehi ca tapassibhi;

Vasāmi assame tattha, jhāyī jhānarato ahaṃ.

203.

‘‘Isīnaṃ sīlagandhena, pupphagandhena cūbhayaṃ;

Phalīnaṃ phalagandhena, gandhito hoti assamo.

204.

‘‘Rattindivaṃ na jānāmi, arati me na vijjati;

Sake sisse ovadanto, bhiyyo hāsaṃ labhāmahaṃ.

205.

‘‘Pupphānaṃ pupphamānānaṃ, phalānañca vipaccataṃ;

Dibbagandhā pavāyanti, sobhayantā mamassamaṃ.

206.

‘‘Samādhimhā vuṭṭhahitvā, ātāpī nipako ahaṃ;

Khāribhāraṃ gahetvāna, vanaṃ ajjhogahiṃ ahaṃ.

207.

‘‘Uppāte supine cāpi, lakkhaṇesu susikkhito;

Pavattamānaṃ [vattamānaṃ (ka.)] mantapadaṃ, dhārayāmi ahaṃ tadā.

208.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Vivekakāmo sambuddho, himavantamupāgami.

209.

‘‘Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;

Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.

210.

‘‘Tamaddasāhaṃ sambuddhaṃ, sappabhāsaṃ manoramaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

211.

‘‘Jalantaṃ dīparukkhaṃva, vijjutaṃ gagaṇe yathā;

Suphullaṃ sālarājaṃva, addasaṃ lokanāyakaṃ.

212.

‘‘Ayaṃ nāgo mahāvīro, dukkhassantakaro muni;

Imaṃ dassanamāgamma, sabbadukkhā pamuccare.

213.

‘‘Disvānāhaṃ devadevaṃ, lakkhaṇaṃ upadhārayiṃ;

Buddho nu kho na vā buddho, handa passāmi cakkhumaṃ.

214.

‘‘Sahassārāni cakkāni, dissanti caraṇuttame;

Lakkhaṇānissa disvāna, niṭṭhaṃ gacchiṃ tathāgate.

215.

‘‘Sammajjaniṃ gahetvāna, sammajjitvānahaṃ tadā;

Atha pupphe samānetvā, buddhaseṭṭhaṃ apūjayiṃ.

216.

‘‘Pūjayitvāna taṃ buddhaṃ, oghatiṇṇamanāsavaṃ;

Ekaṃsaṃ ajinaṃ katvā, namassiṃ lokanāyakaṃ.

217.

‘‘Yena ñāṇena sambuddho, viharati [viharittha (sī.), vihareti (ka.)] anāsavo;

Taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.

218.

‘‘‘Samuddharasimaṃ [samuddharayimaṃ (syā.)] lokaṃ, sayambhū amitodaya;

Tava dassanamāgamma, kaṅkhāsotaṃ taranti te.

219.

‘‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

Parāyaṇo [parāyano (syā. ka.)] patiṭṭhā ca, dīpo ca dvipaduttamo.

220.

‘‘‘Sakkā samudde udakaṃ, pametuṃ āḷhakena vā;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

221.

‘‘‘Dhāretuṃ pathaviṃ sakkā, ṭhapetvā tulamaṇḍale;

Na tveva tava sabbaññu, ñāṇaṃ sakkā dharetave.

222.

‘‘‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

223.

‘‘‘Mahāsamudde udakaṃ, pathavī cākhilā jaṭaṃ [pathaviṃ cākhilañjahe (syā.)];

Buddhañāṇaṃ upādāya, upamāto na yujjare.

224.

‘‘‘Sadevakassa lokassa, cittaṃ yesaṃ pavattati;

Antojālīkatā [antojālagatā (pī.)] ete, tava ñāṇamhi cakkhuma.

225.

‘‘‘Yena ñāṇena pattosi, kevalaṃ bodhimuttamaṃ;

Tena ñāṇena sabbaññu, maddasī paratitthiye’.

226.

‘‘Imā gāthā thavitvāna, suruci nāma tāpaso;

Ajinaṃ pattharitvāna, pathaviyaṃ nisīdi so.

227.

‘‘Cullāsītisahassāni, ajjhogāḷho mahaṇṇave;

Accugato tāvadeva, girirājā pavuccati.

228.

‘‘Tāva accuggato neru, āyato vitthato ca so;

Cuṇṇito aṇubhedena, koṭisatasahassaso [sahassiyo (syā. ka.)].

229.

‘‘Lakkhe ṭhapiyamānamhi, parikkhayamagacchatha;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

230.

‘‘Sukhumacchikena jālena, udakaṃ yo parikkhipe;

Ye keci udake pāṇā, antojālīkatā siyuṃ.

231.

‘‘Tatheva hi mahāvīra, ye keci puthutitthiyā;

Diṭṭhigahanapakkhandā [pakkhantā (sī. syā.)], parāmāsena mohitā.

232.

‘‘Tava suddhena ñāṇena, anāvaraṇadassinā;

Antojālīkatā ete, ñāṇaṃ te nātivattare.

233.

‘‘Bhagavā tamhi samaye, anomadassī mahāyaso;

Vuṭṭhahitvā samādhimhā, disaṃ olokayī jino.

234.

‘‘Anomadassimunino, nisabho nāma sāvako;

Parivuto satasahassehi, santacittehi tādibhi.

235.

‘‘Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi;

Cittamaññāya buddhassa, upesi lokanāyakaṃ.

236.

‘‘Antalikkhe ṭhitā tattha, padakkhiṇamakaṃsu te;

Namassantā pañjalikā, otaruṃ [oruhuṃ (syā.)] buddhasantike.

237.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisiditvā, sitaṃ pātukarī jino.

238.

‘‘Varuṇo nāmupaṭṭhāko, anomadassissa satthuno;

Ekaṃsaṃ cīvaraṃ katvā, apucchi lokanāyakaṃ.

239.

‘‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno;

Na hi buddhā ahetūhi, sitaṃ pātukaronti te’.

240.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Bhikkhumajjhe nisīditvā, imaṃ gāthaṃ abhāsatha.

241.

‘‘‘Yo maṃ pupphena pūjesi, ñāṇañcāpi anutthavi;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

242.

‘‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.

243.

‘‘‘Dasasu lokadhātūsu, devakāyā mahiddhikā;

Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.

244.

‘‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

245.

‘‘‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;

Upaṭṭhissantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

246.

‘‘‘Soḷasitthisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

247.

‘‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

248.

‘‘‘Kappasatasahassāni, devaloke ramissati;

Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati.

249.

‘‘‘Sahassakkhattuṃ devindo, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ [asaṅkhayaṃ (syā. ka.) evamuparipi].

250.

‘‘‘Pacchime bhavasampatte [pacchimabhave sampatte (sī.)], manussattaṃ gamissati;

Brāhmaṇī sāriyā nāma, dhārayissati kucchinā.

251.

‘‘‘Mātuyā nāmagottena, paññāyissatiyaṃ naro;

Sāriputtoti nāmena, tikkhapañño bhavissati.

252.

‘‘‘Asītikoṭī chaḍḍetvā, pabbajissatikiñcano;

Gavesanto santipadaṃ, carissati mahiṃ imaṃ.

253.

‘‘‘Apparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

254.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sāriputtoti nāmena, hessati aggasāvako.

255.

‘‘‘Ayaṃ bhāgīrathī [bhāgīrasī (syā. ka.)] gaṅgā, himavantā pabhāvitā;

Mahāsamuddamappeti, tappayantī mahodadhiṃ [mahodadhī (?) gaṅgādimahānadiyoti attho].

256.

‘‘‘Tathevāyaṃ sāriputto, sake tīsu visārado;

Paññāya pāramiṃ gantvā, tappayissati pāṇine [pāṇino (sī. syā.)].

257.

‘‘‘Himavantamupādāya, sāgarañca mahodadhiṃ;

Etthantare yaṃ pulinaṃ, gaṇanāto asaṅkhiyaṃ.

258.

‘‘‘Tampi sakkā asesena, saṅkhātuṃ gaṇanā yathā;

Na tveva sāriputtassa, paññāyanto bhavissati.

259.

‘‘‘Lakkhe ṭhapiyamānamhi, khīye gaṅgāya vālukā;

Na tveva sāriputtassa, paññāyanto bhavissati.

260.

‘‘‘Mahāsamudde ūmiyo, gaṇanāto asaṅkhiyā;

Tatheva sāriputtassa, paññāyanto na hessati.

261.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Paññāya pāramiṃ gantvā, hessati aggasāvako.

262.

‘‘‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;

Anuvattessati sammā, vassento dhammavuṭṭhiyo.

263.

‘‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapessati’.

264.

‘‘Aho me sukataṃ kammaṃ, anomadassissa satthuno;

Yassāhaṃ kāraṃ [yassādhikāraṃ (syā.)] katvāna, sabbattha pāramiṃ gato.

265.

‘‘Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayiṃ ahaṃ.

266.

‘‘Asaṅkhataṃ gavesanto, nibbānaṃ acalaṃ padaṃ;

Vicinaṃ titthiye sabbe, esāhaṃ saṃsariṃ bhave.

267.

‘‘Yathāpi byādhito poso, pariyeseyya osadhaṃ;

Vicineyya vanaṃ [dhanaṃ (syā. ka.)] sabbaṃ, byādhito parimuttiyā.

268.

‘‘Asaṅkhataṃ gavesanto, nibbānaṃ amataṃ padaṃ;

Abbokiṇṇaṃ [abbocchinnaṃ (aṭṭha.)] pañcasataṃ, pabbajiṃ isipabbajaṃ.

269.

‘‘Jaṭābhārena bharito, ajinuttaranivāsano;

Abhiññāpāramiṃ gantvā, brahmalokaṃ agacchihaṃ.

270.

‘‘Natthi bāhirake suddhi, ṭhapetvā jinasāsanaṃ;

Ye keci buddhimā sattā, sujjhanti jinasāsane.

271.

‘‘Attakāramayaṃ [atthakāramayaṃ (ka.)] etaṃ, nayidaṃ itihītihaṃ;

Asaṅkhataṃ gavesanto, kutitthe [kutitthaṃ (sī. syā.)] sañcariṃ ahaṃ.

272.

‘‘Yathā sāratthiko poso, kadaliṃ chetvāna phālaye;

Na tattha sāraṃ vindeyya, sārena rittako hi so.

273.

‘‘Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;

Asaṅkhatena rittāse, sārena kadalī yathā.

274.

‘‘Pacchime bhavasampatte, brahmabandhu ahosahaṃ;

Mahābhogaṃ chaḍḍetvāna, pabbajiṃ anagāriyaṃ.

Paṭhamabhāṇavāraṃ.

275.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Brāhmaṇo sañcayo [sañjayo (sī. syā. pī.)] nāma, tassa mūle vasāmahaṃ.

276.

‘‘Sāvako te mahāvīra, assaji nāma brāhmaṇo;

Durāsado uggatejo, piṇḍāya caratī tadā.

277.

‘‘Tamaddasāsiṃ sappaññaṃ, muniṃ mone samāhitaṃ;

Santacittaṃ mahānāgaṃ, suphullaṃ padumaṃ yathā.

278.

‘‘Disvā me cittamuppajji, sudantaṃ suddhamānasaṃ;

Usabhaṃ pavaraṃ vīraṃ, arahāyaṃ bhavissati.

279.

‘‘Pāsādiko iriyati, abhirūpo susaṃvuto;

Uttame damathe danto, amatadassī bhavissati.

280.

‘‘Yaṃnūnāhaṃ uttamatthaṃ, puccheyyaṃ tuṭṭhamānasaṃ;

So me puṭṭho kathessati, paṭipucchāmahaṃ tadā.

281.

‘‘Piṇḍapātaṃ [piṇḍacāraṃ (syā.)] carantassa, pacchato agamāsahaṃ;

Okāsaṃ paṭimānento, pucchituṃ amataṃ padaṃ.

282.

‘‘Vīthintare anuppattaṃ, upagantvāna pucchahaṃ;

‘Kathaṃ gottosi tvaṃ vīra, kassa sissosi mārisa’.

283.

‘‘So me puṭṭho viyākāsi, asambhītova kesarī;

‘Buddho loke samuppanno, tassa sissomhi āvuso’.

284.

‘‘‘Kīdisaṃ te mahāvīra, anujāta mahāyasa;

Buddhassa sāsanaṃ dhammaṃ, sādhu me kathayassu bho’.

285.

‘‘So me puṭṭho kathī sabbaṃ, gambhīraṃ nipuṇaṃ padaṃ;

Taṇhāsallassa hantāraṃ, sabbadukkhāpanūdanaṃ.

286.

‘‘‘Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;

Tesañca yo nirodho, evaṃ vādī mahāsamaṇo’.

287.

‘‘Sohaṃ vissajjite pañhe, paṭhamaṃ phalamajjhagaṃ;

Virajo vimalo āsiṃ, sutvāna jinasāsanaṃ.

288.

‘‘Sutvāna munino vākyaṃ, passitvā dhammamuttamaṃ;

Pariyogāḷhasaddhammo, imaṃ gāthamabhāsahaṃ.

289.

‘‘‘Eseva dhammo yadi tāvadeva, paccabyathapadamasokaṃ;

Adiṭṭhaṃ abbhatītaṃ, bahukehi kappanahutehi’.

290.

‘‘Svāhaṃ dhammaṃ gavesanto, kutitthe sañcariṃ ahaṃ;

So me attho anuppatto, kālo me nappamajjituṃ.

291.

‘‘Tositohaṃ assajinā, patvāna acalaṃ padaṃ;

Sahāyakaṃ gavesanto, assamaṃ agamāsahaṃ.

292.

‘‘Dūratova mamaṃ disvā, sahāyo me susikkhito;

Iriyāpathasampanno [iriyāpathaṃ mamaṃ disvā (ka.)], idaṃ vacanamabravi.

293.

‘‘‘Pasannamukhanettosi, munibhāvova dissati;

Amatādhigato kacci, nibbānamaccutaṃ padaṃ.

294.

‘‘‘Subhānurūpo āyāsi, āneñjakārito viya;

Dantova dantadamatho [dantovuttamadamatho (sī.) dantova danta damathe (syā.)], upasantosi brāhmaṇa.

295.

‘‘‘Amataṃ mayādhigataṃ, sokasallāpanūdanaṃ;

Tvampi taṃ adhigacchesi [adhigacchāhi (sī.), adhigacchehi (syā.), adhigatosi (?)], gacchāma buddhasantikaṃ’.

296.

‘‘Sādhūti so paṭissutvā, sahāyo me susikkhito;

Hatthena hatthaṃ gaṇhitvā, upagamma [upāgami (sī.), upāgamma (syā.)] tavantikaṃ.

297.

‘‘Ubhopi pabbajissāma, sakyaputta tavantike;

Tava sāsanamāgamma, viharāma anāsavā.

298.

‘‘Kolito iddhiyā seṭṭho, ahaṃ paññāya pārago;

Ubhova ekato hutvā, sāsanaṃ sobhayāmase.

299.

‘‘Apariyositasaṅkappo, kutitthe sañcariṃ ahaṃ;

Tava dassanamāgamma, saṅkappo pūrito mama.

300.

‘‘Pathaviyaṃ patiṭṭhāya, pupphanti samaye dumā;

Dibbagandhā sampavanti, tosenti sabbapāṇinaṃ.

301.

‘‘Tathevāhaṃ mahāvīra, sakyaputta mahāyasa;

Sāsane te patiṭṭhāya, samayesāmi pupphituṃ.

302.

‘‘Vimuttipupphaṃ esanto, bhavasaṃsāramocanaṃ;

Vimuttipupphalābhena, tosemi sabbapāṇinaṃ.

303.

‘‘Yāvatā buddhakhettamhi, ṭhapetvāna mahāmuniṃ;

Paññāya sadiso natthi, tava puttassa cakkhuma.

304.

‘‘Suvinītā ca te sissā, parisā ca susikkhitā;

Uttame damathe dantā, parivārenti taṃ sadā.

305.

‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

Munī moneyyasampannā, parivārenti taṃ sadā.

306.

‘‘Appicchā nipakā dhīrā, appāhārā alolupā;

Lābhālābhena santuṭṭhā, parivārenti taṃ sadā.

307.

‘‘Āraññikā dhutaratā, jhāyino lūkhacīvarā;

Vivekābhiratā dhīrā, parivārenti taṃ sadā.

308.

‘‘Paṭipannā phalaṭṭhā ca, sekhā phalasamaṅgino;

Āsīsakā [āsiṃsakā (sī. syā.)] uttamatthaṃ, parivārenti taṃ sadā.

309.

‘‘Sotāpannā ca vimalā, sakadāgāmino ca ye;

Anāgāmī ca arahā, parivārenti taṃ sadā.

310.

‘‘Satipaṭṭhānakusalā, bojjhaṅgabhāvanāratā;

Sāvakā te bahū sabbe, parivārenti taṃ sadā.

311.

‘‘Iddhipādesu kusalā, samādhibhāvanāratā;

Sammappadhānānuyuttā, parivārenti taṃ sadā.

312.

‘‘Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā;

Paññāya pāramiṃ pattā, parivārenti taṃ sadā.

313.

‘‘Edisā te mahāvīra, tava sissā susikkhitā;

Durāsadā uggatejā, parivārenti taṃ sadā.

314.

‘‘Tehi sissehi parivuto, saññatehi tapassibhi;

Migarājāvasambhīto, uḷurājāva sobhasi.

315.

‘‘Pathaviyaṃ patiṭṭhāya, ruhanti dharaṇīruhā;

Vepullataṃ pāpuṇanti, phalañca dassayanti te.

316.

‘‘Pathavīsadiso tvaṃsi, sakyaputta mahāyasa;

Sāsane te patiṭṭhāya, labhanti amataṃ phalaṃ.

317.

‘‘Sindhu sarassatī ceva, nadiyo candabhāgikā;

Gaṅgā ca yamunā ceva, sarabhū ca atho mahī.

318.

‘‘Etāsaṃ sandamānānaṃ, sāgaro sampaṭicchati;

Jahanti purimaṃ nāmaṃ, sāgaroteva ñāyati.

319.

‘‘Tathevime catubbaṇṇā, pabbajitvā tavantike;

Jahanti purimaṃ nāmaṃ, buddhaputtāti ñāyare.

320.

‘‘Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tāragaṇe loke, ābhāya atirocati.

321.

‘‘Tatheva tvaṃ mahāvīra, parivuto devamānuse;

Ete sabbe atikkamma, jalasi sabbadā tuvaṃ.

322.

‘‘Gambhīre uṭṭhitā ūmī, na velamativattare;

Sabbā velaṃva phusanti [sabbāva velaṃ phusanti (sī.), sabbā velaṃ paphussanti (syā.)], sañcuṇṇā vikiranti tā.

323.

‘‘Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;

Dhammaṃ vāditukāmā te, nātivattanti taṃ muniṃ.

324.

‘‘Sace ca taṃ pāpuṇanti, paṭivādehi cakkhuma;

Tavantikaṃ upāgantvā, sañcuṇṇāva bhavanti te.

325.

‘‘Yathāpi udake jātā, kumudā mandālakā bahū;

Upalimpanti [upalippanti (?)] toyena, kaddamakalalena ca.

326.

‘‘Tatheva bahukā sattā, loke jātā virūhare;

Aṭṭitā rāgadosena, kaddame kumudaṃ yathā.

327.

‘‘Yathāpi padumaṃ jalajaṃ, jalamajjhe virūhati;

Na so limpati toyena, parisuddho hi kesarī.

328.

‘‘Tatheva tvaṃ mahāvīra, loke jāto mahāmuni;

Nopalimpasi lokena, toyena padumaṃ yathā.

329.

‘‘Yathāpi rammake māse, bahū pupphanti vārijā;

Nātikkamanti taṃ māsaṃ, samayo pupphanāya so.

330.

‘‘Tatheva tvaṃ mahāvīra, pupphito te vimuttiyā;

Sāsanaṃ nātivattanti, padumaṃ vārijaṃ yathā.

331.

‘‘Supupphito sālarājā, dibbagandhaṃ pavāyati;

Aññasālehi parivuto, sālarājāva sobhati.

332.

‘‘Tatheva tvaṃ mahāvīra, buddhañāṇena pupphito;

Bhikkhusaṅghaparivuto, sālarājāva sobhasi.

333.

‘‘Yathāpi selo himavā, osadho sabbapāṇinaṃ;

Nāgānaṃ asurānañca, devatānañca ālayo.

334.

‘‘Tatheva tvaṃ mahāvīra, osadho viya pāṇinaṃ;

Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā.

335.

‘‘Anusiṭṭhā mahāvīra, tayā kāruṇikena te;

Ramanti dhammaratiyā, vasanti tava sāsane.

336.

‘‘Migarājā yathā sīho, abhinikkhamma āsayā;

Catuddisānuviloketvā [viloketvā (sī. syā.), nuloketvā (ka.)],

Tikkhattuṃ abhinādati.

337.

‘‘Sabbe migā uttasanti, migarājassa gajjato;

Tathā hi jātimā eso, pasū tāseti sabbadā.

338.

‘‘Gajjato te mahāvīra, vasudhā sampakampati;

Bodhaneyyāvabujjhanti, tasanti mārakāyikā.

339.

‘‘Tasanti titthiyā sabbe, nadato te mahāmuni;

Kākā senāva vibbhantā, migaraññā yathā migā.

340.

‘‘Ye keci gaṇino loke, satthāroti pavuccare;

Paramparāgataṃ dhammaṃ, desenti parisāya te.

341.

‘‘Na hevaṃ tvaṃ mahāvīra, dhammaṃ desesi pāṇinaṃ;

Sāmaṃ saccāni bujjhitvā, kevalaṃ bodhipakkhiyaṃ.

342.

‘‘Āsayānusayaṃ ñatvā, indriyānaṃ balābalaṃ;

Bhabbābhabbe viditvāna, mahāmeghova gajjasi.

343.

‘‘Cakkavāḷapariyantā, nisinnā parisā bhave;

Nānādiṭṭhī vicinantā [vicintenti (syā.), vicinantaṃ (ka.)], vimaticchedanāya taṃ.

344.

‘‘Sabbesaṃ cittamaññāya, opammakusalo muni;

Ekaṃ pañhaṃ kathentova, vimatiṃ chindasi [chindi (syā. ka.)] pāṇinaṃ.

345.

‘‘Upatissasadiseheva, vasudhā pūritā bhave;

Sabbeva te pañjalikā, kittayuṃ lokanāyakaṃ.

346.

‘‘Kappaṃ vā te kittayantā, nānāvaṇṇehi kittayuṃ;

Parimetuṃ na sakkeyyuṃ [na kappeyyuṃ (syā.), na pappeyyuṃ (ka.)], appameyyo tathāgato.

347.

‘‘Yathāsakena thāmena, kittito hi mayā jino;

Kappakoṭīpi kittentā, evameva pakittayuṃ.

348.

‘‘Sace hi koci devo vā, manusso vā susikkhito;

Pametuṃ parikappeyya, vighātaṃva labheyya so.

349.

‘‘Sāsane te patiṭṭhāya, sakyaputta mahāyasa;

Paññāya pāramiṃ gantvā, viharāmi anāsavo.

350.

‘‘Titthiye sampamaddāmi, vattemi jinasāsanaṃ;

Dhammasenāpati ajja, sakyaputtassa sāsane.

351.

‘‘Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;

Sukhitto saravegova, kilese jhāpayī mama [jhāpayiṃ mama (syā.), jhāpayiṃ ahaṃ (ka.)].

352.

‘‘Yo koci manujo bhāraṃ, dhāreyya matthake sadā;

Bhārena dukkhito assa, bhārehi bharito tathā.

353.

‘‘Ḍayhamāno tīhaggīhi, bhavesu saṃsariṃ ahaṃ;

Bharito bhavabhārena, giriṃ uccārito yathā.

354.

‘‘Oropito ca me bhāro, bhavā ugghāṭitā mayā;

Karaṇīyaṃ kataṃ sabbaṃ, sakyaputtassa sāsane.

355.

‘‘Yāvatā buddhakhettamhi, ṭhapetvā sakyapuṅgavaṃ;

Ahaṃ aggomhi paññāya, sadiso me na vijjati.

356.

‘‘Samādhimhi sukusalo, iddhiyā pāramiṃ gato;

Icchamāno cahaṃ ajja, sahassaṃ abhinimmine.

357.

‘‘Anupubbavihārassa, vasībhūto mahāmuni;

Kathesi sāsanaṃ mayhaṃ, nirodho sayanaṃ mama.

358.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Sammappadhānānuyutto, bojjhaṅgabhāvanārato.

359.

‘‘Sāvakena hi pattabbaṃ, sabbameva kataṃ mayā;

Lokanāthaṃ ṭhapetvāna, sadiso me na vijjati.

360.

‘‘Samāpattīnaṃ kusalo [samāpattinayakusalo (sī.)], jhānavimokkhāna khippapaṭilābhī;

Bojjhaṅgabhāvanārato, sāvakaguṇapāramigatosmi.

361.

‘‘Sāvakaguṇenapi phussena [sāvakaguṇaphussena (syā.)], buddhiyā parisuttamabhāravā [purisuttamagāravā (syā.), purisuttamabhāravā (ka.)];

Yaṃ saddhāsaṅgahitaṃ [saddhāya saṅgahitaṃ (sī.), saddāsaṅgahitaṃ (syā.)] cittaṃ, sadā sabrahmacārīsu.

362.

‘‘Uddhatavisova sappo, chinnavisāṇova usabho;

Nikkhittamānadappova [dabbova (ka.)], upemi garugāravena gaṇaṃ.

363.

‘‘Yadi rūpinī bhaveyya, paññā me vasumatīpi [vasumatī (sī. ka.) vasupatīnaṃ (syā.)] na sameyya;

Anomadassissa [anomadassi (?)] bhagavato, phalametaṃ ñāṇathavanāya.

364.

‘‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;

Anuvattemahaṃ sammā, ñāṇathavanāyidaṃ phalaṃ.

365.

‘‘Mā me kadāci pāpiccho, kusīto hīnavīriyo;

Appassuto anādaro [anācāro (sabbattha) theragā. 987 passitabbā], sameto ahu katthaci.

366.

‘‘Bahussuto ca medhāvī, sīlesu susamāhito;

Cetosamathānuyutto, api muddhani tiṭṭhatu.

367.

‘‘Taṃ vo vadāmi bhaddante, yāvantettha samāgatā;

Appicchā hotha santuṭṭhā, jhāyī jhānaratā sadā.

368.

‘‘Yamahaṃ paṭhamaṃ disvā, virajo vimalo ahuṃ;

So me ācariyo dhīro, assaji nāma sāvako.

369.

‘‘Tassāhaṃ vāhasā ajja, dhammasenāpatī ahuṃ;

Sabbattha pāramiṃ patvā, viharāmi anāsavo.

370.

‘‘Yo me ācariyo āsi, assaji nāma sāvako;

Yassaṃ disāyaṃ vasati, ussīsamhi karomahaṃ.

371.

‘‘Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.

372.

[imā dve gāthāyo syāmapotthake na santi]

Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā.

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

373.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ [imā dve gāthāro syāmapotthake na santi].

374.

‘‘Paṭisambhidā catasso [catasso ca (sī.)], vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sāriputto thero imā gāthāyo

Abhāsitthāti.

Sāriputtattherassāpadānaṃ paṭhamaṃ.

3-2. Mahāmoggallānattheraapadānaṃ

375.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Vihāsi himavantamhi, devasaṅghapurakkhato.

376.

‘‘Varuṇo nāma nāmena, nāgarājā ahaṃ tadā;

Kāmarūpī vikubbāmi, mahodadhinivāsahaṃ.

377.

‘‘Saṅgaṇiyaṃ gaṇaṃ hitvā, tūriyaṃ paṭṭhapesahaṃ;

Sambuddhaṃ parivāretvā, vādesuṃ accharā tadā.

378.

‘‘Vajjamānesu tūresu, devā tūrāni [turiyesu, devā turiyāni (sī. syā.)] vajjayuṃ;

Ubhinnaṃ saddaṃ sutvāna, buddhopi sampabujjhatha.

379.

‘‘Nimantetvāna sambuddhaṃ, sakaṃ bhavanupāgamiṃ;

Āsanaṃ paññapetvāna, kālamārocayiṃ ahaṃ.

380.

‘‘Khīṇāsavasahassehi, parivuto lokanāyako;

Obhāsento disā sabbā, bhavanaṃ me upāgami.

381.

‘‘Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Sabhikkhusaṅghaṃ tappesiṃ [santappesiṃ (syā.), tappemi (ka.)], annapānenahaṃ tadā.

382.

‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

383.

‘‘‘Yo so [yaṃ so (ka.)] saṅghaṃ apūjesi, buddhañca lokanāyakaṃ;

Tena cittappasādena, devalokaṃ gamissati.

384.

‘‘‘Sattasattatikkhattuñca, devarajjaṃ karissati;

Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.

385.

‘‘‘Pañcapaññāsakkhattuñca, cakkavattī bhavissati;

Bhogā asaṅkhiyā tassa, uppajjissanti tāvade.

386.

‘‘‘Aparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sī.)], satthā loke bhavissati.

387.

‘‘‘Nirayā so cavitvāna, manussataṃ gamissati;

Kolito nāma nāmena, brahmabandhu bhavissati.

388.

‘‘‘So pacchā pabbajitvāna, kusalamūlena codito;

Gotamassa bhagavato, dutiyo hessati sāvako.

389.

‘‘‘Āraddhavīriyo pahitatto, iddhiyā pāramiṃ gato;

Sabbāsave pariññāya, nibbāyissatināsavo’.

390.

‘‘Pāpamittopanissāya, kāmarāgavasaṃ gato;

Mātaraṃ pitarañcāpi, ghātayiṃ duṭṭhamānaso.

391.

‘‘Yaṃ yaṃ yonupapajjāmi, nirayaṃ atha mānusaṃ;

Pāpakammasamaṅgitā, bhinnasīso marāmahaṃ.

392.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Idhāpi ediso mayhaṃ, maraṇakāle bhavissati.

393.

‘‘Pavivekamanuyutto, samādhibhāvanārato;

Sabbāsave pariññāya, viharāmi anāsavo.

394.

‘‘Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;

Vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato.

395.

‘‘Asmimānaṃ na passāmi, māno mayhaṃ na vijjati;

Sāmaṇere upādāya, garucittaṃ karomahaṃ.

396.

‘‘Aparimeyye ito kappe, yaṃ kammamabhinīhariṃ;

Tāhaṃ bhūmimanuppatto, pattomhi āsavakkhayaṃ.

397.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti.

Mahāmoggallānattherassāpadānaṃ dutiyaṃ.

3-3. Mahākassapattheraapadānaṃ

398.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Nibbute lokanāthamhi, pūjaṃ kubbanti satthuno.

399.

‘‘Udaggacittā janatā, āmoditapamoditā;

Tesu saṃvegajātesu, pīti me udapajjatha.

400.

‘‘Ñātimitte samānetvā, idaṃ vacanamabraviṃ;

Parinibbuto mahāvīro, handa pūjaṃ karomase.

401.

‘‘Sādhūti te paṭissutvā, bhiyyo hāsaṃ janiṃsu me;

Buddhasmiṃ lokanāthamhi, kāhāma puññasañcayaṃ.

402.

‘‘Agghiyaṃ sukataṃ katvā, satahatthasamuggataṃ;

Diyaḍḍhahatthapatthaṭaṃ, vimānaṃ nabhamuggataṃ.

403.

‘‘Katvāna hammiyaṃ tattha, tālapantīhi cittitaṃ;

Sakaṃ cittaṃ pasādetvā, cetiyaṃ pūjayuttamaṃ.

404.

‘‘Aggikkhandhova jalito, kiṃsuko iva [sālarājāva (sī.)] phullito;

Indalaṭṭhīva ākāse, obhāseti catuddisā.

405.

‘‘Tattha cittaṃ pasādetvā, katvāna kusalaṃ bahuṃ;

Pubbakammaṃ saritvāna, tidasaṃ upapajjahaṃ.

406.

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.

407.

‘‘Kūṭāgārasahassāni, sabbasoṇṇamayā ahuṃ;

Jalanti sakatejena, disā sabbā pabhāsayaṃ.

408.

‘‘Santi aññepi niyyūhā, lohitaṅgamayā tadā;

Tepi jotanti ābhāya, samantā caturo disā.

409.

‘‘Puññakammābhinibbattā, kūṭāgārā sunimmitā;

Maṇimayāpi jotanti, disā dasa [disodisaṃ (syā.)] samantato.

410.

‘‘Tesaṃ ujjotamānānaṃ, obhāso vipulo ahu;

Sabbe deve abhibhomi, puññakammassidaṃ phalaṃ.

411.

‘‘Saṭṭhikappasahassamhi, ubbiddho nāma khattiyo;

Cāturanto vijitāvī, pathaviṃ āvasiṃ ahaṃ.

412.

‘‘Tatheva bhaddake kappe, tiṃsakkhattuṃ ahosahaṃ;

Sakakammābhiraddhomhi, cakkavattī mahabbalo.

413.

‘‘Sattaratanasampanno, catudīpamhi issaro;

Tatthāpi bhavanaṃ mayhaṃ, indalaṭṭhīva uggataṃ.

414.

‘‘Āyāmato catubbīsaṃ, vitthārena ca dvādasa;

Rammaṇaṃ [rammakaṃ (sī. syā.)] nāma nagaraṃ, daḷhapākāratoraṇaṃ.

415.

‘‘Āyāmato pañcasataṃ, vitthārena tadaḍḍhakaṃ;

Ākiṇṇaṃ janakāyehi, tidasānaṃ puraṃ viya.

416.

‘‘Yathā sūcighare sūcī, pakkhittā paṇṇavīsati;

Aññamaññaṃ paghaṭṭenti, ākiṇṇaṃ hoti laṅkataṃ [taṃ tadā (sī.), satatā (syā.), saṅkaraṃ (?)].

417.

‘‘Evampi nagaraṃ mayhaṃ, hatthissarathasaṃkulaṃ;

Manussehi sadākiṇṇaṃ, rammaṇaṃ nagaruttamaṃ.

418.

‘‘Tattha bhutvā pivitvā ca, puna devattanaṃ gato [punapi devataṅgato (ka.)].

Bhave pacchimake mayhaṃ, ahosi kulasampadā.

419.

‘‘Brāhmaññakulasambhūto, mahāratanasañcayo;

Asītikoṭiyo hitvā, hiraññassāpi pabbajiṃ.

420.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.

Mahākassapattherassāpadānaṃ tatiyaṃ.

3-4. Anuruddhattheraapadānaṃ

421.

‘‘Sumedhaṃ bhagavantāhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Vūpakaṭṭhaṃ viharantaṃ, addasaṃ lokanāyakaṃ.

422.

‘‘Upagantvāna sambuddhaṃ, sumedhaṃ lokanāyakaṃ;

Añjaliṃ paggahetvāna, buddhaseṭṭhamayācahaṃ.

423.

‘‘Anukampa mahāvīra, lokajeṭṭha narāsabha;

Padīpaṃ te padassāmi, rukkhamūlamhi jhāyato.

424.

‘‘Adhivāsesi so dhīro, sayambhū vadataṃ varo;

Dumesu vinivijjhitvā, yantaṃ yojiyahaṃ tadā.

425.

‘‘Sahassavaṭṭiṃ pādāsiṃ, buddhassa lokabandhuno;

Sattāhaṃ pajjalitvāna, dīpā vūpasamiṃsu me.

426.

‘‘Tena cittappasādena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, vimānamupapajjahaṃ.

427.

‘‘Upapannassa devattaṃ, byamhaṃ āsi sunimmitaṃ;

Samantato pajjalati, dīpadānassidaṃ phalaṃ.

428.

‘‘Samantā yojanasataṃ, virocesimahaṃ tadā;

Sabbe deve abhibhomi, dīpadānassidaṃ phalaṃ.

429.

‘‘Tiṃsakappāni devindo, devarajjamakārayiṃ;

Na maṃ kecītimaññanti, dīpadānassidaṃ phalaṃ.

430.

‘‘Aṭṭhavīsatikkhattuñca, cakkavattī ahosahaṃ;

Divā rattiñca passāmi, samantā yojanaṃ tadā.

431.

‘‘Sahassalokaṃ ñāṇena, passāmi satthu sāsane;

Dibbacakkhumanuppatto, dīpadānassidaṃ phalaṃ.

432.

‘‘Sumedho nāma sambuddho, tiṃsakappasahassito;

Tassa dīpo mayā dinno, vippasannena cetasā.

433.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā anuruddho thero imā gāthāyo abhāsitthāti.

Anuruddhattherassāpadānaṃ catutthaṃ.

3-5. Puṇṇamantāṇiputtattheraapadānaṃ

434.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Purakkhatomhi sissehi, upagacchiṃ naruttamaṃ.

435.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittesi, saṅkhittena mahāmuni.

436.

‘‘Tāhaṃ dhammaṃ suṇitvāna, abhivādetvāna satthuno;

Añjaliṃ paggahetvāna, pakkamiṃ [pakkāmiṃ (sī. syā.)] dakkhiṇāmukho.

437.

‘‘Saṅkhittena suṇitvāna, vitthārena abhāsayiṃ [adesayiṃ (sī. syā.)];

Sabbe sissā attamanā, sutvāna mama bhāsato;

Sakaṃ diṭṭhiṃ vinodetvā, buddhe cittaṃ pasādayuṃ.

438.

‘‘Saṅkhittenapi desemi, vitthārena tathevahaṃ [desesiṃ vitthārenapi bhāsayiṃ (ka.)];

Abhidhammanayaññūhaṃ, kathāvatthuvisuddhiyā;

Sabbesaṃ viññāpetvāna, viharāmi anāsavo.

439.

‘‘Ito pañcasate kappe, caturo suppakāsakā;

Sattaratanasampannā, catudīpamhi issarā.

440.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero imā gāthāyo abhāsitthāti.

Puṇṇamantāṇiputtattherassāpadānaṃ pañcamaṃ.

3-6. Upālittheraapadānaṃ

441.

‘‘Nagare haṃsavatiyā, sujāto nāma brāhmaṇo;

Asītikoṭinicayo, pahūtadhanadhaññavā.

442.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato.

443.

‘‘Paribbājā ekasikhā [ekabhikkhā (ka.)], gotamā

Buddhasāvakā [sabbatthapi evameva dissati].

Carakā tāpasā ceva, caranti mahiyā tadā.

444.

‘‘Tepi maṃ parivārenti, brāhmaṇo vissuto iti;

Bahujjano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.

445.

‘‘Pūjārahaṃ na passāmi, mānatthaddho ahaṃ tadā;

Buddhoti vacanaṃ natthi, tāva nuppajjate jino.

446.

‘‘Accayena ahorattaṃ, padumuttaranāmako [nāyako (sī. syā.)];

Sabbaṃ tamaṃ vinodetvā, loke uppajji cakkhumā.

447.

‘‘Vitthārike bāhujaññe, puthubhūte ca sāsane;

Upāgami tadā buddho, nagaraṃ haṃsasavhayaṃ.

448.

‘‘Pitu atthāya so buddho, dhammaṃ desesi cakkhumā;

Tena kālena parisā, samantā yojanaṃ tadā.

449.

‘‘Sammato manujānaṃ so, sunando nāma tāpaso;

Yāvatā buddhaparisā, pupphehacchādayī tadā.

450.

‘‘Catusaccaṃ pakāsente, seṭṭhe ca [heṭṭhā ca (ka.)] pupphamaṇḍape;

Koṭisatasahassānaṃ, dhammābhisamayo ahu.

451.

‘‘Sattarattindivaṃ buddho, vassetvā dhammavuṭṭhiyo;

Aṭṭhame divase patte, sunandaṃ kittayī jino.

452.

‘‘Devaloke manusse vā, saṃsaranto ayaṃ bhave;

Sabbesaṃ pavaro hutvā, bhavesu saṃsarissati.

453.

‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

454.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Mantāṇiputto puṇṇoti, hessati satthu sāvako.

455.

‘‘Evaṃ kittayi sambuddho, sunandaṃ tāpasaṃ tadā;

Hāsayanto janaṃ sabbaṃ, dassayanto sakaṃ balaṃ.

456.

‘‘Katañjalī namassanti, sunandaṃ tāpasaṃ janā;

Buddhe kāraṃ karitvāna, sodhesi gatimattano.

457.

‘‘Tattha me ahu saṅkappo, sutvāna munino vacaṃ;

Ahampi kāraṃ kassāmi, yathā passāmi gotamaṃ.

458.

‘‘Evāhaṃ cintayitvāna, kiriyaṃ cintayiṃ mama;

Kyāhaṃ kammaṃ ācarāmi, puññakkhette anuttare.

459.

‘‘Ayañca pāṭhiko bhikkhu, sabbapāṭhissa sāsane;

Vinaye agganikkhitto, taṃ ṭhānaṃ patthaye ahaṃ.

460.

‘‘Idaṃ me amitaṃ bhogaṃ, akkhobhaṃ sāgarūpamaṃ;

Tena bhogena buddhassa, ārāmaṃ māpaye ahaṃ.

461.

‘‘Sobhanaṃ nāma ārāmaṃ, nagarassa puratthato;

Kiṇitvā [kītvā (sī.), kitvā (ka.)] satasahassena, saṅghārāmaṃ amāpayiṃ.

462.

‘‘Kūṭāgāre ca pāsāde, maṇḍape hammiye guhā;

Caṅkame sukate katvā, saṅghārāmaṃ amāpayiṃ.

463.

‘‘Jantāgharaṃ aggisālaṃ, atho udakamāḷakaṃ;

Nhānagharaṃ māpayitvā, bhikkhusaṅghassadāsahaṃ.

464.

‘‘Āsandiyo pīṭhake ca, paribhoge ca bhājane;

Ārāmikañca bhesajjaṃ, sabbametaṃ adāsahaṃ.

465.

‘‘Ārakkhaṃ paṭṭhapetvāna, pākāraṃ kārayiṃ daḷhaṃ;

Mā naṃ koci viheṭhesi, santacittāna tādinaṃ.

466.

‘‘Satasahassenāvāsaṃ [āvāsaṃ satasahassena (sī.), āvāse satasahasse (syā.)], saṅghārāme amāpayiṃ;

Vepullaṃ taṃ māpayitvā [vepullataṃ pāpayitvā (sī.)], sambuddhaṃ upanāmayiṃ.

467.

‘‘Niṭṭhāpito mayārāmo, sampaṭiccha tuvaṃ muni;

Niyyādessāmi taṃ vīra [te vīra (sī.), taṃ dhīra (syā.)], adhivāsehi cakkhuma.

468.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama saṅkappamaññāya, adhivāsesi nāyako.

469.

‘‘Adhivāsanamaññāya, sabbaññussa mahesino;

Bhojanaṃ paṭiyādetvā, kālamārocayiṃ ahaṃ.

470.

‘‘Ārocitamhi kālamhi, padumuttaranāyako;

Khīṇāsavasahassehi, ārāmaṃ me upāgami.

471.

‘‘Nisinnaṃ kālamaññāya, annapānena tappayiṃ;

Bhuttāviṃ kālamaññāya, idaṃ vacanamabraviṃ.

472.

‘‘Kīto satasahassena, tattakeneva kārito;

Sobhano nāma ārāmo, sampaṭiccha tuvaṃ muni.

473.

‘‘Iminārāmadānena, cetanāpaṇidhīhi ca;

Bhave nibbattamānohaṃ, labhāmi mama patthitaṃ.

474.

‘‘Paṭiggahetvā sambuddho, saṅghārāmaṃ sumāpitaṃ;

Bhikkhusaṅghe nisīditvā, idaṃ vacanamabravi.

475.

‘‘Yo so buddhassa pādāsi, saṅghārāmaṃ sumāpitaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

476.

‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.

477.

‘‘Saṭṭhi tūrasahassāni [turiyasahassāni (sī. syā.)], bheriyo samalaṅkatā;

Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.

478.

‘‘Chaḷasītisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

479.

‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.

480.

‘‘Tiṃsakappasahassāni, devaloke ramissati;

Sahassakkhattuṃ devindo, devarajjaṃ karissati.

481.

‘‘Devarājena pattabbaṃ, sabbaṃ paṭilabhissati;

Anūnabhogo hutvāna, devarajjaṃ karissati.

482.

‘‘Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati;

Pathabyā rajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

483.

‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

484.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Upāli nāma nāmena, hessati satthu sāvako.

485.

‘‘Vinaye pāramiṃ patvā, ṭhānāṭhāne ca kovido;

Jinasāsanaṃ dhārento, viharissatināsavo.

486.

‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapessati.

487.

‘‘Aparimeyyupādāya, patthemi tava sāsanaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

488.

‘‘Yathā sūlāvuto poso, rājadaṇḍena tajjito;

Sūle sātaṃ avindanto, parimuttiṃva icchati.

489.

‘‘Tathevāhaṃ mahāvīra, bhavadaṇḍena tajjito;

Kammasūlāvuto santo, pipāsāvedanaṭṭito.

490.

‘‘Bhave sātaṃ na vindāmi, ḍayhanto tīhi aggibhi;

Parimuttiṃ gavesāmi, yathāpi rājadaṇḍito.

491.

‘‘Yathā visādo puriso, visena paripīḷito;

Agadaṃ so gaveseyya, visaghātāyupālanaṃ [visaghātāyupāyanaṃ (syā. ka.)].

492.

‘‘Gavesamāno passeyya, agadaṃ visaghātakaṃ;

Taṃ pivitvā sukhī assa, visamhā parimuttiyā.

493.

‘‘Tathevāhaṃ mahāvīra, yathā visahato naro;

Sampīḷito avijjāya, saddhammāgadamesahaṃ.

494.

‘‘Dhammāgadaṃ gavesanto, addakkhiṃ sakyasāsanaṃ;

Aggaṃ sabbosadhānaṃ taṃ, sabbasallavinodanaṃ.

495.

‘‘Dhammosadhaṃ pivitvāna, visaṃ sabbaṃ samūhaniṃ;

Ajarāmaraṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.

496.

‘‘Yathā bhūtaṭṭito poso, bhūtaggāhena pīḷito;

Bhūtavejjaṃ gaveseyya, bhūtasmā parimuttiyā.

497.

‘‘Gavesamāno passeyya, bhūtavijjāsu kovidaṃ;

Tassa so vihane bhūtaṃ, samūlañca vināsaye.

498.

‘‘Tathevāhaṃ mahāvīra, tamaggāhena pīḷito;

Ñāṇālokaṃ gavesāmi, tamato parimuttiyā.

499.

‘‘Athaddasaṃ sakyamuniṃ, kilesatamasodhanaṃ;

So me tamaṃ vinodesi, bhūtavejjova bhūtakaṃ.

500.

‘‘Saṃsārasotaṃ sañchindiṃ, taṇhāsotaṃ nivārayiṃ;

Bhavaṃ ugghāṭayiṃ sabbaṃ, bhūtavejjova mūlato.

501.

‘‘Garuḷo yathā opatati, pannagaṃ bhakkhamattano;

Samantā yojanasataṃ, vikkhobheti mahāsaraṃ.

502.

‘‘Pannagaṃ so gahetvāna, adhosīsaṃ viheṭhayaṃ;

Ādāya so pakkamati, yenakāmaṃ vihaṅgamo.

503.

‘‘Tathevāhaṃ mahāvīra, yathāpi garuḷo balī;

Asaṅkhataṃ gavesanto, dose vikkhālayiṃ ahaṃ.

504.

‘‘Diṭṭho ahaṃ dhammavaraṃ, santipadamanuttaraṃ;

Ādāya viharāmetaṃ, garuḷo pannagaṃ yathā.

505.

‘‘Āsāvatī nāma latā, jātā cittalatāvane;

Tassā vassasahassena, ekaṃ nibbattate phalaṃ.

506.

‘‘Taṃ devā payirupāsanti, tāvadūraphale sati;

Devānaṃ sā piyā evaṃ, āsāvatī latuttamā.

507.

‘‘Satasahassupādāya, tāhaṃ paricare muni;

Sāyaṃ pātaṃ namassāmi, devā āsāvatiṃ yathā.

508.

‘‘Avañjhā pāricariyā, amoghā ca namassanā;

Dūrāgatampi maṃ santaṃ, khaṇoyaṃ na virādhayi.

509.

‘‘Paṭisandhiṃ na passāmi, vicinanto bhave ahaṃ;

Nirūpadhi vippamutto [vippayutto (ka.)], upasanto carāmahaṃ.

510.

‘‘Yathāpi padumaṃ nāma, sūriyaraṃsena pupphati;

Tathevāhaṃ mahāvīra, buddharaṃsena pupphito.

511.

‘‘Yathā balākayonimhi, na vijjati pumo [pumā (sī. syā.)] sadā;

Meghesu gajjamānesu, gabbhaṃ gaṇhanti tā sadā.

512.

‘‘Cirampi gabbhaṃ dhārenti, yāva megho na gajjati;

Bhārato parimuccanti, yadā megho pavassati.

513.

‘‘Padumuttarabuddhassa, dhammameghena gajjato;

Saddena dhammameghassa, dhammagabbhaṃ agaṇhahaṃ.

514.

Satasahassupādāya, puññagabbhaṃ dharemahaṃ;

Nappamuccāmi bhārato, dhammamegho na gajjati.

515.

‘‘Yadā tuvaṃ sakyamuni, ramme kapilavatthave;

Gajjasi dhammameghena, bhārato parimuccahaṃ.

516.

‘‘Suññataṃ animittañca, tathāppaṇihitampi ca;

Caturo ca phale sabbe, dhammevaṃ vijanayiṃ [vijaṭayiṃ (ka.) balākānaṃ vijāyanūpamāya saṃsandetvā attho veditabbo] ahaṃ.

Dutiyabhāṇavāraṃ.

517.

‘‘Aparimeyyupādāya, patthemi tava sāsanaṃ;

So me attho anuppatto, santipadamanuttaraṃ.

518.

‘‘Vinaye pāramiṃ patto, yathāpi pāṭhiko isi;

Na me samasamo atthi, dhāremi sāsanaṃ ahaṃ.

519.

‘‘Vinaye khandhake cāpi, tikacchede ca pañcake [pañcame (sī.)];

Ettha me vimati natthi, akkhare byañjanepi vā.

520.

‘‘Niggahe paṭikamme ca, ṭhānāṭhāne ca kovido;

Osāraṇe vuṭṭhāpane, sabbattha pāramiṃ gato.

521.

‘‘Vinaye khandhake vāpi, nikkhipitvā padaṃ ahaṃ;

Ubhato viniveṭhetvā, rasato osareyyahaṃ.

522.

‘‘Niruttiyā sukusalo, atthānatthe ca kovido;

Anaññātaṃ mayā natthi, ekaggo satthu sāsane.

523.

‘‘Rūpadakkho [rūparakkho (?) milindapañho dhammanagarādhikāre passitabbaṃ] ahaṃ ajja, sakyaputtassa sāsane;

Kaṅkhaṃ sabbaṃ vinodemi, chindāmi sabbasaṃsayaṃ.

524.

‘‘Padaṃ anupadañcāpi, akkharañcāpi byañjanaṃ;

Nidāne pariyosāne, sabbattha kovido ahaṃ.

525.

‘‘Yathāpi rājā balavā, niggaṇhitvā parantape;

Vijinitvāna saṅgāmaṃ, nagaraṃ tattha māpaye.

526.

‘‘Pākāraṃ parikhañcāpi, esikaṃ dvārakoṭṭhakaṃ;

Aṭṭālake ca vividhe, kāraye nagare bahū.

527.

‘‘Siṅghāṭakaṃ caccarañca, suvibhattantarāpaṇaṃ;

Kārayeyya sabhaṃ tattha, atthānatthavinicchayaṃ.

528.

‘‘Nigghātatthaṃ amittānaṃ, chiddāchiddañca jānituṃ;

Balakāyassa rakkhāya, senāpaccaṃ ṭhapeti [thapesi (ka.)] so.

529.

‘‘Ārakkhatthāya bhaṇḍassa, nidhānakusalaṃ naraṃ;

Mā me bhaṇḍaṃ vinassīti, bhaṇḍarakkhaṃ ṭhapeti so.

530.

‘‘Mamatto [māmako (sī.), samaggo (syā.)]

Hoti yo rañño, vuddhiṃ yassa ca icchati.

Tassādhikaraṇaṃ deti, mittassa paṭipajjituṃ.

531.

‘‘Uppātesu nimittesu, lakkhaṇesu ca kovidaṃ;

Ajjhāyakaṃ mantadharaṃ, porohicce ṭhapeti so.

532.

‘‘Etehaṅgehi sampanno, khattiyoti pavuccati;

Sadā rakkhanti rājānaṃ, cakkavākova dukkhitaṃ.

533.

‘‘Tatheva tvaṃ mahāvīra, hatāmittova khattiyo;

Sadevakassa lokassa, dhammarājāti vuccati.

534.

‘‘Titthiye nihanitvāna [nīharitvāna (syā. ka.)], mārañcāpi sasenakaṃ;

Tamandhakāraṃ vidhamitvā, dhammanagaraṃ amāpayi.

535.

‘‘Sīlaṃ pākārakaṃ tattha, ñāṇaṃ te dvārakoṭṭhakaṃ;

Saddhā te esikā vīra, dvārapālo ca saṃvaro.

536.

‘‘Satipaṭṭhānamaṭṭālaṃ, paññā te caccaraṃ mune;

Iddhipādañca siṅghāṭaṃ, dhammavīthi sumāpitā.

537.

‘‘Suttantaṃ abhidhammañca, vinayañcāpi kevalaṃ;

Navaṅgaṃ buddhavacanaṃ, esā dhammasabhā tava.

538.

‘‘Suññataṃ animittañca, vihārañcappaṇīhitaṃ;

Āneñjañca nirodho ca, esā dhammakuṭī tava.

539.

‘‘Paññāya aggo nikkhitto [agganikkhitto (sī.)], paṭibhāne ca kovido;

Sāriputtoti nāmena, dhammasenāpatī tava.

540.

‘‘Cutūpapātakusalo, iddhiyā pāramiṃ gato;

Kolito nāma nāmena, porohicco tavaṃ mune.

541.

‘‘Porāṇakavaṃsadharo, uggatejo durāsado;

Dhutavādīguṇenaggo, akkhadasso tavaṃ mune.

542.

‘‘Bahussuto dhammadharo, sabbapāṭhī ca sāsane;

Ānando nāma nāmena, dhammārakkho [dhammarakkho (syā.)] tavaṃ mune.

543.

‘‘Ete sabbe atikkamma, pamesi bhagavā mamaṃ;

Vinicchayaṃ me pādāsi, vinaye viññudesitaṃ.

544.

‘‘Yo koci vinaye pañhaṃ, pucchati buddhasāvako;

Tattha me cintanā natthi, taññevatthaṃ kathemahaṃ.

545.

‘‘Yāvatā buddhakhettamhi, ṭhapetvā taṃ mahāmuni;

Vinaye mādiso natthi, kuto bhiyyo bhavissati.

546.

‘‘Bhikkhusaṅghe nisīditvā, evaṃ gajjati gotamo;

Upālissa samo natthi, vinaye khandhakesu ca.

547.

‘‘Yāvatā buddhabhaṇitaṃ, navaṅgaṃ satthusāsanaṃ;

Vinayogadhaṃ taṃ [vinayogadhitaṃ (sī. aṭṭha.), vinaye kathitaṃ (syā.)] sabbaṃ,

Vinayamūlapassino [vinayaṃ mūlanti passato (sī.)].

548.

‘‘Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

549.

‘‘Satasahassupādāya, imaṃ ṭhānaṃ apatthayiṃ;

So me attho anuppatto, vinaye pāramiṃ gato.

550.

‘‘Sakyānaṃ nandijanano, kappako āsahaṃ pure;

Vijahitvāna taṃ jātiṃ, putto jāto mahesino.

551.

‘‘Ito dutiyake kappe, añjaso nāma khattiyo;

Anantatejo amitayaso, bhūmipālo mahaddhano.

552.

‘‘Tassa rañño ahaṃ putto, candano nāma khattiyo;

Jātimadenupatthaddho, yasabhogamadena ca.

553.

‘‘Nāgasatasahassāni, sabbālaṅkārabhūsitā;

Tidhāpabhinnā mātaṅgā, parivārenti maṃ sadā.

554.

‘‘Sabalehi paretohaṃ, uyyānaṃ gantukāmako;

Āruyha sirikaṃ nāgaṃ, nagarā nikkhamiṃ tadā.

555.

‘‘Caraṇena ca sampanno, guttadvāro susaṃvuto;

Devalo nāma sambuddho, āgacchi purato mama.

556.

‘‘Pesetvā sirikaṃ nāgaṃ, buddhaṃ āsādayiṃ tadā;

Tato sañjātakopo so [jātakopova (syā.)], nāgo nuddharate padaṃ.

557.

‘‘Nāgaṃ ruṇṇamanaṃ [ruṭṭhamanaṃ (pī. aṭṭha.), duṭṭhamanaṃ (sī. aṭṭha.), ruddhapadaṃ (?)] disvā, buddhe kodhaṃ akāsahaṃ;

Vihesayitvā sambuddhaṃ, uyyānaṃ agamāsahaṃ.

558.

‘‘Sātaṃ tattha na vindāmi, siro pajjalito yathā;

Pariḷāhena ḍayhāmi, macchova baḷisādako.

559.

‘‘Sasāgarantā pathavī, ādittā viya hoti me;

Pitu santikupāgamma, idaṃ vacanamabraviṃ.

560.

‘‘Āsīvisaṃva kupitaṃ, aggikkhandhaṃva āgataṃ;

Mattaṃva kuñjaraṃ dantiṃ, yaṃ sayambhumasādayiṃ.

561.

‘‘Āsādito mayā buddho, ghoro uggatapo jino;

Purā sabbe vinassāma, khamāpessāma taṃ muniṃ.

562.

‘‘No ce taṃ nijjhāpessāma, attadantaṃ samāhitaṃ;

Orena sattadivasā, raṭṭhaṃ me vidhamissati.

563.

‘‘Sumekhalo kosiyo ca, siggavo cāpi sattako [sattuko (sī.)];

Āsādayitvā isayo, duggatā te saraṭṭhakā.

564.

‘‘Yadā kuppanti isayo, saññatā brahmacārino;

Sadevakaṃ vināsenti, sasāgaraṃ sapabbataṃ.

565.

‘‘Tiyojanasahassamhi, purise sannipātayiṃ;

Accayaṃ desanatthāya, sayambhuṃ upasaṅkamiṃ.

566.

‘‘Allavatthā allasirā, sabbeva pañjalīkatā;

Buddhassa pāde nipatitvā, idaṃ vacanamabravuṃ [mabraviṃ (ka.)].

567.

‘‘Khamassu tvaṃ mahāvīra, abhiyācati taṃ jano;

Pariḷāhaṃ vinodehi, mā no raṭṭhaṃ vināsaya.

568.

‘‘Sadevamānusā sabbe, sadānavā sarakkhasā;

Ayomayena kuṭena, siraṃ bhindeyyu me sadā.

569.

‘‘Dake [udake (sī. syā.)] aggi na saṇṭhāti, bījaṃ sele na rūhati;

Agade kimi na saṇṭhāti, kopo buddhe na jāyati.

570.

‘‘Yathā ca bhūmi acalā, appameyyo ca sāgaro;

Anantako ca ākāso, evaṃ buddhā akhobhiyā.

571.

‘‘Sadā khantā mahāvīrā, khamitā ca tapassino;

Khantānaṃ khamitānañca, gamanaṃ taṃ [vo (syā.)] na vijjati.

572.

‘‘Idaṃ vatvāna sambuddho, pariḷāhaṃ vinodayaṃ;

Mahājanassa purato, nabhaṃ abbhuggami tadā.

573.

‘‘Tena kammenahaṃ vīra, hīnattaṃ ajjhupāgato;

Samatikkamma taṃ jātiṃ, pāvisiṃ abhayaṃ puraṃ.

574.

‘‘Tadāpi maṃ mahāvīra, ḍayhamānaṃ susaṇṭhitaṃ;

Pariḷāhaṃ vinodesi, sayambhuñca khamāpayiṃ.

575.

‘‘Ajjāpi maṃ mahāvīra, ḍayhamānaṃ tihaggibhi;

Nibbāpesi tayo aggī, sītibhāvañca pāpayiṃ [pāpayī (sī.)].

576.

Yesaṃ sotāvadhānatthi, suṇātha mama bhāsato;

Atthaṃ tumhaṃ pavakkhāmi, yathā diṭṭhaṃ padaṃ mama.

577.

‘‘Sayambhuṃ taṃ vimānetvā, santacittaṃ samāhitaṃ;

Tena kammenahaṃ ajja, jātomhi nīcayoniyaṃ.

578.

‘‘Mā vo khaṇaṃ virādhetha, khaṇātītā hi socare;

Sadatthe vāyameyyātha, khaṇo vo paṭipādito.

579.

‘‘Ekaccānañca vamanaṃ, ekaccānaṃ virecanaṃ;

Visaṃ halāhalaṃ eke, ekaccānañca osadhaṃ.

580.

‘‘Vamanaṃ paṭipannānaṃ, phalaṭṭhānaṃ virecanaṃ;

Osadhaṃ phalalābhīnaṃ, puññakkhettaṃ gavesinaṃ.

581.

‘‘Sāsanena viruddhānaṃ, visaṃ halāhalaṃ yathā;

Āsīviso diṭṭhaviso [daṭṭhaviso (syā. aṭṭha.)], evaṃ jhāpeti taṃ naraṃ.

582.

‘‘Sakiṃ pītaṃ halāhalaṃ, uparundhati jīvitaṃ;

Sāsanena virujjhitvā, kappakoṭimhi ḍayhati.

583.

‘‘Khantiyā avihiṃsāya, mettacittavatāya ca;

Sadevakaṃ so tārati, tasmā te avirādhiyā [avirodhiyo (sī.), te avirodhiyā (syā.)].

584.

‘‘Lābhālābhe na sajjanti, sammānanavimānane;

Pathavīsadisā buddhā, tasmā te na virādhiyā [te na virodhiyā (sī. syā.)].

585.

‘‘Devadatte ca vadhake, core aṅgulimālake;

Rāhule dhanapāle ca, sabbesaṃ samako muni.

586.

‘‘Etesaṃ paṭigho natthi, rāgomesaṃ na vijjati;

Sabbesaṃ samako buddho, vadhakassorasassa ca.

587.

‘‘Panthe disvāna kāsāvaṃ, chaḍḍitaṃ mīḷhamakkhitaṃ;

Sirasmiṃ añjaliṃ katvā, vanditabbaṃ isiddhajaṃ.

588.

‘‘Abbhatītā ca ye buddhā, vattamānā anāgatā;

Dhajenānena sujjhanti, tasmā ete namassiyā.

589.

‘‘Satthukappaṃ suvinayaṃ, dhāremi hadayenahaṃ;

Namassamāno vinayaṃ, viharissāmi sabbadā.

590.

‘‘Vinayo āsayo mayhaṃ, vinayo ṭhānacaṅkamaṃ;

Kappemi vinaye vāsaṃ, vinayo mama gocaro.

591.

‘‘Vinaye pāramippatto, samathe cāpi kovido;

Upāli taṃ mahāvīra, pāde vandati satthuno.

592.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ.

593.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

594.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

595.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti.

Upālittherassāpadānaṃ chaṭṭhaṃ.

3-7. Aññāsikoṇḍaññattheraapadānaṃ

596.

‘‘Padumuttarasambuddhaṃ, lokajeṭṭhaṃ vināyakaṃ;

Buddhabhūmimanuppattaṃ, paṭhamaṃ addasaṃ ahaṃ.

597.

‘‘Yāvatā bodhiyā mūle, yakkhā sabbe samāgatā;

Sambuddhaṃ parivāretvā, vandanti pañjalīkatā.

598.

‘‘Sabbe devā tuṭṭhamanā, ākāse sañcaranti te;

Buddho ayaṃ anuppatto, andhakāratamonudo.

599.

‘‘Tesaṃ hāsaparetānaṃ, mahānādo avattatha;

Kilese jhāpayissāma, sammāsambuddhasāsane.

600.

‘‘Devānaṃ giramaññāya, vācāsabhimudīrihaṃ;

Haṭṭho haṭṭhena cittena, ādibhikkhamadāsahaṃ.

601.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Devasaṅghe nisīditvā, imā gāthā abhāsatha.

602.

‘‘‘Sattāhaṃ abhinikkhamma, bodhiṃ ajjhagamaṃ ahaṃ;

Idaṃ me paṭhamaṃ bhattaṃ, brahmacārissa yāpanaṃ.

603.

‘‘‘Tusitā hi idhāgantvā, yo me bhikkhaṃ upānayi;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

604.

‘‘‘Tiṃsakappasahassāni [tiṃsamatte kappasagasse (syā. ka.)], devarajjaṃ karissati;

Sabbe deve abhibhotvā, tidivaṃ āvasissati.

605.

‘‘‘Devalokā cavitvāna, manussattaṃ gamissati;

Sahassadhā cakkavattī, tattha rajjaṃ karissati.

606.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

607.

‘‘‘Tidasā so cavitvāna, manussattaṃ gamissati;

Agārā pabbajitvāna, chabbassāni vasissati.

608.

‘‘‘Tato sattamake vasse, buddho saccaṃ kathessati;

Koṇḍañño nāma nāmena, paṭhamaṃ sacchikāhiti’.

609.

‘‘Nikkhantenānupabbajiṃ, padhānaṃ sukataṃ mayā;

Kilese jhāpanatthāya, pabbajiṃ anagāriyaṃ.

610.

‘‘Abhigantvāna sabbaññū, buddho loke sadevake;

Isināme migāraññe [iminā me mahāraññaṃ (syā.), iminā me migāraññaṃ (ka.)], amatabherimāhani.

611.

‘‘So dāni patto amataṃ, santipadamanuttaraṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

612.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aññāsikoṇḍañño [aññātakoṇḍañño (sī.), aññā koṇḍañño (syā.)] thero imā

Gāthāyo abhāsitthāti.

Aññāsikoṇḍaññattherassāpadānaṃ sattamaṃ.

3-8. Piṇḍolabhāradvājattheraapadānaṃ

613.

‘‘Padumuttaro nāma jino, sayambhū aggapuggalo;

Purato himavantassa, cittakūṭe vasī tadā.

614.

‘‘Abhītarūpo tatthāsiṃ, migarājā catukkamo;

Tassa saddaṃ suṇitvāna, vikkhambhanti bahujjanā.

615.

‘‘Suphullaṃ padumaṃ gayha, upagacchiṃ narāsabhaṃ;

Vuṭṭhitassa samādhimhā, buddhassa abhiropayiṃ.

616.

‘‘Cātuddisaṃ namassitvā, buddhaseṭṭhaṃ naruttamaṃ;

Sakaṃ cittaṃ pasādetvā, sīhanādaṃ nadiṃ ahaṃ [tadā (syā.)].

617.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Sakāsane nisīditvā, imā gāthā abhāsatha.

618.

‘‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

Āgato vadataṃ seṭṭho, dhammaṃ sossāma taṃ mayaṃ.

619.

‘‘‘Tesaṃ hāsaparetānaṃ, purato lokanāyako;

Mama saddaṃ [kammaṃ (?)] pakittesi, dīghadassī mahāmuni’.

620.

‘‘Yenidaṃ padumaṃ dinnaṃ, sīhanādo ca nādito;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

621.

‘‘‘Ito aṭṭhamake kappe, cakkavattī bhavissati;

Sattaratanasampanno catudīpamhi issaro.

622.

‘‘‘Kārayissati issariyaṃ [issaraṃ (syā. ka.)], mahiyā catusaṭṭhiyā;

Padumo nāma nāmena, cakkavattī mahabbalo.

623.

‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

624.

‘Pakāsite pāvacane, brahmabandhu bhavissati;

Brahmaññā abhinikkhamma, pabbajissati tāvade’.

625.

‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo.

626.

‘‘Vijane pantaseyyamhi, vāḷamigasamākule;

Sabbāsave pariññāya, nibbāyissatināsavo.

627.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo abhāsitthāti.

Piṇḍolabhāradvājattherassāpadānaṃ aṭṭhamaṃ.

3-9. Khadiravaniyarevatattheraapadānaṃ

628.

‘‘Gaṅgā bhāgīrathī nāma, himavantā pabhāvitā;

Kutitthe nāviko āsiṃ, orime ca tariṃ [orimaṃ ca tare (syā.)] ahaṃ.

629.

‘‘Padumuttaro nāyako, sambuddho dvipaduttamo;

Vasī satasahassehi, gaṅgātīramupāgato [pubbe mayhaṃ sutaṃ āsi,§‘‘padumuttaranāyako; vasīsatasahassehi, gaṅgāsotaṃ tarissati‘‘; (sī.)].

630.

‘‘Bahū nāvā samānetvā, vaḍḍhakīhi [cammakehi (ka.)] susaṅkhataṃ;

Nāvāya [nāvānaṃ (ka.)] chadanaṃ katvā, paṭimāniṃ narāsabhaṃ.

631.

‘‘Āgantvāna ca sambuddho, ārūhi tañca nāvakaṃ;

Vārimajjhe ṭhito satthā, imā gāthā abhāsatha.

632.

‘‘‘Yo so tāresi sambuddhaṃ, saṅghañcāpi anāsavaṃ;

Tena cittappasādena, devaloke ramissati.

633.

‘‘‘Nibbattissati te byamhaṃ, sukataṃ nāvasaṇṭhitaṃ;

Ākāse pupphachadanaṃ, dhārayissati sabbadā.

634.

‘‘‘Aṭṭhapaññāsakappamhi, tārako [tāraṇo (syā.)] nāma khattiyo;

Cāturanto vijitāvī, cakkavattī bhavissati.

635.

‘‘‘Sattapaññāsakappamhi, cammako [campako (sī.), cambako (syā.)] nāma khattiyo;

Uggacchantova sūriyo, jotissati mahabbalo.

636.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

637.

‘‘‘Tidasā so cavitvāna, manussattaṃ gamissati;

Revato nāma nāmena, brahmabandhu bhavissati.

638.

‘‘‘Agārā nikkhamitvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsane pabbajissati.

639.

‘‘‘So pacchā pabbajitvāna, yuttayogo vipassako;

Sabbāsave pariññāya, nibbāyissatināsavo’.

640.

‘‘Vīriyaṃ [viriyaṃ (sī. syā.)] me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

641.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayī mama.

642.

‘‘Tato maṃ vananirataṃ, disvā lokantagū muni;

Vanavāsibhikkhūnaggaṃ, paññapesi mahāmati.

643.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero imā gāthāyo abhāsitthāti.

Khadiravaniyarevatattherassāpadānaṃ navamaṃ.

3-10. Ānandattheraapadānaṃ

644.

‘‘Ārāmadvārā nikkhamma, padumuttaro mahāmuni;

Vassento amataṃ vuṭṭhiṃ, nibbāpesi mahājanaṃ.

645.

‘‘Satasahassaṃ te dhīrā, chaḷabhiññā mahiddhikā;

Parivārenti sambuddhaṃ, chāyāva anapāyinī [anupāyinī (syā. ka.)].

646.

‘‘Hatthikkhandhagato āsiṃ, setacchattaṃ varuttamaṃ;

Sucārurūpaṃ disvāna, vitti me udapajjatha.

647.

‘‘Oruyha hatthikhandhamhā, upagacchiṃ narāsabhaṃ;

Ratanāmayachattaṃ me, buddhaseṭṭhassa dhārayiṃ.

648.

‘‘Mama saṅkappamaññāya, padumuttaro mahāisi;

Taṃ kathaṃ ṭhapayitvāna, imā gāthā abhāsatha.

649.

‘‘‘Yo so chattamadhāresi, soṇṇālaṅkārabhūsitaṃ;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

650.

‘‘‘Ito gantvā ayaṃ poso, tusitaṃ āvasissati;

Anubhossati sampattiṃ, accharāhi purakkhato.

651.

‘‘‘Catuttiṃsatikkhattuñca, devarajjaṃ karissati;

Balādhipo aṭṭhasataṃ, vasudhaṃ āvasissati.

652.

‘‘‘Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, mahiyā kārayissati.

653.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

654.

‘‘‘Sakyānaṃ kulaketussa, ñātibandhu bhavissati;

Ānando nāma nāmena, upaṭṭhāko mahesino.

655.

‘‘‘Ātāpī nipako cāpi, bāhusacce sukovido;

Nivātavutti atthaddho, sabbapāṭhī bhavissati.

656.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo.

657.

‘‘‘Santi āraññakā nāgā, kuñjarā saṭṭhihāyanā;

Tidhāpabhinnā mātaṅgā, īsādantā urūḷhavā.

658.

‘‘‘Anekasatasahassā, paṇḍitāpi mahiddhikā;

Sabbe te buddhanāgassa, na hontu paṇidhimhi te’ [na honti parivimbhitā (syā.), na honti paṇidhimhi te (ka.)].

659.

‘‘Ādiyāme namassāmi, majjhime atha pacchime;

Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.

660.

‘‘Ātāpī nipako cāpi, sampajāno patissato;

Sotāpattiphalaṃ patto, sekhabhūmīsu kovido.

661.

‘‘Satasahassito kappe, yaṃ kammamabhinīhariṃ;

Tāhaṃ bhūmimanuppatto, ṭhitā saddhammamācalā [ṭhito saddhammamācalo (sī.), ṭhitā saddhā mahapphalā (syā.)].

662.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

663.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo abhāsitthāti.

Ānandattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ –

Buddho paccekabuddho ca, sāriputto ca kolito;

Kassapo anuruddho ca, puṇṇatthero upāli ca.

Aññāsikoṇḍañño piṇḍolo, revatānandapaṇḍito;

Chasatāni ca paññāsa, gāthāyo sabbapiṇḍitā.

Apadāne buddhavaggo paṭhamo.

2. Sīhāsaniyavaggo

1. Sīhāsanadāyakattheraapadānaṃ

1.

‘‘Nibbute lokanāthamhi, siddhatthe dvipaduttame [dipaduttame (sī. syā.)];

Vitthārike pāvacane, bāhujaññamhi sāsane.

2.

‘‘Pasannacitto sumano, sīhāsanamakāsahaṃ;

Sīhāsanaṃ karitvāna, pādapīṭhamakāsahaṃ.

3.

‘‘Sīhāsane ca vassante, gharaṃ tattha akāsahaṃ;

Tena cittappasādena, tusitaṃ upapajjahaṃ.

4.

‘‘Āyāmena catubbīsa, yojanaṃ āsi [yojanāsiṃsu (syā. ka.)] tāvade;

Vimānaṃ sukataṃ mayhaṃ, vitthārena catuddasa.

5.

‘‘Sataṃ [satta (syā.)] kaññāsahassāni, parivārenti maṃ sadā;

Soṇṇamayañca pallaṅkaṃ, byamhe āsi sunimmitaṃ.

6.

‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ upaṭṭhitaṃ;

Pāsādā sivikā ceva, nibbattanti yadicchakaṃ.

7.

‘‘Maṇimayā ca pallaṅkā, aññe sāramayā bahū;

Nibbattanti mamaṃ sabbe, sīhāsanassidaṃ phalaṃ.

8.

‘‘Soṇṇamayā rūpimayā, phalikāveḷuriyāmayā;

Pādukā abhirūhāmi, pādapīṭhassidaṃ phalaṃ.

9.

‘‘Catunnavutito [catunavute ito (sī. syā.)] kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, puññakammassidaṃ phalaṃ.

10.

‘‘Tesattatimhito kappe, indanāmā tayo janā;

Dvesattatimhito kappe, tayo sumananāmakā.

11.

‘‘Samasattatito kappe, tayo varuṇanāmakā;

Sattaratanasampannā, catudīpamhi issarā.

12.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti.

Sīhāsanadāyakattherassāpadānaṃ paṭhamaṃ.

2. Ekatthambhikattheraapadānaṃ

13.

‘‘Siddhatthassa bhagavato, mahāpūgagaṇo ahu;

Saraṇaṃ gatā ca te buddhaṃ, saddahanti tathāgataṃ.

14.

‘‘Sabbe saṅgamma mantetvā, māḷaṃ kubbanti satthuno;

Ekatthambhaṃ alabhantā, vicinanti brahāvane.

15.

‘‘Tehaṃ araññe disvāna, upagamma gaṇaṃ tadā;

Añjaliṃ paggahetvāna, paripucchiṃ gaṇaṃ ahaṃ.

16.

‘‘Te me puṭṭhā viyākaṃsu, sīlavanto upāsakā;

Māḷaṃ mayaṃ kattukāmā, ekatthambho na labbhati.

17.

‘‘Ekatthambhaṃ mamaṃ detha, ahaṃ dassāmi satthuno;

Āharissāmahaṃ thambhaṃ, appossukkā bhavantu te [bhavantu vo (sī.), bhavātha vo (?)].

18.

‘‘Te me thambhaṃ pavecchiṃsu, pasannā tuṭṭhamānasā;

Tato paṭinivattitvā, agamaṃsu sakaṃ gharaṃ.

19.

‘‘Aciraṃ gate pūgagaṇe, thambhaṃ ahāsahaṃ tadā;

Haṭṭho haṭṭhena cittena, paṭhamaṃ ussapesahaṃ.

20.

‘‘Tena cittappasādena, vimānaṃ upapajjahaṃ;

Ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ [satabhūmaṃ (sī. ka.)] samuggataṃ.

21.

‘‘Vajjamānāsu bherīsu, paricāremahaṃ sadā;

Pañcapaññāsakappamhi, rājā āsiṃ yasodharo.

22.

‘‘Tatthāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ;

Kūṭāgāravarūpetaṃ, ekatthambhaṃ manoramaṃ.

23.

‘‘Ekavīsatikappamhi, udeno nāma khattiyo;

Tatrāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.

24.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Anubhomi sukhaṃ sabbaṃ [sabbametaṃ (syā.)], ekatthambhassidaṃ phalaṃ.

25.

‘‘Catunnavutito kappe, yaṃ thambhamadadaṃ tadā;

Duggatiṃ nābhijānāmi, ekatthambhassidaṃ phalaṃ.

26.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo abhāsitthāti.

Ekatthambhikattherassāpadānaṃ dutiyaṃ.

3. Nandattheraapadānaṃ

27.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Vatthaṃ khomaṃ mayā dinnaṃ, sayambhussa mahesino.

28.

‘‘Taṃ me buddho viyākāsi, jalajuttaranāmako;

‘Iminā vatthadānena, hemavaṇṇo bhavissasi.

29.

‘‘‘Dve sampattī anubhotvā, kusalamūlehi codito;

Gotamassa bhagavato, kaniṭṭho tvaṃ bhavissasi.

30.

‘‘‘Rāgaratto sukhasīlo, kāmesu gedhamāyuto;

Buddhena codito santo, tadā [tato (syā.)] tvaṃ pabbajissasi.

31.

‘‘‘Pabbajitvāna tvaṃ tattha, kusalamūlena codito;

Sabbāsave pariññāya, nibbāyissasināsavo’.

32.

‘‘Satta [sata (syā.)] kappasahassamhi, caturo ceḷanāmakā;

Saṭṭhi kappasahassamhi, upacelā catujjanā.

33.

‘‘Pañca kappasahassamhi, ceḷāva caturo janā;

Sattaratanasampannā, catudīpamhi issarā.

34.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nando thero imā gāthāyo abhāsitthāti.

Nandattherassāpadānaṃ tatiyaṃ.

4. Cūḷapanthakattheraapadānaṃ

35.

‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

Gaṇamhā vūpakaṭṭho so, himavante vasī tadā.

36.

‘‘Ahampi himavantamhi, vasāmi assame tadā;

Acirāgataṃ mahāvīraṃ, upesiṃ lokanāyakaṃ.

37.

‘‘Pupphacchattaṃ gahetvāna, upagacchiṃ narāsabhaṃ;

Samādhiṃ samāpajjantaṃ, antarāyamakāsahaṃ.

38.

‘‘Ubho hatthehi paggayha, pupphacchattaṃ adāsahaṃ;

Paṭiggahesi bhagavā, padumuttaro mahāmuni.

39.

‘‘Sabbe devā attamanā, himavantaṃ upenti te;

Sādhukāraṃ pavattesuṃ, anumodissati cakkhumā.

40.

‘‘Idaṃ vatvāna te devā, upagacchuṃ naruttamaṃ;

Ākāse dhārayantassa [dhārayantaṃ me (ka), dhārayato me (?)], padumacchattamuttamaṃ.

41.

‘‘Satapattachattaṃ paggayha, adāsi tāpaso mama;

‘Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

42.

‘‘‘Pañcavīsatikappāni, devarajjaṃ karissati;

Catuttiṃsatikkhattuñca, cakkavattī bhavissati.

43.

‘‘‘Yaṃ yaṃ yoniṃ saṃsarati, devattaṃ atha mānusaṃ;

Abbhokāse patiṭṭhantaṃ, padumaṃ dhārayissati’.

44.

‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sī. ka.)], satthā loke bhavissati.

45.

‘‘‘Pakāsite pāvacane, manussattaṃ labhissati;

Manomayamhi kāyamhi, uttamo so bhavissati.

46.

‘‘‘Dve bhātaro bhavissanti, ubhopi panthakavhayā;

Anubhotvā uttamatthaṃ, jotayissanti sāsanaṃ’.

47.

‘‘Sohaṃ aṭṭhārasavasso [so aṭṭhārasavassohaṃ (syā.)], pabbajiṃ anagāriyaṃ;

Visesāhaṃ na vindāmi, sakyaputtassa sāsane.

48.

‘‘Dandhā mayhaṃ gatī āsi, paribhūto pure ahuṃ [ahaṃ (syā.)];

Bhātā ca maṃ paṇāmesi, gaccha dāni sakaṃ gharaṃ.

49.

‘‘Sohaṃ paṇāmito santo, saṅghārāmassa koṭṭhake;

Dummano tattha aṭṭhāsiṃ, sāmaññasmiṃ apekkhavā.

50.

‘‘Bhagavā tattha [athettha satthā (sī. syā.)] āgacchi, sīsaṃ mayhaṃ parāmasi;

Bāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi.

51.

‘‘Anukampāya me satthā, adāsi pādapuñchaniṃ;

Evaṃ suddhaṃ adhiṭṭhehi, ekamantamadhiṭṭhahaṃ.

52.

‘‘Hatthehi tamahaṃ gayha, sariṃ kokanadaṃ ahaṃ;

Tattha cittaṃ vimucci me, arahattaṃ apāpuṇiṃ.

53.

‘‘Manomayesu kāyesu, sabbattha pāramiṃ gato;

Sabbāsave pariññāya, viharāmi anāsavo.

54.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā cūḷapanthako [cullapanthako (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Cūḷapanthakattherassāpadānaṃ catutthaṃ.

5. Pilindavacchattheraapadānaṃ

55.

‘‘Nibbute lokanāthamhi, sumedhe aggapuggale;

Pasannacitto sumano, thūpapūjaṃ akāsahaṃ.

56.

‘‘Ye ca khīṇāsavā tattha, chaḷabhiññā mahiddhikā;

Tehaṃ tattha samānetvā, saṅghabhattaṃ akāsahaṃ.

57.

‘‘Sumedhassa bhagavato, upaṭṭhāko tadā ahu;

Sumedho nāma nāmena, anumodittha so tadā.

58.

‘‘Tena cittappasādena, vimānaṃ upapajjahaṃ;

Chaḷāsītisahassāni, accharāyo ramiṃsu me.

59.

‘‘Mameva anuvattanti, sabbakāmehi tā sadā;

Aññe deve abhibhomi, puññakammassidaṃ phalaṃ.

60.

