Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Buddhavaṃsa-aṭṭhakathā

Ganthārambhakathā

Anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ;

Namāmi dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇaṃ.

Paññāya seṭṭho jinasāvakānaṃ, yaṃ dhammasenāpati dhammarājaṃ;

Apucchi satthāramapārapāraguṃ, niraṅgaṇaṃ ñātigaṇassa majjhe.

Subuddhavaṃsenidha buddhavaṃso, visuddhavaṃsena vināyakena;

Hatāvakāsena pakāsito yo, samādhivāsena tathāgatena.

Yāvajjakālā avināsayantā, pāḷikkamañceva ca pāḷiyatthaṃ;

Kathānusandhiṃ sugatassa puttā, yathāsutaṃyeva samāhariṃsu.

Tasseva sambuddhavaranvayassa, sadā janānaṃ savanāmatassa;

Pasādapaññājananassa yasmā, saṃvaṇṇanānukkamato pavattā.

Sakkaccasaddhammaratena buddhasīhena sīlādiguṇoditena;

Āyācitohaṃ sucirampi kālaṃ, tasmāssa saṃvaṇṇanamārabhissaṃ.

Sadā janānaṃ kalināsanassa, ciraṭṭhitatthaṃ jinasāsanassa;

Mamāpi puññodayavuddhiyatthaṃ, pasādanatthañca mahājanassa.

Mahāvihārāgatapāḷimaggasannissitā saṅkaradosahīnā;

Samāsatoyaṃ pana buddhavaṃsasaṃvaṇṇanā hessati sārabhūtā.

Sotabbarūpaṃ pana buddhavaṃsakathāya aññaṃ idha natthi yasmā;

Pasādanaṃ buddhaguṇe ratānaṃ, pavāhanaṃ pāpamahāmalassa.

Tasmā hi sakkaccasamādhiyuttā, vihāya vikkhepamanaññacittā;

Saṃvaṇṇanaṃ vaṇṇayato suvaṇṇaṃ, nidhāya kaṇṇaṃ madhuraṃ suṇātha.

Sabbampi hitvā pana kiccamaññaṃ, sakkacca maccenidha niccakālaṃ;

Sotuṃ kathetumpi budhena yuttā, kathā panāyaṃ atidullabhāti.

Tattha ‘‘buddhavaṃsasaṃvaṇṇanā hessati sārabhūtā’’ti vuttattā buddhavaṃso tāva vavatthapetabbo. Tatridaṃ vavatthānaṃ – ito heṭṭhā kappasatasahassādhikesu catūsu asaṅkhyeyyesu uppannānaṃ pañcavīsatiyā buddhānaṃ uppannakappādiparicchedavasena paveṇivitthārakathā ‘‘buddhavaṃso nāmā’’ti veditabbo.

Svāyaṃ kappaparicchedo nāmaparicchedo gottaparicchedo jātiparicchedo nagaraparicchedo pituparicchedo mātuparicchedo bodhirukkhaparicchedo dhammacakkappavattanaparicchedo abhisamayaparicchedo sāvakasannipātaparicchedo aggasāvakaparicchedo upaṭṭhākaparicchedo aggasāvikāparicchedo parivārabhikkhuparicchedo raṃsiparicchedo sarīrappamāṇaparicchedo bodhisattādhikāraparicchedo byākaraṇaparicchedo bodhisattapadhānaparicchedo āyuparicchedo parinibbānaparicchedoti imehi pāḷiyā āgatehi bāvīsatiyā paricchedehi paricchinno vavatthito.

Pāḷianāruḷho pana sambahulavāropettha ānetabbo. So agāravāsaparicchedo pāsādattayaparicchedo nāṭakitthiparicchedo aggamahesiparicchedo puttaparicchedo yānaparicchedo abhinikkhamanaparicchedo padhānaparicchedo upaṭṭhākaparicchedo vihāraparicchedoti dasadhā vavatthito hoti.

Taṃ sambahulavārampi, yathāṭṭhāne mayaṃ pana;

Dassetvāva gamissāma, tattha tattha samāsato.

So evaṃ vavatthito pana –

Kenāyaṃ desito kattha, kassatthāya ca desito;

Kimatthāya kadā kassa, vacanaṃ kena cābhato.

Sabbametaṃ vidhiṃ vatvā, pubbameva samāsato;

Pacchāhaṃ buddhavaṃsassa, karissāmatthavaṇṇananti.

Tattha kenāyaṃ desitoti ayaṃ buddhavaṃso kena desito? Sabbadhammesu appaṭihatañāṇacārena dasabalena catuvesārajjavisāradena dhammarājena dhammassāminā tathāgatena sabbaññunā sammāsambuddhena desito.

Kattha desitoti? Kapilavatthumahānagare nigrodhārāmamahāvihāre paramarucirasandassane devamanussanayananipātabhūte ratanacaṅkame caṅkamantena desito.

Kassatthāya ca desitoti? Dvāsītiyā ñātisahassānaṃ anekakoṭīnañca devamanussānaṃ atthāya desito.

Kimatthāya desitoti? Caturoghanittharaṇatthāya desito.

Kadā desitoti bhagavā hi paṭhamabodhiyaṃ vīsativassāni anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva gantvā vasi. Kathaṃ? Paṭhamaṃ vassaṃ isipatane dhammacakkaṃ (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) pavattetvā aṭṭhārasa brahmakoṭiyo amatapānaṃ pāyetvā bārāṇasiṃ upanissāya isipatane migadāye vasi. Dutiyaṃ vassaṃ rājagahaṃ upanissāya veḷuvane mahāvihāre. Tatiyacatutthānipi tattheva. Pañcamaṃ vesāliṃ upanissāya mahāvane kūṭāgārasālāyaṃ. Chaṭṭhaṃ makulapabbate. Sattamaṃ tāvatiṃsabhavane. Aṭṭhamaṃ bhaggesu saṃsumāragiriṃ upanissāya bhesakaḷāvane. Navamaṃ kosambiyaṃ. Dasamaṃ pālileyyakavanasaṇḍe. Ekādasamaṃ nāḷāyaṃ brāhmaṇagāme. Dvādasamaṃ verañjāyaṃ. Terasamaṃ cāliyapabbate. Cuddasamaṃ jetavanamahāvihāre. Pañcadasamaṃ kapilavatthumahānagare. Soḷasamaṃ āḷavakaṃ dametvā caturāsītipāṇasahassāni amatapānaṃ pāyetvā āḷaviyaṃ. Sattarasamaṃ rājagaheyeva. Aṭṭhārasamaṃ cāliyapabbateyeva. Tathā ekūnavīsatimaṃ vīsatimaṃ pana vassaṃ rājagaheyeva vasi. Tena vuttaṃ – ‘‘bhagavā hi paṭhamabodhiyaṃ vīsativassāni anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva gantvā vasī’’ti. Tato paṭṭhāya pana sāvatthiṃyeva upanissāya jetavanamahāvihāre ca pubbārāme ca dhuvaparibhogavasena vasi.

Yadā pana satthā buddho hutvā bārāṇasiyaṃ isipatane migadāye paṭhamaṃ vassaṃ vasitvā vuṭṭhavasso pavāretvā uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile dametvā bhikkhusahassehi kataparivāro phussamāsapuṇṇamāyaṃ rājagahaṃ gantvā dve māse tattheva vasi, tadā bārāṇasito nikkhantassa panassa pañca māsā jātā. Sakalo hemanto atikkanto. Udāyittherassa āgatadivasato sattaṭṭhadivasā vītivattā. So pana phaggunīpuṇṇamāsiyaṃ cintesi – ‘‘atikkanto hemanto, vasantakālo anuppatto, samayo tathāgatassa kapilapuraṃ gantu’’nti. So evaṃ cintetvā kulanagaragamanatthāya saṭṭhimattāhi gāthāhi gamanavaṇṇaṃ vaṇṇesi. Atha satthā cassa vacanaṃ sutvā ñātisaṅgahaṃ kātukāmo hutvā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatiyā khīṇāsavasahassehi parivuto rājagahato nikkhamitvā divase divase yojanaṃ gacchanto rājagahato saṭṭhiyojanaṃ kapilavatthupuraṃ dvīhi māsehi sampāpuṇitvā tattha ñātīnaṃ vandāpanatthaṃ yamakapāṭihāriyaṃ akāsi. Tadāyaṃ buddhavaṃso desito.

Kassa vacananti? Sāvakapaccekabuddhānaṃ asādhāraṇaṃ sammāsambuddhasseva vacanaṃ.

Kenābhatoti? Ācariyaparamparāya ābhato. Ayañhi sāriputtatthero bhaddajī tisso kosiyaputto siggavo moggaliputto sudatto dhammiko dāsako soṇako revatoti evamādīhi yāva tatiyasaṅgītikālā ābhato, tato uddhampi tesaṃyeva sissānusissehīti evaṃ tāva ācariyaparamparāya yāvajjakālā ābhatoti veditabbo.

Ettāvatā –

‘‘Kenāyaṃ desito kattha, kassatthāya ca desito;

Kimatthāya kadā kassa, vacanaṃ kena cābhato’’ti. –

Ayaṃ gāthā vuttatthā hoti.

Nidānakathā

Bāhiranidānaṃ

Evaṃ ābhatassa panassa idāni atthavaṇṇanā hoti, sā panāyaṃ atthavaṇṇanā yasmā dūrenidānaṃ avidūrenidānaṃ santikenidānanti, imāni tīṇi nidānāni dassetvāva vaṇṇitā suvaṇṇitā nāma hoti. Ye ca naṃ suṇanti, tehi samudāgamato paṭṭhāya viññātattā suviññātāva hoti, tasmā tāni nidānāni dassetvāva vaṇṇayissāma.

Tattha ādito paṭṭhāya tāva tesaṃ nidānānaṃ paricchedo veditabbo. Tatrāyaṃ saṅkhepato atthadīpanā – dīpaṅkaradasabalassa pādamūle katābhinīhārassa mahāsattassa yāva vessantarattabhāvā cavitvā tusitabhavane nibbatti, tāva pavattā kathā dūrenidānaṃ nāma. Tusitabhavanato cavitvā yāva bodhimaṇḍe sabbaññutaññāṇappatti, tāva pavattā kathā avidūrenidānaṃ nāma. ‘‘Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’’ti ca, ‘‘rājagahe viharati veḷuvane kalandakanivāpe’’ti ca, ‘‘vesāliyaṃ viharati mahāvane kūṭāgārasālāya’’nti ca evaṃ mahābodhimaṇḍe sabbaññutaññāṇappattito yāva parinibbānamañcā etasmiṃ antare bhagavā yattha yattha vihāsi, taṃ taṃ santikenidānaṃ nāmāti veditabbaṃ. Ettāvatā saṅkhepeneva tiṇṇaṃ dūrāvidūrasantikenidānānaṃ vasena bāhiranidānavaṇṇanā samattā hotīti.

Abbhantaranidānaṃ

1. Ratanacaṅkamanakaṇḍavaṇṇanā

Idāni pana –

1.

‘‘Brahmā ca lokādhipatī sahampatī, katañjalī anadhivaraṃ ayācatha;

Santīdha sattāpparajakkhajātikā, desehi dhammaṃ anukampimaṃ paja’’nti. –

Ādinayappavattassa abbhantaranidānassa atthavaṇṇanā hoti.

Ettha ‘‘ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe’’tiādisuttantesu viya – ‘‘ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ buddhavaṃsaṃ apucchī’’ti evamādinā nayena nidānaṃ avatvā kasmā ‘‘brahmā ca lokādhipatī sahampatī, katañjalī anadhivaraṃ ayācathā’’tiādinā nayena nidānaṃ vuttanti? Vuccate – bhagavato sabbadhammadesanākāraṇabhūtāya brahmuno dhammadesanāyācanāya sandassanatthaṃ vuttanti.

‘‘Kadāyaṃ dhammadesanatthaṃ, ajjhiṭṭho brahmunā jino;

Kadā kattha ca kenāyaṃ, gāthā hi samudīritā’’ti.

Vuccate – buddhabhūtassa pana bhagavato aṭṭhame sattāhe satthā dhammadesanatthāya brahmunā ajjhiṭṭho āyācito. Tatrāyaṃ anupubbikathā – mahāpuriso kira katābhinīhāro mahābhinikkhamanadivase vivaṭapākaṭabībhacchasayanāsanaceṭikā nāṭakitthiyo disvā atīva saṃviggahadayo paṭekadesāvacchannaṃ channaṃ āmantetvā – ‘‘arinaravaramanthakaṃ kaṇḍakaṃ nāma turaṅgavaramāharā’’ti kaṇḍakaṃ āharāpetvā channasahāyo varaturaṅgamāruyha nagaradvāre adhivatthāya devatāya nagaradvāre vivaṭe nagarato nikkhamitvā tīṇi rajjāni tena rattāvasesena atikkamitvā anomasatto anomāya nāma nadiyā tīre ṭhatvā channamevamāha – ‘‘channa, tvaṃ mama imāni aññehi asādhāraṇāni ābharaṇāni kaṇḍakañca varaturaṅgamādāya kapilapuraṃ gacchāhī’’ti channaṃ vissajjetvā asitoraganīluppalasadisenāsinā sakesamakuṭaṃ chinditvā ākāse ukkhipitvā devadattiyaṃ pattacīvaraṃ gahetvā sayameva pabbajitvā anupubbena cārikaṃ caramāno anilabalasamuddhutataraṅgabhaṅgaṃ asaṅgaṃ gaṅgaṃ nadiṃ uttaritvā maṇigaṇaraṃsijālavijjotitarājagahaṃ rājagahaṃ nāma nagaraṃ pavisitvā tattha issariyamadamattaṃ janaṃ parihāsento viya ca uddhatavesassa janassa lajjamuppādayamāno viya ca vayakantīhi nāgarajanahadayāni attani bandhanto viya ca dvatiṃsavaramahāpurisalakkhaṇavirājitāya rūpasiriyā sabbajananayanāni vilumpamāno viya ca rūpīpādasañcaro puññasañcayo viya ca pabbato viya ca gamanena nissaṅgo santindriyo santamānaso yugamattaṃ pekkhamāno rājagahaṃ piṇḍāya caritvā yāpanamattaṃ bhattaṃ gahetvā nagarato nikkhamitvā paṇḍavapabbatapasse chāyūdakasampanne sucibhūmibhāge paramaramaṇīye pavivitte okāse nisīditvā paṭisaṅkhānabalena missakabhattaṃ paribhuñjitvā paṇḍavagirānusārena bimbisārena magadhamahārājena mahāpurisassa santikaṃ gantvā nāmagottaṃ pucchitvā tena pamuditahadayena ‘‘mama rajjabhāgaṃ gaṇhāhī’’ti rajjena nimantiyamāno – ‘‘alaṃ, mahārāja, na mayhaṃ rajjenattho ahaṃ rajjaṃ pahāya lokahitatthāya padhānamanuyuñjitvā loke vivaṭacchado buddho bhavissāmīti nikkhanto’’ti vatvā tena ca ‘‘buddho hutvā sabbapaṭhamaṃ mama vijitaṃ osareyyāthā’’ti vutto ‘sādhū’ti tassa paṭiññaṃ datvā āḷārañca udakañca upasaṅkamitvā tesaṃ dhammadesanāya sāraṃ avindanto tato pakkamitvā uruvelāyaṃ chabbassāni dukkarakārikaṃ karontopi amataṃ adhigantuṃ asakkonto oḷārikāhārapaṭisevanena sarīraṃ santappesi.

Tadā pana uruvelāyaṃ senānigame senānigamakuṭumbikassa dhītā sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe patthanamakāsi – ‘‘sacāhaṃ samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, balikammaṃ karissāmī’’ti. Tassā sā patthanā samijjhi. Sā vesākhapuṇṇamadivase ‘‘ajja balikammaṃ karissāmī’’ti pātova pāyāsaṃ anāyāsaṃ paramamadhuraṃ sampaṭipādesi. Bodhisattopi tadaheva katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pātova gantvā tasmiṃ nigrodharukkhamūle nisīdi. Atha kho puṇṇā nāma dāsī tassā dhātī rukkhamūlasodhanatthāya gatā bodhisattaṃ pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ sañjhāppabhānurañjitavarakanakagirisikharasadisasarīrasobhaṃ timiranikaranidhānakaraṃ kamalavanavikasanakaraṃ ghanavivaramupagataṃ divasakaramiva taruvaramupagataṃ munidivasakaramaddasa. Sarīrato cassa nikkhantāhi pabhāhi sakalañca taṃ rukkhaṃ suvaṇṇavaṇṇaṃ disvā tassā etadahosi – ‘‘ajja amhākaṃ devatā rukkhato oruyha sahattheneva baliṃ paṭiggahetukāmā hutvā nisinnā’’ti. Sā vegena gantvā sujātāya etamatthaṃ ārocesi.

Tato sujātā sañjātasaddhā hutvā sabbālaṅkārena alaṅkaritvā satasahassagghanikaṃ suvaṇṇapātiṃ paramamadhurassa madhupāyāsassa pūretvā aparāya suvaṇṇapātiyā pidahitvā sīsenādāya nigrodharukkhābhimukhī agamāsi. Sā gacchantī dūratova taṃ bodhisattaṃ rukkhadevatamiva sakalaṃ taṃ rukkhaṃ sarīrappabhāya suvaṇṇavaṇṇaṃ katvā puññasañcayamiva rūpavantaṃ nisinnaṃ disvā pītisomanassajātā sujātā ‘‘rukkhadevatā’’ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato taṃ suvaṇṇapātiṃ otāretvā mahāsattassa hatthe ṭhapetvā pañcapatiṭṭhitena vanditvā – ‘‘yathā mama manoratho nipphanno, evaṃ tumhākampi nipphajjatū’’ti vatvā pakkāmi.

Atha kho bodhisattopi suvaṇṇapātiṃ gahetvā nerañjarāya nadiyā tīraṃ gantvā suppatiṭṭhitassa nāma titthassa tīre suvaṇṇapātiṃ ṭhapetvā nhatvā paccuttaritvā ekūnapaññāsapiṇḍe karonto taṃ pāyāsaṃ paribhuñjitvā – ‘‘sacāhaṃ ajja buddho bhavissāmi, ayaṃ suvaṇṇapāti paṭisotaṃ gacchatū’’ti khipi. Sā pāti paṭisotaṃ gantvā kāḷassa nāma nāgarājassa bhavanaṃ pavisitvā tiṇṇaṃ buddhānaṃ thālakāni ukkhipitvā tesaṃ heṭṭhā aṭṭhāsi.

Mahāsatto tattheva vanasaṇḍe divāvihāraṃ vītināmetvā sāyanhasamaye sotthiyena nāma tiṇahārakena mahāpurisassa ākāraṃ ñatvā dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bodhimaṇḍamāruyha dakkhiṇadisābhāge aṭṭhāsi. So pana padeso paduminipatte udakabindu viya akampittha. Mahāpuriso – ‘‘ayaṃ padeso mama guṇaṃ dhāretuṃ asamattho’’ti pacchimadisābhāgamagamāsi. Sopi tatheva kampittha. Puna uttaradisābhāgamagamāsi. Sopi tatheva kampittha. Puna puratthimadisābhāgamagamāsi. Tattha pallaṅkappamāṇaṭṭhānaṃ niccalaṃ ahosi. Mahāpuriso – ‘‘idaṃ ṭhānaṃ kilesaviddhaṃsanaṭṭhāna’’nti sanniṭṭhānaṃ katvā tāni tiṇāni agge gahetvā cālesi. Tāni tūlikaggena paricchinnāni viya ahesuṃ. Bodhisatto – ‘‘bodhiṃ apatvāva imaṃ pallaṅkaṃ na bhindissāmī’’ti caturaṅgavīriyaṃ adhiṭṭhahitvā pallaṅkaṃ ābhujitvā bodhikkhandhaṃ piṭṭhito katvā puratthābhimukho nisīdi.

Taṅkhaṇaññeva sabbalokābhihāro māro bāhusahassaṃ māpetvā diyaḍḍhayojanasatikaṃ himagirisikharasadisaṃ girimekhalaṃ nāma arivaravāraṇaṃ varavāraṇaṃ abhiruyha navayojanikena dhanuasipharasusarasattisabalenātibahalena mārabalena samparivuto samantā pabbato viya ajjhottharanto mahāsapattaṃ viya mahāsattaṃ samupāgami. Mahāpuriso sūriye dharanteyeva atitumūlaṃ mārabalaṃ vidhamitvā vikasitajayasumanakusumasadisassa cīvarassa upari patamānehi rattapavālaṅkurasadisaruciradassanehi bodhirukkhaṅkurehi pītiyā viya pūjiyamāno eva paṭhamayāme pubbenivāsānussatiñāṇaṃ labhitvā majjhimayāme dibbacakkhuñāṇaṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā vaṭṭavivaṭṭaṃ sammasanto aruṇodaye buddho hutvā –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153-154) –

Imaṃ udānaṃ udānetvā sattāhaṃ vimuttisukhapaṭisevanena vītināmetvā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā tāsaṃ kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā – ‘‘imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdha’’nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṅkañceva bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.

Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antare puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ nāma māpesuṃ, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami; tatthāpi dhammaṃ vicinantoyeva vimuttisukhañca paṭisaṃvedento ajapālanigrodhe sattāhaṃ vītināmesi.

Evaṃ aparaṃ sattāhaṃ mucalinde nisīdi. Tassa nisinnamattasseva bhagavato sakalacakkavāḷagabbhaṃ pūrento mahāakālamegho udapādi. Tasmiṃ pana uppanne mucalindo nāgarājā cintesi – ‘‘ayaṃ mahāmegho satthari mayhaṃ bhavanaṃ paviṭṭhamatte uppanno vāsāgāramassa laddhuṃ vaṭṭatī’’ti. So sattaratanamayaṃ devavimānasadisaṃ dibbavimānaṃ nimminituṃ samatthopi evaṃ kate – ‘‘na mayhaṃ mahapphalaṃ bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmī’’ti atimahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari mahantaṃ phaṇaṃ katvā aṭṭhāsi. Atha bhagavā parikkhepassa antova mahati okāse sabbaratanamaye paccagghapallaṅke upari viniggalantavividhasurabhikusumadāmavitāne vividhasurabhigandhavāsite gandhakuṭiyaṃ viharanto viya vihāsi. Evaṃ bhagavā taṃ sattāhaṃ tattha vītināmetvā tato aparaṃ sattāhaṃ rājāyatane nisīdi. Tatthāpi vimuttisukhapaṭisaṃvediyeva. Ettāvatā sattasattāhāni paripuṇṇāni ahesuṃ. Etthantare bhagavā jhānasukhena phalasukhena ca vītināmesi.

Athassa sattasattāhātikkame – ‘‘mukhaṃ dhovissāmī’’ti cittaṃ uppajji. Sakko devānamindo agadaharītakaṃ āharitvā adāsi. Athassa sakko nāgalatādantakaṭṭhañca mukhadhovanaudakañca adāsi. Tato bhagavā dantakaṭṭhaṃ khāditvā anotattadahodakena mukhaṃ dhovitvā rājāyatanamūle nisīdi. Tasmiṃ samaye catūhi lokapālehi upanīte paccagghe selamaye patte tapussabhallikānaṃ vāṇijānaṃ manthañca madhupiṇḍikañca paṭiggahetvā paribhuñjitvā paccāgantvā ajapālanigrodharukkhamūle nisīdi. Athassa tattha nisinnamattasseva attanā adhigatassa dhammassa gambhīrabhāvaṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo – ‘‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo’’ti (ma. ni. 2.281; saṃ. ni. 1.172; mahāva. 7) paresaṃ dhammaṃ adesetukāmatākārappatto parivitakko udapādi.

Atha brahmā sahampati dasabalassa cetasā cetoparivitakkamaññāya – ‘‘nassati vata, bho, loko, vinassati vata, bho, loko’’ti (saṃ. ni. 1.172; ma. ni. 1.282; mahāva. 8) vācaṃ nicchārento dasasahassacakkavāḷabrahmagaṇaparivuto sakkasuyāmasantusitaparanimmitavasavattīhi anugato āgantvā bhagavato purato pāturahosi. So attano patiṭṭhānatthāya pathaviṃ nimminitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā jalajāmalāvikalakamalamakulasadisaṃ dasanakhasamodhānasamujjalamañjaliṃ sirasmiṃ katvā – ‘‘desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro’’ti (saṃ. ni. 1.172; mahāva. 8) –

‘‘Pāturahosi magadhesu pubbe, dhammo asuddho samalehi cintito;

Apāpuretaṃ amatassa dvāraṃ, suṇantu dhammaṃ vimalenānubuddhaṃ.

‘‘Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha, pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ janatamapetasoko, avekkhassu jātijarābhibhūtaṃ.

‘‘Uṭṭhehi vīra vijitasaṅgāma, satthavāha anaṇa vicara loke;

Desassu bhagavā dhammaṃ, aññātāro bhavissantī’’ti. (ma. ni. 1.282; saṃ. ni. 1.172; mahāva. 8) –

‘‘Nanu tumhehi ‘buddho bodheyyaṃ tiṇṇo tāreyyaṃ mutto moceyya’’’nti –

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka’’nti. (bu. vaṃ. 2.55) –

Patthanaṃ katvā pāramiyo pūretvā sabbaññubhāvaṃ pattoti ca, ‘‘tumhehi dhamme adesiyamāne ko hi nāma añño dhammaṃ desessati, kimaññaṃ lokassa saraṇaṃ tāṇaṃ leṇaṃ parāyana’’nti ca evamādīhi anekehi nayehi bhagavantaṃ dhammadesanatthaṃ ayāci. Tena vuttaṃ – ‘‘buddhabhūtassa pana bhagavato aṭṭhame sattāhe satthā dhammadesanatthāya brahmunā āyācito’’ti.

Idāni ‘‘kadā kattha ca kenāyaṃ, gāthā hi samudīritā’’ti imesaṃ pañhānaṃ vissajjanāya okāso anuppatto. Tattha kadā vuttāti? Paṭhamamahāsaṅgītikāle vuttā. Paṭhamamahāsaṅgīti nāmesā saṅgītikkhandhe (cūḷava. 437) vuttanayeneva veditabbā. Kattha kena vuttāti? Bhagavati kira parinibbute rājagahanagare vebhārapabbatapasse sattapaṇṇiguhādvāre vijitasabbasattunā ajātasattunā magadhamahārājena dhammasaṅgāyanatthaṃ kārite paripuṇṇacandamaṇḍalasaṅkāse daṭṭhabbasāramaṇḍe maṇḍape dhammāsanagatenāyasmatā ānandattherena ‘‘brahmā ca lokādhipatī’’ti ayaṃ gāthā vuttāti veditabbā. Ayamettha gāthāsambandho.

Ettāvatā –

‘‘Kadāyaṃ dhammadesanatthaṃ, ajjhiṭṭho brahmunā jino;

Kadā kattha ca kenāyaṃ, gāthā hi samudīritā’’ti. –

Ayampi gāthā vuttatthā hoti. Evaṃ iminā sambandhena vuttāya panassā anuttānapadavaṇṇanaṃ karissāma.

Tattha brahmāti brūhito tehi tehi guṇavisesehīti brahmā. Ayaṃ pana brahma-saddo mahābrahmabrāhmaṇatathāgatamātāpituseṭṭhādīsu dissati. Tathā hi ‘‘dvisahasso brahmā’’tiādīsu (ma. ni. 3.166) mahābrahmāti adhippeto.

‘‘Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me’’ti. (su. ni. 1139) –

Ettha brāhmaṇo. ‘‘Brahmāti kho, bhikkhave, tathāgatassetaṃ adhivacana’’nti ettha tathāgato. ‘‘Brahmāti mātāpitaro pubbācariyāti vuccare’’ti (a. ni. 3.31; 4.63; itivu. 106; jā. 2.20.181) ettha mātāpitaro. ‘‘Brahmacakkaṃ pavattetī’’ti (ma. ni. 1.148; saṃ. ni. 2.21; a. ni. 4.8; 5.11; paṭi. ma. 2.44) ettha seṭṭho adhippeto. Idha pana paṭhamajjhānaṃ paṇītaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ nibbatto kappāyuko mahābrahmā adhippeto (ma. ni. aṭṭha. 1.3). Ca-saddo sampiṇḍanattho, brahmā ca aññe ca dasasu cakkavāḷasahassesu brahmāno cāti attho, padapūraṇamatto vā. Lokādhipatīti ettha lokoti saṅkhāraloko sattaloko okāsalokoti tayo lokā. Tesu idha sattaloko adhippeto. Tassa issaro adhipatīti lokādhipati, lokekadesassāpi adhipati lokādhipatīti vuccati devādhipati narādhipati viya.

Sahampatīti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā aparihīnajjhāno jīvitapariyosāne paṭhamajjhānabhūmiyaṃ kappāyukamahābrahmā hutvā nibbatto, tatra pana naṃ ‘‘sahampati brahmā’’ti sañjānanti. ‘‘Sahakapatī’’ti vattabbe anussarāgamaṃ katvā ruḷhīvasena ‘‘sahampatī’’ti vadanti. Katañjalīti katañjaliko, añjalipuṭaṃ sirasi katvāti attho. Anadhivaranti accantavaro adhivaro nāssa atthīti anadhivaro, na tato adhiko varo atthīti vā anadhivaro, anuttaroti attho, taṃ anadhivaraṃ. Ayācathāti ayācittha ajjhesi.

Idāni yassatthāya so bhagavantaṃ ayāci, tamatthaṃ dassetuṃ ‘‘santīdha sattā’’tiādi vuttaṃ. Tattha santīti saṃvijjanti upalabbhanti, buddhacakkhussa āpāthaṃ āgacchantā atthīti attho. Idhāti ayaṃ desāpadese nipāto. Svāyaṃ katthaci sāsanaṃ upādāya vuccati. Yathāha – ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139; dī. ni. 2.214; a. ni. 4.241). Katthaci okāsaṃ, yathāha –

‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti. (dī. ni. 2.369) –

Katthaci padapūraṇamattameva hoti. Yathāha – ‘‘idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’ti (ma. ni. 1.30). Katthaci lokaṃ upādāya, yathāha – ‘‘idha tathāgato loke uppajjati bahujanahitāya bahujanasukhāyā’’ti (a. ni. 1.170). Idhāpi lokameva upādāya vuttoti veditabbo. Tasmā imasmiṃ sattaloketi attho. Sattāti rūpādīsu khandhesu chandarāgena sattā visattā āsattā laggā lagitāti sattā, sattāti pāṇino vuccanti. Ruḷhīsaddena pana vītarāgesupi ayaṃ vohāro vattatiyeva.

Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvā ca teti apparajakkhajātikā, appaṃ rāgādirajameva vā yesaṃ te apparajakkhā, te apparajakkhasabhāvā apparajakkhajātikāti evamettha attho daṭṭhabbo. Tesaṃ apparajakkhajātikānaṃ. ‘‘Sattāna’’nti vibhattivipariṇāmaṃ katvā – ‘‘desehi dhamma’’nti iminā sambandhaṃ katvā attho daṭṭhabbo. Desehīti āyācanavacanametaṃ, desehi kathehi upadisāti attho. Dhammanti ettha ayaṃ dhamma-saddo pariyattisamādhipaññāpakatisabhāvasuññatāpuññaāpattiñeyyacatusaccadhammādīsu dissati. Tathā hi – ‘‘idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ…pe… vedalla’’ntiādīsu (ma. ni. 1.239; a. ni. 4.102) pariyattiyaṃ dissati. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu samādhimhi.

‘‘Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’ti. –

Ādīsu (jā. 1.2.147) paññāya. ‘‘Jātidhammā jarādhammā, atho maraṇadhammino’’tiādīsu (a. ni. 3.39) pakatiyaṃ. ‘‘Kusalā dhammā, akusalā dhammā, abyākatā dhammā’’tiādīsu (dha. sa. tikamātikā) sabhāve. ‘‘Tasmiṃ kho pana samaye dhammā honti khandhā hontī’’tiādīsu (dha. sa. 121) suññatāyaṃ. ‘‘Dhammo suciṇṇo sukhamāvahātī’’tiādīsu (su. ni. 184; theragā. 303; jā. 1.10.102; 1.15.385) puññe. ‘‘Dve aniyatā dhammā’’tiādīsu āpattiyaṃ. ‘‘Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’tiādīsu (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85) ñeyye. ‘‘Diṭṭhadhammo pattadhammo viditadhammo’’tiādīsu (dī. ni. 1.299; mahāva. 27, 57) catusaccadhamme. Idhāpi catusaccadhamme daṭṭhabbo (ma. ni. aṭṭha. 1.suttanikkhepavaṇṇanā; dha. sa. aṭṭha. cittuppādakaṇḍa 1). Anukampāti anukampaṃ anuddayaṃ karohi. Imanti pajaṃ niddisanto āha. Pajanti pajātattā pajā, taṃ pajaṃ, sattanikāyaṃ saṃsāradukkhato mocehīti adhippāyo. Keci pana –

‘‘Bhagavāti lokādhipatī naruttamo,

Katañjalī brahmagaṇehi yācito’’ti. –

Paṭhanti. Ettāvatā sabbaso ayaṃ gāthā vuttatthā hoti.