‘‘Pañcavīsatikappamhi, varuṇo nāma khattiyo;

Visuddhabhojano [susuddhabhojano (sī.)] āsiṃ, cakkavattī ahaṃ tadā.

61.

‘‘Na te bījaṃ pavapanti, napi nīyanti naṅgalā;

Akaṭṭhapākimaṃ sāliṃ, paribhuñjanti mānusā.

62.

‘‘Tattha rajjaṃ karitvāna, devattaṃ puna gacchahaṃ;

Tadāpi edisā mayhaṃ, nibbattā bhogasampadā.

63.

‘‘Na maṃ mittā amittā vā, hiṃsanti sabbapāṇino;

Sabbesampi piyo homi, puññakammassidaṃ phalaṃ.

64.

‘‘Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, gandhālepassidaṃ phalaṃ.

65.

‘‘Imasmiṃ bhaddake kappe, eko āsiṃ janādhipo;

Mahānubhāvo rājāhaṃ [rājīsi (syā. ka.)], cakkavattī mahabbalo.

66.

‘‘Sohaṃ pañcasu sīlesu, ṭhapetvā janataṃ bahuṃ;

Pāpetvā sugatiṃyeva, devatānaṃ piyo ahuṃ.

67.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pilindavaccho [pilindivaccho (sī.)] thero imā gāthāyo abhāsitthāti.

Pilindavacchattherassāpadānaṃ pañcamaṃ.

6. Rāhulattheraapadānaṃ

68.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Sattabhūmamhi pāsāde, ādāsaṃ santhariṃ ahaṃ.

69.

‘‘Khīṇāsavasahassehi, parikiṇṇo mahāmuni;

Upāgami gandhakuṭiṃ, dvipadindo [dipadindo (sī. syā.)] narāsabho.

70.

‘‘Virocento [virocayaṃ (syā.)] gandhakuṭiṃ, devadevo narāsabho;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

71.

‘‘‘Yenāyaṃ jotitā seyyā, ādāsova susanthato;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

72.

‘‘‘Soṇṇamayā rūpimayā, atho veḷuriyāmayā;

Nibbattissanti pāsādā, ye keci manaso piyā.

73.

‘‘‘Catusaṭṭhikkhattuṃ devindo, devarajjaṃ karissati;

Sahassakkhattuṃ cakkavattī, bhavissati anantarā.

74.

‘‘‘Ekavīsatikappamhi, vimalo nāma khattiyo;

Cāturanto vijitāvī, cakkavattī bhavissati.

75.

‘‘‘Nagaraṃ reṇuvatī nāma, iṭṭhakāhi sumāpitaṃ;

Āyāmato tīṇi sataṃ, caturassasamāyutaṃ.

76.

‘‘‘Sudassano nāma pāsādo, vissakammena māpito [visukammena§māpito (ka.), vissakammena nimmito (sī.)];

Kūṭāgāravarūpeto, sattaratanabhūsito.

77.

‘‘‘Dasasaddāvivittaṃ taṃ [avivittaṃ (sī.)], vijjādharasamākulaṃ;

Sudassanaṃva nagaraṃ, devatānaṃ bhavissati.

78.

‘‘‘Pabhā niggacchate tassa, uggacchanteva sūriye;

Virocessati taṃ niccaṃ, samantā aṭṭhayojanaṃ.

79.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

80.

‘‘‘Tusitā so cavitvāna, sukkamūlena codito;

Gotamassa bhagavato, atrajo so bhavissati.

81.

‘‘‘Sace vaseyya [sacā’vaseyya (?)] agāraṃ, cakkavattī bhaveyya so;

Aṭṭhānametaṃ yaṃ tādī, agāre ratimajjhagā.

82.

‘‘‘Nikkhamitvā agāramhā, pabbajissati subbato;

Rāhulo nāma nāmena, arahā so bhavissati’.

83.

‘‘Kikīva aṇḍaṃ rakkheyya, cāmarī viya vāladhiṃ;

Nipako sīlasampanno, mamaṃ rakkhi mahāmuni [evaṃ rakkhiṃ mahāmuni (sī. ka.), mamaṃ dakkhi mahāmuni (syā.)].

84.

‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

Sabbāsave pariññāya, viharāmi anāsavo.

85.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo abhāsitthāti.

Rāhulattherassāpadānaṃ chaṭṭhaṃ.

7. Upasenavaṅgantaputtattheraapadānaṃ

86.

‘‘Padumuttaraṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Pabbhāramhi nisīdantaṃ, upagacchiṃ naruttamaṃ.

87.

‘‘Kaṇikārapupphaṃ [kaṇikāraṃ pupphitaṃ (sī. syā.)] disvā, vaṇṭe chetvānahaṃ tadā;

Alaṅkaritvā chattamhi, buddhassa abhiropayiṃ.

88.

‘‘Piṇḍapātañca pādāsiṃ, paramannaṃ subhojanaṃ;

Buddhena navame tattha, samaṇe aṭṭha bhojayiṃ.

89.

‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

Iminā chattadānena, paramannapavecchanā.

90.

‘‘Tena cittappasādena, sampattimanubhossasi;

Chattiṃsakkhattuṃ devindo, devarajjaṃ karissati.

91.

‘‘Ekavīsatikkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

92.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati [yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ; kappeto satasahasse, esa buddho bhavissati; (ka.)].

93.

‘‘Sāsane dibbamānamhi, manussattaṃ gamissati;

Tassa dhammesu dāyādo, oraso dhammanimmito.

94.

‘‘Upasenoti nāmena, hessati satthu sāvako;

[idaṃ pādadvayaṃ theragāthāaṭṭhakathāyameva dissati] Samantapāsādikattā, aggaṭṭhāne ṭhapessati

[idaṃ pādadvayaṃ theragāthāaṭṭhakathāyameva dissati].

95.

‘‘Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ [savāhiniṃ (?)].

96.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero imā gāthāyo abhāsitthāti.

Upasenavaṅgantaputtattherassāpadānaṃ sattamaṃ.

Tatiyabhāṇavāraṃ.

8. Raṭṭhapālattheraapadānaṃ

97.

‘‘Padumuttarassa bhagavato, lokajeṭṭhassa tādino;

Varanāgo mayā dinno, īsādanto urūḷhavā.

98.

‘‘Setacchatto pasobhito, sakappano sahatthipo;

Agghāpetvāna taṃ sabbaṃ, saṅghārāmaṃ akārayiṃ.

99.

‘‘Catupaññāsasahassāni, pāsāde kārayiṃ ahaṃ;

Mahoghadānaṃ [mahābhattaṃ (sī.), mahoghañca (ka.), mahādānaṃ (?)] karitvāna, niyyādesiṃ mahesino.

100.

‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

Sabbe jane hāsayanto, desesi amataṃ padaṃ.

101.

‘‘Taṃ me buddho viyākāsi, jalajuttaranāmako;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

102.

‘‘‘Catupaññāsasahassāni, pāsāde kārayī ayaṃ;

Kathayissāmi vipākaṃ, suṇotha mama bhāsato.

103.

‘‘‘Aṭṭhārasasahassāni, kūṭāgārā bhavissare;

Byamhuttamamhi nibbattā, sabbasoṇṇamayā ca te.

104.

‘‘‘Paññāsakkhattuṃ devindo, devarajjaṃ karissati;

Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati.

105.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

106.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Aḍḍhe kule mahābhoge, nibbattissati tāvade.

107.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Raṭṭhapāloti nāmena, hessati satthu sāvako.

108.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo’.

109.

‘‘Uṭṭhāya abhinikkhamma, jahitā bhogasampadā;

Kheḷapiṇḍeva bhogamhi, pemaṃ mayhaṃ na vijjati.

110.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

111.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo abhāsitthāti.

Raṭṭhapālattherassāpadānaṃ aṭṭhamaṃ.

9. Sopākattheraapadānaṃ

112.

‘‘Pabbhāraṃ sodhayantassa [sevayantassa (sī. ka.)], vipine pabbatuttame;

Siddhattho nāma bhagavā, āgacchi mama santikaṃ.

113.

‘‘Buddhaṃ upagataṃ disvā, lokajeṭṭhassa tādino;

Santharaṃ santharitvāna [paññapetvāna (syā. aṭṭha)], pupphāsanamadāsahaṃ.

114.

‘‘Pupphāsane nisīditvā, siddhattho lokanāyako;

Mamañca gatimaññāya, aniccatamudāhari.

115.

‘‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’.

116.

‘‘Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;

Nabhaṃ abbhuggami vīro, haṃsarājāva ambare.

117.

‘‘Sakaṃ diṭṭhiṃ jahitvāna, bhāvayāniccasaññahaṃ;

Ekāhaṃ bhāvayitvāna, tattha kālaṃ kato ahaṃ.

118.

‘‘Dve sampattī anubhotvā, sukkamūlena codito;

Pacchime bhave sampatte, sapākayonupāgamiṃ.

119.

‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

120.

‘‘Āraddhavīriyo pahitatto, sīlesu susamāhito;

Tosetvāna mahānāgaṃ, alatthaṃ upasampadaṃ.

121.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

122.

‘‘Catunnavutito kappe, yaṃ saññaṃ bhāvayiṃ tadā;

Taṃ saññaṃ bhāvayantassa, patto me āsavakkhayo.

123.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sopāko thero imā gāthāyo abhāsitthāti.

Sopākattherassāpadānaṃ navamaṃ.

10. Sumaṅgalattheraapadānaṃ

124.

‘‘Āhutiṃ yiṭṭhukāmohaṃ, paṭiyādetvāna bhojanaṃ;

Brāhmaṇe paṭimānento, visāle māḷake ṭhito.

125.

‘‘Athaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;

Sabbalokavinetāraṃ, sayambhuṃ aggapuggalaṃ.

126.

‘‘Bhagavantaṃ jutimantaṃ, sāvakehi purakkhataṃ;

Ādiccamiva rocantaṃ, rathiyaṃ paṭipannakaṃ.

127.

‘‘Añjaliṃ paggahetvāna, sakaṃ cittaṃ pasādayiṃ;

Manasāva nimantesiṃ, ‘āgacchatu mahāmuni’.

128.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Khīṇāsavasahassehi, mama dvāraṃ upāgami.

129.

‘‘Namo te purisājañña, namo te purisuttama;

Pāsādaṃ abhirūhitvā, sīhāsane nisīdataṃ [nisīda tvaṃ (sī.)].

130.

‘‘Danto dantaparivāro, tiṇṇo tārayataṃ varo;

Pāsādaṃ abhirūhitvā, nisīdi pavarāsane.

131.

‘‘Yaṃ me atthi sake gehe, āmisaṃ paccupaṭṭhitaṃ;

Tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

132.

‘‘Pasannacitto sumano, vedajāto katañjalī;

Buddhaseṭṭhaṃ namassāmi, aho buddhassuḷāratā.

133.

‘‘Aṭṭhannaṃ payirūpāsataṃ, bhuñjaṃ khīṇāsavā bahū;

Tuyheveso ānubhāvo, saraṇaṃ taṃ upemahaṃ.

134.

‘‘Piyadassī ca bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

135.

‘‘‘Yo so saṅghaṃ abhojesi, ujubhūtaṃ samāhitaṃ;

Tathāgatañca sambuddhaṃ, suṇātha mama bhāsato.

136.

‘‘‘Sattavīsatikkhattuṃ so, devarajjaṃ karissati;

Sakakammābhiraddho so, devaloke ramissati.

137.

‘‘‘Dasa aṭṭha cakkhattuṃ [dasañcaṭṭhakkhatthuṃ (sī.), dasa caṭṭhakkhattuṃ (syā.)] so, cakkavattī bhavissati;

Pathabyā rajjaṃ pañcasataṃ, vasudhaṃ āvasissati’.

138.

‘‘Araññavanamoggayha, kānanaṃ byagghasevitaṃ;

Padhānaṃ padahitvāna, kilesā jhāpitā mayā.

139.

‘‘Aṭṭhārase kappasate, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhattadānassidaṃ phalaṃ.

140.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.

Sumaṅgalattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ –

Sīhāsanī ekathambhī, nando ca cūḷapanthako;

Pilindarāhulo ceva, vaṅganto raṭṭhapālako.

Sopāko maṅgalo ceva, daseva dutiye vagge;

Satañca aṭṭhatiṃsa ca, gāthā cettha pakāsitā.

Sīhāsaniyavaggo dutiyo.

3. Subhūtivaggo

1. Subhūtittheraapadānaṃ

1.

‘‘Himavantassāvidūre, nisabho nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

2.

‘‘Kosiyo nāma nāmena, jaṭilo uggatāpano;

Ekākiyo [ekākiko (ka.)] adutiyo, vasāmi nisabhe tadā.

3.

‘‘Phalaṃ mūlañca paṇṇañca, na bhuñjāmi ahaṃ tadā;

Pavattaṃva supātāhaṃ [pavattapaṇḍupattāni (sī.)], upajīvāmi tāvade.

4.

‘‘Nāhaṃ kopemi ājīvaṃ, cajamānopi jīvitaṃ;

Ārādhemi sakaṃ cittaṃ, vivajjemi anesanaṃ.

5.

‘‘Rāgūpasaṃhitaṃ cittaṃ, yadā uppajjate mama;

Sayaṃva paccavekkhāmi, ekaggo taṃ damemahaṃ.

6.

‘‘‘Rajjase rajjanīye ca, dussanīye ca dussase;

Muyhase mohanīye ca, nikkhamassu vanā tuvaṃ.

7.

‘‘‘Visuddhānaṃ ayaṃ vāso, nimmalānaṃ tapassinaṃ;

Mā kho visuddhaṃ dūsesi, nikkhamassu vanā tuvaṃ.

8.

‘‘‘Agāriko bhavitvāna, yadā puttaṃ [sadāyuttaṃ (sī.), yadāyuttaṃ (syā.)], labhissasi;

Ubhopi mā virādhesi, nikkhamassu vanā tuvaṃ.

9.

‘‘‘Chavālātaṃ yathā kaṭṭhaṃ, na kvaci kiccakārakaṃ;

Neva gāme araññe vā, na hi taṃ kaṭṭhasammataṃ.

10.

‘‘‘Chavālātūpamo tvaṃsi, na gihī nāpi saññato;

Ubhato muttako ajja, nikkhamassu vanā tuvaṃ.

11.

‘‘‘Siyā nu kho tava etaṃ, ko pajānāti te idaṃ;

Saddhādhuraṃ vahisi [saddhādhuraṃ jahasi (sī.), sīghaṃ dhuraṃ vahisi (syā.)] me, kosajjabahulāya ca.

12.

‘‘‘Jigucchissanti taṃ viññū, asuciṃ nāgariko yathā;

Ākaḍḍhitvāna isayo, codayissanti taṃ sadā.

13.

‘‘‘Taṃ viññū pavadissanti, samatikkantasāsanaṃ;

Saṃvāsaṃ alabhanto hi, kathaṃ jīvihisi [jīvissasi (sī.)] tuvaṃ.

14.

‘‘‘Tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;

Balī nāgo upagantvā, yūthā nīharate gajaṃ.

15.

‘‘‘Yūthā vinissaṭo santo, sukhaṃ sātaṃ na vindati;

Dukkhito vimano hoti, pajjhāyanto pavedhati.

16.

‘‘‘Tatheva jaṭilā tampi, nīharissanti dummatiṃ;

Tehi tvaṃ nissaṭo santo, sukhaṃ sātaṃ na lacchasi.

17.

‘‘‘Divā vā yadi vā rattiṃ, sokasallasamappito;

Ḍayhasi pariḷāhena, gajo yūthāva nissaṭo.

18.

‘‘‘Jātarūpaṃ yathā kūṭaṃ, neva jhāyati [yāyati (syā.)] katthaci;

Tathā sīlavihīno tvaṃ, na jhāyissasi [yārissati (syā.)] katthaci.

19.

‘‘‘Agāraṃ vasamānopi, kathaṃ jīvihisi tuvaṃ;

Mattikaṃ pettikañcāpi, natthi te nihitaṃ dhanaṃ.

20.

‘‘‘Sayaṃ kammaṃ karitvāna, gatte sedaṃ pamocayaṃ;

Evaṃ jīvihisi gehe, sādhu te taṃ na ruccati.

21.

‘‘‘Evāhaṃ tattha vāremi, saṃkilesagataṃ manaṃ;

Nānādhammakathaṃ katvā, pāpā cittaṃ nivārayiṃ’.

22.

‘‘Evaṃ me viharantassa, appamādavihārino;

Tiṃsavassasahassāni, vipine me atikkamuṃ.

23.

‘‘Appamādarataṃ disvā, uttamatthaṃ gavesakaṃ;

Padumuttarasambuddho, āgacchi mama santikaṃ.

24.

‘‘Timbarūsakavaṇṇābho, appameyyo anūpamo;

Rūpenāsadiso buddho, ākāse caṅkamī tadā.

25.

‘‘Suphullo sālarājāva, vijjūvabbhaghanantare;

Ñāṇenāsadiso buddho, ākāse caṅkamī tadā.

26.

‘‘Sīharājā vasambhīto [chambhito (ka.)],

Gajarājāva dappito [dammito (ka.)].

Lāsito [abhīto (syā.)] byaggharājāva, ākāse caṅkamī tadā.

27.

‘‘Siṅgīnikkhasavaṇṇābho, khadiraṅgārasannibho;

Maṇi yathā jotiraso, ākāse caṅkamī tadā.

28.

‘‘Visuddhakelāsanibho, puṇṇamāyeva candimā;

Majjhanhikeva [majjhantikeva (sabbattha)] sūriyo, ākāse caṅkamī tadā.

29.

‘‘Disvā nabhe caṅkamantaṃ, evaṃ cintesahaṃ tadā;

‘Devo nu kho ayaṃ satto, udāhu manujo ayaṃ.

30.

‘‘‘Na me suto vā diṭṭho vā, mahiyā ediso naro;

Api mantapadaṃ atthi, ayaṃ satthā bhavissati’.

31.

‘‘Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;

Nānāpupphañca gandhañca, sannipātesahaṃ [sannipātetvāhaṃ (sī.)] tadā.

32.

‘‘Pupphāsanaṃ paññapetvā, sādhucittaṃ manoramaṃ;

Narasārathinaṃ aggaṃ, idaṃ vacanamabraviṃ.

33.

‘‘‘Idaṃ me āsanaṃ vīra, paññattaṃ tavanucchavaṃ;

Hāsayanto mamaṃ cittaṃ, nisīda kusumāsane’.

34.

‘‘Nisīdi tattha bhagavā, asambhītova [achambhitova (ka.)] kesarī;

Sattarattindivaṃ buddho, pavare kusumāsane.

35.

‘‘Namassamāno aṭṭhāsiṃ, sattarattindivaṃ ahaṃ;

Vuṭṭhahitvā samādhimhā, satthā loke anuttaro;

Mama kammaṃ pakittento, idaṃ vacanamabravi.

36.

‘‘‘Bhāvehi buddhānussatiṃ, bhāvanānamanuttaraṃ;

Imaṃ satiṃ bhāvayitvā, pūrayissasi mānasaṃ.

37.

‘‘‘Tiṃsakappasahassāni, devaloke ramissasi;

Asītikkhattuṃ devindo, devarajjaṃ karissasi;

Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissasi.

38.

‘‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhossasi taṃ sabbaṃ, buddhānussatiyā phalaṃ.

39.

‘‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhissasi;

Bhoge te ūnatā natthi, buddhānussatiyā phalaṃ.

40.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

41.

‘‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

Gotamassa bhagavato, sāsane pabbajissasi.

42.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Subhūti nāma nāmena, hessati satthu sāvako.

43.

‘‘‘Bhikkhusaṅghe nisīditvā, dakkhiṇeyyaguṇamhi taṃ;

Tathāraṇavihāre ca, dvīsu agge ṭhapessati’.

44.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.

45.

‘‘Sāsito lokanāthena, namassitvā tathāgataṃ;

Sadā bhāvemi mudito, buddhānussatimuttamaṃ.

46.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.

47.

‘‘Asītikkhattuṃ devindo, devarajjamakārayiṃ;

Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ.

48.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi susampattiṃ, buddhānussatiyā phalaṃ.

49.

‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhānussatiyā phalaṃ.

50.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhānussatiyā phalaṃ.

51.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo abhāsitthāti.

Subhūtittherassāpadānaṃ paṭhamaṃ.

2. Upavānattheraapadānaṃ

52.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Jalitvā aggikkhandhova, sambuddho parinibbuto.

53.

‘‘Mahājanā samāgamma, pūjayitvā tathāgataṃ;

Citaṃ katvāna sukataṃ, sarīraṃ abhiropayuṃ.

54.

‘‘Sarīrakiccaṃ katvāna, dhātuṃ tattha samānayuṃ;

Sadevamānusā sabbe, buddhathūpaṃ akaṃsu te.

55.

‘‘Paṭhamā kañcanamayā, dutiyāsi maṇīmayā;

Tatiyā rūpiyamayā, catutthī phalikāmayā.

56.

‘‘Tathā [tattha (syā. ka.)] pañcamiyā bhūmi [nemi (sī.)], lohitaṅgamayā ahu;

Chaṭṭhā masāragallassa, sabbaratanamayūpari.

57.

‘‘Jaṅghā maṇimayā āsi, vedikā ratanamayā;

Sabbasoṇṇamayo thūpo, uddhaṃ yojanamuggato.

58.

‘‘Devā tattha samāgantvā, ekato mantayuṃ tadā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino.

59.

‘‘Dhātu āveṇikā natthi, sarīraṃ ekapiṇḍitaṃ;

Imamhi buddhathūpamhi, kassāma kañcukaṃ mayaṃ.

60.

‘‘Devā sattahi ratnehi [sattaratanehi (sī.)], aññaṃ vaḍḍhesu yojanaṃ;

Thūpo dviyojanubbedho, timiraṃ byapahanti so.

61.

‘‘Nāgā tattha samāgantvā, ekato mantayuṃ tadā;

Manussā ceva devā ca, buddhathūpaṃ akaṃsu te.

62.

‘‘Mā no pamattā assumha [assumhā (sī. syā.), āsimhā (?)], appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino.

63.

‘‘Indanīlaṃ mahānīlaṃ, atho jotirasaṃ maṇiṃ;

Ekato sannipātetvā, buddhathūpaṃ achādayuṃ.

64.

‘‘Sabbaṃ maṇimayaṃ āsi, tāvatā buddhacetiyaṃ;

Tiyojanasamubbiddhaṃ [tīṇi yojanamubbiddhaṃ (sī. ka.)], ālokakaraṇaṃ tadā.

65.

‘‘Garuḷā ca samāgantvā, ekato mantayuṃ tadā;

Manussā devā nāgā ca, buddhathūpaṃ akaṃsu te.

66.

‘‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

67.

‘‘Sabbaṃ maṇimayaṃ thūpaṃ, akaruṃ te ca kañcukaṃ [sabbamaṇimayaṃ thūpe, akaruttarakañcukaṃ (sī.)];

Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ.

68.

‘‘Catuyojanamubbiddho, buddhathūpo virocati;

Obhāseti disā sabbā, sataraṃsīva uggato.

69.

‘‘Kumbhaṇḍā ca samāgantvā, ekato mantayuṃ tadā;

Manussā ceva devā ca, nāgā ca garuḷā tathā.

Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ.

70.

‘‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Ratanehi chādessāma, āyataṃ buddhacetiyaṃ’.

71.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Pañcayojanamubbiddho, thūpo obhāsate tadā.

72.

‘‘Yakkhā tattha samāgantvā, ekato mantayuṃ tadā;

Manussā devā nāgā ca, garuḷā kumbhaaṇḍakā.

73.

‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

‘Mā no pamattā assumha, appamattā sadevakā.

74.

‘‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Phalikāhi chādessāma, āyataṃ buddhacetiyaṃ’.

75.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Cha yojanāni ubbiddho, thūpo obhāsate tadā.

76.

‘‘Gandhabbā ca samāgantvā, ekato mantayuṃ tadā;

‘Manujā devatā nāgā, garuḷā kumbhayakkhakā.

77.

‘‘‘Sabbekaṃsu buddhathūpaṃ, mayamettha akārakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino’.

78.

‘‘Vediyo satta katvāna, chattamāropayiṃsu te;

Sabbasoṇṇamayaṃ thūpaṃ, gandhabbā kārayuṃ tadā.

79.

‘‘Sattayojanamubbiddho, thūpo obhāsate tadā;

Rattindivā na ñāyanti, āloko hoti [ālokā honti (syā. ka.)] sabbadā.

80.

‘‘Abhibhonti na tassābhā, candasūrā satārakā;

Samantā yojanasate, padīpopi na pajjali.

81.

‘‘Tena kālena ye keci, thūpaṃ pūjenti mānusā;

Na te thūpamāruhanti, ambare ukkhipanti te.

82.

‘‘Devehi ṭhapito yakkho, abhisammatanāmako;

Dhajaṃ vā pupphadāmaṃ vā, abhiropeti uttari.

83.

‘‘Na te passanti taṃ yakkhaṃ, dāmaṃ passanti gacchato;

Evaṃ passitvā gacchantā, sabbe gacchanti suggatiṃ.

84.

‘‘Viruddhā [visaddhā (sī.)] ye pāvacane, pasannā ye ca sāsane;

Pāṭiheraṃ daṭṭhukāmā, thūpaṃ pūjenti mānusā.

85.

‘‘Nagare haṃsavatiyā, ahosiṃ bhatako [varako (syā. ka.)] tadā;

Āmoditaṃ janaṃ disvā, evaṃ cintesahaṃ tadā.

86.

‘‘‘Uḷāro bhagavā heso, yassa dhātudharedisaṃ;

Imā ca janatā tuṭṭhā, kāraṃ kubbaṃ na tappare [kubbantanappakaṃ (sī.)].

87.

‘‘‘Ahampi kāraṃ kassāmi, lokanāthassa tādino;

Tassa dhammesu dāyādo, bhavissāmi anāgate’.

88.

‘‘Sudhotaṃ rajakenāhaṃ, uttareyyapaṭaṃ mama;

Veḷagge ālagetvāna, dhajaṃ ukkhipimambare.

89.

‘‘Abhisammatako gayha, ambarehāsi me dhajaṃ;

Vāteritaṃ dhajaṃ disvā, bhiyyo hāsaṃ janesahaṃ.

90.

‘‘Tattha cittaṃ pasādetvā, samaṇaṃ upasaṅkamiṃ;

Taṃ bhikkhuṃ abhivādetvā, vipākaṃ pucchahaṃ dhaje.

91.

‘‘So me kathesi ānanda, pītisañjananaṃ mama;

‘Tassa dhajassa vipākaṃ, anubhossasi sabbadā.

92.

‘‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

93.

‘‘‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

94.

‘‘‘Chaḷāsītisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

95.

‘‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

96.

‘‘‘Tiṃsakappasahassāni, devaloke ramissasi;

Asītikkhattuṃ devindo, devarajjaṃ karissasi.

97.

‘‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissasi;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

98.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

99.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Puññakammena saṃyutto, brahmabandhu bhavissasi.

100.

‘‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

Gotamassa bhagavato, sāsane pabbajissasi.

101.

‘‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Upavānoti nāmena, hessasi satthu sāvako’.

102.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova kilese jhāpayī mama.

103.

‘‘Cakkavattissa santassa, catudīpissarassa me;

Tiyojanāni samantā, ussīsanti dhajā sadā.

104.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

105.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upavāno thero imā gāthāyo abhāsitthāti.

Upavānattherassāpadānaṃ dutiyaṃ.

3. Tisaraṇagamaniyattheraapadānaṃ

106.

‘‘Nagare candavatiyā [bandhumatiyā (aṭṭha.)], mātuupaṭṭhāko [mātupaṭṭhāyako (sī.), mātupaṭṭhānako (syā.)] ahuṃ;

Andhā mātā pitā mayhaṃ, te posemi ahaṃ tadā.

107.

‘‘Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Posento mātāpitaro, pabbajjaṃ na labhāmahaṃ.

108.

‘‘Mahandhakārapihitā [tamandhakārapihitā (syā.)], tividhaggīhi ḍayhare;

Etādise bhave [bhaye (sī.)] jāte, natthi koci vināyako.

109.

‘‘Buddho loke samuppanno, dippati [dibbati (ka.)] [jinasāsanaṃ (sī.)] dāni sāsanaṃ;

Sakkā uddharituṃ attā, puññakāmena jantunā.

110.

‘‘Uggayha tīṇi saraṇe, paripuṇṇāni gopayiṃ;

Tena kammena sukatena, paṭimokkhāmi duggatiṃ.

111.

‘‘Nisabho nāma samaṇo, buddhassa aggasāvako;

Tamahaṃ upagantvāna, saraṇagamanaṃ gahiṃ.

112.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā saraṇagamanaṃ, paripuṇṇaṃ agopayiṃ.

113.

‘‘Carime vattamānamhi, saraṇaṃ taṃ anussariṃ;

Tena kammena sukatena, tāvatiṃsaṃ agacchahaṃ.

114.

‘‘Devalokagato santo, puññakammasamāhito;

Yaṃ desaṃ [yaṃ yaṃ desaṃ (syā.)] upapajjāmi [upagacchāmi (sī.)], aṭṭha hetū labhāmahaṃ.

115.

‘‘Disāsu pūjito homi, tikkhapañño bhavāmahaṃ;

Sabbe devānuvattanti, amitabhogaṃ labhāmahaṃ.

116.

‘‘Suvaṇṇavaṇṇo sabbattha, paṭikanto bhavāmahaṃ;

Mittānaṃ acalo homi, yaso abbhuggato mamaṃ.

117.

‘‘Asītikkhattu devindo, devarajjamakārayiṃ;

Dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.

118.

‘‘Pañcasattatikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

119.

‘‘Pacchime bhave sampatte, puññakammasamāhito;

Pure sāvatthiyaṃ jāto, mahāsāle suaḍḍhake.

120.

‘‘Nagarā nikkhamitvāna, dārakehi purakkhato;

Hasakhiḍḍasamaṅgīhaṃ [sāhaṃ khiḍḍasamaṅgī (syā.)], saṅghārāmaṃ upāgamiṃ.

121.

‘‘Tatthaddasāsiṃ [tatthaddasāhaṃ (ka.)] samaṇaṃ, vippamuttaṃ nirūpadhiṃ;

So me dhammamadesesi, saraṇañca adāsi me.

122.

‘‘Sohaṃ sutvāna saraṇaṃ, saraṇaṃ me anussariṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

123.

‘‘Jātiyā sattame vasse, arahattamapāpuṇiṃ;

Upasampādayi buddho, guṇamaññāya cakkhumā.

124.

‘‘Aparimeyye ito kappe, saraṇāni agacchahaṃ;

Tato me sukataṃ kammaṃ, phalaṃ dassesi me idha.

125.

‘‘Sugopitaṃ me saraṇaṃ, mānasaṃ suppaṇīhitaṃ;

Anubhotvā yasaṃ sabbaṃ, pattomhi acalaṃ padaṃ.

126.

‘‘Yesaṃ sotāvadhānatthi, suṇotha mama bhāsato;

Ahaṃ [atthaṃ (syā.)] vo kathayissāmi, sāmaṃ diṭṭhaṃ padaṃ mama.

127.

‘‘‘Buddho loke samuppanno, vattate jinasāsanaṃ;

Amatā vāditā bherī, sokasallavinodanā.

128.

‘‘‘Yathāsakena thāmena, puññakkhette anuttare;

Adhikāraṃ kareyyātha, passayissatha nibbutiṃ.

129.

‘‘‘Paggayha tīṇi saraṇe, pañcasīlāni gopiya;

Buddhe cittaṃ pasādetvā, dukkhassantaṃ karissatha.

130.

‘‘‘Sammā dhammaṃ bhāvetvāna [mamopamaṃ karitvāna (sī. syā.)], sīlāni parigopiya;

Aciraṃ arahattaṃ vo, sabbepi pāpuṇissatha.

131.

‘‘‘Tevijjo iddhipattomhi, cetopariyakovido;

Sāvako te mahāvīra, saraṇo [caraṇe (sī. syā.)] vandati satthuno’.

132.

‘‘Aparimeyye ito kappe, saraṇaṃ buddhassa gacchahaṃ;

Duggatiṃ nābhijānāmi, saraṇaṃ gamane phalaṃ.

133.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tisaraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Tisaraṇagamaniyattherassāpadānaṃ tatiyaṃ.

4. Pañcasīlasamādāniyattheraapadānaṃ

134.

‘‘Nagare candavatiyā, bhatako āsahaṃ tadā;

Parakammāyane yutto, pabbajjaṃ na labhāmahaṃ.

135.

‘‘Mahandhakārapihitā, tividhaggīhi ḍayhare;

Kena nu kho upāyena, visaṃyutto bhave ahaṃ.

136.

‘‘Deyyadhammo ca me natthi, varāko bhatako ahaṃ;

Yaṃnūnāhaṃ pañcasīlaṃ, rakkheyyaṃ paripūrayaṃ.

137.

‘‘Anomadassissa munino, nisabho nāma sāvako;

Tamahaṃ upasaṅkamma, pañcasikkhāpadaggahiṃ.

138.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā pañcasīlāni, paripuṇṇāni gopayiṃ.

139.

‘‘Maccukāle ca sampatte, devā assāsayanti maṃ;

‘Ratho sahassayutto te, mārisāyaṃ [mārisassa (ka.)] upaṭṭhito’.

140.

‘‘Vattante carime citte, mama sīlaṃ anussariṃ;

Tena kammena sukatena, tāvatiṃsaṃ agacchahaṃ.

141.

‘‘Tiṃsakkhattuñca devindo, devarajjamakārayiṃ;

Dibbasukhaṃ [dibbaṃ sukhaṃ (sī.)] anubhaviṃ, accharāhi purakkhato.

142.

‘‘Pañcasattatikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

143.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Pure vesāliyaṃ jāto, mahāsāle suaḍḍhake.

144.

‘‘Vassūpanāyike kāle, dippante [dibbanti (ka.)] jinasāsane;

Mātā ca me pitā ceva, pañcasikkhāpadaggahuṃ.

145.

‘‘Saha sutvānahaṃ sīlaṃ, mama sīlaṃ anussariṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

146.

‘‘Jātiyā pañcavassena, arahattamapāpuṇiṃ;

Upasampādayi buddho, guṇamaññāya cakkhumā.

147.

‘‘Paripuṇṇāni gopetvā, pañcasikkhāpadānahaṃ;

Aparimeyye ito kappe, vinipātaṃ na gacchahaṃ.

148.

‘‘Svāhaṃ yasamanubhaviṃ, tesaṃ sīlāna vāhasā;

Kappakoṭimpi kittento, kittaye ekadesakaṃ.

149.

‘‘Pañcasīlāni gopetvā, tayo hetū labhāmahaṃ;

Dīghāyuko mahābhogo, tikkhapañño bhavāmahaṃ.

150.

‘‘Saṃkittento ca [pakittentova (sī.), pakittente ca (syā.)] sabbesaṃ, abhimattañca porisaṃ;

Bhavābhave saṃsaritvā, ete ṭhāne labhāmahaṃ.

151.

‘‘Aparimeyyasīlesu, vattantā jinasāvakā;

Bhavesu yadi rajjeyyuṃ, vipāko kīdiso bhave.

152.

‘‘Suciṇṇaṃ me pañcasīlaṃ, bhatakena tapassinā [vipassinā (sī.)];

Tena sīlenahaṃ ajja, mocayiṃ sabbabandhanā.

153.

‘‘Aparimeyye ito kappe, pañcasīlāni gopayiṃ;

Duggatiṃ nābhijānāmi, pañcasīlānidaṃ phalaṃ.

154.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo abhāsitthāti.

Pañcasīlasamādāniyattherassāpadānaṃ catutthaṃ.

5. Annasaṃsāvakattheraapadānaṃ

155.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Kañcanagghiyasaṃkāsaṃ, bāttiṃsavaralakkhaṇaṃ.

156.

‘‘Siddhatthaṃ lokapajjotaṃ, appameyyaṃ anopamaṃ;

Alatthaṃ paramaṃ pītiṃ, disvā dantaṃ jutindharaṃ.

157.

‘‘Sambuddhaṃ abhināmetvā, bhojayiṃ taṃ mahāmuniṃ;

Mahākāruṇiko loke [nātho (sī.)], anumodi mamaṃ tadā.

158.

‘‘Tasmiṃ mahākāruṇike, paramassāsakārake;

Buddhe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

159.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

160.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti.

Annasaṃsāvakattherassāpadānaṃ pañcamaṃ.

6. Dhūpadāyakattheraapadānaṃ

161.

‘‘Siddhatthassa bhagavato, lokajeṭṭhassa tādino;

Kuṭidhūpaṃ mayā dinnaṃ, vippasannena cetasā.

162.

Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbesampi piyo homi, dhūpadānassidaṃ phalaṃ.

163.

‘‘Catunnavutito kappe, yaṃ dhūpamadadiṃ tadā [yaṃ dhūpanamadāsahaṃ (ka.)];

Duggatiṃ nābhijānāmi, dhūpadānassidaṃ phalaṃ.

164.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhūpadāyako thero imā gāthāyo abhāsitthāti.

Dhūpadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Pulinapūjakattheraapadānaṃ

165.

‘‘Vipassissa bhagavato, bodhiyā pādaputtame;

Purāṇapulinaṃ hitvā [chaḍḍetvā (sī. syā.)], suddhapulinamākiriṃ.

166.

‘‘Ekanavutito kappe, yaṃ pulinamadāsahaṃ;

Duggatiṃ nābhijānāmi, pulinadānassidaṃ phalaṃ.

167.

‘‘Tiṃsatime [tipaññāse (sī. syā.)] ito kappe, rājā āsiṃ janādhibhū;

Mahāpulinanāmena, cakkavattī mahabbalo.

168.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinapūjako thero imā gāthāyo abhāsitthāti.

Pulinapūjakattherassāpadānaṃ sattamaṃ.

8. Uttiyattheraapadānaṃ

169.

‘‘Candabhāgānadītīre, susumāro ahaṃ tadā;

Sagocarappasutohaṃ [sabhojanapasutāhaṃ (syā. ka.)], nadītitthaṃ agacchahaṃ.

170.

‘‘Siddhattho tamhi samaye, sayambhū aggapuggalo;

Nadiṃ taritukāmo so, nadītitthaṃ upāgami.

171.

‘‘Upāgate ca [upāgatamhi (syā. ka.)] sambuddhe, ahampi tatthupāgamiṃ;

Upagantvāna sambuddhaṃ, imaṃ vācaṃ udīrayiṃ.

172.

‘‘‘Abhirūha mahāvīra, tāressāmi ahaṃ tuvaṃ;

Pettikaṃ visayaṃ mayhaṃ, anukampa mahāmuni’.

173.

‘‘Mama uggajjanaṃ sutvā, abhirūhi mahāmuni;

Haṭṭho haṭṭhena cittena, tāresiṃ lokanāyakaṃ.

174.

‘‘Nadiyā pārime tīre, siddhattho lokanāyako;

Assāsesi mamaṃ tattha, amataṃ pāpuṇissasi.

175.

‘‘Tamhā kāyā cavitvāna, devalokaṃ āgacchahaṃ;

Dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.

176.

‘‘Sattakkhattuñca devindo, devarajjamakāsahaṃ;

Tīṇikkhattuṃ cakkavattī, mahiyā issaro ahuṃ.

177.

‘‘Vivekamanuyuttohaṃ, nipako ca susaṃvuto;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

178.

‘‘Catunnavutito kappe, tāresiṃ yaṃ narāsabhaṃ;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

179.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uttiyo [uttiriyo (sī.)] thero imā gāthāyo abhāsitthāti.

Uttiyattherassāpadānaṃ aṭṭhamaṃ.

9. Ekañjalikattheraapadānaṃ

180.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Vipassiṃ satthavāhaggaṃ, naravaraṃ vināyakaṃ.

181.

‘‘Adantadamanaṃ tādiṃ, mahāvādiṃ mahāmatiṃ;

Disvā pasanno sumano, ekañjalimakāsahaṃ.

182.

‘‘Ekanavutito kappe, yamañjaliṃ kariṃ [yaṃ añjalimakariṃ (syā.), añjalimakariṃ (ka.)] tadā;

Duggatiṃ nābhijānāmi, añjalissa idaṃ phalaṃ.

183.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti.

Ekañjalikattherassāpadānaṃ navamaṃ.

10. Khomadāyakattheraapadānaṃ

184.

‘‘Nagare bandhumatiyā, ahosiṃ vāṇijo tadā;

Teneva dāraṃ posemi, ropemi bījasampadaṃ.

185.

‘‘Rathiyaṃ paṭipannassa, vipassissa mahesino;

Ekaṃ khomaṃ mayā dinnaṃ, kusalatthāya satthuno.

186.

‘‘Ekanavutito kappe, yaṃ khomamadadiṃ tadā;

Duggatiṃ nābhijānāmi, khomadānassidaṃ phalaṃ.

187.

‘‘Sattarase [sattavīse (sī. syā.)] ito kappe, eko sindhavasandhano;

Sattaratanasampanno, catudīpamhi issaro.

188.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā khomadāyako thero imā gāthāyo abhāsitthāti.

Khomadāyakattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ –

Susūti upavāno ca, saraṇo sīlagāhako;

Annasaṃsāvako khomadāyī ca, daseva tatiye gaṇe;

Añjalī khomadāyī ca, daseva tatiye gaṇe;

Pañcālīsītisataṃ vuttā, gāthāyo sabbapiṇḍitā.

Subhūtivaggo tatiyo.

Catutthabhāṇavāraṃ.

4. Kuṇḍadhānavaggo

1. Kuṇḍadhānattheraapadānaṃ

1.

‘‘Sattāhaṃ paṭisallīnaṃ, sayambhuṃ aggapuggalaṃ;

Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.

2.

‘‘Vuṭṭhitaṃ kālamaññāya, padumuttaraṃ mahāmuniṃ;

Mahantiṃ kadalīkaṇṇiṃ, gahetvā upagacchahaṃ.

3.

‘‘Paṭiggahetvā [paṭiggahesi (syā. ka.)] bhagavā, sabbaññū [taṃ phalaṃ (sī.)] lokanāyako;

Mama cittaṃ pasādento, paribhuñji mahāmuni.

4.

‘‘Paribhuñjitvā sambuddho, satthavāho anuttaro;

Sakāsane nisīditvā, imā gāthā abhāsatha.

5.

‘‘‘Ye ca santi samitāro [ye vasanti sametāro (sī.)], yakkhā imamhi pabbate;

Araññe bhūtabhabyāni [bhūtagaṇā sabbe (syā.)], suṇantu vacanaṃ mama’.

6.

‘‘Yo so buddhaṃ upaṭṭhāsi, migarājaṃva kesariṃ [migarājāva kesarī (sī.)];

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

7.

‘‘‘Ekādasañcakkhattuṃ, so [soyamekādasakkhattuṃ (sī.)] devarājā bhavissati;

Catutiṃsatikkhattuñca, cakkavattī bhavissati.

8.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

9.

‘‘‘Akkositvāna samaṇe, sīlavante anāsave;

Pāpakammavipākena, nāmadheyyaṃ labhissati [bhavissati (ka.)].

10.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kuṇḍadhānoti nāmena, sāvako so bhavissati’.

11.

‘‘Pavivekamanuyutto, jhāyī jhānarato ahaṃ;

Tosayitvāna satthāraṃ, viharāmi anāsavo.

12.

‘‘Sāvakehi [sāvakaggehi (sī.)] parivuto, bhikkhusaṅghapurakkhato;

Bhikkhusaṅghe nisīditvā, salākaṃ gāhayī jino.

13.

‘‘Ekaṃsaṃ cīvaraṃ katvā, vanditvā lokanāyakaṃ;

Vadataṃ varassa purato, paṭhamaṃ aggahesahaṃ.

14.

‘‘Tena kammena bhagavā, dasasahassīkampako;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.

15.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

16.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero imā gāthāyo abhāsitthāti.

Kuṇḍadhānattherassāpadānaṃ paṭhamaṃ.

2. Sāgatattheraapadānaṃ

17.

‘‘Sobhito nāma nāmena, ahosiṃ brāhmaṇo tadā;

Purakkhato sasissehi, ārāmaṃ agamāsahaṃ.

18.

‘‘Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;

Ārāmadvārā nikkhamma, aṭṭhāsi purisuttamo.

19.

‘‘Tamaddasāsiṃ sambuddhaṃ, dantaṃ dantapurakkhataṃ;

Sakaṃ cittaṃ pasādetvā, santhaviṃ lokanāyakaṃ.

20.

‘‘Ye keci pādapā sabbe, mahiyā te virūhare;

Buddhimanto tathā sattā, ruhanti jinasāsane.

21.

‘‘Satthavāhosi sappañño, mahesi bahuke jane;

Vipathā uddharitvāna, pathaṃ ācikkhase tuvaṃ.

22.

‘‘Danto dantaparikiṇṇo [purakkhato (syā.)], jhāyī jhānaratehi ca;

Ātāpī pahitattehi, upasantehi tādibhi.

23.

‘‘Alaṅkato parisāhi, puññañāṇehi sobhati;

Pabhā niddhāvate tuyhaṃ, sūriyodayane yathā.

24.

‘‘Pasannacittaṃ disvāna, mahesī padumuttaro;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

25.

‘‘‘Yo so hāsaṃ janetvāna, mamaṃ kittesi brāhmaṇo;

Kappānaṃ satasahassaṃ, devaloke ramissati.

26.

‘‘‘Tusitā hi cavitvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsane pabbajissati.

27.

‘‘‘Tena kammena sukatena, arahattaṃ [tuṭṭhahaṭṭhaṃ (syā. ka.)] labhissati;

Sāgato nāma nāmena, hessati satthu sāvako’.

28.

‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;

Vacīduccaritaṃ hitvā, ājīvaṃ parisodhayiṃ.

29.

‘‘Evaṃ viharamānohaṃ, tejodhātūsu kovido;

Sabbāsave pariññāya, viharāmi anāsavo.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sāgato thero imā gāthāyo abhāsitthāti.

Sāgatattherassāpadānaṃ dutiyaṃ.

3. Mahākaccānattheraapadānaṃ

31.

‘‘Padumuttaranāthassa, padumaṃ nāma cetiyaṃ;

Silāsanaṃ [sīhāsanaṃ (ka.)] kārayitvā, suvaṇṇenābhilepayiṃ.

32.

‘‘Ratanāmayachattañca, paggayha vāḷabījaniṃ [vāḷabījanī (sī. syā.)];

Buddhassa abhiropesiṃ, lokabandhussa tādino.

33.

‘‘Yāvatā devatā bhummā [bhūmā (ka.)], sabbe sannipatuṃ tadā;

Ratanāmayachattānaṃ, vipākaṃ kathayissati.

34.

‘‘Tañca sabbaṃ suṇissāma, kathayantassa satthuno;

Bhiyyo hāsaṃ janeyyāma, sammāsambuddhasāsane.

35.

‘‘Hemāsane nisīditvā, sayambhū aggapuggalo;

Bhikkhusaṅghaparibyūḷho [paribbūḷho (sī.)], imā gāthā abhāsatha.

36.

‘‘‘Yenidaṃ āsanaṃ dinnaṃ, sovaṇṇaṃ ratanāmayaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

37.

‘‘‘Tiṃsakappāni devindo, devarajjaṃ karissati;

Samantā yojanasataṃ, ābhāyābhibhavissati.

38.

‘‘‘Manussalokamāgantvā, cakkavattī bhavissati;

Pabhassaroti nāmena, uggatejo bhavissati.

39.

‘‘‘Divā vā yadi vā rattiṃ, sataraṃsīva uggato;

Samantā aṭṭharatanaṃ, ujjotissati khattiyo.

40.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

41.

‘‘‘Tusitā hi cavitvāna, sukkamūlena codito;

Kaccāno nāma nāmena, brahmabandhu bhavissati.

42.

‘‘‘So pacchā pabbajitvāna, arahā hessatināsavo;

Gotamo lokapajjoto, aggaṭṭhāne ṭhapessati.

43.

‘‘‘Saṃkhittapucchitaṃ [saṃkhittaṃ pucchitaṃ (syā. ka.)] pañhaṃ, vitthārena kathessati;

Kathayanto ca taṃ pañhaṃ, ajjhāsayaṃ [ajjhāsaṃ (sī.), abbhāsaṃ (ka.)] pūrayissati’.

44.

‘‘Aḍḍhe kule abhijāto, brāhmaṇo mantapāragū;

Ohāya dhanadhaññāni, pabbajiṃ anagāriyaṃ.

45.

‘‘Saṃkhittenapi pucchante, vitthārena kathemahaṃ;

Ajjhāsayaṃ tesaṃ pūremi, tosemi dvipaduttamaṃ.

46.

‘‘Tosito me mahāvīro, sayambhū aggapuggalo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākaccāno thero imā gāthāyo abhāsitthāti.

Mahākaccānattherassāpadānaṃ tatiyaṃ.

4. Kāḷudāyittheraapadānaṃ

48.

‘‘Padumuttarabuddhassa, lokajeṭṭhassa tādino;

Addhānaṃ paṭipannassa, carato cārikaṃ tadā.

49.

‘‘Suphullaṃ padumaṃ gayha, uppalaṃ mallikañcahaṃ;

Paramannaṃ gahetvāna, adāsiṃ satthuno ahaṃ.

50.

‘‘Paribhuñji mahāvīro, paramannaṃ subhojanaṃ;

Tañca pupphaṃ gahetvāna, janassa sampadassayi.

51.

‘‘Iṭṭhaṃ kantaṃ [kantayidaṃ (syā.)], piyaṃ loke, jalajaṃ pupphamuttamaṃ;

Sudukkaraṃ kataṃ tena, yo me pupphaṃ adāsidaṃ.

52.

‘‘Yo pupphamabhiropesi, paramannañcadāsi me;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

53.

‘‘‘Dasa aṭṭha cakkhattuṃ [dasa caṭṭhakkhattuṃ (sī.), dasamaṭṭhakkhattuṃ (syā.)] so, devarajjaṃ karissati;

Uppalaṃ padumañcāpi, mallikañca taduttari.

54.

‘‘‘Assa puññavipākena, dibbagandhasamāyutaṃ;

Ākāse chadanaṃ katvā, dhārayissati tāvade.

55.

‘‘‘Pañcavīsatikkhattuñca, cakkavattī bhavissati;

Pathabyā rajjaṃ pañcasataṃ, vasudhaṃ āvasissati.

56.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sī. syā. ka.)], satthā loke bhavissati.

57.

‘‘‘Sakakammābhiraddho so, sukkamūlena codito;

Sakyānaṃ nandijanano, ñātibandhu bhavissati.

58.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Sabbāsave pariññāya, nibbāyissatināsavo.

59.

‘‘‘Paṭisambhidamanuppattaṃ, katakiccamanāsavaṃ;

Gotamo lokabandhu taṃ [so (sī.)], etadagge ṭhapessati.

60.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Udāyī nāma nāmena, hessati satthu sāvako’.

61.

‘‘Rāgo doso ca moho ca, māno makkho ca dhaṃsito;

Sabbāsave pariññāya, viharāmi anāsavo.

62.

‘‘Tosayiñcāpi sambuddhaṃ, ātāpī nipako ahaṃ;

Pasādito [pamodito (sī.)] ca sambuddho, etadagge ṭhapesi maṃ.

63.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti;

Kāḷudāyītherassāpadānaṃ catutthaṃ.

5. Mogharājattheraapadānaṃ

64.

‘‘Atthadassī tu bhagavā, sayambhū aparājito;

Bhikkhusaṅghaparibyūḷho, rathiyaṃ paṭipajjatha.

65.

‘‘Sissehi samparivuto, gharamhā abhinikkhamiṃ;

Nikkhamitvānahaṃ tattha, addasaṃ lokanāyakaṃ.

66.

‘‘Abhivādiya sambuddhaṃ, sire katvāna añjaliṃ;

Sakaṃ cittaṃ pasādetvā, santhaviṃ lokanāyakaṃ.

67.

‘‘Yāvatā rūpino sattā, arūpī vā asaññino;

Sabbe te tava ñāṇamhi, anto honti samogadhā.

68.

‘‘Sukhumacchikajālena, udakaṃ yo parikkhipe;

Ye keci udake pāṇā, antojāle bhavanti te.

69.

‘‘Yesañca cetanā atthi, rūpino ca arūpino;

Sabbe te tava ñāṇamhi, anto honti samogadhā.

70.

‘‘Samuddharasimaṃ lokaṃ, andhakārasamākulaṃ;

Tava dhammaṃ suṇitvāna, kaṅkhāsotaṃ taranti te.

71.

‘‘Avijjānivute loke, andhakārena otthaṭe;

Tava ñāṇamhi jotante, andhakārā padhaṃsitā.

72.

‘‘Tuvaṃ cakkhūsi sabbesaṃ, mahātamapanūdano;

Tava dhammaṃ suṇitvāna, nibbāyati bahujjano.

73.

‘‘Puṭakaṃ pūrayitvāna [pīṭharaṃ (sī.), putaraṃ (syā.)], madhukhuddamaneḷakaṃ;

Ubho hatthehi paggayha, upanesiṃ mahesino.

74.

‘‘Paṭiggaṇhi mahāvīro, sahatthena mahā isī;

Bhuñjitvā tañca sabbaññū, vehāsaṃ nabhamuggami.

75.

‘‘Antalikkhe ṭhito satthā, atthadassī narāsabho;

Mama cittaṃ pasādento, imā gāthā abhāsatha.

76.

‘‘‘Yenidaṃ thavitaṃ ñāṇaṃ, buddhaseṭṭho ca thomito;

Tena cittappasādena, duggatiṃ so na gacchati.

77.

‘‘‘Catuddasañcakkhattuṃ [catusaṭṭhiñca (syā.)] so, devarajjaṃ karissati;

Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.

78.

‘‘‘Pañceva satakkhattuñca [atha pañcasatakkhattuṃ (sī.)], cakkavattī bhavissati;

Padesarajjaṃ asaṅkheyyaṃ, mahiyā kārayissati.

79.

‘‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Gotamassa bhagavato, sāsane pabbajissati.

80.

‘‘‘Gambhīraṃ nipuṇaṃ atthaṃ, ñāṇena vicinissati;

Mogharājāti nāmena, hessati satthu sāvako.

81.

‘‘‘Tīhi vijjāhi sampannaṃ, katakiccamanāsavaṃ;

Gotamo satthavāhaggo, etadagge ṭhapessati’.

82.

‘‘Hitvā mānusakaṃ yogaṃ, chetvāna bhavabandhanaṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

83.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mogharājo thero imā gāthāyo abhāsitthāti;

Mogharājattherassāpadānaṃ pañcamaṃ.

6. Adhimuttattheraapadānaṃ

84.

‘‘Nibbute lokanāthamhi, atthadassīnaruttame;

Upaṭṭhahiṃ bhikkhusaṅghaṃ, vippasannena cetasā.

85.

‘‘Nimantetvā bhikkhusaṅghaṃ [saṃgharatanaṃ (sī. syā.)], ujubhūtaṃ samāhitaṃ;

Ucchunā maṇḍapaṃ katvā, bhojesiṃ saṅghamuttamaṃ.

86.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbe satte abhibhomi [atibhomi (sī. ka.)], puññakammassidaṃ phalaṃ.

87.

‘‘Aṭṭhārase kappasate, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ucchudānassidaṃ phalaṃ.

88.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā adhimutto thero imā gāthāyo abhāsitthāti;

Adhimuttattherassāpadānaṃ chaṭṭhaṃ.

7. Lasuṇadāyakattheraapadānaṃ

89.

‘‘Himavantassāvidūre, tāpaso āsahaṃ tadā;

Lasuṇaṃ upajīvāmi, lasuṇaṃ mayhabhojanaṃ.

90.

‘‘Khāriyo pūrayitvāna, saṅghārāmamagacchahaṃ;

Haṭṭho haṭṭhena cittena, saṅghassa lasuṇaṃ adaṃ.

91.

‘‘Vipassissa naraggassa, sāsane niratassahaṃ;

Saṅghassa lasuṇaṃ datvā, kappaṃ saggamhi modahaṃ.

92.

‘‘Ekanavutito kappe, lasuṇaṃ yamadaṃ tadā;

Duggatiṃ nābhijānāmi, lasuṇassa idaṃ phalaṃ.

93.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā lasuṇadāyako thero imā gāthāyo abhāsitthāti;

Lasuṇadāyakattherassāpadānaṃ sattamaṃ.

8. Āyāgadāyakattheraapadānaṃ

94.

‘‘Nibbute lokanāthamhi, sikhimhi vadataṃ vare;

Haṭṭho haṭṭhena cittena, avandiṃ thūpamuttamaṃ.

95.

‘‘Vaḍḍhakīhi kathāpetvā, mūlaṃ datvānahaṃ tadā;

Haṭṭho haṭṭhena cittena, āyāgaṃ kārapesahaṃ.

96.

‘‘Aṭṭha kappāni devesu, abbokiṇṇaṃ [abbocchinnaṃ (sī.)] vasiṃ ahaṃ;

Avasesesu kappesu, vokiṇṇaṃ saṃsariṃ ahaṃ.

97.

‘‘Kāye visaṃ na kamati, satthāni na ca hanti me;

Udakehaṃ na miyyāmi, āyāgassa idaṃ phalaṃ.

98.

‘‘Yadicchāmi ahaṃ vassaṃ, mahāmegho pavassati;

Devāpi me vasaṃ enti, puññakammassidaṃ phalaṃ.

99.

‘‘Sattaratanasampanno, tisakkhattuṃ ahosahaṃ;

Na maṃ kecāvajānanti, puññakammassidaṃ phalaṃ.

100.

‘‘Ekattiṃse ito kappe, āyāgaṃ yamakārayiṃ;

Duggatiṃ nābhijānāmi, āyāgassa idaṃ phalaṃ.

101.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā āyāgadāyako thero imā gāthāyo abhāsitthāti.

Āyāgadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Dhammacakkikattheraapadānaṃ

102.

‘‘Siddhatthassa bhagavato, sīhāsanassa sammukhā;

Dhammacakkaṃ me ṭhapitaṃ, sukataṃ viññuvaṇṇitaṃ.

103.

‘‘Cāruvaṇṇova sobhāmi, sayoggabalavāhano;

Parivārenti maṃ niccaṃ, anuyantā bahujjanā.

104.

‘‘Saṭṭhitūriyasahassehi, paricāremahaṃ sadā;

Parivārena sobhāmi, puññakammassidaṃ phalaṃ.

105.

‘‘Catunnavutito kappe, yaṃ cakkaṃ ṭhapayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, dhammacakkassidaṃ phalaṃ.

106.

‘‘Ito ekādase kappe, aṭṭhāsiṃsu janādhipā;

Sahassarājanāmena, cakkavattī mahabbalā.

107.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhammacakkiko thero imā gāthāyo abhāsitthāti.

Dhammacakkikattherassāpadānaṃ navamaṃ.

10. Kapparukkhiyattheraapadānaṃ

108.

‘‘Siddhatthassa bhagavato, thūpaseṭṭhassa sammukhā;

Vicittadusse lagetvā [laggetvā (sī. syā.)], kapparukkhaṃ ṭhapesahaṃ.

109.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sobhayanto mama dvāraṃ, kapparukkho patiṭṭhati.

110.

‘‘Ahañca parisā ceva, ye keci mama vassitā [nissitā (sī.)];

Tamhā dussaṃ gahetvāna, nivāsema mayaṃ sadā [tadā (syā.)].

111.

‘‘Catunnavutito kappe, yaṃ rukkhaṃ ṭhapayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, kapparukkhassidaṃ phalaṃ.

112.

‘‘Ito ca sattame kappe, suceḷā aṭṭha khattiyā;

Sattaratanasampannā, cakkavattī mahabbalā.

113.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kapparukkhiyo thero imā gāthāyo abhāsitthāti.

Kapparukkhiyattherassāpadānaṃ dasamaṃ.

Kuṇḍadhānavaggo catuttho.

Tassuddānaṃ –

Kuṇḍasāgatakaccānā, udāyī mogharājako;

Adhimutto lasuṇado, āyāgī dhammacakkiko;

Kapparukkhī ca dasamo, gāthā dvayadasasataṃ [gāthāyo dvādasasataṃ (sī.)].

5. Upālivaggo

1. Bhāgineyyupālittheraapadānaṃ

1.

‘‘Khīṇāsavasahassehi, parivuto [pareto (ka. aṭṭha)] lokanāyako;

Vivekamanuyutto so, gacchate paṭisallituṃ.

2.

‘‘Ajinena nivatthohaṃ, tidaṇḍaparidhārako;

Bhikkhusaṅghaparibyūḷhaṃ, addasaṃ lokanāyakaṃ.

3.

‘‘Ekaṃsaṃ ajinaṃ katvā, sire katvāna añjaliṃ;

Sambuddhaṃ abhivādetvā, santhaviṃ lokanāyakaṃ.

4.

‘‘Yathāṇḍajā ca saṃsedā, opapātī jalābujā;

Kākādipakkhino sabbe, antalikkhacarā sadā.

5.

‘‘Ye keci pāṇabhūtatthi, saññino vā asaññino;

Sabbe te tava ñāṇamhi, anto honti samogadhā.

6.

‘‘Gandhā ca pabbateyyā ye, himavantanaguttame;

Sabbe te tava sīlamhi, kalāyapi na yujjare.

7.

‘‘Mohandhakārapakkhando, ayaṃ loko sadevako;

Tava ñāṇamhi jotante, andhakārā vidhaṃsitā.

8.

‘‘Yathā atthaṅgate sūriye, honti sattā tamogatā;

Evaṃ buddhe anuppanne, hoti loko tamogato.

9.

‘‘Yathodayanto ādicco, vinodeti tamaṃ sadā;

Tatheva tvaṃ buddhaseṭṭha, viddhaṃsesi tamaṃ sadā.

10.

‘‘Padhānapahitattosi, buddho loke sadevake;

Tava kammābhiraddhena, tosesi janataṃ bahuṃ.

11.

‘‘Taṃ sabbaṃ anumoditvā, padumuttaro mahāmuni;

Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

12.

‘‘Abbhuggantvāna sambuddho, mahesi padumuttaro;

Antalikkhe ṭhito satthā, imā gāthā abhāsatha.

13.

‘‘Yenidaṃ thavitaṃ ñāṇaṃ, opammehi samāyutaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

14.

‘‘‘Aṭṭhārasañca khattuṃ so, devarājā bhavissati;

Pathabyā rajjaṃ tisataṃ, vasudhaṃ āvasissati.

15.

‘‘‘Pañcavīsatikkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

16.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

17.

‘‘‘Tusitā hi cavitvāna, sukkamūlena codito;

Hīnova jātiyā santo, upāli nāma hessati.

18.

‘‘‘So pacchā pabbajitvāna, virājetvāna pāpakaṃ;

Sabbāsave pariññāya, nibbāyissatināsavo.

19.

‘‘‘Tuṭṭho ca gotamo buddho, sakyaputto mahāyaso;

Vinayādhigataṃ tassa, etadagge ṭhapessati’.

20.

‘‘Saddhāyāhaṃ pabbajito, katakicco anāsavo;

Sabbāsave pariññāya, viharāmi anāsavo.

21.

‘‘Bhagavā cānukampī maṃ, vinayehaṃ visārado;

Sakakammābhiraddho ca, viharāmi anāsavo.

22.

‘‘Saṃvuto pātimokkhamhi, indriyesu ca pañcasu;

Dhāremi vinayaṃ sabbaṃ, kevalaṃ ratanākaraṃ [ratanaggharaṃ (ka.)].

23.

‘‘Mamañca guṇamaññāya, satthā loke anuttaro;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

24.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upālithero imā gāthāyo abhāsitthāti.

Bhāgineyyupālittherassāpadānaṃ paṭhamaṃ.

2. Soṇakoḷivisattheraapadānaṃ

25.

‘‘Anomadassissa munino, lokajeṭṭhassa tādino;

Sudhāya lepanaṃ katvā, caṅkamaṃ kārayiṃ ahaṃ.

26.

‘‘Nānāvaṇehi pupphehi, caṅkamaṃ santhariṃ ahaṃ;

Ākāse vitānaṃ katvā, bhojayiṃ buddhamuttamaṃ.

27.

‘‘Añjaliṃ paggahetvāna, abhivādetvāna subbataṃ [pupphakaṃ (ka.)];

Dīghasālaṃ bhagavato, niyyādesimahaṃ tadā.

28.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Paṭiggahesi bhagavā, anukampāya cakkhumā.

29.

‘‘Paṭiggahetvāna sambuddho, dakkhiṇeyyo sadevake;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

30.

‘‘‘Yo so haṭṭhena cittena, dīghasālaṃ adāsi [akāsi (sī.)] me;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

31.

‘‘‘Imassa maccukālamhi, puññakammasamaṅgino;

Sahassayuttassaratho, upaṭṭhissati tāvade.

32.

‘‘‘Tena yānenayaṃ poso, devalokaṃ gamissati;

Anumodissare devā, sampatte kusalabbhave [kusale bhave (sī. syā.)].

33.

‘‘‘Mahārahaṃ byamhaṃ seṭṭhaṃ, ratanamattikalepanaṃ;

Kūṭāgāravarūpetaṃ, byamhaṃ ajjhāvasissati.

34.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Pañcavīsati kappāni, devarājā bhavissati.

35.

‘‘‘Sattasattatikkhattuñca, cakkavattī bhavissati;

Yasodharasanāmā [yasedharā samānā (sī.)] te, sabbepi ekanāmakā.

36.

‘‘‘Dve sampattī anubhotvā, vaḍḍhetvā [cinitvā (syā.)] puññasañcayaṃ;

Aṭṭhavīsatikappamhi, cakkavattī bhavissati.

37.

‘‘‘Tatrāpi byamhaṃ pavaraṃ, vissakammena māpitaṃ;

Dasasaddāvivittaṃ taṃ, puramajjhāvasissati.

38.

‘‘‘Aparimeyye ito kappe, bhūmipālo mahiddhiko;

Okkāko nāma nāmena, rājā raṭṭhe bhavissati.

39.

‘‘‘Soḷasitthisahassānaṃ, sabbāsaṃ pavarā ca sā [pavarāva yā (syā.), pavarā piyā (?)];

Abhijātā khattiyānī, nava putte janessati.

40.

‘‘‘Nava putte janetvāna, khattiyānī marissati;

Taruṇī ca piyā kaññā, mahesittaṃ karissati.

41.

‘‘‘Okkākaṃ tosayitvāna, varaṃ kaññā labhissati;

Varaṃ laddhāna sā kaññā, putte pabbājayissati.

42.

‘‘‘Pabbājitā ca te sabbe, gamissanti naguttamaṃ;

Jātibhedabhayā sabbe, bhaginīhi vasissare [saṃvasissare (sī.)].

43.

‘‘‘Ekā ca kaññā byādhīhi, bhavissati parikkhatā [purakkhatā (syā. ka.)];

Mā no jāti pabhijjīti, nikhaṇissanti khattiyā.

44.

‘‘‘Khattiyo nīharitvāna, tāya saddhiṃ vasissati;

Bhavissati tadā bhedo, okkākakulasambhavo.

45.

‘‘‘Tesaṃ pajā bhavissanti, koḷiyā nāma jātiyā;

Tattha mānusakaṃ bhogaṃ, anubhossatinappakaṃ.

46.

‘‘‘Tamhā kāyā cavitvāna, devalokaṃ gamissati;

Tatrāpi pavaraṃ byamhaṃ, labhissati manoramaṃ.

47.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Āgantvāna manussattaṃ, soṇo nāma bhavissati.

48.

‘‘‘Āraddhavīriyo pahitatto, padahaṃ satthu sāsane;

Sabbāsave pariññāya, nibbāyissatināsavo.

49.

‘‘‘Anantadassī bhagavā, gotamo sakyapuṅgavo;

Visesaññū mahāvīro, aggaṭṭhāne ṭhapessati’.

50.

‘‘Vuṭṭhamhi deve caturaṅgulamhi, tiṇe anileritaaṅgaṇamhi;

Ṭhatvāna yogassa payuttatādino, tatottariṃ pāramatā na vijjati.

51.

‘‘Uttame damathe danto, cittaṃ me supaṇīhitaṃ;

Bhāro me ohito sabbo, nibbutomhi anāsavo.

52.

‘‘Aṅgīraso mahānāgo, abhijātova kesarī;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

53.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā soṇo koḷiviso [koḷiyavesso (sī. syā.), koṭikaṇṇo (ka.)] thero imā gāthāyo abhāsitthāti.

Soṇakoḷivisattherassāpadānaṃ dutiyaṃ.

3. Kāḷigodhāputtabhaddiyattheraapadānaṃ

54.

‘‘Padumuttarasambuddhaṃ, mettacittaṃ mahāmuniṃ;

Upeti janatā sabbā, sabbalokagganāyakaṃ.

55.

‘‘Sattukañca baddhakañca [vatthaṃ senāsanañceva (sī.), sattukañca padakañca (sī. aṭṭha.), sattukañca pavākañca (syā.)], āmisaṃ pānabhojanaṃ;

Dadanti satthuno sabbe, puññakkhette anuttare.

56.

‘‘Ahampi dānaṃ dassāmi, devadevassa tādino;

Buddhaseṭṭhaṃ nimantetvā, saṅghampi ca anuttaraṃ.

57.

‘‘Uyyojitā mayā cete, nimantesuṃ tathāgataṃ;

Kevalaṃ bhikkhusaṅghañca, puññakkhettaṃ anuttaraṃ.

58.

‘‘Satasahassapallaṅkaṃ, sovaṇṇaṃ gonakatthataṃ;

Tūlikāpaṭalikāya, khomakappāsikehi ca;

Mahārahaṃ paññāpayiṃ, āsanaṃ buddhayuttakaṃ.

59.

‘‘Padumuttaro lokavidū, devadevo narāsabho;

Bhikkhusaṅghaparibyūḷho, mama dvāramupāgami.

60.

‘‘Paccuggantvāna sambuddhaṃ, lokanāthaṃ yasassinaṃ;

Pasannacitto sumano, abhināmayiṃ saṅgharaṃ [sakaṃ gharaṃ (sī.)].

61.

‘‘Bhikkhūnaṃ satasahassaṃ, buddhañca lokanāyakaṃ;

Pasannacitto sumano, paramannena tappayiṃ.

62.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

63.

‘‘‘Yenidaṃ āsanaṃ dinnaṃ, sovaṇṇaṃ gonakatthataṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

64.

‘‘‘Catusattatikkhattuṃ so, devarajjaṃ karissati;

Anubhossati sampattiṃ, accharāhi purakkhato.

65.

‘‘‘Padesarajjaṃ sahassaṃ, vasudhaṃ āvasissati;

Ekapaññāsakkhattuñca, cakkavattī bhavissati.

66.

‘‘‘Sabbāsu bhavayonīsu, uccākulī [uccākule (ka.)] bhavissati;

So ca pacchā pabbajitvā, sukkamūlena codito;

Bhaddiyo nāma nāmena, hessati satthu sāvako.

67.

‘‘‘Vivekamanuyuttomhi, pantasenanivāsahaṃ;

Phalañcādhigataṃ sabbaṃ, cattaklesomhi ajjahaṃ.

68.

‘‘‘Mama sabbaṃ [kammaṃ (?)] abhiññāya, sabbaññū lokanāyako;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ’.

69.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāya putto thero imā gāthāyo abhāsitthāti.

Bhaddiyassa kāḷigodhāya puttattherassāpadānaṃ tatiyaṃ.

4. Sanniṭṭhāpakattheraapadānaṃ

70.

‘‘Araññe kuṭikaṃ katvā, vasāmi pabbatantare;

Lābhālābhena santuṭṭho, yasena ayasena ca.

71.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Vasīsatasahassehi [bhikkhusatasahassehi (syā.)], āgacchi mama santikaṃ.

72.

‘‘Upāgataṃ mahānāgaṃ [mahāvīraṃ (sī.)], jalajuttamanāmakaṃ;

Tiṇasantharaṃ [tiṇattharaṃ (ka.)] paññāpetvā, adāsiṃ satthuno ahaṃ.

73.

‘‘Pasannacitto sumano, āmaṇḍaṃ pānīyañcahaṃ;

Adāsiṃ ujubhūtassa, vippasannena cetasā.

74.

‘‘Satasahassito kappe [satasahasse ito kappe (sī.)], yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, āmaṇḍassa idaṃ phalaṃ.

75.

‘‘Ekatālīsakappamhi, eko āsiṃ arindamo;

Sattaratanasampanno, cakkavattī mahabbalo.

76.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sanniṭṭhāpako [sannidhāpako (sī.)] thero imā gāthāyo abhāsitthāti.

Sanniṭṭhāpakattherassāpadānaṃ catutthaṃ.

5. Pañcahatthiyattheraapadānaṃ

77.

‘‘Sumedho nāma sambuddho, gacchate antarāpaṇe;

Okkhittacakkhu [khittacakkhu (ka. sī. ka.)] mitabhāṇī, satimā saṃvutindriyo.

78.

‘‘Pañca uppalahatthāni, āveḷatthaṃ ahaṃsu me;

Tena buddhaṃ apūjesiṃ, pasanno sehi pāṇibhi.

79.

‘‘Āropitā ca te pupphā, chadanaṃ assu satthuno;

Samādhiṃsu [saṃsāviṃsu (sī.)] mahānāgaṃ, sissā ācariyaṃ yathā.

80.

‘‘Tiṃsakappasahassamhi, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

81.

‘‘Ito vīsakappasate, ahesuṃ pañca khattiyā;

Hatthiyā nāma nāmena, cakkavattī mahabbalā.

82.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.

Pañcahatthiyattherassāpadānaṃ pañcamaṃ.

6. Padumacchadaniyattheraapadānaṃ

83.

‘‘Nibbute lokanāthamhi, vipassimhaggapuggale;

Suphullapadumaṃ gayha, citamāropayiṃ ahaṃ.

84.

‘‘Āropite ca citake, vehāsaṃ nabhamuggami;

Ākāse chadanaṃ [ākāsacchadanaṃ (sī.)] katvā, citakamhi adhārayi.

85.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

86.

‘‘Sattatālīsito kappe, padumissaranāmako;

Cāturanto vijitāvī, cakkavattī mahabbalo.

87.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumacchadaniyo thero imā gāthāyo abhāsitthāti;

Padumacchadaniyattherassāpadānaṃ chaṭṭhaṃ.

7. Sayanadāyakattheraapadānaṃ

88.

‘‘Siddhatthassa bhagavato, mettacittassa tādino;

Sayanaggaṃ mayā dinnaṃ, dussabhaṇḍehi [dussabhaṇḍena (syā.)] atthataṃ.

89.

‘‘Paṭiggahesi bhagavā, kappiyaṃ sayanāsanaṃ;

Uṭṭhāya sayanā [āsanā (sī.)] tamhā, vehāsaṃ uggamī jino.

90.

‘‘Catunnavutito kappe, yaṃ sayanamadāsahaṃ;

Duggatiṃ nābhijānāmi, sayanassa idaṃ phalaṃ.

91.

‘‘Ekapaññāsito kappe, varako [varuṇo (sī. syā.)] devasavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

92.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti.

Sayanadāyakattherassāpadānaṃ sattamaṃ.

8. Caṅkamanadāyakattheraapadānaṃ

93.

‘‘Atthadassissa munino, lokajeṭṭhassa tādino;

Iṭṭhakāhi cinitvāna, caṅkamaṃ kārayiṃ ahaṃ.

94.

‘‘Uccato pañcaratanaṃ, caṅkamaṃ sādhumāpitaṃ;

Āyāmato hatthasataṃ, bhāvanīyyaṃ manoramaṃ.

95.

‘‘Paṭiggahesi bhagavā, atthadassī naruttamo;

Hatthena pulinaṃ gayha, imā gāthā abhāsatha.

96.

‘‘‘Iminā pulinadānena, caṅkamaṃ sukatena ca;

Sattaratanasampannaṃ, pulinaṃ anubhossati.

97.

‘‘‘Tīṇi kappāni devesu, devarajjaṃ karissati;

Anubhossati sampattiṃ, accharāhi purakkhato.

98.

‘‘‘Manussalokamāgantvā, rājā raṭṭhe bhavissati;

Tikkhattuṃ cakkavattī ca, mahiyā so bhavissati’.

99.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, caṅkamassa idaṃ phalaṃ.

100.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā caṅkamanadāyako thero imā gāthāyo abhāsitthāti.

Caṅkamanadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Subhaddattheraapadānaṃ

101.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Janataṃ uddharitvāna, nibbāyati mahāyaso.

102.

‘‘Nibbāyante ca sambuddhe, dasasahassi kampatha;

Janakāyo mahā āsi, devā sannipatuṃ tadā.

103.

‘‘Candanaṃ pūrayitvāna, tagarāmallikāhi ca;

Haṭṭho haṭṭhena cittena, āropayiṃ [ālepesiṃ (sī.), āropesiṃ (syā.)] naruttamaṃ.

104.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Nipannakova sambuddho, imā gāthā abhāsatha.

105.

‘‘‘Yo me pacchimake kāle, gandhamālena [gandhamallena (syā. ka.) napuṃsakekattaṃ manasikātabbaṃ] chādayi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

106.

‘‘‘Ito cuto ayaṃ poso, tusitakāyaṃ gamissati;

Tattha rajjaṃ karitvāna, nimmānaṃ so gamissati.

107.

‘‘‘Eteneva upāyena, datvā mālaṃ [malyaṃ (sī.), mallaṃ (syā. ka.)] varuttamaṃ;

Sakakammābhiraddho so, sampattiṃ anubhossati.

108.

‘‘‘Punāpi tusite kāye, nibbattissatiyaṃ naro;

Tamhā kāyā cavitvāna, manussattaṃ gamissati.

109.

‘‘‘Sakyaputto mahānāgo, aggo loke sadevake;

Bodhayitvā bahū satte, nibbāyissati cakkhumā.

110.

‘‘‘Tadā sopagato santo, sukkamūlena codito;

Upasaṅkamma sambuddhaṃ, pañhaṃ pucchissati tadā.

111.

‘‘‘Hāsayitvāna sambuddho, sabbaññū lokanāyako;

Puññakammaṃ pariññāya, saccāni vivarissati.

112.

‘‘‘Āraddho ca ayaṃ pañho, tuṭṭho ekaggamānaso;

Satthāraṃ abhivādetvā, pabbajjaṃ yācayissati.

113.

‘‘‘Pasannamānasaṃ disvā, sakakammena tositaṃ;

Pabbājessati so buddho, aggamaggassa kovido.

114.

‘‘‘Vāyamitvānayaṃ poso, sammāsambuddhasāsane;

Sabbāsave pariññāya, nibbāyissatināsavo’.

Pañcamabhāṇavāraṃ.

115.

‘‘Pubbakammena saṃyutto, ekaggo susamāhito;

Buddhassa oraso putto, dhammajomhi sunimmito.

116.

‘‘Dhammarājaṃ upagamma, apucchiṃ pañhamuttamaṃ;

Kathayanto ca me pañhaṃ, dhammasotaṃ upānayi.

117.

‘‘Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;

Sabbāsave pariññāya, viharāmi anāsavo.

118.

‘‘Satasahassito kappe, jalajuttamanāyako;

Nibbāyi anupādāno, dīpova telasaṅkhayā.

119.

‘‘Sattayojanikaṃ āsi, thūpañca ratanāmayaṃ;

Dhajaṃ tattha apūjesiṃ, sabbabhaddaṃ manoramaṃ.

120.

‘‘Kassapassa ca buddhassa, tisso nāmaggasāvako;

Putto me oraso āsi, dāyādo jinasāsane.

121.

‘‘Tassa hīnena manasā, vācaṃ bhāsiṃ abhaddakaṃ;

Tena kammavipākena, pacchā me āsi bhaddakaṃ [pacchime addasaṃ jinaṃ (sī.)].

122.

‘‘Upavattane sālavane, pacchime sayane muni;

Pabbājesi mahāvīro, hito kāruṇiko jino.

123.

‘‘Ajjeva dāni pabbajjā, ajjeva upasampadā;

Ajjeva parinibbānaṃ, sammukhā dvipaduttame.

124.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā subhaddo thero imā gāthāyo abhāsitthāti.

Subhaddattherassāpadānaṃ navamaṃ.

10. Cundattheraapadānaṃ

125.

‘‘Siddhatthassa bhagavato, lokajeṭṭhassa tādino;

Agghiyaṃ kārayitvāna, jātipupphehi chādayiṃ.

126.

‘‘Niṭṭhāpetvāna taṃ pupphaṃ, buddhassa upanāmayiṃ;

Pupphāvasesaṃ paggayha, buddhassa abhiropayiṃ.

127.

‘‘Kañcanagghiyasaṅkāsaṃ, buddhaṃ lokagganāyakaṃ;

Pasannacitto sumano, pupphagghiyamupānayiṃ.

128.

‘‘Vitiṇṇakaṅkho sambuddho, tiṇṇoghehi purakkhato;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

129.

‘‘‘Dibbagandhaṃ pavāyantaṃ, yo me pupphagghiyaṃ adā;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

130.

‘‘‘Ito cuto ayaṃ poso, devasaṅghapurakkhato;

Jātipupphehi parikiṇṇo, devalokaṃ gamissati.

131.

‘‘‘Ubbiddhaṃ bhavanaṃ tassa, sovaṇṇañca maṇīmayaṃ;

Byamhaṃ pātubhavissati, puññakammappabhāvitaṃ.

132.

‘‘‘Catusattatikkhattuṃ so, devarajjaṃ karissati;

Anubhossati sampattiṃ, accharāhi purakkhato.

133.

‘‘‘Pathabyā rajjaṃ tisataṃ, vasudhaṃ āvasissati;

Pañcasattatikkhattuñca, cakkavattī bhavissati.

134.

‘‘‘Dujjayo nāma nāmena, hessati manujādhipo;

Anubhotvāna taṃ puññaṃ, sakakammaṃ apassito [sakakammūpasaṃhito (syā.)].

135.

‘‘‘Vinipātaṃ agantvāna, manussattaṃ gamissati;

Hiraññaṃ tassa [hiraññassa ca (sī. ka.)] nicitaṃ, koṭisatamanappakaṃ.

136.

‘‘‘Nibbattissati yonimhi, brāhmaṇe so bhavissati;

Vaṅgantassa suto dhīmā, sāriyā oraso piyo.

137.

‘‘‘So ca pacchā pabbajitvā, aṅgīrasassa sāsane;

Cūḷacundoti [cūlacundoti (sī.)] nāmena, hessati satthu sāvako.

138.

‘‘‘Sāmaṇerova so santo, khīṇāsavo bhavissati;

Sabbāsave pariññāya, nibbāyissatināsavo’.

139.

‘‘Upaṭṭhahiṃ mahāvīraṃ, aññe ca pesale bahū;

Bhātaraṃ me cupaṭṭhāsiṃ, uttamatthassa pattiyā.

140.

‘‘Bhātaraṃ me upaṭṭhitvā, dhātuṃ pattamhi ohiya [opiya (sī.), ociya (syā.)];

Sambuddhaṃ upanāmesiṃ, lokajeṭṭhaṃ narāsabhaṃ.

141.

‘‘Ubho hatthehi paggayha, buddho loke sadevake;

Sandassayanto taṃ dhātuṃ, kittayi aggasāvakaṃ.

142.

‘‘Cittañca suvimuttaṃ me, saddhā mayhaṃ patiṭṭhitā;

Sabbāsave pariññāya, viharāmi anāsavo.

143.

‘‘Paṭisambhidānuppattā, vimokkhāpi ca phassitā [paṭisambhidā catasso, vimokkhāpi ca aṭṭhime (syā.)];

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā cundo thero imā gāthāyo abhāsitthāti.