Atha bhagavato taṃ brahmuno sahampatissa āyācanavacanaṃ sutvā aparimitasamayasamuditakaruṇābalassa dasabalassa parahitakaraṇanipuṇamaticārassa sabbasattesu okāsakaraṇamattena mahākaruṇā udapādi. Taṃ pana bhagavato karuṇuppattiṃ dassentehi saṅgītikāle saṅgītikārakehi –

2.

‘‘Sampannavijjācaraṇassa tādino, jutindharassantimadehadhārino;

Tathāgatassappaṭipuggalassa, uppajji kāruññatā sabbasatte’’ti. –

Ayaṃ gāthā ṭhapitā.

Tattha sampannavijjācaraṇassāti sampannaṃ nāma tividhaṃ paripuṇṇasamaṅgimadhuravasena. Tattha –

‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na naṃ vāretumussahe’’ti. (jā. 1.14.1) –

Idaṃ paripuṇṇasampannaṃ nāma. ‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato’’ti (vibha. 511) idaṃ samaṅgisampannaṃ nāma. ‘‘Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi khuddamadhuṃ anīlakaṃ, evamassāda’’nti (pārā. 18) idaṃ madhurasampannaṃ nāma. Idha paripuṇṇasampannampi samaṅgisampannampi yujjati (ma. ni. aṭṭha. 1.64). Vijjāti paṭipakkhadhamme vijjhanaṭṭhena viditakaraṇaṭṭhena vinditabbaṭṭhena ca vijjā. Tā pana tissopi vijjā aṭṭhapi vijjā. Tisso vijjā bhayabheravasutte (ma. ni. 1.50 ādayo) āgatanayeneva veditabbā, aṭṭha ambaṭṭhasutte (dī. ni. 1.278 ādayo). Tatra hi vipassanāñāṇena manomayiddhiyā ca saha cha abhiññā pariggahetvā aṭṭha vijjā vuttā. Caraṇanti sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo saddhā hirī ottappaṃ bāhusaccaṃ āraddhavīriyatā upaṭṭhitassatitā paññāsampannatā cattāri rūpāvacarajjhānānīti ime pannarasa dhammā veditabbā. Imeyeva hi pannarasa dhammā yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ, tasmā ‘‘caraṇa’’nti vuttā. Yathāha – ‘‘idha, mahānāma, ariyasāvako sīlavā hotī’’ti (ma. ni. 2.24) sabbaṃ majjhimapaṇṇāsake vuttanayeneva veditabbaṃ. Vijjā ca caraṇañca vijjācaraṇāni, sampannāni paripuṇṇāni vijjācaraṇāni yassa soyaṃ sampannavijjācaraṇo, vijjācaraṇehi sampanno samaṅgībhūto, samannāgatoti vā sampannavijjācaraṇo. Ubhayathāpi attho yujjateva, tassa sampannavijjācaraṇassa (pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā).

Tādinoti ‘‘iṭṭhepi tādī aniṭṭhepi tādī’’tiādinā nayena mahāniddese (mahāni. 38, 192) āgatatādilakkhaṇena tādino, iṭṭhāniṭṭhādīsu avikārassa tādisassāti attho. Jutindharassāti jutimato, yugandhare saradasamaye samuditadivasakarātirekatarasassirikasarīrajutivisaradharassāti attho. ‘‘Paññāpajjotadharassā’’ti vā vattuṃ vaṭṭati. Vuttañhetaṃ –

‘‘Cattāro loke pajjotā, pañcamettha na vijjati;

Divā tapati ādicco, rattimābhāti candimā.

‘‘Atha aggi divārattiṃ, tattha tattha pabhāsati;

Sambuddho tapataṃ seṭṭho, esā ābhā anuttarā’’ti. (saṃ. ni. 1.26, 85);

Tasmā ubhayathāpi sarīrapaññājutivisaradharassāti attho. Antimadehadhārinoti sabbapacchimasarīradhārino, apunabbhavassāti attho.

Tathāgatassāti ettha aṭṭhahi kāraṇehi bhagavā ‘‘tathāgato’’ti vuccati. Katamehi aṭṭhahi? Tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā yena abhinīhārena dānapāramiṃ pūretvā sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettupekkhāpāramiṃ pūretvā imā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo pūretvā aṅgapariccāgaṃ jīvitapariccāgaṃ dhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā yathā vipassiādayo sammāsambuddhā āgatā, tathā amhākampi bhagavā āgatoti tathāgato. Yathāha –

‘‘Yatheva lokamhi vipassiādayo, sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato, tathāgato vuccati tena cakkhumā’’ti.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātā vipassiādayo samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā, tathā amhākampi bhagavā gatoti tathāgato. Yathāha –

‘‘Muhuttajātova gavampatī yathā, samehi pādehi phusī vasundharaṃ;

So vikkamī sattapadāni gotamo, setañca chattaṃ anudhārayuṃ marū.

‘‘Gantvāna so sattapadāni gotamo, disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayī, sīho yathā pabbatamuddhaniṭṭhito’’ti.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Sabbesaṃ rūpārūpadhammānaṃ salakkhaṇaṃ sāmaññalakkhaṇañca tathaṃ avitathaṃ ñāṇagatiyā āgato avirajjhitvā patto anubuddhoti tathāgato.

‘‘Sabbesaṃ pana dhammānaṃ, sakasāmaññalakkhaṇaṃ;

Tathamevāgato yasmā, tasmā satthā tathāgato’’ti.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā ‘‘tathāgato’’ti vuccati. Abhisambuddhattho hi ettha gatasaddo.

‘‘Tathanāmāni saccāni, abhisambujjhi nāyako;

Tasmā tathānaṃ saccānaṃ, sambuddhattā tathāgato’’.

Kathaṃ tathadassitāya tathāgato? Bhagavā hi aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhusotaghāṇajivhākāyamanodvāresu āpāthaṃ āgacchantaṃ rūpasaddagandharasaphoṭṭhabbadhammārammaṇaṃ tathāgato sabbākārato jānāti passatīti, evaṃ tathadassitāya tathāgato. Atha vā yaṃ loke tathaṃ, taṃ lokassa tatheva dasseti. Tatopi bhagavā tathāgato. Ettha tathadassiatthe ‘‘tathāgato’’ti padasambhavo veditabbo.

‘‘Tathākārena yo dhamme, jānāti anupassati;

Tathadassīti sambuddho, tasmā vutto tathāgato’’.

Kathaṃ tathavāditāya tathāgato? Yañca abhisambodhiyā parinibbānassa ca antare pañcacattālīsavassaparimāṇakāle suttādinavaṅgasaṅgahitaṃ bhāsitaṃ lapitaṃ tathāgatena, sabbaṃ taṃ ekatulāya tulitaṃ viya tathameva avitathameva hoti. Tenevāha –

‘‘Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccatī’’ti.

Ettha pana gadaattho hi gatasaddo. Evaṃ tathavāditāya tathāgato. Āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti tathāgato. Da-kārassa ta-kāraṃ katvā vutto.

‘‘Tathāvādī jino yasmā, tathadhammappakāsako;

Tathāmāgadanañcassa, tasmā buddho tathāgato’’.

Kathaṃ tathākāritāya tathāgato? Bhagavā hi yaṃ yaṃ vācaṃ abhāsi, taṃ taṃ eva kāyena karoti, vācāya kāyo anulometi, kāyassapi vācā. Tenevāha –

‘‘Yathā vādī, bhikkhave, tathāgato tathā kārī, yathā kārī tathā vādī…pe… tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23; cūḷani. posālamāṇavapucchāniddesa 83).

Yathā ca vācā gatā, kāyopi tathā gato, yathā kāyo gato, vācāpi tathā gatā. Evaṃ tathākāritāya tathāgato.

‘‘Yathā vācā gatā tassa, tathā kāyo gato yato;

Tathāvāditāya sambuddho, satthā tasmā tathāgato’’.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro. Tenevāha –

‘‘Sadevake, bhikkhave, loke…pe… tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī, tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 1.23; posālamāṇavapucchāniddesa 83).

Tatrevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati, iti sabbalokābhibhavanato aviparīto desanāvilāso ceva puññussayo ca agado assāti da-kārassa ta-kāraṃ katvā ‘‘tathāgato’’ti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

‘‘Tatho aviparīto ca, agado yassa satthuno;

Vasavattīti so tena, hoti satthā tathāgato’’.

Appaṭipuggalassāti paṭipuggalavirahitassa, añño koci ‘‘ahaṃ buddho’’ti evaṃ paṭiññaṃ dātuṃ samattho nāmassa puggalo, natthīti appaṭipuggalo, tassa appaṭipuggalassa. Uppajjīti uppanno udapādi. Kāruññatāti karuṇāya bhāvo kāruññatā. Sabbasatteti niravasesasattapariyādānavacanaṃ, sakale sattanikāyeti attho. Ettāvatā ayampi gāthā vuttatthā hoti.

Atha bhagavā brahmunā dhammadesanatthāya āyācito sattesu kāruññataṃ uppādetvā dhammaṃ desetukāmo mahābrahmānaṃ gāthāya ajjhabhāsi –

‘‘Apārutā tesaṃ amatassa dvārā, ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti. (ma. ni. 1.283; dī. ni. 2.71; saṃ. ni. 1.172; mahāva. 9);

Atha kho brahmā sahampati ‘‘katāvakāso khomhi bhagavatā dhammadesanāyā’’ti ñatvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi katvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā brahmagaṇaparivuto pakkāmi. Atha satthā tassa brahmuno paṭiññaṃ datvā – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti (ma. ni. 1.283; mahāva. 10) cintento – ‘‘āḷāro paṇḍito so imaṃ dhammaṃ khippaṃ ājānissatī’’ti cittaṃ uppādetvā puna olokento tassa sattāhaṃ kālaṅkatabhāvaṃ ñatvā udakassa ca abhidosakālaṅkatabhāvaṃ ñatvā puna – ‘‘kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī’’ti pañcavaggiye āvajjento ‘‘bārāṇasiyaṃ isipatane migadāye’’ti ñatvā āsāḷhiyaṃ pabhātāya rattiyā kālasseva pattacīvaramādāya aṭṭhārasayojanikaṃ maggaṃ paṭipanno antarāmagge upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvamāvikatvā taṃdivasameva sāyanhasamaye isipatanamagamāsi. Tattha pañcavaggiyānaṃ attano buddhabhāvaṃ pakāsetvā paññattavarabuddhāsanagato pañcavaggiye bhikkhū āmantetvā dhammacakkappavattanasuttantaṃ (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) desesi.

Tesu aññāsikoṇḍaññatthero desanānusārena ñāṇaṃ pesetvā suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Satthā tattheva vassaṃ upagantvā punadivase vappattheraṃ sotāpattiphale patiṭṭhāpesi. Eteneva upāyena sabbe te sotāpattiphale patiṭṭhāpetvā puna pañcamiyaṃ pakkhassa pañcapi te there sannipātetvā anattalakkhaṇasuttantaṃ (saṃ. ni. 3.59; mahāva. 20 ādayo) desesi, desanāpariyosāne pañcapi therā arahatte patiṭṭhahiṃsu.

Atha satthā tattheva yasassa kulaputtassa upanissayaṃ disvā gehaṃ pahāya nikkhantaṃ disvā – ‘‘ehi yasā’’ti (mahāva. 26) pakkositvā tasmiññeva rattibhāge sotāpattiphale patiṭṭhāpetvā punadivase arahatte ca patiṭṭhāpetvā aparepi tassa sahāyake catupaṇṇāsajane ehibhikkhupabbajjāya pabbājetvā arahatte patiṭṭhāpesi. Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vuṭṭhavasso pavāretvā bhikkhū āmantetvā etadavoca –

‘‘Paratthaṃ cattano atthaṃ, karontā pathaviṃ imaṃ;

Byāharantā manussānaṃ, dhammaṃ caratha bhikkhavo.

‘‘Viharatha vivittesu, pabbatesu vanesu ca;

Pakāsayantā saddhammaṃ, lokassa satataṃ mama.

‘‘Karontā dhammadūteyyaṃ, vikhyāpayatha bhikkhavo;

Santi atthāya sattānaṃ, subbatā vacanaṃ mama.

‘‘Sabbaṃ pidahatha dvāraṃ, apāyānamanāsavā;

Saggamokkhassa maggassa, dvāraṃ vivarathāsamā.

‘‘Desanāpaṭipattīhi, karuṇādiguṇālayā;

Buddhiṃ saddhañca lokassa, abhivaḍḍhetha sabbaso.

‘‘Gihīnamupakarontānaṃ, niccamāmisadānato;

Karotha dhammadānena, tesaṃ paccūpakārakaṃ.

‘‘Samussayatha saddhammaṃ, desayantā isiddhajaṃ;

Katakattabbakammantā, paratthaṃ paṭipajjathā’’ti.

Evañca pana vatvā bhagavā te bhikkhū disāsu vissajjetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa bhaddavaggiyakumāre vinesi. Tesu yo sabbapacchimako, so sotāpanno, sabbaseṭṭho anāgāmī, ekopi arahā vā puthujjano vā nāhosi. Tepi sabbe ehibhikkhupabbajjāya pabbājetvā disāsu pesetvā sayaṃ uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile dametvā ehibhikkhubhāvena pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (saṃ. ni. 4.28; mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena bhagavā parivuto ‘‘bimbisārassa rañño paṭiññaṃ mocessāmī’’ti rājagahanagarūpacāre laṭṭhivanuyyānaṃ nāma agamāsi. Tato uyyānapālako rañño ārocesi. Rājā – ‘‘satthā āgato’’ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto dasabalaṃ ghanavivaragatamiva divasakaraṃ vanavivaragataṃ munivaradivasakaraṃ upasaṅkamitvā cakkālaṅkatatalesu jalajāmalāvikalakamalakomalesu dasabalassa pādesu makuṭamaṇijutivisaravijjotinā sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya.

Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi – ‘‘kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe’’ti? Atha kho bhagavā tesaṃ cetoparivitakkamaññāya theraṃ gāthāya ajjhabhāsi –

‘‘Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisakovadāno;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihutta’’nti. (mahāva. 55);

Thero bhagavato adhippāyaṃ viditvā –

‘‘Rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā;

Etaṃ malantī upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañji’’nti. (mahāva. 55) –

Imaṃ gāthaṃ vatvā attano sāvakabhāvappakāsanatthaṃ tathāgatassa pādesu sirasā nipatitvā – ‘‘satthā me, bhante, bhagavā, sāvakohamasmī’’ti vatvā ekatāladvitāla…pe… sattatālappamāṇaṃ vehāsaṃ sattakkhattuṃ abbhuggantvā pāṭihāriyaṃ katvā ākāsato oruyha bhagavantaṃ vanditvā ekamantaṃ nisīdi.

Atha kho mahājano tassa taṃ pāṭihāriyaṃ disvā – ‘‘aho mahānubhāvā buddhā nāma, evaṃ thāmagatadiṭṭhiko attānaṃ ‘arahā aha’nti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito’’ti dasabalassa guṇakathaṃ kathesi. Taṃ sutvā satthā – ‘‘nāhamidāniyeva imaṃ uruvelakassapaṃ damemi, atītepi esa mayā damitoyevā’’ti āha. Atha kho so mahājano uṭṭhāyāsanā bhagavantaṃ vanditvā sirasi añjaliṃ paggahetvā evamāha – ‘‘bhante, idāni amhehi esa damito diṭṭho, kathaṃ panesa atīte bhagavatā damito’’ti. Tato satthā tena mahājanena yācito bhavantarena paṭicchannaṃ mahānāradakassapajātakaṃ (jā. 2.22.1153) kathetvā cattāri ariyasaccāni pakāsesi. Tato satthu dhammakathaṃ sutvā rājā bimbisāro ekādasanahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekanahutaṃ upāsakattaṃ paṭivedesi. Rājā saraṇaṃ gantvā svātanāya bhagavantaṃ saddhiṃ bhikkhusaṅghena nimantetvā bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvā vanditvā pakkāmi.

Punadivase bhagavā bhikkhusahassaparivuto marugaṇaparivuto viya dasasatanayano devarājā, brahmagaṇaparivuto viya mahābrahmā rājagahaṃ pāvisi. Rājā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhojanapariyosāne bhagavantaṃ etadavoca – ‘‘ahaṃ, bhante, tīṇi ratanāni vinā vasituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanaṃ nāma atidūre, idaṃ pana amhākaṃ veḷuvanaṃ nāma uyyānaṃ pavivekakāmānaṃ nātidūraṃ naccāsannaṃ gamanāgamanasampannaṃ nijjanasambādhaṃ pavivekasukhaṃ chāyūdakasampannaṃ sītalasilātalasamalaṅkataṃ paramaramaṇīyabhūmibhāgaṃ surabhikusumataruvaranirantaraṃ ramaṇīyapāsādahammiyavimānavihāraḍḍhuyogamaṇḍapādipaṭimaṇḍitaṃ. Idaṃ me, bhante, bhagavā paṭiggaṇhātu navatapanaṅgārasaṅkāsena suvaṇṇabhiṅgārena surabhikusumavāsitaṃ maṇivaṇṇaudakaṃ gahetvā veḷuvanārāmaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāmapaṭiggahaṇe ‘‘buddhasāsanassa mūlāni otiṇṇānī’’ti pītivasaṃ gatā naccantī viya ayaṃ mahāpathavī kampi. Jambudīpe pana ṭhapetvā veḷuvanamahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Atha satthā veḷuvanārāmaṃ paṭiggahetvā rañño vihāradānānumodanamakāsi –

‘‘Āvāsadānassa panānisaṃsaṃ, ko nāma vattuṃ, puriso samattho;

Aññatra buddhā pana lokanāthā, yutto mukhānaṃ nahutena cāpi.

‘‘Āyuñca vaṇṇañca sukhaṃ balañca, varaṃ pasatthaṃ paṭibhānameva;

Dadāti nāmāti pavuccate so, yo deti saṅghassa naro vihāraṃ.

‘‘Dātā nivāsassa nivāraṇassa, sītādino jīvitupaddavassa;

Pāleti āyuṃ pana tassa yasmā, āyuppado hoti tamāhu santo.

‘‘Accuṇhasīte vasato nivāse, balañca vaṇṇo paṭibhā na hoti;

Tasmā hi so deti vihāradātā, balañca vaṇṇaṃ paṭibhānameva.

‘‘Dukkhassa sītuṇhasarīsapā ca, vātātapādippabhavassa loke;

Nivāraṇā nekavidhassa niccaṃ, sukhappado hoti vihāradātā.

‘‘Sītuṇhavātātapaḍaṃsavuṭṭhi, sarīsapāvāḷamigādidukkhaṃ;

Yasmā nivāreti vihāradātā, tasmā sukhaṃ vindati so parattha.

‘‘Pasannacitto bhavabhogahetuṃ, manobhirāmaṃ mudito vihāraṃ;

Yo deti sīlādiguṇoditānaṃ, sabbaṃ dado nāma pavuccate so.

‘‘Pahāya maccheramalaṃ salobhaṃ, guṇālayānaṃ nilayaṃ dadāti;

Khittova so tattha parehi sagge, yathābhataṃ jāyati vītasoko.

‘‘Vare cārurūpe vihāre uḷāre, naro kāraye vāsaye tattha bhikkhū;

Dadeyyannapānañca vatthañca nesaṃ, pasannena cittena sakkacca niccaṃ.

‘‘Tasmā mahārāja bhavesu bhoge, manorame paccanubhuyya bhiyyo;

Vihāradānassa phalena santaṃ, sukhaṃ asokaṃ adhigaccha pacchā’’ti.

Iccevaṃ munirājā nararājassa bimbisārassa vihāradānānumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto paramadassanīyāya attano sarīrappabhāya suvaṇṇarasasekapiñcharāni viya nagaravanavimānādīni kurumāno anopamāya buddhalīḷāya anantāya buddhasiriyā veḷuvanamahāvihārameva pāvisīti.

‘‘Akīḷane veḷuvane vihāre, tathāgato tattha manobhirāme;

Nānāvihārena vihāsi dhīro, veneyyakānaṃ samudikkhamāno’’.

Athevaṃ bhagavati tasmiṃ viharante suddhodanamahārājā ‘‘putto me chabbassāni dukkarakārikaṃ katvā paramābhisambodhiṃ patvā pavattitavaradhammacakko rājagahaṃ patvā veḷuvanamahāvihāre viharatī’’ti sutvā aññataraṃ mahāmaccaṃ āmantesi – ‘‘ehi, bhaṇe, purisasahassaparivāro rājagahaṃ gantvā mama vacanena ‘pitā vo suddhodanamahārājā taṃ daṭṭhukāmo’ti vatvā puttaṃ me gaṇhitvā ehī’’ti. So ‘‘sādhu, devā’’ti rañño paṭissuṇitvā purisasahassaparivāro saṭṭhiyojanamaggaṃ gantvā dhammadesanavelāya vihāraṃ pāvisi. So ‘‘tiṭṭhatu tāva raññā pahitasāsana’’nti parisapariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ purisasahassena arahattaṃ patvā pabbajjaṃ yāci. Bhagavā – ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Te sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ākappasampannā hutvā bhagavantaṃ parivāresuṃ. Rājā ‘‘neva gato āgacchati, na ca sāsanaṃ suyyatī’’ti cintetvā teneva nīhārena navakkhattuṃ amacce pesesi. Tesu navasu purisasahassesu ekopi rañño nārocesi, na sāsanaṃ vā pahiṇi. Sabbe arahattaṃ patvāva pabbajiṃsu.

Atha rājā cintesi – ‘‘ko nu kho mama vacanaṃ karissatī’’ti sabbarājabalaṃ olokento udāyiṃ addasa. So kira rañño sabbatthasādhako amacco abbhantariko ativissāsiko bodhisattena saddhiṃ ekadivaseyeva jāto sahapaṃsukīḷito sahāyo. Atha naṃ rājā āmantesi – ‘‘tāta udāyi, ahaṃ mama puttaṃ daṭṭhukāmo navapurisasahassāni pesesiṃ, ekapurisopi āgantvā sāsanamattampi ārocetā natthi, dujjāno kho pana me jīvitantarāyo, ahaṃ jīvamānova puttaṃ daṭṭhumicchāmi. Sakkhissasi me puttaṃ dassetu’’nti? So ‘‘sakkhissāmi, deva, sace pabbajituṃ labhissāmī’’ti āha. ‘‘Tāta, tvaṃ pabbajitvā vā apabbajitvā vā mayhaṃ puttaṃ dassehī’’ti. So ‘‘sādhu, devā’’ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanaṃ sutvā saddhiṃ purisasahassena arahattaṃ patvā ehibhikkhubhāve patiṭṭhāya phaggunīpuṇṇamāsiyaṃ cintesi – ‘‘atikkanto hemanto, vasantasamayo anuppatto, supupphitā vanasaṇḍā, paṭipajjanakkhamo maggo, kālo dasabalassa ñātisaṅgahaṃ kātu’’nti cintetvā bhagavantaṃ upasaṅkamitvā saṭṭhimattāhi gāthāhi bhagavato kulanagaraṃ gamanatthāya gamanavaṇṇaṃ vaṇṇesi –

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Dumā vicittā suvirājamānā, rattaṅkureheva ca pallavehi;

Ratanujjalamaṇḍapasannibhāsā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Supupphitaggā kusumehi bhūsitā, manuññabhūtā sucisādhugandhā;

Rukkhā virocanti ubhosu passesu, samayo mahāvīra aṅgīrasānaṃ.

‘‘Phalehinekehi samiddhibhūtā, vicittarukkhā ubhatovakāse;

Khuddaṃ pipāsampi vinodayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicittamālā sucipallavehi, susajjitā morakalāpasannibhā;

Rukkhā virocanti ubhosu passesu, samayo mahāvīra aṅgīrasānaṃ.

‘‘Virocamānā phalapallavehi, susajjitā vāsanivāsabhūtā;

Tosenti addhānakilantasatte, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suphullitaggā vanagumbanissitā, latā anekā suvirājamānā;

Tosenti satte maṇimaṇḍapāva, samayo mahāvīra aṅgīrasānaṃ.

‘‘Latā anekā dumanissitāva, piyehi saddhiṃ sahitā vadhūva;

Palobhayantī hi sugandhagandhā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicittanīlādimanuññavaṇṇā, dijā samantā abhikūjamānā;

Tosenti mañjussaratā ratīhi, samayo mahāvīra aṅgīrasānaṃ.

‘‘Migā ca nānā suvirājamānā, uttuṅgakaṇṇā ca manuññanettā;

Disā samantā mabhidhāvayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Manuññabhūtā ca mahī samantā, virājamānā haritāva saddalā;

Supupphirukkhā moḷinivalaṅkatā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Susajjitā muttamayāva vālukā, susaṇṭhitā cārusuphassadātā;

Virocayanteva disā samantā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Samaṃ suphassaṃ sucibhūmibhāgaṃ, manuññapupphodayagandhavāsitaṃ;

Virājamānaṃ sucimañca sobhaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Susajjitaṃ nandanakānanaṃva, vicittanānādumasaṇḍamaṇḍitaṃ;

Sugandhabhūtaṃ pavanaṃ surammaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Sarā vicittā vividhā manoramā, susajjitā paṅkajapuṇḍarīkā;

Pasannasītodakacārupuṇṇā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suphullanānāvidhapaṅkajehi, virājamānā sucigandhagandhā;

Pamodayanteva narāmarānaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suphullapaṅkeruhasannisinnā, dijā samantā mabhinādayantā;

Modanti bhariyāhi samaṅgino te, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suphullapupphehi rajaṃ gahetvā, alī vidhāvanti vikūjamānā;

Madhumhi gandho vidisaṃ pavāyati, samayo mahāvīra aṅgīrasānaṃ.

‘‘Abhinnanādā madavāraṇā ca, girīhi dhāvanti ca vāridhārā;

Savanti najjo suvirājitāva samayo mahāvīra aṅgīrasānaṃ.

‘‘Girī samantāva padissamānā, mayūragīvā iva nīlavaṇṇā;

Disā rajindāva virocayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Mayūrasaṅghā girimuddhanasmiṃ, naccanti nārīhi samaṅgibhūtā;

Kūjanti nānāmadhurassarehi, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suvādikā nekadijā manuññā, vicittapattehi virājamānā;

Girimhi ṭhatvā abhinādayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suphullapupphākaramābhikiṇṇā, sugandhanānādalalaṅkatā ca;

Girī virocanti disā samantā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Jalāsayā nekasugandhagandhā, surindauyyānajalāsayāva;

Savanti najjo suvirājamānā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicittatitthehi alaṅkatā ca, manuññanānāmigapakkhipāsā;

Najjo virocanti susandamānā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Ubhosu passesu jalāsayesu, supupphitā cārusugandharukkhā;

Vibhūsitaggā surasundarī ca, samayo mahāvīra aṅgīrasānaṃ.

‘‘Sugandhanānādumajālakiṇṇaṃ, vanaṃ vicittaṃ suranandanaṃva;

Manobhirāmaṃ satataṃ gatīnaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Sampannanānāsuciannapānā, sabyañjanā sādurasena yuttā;

Pathesu gāme sulabhā manuññā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Virājitā āsi mahī samantā, vicittavaṇṇā kusumāsanassa;

Rattindagopehi alaṅkatāva samayo mahāvīra aṅgīrasānaṃ.

‘‘Visuddhasaddhādiguṇehi yuttā, sambuddharājaṃ abhipatthayantā;

Bahūhi tattheva janā samantā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicitraārāmasupokkharañño, vicitranānāpadumehi channā;

Bhisehi khīraṃva rasaṃ pavāyati, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicitranīlacchadanenalaṅkatā, manuññarukkhā ubhatovakāse;

Samuggatā sattasamūhabhūtā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicitranīlabbhamivāyataṃ vanaṃ, surindaloke iva nandanaṃ vanaṃ;

Sabbotukaṃ sādhusugandhapupphaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Subhañjasaṃ yojanayojanesu, subhikkhagāmā sulabhā manuññā;

Janābhikiṇṇā sulabhannapānā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Pahūtachāyūdakarammabhūtā, nivāsinaṃ sabbasukhappadātā;

Visālasālā ca sabhā ca bahū, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicittanānādumasaṇḍamaṇḍitā, manuññauyyānasupokkharañño;

Sumāpitā sādhusugandhagandhā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vāto mudūsītalasādhurūpo, nabhā ca abbhā vigatā samantā;

Disā ca sabbāva virocayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Pathe rajonuggamanatthameva, rattiṃ pavassanti ca mandavuṭṭhī;

Nabhe ca sūro mudukova tāpo, samayo mahāvīra aṅgīrasānaṃ.

‘‘Madappabāhā madahatthisaṅghā, kareṇusaṅghehi sukīḷayanti;

Disā vidhāvanti ca gajjayantā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vanaṃ sunīlaṃ abhidassanīyaṃ, nīlabbhakūṭaṃ iva rammabhūtaṃ;

Vilokitānaṃ ativimhanīyaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Visuddhamabbhaṃ gaganaṃ surammaṃ, maṇimayehi samalaṅkatāva;

Disā ca sabbā atirocayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Gandhabbavijjādharakinnarā ca, sugītiyantā madhurassarena;

Caranti tasmiṃ pavane suramme, samayo mahāvīra aṅgīrasānaṃ.

‘‘Kilesasaṅghassa bhitāsakehi, tapassisaṅghehi nisevitaṃ vanaṃ;

Vihāraārāmasamiddhibhūtaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Samiddhinānāphalino vanantā, anākulā niccamanobhirammā;

Samādhipītiṃ abhivaḍḍhayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Nisevitaṃ nekadijehi niccaṃ, gāmena gāmaṃ satataṃ vasantā;

Pure pure gāmavarā ca santi, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vatthannapānaṃ sayanāsanañca, gandhañca mālañca vilepanañca;

Tahiṃ samiddhā janatā bahū ca, samayo mahāvīra aṅgīrasānaṃ.

‘‘Puññiddhiyā sabbayasaggapattā, janā ca tasmiṃ sukhitā samiddhā;

Pahūtabhogā vividhā vasanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Nabhe ca abbhā suvisuddhavaṇṇā, disā ca cando suvirājitova;

Rattiñca vāto mudusītalo ca, samayo mahāvīra aṅgīrasānaṃ.

‘‘Canduggame sabbajanā pahaṭṭhā, sakaṅgaṇe citrakathā vadantā;

Piyehi saddhiṃ abhimodayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Candassa raṃsīhi nabhaṃ viroci, mahī ca saṃsuddhamanuññavaṇṇā;

Disā ca sabbā parisuddharūpā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Dūre ca disvā varacandaraṃsiṃ, pupphiṃsu pupphāni mahītalasmiṃ;

Samantato gandhaguṇatthikānaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Candassa raṃsīhi vilimpitāva, mahī samantā kusumenalaṅkatā;

Viroci sabbaṅgasumālinīva, samayo mahāvīra aṅgīrasānaṃ.

‘‘Kucanti hatthīpi madena mattā, vicittapiñchā ca dijā samantā;

Karonti nādaṃ pavane suramme, samayo mahāvīra aṅgīrasānaṃ.

‘‘Pathañca sabbaṃ paṭipajjanakkhamaṃ, iddhañca raṭṭhaṃ sadhanaṃ sabhogaṃ;

Sabbatthutaṃ sabbasukhappadānaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vanañca sabbaṃ suvicittarūpaṃ, sumāpitaṃ nandanakānanaṃva;

Yatīna pītiṃ satataṃ janeti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Alaṅkataṃ devapuraṃva rammaṃ, kapīlavatthuṃ iti nāmadheyyaṃ;

Kulanagaraṃ idha sassirikaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Manuññaaṭṭālavicittarūpaṃ, suphullapaṅkeruhasaṇḍamaṇḍitaṃ;

Vicittaparikhāhi puraṃ surammaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicittapākārañca toraṇañca, subhaṅgaṇaṃ devanivāsabhūtaṃ;

Manuññavīthi suralokasannibhaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Alaṅkatā sākiyarājaputtā, virājamānā varabhūsanehi;

Surindaloke iva devaputtā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suddhodano munivaraṃ abhidassanāya, amaccaputte dasadhā apesayi;

Balena saddhiṃ mahatā muninda, samayo mahāvīra aṅgīrasānaṃ.