Cundattherassāpadānaṃ dasamaṃ.

Upālivaggo pañcamo.

Tassuddānaṃ –

Upāli soṇo bhaddiyo, sanniṭṭhāpakahatthiyo;

Chadanaṃ seyyacaṅkamaṃ, subhaddo cundasavhayo;

Gāthāsataṃ satālīsaṃ [ca tālīsaṃ (sī. syā.)], catasso ca taduttari.

6. Bījanivaggo

1. Vidhūpanadāyakattheraapadānaṃ

1.

‘‘Padumuttarabuddhassa, lokajeṭṭhassa tādino;

Bījanikā [vījanikā (sī. syā.)] mayā dinnā, dvipadindassa tādino.

2.

‘‘Sakaṃ cittaṃ pasādetvā, paggahetvāna añjaliṃ;

Sambuddhamabhivādetvā, pakkamiṃ uttarāmukho.

3.

‘‘Bījaniṃ paggahetvāna, satthā lokagganāyako [loke anuttaro (sī.)];

Bhikkhusaṅghe ṭhito santo, imā gāthā abhāsatha.

4.

‘‘‘Iminā bījanidānena, cittassa paṇidhīhi [cetanāpaṇidhīhi (aññattha)] ca;

Kappānaṃ satasahassaṃ, vinipātaṃ na gacchati’.

5.

‘‘Āraddhavīriyo pahitatto, cetoguṇasamāhito;

Jātiyā sattavassohaṃ, arahattaṃ apāpuṇiṃ.

6.

‘‘Saṭṭhikappasahassamhi, bījamānasanāmakā;

Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.

7.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vidhūpanadāyako thero imā gāthāyo abhāsitthāti.

Vidhūpanadāyakattherassāpadānaṃ paṭhamaṃ.

2. Sataraṃsittheraapadānaṃ

8.

‘‘Ubbiddhaṃ selamāruyha, nisīdi purisuttamo;

Pabbatassāvidūramhi, brāhmaṇo mantapāragū.

9.

‘‘Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Añjaliṃ paggahetvāna, santhaviṃ lokanāyakaṃ.

10.

‘‘‘Esa buddho mahāvīro, varadhammappakāsako;

Jalati aggikhandhova, bhikkhusaṅghapurakkhato.

11.

‘‘‘Mahāsamuddova‘kkhubbho [’kkhobho (sī. syā.)], aṇṇavova duruttaro;

Migarājāvasambhīto [chambhito (ka.)], dhammaṃ deseti cakkhumā’.

12.

‘‘Mama saṅkappamaññāya, padumuttaranāyako;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

13.

‘‘‘Yenāyaṃ [yenāhaṃ (ka.)] añjalī dinno, buddhaseṭṭho ca thomito;

Tiṃsakappasahassāni, devarajjaṃ karissati.

14.

‘‘‘Kappasatasahassamhi, aṅgīrasasanāmako;

Vivaṭṭacchado [vivatthacchaddo (sī.)] sambuddho, uppajjissati tāvade.

15.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sataraṃsīti nāmena, arahā so bhavissati’.

16.

‘‘Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ;

Sataraṃsimhi nāmena, pabhā niddhāvate mama.

17.

‘‘Maṇḍape rukkhamūle vā, jhāyī jhānarato ahaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

18.

‘‘Saṭṭhikappasahassamhi, caturo rāmanāmakā;

Sattaratanasampannā, cakkavattī mahabbalā.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sataraṃsi thero imā gāthāyo abhāsitthāti.

Sataraṃsittherassāpadānaṃ dutiyaṃ.

3. Sayanadāyakattheraapadānaṃ

20.

‘‘Padumuttarabuddhassa, sabbalokānukampino;

Sayanaṃ tassa pādāsiṃ, vippasannena cetasā.

21.

‘‘Tena sayanadānena, sukhette bījasampadā;

Bhogā nibbattare tassa, sayanassa idaṃ phalaṃ.

22.

‘‘Ākāse seyyaṃ kappemi, dhāremi pathaviṃ imaṃ;

Pāṇesu me issariyaṃ, sayanassa idaṃ phalaṃ.

23.

‘‘Pañcakappasahassamhi, aṭṭha āsuṃ mahātejā [mahāvarā (sī.), mahāvīrā (syā.)];

Catuttiṃse kappasate, caturo ca mahabbalā.

24.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti.

Sayanadāyakattherassāpadānaṃ tatiyaṃ.

4. Gandhodakiyattheraapadānaṃ

25.

‘‘Padumuttarabuddhassa, mahābodhimaho ahu;

Vicittaṃ ghaṭamādāya, gandhodakamadāsahaṃ.

26.

‘‘Nhānakāle ca bodhiyā, mahāmegho pavassatha;

Ninnādo ca mahā āsi, asaniyā phalantiyā.

27.

‘‘Tenevāsanivegena, tattha kālaṅkato [kālakato (sī. syā.)] ahaṃ [ahuṃ (sī.)];

Devaloke ṭhito santo, imā gāthā abhāsahaṃ.

28.

‘‘‘Aho buddho aho dhammo, aho no satthusampadā;

Kaḷevaraṃ [kalebaraṃ (sī.)] me patitaṃ, devaloke ramāmahaṃ.

29.

‘‘‘Ubbiddhaṃ bhavanaṃ mayhaṃ, satabhūmaṃ samuggataṃ;

Kaññāsatasahassāni, parivārenti maṃ sadā.

30.

‘‘‘Ābādhā me na vijjanti, soko mayhaṃ na vijjati;

Pariḷāhaṃ na passāmi, puññakammassidaṃ phalaṃ.

31.

‘‘‘Aṭṭhavīse kappasate, rājā saṃvasito ahuṃ;

Sattaratanasampanno, cakkavattī mahabbalo’.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.

Gandhodakiyattherassāpadānaṃ catutthaṃ.

5. Opavayhattheraapadānaṃ

33.

‘‘Padumuttarabuddhassa, ājānīyamadāsahaṃ;

Niyyādetvāna sambuddhe [sambuddhaṃ (sī. ka.)], agamāsiṃ sakaṃ gharaṃ.

34.

‘‘Devalo nāma nāmena, satthuno aggasāvako;

Varadhammassa dāyādo, āgacchi mama santikaṃ.

35.

‘‘Sapattabhāro bhagavā, ājāneyyo na kappati;

Tava saṅkappamaññāya, adhivāsesi cakkhumā.

36.

‘‘Agghāpetvā vātajavaṃ, sindhavaṃ sīghavāhanaṃ;

Padumuttarabuddhassa, khamanīyamadāsahaṃ.

37.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ [deve ca mānuse bhave (sī. ka.)];

Khamanīyaṃ vātajavaṃ, cittaṃ nibbattate [ājānīyā vātajavā, vitti nibbattare (syā.), khamanīyā vātajavā, cittā nibbattare (sī.)] mama.

38.

‘‘Lābhaṃ tesaṃ suladdhaṃva, ye labhantupasampadaṃ;

Punapi payirupāseyyaṃ, buddho loke sace bhave.

39.

‘‘Aṭṭhavīsatikkhattuṃhaṃ, rājā āsiṃ mahabbalo;

Cāturanto vijitāvī, jambusaṇḍassa [jambudīpassa (syā.), jambumaṇḍassa (ka.)] jambuissaro.

40.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Pattosmi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

41.

‘‘Catutiṃsasahassamhi, mahātejosi khattiyo;

Sataratanasampanno, cakkavattī mahabbalo.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā opavayho thero imā gāthāyo abhāsitthāti.

Opavayhattherassāpadānaṃ pañcamaṃ.

6. Saparivārāsanattheraapadānaṃ

43.

‘‘Padumuttarabuddhassa, piṇḍapātaṃ adāsahaṃ;

Gantvā kiliṭṭhakaṃ ṭhānaṃ [taṃ bhojanaṭṭhānaṃ (sī.)], mallikāhi parikkhitaṃ [parikkhipiṃ (sī.)].

44.

‘‘Tamhāsanamhi āsīno, buddho lokagganāyako;

Akittayi piṇḍapātaṃ, ujubhūto samāhito.

45.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammā dhāraṃ pavecchante, phalaṃ toseti kassakaṃ.

46.

‘‘Tathevāyaṃ piṇḍapāto, sukhette ropito tayā;

Bhave nibbattamānamhi, phalaṃ te [nibbattamānaṃ hi, phalato (sī.)] tosayissati [tappayissati (ka.)].

47.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Piṇḍapātaṃ gahetvāna, pakkāmi uttarāmukho.

48.

‘‘Saṃvuto pātimokkhasmiṃ, indriyesu ca pañcasu;

Pavivekamanuyutto, viharāmi anāsavo.

49.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saparivārāsano thero imā gāthāyo abhāsitthāti.

Saparivārāsanattherassāpadānaṃ chaṭṭhaṃ.

7. Pañcadīpakattheraapadānaṃ

50.

‘‘Padumuttarabuddhassa, sabbabhūtānukampino;

Saddahitvāna [susaṇṭhahitvā (sī.)] saddhamme, ujudiṭṭhi ahosahaṃ.

51.

‘‘Padīpadānaṃ pādāsiṃ, parivāretvāna bodhiyaṃ;

Saddahanto padīpāni, akariṃ tāvade ahaṃ.

52.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Ākāse ukkaṃ dhārenti, dīpadānassidaṃ phalaṃ.

53.

‘‘Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhomahaṃ.

54.

‘‘Tena kammāvasesena, pattomhi āsavakkhayaṃ;

Dhāremi antimaṃ dehaṃ, dvipadindassa sāsane.

55.

‘‘Catuttiṃse kappasate, satacakkhusanāmakā;

Rājāhesuṃ mahātejā, cakkavattī mahabbalā.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcadīpako thero imā gāthāyo abhāsitthāti.

Pañcadīpakattherassāpadānaṃ sattamaṃ.

8. Dhajadāyakattheraapadānaṃ

57.

‘‘Padumuttarabuddhassa, bodhiyā pādaputtame;

Haṭṭho haṭṭhena cittena, dhajamāropayiṃ ahaṃ.

58.

‘‘Patitapattāni gaṇhitvā, bahiddhā chaḍḍayiṃ ahaṃ;

Antosuddhaṃ bahisuddhaṃ, adhimuttamanāsavaṃ.

59.

‘‘Sammukhā viya sambuddhaṃ, avandiṃ bodhimuttamaṃ;

Padumuttaro lokavidū, āhutīnaṃ paṭiggaho.

60.

‘‘Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha;

‘‘‘Iminā dhajadānena, upaṭṭhānena cūbhayaṃ.

61.

‘‘‘Kappānaṃ satasahassaṃ, duggatiṃ so na gacchati;

Devesu devasobhagyaṃ, anubhossatinappakaṃ.

62.

‘‘‘Anekasatakkhattuñca, rājā raṭṭhe bhavissati;

Uggato nāma nāmena, cakkavattī bhavissati.

63.

‘‘‘Sampattiṃ anubhotvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsanebhiramissati’.

64.

‘‘Padhānapahitattomhi, upasanto nirūpadhi;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

65.

‘‘Ekapaññāsasahasse, kappe uggatasavhayo [savhayā (syā.)];

Paññāsasatasahasse, khattiyo meghasavhayo [khattiyā khemasavhayā (syā.)].

66.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.

Dhajadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Padumattheraapadānaṃ

67.

‘‘Catusaccaṃ pakāsento, varadhammappavattako;

Vassate [vasseti (?)] amataṃ vuṭṭhiṃ, nibbāpento mahājanaṃ.

68.

‘‘Sadhajaṃ [sadaṇḍaṃ (sī.)] padumaṃ gayha, aḍḍhakose ṭhito ahaṃ;

Padumuttaramunissa, pahaṭṭho ukkhipimambare.

69.

‘‘Āgacchante ca padume, abbhuto āsi tāvade;

Mama saṅkappamaññāya, paggaṇhi vadataṃ varo.

70.

‘‘Karaseṭṭhena paggayha, jalajaṃ pupphamuttamaṃ;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

71.

‘‘‘Yenidaṃ padumaṃ khittaṃ, sabbaññumhi vināyake [sabbaññutamanāyake (syā. ka.)];

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

72.

‘‘‘Tiṃsakappāni devindo, devarajjaṃ karissati;

Pathabyā rajjaṃ sattasataṃ, vasudhaṃ āvasissati.

73.

‘‘‘Tattha pattaṃ gaṇetvāna, cakkavattī bhavissati;

Ākāsato pupphavuṭṭhi, abhivassissatī tadā.

74.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma nāmena, satthā loke bhavissati.

75.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo’.

76.

‘‘Nikkhamitvāna kucchimhā, sampajāno patissato;

Jātiyā pañcavassohaṃ, arahattaṃ apāpuṇiṃ.

77.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumo thero imā gāthāyo abhāsitthāti.

Padumattherassāpadānaṃ navamaṃ.

10. Asanabodhiyattheraapadānaṃ

78.

‘‘Jātiyā sattavassohaṃ, addasaṃ lokanāyakaṃ;

Pasannacitto sumano, upagacchiṃ naruttamaṃ.

79.

‘‘Tissassāhaṃ bhagavato, lokajeṭṭhassa tādino;

Haṭṭho haṭṭhena cittena, ropayiṃ bodhimuttamaṃ.

80.

‘‘Asano nāmadheyyena, dharaṇīruhapādapo;

Pañcavasse paricariṃ, asanaṃ bodhimuttamaṃ.

81.

‘‘Pupphitaṃ pādapaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Sakaṃ kammaṃ pakittento, buddhaseṭṭhaṃ upāgamiṃ.

82.

‘‘Tisso tadā so sambuddho, sayambhū aggapuggalo;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

83.

‘‘‘Yenāyaṃ ropitā bodhi, buddhapūjā ca sakkatā;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

84.

‘‘‘Tiṃsakappāni devesu, devarajjaṃ karissati;

Catusaṭṭhi cakkhattuṃ so, cakkavattī bhavissati.

85.

‘‘‘Tusitā hi cavitvāna, sukkamūlena codito;

Dve sampattī anubhotvā, manussatte ramissati.

86.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo’.

87.

‘‘Vivekamanuyuttohaṃ, upasanto nirūpadhi;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

88.

‘‘Dvenavute ito kappe, bodhiṃ ropesahaṃ tadā;

Duggatiṃ nābhijānāmi, bodhiropassidaṃ phalaṃ.

89.

‘‘Catusattatito kappe, daṇḍasenoti vissuto;

Sattaratanasampanno, cakkavattī tadā ahuṃ.

90.

‘‘Tesattatimhito kappe, sattāhesuṃ mahīpatī;

Samantanemināmena, rājāno cakkavattino.

91.

‘‘Paṇṇavīsatito kappe, puṇṇako nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

92.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gāthāyo abhāsitthāti.

Asanabodhiyattherassāpadānaṃ dasamaṃ.

Bījanivaggo chaṭṭho.

Tassuddānaṃ –

Bījanī sataraṃsī ca, sayanodakivāhiyo;

Parivāro padīpañca, dhajo padumapūjako;

Bodhi ca dasamo vutto, gāthā dvenavuti tathā.

7. Sakacintaniyavaggo

1. Sakacintaniyattheraapadānaṃ

1.

‘‘Pavanaṃ kānanaṃ disvā, appasaddamannāvilaṃ;

Isīnaṃ anuciṇṇaṃva, āhutīnaṃ paṭiggahaṃ.

2.

‘‘Thūpaṃ katvāna pulinaṃ [veḷunā (aṭṭha.), veḷinaṃ (syā.)], nānāpupphaṃ samokiriṃ;

Sammukhā viya sambuddhaṃ, nimmitaṃ abhivandahaṃ.

3.

‘‘Sattaratanasampanno, rājā raṭṭhamhi issaro;

Sakakammābhiraddhohaṃ, pupphapūjāyidaṃ [thūpapūjāyidaṃ (sī.)] phalaṃ.

4.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ [thūpapūjāyidaṃ (sī.)] phalaṃ.

5.

‘‘Asītikappenantayaso, cakkavattī ahosahaṃ;

Sattaratanasampanno, catudīpamhi issaro.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sakacintaniyo thero imā gāthāyo abhāsitthāti.

Sakacintaniyattherassāpadānaṃ paṭhamaṃ.

2. Avopupphiyattheraapadānaṃ

7.

‘‘Vihārā abhinikkhamma, abbhuṭṭhahiya [abbhuṭṭhāsi ca (syā. ka.)] caṅkame;

Catusaccaṃ pakāsanto, deseti [desento (syā. ka.)] amataṃ padaṃ.

8.

‘‘Sikhissa giramaññāya, buddhaseṭṭhassa tādino;

Nānāpupphaṃ gahetvāna, ākāsamhi samokiriṃ.

9.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

10.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

11.

‘‘Ito vīsatikappamhi, sumedho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā avopupphiyo thero imā gāthāyo abhāsitthāti.

Avopupphiyattherassāpadānaṃ dutiyaṃ.

3. Paccāgamaniyattheraapadānaṃ

13.

‘‘Sindhuyā nadiyā tīre, cakkavāko ahaṃ tadā;

Suddhasevālabhakkhohaṃ, pāpesu ca susaññato.

14.

‘‘Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase;

Tuṇḍena sālaṃ paggayha, vipassissābhiropayiṃ.

15.

‘‘Yassa saddhā tathāgate, acalā supatiṭṭhitā;

Tena cittappasādena, duggatiṃ so na gacchati.

16.

‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

Vihaṅgamena santena, subījaṃ ropitaṃ mayā.

17.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ [pupphapūjāyidaṃ (sī.)] phalaṃ.

18.

‘‘Sucārudassanā nāma, aṭṭhete ekanāmakā;

Kappe sattarase āsuṃ, cakkavattī mahabbalā.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paccāgamaniyo thero imā gāthāyo abhāsitthāti.

Paccāgamaniyattherassāpadānaṃ tatiyaṃ.

4. Parappasādakattheraapadānaṃ

20.

‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Suvaṇṇavaṇṇaṃ sambuddhaṃ, ko disvā nappasīdati.

21.

‘‘Himavāvāparimeyyo, sāgarova duruttaro;

Tatheva jhānaṃ buddhassa, ko disvā nappasīdati.

22.

‘‘Vasudhā yathāppameyyā, cittā vanavaṭaṃsakā;

Tatheva sīlaṃ buddhassa, ko disvā nappasīdati.

23.

‘‘Anilañjasāsaṅkhubbho [anilajova asaṅkhobho (sī.)], yathākāso asaṅkhiyo;

Tatheva ñāṇaṃ buddhassa, ko disvā nappasīdati.

24.

‘‘Imāhi catugāthāhi, brāhmaṇo senasavhayo;

Buddhaseṭṭhaṃ thavitvāna, siddhatthaṃ aparājitaṃ.

25.

‘‘Catunnavutikappāni, duggatiṃ nupapajjatha;

Sugatiṃ sukhasampattiṃ [sugatīsu susumpattiṃ (sī. syā.)], anubhosimanappakaṃ.

26.

‘‘Catunnavutito kappe, thavitvā lokanāyakaṃ;

Duggatiṃ nābhijānāmi, thomanāya [thomanassa (syā.)] idaṃ phalaṃ.

27.

‘‘Cātuddasamhi kappamhi, caturo āsumuggatā;

Sattaratanasampannā, cakkavattī mahabbalā.

28.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā parappasādako thero imā gāthāyo abhāsitthāti.

Parappasādakattherassāpadānaṃ catutthaṃ.

5. Bhisadāyakattheraapadānaṃ

29.

‘‘Vessabhū nāma nāmena, isīnaṃ tatiyo ahu;

Kānanaṃ vanamogayha, vihāsi purisuttamo.

30.

‘‘Bhisamuḷālaṃ gaṇhitvā, agamaṃ buddhasantikaṃ;

Tañca buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

31.

‘‘Karena ca parāmaṭṭho, vessabhūvarabuddhinā;

Sukhāhaṃ nābhijānāmi, samaṃ tena kutottariṃ.

32.

‘‘Carimo vattate mayhaṃ, bhavā sabbe samūhatā;

Hatthināgena santena, kusalaṃ ropitaṃ mayā [nāgova bandhanaṃ chetvā, viharāmi anāsavo (syā.)].

33.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

34.

‘‘Samodhānā ca rājāno, soḷasa manujādhipā;

Kappamhi cuddase [terase (sī. syā.)] āsuṃ, cakkavattī mahabbalā.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.

Bhisadāyakattherassāpadānaṃ pañcamaṃ.

6. Sucintitattheraapadānaṃ

36.

‘‘Giriduggacaro āsiṃ, abhijātova kesarī;

Migasaṅghaṃ vadhitvāna, jīvāmi pabbatantare.

37.

‘‘Atthadassī tu bhagavā, sabbaññū vadataṃ varo;

Mamuddharitukāmo so, āgacchi pabbatuttamaṃ.

38.

‘‘Pasadañca migaṃ hantvā, bhakkhituṃ samupāgamiṃ;

Bhagavā tamhi samaye, bhikkhamāno [sikkhācāro (syā.)] upāgami.

39.

‘‘Varamaṃsāni paggayha, adāsiṃ tassa satthuno;

Anumodi mahāvīro, nibbāpento mamaṃ tadā.

40.

‘‘Tena cittappasādena, giriduggaṃ pavisiṃ ahaṃ;

Pītiṃ uppādayitvāna, tattha kālaṅkato ahaṃ.

41.

‘‘Etena maṃsadānena, cittassa paṇidhīhi ca;

Pannarase kappasate, devaloke ramiṃ ahaṃ.

42.

‘‘Avasesesu kappesu, kusalaṃ cintitaṃ [nicitaṃ (sī.), karitaṃ (syā.)] mayā;

Teneva maṃsadānena, buddhānussaraṇena ca.

43.

‘‘Aṭṭhattiṃsamhi kappamhi, aṭṭha dīghāyunāmakā;

Saṭṭhimhito kappasate, duve varuṇanāmakā [saraṇanāmakā (syā.)].

44.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.

Sucintitattherassāpadānaṃ chaṭṭhaṃ.

7. Vatthadāyakattheraapadānaṃ

45.

‘‘Pakkhijāto tadā āsiṃ, supaṇṇo garuḷādhipo;

Addasaṃ virajaṃ buddhaṃ, gacchantaṃ gandhamādanaṃ.

46.

‘‘Jahitvā garuḷavaṇṇaṃ, māṇavakaṃ adhārayiṃ;

Ekaṃ vatthaṃ mayā dinnaṃ, dvipadindassa tādino.

47.

‘‘Tañca dussaṃ paṭiggayha, buddho lokagganāyako;

Antalikkhe ṭhito satthā, imā gāthā abhāsatha.

48.

‘‘‘Iminā vatthadānena, cittassa paṇidhīhi ca;

Pahāya garuḷaṃ yoniṃ, devaloke ramissati’.

49.

‘‘Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

Vatthadānaṃ pasaṃsitvā, pakkāmi uttarāmukho.

50.

‘‘Bhave nibbattamānamhi, honti me vatthasampadā;

Ākāse chadanaṃ hoti, vatthadānassidaṃ phalaṃ.

51.

‘‘Aruṇavā [aruṇakā (sī.), aruṇasā (syā.)] satta janā, cakkavattī mahabbalā;

Chattiṃsatimhi āsiṃsu, kappamhi manujādhipā.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vatthadāyako thero imā gāthāyo abhāsitthāti.

Vatthadāyakattherassāpadānaṃ sattamaṃ.

8. Ambadāyakattheraapadānaṃ

53.

‘‘Anomadassī bhagavā, nisinno pabbatantare;

Mettāya aphari loke, appamāṇe nirūpadhi.

54.

‘‘Kapi ahaṃ tadā āsiṃ, himavante naguttame;

Disvā anomadassiṃ taṃ [anomaṃ amitaṃ (sī.), anomamadhitaṃ (syā.)], buddhe cittaṃ pasādayiṃ.

55.

‘‘Avidūre himavantassa, ambāsuṃ phalino tadā;

Tato pakkaṃ gahetvāna, ambaṃ samadhukaṃ adaṃ.

56.

‘‘Taṃ me buddho viyākāsi, anomadassī mahāmuni;

Iminā madhudānena, ambadānena cūbhayaṃ.

57.

‘‘Sattapaññāsakappamhi, devaloke ramissati;

Avasesesu kappesu, vokiṇṇaṃ saṃsarissati.

58.

‘‘Khepetvā pāpakaṃ kammaṃ, paripakkāya buddhiyā;

Vinipātamagantvāna, kilese jhāpayissati.

59.

‘‘Damena uttamenāhaṃ, damitomhi mahesinā;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

60.

‘‘Sattasattatikappasate, ambaṭṭhajasanāmakā;

Catuddasa te rājāno, cakkavattī mahabbalā.

61.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambadāyako thero imā gāthāyo abhāsitthāti.

Ambadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Sumanattheraapadānaṃ

62.

‘‘Sumano nāma nāmena, mālākāro ahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, lokāhutipaṭiggahaṃ.

63.

‘‘Ubho hatthehi paggayha, sumanaṃ pupphamuttamaṃ;

Buddhassa abhiropesiṃ, sikhino lokabandhuno.

64.

‘‘Imāya pupphapūjāya, cetanāpaṇidhīhi ca;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

65.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ [pupphapūjāyidaṃ (sī.)] phalaṃ.

66.

‘‘Chabbīsatimhi kappamhi, cattārosuṃ mahāyasā;

Sattaratanasampannā, rājāno cakkavattino.

67.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumano thero imā gāthāyo abhāsitthāti.

Sumanattherassāpadānaṃ navamaṃ.

10. Pupphacaṅkoṭiyattheraapadānaṃ

68.

‘‘Abhītarūpaṃ sīhaṃva, garuḷaggaṃva pakkhinaṃ;

Byagghūsabhaṃva pavaraṃ, abhijātaṃva kesariṃ.

69.

‘‘Sikhiṃ tilokasaraṇaṃ, anejaṃ aparājitaṃ;

Nisinnaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.

70.

‘‘Caṅkoṭake [caṅgoṭake (sī.)] ṭhapetvāna, anojaṃ pupphamuttamaṃ;

Saha caṅkoṭakeneva, buddhaseṭṭhaṃ samokiriṃ.

71.

‘‘Tena cittappasādena, dvipadinda narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

72.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

73.

‘‘Sampuṇṇe tiṃsakappamhi, devabhūtisanāmakā;

Sattaratanasampannā, pañcāsuṃ cakkavattino.

74.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphacaṅkoṭiyo thero imā gāthāyo abhāsitthāti.

Pupphacaṅkoṭiyattherassāpadānaṃ dasamaṃ.

Sakacintaniyavaggo sattamo.

Tassuddānaṃ –

Sakacintī avopupphī, sapaccāgamanena ca;

Parappasādī bhisado, sucinti vatthadāyako.

Ambadāyī ca sumano, pupphacaṅkoṭakīpi ca;

Gāthekasattati vuttā, gaṇitā atthadassibhi.

8. Nāgasamālavaggo

1. Nāgasamālattheraapadānaṃ

1.

‘‘Apāṭaliṃ ahaṃ pupphaṃ, ujjhitaṃ sumahāpathe;

Thūpamhi abhiropesiṃ, sikhino lokabandhuno.

2.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.

3.

‘‘Ito pannarase kappe, bhūmiyo [pupphiyo (syā.)] nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāgasamālo thero imā gāthāyo abhāsitthāti.

Nāgasamālattherassāpadānaṃ paṭhamaṃ.

2. Padasaññakattheraapadānaṃ

5.

‘‘Akkantañca padaṃ disvā, tissassādiccabandhuno;

Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.

6.

‘‘Dvenavute ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, padasaññāyidaṃ phalaṃ.

7.

‘‘Ito sattamake kappe, sumedho nāma khattiyo;

Sattaratanasampanno, cakkavatī mahabbalo.

8.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padasaññako thero imā gāthāyo abhāsitthāti.

Padasaññakattherassāpadānaṃ dutiyaṃ.

3. Buddhasaññakattheraapadānaṃ

9.

‘‘Dumagge paṃsukūlikaṃ, laggaṃ disvāna satthuno;

Tato tamañjaliṃ katvā, paṃsukūlaṃ avandahaṃ.

10.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

11.

‘‘Ito catutthake kappe, dumasārosi khattiyo;

Cāturanto vijitāvī, cakkavattī mahabbalo.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.

Buddhasaññakattherassāpadānaṃ tatiyaṃ.

4. Bhisāluvadāyakattheraapadānaṃ

13.

‘‘Kānanaṃ vanamogayha, vasāmi vipine ahaṃ;

Vipassiṃ addasaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.

14.

‘‘Bhisāluvañca pādāsiṃ, udakaṃ hatthadhovanaṃ;

Vanditvā sirasā pāde, pakkāmi uttarāmukho.

15.

‘‘Ekanavutito kappe, bhisāluvamadaṃ tadā;

Duggatiṃ nābhijānāmi, puññakammassidaṃ phalaṃ.

16.

‘‘Ito tatiyake kappe, bhisasammatakhattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhisāluvadāyako thero imā gāthāyo abhāsitthāti.

Bhisāluvadāyakattherassāpadānaṃ catutthaṃ.

Chaṭṭhabhāṇavāraṃ.

5. Ekasaññakattheraapadānaṃ

18.

‘‘Khaṇḍo nāmāsi nāmena, vipassissaggasāvako;

Ekā bhikkhā mayā dinnā, lokāhutipaṭiggahe.

19.

‘‘Tena cittappasādena, dvipadinda narāsabha;

Duggatiṃ nābhijānāmi, ekabhikkhāyidaṃ phalaṃ.

20.

‘‘Cattālīsamhito kappe, varuṇo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekasaññako thero imā gāthāyo abhāsitthāti.

Ekasaññakattherassāpadānaṃ pañcamaṃ.

6. Tiṇasantharadāyakattheraapadānaṃ

22.

‘‘Himavantassāvidūre, mahājātassaro ahu;

Satapattehi sañchanno, nānāsakuṇamālayo.

23.

‘‘Tamhi nhatvā ca pitvā [pītvā (sī. syā.)] ca, avidūre vasāmahaṃ;

Addasaṃ samaṇānaggaṃ, gacchantaṃ anilañjase.

24.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Abbhato oruhitvāna, bhūmiyaṃṭhāsi tāvade.

25.

‘‘Visāṇena [lāyanena (syā.)] tiṇaṃ gayha, nisīdanamadāsahaṃ;

Nisīdi bhagavā tattha, tisso lokagganāyako.

26.

‘‘Sakaṃ cittaṃ pasādetvā, avandi lokanāyakaṃ;

Paṭikuṭiko [ukkuṭiko (syā. ka.)] apasakkiṃ, nijjhāyanto mahāmuniṃ.

27.

‘‘Tena cittappasādena, nimmānaṃ upapajjahaṃ;

Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.

28.

‘‘Ito dutiyake kappe, miga [mitta (syā.)] sammatakhattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇasantharadāyako thero imā gāthāyo abhāsitthāti.

Tiṇasantharadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Sūcidāyakattheraapadānaṃ

30.

‘‘Tiṃsakappasahassamhi, sambuddho lokanāyako;

Sumedho nāma nāmena, bāttiṃsavaralakkhaṇo.

31.

‘‘Tassa kañcanavaṇṇassa, dvipadindassa tādino;

Pañca sūcī mayā dinnā, sibbanatthāya cīvaraṃ.

32.

‘‘Teneva sūcidānena, nipuṇatthavipassakaṃ;

Tikkhaṃ lahuñca phāsuñca, ñāṇaṃ me udapajjatha.

33.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

34.

‘‘Dvipadādhipatī nāma, rājāno caturo ahuṃ;

Sattaratanasampannā, cakkavattī mahabbalā.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.

Sūcidāyakattherassāpadānaṃ sattamaṃ.

8. Pāṭalipupphiyattheraapadānaṃ

36.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Kañcanagghiyasaṅkāsaṃ, bāttiṃsavaralakkhaṇaṃ.

37.

‘‘Seṭṭhiputto tadā āsiṃ, sukhumālo sukhedhito;

Ucchaṅge pāṭalipupphaṃ, katvāna [katvā taṃ (sī. syā.)] abhisaṃhariṃ.

38.

‘‘Haṭṭho haṭṭhena cittena, pupphehi abhipūjayiṃ;

Tissaṃ lokaviduṃ nāthaṃ, naradevaṃ namassahaṃ.

39.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

40.

‘‘Ito tesaṭṭhikappamhi, abhisammatanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti.

Pāṭalipupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Ṭhitañjaliyattheraapadānaṃ

42.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Tattha addasaṃ [tatthaddasāsiṃ (sī. syā.)] sambuddhaṃ, bāttiṃsavaralakkhaṇaṃ.

43.

‘‘Tatthāhaṃ añjaliṃ katvā, pakkāmiṃ pācināmukho;

Avidūre nisinnassa, niyake paṇṇasanthare.

44.

‘‘Tato me asanīpāto, matthake nipatī tadā;

Sohaṃ maraṇakālamhi, akāsiṃ punarañjaliṃ.

45.

‘‘Dvenavute ito kappe, añjaliṃ akariṃ tadā;

Duggatiṃ nābhijānāmi, añjalissa idaṃ phalaṃ.

46.

‘‘Catupaṇṇāsakappamhi, migaketusanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ṭhitañjaliyo thero imā gāthāyo abhāsitthāti.

Ṭhitañjaliyattherassāpadānaṃ navamaṃ.

10. Tipadumiyattheraapadānaṃ

48.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Danto dantaparivuto, nagarā nikkhamī tadā.

49.

‘‘Nagare haṃsavatiyaṃ, ahosiṃ māliko tadā;

Yaṃ tattha uttamaṃ toṇi, padmapupphāni [uttamaṃ pupphaṃ, tīṇi pupphāni (sī.)] aggahiṃ.

50.

‘‘Addasaṃ virajaṃ buddhaṃ, paṭimaggantarāpaṇe;

Saha [sohaṃ (sī.)] disvāna sambuddhaṃ, evaṃ cintesahaṃ tadā.

51.

‘‘Kiṃ me imehi pupphehi, rañño upanitehi me;

Gāmaṃ vā gāmakhettaṃ vā, sahassaṃ vā labheyyahaṃ.

52.

‘‘Adantadamanaṃ vīraṃ, sabbasattasukhāvahaṃ;

Lokanāthaṃ pūjayitvā, lacchāmi amataṃ dhanaṃ.

53.

‘‘Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;

Tīṇi lohitake gayha, ākāse ukkhipiṃ tadā.

54.

‘‘Mayā ukkhittamattamhi, ākāse patthariṃsu te;

Dhāriṃsu matthake tattha, uddhaṃvaṇṭā adhomukhā.

55.

‘‘Ye keci manujā disvā, ukkuṭṭhiṃ sampavattayuṃ;

Devatā antalikkhamhi, sādhukāraṃ pavattayuṃ.

56.

‘‘Accheraṃ loke uppannaṃ, buddhaseṭṭhassa vāhasā;

Sabbe dhammaṃ suṇissāma, pupphānaṃ vāhasā mayaṃ.

57.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Vīthiyañhi ṭhito santo, imā gāthā abhāsatha.

58.

‘‘‘Yo so buddhaṃ apūjesi, rattapadmehi [rattapadumehi (sī. syā.)] māṇavo;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

59.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Tiṃsakappāni [tiṃsakkhattuñca (syā.)] devindo, devarajjaṃ karissati.

60.

‘‘‘Mahāvitthārikaṃ nāma, byamhaṃ hessati tāvade;

Tiyojanasatubbiddhaṃ, diyaḍḍhasatavitthataṃ.

61.

‘‘‘Cattārisatasahassāni, niyyūhā ca sumāpitā;

Kūṭāgāravarūpetā, mahāsayanamaṇḍitā.

62.

‘‘‘Koṭisatasahassiyo, parivāressanti accharā;

Kusalā naccagītassa, vāditepi padakkhiṇā.

63.

‘‘‘Etādise byamhavare, nārīgaṇasamākule;

Vassissati pupphavasso, dibbo [pada (ka.)] lohitako sadā.

64.

‘‘‘Bhittikhīle nāgadante, dvārabāhāya toraṇe;

Cakkamattā lohitakā, olambissanti tāvade.

65.

‘‘‘Pattena pattasañchanne, antobyamhavare imaṃ;

Attharitvā pārupitvā, tuvaṭṭissanti tāvade.

66.

‘‘‘Bhavanaṃ parivāretvā, samantā satayojane;

Tepi padmā [te visuddhā (sī. syā.)] lohitakā, dibbagandhaṃ pavāyare.

67.

‘‘‘Pañcasattatikkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

68.

‘‘‘Sampattiyo duve bhutvā, anīti anupaddavo;

Sampatte pariyosāne, nibbānaṃ pāpuṇissati’ [phassayissati (sī.), passayissati (ka.)].

69.

‘‘Sudiṭṭho vata me buddho, vāṇijjaṃ supayojitaṃ;

Padmāni tīṇi pūjetvā, anubhosiṃ tisampadā [anubhūyanti sampadā (ka.)].

70.

‘‘Ajja me dhammappattassa, vippamuttassa sabbaso;

Supupphitaṃ lohitakaṃ, dhārayissati matthake.

71.

‘‘Mama kammaṃ kathentassa, padumuttarasatthuno;

Satapāṇasahassānaṃ, dhammābhisamayo ahu.

72.

‘‘Satasahassito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, tipadumānidaṃ phalaṃ.

73.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

74.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tipadumiyo thero imā gāthāyo abhāsitthāti.

Tipadumiyattherassāpadānaṃ dasamaṃ.

Nāgasamālavaggo aṭṭhamo.

Tassuddānaṃ –

Nāgasamālo padasaññī, saññakāluvadāyako;

Ekasaññī tiṇasanthāro, sūcipāṭalipupphiyo;

Ṭhitañjalī tipadumī, gāthāyo pañcasattati.

9. Timiravaggo

1. Timirapupphiyattheraapadānaṃ

1.

‘‘Candabhāgānadītīre, anusotaṃ vajāmahaṃ;

Nisinnaṃ samaṇaṃ disvā, vippasannamanāvilaṃ.

2.

‘‘Tattha cittaṃ pasādetvā [pasādesiṃ (syā.)], evaṃ cintesahaṃ tadā;

Tārayissati tiṇṇoyaṃ, dantoyaṃ damayissati.

3.

‘‘Assāsissati assattho, santo ca samayissati;

Mocayissati mutto ca, nibbāpessati nibbuto.

4.

‘‘Evāhaṃ cintayitvāna, siddhatthassa mahesino;

Gahetvā timirapupphaṃ, matthake okiriṃ ahaṃ [tadā (syā.)].

5.

‘‘Añjaliṃ paggahetvāna, katvā ca naṃ padakkhiṇaṃ;

Vanditvā satthuno pāde, pakkāmiṃ aparaṃ disaṃ.

6.

‘‘Aciraṃ gatamattaṃ maṃ, migarājā viheṭhayi;

Papātamanugacchanto, tattheva papatiṃ ahaṃ.

7.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ [buddhapūjāyidaṃ (sī. syā.)] phalaṃ.

8.

‘‘Chappaññāsamhi kappamhi, sattevāsuṃ mahāyasā [mahārahā (syā. ka.)];

Sattaratanasampannā, cakkavattī mahabbalā.

9.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.

Timirapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Gatasaññakattheraapadānaṃ

10.

‘‘Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ;

Avandiṃ satthuno pāde, vippasannena cetasā.

11.

‘‘Sattanaṅgalakīpupphe, ākāse ukkhipiṃ ahaṃ;

Tissaṃ buddhaṃ samuddissa, anantaguṇasāgaraṃ.

12.

‘‘Sugatānugataṃ maggaṃ, pūjetvā haṭṭhamānaso;

Añjaliñca [añjalissa (ka.)] tadākāsiṃ, pasanno sehi pāṇibhi.

13.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

14.

‘‘Ito aṭṭhamake kappe, tayo aggisikhā ahu;

Sattaratanasampannā, cakkavattī mahabbalā.

15.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti.

Gatasaññakattherassāpadānaṃ dutiyaṃ.

3. Nipannañjalikattheraapadānaṃ

16.

‘‘Rukkhamūle nisinnohaṃ, byādhito paramena ca;

Paramakāruññapattomhi, araññe kānane ahaṃ.

17.

‘‘Anukampaṃ upādāya, tisso satthā upesi maṃ;

Sohaṃ nipannako santo, sire katvāna añjaliṃ.

18.

‘‘Pasannacitto sumano, sabbasattānamuttamaṃ;

Sambuddhaṃ abhivādetvā, tattha kālaṅkato ahaṃ.

19.

‘‘Dvenavute ito kappe, yaṃ vandiṃ purisuttamaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

20.

‘‘Ito pañcamake kappe, pañcevāsuṃ mahāsikhā;

Sattaratanasampannā, cakkavattī mahabbalā.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nipannañjaliko thero imā gāthāyo abhāsitthāti.

Nipannañjalikattherassāpadānaṃ tatiyaṃ.

4. Adhopupphiyattheraapadānaṃ

22.

‘‘Abhibhū nāma so bhikkhu, sikhino aggasāvako;

Mahānubhāvo tevijjo, himavantaṃ upāgami.

23.

‘‘Ahampi himavantamhi, ramaṇīyassame isi;

Vasāmi appamaññāsu, iddhīsu ca tadā vasī.

24.

‘‘Pakkhijāto viyākāse, pabbataṃ adhivattayiṃ [abhipatthayiṃ (syā.), abhimatthayiṃ (ka.), adhivatthayinti pabbatassa upari gacchintiattho];

Adhopupphaṃ gahetvāna, āgacchiṃ [agacchiṃ (ka.)] pabbataṃ ahaṃ.

25.

‘‘Satta pupphāni gaṇhitvā, matthake okiriṃ ahaṃ;

Ālokite [ālokito (syā.)] ca vīrena, pakkāmiṃ pācināmukho.

26.

‘‘Āvāsaṃ abhisambhosiṃ, patvāna assamaṃ ahaṃ;

Khāribhāraṃ gahetvāna, pāyāsiṃ [pāvisiṃ (sī.)] pabbatantaraṃ.

27.

‘‘Ajagaro maṃ pīḷesi, ghorarūpo mahabbalo;

Pubbakammaṃ saritvāna, tattha kālaṅkato ahaṃ.

28.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā adhopupphiyo thero imā gāthāyo abhāsitthāti.

Adhopupphiyattherassāpadānaṃ catutthaṃ.

5. Raṃsisaññakattheraapadānaṃ

30.

‘‘Pabbate himavantamhi, vāsaṃ kappesahaṃ pure;

Ajinuttaravāsohaṃ, vasāmi pabbatantare.

31.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva bhāṇumaṃ;

Vanantaragataṃ disvā, sālarājaṃva pupphitaṃ.

32.

‘‘Raṃsyā [raṃse (syā. ka.)] cittaṃ pasādetvā, vipassissa mahesino;

Paggayha añjaliṃ vandiṃ, sirasā ukkuṭī [sirasā ukkuṭiko (syā.), sirasukkuṭiko (ka.)] ahaṃ.

33.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, raṃsisaññāyidaṃ phalaṃ.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.

Raṃsisaññakattherassāpadānaṃ pañcamaṃ.

6. Dutiyaraṃsisaññakattheraapadānaṃ

35.

‘‘Pabbate himavantamhi, vākacīradharo ahaṃ;

Caṅkamañca samārūḷho, nisīdiṃ pācināmukho.

36.

‘‘Pabbate sugataṃ disvā, phussaṃ jhānarataṃ tadā;

Añjaliṃ paggahetvāna, raṃsyā cittaṃ pasādayiṃ.

37.

‘‘Dvenavute ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, raṃsisaññāyidaṃ phalaṃ.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.

Dutiyaraṃsisaññakattherassāpadānaṃ chaṭṭhaṃ.

7. Phaladāyakattheraapadānaṃ

39.

‘‘Pabbate himavantamhi, kharājinadharo ahaṃ;

Phussaṃ jinavaraṃ disvā, phalahattho phalaṃ adaṃ.

40.

‘‘Yamahaṃ phalamadāsiṃ, vippasannena cetasā;

Bhave nibbattamānamhi, phalaṃ nibbattate mama.

41.

‘‘Dvenavute ito kappe, yaṃ phalaṃ adadiṃ ahaṃ;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṃ sattamaṃ.

8. Saddasaññakattheraapadānaṃ

43.

‘‘Pabbate himavantamhi, vasāmi paṇṇasanthare;

Phussassa dhammaṃ bhaṇato, sadde cittaṃ pasādayiṃ.

44.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, puññakammassidaṃ phalaṃ.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.

Saddasaññakattherassāpadānaṃ aṭṭhamaṃ.

9. Bodhisiñcakattheraapadānaṃ

46.

‘‘Vipassissa bhagavato, mahābodhimaho ahu;

Pabbajjupagato santo, upagacchiṃ ahaṃ tadā.

47.

‘‘Kusumodakamādāya, bodhiyā okiriṃ ahaṃ;

Mocayissati no mutto, nibbāpessati nibbuto.

48.

‘‘Ekanavutito kappe, yaṃ bodhimabhisiñcayiṃ;

Duggatiṃ nābhijānāmi, bodhisiñcāyidaṃ phalaṃ.

49.

‘‘Tettiṃse vattamānamhi, kappe āsuṃ janādhipā;

Udakasecanā nāma, aṭṭhete cakkavattino.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bodhisiñcako thero imā gāthāyo abhāsitthāti.

Bodhisiñcakattherassāpadānaṃ navamaṃ.

10. Padumapupphiyattheraapadānaṃ

51.

‘‘Pokkharavanaṃ paviṭṭho, bhañjanto padumānihaṃ;

Tatthaddasaṃ phussaṃ buddhaṃ [addasaṃ phussasambuddhaṃ (sī. syā.)], bāttiṃsavaralakkhaṇaṃ.

52.

‘‘Padumapupphaṃ gahetvāna, ākāse ukkhipiṃ ahaṃ;

Pāpakammaṃ saritvāna, pabbajiṃ anagāriyaṃ.

53.

‘‘Pabbajitvāna kāyena, manasā saṃvutena ca;

Vacīduccaritaṃ hitvā, ājīvaṃ parisodhayiṃ.

54.

‘‘Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

55.

‘‘Padumābhāsanāmā ca, aṭṭhārasa mahīpatī;

Aṭṭhārasesu kappesu, aṭṭhatālīsamāsisuṃ.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumapupphiyo thero imā gāthāyo abhāsitthāti;

Padumapupphiyattherassāpadānaṃ dasamaṃ.

Timiravaggo navamo.

Tassuddānaṃ –

Timiranaṅgalīpuppha, nippannañjaliko adho;

Dve raṃsisaññī phalado, saddasaññī ca secako;

Padmapupphī ca gāthāyo, chappaññāsa pakittitā.

10. Sudhāvaggo

1. Sudhāpiṇḍiyattheraapadānaṃ

1.

‘‘Pūjārahe pūjayato, buddhe yadi va sāvake;

Papañcasamatikkante, tiṇṇasokapariddave.

2.

‘‘Te tādise pūjayato, nibbute akutobhaye;

Na sakkā puññaṃ saṅkhātuṃ, imettamapi [idammattanti (sī.), imetthamapi (ka.)] kenaci.

3.

‘‘Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;

Ekissā pūjanāyetaṃ, kalaṃ nāgghati soḷasiṃ.

4.

‘‘Siddhatthassa naraggassa, cetiye phalitantare;

Sudhāpiṇḍo mayā dinno, vippasannena cetasā.

5.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, paṭisaṅkhārassidaṃ phalaṃ.

6.

‘‘Ito tiṃsatikappamhi, paṭisaṅkhārasavhayā;

Sattaratanasampannā, terasa cakkavattino.

7.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sudhāpiṇḍiyo thero imā gāthāyo abhāsitthāti.

Sudhāpiṇḍiyattherassāpadānaṃ paṭhamaṃ.

2. Sucintikattheraapadānaṃ

8.

‘‘Tissassa lokanāthassa, suddhapīṭhamadāsahaṃ;

Haṭṭho haṭṭhena cittena, buddhassādiccabandhuno.

9.

‘‘Aṭṭhārase [aṭṭhatiṃse (sī. syā.)] ito kappe, rājā āsiṃ mahāruci;

Bhogo ca vipulo āsi, sayanañca anappakaṃ.

10.

‘‘Pīṭhaṃ buddhassa datvāna, vippasannena cetasā;

Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.

11.

‘‘Dvenavute ito kappe, yaṃ pīṭhamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pīṭhadānassidaṃ phalaṃ.

12.

‘‘Aṭṭhatiṃse ito kappe, tayo te cakkavattino;

Ruci uparuci ceva, mahāruci tatiyako.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sucintiko thero imā gāthāyo abhāsitthāti.

Sucintikattherassāpadānaṃ dutiyaṃ.

3. Aḍḍhaceḷakattheraapadānaṃ

14.

‘‘Tissassāhaṃ bhagavato, upaḍḍhadussamadāsahaṃ;

Paramakāpaññapattomhi [paramakāruññapattomhi (syā. ka.)], duggatena [duggandhena (sī.)] samappito.

15.

‘‘Upaḍḍhadussaṃ datvāna, kappaṃ saggamhi modahaṃ;

Avasesesu kappesu, kusalaṃ kāritaṃ mayā.

16.

‘‘Dvenavute ito kappe, yaṃ dussamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dussadānassidaṃ phalaṃ.

17.

‘‘Ekūnapaññāsakappamhi [ekapaññāsakappamhi (syā.)], rājāno cakkavattino;

Samantacchadanā nāma, bāttiṃsāsuṃ [khattiyāsuṃ (syā. ka.)] janādhipā.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aḍḍhaceḷako thero imā gāthāyo abhāsitthāti.

Aḍḍhaceḷakattherassāpadānaṃ tatiyaṃ.

4. Sūcidāyakattheraapadānaṃ

19.

‘‘Kammārohaṃ pure āsiṃ, bandhumāyaṃ puruttame;

Sūcidānaṃ mayā dinnaṃ, vipassissa mahesino.

20.

‘‘Vajiraggasamaṃ ñāṇaṃ, hoti kammena tādisaṃ;

Virāgomhi vimuttomhi [vibhavomhi vibhattomhi (ka.)], pattomhi āsavakkhayaṃ.

21.

‘‘Atīte ca bhave sabbe, vattamāne canāgate [atītā ca bhavā sabbe, vattamānā ca’nāgatā (syā. ka.)];

Ñāṇena viciniṃ sabbaṃ, sūcidānassidaṃ phalaṃ.

22.

‘‘Ekanavutito kappe, sattāsuṃ vajiravhayā;

Sattaratanasampannā, cakkavattī mahabbalā.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.

Sūcidāyakattherassāpadānaṃ catutthaṃ.

5. Gandhamāliyattheraapadānaṃ

24.

‘‘Siddhatthassa bhagavato, gandhathūpaṃ akāsahaṃ;

Sumanehi paṭicchannaṃ, buddhānucchavikaṃ kataṃ.

25.

‘‘Kañcanagghiyasaṅkāsaṃ, buddhaṃ lokagganāyakaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

26.

‘‘Byagghūsabhaṃva pavaraṃ, abhijātaṃva kesariṃ;

Nisinnaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.

27.

‘‘Vanditvā satthuno pāde, pakkāmiṃ uttarāmukho;

Catunnavutito kappe, gandhamālaṃ yato adaṃ.

28.

‘‘Buddhe katassa kārassa, phalenāhaṃ visesato;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

29.

‘‘Cattārīsamhi ekūne, kappe āsiṃsu soḷasa;

Devagandhasanāmā te, rājāno cakkavattino.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhamāliyo thero imā gāthāyo abhāsitthāti.

Gandhamāliyattherassāpadānaṃ pañcamaṃ.

6. Tipupphiyattheraapadānaṃ

31.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ [brahā (syā.)];

Pāṭaliṃ haritaṃ disvā, tīṇi pupphāni okiriṃ.

32.

‘‘Patitapattāni [sattapattāni (sī.), satapattāni (ka.), sukkhapaṇṇāni (syā.)] gaṇhitvā, bahi chaḍḍesahaṃ tadā;

Antosuddhaṃ bahisuddhaṃ, suvimuttaṃ anāsavaṃ.

33.

‘‘Sammukhā viya sambuddhaṃ, vipassiṃ lokanāyakaṃ;

Pāṭaliṃ abhivādetvā, tattha kālaṅkato ahaṃ.

34.

‘‘Ekanavutito kappe, yaṃ bodhimabhipūjayiṃ;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

35.

‘‘Samantapāsādikā nāma, terasāsiṃsu rājino;

Ito tettiṃsakappamhi [tiṃsatikappamhi (syā.)], cakkavattī mahabbalā.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tipupphiyo thero imā gāthāyo abhāsitthāti.

Tipupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Madhupiṇḍikattheraapadānaṃ

37.

‘‘Vipine [vivane (syā. aṭṭha.)] kānane disvā, appasadde nirākule;

Siddhatthaṃ isinaṃ seṭṭhaṃ, āhutīnaṃ paṭiggahaṃ.

38.

‘‘Nibbutattaṃ [nibbutaggaṃ (ka.), nibbūtikaṃ (syā.)] mahānāgaṃ, nisabhājāniyaṃ yathā;

Osadhiṃva virocantaṃ, devasaṅghanamassitaṃ.

39.

‘‘Vitti mamāhu tāvade [vitti me pāhunā tāva (sī. syā.)], ñāṇaṃ uppajji tāvade;

Vuṭṭhitassa samādhimhā, madhuṃ datvāna satthuno.

40.

‘‘Vanditvā satthuno pāde, pakkāmiṃ pācināmukho;

Catuttiṃsamhi kappamhi, rājā āsiṃ sudassano.

41.

‘‘Madhu bhisehi savati, bhojanamhi ca tāvade;

Madhuvassaṃ pavassittha, pubbakammassidaṃ phalaṃ.

42.

‘‘Catunnavutito kappe, yaṃ madhuṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.

43.

‘‘Catuttiṃse ito kappe, cattāro te sudassanā;

Sattaratanasampannā, cakkavattī mahabbalā.

44.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā madhupiṇḍiko thero imā gāthāyo abhāsitthāti.

Madhupiṇḍikattherassāpadānaṃ sattamaṃ.

8. Senāsanadāyakattheraapadānaṃ

45.

‘‘Siddhatthassa bhagavato, adāsiṃ paṇṇasantharaṃ;

Samantā upahārañca, kusumaṃ okiriṃ ahaṃ.

46.

‘‘Pāsādevaṃ guṇaṃ rammaṃ [pāsāde ca guhaṃ rammaṃ (syā.)], anubhomi mahārahaṃ;

Mahagghāni ca pupphāni, sayanebhisavanti me.

47.

‘‘Sayanehaṃ tuvaṭṭāmi, vicitte pupphasanthate;

Pupphavuṭṭhi ca sayane, abhivassati tāvade.

48.

‘‘Catunnavutito kappe, adāsiṃ paṇṇasantharaṃ;

Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.

49.

‘‘Tiṇasantharakā nāma, sattete cakkavattino;

Ito te pañcame kappe, uppajjiṃsu janādhipā.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā senāsanadāyako thero imā gāthāyo abhāsitthāti.

Senāsanadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Veyyāvaccakattheraapadānaṃ

51.

‘‘Vipassissa bhagavato, mahāpūgagaṇo ahu;

Veyyāvaccakaro āsiṃ, sabbakiccesu vāvaṭo [byāvaṭo (sī. syā.)].

52.

‘‘Deyyadhammo ca me natthi, sugatassa mahesino;

Avandiṃ satthuno pāde, vippasannena cetasā.

53.

‘‘Ekanavutito kappe, veyyāvaccaṃ akāsahaṃ;

Duggatiṃ nābhijānāmi, veyyāvaccassidaṃ phalaṃ.

54.

‘‘Ito ca aṭṭhame kappe, rājā āsiṃ sucintito;

Sattaratanasampanno, cakkavattī mahabbalo.

55.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā veyyāvaccako thero imā gāthāyo abhāsitthāti.

Veyyāvaccakattherassāpadānaṃ navamaṃ.

10. Buddhupaṭṭhākattheraapadānaṃ

56.

‘‘Vipassissa bhagavato, ahosiṃ saṅkhadhammako;

Niccupaṭṭhānayuttomhi, sugatassa mahesino.

57.

‘‘Upaṭṭhānaphalaṃ passa, lokanāthassa tādino;

Saṭṭhitūriyasahassāni, parivārenti maṃ sadā.

58.

‘‘Ekanavutito kappe, upaṭṭhahiṃ mahāisiṃ;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

59.

‘‘Catuvīse [catunavute (syā.)] ito kappe, mahānigghosanāmakā;

Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.

60.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhupaṭṭhāko thero imā gāthāyo abhāsitthāti.

Buddhupaṭṭhākattherassāpadānaṃ dasamaṃ.

Sudhāvaggo dasamo.

Tassuddānaṃ –

Sudhā sucinti ceḷañca, sūcī ca gandhamāliyo;

Tipupphiyo madhusenā, veyyāvacco cupaṭṭhako;

Samasaṭṭhi ca gāthāyo, asmiṃ vagge pakittitā.

Atha vagguddānaṃ –

Buddhavaggo hi paṭhamo, sīhāsani subhūti ca;

Kuṇḍadhāno upāli ca, bījanisakacinti ca.

Nāgasamālo timiro, sudhāvaggena te dasa;

Catuddasasatā gāthā, pañcapaññāsameva ca.

Buddhavaggadasakaṃ.

Paṭhamasatakaṃ samattaṃ.

11. Bhikkhadāyivaggo

1. Bhikkhadāyakattheraapadānaṃ

1.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Pavarā [pavanā (syā.)] abhinikkhantaṃ, vanā nibbanamāgataṃ [vānā nibbānamāgataṃ (syā.)].

2.

‘‘Kaṭacchubhikkhaṃ pādāsiṃ, siddhatthassa mahesino;

Paññāya upasantassa, mahāvīrassa tādino.

3.

‘‘Padenānupadāyantaṃ [padenānupadāyanto (sī. syā.)], nibbāpente mahājanaṃ;

Uḷārā vitti me jātā, buddhe ādiccabandhune [vitti me pāhunā tāva, buddhassādiccabandhuno (syā.)].

4.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

5.

‘‘Sattāsītimhito kappe, mahāreṇu sanāmakā;

Sattaratanasampannā, sattete cakkavattino.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhikkhadāyako thero imā gāthāyo abhāsitthāti.

Bhikkhadāyakattherassāpadānaṃ paṭhamaṃ.

2. Ñāṇasaññikattheraapadānaṃ

7.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, nisabhājāniyaṃ yathā;

Tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃva mahesinaṃ.

8.

‘‘Obhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ;

Rathiyaṃ paṭipajjantaṃ, lokajeṭṭhaṃ apassahaṃ.

9.

‘‘Ñāṇe cittaṃ pasādetvā, paggahetvāna añjaliṃ;

Pasannacitto sumano, siddhatthamabhivādayiṃ.

10.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.

11.

‘‘Tesattatimhito kappe, soḷasāsuṃ naruttamā;

Sattaratanasampannā, cakkavattī mahabbalā.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.

Ñāṇasaññikattherassāpadānaṃ dutiyaṃ.

3. Uppalahatthiyattheraapadānaṃ

13.

‘‘Tivarāyaṃ nivāsīhaṃ, ahosiṃ māliko tadā;

Addasaṃ virajaṃ buddhaṃ, siddhatthaṃ lokapūjitaṃ [lokanāyakaṃ (sī.)].

14.

‘‘Pasannacitto sumano, pupphahatthamadāsahaṃ;

Yattha yatthupapajjāmi, tassa kammassa vāhasā.

15.

‘‘Anubhomi phalaṃ iṭṭhaṃ, pubbe sukatamattano;

Parikkhitto sumallehi, pupphadānassidaṃ phalaṃ.

16.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ [buddhapūjāyidaṃ (sī.)] phalaṃ.

17.

‘‘Catunnavutupādāya, ṭhapetvā vattamānakaṃ;

Pañcarājasatā tattha, najjasamasanāmakā [najjupamasanāmakā (sī. syā.)].

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uppalahatthiyo thero imā gāthāyo abhāsitthāti.

Uppalahatthiyattherassāpadānaṃ tatiyaṃ.

4. Padapūjakattheraapadānaṃ

19.

‘‘Siddhatthassa bhagavato, jātipupphamadāsahaṃ;

Pādesu satta pupphāni, hāsenokiritāni me.

20.

‘‘Tena kammenahaṃ ajja, abhibhomi narāmare;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

21.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

22.

‘‘Samantagandhanāmāsuṃ, terasa cakkavattino;

Ito pañcamake kappe, cāturantā janādhipā.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padapūjako thero imā gāthāyo abhāsitthāti.

Padapūjakattherassāpadānaṃ catutthaṃ.

5. Muṭṭhipupphiyattheraapadānaṃ

24.

‘‘Sudassanoti nāmena, mālākāro ahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

25.

‘‘Jātipupphaṃ gahetvāna, pūjayiṃ padumuttaraṃ;

Visuddhacakkhu sumano, dibbacakkhuṃ samajjhagaṃ.

26.

‘‘Etissā pupphapūjāya, cittassa paṇidhīhi ca;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

27.

‘‘Soḷasāsiṃsu rājāno, devuttarasanāmakā;

Chattiṃsamhi ito kappe, cakkavattī mahabbalā.

28.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā muṭṭhipupphiyo thero imā gāthāyo abhāsitthāti.

Muṭṭhipupphiyattherassāpadānaṃ pañcamaṃ.

6. Udakapūjakattheraapadānaṃ

29.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ anilañjase;

Ghatāsanaṃva jalitaṃ, ādittaṃva hutāsanaṃ.

30.

‘‘Pāṇinā udakaṃ gayha, ākāse ukkhipiṃ ahaṃ;

Sampaṭicchi mahāvīro, buddho kāruṇiko isi [mayi (syā.)].

31.

‘‘Antalikkhe ṭhito satthā, padumuttaranāmako;

Mama saṅkappamaññāya, imaṃ gāthaṃ abhāsatha.

32.

‘‘‘Iminā dakadānena, pītiuppādanena ca;

Kappasatasahassampi, duggatiṃ nupapajjati’ [nupapajjasi (ka.)].

33.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

34.

‘‘Sahassarājanāmena, tayo te cakkavattino;

Pañcasaṭṭhikappasate, cāturantā janādhipā.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti.

Udakapūjakattherassāpadānaṃ chaṭṭhaṃ.

7. Naḷamāliyattheraapadānaṃ

36.

‘‘Padumuttarabuddhassa, lokajeṭṭhassa tādino;

Tiṇatthare nisinnassa, upasantassa tādino.

37.

‘‘Naḷamālaṃ gahetvāna, bandhitvā [bījitvā (ka.)] bījaniṃ ahaṃ;

Buddhassa upanāmesiṃ, dvipadindassa tādino.

38.

‘‘Paṭiggahetvā sabbaññū, bījaniṃ lokanāyako;

Mama saṅkappamaññāya, imaṃ gāthaṃ abhāsatha.

39.

‘‘‘Yathā me kāyo nibbāti, pariḷāho na vijjati;

Tatheva tividhaggīhi, cittaṃ tava vimuccatu’.

40.

‘‘Sabbe devā samāgacchuṃ, ye keci vananissitā;

Sossāma buddhavacanaṃ, hāsayantañca dāyakaṃ.

41.

‘‘Nisinno bhagavā tattha, devasaṅghapurakkhato;

Dāyakaṃ sampahaṃsento, imā gāthā abhāsatha.

42.

‘‘‘Iminā bījanidānena, cittassa paṇidhīhi ca;

Subbato nāma nāmena, cakkavattī bhavissati.

43.

‘‘‘Tena kammāvasesena, sukkamūlena codito;

Māluto nāma nāmena, cakkavattī bhavissati’.

44.

‘‘‘Iminā bījanidānena, sammānavipulena ca;

Kappasatasahassampi, duggatiṃ nupapajjati.

45.

‘‘Tiṃsakappasahassamhi, subbatā aṭṭhatiṃsa te;

Ekūnatiṃsasahasse, aṭṭha mālutanāmakā.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.

Naḷamāliyattherassāpadānaṃ sattamaṃ.

Sattamabhāṇavāraṃ.

8. Āsanupaṭṭhāhakattheraapadānaṃ

47.

‘‘Kānanaṃ vanamogayha, appasaddaṃ nirākulaṃ;

Sīhāsanaṃ mayā dinnaṃ, atthadassissa tādino.

48.

‘‘Mālāhatthaṃ gahetvāna, katvā ca naṃ padakkhiṇaṃ;

Satthāraṃ payirupāsitvā, pakkāmiṃ uttarāmukho.

49.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Sannibbāpemi [sandiṭṭhāpemi (ka.)] attānaṃ, bhavā sabbe samūhatā.

50.

‘‘Aṭṭhārasakappasate, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, sīhāsanassidaṃ phalaṃ.

51.

‘‘Ito sattakappasate, sannibbāpaka [sanniṭṭho nāma (ka.)] khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā āsanupaṭṭhāhako thero imā gāthāyo abhāsitthāti.

Āsanupaṭṭhāhakattherassāpadānaṃ aṭṭhamaṃ.

9. Biḷālidāyakattheraapadānaṃ

53.

‘‘Himavantassāvidūre, vasāmi paṇṇasanthare;

Ghāsesu gedhamāpanno, seyyasīlo cahaṃ [seyasīlovahaṃ (syā. ka.)] tadā.

54.

‘‘Khaṇantālu [khaṇamālu (syā.)] kalambāni, biḷālitakkalāni ca;

Kolaṃ bhallātakaṃ billaṃ, āhatvā paṭiyāditaṃ.

55.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama saṅkappamaññāya, āgacchi mama santikaṃ.

56.

‘‘Upāgataṃ mahānāgaṃ, devadevaṃ narāsabhaṃ;

Biḷāliṃ paggahetvāna, pattamhi okiriṃ ahaṃ.

57.

‘‘Paribhuñji mahāvīro, tosayanto mamaṃ tadā;

Paribhuñjitvāna sabbaññū, imaṃ gāthaṃ abhāsatha.

58.

‘‘‘Sakaṃ cittaṃ pasādetvā, biḷāliṃ me adā tuvaṃ;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi’.

59.

‘‘Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

60.

‘‘Catupaññāsito kappe, sumekhaliyasavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

61.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.

Biḷālidāyakattherassāpadānaṃ navamaṃ.

10. Reṇupūjakattheraapadānaṃ

62.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva bhāṇumaṃ;

Obhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ.

63.

‘‘Purakkhataṃ sāvakehi, sāgareheva medaniṃ;

Nāgaṃ paggayha reṇūhi, vipassissābhiropayiṃ.

64.

‘‘Ekanavutito kappe, yaṃ reṇumabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

65.

‘‘Paṇṇatālīsito kappe, reṇu nāmāsi khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

66.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā reṇupūjako thero imā gāthāyo abhāsitthāti.

Reṇupūjakattherassāpadānaṃ dasamaṃ.

Bhikkhadāyivaggo ekādasamo.

Tassuddānaṃ –

Bhikkhadāyī ñāṇasaññī, hatthiyo padapūjako;

Muṭṭhipupphī udakado, naḷamāli upaṭṭhako;

Biḷālidāyī reṇu ca, gāthāyo cha ca saṭṭhi ca.

12. Mahāparivāravaggo

1. Mahāparivārakattheraapadānaṃ

1.

‘‘Vipassī nāma bhagavā, lokajeṭṭho narāsabho;

Aṭṭhasaṭṭhisahassehi, pāvisi bandhumaṃ tadā.

2.

‘‘Nagarā abhinikkhamma, agamaṃ dīpacetiyaṃ;

Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.

3.

‘‘Cullāsītisahassāni, yakkhā mayhaṃ upantike;

Upaṭṭhahanti sakkaccaṃ [maṃ niccaṃ (ka.)], indaṃva tidasā gaṇā.

4.

‘‘Bhavanā abhinikkhamma, dussaṃ paggayhahaṃ tadā;

Sirasā abhivādesiṃ, tañcādāsiṃ mahesino.

5.

‘‘Aho buddho aho dhammo, aho no satthu sampadā;

Buddhassa ānubhāvena, vasudhāyaṃ pakampatha.

6.

‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Buddhe cittaṃ pasādemi, dvipadindamhi tādine.

7.

‘‘Sohaṃ cittaṃ pasādetvā, dussaṃ datvāna satthuno;

Saraṇañca upāgacchiṃ, sāmacco saparijjano.

8.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

9.

‘‘Ito pannarase kappe, soḷasāsuṃ suvāhanā [soḷasāsiṃsu vāhano (syā.)];

Sattaratanasampannā, cakkavattī mahabbalā.

10.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahāparivārako thero imā gāthāyo abhāsitthāti.

Mahāparivārakattherassāpadānaṃ paṭhamaṃ.

2. Sumaṅgalattheraapadānaṃ

11.

‘‘Atthadassī jinavaro, lokajeṭṭho narāsabho;

Vihārā abhinikkhamma, taḷākaṃ upasaṅkami.

12.

‘‘Nhatvā pitvā ca sambuddho, uttaritvekacīvaro;

Aṭṭhāsi bhagavā tattha, vilokento disodisaṃ.

13.

‘‘Bhavane upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ;

Haṭṭho haṭṭhena cittena, apphoṭesiṃ ahaṃ tadā.

14.

‘‘Sataraṃsiṃva jotantaṃ, pabhāsantaṃva kañcanaṃ [iminā pādadvayena purimapādadvayassa purato bhavitabbaṃ];

Naccagīte payuttohaṃ, pañcaṅgatūriyamhi ca.

15.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbe satte abhibhomi, vipulo hoti me yaso [ayañca gāthā pariggahetigāthāya anantarameva ṭhātuṃ yuttā].

16.

‘‘Namo te purisājañña, namo te purisuttama;

Attānaṃ tosayitvāna, pare tosesi tvaṃ muni.

17.

‘‘Pariggahe [pariggayha (sī.), pariggahitvā (syā.), pariggahena (ka.)] nisīditvā, hāsaṃ katvāna subbate;

Upaṭṭhahitvā sambuddhaṃ, tusitaṃ upapajjahaṃ.

18.

‘‘Soḷaseto kappasate, dvinavaekacintitā;

Sattaratanasampannā, cakkavattī mahabbalā.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.

Sumaṅgalattherassāpadānaṃ dutiyaṃ.

3. Saraṇagamaniyattheraapadānaṃ

20.

‘‘Ubhinnaṃ devarājūnaṃ, saṅgāmo samupaṭṭhito;

Ahosi samupabyūḷho [samupabbūḷho (sī.)], mahāghoso avattatha [pavattatha (sī.)].

21.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Antalikkhe ṭhito satthā, saṃvejesi mahājanaṃ.

22.

‘‘Sabbe devā attamanā, nikkhittakavacāvudhā;

Sambuddhaṃ abhivādetvā, ekaggāsiṃsu tāvade.

23.

‘‘Mayhaṃ [amhaṃ (sī.)] saṅkappamaññāya, vācāsabhimudīrayi;

Anukampako lokavidū, nibbāpesi mahājanaṃ.

24.

‘‘Paduṭṭhacitto manujo, ekapāṇaṃ viheṭhayaṃ;

Tena cittappadosena, apāyaṃ upapajjati.

25.

‘‘Saṅgāmasīse nāgova, bahū pāṇe viheṭhayaṃ;

Nibbāpetha sakaṃ cittaṃ, mā haññittho punappunaṃ.

26.

‘‘Dvinnampi yakkharājūnaṃ, senā sā vimhitā ahu [senāyo vimhitā ahū (sī.), senāpi samitā ahu (syā.)];

Saraṇañca upāgacchuṃ, lokajeṭṭhaṃ sutādinaṃ.

27.

‘‘Saññāpetvāna janataṃ, padamuddhari [uddhari pana (sī. syā.)] cakkhumā;

Pekkhamānova devehi, pakkāmi uttarāmukho.

28.

‘‘Paṭhamaṃ saraṇaṃ gacchiṃ, dvipadindassa tādino;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

29.

‘‘Mahādundubhināmā ca, soḷasāsuṃ rathesabhā;

Tiṃsakappasahassamhi, rājāno cakkavattino.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Saraṇagamaniyattherassāpadānaṃ tatiyaṃ.

4. Ekāsaniyattheraapadānaṃ

31.

‘‘Varuṇo nāma nāmena, devarājā ahaṃ tadā;

Upaṭṭhahesiṃ sambuddhaṃ, sayoggabalavāhano.

32.

‘‘Nibbute lokanāthamhi, atthadassīnaruttame;

Tūriyaṃ sabbamādāya, agamaṃ bodhimuttamaṃ.

33.

‘‘Vāditena ca naccena, sammatāḷasamāhito;

Sammukhā viya sambuddhaṃ, upaṭṭhiṃ bodhimuttamaṃ.

34.

‘‘Upaṭṭhahitvā taṃ bodhiṃ, dharaṇīruhapādapaṃ;

Pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.

35.

‘‘Sakakammābhiraddhohaṃ, pasanno bodhimuttame;

Tena cittappasādena, nimmānaṃ upapajjahaṃ.

36.

‘‘Saṭṭhitūriyasahassāni, parivārenti maṃ sadā;

Manussesu ca devesu, vattamānaṃ bhavābhave.

37.

‘‘Tividhaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane [ayañca gāthā paṭisambhidā catassetigāthāya ekasambandhā bhavitaṃ yuttā].

38.

‘‘Subāhū nāma nāmena, catuttiṃsāsu khattiyā;

Sattaratanasampannā, pañcakappasate ito.

39.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekāsaniyo thero imā gāthāyo abhāsitthāti.

Ekāsaniyattherassāpadānaṃ catutthaṃ.

5. Suvaṇṇapupphiyattheraapadānaṃ

40.

‘‘Vipassī nāma bhagavā, lokajeṭṭho narāsabho;

Nisinno janakāyassa, desesi amataṃ padaṃ.

41.

‘‘Tassāhaṃ dhammaṃ sutvāna, dvipadindassa tādino;

Soṇṇapupphāni cattāri, buddhassa abhiropayiṃ.

42.

‘‘Suvaṇṇacchadanaṃ āsi, yāvatā parisā tadā;

Buddhābhā ca suvaṇṇābhā, āloko vipulo ahu.

43.

‘‘Udaggacitto sumano, vedajāto katañjalī;

Vittisañjanano tesaṃ, diṭṭhadhammasukhāvaho.

44.

‘‘Āyācitvāna sambuddhaṃ, vanditvāna ca subbataṃ;

Pāmojjaṃ janayitvāna, sakaṃ bhavanupāgamiṃ.

45.

‘‘Bhavane upaviṭṭhohaṃ, buddhaseṭṭhaṃ anussariṃ;

Tena cittappasādena, tusitaṃ upapajjahaṃ.

46.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

47.

‘‘Soḷasāsiṃsu rājāno, nemisammatanāmakā;

Tetālīse ito kappe, cakkavattī mahabbalā.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā suvaṇṇapupphiyo thero imā gāthāyo abhāsitthāti.

Suvaṇṇapupphiyattherassāpadānaṃ pañcamaṃ.

6. Citakapūjakattheraapadānaṃ

49.

‘‘Vasāmi rājāyatane, sāmacco saparijjano;

Parinibbute bhagavati, sikhino lokabandhuno.

50.

‘‘Pasannacitto sumano, citakaṃ agamāsahaṃ;

Tūriyaṃ tattha vādetvā, gandhamālaṃ samokiriṃ.

51.

‘‘Citamhi pūjaṃ katvāna, vanditvā citakaṃ ahaṃ;

Pasannacitto sumano, sakaṃ bhavanupāgamiṃ.

52.

‘‘Bhavane upaviṭṭhohaṃ, citapūjaṃ anussariṃ;

Tena kammena dvipadinda, lokajeṭṭha narāsabha.

53.

‘‘Anubhotvāna sampattiṃ, devesu mānusesu ca;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

54.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

55.

‘‘Ekūnatiṃsakappamhi, ito soḷasa rājāno;

Uggatā nāma nāmena, cakkavattī mahabbalā.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ chaṭṭhaṃ.

7. Buddhasaññakattheraapadānaṃ

57.

‘‘Yadā vipassī lokaggo, āyusaṅkhāramossaji;

Pathavī sampakampittha, medanī jalamekhalā.

58.

‘‘Otataṃ vitthataṃ [otataṃ vitataṃ (syā.)] mayhaṃ, suvicittavaṭaṃsakaṃ [sucicittaṃ papañcakaṃ (syā.)];

Bhavanampi pakampittha, buddhassa āyusaṅkhaye.

59.

‘‘Tāso mayhaṃ samuppanno, bhavane sampakampite;

Uppādo [uppāto (?)] nu kimatthāya, āloko vipulo ahu.

60.

‘‘Vessavaṇo idhāgamma, nibbāpesi mahājanaṃ;

Pāṇabhūte [pāṇabhutaṃ (syā.), pāṇabhūnaṃ (sī. ka.)] bhayaṃ natthi, ekaggā hotha saṃvutā [sagāravā (syā.)].

61.

‘‘Aho buddho aho dhammo, aho no satthu sampadā;

Yasmiṃ uppajjamānamhi, pathavī [paṭhavī (sī. syā.)] sampakampati.

62.

‘‘Buddhānubhāvaṃ kittetvā, kappaṃ saggamhi modahaṃ;

Avasesesu kappesu, kusalaṃ caritaṃ [karitaṃ (sī. syā.), kāritaṃ (ka.)] mayā.

63.

‘‘Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

64.

‘‘Ito cuddasakappamhi, rājā āsiṃ patāpavā;

Samito nāma nāmena, cakkavattī mahabbalo.

65.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.

Buddhasaññakattherassāpadānaṃ sattamaṃ.

8. Maggasaññakattheraapadānaṃ

66.

‘‘Padumuttarabuddhassa, sāvakā vanacārino;

Vippanaṭṭhā brahāraññe, andhāva anusuyyare [anusuyare (sī.)].

67.

‘‘Anussaritvā sambuddhaṃ, padumuttaranāyakaṃ;

Tassa te munino puttā, vippanaṭṭhā mahāvane.

68.

‘‘Bhavanā oruhitvāna, agamiṃ bhikkhusantikaṃ;

Tesaṃ maggañca ācikkhiṃ, bhojanañca adāsahaṃ.

69.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

70.

‘‘Sacakkhū nāma nāmena, dvādasa cakkavattino;

Sattaratanasampannā, pañcakappasate ito.

71.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maggasaññako thero imā gāthāyo abhāsitthāti.

Maggasaññakattherassāpadānaṃ aṭṭhamaṃ.

9. Paccupaṭṭhānasaññakattheraapadānaṃ

72.

‘‘Atthadassimhi sugate, nibbute samanantarā;

Yakkhayoniṃ upapajjiṃ, yasaṃ patto cahaṃ tadā.

73.

‘‘Dulladdhaṃ vata me āsi, duppabhātaṃ duruṭṭhitaṃ;

Yaṃ me bhoge vijjamāne, parinibbāyi cakkhumā.

74.

‘‘Mama saṅkappamaññāya, sāgaro nāma sāvako;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

75.

‘‘Kiṃ nu socasi mā bhāyi, cara dhammaṃ sumedhasa;

Anuppadinnā buddhena, sabbesaṃ bījasampadā.

76.

‘‘So ce pūjeyya sambuddhaṃ, tiṭṭhantaṃ lokanāyakaṃ;

Dhātuṃ sāsapamattampi, nibbutassāpi pūjaye.

77.

‘‘Same cittappasādamhi, samaṃ puññaṃ mahaggataṃ;

Tasmā thūpaṃ karitvāna, pūjehi jinadhātuyo.

78.

‘‘Sāgarassa vaco sutvā, buddhathūpaṃ akāsahaṃ;

Pañcavasse paricariṃ, munino thūpamuttamaṃ.

79.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Sampattiṃ anubhotvāna, arahattamapāpuṇiṃ.

80.

‘‘Bhūripaññā ca cattāro, sattakappasate ito;

Sattaratanasampannā, cakkavattī mahabbalā.

81.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti.

Paccupaṭṭhānasaññakattherassāpadānaṃ navamaṃ.

10. Jātipūjakattheraapadānaṃ

82.

‘‘Jāyantassa vipassissa, āloko vipulo ahu;

Pathavī ca pakampittha, sasāgarā sapabbatā.

83.

‘‘Nemittā ca viyākaṃsu, buddho loke bhavissati;

Aggo ca sabbasattānaṃ, janataṃ uddharissati.

84.

‘‘Nemittānaṃ suṇitvāna, jātipūjamakāsahaṃ;

Edisā pūjanā natthi, yādisā jātipūjanā.

85.

‘‘Saṅkharitvāna [saṃharitvāna (sī. syā.), saṅkaritvāna (ka.)]

Kusalaṃ, sakaṃ cittaṃ pasādayiṃ.

Jātipūjaṃ karitvāna, tattha kālaṅkato ahaṃ.

86.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbe satte abhibhomi, jātipūjāyidaṃ phalaṃ.

87.

‘‘Dhātiyo maṃ upaṭṭhanti, mama cittavasānugā;

Na tā sakkonti kopetuṃ, jātipūjāyidaṃ phalaṃ.

88.

‘‘Ekanavutito kappe, yaṃ pūjamakariṃ tadā;

Duggatiṃ nābhijānāmi, jātipūjāyidaṃ phalaṃ.

89.

‘‘Supāricariyā nāma, catuttiṃsa janādhipā;

Ito tatiyakappamhi, cakkavattī mahabbalā.

90.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā jātipūjako thero imā gāthāyo abhāsitthāti.

Jātipūjakattherassāpadānaṃ dasamaṃ.

Mahāparivāravaggo dvādasamo.

Tassuddānaṃ –

Parivārasumaṅgalā, saraṇāsanapupphiyā;

Citapūjī buddhasaññī, maggupaṭṭhānajātinā;

Gāthāyo navuti vuttā, gaṇitāyo vibhāvihi.

13. Sereyyavaggo

1. Sereyyakattheraapadānaṃ

1.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Abbhokāse ṭhito santo, addasaṃ lokanāyakaṃ.

2.

‘‘Sīhaṃ yathā vanacaraṃ, byaggharājaṃva nittasaṃ;

Tidhāpabhinnamātaṅgaṃ, kuñjaraṃva mahesinaṃ.

3.

‘‘Sereyyakaṃ gahetvāna, ākāse ukkhipiṃ [nikkhipiṃ (ka.)] ahaṃ;

Buddhassa ānubhāvena, parivārenti sabbaso [sabbato (sī.)].

4.

‘‘Adhiṭṭhahi mahāvīro, sabbaññū lokanāyako;

Samantā pupphacchadanā, okiriṃsu narāsabhaṃ.

5.

‘‘Tato sā pupphakañcukā, antovaṇṭā bahimukhā;

Sattāhaṃ chadanaṃ katvā, tato antaradhāyatha.

6.

‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Buddhe cittaṃ pasādesiṃ, sugate lokanāyake.

7.

‘‘Tena cittappasādena, sukkamūlena codito;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

8.

‘‘Pannarasasahassamhi, kappānaṃ pañcavīsati;

Vītamalā [cittamālā (sī.), vilāmālā (syā.)] samānā ca, cakkavattī mahabbalā.

9.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sereyyako thero imā gāthāyo abhāsitthāti.

Sereyyakattherassāpadānaṃ paṭhamaṃ.

2. Pupphathūpiyattheraapadānaṃ

10.

‘‘Himavantassāvidūre, kukkuro nāma [kukkuṭo nāma (sī.)] pabbato;

Vemajjhe tassa vasati, brāhmaṇo mantapāragū.

11.

‘‘Pañca sissasahassāni, parivārenti maṃ sadā;

Pubbuṭṭhāyī ca te āsuṃ, mantesu ca visāradā.

12.

‘‘Buddho loke samuppanno, taṃ vijānātha no bhavaṃ;

Asītibyañjanānassa, bāttiṃsavaralakkhaṇā.

13.

‘‘Byāmappabho jinavaro, ādiccova virocati;

Sissānaṃ vacanaṃ sutvā, brāhmaṇo mantapāragū.

14.

‘‘Assamā abhinikkhamma, disaṃ pucchati sissake [brāhmaṇo (syā.)];

Yamhi dese mahāvīro, vasati lokanāyako.

15.

‘‘Tāhaṃ disaṃ namassissaṃ, jinaṃ appaṭipuggalaṃ;

Udaggacitto sumano, pūjesiṃ taṃ tathāgataṃ.

16.

‘‘Etha sissā gamissāma, dakkhissāma tathāgataṃ;

Vanditvā satthuno pāde, sossāma jinasāsanaṃ.

17.

‘‘Ekāhaṃ abhinikkhamma, byādhiṃ paṭilabhiṃ ahaṃ;

Byādhinā pīḷito santo, sālaṃ vāsayituṃ gamiṃ.

18.

‘‘Sabbe sisse samānetvā, apucchiṃ te tathāgataṃ;

Kīdisaṃ lokanāthassa, guṇaṃ paramabuddhino.

19.

‘‘Te me puṭṭhā viyākaṃsu, yathā dassāvino tathā;

Sakkaccaṃ buddhaseṭṭhaṃ taṃ, desesuṃ [dassesuṃ (sī. syā.)] mama sammukhā.

20.

‘‘Tesāhaṃ vacanaṃ sutvā, sakaṃ cittaṃ pasādayiṃ;

Pupphehi thūpaṃ katvāna, tattha kālaṅkato ahaṃ.

21.

‘‘Te me sarīraṃ jhāpetvā, agamuṃ buddhasantikaṃ;

Añjaliṃ paggahetvāna, satthāramabhivādayuṃ.

22.

‘‘Pupphehi thūpaṃ katvāna, sugatassa mahesino;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

23.

‘‘Cattālīsasahassamhi, kappe soḷasa khattiyā;

Nāmenaggisamā nāma, cakkavattī mahabbalā.

24.

‘‘Vīsakappasahassamhi, rājāno cakkavattino;

Ghatāsanasanāmāva, aṭṭhattiṃsa mahīpatī.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphathūpiyo thero imā gāthāyo abhāsitthāti.

Pupphathūpiyattherassāpadānaṃ dutiyaṃ.

3. Pāyasadāyakattheraapadānaṃ

26.

Suvaṇṇavaṇṇaṃ …pe… purakkhataṃ-evaṃ dutiyantavasena sī. syā. potthakesu dissati> ‘‘suvaṇṇavaṇṇo sambuddho, bāttiṃsavaralakkhaṇo;

Pavanā [padhāno (ka.)] abhinikkhanto, bhikkhusaṅghapurakkhato [suvaṇṇavaṇṇaṃ …pe… purakkhataṃ-evaṃ dutiyantavasena sī. syā. potthakesu dissati].

27.

‘‘Mahaccā [sahatthā (syā. ka.)] kaṃsapātiyā, vaḍḍhetvā pāyasaṃ [pāyāsaṃ (syā. ka.)] ahaṃ;

Āhutiṃ yiṭṭhukāmo so, upanesiṃ baliṃ ahaṃ.

28.

‘‘Bhagavā tamhi samaye, lokajeṭṭho narāsabho;

Caṅkamaṃ susamārūḷho, ambare anilāyane.

29.

‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Ṭhapayitvā kaṃsapātiṃ, vipassiṃ abhivādayiṃ.

30.

‘‘Tuvaṃ devosi [buddhosi (syā.)] sabbaññū, sadeve sahamānuse;

Anukampaṃ upādāya, paṭigaṇha mahāmuni.

31.

‘‘Paṭiggahesi bhagavā, sabbaññū lokanāyako;

Mama saṅkappamaññāya, satthā loke mahāmuni [anuttaro (syā.)].

32.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pāyasassa [pāyāsassa (syā. ka.)] idaṃ phalaṃ.

33.

‘‘Ekatālīsito kappe, buddho nāmāsi khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāyasadāyako [pāyāsadāyako (syā. ka.)] thero imā gāthāyo abhāsitthāti.

Pāyasadāyakattherassāpadānaṃ tatiyaṃ.

4. Gandhodakiyattheraapadānaṃ

35.

‘‘Nisajja pāsādavare, vipassiṃ addasaṃ jinaṃ;

Kakudhaṃ vilasantaṃva, sabbaññuṃ tamanāsakaṃ [sabbaññuttamanāyakaṃ (syā.), sabbaññutamanāsavaṃ (ka.)].

36.

‘‘Pāsādassāvidūre ca, gacchati lokanāyako;

Pabhā niddhāvate tassa, yathā ca sataraṃsino.

37.

‘‘Gandhodakañca paggayha, buddhaseṭṭhaṃ samokiriṃ;

Tena cittappasādena, tattha kālaṅkato ahaṃ.

38.

‘‘Ekanavutito kappe, yaṃ gandhodakamākiriṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

39.

‘‘Ekattiṃse ito kappe, sugandho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

40.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.

Gandhodakiyattherassāpadānaṃ catutthaṃ.

5. Sammukhāthavikattheraapadānaṃ

41.

‘‘Jāyamāne vipassimhi, nimittaṃ byākariṃ ahaṃ;

‘Nibbāpayiñca [nibbāpayaṃ ca (sī. syā.), nibbāpayanto (?)] janataṃ, buddho loke bhavissati.

42.

‘‘‘Yasmiñca jāyamānasmiṃ, dasasahassi kampati;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

43.

‘‘‘Yasmiñca jāyamānasmiṃ, āloko vipulo ahu;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

44.

‘‘‘Yasmiñca jāyamānasmiṃ, saritāyo na sandayuṃ [sandisuṃ (sī. syā.)];

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

45.

‘‘‘Yasmiñca jāyamānasmiṃ, avīcaggi na pajjali;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

46.

‘‘‘Yasmiñca jāyamānasmiṃ, pakkhisaṅgho na saṃcari;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

47.

‘‘‘Yasmiñca jāyamānasmiṃ, vātakkhandho na vāyati;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

48.

‘‘‘Yasmiñca jāyamānasmiṃ, sabbaratanāni jotayuṃ [jotisuṃ (sī. syā.)];

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

49.

‘‘‘Yasmiñca jāyamānasmiṃ, sattāsuṃ padavikkamā;

So dāni bhagavā satthā, dhammaṃ deseti cakkhumā.

50.

‘‘‘Jātamatto ca sambuddho, disā sabbā vilokayi;

Vācāsabhimudīresi, esā buddhāna dhammatā’.

51.

‘‘Saṃvejayitvā janataṃ, thavitvā lokanāyakaṃ;

Sambuddhaṃ abhivādetvā, pakkāmiṃ pācināmukho.

52.

‘‘Ekanavutito kappe, yaṃ buddhamabhithomayiṃ;

Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.

53.

‘‘Ito navutikappamhi, sammukhāthavikavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

54.

‘‘Pathavīdundubhi nāma [duddasi nāma (ka.)], ekūnanavutimhito;

Sattaratanasampanno, cakkavattī mahabbalo.

55.

‘‘Aṭṭhāsītimhito kappe, obhāso nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

56.

‘‘Sattāsītimhito kappe, saritacchedanavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

57.

‘‘Agginibbāpano nāma, kappānaṃ chaḷasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

58.

‘‘Gatipacchedano nāma, kappānaṃ pañcasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

59.

‘‘Rājā vātasamo nāma, kappānaṃ cullasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

60.

‘‘Ratanapajjalo nāma, kappānaṃ teasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

61.

‘‘Padavikkamano nāma, kappānaṃ dveasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

62.

‘‘Rājā vilokano nāma, kappānaṃ ekasītiyā;

Sattaratanasampanno, cakkavattī mahabbalo.

63.

‘‘Girasāroti nāmena, kappesītimhi khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

64.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sammukhāthaviko thero imā gāthāyo abhāsitthāti.

Sammukhāthavikattherassāpadānaṃ pañcamaṃ.

6. Kusumāsaniyattheraapadānaṃ

65.

‘‘Nagare dhaññavatiyā, ahosiṃ brāhmaṇo tadā;

Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.

66.

‘‘Padako veyyākaraṇo, nimittakovido ahaṃ;

Mante ca sisse vācesiṃ, tiṇṇaṃ vedāna pāragū.

67.

‘‘Pañca uppalahatthāni, piṭṭhiyaṃ ṭhapitāni me;

Āhutiṃ yiṭṭhukāmohaṃ, pitumātusamāgame.

68.

‘‘Tadā vipassī bhagavā, bhikkhusaṅghapurakkhato;

Obhāsento disā sabbā, āgacchati narāsabho.

69.

‘‘Āsanaṃ paññapetvāna, nimantetvā mahāmuniṃ;

Santharitvāna taṃ pupphaṃ, abhinesiṃ sakaṃ gharaṃ.

70.

‘‘Yaṃ me atthi sake gehe, āmisaṃ paccupaṭṭhitaṃ;

Tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

71.

‘‘Bhuttāviṃ kālamaññāya, pupphahatthamadāsahaṃ;

Anumoditvāna sabbaññū, pakkāmi uttarāmukho.

72.

‘‘Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

73.

‘‘Anantaraṃ ito kappe, rājāhuṃ varadassano;

Sattaratanasampanno, cakkavattī mahabbalo.

74.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kusumāsaniyo thero imā gāthāyo abhāsitthāti.

Kusumāsaniyattherassāpadānaṃ chaṭṭhaṃ.

7. Phaladāyakattheraapadānaṃ

75.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Himavantassāvidūre, vasāmi assame ahaṃ.

76.

‘‘Aggihuttañca me atthi, puṇḍarīkaphalāni ca;

Puṭake nikkhipitvāna, dumagge laggitaṃ mayā.

77.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamuddharitukāmo so, bhikkhanto mamupāgami.

78.

‘‘Pasannacitto sumano, phalaṃ buddhassadāsahaṃ;

Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho.

79.

‘‘Suvaṇṇavaṇṇo sambuddho, āhutīnaṃ paṭiggaho;

Antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.

80.

‘‘‘Iminā phaladānena, cetanāpaṇidhīhi ca;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi’.

81.

‘‘Teneva sukkamūlena, anubhotvāna sampadā;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

82.

‘‘Ito sattasate kappe, rājā āsiṃ sumaṅgalo;

Sattaratanasampanno cakkavattī mahabbalo.

83.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṃ sattamaṃ.

8. Ñāṇasaññikattheraapadānaṃ

84.

‘‘Pabbate himavantamhi, vasāmi pabbatantare;

Pulinaṃ sobhanaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

85.

‘‘Ñāṇe upanidhā natthi, saṅkhāraṃ [saṅgāmaṃ (sī. syā.), saṅkhātaṃ (theragāthā aṭṭha.)] natthi satthuno;

Sabbadhammaṃ abhiññāya, ñāṇena adhimuccati.

86.

‘‘Namo te purisājañña, namo te purisuttama;

Ñāṇena te samo natthi, yāvatā ñāṇamuttamaṃ.

87.

‘‘Ñāṇe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ;

Avasesesu kappesu, kusalaṃ caritaṃ [karitaṃ (sī. syā.), kiriyaṃ (ka.)] mayā.

88.

‘‘Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.

89.

‘‘Ito sattatikappamhi [tesattatikappe (sī. syā.)], eko pulinapupphiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

90.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.

Ñāṇasaññikattherassāpadānaṃ aṭṭhamaṃ.

9. Gaṇṭhipupphiyattheraapadānaṃ

91.

‘‘Suvaṇṇavaṇṇo sambuddho, vipassī dakkhiṇāraho;

Purakkhato sāvakehi, ārāmā abhinikkhami.

92.

‘‘Disvānahaṃ buddhaseṭṭhaṃ, sabbaññuṃ tamanāsakaṃ;

Pasannacitto sumano, gaṇṭhipupphaṃ [gatamaggaṃ (syā. ka.)] apūjayiṃ.

93.

‘‘Tena cittappasādena, dvipadindassa tādino;

Haṭṭho haṭṭhena cittena, puna vandiṃ tathāgataṃ.

94.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

95.

‘‘Ekatālīsito kappe, caraṇo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

96.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gaṇṭhipupphiyo [gandhapupphiyo (syā. ka.)] thero imā gāthāyo abhāsitthāti.

Gaṇṭhipupphiyattherassāpadānaṃ navamaṃ.

10. Padumapūjakattheraapadānaṃ

97.

‘‘Himavantassāvidūre, gotamo nāma pabbato;

Nānārukkhehi sañchanno, mahābhūtagaṇālayo.

98.

‘‘Vemajjhamhi ca tassāsi, assamo abhinimmito;

Purakkhato sasissehi, vasāmi assame ahaṃ.

99.

‘‘Āyantu me sissagaṇā, padumaṃ āharantu me;

Buddhapūjaṃ karissāmi, dvipadindassa tādino.

100.

‘‘Evanti te paṭissutvā, padumaṃ āhariṃsu me;

Tathā nimittaṃ katvāhaṃ, buddhassa abhiropayiṃ.

101.

‘‘Sisse tadā samānetvā, sādhukaṃ anusāsahaṃ;

Mā kho tumhe pamajjittha, appamādo sukhāvaho.

102.

‘‘Evaṃ samanusāsitvā, te sisse vacanakkhame;

Appamādaguṇe yutto, tadā kālaṅkato ahaṃ.

103.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

104.

‘‘Ekapaññāsakappamhi, rājā āsiṃ jaluttamo;

Sattaratanasampanno, cakkavattī mahabbalo.

105.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti;

Padumapūjakattherassāpadānaṃ dasamaṃ.

Sereyyavaggo terasamo.

Tassuddānaṃ –

Sereyyako pupphathūpi, pāyaso gandhathomako;

Āsani phalasaññī ca, gaṇṭhipadumapupphiyo;

Pañcuttarasatā gāthā, gaṇitā atthadassibhi.

14. Sobhitavaggo

1. Sobhitattheraapadānaṃ

1.

‘‘Padumuttaro nāma jino, lokajeṭṭho narāsabho;

Mahato janakāyassa, deseti amataṃ padaṃ.

2.

‘‘Tassāhaṃ vacanaṃ sutvā, vācāsabhimudīritaṃ [vācāsabhimudīrayiṃ (?)];

Añjaliṃ paggahetvāna, ekaggo āsahaṃ tadā.

3.

‘‘Yathā samuddo udadhīnamaggo, nerū nagānaṃ pavaro siluccayo;

Tatheva ye cittavasena vattare, na buddhañāṇassa kalaṃ upenti te.

4.

‘‘Dhammavidhiṃ [dhamme vidhiṃ (sī.)] ṭhapetvāna, buddho kāruṇiko isi;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

5.

‘‘‘Yo so ñāṇaṃ pakittesi, buddhamhi lokanāyake;

Kappānaṃ satasahassaṃ, duggatiṃ na gamissati.

6.

‘‘‘Kilese jhāpayitvāna, ekaggo susamāhito;

Sobhito nāma nāmena, hessati satthu sāvako’.

7.

‘‘Paññāse kappasahasse, sattevāsuṃ yasuggatā [samuggatā (syā.)];

Sattaratanasampannā, cakkavattī mahabbalā.

8.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

9.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sobhito thero imā gāthāyo abhāsitthāti.

Sobhitattherassāpadānaṃ paṭhamaṃ.

2. Sudassanattheraapadānaṃ

10.

‘‘Vinatā nadiyā [vitthatāya nadiyā (syā.)] tīre, pilakkhu [pilakkho (sī. theragāthā aṭṭha.)] phalito ahu;

Tāhaṃ rukkhaṃ gavesanto, addasaṃ lokanāyakaṃ.

11.

‘‘Ketakaṃ pupphitaṃ disvā, vaṇṭe chetvānahaṃ tadā;

Buddhassa abhiropesiṃ, sikhino lokabandhuno.

12.

‘‘Yena ñāṇena pattosi, accutaṃ amataṃ padaṃ;

Taṃ ñāṇaṃ abhipūjemi, buddhaseṭṭha mahāmuni.

13.

‘‘Ñāṇamhi pūjaṃ katvāna, pilakkhumaddasaṃ ahaṃ;

Paṭiladdhomhi taṃ paññaṃ [taṃ saññaṃ (syā.), taṃ puññaṃ (ka.)], ñāṇapūjāyidaṃ phalaṃ.

14.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.

15.

‘‘Ito terasakappamhi, dvādasāsuṃ phaluggatā;

Sattaratanasampannā, cakkavattī mahapphalā.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sudassano thero imā gāthāyo abhāsitthāti.

Sudassanattherassāpadānaṃ dutiyaṃ.

3. Candanapūjanakattheraapadānaṃ

17.

‘‘Candabhāgānadītīre, ahosiṃ kinnaro tadā;

Pupphabhakkho cahaṃ āsiṃ, pupphānivasano tathā [pupphānaṃ vasano ahaṃ (syā.)].

18.

‘‘Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

Vipinaggena niyyāsi, haṃsarājāva ambare.

19.

‘‘Namo te purisājañña, cittaṃ te suvisodhitaṃ;

Pasannamukhavaṇṇosi, vippasannamukhindriyo.

20.

‘‘Orohitvāna ākāsā, bhūripañño sumedhaso;

Saṅghāṭiṃ pattharitvāna, pallaṅkena upāvisi.

21.

‘‘Vilīnaṃ candanādāya, agamāsiṃ jinantikaṃ;

Pasannacitto sumano, buddhassa abhiropayiṃ.

22.

‘‘Abhivādetvāna sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Pāmojjaṃ janayitvāna, pakkāmiṃ uttarāmukho.

23.

‘‘Aṭṭhārase kappasate, candanaṃ yaṃ apūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

24.

‘‘Catuddase kappasate, ito āsiṃsu te tayo;

Rohaṇī nāma [rohitā nāma (sī.), rohiṇī nāma (syā.)] nāmena, cakkavattī mahabbalā.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā candanapūjanako thero imā gāthāyo abhāsitthāti;

Candanapūjanakattherassāpadānaṃ tatiyaṃ.

Aṭṭhamabhāṇavāraṃ.

4. Pupphacchadaniyattheraapadānaṃ

26.

‘‘Sunando nāma nāmena, brāhmaṇo mantapāragū;

Ajjhāyako yācayogo, vājapeyyaṃ ayājayi.

27.

‘‘Padumuttaro lokavidū, aggo kāruṇiko isi;

Janataṃ anukampanto, ambare caṅkamī tadā.

28.

‘‘Caṅkamitvāna sambuddho, sabbaññū lokanāyako;

Mettāya aphari satte, appamāṇe [appamāṇaṃ (sī. syā.)] nirūpadhi.

29.

‘‘Vaṇṭe chetvāna pupphāni, brāhmaṇo mantapāragū;

Sabbe sisse samānetvā, ākāse ukkhipāpayi.

30.

‘‘Yāvatā nagaraṃ āsi, pupphānaṃ chadanaṃ tadā;

Buddhassa ānubhāvena, sattāhaṃ na vigacchatha.

31.

‘‘Teneva sukkamūlena, anubhotvāna sampadā;

Sabbāsave pariññāya, tiṇṇo loke visattikaṃ.

32.

‘‘Ekārase kappasate, pañcatiṃsāsu khattiyā;

Ambaraṃsasanāmā te, cakkavattī mahabbalā.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphacchadaniyo thero imā gāthāyo abhāsitthāti.

Pupphacchadaniyattherassāpadānaṃ catutthaṃ.

5. Rahosaññakattheraapadānaṃ

34.

‘‘Himavantassāvidūre, vasabho nāma pabbato;

Tasmiṃ pabbatapādamhi, assamo āsi māpito.

35.

‘‘Tīṇi sissasahassāni, vācesiṃ brāhmaṇo [brāhmaṇe (sī.)] tadā;

Saṃharitvāna [saṃsāvitvāna (syā.)] te sisse, ekamantaṃ upāvisiṃ.

36.

‘‘Ekamantaṃ nisīditvā, brāhmaṇo mantapāragū;

Buddhavedaṃ gavesanto [pavesanto (ka.)], ñāṇe cittaṃ pasādayiṃ.

37.

‘‘Tattha cittaṃ pasādetvā, nisīdiṃ paṇṇasanthare;

Pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.

38.

‘‘Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.

39.

‘‘Sattavīsatikappamhi, rājā siridharo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

40.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā rahosaññako thero imā gāthāyo abhāsitthāti.

Rahosaññakattherassāpadānaṃ pañcamaṃ.

6. Campakapupphiyattheraapadānaṃ

41.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Obhāsentaṃ disā sabbā, osadhiṃ viya tārakaṃ [osadhī viya tārakā (ka.)].

42.

‘‘Tayo māṇavakā āsuṃ, sake sippe susikkhitā;

Khāribhāraṃ gahetvāna, anventi mama pacchato.

43.

‘‘Puṭake satta pupphāni, nikkhittāni tapassinā;

Gahetvā tāni ñāṇamhi, vessabhussābhiropayiṃ.

44.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.

45.

‘‘Ekūnatiṃsakappamhi, vipulābha [vihatābhā (syā.)] sanāmako;

Sattaratanasampanno, cakkavattī [rājā hosi (ka.)] mahabbalo.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti;

Campakapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Atthasandassakattheraapadānaṃ

47.

‘‘Visālamāḷe āsīno, addasaṃ lokanāyakaṃ;

Khīṇāsavaṃ balappattaṃ, bhikkhusaṅghapurakkhataṃ.

48.

‘‘Satasahassā tevijjā, chaḷabhiññā mahiddhikā;

Parivārenti sambuddhaṃ, ko disvā nappasīdati.

49.

‘‘Ñāṇe upanidhā yassa, na vijjati sadevake;

Anantañāṇaṃ sambuddhaṃ, ko disvā nappasīdati.

50.

‘‘Dhammakāyañca dīpentaṃ, kevalaṃ ratanākaraṃ;

Vikappetuṃ [vikopetuṃ (sī. syā.)] na sakkonti, ko disvā nappasīdati.

51.

‘‘Imāhi tīhi gāthāhi, nāradovhayavacchalo [saragacchiyo (sī.), puragacchiyo (syā.)];

Padumuttaraṃ thavitvāna, sambuddhaṃ aparājitaṃ.

52.

‘‘Tena cittappasādena, buddhasanthavanena ca;

Kappānaṃ satasahassaṃ, duggatiṃ, nupapajjahaṃ.

53.

‘‘Ito tiṃsakappasate, sumitto nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

54.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā atthasandassako thero imā gāthāyo abhāsitthāti.

Atthasandassakattherassāpadānaṃ sattamaṃ.

8. Ekapasādaniyattheraapadānaṃ

55.

‘‘Nārado iti me nāmaṃ [nārado iti nāmena (syā. ka.) upari tevīsatimavagge pana chaṭṭhāpadāne ‘‘me nāmaṃ‘‘icceva dissati], kesavo iti maṃ vidū;

Kusalākusalaṃ esaṃ, agamaṃ buddhasantikaṃ.

56.

‘‘Mettacitto kāruṇiko, atthadassī mahāmuni;

Assāsayanto satte so, dhammaṃ deseti cakkhumā.

57.

‘‘Sakaṃ cittaṃ pasādetvā, sire katvāna añjaliṃ;

Satthāraṃ abhivādetvā, pakkāmiṃ pācināmukho.

58.

‘‘Sattarase kappasate, rājā āsi mahīpati;

Amittatāpano nāma, cakkavattī mahabbalo.

59.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekapasādaniyo thero imā gāthāyo abhāsitthāti.

Ekapasādaniyattherassāpadānaṃ aṭṭhamaṃ.

9. Sālapupphadāyakattheraapadānaṃ

60.

‘‘Migarājā tadā āsiṃ, abhijāto sukesarī;

Giriduggaṃ gavesanto, addasaṃ lokanāyakaṃ.

61.

‘‘Ayaṃ nu kho mahāvīro, nibbāpeti mahājanaṃ;

Yaṃnūnāhaṃ upāseyyaṃ, devadevaṃ narāsabhaṃ.

62.

‘‘Sākhaṃ sālassa bhañjitvā, sakosaṃ pupphamāhariṃ;

Upagantvāna sambuddhaṃ, adāsiṃ pupphamuttamaṃ.

63.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

64.

‘‘Ito ca navame kappe, virocanasanāmakā;

Tayo āsiṃsu rājāno, cakkavattī mahabbalā.

65.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sālapupphadāyako thero imā gāthāyo abhāsitthāti.

Sālapupphadāyakattherassāpadānaṃ navamaṃ.

10. Piyālaphaladāyakattheraapadānaṃ

66.

‘‘Pārāvato [parodhako (syā.)] tadā āsiṃ, paraṃ anuparodhako;

Pabbhāre seyyaṃ kappemi, avidūre sikhisatthuno.

67.

‘‘Sāyaṃ pātañca passāmi, buddhaṃ lokagganāyakaṃ;

Deyyadhammo ca me natthi, dvipadindassa tādino.

68.

‘‘Piyālaphalamādāya, agamaṃ buddhasantikaṃ;

Paṭiggahesi bhagavā, lokajeṭṭho narāsabho.

69.

‘‘Tato paraṃ upādāya, paricāriṃ vināyakaṃ;

Tena cittappasādena, tattha kālaṅkato ahaṃ.

70.

‘‘Ekattiṃse ito kappe, yaṃ phalaṃ adadiṃ ahaṃ;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

71.

‘‘Ito pannarase kappe, tayo āsuṃ piyālino;

Sattaratanasampannā, cakkavattī mahabbalā.

72.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.

Piyālaphaladāyakattherassāpadānaṃ dasamaṃ.

Sobhitavaggo cuddasamo.

Tassuddānaṃ –

Sobhitasudassano ca, candano pupphachadano;

Raho campakapupphī ca, atthasandassakena ca.

Ekapasādī [ekaraṃsi (syā.)] sāladado, dasamo phaladāyako;

Gāthāyo sattati dve ca, gaṇitāyo vibhāvibhi.

15. Chattavaggo

1. Atichattiyattheraapadānaṃ

1.

‘‘Parinibbute bhagavati, atthadassīnaruttame;

Chattātichattaṃ [chattādhichattaṃ (sī.)] kāretvā, thūpamhi abhiropayiṃ.

2.

‘‘Kālena kālamāgantvā, namassiṃ lokanāyakaṃ [satthu cetiyaṃ (sī.)];

Pupphacchadanaṃ katvāna, chattamhi abhiropayiṃ.

3.

‘‘Sattarase kappasate, devarajjamakārayiṃ;

Manussattaṃ na gacchāmi, thūpapūjāyidaṃ phalaṃ.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā atichattiyo [adhichattiyo (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Atichattiyattherassāpadānaṃ paṭhamaṃ.

2. Thambhāropakattheraapadānaṃ

5.

‘‘Nibbute lokanāthamhi, dhammadassīnarāsabhe;

Āropesiṃ dhajatthambhaṃ, buddhaseṭṭhassa cetiye.

6.

‘‘Nisseṇiṃ māpayitvāna, thūpaseṭṭhaṃ samāruhiṃ;

Jātipupphaṃ gahetvāna, thūpamhi abhiropayiṃ.

7.

‘‘Aho buddho aho dhammo, aho no satthu sampadā;

Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.

8.

‘‘Catunnavutito kappe, thūpasīkhasanāmakā;

Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.

9.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā thambhāropako thero imā gāthāyo abhāsitthāti.

Thambhāropakattherassāpadānaṃ dutiyaṃ.

3. Vedikārakattheraapadānaṃ

10.

‘‘Nibbute lokanāthamhi, piyadassīnaruttame;

Pasannacitto sumano, muttāvedimakāsahaṃ.

11.

‘‘Maṇīhi parivāretvā, akāsiṃ vedimuttamaṃ;

Vedikāya mahaṃ katvā, tattha kālaṅkato ahaṃ.

12.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Maṇī dhārenti ākāse, puññakammassidaṃ phalaṃ.

13.

‘‘Soḷasito kappasate, maṇippabhāsanāmakā;

Chattiṃsāsiṃsu [bāttiṃsāsiṃsu (sī. syā.)] rājāno, cakkavattī mahabbalā.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassāpadānaṃ tatiyaṃ.

4. Saparivāriyattheraapadānaṃ

15.

‘‘Padumuttaro nāma jino, lokajeṭṭho narāsabho;

Jalitvā aggikkhandhova, sambuddho parinibbuto.

16.

‘‘Nibbute ca mahāvīre, thūpo vitthāriko ahu;

Dūratova [ahorattaṃ (sī.), thūpadattaṃ (syā.)] upaṭṭhenti, dhātugehavaruttame.

17.

‘‘Pasannacitto sumano, akaṃ candanavedikaṃ;

Dissati thūpakhandho ca [dīyati dhūmakkhandho ca (sī.), dīyati dhūpagandho ca (syā.)], thūpānucchaviko tadā.

18.

‘‘Bhave nibbattamānamhi, devatte atha mānuse;

Omattaṃ me na passāmi, pubbakammassidaṃ phalaṃ.

19.

‘‘Pañcadasakappasate, ito aṭṭha janā ahuṃ;

Sabbe samattanāmā te, cakkavattī mahabbalā.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saparivāriyo thero imā gāthāyo abhāsitthāti.

Saparivāriyattherassāpadānaṃ catutthaṃ.

5. Umāpupphiyattheraapadānaṃ

21.

‘‘Nibbute lokamahite [lokanāthamhi (sī.)], āhutīnaṃ paṭiggahe;

Siddhatthamhi bhagavati, mahāthūpamaho ahu.

22.

‘‘Mahe pavattamānamhi, siddhatthassa mahesino;

Umāpupphaṃ [ummāpupphaṃ (sabbattha)] gahetvāna, thūpamhi abhiropayiṃ.

23.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ [pupphapūjāyidaṃ (syā.), buddhapūjāyidaṃ (ka.)] phalaṃ.

24.

‘‘Ito ca navame kappe, somadevasanāmakā;

Pañcāsītisu rājāno, cakkavattī mahabbalā.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.

Umāpupphiyattherassāpadānaṃ pañcamaṃ.

6. Anulepadāyakattheraapadānaṃ

26.

‘‘Anomadassīmunino, bodhivedimakāsahaṃ;

Sudhāya piṇḍaṃ datvāna, pāṇikammaṃ akāsahaṃ.

27.

‘‘Disvā taṃ sukataṃ kammaṃ, anomadassī naruttamo;

Bhikkhusaṅghe ṭhito satthā, imaṃ gāthaṃ abhāsatha.

28.

‘‘‘Iminā sudhakammena, cetanāpaṇidhīhi ca;

Sampattiṃ anubhotvāna, dukkhassantaṃ karissati’.

29.

‘‘Pasannamukhavaṇṇomhi, ekaggo susamāhito;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

30.

‘‘Ito kappasate āsiṃ, paripuṇṇe anūnake [paripuṇṇo anūnako (syā.)];

Rājā sabbaghano nāma, cakkavattī mahabbalo.

31.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā anulepadāyako thero imā gāthāyo abhāsitthāti.

Anulepadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Maggadāyakattheraapadānaṃ

32.

‘‘Uttaritvāna nadikaṃ, vanaṃ gacchati cakkhumā;

Tamaddasāsiṃ sambuddhaṃ, siddhatthaṃ varalakkhaṇaṃ.

33.

‘‘Kudāla [kuddāla (sī. syā.)] piṭakamādāya, samaṃ katvāna taṃ pathaṃ;

Satthāraṃ abhivādetvā, sakaṃ cittaṃ pasādayiṃ.

34.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, maggadānassidaṃ phalaṃ.

35.

‘‘Sattapaññāsakappamhi, eko āsiṃ janādhipo;

Nāmena suppabuddhoti, nāyako so narissaro.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maggadāyako thero imā gāthāyo abhāsitthāti.

Maggadāyakattherassāpadānaṃ sattamaṃ.

8. Phalakadāyakattheraapadānaṃ

37.

‘‘Yānakāro pure āsiṃ, dārukamme susikkhito;

Candanaṃ phalakaṃ katvā, adāsiṃ lokabandhuno.

38.

‘‘Pabhāsati idaṃ byamhaṃ, suvaṇṇassa sunimmitaṃ;

Hatthiyānaṃ assayānaṃ, dibbayānaṃ upaṭṭhitaṃ.

39.

‘‘Pāsādā sivikā ceva, nibbattanti yadicchakaṃ;

Akkhubbhaṃ [akkhobhaṃ (sī.)] ratanaṃ mayhaṃ, phalakassa idaṃ phalaṃ.

40.

‘‘Ekanavutito kappe, phalakaṃ yamahaṃ dadiṃ;

Duggatiṃ nābhijānāmi, phalakassa idaṃ phalaṃ.

41.

‘‘Sattapaññāsakappamhi, caturo nimmitāvhayā;

Sattaratanasampannā, cakkavattī mahabbalā.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phalakadāyako thero imā gāthāyo abhāsitthāti.

Phalakadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Vaṭaṃsakiyattheraapadānaṃ

43.

‘‘Sumedho nāma nāmena, sayambhū aparājito;

Vivekamanubrūhanto, ajjhogahi mahāvanaṃ.

44.

‘‘Saḷalaṃ pupphitaṃ disvā, ganthitvāna [bandhitvāna (sī.)] vaṭaṃsakaṃ;

Buddhassa abhiropesiṃ, sammukhā lokanāyakaṃ.

45.

‘‘Tiṃsakappasahassamhi, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

46.

‘‘Ūnavīse kappasate, soḷasāsuṃ sunimmitā;

Sattaratanasampannā, cakkavattī mahabbalā.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vaṭaṃsakiyo thero imā gāthāyo abhāsitthāti.

Vaṭaṃsakiyattherassāpadānaṃ navamaṃ.

10. Pallaṅkadāyakattheraapadānaṃ

48.

‘‘Sumedhassa bhagavato, lokajeṭṭhassa tādino;

Pallaṅko hi mayā dinno, sauttarasapacchado.

49.

‘‘Sattaratanasampanno, pallaṅko āsi so tadā;

Mama saṅkappamaññāya, nibbattati sadā mama.

50.

‘‘Tiṃsakappasahassamhi, pallaṅkamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pallaṅkassa idaṃ phalaṃ.

51.

‘‘Vīsakappasahassamhi, suvaṇṇābhā tayo janā;

Sattaratanasampannā, cakkavattī mahabbalā.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pallaṅkadāyako thero imā gāthāyo abhāsitthāti.

Pallaṅkadāyakattherassāpadānaṃ dasamaṃ.

Chattavaggo pannarasamo.

Tassuddānaṃ –

Chattaṃ thambho ca vedi ca, parivārumapupphiyo;

Anulepo ca maggo ca, phalako ca vaṭaṃsako;

Pallaṅkadāyī ca gāthāyo, chappaññāsa pakittitāti.

16. Bandhujīvakavaggo

1. Bandhujīvakattheraapadānaṃ

1.

‘‘Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;

Nandībhavaparikkhīṇaṃ, tiṇṇaṃ loke visattikaṃ.

2.

‘‘Nibbāpayantaṃ janataṃ, tiṇṇaṃ [disvā (?)] tārayataṃ varaṃ [tārayataṃ muniṃ (syā.)];

Muniṃ vanamhi jhāyantaṃ [vanasmiṃ jhāyamānaṃ taṃ (sī. syā.)], ekaggaṃ susamāhitaṃ.

3.

‘‘Bandhujīvakapupphāni, lagetvā suttakenahaṃ;

Buddhassa abhiropayiṃ, sikhino lokabandhuno.

4.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

5.

‘‘Ito sattamake kappe, manujindo mahāyaso;

Samantacakkhu nāmāsi, cakkavattī mahabbalo.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.

Bandhujīvakattherassāpadānaṃ paṭhamaṃ.

2. Tambapupphiyattheraapadānaṃ

7.

‘‘Parakammāyane yutto, aparādhaṃ akāsahaṃ;

Vanantaṃ abhidhāvissaṃ, bhayaverasamappito.

8.

‘‘Pupphitaṃ pādapaṃ disvā, piṇḍibandhaṃ sunimmitaṃ;

Tambapupphaṃ gahetvāna, bodhiyaṃ okiriṃ ahaṃ.

9.

‘‘Sammajjitvāna taṃ bodhiṃ, pāṭaliṃ pādaputtamaṃ;

Pallaṅkaṃ ābhujitvāna, bodhimūle upāvisiṃ.

10.

‘‘Gatamaggaṃ gavesantā, āgacchuṃ mama santikaṃ;

Te ca disvānahaṃ tattha, āvajjiṃ bodhimuttamaṃ.

11.

‘‘Vanditvāna ahaṃ bodhiṃ, vippasannena cetasā;

Anekatāle papatiṃ, giridugge bhayānake.

12.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

13.

‘‘Ito ca tatiye kappe, rājā susaññato ahaṃ [saṃthusito ahuṃ (sī.)];

Sattaratanasampanno, cakkavattī mahabbalo.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tambapupphiyo thero imā gāthāyo abhāsitthāti.

Tambapupphiyattherassāpadānaṃ dutiyaṃ.

3. Vīthisammajjakattheraapadānaṃ

15.

‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃva (sī. syā.)] bhāṇumaṃ;

Pannarase yathā candaṃ, niyyantaṃ lokanāyakaṃ.

16.

‘‘Aṭṭhasaṭṭhisahassāni, sabbe khīṇāsavā ahuṃ;

Parivāriṃsu sambuddhaṃ, dvipadindaṃ narāsabhaṃ.

17.

‘‘Sammajjitvāna taṃ vīthiṃ, niyyante lokanāyake;

Ussāpesiṃ dhajaṃ tattha, vippasannena cetasā.

18.

‘‘Ekanavutito kappe, yaṃ dhajaṃ abhiropayiṃ;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

19.

‘‘Ito catutthake kappe, rājāhosiṃ mahabbalo;

Sabbākārena sampanno, sudhajo iti vissuto.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti.

Vīthisammajjakattherassāpadānaṃ tatiyaṃ.

4. Kakkārupupphapūjakattheraapadānaṃ

21.

‘‘Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;

Kakkārupupphaṃ paggayha, buddhassa abhiropayiṃ.

22.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Ito ca navame kappe, rājā sattuttamo ahuṃ;

Sattaratanasampanno, cakkavattī mahabbalo.

24.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kakkārupupphapūjako thero imā gāthāyo abhāsitthāti.

Kakkārupupphapūjakattherassāpadānaṃ catutthaṃ.

5. Mandāravapupphapūjakattheraapadānaṃ

25.

‘‘Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;

Mandāravena pupphena, buddhassa abhiropayiṃ.

26.

‘‘Sattāhaṃ chadanaṃ āsi, dibbaṃ mālaṃ tathāgate;

Sabbe janā samāgantvā, namassiṃsu tathāgataṃ.

27.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

28.

‘‘Ito ca dasame kappe, rājāhosiṃ jutindharo;

Sattaratanasampanno, cakkavattī mahabbalo.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mandāravapupphapūjako thero imā gāthāyo abhāsitthāti.

Mandāravapupphapūjakattherassāpadānaṃ pañcamaṃ.

6. Kadambapupphiyattheraapadānaṃ

30.

‘‘Himavantassāvidūre, kukkuṭo nāma pabbato;

Tamhi pabbatapādamhi, satta buddhā vasanti te.

31.

‘‘Kadambaṃ pupphitaṃ disvā, dīparājaṃva uggataṃ;

Ubho hatthehi paggayha, satta buddhe samokiriṃ.

32.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

33.

‘‘Dvenavute ito kappe, sattāsuṃ pupphanāmakā;

Sattaratanasampannā, cakkavattī mahabbalā.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti;

Kadambapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Tiṇasūlakattheraapadānaṃ

35.

‘‘Himavantassāvidūre, bhūtagaṇo nāma pabbato;

Vasateko jino tattha, sayambhū lokanissaṭo.

36.

‘‘Tiṇasūlaṃ gahetvāna, buddhassa abhiropayiṃ;

Ekūnasatasahassaṃ, kappaṃ na vinipātiko.

37.

‘‘Ito ekādase kappe, ekosiṃ dharaṇīruho;

Sattaratanasampanno, cakkavattī mahabbalo.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇasūlako thero imā gāthāyo abhāsitthāti.

Tiṇasūlakattherassāpadānaṃ sattamaṃ.

8. Nāgapupphiyattheraapadānaṃ

39.

‘‘Suvaccho nāma nāmena, brāhmaṇo mantapāragū;

Purakkhato sasissehi, vasate pabbatantare.

40.

‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

41.

‘‘Vehāsamhi caṅkamati, dhūpāyati jalate tathā;

Hāsaṃ mamaṃ viditvāna, pakkāmi pācināmukho.

42.

‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Nāgapupphaṃ gahetvāna, gatamaggamhi okiriṃ.

43.

‘‘Satasahassito kappe, yaṃ pupphaṃ okiriṃ ahaṃ;

Tena cittappasādena, duggatiṃ nupapajjahaṃ.

44.

‘‘Ekattiṃse kappasate [ekatiṃse ito kamme (syā.)], rājā āsi mahāraho;

Sattaratanasampanno, cakkavattī mahabbalo.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.

Nāgapupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Punnāgapupphiyattheraapadānaṃ

46.

‘‘Kānanaṃ vanamogayha, vasāmi luddako ahaṃ;

Punnāgaṃ pupphitaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

47.

‘‘Taṃ pupphaṃ ocinitvāna, sugandhaṃ gandhitaṃ subhaṃ;

Thūpaṃ karitvā puline, buddhassa abhiropayiṃ.

48.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

49.

‘‘Ekamhi navute kappe, eko āsiṃ tamonudo;

Sattaratanasampanno, cakkavattī mahabbalo.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti.

Punnāgapupphiyattherassāpadānaṃ navamaṃ.

10. Kumudadāyakattheraapadānaṃ

51.

‘‘Himavantassāvidūre, mahājātassaro ahu;

Padumuppalasañchanno, puṇḍarīkasamotthaṭo.

52.

‘‘Kukuttho nāma nāmena, tatthāsiṃ sakuṇo tadā;

Sīlavā buddhisampanno, puññāpuññesu kovido.

53.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Jātassarassāvidūre, sañcarittha mahāmuni.

54.

‘‘Jalajaṃ kumudaṃ chetvā, upanesiṃ mahesino;

Mama saṅkappamaññāya, paṭiggahi mahāmuni.

55.

‘‘Tañca dānaṃ daditvāna, sukkamūlena codito;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

56.

‘‘Soḷaseto kappasate, āsuṃ varuṇanāmakā;

Aṭṭha ete janādhipā, cakkavattī mahabbalā.

57.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kumudadāyako thero imā gāthāyo abhāsitthāti.

Kumudadāyakattherassāpadānaṃ dasamaṃ.

Bandhujīvakavaggo soḷasamo.

Tassuddānaṃ –

Bandhujīvo tambapupphī, vīthikakkārupupphiyo;

Mandāravo kadambī ca, sūlako nāgapupphiyo;

Punnāgo komudī gāthā, chappaññāsa pakittitāti.

17. Supāricariyavaggo

1. Supāricariyattheraapadānaṃ

1.

‘‘Padumo nāma nāmena, dvipadindo narāsabho;

Pavanā abhinikkhamma, dhammaṃ deseti cakkhumā.

2.

‘‘Yakkhānaṃ samayo āsi, avidūre mahesino;

Yena kiccena sampattā, ajjhāpekkhiṃsu tāvade.

3.

‘‘Buddhassa giramaññāya, amatassa ca desanaṃ;

Pasannacitto sumano, apphoṭetvā upaṭṭhahiṃ.

4.

‘‘Suciṇṇassa phalaṃ passa, upaṭṭhānassa satthuno;

Tiṃsakappasahassesu, duggatiṃ nupapajjahaṃ.

5.

‘‘Ūnatiṃse kappasate, samalaṅkatanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā supāricariyo thero imā gāthāyo abhāsitthāti.

Supāricariyattherassāpadānaṃ paṭhamaṃ.

2. Kaṇaverapupphiyattheraapadānaṃ

7.

‘‘Siddhattho nāma bhagavā, lokajeṭṭho narāsabho;

Purakkhato sāvakehi, nagaraṃ paṭipajjatha.

8.

‘‘Rañño antepure āsiṃ, gopako abhisammato;

Pāsāde upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ.

9.

‘‘Kaṇaveraṃ [karavīraṃ (sakkatānulomaṃ), kaṇavīraṃ (pākata)] gahetvāna, bhikkhusaṅghe samokiriṃ;

Buddhassa visuṃ katvāna, tato bhiyyo samokiriṃ.

10.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ [ropayiṃ (syā.)];

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

11.

‘‘Sattāsītimhito kappe, caturāsuṃ mahiddhikā;

Sattaratanasampannā, cakkavattī mahabbalā.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kaṇaverapupphiyo thero imā gāthāyo abhāsitthāti.

Kaṇaverapupphiyattherassāpadānaṃ dutiyaṃ.

3. Khajjakadāyakattheraapadānaṃ

13.

‘‘Tissassa kho bhagavato, pubbe phalamadāsahaṃ;

Nāḷikerañca pādāsiṃ, khajjakaṃ abhisammataṃ.

14.

‘‘Buddhassa tamahaṃ datvā, tissassa tu mahesino;

Modāmahaṃ kāmakāmī, upapajjiṃ [kāmakārī, upapajjaṃ (sī.)] yamicchakaṃ [sabbatthapi evameva dissati].

15.

‘‘Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

16.

‘‘Ito terasakappamhi, rājā indasamo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā khajjakadāyako thero imā gāthāyo abhāsitthāti.

Khajjakadāyakattherassāpadānaṃ tatiyaṃ.

4. Desapūjakattheraapadānaṃ

18.

‘‘Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

Abbhuggantvāna vehāsaṃ, gacchate anilañjase.

19.

‘‘Yamhi dese ṭhito satthā, abbhuggacchi mahāmuni;

Tāhaṃ desaṃ apūjesiṃ, pasanno sehi pāṇibhi.

20.

‘‘Aṭṭhārase kappasate, addasaṃ yaṃ mahāmuniṃ;

Duggatiṃ nābhijānāmi, desapūjāyidaṃ phalaṃ.

21.

‘‘Ekādase kappasate, gosujātasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā desapūjako thero imā gāthāyo abhāsitthāti.

Desapūjakattherassāpadānaṃ catutthaṃ.

5. Kaṇikārachattiyattheraapadānaṃ

23.

‘‘Vessabhū nāma sambuddho, lokajeṭṭho narāsabho;

Divāvihārāya muni, ogāhayi mahāvanaṃ.

24.

‘‘Kaṇikāraṃ ocinitvā, chattaṃ katvānahaṃ tadā;

Pupphacchadanaṃ katvāna, buddhassa abhiropayiṃ.

25.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

26.

‘‘Ito vīsatikappamhi, soṇṇābhā aṭṭha khattiyā;

Sattaratanasampannā, cakkavattī mahabbalā.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kaṇikārachattiyo thero imā gāthāyo abhāsitthāti.

Kaṇikārachattiyattherassāpadānaṃ pañcamaṃ.

6. Sappidāyakattheraapadānaṃ

28.

‘‘Phusso nāmāsi [nāmātha (sī.)] bhagavā, āhutīnaṃ paṭiggaho;

Gacchate vīthiyaṃ vīro, nibbāpento mahājanaṃ.

29.

‘‘Anupubbena bhagavā, āgacchi mama santikaṃ;

Tato taṃ [tatohaṃ (sī. syā.)] pattaṃ paggayha, sappitelamadāsahaṃ.

30.

‘‘Dvenavute ito kappe, yaṃ sappimadadiṃ tadā;

Duggatiṃ nābhijānāmi, sappidānassidaṃ phalaṃ.

31.

‘‘Chappaññāse ito kappe, eko āsi samodako;

Sattaratanasampanno, cakkavattī mahabbalo.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.

Sappidāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Yūthikapupphiyattheraapadānaṃ

33.

‘‘Candabhāgānadītīre, anusotaṃ vajāmahaṃ;

Sayambhuṃ addasaṃ tattha, sālarājaṃva phullitaṃ.

34.

‘‘Pupphaṃ yūthikamādāya, upagacchiṃ mahāmuniṃ;

Pasannacitto sumano, buddhassa abhiropayiṃ.

35.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

36.

‘‘Sattasaṭṭhimhito kappe, eko sāmuddharo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti.

Yūthikapupphiyattherassāpadānaṃ sattamaṃ.

8. Dussadāyakattheraapadānaṃ

38.

‘‘Tivarāyaṃ pure ramme, rājaputtosahaṃ [rājaputto ahaṃ (sī. syā.)] tadā;

Paṇṇākāraṃ labhitvāna, upasantassadāsahaṃ.

39.

‘‘Adhivāsesi bhagavā, vatthaṃ [navaṃ (ka.)] hatthena āmasi;

Siddhattho adhivāsetvā, vehāsaṃ nabhamuggami.

40.

‘‘Buddhassa gacchamānassa, dussā dhāvanti pacchato;

Tattha cittaṃ pasādesiṃ, buddho no aggapuggalo.

41.

‘‘Catunnavutito kappe, yaṃ dussamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dussadānassidaṃ phalaṃ.

42.

‘‘Sattasaṭṭhimhito kappe, cakkavattī tadā ahu;

Parisuddhoti nāmena, manujindo mahabbalo.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dussadāyako thero imā gāthāyo abhāsitthāti.

Dussadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Samādapakattheraapadānaṃ

44.

‘‘Nagare bandhumatiyā, mahāpūgagaṇo ahu;

Tesāhaṃ pavaro āsiṃ, mama baddhacarā [paṭṭhacarā (syā.)] ca te.

45.

‘‘Sabbe te sannipātetvā, puññakamme samādayiṃ;

Māḷaṃ kassāma saṅghassa, puññakkhettaṃ anuttaraṃ.

46.

‘‘Sādhūti te paṭissutvā, mama chandavasānugā;

Niṭṭhāpetvā ca taṃ māḷaṃ, vipassissa adamhase.

47.

‘‘Ekanavutito kappe, yaṃ māḷamadadiṃ tadā;

Duggatiṃ nābhijānāmi, māḷadānassidaṃ phalaṃ.

48.

‘‘Ekūnasattatikappe [ekūnasaṭṭhikappamhi (sī. syā.)],

Eko āsi janādhipo.

Ādeyyo nāma nāmena, cakkavattī mahabbalo.

49.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā samādapako thero imā gāthāyo abhāsitthāti.

Samādapakattherassāpadānaṃ navamaṃ.

10. Pañcaṅguliyattheraapadānaṃ

50.

‘‘Tisso nāmāsi bhagavā, lokajeṭṭho narāsabho;

Pavisati gandhakuṭiṃ, vihārakusalo muni.

51.

‘‘Sugandhamālamādāya, agamāsiṃ jinantikaṃ;

Apasaddo ca sambuddhe, pañcaṅgulimadāsahaṃ.

52.

‘‘Dvenavute ito kappe, yaṃ gandhamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pañcaṅgulissidaṃ [pañcaṅguliyidaṃ (sī.)] phalaṃ.

53.

‘‘Dvesattatimhito kappe, rājā āsiṃ sayampabho;

Sattaratanasampanno, cakkavattī mahabbalo.

54.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcaṅguliyo thero imā gāthāyo abhāsitthāti;

Pañcaṅguliyattherassāpadānaṃ dasamaṃ.

Supāricariyavaggo sattarasamo.

Tassuddānaṃ –

Supāricari kaṇaverī, khajjako desapūjako;

Kaṇikāro sappidado, yūthiko dussadāyako;

Māḷo ca pañcaṅguliko, catupaññāsa gāthakāti.

18. Kumudavaggo

1. Kumudamāliyattheraapadānaṃ

1.

‘‘Pabbate himavantamhi, mahājātassaro ahu;

Tatthajo rakkhaso āsiṃ, ghorarūpo mahabbalo.

2.

‘‘Kumudaṃ pupphate tattha, cakkamattāni jāyare;

Ocināmi ca taṃ pupphaṃ, balino samitiṃ tadā.

3.

‘‘Atthadassī tu bhagavā, dvipadindo narāsabho;

Pupphasaṅkocitaṃ [pupphaṃ saṅkocitaṃ (sī. syā.), pupphaṃ samocitaṃ (?)] disvā, āgacchi mama santikaṃ.

4.

‘‘Upāgatañca sambuddhaṃ, devadevaṃ narāsabhaṃ;

Sabbañca pupphaṃ paggayha, buddhassa abhiropayiṃ.

5.

‘‘Yāvatā himavantantā, parisā sā [himavantasmiṃ, yāva mālā (syā.)] tadā ahu;

Tāvacchadanasampanno, agamāsi tathāgato.

6.

‘‘Aṭṭhārase kappasate, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

7.

‘‘Ito pannarase kappe, sattāhesuṃ janādhipā;

Sahassarathanāmā te, cakkavattī mahabbalā.

8.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.

Kumudamāliyattherassāpadānaṃ paṭhamaṃ.

2. Nisseṇidāyakattheraapadānaṃ

9.

‘‘Koṇḍaññassa bhagavato, lokajeṭṭhassa tādino;

Ārohatthāya pāsādaṃ, nisseṇī kāritā mayā.

10.

‘‘Tena cittappasādena, anubhotvāna sampadā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

11.

‘‘Ekattiṃsamhi kappānaṃ, sahassamhi tayo ahuṃ [mahā (sī. syā.)];

Sambahulā nāma rājāno, cakkavattī mahabbalā.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nisseṇidāyako thero imā gāthāyo abhāsitthāti.

Nisseṇidāyakattherassāpadānaṃ dutiyaṃ.

3. Rattipupphiyattheraapadānaṃ

13.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Vipassiṃ addasaṃ buddhaṃ, devadevaṃ narāsabhaṃ.

14.

‘‘Rattikaṃ pupphitaṃ disvā, kuṭajaṃ dharaṇīruhaṃ;

Samūlaṃ paggahetvāna, upanesiṃ mahesino.

15.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

16.

‘‘Ito ca aṭṭhame kappe, suppasannasanāmako;

Sattaratanasampanno, rājāhosiṃ mahabbalo.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā rattipupphiyo thero imā gāthāyo abhāsitthāti.

Rattipupphiyattherassāpadānaṃ tatiyaṃ.

4. Udapānadāyakattheraapadānaṃ

18.

‘‘Vipassino bhagavato, udapāno kato mayā;

Piṇḍapātañca datvāna [gahetvāna (syā.)], niyyādesimahaṃ tadā.

19.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, udapānassidaṃ phalaṃ.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udapānadāyako thero imā gāthāyo abhāsitthāti.

Udapānadāyakattherassāpadānaṃ catutthaṃ.

5. Sīhāsanadāyakattheraapadānaṃ

21.

‘‘Nibbute lokanāthamhi, padumuttaranāyake;

Pasannacitto sumano, sīhāsanamadāsahaṃ.

22.

‘‘Bahūhi gandhamālehi, diṭṭhadhammasukhāvahe;

Tattha pūjañca katvāna, nibbāyati bahujjano.

23.

‘‘Pasannacitto sumano, vanditvā bodhimuttamaṃ;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

24.

‘‘Pannarasasahassamhi, kappānaṃ aṭṭha āsu te [aṭṭha āsayuṃ (ka.)];

Siluccayasanāmā ca, rājāno cakkavattino.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti;

Sīhāsanadāyakattherassāpadānaṃ pañcamaṃ.

6. Maggadattikattheraapadānaṃ

26.

‘‘Anomadassī bhagavā, dvipadindo narāsabho;

Diṭṭhadhammasukhatthāya, abbhokāsamhi caṅkami.

27.

‘‘Uddhate pāde pupphāni, sobhaṃ muddhani tiṭṭhare;

Pasannacitto sumano, vanditvā pupphamokiriṃ.

28.

‘‘Vīsakappasahassamhi, ito pañca janā ahuṃ;

Pupphacchadaniyā nāma, cakkavattī mahabbalā.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maggadattiko thero imā gāthāyo abhāsitthāti.

Maggadattikattherassāpadānaṃ chaṭṭhaṃ.

7. Ekadīpiyattheraapadānaṃ

30.

‘‘Padumuttarassa munino, saḷale bodhimuttame;

Pasannacitto sumano, ekadīpaṃ adāsahaṃ.

31.

‘‘Bhave nibbattamānamhi, nibbatte puññasañcaye;

Duggatiṃ nābhijānāmi, dīpadānassidaṃ phalaṃ.

32.

‘‘Soḷase kappasahasse, ito te caturo janā;

Candābhā nāma nāmena, cakkavattī mahabbalā.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.

Ekadīpiyattherassāpadānaṃ sattamaṃ.

Navamaṃ bhāṇavāraṃ.

8. Maṇipūjakattheraapadānaṃ

34.

‘‘Orena himavantassa, nadikā sampavattatha;

Tassā cānupakhettamhi, sayambhū vasate tadā.

35.

‘‘Maṇiṃ paggayha pallaṅkaṃ, sādhucittaṃ manoramaṃ;

Pasannacitto sumano, buddhassa abhiropayiṃ.

36.

‘‘Catunnavutito kappe, yaṃ maṇiṃ abhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

37.

‘‘Ito ca dvādase kappe, sataraṃsīsanāmakā;

Aṭṭha te āsuṃ rājāno, cakkavattī mahabbalā.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.

Maṇipūjakattherassāpadānaṃ aṭṭhamaṃ.

9. Tikicchakattheraapadānaṃ

39.

‘‘Nagare bandhumatiyā, vejjo āsiṃ susikkhito;

Āturānaṃ sadukkhānaṃ, mahājanasukhāvaho.

40.

‘‘Byādhitaṃ samaṇaṃ disvā, sīlavantaṃ mahājutiṃ;

Pasannacitto sumano, bhesajjamadadiṃ tadā.

41.

‘‘Arogo āsi teneva, samaṇo saṃvutindriyo;

Asoko nāma nāmena, upaṭṭhāko vipassino.

42.

‘‘Ekanavutito kappe, yaṃ osadhamadāsahaṃ;

Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.

43.

‘‘Ito ca aṭṭhame kappe, sabbosadhasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

44.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tikicchako thero imā gāthāyo abhāsitthāti.

Tikicchakattherassāpadānaṃ navamaṃ.

10. Saṅghupaṭṭhākattheraapadānaṃ

45.

‘‘Vessabhumhi bhagavati, ahosārāmiko ahaṃ;

Pasannacitto sumano, upaṭṭhiṃ saṅghamuttamaṃ.

46.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

47.

‘‘Ito te sattame kappe, sattevāsuṃ samodakā;

Sattaratanasampannā, cakkavattī mahabbalā.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saṅghupaṭṭhāko thero imā gāthāyo abhāsitthāti.

Saṅghupaṭṭhākattherassāpadānaṃ dasamaṃ.

Kumudavaggo aṭṭhārasamo.

Tassuddānaṃ –

Kumudo atha nisseṇī, rattiko udapānado;

Sīhāsanī maggadado, ekadīpī maṇippado;

Tikicchako upaṭṭhāko, ekapaññāsa gāthakāti.

19. Kuṭajapupphiyavaggo

1. Kuṭajapupphiyattheraapadānaṃ

1.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva uggataṃ;

Disaṃ anuvilokentaṃ, gacchantaṃ anilañjase.

2.

‘‘Kuṭajaṃ pupphitaṃ disvā, saṃvitthatasamotthataṃ;

Rukkhato ocinitvāna, phussassa abhiropayiṃ.

3.

‘‘Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

‘‘Ito sattarase kappe, tayo āsuṃ supupphitā;

Sattaratanasampannā, cakkavattī mahabbalā.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti.

Kuṭajapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Bandhujīvakattheraapadānaṃ

6.

‘‘Siddhattho nāma sambuddho, sayambhū sabbhi vaṇṇito;

Samādhiṃ so samāpanno, nisīdi pabbatantare.

7.

‘‘Jātassare gavesanto, dakajaṃ pupphamuttamaṃ;

Bandhujīvakapupphāni, addasaṃ samanantaraṃ.

8.

‘‘Ubho hatthehi paggayha, upāgacchiṃ mahāmuniṃ;

Pasannacitto sumano, siddhatthassābhiropayiṃ.

9.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

10.

‘‘Ito cātuddase kappe, eko āsiṃ janādhipo;

Samuddakappo nāmena, cakkavattī mahabbalo.

11.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.

Bandhujīvakattherassāpadānaṃ dutiyaṃ.

3. Koṭumbariyattheraapadānaṃ

12.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Appameyyaṃva udadhiṃ, vitthataṃ dharaṇiṃ yathā.

13.

‘‘Pūjitaṃ [paretaṃ (sī.)] devasaṅghena, nisabhājāniyaṃ yathā;

Haṭṭho haṭṭhena cittena, upāgacchiṃ naruttamaṃ.

14.

‘‘Sattapupphāni paggayha, koṭumbarasamākulaṃ;

Buddhassa abhiropesiṃ, sikhino lokabandhuno.

15.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

16.

‘‘Ito vīsatikappamhi, mahānelasanāmako;

Eko āsi mahātejo, cakkavattī mahabbalo.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā koṭumbariyo thero imā gāthāyo abhāsitthāti.

Koṭumbariyattherassāpadānaṃ tatiyaṃ.

4. Pañcahatthiyattheraapadānaṃ

18.

‘‘Tisso nāmāsi bhagavā, lokajeṭṭho narāsabho;

Purakkhato sāvakehi, rathiyaṃ paṭipajjatha.

19.

‘‘Pañca uppalahatthā ca, cāturā ṭhapitā mayā;

Āhutiṃ dātukāmohaṃ, paggaṇhiṃ vatasiddhiyā [puttomhi hitasiddhiyā (syā.)].

20.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Buddharaṃsīhi phuṭṭhosmi [buddharaṃsyābhiphuṭṭhomhi (sī.), buddharaṃsābhighuṭṭhosmi (ka.)], pūjesiṃ dvipaduttamaṃ.

21.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

22.

‘‘Ito terasakappamhi, pañca susabhasammatā;

Sattaratanasampannā, cakkavattī mahabbalā.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.

Pañcahatthiyattherassāpadānaṃ catutthaṃ.

5. Isimuggadāyakattheraapadānaṃ

24.

‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃva (sī.)] bhāṇumaṃ;

Kakudhaṃ vilasantaṃva, padumuttaranāyakaṃ.

25.

‘‘Isimuggāni pisitvā [isisuggāni piṃsetvā (sī.), isimuggaṃ nimantetvā (syā.)], madhukhudde anīḷake;

Pāsādeva ṭhito santo, adāsiṃ lokabandhuno.

26.

‘‘Aṭṭhasatasahassāni, ahesuṃ buddhasāvakā;

Sabbesaṃ pattapūrentaṃ [pattapūraṃ taṃ (sī.)], tato cāpi bahuttaraṃ.

27.

‘‘Tena cittappasādena, sukkamūlena codito;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

28.

‘‘Cattālīsamhi sahasse, kappānaṃ aṭṭhatiṃsa te;

Isimuggasanāmā [mahisamantanāmā (syā.)] te, cakkavattī mahabbalā.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā isimuggadāyako thero imā gāthāyo abhāsitthāti.

Isimuggadāyakattherassāpadānaṃ pañcamaṃ.

6. Bodhiupaṭṭhākattheraapadānaṃ

30.

‘‘Nagare rammavatiyā, āsiṃ murajavādako;

Niccupaṭṭhānayuttomhi, gatohaṃ bodhimuttamaṃ.

31.

‘‘Sāyaṃ pātaṃ upaṭṭhitvā, sukkamūlena codito;

Aṭṭhārasakappasate, duggatiṃ nupapajjahaṃ.

32.

‘‘Pannarase kappasate, ito āsiṃ janādhipo;

Murajo [damatho (syā.)] nāma nāmena, cakkavattī mahabbalo.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bodhiupaṭṭhāko thero imā gāthāyo abhāsitthāti.

Bodhiupaṭṭhākattherassāpadānaṃ chaṭṭhaṃ.

7. Ekacintikattheraapadānaṃ

34.

‘‘Yadā devo [devā (ka.)] devakāyā, cavate [cavanti (ka.)] āyusaṅkhayā;

Tayo saddā niccharanti, devānaṃ anumodataṃ.

35.

‘Ito bho sugatiṃ gaccha, manussānaṃ sahabyataṃ;

Manussabhūto saddhamme, labha saddhaṃ anuttaraṃ.

36.

‘‘‘Sā te saddhā niviṭṭhāssa, mūlajātā patiṭṭhitā;

Yāvajīvaṃ asaṃhīrā, saddhamme suppavedite.

37.

‘‘‘Kāyena kusalaṃ katvā, vācāya kusalaṃ bahuṃ;

Manasā kusalaṃ katvā, abyāpajjaṃ [abyāpajjhaṃ (syā.), appamāṇaṃ (itivuttake 83)] nirūpadhiṃ.

38.

‘‘‘Tato opadhikaṃ puññaṃ, katvā dānena taṃ bahuṃ;

Aññepi macce saddhamme, brahmacariye nivesaya’.

39.

‘‘Imāya anukampāya, devā devaṃ yadā vidū;

Cavantaṃ anumodanti, ehi deva punappunaṃ [devapuraṃ puna (syā.)].

40.

‘‘Saṃvego me [saṃviggohaṃ (syā.)] tadā āsi, devasaṅghe samāgate;

Kaṃsu nāma ahaṃ yoniṃ, gamissāmi ito cuto.

41.

‘‘Mama saṃvegamaññāya, samaṇo bhāvitindriyo;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

42.

‘‘Sumano nāma nāmena, padumuttarasāvako;

Atthadhammānusāsitvā, saṃvejesi mamaṃ tadā.

43.

‘‘Tassāhaṃ vacanaṃ sutvā, buddhe cittaṃ pasādayiṃ;

Taṃ dhīraṃ abhivādetvā, tattha kālaṃkato ahaṃ.

44.

‘‘Upapajjiṃ sa [upapajjissaṃ (sī.)] tattheva, sukkamūlena codito;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti.

Ekacintikattherassāpadānaṃ sattamaṃ.

8. Tikaṇṇipupphiyattheraapadānaṃ

46.

‘‘Devabhūto ahaṃ santo, accharāhi purakkhato;

Pubbakammaṃ saritvāna, buddhaseṭṭhaṃ anussariṃ.

47.

‘‘Tikaṇṇipupphaṃ [kiṃkaṇipupphaṃ (ka.)] paggayha, sakaṃ cittaṃ pasādayiṃ;

Buddhamhi abhiropesiṃ, vipassimhi narāsabhe.

48.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

49.

‘‘Tesattatimhito kappe, caturāsuṃ ramuttamā;

Sattaratanasampannā, cakkavattī mahabbalā.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tikaṇṇipupphiyo [kiṃkaṇikapupphiyo (ka.)] thero imā gāthāyo abhāsitthāti.

Tikaṇṇipupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Ekacāriyattheraapadānaṃ

51.

‘‘Tāvatiṃsesu devesu, mahāghoso tadā ahu;

Buddho ca loke nibbāti, mayañcamha sarāgino.

52.

‘‘Tesaṃ saṃvegajātānaṃ, sokasallasamaṅginaṃ;

Sabalena upatthaddho, agamaṃ buddhasantikaṃ.

53.

‘‘Mandāravaṃ gahetvāna, saṅgīti [saṇhitaṃ (sī.), saṅgitaṃ (syā.)] abhinimmitaṃ;

Parinibbutakālamhi, buddhassa abhiropayiṃ.

54.

‘‘Sabbe devānumodiṃsu, accharāyo ca me tadā;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

55.

‘‘Saṭṭhikappasahassamhi, ito soḷasa te janā;

Mahāmallajanā nāma, cakkavattī mahabbalā.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekacāriyo thero imā gāthāyo abhāsitthāti.

Ekacāriyattherassāpadānaṃ navamaṃ.

10. Tivaṇṭipupphiyattheraapadānaṃ

57.

‘‘Abhibhūtaṃ panijjhanti [abhibhūtopanijjhanti (sī.)], sabbe saṅgamma te mamaṃ [abhibhuṃ theraṃ panijjhāma, sabbe saṅgamma te mayaṃ (syā.)];

Tesaṃ nijjhāyamānānaṃ, pariḷāho ajāyatha.

58.

‘‘Sunando nāma nāmena, buddhassa sāvako tadā;

Dhammadassissa munino, āgacchi mama santikaṃ.

59.

‘‘Ye me baddhacarā āsuṃ, te me pupphaṃ aduṃ tadā;

Tāhaṃ pupphaṃ gahetvāna, sāvake abhiropayiṃ.

60.

‘‘Sohaṃ kālaṃkato tattha, punāpi upapajjahaṃ;

Aṭṭhārase kappasate, vinipātaṃ na gacchahaṃ.

61.

‘‘Teraseto kappasate, aṭṭhāsuṃ dhūmaketuno;

Sattaratanasampannā, cakkavattī mahabbalā.

62.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tivaṇṭipupphiyo thero imā gāthāyo abhāsitthāti;

Tivaṇṭipupphiyattherassāpadānaṃ dasamaṃ.

Kuṭajapupphiyavaggo ekūnavīsatimo.

Tassuddānaṃ –

Kuṭajo bandhujīvī ca, koṭumbarikahatthiyo;

Isimuggo ca bodhi ca, ekacintī tikaṇṇiko;

Ekacārī tivaṇṭi ca, gāthā dvāsaṭṭhi kittitāti.

20. Tamālapupphiyavaggo

1. Tamālapupphiyattheraapadānaṃ

1.

‘‘Cullāsītisahassāni, thambhā sovaṇṇayā ahū;

Devalaṭṭhipaṭibhāgaṃ, vimānaṃ me sunimmitaṃ.

2.

‘‘Tamālapupphaṃ paggayha, vippasannena cetasā;

Buddhassa abhiropayiṃ, sikhino lokabandhuno.

3.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

‘‘Ito vīsatime kappe, candatittoti ekako;

Sattaratanasampanno, cakkavattī mahabbalo.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tamālapupphiyo thero imā gāthāyo abhāsitthāti.

Tamālapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Tiṇasanthārakattheraapadānaṃ

6.

‘‘Yadā vanavāsī [yaṃ dāyavāsiko (sī.)] isi, tiṇaṃ lāyati satthuno;

Sabbe padakkhiṇāvaṭṭā [padakkhiṇāvattā (sī. syā.)], pathabyā [puthavyā (sī.)] nipatiṃsu te.

7.

‘‘Tamahaṃ tiṇamādāya, santhariṃ dharaṇuttame;

Tīṇeva tālapattāni, āharitvānahaṃ tadā.

8.

‘‘Tiṇena chadanaṃ katvā, siddhatthassa adāsahaṃ;

Sattāhaṃ dhārayuṃ tassa [tattha (syā.)], devamānusasatthuno.

9.

‘‘Catunnavutito kappe, yaṃ tiṇaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, tiṇadānassidaṃ phalaṃ.

10.

‘‘Pañcasaṭṭhimhito kappe, cattārosuṃ mahaddhanā;

Sattaratanasampannā, cakkavattī mahabbalā.

11.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇasanthārako thero imā gāthāyo abhāsitthāti.

Tiṇasanthārakattherassāpadānaṃ dutiyaṃ.

3. Khaṇḍapulliyattheraapadānaṃ

12.

‘‘Phussassa kho bhagavato, thūpo āsi mahāvane;

Kuñjarehi tadā bhinno, parūḷho pādapo [parūḷhapādapo (sī.), saṃrūḷho pādapo (syā.)] tahiṃ.

13.

‘‘Visamañca samaṃ katvā, sudhāpiṇḍaṃ adāsahaṃ;

Tilokagaruno tassa, guṇehi paritosito [parito suto (ka.)].

14.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, sudhāpiṇḍassidaṃ phalaṃ.

15.

‘‘Sattasattatikappamhi, jitasenāsuṃ soḷasa;

Sattaratanasampannā, cakkavattī mahabbalā.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā khaṇḍaphulliyo thero imā gāthāyo abhāsitthāti.

Khaṇḍapulliyattherassāpadānaṃ tatiyaṃ.

4. Asokapūjakattheraapadānaṃ

17.

‘‘Tivarāyaṃ [tipurāyaṃ (syā.)] pure ramme, rājuyyānaṃ ahu tadā;

Uyyānapālo tatthāsiṃ, rañño baddhacaro ahaṃ.

18.

‘‘Padumo nāma nāmena, sayambhū sappabho ahu;

Nisinnaṃ [nisinno (ka.)] puṇḍarīkamhi, chāyā na jahi taṃ muniṃ.

19.

‘‘Asokaṃ pupphitaṃ disvā, piṇḍibhāraṃ sudassanaṃ;

Buddhassa abhiropesiṃ, jalajuttamanāmino.

20.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

21.

‘‘Sattatiṃsamhito kappe, soḷasa araṇañjahā [aruṇañjahā (sī.)];

Sattaratanasampannā, cakkavattī mahabbalā.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā asokapūjako thero imā gāthāyo abhāsitthāti.

Asokapūjakattherassāpadānaṃ catutthaṃ.

5. Aṅkolakattheraapadānaṃ

23.

‘‘Aṅkolaṃ pupphitaṃ disvā, mālāvaraṃ sakosakaṃ [samogadhaṃ (syā.)];

Ocinitvāna taṃ pupphaṃ, agamaṃ buddhasantikaṃ.

24.

‘‘Siddhattho tamhi samaye, patilīno mahāmuni;

Muhuttaṃ paṭimānetvā, guhāyaṃ pupphamokiriṃ.

25.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ [buddhapūjāyidaṃ (sī. syā.)] phalaṃ.

26.

‘‘Chattiṃsamhi ito kappe, āseko devagajjito;

Sattaratanasampanno, cakkavattī mahabbalo.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aṅkolako thero imā gāthāyo abhāsitthāti.

Aṅkolakattherassāpadānaṃ pañcamaṃ.

6. Kisalayapūjakattheraapadānaṃ

28.

‘‘Nagare dvāravatiyā, mālāvaccho mamaṃ ahu;

Udapāno ca tattheva, pādapānaṃ virohano.

29.

‘‘Sabalena upatthaddho, siddhattho aparājito;

Mamānukampamāno so, gacchate anilañjase.

30.

‘‘Aññaṃ kiñci na passāmi, pūjāyoggaṃ mahesino;

Asokaṃ pallavaṃ disvā, ākāse ukkhipiṃ ahaṃ.

31.

‘‘Buddhassa te kisalayā, gacchato yanti pacchato;

Tāhaṃ disvāna saṃvijiṃ [sohaṃ disvāna taṃ iddhiṃ (sī. syā.)], aho buddhassuḷāratā.

32.

‘‘Catunnavutito kappe, pallavaṃ abhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

33.

‘‘Sattatiṃse [sattavīse (sī. syā.)] ito kappe, eko ekissaro ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kisalayapūjako thero imā gāthāyo abhāsitthāti.

Kisalayapūjakattherassāpadānaṃ chaṭṭhaṃ.

7. Tindukadāyakattheraapadānaṃ

35.

‘‘Giriduggacaro āsiṃ, makkaṭo thāmavegiko;

Phalinaṃ tindukaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

36.

‘‘Nikkhamitvā katipāhaṃ, viciniṃ lokanāyakaṃ;

Pasannacitto sumano, siddhatthaṃ tibhavantaguṃ.

37.

‘‘Mama saṅkappamaññāya, satthā loke anuttaro;

Khīṇāsavasahassehi, āgacchi mama santikaṃ.

38.

‘‘Pāmojjaṃ janayitvāna, phalahattho upāgamiṃ;

Paṭiggahesi bhagavā, sabbaññū vadataṃ varo.

39.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

40.

‘‘Sattapaññāsakappamhi, upanandasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tindukadāyako thero imā gāthāyo abhāsitthāti.

Tindukadāyakattherassāpadānaṃ sattamaṃ.

8. Muṭṭhipūjakattheraapadānaṃ

42.

‘‘Sumedho nāma bhagavā, lokajeṭṭho narāsabho;

Pacchime anukampāya, padhānaṃ padahī jino.

43.

‘‘Tassa caṅkamamānassa, dvipadindassa tādino;

Girinelassa pupphānaṃ, muṭṭhiṃ buddhassa ropayiṃ.

44.

‘‘Tena cittappasādena, sukkamūlena codito;

Tiṃsakappasahassāni, duggatiṃ nupapajjahaṃ.

45.

‘‘Tevīsatikappasate, sunelo nāma khattiyo;

Sattaratanasampanno, eko āsiṃ mahabbalo.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā muṭṭhipūjako thero imā gāthāyo abhāsitthāti.

Muṭṭhipūjakattherassāpadānaṃ aṭṭhamaṃ.

9. Kiṃkaṇikapupphiyattheraapadānaṃ

47.

‘‘Sumaṅgaloti nāmena, sayambhū aparājito;

Pavanā nikkhamitvāna, nagaraṃ pāvisī jino.

48.

‘‘Piṇḍacāraṃ caritvāna, nikkhamma nagarā muni;

Katakiccova sambuddho, so vasī vanamantare.

49.

‘‘Kiṃkaṇipupphaṃ paggayha, buddhassa abhiropayiṃ;

Pasannacitto sumano, sayambhussa mahesino.

50.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

51.

‘‘Chaḷāsītimhito kappe, apilāsisanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kiṃkaṇikapupphiyo thero imā gāthāyo abhāsitthāti.

Kiṃkaṇikapupphiyattherassāpadānaṃ navamaṃ.

10. Yūthikapupphiyattheraapadānaṃ

53.

‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

Pavanā nikkhamitvāna, vihāraṃ yāti cakkhumā.

54.

‘‘Ubho hatthehi paggayha, yūthikaṃ pupphamuttamaṃ;

Buddhassa abhiropayiṃ, mettacittassa tādino.

55.

‘‘Tena cittappasādena, anubhotvāna sampadā;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

56.

‘‘Ito paññāsakappesu, eko āsiṃ janādhipo;

Samittanandano nāma, cakkavattī mahabbalo.

57.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti;

Yūthikapupphiyattherassāpadānaṃ dasamaṃ.

Tamālapupphiyavaggo vīsatimo.

Tassuddānaṃ

Tamālatiṇasanthāro, khaṇḍaphulli asokiyo;

Aṅkolakī kisalayo, tinduko nelapupphiyo;

Kiṃkaṇiko yūthiko ca, gāthā paññāsa aṭṭha cāti.

Atha vagguddānaṃ –

Bhikkhādāyī parivāro, sereyyo sobhito tathā;

Chattañca bandhujīvī ca, supāricariyopi ca.

Kumudo kuṭajo ceva, tamāli dasamo kato;

Chasatāni ca gāthāni, chasaṭṭhi ca tatuttari.

Bhikkhāvaggadasakaṃ.

Dutiyasatakaṃ samattaṃ.

21. Kaṇikārapupphiyavaggo

1. Kaṇikārapupphiyattheraapadānaṃ

1.

‘‘Kaṇikāraṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;

Tissassa abhiropesiṃ, oghatiṇṇassa tādino.

2.

‘‘Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

3.

‘‘Pañcattiṃse ito kappe, aruṇapāṇīti vissuto;

Sattaratanasampanno, cakkavattī mahabbalo.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.

Kaṇikārapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Minelapupphiyattheraapadānaṃ

5.

‘‘Suvaṇṇavaṇṇo bhagavā, sataraṃsī patāpavā;

Caṅkamanaṃ samārūḷho, mettacitto sikhīsabho.

6.

‘‘Pasannacitto sumano, vanditvā [thometvā (syā.)] ñāṇamuttamaṃ;

Minelapupphaṃ paggayha, buddhassa abhiropayiṃ.

7.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

8.

‘‘Ekūnatiṃsakappamhi, sumeghaghananāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

9.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā minelapupphiyo thero imā gāthāyo abhāsitthāti.

Minelapupphiyattherassāpadānaṃ dutiyaṃ.

3. Kiṅkaṇipupphiyattheraapadānaṃ

10.

‘‘Kañcanagghiyasaṅkāso, sabbaññū lokanāyako;

Odakaṃ dahamoggayha, sināyi lokanāyako.

11.

‘‘Paggayha kiṅkaṇiṃ [kiṅkiṇiṃ (sī.)] pupphaṃ, vipassissābhiropayiṃ;

Udaggacitto sumano, dvipadindassa tādino.

12.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

13.

‘‘Sattavīsatikappamhi, rājā bhīmaratho ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kiṅkaṇipupphiyo [kiṅkiṇikapupphiyo (sī.)] thero imā gāthāyo abhāsitthāti.

Kiṅkaṇipupphiyattherassāpadānaṃ tatiyaṃ.

4. Taraṇiyattheraapadānaṃ

15.

‘‘Atthadassī tu bhagavā, dvipadindo narāsabho;

Purakkhato sāvakehi, gaṅgātīramupāgami.

16.

‘‘Samatitti kākapeyyā, gaṅgā āsi duruttarā;

Uttārayiṃ bhikkhusaṅghaṃ, buddhañca dvipaduttamaṃ.

17.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

18.

‘‘Teraseto kappasate, pañca sabbobhavā [sabbhogavā (sī.)] ahuṃ;

Sattaratanasampannā, cakkavattī mahabbalā.

19.

‘‘Pacchime ca bhave asmiṃ, jātohaṃ brāhmaṇe kule;

Saddhiṃ tīhi sahāyehi, pabbajiṃ satthu sāsane.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti;

Taraṇiyattherassāpadānaṃ catutthaṃ.

5. Nigguṇḍipupphiyattheraapadānaṃ

21.

‘‘Vipassissa bhagavato, āsimārāmiko ahaṃ;

Nigguṇḍipupphaṃ paggayha, buddhassa abhiropayiṃ.

22.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Pañcavīse [pañcatiṃse (sī. syā.)] ito kappe, eko āsiṃ janādhipo;

Mahāpatāpanāmena, cakkavattī mahabbalo.

24.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti.

Nigguṇḍipupphiyattherassāpadānaṃ pañcamaṃ.

6. Udakadāyakattheraapadānaṃ

25.

‘‘Bhuñjantaṃ samaṇaṃ disvā, vippasannamanāvilaṃ;

Ghaṭenodakamādāya, siddhatthassa adāsahaṃ.

26.

‘‘Nimmalo homahaṃ ajja, vimalo khīṇasaṃsayo;

Bhave nibbattamānamhi, phalaṃ nibbattate mama [subhaṃ (sī.)].

27.

‘‘Catunnavutito kappe, udakaṃ yamadāsahaṃ [yaṃ tadā adaṃ (sī.), adadiṃ tadā (syā.)];

Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

28.

‘‘Ekasaṭṭhimhito kappe, ekova vimalo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti.

Udakadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Salalamāliyattheraapadānaṃ

30.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Obhāsentaṃ disā sabbā, siddhatthaṃ narasārathiṃ.

31.

‘‘Dhanuṃ advejjhaṃ katvāna, usuṃ sannayhahaṃ tadā;

Pupphaṃ savaṇṭaṃ chetvāna, buddhassa abhiropayiṃ.

32.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

33.

‘‘Ekapaññāsito kappe, eko āsiṃ jutindharo;

Sattaratanasampanno, cakkavattī mahabbalo.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā salalamāliyo thero imā gāthāyo abhāsitthāti.

Salalamāliyattherassāpadānaṃ sattamaṃ.

8. Koraṇḍapupphiyattheraapadānaṃ

35.

‘‘Akkantañca padaṃ disvā, cakkālaṅkārabhūsitaṃ;

Padenānupadaṃ yanto, vipassissa mahesino.