‘‘Nevāgataṃ passati neva vācaṃ, sokābhibhūtaṃ naravīraseṭṭhaṃ;

Tosetumicchāmi narādhipattaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Taṃdassanenabbhutapītirāsi, udikkhamānaṃ dvipadānamindaṃ;

Tosehi taṃ muninda guṇaseṭṭhaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Āsāya kassate khettaṃ, bījaṃ āsāya vappati;

Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.

‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmunī’’ti.

Atha naṃ satthā – ‘‘kiṃ nu kho, udāyi, gamanavaṇṇaṃ vaṇṇesī’’ti āha. ‘‘Bhante, tumhākaṃ pitā suddhodanamahārājā daṭṭhukāmo, karotha ñātakānaṃ saṅgaha’’nti āha. ‘‘Sādhu, udāyi, karissāmi ñātisaṅgahaṃ, tena hi bhikkhusaṅghassa ārocehi, gamiyavattaṃ pūressantī’’ti āha. ‘‘Sādhu, bhante’’ti thero bhikkhusaṅghassa ārocesi.

Satthā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatiyā khīṇāsavabhikkhusahassehi parivuto rājagahā nikkhamitvā divase divase yojanaṃ yojanaṃ gacchanto dvīhi māsehi kapilavatthupuraṃ sampāpuṇi. Sākiyāpi anuppatteyeva bhagavati – ‘‘amhākaṃ ñātiseṭṭhaṃ passissāmā’’ti bhagavato vasanaṭṭhānaṃ vīmaṃsamānā ‘‘nigrodhasakkassārāmo ramaṇīyo’’ti sallakkhetvā sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārehi samalaṅkatagattā gandhapupphacuṇṇādīhi pūjayamānā bhagavantaṃ purakkhatvā nigrodhārāmameva agamaṃsu.

Tatra bhagavā vīsatiyā khīṇāsavasahassehi parivuto paññattavarabuddhāsane nisīdi. Sākiyā pana mānajātikā mānatthaddhā, ‘‘siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho bhātā, putto, bhāgineyyo, nattā’’ti cintetvā daharadahare rājakumāre āhaṃsu – ‘‘tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito piṭṭhito nisīdissāmā’’ti. Tesvevaṃ nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā – ‘‘ime ñātakā attano moghajiṇṇabhāvena na maṃ vandanti, na panete jānanti ‘buddho nāma kīdiso, buddhabalaṃ nāma kīdisa’nti vā, ‘buddho nāma ediso, buddhabalaṃ nāma edisa’nti vā, handāhaṃ attano buddhabalaṃ iddhibalañca dassento pāṭihāriyañca kareyyaṃ, ākāse dasasahassacakkavāḷavitthataṃ sabbaratanamayaṃ caṅkamaṃ māpetvā tattha caṅkamanto mahājanassa ajjhāsayaṃ oloketvā dhammañca deseyya’’nti cintesi. Tena vuttaṃ saṅgītikārakehi bhagavato parivitakkadassanatthaṃ –

3.

‘‘Na hete jānanti sadevamānusā, buddho ayaṃ kīdisako naruttamo;

Iddhibalaṃ paññābalañca kīdisaṃ, buddhabalaṃ lokahitassa kīdisaṃ.

4.

‘‘Na hete jānanti sadevamānusā, buddho ayaṃ edisako naruttamo;

Iddhibalaṃ paññābalañca edisaṃ, buddhabalaṃ lokahitassa edisaṃ.

5.

‘‘Handāhaṃ dassayissāmi, buddhabalamanuttaraṃ;

Caṅkamaṃ māpayissāmi, nabhe ratanamaṇḍita’’nti.

Tattha na hete jānantīti na hi ete jānanti. Na-kāro paṭisedhattho. Hi-kāro kāraṇatthe nipāto. Yasmā panete mama ñātiādayo devamanussā mayā buddhabale ca iddhibale ca anāvikate na jānanti ‘‘ediso buddho, edisaṃ iddhibala’’nti, tasmā ahaṃ mama buddhabalañca iddhibalañca dasseyyanti attho. Sadevamānusāti ettha devāti upapattidevā adhippetā. Saha devehīti sadevā. Ke te? Mānusā, sadevā eva mānusā sadevamānusā. Atha vā devoti sammutidevo, suddhodano rājā adhippeto. Saha devena raññā suddhodanenāti sadevā. Mānusāti ñātimānusā, sadevā sasuddhodanā mānusā sadevamānusā sarājāno vā ete mama ñātimānusā mama balaṃ na vijānantīti attho. Sesadevāpi saṅgahaṃ gacchantiyeva. Sabbepi devā devanaṭṭhena ‘‘devā’’ti vuccanti. Devanaṃ nāma dhātuattho kīḷādi. Atha vā devā ca mānusā ca devamānusā, saha devamānusehi sadevamānusā. Ke te? Lokāti vacanaseso daṭṭhabbo. Buddhoti catusaccadhamme buddho anubuddhoti buddho. Yathāha –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (ma. ni. 2.399; su. ni. 563);

Idha pana kattukārake buddhasaddasiddhi daṭṭhabbā. Adhigatavisesehi devamanussehi ‘‘sammāsambuddho vata so bhagavā’’ti evaṃ buddhattā ñātattā buddho. Idha kammakārake buddhasaddasiddhi daṭṭhabbā. Buddhamassa atthīti vā buddho, buddhavantoti attho. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Kīdisakoti kīdiso kiṃsarikkhako kiṃsadiso kiṃvaṇṇo kiṃsaṇṭhāno dīgho vā rasso vāti attho.

Naruttamoti narānaṃ naresu vā uttamo pavaro seṭṭhoti naruttamo. Iddhibalanti ettha ijjhanaṃ iddhi nipphattiatthena paṭilābhaṭṭhena ca iddhi. Atha vā ijjhanti tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Sā pana dasavidhā hoti. Yathāha –

‘‘Iddhiyoti dasa iddhiyo. Katamā dasa? Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhī’’ti (paṭi. ma. 3.10).

Tāsaṃ idaṃ nānattaṃ – pakatiyā eko bahukaṃ āvajjeti, sataṃ vā sahassaṃ vā āvajjitvā ñāṇena adhiṭṭhāti ‘‘bahuko homī’’ti (paṭi. ma. 3.10) evaṃ vibhajitvā dassitā iddhi adhiṭṭhānavasena nipphannattā adhiṭṭhānā iddhi nāma. Tassāyamattho – abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya sace sataṃ icchati ‘‘sataṃ homi, sataṃ homī’’ti kāmāvacaraparikammacittehi parikammaṃ katvā puna abhiññāpādakaṃ jhānaṃ samāpajjitvā tato vuṭṭhāya puna āvajjitvā adhiṭṭhāti, adhiṭṭhānacittena saheva sataṃ hoti. Sahassādīsupi eseva nayo.

Tattha pādakajjhānacittaṃ nimittārammaṇaṃ parikammacittāni satārammaṇāni vā sahassādīsu aññatarārammaṇāni vā, tāni ca kho vaṇṇavasena, no paṇṇattivasena. Adhiṭṭhānacittampi satārammaṇameva, taṃ pana appanācittaṃ viya gotrabhuanantarameva uppajjati rūpāvacaracatutthajhānikaṃ. So pana pakativaṇṇaṃ vijahitvā kumāravaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā dasseti. Supaṇṇavaṇṇaṃ vā…pe… vividhampi senābyūhaṃ vā dassetīti (paṭi. ma. 3.13) evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma.

‘‘Idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriya’’nti (paṭi. ma. 3.14) iminā nayena āgatā iddhi sarīrasseva abbhantare aññassa manomayassa sarīrassa nipphattivasena pavattattā manomayiddhi nāma.

Ñāṇuppattito pubbe vā pacchā vā taṅkhaṇe vā tena attabhāvena paṭilabhitabbaarahattañāṇānubhāvena nibbatto viseso ñāṇavipphāro iddhi nāma. Āyasmato bākulassa ca āyasmato saṃkiccassa ca ñāṇavipphārā iddhi, tesaṃ vatthu cettha kathetabbaṃ (a. ni. aṭṭha. 1.1.226).

Samādhito pubbe vā pacchā vā taṅkhaṇe vā samathānubhāvena nibbatto viseso samādhivipphārā iddhi nāma. Āyasmato sāriputtassa samādhivipphārā iddhi (udā. 34), āyasmato sañjīvassa samādhivipphārā iddhi (ma. ni. 1.507), āyasmato khāṇukoṇḍaññassa samādhivipphārā iddhi (dha. pa. aṭṭha. 1.khāṇukoṇḍaññattheravatthu), uttarāya upāsikāya samādhivipphārā iddhi (dha. pa. aṭṭha. 2.uttarāupāsikāvatthu; a. ni. aṭṭha. 1.1.262), sāmāvatiyā upāsikāya samādhivipphārā iddhīti (dha. pa. aṭṭha. 1.sāmāvatīvatthu; a. ni. aṭṭha. 1.1.260-261) tesaṃ vatthūnettha kathetabbāni, ganthavitthāradosaparihāratthaṃ pana mayā na vitthāritāni.

Katamā ariyā iddhi? Idha bhikkhu sace ākaṅkhati ‘‘paṭikkūle appaṭikkūlasaññī vihareyya’’nti appaṭikkūlasaññī tattha viharati, sace ākaṅkhati ‘‘appaṭikkūle paṭikkūlasaññī vihareyya’’nti paṭikkūlasaññī tattha viharati…pe… upekkhako tattha viharati sato sampajānoti (paṭi. ma. 3.17). Ayañhi cetovasippattānaṃ ariyānaṃyeva sambhavato ariyā iddhi nāma.

Katamā kammavipākajā iddhi? Sabbesaṃ pakkhīnaṃ sabbesaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ ekaccānañca vinipātikānaṃ vehāsagamanādikā kammavipākajā iddhi nāma. Katamā puññavato iddhi? Rājā cakkavattī vehāsaṃ gacchati saddhiṃ caturaṅginiyā senāya. Jaṭilakassa gahapatissa asītihattho suvaṇṇapabbato nibbatti. Ayaṃ puññavato iddhi nāma. Ghosakassa gahapatino (dha. pa. aṭṭha. 1.kumbhaghosakaseṭṭhivatthu) sattasu ṭhānesu māraṇatthāya upakkame katepi arogabhāvo puññavato iddhi. Meṇḍakaseṭṭhissa (dha. pa. aṭṭha. 2.meṇḍakaseṭṭhivatthu) aṭṭhakarīsamatte padese sattaratanamayānaṃ meṇḍakānaṃ pātubhāvo puññavato iddhi.

Katamā vijjāmayā iddhi? Vijjādharā vijjaṃ parijappitvā vehāsaṃ gacchanti, ākāse antalikkhe hatthimpi dassenti…pe… vividhampi senābyūhaṃ dassentīti (paṭi. ma. 3.18). Ādinayappavattā vijjāmayā iddhi nāma. Taṃ taṃ kammaṃ katvā nibbatto viseso ‘sammāpayogapaccayā ijjhanaṭṭhena iddhī’ti ayaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi nāma. Imissā dasavidhāya iddhiyā balaṃ iddhibalaṃ nāma, idaṃ mayhaṃ iddhibalaṃ na jānantīti attho (visuddhi. 2.375 ādayo).

Paññābalanti sabbalokiyalokuttaraguṇavisesadāyakaṃ arahattamaggapaññābalaṃ adhippetaṃ, tampi ete na jānanti. Keci ‘‘channaṃ asādhāraṇañāṇānametaṃ adhivacanaṃ paññābala’’nti vadanti. Buddhabalanti ettha buddhabalaṃ nāma buddhānubhāvo, dasabalañāṇāni vā. Tattha dasabalañāṇāni nāma ṭhānāṭṭhānañāṇaṃ, atītānāgatapaccuppannakammavipākajānanañāṇaṃ, sabbatthagāminipaṭipadāñāṇaṃ, anekadhātunānādhātulokajānanañāṇaṃ, nānādhimuttikañāṇaṃ, āsayānusayañāṇaṃ, jhānavimokkhasamādhisamāpattīnaṃ saṃkilesavodānavuṭṭhānesu yathābhūtañāṇaṃ, pubbenivāsānussatiñāṇaṃ, cutūpapātañāṇaṃ, āsavakkhayañāṇanti imāni dasa. Imesaṃ dasannaṃ ñāṇānaṃ adhivacanaṃ buddhabalanti. Edisanti īdisaṃ, ayameva vā pāṭho.

Handāti vavassaggatthe nipāto. Ahanti attānaṃ niddisati. Kiṃ vuttaṃ hoti? Yasmā panete mama ñātakā buddhabalaṃ vā buddhaguṇe vā na jānanti, kevalaṃ attano moghajiṇṇabhāvaṃ nissāya mānavasena sabbalokajeṭṭhaseṭṭhaṃ maṃ na vandanti. Tasmā tesaṃ mānaketu atthi, taṃ bhañjitvā vandanatthaṃ buddhabalaṃ dasseyyanti vuttaṃ hoti. Dassayissāmīti dasseyyaṃ. ‘‘Dassessāmī’’ti ca pāṭho, soyevattho. Buddhabalanti buddhānubhāvaṃ, buddhañāṇavisesaṃ vā. Anuttaranti niruttaraṃ. Caṅkamanti caṅkamitabbaṭṭhānaṃ vuccati. Māpayissāmīti māpeyyaṃ. ‘‘Caṅkamanaṃ māpessāmī’’ti ca pāṭho, soyevattho. Nabheti ākāse. Sabbaratanamaṇḍitanti sabbehi ratijananaṭṭhena ratanehi muttā-maṇi-veḷuriya-saṅkha-silā-pavāḷa-rajata-suvaṇṇa-masāragalla-lohitaṅkehi dasahi dasahi maṇḍito alaṅkato sabbaratanamaṇḍito, taṃ sabbaratanamaṇḍitaṃ. ‘‘Nabhe ratanamaṇḍita’’nti paṭhanti keci.

Athevaṃ bhagavatā cintitamatte dasasahassacakkavāḷavāsino bhummādayo devā pamuditahadayā sādhukāramadaṃsu. Tamatthaṃ pakāsentehi saṅgītikārakehi –

6.

‘‘Bhummā mahārājikā tāvatiṃsā, yāmā ca devā tusitā ca nimmitā;

Paranimmitā yepi ca brahmakāyikā, ānanditā vipulamakaṃsu ghosa’’nti. –

Ādigāthāyo ṭhapitāti veditabbā.

Tattha bhummāti bhummaṭṭhā, pāsāṇapabbatavanarukkhādīsu ṭhitā. Mahārājikāti mahārājapakkhikā. Bhummaṭṭhānaṃ devatānaṃ saddaṃ sutvā ākāsaṭṭhakadevatā, tato abbhavalāhakā devatā, tato uṇhavalāhakā devatā, tato sītavalāhakā devatā, tato vassavalāhakā devatā, tato vātavalāhakā devatā, tato cattāro mahārājāno, tato tāvatiṃsā, tato yāmā, tato tusitā, tato nimmānaratī, tato paranimmitavasavattī, tato brahmakāyikā, tato brahmapurohitā, tato mahābrahmāno, tato parittābhā, tato appamāṇābhā, tato ābhassarā, tato parittasubhā, tato appamāṇasubhā, tato subhakiṇhā, tato vehapphalā, tato avihā, tato atappā, tato sudassā, tato sudassī, tato akaniṭṭhā devatā saddaṃ sutvā mahantaṃ saddaṃ akaṃsu. Asaññino ca arūpāvacarasatte ca ṭhapetvā sotāyatanapavattiṭṭhāne sabbe devamanussanāgādayo pītivasaṃ gatahadayā ukkuṭṭhisaddamakaṃsūti attho. Ānanditāti pamuditahadayā, sañjātapītisomanassā hutvāti attho. Vipulanti puthulaṃ.

Atha satthā cintitasamanantarameva odātakasiṇasamāpattiṃ samāpajjitvā – ‘‘dasasu cakkavāḷasahassesu āloko hotū’’ti adhiṭṭhāsi. Tena adhiṭṭhānacittena saheva āloko ahosi pathavito paṭṭhāya yāva akaniṭṭhabhavanā. Tena vuttaṃ –

7.

‘‘Obhāsitā ca pathavī sadevakā, puthū ca lokantarikā asaṃvutā;

Tamo ca tibbo vihato tadā ahu, disvāna accherakaṃ pāṭihīra’’nti.

Tattha obhāsitāti pakāsitā. Pathavīti etthāyaṃ pathavī catubbidhā – kakkhaḷapathavī, sasambhārapathavī, nimittapathavī, sammutipathavīti. Tāsu ‘‘katamā cāvuso, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigata’’ntiādīsu (vibha. 173) vuttā ayaṃ kakkhaḷapathavī nāma. ‘‘Yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā’’tiādīsu (pāci. 85) vuttā sasambhārapathavī, ye ca kesādayo vīsati koṭṭhāsā, ayolohādayo ca bāhirā; sāpi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī nāma. ‘‘Pathavīkasiṇameko sañjānātī’’tiādīsu (dī. ni. 3.360) nimittapathavī ‘‘ārammaṇapathavī’’tipi vuccati. Pathavīkasiṇajhānalābhī devaloke nibbatto āgamanavasena ‘‘pathavīdevo’’ti nāmaṃ labhati. Vuttañhetaṃ – ‘‘āpo ca devā pathavī’’tiādīsu (dī. ni. 2.340) ayaṃ sammutipathavī, paññattipathavī nāmāti veditabbā. Idha pana sasambhārapathavī adhippetā (ma. ni. aṭṭha. 1.2 pathavīvāravaṇṇanā).

Sadevakāti sadevalokā. ‘‘Sadevatā’’tipi pāṭho atthi ce sundarataraṃ, sadevako manussaloko obhāsitoti attho. Puthūti bahū. Lokantarikāti asurakāyanarakānametaṃ adhivacanaṃ, tā pana tiṇṇaṃ cakkavāḷānaṃ antarā ekā lokantarikā hoti, tiṇṇaṃ sakaṭacakkānaṃ aññamaññaṃ āhacca ṭhitānaṃ majjhe okāso viya ekeko lokantarikanirayo, parimāṇato aṭṭhayojanasahasso hoti. Asaṃvutāti heṭṭhā appatiṭṭhā. Tamo cāti andhakāro. Tibboti bahalo ghano. Candimasūriyālokābhāvato niccandhakārova hoti. Vihatoti viddhasto. Tadāti yadā pana bhagavā sattesu kāruññataṃ paṭicca pāṭihāriyakaraṇatthaṃ ālokaṃ phari, tadā so tamo tibbo lokantarikāsu ṭhito, vihato viddhasto ahosīti attho.

Accherakanti accharāpaharaṇayoggaṃ, vimhayavasena aṅgulīhi paharaṇayogganti attho. Pāṭihīranti paṭipakkhaharaṇato pāṭihīraṃ. Paṭiharati sattānaṃ diṭṭhimānopagatāni cittānīti vā pāṭihīraṃ, appasannānaṃ sattānaṃ pasādaṃ paṭiāharatīti vā pāṭihīraṃ. ‘‘Pāṭihera’’ntipi pāṭho, soyevattho. Ettha ālokavidhānavisesassetaṃ adhivacanaṃ. Disvāna accherakaṃ pāṭihīranti ettha devā ca manussā ca lokantarikāsu nibbattasattāpi ca taṃ bhagavato pāṭihāriyaṃ disvā paramappītisomanassaṃ agamaṃsūti idaṃ vacanaṃ āharitvā attho daṭṭhabbo, itarathā na pubbena vā paraṃ, na parena vā pubbaṃ yujjati.

Idāni na kevalaṃ manussalokesuyeva āloko atthi, sabbattha tividhepi saṅkhārasattokāsasaṅkhāte loke ālokoyevāti dassanatthaṃ –

8.

‘‘Sadevagandhabbamanussarakkhase,

Ābhā uḷārā vipulā ajāyatha;

Imasmiṃ loke parasmiñcobhayasmiṃ,

Adho ca uddhaṃ tiriyañca vitthata’’nti. – ayaṃ gāthā vuttā;

Tattha devāti sammutidevā upapattidevā visuddhidevāti sabbepi devā idha saṅgahitā. Devā ca gandhabbā ca manussā ca rakkhasā ca devagandhabbamanussarakkhasā. Saha devagandhabbamanussarakkhasehīti sadevagandhabbamanussarakkhaso. Ko pana so? Loko, tasmiṃ sadevagandhabbamanussarakkhase loke. Ābhāti āloko. Uḷārāti etthāyaṃ uḷāra-saddo madhuraseṭṭhavipulādīsu dissati. Tathā hesa ‘‘uḷārāni khādanīyabhojanīyāni khādanti bhuñjantī’’tiādīsu (ma. ni. 1.366) madhure dissati. ‘‘Uḷārāya kho pana bhavaṃ vacchāyano pasaṃsāya samaṇaṃ gotamaṃ pasaṃsatī’’tiādīsu (ma. ni. 1.288) seṭṭhe. ‘‘Atikkamma devānaṃ devānubhāvaṃ appamāṇo uḷāro obhāso’’tiādīsu (dī. ni. 2.32; ma. ni. 3.201) vipule. Svāyaṃ idha seṭṭhe daṭṭhabbo (dī. ni. aṭṭha. 3.142; vi. va. aṭṭha. 1). Vipulāti appamāṇā. Ajāyathāti uppajji udapādi pavattittha. Imasmiṃ loke parasmiñcāti imasmiṃ manussaloke ca parasmiṃ devaloke cāti attho. Ubhayasminti tadubhayasmiṃ, ajjhattabahiddhādīsu viya daṭṭhabbaṃ. Adho cāti avīciādīsu nirayesu. Uddhanti bhavaggatopi uddhaṃ ajaṭākāsepi. Tiriyañcāti tiriyatopi dasasu cakkavāḷasahassesu. Vitthatanti visaṭaṃ. Andhakāraṃ vidhamitvā vuttappakāraṃ lokañca padesañca ajjhottharitvā ābhā pavattitthāti attho. Atha vā tiriyañca vitthatanti tiriyato vitthataṃ mahantaṃ, appamāṇaṃ padesaṃ ābhā pharitvā aṭṭhāsīti attho.

Atha bhagavā dasasahassacakkavāḷesu ālokapharaṇaṃ katvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya āvajjitvā adhiṭṭhānacittena ākāsamabbhuggantvā tesaṃ ñātīnaṃ sīsesu pādapaṃsuṃ okiramāno viya mahatiyā devamanussaparisāya majjhe yamakapāṭihāriyaṃ dasseti. Taṃ pana pāḷito evaṃ veditabbaṃ (paṭi. ma. 1.116) –

‘‘Katamaṃ tathāgatassa yamakapāṭihīre ñāṇaṃ? Idha tathāgato yamakapāṭihīraṃ karoti asādhāraṇaṃ sāvakehi uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati…pe… puratthimakāyato aggikkhandho pavattati, pacchimakāyato udakadhārā pavattati. Pacchimakāyato aggikkhandho pavattati, puratthimakāyato udakadhārā pavattati…pe… dakkhiṇaakkhito aggikkhandho pavattati, vāmaakkhito udakadhārā pavattati. Vāmaakkhito aggikkhandho pavattati, dakkhiṇaakkhito udakadhārā pavattati…pe… dakkhiṇakaṇṇasotato aggikkhandho pavattati, vāmakaṇṇasotato udakadhārā pavattati. Vāmakaṇṇasotato aggikkhandho pavattati, dakkhiṇakaṇṇasotato udakadhārā pavattati…pe… dakkhiṇanāsikāsotato aggikkhandho pavattati, vāmanāsikāsotato udakadhārā pavattati. Vāmanāsikāsotato aggikkhandho pavattati, dakkhiṇanāsikāsotato udakadhārā pavattati…pe… dakkhiṇaaṃsakūṭato aggikkhandho pavattati, vāmaaṃsakūṭato udakadhārā pavattati. Vāmaaṃsakūṭato aggikkhandho pavattati, dakkhiṇaaṃsakūṭato udakadhārā pavattati…pe… dakkhiṇahatthato aggikkhandho pavattati, vāmahatthato udakadhārā pavattati. Vāmahatthato aggikkhandho pavattati, dakkhiṇahatthato udakadhārā pavattati…pe… dakkhiṇapassato aggikkhandho pavattati, vāmapassato udakadhārā pavattati. Vāmapassato aggikkhandho pavattati, dakkhiṇapassato udakadhārā pavattati…pe… dakkhiṇapādato aggikkhandho pavattati, vāmapādato udakadhārā pavattati. Vāmapādato aggikkhandho pavattati, dakkhiṇapādato udakadhārā pavattati…pe… aṅgulaṅgulehi aggikkhandho pavattati, aṅgulantarikāhi udakadhārā pavattati. Aṅgulantarikāhi aggikkhandho pavattati, aṅgulaṅgulehi udakadhārā pavattati…pe… ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattati. Lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattati – channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjiṭṭhānaṃ pabhassarānaṃ.

‘‘Bhagavā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā nisīdati, nimmito caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti. Bhagavā seyyaṃ kappeti, nimmito caṅkamati vā tiṭṭhati vā nisīdati vā. Nimmito caṅkamati, bhagavā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Nimmito tiṭṭhati, bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti. Nimmito nisīdati, bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti. Nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā, idaṃ tathāgatassa yamakapāṭihīre ñāṇanti veditabbaṃ’’.

Tassa pana bhagavato tejokasiṇasamāpattivasena uparimakāyato aggikkhandho pavattati. Āpokasiṇasamāpattivasena heṭṭhimakāyato udakadhārā pavattatīti puna udakadhārāya pavattaṭṭhānato aggikkhandho pavattati, aggikkhandhassa pavattaṭṭhānato udakadhārā pavattatīti dassetuṃ, ‘‘heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattatī’’ti vuttanti veditabbā. Eseva nayo sesapadesupi. Aggikkhandho panettha udakadhārāya asammissova ahosi. Tathā udakadhārā aggikkhandhena. Rasmīsu pana dutiyā dutiyā rasmi purimāya purimāya yamakā viya ekakkhaṇe pavattati. Dvinnañca cittānaṃ ekakkhaṇe pavatti nāma natthi, buddhānaṃ pana bhavaṅgaparivāsassa lahukatāya pañcahākārehi ciṇṇavasitāya etā rasmiyo ekakkhaṇe viya pavattanti, tassā pana rasmiyā āvajjanaparikammādhiṭṭhānāni visuṃyeva. Nīlarasmiatthāya hi bhagavā nīlakasiṇaṃ samāpajjati. Pītarasmiādīnaṃ atthāya pītakasiṇādīni samāpajjati.

Evaṃ bhagavato yamakapāṭihīre kayiramāne sakalassāpi dasasahassacakkavāḷassa alaṅkārakaraṇakālo viya ahosi. Tena vuttaṃ –

9.

‘‘Sattuttamo anadhivaro vināyako, satthā ahū devamanussapūjito;

Mahānubhāvo satapuññalakkhaṇo, dassesi accherakaṃ pāṭihīra’’nti.

Tattha sattuttamoti attano sīlādīhi guṇehi sabbesu sattesu uttamo pavaro seṭṭhoti sattuttamo, sattānaṃ vā uttamo sattuttamo. Sattanti hi ñāṇassa nāmaṃ, tena dasabalacatuvesārajjachaasādhāraṇañāṇasaṅkhātena sattena seṭṭho uttamoti sattuttamo, samānādhikaraṇavasena satto uttamoti vā sattuttamo. Yadi evaṃ ‘‘uttamasatto’’ti vattabbaṃ uttama-saddassa pubbanipātapāṭhato. Na panesa bhedo aniyamato bahulavacanato ca naruttamapurisuttamanaravarādi-saddā viya daṭṭhabbo. Atha vā sattaṃ uttamaṃ yassa so sattuttamo, idhāpi ca uttama-saddassa pubbanipāto bhavati. Uttamasattoti visesanassa pubbanipātapāṭhato ‘‘cittagū paddhagū’’ti ettha viyāti nāyaṃ doso. Ubhayavisesanato vā āhitaggiādipāṭho viya daṭṭhabbo. Vināyakoti bahūhi vinayanūpāyehi satte vineti dametīti vināyako. Satthāti diṭṭhadhammikasamparāyikatthehi yathārahaṃ satte anusāsatīti satthā. Ahūti ahosi. Devamanussapūjitoti dibbehi pañcakāmaguṇehi dibbanti kīḷantīti devā. Manassa ussannattā manussā, devā ca manussā ca devamanussā, devamanussehi pūjito devamanussapūjito. Pupphādipūjāya ca paccayapūjāya ca pūjito, apacitoti attho. Kasmā pana devamanussānameva gahaṇaṃ kataṃ, nanu bhagavā tiracchānagatehipi āravāḷakāḷāpalāladhanapālapālileyyakanāgādīhi sātāgirāḷavakahemavatasūcilomakharalomayakkhādīhi vinipātagatehipi pūjitoyevāti? Saccamevetaṃ, ukkaṭṭhaparicchedavasena sabbapuggalaparicchedavasena cetaṃ vuttanti veditabbaṃ. Mahānubhāvoti mahatā buddhānubhāvena samannāgato. Satapuññalakkhaṇoti anantesu cakkavāḷesu sabbe sattā ekekaṃ puññakammaṃ satakkhattuṃ kareyyuṃ ettakehi janehi katakammaṃ bodhisatto sayameva ekako sataguṇaṃ katvā nibbatto. Tasmā ‘‘satapuññalakkhaṇo’’ti vuccati. Keci pana ‘‘satena satena puññakammena nibbattaekekalakkhaṇo’’ti vadanti. ‘‘Evaṃ sante yo koci buddho bhaveyyā’’ti taṃ aṭṭhakathāsu paṭikkhittaṃ. Dassesīti sabbesaṃ devamanussānaṃ ativimhayakaraṃ yamakapāṭihāriyaṃ dassesi.

Atha satthā ākāse pāṭihāriyaṃ katvā mahājanassa cittācāraṃ oloketvā tassa ajjhāsayānukūlaṃ dhammakathaṃ caṅkamanto kathetukāmo ākāse dasasahassacakkavāḷavitthataṃ sabbaratanamayaṃ ratanacaṅkamaṃ māpesi. Tena vuttaṃ –

10.

‘‘So yācito devavarena cakkhumā, atthaṃ samekkhitvā tadā naruttamo;

Caṅkamaṃ māpayi lokanāyako, suniṭṭhitaṃ sabbaratananimmita’’nti.

Tattha soti so satthā. Yācitoti paṭhamameva aṭṭhame sattāhe dhammadesanāya yācitoti attho. Devavarenāti sahampatibrahmunā. Cakkhumāti ettha cakkhatīti cakkhu, samavisamaṃ vibhāvayatīti attho. Taṃ pana cakkhu duvidhaṃ – ñāṇacakkhu, maṃsacakkhūti. Tattha ñāṇacakkhu pañcavidhaṃ – buddhacakkhu, dhammacakkhu, samantacakkhu, dibbacakkhu, paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ ‘‘buddhacakkhunā lokaṃ volokento’’ti (dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.172; mahāva. 9) āgataṃ. Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (dī. ni. 1.355; saṃ. ni. 5.1081; mahāva. 16; paṭi. ma. 2.30) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ, yaṃ ‘‘tathūpamaṃ dhammamayaṃ, sumedha, pāsādamāruyha samantacakkhū’’ti (dī. ni. 2.70; ma. ni. 1.282; 2.338; saṃ. ni. 1.172; mahāva. 8) āgataṃ. Dibbacakkhu nāma ālokavaḍḍhanena uppannābhiññācittena sampayuttañāṇaṃ, yaṃ ‘‘dibbena cakkhunā visuddhenā’’ti (ma. ni. 1.148, 284, 385, 432; 2.341; 3.82, 261; mahāva. 10) āgataṃ. Paññācakkhu nāma ‘‘cakkhuṃ udapādi, ñāṇaṃ udapādī’’ti (saṃ. ni. 5.1082; mahāva. 15; kathā. 405; paṭi. ma. 2.30) ettha pubbenivāsādiñāṇaṃ paññācakkhūti āgataṃ.

Maṃsacakkhu nāma ‘‘cakkhuñca paṭicca rūpe cā’’ti (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 2.43; 4.60; kathā. 465, 467) ettha pasādamaṃsacakkhu vuttaṃ (dī. ni. aṭṭha. 1.213). Taṃ pana duvidhaṃ – sasambhāracakkhu pasādacakkhūti. Tesu yvāyaṃ akkhikūpake akkhipattakehi parivārito maṃsapiṇḍo yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā honti. Vitthārato pana sambhavamānāni catusamuṭṭhānāni chattiṃsa jīvitaṃ bhāvo cakkhupasādo kāyapasādoti ime kammasamuṭṭhānā cattāro cāti sasambhārā honti, idaṃ sasambhāracakkhu nāma. Yaṃ pana setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhamaṇḍale sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Sabbāni panetāni ekavidhāni aniccato saṅkhatato, duvidhāni sāsavānāsavato lokiyalokuttarato, tividhāni bhūmito upādiṇṇattikato, catubbidhāni ekantaparittaappamāṇāniyatārammaṇato, pañcavidhāni rūpanibbānārūpasabbārammaṇānārammaṇavasena, chabbidhāni honti buddhacakkhādivasena. Iccevametāni vuttappakārāni cakkhūni assa bhagavato santīti bhagavā cakkhumāti vuccati. Atthaṃ samekkhitvāti caṅkamaṃ māpetvā, dhammadesanānimittaṃ devamanussānaṃ hitatthaṃ upaparikkhitvā upadhāretvāti adhippāyo. Māpayīti māpesi. Lokanāyakoti saggamokkhābhimukhaṃ lokaṃ nayatīti lokanāyako. Suniṭṭhitanti suṭṭhu niṭṭhitaṃ, pariyositanti attho. Sabbaratananimmitanti dasavidharatanamayaṃ.

Idāni bhagavato tividhapāṭihāriyasampattidassanatthaṃ –

11.

‘‘Iddhī ca ādesanānusāsanī, tipāṭihīre bhagavā vasī ahu;

Caṅkamaṃ māpayi lokanāyako, suniṭṭhitaṃ sabbaratananimmita’’nti. – vuttaṃ;

Tattha iddhīti iddhividhaṃ iddhipāṭihāriyaṃ nāma. Taṃ pana ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotītiādinayappavattaṃ (dī. ni. 1.239; ma. ni. 1.147; paṭi. ma. 3.10). Ādesanāti parassa cittācāraṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ, taṃ sāvakānañca buddhānañca satatadhammadesanā. Anusāsanīti anusāsanipāṭihāriyaṃ, tassa tassa ajjhāsayānukūlamovādoti attho. Iti etāni tīṇi pāṭihāriyāni. Tattha iddhipāṭihāriyena anusāsanipāṭihāriyaṃ mahāmoggallānassa āciṇṇaṃ, ādesanāpāṭihāriyena anusāsanipāṭihāriyaṃ dhammasenāpatissa, anusāsanipāṭihāriyaṃ pana buddhānaṃ satatadhammadesanā. Tipāṭihīreti etesu tīsu pāṭihāriyesūti attho. Bhagavāti idaṃ guṇavisiṭṭhasattuttamagarugāravādhivacanaṃ. Vuttañhetaṃ porāṇehi –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garugāravayutto so, bhagavā tena vuccatī’’ti. (visuddhi. 1.142; ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā; pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā; itivu. aṭṭha. nidānavaṇṇanā; mahāni. aṭṭha. 50);

Vasīti etasmiṃ tividhepi pāṭihāriye vasippatto, ciṇṇavasīti attho. Vasiyo nāma pañca vasiyo – āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇasaṅkhātā. Tatra yaṃ yaṃ jhānaṃ yathicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati āvajjanāya dandhāyitattaṃ natthīti sīghaṃ āvajjetuṃ samatthatā āvajjanavasī nāma. Tathā yaṃ yaṃ jhānaṃ yathicchakaṃ…pe… samāpajjati samāpajjanāya dandhāyitattaṃ natthīti sīghaṃ samāpajjanasamatthatā samāpajjanavasī nāma. Dīghaṃ kālaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva lahuṃ vuṭṭhātuṃ samatthatā vuṭṭhānavasī nāma. Paccavekkhaṇavasī pana paccavekkhaṇajavanāneva honti tāni āvajjanānantarāneva hutvā uppajjantīti āvajjanavasiyā eva vuttāni. Iti imāsu pañcasu vasīsu ciṇṇavasitā vasī nāma hoti. Tena vuttaṃ – ‘‘tipāṭihīre bhagavā vasī ahū’’ti.

Idāni tassa ratanacaṅkamassa nimmitavidhānassa dassanatthaṃ –

12.

‘‘Dasasahassīlokadhātuyā, sinerupabbatuttame;

Thambheva dassesi paṭipāṭiyā, caṅkame ratanāmaye’’ti. – ādigāthāyo vuttā;

Tattha dasasahassīlokadhātuyāti dasasu cakkavāḷasahassesu. Sinerupabbatuttameti mahāmerusaṅkhāte seṭṭhapabbate. Thambhevāti thambhe viya dasacakkavāḷasahassesu ye sinerupabbatā, te paṭipāṭiyā ṭhite suvaṇṇathambhe viya katvā tesaṃ upari caṅkamaṃ māpetvā dassesīti attho. Ratanāmayeti ratanamaye.

13. Dasasahassī atikkammāti ratanacaṅkamaṃ pana bhagavā māpento tassa ekaṃ koṭiṃ sabbapariyantaṃ pācīnacakkavāḷamukhavaṭṭiṃ ekaṃ koṭiṃ pacchimacakkavāḷamukhavaṭṭiṃ atikkamitvā ṭhitaṃ katvā māpesi. Tena vuttaṃ –

‘‘Dasasahassī atikkamma, caṅkamaṃ māpayī jino;

Sabbasoṇṇamayā passe, caṅkame ratanāmaye’’ti.

Tattha jinoti kilesārijayanato jino. Sabbasoṇṇamayā passeti tassa pana evaṃ nimmitassa caṅkamassa ubhayapassesu suvaṇṇamayā paramaramaṇīyā mariyādabhūmi ahosi, majjhe maṇimayāti adhippāyo.

14. Tulāsaṅghāṭāti tulāyugaḷā, tā nānāratanamayāti veditabbā. Anuvaggāti anurūpā. Sovaṇṇaphalakatthatāti sovaṇṇamayehi phalakehi atthatā, tulāsaṅghātānaṃ upari suvaṇṇamayo padaracchadoti attho. Vedikā sabbasovaṇṇāti vedikā pana sabbāpi suvaṇṇamayā, yā panesā caṅkamanaparikkhepavedikā, sā ekāva aññehi ratanehi asammissāti attho. Dubhato passesu nimmitāti ubhosu passesu nimmitā. Da-kāro padasandhikaro.

15. Maṇimuttāvālukākiṇṇāti maṇimuttāmayavālukākiṇṇā. Atha vā maṇayo ca muttā ca vālukā ca maṇimuttāvālukā. Tāhi maṇimuttāvālukāhi ākiṇṇā santhatāti maṇimuttāvālukākiṇṇā. Nimmitoti iminākārena nimmito kato. Ratanāmayoti sabbaratanamayo, caṅkamoti attho. Obhāseti disā sabbāti sabbāpi dasa disā obhāseti pakāseti. Sataraṃsīvāti sahassaraṃsiādicco viya. Uggatoti udito. Yathā pana abbhuggato sahassaraṃsi sabbāpi dasa disā obhāseti, evameva esopi sabbaratanamayo caṅkamo obhāsetīti attho.

Idāni pana niṭṭhite caṅkame tattha bhagavato pavattidassanatthaṃ –

16.

‘‘Tasmiṃ caṅkamane dhīro, dvattiṃsavaralakkhaṇo;

Virocamāno sambuddho, caṅkame caṅkamī jino.

17.

‘‘Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Caṅkamane okiranti, sabbe devā samāgatā.

18.

‘‘Passanti taṃ devasaṅghā, dasasahassī pamoditā;

Namassamānā nipatanti, tuṭṭhahaṭṭhā pamoditā’’ti. – gāthāyo vuttā;

Tattha dhīroti dhitiyutto. Dvattiṃsavaralakkhaṇoti suppatiṭṭhitapādatalādīhi dvattiṃsamahāpurisalakkhaṇehi samannāgatoti attho. Dibbanti devaloke bhavaṃ jātaṃ dibbaṃ. Pārichattakanti devānaṃ tāvatiṃsānaṃ koviḷārarukkhassa nissandena samantā yojanasataparimāṇo paramadassanīyo pāricchattakarukkho nibbatti. Yasmiṃ pupphite sakalaṃ devanagaraṃ ekasurabhigandhavāsitaṃ hoti, tassa kusumareṇuokiṇṇāni navakanakavimānāni piñjarāni hutvā khāyanti. Imassa pana pāricchattakarukkhassa pupphañca pāricchattakanti vuttaṃ. Caṅkame okirantīti tasmiṃ ratanacaṅkame avakiranti, tena vuttappakārena pupphena tasmiṃ caṅkame caṅkamamānaṃ bhagavantaṃ pūjentīti attho. Sabbe devāti kāmāvacaradevādayo devā. Tenāha ‘‘passanti taṃ devasaṅghā’’ti. Taṃ bhagavantaṃ ratanacaṅkamane caṅkamantaṃ sakesu ālayesupi passantīti attho. Dasasahassīti bhummatthe paccattavacanaṃ, dasasahassiyaṃ devasaṅghā taṃ passantīti attho. Pamoditāti pamuditā. Nipatantīti sannipatanti. Tuṭṭhahaṭṭhāti pītivasena tuṭṭhahaṭṭhā. Pamoditāti idāni vattabbehi tāvatiṃsādidevehi saddhinti sambandho daṭṭhabbo, itarathā punaruttidosato na muccati. Atha vā pamoditā taṃ bhagavantaṃ passanti, tuṭṭhahaṭṭhā pamoditā tahiṃ tahiṃ sannipatantīti attho.

Idāni ye passiṃsu ye sannipatiṃsu, te sarūpato dassetuṃ –

19.

‘‘Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;

Nimmānaratino devā, ye devā vasavattino;

Udaggacittā sumanā, passanti lokanāyakaṃ.

20.

‘‘Sadevagandhabbamanussarakkhasā, nāgā supaṇṇā atha vāpi kinnarā;

Passanti taṃ lokahitānukampakaṃ, nabheva accuggatacandamaṇḍalaṃ.

21.

‘‘Ābhassarā subhakiṇhā, vehapphalā akaniṭṭhā ca devatā;

Susuddhasukkavatthavasanā, tiṭṭhanti pañjalīkatā.

22.

‘‘Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, mandāravaṃ candanacuṇṇamissitaṃ;

Bhamenti celāni ca ambare tadā, aho jino lokahitānukampako’’ti. –

Imā gāthāyo vuttā.

Tattha udaggacittāti pītisomanassavasena udaggacittā. Sumanāti udaggacittattā eva sumanā. Lokahitānukampakanti lokahitañca lokānukampakañca. Lokahitena vā anukampakaṃ lokahitānukampakaṃ. Nabheva accuggatacandamaṇḍalanti ettha ākāse abhinavoditaṃ paripuṇṇaṃ sabbopaddavavinimuttaṃ saradasamaye candamaṇḍalaṃ viya buddhasiriyā virocamānaṃ nayanānandakaraṃ passantīti attho.

Ābhassarāti ukkaṭṭhaparicchedavasena vuttaṃ. Parittābhaappamāṇābhaābhassarāparittamajjhimapaṇītabhedena dutiyajjhānenābhinibbattā sabbeva gahitāti veditabbā. Subhakiṇhāti idaṃ ukkaṭṭhaparicchedavaseneva vuttaṃ, tasmā parittasubhaappamāṇasubhasubhakiṇhāparittādibhedena tatiyajjhānena nibbattā sabbeva gahitāti veditabbā. Vehapphalāti vipulā phalāti vehapphalā. Te catutthajjhānanibbattā asaññasattehi ekatalavāsino. Heṭṭhā pana paṭhamajjhānanibbattā brahmakāyikādayo dassitā. Tasmā idha na dassitā. Cakkhusotānamabhāvato asaññasattā ca arūpino ca idha na uddiṭṭhā. Akaniṭṭhā ca devatāti idhāpi ukkaṭṭhaparicchedavaseneva vuttaṃ. Tasmā avihātappasudassāsudassiakaniṭṭhasaṅkhātā pañcapi suddhāvāsā gahitāti veditabbā. Susuddhasukkavatthavasanāti suṭṭhu suddhāni susuddhāni sukkāni odātāni. Susuddhāni sukkāni vatthāni nivatthāni ceva pārutāni ca yehi te susuddhasukkavatthavasanā, paridahitaparisuddhapaṇḍaravatthāti attho. ‘‘Susuddhasukkavasanā’’tipi pāṭho. Pañjalīkatāti katapañjalikā kamalamakulasadisaṃ añjaliṃ sirasi katvā tiṭṭhanti.

Muñcantīti okiranti. Pupphaṃ panāti kusumaṃ pana. ‘‘Pupphāni vā’’tipi pāṭho, vacanavipariyāso daṭṭhabbo, attho panassa soyeva. Pañcavaṇṇikanti pañcavaṇṇaṃ – nīlapītalohitodātamañjiṭṭhakavaṇṇavasena pañcavaṇṇaṃ. Candanacuṇṇamissitanti candanacuṇṇena missitaṃ. Bhamenti celānīti bhamayanti vatthāni. Aho jino lokahitānukampakoti ‘‘aho jino lokahito aho ca lokahitānukampako aho kāruṇiko’’ti evamādīni thutivacanāni uggirantā. Muñcanti pupphaṃ bhamayanti celānīti sambandho.

Idāni tehi payuttāni thutivacanāni dassetuṃ imā gāthāyo vuttā –

23.

‘‘Tuvaṃ satthā ca ketū ca, dhajo yūpo ca pāṇinaṃ;

Parāyano patiṭṭhā ca, dīpo ca dvipaduttamo.

24.

‘‘Dasasahassīlokadhātuyā, devatāyo mahiddhikā;

Parivāretvā namassanti, tuṭṭhahaṭṭhā pamoditā.

25.

‘‘Devatā devakaññā ca, pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṃ.

26.

‘‘Passanti taṃ devasaṅghā, pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṃ.

27.

‘‘Aho acchariyaṃ loke, abbhutaṃ lomahaṃsanaṃ;

Na medisaṃ bhūtapubbaṃ, accheraṃ lomahaṃsanaṃ.

28.

‘‘Sakasakamhi bhavane, nisīditvāna devatā;

Hasanti tā mahāhasitaṃ, disvānaccherakaṃ nabhe.

29.

‘‘Ākāsaṭṭhā ca bhūmaṭṭhā, tiṇapanthanivāsino;

Katañjalī namassanti, tuṭṭhahaṭṭhā pamoditā.

30.

‘‘Yepi dīghāyukā nāgā, puññavanto mahiddhiko;

Pamoditā namassanti, pūjayanti naruttamaṃ.

31.

‘‘Saṅgītiyo pavattenti, ambare anilañjase;

Cammanaddhāni vādenti, disvānaccherakaṃ nabhe.

32.

‘‘Saṅkhā ca paṇavā ceva, athopi ḍiṇḍimā bahū;

Antalikkhasmiṃ vajjanti, disvānaccherakaṃ nabhe.

33.

‘‘Abbhuto vata no ajja, uppajji lomahaṃsano;

Dhuvamatthasiddhiṃ labhāma, khaṇo no paṭipādito.

34.

‘‘Buddhoti tesaṃ sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayantā, tiṭṭhanti pañjalīkatā.

35.

‘‘Hiṅkārā sādhukārā ca, ukkuṭṭhi sampahaṃsanaṃ;

Pajā ca vividhā gagane, vattanti pañjalīkatā.

36.

‘‘Gāyanti seḷenti ca vādayanti ca, bhujāni pothenti ca naccayanti ca;

Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, mandāravaṃ candanacuṇṇamissitaṃ.

37.

‘‘Yathā tuyhaṃ mahāvīra, pādesu cakkalakkhaṇaṃ;

Dhajavajirapaṭākā, vaḍḍhamānaṅkusācita’’nti.

Tattha idhalokaparalokahitatthaṃ sāsatīti satthā. Ketūti ketuno apacitikātabbaṭṭhena ketu viyāti ketu. Dhajoti indadhajo samussayaṭṭhena dassanīyaṭṭhena ca tuvaṃ dhajo viyāti dhajoti. Atha vā yathā hi loke yassa kassaci dhajaṃ disvāva – ‘‘ayaṃ dhajo itthannāmassā’’ti dhajavā dhajīti paññāyati, evameva bhagavā paññānibbānādhigamāya bhagavantaṃ disvāva nibbānādhigamo paññāyati. Tena vuttaṃ – ‘‘dhajo yūpo cā’’ti. Kūṭadantasutte vuttānaṃ dānādiāsavakkhayañāṇapariyosānānaṃ sabbayāgānaṃ yajanatthāya samussito yūpo tuvanti attho. Parāyanoti paṭisaraṇaṃ. Patiṭṭhāti yathā mahāpathavī sabbapāṇīnaṃ ādhārabhāvena patiṭṭhā nissayabhūtā, evaṃ tuvampi patiṭṭhābhūtā. Dīpo cāti padīpo. Yathā caturaṅge tamasi vattamānānaṃ sattānaṃ āropito padīpo rūpasandassano hoti. Evaṃ avijjandhakāre vattamānānaṃ sattānaṃ paramatthasandassano padīpo tuvanti attho. Atha vā mahāsamudde bhinnanāvānaṃ sattānaṃ samuddadīpo yathā patiṭṭhā hoti, evaṃ tuvampi saṃsārasāgare alabbhaneyyapatiṭṭhe osīdantānaṃ pāṇīnaṃ dīpo viyāti dīpoti attho.

Dvipaduttamoti dvipadānaṃ uttamo dvipaduttamo, ettha pana niddhāraṇalakkhaṇassa abhāvato chaṭṭhīsamāsassa paṭisedho natthi, niddhāraṇalakkhaṇāya chaṭṭhiyā samāso paṭisiddho. Sammāsambuddho pana apadānaṃ dvipadānaṃ catuppadānaṃ bahuppadānaṃ rūpīnaṃ arūpīnaṃ saññīnaṃ asaññīnaṃ nevasaññīnāsaññīnaṃ uttamova. Kasmā panidha ‘‘dvipaduttamo’’ti vuttoti ce? Seṭṭhataravasena. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesupi nuppajjati. Ayaṃ dvipadesuyeva uppajjati. Kataradvipadesūti? Manussesu ceva devesu ca. Manussesu uppajjamāno tisahassimahāsahassilokadhātu vase kattuṃ samattho buddho hutvā nibbattati. Devesu uppajjamāno dasasahassilokadhātu vasavattī mahābrahmā hutvā nibbattati. So tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasena ‘‘dvipaduttamo’’ti vutto.

Dasasahassilokadhātuyāti dasasahassisaṅkhātāya lokadhātuyā. Mahiddhikāti mahatiyā iddhiyā yuttā, mahānubhāvāti attho. Parivāretvāti bhagavantaṃ samantato parikkhipitvā. Pasannāti sañjātasaddhā. Narāsabhanti narapuṅgavaṃ. Aho acchariyanti ettha andhassa pabbatārohanaṃ viya niccaṃ na hotīti acchariyaṃ, accharāyogganti vā acchariyaṃ, ‘‘aho, idaṃ vimhaya’’nti accharaṃ paharituṃ yuttanti attho. Abbhutanti abhūtapubbaṃ abhūtanti abbhutaṃ. Ubhayampetaṃ vimhayāvahassādhivacanaṃ. Lomahaṃsananti lomānaṃ uddhaggabhāvakaraṇaṃ. Na medisaṃ bhūtapubbanti na mayā īdisaṃ bhūtapubbaṃ, abbhutaṃ diṭṭhanti attho. Diṭṭhanti vacanaṃ āharitvā gahetabbaṃ. Accheranti acchariyaṃ.

Sakasakamhi bhavaneti attano attano bhavane. Nisīditvānāti upavissa. Devatāti idaṃ pana vacanaṃ devānampi devadhītānampi sādhāraṇavacananti veditabbaṃ. Hasantitāti tā devatā mahāhasitaṃ hasanti, pītivasaṃ gatahadayatāya mihitamattaṃ akatvā aṭṭahāsaṃ hasantīti attho. Nabheti ākāse.

Ākāsaṭṭhāti ākāse vimānādīsu ṭhitā, eseva nayo bhūmaṭṭhesupi. Tiṇapanthanivāsinoti tiṇaggesu ceva panthesu ca nivāsino. Puññavantoti mahāpuññā. Mahiddhikāti mahānubhāvā. Saṅgītiyo pavattentīti devanāṭakasaṅgītiyo pavattenti, tathāgataṃ pūjanatthāya payujjantīti attho. Ambareti ākāse. Anilañjaseti anilapathe, ambarassa anekatthattā ‘‘anilañjase’’ti vuttaṃ, purimasseva vevacanaṃ. Cammanaddhānīti cammavinaddhāni. Ayameva vā pāṭho, devadundubhiyoti attho. Vādentīti vādayanti devatā.

Saṅkhāti dhamanasaṅkhā. Paṇavāti tanumajjhaturiyavisesā. Ḍiṇḍimāti tiṇavākhuddakabheriyo vuccanti. Vajjantīti vādayanti. Abbhuto vata noti acchariyo vata nu. Uppajjīti uppanno. Lomahaṃsanoti lomahaṃsanakaro. Dhuvanti yasmā pana abbhuto ayaṃ satthā loke uppanno, tasmā dhuvaṃ avassaṃ atthasiddhiṃ labhāmāti adhippāyo. Labhāmāti labhissāma. Khaṇoti aṭṭhakkhaṇavirahito navamo khaṇoti attho. Noti amhākaṃ. Paṭipāditoti paṭiladdho.

Buddhoti tesaṃ sutvānāti buddhoti idaṃ vacanaṃ sutvā tesaṃ devānaṃ pañcavaṇṇā pīti udapādīti attho. Tāvadeti tasmiṃ kāle. Hiṅkārāti hiṅkārasaddā, hiṃhinti yakkhādayo pahaṭṭhakāle karonti. Sādhukārāti sādhukārasaddā ca pavattanti. Ukkuṭṭhīti ukkuṭṭhisaddo ca unnādasaddo cāti attho. Pajāti devādayo adhippetā. Keci ‘‘paṭākā vividhā gagane vattantī’’ti paṭhanti. Gāyantīti buddhaguṇapaṭisaṃyuttaṃ gītaṃ gāyanti.

Seḷentīti mukhena seḷitasaddaṃ karonti. Vādayantīti mahatī vipañcikāmakaramukhādayo vīṇā ca turiyāni ca tathāgatassa pūjanatthāya vādenti payojenti. Bhujāni pothentīti bhuje apphoṭenti. Liṅgavipariyāso daṭṭhabbo. Naccanti cāti aññe ca naccāpenti sayañca naccanti.

Yathā tuyhaṃ mahāvīra, pādesu cakkalakkhaṇanti ettha yena pakārena yathā. Mahāvīriyena yogato mahāvīro. Pādesu cakkalakkhaṇanti tava ubhosu pādatalesu sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ cakkalakkhaṇaṃ sobhatīti attho. Cakka-saddo panāyaṃ sampattirathaṅgairiyāpathadānaratanadhammakhuracakkalakkhaṇādīsu dissati. ‘‘Cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussāna’’ntiādīsu (a. ni. 4.31) sampattiyaṃ dissati. ‘‘Cakkaṃva vahato pada’’ntiādīsu (dha. pa. 1) rathaṅge. ‘‘Catucakkaṃ navadvāra’’ntiādīsu (saṃ. ni. 1.29) iriyāpathe. ‘‘Dadaṃ bhuñja ca mā ca pamādo, cakkaṃ vattaya sabbapāṇina’’nti (jā. 1.7.149) ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pātubhūta’’nti (dī. ni. 2.243; 3.85; ma. ni. 3.256) ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562; bu. vaṃ. 28.17) ettha pana dhammacakke. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti (jā. 1.1.104; 1.5.103) ettha khuracakke, paharaṇacakketi attho. ‘‘Pādatalesu cakkāni jātānī’’ti (dī. ni. 2.35; 3.200, 204; ma. ni. 2.386) ettha lakkhaṇe. Idhāpi lakkhaṇacakke daṭṭhabbo (ma. ni. aṭṭha. 1.148; a. ni. aṭṭha. 1.1.187; 2.4.8; paṭi. ma. aṭṭha. 2.2.44). Dhajavajirapaṭākā, vaḍḍhamānaṅkusācitanti dhajena ca vajirena ca paṭākāya ca vaḍḍhamānena ca aṅkusena ca ācitaṃ alaṅkataṃ parivāritaṃ pādesu cakkalakkhaṇanti attho. Cakkalakkhaṇe pana gahite sesalakkhaṇāni gahitāneva honti. Tathā asīti anubyañjanāni byāmappabhā ca. Tasmā tehi dvattiṃsamahāpurisalakkhaṇāsītianubyañjanabyāmappabhāhi samalaṅkato bhagavato kāyo sabbaphāliphullo viya pāricchattako vikasitapadumaṃ viya kamalavanaṃ vividharatanavicittaṃ viya navakanakatoraṇaṃ tārāmarīcivirājitamiva gaganatalaṃ ito cito ca vidhāvamānā vipphandamānā chabbaṇṇabuddharasmiyo muñcamāno ativiya sobhati.

Idāni bhagavato rūpakāyadhammakāyasampattidassanatthaṃ –

38.

‘‘Rūpe sīle samādhimhi, paññāya ca asādiso;

Vimuttiyā asamasamo, dhammacakkappavattane’’ti. – ayaṃ gāthā vuttā;

Tattha rūpeti ayaṃ rūpa-saddo khandhabhavanimittapaccayasarīravaṇṇasaṇṭhānādīsu dissati. Yathāha – ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’nti (ma. ni. 1.361; 3.86, 89; vibha. 2; mahāva. 22) ettha rūpakkhandhe dissati. ‘‘Rūpūpapattiyā maggaṃ bhāvetī’’ti (dha. sa. 160-161; vibha. 624) ettha rūpabhave. ‘‘Ajjhattaṃ arūpasaññī bahiddhā rūpāni passatī’’ti (dī. ni. 3.338; ma. ni. 2.249; a. ni. 1.435-442; dha. sa. 204-205) ettha kasiṇanimitte. ‘‘Sarūpā, bhikkhave, uppajjanti pāpakā akusalā dhammā no arūpā’’ti (a. ni. 2.83) ettha paccaye. ‘‘Ākāso parivārito rūpantveva saṅkhaṃ gacchatī’’ti (ma. ni. 1.306) ettha sarīre. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 4.60; kathā. 465) ettha vaṇṇe. ‘‘Rūpappamāṇo rūpappasanno’’ti (a. ni. 4.65) ettha saṇṭhāne. Idhāpi saṇṭhāne daṭṭhabbo (a. ni. aṭṭha. 1.1.1 rūpādivaggavaṇṇanā). Sīleti catubbidhe sīle. Samādhimhīti tividhepi samādhimhi. Paññāyāti lokiyalokuttarāya paññāya. Asādisoti asadiso anupamo. Vimuttiyāti phalavimuttiyā. Asamasamoti asamā atītā buddhā tehi asamehi buddhehi sīlādīhi samoti asamasamo. Ettāvatā bhagavato rūpakāyasampatti dassitā.

Idāni bhagavato kāyabalādiṃ dassetuṃ –

39.

‘‘Dasanāgabalaṃ kāye, tuyhaṃ pākatikaṃ balaṃ;

Iddhibalena asamo, dhammacakkappavattane’’ti. – vuttaṃ;

Tattha dasanāgabalanti dasachaddantanāgabalaṃ. Duvidhañhi tathāgatassa balaṃ – kāyabalaṃ, ñāṇabalañcāti. Tattha kāyabalaṃ hatthikulānusārena veditabbaṃ. Kathaṃ?

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti.(ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. aṭṭha. 3.10.21; dī. ni. aṭṭha. 2.198; vibha. aṭṭha. 760; udā. aṭṭha. 75; cūḷani. aṭṭha. 81; paṭi. ma. aṭṭha. 2.2.44) –

Imāni dasa hatthikulāni veditabbāni. Kāḷāvakoti pakatihatthikulaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino balaṃ. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassāti eteneva upāyena yāva chaddantabalaṃ netabbanti. Yaṃ dasannaṃ chaddantānaṃ balaṃ, taṃ ekassa tathāgatassa balaṃ, nārāyanabalaṃ vajirabalanti idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthikoṭisahassānaṃ balaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa pakatikāyabalaṃ, ñāṇabalaṃ pana appameyyaṃ dasabalañāṇaṃ catuvesārajjañāṇaṃ aṭṭhasu parisāsu akampanañāṇaṃ catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ cuddasa buddhañāṇānīti evamādikaṃ ñāṇabalaṃ. Idha pana kāyabalaṃ adhippetaṃ. Kāye, tuyhaṃ pākatikaṃ balanti tañca pana tava kāye pākatikabalanti attho. Tasmā ‘‘dasanāgabala’’nti dasachaddantanāgabalanti attho.

Idāni ñāṇabalaṃ dassento ‘‘iddhibalena asamo, dhammacakkappavattane’’ti āha. Tattha iddhibalena asamoti vikubbanādhiṭṭhānādinā iddhibalena asamo asadiso anupamo. Dhammacakkappavattaneti desanāñāṇepi asamoti attho.

Idāni ‘‘yo evamādiguṇasamannāgato satthā, so sabbalokekanāyako, taṃ satthāraṃ namassathā’’ti tathāgatassa paṇāmane niyogadassanatthaṃ –

40.

‘‘Evaṃ sabbaguṇūpetaṃ, sabbaṅgasamupāgataṃ;

Mahāmuniṃ kāruṇikaṃ, lokanāthaṃ namassathā’’ti. – vuttaṃ;

Tattha evanti vuttappakāranidassane nipāto. Sabbaguṇūpetanti ettha sabboti ayaṃ niravasesavācī. Guṇoti ayaṃ guṇa-saddo anekesu atthesu dissati. Tathā hesa – ‘‘anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi’’nti (dī. ni. aṭṭha. 1.546; mahāva. 348) ettha paṭalatthe dissati. ‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī’’ti (saṃ. ni. 1.4) ettha rāsatthe. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) ettha ānisaṃsatthe. ‘‘Antaṃ antaguṇaṃ’’ (dī. ni. 2.377; ma. ni. 1.110, 302; 2.114; 3.154, 349; khu. pā. 3.dvattiṃsākāra) ‘‘kayirā mālāguṇe bahū’’ti (dha. pa. 53) ettha bandhanatthe. ‘‘Aṭṭhaguṇasamupetaṃ, abhiññābalamāhari’’nti (bu. vaṃ. 2.29) ettha sampattiatthe. Idhāpi sampattiatthe daṭṭhabbo (dī. ni. aṭṭha. 1.546; ma. ni. aṭṭha. 1.166; cūḷani. aṭṭha. 136). Tasmā sabbehi lokiyalokuttarehi guṇehi sabbasampattīhi upetaṃ samannāgatanti attho. Sabbaṅgasamupāgatanti sabbehi buddhaguṇehi guṇaṅgehi vā samupāgataṃ samannāgataṃ. Mahāmuninti aññehi paccekabuddhādīhi munīhi adhikabhāvato mahanto munīti vuccati mahāmuni. Kāruṇikanti karuṇāguṇayogato kāruṇikaṃ. Lokanāthanti sabbalokekanāthaṃ, sabbalokehi ‘‘ayaṃ no dukkhopatāpassa āhantā sametā’’ti evamāsīsīyatīti attho.

Idāni dasabalassa sabbanipaccākārassa arahabhāvadassanatthaṃ –

41.

‘‘Abhivādanaṃ thomanañca, vandanañca pasaṃsanaṃ;

Namassanañca pūjañca, sabbaṃ arahasī tuvaṃ.

42.

‘‘Ye keci loke vandaneyyā, vandanaṃ arahanti ye;

Sabbaseṭṭho mahāvīra, sadiso te na vijjatī’’ti. – vuttaṃ;

Tattha abhivādananti aññehi attano abhivādanakārāpanaṃ. Thomananti parammukhato thuti. Vandananti paṇāmanaṃ. Pasaṃsananti sammukhato pasaṃsanaṃ. Namassananti añjalikaraṇaṃ, manasā namassanaṃ vā. Pūjananti mālāgandhavilepanādīhi pūjanañca. Sabbanti sabbampi taṃ vuttappakāraṃ sakkāravisesaṃ tuvaṃ arahasi yuttoti attho. Ye keci loke vandaneyyāti ye keci loke vanditabbā vandanīyā vandanaṃ arahanti. Yeti ye pana loke vandanaṃ arahanti. Idaṃ pana purimapadasseva vevacanaṃ. Sabbaseṭṭhoti sabbesaṃ tesaṃ seṭṭho uttamo, tvaṃ mahāvīra sadiso te loke koci na vijjatīti attho.