36.

‘‘Koraṇḍaṃ pupphitaṃ disvā, samūlaṃ pūjitaṃ mayā;

Haṭṭho haṭṭhena cittena, avandiṃ padamuttamaṃ.

37.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

38.

‘‘Sattapaññāsakappamhi, eko vītamalo ahuṃ;

Sattaratanasampanno, cakkavattī mahabbalo.

39.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.

Koraṇḍapupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Ādhāradāyakattheraapadānaṃ

40.

‘‘Ādhārakaṃ mayā dinnaṃ, sikhino lokabandhuno;

Dhāremi pathaviṃ sabbaṃ, kevalaṃ vasudhaṃ imaṃ.

41.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

42.

‘‘Sattavīse ito kappe, ahesuṃ caturo janā;

Samantavaraṇā nāma, cakkavattī mahabbalā.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ādhāradāyako [pariyādāniyo (ka.)] thero imā gāthāyo abhāsitthāti.

Ādhāradāyakattherassāpadānaṃ navamaṃ.

10. Pāpanivāriyattheraapadānaṃ

44.

‘‘Tissassa tu bhagavato, devadevassa tādino;

Ekacchattaṃ mayā dinnaṃ, vippasannena cetasā.

45.

‘‘Nivutaṃ hoti me pāpaṃ, kusalassupasampadā;

Ākāse chattaṃ dhārenti, pubbakammassidaṃ phalaṃ.

46.

‘‘Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

47.

‘‘Dvenavute ito kappe, yaṃ chattamadadiṃ tadā;

Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.

48.

‘‘Dvesattatimhito kappe, aṭṭhāsiṃsu janādhipā;

Mahānidānanāmena, rājāno cakkavattino.

49.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāpanivāriyo [vātātapanivāriyo (sī.)] thero imā gāthāyo abhāsitthāti;

Pāpanivāriyattherassāpadānaṃ dasamaṃ.

Kaṇikārapupphiyavaggo ekavīsatimo.

Tassuddānaṃ

Kaṇikāro minelañca, kiṅkaṇi taraṇena ca;

Nigguṇḍipupphī dakado, salalo ca kuraṇḍako;

Ādhārako pāpavārī, aṭṭhatālīsa gāthakāti.

22. Hatthivaggo

1. Hatthidāyakattheraapadānaṃ

1.

‘‘Siddhatthassa bhagavato, dvipadindassa tādino;

Nāgaseṭṭho mayā dinno, īsādanto urūḷhavā.

2.

‘‘Uttamatthaṃ anubhomi, santipadamanuttaraṃ;

Nāgadānaṃ [aggadānaṃ (sī. ka.)] mayā dinnaṃ, sabbalokahitesino.

3.

‘‘Catunnavutito kappe, yaṃ nāga [dāna (sī. ka.)] madadiṃ tadā;

Duggatiṃ nābhijānāmi, nāgadānassidaṃ phalaṃ.

4.

‘‘Aṭṭhasattatikappamhi, soḷasāsiṃsu khattiyā;

Samantapāsādikā nāma, cakkavattī mahabbalā.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā hatthidāyako thero imā gāthāyo abhāsitthāti.

Hatthidāyakattherassāpadānaṃ paṭhamaṃ.

2. Pānadhidāyakattheraapadānaṃ

6.

‘‘Āraññikassa isino, cirarattatapassino [jhāyino, mettacittatapassino (syā.)];

Buddhassa [dhammassa (syā. ka.)] bhāvitattassa, adāsiṃ pānadhiṃ ahaṃ.

7.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Dibbayānaṃ [sabbaṃ yānaṃ (sī.)] anubhomi, pubbakammassidaṃ phalaṃ.

8.

‘‘Catunnavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.

9.

‘‘Sattasattatito kappe, aṭṭha āsiṃsu khattiyā;

Suyānā nāma nāmena, cakkavattī mahabbalā.

10.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.

Pānadhidāyakattherassāpadānaṃ dutiyaṃ.

3. Saccasaññakattheraapadānaṃ

11.

‘‘Vessabhū tamhi samaye, bhikkhusaṅghapurakkhato;

Deseti ariyasaccāni, nibbāpento mahājanaṃ.

12.

‘‘Paramakāruññapattomhi, samitiṃ agamāsahaṃ;

Sohaṃ nisinnako santo, dhammamassosi satthuno.

13.

‘‘Tassāhaṃ dhammaṃ sutvāna, devalokaṃ agacchahaṃ;

Tiṃsakappāni devesu, avasiṃ tatthahaṃ pure.

14.

‘‘Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, saccasaññāyidaṃ phalaṃ.

15.

‘‘Chabbīsamhi ito kappe, eko āsiṃ janādhipo;

Ekaphusitanāmena, cakkavattī mahabbalo.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saccasaññako thero imā gāthāyo abhāsitthāti.

Saccasaññakattherassāpadānaṃ tatiyaṃ.

4. Ekasaññakattheraapadānaṃ

17.

‘‘Dumagge paṃsukūlikaṃ [paṃsukūlakaṃ (?)], laggaṃ disvāna satthuno;

Añjaliṃ paggahetvāna, paṃsukūlaṃ avandahaṃ.

18.

‘‘Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Pañcavīse ito kappe, eko āsiṃ janādhipo;

Amitābhoti nāmena, cakkavattī mahabbalo.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekasaññako thero imā gāthāyo abhāsitthāti.

Ekasaññakattherassāpadānaṃ catutthaṃ.

5. Raṃsisaññakattheraapadānaṃ

21.

‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃ va (sī. syā.)] bhāṇumaṃ;

Byagghūsabhaṃva pavaraṃ, sujātaṃ pabbatantare.

22.

‘‘Buddhassa ānubhāvo so, jalate pabbatantare;

Raṃse [raṃsyā (?)] cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

23.

‘‘Avasesesu kappesu, kusalaṃ caritaṃ mayā;

Tena cittappasādena, buddhānussatiyāpi ca.

24.

‘‘Tiṃsakappasahasseto, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

25.

‘‘Sattapaññāsakappamhi, eko āsiṃ janādhipo;

Sujāto nāma nāmena, cakkavattī mahabbalo.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.

Raṃsisaññakattherassāpadānaṃ pañcamaṃ.

6. Sandhitattheraapadānaṃ

27.

‘‘Assatthe haritobhāse, saṃvirūḷhamhi pādape;

Ekaṃ buddhagataṃ saññaṃ, alabhiṃhaṃ [alabhissaṃ (sī.)] patissato.

28.

‘‘Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Tassā saññāya vāhasā, patto me āsavakkhayo.

29.

‘‘Ito terasakappamhi, dhaniṭṭho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sandhito [saṇṭhito (sī.)] thero imā gāthāyo abhāsitthāti.

Sandhitattherassāpadānaṃ chaṭṭhaṃ.

7. Tālavaṇṭadāyakattheraapadānaṃ

31.

‘‘Tālavaṇṭaṃ mayā dinnaṃ, tissassādiccabandhuno;

Gimhanibbāpanatthāya, pariḷāhopasantiyā.

32.

‘‘Sannibbāpemi rāgaggiṃ, dosaggiñca taduttariṃ;

Nibbāpemi ca mohaggiṃ, tālavaṇṭassidaṃ phalaṃ.

33.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

34.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.

35.

‘‘Tesaṭṭhimhi ito kappe, mahānāmasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tālavaṇṭadāyako thero imā gāthāyo abhāsitthāti.

Tālavaṇṭadāyakattherassāpadānaṃ sattamaṃ.

8. Akkantasaññakattheraapadānaṃ

37.

‘‘Kusāṭakaṃ gahetvāna, upajjhāyassahaṃ pure;

Mantañca anusikkhāmi, ganthādosassa [kaṇḍabhedassa (sī.), gaṇḍabhedassa (syā.)] pattiyā.

38.

‘‘Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ;

Usabhaṃ pavaraṃ aggaṃ, tissaṃ buddhaṃ gaṇuttamaṃ [gajuttamaṃ (syā.)].

39.

‘‘Kusāṭakaṃ pattharitaṃ, akkamantaṃ naruttamaṃ;

Samuggataṃ mahāvīraṃ, lokajeṭṭhaṃ narāsabhaṃ.

40.

‘‘Disvā taṃ lokapajjotaṃ, vimalaṃ candasannibhaṃ;

Avandiṃ satthuno pāde, vippasannena cetasā.

41.

‘‘Catunnavutito kappe, yaṃ adāsiṃ kusāṭakaṃ;

Duggatiṃ nābhijānāmi, kusāṭakassidaṃ phalaṃ.

42.

‘‘Sattatiṃse ito kappe, eko āsiṃ janādhipo;

Sunando nāma nāmena, cakkavattī mahabbalo.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā akkantasaññako thero imā gāthāyo abhāsitthāti;

Akkantasaññakattherassāpadānaṃ aṭṭhamaṃ.

9. Sappidāyakattheraapadānaṃ

44.

‘‘Nisinno pāsādavare, nārīgaṇapurakkhato;

Byādhitaṃ samaṇaṃ disvā, abhināmesahaṃ gharaṃ.

45.

‘‘Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Sappitelaṃ mayā dinnaṃ, siddhatthassa mahesino.

46.

‘‘Passaddhadarathaṃ disvā, vippasannamukhindriyaṃ;

Vanditvā satthuno pāde, anusaṃsāvayiṃ pure.

47.

‘‘Disvā maṃ suppasannattaṃ [suppasannantaṃ (syā. ka.) suppasannacittanti attho], iddhiyā pāramiṅgato;

Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

48.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, sappitelassidaṃ phalaṃ.

49.

‘‘Ito sattarase kappe, jutideva [dutideva (syā.), tutideva (ka.)] sanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.

Sappidāyakattherassāpadānaṃ navamaṃ.

10. Pāpanivāriyattheraapadānaṃ

51.

‘‘Piyadassissa bhagavato, caṅkamaṃ sodhitaṃ mayā;

Naḷakehi paṭicchannaṃ, vātātapanivāraṇaṃ.

52.

‘‘Pāpaṃ vivajjanatthāya, kusalassupasampadā;

Kilesānaṃ pahānāya, padahiṃ satthu sāsane.

53.

‘‘Ito ekādase kappe, aggidevoti vissuto;

Sattaratanasampanno, cakkavattī mahabbalo.

54.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāpanivāriyo [vātātapanivāriyo (?)] thero imā gāthāyo abhāsitthāti.

Pāpanivāriyattherassāpadānaṃ dasamaṃ.

Hatthivaggo bāvīsatimo.

Tassuddānaṃ –

Hatthi pānadhi saccañca, ekasaññi ca raṃsiko;

Sandhito tālavaṇṭañca, tathā akkantasaññako;

Sappi pāpanivārī ca, catuppaññāsa gāthakāti.

23. Ālambaṇadāyakavaggo

1. Ālambaṇadāyakattheraapadānaṃ

1.

‘‘Atthadassissa bhagavato, lokajeṭṭhassa tādino;

Ālambaṇaṃ mayā dinnaṃ, dvipadindassa tādino.

2.

‘‘Dharaṇiṃ paṭipajjāmi, vipulaṃ sāgarapparaṃ;

Pāṇesu ca issariyaṃ, vattemi vasudhāya ca.

3.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

4.

‘‘Ito dvesaṭṭhikappamhi, tayo āsiṃsu khattiyā;

Ekāpassitanāmā te, cakkavattī mahabbalā.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ālambaṇadāyako thero imā gāthāyo abhāsitthāti.

Ālambaṇadāyakattherassāpadānaṃ paṭhamaṃ.

2. Ajinadāyakattheraapadānaṃ

6.

‘‘Ekattiṃse ito kappe, gaṇasatthārako ahaṃ;

Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.

7.

‘‘Cammakhaṇḍaṃ mayā dinnaṃ, sikhino lokabandhuno;

Tena kammena dvipadinda, lokajeṭṭha narāsabha.

8.

‘‘Sampattiṃ anubhotvāna, kilese jhāpayiṃ ahaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

9.

‘‘Ekattiṃse ito kappe, ajinaṃ yaṃ adāsahaṃ;

Duggatiṃ nābhijānāmi, ajinassa idaṃ phalaṃ.

10.

‘‘Ito pañcamake kappe, rājā āsiṃ sudāyako;

Sattaratanasampanno, cakkavattī mahabbalo.

11.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ajinadāyako thero imā gāthāyo abhāsitthāti.

Ajinadāyakattherassāpadānaṃ dutiyaṃ.

3. Dverataniyattheraapadānaṃ

12.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.

13.

‘‘Maṃsapesi mayā dinnā, vipassissa mahesino;

Sadevakasmiṃ lokasmiṃ, issaraṃ kārayāmahaṃ.

14.

‘‘Iminā maṃsadānena, ratanaṃ nibbattate mama;

Duveme ratanā loke, diṭṭhadhammassa pattiyā.

15.

‘‘Tehaṃ sabbe anubhomi, maṃsadānassa sattiyā;

Gattañca mudukaṃ mayhaṃ, paññā nipuṇavedanī.

16.

‘‘Ekanavutito kappe, yaṃ maṃsamadadiṃ tadā;

Duggatiṃ nābhijānāmi, maṃsadānassidaṃ phalaṃ.

17.

‘‘Ito catutthake kappe, eko āsiṃ janādhipo;

Mahārohitanāmo so, cakkavattī mahabbalo.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dverataniyo [dvirataniyo (sī.)] thero imā gāthāyo abhāsitthāti.

Dverataniyattherassāpadānaṃ tatiyaṃ.

Dasamaṃ bhāṇavāraṃ.

4. Ārakkhadāyakattheraapadānaṃ

19.

‘‘Siddhatthassa bhagavato, vedi kārāpitā [vedikā kāritā (syā.)] mayā;

Ārakkho ca mayā dinno, sugatassa mahesino.

20.

‘‘Tena kammavisesena, na passiṃ bhayabheravaṃ;

Kuhiñci upapannassa, tāso mayhaṃ na vijjati.

21.

‘‘Catunnavutito kappe, yaṃ vediṃ kārayiṃ pure;

Duggatiṃ nābhijānāmi, vedikāya idaṃ phalaṃ.

22.

‘‘Ito chaṭṭhamhi kappamhi, apassenasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti.

Ārakkhadāyakattherassāpadānaṃ catutthaṃ.

5. Abyādhikattheraapadānaṃ

24.

‘‘Vipassissa bhagavato, aggisālaṃ adāsahaṃ;

Byādhikānañca āvāsaṃ, uṇhodakapaṭiggahaṃ.

25.

‘‘Tena kammenayaṃ mayhaṃ, attabhāvo sunimmito;

Byādhāhaṃ nābhijānāmi, puññakammassidaṃ phalaṃ.

26.

‘‘Ekanavutito kappe, yaṃ sālamadadiṃ tadā;

Duggatiṃ nābhijānāmi, aggisālāyidaṃ phalaṃ.

27.

‘‘Ito ca sattame kappe, ekosiṃ aparājito [eko āsiṃ narādhipo (syā.)];

Sattaratanasampanno, cakkavattī mahabbalo.

28.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā abyādhiko thero imā gāthāyo abhāsitthāti.

Abyādhikattherassāpadānaṃ pañcamaṃ.

6. Aṅkolapupphiyattheraapadānaṃ

29.

‘‘Nārado [varado (ka.)] iti me nāmaṃ, kassapo iti maṃ vidū;

Addasaṃ samaṇānaggaṃ, vipassiṃ devasakkataṃ.

30.

‘‘Anubyañjanadharaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ;

Aṅkolapupphaṃ [vakulapupphaṃ (syā.), bakolapupphaṃ (ka.)] paggayha, buddhassa abhiropayiṃ.

31.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

32.

‘‘Catusattatito kappe, romaso nāma khattiyo;

Āmukkamālābharaṇo, sayoggabalavāhano.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aṅkolapupphiyo [vakulapupphiyo (syā.), bakolapupphiyo (ka.)] thero imā gāthāyo abhāsitthāti.

Aṅkolapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Sovaṇṇavaṭaṃsakiyattheraapadānaṃ

34.

‘‘Uyyānabhūmiṃ niyyanto, addasaṃ lokanāyakaṃ;

Vaṭaṃsakaṃ gahetvāna, sovaṇṇaṃ sādhunimmitaṃ.

35.

‘‘Sīghaṃ tato samāruyha, hatthikkhandhagato ahaṃ;

Buddhassa abhiropesiṃ, sikhino lokabandhuno.

36.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

37.

‘‘Sattavīse ito kappe, eko āsiṃ janādhipo;

Mahāpatāpanāmena, cakkavattī mahabbalo.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sovaṇṇavaṭaṃsakiyo thero imā gāthāyo abhāsitthāti.

Sovaṇṇavaṭaṃsakiyattherassāpadānaṃ sattamaṃ.

8. Miñjavaṭaṃsakiyattheraapadānaṃ

39.

‘‘Nibbute lokanāthamhi, sikhimhi vadataṃ vare;

Vaṭaṃsakehi ākiṇṇaṃ, bodhipūjaṃ akāsahaṃ.

40.

‘‘Ekattiṃse ito kappe, yaṃ pūjamakariṃ tadā;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

41.

‘‘Ito chabbīsatikappe, ahuṃ meghabbhanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā miñjavaṭaṃsakiyo thero imā gāthāyo abhāsitthāti.

Miñjavaṭaṃsakiyattherassāpadānaṃ aṭṭhamaṃ.

9. Sukatāveḷiyattheraapadānaṃ

43.

‘‘Asito nāma nāmena, mālākāro ahaṃ [ahuṃ (?)] tadā;

Āveḷaṃ paggahetvāna, rañño dātuṃ vajāmahaṃ.

44.

‘‘Asampattomhi [asampattamhi (sī.), asampattova (?)] rājānaṃ, addasaṃ sikhināyakaṃ;

Haṭṭho haṭṭhena cittena, buddhassa abhiropayiṃ.

45.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

46.

‘‘Pañcavīse ito kappe, rājāhosiṃ mahabbalo;

Vebhāro nāma nāmena, cakkavattī mahabbalo.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sukatāveḷiyo thero imā gāthāyo abhāsitthāti.

Sukatāveḷiyattherassāpadānaṃ navamaṃ.

10. Ekavandaniyattheraapadānaṃ

48.

‘‘Usabhaṃ pavaraṃ vīraṃ, vessabhuṃ vijitāvinaṃ;

Pasannacitto sumano, buddhaseṭṭhamavandahaṃ.

49.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

50.

‘‘Catuvīsatikappamhi, vikatānandanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

51.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekavandaniyo thero imā gāthāyo abhāsitthāti.

Ekavandaniyattherassāpadānaṃ dasamaṃ.

Ālambaṇadāyakavaggo tevīsatimo.

Tassuddānaṃ –

Ālambaṇañca ajinaṃ, maṃsadārakkhadāyako;

Abyādhi aṅkolaṃ [vakulaṃ (syā.), bakuḷaṃ (ka.)] soṇṇaṃ, miñjaāveḷavandanaṃ;

Pañcapaññāsa gāthāyo, gaṇitā atthadassibhi.

24. Udakāsanavaggo

1. Udakāsanadāyakattheraapadānaṃ

1.

‘‘Ārāmadvārā nikkhamma, phalakaṃ santhariṃ ahaṃ;

Udakañca upaṭṭhāsiṃ, uttamatthassa pattiyā.

2.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, āsane codake phalaṃ.

3.

‘‘Ito pannarase kappe, abhisāmasamavhayo;

Sattaratanasampanno, cakkavattī mahabbalo.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udakāsanadāyako thero imā gāthāyo abhāsitthāti.

Udakāsanadāyakattherassāpadānaṃ paṭhamaṃ.

2. Bhājanapālakattheraapadānaṃ

5.

‘‘Nagare bandhumatiyā, kumbhakāro ahaṃ tadā;

Bhājanaṃ anupālesiṃ, bhikkhusaṅghassa tāvade.

6.

‘‘Ekanavutito kappe, bhājanaṃ anupālayiṃ;

Duggatiṃ nābhijānāmi, bhājanassa idaṃ phalaṃ.

7.

‘‘Tepaññāse ito kappe, anantajālināmako;

Sattaratanasampanno, cakkavattī mahabbalo.

8.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhājanapālako [bhājanadāyako (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Bhājanapālakattherassāpadānaṃ dutiyaṃ.

3. Sālapupphiyattheraapadānaṃ

9.

‘‘Aruṇavatiyā nagare, ahosiṃ pūpiko tadā;

Mama dvārena gacchantaṃ, sikhinaṃ addasaṃ jinaṃ.

10.

‘‘Buddhassa pattaṃ paggayha, sālapupphaṃ adāsahaṃ;

Sammaggatassa buddhassa, vippasannena cetasā.

11.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhidāsahaṃ [yaṃ khajjakamadāsahaṃ (sī.), yaṃ khajjamabhidāsahaṃ (ka.) sālapupphanāmakaṃ khajjakaṃ vā bhaveyya];

Duggatiṃ nābhijānāmi, sālapupphassidaṃ phalaṃ.

12.

‘‘Ito cuddasakappamhi, ahosiṃ amitañjalo;

Sattaratanasampanno, cakkavattī mahabbalo.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sālapupphiyo thero imā gāthāyo abhāsitthāti.

Sālapupphiyattherassāpadānaṃ tatiyaṃ.

4. Kilañjadāyakattheraapadānaṃ

14.

‘‘Tivarāyaṃ pure ramme, naḷakāro ahaṃ tadā;

Siddhatthe lokapajjote, pasannā janatā tahiṃ.

15.

‘‘Pūjatthaṃ lokanāthassa, kilañjaṃ pariyesati;

Buddhapūjaṃ karontānaṃ, kilañjaṃ adadiṃ ahaṃ.

16.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, kilañjassa idaṃ phalaṃ.

17.

‘‘Sattasattatikappamhi, rājā āsiṃ jaladdharo [jutindharo (sī.)];

Sattaratanasampanno, cakkavattī mahabbalo.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kilañjadāyako thero imā gāthāyo abhāsitthāti.

Kilañjadāyakattherassāpadānaṃ catutthaṃ.

5. Vedikārakattheraapadānaṃ

19.

‘‘Vipassino bhagavato, bodhiyā pādaputtame;

Pasannacitto sumano, kāresiṃ vedikaṃ ahaṃ.

20.

‘‘Ekanavutito kappe, kāresiṃ vedikaṃ ahaṃ;

Duggatiṃ nābhijānāmi, vedikāya idaṃ phalaṃ.

21.

‘‘Ito ekādase kappe, ahosiṃ sūriyassamo;

Sattarattanasampanno, cakkavattī mahabbalo.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassāpadānaṃ pañcamaṃ.

6. Vaṇṇakārattheraapadānaṃ

23.

‘‘Nagare aruṇavatiyā, vaṇṇakāro ahaṃ tadā;

Cetiye dussabhaṇḍāni, nānāvaṇṇaṃ rajesahaṃ [rajiṃ ahaṃ (ka.), rajemahaṃ (syā.)].

24.

‘‘Ekattiṃse ito kappe, yaṃ vaṇṇaṃ rajayiṃ tadā;

Duggatiṃ nābhijānāmi, vaṇṇadānassidaṃ phalaṃ.

25.

‘‘Ito tevīsatikappe, vaṇṇasama [candupama (sī.), candasama (syā.)] sanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vaṇṇakāro thero imā gāthāyo abhāsitthāti.

Vaṇṇakārattherassāpadānaṃ chaṭṭhaṃ.

7. Piyālapupphiyattheraapadānaṃ

27.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Piyālaṃ pupphitaṃ disvā, gatamagge khipiṃ ahaṃ.

28.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piyālapupphiyo thero imā gāthāyo abhāsitthāti.

Piyālapupphiyattherassāpadānaṃ sattamaṃ.

8. Ambayāgadāyakattheraapadānaṃ

30.

‘‘Sake sippe apatthaddho, agamaṃ kānanaṃ ahaṃ;

Sambuddhaṃ yantaṃ disvāna, ambayāgaṃ adāsahaṃ.

31.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ambayāgassidaṃ phalaṃ.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambayāgadāyako thero imā gāthāyo abhāsitthāti.

Ambayāgadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Jagatikārakattheraapadānaṃ

33.

‘‘Nibbute lokanāthamhi, atthadassi naruttame;

Jagatī kāritā mayhaṃ, buddhassa thūpamuttame.

34.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, jagatiyā idaṃ phalaṃ.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā jagatikārako thero imā gāthāyo abhāsitthāti.

Jagatikārakattherassāpadānaṃ navamaṃ.

10. Vāsidāyakattheraapadānaṃ

36.

‘‘Kammārohaṃ pure āsiṃ, tivarāyaṃ puruttame;

Ekā vāsi mayā dinnā, sayambhuṃ aparājitaṃ [sayambhumhiparājite (?)].

37.

‘‘Catunnavutito kappe, yaṃ vāsimadadiṃ tadā;

Duggatiṃ nābhijānāmi, vāsidānassidaṃ phalaṃ.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā vāsidāyako thero imā gāthāyo abhāsitthāti.

Vāsidāyakattherassāpadānaṃ dasamaṃ.

Udakāsanavaggo catuvīsatimo.

Tassuddānaṃ

Udakāsanabhājanaṃ, sālapupphī kilañjako;

Vedikā vaṇṇakāro ca, piyālaambayāgado;

Jagatī vāsidātā ca, gāthā tiṃsa ca aṭṭha ca.

25. Tuvaradāyakavaggo

1. Tuvaradāyakattheraapadānaṃ

1.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Bharitvā tuvaramādāya [bharitvā turavamādāya (ka.), bhajjitaṃ tuvaramādāya (?) ettha tuvaranti muggakalāyasadisaṃ tuvaraṭṭhinti tadaṭṭhakathā; tuvaro dhaññabhedeti sakkatābhidhāne], saṅghassa adadiṃ ahaṃ.

2.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, tuvarassa idaṃ phalaṃ.

3.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tuvaradāyako thero imā gāthāyo abhāsitthāti.

Tuvaradāyakattherassāpadānaṃ paṭhamaṃ.

2. Nāgakesariyattheraapadānaṃ

4.

‘‘Dhanuṃ advejjhaṃ katvāna, vanamajjhogahiṃ ahaṃ;

Kesaraṃ ogataṃ [osaraṃ (syā.), osaṭaṃ (sī.)] disvā, patapattaṃ samuṭṭhitaṃ.

5.

‘‘Ubho hatthehi paggayha, sire katvāna añjaliṃ;

Buddhassa abhiropesiṃ, tissassa lokabandhuno.

6.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

7.

‘‘Tesattatimhi kappamhi [sattasattatime kappe (syā.)], satta kesaranāmakā;

Sattaratanasampannā, cakkavattī mahabbalā.

8.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāgakesariyo thero imā gāthāyo abhāsitthāti.

Nāgakesariyattherassāpadānaṃ dutiyaṃ.

3. Naḷinakesariyattheraapadānaṃ

9.

‘‘Jātassarassa vemajjhe, vasāmi jalakukkuṭo;

Addasāhaṃ [athaddasaṃ (sī. syā.)] devadevaṃ, gacchantaṃ anilañjase.

10.

‘‘Tuṇḍena kesariṃ [kesaraṃ (syā.)] gayha, vippasannena cetasā;

Buddhassa abhiropesiṃ, tissassa lokabandhuno.

11.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

12.

‘‘Tesattatimhi kappamhi, satta kesaranāmakā [satapattasanāmako (sī. syā.)];

Sattaratanasampannā, cakkavattī mahabbalā.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā naḷinakesariyo thero imā gāthāyo abhāsitthāti.

Naḷinakesariyattherassāpadānaṃ tatiyaṃ.

4. Viravapupphiyattheraapadānaṃ

14.

‘‘Khīṇāsavasahassehi, niyyāti lokanāyako;

Viravapupphamādāya [viravipupphaṃ paggayha (sī.)], buddhassa abhiropayiṃ.

15.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā viravapupphiyo thero imā gāthāyo abhāsitthāti.

Viravapupphiyattherassāpadānaṃ catutthaṃ.

5. Kuṭidhūpakattheraapadānaṃ

17.

‘‘Siddhatthassa bhagavato, ahosiṃ kuṭigopako;

Kālena kālaṃ dhūpesiṃ, pasanno sehi pāṇibhi.

18.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhūpadānassidaṃ [buddhapūjāyidaṃ (sī.)] phalaṃ.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kuṭidhūpako thero imā gāthāyo abhāsitthāti.

Kuṭidhūpakattherassāpadānaṃ pañcamaṃ.

6. Pattadāyakattheraapadānaṃ

20.

‘‘Paramena damathena, siddhatthassa mahesino;

Pattadānaṃ mayā dinnaṃ, ujubhūtassa tādino.

21.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pattadāyako thero imā gāthāyo abhāsitthāti.

Pattadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Dhātupūjakattheraapadānaṃ

23.

‘‘Nibbute lokanāthamhi, siddhatthamhi naruttame;

Ekā dhātu mayā laddhā, dvipadindassa tādino.

24.

‘‘Tāhaṃ dhātuṃ gahetvāna, buddhassādiccabandhuno;

Pañcavasse paricariṃ, tiṭṭhantaṃva naruttamaṃ.

25.

‘‘Catunnavutito kappe, yaṃ dhātuṃ pūjayiṃ tadā;

Duggatiṃ nābhijānāmi, dhātupaṭṭhahane phalaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti.

Dhātupūjakattherassāpadānaṃ sattamaṃ.

8. Sattalipupphapūjakattheraapadānaṃ

27.

‘‘Satta sattalipupphāni, sīse katvānahaṃ tadā;

Buddhassa abhiropesiṃ, vessabhumhi naruttame [vibhattivipallāso cintetabbo].

28.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattalipupphapūjako thero imā gāthāyo abhāsitthāti.

Sattalipupphapūjakattherassāpadānaṃ aṭṭhamaṃ.

9. Bimbijāliyattheraapadānaṃ

30.

‘‘Padumuttaro nāma jino, sayambhū aggapuggalo;

Catusaccaṃ pakāseti, dīpeti amataṃ padaṃ.

31.

‘‘Bimbijālakapupphāni [bimbajālakapupphāni (ka.)], puthu katvānahaṃ tadā;

Buddhassa abhiropesiṃ, dvipadindassa tādino.

32.

‘‘Aṭṭhasaṭṭhimhito kappe, caturo kiñjakesarā;

Sattaratanasampannā, cakkavattī mahabbalā.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bimbijāliyo thero imā gāthāyo abhāsitthāti.

Bimbijāliyattherassāpadānaṃ navamaṃ.

10. Uddālakadāyakattheraapadānaṃ

34.

‘‘Kakudho nāma nāmena, sayambhū aparājito;

Pavanā nikkhamitvāna, anuppatto mahānadiṃ.

35.

‘‘Uddālakaṃ gahetvāna, sayambhussa adāsahaṃ;

Saṃyatassujubhūtassa, pasannamānaso ahaṃ.

36.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uddālakadāyako thero imā gāthāyo abhāsitthāti.

Uddālakadāyakattherassāpadānaṃ dasamaṃ.

Tuvaradāyakavaggo pañcavīsatimo.

Tassuddānaṃ

Tuvaranāganaḷinā, viravī kuṭidhūpako;

Patto dhātusattaliyo, bimbi uddālakena ca;

Sattatiṃsati gāthāyo, gaṇitāyo vibhāvibhi.

26. Thomakavaggo

1. Thomakattheraapadānaṃ

1.

‘‘Devaloke ṭhito santo, vipassissa mahesino;

Dhammaṃ suṇitvā mudito, imaṃ vācaṃ abhāsahaṃ.

2.

‘‘‘Namo te purisājañña, namo te purisuttama;

Bahujjanaṃ [bahuṃ janaṃ (sī.)] tārayasi, desento amataṃ padaṃ’.

3.

‘‘Ekanavutito kappe, yaṃ vācamabhaṇiṃ tadā;

Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā thomako thero imā gāthāyo abhāsitthāti.

Thomakattherassāpadānaṃ paṭhamaṃ.

2. Ekāsanadāyakattheraapadānaṃ

5.

‘‘Vijahitvā devavaṇṇaṃ, sabhariyo idhāgamiṃ;

Adhikāraṃ kattukāmo, buddhaseṭṭhassa sāsane.

6.

‘‘Devalo nāma nāmena, padumuttarasāvako;

Tassa bhikkhā mayā dinnā, vippasannena cetasā.

7.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.

8.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.

Ekāsanadāyakattherassāpadānaṃ dutiyaṃ.

3. Citakapūjakattheraapadānaṃ

9.

‘‘Ānando nāma sambuddho, sayambhū aparājito;

Araññe parinibbāyi, amanussamhi kānane.

10.

‘‘Devalokā idhāgantvā, citaṃ katvānahaṃ tadā;

Sarīraṃ tattha jhāpesiṃ, sakkārañca akāsahaṃ.

11.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ tatiyaṃ.

4. Ticampakapupphiyattheraapadānaṃ

13.

‘‘Himavantassāvidūre, vikato [vikano (sī. syā.)] nāma pabbato;

Tassa vemajjhe vasati, samaṇo bhāvitindriyo.

14.

‘‘Disvāna tassopasamaṃ, vippasannena cetasā;

Tīṇi campakapupphāni, gahetvāna samokiriṃ.

15.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ticampakapupphiyo thero imā gāthāyo abhāsitthāti.

Ticampakapupphiyattherassāpadānaṃ catutthaṃ.

5. Sattapāṭaliyattheraapadānaṃ

17.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Satta pāṭalipupphāni, buddhassa abhiropayiṃ.

18.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattapāṭaliyo thero imā gāthāyo abhāsitthāti.

Sattapāṭaliyattherassāpadānaṃ pañcamaṃ.

6. Upāhanadāyakattheraapadānaṃ

20.

‘‘Ahosiṃ candano nāma, sambuddhassatrajo tadā;

Ekopāhano mayā dinno, bodhiṃ sampajja me tuvaṃ.

21.

‘‘Ekanavutito kappe, yaṃ pānadhiṃ [yamupāhanaṃ (sī.), yaṃ pāduṃ (syā.)] dadiṃ tadā;

Duggatiṃ nābhijānāmi, upāhanassidaṃ phalaṃ.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upāhanadāyako thero imā gāthāyo abhāsitthāti.

Upāhanadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Mañjaripūjakattheraapadānaṃ

23.

‘‘Mañjarikaṃ karitvāna, rathiyaṃ paṭipajjahaṃ;

Addasaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.

24.

‘‘Pasannacitto sumano, paramāya ca pītiyā;

Ubho hatthehi paggayha, buddhassa abhiropayiṃ.

25.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

26.

‘‘Ito tesattatikappe, eko āsiṃ mahīpati;

Jotiyo nāma nāmena, cakkavattī mahabbalo.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mañjaripūjako thero imā gāthāyo abhāsitthāti.

Mañjaripūjakattherassāpadānaṃ sattamaṃ.

8. Paṇṇadāyakattheraapadānaṃ

28.

‘‘Pabbate himavantamhi, vākacīradharo ahaṃ;

Aloṇapaṇṇabhakkhomhi, niyamesu ca saṃvuto.

29.

‘‘Pātarāse anuppatte, siddhattho upagacchi maṃ;

Tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

30.

‘‘Catunnavutito kappe, yaṃ paṇṇamadadiṃ tadā;

Duggatiṃ nābhijānāmi, paṇṇadānassidaṃ phalaṃ.

31.

‘‘Sattavīsatikappamhi, rājā āsiṃ sadatthiyo [yadatthiyo (sī. syā.)];

Sattaratanasampanno, cakkavattī mahabbalo.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.

Paṇṇadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Kuṭidāyakattheraapadānaṃ

33.

‘‘Vipinacārī sambuddho, rukkhamūle vasī tadā;

Paṇṇasālaṃ karitvāna, adāsiṃ aparājite.

34.

‘‘Ekanavutito kappe, yaṃ paṇṇakuṭikaṃ adaṃ;

Duggatiṃ nābhijānāmi, kuṭidānassidaṃ phalaṃ.

35.

‘‘Aṭṭhavīse [aṭṭhatiṃse (syā.)] ito kappe, soḷasāsiṃsu rājāno;

Sabbattha abhivassīti, vuccare cakkavattino.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kuṭidāyako thero imā gāthāyo abhāsitthāti.

Kuṭidāyakattherassāpadānaṃ navamaṃ.

10. Aggapupphiyattheraapadānaṃ

37.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, nisinnaṃ pabbatantare;

Obhāsayantaṃ raṃsena [raṃsiyā (syā.)], sikhinaṃ sikhinaṃ yathā.

38.

‘‘Aggajaṃ pupphamādāya, upāgacchiṃ naruttamaṃ;

Pasannacitto sumano, buddhassa abhiropayiṃ.

39.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

40.

‘‘Pañcavīsatikappamhi, ahosi amitogato [amitavhayo (sī.)];

Sattaratanasampanno, cakkavattī mahabbalo.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aggapupphiyo thero imā gāthāyo abhāsitthāti.

Aggapupphiyattherassāpadānaṃ dasamaṃ.

Thomakavaggo chabbīsatimo.

Tassuddānaṃ –

Thomakekāsanacitakaṃ, campako sattapāṭali;

Pānadhi [pāhano (sī.), pādu (syā.)] mañjarī paṇṇaṃ, kuṭido aggapupphiyo;

Gāthāyo gaṇitā cettha, ekatālīsameva cāti.

27. Padumukkhipavaggo

1. Ākāsukkhipiyattheraapadānaṃ

1.

‘‘Suvaṇṇavaṇṇaṃ siddhatthaṃ, gacchantaṃ antarāpaṇe;

Jalajagge duve gayha, upāgacchiṃ narāsabhaṃ.

2.

‘‘Ekañca pupphaṃ pādesu, buddhaseṭṭhassa nikkhipiṃ;

Ekañca pupphaṃ paggayha, ākāse ukkhipiṃ ahaṃ.

3.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

4.

‘‘Ito chattiṃsakappamhi, eko āsiṃ mahīpati;

Antalikkhakaro nāma, cakkavattī mahabbalo.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ākāsukkhipiyo thero imā gāthāyo abhāsitthāti.

Ākāsukkhipiyattherassāpadānaṃ paṭhamaṃ.

2. Telamakkhiyattheraapadānaṃ

6.

‘‘Siddhatthamhi bhagavati, nibbutamhi narāsabhe;

Bodhiyā vedikāyāhaṃ, telaṃ makkhesi tāvade.

7.

‘‘Catunnavutito kappe, yaṃ telaṃ makkhayiṃ tadā;

Duggatiṃ nābhijānāmi, makkhanāya idaṃ phalaṃ.

8.

‘‘Catuvīse ito kappe, succhavi nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

9.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā telamakkhiyo thero imā gāthāyo abhāsitthāti.

Telamakkhiyattherassāpadānaṃ dutiyaṃ.

3. Aḍḍhacandiyattheraapadānaṃ

10.

‘‘Tissassa kho bhagavato, bodhiyā pādaputtame;

Aḍḍhacandaṃ mayā dinnaṃ, dharaṇīruhapādape.

11.

‘‘Dvenavute ito kappe, yaṃ canda [yaṃ puppha (ka.)] mabhiropayiṃ;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

12.

‘‘Pañcavīse ito kappe, devalo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aḍḍhacandiyo thero imā gāthāyo abhāsitthāti.

Aḍḍhacandiyattherassāpadānaṃ tatiyaṃ.

4. Padīpadāyakattheraapadānaṃ

14.

‘‘Devabhūto ahaṃ santo, oruyha pathaviṃ tadā;

Padīpe pañca pādāsiṃ, pasanno sehi pāṇibhi.

15.

‘‘Catunnavutito kappe, yaṃ padīpamadaṃ tadā;

Duggatiṃ nābhijānāmi, dīpadānassidaṃ phalaṃ.

16.

‘‘Pañcapaññāsake kappe, eko āsiṃ mahīpati;

Samantacakkhunāmena, cakkavattī mahabbalo.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padīpadāyako [apaṇṇadīpiyo (sī. ka.)] thero imā gāthāyo abhāsitthāti.

Padīpadāyakattherassāpadānaṃ catutthaṃ.

5. Biḷālidāyakattheraapadānaṃ

18.

‘‘Himavantassāvidūre, romaso nāma pabbato;

Tamhi pabbatapādamhi, samaṇo bhāvitindriyo.

19.

‘‘Biḷāliyo gahetvāna, samaṇassa adāsahaṃ;

Anumodi mahāvīro, sayambhū aparājito.

20.

‘‘Biḷālī te mama dinnā, vippasannena cetasā;

Bhave nibbattamānamhi, phalaṃ nibbattataṃ tava.

21.

‘‘Catunnavutito kappe, yaṃ biḷālimadāsahaṃ;

Duggatiṃ nābhijānāmi, biḷāliyā idaṃ phalaṃ.

22.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.

Biḷālidāyakattherassāpadānaṃ pañcamaṃ.

6. Macchadāyakattheraapadānaṃ

23.

‘‘Candabhāgānadītīre, ukkuso āsahaṃ tadā;

Mahantaṃ macchaṃ paggayha, siddhatthamunino adaṃ.

24.

‘‘Catunnavutito kappe, yaṃ macchamadadiṃ tadā;

Duggatiṃ nābhijānāmi, macchadānassidaṃ phalaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā macchadāyako thero imā gāthāyo abhāsitthāti.

Macchadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Javahaṃsakattheraapadānaṃ

26.

‘‘Candabhāgānadītīre, āsiṃ vanacaro tadā;

Siddhatthaṃ addasaṃ buddhaṃ, gacchantaṃ anilañjase.

27.

‘‘Añjaliṃ paggahetvāna, ullokento mahāmuniṃ;

Sakaṃ cittaṃ pasādetvā, avandiṃ nāyakaṃ ahaṃ.

28.

‘‘Catunnavutito kappe, yamavandiṃ narāsabhaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā javahaṃsako thero imā gāthāyo abhāsitthāti.

Javahaṃsakattherassāpadānaṃ sattamaṃ.

8. Saḷalapupphiyattheraapadānaṃ

30.

‘‘Candabhāgānadītīre, ahosiṃ kinnaro tadā;

Vipassiṃ addasaṃ buddhaṃ, raṃsijālasamākulaṃ.

31.

‘‘Pasannacitto sumano, paramāya ca pītiyā;

Paggayha saḷalaṃ pupphaṃ, vipassiṃ okiriṃ ahaṃ.

32.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti.

Saḷalapupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Upāgatāsayattheraapadānaṃ

34.

‘‘Himavantassa vemajjhe, saro āsi sunimmito;

Tatthāhaṃ rakkhaso āsiṃ, heṭhasīlo bhayānako.

35.

‘‘Anukampako kāruṇiko, vipassī lokanāyako;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

36.

‘‘Upāgataṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;

Āsayā abhinikkhamma, avandiṃ satthuno ahaṃ.

37.

‘‘Ekanavutito kappe, yaṃ vandiṃ purisuttamaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upāgatāsayo [upāgatahāsaniyo (syā.), upāgatāhāsaniyo (ka.)] thero imā gāthāyo abhāsitthāti.

Upāgatāsayattherassāpadānaṃ navamaṃ.

10. Taraṇiyattheraapadānaṃ

39.

‘‘Suvaṇṇavaṇṇo sambuddho, vipassī dakkhiṇāraho;

Nadītīre ṭhito satthā, bhikkhusaṅghapurakkhato.

40.

‘‘Nāvā na vijjate tattha, santāraṇī mahaṇṇave;

Nadiyā abhinikkhamma, tāresiṃ lokanāyakaṃ.

41.

‘‘Ekanavutito kappe, yaṃ tāresiṃ naruttamaṃ;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.

Taraṇiyattherassāpadānaṃ dasamaṃ.

Padumukkhipavaggo sattavīsatimo.

Tassuddānaṃ –

Ukkhipī telacandī ca, dīpado ca biḷālido;

Maccho javo saḷalado, rakkhaso taraṇo dasa;

Gāthāyo cettha saṅkhātā, tālīsaṃ cekameva cāti.

28. Suvaṇṇabibbohanavaggo

1. Suvaṇṇabibbohaniyattheraapadānaṃ

1.

‘‘Ekāsanaṃ ahamadaṃ, pasanno sehi pāṇibhi;

Bibbohanañca [bimbohanañca (sī. pī.)] pādāsiṃ, uttamatthassa pattiyā.

2.

‘‘Ekanavutito kappe, bibbohanamadāsahaṃ;

Duggatiṃ nābhijānāmi, bibbohanassidaṃ phalaṃ.

3.

‘‘Ito tesaṭṭhime kappe, asamo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā suvaṇṇabibbohaniyo thero imā gāthāyo abhāsitthāti.

Suvaṇṇabibbohaniyattherassāpadānaṃ paṭhamaṃ.

2. Tilamuṭṭhidāyakattheraapadānaṃ

5.

‘‘Mama saṅkappamaññāya, satthā lokagganāyako;

Manomayena kāyena, iddhiyā upasaṅkami.

6.

‘‘Satthāraṃ upasaṅkantaṃ, vanditvā purisuttamaṃ;

Pasannacitto sumano, tilamuṭṭhimadāsahaṃ.

7.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, tilamuṭṭhiyidaṃ phalaṃ.

8.

‘‘Ito soḷasakappamhi, tantiso [khantiyo (syā.)] nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

9.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tilamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.

Tilamuṭṭhidāyakattherassāpadānaṃ dutiyaṃ.

3. Caṅkoṭakiyattheraapadānaṃ

10.

‘‘Mahāsamuddaṃ nissāya, vasatī pabbatantare;

Paccuggantvāna katvāna [paccuggantvāna’kāsahaṃ (aṭṭha.), paccuggamanaṃ katvāna (?)], caṅkoṭaka [caṅgoṭaka (sī.)] madāsahaṃ.

11.

‘‘Siddhatthassa mahesino, sabbasattānukampino [sayambhussānukampino (syā.)];

Pupphacaṅkoṭakaṃ datvā, kappaṃ saggamhi modahaṃ.

12.

‘‘Catunnavutito kappe, caṅkoṭakamadaṃ tadā;

Duggatiṃ nābhijānāmi, caṅkoṭakassidaṃ phalaṃ.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā caṅkoṭakiyo thero imā gāthāyo abhāsitthāti.

Caṅkoṭakiyattherassāpadānaṃ tatiyaṃ.

4. Abbhañjanadāyakattheraapadānaṃ

14.

‘‘Koṇḍaññassa bhagavato, vītarāgassa tādino;

Ākāsasamacittassa [akakkasacittassātha (aṭṭha.)], nippapañcassa jhāyino.

15.

‘‘Sabbamohātivattassa, sabbalokahitesino;

Abbhañjanaṃ mayā dinnaṃ, dvipadindassa tādino.

16.

‘‘Aparimeyye ito kappe, abbhañjanamadaṃ tadā [ambhañjanamadāsahaṃ (syā.)];

Duggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.

17.

‘‘Ito pannarase kappe, cirappo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.

Abbhañjanadāyakattherassāpadānaṃ catutthaṃ.

5. Ekañjalikattheraapadānaṃ

19.

‘‘Udumbare vasantassa, niyate paṇṇasanthare;

Vutthokāso mayā dinno, samaṇassa mahesino.

20.

‘‘Tissassa dvipadindassa, lokanāthassa tādino;

Añjaliṃ paggahetvāna, santhariṃ pupphasantharaṃ.

21.

‘‘Dvenavute ito kappe, yaṃ kariṃ pupphasantharaṃ;

Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.

22.

‘‘Ito cuddasakappamhi, ahosiṃ manujādhipo;

Ekaañjaliko nāma, cakkavattī mahabbalo.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti.

Ekañjalikattherassāpadānaṃ pañcamaṃ.

6. Potthakadāyakattheraapadānaṃ

24.

‘‘Satthāraṃ dhammamārabbha, saṅghañcāpi mahesinaṃ;

Potthadānaṃ mayā dinnaṃ, dakkhiṇeyye anuttare.

25.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, potthadānassidaṃ phalaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā potthakadāyako thero imā gāthāyo abhāsitthāti.

Potthakadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Citakapūjakattheraapadānaṃ

27.

‘‘Candabhāgānadītīre, anusotaṃ vajāmahaṃ;

Satta māluvapupphāni, citamāropayiṃ ahaṃ.

28.

‘‘Catunnavutito kappe, citakaṃ yamapūjayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

29.

‘‘Sattasaṭṭhimhito kappe, paṭijaggasanāmakā;

Sattaratanasampannā, sattāsuṃ cakkavattino [paṭijaggasanāmako; sattaratanasampanno, cakkavattī mahabbalo (syā.)].

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ sattamaṃ.

8. Āluvadāyakattheraapadānaṃ

31.

‘‘Pabbate himavantamhi, mahāsindhu sudassanā;

Tatthaddasaṃ vītarāgaṃ, suppabhāsaṃ sudassanaṃ.

32.

‘‘Paramopasame yuttaṃ, disvā vimhitamānaso;

Āluvaṃ tassa pādāsiṃ, pasanno sehi pāṇibhi.

33.

‘‘Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, āluvassa idaṃ phalaṃ.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā āluvadāyako thero imā gāthāyo abhāsitthāti.

Āluvadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Ekapuṇḍarīkattheraapadānaṃ

35.

‘‘Romaso nāma nāmena, sayambhū subbato [sappabho (syā.)] tadā;

Puṇḍarīkaṃ mayā dinnaṃ, vippasannena cetasā.

36.

‘‘Catunnavutito kappe, puṇḍarīkamadaṃ tadā;

Duggatiṃ nābhijānāmi, puṇḍarīkassidaṃ phalaṃ.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekapuṇḍarīko thero imā gāthāyo abhāsitthāti.

Ekapuṇḍarīkattherassāpadānaṃ navamaṃ.

10. Taraṇīyattheraapadānaṃ

38.

‘‘Mahāpathamhi visame, setu kārāpito mayā;

Taraṇatthāya lokassa, pasanno sehi pāṇibhi.

39.

‘‘Ekanavutito kappe, yo setu kārito mayā;

Duggatiṃ nābhijānāmi, setudānassidaṃ phalaṃ.

40.

‘‘Pañcapaññāsito kappe, eko āsiṃ samogadho;

Sattaratanasampanno, cakkavattī mahabbalo.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā taraṇīyo thero imā gāthāyo abhāsitthāti.

Taraṇīyattherassāpadānaṃ dasamaṃ.

Suvaṇṇabibbohanavaggo aṭṭhavīsatimo.

Tassuddānaṃ –

Suvaṇṇaṃ tilamuṭṭhi ca, caṅkoṭabbhañjanañjalī;

Potthako citamāluvā, ekapuṇḍarī setunā;

Dvecattālīsa gāthāyo, gaṇitāyo vibhāvibhīti.

Ekādasamaṃ bhāṇavāraṃ.

29. Paṇṇadāyakavaggo

1. Paṇṇadāyakattheraapadānaṃ

1.

‘‘Paṇṇasāle nisinnomhi, paṇṇabhojanabhojano;

Upaviṭṭhañca maṃ santaṃ, upāgacchi mahāisi [mahāmuni (sī.)].

2.

‘‘Siddhattho lokapajjoto, sabbalokatikicchako;

Tassa paṇṇaṃ mayā dinnaṃ, nisinnaṃ [nisinnassa (syā. aṭṭha.)] paṇṇasanthare.

3.

‘‘Catunnavutito kappe, yaṃ paṇṇamadadiṃ tadā;

Duggatiṃ nābhijānāmi, paṇṇadānassidaṃ phalaṃ.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.

Paṇṇadāyakattherassāpadānaṃ paṭhamaṃ.

2. Phaladāyakattheraapadānaṃ

5.

‘‘Sinerusamasantoso, dharaṇīsama [dharaṇīdhara (sī. syā.)] sādiso;

Vuṭṭhahitvā samādhimhā, bhikkhāya mamupaṭṭhito.

6.

‘‘Harītakaṃ [harītakiṃ (syā.)] āmalakaṃ, ambajambuvibhītakaṃ;

Kolaṃ bhallātakaṃ billaṃ, phārusakaphalāni ca.

7.

‘‘Siddhatthassa mahesissa, sabbalokānukampino;

Tañca sabbaṃ mayā dinnaṃ, vippasannena cetasā.

8.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

9.

‘‘Sattapaññāsito kappe, ekajjho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

10.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṃ dutiyaṃ.

3. Paccuggamaniyattheraapadānaṃ

11.

‘‘Sīhaṃ yathā vanacaraṃ, nisabhājāniyaṃ yathā;

Kakudhaṃ vilasantaṃva, āgacchantaṃ narāsabhaṃ.

12.

‘‘Siddhatthaṃ lokapajjotaṃ, sabbalokatikicchakaṃ;

Akāsiṃ paccuggamanaṃ, vippasannena cetasā.

13.

‘‘Catunnavutito kappe, paccuggacchiṃ narāsabhaṃ;

Duggatiṃ nābhijānāmi, paccuggamane idaṃ phalaṃ.

14.

‘‘Sattatiṃse [sattavīse (sī. syā.)] ito kappe, eko āsiṃ janādhipo;

Saparivāroti nāmena, cakkavattī mahabbalo.

15.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paccuggamaniyo thero imā gāthāyo abhāsitthāti.

Paccuggamaniyattherassāpadānaṃ tatiyaṃ.

4. Ekapupphiyattheraapadānaṃ

16.

‘‘Dakkhiṇamhi duvāramhi, pisāco āsahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, pītaraṃsiṃva bhāṇumaṃ.

17.

‘‘Vipassissa naraggassa, sabbalokahitesino;

Ekapupphaṃ mayā dinnaṃ, dvipadindassa tādino.

18.

‘‘Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekapupphiyo thero imā gāthāyo abhāsitthāti.

Ekapupphiyattherassāpadānaṃ catutthaṃ.

5. Maghavapupphiyattheraapadānaṃ

20.

‘‘Nammadānadiyā tīre, sayambhū aparājito;

Samādhiṃ so samāpanno, vippasanno anāvilo.

21.

‘‘Disvā pasannasumano, sambuddhaṃ aparājitaṃ;

Tāhaṃ maghavapupphena, sayambhuṃ pūjayiṃ tadā.

22.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maghavapupphiyo thero imā gāthāyo abhāsitthāti.

Maghavapupphiyattherassāpadānaṃ pañcamaṃ.

6. Upaṭṭhākadāyakattheraapadānaṃ

24.

‘‘Rathiyaṃ paṭipajjantaṃ, āhutīnaṃ paṭiggahaṃ;

Dvipadindaṃ mahānāgaṃ, lokajeṭṭhaṃ narāsabhaṃ.

25.

‘‘Pakkosāpiya tassāhaṃ, sabbalokahitesino;

Upaṭṭhāko mayā dinno, siddhatthassa mahesino.

26.

‘‘Paṭiggahetvā [paṭiggahesi (ka.)] sambuddho, niyyādesi mahāmuni [mahāisi (ka.)];

Uṭṭhāya āsanā tamhā, pakkāmi pācināmukho.

27.

‘‘Catunnavutito kappe, upaṭṭhākamadaṃ tadā;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

28.

‘‘Sattapaññāsito kappe, balasenasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upaṭṭhākadāyako thero imā gāthāyo abhāsitthāti.

Upaṭṭhākadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Apadāniyattheraapadānaṃ

30.

‘‘Apadānaṃ sugatānaṃ, kittayiṃhaṃ mahesinaṃ;

Pāde ca sirasā vandiṃ, pasanno sehi pāṇibhi.

31.

‘‘Dvenavute ito kappe, apadānaṃ pakittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā apadāniyo thero imā gāthāyo abhāsitthāti.

Apadāniyattherassāpadānaṃ sattamaṃ.

8. Sattāhapabbajitattheraapadānaṃ

33.

‘‘Vipassissa bhagavato, saṅgho sakkatamānito;

Byasanaṃ me anuppattaṃ, ñātibhedo pure ahu.

34.

‘‘Pabbajjaṃ upagantvāna, byasanupasamāyahaṃ;

Sattāhābhirato tattha, satthusāsanakamyatā.

35.

‘‘Ekanavutito kappe, yamahaṃ pabbajiṃ tadā;

Duggatiṃ nābhijānāmi, pabbajjāya idaṃ phalaṃ.

36.

‘‘Sattasaṭṭhimhito kappe, satta āsuṃ mahīpatī;

Sunikkhamāti ñāyanti, cakkavattī mahabbalā.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gāthāyo abhāsitthāti.

Sattāhapabbajitattherassāpadānaṃ aṭṭhamaṃ.

9. Buddhupaṭṭhāyikattheraapadānaṃ

38.

‘‘Veṭambhinīti [veṭambarīti (sī.), vedhambhinīti (syā.)] me nāmaṃ, pitusantaṃ [pitā’santaṃ (?)] mamaṃ tadā;

Mama hatthaṃ gahetvāna, upānayi mahāmuniṃ.

39.

‘‘Imemaṃ uddisissanti, buddhā lokagganāyakā;

Tehaṃ upaṭṭhiṃ sakkaccaṃ, pasanno sehi pāṇibhi.

40.

‘‘Ekattiṃse ito kappe, buddhe upaṭṭhahiṃ [paricariṃ (sī. syā.)] tadā;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

41.

‘‘Tevīsamhi ito kappe, caturo āsu khattiyā;

Samaṇupaṭṭhākā nāma, cakkavattī mahabbalā.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhupaṭṭhāyiko thero imā gāthāyo abhāsitthāti.

Buddhupaṭṭhāyikattherassāpadānaṃ navamaṃ.

10. Pubbaṅgamiyattheraapadānaṃ

43.

‘‘Cullāsītisahassāni, pabbajimha akiñcanā;

Tesaṃ pubbaṅgamo āsiṃ, uttamatthassa pattiyā.

44.

‘‘Sarāgā sabhavā [samohā (syā.)] cete, vippasannamanāvilā;

Upaṭṭhahiṃsu sakkaccaṃ, pasannā sehi pāṇibhi.

45.

‘‘Khīṇāsavā vantadosā, katakiccā anāsavā;

Phariṃsu mettacittena, sayambhū aparājitā.

46.

‘‘Tesaṃ upaṭṭhahitvāna, sambuddhānaṃ patissato;

Maraṇañca anuppatto, devattañca agamhase.

47.

‘‘Catunnavutito kappe, yaṃ sīlamanupālayiṃ;

Duggatiṃ nābhijānāmi, saññamassa idaṃ phalaṃ.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pubbaṅgamiyo thero imā gāthāyo abhāsitthāti.

Pubbaṅgamiyattherassāpadānaṃ dasamaṃ.

Paṇṇadāyakavaggo ekūnatiṃsatimo.

Tassuddānaṃ –

Paṇṇaṃ phalaṃ paccuggamaṃ, ekapupphi ca maghavā;

Upaṭṭhākāpadānañca, pabbajjā buddhupaṭṭhāko;

Pubbaṅgamo ca gāthāyo, aṭṭhatālīsa kittitā.

30. Citakapūjakavaggo

1. Citakapūjakattheraapadānaṃ

1.

‘‘Ajito nāma nāmena, ahosiṃ brāhmaṇo tadā;

Āhutiṃ yiṭṭhukāmohaṃ, nānāpupphaṃ samānayiṃ.

2.

‘‘Jalantaṃ citakaṃ disvā, sikhino lokabandhuno;

Tañca pupphaṃ samānetvā, citake okiriṃ ahaṃ.

3.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

‘‘Sattavīse [sattatiṃse (ka.)] ito kappe, sattāsuṃ manujādhipā;

Supajjalitanāmā te, cakkavattī mahabbalā.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ paṭhamaṃ.

2. Pupphadhārakattheraapadānaṃ

6.

‘‘Vākacīradharo āsiṃ, ajinuttaravāsano;

Abhiññā pañca nibbattā, candassa parimajjako.

7.

‘‘Vipassiṃ lokapajjotaṃ, disvā abhigataṃ mamaṃ;

Pāricchattakapupphāni, dhāresiṃ satthuno ahaṃ.

8.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, dhāraṇāya idaṃ phalaṃ.

9.

‘‘Sattāsītimhito kappe, eko āsiṃ mahīpati;

Samantadhāraṇo nāma, cakkavattī mahabbalo.

10.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphadhārako thero imā gāthāyo abhāsitthāti.

Pupphadhārakattherassāpadānaṃ dutiyaṃ.

3. Chattadāyakattheraapadānaṃ

11.

‘‘Putto mama pabbajito, kāsāyavasano tadā;

So ca buddhattaṃ sampatto, nibbuto lokapūjito.

12.

‘‘Vicinanto sakaṃ puttaṃ, agamaṃ pacchato ahaṃ;

Nibbutassa mahantassa, citakaṃ agamāsahaṃ.

13.

‘‘Paggayha añjaliṃ tattha, vanditvā citakaṃ ahaṃ;

Setacchattañca paggayha, āropesiṃ ahaṃ tadā.

14.

‘‘Catunnavutito kappe, yaṃ chattamabhiropayiṃ;

Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.

15.

‘‘Pañcavīse ito kappe, satta āsuṃ janādhipā;

Mahārahasanāmā te, cakkavattī mahabbalā.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti.

Chattadāyakattherassāpadānaṃ tatiyaṃ.

4. Saddasaññakattheraapadānaṃ

17.

‘‘Anuggatamhi ādicce, panādo [pasādo (syā. aṭṭha.)] vipulo ahu;

Buddhaseṭṭhassa lokamhi, pātubhāvo mahesino.

18.

‘‘Ghosa [sadda (sī. syā.)] massosahaṃ tattha, na ca passāmi taṃ jinaṃ;

Maraṇañca anuppatto, buddhasaññamanussariṃ.

19.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.

Saddasaññakattherassāpadānaṃ catutthaṃ.

5. Gosīsanikkhepakattheraapadānaṃ

21.

‘‘Ārāmadvārā nikkhamma, gosīsaṃ santhataṃ mayā;

Anubhomi sakaṃ kammaṃ, pubbakammassidaṃ phalaṃ.

22.

‘‘Ājāniyā vātajavā, sindhavā sīghavāhanā;

Anubhomi sabbametaṃ, gosīsassa idaṃ phalaṃ.

23.

‘‘Aho kāraṃ paramakāraṃ, sukhatte sukataṃ mayā;

Saṅghe katassa kārassa, na aññaṃ kalamagghati.

24.

‘‘Catunnavutito kappe, yaṃ sīsaṃ santhariṃ ahaṃ;

Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.

25.

‘‘Pañcasattatikappamhi, suppatiṭṭhitanāmako;

Eko āsiṃ mahātejo, cakkavattī mahabbalo.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gosīsanikkhepako thero imā gāthāyo abhāsitthāti.

Gosīsanikkhepakattherassāpadānaṃ pañcamaṃ.

6. Pādapūjakattheraapadānaṃ

27.

‘‘Pabbate himavantamhi, ahosiṃ kinnaro tadā;

Addasaṃ virajaṃ buddhaṃ, pītaraṃsiṃva bhāṇumaṃ.

28.

‘‘Upetaṃ tamahaṃ [upetopi tadā (syā.), upesiṃ tamahaṃ (?)] buddhaṃ, vipassiṃ lokanāyakaṃ;

Candanaṃ tagarañcāpi, pāde osiñcahaṃ tadā.

29.

‘‘Ekanavutito kappe, yaṃ pādaṃ abhipūjayiṃ;

Duggatiṃ nābhijānāmi, pādapūjāyidaṃ phalaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pādapūjako thero imā gāthāyo abhāsitthāti.

Pādapūjakattherassāpadānaṃ chaṭṭhaṃ.

7. Desakittakattheraapadānaṃ

31.

‘‘Upasālakanāmohaṃ, ahosiṃ brāhmaṇo tadā;

Kānanaṃ vanamogāḷhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

32.

‘‘Disvāna vandiṃ pādesu, lokāhutipaṭiggahaṃ;

Pasannacittaṃ maṃ ñatvā, buddho antaradhāyatha.

33.

‘‘Kānanā abhinikkhamma, buddhaseṭṭhamanussariṃ;

Taṃ desaṃ kittayitvāna, kappaṃ saggamhi modahaṃ.

34.

‘‘Dvenavute ito kappe, yaṃ desamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

35.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā desakittako thero imā gāthāyo abhāsitthāti.

Desakittakattherassāpadānaṃ sattamaṃ.

8. Saraṇagamaniyattheraapadānaṃ

36.

‘‘Pabbate himavantamhi, ahosiṃ luddako tadā;

Vipassiṃ addasaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

37.

‘‘Upāsitvāna sambuddhaṃ, veyyāvaccamakāsahaṃ;

Saraṇañca upāgacchiṃ, dvipadindassa tādino.

38.

‘‘Ekanavutito kappe, saraṇaṃ upagacchahaṃ;

Duggatiṃ nābhijānāmi, saraṇāgamanapphalaṃ.

39.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Saraṇagamaniyattherassāpadānaṃ aṭṭhamaṃ.

9. Ambapiṇḍiyattheraapadānaṃ

40.

‘‘Romaso nāma nāmena, dānavo iti vissuto;

Ambapiṇḍī mayā dinnā [ambapiṇḍo mayā dinno (syā.)], vipassissa mahesino.

41.

‘‘Ekanavutito kappe, yamambamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ambadānassidaṃ phalaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.

Ambapiṇḍiyattherassāpadānaṃ navamaṃ.

10. Anusaṃsāvakattheraapadānaṃ

43.

‘‘Piṇḍāya caramānāhaṃ, vipassimaddasaṃ jinaṃ;

Uḷuṅgabhikkhaṃ pādāsiṃ, dvipadindassa tādino.

44.

‘‘Pasannacitto sumano, abhivādesahaṃ tadā;

Anusaṃsāvayiṃ buddhaṃ, uttamatthassa pattiyā.

45.

‘‘Ekanavutito kappe, anusaṃsāvayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, anusaṃsāvanā phalaṃ.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā anusaṃsāvako thero imā gāthāyo abhāsitthāti.

Anusaṃsāvakattherassāpadānaṃ dasamaṃ.

Citakapūjakavaggo tiṃsatimo.

Tassuddānaṃ –

Citakaṃ pārichatto ca, saddagosīsasantharaṃ;

Pādo padesaṃ saraṇaṃ, ambo saṃsāvakopi ca;

Aṭṭhatālīsa gāthāyo, gaṇitāyo vibhāvibhi.

Atha vagguddānaṃ –

Kaṇikāro hatthidado, ālambaṇudakāsanaṃ;

Tuvaraṃ thomako ceva, ukkhepaṃ sīsupadhānaṃ.

Paṇṇado citapūjī ca, gāthāyo ceva sabbaso;

Cattāri ca satānīha, ekapaññāsameva ca.

Pañcavīsasatā sabbā, dvāsattati taduttari;

Tisataṃ apadānānaṃ, gaṇitā atthadassibhi.

Kaṇikāravaggadasakaṃ.

Tatiyasatakaṃ samattaṃ.

31. Padumakesaravaggo

1. Padumakesariyattheraapadānaṃ

1.

‘‘Isisaṅghe ahaṃ pubbe, āsiṃ mātaṅgavāraṇo;

Mahesīnaṃ pasādena, padmakesaramokiriṃ.

2.

‘‘Paccekajinaseṭṭhesu, dhutarāgesu tādisu;

Tesu cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

3.

‘‘Ekanavutito kappe, kesaraṃ okiriṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumakesariyo thero imā gāthāyo abhāsitthāti.

Padumakesariyattherassāpadānaṃ paṭhamaṃ.

2. Sabbagandhiyattheraapadānaṃ

5.

‘‘Gandhamālaṃ mayā dinnaṃ, vipassissa mahesino;

Adāsiṃ ujubhūtassa, koseyyavatthamuttamaṃ.

6.

‘‘Ekanavutito kappe, yaṃ vatthamadadiṃ [gandhamadadiṃ (syā.)] pure;

Duggatiṃ nābhijānāmi, gandhadānassidaṃ phalaṃ.

7.

‘‘Ito pannarase kappe, suceḷo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

8.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sabbagandhiyo thero imā gāthāyo abhāsitthāti.

Sabbagandhiyattherassāpadānaṃ dutiyaṃ.

3. Paramannadāyakattheraapadānaṃ

9.

‘‘Kaṇikāraṃva jotantaṃ, udayantaṃva bhāṇumaṃ;

Vipassiṃ addasaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

10.

‘‘Añjaliṃ paggahetvāna, abhinesiṃ sakaṃ gharaṃ;

Abhinetvāna sambuddhaṃ, paramannamadāsahaṃ.

11.

‘‘Ekanavutito kappe, paramannamadiṃ [paramannaṃ dadiṃ (sī.), paramannamadaṃ (syā.)] tadā;

Duggatiṃ nābhijānāmi, paramannassidaṃ phalaṃ.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paramannadāyako thero imā gāthāyo abhāsitthāti.

Paramannadāyakattherassāpadānaṃ tatiyaṃ.

4. Dhammasaññakattheraapadānaṃ

13.

‘‘Vipassino bhagavato, mahābodhimaho ahu;

Rukkhaṭṭhasseva sambuddho, [rukkhaṭṭheyeva sambuddhe (sī.), rukkhaṭṭho iva sambuddho (aṭṭha.) ettha rukkhaṭṭhasseva bodhimahakārajanassa sambuddho catusaccaṃ pakāsetīti atthopi sakkā ñātuṃ] lokajeṭṭho narāsabho [lokajeṭṭhe narāsabhe (sī.)].

14.

‘‘Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;

Catusaccaṃ pakāseti, vācāsabhimudīrayaṃ.

15.

‘‘Saṅkhittena ca desento, vitthārena ca desayaṃ [desayi (syā.), bhāsati (ka.)];

Vivaṭṭacchado sambuddho, nibbāpesi mahājanaṃ.

16.

‘‘Tassāhaṃ dhammaṃ sutvāna, lokajeṭṭhassa tādino;

Vanditvā satthuno pāde, pakkāmiṃ uttarāmukho.

17.

‘‘Ekanavutito kappe, yaṃ dhammamasuṇiṃ tadā;

Duggatiṃ nābhijānāmi, dhammasavassidaṃ phalaṃ.

18.

‘‘Tettiṃsamhi ito kappe, eko āsiṃ mahīpati;

Sutavā nāma nāmena, cakkavattī mahabbalo.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhammasaññako thero imā gāthāyo abhāsitthāti.

Dhammasaññakattherassāpadānaṃ catutthaṃ.

5. Phaladāyakattheraapadānaṃ

20.

‘‘Bhāgīrathīnadītīre, ahosi assamo tadā;

Tamahaṃ assamaṃ gacchiṃ, phalahattho apekkhavā.

21.

‘‘Vipassiṃ tattha addakkhiṃ, pītaraṃsiṃva bhāṇumaṃ;

Yaṃ me atthi phalaṃ sabbaṃ, adāsiṃ satthuno ahaṃ.

22.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṃ pañcamaṃ.

6. Sampasādakattheraapadānaṃ

24.

‘‘‘Namo te buddha vīratthu, vippamuttosi sabbadhi;

Byasanamhi [byasanaṃ hi (sī.)] anuppatto, tassa me saraṇaṃ bhava’.

25.

‘‘Siddhattho tassa byākāsi, loke appaṭipuggalo;

‘Mahodadhisamo saṅgho, appameyyo anuttaro.

26.

‘‘‘Tattha tvaṃ viraje khette, anantaphaladāyake;

Saṅghe cittaṃ pasādetvā, subījaṃ vāpa [cāpi (sī.), vāpi (syā.)] ropaya.

27.

‘‘Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;

Mameva anusāsitvā, vehāsaṃ nabhamuggami.

28.

‘‘Aciraṃ gatamattamhi, sabbaññumhi narāsabhe;

Maraṇaṃ samanuppatto, tusitaṃ upapajjahaṃ.

29.

‘‘Tadāhaṃ viraje khette, anantaphaladāyake;

Saṅghe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

30.

‘‘Catunnavutito kappe, pasādamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, pasādassa idaṃ phalaṃ.

31.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sampasādako thero imā gāthāyo abhāsitthāti.

Sampasādakattherassāpadānaṃ chaṭṭhaṃ.

7. Ārāmadāyakattheraapadānaṃ

32.

‘‘Siddhatthassa bhagavato, ārāmo ropito mayā;

Sandacchāyesu [sītachāyesu (syā.), santacchāyesu (ka.)] rukkhesu, upāsantesu pakkhisu.

33.

‘‘Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ;

Ārāmaṃ abhināmesiṃ, lokajeṭṭhaṃ narāsabhaṃ.

34.

‘‘Haṭṭho haṭṭhena cittena, phalaṃ pupphamadāsahaṃ;

Tato jātappasādova, taṃ vanaṃ pariṇāmayiṃ.

35.

‘‘Buddhassa yamidaṃ dāsiṃ, vippasannena cetasā;

Bhave nibbattamānamhi, nibbattati phalaṃ mama.

36.

‘‘Catunnavutito kappe, yaṃ ārāmamadaṃ tadā;

Duggatiṃ nābhijānāmi, ārāmassa idaṃ phalaṃ.

37.

‘‘Sattatiṃse ito kappe, sattāsuṃ mudusītalā;

Sattaratanasampannā, cakkavattī mahabbalā.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ārāmadāyako thero imā gāthāyo abhāsitthāti.

Ārāmadāyakattherassāpadānaṃ sattamaṃ.

8. Anulepadāyakattheraapadānaṃ

39.

‘‘Atthadassissa munino, addasaṃ sāvakaṃ ahaṃ;

Navakammaṃ karontassa, sīmāya upagacchahaṃ.

40.

‘‘Niṭṭhite navakamme ca, anulepamadāsahaṃ;

Pasannacitto sumano, puññakkhette anuttare.

41.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, anulepassidaṃ phalaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā anulepadāyako thero imā gāthāyo abhāsitthāti.

Anulepadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Buddhasaññakattheraapadānaṃ

43.

‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva bhāṇumaṃ;

Vanantaragataṃ santaṃ, lokajeṭṭhaṃ narāsabhaṃ.

44.

‘‘Addasaṃ supinantena, siddhatthaṃ lokanāyakaṃ;

Tattha cittaṃ pasādetvā, sugatiṃ upapajjahaṃ.

45.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.

Buddhasaññakattherassāpadānaṃ navamaṃ.

10. Pabbhāradāyakattheraapadānaṃ

47.

‘‘Piyadassino bhagavato, pabbhāro sodhito mayā;

Ghaṭakañca upaṭṭhāsiṃ, paribhogāya tādino.

48.

‘‘Taṃ me buddho viyākāsi, piyadassī mahāmuni;

Sahassakaṇḍo satabheṇḍu [satageṇḍu (syā. ka.)], dhajālu haritāmayo.

49.

‘‘Nibbattissati so yūpo, ratanañca anappakaṃ;

Pabbhāradānaṃ datvāna, kappaṃ saggamhi modahaṃ.

50.

‘‘Ito bāttiṃsakappamhi, susuddho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

51.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pabbhāradāyako thero imā gāthāyo abhāsitthāti.

Pabbhāradāyakattherassāpadānaṃ dasamaṃ.

Padumakesaravaggo ekatiṃsatimo.

Tassuddānaṃ –

Kesaraṃ gandhamannañca, dhammasaññī phalena ca;

Pasādārāmadāyī ca, lepako buddhasaññako;

Pabbhārado ca gāthāyo, ekapaññāsa kittitā.

32. Ārakkhadāyakavaggo

1. Ārakkhadāyakattheraapadānaṃ

1.

‘‘Dhammadassissa munino, vati kārāpitā mayā;

Ārakkho ca mayā dinno, dvipadindassa tādino.

2.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Tena kammavisesena, patto me āsavakkhayo.

3.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti.

Ārakkhadāyakattherassāpadānaṃ paṭhamaṃ.

2. Bhojanadāyakattheraapadānaṃ

4.

‘‘Sujāto sālalaṭṭhīva, sobhañjanamivuggato;

Indalaṭṭhirivākāse, virocati sadā jino.

5.

‘‘Tassa devātidevassa, vessabhussa mahesino;

Adāsi bhojanamahaṃ, vippasannena cetasā.

6.

‘‘Taṃ me buddho anumodi, sayambhū aparājito;

Bhave nibbattamānamhi, phalaṃ nibbattatū tava.

7.

‘‘Ekattiṃse ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhojanassa idaṃ phalaṃ.

8.

‘‘Pañcavīse ito kappe, eko āsiṃ amittako;

Sattaratanasampanno, cakkavattī mahabbalo.

9.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhojanadāyako thero imā gāthāyo abhāsitthāti.

Bhojanadāyakattherassāpadānaṃ dutiyaṃ.

3. Gatasaññakattheraapadānaṃ

10.

‘‘Ākāseva padaṃ natthi, ambare anilañjase;

Siddhatthaṃ jinamaddakkhiṃ, gacchantaṃ tidivaṅgaṇe [tidivaṅgaṇaṃ (syā. ka.)].

11.

‘‘Anileneritaṃ disvā, sammāsambuddhacīvaraṃ;

Vitti mamāhu tāvade [vitti me pāhuṇā tāva (syā.), vitti me tāvade jātā (sī.)], disvāna gamanaṃ muniṃ [mune (sī.)].

12.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti.

Gatasaññakattherassāpadānaṃ tatiyaṃ.

4. Sattapadumiyattheraapadānaṃ

14.

‘‘Nadīkūle vasāmahaṃ, nesādo nāma brāhmaṇo;

Satapattehi pupphehi, sammajjitvāna assamaṃ.

15.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, siddhatthaṃ lokanāyakaṃ;

Disvā nabhena [vanena (syā. ka.)] gacchantaṃ, hāso me udapajjatha.

16.

‘‘Paccuggantvāna sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Assamaṃ atināmetvā, jalajaggehi okiriṃ.

17.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

18.

‘‘Ito te sattame kappe, caturo pādapāvarā;

Sattaratanasampannā, cakkavattī mahabbalā.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattapadumiyo thero imā gāthāyo abhāsitthāti.

Sattapadumiyattherassāpadānaṃ catutthaṃ.

5. Pupphāsanadāyakattheraapadānaṃ

20.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, pītaraṃsiṃva [sataraṃsiṃva (sī. syā.)] bhāṇumaṃ;

Avidūrena gacchantaṃ, siddhatthaṃ aparājitaṃ.

21.

‘‘Tassa paccuggamitvāna, pavesetvāna assamaṃ;

Pupphāsanaṃ mayā dinnaṃ, vippasannena cetasā.

22.

‘‘Añjaliṃ paggahetvāna, vedajāto tadā ahaṃ;

Buddhe cittaṃ pasādetvā, taṃ kammaṃ pariṇāmayiṃ.

23.

‘‘Yaṃ me atthi kataṃ puññaṃ, sayambhumhaparājite;

Sabbena tena kusalena, vimalo homi sāsane.

24.

‘‘Catunnavutito kappe, pupphāsanamadaṃ tadā;

Duggatiṃ nābhijānāmi, pupphāsanassidaṃ phalaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphāsanadāyako thero imā gāthāyo abhāsitthāti.

Pupphāsanadāyakattherassāpadānaṃ pañcamaṃ.

6. Āsanasanthavikattheraapadānaṃ

26.

‘‘Cetiyaṃ uttamaṃ nāma, sikhino lokabandhuno;

Araññe irīṇe vane, andhāhiṇḍāmahaṃ tadā.

27.

‘‘Pavanā nikkhamantena, diṭṭhaṃ sīhāsanaṃ mayā;

Ekaṃsaṃ añjaliṃ katvā, santhaviṃ [thavissaṃ (sī.)] lokanāyakaṃ.

28.

‘‘Divasabhāgaṃ thavitvāna, buddhaṃ lokagganāyakaṃ;

Haṭṭho haṭṭhena cittena, imaṃ vācaṃ udīrayiṃ.

29.

‘‘‘Namo te purisājañña, namo te purisuttama;

Sabbaññūsi mahāvīra, lokajeṭṭha narāsabha’.

30.

‘‘Abhitthavitvā sikhinaṃ, nimittakaraṇenahaṃ;

Āsanaṃ abhivādetvā, pakkāmiṃ uttarāmukho.

31.

‘‘Ekattiṃse ito kappe, yaṃ thaviṃ vadataṃ varaṃ;

Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.

32.

‘‘Sattavīse ito kappe, atulā satta āsu te;

Sattaratanasampannā, cakkavattī mahabbalā.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā āsanasanthaviko [āsanasanthavako (?), āsanathaviko (ka.), āsanatthaviko (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Āsanasanthavikattherassāpadānaṃ chaṭṭhaṃ.

7. Saddasaññakattheraapadānaṃ

34.

‘‘Sudassano mahāvīro, deseti amataṃ padaṃ;

Parivuto sāvakehi, vasati gharamuttame.

35.

‘‘Tāya vācāya madhurāya, saṅgaṇhāti [saṅgaṇhante (sī.)] mahājanaṃ;

Ghoso ca vipulo āsi, āsīso [āsaṃso (sī.)] devamānuse.

36.

‘‘Nigghosasaddaṃ sutvāna, siddhatthassa mahesino;

Sadde cittaṃ pasādetvā, avandiṃ lokanāyakaṃ.

37.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.

Saddasaññakattherassāpadānaṃ sattamaṃ.

8. Tiraṃsiyattheraapadānaṃ

39.

‘‘Kesariṃ abhijātaṃva, aggikkhandhaṃva pabbate;

Obhāsentaṃ disā sabbā [nivāsentaṃ (ka.), disāsinnaṃ (syā.)], siddhatthaṃ pabbatantare.

40.

‘‘Sūriyassa ca ālokaṃ, candālokaṃ tatheva ca;

Buddhālokañca disvāna, vitti me udapajjatha.

41.

‘‘Tayo āloke disvāna, sambuddhaṃ [buddhañca (sī.)] sāvakuttamaṃ;

Ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.

42.

‘‘Tayo hi ālokakarā, loke lokatamonudā;

Cando ca sūriyo cāpi, buddho ca lokanāyako.

43.

‘‘Opammaṃ upadassetvā, kittito me mahāmuni;

Buddhassa vaṇṇaṃ kittetvā, kappaṃ saggamhi modahaṃ.

44.

‘‘Catunnavutito kappe, yaṃ buddhamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

45.

‘‘Ekasaṭṭhimhito kappe, eko ñāṇadharo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

46.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiraṃsiyo thero imā gāthāyo abhāsitthāti.

Tiraṃsiyattherassāpadānaṃ aṭṭhamaṃ.

9. Kandalipupphiyattheraapadānaṃ

47.

‘‘Sindhuyā nadiyā tīre, ahosiṃ kassako tadā;

Parakammāyane yutto, parabhattaṃ apassito.

48.

‘‘Sindhuṃ anucarantohaṃ, siddhatthaṃ jinamaddasaṃ;

Samādhinā nisinnaṃva, satapattaṃva pupphitaṃ.

49.

‘‘Satta kandalipupphāni, vaṇṭe chetvānahaṃ tadā;

Matthake abhiropesiṃ, buddhassādiccabandhuno.

50.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, anukūle samāhitaṃ;

Tidhāpabhinnamātaṅgaṃ, kuñjaraṃva durāsadaṃ.

51.

‘‘Tamahaṃ upagantvāna, nipakaṃ bhāvitindriyaṃ;

Añjaliṃ paggahetvāna, avandiṃ satthuno ahaṃ.

52.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

53.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kandalipupphiyo thero imā gāthāyo abhāsitthāti.

Kandalipupphiyattherassāpadānaṃ navamaṃ.

10. Kumudamāliyattheraapadānaṃ

54.

‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Vipassinaṃ mahāvīraṃ, abhijātaṃva kesariṃ.

55.

‘‘Rathiyaṃ paṭipajjantaṃ, āhutīnaṃ paṭiggahaṃ;

Gahetvā kumudaṃ mālaṃ, buddhaseṭṭhaṃ samokiriṃ.

56.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

57.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.

Kumudamāliyattherassāpadānaṃ dasamaṃ.

Ārakkhadāyakavaggo bāttiṃsatimo [battiṃsatimo (sī. syā.)].

Tassuddānaṃ –

Ārakkhado bhojanado, gatasaññī padumiyo;

Pupphāsanī santhaviko, saddasaññī tiraṃsiyo;

Kandaliko kumudī ca, sattapaññāsa gāthakāti.

33. Umāpupphiyavaggo

1. Umāpupphiyattheraapadānaṃ

1.

‘‘Samāhitaṃ samāpannaṃ, siddhatthamaparājitaṃ;

Samādhinā upaviṭṭhaṃ, addasāhaṃ naruttamaṃ.

2.

‘‘Umāpupphaṃ gahetvāna, buddhassa abhiropayiṃ;

Sabbapupphā ekasīsā, uddhaṃvaṇṭā adhomukhā.

3.

‘‘Sucittā viya tiṭṭhante, ākāse pupphasantharā;

Tena cittappasādena, tusitaṃ upapajjahaṃ.

4.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

5.

‘‘Pañcapaññāsito kappe, eko āsiṃ mahīpati;

Samantachadano nāma, cakkavattī mahabbalo.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.

Itthaṃ sudaṃ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.

Umāpupphiyattherassāpadānaṃ paṭhamaṃ.

2. Pulinapūjakattheraapadānaṃ

7.

‘‘Kakudhaṃ vilasantaṃva, nisabhājāniyaṃ yathā;

Osadhiṃva virocantaṃ, obhāsantaṃ narāsabhaṃ.

8.

‘‘Añjaliṃ paggahetvāna, avandiṃ satthuno ahaṃ;

Satthāraṃ parivaṇṇesiṃ, sakakammena tosayiṃ [tosito (sī.)].

9.

‘‘Susuddhaṃ pulinaṃ gayha, gatamagge samokiriṃ;

Ucchaṅgena gahetvāna, vipassissa mahesino.

10.

‘‘Tato upaḍḍhapulinaṃ, vippasannena cetasā;

Divāvihāre osiñciṃ, dvipadindassa tādino.

11.

‘‘Ekanavutito kappe, pulinaṃ yamasiñcahaṃ;

Duggatiṃ nābhijānāmi, pulinassa idaṃ phalaṃ.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pulinapūjako thero imā gāthāyo abhāsitthāti.

Pulinapūjakattherassāpadānaṃ dutiyaṃ.

3. Hāsajanakattheraapadānaṃ

13.

‘‘Dumagge paṃsukūlakaṃ [paṃsukūlikaṃ (syā. ka.)], laggaṃ disvāna satthuno;

Añjaliṃ paggahetvāna, bhiyyo uccāritaṃ mayā.

14.

‘‘Dūrato pana disvāna [patidisvāna (sī. syā.)], hāso me udapajjatha;

Añjaliṃ paggahetvāna, bhiyyo cittaṃ pasādayiṃ.

15.

‘‘Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

16.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā hāsajanako thero imā gāthāyo abhāsitthāti.

Hāsajanakattherassāpadānaṃ tatiyaṃ.

4. Yaññasāmikattheraapadānaṃ

17.

‘‘Jātiyā sattavassohaṃ, ahosiṃ mantapāragū;

Kulavattaṃ [kulavaṃsaṃ (sī. syā.)] adhāresiṃ, yañño ussāhito mayā.

18.

‘‘Cullāsītisahassāni, pasū haññanti me tadā;

Sārathambhupanītāni [tārasmīhi upanītāni (ka.), sārasmiṃhi upanītāni (syā.)], yaññatthāya upaṭṭhitā.

19.

‘‘Ukkāmukhapahaṭṭhova, khadiraṅgārasannibho;

Udayantova sūriyo, puṇṇamāyeva [puṇṇamāseva (sī.)] candimā.

20.

‘‘Siddhattho sabbasiddhattho, tilokamahito hito;

Upagantvāna sambuddho, idaṃ vacanamabravi.

21.

‘‘‘Ahiṃsā sabbapāṇīnaṃ, kumāra mama ruccati;

Theyyā ca aticārā ca, majjapānā ca ārati.

22.

‘‘‘Rati ca samacariyāya, bāhusaccaṃ kataññutā;

Diṭṭhe dhamme parattha ca, dhammā ete pasaṃsiyā.

23.

‘‘‘Ete dhamme bhāvayitvā, sabbasattahite rato [hitesito (ka.)];

Buddhe cittaṃ pasādetvā, bhāvehi maggamuttamaṃ’.

24.

‘‘Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;

Mamevaṃ anusāsitvā, vehāsaṃ uggato gato.

25.

‘‘Pubbe cittaṃ visodhetvā, pacchā cittaṃ pasādayiṃ;

Tena cittappasādena, tusitaṃ upapajjahaṃ.

26.

‘‘Catunnavutito kappe, yadā cittaṃ pasādayiṃ;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gāthāyo abhāsitthāti.

Yaññasāmikattherassāpadānaṃ catutthaṃ.

5. Nimittasaññakattheraapadānaṃ

28.

‘‘Candabhāgānadītīre, vasāmi assame ahaṃ;

Suvaṇṇamigamaddakkhiṃ, carantaṃ vipine ahaṃ.

29.

‘‘Mige cittaṃ pasādetvā, lokajeṭṭhaṃ anussariṃ;

Tena cittappasādena, aññe buddhe anussariṃ.

30.

‘‘Abbhatītā ca ye buddhā, vattamānā anāgatā;

Evamevaṃ virocanti, migarājāva te tayo.

31.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

32.

‘‘Sattavīse ito kappe, eko āsiṃ mahīpati;

Araññasattho nāmena, cakkavattī mahabbalo.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nimittasaññako thero imā gāthāyo abhāsitthāti.

Nimittasaññakattherassāpadānaṃ pañcamaṃ.

6. Annasaṃsāvakattheraapadānaṃ

34.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Kañcanagghiyasaṅkāsaṃ, bāttiṃsavaralakkhaṇaṃ.

35.

‘‘Siddhatthaṃ sabbasiddhatthaṃ, anejaṃ aparājitaṃ;

Sambuddhaṃ atināmetvā, bhojayiṃ taṃ mahāmuniṃ.

36.

‘‘Muni kāruṇiko loke, obhāsayi mamaṃ tadā;

Buddhe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.

37.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti;

Annasaṃsāvakattherassāpadānaṃ chaṭṭhaṃ.

7. Nigguṇḍipupphiyattheraapadānaṃ

39.

‘‘Yadā devo devakāyā, cavate āyusaṅkhayā;

Tayo saddā niccharanti, devānaṃ anumodataṃ.

40.

‘‘‘Ito bho sugatiṃ gaccha, manussānaṃ sahabyataṃ;

Manussabhūto saddhamme, labha saddhaṃ anuttaraṃ.

41.

‘‘‘Sā te saddhā niviṭṭhāssa, mūlajātā patiṭṭhitā;

Yāvajīvaṃ asaṃhīrā, saddhamme suppavedite.

42.

‘‘‘Kāyena kusalaṃ katvā, vācāya kusalaṃ bahuṃ;

Manasā kusalaṃ katvā, abyāpajjaṃ nirūpadhiṃ.

43.

‘‘‘Tato opadhikaṃ puññaṃ, katvā dānena taṃ bahuṃ;

Aññepi macce saddhamme, brahmacariye nivesaya’.

44.

‘‘Imāya anukampāya, devādevaṃ yadā vidū;

Cavantaṃ anumodanti, ehi deva punappunaṃ [devapuraṃ puna (sī.)].

45.

‘‘Saṃvego me [saṃviggohaṃ (syā.)] tadā āsi, devasaṅghe samāgate;

Kaṃsu nāma ahaṃ yoniṃ, gamissāmi ito cuto.

46.

‘‘Mama saṃvegamaññāya, samaṇo bhāvitindriyo;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

47.

‘‘Sumano nāma nāmena, padumuttarasāvako;

Atthadhammānusāsitvā, saṃvejesi mamaṃ tadā.

Dvādasamaṃ bhāṇavāraṃ.

48.

‘‘Tassāhaṃ vacanaṃ sutvā, buddhe cittaṃ pasādayiṃ;

Taṃ dhīraṃ abhivādetvā, tattha kālaṃkato ahaṃ.

49.

‘‘Upapajjiṃ sa [upapajjissaṃ (sī.)] tattheva, sukkamūlena codito;

Vasanto mātukucchimhi, puna dhāreti mātuyā.

50.

‘‘Tamhā kāyā cavitvāna, tidase upapajjahaṃ;

Etthantare na passāmi, domanassamahaṃ tadā.

51.

‘‘Tāvatiṃsā cavitvāna, mātukucchiṃ samokkamiṃ;

Nikkhamitvāna kucchimhā, kaṇhasukkaṃ ajānahaṃ.

52.

‘‘Jātiyā sattavassova [jātiyā sattavassena (syā.)], ārāmaṃ pāvisiṃ ahaṃ;

Gotamassa bhagavato, sakyaputtassa tādino.

53.

‘‘Vitthārike [vitthārite (sī. ka.)] pāvacane, bāhujaññamhi sāsane;

Addasaṃ sāsanakare, bhikkhavo tattha satthuno.

54.

‘‘Sāvatthi nāma nagaraṃ, rājā tatthāsi kosalo;

Rathena nāgayuttena, upesi bodhimuttamaṃ.

55.

‘‘Tassāhaṃ nāgaṃ disvāna, pubbakammaṃ anussariṃ;

Añjaliṃ paggahetvāna, samayaṃ agamāsahaṃ.

56.

‘‘Jātiyā sattavassova, pabbajiṃ anagāriyaṃ;

Yo so buddhaṃ upaṭṭhāsi, ānando nāma sāvako.

57.

‘‘Gatimā dhitimā ceva, satimā ca bahussuto;

Rañño cittaṃ pasādento, niyyādesi mahājuti.

58.

‘‘Tassāhaṃ dhammaṃ sutvāna, pubbakammaṃ anussariṃ;

Tattheva ṭhitako santo, arahattamapāpuṇiṃ.

59.

‘‘Ekaṃsaṃ cīvaraṃ katvā, sire katvāna añjaliṃ;

Sambuddhaṃ abhivādetvā, imaṃ vācaṃ udīrayiṃ.

60.

‘‘‘Padumuttarabuddhassa, dvipadindassa satthuno;

Nigguṇḍipupphaṃ paggayha, sīhāsane ṭhapesahaṃ.

61.

‘‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ’.

62.

‘‘Pañcavīsasahassamhi, kappānaṃ manujādhipā;

Abbudanirabbudāni, aṭṭhaṭṭhāsiṃsu khattiyā.

63.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti.

Nigguṇḍipupphiyattherassāpadānaṃ sattamaṃ.

8. Sumanāveḷiyattheraapadānaṃ

64.

‘‘Vessabhussa bhagavato, lokajeṭṭhassa tādino;

Sabbe janā samāgamma, mahāpūjaṃ karonti te.

65.

‘‘Sudhāya piṇḍaṃ katvāna, āveḷaṃ sumanāyahaṃ;

Sīhāsanassa purato, abhiropesahaṃ tadā.

66.

‘‘Sabbe janā samāgamma, pekkhanti pupphamuttamaṃ;

Kenidaṃ pūjitaṃ pupphaṃ, buddhaseṭṭhassa tādino.

67.

‘‘Tena cittappasādena, nimmānaṃ upapajjahaṃ;

Anubhomi [anubhosiṃ (sī.)] sakaṃ kammaṃ, pubbe sukatamattano.

68.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbesānaṃ piyo homi, pupphapūjāyidaṃ phalaṃ.

69.

‘‘Nābhijānāmi kāyena, vācāya uda cetasā;

Saṃyatānaṃ tapassīnaṃ, kataṃ akkositaṃ mayā.

70.

‘‘Tena sucaritenāhaṃ, cittassa paṇidhīhi ca;

Sabbesaṃ pūjito homi, anakkosassidaṃ phalaṃ.

71.

‘‘Ito ekādase kappe, sahassārosi khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

72.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumanāveḷiyo thero imā gāthāyo abhāsitthāti.

Sumanāveḷiyattherassāpadānaṃ aṭṭhamaṃ.

9. Pupphacchattiyattheraapadānaṃ

73.

‘‘Siddhatthassa bhagavato, lokajeṭṭhassa tādino;

Saccaṃ pakāsayantassa, nibbāpentassa pāṇino.

74.

‘‘Jalajaṃ āharitvāna, satapattaṃ manoramaṃ;

Pupphassa chattaṃ katvāna, buddhassa abhiropayiṃ.

75.

‘‘Siddhattho ca lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe ṭhito satthā, imaṃ gāthaṃ abhāsatha.

76.

‘‘‘Yo me cittaṃ pasādetvā, pupphacchattaṃ adhārayiṃ;

Tena cittappasādena, duggatiṃ so na gacchati’.

77.

‘‘Idaṃ vatvāna sambuddho, siddhattho lokanāyako;

Uyyojetvāna parisaṃ, vehāsaṃ nabhamuggami.

78.

‘‘Vuṭṭhite naradevamhi, setacchattampi vuṭṭhahi;

Purato buddhaseṭṭhassa, gacchati chattamuttamaṃ.

79.

‘‘Catunnavutito kappe, yaṃ chattaṃ abhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphacchattassidaṃ phalaṃ.

80.

‘‘Catusattatikappamhi, aṭṭha jalasikhā ahū;

Sattaratanasampannā, cakkavattī mahabbalā.

81.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pupphacchattiyo thero imā gāthāyo abhāsitthāti.

Pupphacchattiyattherassāpadānaṃ navamaṃ.

10. Saparivārachattadāyakattheraapadānaṃ

82.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Ākāse jalavuṭṭhīva vassate [vassati (sī. syā.), vasseti (?)] dhammavuṭṭhiyā.

83.

‘‘Tamaddasāsiṃ sambuddhaṃ, desentaṃ amataṃ padaṃ;

Sakaṃ cittaṃ pasādetvā, agamāsiṃ sakaṃ gharaṃ.

84.

‘‘Chattaṃ alaṅkataṃ gayha, upagacchiṃ naruttamaṃ;

Haṭṭho haṭṭhena cittena, ākāse ukkhipiṃ ahaṃ.

85.

‘‘Susaṅgahitayānaṃva, dantova sāvakuttamo;

Upagantvāna sambuddhaṃ, matthake sampatiṭṭhahi.

86.

‘‘Anukampako kāruṇiko, buddho lokagganāyako;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

87.

‘‘‘Yena chattamidaṃ dinnaṃ, alaṅkataṃ manoramaṃ;

Tena cittappasādena, duggatiṃ so na gacchati.

88.

‘‘‘Sattakkhattuñca devesu, devarajjaṃ karissati;

Bāttiṃsakkhattuñca rājā, cakkavattī bhavissati.

89.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

90.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo’.

91.

‘‘Buddhassa giramaññāya, vācāsabhimudīritaṃ;

Pasannacitto sumano, bhiyyo hāsaṃ janesahaṃ.

92.

‘‘Jahitvā mānusaṃ yoniṃ, dibbaṃ yoniṃ [devayoniṃ (sī.), dibbayoniṃ (syā.)] majjhagaṃ;

Vimānamuttamaṃ mayhaṃ, abbhuggataṃ manoramaṃ.

93.

‘‘Vimānā nikkhamantassa, setacchattaṃ dharīyati;

Tadā saññaṃ paṭilabhiṃ, pubbakammassidaṃ phalaṃ.

94.

‘‘Devalokā cavitvāna, manussattañca āgamiṃ;

Chattiṃsakkhattuṃ cakkavattī, sattakappasatamhito.

95.

‘‘Tamhā kāyā cavitvāna, āgacchiṃ [agañchiṃ (?)] tidasaṃ puraṃ;

Saṃsaritvānupubbena, mānusaṃ punarāgamiṃ.

96.

‘‘Okkantaṃ mātukucchiṃ maṃ, settacchattaṃ adhārayuṃ;

Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ.

97.

‘‘Sunando nāma nāmena, brāhmaṇo mantapāragū;

Phalikaṃ chattamādāya, sāvakaggassa so tadā.

98.

‘‘Anumodi mahāvīro, sāriputto mahākathī;

Sutvānumodanaṃ tassa, pubbakammamanussariṃ.

99.

‘‘Añjaliṃ paggahetvāna, sakaṃ cittaṃ pasādayiṃ;

Saritvā purimaṃ kammaṃ, arahattamapāpuṇiṃ.

100.

‘‘Uṭṭhāya āsanā tamhā, sire katvāna añjaliṃ;

Sambuddhaṃ abhivādetvā, imaṃ vācaṃ udīriyiṃ.

101.

‘‘Satasahassito kappe, buddho loke anuttaro;

Padumuttaro lokavidū, āhutīnaṃ paṭiggaho.

102.

‘‘Tassa chattaṃ mayā dinnaṃ, vicittaṃ samalaṅkataṃ;

Ubho hatthehi paggaṇhi, sayambhū aggapuggalo.

103.

‘‘Aho buddho aho dhammo, aho no satthusampadā;

Ekacchattassa dānena, duggatiṃ nupapajjahaṃ.

104.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsave pariññāya, viharāmi anāsavo.

105.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saparivārachattadāyako thero imā gāthāyo abhāsitthāti.

Saparivārachattadāyakattherassāpadānaṃ dasamaṃ.

Umāpupphiyavaggo tettiṃsatimo.

Tassuddānaṃ –

Umāpupphañca pulinaṃ, hāso yañño nimittako;

Saṃsāvako nigguṇḍī ca, sumanaṃ pupphachattako;

Saparivārachatto ca, gāthā sattasatuttarāti.

34. Gandhodakavaggo

1. Gandhadhūpiyattheraapadānaṃ

1.

‘‘Siddhatthassa bhagavato, gandhadhūpaṃ adāsahaṃ;

Sumanehi paṭicchannaṃ, buddhānucchavikañca taṃ.

2.

‘‘Kañcanagghiyasaṅkāsaṃ, buddhaṃ lokagganāyakaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

3.

‘‘Byagghusabhaṃva pavaraṃ, abhijātaṃva kesariṃ;

Nisinnaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.

4.

‘‘Disvā cittaṃ pasādetvā, paggahetvāna añjaliṃ;

Vanditvā satthuno pāde, pakkāmiṃ uttarāmukho.

5.

‘‘Catunnavutito kappe, yaṃ gandhamadadiṃ tadā;

Duggatiṃ nābhijānāmi, gandhapūjāyidaṃ phalaṃ.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhadhūpiyo thero imā gāthāyo abhāsitthāti.

Gandhadhūpiyattherassāpadānaṃ paṭhamaṃ.

2. Udakapūjakattheraapadānaṃ

7.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ anilañjase;

Ghatāsanaṃva jalitaṃ, ādittaṃva hutāsanaṃ.

8.

‘‘Pāṇinā udakaṃ gayha, ākāse ukkhipiṃ ahaṃ;

Sampaṭicchi mahāvīro, buddho kāruṇiko isi.

9.

‘‘Antalikkhe ṭhito satthā, padumuttaranāmako;

Mama saṅkappamaññāya, imaṃ gāthamabhāsatha.

10.

‘‘‘Iminā dakadānena, pītiuppādanena ca;

Kappasatasahassampi, duggatiṃ nupapajjasi’.

11.

‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

12.

‘‘Sahassarājanāmena, tayo ca cakkavattino;

Pañcasaṭṭhikappasate, cāturantā janādhipā.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti.

Udakapūjakattherassāpadānaṃ dutiyaṃ.

3. Punnāgapupphiyattheraapadānaṃ

14.

‘‘Kānanaṃ vanamogayha, vasāmi luddako ahaṃ;

Punnāgaṃ pupphitaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

15.

‘‘Taṃ pupphaṃ ocinitvāna, sugandhaṃ gandhitaṃ subhaṃ;

Thūpaṃ katvāna puline, buddhassa abhiropayiṃ.

16.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

17.

‘‘Ekamhi navute kappe, eko āsiṃ tamonudo;

Sattaratanasampanno, cakkavattī mahabbalo.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti.

Punnāgapupphiyattherassāpadānaṃ tatiyaṃ.

4. Ekadussadāyakattheraapadānaṃ

19.

‘‘Nagare haṃsavatiyā, ahosiṃ tiṇahārako;

Tiṇahārena jīvāmi, tena posemi dārake.

20.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Tamandhakāraṃ nāsetvā, uppajji lokanāyako.

21.

‘‘Sake ghare nisīditvā, evaṃ cintesahaṃ tadā;

‘Buddho loke samuppanno, deyyadhammo ca natthi me.

22.

‘‘‘Idaṃ me sāṭakaṃ ekaṃ, natthi me koci dāyako;

Dukkho nirayasamphasso, ropayissāmi dakkhiṇaṃ’.

23.

‘‘Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;

Ekaṃ dussaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.

24.

‘‘Ekaṃ dussaṃ daditvāna, ukkuṭṭhiṃ sampavattayiṃ;

Yadi buddho tuvaṃ vīra, tārehi maṃ mahāmuni.

25.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama dānaṃ pakittento, akā me anumodanaṃ.

26.

‘‘‘Iminā ekadussena, cetanāpaṇidhīhi ca;

Kappasatasahassāni, vinipātaṃ na gacchati.

27.

‘‘‘Chattiṃsakkhattuṃ devindo, devarajjaṃ karissati;

Tettiṃsakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

28.

‘‘‘Devaloke manusse vā, saṃsaranto tuvaṃ bhave;

Rūpavā guṇasampanno, anavakkantadehavā;

Akkhobhaṃ amitaṃ dussaṃ, labhissasi yadicchakaṃ’.

29.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

30.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Bhoge me ūnatā natthi, ekadussassidaṃ phalaṃ.

31.

‘‘Paduddhāre paduddhāre, dussaṃ nibbattate mamaṃ;

Heṭṭhā dussamhi tiṭṭhāmi, upari chadanaṃ mama.

32.

‘‘Cakkavāḷamupādāya, sakānanaṃ sapabbataṃ;

Icchamāno cahaṃ ajja, dussehi chādayeyyahaṃ.

33.

‘‘Teneva ekadussena, saṃsaranto bhavābhave;

Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave.

34.

‘‘Vipākaṃ ekadussassa, najjhagaṃ katthacikkhayaṃ;

Ayaṃ me antimā jāti, vipaccati idhāpi me.

35.

‘‘Satasahassito kappe, yaṃ dussamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekadussassidaṃ phalaṃ.

36.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.

Ekadussadāyakattherassāpadānaṃ catutthaṃ.

5. Phusitakampiyattheraapadānaṃ

38.

‘‘Vipassī nāma [sabbatthapi evameva dissati]

Sambuddho, lokajeṭṭho narāsabho.

Khīṇāsavehi sahito, saṅghārāme vasī tadā.

39.

‘‘Ārāmadvārā nikkhamma, vipassī [sabbatthapi evameva dissati] lokanāyako;

Saha satasahassehi, aṭṭha [sahassasatasissehi, aṭṭha (ka.), aṭṭha satasahassehi, saha (?)] khīṇāsavehi so.

40.

‘‘Ajinena nivatthohaṃ, vākacīradharopi ca;

Kusumodakamādāya [kusumbhodaka… (sī. syā.)], sambuddhaṃ upasaṅkamiṃ.

41.

‘‘Sakaṃ cittaṃ pasādetvā, vedajāto katañjalī;

Kusumodakamādāya, buddhamabbhukkiriṃ ahaṃ.

42.

‘‘Tena kammena sambuddho, jalajuttamanāmako [sabbatthapi evameva dissati];

Mama kammaṃ pakittetvā, agamā yena patthitaṃ.

43.

‘‘Phusitā pañcasahassā, yehi pūjesahaṃ jinaṃ;

Aḍḍhateyyasahassehi, devarajjaṃ akārayiṃ.

44.

‘‘Aḍḍhateyyasahassehi, cakkavattī ahosahaṃ;

Avasesena kammena, arahattamapāpuṇiṃ.

45.

‘‘Devarājā yadā homi [ahosiṃ (syā. ka.)], manujādhipatī yadā [tadā (syā. ka.)];

Tameva nāmadheyyaṃ me, phusito nāma homahaṃ.

46.

‘‘Devabhūtassa santassa, athāpi mānusassa vā;

Samantā byāmato mayhaṃ, phusitaṃva pavassati.

47.

‘‘Bhavā ugghāṭitā mayhaṃ, kilesā jhāpitā mama;

Sabbāsavaparikkhīṇo, phusitassa idaṃ phalaṃ.

48.

‘‘Candanasseva me kāyā, tathā gandho pavāyati;

Sarīrato mama gandho, aḍḍhakose pavāyati.

49.

‘‘Dibbagandhaṃ sampavantaṃ, puññakammasamaṅginaṃ;

Gandhaṃ ghatvāna jānanti, phusito āgato idha.

50.

‘‘Sākhāpalāsakaṭṭhāni, tiṇānipi ca sabbaso;

Mama saṅkappamaññāya, gandho sampajjate khaṇe.

51.

‘‘Satasahassito [sabbatthapi evameva dissati] kappe, candanaṃ abhipūjayiṃ;

Duggatiṃ nābhijānāmi, phusitassa idaṃ phalaṃ.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phusitakampiyo thero imā gāthāyo abhāsitthāti.

Phusitakampiyattherassāpadānaṃ pañcamaṃ.

6. Pabhaṅkarattheraapadānaṃ

53.

‘‘Padumuttarabhagavato, lokajeṭṭhassa tādino;

Vipine cetiyaṃ āsi, vāḷamigasamākule.

54.

‘‘Na koci visahi gantuṃ, cetiyaṃ abhivandituṃ;

Tiṇakaṭṭhalatonaddhaṃ, paluggaṃ āsi cetiyaṃ.

55.

‘‘Vanakammiko tadā āsiṃ, pitumātumatenahaṃ [pitupetāmahenahaṃ (sī.), pitāpetāmahenahaṃ (syā.)];

Addasaṃ vipine thūpaṃ, luggaṃ tiṇalatākulaṃ.

56.

‘‘Disvānāhaṃ buddhathūpaṃ, garucittaṃ upaṭṭhahiṃ;

Buddhaseṭṭhassa thūpoyaṃ, paluggo acchatī vane.

57.

‘‘Nacchannaṃ nappatirūpaṃ, jānantassa guṇāguṇaṃ;

Buddhathūpaṃ asodhetvā, aññaṃ kammaṃ payojaye.

58.

‘‘Tiṇakaṭṭhañca valliñca, sodhayitvāna cetiye;

Vanditvā aṭṭha vārāni [aṭṭha ṭhānāni (ka.)], paṭikuṭiko agacchahaṃ.

59.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

60.

‘‘Tattha me sukataṃ byamhaṃ, sovaṇṇaṃ sapabhassaraṃ;

Saṭṭhiyojanamubbiddhaṃ, tiṃsayojanavitthataṃ.

61.

‘‘Tisatāni ca vārāni, devarajjamakārayiṃ;

Pañcavīsatikkhattuñca, cakkavattī ahosahaṃ.

62.

‘‘Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, sodhanāya idaṃ phalaṃ.

63.

‘‘Sivikā hatthikhandhena, vipine gacchato mama;

Yaṃ yaṃ disāhaṃ gacchāmi, saraṇaṃ sampate [sijjhate (ka.)] vanaṃ.

64.

‘‘Khāṇuṃ vā kaṇṭakaṃ vāpi, nāhaṃ passāmi cakkhunā;

Puññakammena saṃyutto, sayamevāpanīyare.

65.

‘‘Kuṭṭhaṃ gaṇḍo kilāso ca, apamāro vitacchikā;

Daddu kacchu [kaṇḍu (syā.)] ca me natthi, sodhanāya idaṃ phalaṃ.

66.

‘‘Aññampi me acchariyaṃ, buddhathūpassa sodhane [buddhathūpamhi sodhite (syā.)];

Nābhijānāmi me kāye, jātaṃ piḷakabindukaṃ.

67.

‘‘Aññampi me acchariyaṃ, buddhathūpamhi sodhite [sabbatthapi evameva dissati, tathā uparipi];

Duve bhave saṃsarāmi, devatte atha mānuse.

68.

‘‘Aññampi me acchariyaṃ, buddhathūpamhi sodhite;

Suvaṇṇavaṇṇo sabbattha, sappabhāso bhavāmahaṃ.

69.

‘‘Aññampi me acchariyaṃ, buddhathūpamhi sodhite;

Amanāpaṃ vivajjati, manāpaṃ upatiṭṭhati.

70.

‘‘Aññampi me acchariyaṃ, buddhathūpamhi sodhite;

Visuddhaṃ hoti me cittaṃ, ekaggaṃ susamāhitaṃ.

71.

‘‘Aññampi me acchariyaṃ, buddhathūpamhi sodhite;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

72.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, sodhanāya idaṃ phalaṃ.

73.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pabhaṅkaro thero imā gāthāyo abhāsitthāti.

Pabhaṅkarattherassāpadānaṃ chaṭṭhaṃ.

7. Tiṇakuṭidāyakattheraapadānaṃ

74.

‘‘Nagare bandhumatiyā, ahosiṃ parakammiko;

Parakammāyane yutto, parabhattaṃ apassito.

75.

‘‘Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Buddho loke samuppanno, adhikāro ca natthi me.

76.

‘‘Kālo me gatiṃ [kālo gatiṃ me (sī. syā.)] sodhetuṃ, khaṇo me paṭipādito;

Dukkho nirayasamphasso, apuññānañhi pāṇinaṃ.

77.

‘‘Evāhaṃ cintayitvāna, kammasāmiṃ upāgamiṃ;

Ekāhaṃ kammaṃ yācitvā, vipinaṃ pāvisiṃ ahaṃ.

78.

‘‘Tiṇakaṭṭhañca valliñca, āharitvānahaṃ tadā;

Tidaṇḍake ṭhapetvāna, akaṃ tiṇakuṭiṃ ahaṃ.

79.

‘‘Saṅghassatthāya kuṭikaṃ, niyyādetvāna [niyyātetvāna (sī.)] taṃ ahaṃ;

Tadaheyeva āgantvā, kammasāmiṃ upāgamiṃ.

80.

‘‘Tena kammena sukatena, tāvatiṃsamagacchahaṃ;

Tattha me sukataṃ byamhaṃ, kuṭikāya sunimmitaṃ [tiṇakuṭikāya nimmitaṃ (sī.)].

81.

‘‘Sahassakaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;

Satasahassaniyyūhā, byamhe pātubhaviṃsu me.

82.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Mama saṅkappamaññāya, pāsādo upatiṭṭhati.

83.

‘‘Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na vijjati;

Tāsaṃ mama na jānāmi, tiṇakuṭikāyidaṃ [tiṇakuṭiyidaṃ (ka.)] phalaṃ.

84.

‘‘Sīhabyagghā ca dīpī ca, acchakokataracchakā [taracchayo (syā. ka.)];

Sabbe maṃ parivajjenti, tiṇakuṭikāyidaṃ phalaṃ.

85.

‘‘Sarīsapā [siriṃsapā (sī. syā.), sariṃsapā (ka.)] ca bhūtā ca, ahī kumbhaṇḍarakkhasā;

Tepi maṃ parivajjenti, tiṇakuṭikāyidaṃ phalaṃ.

86.

‘‘Na pāpasupinassāpi, sarāmi dassanaṃ mama;

Upaṭṭhitā sati mayhaṃ, tiṇakuṭikāyidaṃ phalaṃ.

87.

‘‘Tāyeva tiṇakuṭikāya, anubhotvāna sampadā;

Gotamassa bhagavato, dhammaṃ sacchikariṃ ahaṃ.

88.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, tiṇakuṭikāyidaṃ phalaṃ.

89.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇakuṭidāyako thero imā gāthāyo abhāsitthāti.

Tiṇakuṭidāyakattherassāpadānaṃ sattamaṃ.

8. Uttareyyadāyakattheraapadānaṃ

90.

‘‘Nagare haṃsavatiyā, ahosiṃ brāhmaṇo tadā;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

91.

‘‘Purakkhato sasissehi, jātimā ca susikkhito;

Toyābhisecanatthāya, nagarā nikkhamiṃ tadā.

92.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Khīṇāsavasahassehi, pāvisī nagaraṃ jino.

93.

‘‘Sucārurūpaṃ disvāna, āneñjakāritaṃ viya;

Parivutaṃ arahantehi, disvā cittaṃ pasādayiṃ.

94.

‘‘Sirasmiṃ añjaliṃ katvā, namassitvāna subbataṃ;

Pasannacitto sumano, uttarīyamadāsahaṃ.

95.

‘‘Ubho hatthehi paggayha, sāṭakaṃ ukkhipiṃ ahaṃ;

Yāvatā buddhaparisā, tāva chādesi sāṭako.

96.

‘‘Piṇḍacāraṃ carantassa, mahābhikkhugaṇādino;

Chadaṃ karonto aṭṭhāsi, hāsayanto mamaṃ tadā.

97.

‘‘Gharato nikkhamantassa, sayambhū aggapuggalo;

Vīthiyaṃva ṭhito satthā, akā me [akāsi (syā.)] anumodanaṃ.

98.

‘‘Pasannacitto sumano, yo me adāsi sāṭakaṃ;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

99.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Paññāsakkhattuṃ devindo, devarajjaṃ karissati.

100.

‘‘‘Devaloke vasantassa, puññakammasamaṅgino;

Samantā yojanasataṃ, dussacchannaṃ bhavissati.

101.

‘‘‘Chattiṃsakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

102.

‘‘‘Bhave saṃsaramānassa, puññakammasamaṅgino;

Manasā patthitaṃ sabbaṃ, nibbattissati tāvade.

103.

‘‘‘Koseyyakambaliyāni [koseyyakambalīyāni (sī.)], khomakappāsikāni ca;

Mahagghāni ca dussāni, paṭilacchatiyaṃ naro.

104.

‘‘‘Manasā patthitaṃ sabbaṃ, paṭilacchatiyaṃ naro;

Ekadussassa vipākaṃ, anubhossati sabbadā.

105.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Gotamassa bhagavato, dhammaṃ sacchikarissati’.

106.

‘‘Aho me sukataṃ kammaṃ, sabbaññussa mahesino;

Ekāhaṃ sāṭakaṃ datvā, pattomhi amataṃ padaṃ.

107.

‘‘Maṇḍape rukkhamūle vā, vasato suññake ghare;

Dhāreti dussachadanaṃ, samantā byāmato mama.

108.

‘‘Aviññattaṃ nivāsemi [aviññattāni sevāmi (?)], cīvaraṃ paccayañcahaṃ;

Lābhī [lābhimhi (syā.)] annassa pānassa, uttareyyassidaṃ phalaṃ.

109.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, vatthadānassidaṃ phalaṃ.

110.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo abhāsitthāti.

Uttareyyadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Dhammasavaniyattheraapadānaṃ

111.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Catusaccaṃ pakāsento, santāresi bahuṃ janaṃ.

112.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

113.

‘‘Buddhaseṭṭhassa upari, gantuṃ na visahāmahaṃ;

Pakkhīva selamāsajja [selamāpajja (syā.)], gamanaṃ na labhāmahaṃ.

114.

‘‘Na me idaṃ bhūtapubbaṃ, iriyassa vikopanaṃ;

Dake yathā ummujjitvā, evaṃ gacchāmi ambare.

115.

‘‘Uḷārabhūto manujo, heṭṭhāsīno [heṭṭhāpi no (ka.)] bhavissati;

Handa menaṃ gavesissaṃ, api atthaṃ labheyyahaṃ.

116.

‘‘Orohanto antalikkhā, saddamassosi satthuno;

Aniccataṃ kathentassa, tamahaṃ uggahiṃ tadā.

117.

‘‘Aniccasaññamuggayha, agamāsiṃ mamassamaṃ;

Yāvatāyuṃ vasitvāna, tattha kālaṅkato ahaṃ.

118.

‘‘Carime vattamānamhi, taṃ dhammasavanaṃ [dhammasavaṇaṃ (sī.)] sariṃ;

Tena kammena sukatena, tāvatiṃsamagacchahaṃ.

119.

‘‘Tiṃsakappasahassāni, devaloke ramiṃ ahaṃ;

Ekapaññāsakkhattuñca, devarajjamakārayiṃ.

120.

‘‘Ekasattatikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

121.

‘‘Pitugehe nisīditvā, samaṇo bhāvitindriyo;

Gāthāya paridīpento, aniccatamudāhari [aniccavatthudāhari (syā. ka.)].

122.

‘‘Anussarāmi taṃ saññaṃ, saṃsaranto bhavābhave;

Na koṭiṃ paṭivijjhāmi [na koci paṭivajjāmi (ka.)], nibbānaṃ accutaṃ padaṃ [ayaṃ gāthā upari 43 vagge sattamāpadāne purimagāthāya puretaraṃ dissati].

123.

‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.

124.

‘‘Saha gāthaṃ suṇitvāna, pubbakammaṃ anussariṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

125.

‘‘Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ;

Upasampādayi buddho, guṇamaññāya cakkhumā.

126.

‘‘Dārakova ahaṃ santo, karaṇīyaṃ samāpayiṃ;

Kiṃ me karaṇīyaṃ ajja, sakyaputtassa sāsane.

127.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, saddhammasavane phalaṃ.

128.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhammasavaniyo thero imā gāthāyo abhāsitthāti.

Dhammasavaniyattherassāpadānaṃ navamaṃ.

10. Ukkhittapadumiyattheraapadānaṃ

129.

‘‘Nagare haṃsavatiyā, ahosiṃ māliko tadā;

Ogāhetvā padumasaraṃ, satapattaṃ ocināmahaṃ.

130.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Saha satasahassehi [satasahassasissehi (ka.)], santacittehi tādibhi.

131.

‘‘Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi [so tadā (sī.), so saha (ka.)];

Mama vuddhiṃ samanvesaṃ, āgacchi mama santikaṃ [mama santike (sī.), purisuttamo (syā. ka.)].

132.

‘‘Disvānahaṃ devadevaṃ, sayambhuṃ lokanāyakaṃ;

Vaṇṭe chetvā satapattaṃ, ukkhipimambare tadā.

133.

‘‘Yadi buddho tuvaṃ vīra, lokajeṭṭho narāsabho;

Sayaṃ gantvā satapattā, matthake dhārayantu te.

134.

‘‘Adhiṭṭhahi mahāvīro, lokajeṭṭho narāsabho;

Buddhassa ānubhāvena, matthake dhārayiṃsu te.

135.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

136.

‘‘Tattha me sukataṃ byamhaṃ, satapattanti vuccati;

Saṭṭhiyojanamubbiddhaṃ, tiṃsayojanavitthataṃ.

137.

‘‘Sahassakkhattuṃ devindo, devarajjamakārayiṃ;

Pañcasattatikkhattuñca, cakkavattī ahosahaṃ.

138.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.

139.

‘‘Tenevekapadumena, anubhotvāna sampadā;

Gotamassa bhagavato, dhammaṃ sacchikariṃ ahaṃ.

140.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

141.

‘‘Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, ekapadumassidaṃ phalaṃ.

142.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ukkhittapadumiyo thero imā gāthāyo abhāsitthāti.

Ukkhittapadumiyattherassāpadānaṃ dasamaṃ.

Gandhodakavaggo catutiṃsatimo.

Tassuddānaṃ –

Gandhadhūpo udakañca, punnāga ekadussakā;

Phusito ca pabhaṅkaro, kuṭido uttarīyako.

Savanī ekapadumī, gāthāyo sabbapiṇḍitā;

Ekaṃ gāthāsatañceva, catutālīsameva ca.

35. Ekapadumiyavaggo

1. Ekapadumiyattheraapadānaṃ

1.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Bhavābhave vibhāvento, tāresi janataṃ bahuṃ.

2.

‘‘Haṃsarājā tadā homi, dijānaṃ pavaro ahaṃ;

Jātassaraṃ samogayha, kīḷāmi haṃsakīḷitaṃ.

3.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Jātassarassa upari, āgacchi tāvade jino.

4.

‘‘Disvānahaṃ devadevaṃ, sayambhuṃ lokanāyakaṃ;

Vaṇṭe chetvāna padumaṃ, satapattaṃ manoramaṃ.

5.

‘‘Mukhatuṇḍena paggayha, pasanno lokanāyake [vippasannena cetasā (syā.)];

Ukkhipitvāna gagaṇe [ukkhipitvā nalāṭena (ka.)], buddhaseṭṭhaṃ apūjayiṃ.

6.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Antalikkhe ṭhito satthā, akā me anumodanaṃ.

7.

‘‘‘Iminā ekapadumena, cetanāpaṇidhīhi ca;

Kappānaṃ satasahassaṃ, vinipātaṃ na gacchasi’.

8.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Mama kammaṃ pakittetvā, agamā yena patthitaṃ.

9.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

10.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekapadumiyo thero imā gāthāyo abhāsitthāti.

Ekapadumiyattherassāpadānaṃ paṭhamaṃ.

2. Tīṇuppalamāliyattheraapadānaṃ

11.

‘‘Candabhāgānadītīre, ahosiṃ vānaro tadā;

Addasaṃ virajaṃ buddhaṃ, nisinnaṃ pabbatantare.

12.

‘‘Obhāsentaṃ disā sabbā, sālarājaṃva phullitaṃ;

Lakkhaṇabyañjanūpetaṃ, disvā attamano ahuṃ.

13.

‘‘Udaggacitto sumano, pītiyā haṭṭhamānaso;

Tīṇi uppalapupphāni, matthake abhiropayiṃ.

14.

‘‘Pupphāni abhiropetvā, vipassissa mahesino;

Sagāravo bhavitvāna [gamitvāna (sī.), namitvāna (ka.)], pakkāmiṃ uttarāmukho.

15.

‘‘Gacchanto paṭikuṭiko, vippasannena cetasā;

Selantare patitvāna [papatitvā (syā. ka.)], pāpuṇiṃ jīvitakkhayaṃ.

16.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ [purimaṃ jātiṃ (?) upari 38 vagge tatiyāpadāne evameva dissati], tāvatiṃsamagacchahaṃ.

17.

‘‘Satānaṃ tīṇikkhattuñca, devarajjaṃ akārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

18.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tīṇuppalamāliyo [tiuppalamāliyo (sī.)] thero imā gāthāyo abhāsitthāti.

Tīṇuppalamāliyattherassāpadānaṃ dutiyaṃ.

3. Dhajadāyakattheraapadānaṃ

20.

‘‘Tisso nāma ahu satthā, lokajeṭṭho narāsabho;

Tayopadhikkhaye [tassopadhikkhaye (sī.)] disvā, dhajaṃ āropitaṃ mayā.

21.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

22.

‘‘Satānaṃ tīṇikkhattuñca, devarajjaṃ akārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

23.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.

24.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

25.

‘‘Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;

Khomadussena chādeyyaṃ, tadā mayhaṃ kate phalaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.

Dhajadāyakattherassāpadānaṃ tatiyaṃ.

4. Tikiṅkaṇipūjakattheraapadānaṃ

27.

‘‘Himavantassāvidūre, bhūtagaṇo nāma pabbato;

Tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilaggitaṃ.

28.

‘‘Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;

Haṭṭho haṭṭhena cittena, paṃsukūlaṃ apūjayiṃ.

29.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, tiṇṇaṃ pupphānidaṃ phalaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tikiṅkaṇipūjako thero imā gāthāyo abhāsitthāti.

Tikiṅkaṇipūjakattherassāpadānaṃ catutthaṃ.

5. Naḷāgārikattheraapadānaṃ

31.

‘‘Himavantassāvidūre, hārito nāma pabbato;

Sayambhū nārado nāma, rukkhamūle vasī tadā.

32.

‘‘Naḷāgāraṃ karitvāna, tiṇena chādayiṃ ahaṃ;

Caṅkamaṃ sodhayitvāna, sayambhussa adāsahaṃ.

33.

‘‘Catuddasasu kappesu, devaloke ramiṃ ahaṃ;

Catusattatikkhattuñca, devarajjaṃ akārayiṃ.

34.

‘‘Catusattati [sattasattati (sī.)] kkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

35.

‘‘Ubbiddhaṃ bhavanaṃ mayhaṃ, indalaṭṭhīva uggataṃ;

Sahassathambhaṃ atulaṃ, vimānaṃ sapabhassaraṃ.

36.

‘‘Dve sampattī anubhotvā, sukkamūlena codito;

Gotamassa bhagavato, sāsane pabbajiṃ ahaṃ.

37.

‘‘Padhānapahitattomhi, upasanto nirūpadhi;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā naḷāgāriko thero imā gāthāyo abhāsitthāti.

Naḷāgārikattherassāpadānaṃ pañcamaṃ.

6. Campakapupphiyattheraapadānaṃ

39.

‘‘Himavantassāvidūre, jāpalo [cāpalo (sī.), chāpalo (syā.)] nāma pabbato;

Buddho sudassano nāma, vihāsi pabbatantare.

40.

‘‘Pupphaṃ hemavantaṃ [hemavataṃ (sī.), hemavaṇṇaṃ (syā.)] gayha, gacchaṃ vehāyasenahaṃ;

Addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.

41.

‘‘Satta campakapupphāni, sīse katvānahaṃ tadā;

Buddhassa abhiropesiṃ, sayambhussa mahesino.

42.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti.

Campakapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Padumapūjakattheraapadānaṃ

44.

‘‘Himavantassāvidūre, romaso nāma pabbato;

Buddhopi sambhavo nāma, abbhokāse vasī tadā.

45.

‘‘Bhavanā nikkhamitvāna, padumaṃ dhārayiṃ ahaṃ;

Ekāhaṃ dhārayitvāna, puna bhavanupāgamiṃ.

46.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.

Padumapūjakattherassāpadānaṃ sattamaṃ.

Terasamaṃ bhāṇavāraṃ.

8. Tiṇamuṭṭhidāyakattheraapadānaṃ

48.

‘‘Himavantassāvidūre, lambako nāma pabbato;

Upatisso nāma sambuddho, abbhokāsamhi caṅkami.

49.

‘‘Migaluddo tadā āsiṃ, araññe kānane ahaṃ;

Disvāna taṃ devadevaṃ, sayambhuṃ aparājitaṃ.

50.

‘‘Vippasannena cittena, tadā tassa mahesino;

Nisīdanatthaṃ buddhassa, tiṇamuṭṭhimadāsahaṃ.

51.

‘‘Datvāna devadevassa, bhiyyo cittaṃ pasādayiṃ;

Sambuddhaṃ abhivādetvā, pakkāmiṃ uttarāmukho.

52.

‘‘Aciraṃ gatamattaṃ maṃ, migarājā apothayi [aheṭhayi (sī. syā.)];

Sīhena pothito [pātito (sī. syā.)] santo, tattha kālaṅkato ahaṃ.

53.

‘‘Āsanne me kataṃ kammaṃ, buddhaseṭṭhe anāsave;

Sumutto saravegova, devalokaṃ agañchahaṃ.

54.

‘‘Yūpo tattha subho āsi, puññakammābhinimmito;

Sahassakaṇḍo satabheṇḍu, dhajālu haritāmayo.

55.

‘‘Pabhā niddhāvate tassa, sataraṃsīva uggato;

Ākiṇṇo devakaññāhi, āmodiṃ kāmakāmahaṃ.

56.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Āgantvāna manussattaṃ, pattomhi āsavakkhayaṃ.

57.

‘‘Catunnavutito kappe, nisīdanamadāsahaṃ;

Duggatiṃ nābhijānāmi, tiṇamuṭṭhiyidaṃ phalaṃ.

58.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.

Tiṇamuṭṭhidāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Tindukaphaladāyakattheraapadānaṃ

59.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.

60.

‘‘Tindukaṃ saphalaṃ disvā, bhinditvāna sakosakaṃ [sakoṭakaṃ (sī.), sakoṭikaṃ (syā.)];

Pasannacitto sumano, sayambhussa madāsahaṃ [vessabhussa adāsahaṃ (sī.)].

61.

‘‘Ekanavutito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

62.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tindukaphaladāyako thero imā gāthāyo abhāsitthāti.

Tindukaphaladāyakattherassāpadānaṃ navamaṃ.

10. Ekañjaliyattheraapadānaṃ

63.

‘‘Romaso [revato (sī.)] nāma sambuddho, nadīkūle vasī tadā;

Addasaṃ virajaṃ buddhaṃ, pītaraṃsiṃva bhāṇumaṃ.

64.

‘‘Ukkāmukhapahaṭṭhaṃva, khadiraṅgārasannibhaṃ;

Osadhiṃva virocantaṃ, ekañjalimakāsahaṃ.

65.

‘‘Catunnavutito kappe, yaṃ añjalimakāsahaṃ;

Duggatiṃ nābhijānāmi, añjaliyā idaṃ phalaṃ.

66.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekañjaliyo thero imā gāthāyo abhāsitthāti.

Ekañjaliyattherassāpadānaṃ dasamaṃ.

Ekapadumiyavaggo pañcatiṃsatimo.

Tassuddānaṃ –

Padumī uppalamālī, dhajo kiṅkaṇikaṃ naḷaṃ [kiṅkaṇiko naḷo (sī.)];

Campako padumo muṭṭhi, tindukekañjalī tathā;

Cha ca saṭṭhi ca gāthāyo, gaṇitāyo vibhāvibhi.

36. Saddasaññakavaggo

1. Saddasaññakattheraapadānaṃ

1.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, devasaṅghapurakkhataṃ.

2.

‘‘Catusaccaṃ pakāsentaṃ, uddharantaṃ mahājanaṃ;

Assosiṃ madhuraṃ vācaṃ, karavīkarudopamaṃ [rutopamaṃ (?)].

3.

‘‘Brahmasarassa munino, sikhino lokabandhuno;

Ghose cittaṃ pasādetvā, pattomhi āsavakkhayaṃ.

4.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pasādassa idaṃ phalaṃ.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.

Saddasaññakattherassāpadānaṃ paṭhamaṃ.

2. Yavakalāpiyattheraapadānaṃ

6.

‘‘Nagare aruṇavatiyā, āsiṃ yavasiko tadā;

Panthe disvāna sambuddhaṃ, yavakalāpaṃ santhariṃ [yavakalāpamavatthariṃ (sī.)].

7.

‘‘Anukampako kāruṇiko, sikhī lokagganāyako;

Mama saṅkappamaññāya, nisīdi yavasanthare.

8.

‘‘Disvā nisinnaṃ vimalaṃ, mahājhāyiṃ vināyakaṃ;

Pāmojjaṃ janayitvāna, tattha kālaṅkato ahaṃ.

9.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, yavatthare idaṃ phalaṃ.

10.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yavakalāpiyo thero imā gāthāyo abhāsitthāti.

Yavakalāpiyattherassāpadānaṃ dutiyaṃ.

3. Kiṃsukapūjakattheraapadānaṃ

11.

‘‘Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;

Buddhaṃ saritvā siddhatthaṃ, ākāse abhipūjayiṃ.

12.

‘‘Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kiṃsukapūjako thero imā gāthāyo abhāsitthāti.

Kiṃsukapūjakattherassāpadānaṃ tatiyaṃ.

4. Sakosakakoraṇḍadāyakattheraapadānaṃ

14.

‘‘Akkantañca padaṃ disvā, sikhino lokabandhuno;

Ekaṃsaṃ ajinaṃ katvā, padaseṭṭhaṃ avandahaṃ.

15.

‘‘Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;

Sakosakaṃ [sakoṭakaṃ (sī. syā.)] gahetvāna, padacakkaṃ apūjayiṃ.

16.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sakosaka [sakoṭaka (sī. syā.)] koraṇḍadāyako thero imā gāthāyo abhāsitthāti.

Sakosakakoraṇḍadāyakattherassāpadānaṃ catutthaṃ.

5. Daṇḍadāyakattheraapadānaṃ

18.

‘‘Kānanaṃ vanamogayha, veḷuṃ chetvānahaṃ tadā;

Ālambanaṃ karitvāna, saṅghassa adadaṃ ahaṃ.

19.

‘‘Tena cittappasādena, subbate abhivādiya;

Ālambanampi datvāna, pakkāmiṃ uttarāmukho.

20.

‘‘Catunnavutito kappe, yaṃ daṇḍamadadiṃ tadā;

Duggatiṃ nābhijānāmi, daṇḍadānassidaṃ phalaṃ.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo abhāsitthāti.

Daṇḍadāyakattherassāpadānaṃ pañcamaṃ.

6. Ambayāgudāyakattheraapadānaṃ

22.

‘‘Sataraṃsī nāma sambuddho, sayambhū aparājito;

Vuṭṭhahitvā samādhimhā, bhikkhāya mamupāgami.

23.

‘‘Paccekabuddhaṃ disvāna, ambayāguṃ adāsahaṃ;

Vippasannamanaṃ tassa, vippasannena cetasā.

24.

‘‘Catunnavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, ambayāguyidaṃ phalaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ambayāgudāyako thero imā gāthāyo abhāsitthāti.

Ambayāgudāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Supuṭakapūjakattheraapadānaṃ

26.

‘‘Divāvihārā nikkhanto, vipassī lokanāyako;

Bhikkhāya vicaranto so, mama santikupāgami.

27.

‘‘Tato patīto sumano, buddhaseṭṭhassa tādino;

Loṇasupuṭakaṃ datvā, kappaṃ saggamhi modahaṃ.

28.

‘‘Ekanavutito kappe, yaṃ puṭakamadāsahaṃ;

Duggatiṃ nābhijānāmi, puṭakassa idaṃ phalaṃ.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā supuṭakapūjako thero imā gāthāyo abhāsitthāti.

Supuṭakapūjakattherassāpadānaṃ sattamaṃ.

8. Mañcadāyakattheraapadānaṃ

30.

‘‘Vipassino bhagavato, lokajeṭṭhassa tādino;

Ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.

31.

‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;

Tena mañcakadānena, pattomhi āsavakkhayaṃ.

32.

‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;

Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.

Mañcadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Saraṇagamaniyattheraapadānaṃ

34.

‘‘Āruhimha tadā nāvaṃ, bhikkhu cājīvako cahaṃ;

Nāvāya bhijjamānāya, bhikkhu me saraṇaṃ adā.

35.

‘‘Ekattiṃse ito kappe, yañca me saraṇaṃ adā;

Duggatiṃ nābhijānāmi, saraṇāgamane phalaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Saraṇagamaniyattherassāpadānaṃ navamaṃ.

10. Piṇḍapātikattheraapadānaṃ

37.

‘‘Tisso nāmāsi sambuddho, vihāsi vipine tadā;

Tusitā hi idhāgantvā, piṇḍapātaṃ adāsahaṃ.

38.

‘‘Sambuddhamabhivādetvā, tissaṃ nāma mahāyasaṃ;

Sakaṃ cittaṃ pasādetvā, tusitaṃ agamāsahaṃ.

39.

‘‘Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.

40.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā piṇḍapātiko thero imā gāthāyo abhāsitthāti.

Piṇḍapātikattherassāpadānaṃ dasamaṃ.

Saddasaññakavaggo chattiṃsatimo.

Tassuddānaṃ –

Saddasaññī yavasiko, kiṃsukoraṇḍapupphiyo;

Ālambano ambayāgu, supuṭī mañcadāyako;

Saraṇaṃ piṇḍapāto ca, gāthā tālīsameva ca.

37. Mandāravapupphiyavaggo

1. Mandāravapupphiyattheraapadānaṃ

1.

‘‘Tāvatiṃsā idhāgantvā, maṅgalo nāma māṇavo;

Mandāravaṃ gahetvāna, vipassissa mahesino.

2.

‘‘Samādhinā nisinnassa, matthake dhārayiṃ ahaṃ;

Sattāhaṃ dhārayitvāna, devalokaṃ punāgamiṃ.

3.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mandāravapupphiyo thero imā gāthāyo abhāsitthāti.

Mandāravapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Kakkārupupphiyattheraapadānaṃ

5.

‘‘Yāmā devā idhāgantvā, gotamaṃ sirivacchasaṃ;

Kakkārumālaṃ [gokkhanumālaṃ (sī.)] paggayha, buddhassa abhiropayiṃ.

6.

‘‘Dvenavute ito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

7.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kakkārupupphiyo [gokkhanupupphiyo (ka.)] thero imā gāthāyo abhāsitthāti.

Kakkārupupphiyattherassāpadānaṃ dutiyaṃ.

3. Bhisamuḷāladāyakattheraapadānaṃ

8.

‘‘Phusso nāmāsi sambuddho, sabbadhammāna pāragū;

Vivekakāmo sabbaññū [sappañño (sī. syā.)], āgañchi mama santike.

9.

‘‘Tasmiṃ cittaṃ pasādetvā, mahākāruṇike jine;

Bhisamuḷālaṃ paggayha, buddhaseṭṭhassadāsahaṃ.

10.

‘‘Dvenavute ito kappe, yaṃ bhisamadadiṃ tadā;

Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

11.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhisamuḷāladāyako thero imā gāthāyo abhāsitthāti.

Bhisamuḷāladāyakattherassāpadānaṃ tatiyaṃ.

4. Kesarapupphiyattheraapadānaṃ

12.

‘‘Vijjādharo tadā āsiṃ, himavantamhi pabbate;

Addasaṃ virajaṃ buddhaṃ, caṅkamantaṃ mahāyasaṃ.

13.

‘‘Tīṇi kesarapupphāni [kesaripupphāni (sī.)], sīse katvānahaṃ tadā;

Upasaṅkamma sambuddhaṃ, vessabhuṃ abhipūjayiṃ.

14.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

15.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kesarapupphiyo thero imā gāthāyo abhāsitthāti.

Kesarapupphiyattherassāpadānaṃ catutthaṃ.

5. Aṅkolapupphiyattheraapadānaṃ

16.

‘‘Padumo nāma sambuddho, cittakūṭe vasī tadā;

Disvāna taṃ ahaṃ buddhaṃ, sayambhuṃ aparājitaṃ [upagacchihaṃ (sī. syā.)].

17.

‘‘Aṅkolaṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;

Upagantvāna sambuddhaṃ, pūjayiṃ padumaṃ jinaṃ.

18.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aṅkolapupphiyo thero imā gāthāyo abhāsitthāti.

Aṅkolapupphiyattherassāpadānaṃ pañcamaṃ.

6. Kadambapupphiyattheraapadānaṃ

20.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Kañcanagghiyasaṅkāsaṃ, bāttiṃsavaralakkhaṇaṃ.

21.

‘‘Nisajja pāsādavare, addasaṃ lokanāyakaṃ;

Kadambapupphaṃ paggayha, vipassiṃ abhipūjayiṃ.

22.

‘‘Ekanavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti.

Kadambapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Uddālakapupphiyattheraapadānaṃ

24.

‘‘Anomo [sujāto (syā.), anumo (ka.)] nāma sambuddho, gaṅgākūle vasī tadā;

Uddālakaṃ gahetvāna, pūjayiṃ aparājitaṃ.

25.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā uddālakapupphiyo thero imā gāthāyo abhāsitthāti.

Uddālakapupphiyattherassāpadānaṃ sattamaṃ.

8. Ekacampakapupphiyattheraapadānaṃ

27.

‘‘Upasanto ca sambuddho, vasatī pabbatantare;

Ekacampakamādāya, upagacchiṃ naruttamaṃ.

28.

‘‘Pasannacitto sumano, paccekamunimuttamaṃ;

Ubhohatthehi paggayha, pūjayiṃ aparājitaṃ.

29.

‘‘Pañcasaṭṭhimhito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekacampakapupphiyo thero imā gāthāyo abhāsitthāti.

Ekacampakapupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Timirapupphiyattheraapadānaṃ

31.

‘‘Candabhāgānadītīre, anusotaṃ vajāmahaṃ;

Addasaṃ virajaṃ buddhaṃ, sālarājaṃva phullitaṃ.

32.

‘‘Pasannacitto sumano, paccekamunimuttamaṃ;

Gahetvā timiraṃ pupphaṃ, matthake okiriṃ ahaṃ.

33.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.

Timirapupphiyattherassāpadānaṃ navamaṃ.

10. Saḷalapupphiyattheraapadānaṃ

35.

‘‘Candabhāgānadītīre, ahosiṃ kinnaro tadā;

Tatthaddasaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.

36.

‘‘Ocinitvāna saḷalaṃ, pupphaṃ buddhassadāsahaṃ;

Upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.

37.

‘‘Paṭiggahetvā sambuddho, vipassī lokanāyako;

Upasiṅghi mahāvīro, pekkhamānassa me sato.

38.

‘‘Pasannacitto sumano, vanditvā dvipaduttamaṃ;

Añjaliṃ paggahetvāna, puna pabbatamāruhiṃ.

39.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

40.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti.

Saḷalapupphiyattherassāpadānaṃ dasamaṃ.

Mandāravapupphiyavaggo sattatiṃsatimo.

Tassuddānaṃ –

Mandāravañca kakkāru, bhisakesarapupphiyo;

Aṅkolako kadambī ca, uddālī ekacampako;

Timiraṃ saḷalañceva, gāthā tālīsameva ca.

38. Bodhivandanavaggo

1. Bodhivandakattheraapadānaṃ

1.

‘‘Pāṭaliṃ haritaṃ disvā, pādapaṃ dharaṇīruhaṃ;

Ekaṃsaṃ añjaliṃ katvā, avandiṃ pāṭaliṃ ahaṃ.

2.

‘‘Añjaliṃ paggahetvāna, garuṃ katvāna mānasaṃ;

Antosuddhaṃ bahisuddhaṃ, suvimuttamanāsavaṃ.

3.

‘‘Vipassiṃ lokamahitaṃ, karuṇāñāṇasāgaraṃ;

Sammukhā viya sambuddhaṃ, avandiṃ pāṭaliṃ ahaṃ.

4.

‘‘Ekanavutito kappe, yaṃ bodhimabhivandahaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bodhivandako thero imā gāthāyo abhāsitthāti.

Bodhivandakattherassāpadānaṃ paṭhamaṃ.

2. Pāṭalipupphiyattheraapadānaṃ

6.

‘‘Vipassī nāma bhagavā, sayambhū aggapuggalo;

Purakkhato sasissehi, pāvisi bandhumaṃ jino.

7.

‘‘Tīṇi pāṭalipupphāni, ucchaṅge ṭhapitāni me;

Sīsaṃ nhāyitukāmova, nadītitthaṃ agacchahaṃ.

8.

‘‘Nikkhamma bandhumatiyā, addasaṃ lokanāyakaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

9.

‘‘Byagghūsabhaṃva pavaraṃ, abhijātaṃva kesariṃ;

Gacchantaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.

10.

‘‘Tasmiṃ pasanno [samaṇe (ka.)] sugate, kilesamaladhovane;

Gahetvā tīṇi pupphāni, buddhaseṭṭhaṃ apūjayiṃ.

11.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

12.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti.

Pāṭalipupphiyattherassāpadānaṃ dutiyaṃ.

3. Tīṇuppalamāliyattheraapadānaṃ

13.

‘‘Candabhāgānadītīre, ahosiṃ vānaro tadā;

Addasaṃ virajaṃ buddhaṃ, nisinnaṃ pabbatantare.

14.

‘‘Obhāsentaṃ disā sabbā, sālarājaṃva phullitaṃ;

Lakkhaṇabyañjanūpetaṃ, disvānattamano ahaṃ.

15.

‘‘Udaggacitto sumano, pītiyā haṭṭhamānaso;

Tīṇi uppalapupphāni, matthake abhiropayiṃ.

16.

‘‘Pūjayitvāna pupphāni, phussassāhaṃ mahesino;

Sagāravo bhavitvāna, pakkāmiṃ uttarāmukho.

17.

‘‘Gacchanto paṭikuṭiko, vippasannena cetasā;

Selantare patitvāna, pāpuṇiṃ jīvitakkhayaṃ.

18.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā purimaṃ jātiṃ, tāvatiṃsamagacchahaṃ.

19.

‘‘Satānaṃ tīṇikkhattuñca, devarajjamakārayiṃ;

Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.

20.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

21.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tīṇuppalamāliyo thero imā gāthāyo abhāsitthāti.

Tīṇuppalamāliyattherassāpadānaṃ tatiyaṃ.

4. Paṭṭipupphiyattheraapadānaṃ

22.

‘‘Yadā nibbāyi sambuddho, mahesī padumuttaro;

Samāgamma janā sabbe, sarīraṃ nīharanti te.

23.

‘‘Nīharante sarīramhi, vajjamānāsu bherisu;

Pasannacitto sumano, paṭṭipupphaṃ apūjayiṃ.

24.

‘‘Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, sarīrapūjite phalaṃ.

25.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

26.

‘‘Svāgataṃ vata me āsi, mama buddhassa [buddhaseṭṭhassa (sī.)] santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

27.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṭṭipupphiyo thero imā gāthāyo abhāsitthāti.

Paṭṭipupphiyattherassāpadānaṃ catutthaṃ.

5. Sattapaṇṇiyattheraapadānaṃ

28.

‘‘Sumano nāma sambuddho, uppajji lokanāyako;

Pasannacitto sumano, sattapaṇṇimapūjayiṃ.

29.

‘‘Satasahassito kappe, sattapaṇṇimapūjayiṃ;

Duggatiṃ nābhijānāmi, sattapaṇṇipūjāyidaṃ [sattapaṇṇissidaṃ (sī.)] phalaṃ.

30.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

31.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattapaṇṇiyo thero imā gāthāyo abhāsitthāti.

Sattapaṇṇiyattherassāpadānaṃ pañcamaṃ.

6. Gandhamuṭṭhiyattheraapadānaṃ

33.

[idha gāthāddhaṃ ūnaṃ viya dissati] ‘‘Citake karīyamāne, nānāgandhe samāhate;

Pasannacitto sumano, gandhamuṭṭhimapūjayiṃ.

34.

‘‘Satasahassito kappe, citakaṃ yaṃ apūjayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

35.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

36.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā gandhamuṭṭhiyo thero imā gāthāyo abhāsitthāti.

Gandhamuṭṭhiyattherassāpadānaṃ chaṭṭhaṃ.

7. Citakapūjakattheraapadānaṃ

38.

‘‘Parinibbute bhagavati, jalajuttamanāmake;

Āropitamhi citake, sālapupphamapūjayiṃ.

39.

‘‘Satasahassito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

40.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

41.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ sattamaṃ.

8. Sumanatālavaṇṭiyattheraapadānaṃ

43.

‘‘Siddhatthassa bhagavato, tālavaṇṭamadāsahaṃ;

Sumanehi paṭicchannaṃ, dhārayāmi mahārahaṃ.

44.

‘‘Catunnavutito kappe, tālavaṇṭamadāsahaṃ;

Duggatiṃ nābhijānāmi, tālavaṇṭassidaṃ phalaṃ.

45.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

46.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā gāthāyo abhāsitthāti.

Sumanatālavaṇṭiyattherassāpadānaṃ aṭṭhamaṃ.

9. Sumanadāmiyattheraapadānaṃ

48.

‘‘Siddhatthassa bhagavato, nhātakassa tapassino;

Katvāna sumanadāmaṃ, dhārayiṃ purato ṭhito.

49.

‘‘Catunnavutito kappe, yaṃ dāmaṃ dhārayiṃ tadā;

Duggatiṃ nābhijānāmi, sumanadhāraṇe phalaṃ.

50.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

51.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

52.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sumanadāmiyo thero imā gāthāyo abhāsitthāti.

Sumanadāmiyattherassāpadānaṃ navamaṃ.

10. Kāsumāriphaladāyakattheraapadānaṃ

53.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

54.

‘‘Pasannacitto sumano, sire katvāna añjaliṃ;

Kāsumāriphalaṃ gayha, buddhaseṭṭhassadāsahaṃ.

55.

‘‘Ekattiṃse ito kappe, yaṃ phalamadadiṃ ahaṃ;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

56.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

57.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

58.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kāsumāriphaladāyako thero imā gāthāyo abhāsitthāti.

Kāsumāriphaladāyakattherassāpadānaṃ dasamaṃ.

Bodhivandanavaggo aṭṭhatiṃsatimo.

Tassuddānaṃ –

Bodhi pāṭali uppalī, paṭṭi ca sattapaṇṇiyo;

Gandhamuṭṭhi ca citako, tālaṃ sumanadāmako;

Kāsumāriphalī ceva, gāthā ekūnasaṭṭhikā.

39. Avaṭaphalavaggo

1. Avaṭaphaladāyakattheraapadānaṃ

1.

‘‘Sataraṃsi nāma bhagavā, sayambhū aparājito;

Vivekakāmo sambuddho, gocarāyābhinikkhami.

2.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, avaṭaṃ [avaṇṭaṃ (sī.), ambaṭaṃ (syā.)] adadiṃ phalaṃ.

3.

‘‘Catunnavutito kappe, yaṃ phalamadadiṃ ahaṃ;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

4.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

5.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā avaṭaphaladāyako thero imā gāthāyo abhāsitthāti.

Avaṭaphaladāyakattherassāpadānaṃ paṭhamaṃ.

2. Labujadāyakattheraapadānaṃ

7.

‘‘Nagare bandhumatiyā, āsiṃ ārāmiko tadā;

Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.

8.

‘‘Labujassa phalaṃ gayha, buddhaseṭṭhassadāsahaṃ;

Ākāse ṭhitako santo, paṭigaṇhi mahāyaso.

9.

‘‘Vittisañjananaṃ mayhaṃ, diṭṭhadhammasukhāvahaṃ;

Phalaṃ buddhassa datvāna, vippasannena cetasā.

10.

‘‘Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;

Uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.

11.

‘‘Ekanavutito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

12.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

13.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti.

Labujadāyakattherassāpadānaṃ dutiyaṃ.

3. Udumbaraphaladāyakattheraapadānaṃ

15.

‘‘Vinatānadiyā tīre, vihāsi purisuttamo;

Addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.

16.

‘‘Tasmiṃ pasannamānaso, kilesamaladhovane;

Udumbaraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ.

17.

‘‘Ekanavutito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

18.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

19.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udumbaraphaladāyako thero imā gāthāyo abhāsitthāti.

Udumbaraphaladāyakattherassāpadānaṃ tatiyaṃ.

4. Pilakkhaphaladāyakattheraapadānaṃ

21.

‘‘Vanantare buddhaṃ disvā, atthadassiṃ mahāyasaṃ;

Pasannacitto sumano, pilakkhassādadiṃ phalaṃ [pilakkhassa phalaṃ adaṃ (sī.), pilakkhussa phalaṃ adaṃ (syā.)].

22.

‘‘Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

23.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

24.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā gāthāyo abhāsitthāti.

Pilakkhaphaladāyakattherassāpadānaṃ catutthaṃ.

5. Phārusaphaladāyakattheraapadānaṃ

26.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, phārusaphalamadāsahaṃ.

27.

‘‘Ekanavutito kappe, yaṃ phalamadadiṃ ahaṃ;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

28.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

29.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phārusaphaladāyako thero imā gāthāyo abhāsitthāti.

Phārusaphaladāyakattherassāpadānaṃ pañcamaṃ.

6. Valliphaladāyakattheraapadānaṃ

31.

‘‘Sabbe janā samāgamma, agamiṃsu vanaṃ tadā;

Phalamanvesamānā te, alabhiṃsu phalaṃ tadā.

32.

‘‘Tatthaddasāsiṃ sambuddhaṃ, sayambhuṃ aparājitaṃ;

Pasannacitto sumano, valliphalamadāsahaṃ.

33.

‘‘Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

34.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

35.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā valliphaladāyako thero imā gāthāyo abhāsitthāti.

Valliphaladāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Kadaliphaladāyakattheraapadānaṃ

37.

‘‘Kaṇikāraṃva jalitaṃ, puṇṇamāyeva [puṇṇamāseva (sī. ka.)] candimaṃ;

Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.

38.

‘‘Kadaliphalaṃ paggayha, adāsiṃ satthuno ahaṃ;

Pasannacitto sumano, vanditvāna apakkamiṃ.

39.

‘‘Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

40.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

41.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kadaliphaladāyako thero imā gāthāyo abhāsitthāti.

Kadaliphaladāyakattherassāpadānaṃ sattamaṃ.

8. Panasaphaladāyakattheraapadānaṃ

43.

‘‘Ajjuno nāma sambuddho, himavante vasī tadā;

Caraṇena ca sampanno, samādhikusalo muni.

44.

‘‘Kumbhamattaṃ gahetvāna, panasaṃ jīvajīvakaṃ [devagandhikaṃ (41 vagge, 5 apadāne)];

Chattapaṇṇe ṭhapetvāna, adāsiṃ satthuno ahaṃ.

45.

‘‘Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

46.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

47.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā panasaphaladāyako thero imā gāthāyo abhāsitthāti.

Panasaphaladāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Soṇakoṭivīsattheraapadānaṃ

49.

‘‘Vipassino pāvacane, ekaṃ leṇaṃ mayā kataṃ;

Cātuddisassa saṅghassa, bandhumārājadhāniyā.

50.

‘‘Dussehi bhūmiṃ leṇassa, santharitvā pariccajiṃ;

Udaggacitto sumano, akāsiṃ paṇidhiṃ tadā.

51.

‘‘Ārādhayeyyaṃ sambuddhaṃ, pabbajjañca labheyyahaṃ;

Anuttarañca nibbānaṃ, phuseyyaṃ santimuttamaṃ.

52.

‘‘Teneva sukkamūlena, kappe [kappaṃ (sī.), kappa (ka.)] navuti saṃsariṃ;

Devabhūto manusso ca, katapuñño virocahaṃ.

53.

‘‘Tato kammāvasesena, idha pacchimake bhave;

Campāyaṃ aggaseṭṭhissa, jātomhi ekaputtako.

54.

‘‘Jātamattassa me sutvā, pitu chando ayaṃ ahu;

Dadāmahaṃ kumārassa, vīsakoṭī anūnakā.

55.

‘‘Caturaṅgulā ca me lomā, jātā pādatale ubho;

Sukhumā mudusamphassā, tūlāpicusamā subhā.

56.

‘‘Atītā navuti kappā, ayaṃ eko ca uttari;

Nābhijānāmi nikkhitte, pāde bhūmyā asanthate.

57.

‘‘Ārādhito me sambuddho, pabbajiṃ anagāriyaṃ;

Arahattañca me pattaṃ, sītibhūtomhi nibbuto.

58.

‘‘Aggo āraddhavīriyānaṃ, niddiṭṭho sabbadassinā;

Khīṇāsavomhi arahā, chaḷabhiñño mahiddhiko.

59.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, leṇadānassidaṃ phalaṃ.

60.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

61.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

62.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

63.

‘‘Thero koṭivīso [koṭiviso (syā. ka.), koḷiviso (aññaṭṭhānesu)] soṇo, bhikkhusaṅghassa aggato;

Pañhaṃ puṭṭho viyākāsi, anotatte mahāsare’’ti.

Itthaṃ sudaṃ āyasmā soṇo koṭivīso thero imā gāthāyo abhāsitthāti.

Soṇakoṭivīsattherassāpadānaṃ navamaṃ.

10. Pubbakammapilotikabuddhaapadānaṃ

64.

‘‘Anotattasarāsanne, ramaṇīye silātale;

Nānāratanapajjote, nānāgandhavanantare.

65.

‘‘Mahatā bhikkhusaṅghena, pareto [upeto (udānaṭṭhakathāyaṃ 4 vagge, 8 sutte)] lokanāyako;

Āsīno byākarī tattha, pubbakammāni attano.

66.

[suṇātha bhikkhave mayhaṃ, yaṃ kammaṃ pakataṃ mayā; ekaṃ araññikaṃ bhikkhuṃ, disvā dinnaṃ pilotikaṃ; patthitaṃ paṭhamaṃ buddhaṃ, buddhattāya mayā tadā; pilotiyassa kammassa, buddhattepi vipaccati; gopālako pure āsiṃ, gāviṃ pājeti gocaraṃ; pivantiṃ udakaṃ āvilaṃ, gāviṃ disvā nivārayiṃ; tena kammavipākena, idha pacchimake bhave; vipāsito yadicchakaṃ, na hi pātuṃ labhāmahaṃ (syā.)] ‘‘Suṇātha bhikkhavo mayhaṃ, yaṃ kammaṃ pakataṃ mayā;

Pilotikassa kammassa, buddhattepi vipaccati [suṇātha bhikkhave mayhaṃ, yaṃ kammaṃ pakataṃ mayā; ekaṃ araññikaṃ bhikkhuṃ, disvā dinnaṃ pilotikaṃ; patthitaṃ paṭhamaṃ buddhaṃ, buddhattāya mayā tadā; pilotiyassa kammassa, buddhattepi vipaccati; gopālako pure āsiṃ, gāviṃ pājeti gocaraṃ; pivantiṃ udakaṃ āvilaṃ, gāviṃ disvā nivārayiṃ; tena kammavipākena, idha pacchimake bhave; vipāsito yadicchakaṃ, na hi pātuṃ labhāmahaṃ (syā.)].

[1]

67.

‘‘Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu [aññāya jātiyā (udāna aṭṭha.)];

Paccekabuddhaṃ surabhiṃ [sarabhuṃ (sī.)], abbhācikkhiṃ adūsakaṃ.

68.

‘‘Tena kammavipākena, niraye saṃsariṃ ciraṃ;

Bahūvassasahassāni, dukkhaṃ vedesi vedanaṃ.

69.

‘‘Tena kammāvasesena, idha pacchimake bhave;

Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā.

[2]

70.

‘‘Sabbābhibhussa buddhassa, nando nāmāsi sāvako;

Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.

71.

‘‘Dasavassasahassāni, niraye saṃsariṃ ciraṃ;

Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.

72.

‘‘Tena kammāvasesena, ciñcamānavikā mamaṃ;

Abbhācikkhi abhūtena, janakāyassa aggato.

[3]

73.

‘‘Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;

Mahāvane pañcasate, mante vācemi māṇave.

74.

‘‘Tatthāgato [tamāgato (ka.)] isi bhīmo, pañcābhiñño mahiddhiko;

Taṃ cāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.

75.

‘‘Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;

Mayhampi bhāsamānassa, anumodiṃsu māṇavā.

76.

‘‘Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;

Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.

77.

‘‘Tena kammavipākena, pañca bhikkhusatā ime;

Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā.

[4]

78.

‘‘Vemātubhātaraṃ pubbe, dhanahetu haniṃ ahaṃ;

Pakkhipiṃ giriduggasmiṃ, silāya ca apiṃsayiṃ.

79.

‘‘Tena kammavipākena, devadatto silaṃ khipi;

Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā.

[5]

80.

‘‘Purehaṃ dārako hutvā, kīḷamāno mahāpathe;

Paccekabuddhaṃ disvāna, magge sakalikaṃ [sakkhalikaṃ (ka.)] khipiṃ [dahiṃ (syā.)].

81.

‘‘Tena kammavipākena, idha pacchimake bhave;

Vadhatthaṃ maṃ devadatto, abhimāre payojayi.

[6]

82.

‘‘Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;

Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.

83.

‘‘Tena kammavipākena, bhanto [danto (ka.)] nāḷāgirī gajo;

Giribbaje puravare, dāruṇo samupāgami [maṃ upāgami (sī.)].

[7]

84.

‘‘Rājāhaṃ patthivo [pattiko (syā. ka.), khattiyo (udāna aṭṭha.)] āsiṃ, sattiyā purisaṃ haniṃ;

Tena kammavipākena, niraye paccisaṃ bhusaṃ.

85.

‘‘Kammuno tassa sesena, idāni sakalaṃ mama;

Pāde chaviṃ pakappesi [pakopesi (sī.)], na hi kammaṃ vinassati.

[8]

86.

‘‘Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;

Macchake ghātite disvā, janayiṃ somanassakaṃ [somanassahaṃ (udāna aṭṭha.)].

87.

‘‘Tena kammavipākena, sīsadukkhaṃ ahū mama;

Sabbe sakkā ca haññiṃsu, yadā hani viṭaṭūbho [viṭaṭubho (syā. ka.)].

[9]

88.

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.

89.

‘‘Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā.

[10]

90.

‘‘Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ [nisedhayiṃ (syā. ka.)];

Tena kammavipākena, piṭṭhidukkhaṃ ahū mama.

[11]

91.

‘‘Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;

Tena kammavipākena, hoti pakkhandikā mama.

[12]

92.

‘‘Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

93.

‘‘Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruveḷāyaṃ, tato bodhimapāpuṇiṃ.

94.

‘‘Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito.

95.

‘‘Puññapāpaparikkhīṇo, sabbasantāpavajjito;

Asoko anupāyāso, nibbāyissamanāsavo.

96.

‘‘Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;

Sabbābhiññābalappatto, anotatte mahāsare’’ti.

Itthaṃ sudaṃ bhagavā attano pubbacaritaṃ kammapilotikaṃ nāma buddhāpadānadhammapariyāyaṃ abhāsitthāti.

Pubbakammapilotikaṃ nāma buddhāpadānaṃ dasamaṃ.

Avaṭaphalavaggo ekūnacattālīsamo.

Tassuddānaṃ –

Avaṭaṃ labujañceva, udumbarapilakkhu ca;

Phāru vallī ca kadalī, panaso koṭivīsako.

Pubbakammapiloti ca, apadānaṃ mahesino;

Gāthāyo ekanavuti, gaṇitāyo vibhāvibhi.

Cuddasamaṃ bhāṇavāraṃ.

40. Pilindavacchavaggo

1. Pilindavacchattheraapadānaṃ

1.

‘‘Nagare haṃsavatiyā, āsiṃ dovāriko ahaṃ;

Akkhobhaṃ amitaṃ bhogaṃ, ghare sannicitaṃ mama.

2.

‘‘Rahogato nisīditvā, pahaṃsitvāna mānasaṃ [sampahaṃsitva mānasaṃ (sī.)];

Nisajja pāsādavare, evaṃ cintesahaṃ tadā.

(Cintanākāro)

3.

‘‘‘Bahū medhigatā bhogā, phītaṃ antepuraṃ mama;

Rājāpi [rājisi (ka.)] sannimantesi, ānando pathavissaro.

4.

‘‘‘Ayañca buddho uppanno, adhiccuppattiko muni;

Saṃvijjanti ca me bhogā, dānaṃ dassāmi satthuno.

5.

‘‘‘Padumena rājaputtena, dinnaṃ dānavaraṃ jine;

Hatthināge ca pallaṅke, apassenañcanappakaṃ.

6.

‘‘‘Ahampi dānaṃ dassāmi, saṅghe gaṇavaruttame;

Adinnapubbamaññesaṃ, bhavissaṃ ādikammiko.

7.

‘‘‘Cintetvāhaṃ bahuvidhaṃ, yāge yassa sukhaṃphalaṃ;

Parikkhāradānamaddakkhiṃ, mama saṅkappapūraṇaṃ.

8.

‘‘‘Parikkhārāni dassāmi, saṅghe gaṇavaruttame;

Adinnapubbamaññesaṃ, bhavissaṃ ādikammiko’.

(Dānavatthusampādanaṃ)

9.

‘‘Naḷakāre upāgamma, chattaṃ kāresi tāvade;

Chattasatasahassāni, ekato sannipātayiṃ.

10.

‘‘Dussasatasahassāni, ekato sannipātayiṃ;

Pattasatasahassāni, ekato sannipātayiṃ.

11.

‘‘Vāsiyo satthake cāpi, sūciyo nakhachedane;

Heṭṭhāchatte ṭhapāpesiṃ, kāretvā tadanucchave.

12.

‘‘Vidhūpane tālavaṇṭe, morahatthe ca cāmare;

Parissāvane teladhāre [teladhare (sī.)], kārayiṃ tadanucchave.

13.

‘‘Sūcighare aṃsabaddhe, athopi kāyabandhane;

Ādhārake ca sukate, kārayiṃ tadanucchave.

14.