Atha bhagavati yamakapāṭihāriyaṃ dassetvā ratanacaṅkamaṃ māpetvā tatra caṅkamamāne āyasmā sāriputto rājagahe viharati gijjhakūṭe pabbate pañcahi parivārabhikkhusatehi. Atha thero bhagavantaṃ olokento addasa kapilapure ākāse ratanacaṅkame caṅkamamānaṃ. Tena vuttaṃ –

43.

‘‘Sāriputto mahāpañño, samādhijjhānakovido;

Gijjhakūṭe ṭhitoyeva, passati lokanāyaka’’nti. – ādi;

Tattha sāriputtoti rūpasāriyā nāma brāhmaṇiyā puttoti sāriputto. Mahāpaññoti mahatiyā soḷasavidhāya paññāya samannāgatoti mahāpañño. Samādhijjhānakovidoti ettha samādhīti cittaṃ samaṃ ādahati ārammaṇe ṭhapetīti samādhi. So tividho hoti savitakkasavicāro avitakkavicāramatto avitakkaavicāro samādhīti. Jhānanti paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānanti imehi paṭhamajjhānādīhi mettājhānādīnipi saṅgahitāneva honti, jhānampi duvidhaṃ hoti lakkhaṇūpanijjhānaṃ ārammaṇūpanijjhānanti. Tattha aniccādilakkhaṇaṃ upanijjhāyatīti vipassanāñāṇaṃ ‘‘lakkhaṇūpanijjhāna’’nti vuccati. Paṭhamajjhānādikaṃ pana ārammaṇūpanijjhānato paccanīkajhāpanato vā jhānanti vuccati. Samādhīsu ca jhānesu ca kovidoti samādhijjhānakovido, samādhijjhānakusaloti attho. Gijjhakūṭeti evaṃnāmake pabbate ṭhitoyeva passatīti passi.

44. Suphullaṃ sālarājaṃ vāti samavaṭṭakkhandhaṃ samuggatavipulakomalaphalapallavaṅkurasamalaṅkatasākhaṃ sabbaphāliphullaṃ sālarājaṃ viya sīlamūlaṃ samādhikkhandhaṃ paññāsākhaṃ abhiññāpupphaṃ vimuttiphalaṃ dasabalasālarājaṃ olokesīti evaṃ olokapadena sambandho. Candaṃva gagane yathāti abbhāhimadhūmarajorāhupasaggavinimuttaṃ tāragaṇaparivutaṃ saradasamaye paripuṇṇaṃ viya rajanikaraṃ sabbakilesatimiravidhamanakaraṃ veneyyajanakumudavanavikasanakaraṃ munivararajanikaraṃ oloketīti attho. Yathāti nipātamattaṃ. Majjhanhikeva sūriyanti majjhanhikasamaye siriyā paṭutarakiraṇamālinaṃ aṃsumālinamiva virocamānaṃ. Narāsabhanti naravasabhaṃ.

45. Jalantanti daddaḷhamānaṃ, saradasamayaṃ paripuṇṇacandasassirikacāruvadanasobhaṃ lakkhaṇānubyañjanasamalaṅkatavarasarīraṃ paramāya buddhasiriyā virocamānanti attho. Dīparukkhaṃ vāti āropitadīpaṃ dīparukkhamiva. Taruṇasūriyaṃva uggatanti abhinavoditādiccamiva, sommabhāvena jalantanti attho. Sūriyassa taruṇabhāvo pana udayaṃ paṭicca vuccati. Na hi candassa viya hānivuddhiyo atthi. Byāmappabhānurañjitanti byāmappabhāya anurañjitaṃ. Dhīraṃ passati lokanāyakanti sabbalokekadhīraṃ passati nāyakanti attho.

Athāyasmā dhammasenāpati atisītalasaliladharanikaraparicumbitakūṭe nānāvidhasurabhitarukusumavāsitakūṭe paramaruciracittakūṭe gijjhakūṭe pabbate ṭhatvāva dasahi cakkavāḷasahassehi āgatehi devabrahmagaṇehi parivutaṃ bhagavantaṃ anuttarāya buddhasiriyā anopamāya buddhalīḷāya sabbaratanamaye caṅkame caṅkamamānaṃ disvā – ‘‘handāhaṃ bhagavantaṃ upasaṅkamitvā buddhaguṇaparidīpanaṃ buddhavaṃsadesanaṃ yāceyya’’nti cintetvā attanā saddhiṃ vasamānāni pañca bhikkhusatāni sannipātesi. Tena vuttaṃ –

46.

‘‘Pañcannaṃ bhikkhusatānaṃ, katakiccāna tādinaṃ;

Khīṇāsavānaṃ vimalānaṃ, khaṇena sannipātayī’’ti.

Tattha pañcannaṃ bhikkhusatānanti pañca bhikkhusatāni, upayogatthe sāmivacanaṃ daṭṭhabbaṃ. Katakiccānanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena pariniṭṭhitasoḷasakiccānanti attho. Khīṇāsavānanti parikkhīṇacaturāsavānaṃ. Vimalānanti vigatamalānaṃ, khīṇāsavattā vā vimalānaṃ paramaparisuddhacittasantānānanti attho. Khaṇenāti khaṇeyeva. Sannipātayīti sannipātesi.

Idāni tesaṃ bhikkhūnaṃ sannipāte gamane ca kāraṇaṃ dassanatthaṃ –

47.

‘‘Lokappasādanaṃ nāma, pāṭihīraṃ nidassayi;

Amhepi tattha gantvāna, vandissāma mayaṃ jinaṃ.

48.

‘‘Etha sabbe gamissāma, tucchissāma mayaṃ jinaṃ;

Kaṅkhaṃ vinodayissāma, passitvā lokanāyaka’’nti. – imā gāthāyo vuttā;

Tattha lokappasādanaṃ nāmāti lokassa pasādakaraṇato lokappasādanaṃ pāṭihīraṃ vuccati. ‘‘Ullokappasādanaṃ nāmātipi pāṭho, tassa lokavivaraṇapāṭihāriyanti attho. Taṃ pana uddhaṃ akaniṭṭhabhavanato heṭṭhā yāva avīci etthantare ekālokaṃ katvā etthantare sabbesampi sattānaṃ aññamaññaṃ dassanakaraṇādhiṭṭhānanti vuccati. Nidassayīti dassesi. Amhepīti mayampi. Tatthāti yattha bhagavā, tattha gantvānāti attho. Vandissāmāti mayaṃ bhagavato pāde sirasā vandissāma. Ettha pana amhepi, mayanti imesaṃ dvinnaṃ saddānaṃ purimassa gamanakiriyāya sambandho daṭṭhabbo, pacchimassa vandanakiriyāya. Itarathā hi punaruttidosato na muccati.

Ethāti āgacchatha. Kaṅkhaṃ vinodayissāmāti etthāha – khīṇāsavānaṃ pana kaṅkhā nāma kācipi natthi, kasmā thero evamāhāti? Saccamevetaṃ, paṭhamamaggeneva samucchedaṃ gatā. Yathāha –

‘‘Katame dhammā dassanena pahātabbāti? Cattāro diṭṭhigatasampayuttacittuppādā vicikicchāsahagato cittuppādo apāyagamanīyo lobho doso moho māno tadekaṭṭhā ca kilesā’’ti (dha. sa. 1405 thokaṃ visadisaṃ).

Na panesā vicikicchāsaṅkhātā kaṅkhāti, kintu paññattiajānanaṃ nāma. Thero pana bhagavantaṃ buddhavaṃsaṃ pucchitukāmo, so pana buddhānaṃyeva visayo, na paccekabuddhabuddhasāvakānaṃ, tasmā thero avisayattā evamāhāti veditabbaṃ. Vinodayissāmāti vinodessāma.

Atha kho te bhikkhū therassa vacanaṃ sutvā attano attano pattacīvaramādāya suvammitā viya mahānāgā pabhinnakilesā chinnabandhanā appicchā santuṭṭhā pavivittā asaṃsaṭṭhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampannā taramānā sannipattiṃsu. Tena vuttaṃ –

49.

‘‘Sādhūti te paṭissutvā, nipakā saṃvutindriyā;

Pattacīvaramādāya, taramānā upāgamu’’nti.

Tattha sādhūti ayaṃ sādhu-saddo āyācanasampaṭicchanasampahaṃsanasundarādīsu dissati. Tathā hesa – ‘‘sādhu me, bhante bhagavā, saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.95; 5.382; a. ni. 4.257) āyācane dissati. ‘‘Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu sādhu, sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane.

‘‘Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’nti. –

Ādīsu (jā. 2.18.101) sundare. Idha sampaṭicchane. Tasmā sādhu suṭṭhūti therassa vacanaṃ sampaṭicchitvāti attho (dī. ni. aṭṭha. 1.189; ma. ni. aṭṭha. 1.1 suttanikkhepavaṇṇanā; saṃ. ni. aṭṭha. 1.115 aggikabhāradvājasuttavaṇṇanā). Nipakāti paṇḍitā paññavantā. Saṃvutindriyāti indriyesu guttadvārā, indriyasaṃvarasamannāgatāti attho. Taramānāti turitā. Upāgamunti theraṃ upasaṅkamiṃsu.

50-1. Idāni dhammasenāpatissa pavattiṃ dassentehi saṅgītikārakehi ‘‘khīṇāsavehi vimalehī’’tiādigāthāyo vuttā tattha dantehīti kāyena ca cittena ca dantehi. Uttame dameti arahatte, nimittatthe bhummaṃ daṭṭhabbaṃ. Tehi bhikkhūhīti pañcahi bhikkhusatehi. Mahāgaṇīti sīlādīhi ca saṅkhyāvasena ca mahanto gaṇo assa atthīti mahāgaṇī, nānāpadavasena vā sīlādīhi guṇehi mahanto gaṇoti mahāgaṇo, mahāgaṇo assa atthīti mahāgaṇī. Laḷanto devova gaganeti iddhivilāsena vilāsento devo viya gaganatale bhagavantaṃ upasaṅkamīti attho.

52. Idāni ‘‘te itthambhūtā upasaṅkamiṃsū’’ti upasaṅkamavidhānadassanatthaṃ ‘‘ukkāsitañca khipita’’ntiādi āraddhaṃ. Tattha ukkāsitañcāti ukkāsitasaddañca. Khipitanti khipitasaddañca. Ajjhupekkhiyāti upekkhitvā, taṃ ubhayaṃ akatvāti adhippāyo. Subbatāti suvimaladhutaguṇā. Sappatissāti sahapatissayā, nīcavuttinoti attho.

53. Sayambhunti sayameva aññāpadesaṃ vinā pāramiyo pūretvā adhigatabuddhabhāvanti attho. Accuggatanti abhinavoditaṃ. Candaṃ vāti candaṃ viya, nabhe jalantaṃ bhagavantaṃ gagane candaṃ viya passantīti evaṃ padasambandho daṭṭhabbo. Idhāpi yathā-saddo nipātamattova.

54. Vijjuṃ vāti vijjughanaṃ viya. Yadi ciraṭṭhitikā acirappabhā assa tādisanti attho. Gagane yathāti ākāse yathā, idhāpi yathā-saddo nipātamattova. Ito parampi īdisesu ṭhānesu yathā-saddo nipātamattoti daṭṭhabbo.

55. Rahadamiva vippasannanti atigambhīravitthataṃ mahārahadaṃ viya anāvilaṃ vippasannaṃ salilaṃ. Suphullaṃ padumaṃ yathāti suvikasitapadumavanaṃ rahadamivāti attho daṭṭhabbo. ‘‘Suphullaṃ kamalaṃ yathā’’tipi pāṭho, tassa kamanīyabhāvena suphullaṃ kamalavanamivāti attho.

56. Atha te bhikkhū dhammasenāpatippamukhā añjaliṃ sirasi katvā dasabalassa cakkālaṅkatatalesu pādesu nipatiṃsūti attho. Tena vuttaṃ – ‘‘añjaliṃ paggahetvāna, tuṭṭhahaṭṭhā pamoditā’’tiādi. Tattha nipatantīti nipatiṃsu, vandiṃsūti attho. Cakkalakkhaṇeti cakkaṃ lakkhaṇaṃ yasmiṃ pāde so pādo cakkalakkhaṇo, tasmiṃ cakkalakkhaṇe. Jātivasena ‘‘pāde’’ti vuttaṃ, satthuno cakkālaṅkatatalesu pādesu nipatiṃsūti attho.

57. Idāni tesaṃ kesañci therānaṃ nāmaṃ dassentehi ‘‘sāriputto mahāpañño, koraṇḍasamasādiso’’tiādi gāthāyo vuttā. Tattha koraṇḍasamasādisoti koraṇḍakusumasadisavaṇṇo, yadi evaṃ ‘‘koraṇḍasamo’’ti vā, ‘‘koraṇḍasadiso’’ti vā vattabbaṃ, kiṃ dvikkhattuṃ ‘‘samasādiso’’ti vuttanti ce? Nāyaṃ doso, tādiso koraṇḍasamattā koraṇḍasadisabhāveneva koraṇḍasamasādiso. Na panādhikavacanavasenāti adhippāyo. Samādhijjhānakusaloti ettha ayaṃ kusala-saddo tāva arogyānavajjachekasukhavipākādīsu dissati. Ayañhi ‘‘kacci nu bhoto kusalaṃ, kacci bhoto anāmaya’’ntiādīsu (jā. 1.15.146; 2.20.129) ārogye dissati. ‘‘Katamo pana, bhante, kāyasamācāro kusalo? Yo kho, mahārāja, kāyasamācāro anavajjo’’ti (ma. ni. 2.361) evamādīsu anavajje. ‘‘Kusalo tvaṃ rathassa aṅgapaccaṅgāna’’ntiādīsu (ma. ni. 2.87) cheke. ‘‘Kusalassa kammassa katattā upacitattā’’tiādīsu (dha. sa. 431 ādayo) sukhavipāke. Idha pana cheke daṭṭhabbo. Vandateti vandittha.

58. Gajjitāti gajjantīti gajjitā. Kālamegho vāti nīlasaliladharo viya gajjitā iddhivisayeti adhippāyo. Nīluppalasamasādisoti nīlakuvalayasadisavaṇṇo. Heṭṭhā vuttanayenevetthāpi attho veditabbo. Moggallānoti evaṃ gottavasena laddhanāmo kolito.

59. Mahākassapopi cāti uruvelakassapanadīkassapagayākassapakumārakassape khuddānukhuddake there upādāya ayaṃ mahā, tasmā ‘‘mahākassapo’’ti vutto. Pi cāti sambhāvanasampiṇḍanattho. Uttattakanakasannibhoti santattasuvaṇṇasadisachavivaṇṇo. Dhutaguṇeti ettha kilesadhunanato dhammo dhuto nāma, dhutaguṇo nāma dhutadhammo. Katamo pana dhutadhammo nāma? Appicchatā, santuṭṭhitā, sallekhatā, pavivekatā, idamaṭṭhikatāti ime dhutaṅgacetanāya parivārabhūtā pañca dhammā ‘‘appicchaṃyeva nissāyā’’tiādivacanato dhutadhammā nāma. Atha vā kilese dhunanato ñāṇaṃ dhutaṃ nāma, tasmiṃ dhutaguṇe. Agganikkhittoti aggo seṭṭho koṭibhūtoti ṭhapito. ‘‘Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo’’ti (a. ni. 1.188, 191) ṭhānantare ṭhapitoti attho. Ayaṃ pana agga-saddo ādikoṭikoṭṭhāsaseṭṭhādīsu dissati. Tathā hesa – ‘‘ajjatagge, samma dovārika, āvarāmi dāraṃ nigaṇṭhānaṃ nigaṇṭhīna’’ntiādīsu (ma. ni. 2.70) ādimhi dissati. ‘‘Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya’’ (kathā. 441), ‘‘ucchaggaṃ veḷagga’’ntiādīsu koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā’’ (saṃ. ni. 5.374) ‘‘anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu’’ntiādīsu (cūḷava. 318) koṭṭhāse. ‘‘Yāvatā, bhikkhave, sattā apadā vā dvipadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādīsu (a. ni. 4.34) seṭṭhe. Svāyamidha seṭṭhe daṭṭhabbo. Koṭiyampi vattati. Thero attano ṭhāne seṭṭho ceva koṭibhūto ca. Tena vuttaṃ – ‘‘agganikkhitto’’ti, aggo seṭṭho koṭibhūtoti attho (dī. ni. aṭṭha. 1.250 saraṇagamanakathā; pārā. aṭṭha. 1.15). Thomitoti pasaṃsito devamanussādīhi. Satthu vaṇṇitoti satthārā vaṇṇito thuto, ‘‘kassapo, bhikkhave, candūpamo kulāni upasaṅkamati apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho’’ti evamādīhi anekehi suttanayehi (saṃ. ni. 2.146) vaṇṇito pasattho, sopi bhagavantaṃ vandatīti attho.

60. Dibbacakkhūnanti dibbaṃ cakkhu yesaṃ atthi te dibbacakkhū, tesaṃ dibbacakkhūnaṃ bhikkhūnaṃ aggo seṭṭhoti attho. Yathāha – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho’’ti (a. ni. 1.188, 192). Anuruddhatthero bhagavato cūḷapituno amitodanassa nāma sakkassa putto mahānāmassa kaniṭṭhabhātā mahāpuñño paramasukhumālo, so attasattamo nikkhamitvā agārasmā anagāriyaṃ pabbajito, tassa pabbajjānukkamo saṅghabhedakakkhandhake (cūḷava. 330 ādayo) āgatova. Avidūre vāti bhagavato santikeyeva.

61. Āpattianāpattiyāti āpattiyañca anāpattiyañca kovido. Satekicchāyāti sappaṭikammāyapi appaṭikammāyapi cāti attho. Tattha sappaṭikammā sā chabbidhā hoti, appaṭikammā sā pārājikāpatti. ‘‘Āpattianāpattiyā, satekicchāya kovido’’tipi pāṭho, soyeva attho. Vinayeti vinayapiṭake. Agganikkhittoti ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ, upālī’’ti (a. ni. 1.219, 228) etadaggaṭṭhāne ṭhapitoti attho. Upālīti upālitthero. Satthu vaṇṇitoti satthārā vaṇṇito pasattho. Thero kira tathāgatasseva santike vinayapiṭakaṃ uggaṇhitvā bhārukacchakavatthuṃ (pārā. 78), ajjukavatthuṃ (pārā. 158), kumārakassapavatthunti (ma. ni. 1.249) imāni tīṇi vatthūni sabbaññutaññāṇena saddhiṃ saṃsanditvā kathesi. Tasmā thero vinayadharānaṃ aggoti evamādinā nayena satthārā vaṇṇitoti vutto.

62. Sukhumanipuṇatthapaṭividdhoti paṭividdhasukhumanipuṇattho, paṭividdhaduddasanipuṇatthoti attho. Kathikānaṃ pavaroti dhammakathikānaṃ seṭṭho. ‘‘Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto’’ti (a. ni. 1.188, 196) etadaggapāḷiyaṃ āropito. Tena vuttaṃ ‘‘kathikānaṃ pavaro’’ti. Gaṇīti sasaṅgho. Therassa kira santike pabbajitā kulaputtā pañcasatā ahesuṃ. Sabbepi te dasabalassa jātabhūmikā jātaraṭṭhavāsino sabbeva khīṇāsavā sabbeva dasakathāvatthulābhino. Tena vuttaṃ ‘‘gaṇī’’ti. Isīti esati gavesati kusale dhammeti isi. Mantāṇiyā puttoti mantāṇiyā nāma brāhmaṇiyā putto. Puṇṇoti tassa nāmaṃ. Vissutoti attano appicchatādīhi guṇehi vissuto.

Aññāsikoṇḍaññatthero pana satthari abhisambodhiṃ patvā pavattitavaradhammacakke anupubbena āgantvā rājagahaṃ upanissāya viharante kapilavatthuṃ āgantvā attano bhāgineyyaṃ puṇṇaṃ nāma māṇavaṃ pabbājetvā bhagavantaṃ vanditvā āpucchitvā nivāsatthāya sayaṃ chaddantadahaṃ gato. Puṇṇo pana bhagavantaṃ dassanāya therena saddhiṃ āgantvā – ‘‘mayhaṃ pabbajitakiccaṃ matthakaṃ pāpetvāva dasabalassa santikaṃ gamissāmī’’ti kapilapureyeva ohīno, so yonisomanasikāraṃ karonto nacirasseva arahattaṃ patvā bhagavantaṃ upasaṅkami. Ettha pana anuruddhatthero ca upālitthero ca ime dve therā bhagavato kapilavatthupuraṃ pavisitvā ñātisamāgamadivase pabbajitā viya dassitā, taṃ pana khandhakapāḷiyā aṭṭhakathāya ca na sameti. Vīmaṃsitvā gahetabbaṃ.

Atha satthā sāriputtattherādīnaṃ pañcannaṃ bhikkhusatānaṃ cittācāramaññāya attano guṇe kathetumārabhi. Tena vuttaṃ –

63.

‘‘Etesaṃ cittamaññāya, opammakusalo muni;

Kaṅkhacchedo mahāvīro, kathesi attano guṇa’’nti.

Tattha opammakusaloti upamāya kusalo. Kaṅkhacchedoti sabbasattānaṃ saṃsayacchedako.

Idāni te attano guṇe kathesi, te dassetuṃ –

64.

‘‘Cattāro te asaṅkhyeyyā, koṭi yesaṃ na nāyati;

Sattakāyo ca ākāso, cakkavāḷā canantakā;

Buddhañāṇaṃ appameyyaṃ, na sakkā ete vijānitu’’nti. – vuttaṃ;

Tattha cattāroti gaṇanaparicchedo. Eteti idāni vattabbe atthe nidasseti. Asaṅkhyeyyāti saṅkhyātumasakkuṇeyyattā asaṅkhyeyyā, gaṇanapathaṃ vītivattāti attho. Koṭītiādi vā anto vā mariyādā. Yesanti yesaṃ catunnaṃ asaṅkhyeyyānaṃ. Na nāyatīti na paññāyati. Idāni te vuttappakāre cattāro asaṅkhyeyye dassetuṃ ‘‘sattakāyo’’tiādi vuttaṃ. Sattakāyoti sattasamūho, sattakāyo ananto aparimāṇo appameyyo. Tathā ākāso ākāsassāpi anto natthi. Tathā cakkavāḷāni anantāni eva. Buddhañāṇaṃ sabbaññutaññāṇaṃ appameyyaṃ. Na sakkā ete vijānitunti yasmā panete anantā, tasmā na sakkā vijānituṃ.

65. Idāni satthā attano iddhivikubbane sañjātacchariyabbhutānaṃ devamanussādīnaṃ kinnāmetaṃ acchariyaṃ, itopi visiṭṭhataraṃ acchariyaṃ abbhutaṃ atthi, mama taṃ suṇāthāti dhammadesanaṃ vaḍḍhento –

‘‘Kimetaṃ acchariyaṃ loke, yaṃ me iddhivikubbanaṃ;

Aññe bahū acchariyā, abbhutā lomahaṃsanā’’ti. – ādimāha;

Tattha kinti paṭikkhepavacanaṃ.Etanti idaṃ iddhivikubbanaṃ sandhāyāha. Yanti ayaṃ yaṃ-saddo ‘‘yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhī’’tiādīsu (su. ni. 1058; mahāni. 110; cūḷani. mettagūmāṇavapucchā 77) upayogavacane dissati. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso; yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti (a. ni. 1.277; vibha. 809; mi. pa. 5.1.1) ettha kāraṇavacane. ‘‘Yaṃ vipassī bhagavā kappe udapādī’’ti (dī. ni. 2.4) ettha bhumme. ‘‘Yaṃ kho me, bhante, devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemi taṃ bhagavato’’tiādīsu (dī. ni. 2.293) paccattavacane. Idhāpi paccattavacane daṭṭhabbo (dī. ni. aṭṭha. 2.4). Aññe bahū mama acchariyā abbhutavisesā santīti dīpeti.

Idāni te acchariye dassento –

66.

‘‘Yadāhaṃ tusite kāye, santusito nāmahaṃ tadā;

Dasasahassī samāgamma, yācanti pañjalī mama’’nti. – ādimāha;

Tattha yadāti yasmiṃ kāle. Ahanti attānaṃ niddisati. Tusite kāyeti tusitasaṅkhāte devanikāye. Yadā panāhaṃ samattiṃsapāramiyo pūretvā pañcamahāpariccāge pariccajitvā ñātatthacariyalokatthacariyabuddhatthacariyānaṃ koṭiṃ patvā sattasatakamahādānāni datvā sattakkhattuṃ pathaviṃ kampetvā vessantarattabhāvato cavitvā dutiye cittavāre tusitabhavane nibbatto tadāpi santusito nāma devarājā ahosiṃ. Dasasahassī samāgammāti dasasahassacakkavāḷesu devatā sannipatitvāti attho. Yācanti pañjalī mamanti maṃ upasaṅkamitvā, ‘‘mārisa, tayā dasa pāramiyo pūrentena na sakkasampattiṃ na māra na brahma na cakkavattisampattiṃ patthentena pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānena pūritā, so tava kālo, mārisa, buddhattāya samayo, mārisa, buddhattāyā’’ti (jā. aṭṭha. 1.nidānakathā, avidūrenidānakathā) yācanti mamanti. Tena vuttaṃ –

67.

‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti.

Tattha kālo teti kālo tava, ayameva vā pāṭho. Uppajjāti paṭisandhiṃ gaṇha, ‘‘okkamā’’tipi pāṭho. Sadevakanti sadevakaṃ lokanti attho. Tārayantoti ettha pāramiyo pūrentopi tārayati nāma, pāramiyo matthakaṃ pāpentopi tārayati nāma, vessantarattabhāvato cavitvā tusitapure paṭisandhiṃ gahetvā saṭṭhivassasatasahassādhikāni sattapaṇṇāsavassakoṭiyo tattha tiṭṭhantopi tārayati nāma, devatāhi yācito pañcavidhaṃ mahāvilokitaṃ viloketvā mahāmāyādeviyā kucchismiṃ paṭisandhiṃ gaṇhantopi dasamāse gabbhavāsaṃ vasantopi tārayati nāma, ekūnatiṃsa vassāni agāramajjhe tiṭṭhantopi tārayati nāma. Rāhulabhaddassa jātadivase channasahāyo kaṇḍakaṃ āruyha nikkhamantopi tīṇi rajjāni atikkamitvā anomāya nāma nadiyā tīre pabbajantopi tārayati nāma, chabbassāni padhānaṃ karontopi visākhapuṇṇamāyaṃ mahābodhimaṇḍaṃ āruyha mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme dvādasaṅgaṃ paṭiccasamuppādaṃ anulomapaṭilomato sammasitvā sotāpattimaggaṃ paṭivijjhantopi tārayati nāma, sotāpattiphalakkhaṇepi, sakadāgāmimaggakkhaṇepi, sakadāgāmiphalakkhaṇepi, anāgāmimaggakkhaṇepi, anāgāmiphalakkhaṇepi, arahattamaggakkhaṇepi, arahattaphalakkhaṇepi tārayati nāma, yadā aṭṭhārasadevatākoṭisahassehi pañcavaggiyānaṃ amatapānaṃ adāsi, tato paṭṭhāya tārayi nāmāti vuccati. Tena vuttaṃ –

‘‘Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti.

Atha mahāsatto devatāhi yāciyamānopi devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcavidhaṃ mahāvilokanaṃ nāma vilokesi. Tattha ‘‘kālo nu kho, na kālo’’ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ āyukālo kālo nāma na hoti. Kasmā? Jātijarāmaraṇādīnaṃ apākaṭattā, buddhānañca dhammadesanā nāma tilakkhaṇamuttā nāma natthi, tesaṃ aniccaṃ dukkhamanattāti kathentānaṃ ‘‘kinnāmete kathentī’’ti na saddahanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūno āyukālopi kālo na hoti. Kasmā? Tadā sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, tasmā sopi akālo. Vassasatasahassato paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Idāni vassasatāyukā manussāti atha bodhisatto ‘‘nibbattitabbakālo’’ti addasa.

Tato dīpaṃ olokento ‘‘jambudīpeyeva buddhā nibbattantī’’ti dīpaṃ passi. Tato jambudīpo nāma mahā dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī’’ti desaṃ vilokento majjhimadesaṃ passi. Tato kulaṃ vilokento ‘‘buddhā nāma lokasammate kule nibbattanti, idāni khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, suddhodano nāma me rājā pitā bhavissatī’’ti kulaṃ addasa. Tato mātaraṃ vilokento ‘‘buddhamātā nāma lolā surādhuttā na hoti, akhaṇḍapañcasīlāti ayañca mahāmāyā nāma devī edisā, ayaṃ me mātā bhavissatīti kittakaṃ assā āyū’’ti āvajjento dasannaṃ māsānaṃ upari sattadivasāni passi. Iti imaṃ pañcavidhavilokanaṃ viloketvā – ‘‘kālo me, mārisa, buddhabhāvāyā’’ti devatānaṃ paṭiññaṃ datvā tattha yāvatāyukaṃ ṭhatvā tato cavitvā sakyarājakule māyādeviyā kucchiyaṃ paṭisandhiṃ aggahesi (jā. aṭṭha. 1.nidānakathā, avidūrenidānakathā; apa. aṭṭha. 1.nidānakathā, avidūrenidānakathā). Tena vuttaṃ –

68.

‘‘Tusitā kāyā cavitvāna, yadā okkami kucchiyaṃ;

Dasasahassīlokadhātu, kampittha dharaṇī tadā’’ti. – ādi;

Tattha okkamīti okkamiṃ pāvisiṃ. Kucchiyanti mātukucchimhi. Dasasahassīlokadhātu, kampitthāti sato sampajāno pana bodhisatto mātukucchiṃ okkamanto ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassasahagatañāṇasampayuttaasaṅkhārikakusalacittassa sadisa mahāvipākacittena āsāḷhipuṇṇamāyaṃ uttarāsāḷhanakkhatteneva paṭisandhiṃ aggahesi. Tadā dasasahassīlokadhātu sakalāpi kampi saṅkampi sampakampīti attho. Dharaṇīti dhāreti sabbe thāvarajaṅgameti dharaṇī, pathavī.

69. Sampajānova nikkhaminti ettha yadā panāhaṃ sato sampajānova mātukucchito dhammāsanato otaranto dhammakathiko viya nisseṇito otaranto puriso viya ca dve hatthe ca pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamiṃ. Sādhukāraṃ pavattentīti sādhukāraṃ pavattayanti, sādhukāraṃ dentīti attho. Pakampitthāti kampittha, okkamanepi mātukucchito nikkhamanepi dasasahassī pakampitthāti attho.

70. Atha bhagavā gabbhokkantiādīsu attanā samasamaṃ adisvā gabbhokkantiādīsu attano acchariyadassanatthaṃ ‘‘okkanti me samo natthī’’ti imaṃ gāthamāha. Tattha okkantīti gabbhokkantiyaṃ, bhummatthe paccattavacanaṃ, paṭisandhiggahaṇeti attho. Meti mayā. Samoti sadiso natthi. Jātitoti ettha jāyati etāya mātuyāti mātā ‘‘jātī’’ti vuccati, tato jātito mātuyāti attho. Abhinikkhameti mātukucchito abhinikkhamane pasave satīti attho. Sambodhiyanti ettha pasatthā sundarā bodhi sambodhi. Ayaṃ pana bodhi-saddo rukkhamagganibbānasabbaññutaññāṇādīsu dissati – ‘‘bodhirukkhamūle paṭhamābhisambuddho’’ti (mahāva. 1; udā. 1) ca, ‘‘antarā ca gayaṃ antarā ca bodhi’’nti (ma. ni. 1.285; 2.341; mahāva. 11) ca āgataṭṭhāne hi rukkho bodhīti vuccati. ‘‘Bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷani. khaggavisāṇasuttaniddesa 121) āgataṭṭhāne maggo. ‘‘Patvāna bodhiṃ amataṃ asaṅkhata’’nti āgataṭṭhāne nibbānaṃ. ‘‘Pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutaññāṇaṃ. Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ (ma. ni. aṭṭha. 1.13; pārā. aṭṭha. 1.11; udā. aṭṭha. 20; cariyā. aṭṭha. nidānakathā). Apare ‘‘sabbaññutaññāṇa’’ntipi vadanti, tassaṃ sambodhiyaṃ ahaṃ seṭṭhoti attho.