‘‘Paribhogabhājane ca, athopi lohathālake;

Bhesajje pūrayitvāna, heṭṭhāchatte ṭhapesahaṃ.

15.

‘‘Vacaṃ usīraṃ laṭṭhimadhuṃ, pipphalī maricāni ca;

Harītakiṃ siṅgīveraṃ, sabbaṃ pūresi bhājane.

16.

‘‘Upāhanā pādukāyo, atho udakapuñchane;

Kattaradaṇḍe sukate, kārayiṃ tadanucchave.

17.

‘‘Osadhañjananāḷī ca [osadhaṃ añjanāpica (syā.)], salākā dhammakuttarā;

Kuñcikā pañcavaṇṇehi, sibbite kuñcikāghare.

18.

‘‘Āyoge dhūmanette ca, athopi dīpadhārake;

Tumbake ca karaṇḍe ca, kārayiṃ tadanucchave.

19.

‘‘Saṇḍāse pipphale ceva, athopi malahārake;

Bhesajjathavike ceva, kārayiṃ tadanucchave.

20.

‘‘Āsandiyo pīṭhake ca, pallaṅke caturomaye;

Tadanucchave kārayitvā, heṭṭhāchatte ṭhapesahaṃ.

21.

‘‘Uṇṇābhisī tūlabhisī, athopi pīṭhikābhisī [pīṭhakābhisī (syā. ka.)];

Bimbohane [bibbohane (syā. ka.)] ca sukate, kārayiṃ tadanucchave.

22.

‘‘Kuruvinde madhusitthe, telaṃ hatthappatāpakaṃ;

Sipāṭiphalake sucī, mañcaṃ attharaṇena ca.

23.

‘‘Senāsane pādapuñche, sayanāsanadaṇḍake;

Dantapoṇe ca āṭalī [kathaliṃ (syā.)], sīsālepanagandhake.

24.

‘‘Araṇī phalapīṭhe [palālapīṭhe (sī.)] ca, pattapidhānathālake;

Udakassa kaṭacchū ca, cuṇṇakaṃ rajanambaṇaṃ [rajanammaṇaṃ (sī.)].

25.

‘‘Sammajjanaṃ [sammuñjanaṃ (syā.), sammajjaniṃ, sammuñjaniṃ (?)] udapattaṃ, tathā vassikasāṭikaṃ;

Nisīdanaṃ kaṇḍucchādi, atha antaravāsakaṃ.

26.

‘‘Uttarāsaṅgasaṅghāṭī, natthukaṃ mukhasodhanaṃ;

Biḷaṅgaloṇaṃ pahūtañca [loṇabhūtañca (ka.)], madhuñca dadhipānakaṃ.

27.

‘‘Dhūpaṃ [dhūmaṃ (ka.)] sitthaṃ pilotiñca, mukhapuñchanasuttakaṃ;

Dātabbaṃ nāma yaṃ atthi, yañca kappati satthuno.

28.

‘‘Sabbametaṃ samānetvā, ānandaṃ upasaṅkamiṃ;

Upasaṅkamma rājānaṃ, janetāraṃ mahesino [mahesinaṃ (sī.), mahāyasaṃ (syā.), mahissaraṃ (ka.)];

Sirasā abhivādetvā, idaṃ vacanamabraviṃ.

(Dānokāsayācanā)

29.

‘‘‘Ekato jātasaṃvaddhā, ubhinnaṃ ekato manaṃ [yaso (syā.), mano (?)];

Sādhāraṇā sukhadukkhe, ubho ca anuvattakā.

30.

‘‘‘Atthi cetasikaṃ dukkhaṃ, tavādheyyaṃ arindama;

Yadi sakkosi taṃ dukkhaṃ, vinodeyyāsi khattiya.

31.

‘‘‘Tava dukkhaṃ mama dukkhaṃ, ubhinnaṃ ekato mano [manaṃ (sī. syā.)];

Niṭṭhitanti vijānāhi, mamādheyyaṃ sace tuvaṃ.

32.

‘‘‘Jānāhi kho mahārāja, dukkhaṃ me dubbinodayaṃ;

Pahu samāno gajjasu, ekaṃ te duccajaṃ varaṃ.

33.

‘‘‘Yāvatā vijite atthi, yāvatā mama jīvitaṃ;

Etehi yadi te attho, dassāmi avikampito.

34.

‘‘‘Gajjitaṃ kho tayā deva, micchā taṃ bahu gajjitaṃ;

Jānissāmi tuvaṃ ajja, sabbadhamme [saccadhamme (?)] patiṭṭhitaṃ.

35.

‘‘‘Atibāḷhaṃ nipīḷesi, dadamānassa me sato;

Kiṃ te me pīḷitenattho, patthitaṃ te kathehi me.

36.

‘‘‘Icchāmahaṃ mahārāja, buddhaseṭṭhaṃ anuttaraṃ;

Bhojayissāmi sambuddhaṃ, vajjaṃ [vañcuṃ (?)] me māhu jīvitaṃ.

37.

‘‘‘Aññaṃ tehaṃ varaṃ dammi, mā yācittho tathāgataṃ [ayācito tathāgato (syā. ka.)];

Adeyyo kassaci buddho, maṇi jotiraso yathā.

38.

‘‘‘Nanu te gajjitaṃ deva, yāva jīvitamattano [vijitamatthitaṃ (ka.), jīvitamatthikaṃ (syā.)];

Jīvitaṃ [vijitaṃ (ka.)] dadamānena, yuttaṃ dātuṃ tathāgataṃ.

39.

‘‘‘Ṭhapanīyo mahāvīro, adeyyo kassaci jino;

Na me paṭissuto buddho, varassu amitaṃ dhanaṃ.

40.

‘‘‘Vinicchayaṃ pāpuṇāma, pucchissāma vinicchaye;

Yathāsaṇṭhaṃ [yathāsantaṃ (sī.)] kathessanti, paṭipucchāma taṃ tathā.

41.

‘‘‘Rañño hatthe gahetvāna, agamāsiṃ vinicchayaṃ;

Purato akkhadassānaṃ, idaṃ vacanamabraviṃ.

42.

‘‘‘Suṇantu me akkhadassā, rājā varamadāsi me;

Na kiñci ṭhapayitvāna, jīvitampi [vijitaṃpi (ka.)] pavārayi.

43.

‘‘‘Tassa me varadinnassa, buddhaseṭṭhaṃ variṃ ahaṃ;

Sudinno hoti me buddho, chindatha saṃsayaṃ mama.

44.

‘‘‘Sossāma tava vacanaṃ, bhūmipālassa rājino;

Ubhinnaṃ vacanaṃ sutvā, chindissāmettha saṃsayaṃ.

45.

‘‘‘Sabbaṃ deva tayā dinnaṃ, imassa sabbagāhikaṃ [sabbagāhitaṃ (syā. ka.)];

Na kiñci ṭhapayitvāna, jīvitampi pavārayi.

46.

‘‘‘Kicchappattova hutvāna, yācī varamanuttaraṃ [yāvajīvamanuttaraṃ (syā. ka.)];

Imaṃ sudukkhitaṃ ñatvā, adāsiṃ sabbagāhikaṃ.

47.

‘‘‘Parājayo tuvaṃ [tavaṃ (sī.)] deva, assa deyyo tathāgato;

Ubhinnaṃ saṃsayo chinno, yathāsaṇṭhamhi [yathāsantamhi (sī.)] tiṭṭhatha.

48.

‘‘‘Rājā tattheva ṭhatvāna, akkhadassetadabravi;

Sammā mayhampi deyyātha, puna buddhaṃ labhāmahaṃ.

49.

‘‘‘Pūretvā tava saṅkappaṃ, bhojayitvā tathāgataṃ;

Puna deyyāsi [deyyātha (ka.)] sambuddhaṃ, ānandassa yasassino’.

(Nimantanakathā)

50.

‘‘Akkhadassebhivādetvā, ānandañcāpi khattiyaṃ;

Tuṭṭho pamudito hutvā, sambuddhamupasaṅkamiṃ.

51.

‘‘Upasaṅkamma sambuddhaṃ, oghatiṇṇamanāsavaṃ;

Sirasā abhivādetvā, idaṃ vacanamabraviṃ.

52.

‘Vasīsatasahassehi, adhivāsehi cakkhuma;

Hāsayanto mama cittaṃ, nivesanamupehi me’.

53.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mama saṅkappamaññāya, adhivāsesi cakkhumā.

54.

‘‘Adhivāsanamaññāya, abhivādiya satthuno;

Haṭṭho udaggacittohaṃ, nivesanamupāgamiṃ.

(Dānapaṭiyādanaṃ)

55.

‘‘Mittāmacce samānetvā, idaṃ vacanamabraviṃ;

‘Sudullabho mayā laddho, maṇi jotiraso yathā.

56.

‘‘‘Kena taṃ pūjayissāma, appameyyo anūpamo;

Atulo asamo dhīro, jino appaṭipuggalo.

57.

‘‘‘Tathāsamasamo ceva, adutiyo narāsabho;

Dukkaraṃ adhikārañhi, buddhānucchavikaṃ mayā.

58.

‘‘‘Nānāpupphe samānetvā, karoma pupphamaṇḍapaṃ;

Buddhānucchavikaṃ etaṃ, sabbapūjā bhavissati’.

59.

‘‘Uppalaṃ padumaṃ vāpi, vassikaṃ adhimuttakaṃ [atimuttakaṃ (?)];

Campakaṃ [candanaṃ (ka.)] nāgapupphañca, maṇḍapaṃ kārayiṃ ahaṃ.

60.

‘‘Satāsanasahassāni, chattacchāyāya paññapiṃ;

Pacchimaṃ āsanaṃ mayhaṃ, adhikaṃ satamagghati.

61.

‘‘Satāsanasahassāni, chattacchāyāya paññapiṃ;

Paṭiyādetvā annapānaṃ, kālaṃ ārocayiṃ ahaṃ.

62.

‘‘Ārocitamhi kālamhi, padumuttaro mahāmuni;

Vasīsatasahassehi, nivesanamupesi me.

63.

‘‘Dhārentaṃ uparicchattaṃ [dhārentamuparicchatte (sī.)], suphullapupphamaṇḍape;

Vasīsatasahassehi, nisīdi purisuttamo.

64.

‘‘‘Chattasatasahassāni, satasahassamāsanaṃ;

Kappiyaṃ anavajjañca, paṭigaṇhāhi cakkhuma’.

65.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamaṃ tāretukāmo so, sampaṭicchi mahāmuni.

(Dānakathā)

66.

‘‘Bhikkhuno ekamekassa, paccekaṃ pattamadāsahaṃ;

Jahiṃsu sumbhakaṃ [pubbakaṃ (sī.), sambhataṃ (syā.), mattikaṃ (?)] pattaṃ, lohapattaṃ adhārayuṃ.

67.

‘‘Sattarattindivaṃ buddho, nisīdi pupphamaṇḍape;

Bodhayanto bahū satte, dhammacakkaṃ pavattayi.

68.

‘‘Dhammacakkaṃ pavattento, heṭṭhato pupphamaṇḍape;

Cullāsītisahassānaṃ, dhammābhisamayo ahu.

69.

‘‘Sattame divase patte, padumuttaro mahāmuni;

Chattacchāyāyamāsīno, imā gāthā abhāsatha.

(Byākaraṇaṃ)

70.

‘‘‘Anūnakaṃ dānavaraṃ, yo me pādāsi māṇavo;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

71.

‘‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressantimaṃ [taṃ (syā.)] niccaṃ, sabbadānassidaṃ phalaṃ.

72.

‘‘‘Hatthiyānaṃ assayānaṃ, sivikā sandamānikā;

Upaṭṭhissantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.

73.

‘‘‘Saṭṭhi rathasahassāni, sabbālaṅkārabhūsitā;

Parivāressantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.

74.

‘‘‘Saṭṭhi tūriyasahassāni, bheriyo samalaṅkatā;

Vajjayissantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.

75.

‘‘‘Chaḷāsītisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā [āmuttamaṇikuṇḍalā (sī. syā.)].

76.

‘‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, sabbadānassidaṃ phalaṃ.

77.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Sahassakkhattuṃ devindo, devarajjaṃ karissati.

78.

‘‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

79.

‘‘‘Devaloke vasantassa, puññakammasamaṅgino;

Devalokapariyantaṃ, ratanachattaṃ dharissati.

80.

‘‘‘Icchissati yadā chāyaṃ [yadā vāyaṃ (syā. ka.)], chadanaṃ dussapupphajaṃ;

Imassa cittamaññāya, nibaddhaṃ chādayissati.

81.

‘‘‘Devalokā cavitvāna, sukkamūlena codito;

Puññakammena saṃyutto, brahmabandhu bhavissati.

82.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sabbattha) evamuparipi; aṭṭhathāyaṃ pana pubbe gottenātipadaṃ vaṇṇitaṃ], satthā loke bhavissati.

83.

‘‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapessati.

84.

‘‘‘Pilindavacchanāmena [pilindivacchanāmena (sī.)], hessati satthusāvako;

Devānaṃ asurānañca, gandhabbānañca sakkato.

85.

‘‘‘Bhikkhūnaṃ bhikkhunīnañca, gihīnañca tatheva so;

Piyo hutvāna sabbesaṃ, viharissatināsavo’.

(Dānānisaṃsakathā)

86.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayī mama [jhāpayissati (sī. ka.), jhāpayiṃ ahaṃ (syā.)].

87.

‘‘Aho me sukataṃ kammaṃ, puññakkhette anuttare;

Yattha kāraṃ karitvāna, pattomhi acalaṃ padaṃ.

88.

‘‘Anūnakaṃ dānavaraṃ, adāsi yo [so (ka.)] hi māṇavo;

Ādipubbaṅgamo āsi, tassa dānassidaṃ phalaṃ.

(1. Chattānisaṃso)

89.

‘‘Chatte ca sugate datvā [chatte sugate datvāna (sī. syā.)], saṅghe gaṇavaruttame;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

90.

‘‘Sītaṃ uṇhaṃ na jānāmi, rajojallaṃ na limpati;

Anupaddavo anīti ca, homi apacito sadā.

91.

‘‘Sukhumacchaviko homi, visadaṃ hoti mānasaṃ;

Chattasatasahassāni, bhave saṃsarato mama.

92.

‘‘Sabbālaṅkārayuttāni, tassa kammassa vāhasā;

Imaṃ jātiṃ ṭhapetvāna, matthake dhārayanti me.

93.

‘‘Kasmā [tasmā (syā. ka.)] imāya jātiyā, natthi me chattadhāraṇā;

Mama sabbaṃ kataṃ kammaṃ, vimuttichattapattiyā.

(2. Dussānisaṃso)

94.

‘‘Dussāni sugate datvā, saṅghe gaṇavaruttame;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

95.

‘‘Suvaṇṇavaṇṇo virajo, sappabhāso patāpavā;

Siniddhaṃ hoti me gattaṃ, bhave saṃsarato mama.

96.

‘‘Dussasatasahassāni, setā pītā ca lohitā;

Dhārenti matthake mayhaṃ, dussadānassidaṃ phalaṃ.

97.

‘‘Koseyyakambaliyāni, khomakappāsikāni ca;

Sabbattha paṭilabhāmi, tesaṃ nissandato ahaṃ.

(3. Pattānisaṃso)

98.

‘‘Patte sugate datvāna, saṅghe gaṇavaruttame;

Dasānisaṃse anubhomi, kammānucchavike mama.

99.

‘‘Suvaṇṇathāle maṇithāle, rajatepi ca thālake;

Lohitaṅgamaye thāle, paribhuñjāmi sabbadā.

100.

‘‘Anupaddavo anīti ca, homi apacito sadā;

Lābhī annassa pānassa, vatthassa sayanassa ca.

101.

‘‘Na vinassanti me bhogā, ṭhitacitto bhavāmahaṃ;

Dhammakāmo sadā homi, appakleso anāsavo.

102.

‘‘Devaloke manusse vā, anubandhā ime guṇā;

Chāyā yathāpi rukkhassa, sabbattha na jahanti maṃ.

(4. Vāsiānisaṃso)

103.

‘‘Cittabandhanasambaddhā [cittabandhanasampannā (ka.)], sukatā vāsiyo bahū;

Datvāna buddhaseṭṭhassa, saṅghassa ca tathevahaṃ.

104.

‘‘Aṭṭhānisaṃse anubhomi, kammānucchavike mama;

Sūro homavisārī ca, vesārajjesu pāramī.

105.

‘‘Dhitivīriyavā homi, paggahītamano sadā;

Kilesacchedanaṃ ñāṇaṃ, sukhumaṃ atulaṃ suciṃ;

Sabbattha paṭilabhāmi, tassa nissandato ahaṃ.

(5. Satthakānisaṃso)

106.

‘‘Akakkase apharuse, sudhote satthake bahū;

Pasannacitto datvāna, buddhe saṅghe tatheva ca.

107.

‘‘Pañcānisaṃse anubhomi, kammānucchavike mama;

Kalyāṇamittaṃ [kalyāṇacittaṃ (sī.)] vīriyaṃ, khantiñca mettasatthakaṃ.

108.

‘‘Taṇhāsallassa chinnattā, paññāsatthaṃ anuttaraṃ;

Vajirena samaṃ ñāṇaṃ, tesaṃ nissandato labhe.

(6. Sūciānisaṃso)

109.

‘‘Sūciyo sugate datvā, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

110.

‘‘Na saṃsayo kaṅkhacchedo, abhirūpo ca bhogavā;

Tikkhapañño sadā homi, saṃsaranto bhavābhave.

111.

‘‘Gambhīraṃ nipuṇaṃ ṭhānaṃ, atthaṃ ñāṇena passayiṃ;

Vajiraggasamaṃ ñāṇaṃ, hoti me tamaghātanaṃ.

(7. Nakhacchedanānisaṃso)

112.

‘‘Nakhacchedane sugate, datvā saṅghe gaṇuttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

113.

‘‘Dāsidāse [dāsidāsa (ka.)] gavasse ca, bhatake nāṭake [ārakkhake (sī.)] bahū;

Nhāpite bhattake sūde, sabbattheva labhāmahaṃ.

(8. Vidhūpanatālavaṇṭānisaṃso)

114.

‘‘Vidhūpane sugate datvā, tālavaṇṭe ca sobhaṇe;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

115.

‘‘Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;

Darathaṃ nābhijānāmi, cittasantāpanaṃ mama.

116.

‘‘Rāgaggi dosamohaggi, mānaggi diṭṭhiaggi ca;

Sabbaggī nibbutā mayhaṃ, tassa nissandato mama.

(9. Morahattha-cāmaraṃ)

117.

‘‘Morahatthe cāmariyo, datvā saṅghe gaṇuttame;

Upasantakilesohaṃ, viharāmi anaṅgaṇo.

(10. Parissāvana-dhammakaraṃ)

118.

‘‘Parissāvane sugate, datvā dhammakaruttame [datvā sukate dhammakuttare (syā. ka.)];

Pañcānisaṃse anubhomi, kammānucchavike mama.

119.

‘‘Sabbesaṃ samatikkamma, dibbaṃ āyuṃ labhāmahaṃ;

Appasayho sadā homi, corapaccatthikehi vā.

120.

‘‘Satthena vā visena vā, vihesampi na kubbate;

Antarāmaraṇaṃ natthi, tesaṃ nissandato mama.

(11. Teladhārānisaṃso)

121.

‘‘Teladhāre sugate datvā, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

122.

‘‘Sucārurūpo subhaddo [sugado (sī.), suvāco (?)], susamuggatamānaso;

Avikkhittamano homi, sabbārakkhehi rakkhito.

(12. Sūcigharānisaṃso)

123.

‘‘Sūcighare sugate datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

124.

‘‘Cetosukhaṃ kāyasukhaṃ, iriyāpathajaṃ sukhaṃ;

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(13. Aṃsabaddhānisaṃso)

125.

‘‘Aṃsabaddhe jine datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

126.

‘‘Saddhamme gādhaṃ [cetoñāṇaṃ ca (sī.)] vindāmi, sarāmi dutiyaṃ bhavaṃ;

Sabbattha succhavī homi, tassa nissandato ahaṃ.

(14. Kāyabandhanānisaṃso)

127.

‘‘Kāyabandhe jine datvā, saṅghe gaṇavaruttame;

Chānisaṃse anubhomi, kammānucchavike mama.

128.

‘‘Samādhīsu na kampāmi, vasī homi samādhisu;

Abhejjapariso homi, ādeyyavacano sadā.

129.

‘‘Upaṭṭhitasati homi, tāso mayhaṃ na vijjati;

Devaloke manusse vā, anubandhā ime guṇā.

(15. Ādhārakānisaṃso)

130.

‘‘Ādhārake jine datvā, saṅghe gaṇavaruttame;

Pañcavaṇṇehi dāyādo [pañcavaṇṇe bhayābhāvo (syā.)], acalo homi kenaci.

131.

‘‘Ye keci me sutā dhammā, satiñāṇappabodhanā;

Dhatā [ṭhitā (ka.)] me na vinassanti, bhavanti suvinicchitā.

(16. Bhājanānisaṃso)

132.

‘‘Bhājane paribhoge ca, datvā buddhe gaṇuttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

133.

‘‘Soṇṇamaye maṇimaye, athopi phalikāmaye;

Lohitaṅgamaye ceva, labhāmi bhājane ahaṃ.

134.

‘‘Bhariyā dāsadāsī [sabbatthapi evameva dissati] ca, hatthissarathapattike;

Itthī patibbatā ceva, paribhogāni sabbadā.

135.

‘‘Vijjā mantapade ceva, vividhe āgame bahū;

Sabbaṃ sippaṃ nisāmemi, paribhogāni sabbadā.

(17. Thālakānisaṃso)

136.

‘‘Thālake sugate datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

137.

‘‘Soṇṇamaye maṇimaye, athopi phalikāmaye;

Lohitaṅgamaye ceva, labhāmi thālake ahaṃ.

138.

‘‘Asatthake [asatthake (sī.), assaṭṭhake (syā.)] phalamaye, atho pokkharapattake;

Madhupānakasaṅkhe ca, labhāmi thālake ahaṃ.

139.

‘‘Vatte guṇe paṭipatti, ācārakiriyāsu ca;

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(18. Bhesajjānisaṃso)

140.

‘‘Bhesajjaṃ sugate datvā, saṅghe gaṇavaruttame;

Dasānisaṃse anubhomi, kammānucchavike mama.

141.

‘‘Āyuvā balavā dhīro, vaṇṇavā yasavā sukhī;

Anupaddavo anīti ca, homi apacito sadā;

Na me piyaviyogatthi, tassa nissandato mama.

(19. Upāhanānisaṃso)

142.

‘‘Upāhane jine datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

143.

‘‘Hatthiyānaṃ assayānaṃ, sivikā sandamānikā;

Saṭṭhisatasahassāni, parivārenti maṃ sadā.

144.

‘‘Maṇimayā tambamayā [kambalikā (sī. ka.)], soṇṇarajatapādukā;

Nibbattanti paduddhāre, bhave saṃsarato mama.

145.

‘‘Niyāmaṃ sati dhāvanti [niyamaṃ paṭidhāvantī (sī.), niyāmaṃ paṭidhāvanti (syā.)], āguācārasodhanaṃ [ācāraguṇasodhanaṃ (sī. syā.)];

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(20. Pādukānisaṃso)

146.

‘‘Pāduke sugate datvā, saṅghe gaṇavaruttame;

Iddhipādukamāruyha, viharāmi yadicchakaṃ.

(21. Udakapuñchanānisaṃso)

147.

‘‘Udakapucchanacoḷe, datvā buddhe gaṇuttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

148.

‘‘Suvaṇṇavaṇṇo virajo, sappabhāso patāpavā;

Siniddhaṃ hoti me gattaṃ, rajojallaṃ na limpati;

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(22. Kattaradaṇḍānisaṃso)

149.

‘‘Kattaradaṇḍe sugate, datvā saṅghe gaṇuttame;

Chānisaṃse anubhomi, kammānucchavike mama.

150.

‘‘Puttā mayhaṃ bahū honti, tāso mayhaṃ na vijjati;

Appasayho sadā homi, sabbārakkhehi rakkhito;

Khalitampi [khalitaṃ maṃ (sī. ka.)] na jānāmi, abhantaṃ mānasaṃ mama.

(23. Osadhañjanānisaṃso)

151.

‘‘Osadhaṃ añjanaṃ datvā, buddhe saṅghe gaṇuttame;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

152.

‘‘Visālanayano homi, setapīto ca lohito;

Anāvilapasannakkho, sabbarogavivajjito.

153.

‘‘Labhāmi dibbanayanaṃ, paññācakkhuṃ anuttaraṃ;

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(24. Kuñcikānisaṃso)

154.

‘‘Kuñcike sugate datvā, saṅghe gaṇavaruttame;

Dhammadvāravivaraṇaṃ, labhāmi ñāṇakuñcikaṃ.

(25. Kuñcikāgharānisaṃso)

155.

‘‘Kuñcikānaṃ ghare datvā, buddhe saṅghe gaṇuttame;

Dvānisaṃse anubhomi, kammānucchavike mama;

Appakodho anāyāso, saṃsaranto bhave ahaṃ.

(26. Āyogānisaṃso)

156.

‘‘Āyoge sugate datvā, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

157.

‘‘Samādhīsu na kampāmi, vasī homi samādhisu;

Abhejjapariso homi, ādeyyavacano sadā;

Jāyati bhogasampatti, bhave saṃsarato mama.

(27. Dhūmanettānisaṃso)

158.

‘‘Dhūmanette jine datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

159.

‘‘Sati me ujukā hoti, susambandhā ca nhāravo;

Labhāmi dibbanayanaṃ [dibbasayanaṃ (syā.)], tassa nissandato ahaṃ.

(28. Dīpadhārānisaṃso)

160.

‘‘Dīpadhāre [dīpaṭṭhāne (sī.), dīpadāne (syā.), dīpaṭṭhāpe (ka.)] jine datvā, saṅghe gaṇavaruttame;

Tīṇānisaṃse anubhomi, kammānucchavike mama.

161.

‘‘Jātimā aṅgasampanno, paññavā buddhasammato [buddhisammato (sī. ka.)];

Ime guṇe paṭilabhe, tassa nissandato ahaṃ.

(29. Tumbaka-karaṇḍo)

162.

‘‘Tumbake ca karaṇḍe ca, datvā buddhe gaṇuttame;

Dasānisaṃse anubhomi, kammānucchavike mama.

163.

‘‘Sugutto [sadāgutto (sī. syā.) saṃgutto (ka.)] sukhasamaṅgī, mahāyaso tathāgati;

Vipattivigato [vibhattigatto (syā.)] sukhumālo, sabbītiparivajjito.

164.

‘‘Vipule ca guṇe lābhī, samāva calanā mama;

Suvivajjitaubbego, tumbake ca karaṇḍake.

165.

‘‘Labhāmi caturo vaṇṇe, hatthissaratanāni ca;

Tāni me na vinassanti, tumbadāne idaṃ phalaṃ.

(30. Malaharaṇānisaṃso)

166.

‘‘Malaharaṇiyo [añjananāḷiyo (sī.), hatthalilaṅgake (syā. pī.), hatthalilaṅgate (ka.)] datvā, buddhe saṅghe gaṇuttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

167.

‘‘Sabbalakkhaṇasampanno, āyupaññāsamāhito;

Sabbāyāsavinimutto, kāyo me hoti sabbadā.

(31. Pipphalānisaṃso)

168.

‘‘Taṇudhāre sunisite, saṅghe datvāna pipphale;

Kilesakantanaṃ ñāṇaṃ, labhāmi atulaṃ suciṃ.

(32. Bhaṇḍāsānisaṃso)

169.

‘‘Saṇḍāse sugate datvā, saṅghe gaṇavaruttame;

Kilesabhañjanaṃ [kilesaluñcanaṃ (sī. syā. pī.)] ñāṇaṃ, labhāmi atulaṃ suciṃ.

(33. Natthukānisaṃso)

170.

‘‘Natthuke [thavike (?) bhesajjathaviketi hi pubbe vuttaṃ] sugate datvā, saṅghe gaṇavaruttame;

Aṭṭhānisaṃse anubhomi, kammānucchavike mama.

171.

‘‘Saddhaṃ sīlaṃ hiriñcāpi, atha ottappiyaṃ guṇaṃ;

Sutaṃ cāgañca khantiñca, paññaṃ me aṭṭhamaṃ guṇaṃ.

(34. Pīṭhakānisaṃso)

172.

‘‘Pīṭhake sugate datvā, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

173.

‘‘Ucce kule pajāyāmi, mahābhogo bhavāmahaṃ;

Sabbe maṃ apacāyanti, kitti abbhuggatā mama.

174.

‘‘Kappasatasahassāni, pallaṅkā caturassakā;

Parivārenti maṃ niccaṃ, saṃvibhāgarato ahaṃ.

(35. Bhisiānisaṃso)

175.

‘‘Bhisiyo sugate datvā, saṅghe gaṇavaruttame;

Chānisaṃse anubhomi, kammānucchavike mama.

176.

‘‘Samasugattopacito, muduko cārudassano;

Labhāmi ñāṇaparivāraṃ, bhisidānassidaṃ phalaṃ.

177.

‘‘Tūlikā vikatikāyo, kaṭṭissā [kaṭṭhissā (sī.), kuṭṭakā (ka.)] cittakā bahū;

Varapotthake kambale ca, labhāmi vividhe ahaṃ.

178.

‘‘Pāvārike ca muduke, mudukājinaveṇiyo;

Labhāmi vividhatthāre [vividhaṭṭhāne (syā. ka.)], bhisidānassidaṃ phalaṃ.

179.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Atuccho jhānamañcomhi, bhisidānassidaṃ phalaṃ.

(36. Bibbohanānisaṃso)

180.

‘‘Bibbohane jine datvā, saṅghe gaṇavaruttame;

Chānisaṃse anubhomi, kammānucchavike mama.

181.

‘‘Uṇṇike padumake ca, atho lohitacandane;

Bibbohane upādhemi, uttamaṅgaṃ sadā mama.

182.

‘‘Aṭṭhaṅgike maggavare, sāmaññe caturo phale;

Tesu ñāṇaṃ uppādetvā [upanetvā (sī.)], vihare niccakālikaṃ.

183.

‘‘Dāne dame saṃyame ca, appamaññāsu rūpisu;

Tesu ñāṇaṃ uppādetvā [upanetvā (sī.)], vihare sabbakālikaṃ.

184.

‘‘Vatte guṇe paṭipatti, ācārakiriyāsu ca;

Tesu ñāṇaṃ uppādetvā [ñāṇaṃ upadahitvāna (sī.)], vihare sabbadā ahaṃ.

185.

‘‘Caṅkame vā padhāne vā, vīriye bodhipakkhiye;

Tesu ñāṇaṃ uppādetvā, viharāmi yadicchakaṃ.

186.

‘‘Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;

Tesu ñāṇaṃ uppādetvā [ñāṇaṃ upadahitvāna (sī.)], viharāmi sukhaṃ ahaṃ.

(37. Phalapīṭhānisaṃso)

187.

‘‘Phalapīṭhe [palālapīṭṭhe (sī.)] jine datvā, saṅghe gaṇavaruttame;

Dvānisaṃse anubhomi, kammānucchavike mama.

188.

‘‘Soṇṇamaye maṇimaye, dantasāramaye bahū;

Pallaṅkaseṭṭhe vindāmi, phalapīṭhassidaṃ phalaṃ.

(38. Pādapīṭhānisaṃso)

189.

‘‘Pādapīṭhe jine datvā, saṅghe gaṇavaruttame;

Dvānisaṃse anubhomi, kammānucchavike mama;

Labhāmi bahuke yāne, pādapīṭhassidaṃ phalaṃ.

190.

‘‘Dāsī dāsā ca bhariyā, ye caññe anujīvino;

Sammā paricarante maṃ, pādapīṭhassidaṃ phalaṃ.

(39. Telabbhañjanānisaṃso)

191.

‘‘Telaabbhañjane [telānabbhañjane (sī.)] datvā, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

192.

‘‘Abyādhitā rūpavatā, khippaṃ dhammanisantitā;

Lābhitā annapānassa, āyupañcamakaṃ mama.

(40. Sappitelānisaṃso)

193.

‘‘Sappitelañca datvāna, saṅghe gaṇavaruttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

194.

‘‘Thāmavā rūpasampanno, pahaṭṭhatanujo sadā;

Abyādhi visado homi, sappitelassidaṃ phalaṃ.

(41. Mukhasodhanakānisaṃso)

195.

‘‘Mukhasodhanakaṃ datvā, buddhe saṅghe gaṇuttame;

Pañcānisaṃse anubhomi, kammānucchavike mama.

196.

‘‘Visuddhakaṇṭho madhurassaro, kāsasāsavivajjito;

Uppalagandho mukhato, upavāyati me sadā.

(42. Dadhiānisaṃso)

197.

‘‘Dadhiṃ datvāna sampannaṃ, buddhe saṅghe gaṇuttame;

Bhuñjāmi amataṃ bhattaṃ [vittaṃ (sī. ka.)], varaṃ kāyagatāsatiṃ.

(43. Madhuānisaṃso)

198.

‘‘Vaṇṇagandharasopetaṃ, madhuṃ datvā jine gaṇe;

Anūpamaṃ atuliyaṃ, pive muttirasaṃ ahaṃ.

(44.Rasānisaṃso)

199.

‘‘Yathābhūtaṃ rasaṃ datvā, buddhe saṅghe gaṇuttame;

Caturo phale anubhomi, kammānucchavike mama.

(45. Annapānānisaṃso)

200.

‘‘Annaṃ pānañca datvāna, buddhe saṅghe gaṇuttame;

Dasānisaṃse anubhomi, kammānucchavike mama.

201.

‘‘Āyuvā balavā dhīro, vaṇṇavā yasavā sukhī;

Lābhī annassa pānassa, sūro paññāṇavā sadā;

Ime guṇe paṭilabhe, saṃsaranto bhave ahaṃ.

(46. Dhūpānisaṃso)

202.

‘‘Dhūpaṃ [dhūmaṃ (sī. ka.)] datvāna sugate, saṅghe gaṇavaruttame;

Dasānisaṃse anubhomi, kammānucchavike mama.

203.

‘‘Sugandhadeho yasavā, sīghapañño ca kittimā;

Tikkhapañño bhūripañño, hāsagambhīrapaññavā.

204.

‘‘Vepullajavanapañño, saṃsaranto bhavābhave;

Tasseva vāhasā dāni, patto santisukhaṃ sivaṃ.

(Sādhāraṇānisaṃso)

205.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

206.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike [buddhaseṭṭhassa santike (?) evamuparipi; etadeva hi upālittherāpadānaṭṭhakathāyaṃ vaṇṇitaṃ];

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

207.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti.

Pilindavacchattherassāpadānaṃ paṭhamaṃ.

2. Selattheraapadānaṃ

208.

‘‘Nagare haṃsavatiyā, vīthisāmī ahosahaṃ;

Mama ñātī samānetvā, idaṃ vacanamabraviṃ.

209.

‘‘‘Buddho loke samuppanno, puññakkhetto anuttaro [puññakkhettaṃ anuttaraṃ (sī.)];

Āsi so [āsīso (sī.), ādhāro (pī.)] sabbalokassa, āhutīnaṃ paṭiggaho.

210.

‘‘‘Khattiyā negamā ceva, mahāsālā ca brāhmaṇā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

211.

‘‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

212.

‘‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

213.

‘‘‘Āḷārikā kappakā [āḷārikā ca sūdā (syā.)] ca, nhāpakā mālakārakā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

214.

‘‘‘Rajakā pesakārā ca, cammakārā ca nhāpitā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

215.

‘‘‘Usukārā bhamakārā, cammakārā ca tacchakā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

216.

‘‘‘Kammārā soṇṇakārā ca, tipulohakarā tathā;

Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

217.

‘‘‘Bhatakā ceṭakā ceva, dāsakammakarā bahū;

Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

218.

‘‘‘Udahārā kaṭṭhahārā, kassakā tiṇahārakā;

Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

219.

‘‘‘Pupphikā mālikā ceva, paṇṇikā phalahārakā;

Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

220.

‘‘‘Gaṇikā kumbhadāsī ca, pūvikā [sūpikā (ka.)] macchikāpi ca;

Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

221.

‘‘‘Etha sabbe samāgantvā, gaṇaṃ bandhāma ekato;

Adhikāraṃ karissāma, puññakkhette anuttare’.

222.

‘‘Te me sutvāna vacanaṃ, gaṇaṃ bandhiṃsu tāvade;

Upaṭṭhānasālaṃ sukataṃ, bhikkhusaṅghassa kārayuṃ.

223.

‘‘Niṭṭhāpetvāna taṃ sālaṃ, udaggo tuṭṭhamānaso;

Pareto tehi sabbehi, sambuddhamupasaṅkamiṃ.

224.

‘‘Upasaṅkamma sambuddhaṃ, lokanāthaṃ narāsabhaṃ;

Vanditvā satthuno pāde, idaṃ vacanamabraviṃ.

225.

‘‘‘Ime tīṇi satā vīra, purisā ekato gaṇā;

Upaṭṭhānasālaṃ sukataṃ, niyyādenti [niyyātenti (sī.)] tuvaṃ [tavaṃ (sī.), tava (syā.)] muni’.

226.

‘‘Bhikkhusaṅghassa purato, sampaṭicchatva cakkhumā;

Tiṇṇaṃ satānaṃ purato, imā gāthā abhāsatha.

227.

‘‘‘Tisatāpi ca jeṭṭho ca, anuvattiṃsu ekato;

Sampattiñhi [sampattīhi (syā. ka.)] karitvāna, sabbe anubhavissatha.

228.

‘‘‘Pacchime bhave sampatte, sītibhāvamanuttaraṃ;

Ajaraṃ amataṃ santaṃ, nibbānaṃ phassayissatha’.

229.

‘‘Evaṃ buddho viyākāsi, sabbaññū samaṇuttaro;

Buddhassa vacanaṃ sutvā, somanassaṃ pavedayiṃ.

230.

‘‘Tiṃsa kappasahassāni, devaloke ramiṃ ahaṃ;

Devādhipo pañcasataṃ, devarajjamakārayiṃ.

231.

‘‘Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ;

Devarajjaṃ karontassa, mahādevā avandisuṃ.

232.

‘‘Idha mānusake rajjaṃ [rajje (sī.)], parisā honti bandhavā;

Pacchime bhave sampatte, vāseṭṭho nāma brāhmaṇo.

233.

‘‘Asītikoṭi nicayo, tassa putto ahosahaṃ;

Selo iti mama nāmaṃ, chaḷaṅge pāramiṃ gato.

234.

‘‘Jaṅghāvihāraṃ vicaraṃ, sasissehi purakkhato;

Jaṭābhārikabharitaṃ, keṇiyaṃ nāma tāpasaṃ.

235.

‘‘Paṭiyattāhutiṃ disvā, idaṃ vacanamabraviṃ;

‘Āvāho vā vivāho vā, rājā vā te nimantito’.

236.

‘‘Āhutiṃ [nāhutiṃ (?)] yiṭṭhukāmohaṃ, brāhmaṇe devasammate;

Na nimantemi rājānaṃ, āhutī me na vijjati.

237.

‘‘Na catthi mayhamāvāho, vivāho me na vijjati;

Sakyānaṃ nandijanano, seṭṭho loke sadevake.

238.

‘‘Sabbalokahitatthāya, sabbasattasukhāvaho;

So me nimantito ajja, tassetaṃ paṭiyādanaṃ.

239.

‘‘Timbarūsakavaṇṇābho, appameyyo anūpamo;

Rūpenāsadiso buddho, svātanāya nimantito.

240.

‘‘Ukkāmukhapahaṭṭhova, khadiraṅgārasannibho;

Vijjūpamo mahāvīro, so me buddho nimantito.

241.

‘‘Pabbatagge yathā acci, puṇṇamāyeva candimā;

Naḷaggivaṇṇasaṅkāso, so me buddho nimantito.

242.

‘‘Asambhīto bhayātīto, bhavantakaraṇo muni;

Sīhūpamo mahāvīro, so me buddho nimantito.

243.

‘‘Kusalo buddhadhammehi, apasayho parehi so;

Nāgūpamo mahāvīro, so me buddho nimantito.

244.

‘‘Saddhammācārakusalo, buddhanāgo asādiso;

Usabhūpamo mahāvīro, so me buddho nimantito.

245.

‘‘Anantavaṇṇo amitayaso, vicittasabbalakkhaṇo;

Sakkūpamo mahāvīro, so me buddho nimantito.

246.

‘‘Vasī gaṇī patāpī ca, tejassī ca durāsado;

Brahmūpamo mahāvīro, so me buddho nimantito.

247.

‘‘Pattadhammo dasabalo, balātibalapārago;

Dharaṇūpamo mahāvīro, so me buddho nimantito.

248.

‘‘Sīlavīcisamākiṇṇo, dhammaviññāṇakhobhito;

Udadhūpamo mahāvīro, so me buddho nimantito.

249.

‘‘Durāsado duppasaho, acalo uggato brahā;

Nerūpamo mahāvīro, so me buddho nimantito.

250.

‘‘Anantañāṇo asamasamo, atulo aggataṃ gato;

Gaganūpamo mahāvīro, so me buddho nimantito.

Pannarasamaṃ bhāṇavāraṃ.

251.

‘‘Patiṭṭhā bhayabhītānaṃ, tāṇo saraṇagāminaṃ;

Assāsako mahāvīro, so me buddho nimantito.

252.

‘‘Āsayo buddhimantānaṃ, puññakkhettaṃ sukhesinaṃ;

Ratanākaro mahāvīro, so me buddho nimantito.

253.

‘‘Assāsako vedakaro, sāmaññaphaladāyako;

Meghūpamo mahāvīro, so me buddho nimantito.

254.

‘‘Lokacakkhu mahātejo, sabbatamavinodano;

Sūriyūpamo mahāvīro, so me buddho nimantito.

255.

‘‘Ārammaṇavimuttīsu, sabhāvadassano muni;

Candūpamo mahāvīro, so me buddho nimantito.

256.

‘‘Buddho samussito loke, lakkhaṇehi alaṅkato;

Appameyyo mahāvīro, so me buddho nimantito.

257.

‘‘Yassa ñāṇaṃ appameyyaṃ, sīlaṃ yassa anūpamaṃ;

Vimutti asadisā yassa, so me buddho nimantito.

258.

‘‘Yassa dhīti asadisā, thāmo yassa acintiyo;

Yassa parakkamo jeṭṭho, so me buddho nimantito.

259.

‘‘Rāgo doso ca moho ca, visā sabbe samūhatā;

Agadūpamo mahāvīro, so me buddho nimantito.

260.

‘‘Klesabyādhibahudukkha sabbatamavinodano [vinodako (sī. syā.)];

Vejjūpamo mahāvīro, so me buddho nimantito.

261.

‘‘Buddhoti bho yaṃ vadesi, ghosopeso sudullabho;

Buddho buddhoti sutvāna, pīti me udapajjatha.

262.

‘‘Abbhantaraṃ agaṇhantaṃ, pīti me bahi nicchare;

Sohaṃ pītimano santo, idaṃ vacanamabraviṃ.

263.

‘‘‘Kahaṃ nu kho so bhagavā, lokajeṭṭho narāsabho;

Tattha gantvā namassissaṃ, sāmaññaphaladāyakaṃ’.

264.

‘‘‘Paggayha dakkhiṇaṃ bāhuṃ, vedajāto katañjalī;

Ācikkhi me dhammarājaṃ, sokasallavinodanaṃ.

265.

‘‘‘Udentaṃva mahāmeghaṃ, nīlaṃ añjanasannibhaṃ;

Sāgaraṃ viya dissantaṃ, passasetaṃ mahāvanaṃ.

266.

‘‘‘Ettha so vasate buddho, adantadamako muni;

Vinayanto ca veneyye, bodhento bodhipakkhiye.

267.

‘‘‘Pipāsitova udakaṃ, bhojanaṃva jighacchito;

Gāvī yathā vacchagiddhā, evāhaṃ viciniṃ jinaṃ.

268.

‘‘‘Ācāraupacāraññū, dhammānucchavisaṃvaraṃ;

Sikkhāpemi sake sisse, gacchante jinasantikaṃ.

269.

‘‘‘Durāsadā bhagavanto, sīhāva ekacārino;

Pade padaṃ nikkhipantā, āgaccheyyātha māṇavā.

270.

‘‘‘Āsīviso yathā ghoro, migarājāva kesarī;

Mattova kuñjaro dantī, evaṃ buddhā durāsadā.

271.

‘‘‘Ukkāsitañca khipitaṃ, ajjhupekkhiya māṇavā;

Pade padaṃ nikkhipantā, upetha buddhasantikaṃ.

272.

‘‘‘Paṭisallānagarukā, appasaddā durāsadā;

Durūpasaṅkamā buddhā, garū honti sadevake.

273.

‘‘‘Yadāhaṃ pañhaṃ pucchāmi, paṭisammodayāmi vā;

Appasaddā tadā hotha, munibhūtāva tiṭṭhatha.

274.

‘‘‘Yaṃ so deseti sambuddho [saddhammaṃ (sī. syā.)], khemaṃ nibbānapattiyā;

Tamevatthaṃ nisāmetha, saddhammasavanaṃ sukhaṃ’.

275.

‘‘Upasaṅkamma sambuddhaṃ, sammodiṃ muninā ahaṃ;

Taṃ kathaṃ vītisāretvā, lakkhaṇe upadhārayiṃ.

276.

‘‘Lakkhaṇe dve ca kaṅkhāmi, passāmi tiṃsalakkhaṇe;

Kosohitavatthaguyhaṃ, iddhiyā dassayī muni.

277.

‘‘Jivhaṃ ninnāmayitvāna, kaṇṇasote ca nāsike;

Paṭimasi nalāṭantaṃ, kevalaṃ chādayī jino.

278.

‘‘Tassāhaṃ lakkhaṇe disvā, paripuṇṇe sabyañjane;

Buddhoti niṭṭhaṃ gantvāna, saha sissehi pabbajiṃ.

279.

‘‘Satehi tīhi sahito, pabbajiṃ anagāriyaṃ;

Addhamāse asampatte, sabbe pattāmha nibbutiṃ.

280.

‘‘Ekato kammaṃ katvāna, puññakkhette anuttare;

Ekato saṃsaritvāna, ekato vinivattayuṃ.

281.

‘‘Gopānasiyo datvāna, pūgadhamme vasiṃ ahaṃ;

Tena kammena sukatena, aṭṭha hetū labhāmahaṃ.

282.

‘‘Disāsu pūjito homi, bhogā ca amitā mama;

Patiṭṭhā homi sabbesaṃ, tāso mama na vijjati.

283.

‘‘Byādhayo me na vijjanti, dīghāyuṃ pālayāmi ca;

Sukhumacchaviko homi, āvāse patthite vase [āvāse patte vasse (syā.), āvāseva ṭhite vase (ka.)].

284.

‘‘Aṭṭha gopānasī datvā, pūgadhamme vasiṃ ahaṃ;

Paṭisambhidārahattañca, etaṃ me aparaṭṭhamaṃ.

285.

‘‘Sabbavositavosāno, katakicco anāsavo;

Aṭṭhagopānasī nāma, tava putto mahāmuni.

286.

‘‘Pañca thambhāni datvāna, pūgadhamme vasiṃ ahaṃ;

Tena kammena sukatena, pañca hetū labhāmahaṃ.

287.

‘‘Acalo homi mettāya, anūnaṅgo bhavāmahaṃ;

Ādeyyavacano homi, na dhaṃsemi yathā ahaṃ.

288.

‘‘Abhantaṃ hoti me cittaṃ, akhilo homi kassaci;

Tena kammena sukatena, vimalo homi sāsane.

289.

‘‘Sagāravo sappatisso, katakicco anāsavo;

Sāvako te mahāvīra, bhikkhu taṃ vandate muni.

290.

‘‘Katvā sukatapallaṅkaṃ, sālāyaṃ paññapesahaṃ;

Tena kammena sukatena, pañca hetū labhāmahaṃ.

291.

‘‘Ucce kule pajāyitvā, mahābhogo bhavāmahaṃ;

Sabbasampattiko homi, maccheraṃ me na vijjati.

292.

‘‘Gamane patthite mayhaṃ, pallaṅko upatiṭṭhati;

Saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.

293.

‘‘Tena pallaṅkadānena, tamaṃ sabbaṃ vinodayiṃ;

Sabbābhiññābalappatto, thero [selo (?)] vandati taṃ muni.

294.

‘‘Parakiccattakiccāni, sabbakiccāni sādhayiṃ;

Tena kammena sukatena, pāvisiṃ abhayaṃ puraṃ.

295.

‘‘Pariniṭṭhitasālamhi, paribhogamadāsahaṃ;

Tena kammena sukatena, seṭṭhattaṃ ajjhupāgato.

296.

‘‘Ye keci damakā loke, hatthiasse damenti ye;

Karitvā kāraṇā nānā, dāruṇena damenti te.

297.

‘‘Na hevaṃ tvaṃ mahāvīra, damesi naranāriyo;

Adaṇḍena asatthena, damesi uttame dame.

298.

‘‘Dānassa vaṇṇe kittento, desanākusalo muni;

Ekapañhaṃ kathentova, bodhesi tisate muni.

299.

‘‘Dantā mayaṃ sārathinā, suvimuttā anāsavā;

Sabbābhiññābalapattā, nibbutā upadhikkhaye.

300.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Atikkantā bhayā sabbe, sālādānassidaṃ phalaṃ.

301.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

302.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

303.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā selo sapariso bhagavato santike imā gāthāyo abhāsitthāti.

Selattherassāpadānaṃ dutiyaṃ.

3. Sabbakittikattheraapadānaṃ

304.

‘‘Kaṇikāraṃva jalitaṃ [jotantaṃ (sī.)], dīparukkhaṃva ujjalaṃ [jotitaṃ (syā.)];

Osadhiṃva virocantaṃ, vijjutaṃ gagane yathā.

305.

‘‘Asambhītaṃ anuttāsiṃ, migarājaṃva kesariṃ;

Ñāṇālokaṃ pakāsentaṃ, maddantaṃ titthiye gaṇe.

306.

‘‘Uddharantaṃ imaṃ lokaṃ, chiddantaṃ sabbasaṃsayaṃ;

Gajjantaṃ [asambhītaṃ (syā.), gacchantaṃ (ka.)] migarājaṃva, addasaṃ lokanāyakaṃ.

307.

‘‘Jaṭājinadharo āsiṃ, brahā uju patāpavā;

Vākacīraṃ gahetvāna, pādamūle apatthariṃ.

308.

‘‘Kāḷānusāriyaṃ gayha, anulimpiṃ tathāgataṃ;

Sambuddhamanulimpetvā, santhaviṃ lokanāyakaṃ.

309.

‘‘Samuddharasimaṃ lokaṃ, oghatiṇṇa [oghatiṇṇo (syā. ka.)] mahāmuni;

Ñāṇālokena jotesi, nāvaṭaṃ [pavaraṃ (syā.), vajira (pī.)] ñāṇamuttamaṃ.

310.

‘‘Dhammacakkaṃ [tuvaṃ cakkaṃ (ka.)] pavattesi, maddase paratitthiye;

Usabho jitasaṅgāmo, sampakampesi medaniṃ.

311.

‘‘Mahāsamudde ūmiyo, velantamhi pabhijjare;

Tatheva tava ñāṇamhi, sabbadiṭṭhī pabhijjare.

312.

‘‘Sukhumacchikajālena, saramhi sampatānite;

Antojālikatā [jālagatā (sī.)] pāṇā, pīḷitā honti tāvade.

313.

‘‘Tatheva titthiyā loke, puthupāsaṇḍanissitā [mūḷhā saccavinissaṭā (syā.), muṭṭhasaccavinissaṭā (ka.)];

Antoñāṇavare tuyhaṃ, parivattanti mārisa.

314.

‘‘Patiṭṭhā vuyhataṃ oghe, tvañhi nātho abandhunaṃ;

Bhayaṭṭitānaṃ saraṇaṃ, muttitthīnaṃ parāyaṇaṃ.

315.

‘‘Ekavīro asadiso, mettākaruṇasañcayo [saññuto (syā.)];

Asamo susamo santo [susīlo asamo santo (sī.), paññavā yuttacāgo ca (syā.)], vasī tādī jitañjayo.

316.

‘‘Dhīro vigatasammoho, anejo akathaṃkathī;

Tusito [vusito (sī.)] vantadososi, nimmalo saṃyato suci.

317.

‘‘Saṅgātigo hatamado [gatamado (syā.), tamanudo (ka.)], tevijjo tibhavantago;

Sīmātigo dhammagaru, gatattho hitavabbhuto [hitavappatho (sī. syā.)].

318.

‘‘Tārako tvaṃ yathā nāvā, nidhīvassāsakārako;

Asambhīto yathā sīho, gajarājāva dappito.

319.

‘‘Thometvā dasagāthāhi, padumuttaraṃ mahāyasaṃ;

Vanditvā satthuno pāde, tuṇhī aṭṭhāsahaṃ tadā.

320.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

321.

‘‘‘Yo me sīlañca ñāṇañca, saddhammañcāpi vaṇṇayi [dhammañcāpi pakittayi (sī. syā.)];

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

322.

‘‘‘Saṭṭhi kappasahassāni, devaloke ramissati;

Aññe devebhibhavitvā, issaraṃ kārayissati.

323.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsane pabbajissati.

324.

‘‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjiya;

Sabbāsave pariññāya, nibbāyissatināsavo’.

325.

‘‘Yathāpi megho thanayaṃ, tappeti mediniṃ imaṃ;

Tatheva tvaṃ mahāvīra, dhammena tappayī mamaṃ.

326.

‘‘Sīlaṃ paññañca dhammañca, thavitvā lokanāyakaṃ;

Pattomhi paramaṃ santiṃ, nibbānaṃ padamaccutaṃ.

327.

‘‘Aho nūna sa bhagavā, ciraṃ tiṭṭheyya cakkhumā;

Aññātañca vijāneyyuṃ, phuseyyuṃ [aññātañcāpi jāneyya, passeyya (ka.)] amataṃ padaṃ.

328.

‘‘Ayaṃ me pacchimā jāti, bhavā sabbe samūhatā;

Sabbāsave pariññāya, viharāmi anāsavo.

329.

‘‘Satasahassito kappe, yaṃ buddhamabhithomayiṃ

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

330.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

331.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

332.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo abhāsitthāti.

Sabbakittikattherassāpadānaṃ tatiyaṃ.

4. Madhudāyakattheraapadānaṃ

333.

‘‘Sindhuyā nadiyā tīre, sukato assamo mama;

Tattha vācemahaṃ sisse, itihāsaṃ salakkhaṇaṃ.

334.

‘‘Dhammakāmā vinītā te, sotukāmā susāsanaṃ;

Chaḷaṅge pāramippattā, sindhukūle vasanti te.

335.

‘‘Uppātagamane ceva, lakkhaṇesu ca kovidā;

Uttamatthaṃ gavesantā, vasanti vipine tadā.

336.

‘‘Sumedho nāma sambuddho, loke uppajji tāvade;

Amhākaṃ anukampanto, upāgacchi vināyako.

337.

‘‘Upāgataṃ mahāvīraṃ, sumedhaṃ lokanāyakaṃ;

Tiṇasanthārakaṃ katvā, lokajeṭṭhassadāsahaṃ.

338.

‘‘Vipināto madhuṃ gayha, buddhaseṭṭhassadāsahaṃ;

Sambuddho paribhuñjitvā, idaṃ vacanamabravi.

339.

‘‘‘Yo taṃ adāsi madhuṃ me, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

340.

‘‘‘Iminā madhudānena, tiṇasanthārakena ca;

Tiṃsa kappasahassāni, devaloke ramissati.

341.

‘‘‘Tiṃsa kappasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

342.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

343.

‘‘‘Devalokā idhāgantvā, mātukucchiṃ upāgate;

Madhuvassaṃ pavassittha, chādayaṃ madhunā mahiṃ’.

344.

‘‘Mayi nikkhantamattamhi, kucchiyā ca suduttarā;

Tatrāpi madhuvassaṃ me, vassate niccakālikaṃ.

345.

‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

Lābhī annassa pānassa, madhudānassidaṃ phalaṃ.

346.

‘‘Sabbakāmasamiddhohaṃ, bhavitvā devamānuse;

Teneva madhudānena, pattomhi āsavakkhayaṃ.

347.

‘‘Vuṭṭhamhi deve caturaṅgule tiṇe, sampupphite [supupphite (syā.)] dharaṇīruhe sañchanne [vappadese (syā.)];

Suññe ghare maṇḍaparukkhamūlake, vasāmi niccaṃ sukhito anāsavo.

348.

‘‘Majjhe mahante hīne ca [majjhe mayhaṃ bhavā assu (syā. pī. ka.)], bhave sabbe atikkamiṃ [ye bhave samatikkamiṃ (syā. ka.), yo bhavesu pakittayi (ka.)];

Ajja me āsavā khīṇā, natthi dāni punabbhavo.

349.

‘‘Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.

350.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

351.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

352.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo abhāsitthāti.

Madhudāyakattherassāpadānaṃ catutthaṃ.

5. Padumakūṭāgāriyattheraapadānaṃ

353.

‘‘Piyadassī nāma bhagavā, sayambhū lokanāyako;

Vivekakāmo sambuddho, samādhikusalo muni.

354.

‘‘Vanasaṇḍaṃ samogayha, piyadassī mahāmuni;

Paṃsukūlaṃ pattharitvā, nisīdi purisuttamo.

355.

‘‘Migaluddo pure āsiṃ, araññe [vipine (sī.), irine (syā. ka.)] kānane ahaṃ;

Pasadaṃ migamesanto, āhiṇḍāmi ahaṃ tadā.

356.

‘‘Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ;

Pupphitaṃ sālarājaṃva, sataraṃsiṃva uggataṃ.

357.

‘‘Disvānahaṃ devadevaṃ, piyadassiṃ mahāyasaṃ;

Jātassaraṃ samogayha, padumaṃ āhariṃ tadā.

358.

‘‘Āharitvāna padumaṃ, satapattaṃ manoramaṃ;

Kūṭāgāraṃ karitvāna, chādayiṃ padumenahaṃ.

359.

‘‘Anukampako kāruṇiko, piyadassī mahāmuni;

Sattarattindivaṃ buddho, kūṭāgāre vasī jino.

360.

‘‘Purāṇaṃ chaḍḍayitvāna, navena chādayiṃ ahaṃ;

Añjaliṃ paggahetvāna, aṭṭhāsiṃ tāvade ahaṃ.

361.

‘‘Vuṭṭhahitvā samādhimhā, piyadassī mahāmuni;

Disaṃ anuvilokento, nisīdi lokanāyako.

362.

‘‘Tadā sudassano nāma, upaṭṭhāko mahiddhiko;

Cittamaññāya buddhassa, piyadassissa satthuno.

363.

‘‘Asītiyā sahassehi, bhikkhūhi parivārito;

Vanante sukhamāsīnaṃ, upesi lokanāyakaṃ.

364.

‘‘Yāvatā vanasaṇḍamhi, adhivatthā ca devatā;

Buddhassa cittamaññāya, sabbe sannipatuṃ tadā.

365.

‘‘Samāgatesu yakkhesu, kumbhaṇḍe saharakkhase;

Bhikkhusaṅghe ca sampatte, gāthā pabyāharī [sabyāharī (syā.), mābyāharī (sī.)] jino.

366.

‘‘‘Yo maṃ sattāhaṃ pūjesi, āvāsañca akāsi me;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

367.

‘‘‘Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;

Ñāṇena kittayissāmi, suṇātha mama bhāsato.

368.

‘‘‘Catuddasāni kappāni, devarajjaṃ karissati;

Kūṭāgāraṃ mahantassa [brahaṃ tassa (sī. syā.)], padmapupphehi chāditaṃ.

369.

‘‘‘Ākāse dhārayissati, pupphakammassidaṃ [pubbakammassidaṃ (syā.)] phalaṃ;

Catubbīse [catuddase (syā.)] kappasate, vokiṇṇaṃ saṃsarissati.

370.

‘‘‘Tattha pupphamayaṃ byamhaṃ, ākāse dhārayissati;

Yathā padumapattamhi, toyaṃ na upalimpati.

371.

‘‘‘Tathevīmassa ñāṇamhi, kilesā nopalimpare;

Manasā vinivaṭṭetvā, pañca nīvaraṇe ayaṃ.

372.

‘‘‘Cittaṃ janetvā nekkhamme, agārā pabbajissati;

Tato pupphamaye byamhe, dhārente [pupphamayaṃ byamhaṃ, dhārentaṃ (syā. ka.)] nikkhamissati.

373.

‘‘‘Rukkhamūle vasantassa, nipakassa satīmato;

Tattha pupphamayaṃ byamhaṃ, matthake dhārayissati.

374.

‘‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Datvāna bhikkhusaṅghassa, nibbāyissatināsavo’.

375.

‘‘Kūṭāgārena caratā [caraṇā (sī. pī. ka.), carite (syā.)], pabbajjaṃ abhinikkhamiṃ;

Rukkhamūle vasantampi [vasantamhi (sī.), vasatopi (?)], kūṭāgāraṃ dharīyati.

376.

‘‘Cīvare piṇḍapāte ca, cetanā me na vijjati;

Puññakammena saṃyutto, labhāmi pariniṭṭhitaṃ.

377.

‘‘Gaṇanāto asaṅkheyyā, kappakoṭī bahū mama;

Rittakā te atikkantā, pamuttā lokanāyakā.

378.

‘‘Aṭṭhārase kappasate, piyadassī vināyako;

Tamahaṃ payirupāsitvā, imaṃ yoniṃ upāgato.

379.

‘‘Idha passāmi [idhaddasāsiṃ (sī.)] sambuddhaṃ, anomaṃ nāma cakkhumaṃ;

Tamahaṃ upagantvāna, pabbajiṃ anagāriyaṃ.

380.

‘‘Dukkhassantakaro buddho, maggaṃ me desayī jino;

Tassa dhammaṃ suṇitvāna, pattomhi acalaṃ padaṃ.

381.

‘‘Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

382.

‘‘Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

383.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

384.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

385.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā padumakūṭāgāriyo thero imā gāthāyo abhāsitthāti.

Padumakūṭāgāriyattherassāpadānaṃ pañcamaṃ.

6. Bākulattheraapadānaṃ

386.

‘‘Himavantassāvidūre, sobhito nāma pabbato;

Assamo sukato mayhaṃ, sakasissehi māpito.

387.

‘‘Maṇḍapā ca bahū tattha, pupphitā sinduvārakā;

Kapitthā ca bahū tattha, pupphitā jīvajīvakā [campakā nāgaketakā (syā.)].

388.

‘‘Nigguṇḍiyo bahū tattha, badarāmalakāni ca;

Phārusakā alābū ca, puṇḍarīkā ca pupphitā.

389.

‘‘Āḷakā [aḷakkā (syā.)] beluvā tattha, kadalī mātuluṅgakā;

Mahānāmā bahū tattha, ajjunā ca piyaṅgukā.

390.

‘‘Kosambā saḷalā nimbā [nīpā (sī.)], nigrodhā ca kapitthanā;

Ediso assamo mayhaṃ, sasissohaṃ tahiṃ vasiṃ.

391.

‘‘Anomadassī bhagavā, sayambhū lokanāyako;

Gavesaṃ paṭisallānaṃ, mamassamamupāgami.

392.

‘‘Upetamhi mahāvīre, anomadassimahāyase;

Khaṇena lokanāthassa, vātābādho samuṭṭhahi.

393.

‘‘Vicaranto araññamhi, addasaṃ lokanāyakaṃ;

Upagantvāna sambuddhaṃ, cakkhumantaṃ mahāyasaṃ.

394.

‘‘Iriyañcāpi disvāna, upalakkhesahaṃ tadā;

Asaṃsayañhi buddhassa, byādhi no udapajjatha.

395.

‘‘Khippaṃ assamamāgañchiṃ, mama sissāna santike;

Bhesajjaṃ kattukāmohaṃ, sisse āmantayiṃ tadā.

396.

‘‘Paṭissuṇitvāna me vākyaṃ, sissā sabbe sagāravā;

Ekajjhaṃ sannipatiṃsu, satthugāravatā mama.

397.

‘‘Khippaṃ pabbatamāruyha, sabbosadhamahāsahaṃ [makāsahaṃ (syā. ka.)];

Pānīyayogaṃ [pānīyayoggaṃ (sī.)] katvāna, buddhaseṭṭhassadāsahaṃ.

398.

‘‘Paribhutte mahāvīre, sabbaññulokanāyake;

Khippaṃ vāto vūpasami, sugatassa mahesino.

399.

‘‘Passaddhaṃ darathaṃ disvā, anomadassī mahāyaso;

Sakāsane nisīditvā, imā gāthā abhāsatha.

400.

‘‘‘Yo me pādāsi bhesajjaṃ, byādhiñca samayī mama;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

401.

‘‘‘Kappasatasahassāni, devaloke ramissati;

Vādite tūriye tattha, modissati sadā ayaṃ.

402.

‘‘‘Manussalokamāgantvā, sukkamūlena codito;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

403.

‘‘‘Pañcapaññāsakappamhi, anomo nāma khattiyo;

Cāturanto vijitāvī, jambumaṇḍassa [jambudīpassa (syā.)] issaro.

404.

‘‘‘Sattaratanasampanno, cakkavattī mahabbalo;

Tāvatiṃsepi khobhetvā, issaraṃ kārayissati.

405.

‘‘‘Devabhūto manusso vā, appābādho bhavissati;

Pariggahaṃ vivajjetvā, byādhiṃ loke tarissati.

406.

‘‘‘Apparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

407.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

408.

‘‘‘Kilese jhāpayitvāna, taṇhāsotaṃ tarissati;

Bākulo [bakkulo (sī. syā.)] nāma nāmena, hessati satthu sāvako.

409.

‘‘‘Idaṃ sabbaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapessati’.

410.

‘‘Anomadassī bhagavā, sayambhū lokanāyako;

Vivekānuvilokento, mamassamamupāgami.

411.

‘‘Upāgataṃ mahāvīraṃ, sabbaññuṃ lokanāyakaṃ;

Sabbosadhena tappesiṃ, pasanno sehi pāṇibhi.

412.

‘‘Tassa me sukataṃ kammaṃ, sukhette bījasampadā;

Khepetuṃ neva sakkomi, tadā hi sukataṃ mama.

413.

‘‘Lābhā mama suladdhaṃ me, yohaṃ addakkhi nāyakaṃ;

Tena kammāvasesena, pattomhi acalaṃ padaṃ.

414.

‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

415.

‘‘Aparimeyye ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.

416.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

417.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

418.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bākulo [bakkulo (sī. syā.)] thero imā gāthāyo abhāsitthāti;

Bākulattherassāpadānaṃ chaṭṭhaṃ.

7. Girimānandattheraapadānaṃ

419.

‘‘Bhariyā me kālaṅkatā, putto sīvathikaṃ gato;

Mātā pitā matā bhātā, ekacitamhi [mātā pitā ca bhātā ca, ekacitakamhi (sī. syā.)] ḍayhare.

420.

‘‘Tena sokena santatto, kiso paṇḍu ahosahaṃ;

Cittakkhepo ca me āsi, tena sokena aṭṭito.

421.

‘‘Sokasallaparetohaṃ, vanantamupasaṅkamiṃ;

Pavattaphalaṃ bhuñjitvā, rukkhamūle vasāmahaṃ.

422.

‘‘Sumedho nāma sambuddho, dukkhassantakaro jino;

Mamuddharitukāmo so, āgañchi mama santikaṃ.

423.

‘‘Padasaddaṃ suṇitvāna, sumedhassa mahesino;

Paggahetvānahaṃ sīsaṃ, ullokesiṃ mahāmuniṃ.

424.

‘‘Upāgate mahāvīre, pīti me udapajjatha;

Tadāsimekaggamano, disvā taṃ lokanāyakaṃ.

425.

‘‘Satiṃ paṭilabhitvāna, paṇṇamuṭṭhimadāsahaṃ;

Nisīdi bhagavā tattha, anukampāya cakkhumā.

426.

‘‘Nisajja tattha bhagavā, sumedho lokanāyako;

Dhammaṃ me kathayī buddho, sokasallavinodanaṃ.

427.

‘‘‘Anavhitā tato āguṃ, ananuññātā ito gatā;

Yathāgatā tathā gatā, tattha kā paridevanā.

428.

‘‘‘Yathāpi pathikā sattā, vassamānāya vuṭṭhiyā;

Sabhaṇḍā upagacchanti, vassassāpatanāya te.

429.

‘‘‘Vasse ca te oramite, sampayanti yadicchakaṃ;

Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.

430.

‘‘‘Āgantukā pāhunakā, caliteritakampitā;

Evaṃ mātā pitā tuyhaṃ, tattha kā paridevanā.

431.

‘‘‘Yathāpi urago jiṇṇaṃ, hitvā gacchati saṃ tacaṃ [saṃtanuṃ (syā. ka.)];

Evaṃ mātā pitā tuyhaṃ, saṃ tanuṃ idha hīyare’.

432.

‘‘Buddhassa giramaññāya, sokasallaṃ vivajjayiṃ;

Pāmojjaṃ janayitvāna, buddhaseṭṭhaṃ avandahaṃ.

433.

‘‘Vanditvāna mahānāgaṃ, pūjayiṃ girimañjariṃ [girimañjarimapūjayiṃ (sī. syā.)];

Dibbagandhaṃ sampavantaṃ [dibbagandhena sampannaṃ (sī. syā.)], sumedhaṃ lokanāyakaṃ.

434.

‘‘Pūjayitvāna sambuddhaṃ, sire katvāna añjaliṃ;

Anussaraṃ guṇaggāni, santhaviṃ lokanāyakaṃ.

435.

‘‘Nittiṇṇosi [nittaṇhosi (sī.), vitiṇṇosi (syā.)] mahāvīra, sabbaññu lokanāyaka;

Sabbe satte uddharasi, ñāṇena tvaṃ mahāmune.

436.

‘‘Vimatiṃ dveḷhakaṃ vāpi, sañchindasi mahāmune;

Paṭipādesi me maggaṃ, tava ñāṇena cakkhuma.

437.

‘‘Arahā vasipattā [sidhdipattā (sī. syā.)] ca, chaḷabhiññā mahiddhikā;

Antalikkhacarā dhīrā, parivārenti tāvade.

438.

‘‘Paṭipannā ca sekhā ca, phalaṭṭhā santi sāvakā;

Sūrodayeva padumā, pupphanti tava sāvakā.

439.

‘‘Mahāsamuddovakkhobho, atulopi [yathā samuddo akkhobho, atulo ca (sī.)] duruttaro;

Evaṃ ñāṇena sampanno, appameyyosi cakkhuma.

440.

‘‘Vanditvāhaṃ lokajinaṃ, cakkhumantaṃ mahāyasaṃ;

Puthu disā namassanto, paṭikuṭiko agañchahaṃ.

441.

‘‘Devalokā cavitvāna, sampajāno patissato;

Okkamiṃ mātuyā kucchiṃ, sandhāvanto bhavābhave.

442.

‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

Ātāpī nipako jhāyī, paṭisallānagocaro.

443.

‘‘Padhānaṃ padahitvāna, tosayitvā mahāmuniṃ;

Candovabbhaghanā mutto, vicarāmi ahaṃ sadā.

444.

‘‘Vivekamanuyuttomhi, upasanto nirūpadhi;

Sabbāsave pariññāya, viharāmi anāsavo.

445.

‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

446.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

447.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

448.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā girimānando thero imā gāthāyo abhāsitthāti.

Girimānandattherassāpadānaṃ sattamaṃ.

8. Saḷalamaṇḍapiyattheraapadānaṃ

449.

‘‘Nibbute kakusandhamhi, brāhmaṇamhi vusīmati;

Gahetvā saḷalaṃ mālaṃ, maṇḍapaṃ kārayiṃ ahaṃ.

450.

‘‘Tāvatiṃsagato santo, labhāmi byamhamuttamaṃ;

Aññe devetirocāmi, puññakammassidaṃ phalaṃ.

451.

‘‘Divā vā yadi vā rattiṃ, caṅkamanto ṭhito cahaṃ;

Channo saḷalapupphehi, puññakammassidaṃ phalaṃ.

452.

‘‘Imasmiṃyeva kappamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

453.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

454.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

455.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā saḷalamaṇḍapiyo thero imā gāthāyo abhāsitthāti.

Saḷalamaṇḍapiyattherassāpadānaṃ aṭṭhamaṃ.

9. Sabbadāyakattheraapadānaṃ

456.

‘‘Mahāsamuddaṃ ogayha, bhavanaṃ me sunimmitaṃ;

Sunimmitā pokkharaṇī, cakkavākapakūjitā.

457.

‘‘Mandālakehi sañchannā, padumuppalakehi ca;

Nadī ca sandate tattha, supatitthā manoramā.

458.

‘‘Macchakacchapasañchannā, nānādijasamotthatā;

Mayūrakoñcābhirudā, kokilādīhi vagguhi.

459.

‘‘Pārevatā ravihaṃsā ca, cakkavākā nadīcarā;

Dindibhā sāḷikā cettha, pammakā [pampakā (sī.), cappakā (syā.)] jīvajīvakā.

460.

‘‘Haṃsā koñcāpi naditā [koñcābhinaditā (sī. syā.)], kosiyā piṅgalā bahū;

Sattaratanasampannā, maṇimuttikavālukā.

461.

‘‘Sabbasoṇṇamayā rukkhā, nānāgandhasameritā;

Ujjotenti divārattiṃ, bhavanaṃ sabbakālikaṃ.

462.

‘‘Saṭṭhi tūriyasahassāni, sāyaṃ pāto pavajjare;

Soḷasitthisahassāni, parivāreṭti maṃ sadā.

463.

‘‘Abhinikkhamma bhavanā, sumedhaṃ lokanāyakaṃ;

Pasannacitto sumano, vandayiṃ taṃ mahāyasaṃ.

464.

‘‘Sambuddhaṃ abhivādetvā, sasaṅghaṃ taṃ nimantayiṃ;

Adhivāsesi so dhīro, sumedho lokanāyako.

465.

‘‘Mama dhammakathaṃ katvā, uyyojesi mahāmuni;

Sambuddhaṃ abhivādetvā, bhavanaṃ me upāgamiṃ.

466.

‘‘Āmantayiṃ parijanaṃ, sabbe sannipatātha [sannipatattha (ka.)] vo;

Pubbaṇhasamayaṃ buddho, bhavanaṃ āgamissati.

467.

‘‘Lābhā amhaṃ suladdhaṃ no, ye vasāma tavantike;

Mayampi buddhaseṭṭhassa, pūjaṃ kassāma satthuno.

468.

‘‘Annapanaṃ paṭṭhapetvā, kālaṃ ārocayiṃ ahaṃ;

Vasīsatasahassehi, upesi lokanāyako.

469.

‘‘Pañcaṅgikehi tūriyehi, paccuggamanamakāsahaṃ;

Sabbasoṇṇamaye pīṭhe, nisīdi purisuttamo.

470.

‘‘Uparicchadanaṃ āsi, sabbasoṇṇamayaṃ tadā;

Bījaniyo pavāyanti, bhikkhusaṅghassa antare.

471.

‘‘Pahūtenannapānena, bhikkhusaṅghamatappayiṃ;

Paccekadussayugaḷe, bhikkhusaṅghassadāsahaṃ.

472.

‘‘Yaṃ vadanti sumedhoti, lokāhutipaṭiggahaṃ;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

473.

‘‘Yo me annena pānena, sabbe ime ca tappayiṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

474.

‘‘Aṭṭhārase kappasate, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

475.

‘‘Uppajjati [upagacchati (sī.)] yaṃ yoniṃ, devattaṃ atha mānusaṃ;

Sabbadā sabbasovaṇṇaṃ, chadanaṃ dhārayissati.

476.

‘‘Tiṃsakappasahassamhi, okkākakusalasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

477.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

478.

‘‘‘Bhikkhusaṅghe nisīditvā, sīhanādaṃ nadissati;

Citake chattaṃ dhārenti, heṭṭhā chattamhi ḍayhatha’.

479.

‘‘Sāmaññaṃ me anuppattaṃ, kilesā jhāpitā mayā;

Maṇḍape rukkhamūle vā, santāpo me na vijjati.

480.

‘‘Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, sabbadānassidaṃ phalaṃ.

481.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

482.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

483.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sabbadāyako thero imā gāthāyo abhāsitthāti.

Sabbadāyakattherassāpadānaṃ navamaṃ.

10. Ajitattheraapadānaṃ

484.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ajjhogāhetvā himavantaṃ, nisīdi lokanāyako.

485.

‘‘Nāhaṃ addakkhiṃ [passāmi (?)] sambuddhaṃ, napi saddaṃ suṇomahaṃ;

Mama bhakkhaṃ gavesanto, āhiṇḍāmi vane ahaṃ [tadā (sī.)].

486.

‘‘Tatthaddassāsiṃ sambuddhaṃ, dvattiṃsavaralakkhaṇaṃ;

Disvāna vittimāpajjiṃ [cittamāpajji (sī.), cittamāpajjiṃ (syā.)], satto ko nāmayaṃ bhave.

487.

‘‘Lakkhaṇāni viloketvā, mama vijjaṃ anussariṃ;

Sutañhi metaṃ vuḍḍhānaṃ, paṇḍitānaṃ subhāsitaṃ.

488.

‘‘Tesaṃ yathā taṃ vacanaṃ, ayaṃ buddho bhavissati;

Yaṃnūnāhaṃ sakkareyyaṃ, gatiṃ me sodhayissati.

489.

‘‘Khippaṃ assamamāgantvā, madhutelaṃ gahiṃ ahaṃ;

Kolambakaṃ gahetvāna, upagacchiṃ vināyakaṃ [narāsabhaṃ (sī.)].

490.

‘‘Tidaṇḍake gahetvāna, abbhokāse ṭhapesahaṃ;

Padīpaṃ pajjalitvāna, aṭṭhakkhattuṃ avandahaṃ.

491.

‘‘Sattarattindivaṃ buddho, nisīdi purisuttamo;

Tato ratyā vivasāne, vuṭṭhāsi lokanāyako.

492.

‘‘Pasannacitto sumano, sabbarattindivaṃ ahaṃ;

Dīpaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

493.

‘‘Sabbe vanā gandhamayā, pabbate gandhamādane;

Buddhassa ānubhāvena, āgacchuṃ buddhasantikaṃ [upagacchuṃ tadā jinaṃ (sī.)].

494.

‘‘Ye keci pupphagandhāse, pupphitā dharaṇīruhā;

Buddhassa ānubhāvena, sabbe sannipatuṃ tadā.

495.

‘‘Yāvatā himavantamhi, nāgā ca garuḷā ubho;

Dhammañca sotukāmā te, āgacchuṃ buddhasantikaṃ.

496.

‘‘Devalo nāma samaṇo, buddhassa aggasāvako;

Vasīsatasahassehi, buddhasantikupāgami.

497.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

498.

‘‘‘Yo me dīpaṃ padīpesi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

499.

‘‘‘Saṭṭhi kappasahassāni, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

Soḷasamaṃ bhāṇavāraṃ.

500.

‘‘‘Chattisakkhattuṃ devindo, devarajjaṃ karissati;

Pathaviyaṃ sattasataṃ, vipulaṃ rajjaṃ karissati.

501.

‘‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Iminā dīpadānena, dibbacakkhu bhavissati.

502.

‘‘‘Samantato aṭṭhakosaṃ [aḍḍhakosaṃ (sī. syā.)], passissati ayaṃ sadā;

Devalokā cavantassa, nibbattantassa jantuno.

503.

‘‘‘Divā vā yadi vā rattiṃ, padīpaṃ dhārayissati;

Jāyamānassa sattassa, puññakammasamaṅgino.

504.

‘‘‘Yāvatā nagaraṃ āsi, tāvatā jotayissati;

Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ.

505.

‘‘‘Asseva dīpadānassa, [aṭṭhadīpaphalena hi; upaṭṭhissantimaṃ jantuṃ (syā.), aṭṭha dīpā phalena hi; na jahissanti’maṃ jantuṃ (?)] aṭṭhadīpaphalena hi;

Na jayissantimaṃ jantū [aṭṭhadīpaphalena hi; upaṭṭhissantimaṃ jantuṃ (syā.), aṭṭha dīpā phalena hi; na jahissanti’maṃ jantuṃ (?)], dīpadānassidaṃ phalaṃ.

506.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

507.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

508.

‘‘‘Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Ajito nāma nāmena, hessati satthu sāvako’.

509.

‘‘Saṭṭhi kappasahassāni, devaloke ramiṃ ahaṃ;

Tatrāpi me dīpasataṃ, jotate niccakālikaṃ [sabbakālikaṃ (sī.)].

510.

‘‘Devaloke manusse vā, niddhāvanti pabhā mama;

Buddhaseṭṭhaṃ saritvāna, bhiyyo hāsaṃ janesahaṃ.

511.

‘‘Tusitāhaṃ cavitvāna, okkamiṃ mātukucchiyaṃ;

Jāyamānassa santassa, āloko vipulo ahu.

512.

‘‘Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;

Bāvariṃ upasaṅkamma, sissattaṃ ajjhupāgamiṃ.

513.

‘‘Himavante vasantohaṃ, assosiṃ lokanāyakaṃ;

Uttamatthaṃ gavesanto, upagacchiṃ vināyakaṃ.

514.

‘‘Danto buddho dametāvī, oghatiṇṇo nirūpadhi;

Nibbānaṃ kathayī buddho, sabbadukkhappamocanaṃ.

515.

‘‘Taṃ me āgamanaṃ siddhaṃ, tositohaṃ mahāmuniṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

516.

‘‘Satasahassito kappe, yaṃ dīpamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dīpadānassidaṃ phalaṃ.

517.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

518.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

519.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ajito thero imā gāthāyo abhāsitthāti.

Ajitattherassāpadānaṃ dasamaṃ.

Pilindavacchavaggo cattālīsamo.

Tassuddānaṃ

Pilindavaccho selo ca, sabbakittī madhuṃdado;

Kūṭāgārī bākulo ca, giri saḷalasavhayo.

Sabbado ajito ceva, gāthāyo gaṇitā iha;

Satāni pañca gāthānaṃ, vīsati ca taduttarīti.

Atha vagguddānaṃ –

Padumārakkhado ceva, umā gandhodakena ca;

Ekapadma saddasaññī, mandāraṃ bodhivandako.

Avaṭañca pilindi [evameva dissati] ca, gāthāyo gaṇitā iha;

Catusattati gāthāyo, ekādasa satāni ca.

Padumavaggadasakaṃ.

Catutthasatakaṃ samattaṃ.

41. Metteyyavaggo

1. Tissametteyyattheraapadānaṃ

1.

‘‘Pabbhārakūṭaṃ nissāya, sobhito nāma tāpaso;

Pavattaphalaṃ bhuñjitvā, vasati pabbatantare.

2.

‘‘Aggiṃ dāruṃ āharitvā, ujjālesiṃ ahaṃ tadā;

Uttamatthaṃ gavesanto, brahmalokūpapattiyā.

3.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamuddharitukāmo so, āgacchi mama santike.

4.

‘‘Kiṃ karosi mahāpuñña, dehi me aggidārukaṃ;

Ahamaggiṃ paricare, tato me suddhi hohiti [hehiti (sī.)].

5.

‘‘Subhaddako tvaṃ manuje, devate tvaṃ pajānasi;

Tuvaṃ aggiṃ paricara, handa te aggidārukaṃ.

6.

‘‘Tato kaṭṭhaṃ gahetvāna, aggiṃ ujjālayī jino;

Na tattha kaṭṭhaṃ pajjhāyi, pāṭiheraṃ mahesino.

7.

‘‘Na te aggi pajjalati, āhutī te na vijjati;

Niratthakaṃ vataṃ tuyhaṃ, aggiṃ paricarassu me.

8.

‘‘Kīdiso so [te (syā. ka.)] mahāvīra, aggi tava pavuccati;

Mayhampi kathayassetaṃ, ubho paricarāmase.

9.

‘‘Hetudhammanirodhāya, kilesasamaṇāya ca;

Issāmacchariyaṃ hitvā, tayo ete mamāhutī.

10.

‘‘Kīdiso tvaṃ mahāvīra, kathaṃ gottosi mārisa;

Ācārapaṭipatti te, bāḷhaṃ kho mama ruccati.

11.

‘‘Khattiyamhi kule jāto, abhiññāpāramiṃ gato;

Sabbāsavaparikkhīṇo, natthi dāni punabbhavo.

12.

‘‘Yadi buddhosi sabbaññū, pabhaṅkara tamonuda;

Namassissāmi taṃ deva, dukkhassantakaro tuvaṃ.

13.

‘‘Pattharitvājinacammaṃ, nisīdanamadāsahaṃ;

Nisīda nātha sabbaññu, upaṭṭhissāmahaṃ tuvaṃ.

14.

‘‘Nisīdi bhagavā tattha, ajinamhi suvitthate;

Nimantayitvā sambuddhaṃ, pabbataṃ agamāsahaṃ.

15.

‘‘Khāribhārañca pūretvā, tindukaphalamāhariṃ;

Madhunā yojayitvāna, phalaṃ buddhassadāsahaṃ.

16.

‘‘Mama nijjhāyamānassa, paribhuñji tadā jino;

Tattha cittaṃ pasādesiṃ, pekkhanto lokanāyakaṃ.

17.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Mamassame nisīditvā, imā gāthā abhāsatha.

18.

‘‘‘Yo maṃ phalena tappesi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

19.

‘‘‘Pañcavīsatikkhattuṃ so, devarajjaṃ karissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

20.

‘‘‘Tassa saṅkappamaññāya, pubbakammasamaṅgino;

Annaṃ pānañca vatthañca, sayanañca mahārahaṃ.

21.

‘‘‘Puññakammena saṃyuttā, nibbattissanti tāvade;

Sadā pamudito cāyaṃ, bhavissati anāmayo.

22.

‘‘‘Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;

Sabbattha sukhito hutvā, manussattaṃ gamissati.

23.

‘‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Sambuddhaṃ upagantvāna, arahā so bhavissati’.

24.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Bhoge me ūnatā natthi, phaladānassidaṃ phalaṃ.

25.

‘‘Varadhammamanuppatto, rāgadose samūhaniṃ;

Sabbāsavaparikkhīṇo, natthi dāni punabbhavo.

26.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

27.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

28.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti.

Tissametteyyattherassāpadānaṃ paṭhamaṃ.

2. Puṇṇakattheraapadānaṃ

29.

‘‘Pabbhārakūṭaṃ nissāya, sayambhū aparājito;

Ābādhiko ca so [ābādhiko garu (sī.)] buddho, vasati pabbatantare.

30.

‘‘Mama assamasāmantā, panādo āsi tāvade;

Buddhe nibbāyamānamhi, āloko udapajjatha [āsi tāvade (syā. ka.)].

31.

‘‘Yāvatā vanasaṇḍasmiṃ, acchakokataracchakā;

Vāḷā ca [byagghā (sī.)] kesarī sabbe, abhigajjiṃsu tāvade.

32.

‘‘Uppātaṃ tamahaṃ disvā, pabbhāraṃ agamāsahaṃ;

Tatthaddassāsiṃ sambuddhaṃ, nibbutaṃ aparājitaṃ.

33.

‘‘Suphullaṃ sālarājaṃva, sataraṃsiṃva uggataṃ;

Vītaccikaṃva aṅgāraṃ, nibbutaṃ aparājitaṃ.

34.

‘‘Tiṇaṃ kaṭṭhañca pūretvā, citakaṃ tatthakāsahaṃ;

Citakaṃ sukataṃ katvā, sarīraṃ jhāpayiṃ ahaṃ.

35.

‘‘Sarīraṃ jhāpayitvāna, gandhatoyaṃ samokiriṃ;

Antalikkhe ṭhito yakkho, nāmamaggahi tāvade.

36.

‘‘Yaṃ pūritaṃ [taṃ pūritaṃ (syā.), sappurisa (ka.)] tayā kiccaṃ, sayambhussa mahesino;

Puṇṇako nāma nāmena, sadā hohi tuvaṃ [yadā hosi tuvaṃ (syā.), sadā hohiti tvaṃ (ka.)] mune.

37.

‘‘Tamhā kāyā cavitvāna, devalokaṃ agacchahaṃ;

Tattha dibbamayo gandho, antalikkhā pavassati [antalikkhe pavāyati (sī.)].

38.

‘‘Tatrāpi nāmadheyyaṃ me, puṇṇakoti ahū tadā;

Devabhūto manusso vā, saṅkappaṃ pūrayāmahaṃ.

39.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Idhāpi puṇṇako nāma, nāmadheyyaṃ pakāsati.

40.

‘‘Tosayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

41.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, tanukiccassidaṃ phalaṃ.

42.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

43.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

44.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā puṇṇako thero imā gāthāyo abhāsitthāti.

Puṇṇakattherassāpadānaṃ dutiyaṃ.

3. Mettaguttheraapadānaṃ

45.

‘‘Himavantassāvidūre, asoko nāma pabbato;

Tatthāsi assamo mayhaṃ, vissakammena [visukammena (sī. syā. ka.)] māpito.

46.

‘‘Sumedho nāma sambuddho, aggo kāruṇiko muni;

Nivāsayitvā pubbaṇhe, piṇḍāya me [maṃ (sī.)] upāgami.

47.

‘‘Upāgataṃ mahāvīraṃ, sumedhaṃ lokanāyakaṃ;

Paggayha sugatapattaṃ [sugataṃ pattaṃ (sī.), subhakaṃ pattaṃ (pī.)], sappitelaṃ apūrayiṃ [sappitelena pūrayiṃ (sī.), sappitelassa’pūrayiṃ (?)].

48.

‘‘Datvānahaṃ buddhaseṭṭhe, sumedhe lokanāyake;

Añjaliṃ paggahetvāna, bhiyyo [bhīyo (sī.), bhīyyo (pī.)] hāsaṃ janesahaṃ.

49.

‘‘Iminā sappidānena, cetanāpaṇidhīhi ca;

Devabhūto manusso vā, labhāmi vipulaṃ sukhaṃ.

50.

‘‘Vinipātaṃ vivajjetvā, saṃsarāmi bhavābhave;

Tattha cittaṃ paṇidhitvā, labhāmi acalaṃ padaṃ.

51.

‘‘Lābhā tuyhaṃ suladdhaṃ te, yaṃ maṃ addakkhi brāhmaṇa;

Mama dassanamāgamma, arahattaṃ bhavissati [arahā tvaṃ bhavissasi (sī. pī.), arahattaṃ gamissasi (syā.)].

52.

‘‘Vissattho [vissaṭṭho (syā. pī.), visaṭṭho (ka.)] hohi mā bhāyi, adhigantvā mahāyasaṃ;

Mamañhi sappiṃ datvāna, parimokkhasi jātiyā.

53.

‘‘Iminā sappidānena, cetanāpaṇidhīhi ca;

Devabhūto manusso vā, labhase vipulaṃ sukhaṃ.

54.

‘‘Iminā sappidānena, mettacittavatāya ca;

Aṭṭhārase kappasate, devaloke ramissasi.

55.

‘‘Aṭṭhatiṃsatikkhattuñca, devarājā bhavissasi;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

56.

‘‘Ekapaññāsakkhattuñca, cakkavattī bhavissasi;

Cāturanto vijitāvī, jambumaṇḍassa [jambusaṇḍassa (sī. pī.)] issaro.

57.

‘‘Mahāsamuddovakkhobho, duddharo pathavī yathā;

Evameva ca te bhogā, appameyyā bhavissare.

58.

‘‘Saṭṭhikoṭī hiraññassa, cajitvā [catvāna (sī. ka.), datvāna (syā. pī.)] pabbajiṃ ahaṃ;

Kiṃ kusalaṃ gavesanto, bāvariṃ upasaṅkamiṃ.

59.

‘‘Tattha mante adhīyāmi, chaḷaṅgaṃ nāma lakkhaṇaṃ;

Tamandhakāraṃ vidhamaṃ, uppajji tvaṃ mahāmuni.

60.

‘‘Tava dassanakāmohaṃ, āgatomhi mahāmuni;

Tava dhammaṃ suṇitvāna, pattomhi acalaṃ padaṃ.

61.

‘‘Tiṃsakappasahassamhi, sappiṃ buddhassadāsahaṃ;

Etthantare nābhijāne, sappiṃ viññāpitaṃ [viññāpitā (?)] mayā.

62.

‘‘Mama saṅkappamaññāya, uppajjati yadicchakaṃ;

Cittamaññāya nibbattaṃ, sabbe santappayāmahaṃ.

63.

‘‘Aho buddhā aho dhammā [aho buddho aho dhammo (sī.) theragā. 201 theragāthāya tadaṭṭhakathāya ca saṃsandetabbaṃ], aho no satthu sampadā;

Thokañhi sappiṃ datvāna, appameyyaṃ labhāmahaṃ.

64.

‘‘Mahāsamudde udakaṃ, yāvatā nerupassato;

Mama sappiṃ upādāya, kalabhāgaṃ na hessati [hissati (syā. ka.), essati (sī.)].

65.

‘‘Yāvatā cakkavāḷassa, kariyantassa [kārayantassa (syā.), kayirantassa (pī.), āharantassa (ka.)] rāsito;

Mama nibbattavatthānaṃ [mayā nivatthavatthānaṃ (pī.)], okāso so na sammati.

66.

‘‘Pabbatarājā himavā, pavaropi siluccayo;

Mamānulittagandhassa, upanidhiṃ [upanidhaṃ (sī. syā. ka.), upanīyaṃ (pī.)] na hessati.

67.

‘‘Vatthaṃ gandhañca sappiñca, aññañca diṭṭhadhammikaṃ;

Asaṅkhatañca nibbānaṃ, sappidānassidaṃ phalaṃ.

68.

‘‘Satipaṭṭhānasayano, samādhijhānagocaro;

Bojjhaṅgabhojano [… janano (syā. ka.)] ajja, sappidānassidaṃ phalaṃ.

69.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

70.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

71.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mettagū thero imā gāthāyo

Abhāsitthāti.

Mettaguttherassāpadānaṃ tatiyaṃ.

4. Dhotakattheraapadānaṃ

72.

‘‘Gaṅgā bhāgīrathī nāma, himavantā pabhāvitā [himavantappabhāvitā (sī.)];

Haṃsavatiyā dvārena, anusandati tāvade.

73.

‘‘Sobhito nāma ārāmo, gaṅgākūle sumāpito;

Tattha padumuttaro buddho, vasate lokanāyako.

74.

‘‘Tidasehi yathā indo, manujehi purakkhato;

Nisīdi tattha bhagavā, asambhītova kesarī.

75.

‘‘Nagare haṃsavatiyā, vasāmi [ahosiṃ (syā.)] brāhmaṇo ahaṃ;

Chaḷaṅgo nāma nāmena, evaṃnāmo mahāmuni.

76.

‘‘Aṭṭhārasa sissasatā, parivārenti maṃ tadā;

Tehi sissehi samito, gaṅgātīraṃ upāgamiṃ.

77.

‘‘Tatthaddasāsiṃ samaṇe, nikkuhe dhotapāpake;

Bhāgīrathiṃ tarantehaṃ [tarantohaṃ (syā. pī.)], evaṃ cintesi tāvade.

78.

‘‘Sāyaṃ pātaṃ [sāyapātaṃ (pī.)] tarantāme, buddhaputtā mahāyasā;

Vihesayanti attānaṃ, tesaṃ attā vihaññati.

79.

‘‘Sadevakassa lokassa, buddho aggo pavuccati;

Natthi me dakkhiṇe kāraṃ, gatimaggavisodhanaṃ.

80.

‘‘Yaṃnūna buddhaseṭṭhassa, setuṃ gaṅgāya kāraye;

Kārāpetvā imaṃ kammaṃ [setuṃ (syā.)], santarāmi imaṃ bhavaṃ.

81.

‘‘Satasahassaṃ datvāna, setuṃ kārāpayiṃ ahaṃ;

Saddahanto kataṃ kāraṃ, vipulaṃ me bhavissati.

82.

‘‘Kārāpetvāna taṃ setuṃ, upesiṃ lokanāyakaṃ;

Sirasi añjaliṃ katvā, imaṃ vacanamabraviṃ.

83.

‘‘‘Satasahassassa vayaṃ [vayaṃ satasahassaṃva (ka.)], datvā [katvā (sī. pī.)] kārāpito mayā;

Tavatthāya mahāsetu, paṭiggaṇha mahāmune.

84.

‘‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

85.

‘‘‘Yo me setuṃ akāresi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

(Setudānaānisaṃso)

86.

‘‘‘Darito pabbatato vā, rukkhato patitopiyaṃ;

Cutopi lacchatī ṭhānaṃ, setudānassidaṃ phalaṃ.

87.

‘‘‘Virūḷhamūlasantānaṃ, nigrodhamiva māluto;

Amittā nappasahanti, setudānassidaṃ phalaṃ.

88.

‘‘‘Nāssa corā pasahanti, nātimaññanti khattiyā;

Sabbe tarissatāmitte, setudānassidaṃ phalaṃ.

89.

‘‘‘Abbhokāsagataṃ santaṃ, kaṭhinātapatāpitaṃ;

Puññakammena saṃyuttaṃ, na bhavissati vedanā [tāvade (ka.)].

90.

‘‘‘Devaloke manusse vā, hatthiyānaṃ sunimmitaṃ;

Tassa saṅkappamaññāya, nibbattissati tāvade.

91.

‘‘‘Sahassassā vātajavā, sindhavā sīghavāhanā;

Sāyaṃ pātaṃ upessanti, setudānassidaṃ phalaṃ.

92.

‘‘‘Āgantvāna manussattaṃ, sukhitoyaṃ bhavissati;

Vehāsaṃ [ihāpi (sī. syā. pī.)] manujasseva, hatthiyānaṃ bhavissati.

93.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

94.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo’.

95.

‘‘Aho me sukataṃ kammaṃ, jalajuttamanāmake;

Tattha kāraṃ karitvāna, pattohaṃ āsavakkhayaṃ.

96.

‘‘Padhānaṃ pahitattomhi, upasanto nirūpadhi;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

97.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

98.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

99.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhotako thero imā gāthāyo abhāsitthāti.

Dhotakattherassāpadānaṃ catutthaṃ.

5. Upasīvattheraapadānaṃ

100.

‘‘Himavantassāvidūre, anomo nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

101.

‘‘Nadī ca sandatī tattha, supatitthā manoramā;

Anūpatitthe jāyanti, padumuppalakā bahū.

102.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Macchakacchapasañchannā [macchakacchapasampannā (?)], nadikā sandate tadā.

103.

‘‘Timirā pupphitā tattha, asokā khuddamālakā;

Punnāgā giripunnāgā, sampavanti mamassamaṃ.

104.

‘‘Kuṭajā pupphitā tattha, tiṇasūlavanāni ca;

Sālā ca saḷalā tattha, campakā pupphitā bahū.

105.

‘‘Ajjunā atimuttā ca, mahānāmā ca pupphitā;

Asanā madhugandhī ca, pupphitā te mamassame.

106.

‘‘Uddālakā pāṭalikā, yūthikā ca piyaṅgukā;

Bimbijālakasañchannā, samantā aḍḍhayojanaṃ.

107.

‘‘Mātaggārā [mātaṅgavā (sī.), mātakarā (syā.), mātaṅgā vā (pī.)] sattaliyo, pāṭalī sinduvārakā;

Aṅkolakā bahū tattha, tālakuṭṭhi [tālakūṭā (sī. syā.), tālakuṭṭhā (pī.)] ca pupphitā;

Seleyyakā bahū tattha, pupphitā mama assame.

108.

‘‘Etesu pupphajātesu [pupphamānesu (sī. pī.)], sobhanti pādapā bahū;

Samantā tena gandhena, vāyate mama assamo.

109.

‘‘Harītakā āmalakā, ambajambuvibhītakā [vibhiṭakā (sī.)];

Kolā bhallātakā billā, phārusakaphalāni ca.

110.

‘‘Tindukā ca piyālā ca, madhukā kāsumārayo;

Labujā panasā tattha, kadalī badarīphalā [mandariphalā (ka.), candarīphalā (syā. pī.)].

111.

‘‘Ambāṭakā bahū tattha, vallikāraphalāni ca;

Bījapūrasapāriyo [cirasaṃrasapākā ca (syā.), viṭapā ca sapākā ca (pī), vidaparapadādayo (ka.)], phalitā mama assame.

112.

‘‘Āḷakā isimuggā ca, tato modaphalā bahū;

Avaṭā pakkabharitā [sakkarāritā (ka.)], pilakkhudumbarāni ca.

113.

‘‘Pipphilī marīcā tattha, nigrodhā ca kapitthanā;

Udumbarakā bahavo, kaṇḍupaṇṇā ca hariyo [kaṇḍapakkā ca pāriyo (sī. syā. pī.)].

114.

‘‘Ete caññe ca bahavo, phalitā assame mama;

Puppharukkhāpi bahavo, pupphitā mama assame.

115.

‘‘Āluvā ca kaḷambā ca, biḷālī takkalāni ca;

Ālakā tālakā ceva, vijjanti assame mama.

116.

‘‘Assamassāvidūre me, mahājātassaro ahu;

Acchodako sītajalo, supatittho manoramo.

117.

‘‘Padumuppalā bahū tattha, puṇḍarīkasamāyutā;

Mandālakehi sañchannā, nānāgandhasameritā.

118.

‘‘Gabbhaṃ gaṇhanti padumā, aññe pupphanti kesarī;

Opupphapattā tiṭṭhanti, padumākaṇṇikā bahū.

119.

‘‘Madhu bhisamhā savati, khīraṃ sappi mulāḷibhi;

Samantā tena gandhena, nānāgandhasameritā.

120.

‘‘Kumudā ambagandhi ca, nayitā dissare bahū;

Jātassarassānukūlaṃ, ketakā pupphitā bahū.

121.

‘‘Suphullā bandhujīvā ca, setavārī sugandhikā;

Kumbhilā susumārā ca, gahakā tattha jāyare.

122.

‘‘Uggāhakā ajagarā, tattha jātassare bahū;

Pāṭhīnā pāvusā macchā, balajā muñjarohitā.

123.

‘‘Macchakacchapasañchannā, atho papaṭakāhi [pampaṭakehi (sī.), sapaṭakehi (syā.), pappaṭakehi (pī)] ca;

Pārevatā ravihaṃsā, kukutthā [kukkutthā (syā. ka.), kutthakā (pī.)] ca nadīcarā.

124.

‘‘Dindibhā [ṭiṭṭibhā (pī.)] cakkavākā ca, pampakā jīvajīvakā;

Kalandakā ukkusā ca, senakā uddharā bahū.

125.

‘‘Koṭṭhakā sukapotā ca, tuliyā camarā bahū;

Kāreniyo [kāseniyā (syā.)] ca tilakā [kilakā (ka.)], upajīvanti taṃ saraṃ.

126.

‘‘Sīhā byagghā ca dīpī ca, acchakokataracchakā;

Vānarā kinnarā ceva, dissanti mama assame.

127.

‘‘Tāni gandhāni ghāyanto, bhakkhayanto phalānahaṃ;

Gandhodakaṃ pivanto ca, vasāmi mama assame.

128.

‘‘Eṇīmigā varāhā ca, pasadā khuddarūpakā;

Aggikā jotikā ceva, vasanti mama assame.

129.

‘‘Haṃsā koñcā mayūrā ca, sālikāpi ca kokilā;

Majjārikā [mañjarikā (sī. syā. pī.)] bahū tattha, kosikā poṭṭhasīsakā.

130.

‘‘Pisācā dānavā ceva, kumbhaṇḍā rakkhasā bahū;

Garuḷā pannagā ceva, vasanti mama assame.

131.

‘‘Mahānubhāvā isayo, santacittā samāhitā;

Kamaṇḍaludharā sabbe, ajinuttaravāsanā;

Jaṭābhārabharitāva [te jaṭābhārabharitā (sī. pī.), jaṭābhārabharitā ca (syā.)], vasanti mama assame.

132.

‘‘Yugamattañca pekkhantā, nipakā santavuttino;

Lābhālābhena santuṭṭhā, vasanti mama assame.

133.

‘‘Vākacīraṃ dhunantā te, phoṭentājinacammakaṃ;

Sabalehi upatthaddhā, gacchanti ambare tadā.

134.

‘‘Na te dakaṃ āharanti, kaṭṭhaṃ vā aggidārukaṃ;

Sayañca upasampannā, pāṭihīrassidaṃ phalaṃ.

135.

‘‘Lohadoṇiṃ gahetvāna, vanamajjhe vasanti te;

Kuñjarāva mahānāgā, asambhītāva kesarī.

136.

‘‘Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ [pubbavidehanaṃ (syā. pī. ka.)];

Aññe ca uttarakuruṃ, sakaṃ balamavassitā [balamapassitā (syā. pī. ka.)].

137.

‘‘Tato piṇḍaṃ āharitvā, paribhuñjanti ekato;

Sabbesaṃ pakkamantānaṃ, uggatejāna tādinaṃ.

138.

‘‘Ajinacammasaddena, vanaṃ saddāyate tadā;

Edisā te mahāvīra, sissā uggatapā mama.

139.

‘‘Parivuto ahaṃ tehi, vasāmi mama assame;

Tositā sakakammena, vinītāpi samāgatā.

140.

‘‘Ārādhayiṃsu maṃ ete, sakakammābhilāsino;

Sīlavanto ca nipakā, appamaññāsu kovidā.

141.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Samayaṃ saṃviditvāna, upagacchi vināyako.

142.

‘‘Upagantvāna sambuddho, ātāpī nipako muni;

Pattaṃ paggayha sambuddho, bhikkhāya mamupāgami.

143.

‘‘Upāgataṃ mahāvīraṃ, jalajuttamanāyakaṃ;

Tiṇasantharaṃ [tiṇattharaṃ (syā.), tiṇatthataṃ (ka.)] paññāpetvā, sālapupphehi okiriṃ.

144.

‘‘Nisādetvāna [nisīdetvāna (sī.), nisīditvāna (syā. pī.)] sambuddhaṃ, haṭṭho saṃviggamānaso;

Khippaṃ pabbatamāruyha, agaḷuṃ [agaruṃ (sī.)] aggahiṃ ahaṃ.

145.

‘‘Kumbhamattaṃ gahetvāna, panasaṃ devagandhikaṃ;

Khandhe āropayitvāna, upagacchiṃ vināyakaṃ.

146.

‘‘Phalaṃ buddhassa datvāna, agaḷuṃ anulimpahaṃ;

Pasannacitto sumano, buddhaseṭṭhaṃ avandihaṃ.

147.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Isimajjhe nisīditvā, imā gāthā abhāsatha.

148.

‘‘‘Yo me phalañca agaḷuṃ, āsanañca adāsi me;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

149.

‘‘‘Gāme vā yadi vāraññe, pabbhāresu guhāsu vā;

Imassa cittamaññāya, nibbattissati bhojanaṃ.

150.

‘‘‘Devaloke manusse vā, upapanno ayaṃ naro;

Bhojanehi ca vatthehi, parisaṃ tappayissati.

151.

‘‘‘Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;

Akkhobhabhogo hutvāna, saṃsarissatiyaṃ naro.

152.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

153.

‘‘‘Ekasattatikkhattuñca, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

154.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

155.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito [(upasīvo nāma nāmena, hessati satthu sāvako) (syā.)];

Sabbāsave pariññāya, viharissatināsavo’.

156.

‘‘Suladdhalābho laddho me, yohaṃ addakkhiṃ nāyakaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

157.

‘‘Gāme vā yadi vāraññe, pabbhāresu guhāsu vā;

Mama saṅkappamaññāya, bhojanaṃ hoti me sadā.

158.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

159.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

160.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upasīvo [upasivo (ka.)] thero imā gāthāyo abhāsitthāti.

Upasīvattherassāpadānaṃ pañcamaṃ.

6. Nandakattheraapadānaṃ

161.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Pasadaṃ migamesanto, sayambhuṃ addasaṃ ahaṃ [jinaṃ (sī.)].

162.

‘‘Anuruddho nāma sambuddho, sayambhū aparājito;

Vivekakāmo so dhīro, vanamajjhogahī tadā.

163.

‘‘Catudaṇḍe gahetvāna, catuṭṭhāne ṭhapesahaṃ;

Maṇḍapaṃ sukataṃ katvā, padmapupphehi chādayiṃ.

164.

‘‘Maṇḍapaṃ chādayitvāna, sayambhuṃ abhivādayiṃ;

Dhanuṃ tattheva nikkhippa, pabbajiṃ anagāriyaṃ.

165.

‘‘Naciraṃ pabbajitassa [pabbajitassa aciraṃ (sī.)], byādhi me udapajjatha;

Pubbakammaṃ saritvāna, tattha kālaṅkato ahaṃ.

166.

‘‘Pubbakammena saṃyutto, tusitaṃ agamāsahaṃ;

Tattha soṇṇamayaṃ byamhaṃ, nibbattati yadicchakaṃ.

167.

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Āruhitvāna taṃ yānaṃ, gacchāmahaṃ yadicchakaṃ.

168.

‘‘Tato me niyyamānassa, devabhūtassa me sato;

Samantā yojanasataṃ, maṇḍapo me dharīyati.

169.

‘‘Sayanehaṃ tuvaṭṭāmi, acchanne [accantaṃ (sī.), accanta (pī.)] pupphasanthate;

Antalikkhā ca padumā, vassante niccakālikaṃ.

170.

‘‘Marīcike phandamāne, tappamāne ca ātape;

Na maṃ tāpeti ātāpo, maṇḍapassa idaṃ phalaṃ.

171.

‘‘Duggatiṃ samatikkanto, apāyā pihitā mama;

Maṇḍape rukkhamūle vā, santāpo me na vijjati.

172.

‘‘Mahīsaññaṃ adhiṭṭhāya, loṇatoyaṃ tarāmahaṃ;

Tassa me sukataṃ kammaṃ, buddhapūjāyidaṃ phalaṃ.

173.

‘‘Apathampi [abbhamhi (syā. ka.)] pathaṃ katvā, gacchāmi anilañjase;

Aho me sukataṃ kammaṃ, buddhapūjāyidaṃ phalaṃ.

174.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Āsavā me parikkhīṇā, buddhapūjāyidaṃ phalaṃ.

175.

‘‘Jahitā purimā jāti, buddhassa oraso ahaṃ;

Dāyādomhi ca saddhamme, buddhapūjāyidaṃ phalaṃ.

176.

‘‘Ārādhitomhi sugataṃ, gotamaṃ sakyapuṅgavaṃ;

Dhammadhajo dhammadāyādo [dhammādāso (ka.)], buddhapūjāyidaṃ phalaṃ.

177.

‘‘Upaṭṭhitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Pāraṅgamaniyaṃ maggaṃ, apucchiṃ lokanāyakaṃ.

178.

‘‘Ajjhiṭṭho kathayī buddho, gambhīraṃ nipuṇaṃ padaṃ;

Tassāhaṃ dhammaṃ sutvāna, pattomhi āsavakkhayaṃ.

179.

‘‘Aho me sukataṃ kammaṃ, parimuttomhi jātiyā;

Sabbāsavaparikkhīṇo, natthi dāni punabbhavo.

180.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

181.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

182.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.

Nandakattherassāpadānaṃ chaṭṭhaṃ.

7. Hemakattheraapadānaṃ

183.

‘‘Pabbhārakūṭaṃ nissāya, anomo nāma tāpaso;

Assamaṃ sukataṃ katvā, paṇṇasāle vasī tadā.

184.

‘‘Siddhaṃ tassa tapo kammaṃ, siddhipatto sake bale;

Sakasāmaññavikkanto, ātāpī nipako muni.

185.

‘‘Visārado sasamaye, paravāde ca kovido;

Paṭṭho bhūmantalikkhamhi, uppātamhi ca kovido.

186.

‘‘Vītasoko nirārambho, appāhāro alolupo;

Lābhālābhena santuṭṭho, jhāyī jhānarato muni.

187.

‘‘Piyadassī nāma sambuddho, aggo kāruṇiko muni;

Satte tāretukāmo so, karuṇāya pharī tadā.

188.

‘‘Bodhaneyyaṃ janaṃ disvā, piyadassī mahāmuni;

Cakkavāḷasahassampi, gantvā ovadate muni.

189.

‘‘Mamuddharitukāmo so, mamassamamupāgami;

Na diṭṭho me jino pubbe, na sutopi ca kassaci.

190.

‘‘Uppātā supinā mayhaṃ, lakkhaṇā suppakāsitā;

Paṭṭho bhūmantalikkhamhi, nakkhattapadakovido.

191.

‘‘Sohaṃ buddhassa sutvāna, tattha cittaṃ pasādayiṃ;

Tiṭṭhanto [bhuñjanto (sī. pī. ka.)] vā nisinno vā, sarāmi niccakālikaṃ.

192.

‘‘Mayi evaṃ sarantamhi, bhagavāpi anussari;

Buddhaṃ anussarantassa, pīti me hoti tāvade.

193.

‘‘Kālañca punarāgamma, upesi maṃ mahāmuni;

Sampattepi na jānāmi, ayaṃ buddho mahāmuni.

194.

‘‘Anukampako kāruṇiko, piyadassī mahāmuni;

Sañjānāpesi attānaṃ, ‘ahaṃ buddho sadevake’.

195.

‘‘Sañjānitvāna sambuddhaṃ, piyadassiṃ mahāmuniṃ;

Sakaṃ cittaṃ pasādetvā, idaṃ vacanamabraviṃ.

196.

‘‘‘Aññe [sabbe (syā.)] pīṭhe ca pallaṅke, āsandīsu nisīdare;

Tuvampi sabbadassāvī, nisīda ratanāsane’.

197.

‘‘Sabbaratanamayaṃ pīṭhaṃ, nimminitvāna tāvade;

Piyadassissa munino, adāsiṃ iddhinimmitaṃ.

198.

‘‘Ratane ca nisinnassa, pīṭhake iddhinimmite;

Kumbhamattaṃ jambuphalaṃ, adāsiṃ tāvade ahaṃ.

199.

‘‘Mama hāsaṃ janetvāna, paribhuñji mahāmuni;

Tadā cittaṃ pasādetvā, satthāraṃ abhivādayiṃ.

200.

‘‘Piyadassī tu bhagavā, lokajeṭṭho narāsabho;

Ratanāsanamāsīno, imā gāthā abhāsatha.

201.

‘‘‘Yo me ratanamayaṃ pīṭhaṃ, amatañca phalaṃ adā;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

202.

‘‘‘Sattasattati kappāni, devaloke ramissati;

Pañcasattatikkhattuñca, cakkavattī bhavissati.

203.

‘‘‘Dvattiṃsakkhattuṃ devindo, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

204.

‘‘‘Soṇṇamayaṃ rūpimayaṃ, pallaṅkaṃ sukataṃ bahuṃ;

Lohitaṅgamayañceva, lacchati ratanāmayaṃ.

205.

‘‘‘Caṅkamantampi manujaṃ, puññakammasamaṅginaṃ;

Pallaṅkāni anekāni, parivāressare tadā.

206.

‘‘‘Kūṭāgārā ca pāsādā, sayanañca mahārahaṃ;

Imassa cittamaññāya, nibbattissanti tāvade.

207.

‘‘‘Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā [hemakappanivāsanā (sī. syā.), hemakappanivāsasā (ka.)].

208.

‘‘‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;

Imaṃ paricarissanti, ratnapīṭhassidaṃ phalaṃ.

209.

‘‘‘Saṭṭhi assasahassāni, sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā, sindhavā sīghavāhino.

210.

‘‘‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;

Tepimaṃ paricarissanti, ratnapīṭhassidaṃ phalaṃ.

211.

‘‘‘Saṭṭhi rathasahassāni, sabbālaṅkārabhūsitā;

Dīpā athopi veyagghā, sannaddhā ussitaddhajā.

212.

‘‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Parivāressantimaṃ niccaṃ, ratnapīṭhassidaṃ phalaṃ.

213.

‘‘‘Saṭṭhi dhenusahassāni, dohaññā puṅgavūsabhe;

Vacchake janayissanti, ratnapīṭhassidaṃ phalaṃ.

214.

‘‘‘Soḷasitthisahassāni, sabbālaṅkārabhūsitā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.

215.

‘‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, ratnapīṭhassidaṃ phalaṃ.

216.

‘‘‘Aṭṭhārase kappasate, gotamo nāma cakkhumā;

Tamandhakāraṃ vidhamitvā, buddho loke bhavissati.

217.

‘‘‘Tassa dassanamāgamma, pabbajissatikiñcano;

Tosayitvāna satthāraṃ, sāsanebhiramissati.

218.

‘‘‘Tassa dhammaṃ suṇitvāna, kilese ghātayissati;

Sabbāsave pariññāya, nibbāyissatināsavo’.

219.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Uttamatthaṃ patthayanto, sāsane viharāmahaṃ.

220.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

221.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

222.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

223.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā hemako thero imā gāthāyo abhāsitthāti;

Hemakattherassāpadānaṃ sattamaṃ.

Sattarasamaṃ bhāṇavāraṃ.

8. Todeyyattheraapadānaṃ

224.

‘‘Rājā ajitañjayo [rājāsi vijayo (sī. aṭṭha.), rājā vijitajayo (syā.)] nāma, ketumatīpuruttame;

Sūro vikkamasampanno, puramajjhāvasī tadā.

225.

‘‘Tassa rañño pamattassa, aṭaviyo samuṭṭhahuṃ;

Otārā [uttarā (syā.), ocarā (pī.)] tuṇḍikā ceva, raṭṭhaṃ viddhaṃsayuṃ tadā.

226.

‘‘Paccante kupite khippaṃ, sannipātesirindamo;

Bhaṭe ceva balatthe ca, ariṃ niggāhayi tadā.

227.

‘‘Hatthārohā anīkaṭṭhā, sūrā ca cammayodhino;

Dhanuggahā ca uggā ca, sabbe sannipatuṃ tadā.

228.

‘‘Āḷārikā ca kappakā, nhāpakā mālakārakā;

Sūrā vijitasaṅgāmā, sabbe sannipatuṃ tadā.

229.

‘‘Khaggahatthā ca purisā, cāpahatthā ca vammino;

Luddā vijitasaṅgāmā, sabbe sannipatuṃ tadā.

230.

‘‘Tidhāpabhinnā mātaṅgā, kuñjarā saṭṭhihāyanā;

Suvaṇṇakacchālaṅkārā, sabbe sannipatuṃ tadā.

231.

‘‘Khamā sītassa uṇhassa, ukkāruharaṇassa ca;

Yodhājīvā katakammā, sabbe sannipatuṃ tadā.

232.

‘‘Saṅkhasaddaṃ bherisaddaṃ, atho utuja [uddhava (sī.), uddaṭa (syā.)] saddakaṃ;

Etehi te hāsayantā, sabbe sannipatuṃ tadā.

233.

‘‘Tisūlakontimantehi [tisūlakontamantehi (sī.), kavacehi tomarehi (sī.), dhanūhi tomarehi (syā.)] ca;

Koṭṭentānaṃ nipātentā [koṭṭayantā nivattentā (syā.)], sabbe sannipatuṃ tadā.

234.

‘‘Kimevātinisāmetvā [kavacānivāsetvā (syā.)], sarājā ajitañjayo [ajinaṃ jino (sī.), ajitañjino (syā.)];

Saṭṭhi pāṇasahassāni, sūle uttāsayiṃ tadā.

235.

‘‘Saddaṃ mānusakākaṃsu, aho rājā adhammiko;

Niraye paccamānassa, kadā anto bhavissati.

236.

‘‘Sayanehaṃ tuvaṭṭento, passāmi niraye tadā;

Na supāmi divārattiṃ, sūlena tajjayanti maṃ.

237.

‘‘Kiṃ pamādena rajjena, vāhanena balena ca;

Na te pahonti dhāretuṃ, tāpayanti [tāsayanti (sī. syā.)] mamaṃ sadā.

238.

‘‘Kiṃ me puttehi dārehi, rajjena sakalena ca;

Yaṃnūna pabbajeyyāhaṃ, gatimaggaṃ visodhaye.

239.

‘‘Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge, hemakappanavāsase.

240.

‘‘Ārūḷhe gāmaṇīyehi, tomaraṅkusapāṇibhi;

Saṅgāmāvacare ṭhāne, anapekkho vihāyahaṃ;

Sakakammena santatto, nikkhamiṃ anagāriyaṃ.

241.

‘‘Saṭṭhi assasahassāni, sabbālaṅkārabhūsite;

Ājānīyeva jātiyā, sindhave sīghavāhane.

242.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāretvāna [pahāyitvāna (sī. pī.), chaḍḍayitvāna (syā.)] te sabbe, nikkhamiṃ anagāriyaṃ.

243.

‘‘Saṭṭhi rathasahassāni, sabbālaṅkārabhūsite;

Dīpe athopi veyagghe, sannaddhe ussitaddhaje;

Te sabbe parihāretvā [parivajjetvā (syā.), parihāyitvā (pī.)], pabbajiṃ anagāriyaṃ.

244.

‘‘Saṭṭhi dhenusahassāni, sabbā kaṃsūpadhāraṇā;

Tāyopi [gāviyo (syā.), dhenuyo (ka.)] chaḍḍayitvāna, pabbajiṃ anagāriyaṃ.

245.

‘‘Saṭṭhi itthisahassāni, sabbālaṅkārabhūsitā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.

246.

‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Tā hitvā kandamānāyo, pabbajiṃ anagāriyaṃ.

247.

‘‘Saṭṭhi gāmasahassāni, paripuṇṇāni sabbaso;

Chaḍḍayitvāna taṃ rajjaṃ, pabbajiṃ anagāriyaṃ.

248.

‘‘Nagarā nikkhamitvāna, himavantamupāgamiṃ;

Bhāgīrathīnadītīre, assamaṃ māpayiṃ ahaṃ.

249.

‘‘Paṇṇasālaṃ karitvāna, agyāgāraṃ akāsahaṃ;

Āraddhavīriyo pahitatto, vasāmi assame ahaṃ.

250.

‘‘Maṇḍape rukkhamūle vā, suññāgāre ca jhāyato;

Na tu vijjati tāso me, na passe bhayabheravaṃ.

251.

‘‘Sumedho nāma sambuddho, aggo kāruṇiko muni;

Ñāṇālokena jotanto, loke uppajji tāvade.

252.

‘‘Mama assamasāmantā, yakkho āsi mahiddhiko;

Buddhaseṭṭhamhi uppanne, ārocesi mamaṃ tadā.

253.

‘‘Buddho loke samuppanno, sumedho nāma cakkhumā;

Tāreti janataṃ sabbaṃ, tampi so tārayissati.

254.

‘‘Yakkhassa vacanaṃ sutvā, saṃviggo āsi tāvade;

Buddho buddhoti cintento, assamaṃ paṭisāmayiṃ.

255.

‘‘Aggidāruñca chaḍḍetvā, saṃsāmetvāna santhataṃ;

Assamaṃ abhivanditvā, nikkhamiṃ vipinā ahaṃ.

256.

‘‘Tato candanamādāya, gāmā gāmaṃ purā puraṃ;

Devadevaṃ gavesanto, upagacchiṃ vināyakaṃ.

257.

‘‘Bhagavā tamhi samaye, sumedho lokanāyako;

Catusaccaṃ pakāsento, bodheti janataṃ bahuṃ.

258.

‘‘Añjaliṃ paggahetvāna, sīse katvāna candanaṃ;

Sambuddhaṃ abhivādetvā, imā gāthā abhāsahaṃ.

259.

‘‘‘Vassike pupphamānamhi, santike upavāyati;

Tvaṃ vīra guṇagandhena, disā sabbā pavāyasi.

260.

‘‘‘Campake nāgavanike, atimuttakaketake;

Sālesu pupphamānesu, anuvātaṃ pavāyati.

261.

‘‘‘Tava gandhaṃ suṇitvāna, himavantā idhāgamiṃ;

Pūjemi taṃ mahāvīra, lokajeṭṭha mahāyasa’.

262.

‘‘Varacandanenānulimpiṃ, sumedhaṃ lokanāyakaṃ;

Sakaṃ cittaṃ pasādetvā, tuṇhī aṭṭhāsi tāvade.

263.

‘‘Sumedho nāma bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

264.

‘‘‘Yo me guṇe pakittesi, candanañca apūjayi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

265.

‘‘‘Ādeyyavākyavacano, brahmā uju patāpavā;

Pañcavīsatikappāni, sappabhāso bhavissati.

266.

‘‘‘Chabbīsatikappasate, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

267.

‘‘‘Tettiṃsakkhattuṃ devindo, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

268.

‘‘‘Tato cutoyaṃ manujo, manussattaṃ gamissati;

Puññakammena saṃyutto, brahmabandhu bhavissati.

269.

‘‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Tilakkhaṇena sampanno, bāvarī nāma brāhmaṇo.

270.

‘‘‘Tassa sisso bhavitvāna, hessati mantapāragū;

Upagantvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ.

271.

‘‘‘Pucchitvā nipuṇe pañhe, bhāvayitvāna añjasaṃ [hāsayitvāna mānasaṃ (syā.), bhāvayitvāna sañcayaṃ (ka.)];

Sabbāsave pariññāya, viharissatināsavo’.

272.

‘‘Tividhaggi nibbutā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsave pariññāya, viharāmi anāsavo.

273.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

274.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

275.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo abhāsitthāti.

Todeyyattherassāpadānaṃ aṭṭhamaṃ.

9. Jatukaṇṇittheraapadānaṃ

276.

‘‘Nagare haṃsavatiyā, seṭṭhiputto ahosahaṃ;

Samappito kāmaguṇe, paricāremahaṃ tadā.

277.

‘‘Tato [tayo (sī.)] pāsādamāruyha, mahābhoge valañjako [ubbiddhā gehaluñjakā (ka.), ubbiddhāgehalañchakā (sī.)];

Tattha naccehi gītehi, paricāremahaṃ tadā.

278.

‘‘Tūriyā āhatā mayhaṃ, sammatāḷasamāhitā;

Naccantā [rañjantī (syā.), rajjantā (ka.)] itthiyo sabbā, harantiyeva me mano.

279.

‘‘Celāpikā [celāvakā (syā.), velāmikā (pī.)] lāmaṇikā [vāmanikā (syā. pī.)], kuñjavāsī timajjhikā [kuñjavā sīhimajjhitā (syā.), kujjā vā sīhimajjhikā (pī.)];

Laṅghikā sokajjhāyī ca, parivārenti maṃ sadā.

280.

‘‘Vetāḷino kumbhathūnī, naṭā ca naccakā bahū;

Naṭakā nāṭakā ceva, parivārenti maṃ sadā.

281.

‘‘Kappakā nhāpakā sūdā, mālākārā supāsakā [sumāpakā (sī. syā.)];

Jallā mallā ca te sabbe, parivārenti maṃ sadā.

282.

‘‘Etesu kīḷamānesu, sikkhite katupāsane;

Rattindivaṃ na jānāmi, indova tidasaṅgaṇe.

283.

‘‘Addhikā pathikā sabbe, yācakā varakā bahū;

Upagacchanti te niccaṃ, bhikkhayantā mamaṃ gharaṃ.

284.

‘‘Samaṇā brāhmaṇā ceva, puññakkhettā anuttarā;

Vaḍḍhayantā mamaṃ puññaṃ, āgacchanti mamaṃ gharaṃ.

285.

‘‘Paṭagā [paṭakā (sī. syā.), padakā (pī.)] laṭukā [laṭakā (sī.)] sabbe, nigaṇṭhā pupphasāṭakā;

Tedaṇḍikā ekasikhā, āgacchanti mamaṃ gharaṃ.

286.

‘‘Ājīvakā viluttāvī, godhammā devadhammikā;

Rajojalladharā ete, āgacchanti mamaṃ gharaṃ.

287.

‘‘Parittakā santipattā [parivattakā siddhipattā (sī. syā. pī.)], kodhapugganikā [koṇḍapuggaṇikā (sī.), koṇḍapuggalikā (pī.)] bahū;

Tapassī vanacārī ca, āgacchanti mamaṃ gharaṃ.

288.

‘‘Oḍḍakā damiḷā ceva, sākuḷā malavāḷakā [malayālakā (sī. syā. pī.)];

Savarā yonakā ceva, āgacchanti mamaṃ gharaṃ.

289.

‘‘Andhakā muṇḍakā sabbe, koṭalā hanuvindakā [kolakā sānuvindakā (sī. pī.)];

Ārāvacīnaraṭṭhā ca, āgacchanti mamaṃ gharaṃ.

290.

‘‘Alasandakā [alasantā (ka.)] pallavakā, dhammarā niggamānusā [babbarā bhaggakārusā (sī.)];

Gehikā [rohitā (sī.), bāhikā (pī.)] cetaputtā ca, āgacchanti mamaṃ gharaṃ.

291.

‘‘Mādhurakā kosalakā, kaliṅgā [kāsikā (sī.)] hatthiporikā;

Isiṇḍā makkalā ceva, āgacchanti mamaṃ gharaṃ.

292.

‘‘Celāvakā ārabbhā [arammā (sī. pī.)] ca, oghuḷhā [okkalā (sī.)] meghalā bahū;

Khuddakā suddakā ceva, āgacchanti mamaṃ gharaṃ.

293.

‘‘Rohaṇā sindhavā ceva, citakā ekakaṇṇikā;

Suraṭṭhā aparantā ca, āgacchanti mamaṃ gharaṃ.

294.

‘‘Suppārakā kumārā [kikumārā (sī. pī.)] ca, mallasovaṇṇabhūmikā [malayā soṇṇabhūmikā (sī. syā. pī.)];

Vajjītaṅgā [vajjī tārā (sī.), vajjīhārā (syā. pī.)] ca te sabbe, āgacchanti mamaṃ gharaṃ.

295.

‘‘Naḷakārā pesakārā, cammakārā ca tacchakā;

Kammārā kumbhakārā ca, āgacchanti mamaṃ gharaṃ.

296.

‘‘Maṇikārā lohakārā, soṇṇakārā ca dussikā;

Tipukārā ca te sabbe, āgacchanti mamaṃ gharaṃ.

297.

‘‘Usukārā bhamakārā, pesakārā ca gandhikā;

Rajakā tunnavāyā ca, āgacchanti mamaṃ gharaṃ.

298.

‘‘Telikā kaṭṭhahārā ca, udahārā ca pessikā;

Sūpikā sūparakkhā ca, āgacchanti mamaṃ gharaṃ.

299.

‘‘Dovārikā anīkaṭṭhā, bandhikā [vandikā (sī.), ganthikā (syā.), sandikā (pī.)] pupphachaḍḍakā;

Hatthāruhā hatthipālā, āgacchanti mamaṃ gharaṃ.

300.

‘‘Ānandassa mahārañño [ānandassa nāma rañño (syā.), arindamanāma rañño (pī.)], mamatthassa [pamattassa (sī. pī.), samaggassa (syā.)] adāsahaṃ;

Sattavaṇṇena ratanena, ūnatthaṃ [ūnattaṃ (sī. syā. pī.)] pūrayāmahaṃ.

301.

‘‘Ye mayā kittitā sabbe, nānāvaṇṇā bahū janā;

Tesāhaṃ cittamaññāya, tappayiṃ ratanenahaṃ.

302.

‘‘Vaggūsu bhāsamānāsu, vajjamānāsu bherisu;

Saṅkhesu dhamayantesu, sakagehe ramāmahaṃ.

303.

‘‘Bhagavā tamhi samaye, padumuttaranāyako;

Vasīsatasahassehi, parikkhīṇāsavehi so.

304.

‘‘Bhikkhūhi sahito vīthiṃ, paṭipajjittha cakkhumā;

Obhāsento disā sabbā, dīparukkhova jotati.

305.

‘‘Vajjanti bheriyo sabbā, gacchante lokanāyake;

Pabhā niddhāvate tassa, sataraṃsīva uggato.

306.

‘‘Kavāṭantarikāyāpi, paviṭṭhena ca rasminā;

Antogharesu vipulo, āloko āsi tāvade.

307.

‘‘Pabhaṃ disvāna buddhassa, pārisajje avocahaṃ;

Nissaṃsayaṃ buddhaseṭṭho, imaṃ vīthimupāgato.

308.

‘‘Khippaṃ oruyha pāsādā, agamiṃ antarāpaṇaṃ;

Sambuddhaṃ abhivādetvā, idaṃ vacanamabraviṃ.

309.

‘‘‘Anukampatu me buddho, jalajuttamanāyako;

Vasīsatasahassehi, adhivāsesi so muni’.

310.

‘‘Nimantetvāna sambuddhaṃ, abhinesiṃ sakaṃ gharaṃ;

Tattha annena pānena, santappesiṃ mahāmuniṃ.

311.

‘‘Bhuttāviṃ kālamaññāya, buddhaseṭṭhassa tādino;

Sataṅgikena tūriyena, buddhaseṭṭhaṃ upaṭṭhahiṃ.

312.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Antoghare nisīditvā, imā gāthā abhāsatha.

313.

‘‘‘Yo maṃ tūriyehupaṭṭhāsi, annapānañcadāsi me;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

314.

‘‘‘Pahūtabhakkho hutvāna, sahirañño sabhojano;

Catudīpe ekarajjaṃ, kārayissatiyaṃ naro.

315.

‘‘‘Pañcasīle samādāya, dasakammapathe tato;

Samādāya pavattento, parisaṃ sikkhāpayissati.

316.

‘‘‘Tūriyasatasahassāni, bheriyo samalaṅkatā;

Vajjayissantimaṃ niccaṃ, upaṭṭhānassidaṃ phalaṃ.

317.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Catusaṭṭhikkhattuṃ devindo, devarajjaṃ karissati.

318.

‘‘‘Catusaṭṭhikkhattuṃ rājā, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

319.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

320.

‘‘‘Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;

Anūnabhogo hutvāna, manussattaṃ gamissati.

321.

‘‘‘Ajjhāyako bhavitvāna, tiṇṇaṃ vedāna pāragū;

Uttamatthaṃ gavesanto, carissati mahiṃ imaṃ.

322.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsanebhiramissati.

323.

‘‘‘Ārādhayitvāna sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Kilese jhāpayitvāna, arahāyaṃ bhavissati’.

324.

‘‘Vipine byaggharājāva, migarājāva kesarī;

Abhīto viharāmajja, sakyaputtassa sāsane.

325.

‘‘Devaloke manusse vā, dalidde duggatimhi vā;

Nibbattiṃ me na passāmi, upaṭṭhānassidaṃ phalaṃ.

326.

‘‘Vivekamanuyuttomhi, upasanto nirūpadhi;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

327.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

328.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

329.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā jatukaṇṇitthero imā gāthāyo abhāsitthāti.

Jatukaṇṇittherassāpadānaṃ navamaṃ.

10. Udenattheraapadānaṃ

330.

‘‘Himavantassāvidūre, padumo nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

331.

‘‘Nadiyo sandare tattha, supatitthā manoramā;

Acchodakā sītajalā, sandare nadiyo sadā.

332.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Sobhentā nadiyo ete, vasanti nadiyā sadā.

333.

‘‘Ambajambūhi sañchannā, kareritilakā tathā;

Uddālakā pāṭaliyo, sobhenti mama assamaṃ.

334.

‘‘Aṅkolakā bimbijālā, māyākārī ca pupphitā;

Gandhena upavāyantā, sobhenti mama assamaṃ.

335.

‘‘Atimuttā sattalikā, nāgā sālā ca pupphitā;

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

336.

‘‘Kosambā saḷalā nīpā, aṭṭhaṅgāpi ca pupphitā [aṭṭhaṅgā ca supupphitā (sī.), kaṭṭhaṅgā ca supupphitā (pī.)];

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

337.

‘‘Harītakā āmalakā, ambajambuvibhītakā;

Kolā bhallātakā billā, phalāni bahu assame.

338.

‘‘Kalambā kandalī tattha, pupphanti mama assame;

Dibbagandhaṃ [dibbagandhā (sī. syā. pī.) evaṃ paratthapi] sampavantā, sobhenti mama assamaṃ.

339.

‘‘Asokapiṇḍivārī ca [asokapiṇḍī ca varī (sī. syā.), asokapiṇḍī ca vārī (pī.)], nimbarukkhā ca pupphitā;

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

340.

‘‘Punnāgā giripunnāgā, timirā tattha pupphitā;

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

341.

‘‘Nigguṇḍī sirinigguṇḍī, camparukkhettha pupphitā;

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

342.

‘‘Avidūre pokkharaṇī, cakkavākūpakūjitā;

Mandālakehi sañchannā, padumuppalakehi ca.

343.

‘‘Acchodakā sītajalā, supatitthā manoramā;

Acchā phalikasamānā, sobhenti mama assamaṃ.

344.

‘‘Padumā pupphare tattha, puṇḍarīkā ca uppalā;

Mandālakehi sañchannā, sobhenti mama assamaṃ.

345.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Vicarantāva te tattha, sobhenti mama assamaṃ.

346.

‘‘Kumbhīlā susumārā ca, kacchapā ca gahā bahū;

Ogahā ajagarā ca, sobhenti mama assamaṃ.

347.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Dindibhā sāḷikā cettha, sobhenti mama assamaṃ.

348.

‘‘Nayitā ambagandhī ca, ketakā tattha pupphitā;

Dibbagandhaṃ sampavantā, sobhenti mama assamaṃ.

349.

‘‘Sīhā byagghā ca dīpī ca, acchakokataracchakā;

Anusañcarantā pavane, sobhenti mama assamaṃ.

350.

‘‘Jaṭābhārena bharitā, ajinuttaravāsanā;

Anusañcarantā pavane, sobhenti mama assamaṃ.

351.

‘‘Ajinānidharā ete, nipakā santavuttino;

Appāhārāva te sabbe, sobhenti mama assamaṃ.

352.

‘‘Khāribhāraṃ gahetvāna, ajjhogayha vanaṃ tadā;

Mūlaphalāni bhuñjantā, vasanti assame tadā.

353.

‘‘Na te dāruṃ āharanti, udakaṃ pādadhovanaṃ;

Sabbesaṃ ānubhāvena, sayamevāharīyati.

354.

‘‘Cullāsītisahassāni, isayettha samāgatā;

Sabbeva jhāyino ete, uttamatthagavesakā.

355.

‘‘Tapassino brahmacārī, codentā appanāva te;

Ambarāvacarā sabbe, vasanti assame tadā.

356.

‘‘Pañcāhaṃ sannipatanti, ekaggā santavuttino;

Aññoññaṃ abhivādetvā, pakkamanti disāmukhā.

357.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Tamandhakāraṃ vidhamaṃ, uppajji tāvade jino.

358.

‘‘Mama assamasāmantā, yakkho āsi mahiddhiko;

So me saṃsittha sambuddhaṃ, jalajuttamanāyakaṃ.

359.

‘‘Esa buddho samuppanno, padumuttaro mahāmuni;

Khippaṃ gantvāna sambuddhaṃ, payirūpāsa mārisa.

360.

‘‘Yakkhassa vacanaṃ sutvā, vippasannena cetasā;

Assamaṃ saṃsāmetvāna, nikkhamiṃ vipinā tadā.

361.

‘‘Ceḷeva ḍayhamānamhi, nikkhamitvāna assamā;

Ekarattiṃ nivāsetvā [nivasitvā (sī.), nivāsena (?)], upagacchiṃ vināyakaṃ.

362.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Catusaccaṃ pakāsento, desesi amataṃ padaṃ.

363.

‘‘Suphullaṃ padumaṃ gayha, upagantvā mahesino;

Pasannacitto sumano, buddhassa abhiropayiṃ.

364.

‘‘Pūjayitvāna sambuddhaṃ, jalajuttamanāyakaṃ;

Ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.

365.

‘‘Yena ñāṇena sambuddho, vasatīha anāsavo;

Taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.

366.

‘‘‘Saṃsārasotaṃ chinditvā, tāresi sabbapāṇinaṃ;

Tava dhammaṃ suṇitvāna, taṇhāsotaṃ taranti te.

367.

‘‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

Parāyaṇo patiṭṭhā ca, dīpo ca dvipaduttama [dipaduttama (sī. syā. pī.)].

368.

‘‘‘Yāvatā gaṇino loke, satthavāhā pavuccare;

Tuvaṃ aggosi sabbaññu, tava antogadhāva te.

369.

‘‘‘Tava ñāṇena sabbaññu, tāresi janataṃ bahuṃ;

Tava dassanamāgamma, dukkhassantaṃ karissare.

370.

‘‘‘Ye kecime gandhajātā, loke vāyanti cakkhuma;

Tava gandhasamo natthi, puññakkhette mahāmune’.

371.

‘‘‘Tiracchānayoniṃ nirayaṃ, parimocesi [parimocehi (syā. ka.)] cakkhuma;

Asaṅkhataṃ padaṃ santaṃ, desesi [desehi (syā. ka.)] tvaṃ mahāmune’.

372.

‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

373.

‘‘‘Yo me ñāṇaṃ apūjesi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

374.

‘‘‘Tiṃsakappasahassāni, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati’.

375.

‘‘Suladdhalābhaṃ laddhomhi, tosayitvāna subbataṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

376.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

377.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

378.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo abhāsitthāti.

Udenattherassāpadānaṃ dasamaṃ.

Metteyyavaggo ekacattālīsamo.

Tassuddānaṃ –

Metteyyo puṇṇako thero, mettagū dhotakopi ca;

Upasivo ca nando ca, hemako sattamo tahiṃ.

Todeyyo jatukaṇṇī ca, udeno ca mahāyaso;

Tīṇi gāthāsatānettha, asīti tīṇi cuttariṃ.

42. Bhaddālivaggo

1. Bhaddālittheraapadānaṃ

1.

‘‘Sumedho nāma sambuddho, aggo kāruṇiko muni;

Vivekakāmo lokaggo, himavantamupāgami.

2.

‘‘Ajjhogāhetvā himavaṃ, sumedho lokanāyako;

Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.

3.

‘‘Samādhiṃ so samāpanno, sumedho lokanāyako;

Sattarattindivaṃ buddho, nisīdi purisuttamo.

4.

‘‘Khāribhāraṃ [khārikājaṃ (sī.)] gahetvāna, vanamajjhogahiṃ ahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

5.

‘‘Sammajjaniṃ gahetvāna, sammajjitvāna assamaṃ;

Catudaṇḍe ṭhapetvāna, akāsiṃ maṇḍapaṃ tadā.

6.

‘‘Sālapupphaṃ āharitvā, maṇḍapaṃ chādayiṃ ahaṃ;

Pasannacitto sumano, abhivandiṃ tathāgataṃ.

7.

‘‘Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

8.

‘‘‘Buddhassa giramaññāya, sabbe devā samāgamuṃ;

Asaṃsayaṃ buddhaseṭṭho, dhammaṃ deseti cakkhumā.

9.

‘‘‘Sumedho nāma sambuddho, āhutīnaṃ paṭiggaho;

Devasaṅghe nisīditvā, imā gāthā abhāsatha.

10.

‘‘‘Yo me sattāhaṃ maṇḍapaṃ, dhārayī sālachāditaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

11.

‘‘‘Devabhūto manusso vā, hemavaṇṇo bhavissati;

Pahūtabhogo hutvāna, kāmabhogī bhavissati.

12.

‘‘‘Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

13.

‘‘‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;

Sāyaṃ pāto [sāyapāto (pī.)] upaṭṭhānaṃ, āgamissantimaṃ naraṃ;

Tehi nāgehi parivuto, ramissati ayaṃ naro.

14.

‘‘‘Saṭṭhi assasahassāni, sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā, sindhavā sīghavāhino.

15.

‘‘‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

16.

‘‘‘Saṭṭhi rathasahassāni, sabbālaṅkārabhūsitā;

Dīpā athopi veyagghā, sannaddhā ussitaddhajā.

17.

‘‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

18.

‘‘‘Saṭṭhi gāmasahassāni, paripuṇṇāni sabbaso;

Pahūtadhanadhaññāni, susamiddhāni sabbaso;

Sadā pātubhavissanti, buddhapūjāyidaṃ phalaṃ.

19.

‘‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

20.

‘‘‘Aṭṭhārase kappasate, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

21.

‘‘‘Satānaṃ tīṇikkhattuñca, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

22.

‘‘‘Tiṃsakappasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

23.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, viharissatināsavo’.

24.

‘‘Tiṃsakappasahassamhi, addasaṃ lokanāyakaṃ;

Etthantaramupādāya, gavesiṃ amataṃ padaṃ.

25.

‘‘Lābhā mayhaṃ suladdhaṃ me, yamahaññāsi sāsanaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

26.

‘‘Namo te purisājañña, namo te purisuttama;

Tava ñāṇaṃ pakittetvā, pattomhi acalaṃ padaṃ.

27.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbattha sukhito homi, phalaṃ me ñāṇakittane.

28.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

29.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

30.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

31.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bhaddālitthero imā gāthāyo abhāsitthāti.

Bhaddālittherassāpadānaṃ paṭhamaṃ.

2. Ekachattiyattheraapadānaṃ

32.

‘‘Candabhāgānadītīre, assamo sukato mama;

Susuddhapulinākiṇṇo, pannasālā sumāpitā.

33.

‘‘Uttānakūlā nadikā, supatitthā manoramā;

Macchakacchapasampannā [… sañchannā (ka.)], susumāranisevitā.

34.

‘‘Acchā dīpī ca mayūrā, karavīkā ca sāḷikā;

Kūjanti sabbadā ete, sobhayantā mamassamaṃ.

35.

‘‘Kokilā mañjubhāṇī ca, haṃsā ca madhurassarā;

Abhikūjanti te tattha, sobhayantā mamassamaṃ.

36.

‘‘Sīhā byagghā varāhā ca, accha [vaka (sī. pī.), bakā (syā.), vakā (ka.)] kokataracchakā;

Giriduggamhi nādenti, sobhayantā mamassamaṃ.

37.

‘‘Eṇīmigā ca sarabhā, bheraṇḍā sūkarā bahū;

Giriduggamhi nādenti, sobhayantā mamassamaṃ.

38.

‘‘Uddālakā campakā ca, pāṭalī sinduvārakā;

Atimuttā asokā ca, sobhayanti mamassamaṃ [pupphanti mama assame (sī. pī.)].

39.

‘‘Aṅkolā yūthikā ceva, sattalī bimbijālikā;

Kaṇikārā ca pupphanti, sobhayantā mamassamaṃ [kaṇikākaṇikārā ca, pupphanti mama assame (sī. syā. pī.)].

40.

‘‘Nāgā sālā ca saḷalā, puṇḍarīkettha pupphitā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

41.

‘‘Ajjunā asanā cettha, mahānāmā ca pupphitā;

Sālā ca kaṅgupupphā ca, sobhayanti mamassamaṃ.

42.

‘‘Ambā jambū ca tilakā, nimbā ca sālakalyāṇī;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

43.

‘‘Asokā ca kapiṭṭhā ca, girimālettha [bhaginimālettha (sī. pī.), bhaginimālā ca (syā.)] pupphitā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

44.

‘‘Kadambā kadalī ceva, isimuggā ca ropitā;

Dhuvaṃ phalāni dhārenti, sobhayantā mamassamaṃ.

45.

‘‘Harītakā āmalakā, ambajambuvibhītakā;

Kolā bhallātakā billā, phalino mama assame.

46.

‘‘Avidūre pokkharaṇī, supatitthā manoramā;

Mandālakehi sañchannā, padumuppalakehi ca.

47.

‘‘Gabbhaṃ gaṇhanti padumā, aññe pupphanti kesarī;

Opattakaṇṇikā ceva, pupphanti mama assame.

48.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Acchodakamhi vicaraṃ, sobhayanti mamassamaṃ.

49.

‘‘Nayitā ambagandhī ca, anukūle ca ketakā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

50.

‘‘Madhu bhisamhā savati, khīrasappi muḷālibhi;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

51.

‘‘Pulinā sobhanā tattha, ākiṇṇā jalasevitā;

Opupphā pupphitā senti, sobhayantā mamassamaṃ.

52.

‘‘Jaṭābhārena bharitā, ajinuttaravāsanā;

Vākacīradharā sabbe, sobhayanti mamassamaṃ.

53.

‘‘Yugamattamapekkhantā, nipakā santavuttino;

Kāmabhoge anapekkhā, vasanti mama assame.

54.

‘‘Parūḷhakacchanakhalomā, paṅkadantā rajassirā;

Rajojalladharā sabbe, vasanti mama assame.

55.

‘‘Abhiññāpāramippattā, antalikkhacarā ca te;

Uggacchantā nabhaṃ ete, sobhayanti mamassamaṃ.

56.

‘‘Tehi sissehi parivuto, vasāmi vipine tadā;

Rattindivaṃ na jānāmi, sadā jhānasamappito.

57.

‘‘Bhagavā tamhi samaye, atthadassī mahāmuni;

Tamandhakāraṃ nāsento, uppajji lokanāyako.

58.

‘‘Atha aññataro sisso, āgacchi mama santikaṃ;

Mante ajjhetukāmo so, chaḷaṅgaṃ nāma lakkhaṇaṃ.

59.

‘‘Buddho loke samuppanno, atthadassī mahāmuni;

Catusaccaṃ pakāsento, deseti amataṃ padaṃ.

60.

‘‘Tuṭṭhahaṭṭho pamudito, dhammantaragatāsayo;

Assamā abhinikkhamma, idaṃ vacanamabraviṃ.

61.

‘‘‘Buddho loke samuppanno, dvattiṃsavaralakkhaṇo;

Etha sabbe gamissāma, sammāsambuddhasantikaṃ’.

62.

‘‘Ovādapaṭikarā te, sadhamme pāramiṃ gatā;

Sādhūti sampaṭicchiṃsu, uttamatthagavesakā.

63.

‘‘Jaṭābhārabharitā te [jaṭābhārena bharitā (ka.)], ajinuttaravāsanā;

Uttamatthaṃ gavesantā, nikkhamiṃsu vanā tadā.

64.

‘‘Bhagavā tamhi samaye, atthadassī mahāyaso;

Catusaccaṃ pakāsento, deseti amataṃ padaṃ.

65.

‘‘Setacchattaṃ gahetvāna, buddhaseṭṭhassa dhārayiṃ;

Ekāhaṃ dhārayitvāna, buddhaseṭṭhaṃ avandahaṃ.

66.

‘‘Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

67.

‘‘‘Yo me chattaṃ adhāresi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

68.

‘‘‘Imassa jāyamānassa, devatte atha mānuse;

Dhāressati sadā chattaṃ, chattadānassidaṃ phalaṃ.

69.

‘‘‘Sattasattatikappāni, devaloke ramissati;

Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

70.

‘‘‘Sattasattatikkhattuñca, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

71.

‘‘‘Aṭṭhārase kappasate, gotamo sakyapuṅgavo;

Tamandhakāraṃ nāsento, uppajjissati cakkhumā.

72.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, viharissatināsavo’.

73.

‘‘Yato ahaṃ kammamakaṃ, chattaṃ buddhassa dhārayaṃ;

Etthantare na jānāmi, setacchattaṃ adhāritaṃ.

74.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Chattadhāraṇamajjāpi, vattate niccakālikaṃ.

75.

‘‘Aho me sukataṃ kammaṃ, atthadassissa tādino;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

76.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

77.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

78.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti;

Ekachattiyattherassāpadānaṃ dutiyaṃ.

3. Tiṇasūlakachādaniyattheraapadānaṃ

79.

‘‘Jātiṃ jarañca maraṇaṃ, paccavekkhiṃ ahaṃ tadā;

Ekako abhinikkhamma, pabbajiṃ anagāriyaṃ.

80.

‘‘Caramānonupubbena, gaṅgātīraṃ upāgamiṃ;

Tatthaddasāsiṃ pathaviṃ, gaṅgātīre samunnataṃ.

81.

‘‘Assamaṃ tattha māpetvā, vasāmi assame ahaṃ;

Sukato caṅkamo mayhaṃ, nānādijagaṇāyuto.

82.

‘‘Mamupenti ca vissatthā, kūjanti ca manoharaṃ;

Ramamāno saha tehi, vasāmi assame ahaṃ.

83.

‘‘Mama assamasāmantā, migarājā catukkamo;

Āsayā abhinikkhamma, gajji so asanī viya.

84.

‘‘Nadite migarāje ca, hāso me udapajjatha;

Migarājaṃ gavesanto, addasaṃ lokanāyakaṃ.

85.

‘‘Disvānāhaṃ devadevaṃ, tissaṃ lokagganāyakaṃ;

Haṭṭho haṭṭhena cittena, pūjayiṃ nāgakesaraṃ.

86.

‘‘Uggacchantaṃva sūriyaṃ, sālarājaṃva pupphitaṃ;

Osadhiṃva virocantaṃ, santhaviṃ lokanāyakaṃ.

87.

‘‘‘Tava ñāṇena sabbaññu, mocesimaṃ sadevakaṃ;

Tavaṃ ārādhayitvāna, jātiyā parimuccare.

88.

‘‘‘Adassanena sabbaññu, buddhānaṃ sabbadassinaṃ;

Patantivīcinirayaṃ, rāgadosehi ophuṭā [otthaṭā (syā.)].

89.

‘‘‘Tava dassanamāgamma, sabbaññu lokanāyaka;

Pamuccanti bhavā sabbā, phusanti amataṃ padaṃ.

90.

‘‘‘Yadā buddhā cakkhumanto, uppajjanti pabhaṅkarā;

Kilese jhāpayitvāna, ālokaṃ dassayanti te’.

91.

‘‘Kittayitvāna sambuddhaṃ, tissaṃ lokagganāyakaṃ;

Haṭṭho haṭṭhena cittena, tiṇasūlaṃ apūjayiṃ.

92.

‘‘Mama saṅkappamaññāya, tisso lokagganāyako;

Sakāsane nisīditvā, imā gāthā abhāsatha.

93.

‘‘‘Yo maṃ pupphehi chādesi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

94.

‘‘‘Pañcavīsatikkhattuṃ so, devarajjaṃ karissati;

Pañcasattatikkhattuñca, cakkavattī bhavissati.

95.

‘‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Tassa kammanissandena [kammassa nissando (sī. syā. pī.)], pupphānaṃ pūjanāya ca [so (syā. pī.)].

96.

‘‘‘Sīsaṃnhāto cayaṃ poso, pupphamākaṅkhate yadi [sāyaṃ pāto cayaṃ poso, pupphehi maṃ achādayi (syā.)];

Puññakammena saṃyuttaṃ [saṃyutto (sī. syā. pī.)], purato pātubhavissati.

97.

‘‘‘Yaṃ yaṃ icchati kāmehi, taṃ taṃ pātubhavissati;

Saṅkappaṃ paripūretvā, nibbāyissatināsavo’.

Aṭṭhārasamaṃ bhāṇavāraṃ.

98.

‘‘Kilese jhāpayitvāna, sampajāno patissato;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

99.

‘‘Caṅkamanto nipajjanto, nisinno uda vā ṭhito;

Buddhaseṭṭhaṃ saritvāna, viharāmi ahaṃ sadā.

100.

‘‘Cīvare piṇḍapāte ca, paccaye sayanāsane;

Tattha me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.

101.

‘‘So dāni patto amataṃ, santaṃ padamanuttaraṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

102.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

103.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

104.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

105.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo [tiṇasūlikachādaniyo (ka.)] thero imā gāthāyo abhāsitthāti.

Tiṇasūlakachādaniyattherassāpadānaṃ tatiyaṃ.

4. Madhumaṃsadāyakattheraapadānaṃ

106.

‘‘Nagare bandhumatiyā, sūkariko ahosahaṃ;

Ukkoṭaṃ randhayitvāna [ukkoṭakaṃ randhayitvā (sī. syā.)], madhumaṃsamhi [madhusappimhi (pī.), madhuṃ maṃsamhi (ka.)] okiriṃ.

107.

‘‘Sannipātaṃ ahaṃ gantvā, ekaṃ pattaṃ gahesahaṃ;

Pūrayitvāna taṃ pattaṃ, bhikkhusaṅghassadāsahaṃ.

108.

‘‘Yottha therataro bhikkhu, niyyādesi mamaṃ tadā;

Iminā pattapūrena, labhassu vipulaṃ sukhaṃ.

109.

‘‘Duve sampattiyo bhutvā, sukkamūlena codito;

Pacchime vattamānamhi, kilese jhāpayissati.

110.

‘‘Tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ;

Tattha bhutvā pivitvā ca, labhāmi vipulaṃ sukhaṃ.

111.

‘‘Maṇḍape rukkhamūle vā, pubbakammaṃ anussariṃ;

Annapānābhivasso me, abhivassati tāvade.

112.

‘‘Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;

Idhāpi annapānaṃ me, vassate sabbakālikaṃ.

113.

‘‘Teneva madhudānena [maṃsadānena (sī. pī.)], sandhāvitvā bhave ahaṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

114.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.

115.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

116.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

117.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā madhumaṃsadāyako thero imā gāthāyo abhāsitthāti.

Madhumaṃsadāyakattherassāpadānaṃ catutthaṃ.

5. Nāgapallavattheraapadānaṃ

118.

‘‘Nagare bandhumatiyā, rājuyyāne vasāmahaṃ;

Mama assamasāmantā, nisīdi lokanāyako.

119.

‘‘Nāgapallavamādāya, buddhassa abhiropayiṃ;

Pasannacitto sumano, sugataṃ abhivādayiṃ.

120.

‘‘Ekanavutito kappe, yaṃ pallavamapūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

121.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

122.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

123.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nāgapallavo thero imā gāthāyo abhāsitthāti.

Nāgapallavattherassāpadānaṃ pañcamaṃ.

6. Ekadīpiyattheraapadānaṃ

124.

‘‘Parinibbute sugate, siddhatthe lokanāyake;

Sadevamānusā sabbe, pūjenti dvipaduttamaṃ.

125.

‘‘Āropite ca citake, siddhatthe lokanāyake;

Yathāsakena thāmena, citaṃ pūjenti satthuno.

126.

‘‘Avidūre citakassa, dīpaṃ ujjālayiṃ ahaṃ;

Yāva udeti sūriyo, dīpaṃ me tāva ujjali.

127.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

128.

‘‘Tattha me sukataṃ byamhaṃ, ekadīpīti ñāyati;

Dīpasatasahassāni, byamhe pajjalare mama.

129.

‘‘Udayantova sūriyo, deho me jotate sadā;

Sappabhāhi sarīrassa, āloko hoti me sadā.

130.

‘‘Tirokuṭṭaṃ [tirokuḍḍaṃ (sī. syā. ka.)] tiroselaṃ, samatiggayha [sabbatthapi evameva dissati] pabbataṃ;

Samantā yojanasataṃ, passāmi cakkhunā ahaṃ.

131.

‘‘Sattasattatikkhattuñca, devaloke ramiṃ ahaṃ;

Ekatiṃsatikkhattuñca, devarajjamakārayiṃ.

132.

‘‘Aṭṭhavīsatikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

133.

‘‘Devalokā cavitvāna, nibbattiṃ mātukucchiyaṃ;

Mātukucchigatassāpi, akkhi me na nimīlati.

134.

‘‘Jātiyā catuvassohaṃ, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, arahattamapāpuṇiṃ.

135.

‘‘Dibbacakkhuṃ visodhesiṃ, bhavā sabbe samūhatā;

Sabbe kilesā sañchinnā, ekadīpassidaṃ phalaṃ.

136.

‘‘Tirokuṭṭaṃ tiroselaṃ, pabbatañcāpi kevalaṃ;

Samatikkamma [sabbatthapī evameva dissati] passāmi, ekadīpassidaṃ phalaṃ.

137.

‘‘Visamā me samā honti, andhakāro na vijjati;

Nāhaṃ passāmi timiraṃ, ekadīpassidaṃ phalaṃ.

138.

‘‘Catunnavutito kappe, yaṃ dīpamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ekadīpassidaṃ phalaṃ.

139.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

140.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

141.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.

Ekadīpiyattherassāpadānaṃ chaṭṭhaṃ.

7. Ucchaṅgapupphiyattheraapadānaṃ

142.

‘‘Nagare bandhumatiyā, ahosiṃ māliko tadā;

Ucchaṅgaṃ pūrayitvāna, agamaṃ antarāpaṇaṃ.

143.

‘‘Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;

Mahatā ānubhāvena, niyyāti lokanāyako.

144.

‘‘Disvāna lokapajjotaṃ, vipassiṃ lokatāraṇaṃ;

Pupphaṃ paggayha ucchaṅgā, buddhaseṭṭhaṃ apūjayiṃ.

145.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

146.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

147.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

148.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ucchaṅgapupphiyo thero imā gāthāyo abhāsitthāti.

Ucchaṅgapupphiyattherassāpadānaṃ sattamaṃ.

8. Yāgudāyakattheraapadānaṃ

149.

‘‘Atithiṃ [atītaṃ (ka.)] me gahetvāna, agacchiṃ gāmakaṃ tadā;

Sampuṇṇanadikaṃ disvā, saṅghārāmaṃ upāgamiṃ.

150.

‘‘Āraññakā dhutadharā, jhāyino lūkhacīvarā;

Vivekābhiratā dhīrā, saṅghārāme vasanti te.

151.

‘‘Gati tesaṃ upacchinnā, suvimuttāna tādinaṃ;

Piṇḍāya te na gacchanti, oruddhanaditāya hi [oruddhanadikāyatiṃ (syā.)].

152.

‘‘Pasannacitto sumano, vedajāto katañjalī;

Taṇḍulaṃ me gahetvāna, yāgudānaṃ adāsahaṃ.

153.

‘‘Pañcannaṃ yāguṃ datvāna, pasanno sehi pāṇibhi;

Sakakammābhiraddhohaṃ, tāvatiṃsamagacchahaṃ.

154.

‘‘Maṇimayañca me byamhaṃ, nibbatti tidase gaṇe;

Nārīgaṇehi sahito, modāmi byamhamuttame.

155.

‘‘Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;

Tiṃsakkhattuṃ cakkavattī, mahārajjamakārayiṃ.

156.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Devaloke manusse vā, anubhotvā sayaṃ [yasaṃ (syā.)] ahaṃ.

157.

‘‘Pacchime bhave sampatte, pabbajiṃ anagāriyaṃ;

Saha oropite kese, sabbaṃ sampaṭivijjhahaṃ.

158.

‘‘Khayato vayato cāpi, sammasanto kaḷevaraṃ;

Pure sikkhāpadādānā, arahattamapāpuṇiṃ.

159.

‘‘Sudinnaṃ me dānavaraṃ, vāṇijjaṃ sampayojitaṃ;

Teneva yāgudānena, pattomhi acalaṃ padaṃ.

160.

‘‘Sokaṃ pariddavaṃ byādhiṃ, darathaṃ cittatāpanaṃ;

Nābhijānāmi uppannaṃ, yāgudānassidaṃ phalaṃ.

161.

‘‘Yāguṃ saṅghassa datvāna, puññakkhette anuttare;

Pañcānisaṃse anubhomi, aho yāgusuyiṭṭhatā.

162.

‘‘Abyādhitā rūpavatā, khippaṃ dhammanisantitā [nibujjhitā (syā.)];

Lābhitā annapānassa, āyu pañcamakaṃ mama.

163.

‘‘Yo koci vedaṃ janayaṃ, saṅghe yāguṃ dadeyya so;

Imāni pañca ṭhānāni, paṭigaṇheyya paṇḍito.

164.

‘‘Karaṇīyaṃ kataṃ sabbaṃ, bhavā ugghāṭitā mayā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

165.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ.

166.

‘‘Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, yāgudānassidaṃ phalaṃ.

167.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

168.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

169.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti.

Yāgudāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Patthodanadāyakattheraapadānaṃ

170.

‘‘Vanacārī pure āsiṃ, satataṃ vanakammiko;

Patthodanaṃ gahetvāna, kammantaṃ agamāsahaṃ.

171.

‘‘Tatthaddasāsiṃ sambuddhaṃ, sayambhuṃ aparājitaṃ;

Vanā piṇḍāya nikkhantaṃ, disvā cittaṃ pasādayiṃ.

172.

‘‘Parakammāyane [vayakammāyane (ka.)] yutto, puññañca me na vijjati;

Ayaṃ patthodano atthi, bhojayissāmahaṃ [bhojayissāmi maṃ (syā.)] muniṃ.

173.

‘‘Patthodanaṃ gahetvāna, sayambhussa adāsahaṃ;

Mama nijjhāyamānassa, paribhuñji tadā muni.

174.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

175.

‘‘Chattiṃsakkhattuṃ devindo, devarajjamakārayiṃ;

Tettiṃsakkhattuṃ rājā ca, cakkavattī ahosahaṃ.

176.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sukhito yasavā homi, patthodanassidaṃ phalaṃ.

177.

‘‘Bhavābhave saṃsaranto, labhāmi amitaṃ dhanaṃ;

Bhoge me ūnatā natthi, patthodanassidaṃ phalaṃ.

178.

‘‘Nadīsotapaṭibhāgā, bhogā nibbattare mama;

Parimetuṃ na sakkomi, patthodanassidaṃ phalaṃ.

179.

‘‘Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;

Tenāhaṃ sukhito homi, patthodanassidaṃ phalaṃ.

180.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, patthodanassidaṃ phalaṃ.

181.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

182.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

183.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthāti.

Patthodanadāyakattherassāpadānaṃ navamaṃ.

10. Mañcadāyakattheraapadānaṃ

184.

‘‘Parinibbute kāruṇike, siddhatthe lokanāyake;

Vitthārike pāvacane, devamānusasakkate.

185.

‘‘Caṇḍālo āsahaṃ tattha, āsandipīṭhakārako;

Tena kammena jīvāmi, tena posemi dārake.

186.

‘‘Āsandiṃ sukataṃ katvā, pasanno sehi pāṇibhi;

Sayamevupagantvāna, bhikkhusaṅghassadāsahaṃ.

187.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

188.

‘‘Devalokagato santo, modāmi tidase gaṇe;

Sayanāni mahagghāni, nibbattanti yadicchakaṃ.

189.

‘‘Paññāsakkhattuṃ devindo, devarajjamakārayiṃ;

Asītikkhattuṃ rājā ca, cakkavattī ahosahaṃ.

190.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Sukhito yasavā homi, mañcadānassidaṃ phalaṃ.

191.

‘‘Devalokā cavitvāna, emi ce mānusaṃ bhavaṃ;

Mahārahā susayanā, sayameva bhavanti me.

192.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Ajjāpi sayane kāle [sayanakāle (syā.)], sayanaṃ upatiṭṭhati.

193.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.

194.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

195.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

196.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo

Abhāsitthāti.

Mañcadāyakattherassāpadānaṃ dasamaṃ.

Bhaddālivaggo bācattālīsamo.

Tassuddānaṃ –

Bhaddālī ekachatto ca, tiṇasūlo ca maṃsado;

Nāgapallaviko dīpī, ucchaṅgi yāgudāyako.

Patthodanī mañcadado, gāthāyo gaṇitā ciha;

Dvesatāni ca gāthānaṃ, gāthā cekā taduttari.