Kasmā pana bhagavā sambodhiṃ paṭicca attānaṃ pasaṃsatīti? Sabbaguṇadāyakattā. Bhagavato hi sambodhi sabbaguṇadāyikā sabbepi niravasese buddhaguṇe dadāti, na pana aññesaṃ. Aññesaṃ pana kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramiñāṇaṃ, paccekabuddhānaṃ paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti. Tasmā bhagavā sabbaguṇadāyakattā ‘‘sambodhiyaṃ ahaṃ seṭṭho’’ti attānaṃ pasaṃsati. Api ca bhūmiṃ cāletvā sambodhiṃ pāpuṇi, tasmā ‘‘sambodhiyaṃ ahaṃ seṭṭho’’ti vadati. Dhammacakkappavattaneti ettha dhammacakkaṃ pana duvidhaṃ hoti – paṭivedhañāṇañca desanāñāṇañcāti. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Paṭivedhañāṇaṃ lokuttaraṃ kusalaṃ upekkhāsahagataṃ avitakkaavicāraṃ, desanāñāṇaṃ lokiyaṃ abyākataṃ, ubhayampi panetaṃ aññehi asādhāraṇaṃ. Idha pana desanāñāṇaṃ adhippetaṃ (paṭi. ma. aṭṭha. 2.2.44).

71. Idāni bhagavato gabbhokkamaneva pathavikampanādikaṃ pavattiṃ sutvā ‘‘aho acchariyaṃ loke’’ti devatāhi ayaṃ gāthā vuttā. Tattha buddhānaṃ guṇamahantatāti aho buddhānaṃ guṇamahantabhāvo, aho buddhānaṃ mahānubhāvoti attho dasasahassīlokadhātu, chappakāraṃ pakampathāti dasasu cakkavāḷasahassesu mahāpathavī chappakāraṃ pakampittha calittha. Kathaṃ? Puratthimato unnamati pacchimato onamati, pacchimato unnamati puratthimato onamati, uttarato unnamati dakkhiṇato onamati, dakkhiṇato unnamati uttarato onamati, majjhimato unnamati pariyantato onamati, pariyantato unnamati majjhimato onamatīti evaṃ chappakāraṃ anilabalacalitajalataraṅgabhaṅgasaṅghaṭṭitā viya nāvā catunahutādhikadviyojanasatasahassabahalā pathavisandhārakajalapariyantā acetanāpi samānā sacetanā viya ayaṃ mahāpathavī pītiyā naccantī viya akampitthāti attho. Obhāso ca mahā āsīti atikkammeva devānaṃ devānubhāvaṃ uḷāro obhāso ahosīti attho. Accheraṃ lomahaṃsananti accherañca lomahaṃsanañca ahosīti attho.

72. Idāni pathavikampanālokapātubhāvādīsu acchariyesu vattamānesu bhagavato pavattidassanatthaṃ ‘‘bhagavā tamhi samaye’’tiādigāthāyo vuttā. Tattha lokajeṭṭhoti lokaseṭṭho. Sadevakanti sadevakassa lokassa, sāmiatthe upayogavacanaṃ daṭṭhabbaṃ. Dassayantoti pāṭihāriyaṃ dassento.

73. Caṅkamantovāti dasalokadhātusahassāni ajjhottharitvā ṭhite tasmiṃ ratanamaye caṅkame caṅkamamānova kathesi. Lokanāyakoti atha satthā manosilātale sīhanādaṃ nadanto sīho viya gajjanto pāvussakamegho viya ca ākāsagaṅgaṃ otārento viya ca aṭṭhaṅgasamannāgatena (dī. ni. 2.285, 301) savanīyena kamanīyena brahmassarena nānānayavicittaṃ catusaccapaṭisaṃyuttaṃ tilakkhaṇāhataṃ madhuradhammakathaṃ kathesīti attho.

Antarā na nivatteti, catuhatthe caṅkame yathāti ettha satthārā pana nimmitassa tassa caṅkamassa ekā koṭi pācīnacakkavāḷamukhavaṭṭiyaṃ ekā pacchimacakkavāḷamukhavaṭṭiyaṃ evaṃ ṭhite tasmiṃ ratanacaṅkame caṅkamamāno satthā ubho koṭiyo patvāva nivattati, antarā ubho koṭiyo apatvā na nivattati. Yathā catuhatthappamāṇe caṅkame caṅkamamāno ubho koṭiyo sīghameva patvā nivattati, evaṃ antarā na nivattatīti attho. Kiṃ pana bhagavā dasasahassayojanappamāṇāyāmaṃ caṅkamaṃ rassamakāsi, tāvamahantaṃ vā attabhāvaṃ nimminīti? Na panevamakāsi. Acinteyyo buddhānaṃ buddhānubhāvo. Akaniṭṭhabhavanato paṭṭhāya yāva avīci, tāva ekaṅgaṇā ahosi. Tiriyato ca dasacakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Devā manusse passanti, manussāpi deve passanti. Yathā sabbe devamanussā pakatiyā caṅkamamānaṃ passanti, evaṃ bhagavantaṃ caṅkamamānaṃ passiṃsūti. Bhagavā pana caṅkamantova dhammaṃ deseti antarāsamāpattiñca samāpajjati.

Atha āyasmā sāriputto aparimitasamayasamupacitakusalabalajanitadvattiṃsavaralakkhaṇopasobhitaṃ asītānubyañjanavirājitaṃ varasarīraṃ saradasamaye paripuṇṇaṃ viya rajanikaraṃ sabbaphāliphullaṃ viya ca yojanasatubbedhaṃ pāricchattakaṃ aṭṭhārasaratanubbedhaṃ byāmappabhāparikkhepasassirikaṃ varakanakagirimiva jaṅgamaṃ anopamāya buddhalīḷāya anopamena buddhasirivilāsena caṅkamantaṃ dasasahassidevagaṇaparivutaṃ bhagavantaṃ addasa. Disvāna ayaṃ pana sakalāpi dasasahassī lokadhātu sannipatitā, mahatiyā panettha dhammadesanāya bhavitabbaṃ, buddhavaṃsadesanā pana bahūpakārā bhagavati pasādāvahā, yaṃnūnāhaṃ dasabalassa abhinīhārato paṭṭhāya buddhavaṃsaṃ paripuccheyya’’nti cintetvā ekaṃsaṃ cīvaraṃ katvā bhagavantaṃ upasaṅkamitvā dasanakhasamujjalaṃ jalajāmalāvikala-kamala-makulasadisaṃ añjaliṃ sirasi katvā bhagavantaṃ ‘‘kīdiso te mahāvīrā’’tiādikaṃ paripucchi. Tena vuttaṃ –

74.

‘‘Sāriputto mahāpañño, samādhijjhānakovido;

Paññāya pāramippatto, pucchati lokanāyakaṃ.

75.

‘‘Kīdiso te mahāvīra, abhinīhāro naruttama;

Kamhi kāle tayā dhīra, patthitā bodhimuttamā’’ti. –

Ādi. Kā nāmāyaṃ anusandhīti? Pucchānusandhi nāma. Tisso hi anusandhiyo – pucchānusandhi ajjhāsayānusandhi yathānusandhīti. Tattha ‘‘evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bhante, orimaṃ tīraṃ kiṃ pārimaṃ tīra’’nti (saṃ. ni. 4.241) evaṃ pucchantānaṃ bhagavatā vissajjitasuttavasena pucchānusandhi veditabbā.

‘‘Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi ‘iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā, anattakatāni kammāni kamattānaṃ phusissantī’ti. Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi – ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya ‘iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā, anattakatāni kammāni kamattānaṃ phusissantī’ti…pe… taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti (ma. ni. 3.90) evaṃ paresaṃ ajjhāsayaṃ viditvā bhagavatā vuttavasena ajjhāsayānusandhi veditabbā.

Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭikkhepavasena vā yesu suttesu uparidesanā āgacchati, tesaṃ vasena yathānusandhi veditabbā. Tena vuttaṃ ‘‘pucchānusandhī’’ti.

Tattha paññāya pāramippattoti sāvakapāramiñāṇassa matthakaṃ patto. Pucchatīti apucchi. Tattha pucchā nāma adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti pañcavidhā hoti. Tatthāyaṃ therassa katamā pucchāti ce? Yasmā panāyaṃ buddhavaṃso kappasatasahassādhikaasaṅkhyeyyopacitapuññasambhārānaṃ paccekabuddhānaṃ kappasatasahassādhikaasaṅkhyeyyopacitapuññasambhārānaṃ dvinnaṃ aggasāvakānañca kappasatasahassopacitapuññasambhārānaṃ sesamahāsāvakānaṃ vā avisayo, sabbaññubuddhānaṃyeva visayo, tasmā therassa adiṭṭhajotanā pucchāti veditabbā.

Kīdisoti pucchanākāro, kiṃpakāroti attho. Teti tava. Abhinīhāroti abhinīhāro nāma buddhabhāvatthaṃ mānasaṃ bandhitvā ‘‘buddhabyākaraṇaṃ aladdhā na uṭṭhahissāmī’’ti vīriyamadhiṭṭhāya nipajjanaṃ. Tena vuttaṃ –

‘‘Kīdiso te mahāvīra, abhinīhāro naruttamā’’ti.

Kamhi kāleti tasmiṃ kāle. Patthitāti icchitā abhikaṅkhitā, ‘‘buddho bodheyyaṃ mutto moceyya’’ntiādinā nayena buddhabhāvāya paṇidhānaṃ kadā katanti apucchi. Bodhīti sammāsambodhi, arahattamaggañāṇassa ca sabbaññutaññāṇassa cetaṃ adhivacanaṃ. Uttamāti sāvakabodhipaccekabodhīhi seṭṭhattā uttamāti vuttā. Ubhinnamantarā ma-kāro padasandhikaro.

Idāni buddhabhāvakārake dhamme pucchanto –

76.

‘‘Dānaṃ sīlañca nekkhammaṃ, paññāvīriyañca kīdisaṃ;

Khantisaccamadhiṭṭhānaṃ, mettupekkhā ca kīdisā.

77.

‘‘Dasa pāramī tayā dhīra, kīdisī lokanāyaka;

Kathaṃ upapāramī puṇṇā, paramatthapāramī katha’’nti. – āha;

Tattha dānapāramiyaṃ tāva bāhirabhaṇḍapariccāgo pāramī nāma, aṅgapariccāgo upapāramī nāma, jīvitapariccāgo paramatthapāramī nāmāti. Esa nayo sesapāramīsupi. Evaṃ dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo honti. Tattha bodhisattassa dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitajātake

‘‘Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī’’ti. (cariyā. 1.143 tassuddānaṃ) –

Evaṃ paraṃ jīvitapariccāgaṃ karontassa dānapāramī paramatthapāramī nāma jātā.

Tathā sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekanteneva panassa saṅkhapālajātake

‘‘Sūlehi vinivijjhante, koṭṭayantepi sattibhi;

Bhojaputte na kuppāmi, esā me sīlapāramī’’ti. (cariyā. 2.91) –

Evaṃ attapariccāgaṃ karontassa sīlapāramī paramatthapāramī nāma jātā.

Tathā mahārajjaṃ pahāya nekkhammapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomajātake

‘‘Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;

Cajato na hoti lagganaṃ, esā me nekkhammapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramī paramatthapāramī nāma jātā.

Tathā mahosadhapaṇḍitakālādīsu paññāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sattubhattakapaṇḍitakāle

‘‘Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;

Paññāya me samo natthi, esā me paññāpāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Antobhastagataṃ sappaṃ dassentassa paññāpāramī paramatthapāramī nāma jātā.

Tathā vīriyapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakajātake

‘‘Atīradassī jalamajjhe, hatā sabbeva mānusā;

Cittassa aññathā natthi, esā me vīriyapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ mahāsamuddaṃ tarantassa vīriyapāramī paramatthapāramī nāma jātā.

Tathā khantivādijātake

‘‘Acetanaṃva koṭṭente, tiṇhena pharasunā mamaṃ;

Kāsirāje na kuppāmi, esā me khantipāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramī paramatthapāramī nāma jātā.

Tathā mahāsutasomajātake

‘‘Saccavācaṃnurakkhanto, cajitvā mama jīvitaṃ;

Mocesiṃ ekasataṃ khattiye, esā me saccapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ jīvitaṃ cajitvā saccaṃ anurakkhantassa saccapāramī paramatthapāramī nāma jātā.

Tathā mūgapakkhajātake

‘‘Mātā pitā na me dessā, attā me na ca dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vataṃ adhiṭṭhahi’’nti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā; cariyā 3.65) –

Evaṃ jīvitampi pariccajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramī paramatthapāramī nāma jātā.

Tathā suvaṇṇasāmajātake

‘‘Na maṃ koci uttasati, napi bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā; cariyā. 3.113) –

Evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramī paramatthapāramī nāma jātā.

Tato lomahaṃsajātake

‘‘Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;

Gāmaṇḍalā upagantvā, rūpaṃ dassentinappaka’’nti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā; cariyā. 3.119) –

Evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattantassa upekkhāpāramī paramatthapāramī nāma jātā. Ayamettha saṅkhepo, vitthāro pana cariyāpiṭakato gahetabbo.

Idāni therena puṭṭhassa bhagavato byākaraṇaṃ dassentehi saṅgītikārakehi –

78.

‘‘Tassa puṭṭho viyākāsi, karavīkamadhuragiro;

Nibbāpayanto hadayaṃ, hāsayanto sadevakaṃ.

79.

‘‘Atītabuddhānaṃ jinānaṃ desitaṃ, nikīlitaṃ buddhaparamparāgataṃ;

Pubbenivāsānugatāya buddhiyā, pakāsayī lokahitaṃ sadevake’’ti. – vuttaṃ;

Tattha tassa puṭṭho viyākāsīti tena dhammasenāpatinā puṭṭho hutvā tassa byākāsi, attano abhinīhārato paṭṭhāya abhisambodhipariyosānaṃ sabbaṃ buddhavaṃsaṃ kathesīti attho. Karavīkamadhuragiroti karavīkasakuṇassa viya madhurā girā yassa so karavīkamadhuragiro, karavīkamadhuramañjussaroti attho. Tatridaṃ karavīkānaṃ madhurassaratā – karavīkasakuṇā kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā paggharitaṃ phalarasaṃ pivitvā pakkhena tāḷaṃ datvā vikūjamāne catuppadā madamattā viya laḷituṃ ārabhanti, gocarapasutāpi catuppadagaṇā mukhagatānipi tiṇāni chaḍḍetvā taṃ nādaṃ suṇanti, vāḷamigā khuddakamige anubandhamānā ukkhittaṃ pādaṃ anikkhipitvā cittakatā viya tiṭṭhanti, anubandhamigāpi maraṇabhayaṃ hitvā tiṭṭhanti, ākāse pakkhandantā pakkhinopi pakkhe pasāretvā tiṭṭhanti, udake macchāpi kaṇṇapaṭalaṃ acālentā taṃ saddaṃ suṇamānā tiṭṭhanti. Evaṃ madhurassarā karavīkā (dī. ni. aṭṭha. 2.38; ma. ni. aṭṭha. 2.386). Nibbāpayanto hadayanti kilesaggisantattasabbajanamānasaṃ dhammakathāmatadhārāya sītibhāvaṃ janayantoti attho. Hāsayantoti tosayanto. Sadevakanti sadevakaṃ lokaṃ.

Atītabuddhānanti atītānaṃ buddhānaṃ. Amhākaṃ bhagavato abhinīhārassa purato pana taṇhaṅkaro medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā ekasmiṃ kappe nibbattiṃsu. Tesaṃ aparabhāge koṇḍaññādayo tevīsati buddhāti sabbe dīpaṅkarādayo catuvīsati buddhā idha ‘‘atītabuddhā’’ti adhippetā, tesaṃ atītabuddhānaṃ. Jinānanti tasseva vevacanaṃ. Desitanti kathitaṃ. Catuvīsatiyā buddhānaṃ catusaccapaṭisaṃyuttaṃ dhammakathaṃ. Nikīlitanti tesaṃ caritaṃ kappajātigottāyubodhisāvakasannipātaupaṭṭhākamātāpituputtabhariyāparicchedādikaṃ nikīlitaṃ nāma. Buddhaparamparāgatanti dīpaṅkaradasabalato paṭṭhāya yāva kassapaparamparato āgataṃ desitaṃ nikīlitaṃ vāti attho. Pubbenivāsānugatāya buddhiyāti ekampi jātiṃ dvepi jātiyoti (ma. ni. 1.148, 384, 421; 2.233; 3.82; pārā. 12) evaṃ vibhattaṃ pubbe nivuṭṭhakkhandhasantānasaṅkhātaṃ pubbenivāsaṃ anugatā upagatā tāya pubbenivāsānugatāya buddhiyā, pubbenivāsānussatiñāṇenāti attho. Pakāsayīti byākāsi. Lokahitanti sabbalokahitaṃ buddhavaṃsaṃ. Sadevaketi sadevake loketi attho.

80. Atha bhagavā karuṇāsītalena hadayena sadevakaṃ lokaṃ savane niyojento ‘‘pītipāmojjajanana’’ntiādimāha. Tattha pītipāmojjajanananti pītipāmojjakaraṃ pītiyā pubbabhāgaṃ pāmojjaṃ, pañcavaṇṇāya pītiyā janananti attho. Sokasallavinodananti sokasaṅkhātānaṃ sallānaṃ vinodanaṃ viddhaṃsanaṃ. Sabbasampattipaṭilābhanti sabbāpi devamanussasampattiādayo sampattiyo paṭilabhanti etenāti sabbasampattipaṭilābho, taṃ sabbasampattipaṭilābhaṃ buddhavaṃsadesananti attho. Cittīkatvāti citte katvā, buddhānussatiṃ purakkhatvāti attho. Suṇāthāti nisāmetha nibodhatha. Meti mama.

81. Madanimmadananti jātimadādīnaṃ sabbamadānaṃ nimmadanakaraṃ. Sokanudanti soko nāma ñātibyasanādīhi phuṭṭhassa cittasantāpo. Kiñcāpi atthato domanassameva hoti, evaṃ santepi antonijjhānalakkhaṇo, cetaso parinijjhāyanaraso, anusocanapaccupaṭṭhāno, taṃ sokaṃ nudatīti sokanudo, taṃ sokanudaṃ. Saṃsāraparimocananti saṃsārabandhanato parimocanakaraṃ. ‘‘Saṃsārasamatikkama’’ntipi pāṭho, tassa saṃsārasamatikkamakaranti attho.

Sabbadukkhakkhayanti ettha dukkha-saddo dukkhavedanā-dukkhavatthu-dukkhārammaṇa-dukkhapaccaya-dukkhaṭṭhānādīsu dissati. Ayañhi ‘‘dukkhassa ca pahānā’’tiādīsu (dī. ni. 1.232; ma. ni. 1.383, 430; pārā. 11) dukkhavedanāyaṃ dissati. ‘‘Jātipi dukkhā jarāpi dukkhā’’tiādīsu (dī. ni. 2.387; saṃ. ni. 5.1081) dukkhavatthusmiṃ. ‘‘Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) dukkhārammaṇe. ‘‘Dukkho pāpassa uccayo’’tiādīsu (dha. pa. 117) dukkhapaccaye. ‘‘Yāvañcidaṃ, bhikkhave, na sukarā akkhānena pāpuṇitaṃ yāva dukkhā nirayā’’tiādīsu (ma. ni. 3.250) dukkhaṭṭhāne. Idha panāyaṃ dukkhavatthusmiṃ dukkhapaccayepi ca daṭṭhabbo. Tasmā jātiādisabbadukkhakkhayakaranti attho (dha. sa. aṭṭha. 2 ādayo). Magganti ettha kusalatthikehi maggīyati, kilese vā mārento gacchatīti maggoti buddhavaṃsadesanā vuccati, taṃ nibbānassa maggabhūtaṃ buddhavaṃsadesanaṃ. Sakkaccanti sakkaccaṃ cittīkatvā, ohitasotā hutvāti attho. Paṭipajjathāti adhitiṭṭhatha, suṇāthāti attho. Atha vā pītipāmojjajananaṃ sokasallavinodanaṃ sabbasampattipaṭilābhahetubhūtaṃ imaṃ buddhavaṃsadesanaṃ sutvā idāni madanimmadanādiguṇavisesāvahaṃ sabbadukkhakkhayaṃ buddhabhāvamaggaṃ paṭipajjathāti sabbesaṃ devamanussānaṃ buddhattaṃ paṇidhāya ussāhaṃ janeti. Sesamettha uttānamevāti.

Iti madhuratthavilāsiniyā buddhavaṃsa-aṭṭhakathāya

Ratanacaṅkamanakaṇḍavaṇṇanā niṭṭhitā.

Niṭṭhitā ca sabbākārena abbhantaranidānassatthavaṇṇanā.

2. Sumedhapatthanākathāvaṇṇanā

Idāni

1-2.

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manorama’’nti. –

Ādinayappavattāya buddhavaṃsavaṇṇanāya okāso anuppatto. Sā panesā buddhavaṃsavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepavicāraṇā tāva veditabbā. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayena kathesi. Seyyathidaṃ – ākaṅkheyyasuttaṃ (ma. ni. 1.64 ādayo) vatthasuttanti (ma. ni. 1.70 ādayo) evamādīni, tesaṃ attajjhāsayo nikkhepo.

Yāni vā pana ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya’’nti (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ bujjhanakabhāvañca oloketvā parajjhāsayavasena kathitāni. Seyyathidaṃ – rāhulovādasuttaṃ dhammacakkappavattanasuttanti (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) evamādīni, tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ upasaṅkamitvā te te devamanussā pañhaṃ pucchanti. Evaṃ puṭṭhena pana bhagavatā yāni kathitāni devatāsaṃyutta (saṃ. ni. 1.1 ādayo) bojjhaṅgasaṃyuttādīni (saṃ. ni. 5.182 ādayo) tesaṃ pucchāvasiko nikkhepo.

Yāni vā pana uppannaṃ kāraṇaṃ paṭicca desitāni dhammadāyāda- (ma. ni. 1.29 ādayo) puttamaṃsūpamādīni (saṃ. ni. 2.63), tesaṃ aṭṭhuppattiko nikkhepo. Evametesu catūsu suttanikkhepesu imassa buddhavaṃsassa pucchāvasiko nikkhepo. Pucchāvasena hi bhagavatā ayaṃ nikkhitto. Kassa pucchāvasena? Āyasmato sāriputtattherassa. Vuttañhetaṃ asmiṃ nidānasmiṃ eva –

‘‘Sāriputto mahāpañño, samādhijjhānakovido;

Paññāya pāramippatto, pucchati lokanāyakaṃ;

Kīdiso te mahāvīra, abhinīhāro naruttamā’’ti. (bu. vaṃ. 1.74-75) –

Ādi. Tenesā buddhavaṃsadesanā pucchāvasikāti veditabbā.

Tattha kappe ca satasahasseti ettha kappa-saddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappanalesasamantabhāvaāyukappamahākappādīsu dissati. Tathā hi ‘‘okappanīyametaṃ bhoto gotamassa. Yathā taṃ arahato sammāsambuddhassā’’tiādīsu (ma. ni. 1.387) abhisaddahane dissati. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti evamādīsu (cūḷava. 250) vohāre. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’tiādīsu (ma. ni. 1.387) kāle. ‘‘Iccāyasmā kappo’’ti (su. ni. 1098; cūḷani. kappamāṇavapucchā 117; kappamāṇavapucchāniddesa 61) ca, ‘‘nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassā’’ti ca evamādīsu (su. ni. 346) paññattiyaṃ. ‘‘Alaṅkato kappitakesamassū’’ti evamādīsu (jā. 2.22.1368) chedane. ‘‘Kappati dvaṅgulakappo’’tiādīsu (cūḷava. 446) vikappe. ‘‘Atthi kappo nipajjitu’’ntiādīsu (a. ni. 8.80) lese. ‘‘Kevalakappaṃ jetavanaṃ obhāsetvā’’tiādīsu samantabhāve. ‘‘Tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappa’’nti (dī. ni. 2.178; udā. 51) ettha āyukappe. ‘‘Kīva dīgho nu kho, bhante, kappo’’ti (saṃ. ni. 2.128-129) ettha mahākappe. Ādisaddena ‘‘satthukappena vata kira, bho, mayaṃ sāvakena saddhiṃ mantayamānā na jānimhā’’ti (ma. ni. 1.260) ettha paṭibhāge. ‘‘Kappo naṭṭho hoti. Kappakatokāso jiṇṇo hotī’’ti (pāci. 371) ettha vinayakappe. Idha pana mahākappe daṭṭhabbo. Tasmā kappe ca satasahasseti mahākappānaṃ satasahassānanti attho (dī. ni. aṭṭha. 1.29; 3.275; saṃ. ni. aṭṭha. 1.1.1; a. ni. aṭṭha. 2.3.128; khu. pā. aṭṭha. 5.maṅgalasutta, evamiccādipāṭhavaṇṇanā; su. ni. aṭṭha. 2.maṅgalasuttavaṇṇanā; cariyā. aṭṭha. nidānakathā.1; cūḷani. aṭṭha. khaggavisāṇasuttaniddesavaṇṇanā). Caturo ca asaṅkhiyeti ‘‘catunnaṃ asaṅkhyeyyānaṃ matthake’’ti vacanaseso daṭṭhabbo. Kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthaketi attho. Amaraṃ nāma nagaranti ‘‘amara’’nti ca ‘‘amaravatī’’ti ca laddhanāmaṃ nagaraṃ ahosi. Keci panettha aññenāpi pakārena vaṇṇayanti, kiṃ tehi, nāmamattaṃ panetaṃ tassa nagarassa. Dassaneyyanti suvibhattavicitra-caccaradvāra-catukkasiṅghāṭika-pākāra-parikkhepapāsāda- hammiya-bhavana-samalaṅkatattā dassanīyaṃ. Manoramanti samasuciparamaramaṇīyabhūmibhāgattā chāyūdakasampannattā sulabhāhārattā sabbopakaraṇayuttattā ca samiddhattā devamanussādīnaṃ mano ramayatīti manoramaṃ.

Dasahi saddehi avivittanti hatthisaddena assasaddena rathasaddena bherisaddena saṅkhasaddena mudiṅgasaddena vīṇāsaddena gītasaddena sammatāḷasaddena ‘‘bhuñjatha pivatha khādathā’’ti dasamena saddenāti; imehi dasahi saddehi avivittaṃ ahosi, sabbakālaṃ anupamussavasamajjanāṭakā kīḷantīti attho. Annapānasamāyutanti annena catubbidhenāhārena ca pānena ca suṭṭhu āyutaṃ annapānasamāyutaṃ, iminā subhikkhatā dassitā, bahuannapānasamāyutanti attho.

Idāni te dasa sadde vatthuto dassanatthaṃ –

‘‘Hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca;

Khādatha pivatha ceva, annapānena ghosita’’nti. – vuttaṃ;

Tattha hatthisaddanti hatthīnaṃ koñcanādasaddena, karaṇatthe upayogavacanaṃ daṭṭhabbaṃ. Esa nayo sesapadesupi. Bherisaṅkharathāni cāti bherisaddena ca saṅkhasaddena ca rathasaddena cāti attho. Liṅgavipariyāsena vuttaṃ, ‘khādatha pivathā’ti evamādinayappavattena annapānapaṭisaṃyuttena ghositaṃ abhināditanti attho. Etthāha – tesaṃ pana saddānaṃ ekadesova dassito, na sakaloti? Na ekadeso sakalo dasavidho dassitova. Kathaṃ? Bherisaddena mudiṅgasaddo saṅgahito, saṅkhasaddena vīṇāgītasammatāḷasaddā saṅgahitāti daseva dassitā.

Evaṃ ekena pariyāyena nagarasampattiṃ vaṇṇetvā puna tameva dassetuṃ –

3.

‘‘Nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ, sattaratanasampannaṃ, nānājanasamākulaṃ;

Samiddhaṃ devanagaraṃva, āvāsaṃ puññakammina’’nti. – vuttaṃ;

Tattha sabbaṅgasampannanti pākāragopuraṭṭālakādisabbanagarāvayavasampannaṃ, paripuṇṇasabbavittūpakaraṇadhanadhaññatiṇakaṭṭhodakanti vā attho. Sabbakammamupāgatanti sabbakammantena upagataṃ, samupagatasabbakammantanti attho. Sattaratanasampannanti paripuṇṇamuttādisattaratanaṃ, cakkavattinivāsabhūmito vā hatthiratanādīhi sattaratanehi sampannaṃ. Nānājanasamākulanti nānāvidhadesabhāsehi janehi samākulaṃ. Samiddhanti manussopabhogasabbopakaraṇehi samiddhaṃ phītaṃ. Devanagaraṃ vāti devanagaraṃ viya ālakamandā viya amaravatī samiddhanti vuttaṃ hoti. Āvāsaṃ puññakamminanti āvasanti ettha puññakammino janāti āvāso. ‘‘Āvāso’’ti vattabbe ‘‘āvāsa’’nti liṅgabhedaṃ katvā vuttanti veditabbaṃ. Paññāyati tenāti puññaṃ, kularūpamahābhogissariyavasena paññāyatīti attho. Punātīti vā puññaṃ. Sabbakusalamalarajāpavāhakattā puññaṃ kammaṃ yesaṃ atthi te puññakammino, tesaṃ puññakamminaṃ āvāsabhūtanti attho.

Tattha sumedho nāma brāhmaṇo paṭivasati ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā akkhitto anupakuṭṭho jātivādena, abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, so tiṇṇaṃ vedānaṃ pāragū ahosi sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo anavayo lokāyatamahāpurisalakkhaṇesu. Tassa pana daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādivividharatanabharite gabbhe vivaritvā – ‘‘etthakaṃ te, kumāra, mātu santakaṃ, etthakaṃ pitu santakaṃ, etthakaṃ ayyakapayyakāna’’nti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā – ‘‘etaṃ paṭipajjāhī’’ti niyyātesi. So ‘‘sādhū’’ti sampaṭicchitvā puññāni karonto agāraṃ ajjhāvasi. Tena vuttaṃ –

4.

‘‘Nagare amaravatiyā, sumedho nāma brāhmaṇo;

Anekakoṭisannicayo, pahūtadhanadhaññavā.

5.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato’’ti.

Tattha nagare amaravatiyāti amaravatīsaṅkhāte nagare. Sumedho nāmāti ettha ‘‘medhā’’ti paññā vuccati. Sā tassa sundarā pasatthāti sumedhoti paññāyittha. Brāhmaṇoti brahmaṃ aṇati sikkhatīti brāhmaṇo, mante sajjhāyatīti attho. Akkharacintakā pana ‘‘brahmuno apaccaṃ brāhmaṇo’’ti vadanti. Ariyā pana bāhitapāpattā brāhmaṇāti. Anekakoṭisannicayoti koṭīnaṃ sannicayo koṭisannicayo, aneko koṭisannicayo yassa soyaṃ anekakoṭisannicayo, anekakoṭi dhanasannicayoti attho. Pahūtadhanadhaññavāti bahuladhanadhaññavā. Purimaṃ bhūmigatagabbhagatadhanadhaññavasena vuttaṃ, idaṃ niccaparibhogūpagatadhanadhaññavasena vuttanti veditabbaṃ.

Ajjhāyakoti na jhāyatīti ajjhāyako, jhānabhāvanārahitoti attho. Vuttañhetaṃ – ‘‘na dānime jhāyantīti. Na dānime jhāyantīti kho, vāseṭṭha, ‘ajjhāyakā ajjhāyakā’ tveva tatiyaṃ akkharaṃ upanibbatta’’nti (dī. ni. 3.132) evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ. Idāni mantaṃ jhāyatīti ajjhāyako, mante parivattetīti iminā atthena pasaṃsavacanaṃ katvā voharanti. Mante dhāretīti mantadharo. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ tiṇṇaṃ vedānaṃ. Ayaṃ pana veda-saddo ñāṇasomanassaganthesu dissati. Tathā hesa – ‘‘yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhave asatta’’ntiādīsu (su. ni. 1065) ñāṇe dissati. ‘‘Ye vedajātā vicaranti loke’’tiādīsu (a. ni. 4.57) somanasse. ‘‘Tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhāna’’ntiādīsu (dī. ni. 1.256) ganthe. Idhāpi ganthe (ma. ni. aṭṭha. 1.75). Pāragūti tiṇṇaṃ vedānaṃ oṭṭhapahatakaraṇamattena pāraṃ gatoti pāragū. Lakkhaṇeti itthilakkhaṇapurisalakkhaṇamahāpurisalakkhaṇādike lakkhaṇe. Itihāseti itiha āsa, itiha āsāti īdisavacanapaṭisaṃyutte purāṇasaṅkhāte ganthavisese. Sadhammeti brāhmaṇānaṃ sake dhamme, sake ācariyake vā. Pāramiṃ gatoti pāraṃ gato, disāpāmokkho ācariyo ahosīti attho.

Athekadivasaṃ so dasaguṇagaṇārādhitapaṇḍito sumedhapaṇḍito uparipāsādavaratale rahogato hutvā pallaṅkaṃ ābhujitvā nisinno cintesi – ‘‘punabbhave paṭisandhiggahaṇaṃ nāma dukkhaṃ, tathā nibbattanibbattaṭṭhāne sarīrabhedanaṃ, ahañca jātidhammo, jarādhammo, byādhidhammo, maraṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ abyādhiṃ amaraṇaṃ sukhaṃ sivaṃ nibbānaṃ pariyesituṃ vaṭṭati, avassaṃ bhavacārakato muccitvā nibbānagāminā ekena maggena bhavitabba’’nti. Tena vuttaṃ –

6.

‘‘Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.

7.

‘‘Jātidhammo jarādhammo, byādhidhammo sahaṃ tadā;

Ajaraṃ amaraṃ khemaṃ, pariyesissāmi nibbutiṃ.

8.

‘‘Yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

9.

‘‘Atthi hehiti so maggo, na so sakkā na hetuye;

Pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā’’ti.

Ettha pana gāthāsambandhañca anuttānapadānamatthañca vatvāva gamissāma. Tattha rahogatoti rahasi gato, rahasi ṭhāne nisinno. Evaṃ cintesahanti evaṃ cintesiṃ ahaṃ. Evanti iminā cintanākāraṃ dasseti. Tadāti tasmiṃ sumedhapaṇḍitakāle. ‘‘Evaṃ cintesaha’’nti bhagavā iminā attanā saddhiṃ sumedhapaṇḍitaṃ ekattaṃ karoti. Tasmā tadā so sumedho ahamevāti pakāsento ‘‘evaṃ cintesahaṃ tadā’’ti bhagavā uttamapurisavasenāha. Jātidhammoti jātisabhāvo. Esa nayo sesapadesupi. Nibbutinti nibbānaṃ.

Yaṃnūnāti parivitakkanatthe nipāto, yadi panāhanti attho. Pūtikāyanti pūtibhūtaṃ kāyaṃ. Nānākuṇapapūritanti mutta-karīsa-pubbalohita-pitta-semha-kheḷasiṅghāṇikādianekakuṇapapūritaṃ. Anapekkhoti anālayo. Atthīti avassaṃ upalabbhati. Hehitīti bhavissati, parivitakkanavacanamidaṃ. Na so sakkā na hetuyeti tena maggena na sakkā na bhavituṃ. So pana maggo hetuyeti hetubhāvāya na na hoti, hetuyevāti attho. Bhavato parimuttiyāti bhavabandhanavimuttiyāti attho.

Idāni attanā parivitakkitamatthaṃ sampādayituṃ ‘‘yathāpī’’ti ādimāha. Yathā hi loke dukkhassa paṭipakkhabhūtaṃ sukhaṃ nāma atthi, evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ, yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītalampi atthi, evaṃ rāgādiaggīnaṃ vūpasamena nibbānena bhavitabbaṃ. Yathā ca pāpassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajjadhammopi atthiyeva, evameva pāpikāya jātiyā sati sabbajātikhepanato ajātisaṅkhātena nibbānenāpi bhavitabbamevāti. Tena vuttaṃ –

10.

‘‘Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;

Evaṃ bhave vijjamāne, vibhavopicchitabbako.

11.

‘‘Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.

12.

‘‘Yathāpi pāpe vijjante, kalyāṇamapi vijjati;

Evameva jāti vijjante, ajātipicchitabbaka’’nti.

Tattha yathāpīti opammatthe nipāto. Sukhanti kāyikacetasikasukhaṃ, suṭṭhu dukkhaṃ khaṇatīti sukhaṃ. Bhaveti janane. Vibhavoti ajananaṃ, janane vijjamāne ajananadhammopi icchitabbo. Tividhaggi vijjanteti tividhe rāgādike aggimhi vijjamāneti attho. Nibbānanti tassa tividhassa rāgādiaggissa nibbāpanaṃ upasamanaṃ nibbānañca icchitabbaṃ. Pāpeti akusale lāmake. Kalyāṇamapīti kusalamapi. Evamevāti evamevaṃ. Jāti vijjanteti jātiyā vijjamānāyāti attho. Liṅgabhedañca vibhattilopañca katvā vuttaṃ. Ajātipīti jātikhepanaṃ ajātinibbānampi icchitabbaṃ.

Athāhaṃ parampi cintesiṃ – ‘‘yathā nāma gūtharāsimhi nimuggena purisena dūratova kamalakuvalayapuṇḍarīkasaṇḍamaṇḍitaṃ vimalasalilaṃ taḷākaṃ disvā – ‘katarena nu kho maggena tattha gantabba’nti taḷākaṃ gavesituṃ yuttaṃ. Yaṃ tassa agavesanaṃ, na so tassa taḷākassa doso, tassa purisasseva doso. Evameva kilesamaladhovane amatamahātaḷāke vijjamāne yaṃ tassa agavesanaṃ, na so amatasaṅkhātassa nibbānamahātaḷākassa doso, purisasseva doso. Yathā pana corehi saṃparivārito puriso palāyanamagge vijjamānepi sace so na palāyati, na so tassa maggassa doso, tassa purisasseva doso. Evameva kilesacorehi parivāretvā gahitassa purisassa vijjamāneyeva nibbānamahānagaragāmimhi sive mahāmagge tassa maggassa agavesanaṃ nāma na maggassa doso, purisasseva doso. Yathā byādhipīḷito puriso vijjamāne byādhitikicchake vejje sace taṃ vejjaṃ gavesitvā taṃ byādhiṃ na tikicchāpeti, na so vejjassa doso, tassa purisasseva doso. Evameva pana yo kilesabyādhiparipīḷito kilesavūpasamamaggakovidaṃ vijjamānameva ācariyaṃ na gavesati, tasseva doso, na kilesabyādhivināyakassa ācariyassa doso’’ti. Tena vuttaṃ –

13.

‘‘Yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ;

Na gavesati taṃ taḷākaṃ, na doso taḷākassa so.

14.

‘‘Evaṃ kilesamaladhovaṃ, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe.

15.

‘‘Yathā arīhi pariruddho, vijjante gamanampathe;

Na palāyati so puriso, na doso añjasassa so.

16.

‘‘Evaṃ kilesapariruddho, vijjamāne sive pathe;

Na gavesati taṃ maggaṃ, na doso sivamañjase.

17.

‘‘Yathāpi byādhito puriso, vijjamāne tikicchake;

Na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.

18.

‘‘Evaṃ kilesabyādhīhi, dukkhito patipīḷito;

Na gavesati taṃ ācariyaṃ, na doso so vināyake’’ti.

Tattha gūthagatoti gūthakūpagato, gūthena gato makkhito vā. Kilesamaladhovanti kilesamalasodhane, bhummatthe paccattavacanaṃ. Amatantaḷeti amatasaṅkhātassa taḷākassa, sāmiatthe bhummavacanaṃ daṭṭhabbaṃ, anussaraṃ pakkhipitvā vuttaṃ. Arīhīti paccatthikehi. Pariruddhoti samantato niruddho. Gamanampatheti gamanapathe. Chandāvināsatthaṃ anussarāgamanaṃ katvā vuttaṃ. Na palāyatīti yadi na palāyeyya. So purisoti so corehi pariruddho puriso. Añjasassāti maggassa. Maggassa hi –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetu ca, kullo ca bhisi saṅkamo’’ti. (cūḷani. pārāyanatthutigāthāniddesa 101) –

Bahūni nāmāni. Svāyamidha añjasanāmena vutto. Siveti sabbupaddavābhāvato sive. Sivamañjaseti sivassa añjasassāti attho. Tikicchaketi vejje. Na tikicchāpetīti na tikicchāpeyya. Na doso so tikicchaketi tikicchakassa doso natthi, byādhitasseva dosoti attho. Dukkhitoti sañjātakāyikacetasikadukkho. Ācariyanti mokkhamaggācariyaṃ. Vināyaketi ācariyassa.

Evaṃ panāhaṃ cintetvā uttarimpi evaṃ cintesiṃ – ‘‘yathāpi maṇḍanakajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ chaḍḍetvā sukhī gaccheyya, evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekkhena nibbānamahānagaraṃ pavisitabbaṃ. Yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā ādāya dasante vā veṭhetvā ādāya gacchanti, atha kho jigucchamānā oloketumpi anicchantā anapekkhā chaḍḍetvā gacchanti, evaṃ mayāpi imaṃ pūtikāyaṃ anapekkhena chaḍḍetvā amataṃ nibbānanagaraṃ pavisituṃ vaṭṭati. Yathā ca nāvikā nāma jajjaraṃ nāvaṃ udakagāhiniṃ chaḍḍetvā anapekkhāva gacchanti, evamahampi imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekkho nibbānamahānagaraṃ pavisissāmi. Yathā ca koci puriso muttāmaṇiveḷuriyādīni nānāvidhāni ratanāni ādāya corehi saddhiṃ maggaṃ gacchanto attano ratanavināsabhayena te core chaḍḍetvā khemaṃ maggaṃ gaṇhāti, evamayampi pūtikāyo ratanavilopakacorasadiso. Sacāhaṃ ettha taṇhaṃ karissāmi, ariyamaggakusaladhammaratanāni me nassissanti, tasmā mayā imaṃ mahācorasadisaṃ karajakāyaṃ chaḍḍetvā nibbānamahānagaraṃ pavisituṃ vaṭṭatī’’ti. Tena vuttaṃ –

19.

‘‘Yathāpi kuṇapaṃ puriso, kaṇṭhe baddhaṃ jigucchiya;

Mocayitvāna gaccheyya, sukhī serī sayaṃvasī.

20.

‘‘Tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

21.

‘‘Yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo;

Chaḍḍayitvāna gacchanti, anapekkhā anatthikā.

22.

‘‘Evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.

23.

‘‘Yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ;

Sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.

24.

‘‘Evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ;

Chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.

25.

‘‘Yathāpi puriso corehi, gacchanto bhaṇḍamādiya;

Bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.

26.

‘‘Evameva imaṃ kāyo, mahācorasamo viya;

Pahāyimaṃ gamissāmi, kusalacchedanābhayā’’ti.

Tattha yathāpi kuṇapaṃ purisoti yathāpi daharo yuvā maṇḍanakajātiko puriso ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyitvā harāyitvā jigucchitvā taṃ kuṇapaṃ mocetvā gaccheyya. Sukhīti sukhito. Serīti yathicchakavihārī. Nānākuṇapasañcayanti anekavidhakuṇaparāsibhūtaṃ ‘‘nānākuṇapapūrita’’ntipi pāṭho.

Uccāraṭṭhānamhīti uccārenti vaccaṃ karonti etthāti uccāro, uccāro ca so ṭhānaṃ ceti uccāraṭṭhānaṃ. Atha vā ussāsiyyatīti ussāso, vaccassetaṃ nāmaṃ, tassa ṭhānaṃ ussāsaṭṭhānaṃ, tasmiṃ ussāsaṭṭhānamhi, ukkāraṭṭhāneti attho. Vaccaṃ katvā yathā kuṭinti vaccaṃ katvā kuṭiṃ naranāriyo viyāti attho.

Jajjaranti jiṇṇaṃ. Palugganti palujjantiṃ, vikirantinti attho. Udagāhininti udakagāhiniṃ. Sāmīti nāvāsāmikā. Navacchiddanti cakkhusotādīhi navahi vaṇamukhehi chiddāvacchiddehi yuttattā navacchiddaṃ. Dhuvassavanti dhuvanissandaṃ, niccaṃ paggharaṇāsucinti attho.

Bhaṇḍamādiyāti yaṃkiñci ratanādikaṃ bhaṇḍaṃ ādiya. Bhaṇḍacchedabhayaṃ disvāti bhaṇḍassa acchindanena bhayaṃ disvāti attho. Evamevāti so bhaṇḍamādāya gacchanto puriso viya. Ayaṃ kāyoti ayaṃ pana kucchitānaṃ paramajegucchānaṃ āyoti kāyo. Āyoti upattiṭṭhānaṃ. Āyanti tatoti āyo, kucchitā kesādayo. Iti kucchitānaṃ kesādīnaṃ āyoti kāyo. Mahācorasamo viyāti cakkhuādīhi rūpādīsu piyarūpesu sārajjanādivasena pāṇātipātādinnādānādicoro hutvā sabbakusalaṃ vilumpatīti mahācorasamo. Tasmā yathā so ratanabhaṇḍamādāya corehi saddhiṃ gacchanto puriso te core pahāya gacchati, evamevāhampi imaṃ mahācorasamaṃ kāyaṃ pahāya attano sotthibhāvakaraṃ maggaṃ gavesituṃ gamissāmīti atthasambandho veditabbo. Kusalacchedanābhayāti kusaladhammavilopanabhayenāti attho.

Athevaṃ sumedhapaṇḍito nānāvidhāhi upamāhi nekkhammakāraṇaṃ cintetvā punapi cintesi – ‘‘imaṃ mahādhanarāsiṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekakahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī’’ti gantvā rañño ārocesi – ‘‘ahaṃ, mahārāja, jātijarādīhi upaddutahadayo agārasmā anagāriyaṃ pabbajissāmi, mayhaṃ anekakoṭisatasahassaṃ dhanaṃ atthi, taṃ devo paṭipajjatū’’ti. Rājā āha – ‘‘na mayhaṃ te dhanena attho, tvaṃyeva yathicchakaṃ karohī’’ti.

So ca ‘‘sādhu devā’’ti nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā vatthukāme ca kilesakāme ca pahāya amaravaranagarasadisato amaranagarato nikkhamitvā ekakova nānāmigagaṇavante himavante dhammikaṃ nāma pabbataṃ nissāya assamaṃ katvā tattha paṇṇasālaṃ katvā pañcadosavivajjitaṃ caṅkamaṃ māpetvā aṭṭhaguṇasamupetaṃ abhiññābalaṃ samāharituṃ navadosasamannāgataṃ sāṭakaṃ pajahitvā dvādasaguṇamupāgataṃ vākacīraṃ nivāsetvā pabbaji. Evaṃ pana so pabbajito aṭṭhadosasamākiṇṇaṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkhamūlaṃ upagantvā sabbadhaññavikatiṃ pahāya pavattaphalabhojano hutvā nisajjaṭṭhānacaṅkamanavasena padhānaṃ padahanto sattāhabbhantareyeva aṭṭhannaṃ samāpattīnaṃ pañcannañca abhiññānaṃ lābhī ahosi. Tena vuttaṃ –

27.

‘‘Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;

Nāthānāthānaṃ datvāna, himavantamupāgamiṃ.

28.

‘‘Himavantassāvidūre, dhammiko nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

29.

‘‘Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ.

Aṭṭhaguṇasamupetaṃ, abhiññābalamāhariṃ.

30.

‘‘Sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ;

Vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.

31.

‘‘Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakaṃ;

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.

32.

‘‘Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

33.

‘‘Tatthappadhānaṃ padahiṃ, nissajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābalapāpuṇi’’nti.

Tattha evāhanti evaṃ ahaṃ, heṭṭhā vuttappakārena cintetvāti attho. Nāthānāthānanti sanāthānamanāthānañca aḍḍhānañceva daliddānañca ‘‘atthikā gaṇhantū’’ti saha koṭṭhāgārehi datvāti attho. Himavantassāvidūreti himavantapabbatarājassa avidūre samīpe. Dhammiko nāma pabbatoti evaṃnāmako pabbato. Kasmā panāyaṃ dhammikoti? Yebhuyyena pana bodhisattā isipabbajjaṃ pabbajitvā taṃ pabbataṃ upanissāya abhiññāyo nibbattetvā samaṇadhammaṃ akaṃsu. Tasmā samaṇadhammassa nissayabhūtattā ‘‘dhammiko’’tveva pākaṭo ahosi. Assamo sukato mayhantiādinā sumedhapaṇḍitena assamapaṇṇasālā caṅkamā sahatthā māpitā viya vuttā, na ca pana sahatthā māpitā, kintu sakkena devena pesite vissakammunā devaputtena nimmitā. Bhagavā pana tadā attano puññānubhāvena nibbattaṃ taṃ sampadaṃ sandhāya – ‘‘sāriputta, tasmiṃ pabbate –

‘Assamo sukato mayhaṃ, paṇṇasālā sumāpitā;

Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita’’’nti. – ādimāha;

Tattha paṇṇasālāti paṇṇachadanasālā. Tatthāti tasmiṃ assamapade. Pañcadosavivajjitanti pañcahi caṅkamadosehi vivajjitaṃ. Katame pañca caṅkamadosā nāma? Thaddhavisamatā, antorukkhatā, gahanacchannatā, atisambādhatā, ativisālatāti imehi pañcahi dosehi vivajjitaṃ. Ukkaṭṭhaparicchedena dīghato saṭṭhiratano vitthārato diyaḍḍharatano caṅkamo vutto. Atha vā pañcadosavivajjitanti pañcahi nīvaraṇadosehi vivajjitaṃ parihīnaṃ abhiññābalamāharinti iminā uttarapadena sambandho daṭṭhabbo (dha. sa. aṭṭha. nidānakathā, sumedhakathā). Aṭṭhaguṇasamupetanti ‘‘evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte’’ti evaṃ vuttehi aṭṭhaguṇehi (dī. ni. 1.244-245; ma. ni. 1.384-386, 431-433; pārā. 12-14) samannāgataṃ abhiññābalaṃ āhariṃ ānesinti attho.

Keci pana ‘‘aṭṭhahi samaṇasukhehi upetaṃ, aṭṭhimāni samaṇasukhāni nāma dhanadhaññapariggahābhāvo, anavajjapiṇḍapātapariyesanabhāvo, nibbutapiṇḍabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanadhaññādīsu gaṇhantesu rājapurisesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilopane nibbhayabhāvo, rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu appaṭihatabhāvoti imehi aṭṭhahi samaṇasukhehi (apa. aṭṭha. 1.dūrenidāna, sumedhakathā; dha. sa. aṭṭha. nidānakathā) upetaṃ samupetaṃ assamaṃ māpesi’’nti assamena sambandhaṃ katvā vadanti, taṃ pāḷiyā na sameti.

Sāṭakanti vatthaṃ. Tatthāti tasmiṃ assame. Navadosamupāgatanti, sāriputta, tattha vasanto attano nivatthapārutaṃ mahagghasāṭakaṃ pajahiṃ pariccajiṃ. Sāṭakaṃ pajahanto ca tattha nava dose disvā pajahinti dīpeti. Tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā pakāsitā. Katame nava? Sāṭakassa mahagghabhāvo, parapaṭibaddhabhāvo, paribhogena lahukaṃ kilissanabhāvo, kiliṭṭho ca dhovitabbo puna rajitabbo ca hoti paribhogena jīraṇabhāvo, jiṇṇassa puna tunnakaraṇaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti puna pariyesanāya durabhisambhavabhāvo, tāpasapabbajjāya ananucchavikabhāvo, paccatthikānaṃ sādhāraṇabhāvo, yathā naṃ na paccatthikā gaṇhanti, evaṃ gopetabbo hoti paridahato vibhūsanaṭṭhānabhāvo, gahetvā carantassa mahicchabhāvoti etehi navahi dosehi (apa. aṭṭha. 1.dūrenidāna, sumedhakathā) upagataṃ sāṭakaṃ pahāya vākacīraṃ nivāsesinti dīpeti. Vākacīranti muñjatiṇaṃ hīrāhīraṃ katvā ganthetvā kataṃ vākamayacīraṃ nivāsanapārupanatthāya ādiyinti attho. Dvādasaguṇamupāgatanti dvādasahi ānisaṃsehi upetaṃ. Ettha guṇa-saddo ānisaṃsaṭṭho ‘‘sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’tiādīsu (ma. ni. 3.379) viya. Ma-kāro padasandhikaro. Vākacīrasmiṃ dvādasānisaṃsā appagghatā, aparāyattatā, sahatthā kātuṃ sakkuṇeyyatā, paribhogena jiṇṇepi sibbitabbābhāvo, corabhayābhāvo pariyesantassa sukhena karaṇabhāvo, tāpasapabbajjāya sāruppabhāvo, sevamānassa vibhūsanaṭṭhānābhāvo, cīvarappaccaye appicchabhāvo, paribhogasukhabhāvo, vākuppattiyā sulabhabhāvo, vākacīre naṭṭhepi anapekkhabhāvoti imehi dvādasahi guṇehi sampannaṃ (apa. aṭṭha. 1.dūrenidāna, sumedhakathā; dha. sa. aṭṭha. nidānakathā).

Atha sumedhapaṇḍito tattha paṇṇasālāyaṃ viharanto paccūsasamaye paccuṭṭhāya attano nikkhamanakāraṇaṃ paccavekkhamāno evaṃ kira cintesi – ‘‘ahaṃ pana navakanakakaṭakanūpurādisaṅghaṭṭanasaddasammissita-madhurahasitakathitagehajanaramaṇīyaṃ uḷāravibhavasobhitaṃ suravarabhavanākāramagāraṃ kheḷapiṇḍaṃ viya pahāya vivekārāmatāya sabbajanapāpapavāhanaṃ tapovanaṃ paviṭṭhosmi, idha pana me paṇṇasālāya vāso dutiyo gharāvāso viya hoti, handāhaṃ rukkhamūle vaseyya’’nti. Tena vuttaṃ –

31.

‘‘Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālaka’’nti.

Tattha aṭṭhadosasamākiṇṇanti aṭṭhahi dosehi samākiṇṇaṃ saṃyuttaṃ. Katamehi aṭṭhahi? Mahāsambhārehi nipphādanīyatā, tiṇapaṇṇamattikādīhi niccaṃ paṭijagganīyatā, senāsanaṃ nāma mahallakassa pāpuṇātīti avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti vuṭṭhāpanīyabhāvo, sītuṇhassa paṭighātena kāyassa sukhumālakaraṇabhāvo, gharaṃ paviṭṭhena yaṃ kiñci pāpaṃ sakkā kātunti garahapaṭicchādanakaraṇabhāvo, ‘‘mayhamida’’nti sapariggahabhāvo, gehassa atthibhāvo sadutiyakavāso, ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvoti iti ime aṭṭha ādīnave (apa. aṭṭha. 1.dūrenidāna, sumedhakathā) disvā mahāsatto paṇṇasālaṃ pajahiṃ.

Guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ, rukkhamūlaṃ upagatosmīti attho. Katamehi dasahi? Appasamārambhatā, upagamanamattamevettha hotīti sulabhānavajjatā, abhiṇhaṃ tarupaṇṇavikāradassanena aniccasaññāsamuṭṭhāpanatā, senāsanamaccherābhāvo, tattha hi pāpaṃ karonto lajjatīti pāpakaraṇārahābhāvo, pariggahakaraṇābhāvo, devatāhi saha vāso, channapaṭikkhepo, paribhogasukhatā, rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvoti iti ime dasa guṇe (apa. aṭṭha. 1.dūrenidāna, sumedhakathā) disvā rukkhamūlaṃ upagatosmīti vadati. Āha ca –

‘‘Vaṇṇito buddhaseṭṭhena, nissayoti ca bhāsito;

Nivāso pavivittassa, rukkhamūlasamo kuto.

‘‘Āvāsamaccherahare, devatāparipālite;

Pavivitte vasanto hi, rukkhamūlamhi subbato.

‘‘Abhirattāni nīlāni, paṇḍūni patitāni ca;

Passanto tarupaṇṇāni, niccasaññaṃ panūdati.

‘‘Tasmā hi buddhadāyajjaṃ, bhāvanābhiratālayaṃ;

Vivittaṃ nātimaññeyya, rukkhamūlaṃ vicakkhaṇo’’ti. (visuddhi. 1.32);

Atha sumedhapaṇḍito paṇṇasālāya diṭṭhadoso hutvā rukkhamūlasenāsane laddhānisaṃso viharanto uttaripi cintesi – ‘‘āhāratthāya me gāmagamanaṃ āhārapariyesanadukkhaṃ, nāhaṃ kenaci pārijuññena nikkhamitvā āhāratthāya pabbajito, āhārapariyesanamūlassa ca dukkhassa pamāṇaṃ natthi, yaṃnūnāhaṃ pavattaphalena yāpeyya’’nti. Imaṃ pana atthavisesaṃ dīpento –

32-33. ‘‘Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato.

Anekaguṇasampannaṃ, pavattaphalamādiyi’’nti. – ādimāha;

Tattha vāpitanti vapitvā nipphannaṃ. Ropitanti ropitvā nipphannaṃ, vapanaropanavasena duvidhāva sassanipphatti, taṃ duvidhampi attano appicchatāya pahāya pavattaphalena yāpesiṃ. Pavattaphalanti sayameva patitaphalaṃ. Ādiyinti paribhuñjiṃ.

‘‘Pavattaphalasantuṭṭho, aparāyattajīviko;

Pahīnāhāraloluppo, hoti cātuddiso muni.

‘‘Jahāti rasataṇhañca, ājīvo tassa sujjhati;

Tasmā hi nātimaññeyya, pavattaphalabhojana’’nti. (visuddhi. 1.26 thokaṃ visadisaṃ) –

Evaṃ pavattamāno sumedhapaṇḍito nacirasseva antosattāhe aṭṭha samāpattiyo pañca abhiññāyo ca pāpuṇi. Imamatthaṃ pakāsentena ‘‘tatthappadhānaṃ padahi’’ntiādi vuttaṃ. Tattha tatthāti tasmiṃ assame. Padhānanti vīriyaṃ, vīriyañhi padahitabbato padhānabhāvakaraṇato vā ‘‘padhāna’’nti vuccati. Padahinti vīriyamārabhiṃ. Nissajjaṭṭhānacaṅkameti nisajjāya ca ṭhānena ca caṅkamena ca.

Sumedhapaṇḍito pana seyyaṃ paṭikkhipitvā nisajjaṭṭhānacaṅkameheva rattindivaṃ vītināmetvā sattāhabbhantareyeva abhiññābalaṃ pāpuṇi. Evaṃ pana abhiññābalaṃ patvā sumedhatāpase samāpattisukhena vītināmente tadā sabbajanasaṅgahakaro mārabalabhayaṃkaro ñāṇadīpaṅkaro dīpaṅkaro nāma satthā loke udapādi.

Saṅkhepeneva tassāyamānupubbikathā – ayaṃ kira dīpaṅkaro nāma mahāsatto samattiṃsa pāramiyo pūretvā vessantarattabhāvasadise attabhāve ṭhito pathavikampanādīni mahādānāni datvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi sannipatitvā –

‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –

Vutte tato so devatānaṃ vacanaṃ sutvā ca pañca mahāvilokanāni viloketvā tato cuto rammavatīnagare attano yasavibhūtiyā vijitavāsudevassa naradevassa sudevassa nāma rañño kule sumedhāya deviyā kucchismiṃ āsāḷhipuṇṇamiyā uttarāsāḷhanakkhattena paṭisandhiṃ gahetvā mahatā parivārena parihariyamāno mahādeviyā kucchimhi maṇikūṭagato viya kenaci asucinā amakkhito dasa māse vasitvā saliladharavivaragato saradakālacando viya tassā udarato nikkhami.

Dvattiṃsa pubbanimittāni

Tassa pana dīpaṅkarakumārassa paṭisandhikkhaṇepi vijātakkhaṇepi dvattiṃsa pubbanimittāni pāṭihāriyāni pāturahesuṃ. Sabbasabbaññubodhisattesu mātukucchiṃ okkamantesu nikkhamantesu sambujjhantesu dhammacakkaṃ pavattantesūti imesu catūsu ṭhānesu dvattiṃsa pāṭihāriyāni pavattanteva. Tasmā mayā pākaṭattā dīpaṅkarakumārassa jātiyaṃ dassitāni –

‘‘Dīpaṅkare cārukare kumāre, sivaṃkare santikareva jāte;

Pakampi saṅkampi tadā samantā, sahassasaṅkhyā dasalokadhātu.

‘‘Cakkavāḷasahassesu, dasasahasseva devatā;

Ekasmiṃ cakkavāḷasmiṃ, tadā sannipatiṃsu tā.

‘‘Bodhisattaṃ mahāsattaṃ, jātamattantu devatā;

Paṭhamaṃ paṭiggaṇhiṃsu, pacchā taṃ manujā pana.

‘‘Avāditā kenaci cammanaddhā, supokkharā dundubhiyo ca vīṇā;

Aghaṭṭitānābharaṇāni tasmiṃ, khaṇe samantā madhuraṃ raviṃsu.

‘‘Chijjiṃsu sabbattha ca bandhanāni, sayaṃ vigacchiṃsu ca sabbarogā;

Rūpāni passiṃsu ca jātiandhā, saddaṃ samantā badhirā suṇiṃsu.

‘‘Anussatiṃ jātijaḷā manussā, labhiṃsu yānaṃ padasāva paṅgulā;

Videsayātā sayameva nāvā, sapaṭṭanaṃ sīghamupāgamiṃsu.

‘‘Ākāsaṭṭhaṃ bhūmigatañca sabbaṃ, sayaṃ samantā ratanaṃ viroci;

Nibbāyi ghore niraye hutāso, nadīsu toyampi ca nappavatti.

‘‘Lokantare dukkhanirantarepi, pabhā uḷārā vipulā ahosi;

Tathā tadā santataraṅgamālo, mahāsamuddo madhurodakoyaṃ.

‘‘Na vāyi vāto pharuso kharo vā, samphullapupphā taravo ahesuṃ;

Viroci cando adhikaṃ satāro, na cāpi uṇho sūriyo ahosi.

‘‘Khagā nabhamhāpi ca rukkhato ca, haṭṭhāva heṭṭhā pathaviṃ bhajiṃsu;

Mahācatuddīpagato ca megho, pavassi toyaṃ madhuraṃ samantā.

‘‘Ṭhatvāva dibbe bhavane sakasmiṃ, pasannacittā pana devatāyo;

Nacciṃsu gāyiṃsu ca vādayiṃsu, seḷiṃsu tā keḷimakaṃsu ceva.

‘‘Sayaṃ kira dvāramahākavāṭā, khaṇeva tasmiṃ vivaṭā ahesuṃ;

Mahājane neva khudā pipāsā, pīḷesi lokaṃ kira kañci kañci.

‘‘Ye niccaverā pana pāṇisaṅghā, te mettacittaṃ paramaṃ labhiṃsu;

Kākā ulūkehi cariṃsu saddhiṃ, koṇā varāhehi akaṃsu keḷiṃ.

‘‘Ghorāpi sappānamukhāpi sappā, kīḷiṃsu kāmaṃ nakulehi saddhiṃ;

Gaṇhiṃsu majjārasiresu yūkā, vissatthacittā gharamūsikāpi.

‘‘Buddhantarenāpi aladdhatoye, pisācaloke vigatā pipāsā;

Khujjā ahesuṃ samacārukāyā, mūgā ca vācaṃ madhuraṃ lapiṃsu.

‘‘Pasannacittā pana pāṇisaṅghā, tadaññamaññaṃ piyamālapiṃsu;

Assā ca hesiṃsu pahaṭṭhacittā, gajjiṃsu mattā varavāraṇāpi.

‘‘Surabhicandanacuṇṇasamākulā, kusumakuṅkumadhūpasugandhinī;

Vividhacārumahaddhajamālinī, dasasahassi ahosi samantato’’ti.

Tatra hissa dasasahassilokadhātukampo sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ, devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahāreneva sannipatitvā dhammapaṭiggahaṇassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ, pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ, cammanaddhadundubhīnaṃ sayameva vajjanaṃ mahantiyā dhammabheriyā anusāvanassa pubbanimittaṃ, vīṇābharaṇānaṃ sayameva vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ, bandhanānaṃ sayameva chedo asmimānasamucchedassa pubbanimittaṃ, mahājanassa sabbarogavigamo catusaccaphalapaṭilābhassa pubbanimittaṃ, jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ, badhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ.

Jātijaḷānaṃ anussatuppādo catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ, paṅgulānaṃ padasā gamanaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ, videsagatānaṃ nāvānaṃ sapaṭṭanāgamanaṃ catupaṭisambhidādhigamassa, ratanānaṃ sayameva virocanaṃ dhammobhāsapaṭilābhassa, niraye agginibbāyanaṃ ekādasagginibbāyanassa, nadīsu toyassa nappavattanaṃ catuvesārajjapaṭilābhassa, lokantare āloko avijjandhakāraṃ vidhametvā ñāṇalokadassanassa, mahāsamuddassa madhurodakatā nibbānarasena ekarasabhāvassa, vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhedanassa, tarūnaṃ pupphitabhāvo vimuttipupphehi pupphitabhāvassa pubbanimittaṃ.

Candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ, sūriyassa nātiuṇhavimalabhāvo kāyikacetasikasukhuppattiyā, khagānaṃ nagādīhi pathavigamanaṃ ovādaṃ sutvā mahājanassa pāṇehi saraṇagamanassa, mahato catuddīpagatameghassa pavassanaṃ mahato dhammavassassa, devatānaṃ sakasakabhavanesveva ṭhatvā naccādīhi kīḷanaṃ buddhabhāvaṃ patvā udānudānassa, dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa, khudāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa, verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa, dasasahassilokadhātuyā ekadhajamālitā ariyadhajamālitāya pubbanimittaṃ, sesavisesā pana sesabuddhaguṇapaṭilābhassa pubbanimittānīti veditabbā.

Atha dīpaṅkarakumāro mahatiyā sampattiyā paricāriyamāno anukkamena bhaddaṃ yobbanaṃ patvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasirimanubhavanto uyyānakīḷāya gamanasamaye anukkamena jiṇṇabyādhimatasaṅkhāte tayo devadūte disvā sañjātasaṃvego nivattitvā sudassananagarasadisavibhavasobhaṃ rammavatī nāma nagaraṃ pāvisi. Nagaraṃ pavisitvā puna catutthavāre hatthācariyaṃ pakkosāpetvā etadavoca – ‘‘ahaṃ, tāta, uyyānadassanatthāya nikkhamissāmi hatthiyānāni kappāpehī’’ti. So ‘‘sādhu, devā’’ti paṭisuṇitvā caturāsītihatthisahassāni kappāpesi. Atha vissakammo nāma devaputto bodhisattaṃ nānāvirāgavasananivāsanaṃ āmukkamuttāhārakeyūraṃ ruciranavakanakakaṭakamakuṭakuṇḍaladharaṃ paramasurabhikusumamālasamalaṅkatasiroruhaṃ samalaṅkari kira. Atha dīpaṅkarakumāro devakumāro viya caturāsītiyā hatthisahassehi parivuto hatthikkhandhavaragato mahatā balakāyena parivuto ratijananaṃ uyyānaṃ pavisitvā hatthikkhandhato oruyha taṃ uyyānamanusañcaritvā paramaruciradassane sakahadayasītale silātale nisīditvā pabbajjāya cittaṃ uppādesi. Taṅkhaṇaññeva suddhāvāsakhīṇāsavo mahābrahmā aṭṭha samaṇaparikkhāre ādāya mahāpurisassa cakkhupathe pāturahosi.

Mahāpuriso taṃ disvā – ‘‘kimida’’nti pucchitvā, ‘‘samaṇaparikkhāro’’ti sutvā alaṅkārabhaṇḍaṃ omuñcitvā pasādhanabhaṇḍāgārikassa hatthe datvā maṅgalakhaggamādāya saddhiṃ makuṭena kese chinditvā antalikkhe ākāse ukkhipi. Atha sakko devarājā suvaṇṇacaṅkoṭakena taṃ kesamakuṭaṃ ādāya sinerumuddhani tiyojanappamāṇaṃ indanīlamaṇimayaṃ makuṭacetiyaṃ nāma akāsi. Atha mahāpuriso devadattiyaṃ arahattadhajaṃ kāsāvaṃ paridahitvā sāṭakayugaṃ ākāse khipi. Taṃ brahmā paṭiggahetvā brahmaloke dvādasayojanikaṃ sabbaratanamayaṃ cetiyamakāsi. Dīpaṅkarakumāraṃ pana pabbajantaṃ ekā purisakoṭi anupabbaji. Tāya pana parisāya parivuto bodhisatto dasa māse padhānacariyaṃ acari. Atha visākhapuṇṇamāya aññataraṃ nagaraṃ piṇḍāya pāvisi.

Tasmiṃ kira nagare taṃdivasaṃ devatānaṃ balikaraṇatthāya nirudakapāyāsaṃ paciṃsu. Tassa pana mahāsattassa saparisassa piṇḍāya paviṭṭhassa manussā adaṃsu. Taṃ kira sabbesaṃ koṭisaṅkhyāyānaṃ bhikkhūnaṃ pariyattaṃ ahosi. Mahāpurisassa pana patte devatā dibbojaṃ pakkhipiṃsu. Taṃ paribhuñjitvā tattheva sālavane divāvihāraṃ vītināmetvā sāyanhasamaye paṭisallānā vuṭṭhāya gaṇaṃ vissajjetvā sunandena nāmājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā pipphalibodhirukkhamūlaṃ gantvā tiṇasantharaṃ santharitvā navutihatthaṃ bodhikkhandhaṃ piṭṭhito katvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhahitvā bodhirukkhamūle nisīdi.

Tato mārabalaṃ vidhamitvā rattiyā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme anulomapaṭilomavasena paccayākāraṃ sammasitvā ānāpānacatutthajjhānaṃ samāpajjitvā tato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā aruṇodaye ariyamaggena sakalabuddhaguṇe paṭivijjhitvā buddhasīhanādaṃ naditvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmuno dhammadesanaṃ paṭiññāya sunandārāme dhammacakkaṃ pavattetvā koṭisatānaṃ devamanussānaṃ dhammāmataṃ pāyetvā catuddīpikamahāmegho viya dhammavassaṃ vassento mahājanassa bandhanamokkhaṃ karonto janapadacārikaṃ vicari.

Tadā kira sumedhapaṇḍito samāpattisukhena vītināmento neva pathavikampanamaddasa na tāni nimittāni. Tena vuttaṃ –

34.

‘‘Evaṃ me siddhippattassa, vasībhūtassa sāsane;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

35.

‘‘Uppajjante ca jāyante, bujjhante dhammadesane;

Caturo nimitte nāddasaṃ, jhānaratisamappito’’ti.

Tattha evanti idāni vattabbaṃ nidasseti. Meti mama. Siddhippattassāti pañcābhiññāsiddhippattassa. Vasībhūtassāti bhūtavasissa, ciṇṇavasībhāvamupagatassāti attho. Sāsaneti vivekamānasānaṃ sāsane, anādaralakkhaṇe sāmivacanaṃ daṭṭhabbaṃ. Jinoti kilesārijayanena jino.

Uppajjanteti paṭisandhiggahaṇe. Jāyanteti mātukucchito nikkhamane. Bujjhanteti anuttaraṃ sammāsambodhiṃ abhisambujjhante. Dhammadesaneti dhammacakkappavattane. Caturo nimitteti cattāri nimittāni. Dīpaṅkarassa dasabalassa paṭisandhi-jāti-bodhi-dhammacakkappavattanesu catūsu ṭhānesu dasasahassilokadhātukampanādīni nimittānīti attho. Etthāha – tāni pana bahūni nimittāni, kasmā ‘‘caturo nimitte’’ti vuttaṃ, ayuttaṃ nanūti? Nāyuttaṃ, yadipi etāni bahūni nimittāni, catūsu ṭhānesu pana pavattattā ‘‘caturo nimitte’’ti vuttaṃ. Nāddasanti nāddasiṃ. Idāni tesaṃ catunnaṃ nimittānaṃ adassane kāraṇaṃ niddisanto ‘‘jhānaratisamappito’’ti āha. Jhānaratīti samāpattisukhassetaṃ adhivacanaṃ. Jhānaratiyā samappitattā samaṅgībhūtattā tāni nimittāni nāddasanti attho.

Atha tasmiṃ kāle dīpaṅkaradasabalo catūhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno paramarammaṃ rammaṃ nāma nagaraṃ patvā sudassanamahāvihāre paṭivasati. Rammanagaravāsino ‘‘dīpaṅkaro kira dasabalo anuttaraṃ sammāsambodhiṃ patvā pavattitavaradhammacakko anupubbena cārikaṃ caramāno rammanagaraṃ patvā sudassanamahāvihāre paṭivasatī’’ti sutvā sappiādīni bhesajjāni gahetvā bhuttapātarāsā suddhuttarāsaṅgā pupphadhūpagandhahatthā yena buddho tenupasaṅkamiṃsu, upasaṅkamitvā satthāraṃ vanditvā pupphādīhi pūjetvā ekamantaṃ nisīditvā atimadhuraṃ dhammakathaṃ sutvā svātanāya bhagavantaṃ nimantetvā uṭṭhāyāsanā dasabalaṃ padakkhiṇaṃ katvā pakkamiṃsu.

Te punadivase asadisamahādānaṃ sajjetvā maṇḍapaṃ kāretvā vimalakomalehi nīluppalehi chādetvā catujjātigandhena paribhaṇḍaṃ kāretvā lājapañcamāni surabhikusumāni vikiritvā maṇḍapassa catūsu koṇesu sītalamadhuravāripuṇṇā cāṭiyo ṭhapetvā kadalipaṇṇehi pidahitvā maṇḍapopari jayasumanakusumasadisaṃ paramaruciradassanaṃ celavitānaṃ bandhitvā suvaṇṇamaṇirajatatārakāhi racayitvā tattha gandhadāmapupphadāmapattadāmaratanadāmāni olambetvā dhūpehi duddinaṃ katvā sakalañca taṃ rammaṃ rammanagaraṃ sammaṭṭhaṃ saphalakadaliyo ca pupphasamalaṅkate puṇṇaghaṭe ca ṭhapāpetvā nānāvirāgā dhajapaṭākāyo ca samussāpetvā mahāvīthiyā ubhosu passesu sāṇipākārehi parikkhipitvā dīpaṅkaradasabalassa āgamanamaggaṃ alaṅkarontā udakaparibhinnaṭṭhānesu paṃsuṃ pakkhipitvā cikkhallakampi pathaviṃ asamaṃ samaṃ katvā muttāsadisāhi vālukāhi ākiranti, lājapañcamehi ca pupphehi ākiranti, saphalakadalikamuke ca patiṭṭhāpenti.

Atha tasmiṃ kāle sumedhatāpaso attano assamapadato uggantvā rammanagaravāsīnaṃ tesaṃ manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhapahaṭṭhe maggaṃ sodhente ca alaṅkaronte ca disvā – ‘‘kiṃ nu kho kāraṇa’’nti cintetvā sabbesaṃ passantānaññeva ākāsato oruyha ekamante ṭhatvā te manusse pucchi – ‘‘ambho! Kassatthāya tumhe imaṃ maggaṃ sodhethā’’ti? Tena vuttaṃ –

36.

‘‘Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

37.

‘‘Ahaṃ tena samayena, nikkhamitvā sakassamā;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

38.

‘‘Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;

Orohitvāna gaganā, manusse pucchi tāvade.

39.

‘‘Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;

Kassa sodhīyati maggo, añjasaṃ vaṭumāyana’’nti.

Tattha paccantadesavisayeti majjhimadesasseva ekapasse paccantadesasaññite janapade. Tassa āgamanaṃ magganti tena āgantabbaṃ magganti attho. Ahaṃ tena samayenāti ahaṃ tasmiṃ samaye, bhummatthe cetaṃ karaṇavacanaṃ daṭṭhabbaṃ. Sakassamāti attano assamapadato nikkhamitvā. Dhunantoti odhunanto. ‘‘Tena samayena’’ ca, ‘‘tadā’’ cāti imesaṃ dvinnaṃ padānaṃ ekatthattā purimassa nikkhamanakiriyāya pacchimassa ca gamanakiriyāya saddhiṃ sambandho veditabbo, itarathā punaruttidosā na muccati. Tadāti tasmiṃ samaye.

Vedajātanti sañjātasomanassaṃ. Tuṭṭhahaṭṭhaṃ pamoditanti imāni tīṇi padāni aññamaññavevacanāni aññamaññassa atthadīpanāni. Atha vā sukhena tuṭṭhaṃ, pītiyā haṭṭhaṃ, pāmojjena pamuditaṃ. Orohitvānāti otaritvā. Manusse pucchīti mānuse pucchi. Ayameva vā pāṭho. Tāvadeti tadā, taṅkhaṇeyevāti attho. Idāni pucchitamatthaṃ dassentena ‘‘tuṭṭhahaṭṭho pamudito’’tiādi vuttaṃ. Tattha ayaṃ mahājano tuṭṭhahaṭṭho pamoditahadayo hutvā maggaṃ sodheti, kiṃ kāraṇā sodheti, kassatthāya vā sodhetīti? Evaṃ ‘‘sodheti’’ saddaṃ āharitvā attho daṭṭhabbo, itarathā na yujjati. Sodhīyatīti suddhabhāvo karīyati. Maggo añjasaṃ vaṭumāyananti maggassevetāni vevacanāni.

Evaṃ tena sumedhatāpasena puṭṭhā te manussā āhaṃsu – ‘‘bhante sumedha, kiṃ na jānātha dīpaṅkaro nāma buddho anuttaraṃ sammāsambodhiṃ patvā pavattitavaradhammacakko janapadacārikaṃ caramāno anukkamena amhākaṃ nagaraṃ patvā sudassanamahāvihāre paṭivasati, mayaṃ taṃ bhagavantaṃ nimantayitvā tasseva buddhassa bhagavato āgamanamaggaṃ sodhemā’’ti. Tato taṃ sutvā sumedhapaṇḍito cintesi – ‘‘buddhoti kho panesa ghosopi dullabho, pageva buddhuppādo, tena hi mayāpi imehi manussehi saddhiṃ dasabalassa āgamanamaggaṃ sodhetuṃ vaṭṭatī’’ti. So te manusse āha – ‘‘sace, bho, tumhe imaṃ maggaṃ buddhassa sodhetha, mayhampi ekaṃ okāsaṃ detha, ahampi tumhehi saddhiṃ buddhassa maggaṃ sodhessāmī’’ti. Tato te ‘‘sādhū’’ti sampaṭicchitvā – ‘‘ayaṃ sumedhapaṇḍito mahiddhiko mahānubhāvo’’ti jānamānā dubbisodhanaṃ udakasambhinnaṃ ativiya visamaṃ ekaṃ okāsaṃ sallakkhetvā – ‘‘imaṃ okāsaṃ tumhe sodhetha alaṅkarotha cā’’ti adaṃsu. Tato sumedhapaṇḍito buddhārammaṇaṃ pītiṃ uppādetvā cintesi – ‘‘ahaṃ pana imaṃ okāsaṃ iddhiyā paramadassanīyaṃ kātuṃ pahomi, evaṃ kate pana maṃ na paritosessati. Ajja pana mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatī’’ti paṃsuṃ āharitvā taṃ padesaṃ pūreti.

Tassa pana tasmiṃ padese asodhite vippakateyeva rammanagaravāsino manussā bhagavato kālamārocesuṃ – ‘‘niṭṭhitaṃ, bhante, bhatta’’nti. Evaṃ tehi kāle ārocite dasabalo jayasumanakusumasadisavaṇṇaṃ dupaṭṭacīvaraṃ timaṇḍalaṃ paṭicchādetvā nivāsetvā tassupari suvaṇṇapāmaṅgena jayasumanakusumakalāpaṃ parikkhipanto viya vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā kanakagirisikharamatthake lākhārasaṃ parisiñcanto viya suvaṇṇacetiyaṃ pavāḷajālena parikkhipanto viya ca suvaṇṇagghikaṃ rattakambalena paṭimuñcanto viya ca saradasamayarajanikaraṃ rattavalāhakena paṭicchādento viya ca lākhārasena tintakiṃsukakusumasadisavaṇṇaṃ rattavarapaṃsukūlacīvaraṃ pārupitvā gandhakuṭidvārato kañcanaguhato sīho viya nikkhamitvā gandhakuṭipamukhe aṭṭhāsi. Atha sabbe bhikkhū attano attano pattacīvaramādāya bhagavantaṃ parivārayiṃsu. Te pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ –

‘‘Appicchā pana santuṭṭhā, vattāro vacanakkhamā;

Pavivittā asaṃsaṭṭhā, vinītā pāpagarahino.

‘‘Sabbepi sīlasampannā, samādhijjhānakovidā;

Paññāvimuttisampannā, tipañcacaraṇāyutā.

‘‘Khīṇāsavā vasippattā, iddhimanto yasassino;

Santindriyā damappattā, suddhā khīṇapunabbhavā’’ti.

Iti bhagavā sayaṃ vītarāgo vītarāgehi vītadoso vītadosehi vītamoho vītamohehi parivuto ativiya virocittha. Atha satthā mahānubhāvānaṃ khīṇāsavānaṃ chaḷabhiññānaṃ catūhi satasahassehi parivuto marugaṇaparivuto dasasatanayano viya brahmagaṇaparivuto hāritamahābrahmā viya ca aparimitasamayasamupacitakusalabalajanitāya anopamāya buddhalīḷāya tārāgaṇaparivuto saradasamayarajanikaro viya ca gaganatalaṃ taṃ maggaṃ alaṅkatapaṭiyattaṃ paṭipajji.

‘‘Suvaṇṇavaṇṇāya pabhāya dhīro, suvaṇṇavaṇṇe kira maggarukkhe;

Suvaṇṇavaṇṇe kusume karonto, suvaṇṇavaṇṇo paṭipajji maggaṃ’’.

Sumedhatāpasopi tena alaṅkatapaṭiyattena maggena āgacchantassa dīpaṅkarassa bhagavato dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ asītiyā anubyañjanehi anurañjitaṃ byāmappabhāya parikkhepaṃ sassirikaṃ indanīlamaṇisadisaṃ ākāse nānappakārā vijjulatā viya chabbaṇṇabuddharasmiyo vissajjentaṃ rūpasobhaggappattaṃ attabhāvaṃ akkhīni ummīletvā oloketvā – ‘‘ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭatī’’ti, ‘‘mā bhagavā kalale akkami, maṇimayaphalakasetuṃ akkamanto viya saddhiṃ catūhi khīṇāsavasatasahassehi mama piṭṭhiṃ akkamanto gacchatu, taṃ me bhavissati dīgharattaṃ hitāya sukhāyā’’ti kese mocetvā ajinajaṭāvākacīrāni kāḷavaṇṇe kalale pattharitvā tattheva kalalapiṭṭhe nipajji. Tena vuttaṃ –

40.

‘‘Te me puṭṭhā viyākaṃsu, buddho loke anuttaro;

Dīpaṅkaro nāma jino, uppajji lokanāyako;

Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ.

41.

‘‘Buddhoti vacanaṃ sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayanto, somanassaṃ pavedayiṃ.

42.

‘‘Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;

Idha bījāni ropissaṃ, khaṇo ve mā upaccagā.

43.

‘‘Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;

Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.

44.

‘‘Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;

Buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā.

45.

‘‘Aniṭṭhite mamokāse, dīpaṅkaro mahāmuni;

Catūhi satasahassehi, chaḷabhiññehi tādihi;

Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.

46.

‘‘Paccuggamanā vattanti, vajjanti bheriyo bahū;

Āmoditā naramarū, sādhukāraṃ pavattayuṃ.

47.

‘‘Devā manusse passanti, manussāpi ca devatā;

Ubhopi te pañjalikā, anuyanti tathāgataṃ.

48.

‘‘Devā dibbehi turiyehi, manussā mānusehi ca;

Ubhopi te vajjayantā, anuyanti tathāgataṃ.

49.

‘‘Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

50.

‘‘Dibbaṃ candanacuṇṇañca, varagandhañca kevalaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

51.

‘‘Campakaṃ saralaṃ nīpaṃ, nāgapunnāgaketalaṃ;

Disodisaṃ ukkhipanti, bhūmitalagatā narā.

52.

‘‘Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;

Kalale pattharitvāna, avakujjo nipajjahaṃ.

53.

‘‘Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittha, hitāya me bhavissatī’’ti.

Tattha viyākaṃsūti byākariṃsu. ‘‘Dīpaṅkaro nāma jino, tassa sodhīyati patho’’tipi pāṭho. Somanassaṃ pavedayinti somanassamanubhavinti attho. Tattha ṭhatvāti yasmiṃ padese ākāsato otari, tattheva ṭhatvā. Saṃviggamānasoti pītivimhitamānaso. Idhāti imasmiṃ dīpaṅkare puññakkhette. Bījānīti kusalabījāni. Ropissanti ropissāmi. Khaṇoti aṭṭhakkhaṇavirahito navamo khaṇasannipāto. Atidullabho so mayā paṭiladdho. Veti nipātamattaṃ. Mā upaccagāti so mā accagamā, mā atikkamīti attho. Dadāthāti detha. Teti ye me puṭṭhā manussā, teti attho. Sodhemahaṃ tadāti sodhemi ahaṃ tadā. Aniṭṭhiteti apariyosite vippakate. Khīṇāsavehīti ettha cattāro āsavā – kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavoti (cūḷani. jatukaṇṇimāṇavapucchāniddesa 69) ime cattāro āsavā yesaṃ khīṇā pahīnā samucchinnā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, te khīṇāsavā, tehi khīṇāsavehi. Khīṇāsavattāyeva vimalehi.

Devā manusse passantīti ettha devānaṃ manussadassane vattabbaṃ natthi, pakatidassanavasena pana yathā manussā idha ṭhatvā passanti, evaṃ devāpi manusse passantīti attho. Devatāti deve. Ubhopīti ubho devamanussā. Pañjalikāti katapañjalikā, ubhopi hatthe sirasi patiṭṭhāpetvāti attho. Anuyanti tathāgatanti tathāgatassa pacchato yanti, anuyoge sati sāmiatthe upayogavacanaṃ hotīti lakkhaṇaṃ. Tena vuttaṃ ‘‘anuyanti tathāgata’’nti. Vajjayantāti vādentā.

Mandāravanti mandāravapupphaṃ. Disodisanti disato disato. Okirantīti avakiranti. Ākāsanabhagatāti ākāsasaṅkhāte nabhasi gatā. Atha vā ākāsaṃ gatā saggagatāva. ‘‘Nabho’’ti hi saggo vuccati. Marūti amarā. Saralanti saralatarukusumaṃ. Nīpanti kadambapupphaṃ. Nāgapunnāgaketakanti nāgapunnāgaketakapupphāni ca. Bhūmitalagatāti bhūmigatā.

Kese muñcitvāhanti ahaṃ kese baddhā kalāpakuṭilajaṭā muñcitvā, vippakiritvāti attho. Tatthāti mayhaṃ dinne okāse. Cammakanti cammakkhaṇḍaṃ. Kalaleti cikkhallakaddame. Avakujjoti adhomukho hutvā. Nipajjahanti nipajjiṃ ahaṃ. Mā nanti ettha ti paṭisedhatthe nipāto. Nanti padapūraṇatthe nipāto, buddho kalale mā akkamitthāti attho. Hitāya me bhavissatīti taṃ kalale anakkamanaṃ dīgharattaṃ mama hitatthāya bhavissatīti. ‘‘Sukhāya me bhavissatī’’tipi pāṭho.

Tato sumedhapaṇḍito kalalapiṭṭhe nipanno evaṃ cintesi – ‘‘sacāhaṃ iccheyyaṃ sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ, aññātakavesena pana me kilese jhāpetvā nibbānappattiyā kiccaṃ natthi, yaṃnūnāhaṃ dīpaṅkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ me patirūpa’’nti. Tato aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji. Tena vuttaṃ –

54.

‘‘Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;

Icchamāno ahaṃ ajja, kilese jhāpaye mama.

55.

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.

56.

‘‘Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.

57.

‘‘Iminā me adhikārena, katena purisuttame;

Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.

58.

‘‘Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;

Dhammanāvaṃ samāruyha, santāressaṃ sadevaka’’nti.

Tattha pathaviyaṃ nipannassāti puthaviyā nipannassa. Ayameva vā pāṭho. Cetasoti cetaso parivitakko ahosīti attho. ‘‘Evaṃ me āsi cetanā’’tipi pāṭho. Icchamānoti ākaṅkhamāno. Kileseti kilissanti upatāpentīti kilesā, rāgādayo dasa. Jhāpayeti jhāpeyyaṃ, mama kilese jhāpaye ahanti attho.

Kinti paṭikkhepavacanaṃ. Aññātavesenāti apākaṭavesena, aviññātena paṭicchannena. Idha pana bhikkhū viya āsavakkhayaṃ katvā kiṃ, buddhakare dhamme pūretvā paṭisandhijātibodhidhammacakkappavattanesu mahāpathavikampanaṃ katvā buddho bodhetā, tiṇṇo tāretā, mutto mocetā bhaveyyanti adhippāyo. Sadevaketi sadevake loke.

Thāmadassināti attano thāmabalaṃ passamānena. Santāressanti santāressāmi. Sadevakanti sadevakaṃ sattanikāyaṃ, sadevakaṃ lokaṃ vā. Adhikārenāti adhivisiṭṭhena kārena, buddhassa mama jīvitaṃ pariccajitvā kalalapiṭṭhe sayanenādhikārenāti attho.

Saṃsārasotanti kammakilesavasena yonigativiññāṇaṭṭhitinavasattāvāsesu ito cito ca saṃsaraṇaṃ saṃsāro. Yathāha –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanānañca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. (visuddhi. 2.619; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhāpadaniddesa; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; cūḷani. aṭṭha. 6; paṭi. ma. aṭṭha. 2.1.117);

Saṃsāro ca so sotaṃ ceti saṃsārasotaṃ, taṃ saṃsārasotaṃ. Atha vā saṃsārassa sotaṃ saṃsārasotaṃ, saṃsārakāraṇaṃ taṇhāsotaṃ chinditvāti attho. Tayo bhaveti kāmarūpārūpabhave. Tibhavanibbattakakammakilesā tayo bhavāti adhippetā. Dhammanāvanti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. So hi caturoghuttaraṇaṭṭhena ‘‘dhammanāvā’’ti vuccati. Samāruyhāti āruyha. Santāressanti santāressāmi. Yasmā pana buddhattaṃ patthentassa –

59.

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhati’’.

Tattha manussattanti manussattabhāveyeva ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, na nāgajātiādīsu ṭhitānaṃ. Kasmāti ce? Ahetukabhāvato.

Liṅgasampattīti manussattabhāve vattamānassāpi purisaliṅge ṭhitasseva patthanā samijjhati, na itthiyā vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā samijjhati. Kasmāti ce? Lakkhaṇapāripūriyā abhāvato. Vuttañhetaṃ – ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ itthī arahaṃ assa sammāsambuddho’’ti (ma. ni. 3.130; a. ni. 1.279; vibha. 809) vitthāro. Tasmā itthiliṅge ṭhitassa manussajātikassāpi patthanā na samijjhati.

Hetūti purisassāpi tasmiṃ attabhāve arahattappattiyā hetusampannasseva patthanā samijjhati, no itarassa.

Satthāradassananti sace jīvamānakabuddhasseva santike pattheti patthanā samijjhati. Parinibbute bhagavati cetiyassa santike vā bodhirukkhamūle vā paṭimāya vā paccekabuddhabuddhasāvakānaṃ vā santike patthanā na samijjhati. Kasmā? Bhabbābhabbake ñatvā kammavipākaparicchedakañāṇena paricchinditvā byākātuṃ asamatthattā. Tasmā buddhassa santikeyeva patthanā samijjhati.

Pabbajjāti buddhassa bhagavato santike patthentassāpi kammakiriyavādīsu tāpasesu vā bhikkhūsu vā pabbajitasseva patthanā samijjhati, no gihiliṅge ṭhitassa. Kasmā? Pabbajitāyeva hi bodhisattā sambodhiṃ adhigacchanti, na gahaṭṭhā. Tasmā ādimhi paṇidhānakālepi pabbajiteneva bhavitabbaṃ.

Guṇasampattīti pabbajitassāpi aṭṭhasamāpattilābhino pañcābhiññasseva samijjhati, na pana imāya guṇasampattiyā virahitassa. Kasmā? Nigguṇassa tadabhāvato.

Adhikāroti guṇasampannenāpi yena attano jīvitaṃ buddhānaṃ pariccattaṃ hoti, tassa iminā adhikārena sampannasseva samijjhati, na itarassa.

Chandatāti abhinīhārasampannassāpi yassa buddhakārakadhammānaṃ atthāya mahanto chando vāyāmo ca ussāho ca pariyeṭṭhi ca, tasseva samijjhati, na itarassa. Tatridaṃ chandamahantatāya opammaṃ – sace hi evamassa, ‘‘yo pana sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo panimaṃ attano dukkaraṃ na maññati ‘ahaṃ imaṃ uttaritvā pāraṃ gamissāmī’’’ti evaṃ mahatā chandena ussāhena samannāgato hoti, tassa patthanā samijjhati, na itarassa (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā; apa. aṭṭha. 1.dūrenidāna, sumedhakathā; cariyā. aṭṭha. pakiṇṇakakathā).

Sumedhapaṇḍito pana ime aṭṭha dhamme samodhānetvāva buddhabhāvāya abhinīhāraṃ katvā nipajji. Dīpaṅkaropi bhagavā āgantvā sumedhapaṇḍitassa sīsabhāge ṭhatvā kalalapiṭṭhe nipannaṃ sumedhatāpasaṃ disvā – ‘‘ayaṃ tāpaso buddhattāya abhinīhāraṃ katvā nipanno, ijjhissati nu kho etassa patthanā, udāhu no’’ti anāgataṃsañāṇaṃ pesetvā upadhārento – ‘‘ito kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkamitvā gotamo nāma buddho bhavissatī’’ti ñatvā ṭhitakova parisamajjhe byākāsi – ‘‘passatha no, tumhe bhikkhave, imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipanna’’nti. ‘‘Evaṃ, bhante’’ti. Ayaṃ buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati imassa tāpasassa patthanā, ayañhi ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho loke bhavissati. Tasmiṃ panassa attabhāve kapilavatthu nāma nagaraṃ nivāso bhavissati, mahāmāyā nāma devī mātā, suddhodano nāma rājā pitā, upatisso ca kolito ca dve aggasāvakā, ānando nāma upaṭṭhāko, khemā ca uppalavaṇṇā ca dve aggasāvikā bhavissanti. Ayaṃ paripakkañāṇo hutvā mahābhinikkhamanaṃ nikkhamitvā mahāpadhānaṃ padahitvā nigrodhamūle sujātāya nāma kumāriyā dinnaṃ pāyāsaṃ paṭiggahetvā nerañjarāya tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatīti. Tena vuttaṃ –

60.

‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.

61.

‘‘Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Aparimeyyito kappe, buddho loke bhavissati.

62.

‘‘Ahū kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

63.

‘‘Ajapālarukkhamūlasmiṃ, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

64.

‘‘Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamupehiti.

65.

‘‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assattharukkhamūlamhi, bujjhissati mahāyaso.

66.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

67.

‘‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

68.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā.

69.

‘‘Bodhi tassa bhagavato, assatthoti pavuccati;

Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;

Uttarā nandamātā ca, aggā hessantupaṭṭhikā’’ti.

Tattha lokavidūti sabbathā viditalokattā pana lokavidū. Bhagavā hi sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathāpi lokaṃ avedi aññāsi paṭivijjhi. Tasmā lokavidūti vuccati. Yathāha –

‘‘Tasmā have lokavidū sumedho, lokantagū vūsitabrahmacariyo;

Lokassa antaṃ samitāvi ñatvā, nāsīsatī lokamimaṃ parañcā’’ti. (saṃ. ni. 1.107; a. ni. 4.46);

Api ca tayo lokā – saṅkhāraloko, sattaloko, okāsalokoti. Tattha saṅkhāraloko nāma paṭiccasamuppannā pathaviādayo dhammā. Sattaloko nāma saññino asaññino nevasaññināsaññino ca sattā. Okāsaloko nāma sattānaṃ nivāsaṭṭhānaṃ. Ime pana tayopi lokā bhagavatā yathāsabhāvato viditā, tasmā lokavidūti vuccati. Āhutīnaṃ paṭiggahoti dānānaṃ paṭiggahetuṃ arahattā dakkhiṇeyyattā āhutīnaṃ paṭiggaho. Ussīsake maṃ ṭhatvānāti mama sīsasamīpe ṭhatvā. Idaṃ idāni vattabbaṃ vacanaṃ abravīti attho. Jaṭilanti jaṭā assa santīti jaṭilo, taṃ jaṭilaṃ. Uggatāpananti uggatāpasaṃ. Ahūti ahani, athāti attho. Ayameva vā pāṭho. Kapilavhayāti kapilaavhayā abhidhānā. Rammāti ramaṇīyato. Padhānanti vīriyaṃ. Ehitīti essati gamissati. Sesagāthāsu uttānamevāti.

Tato sumedhapaṇḍito – ‘‘mayhaṃ kira patthanā samijjhissatī’’ti sañjātasomanasso ahosi. Mahājano dīpaṅkaradasabalassa vacanaṃ sutvā – ‘‘sumedhatāpaso kira buddhabījaṅkuro’’ti haṭṭhatuṭṭho ahosi. Evañcassa ahosi – ‘‘yathā nāma puriso nadiṃ taranto ujukena titthena tarituṃ asakkonto heṭṭhātitthena uttarati, evameva mayaṃ dīpaṅkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā tvaṃ buddho bhavissasi, tadā tava sammukhā maggaphalaṃ sacchikātuṃ samatthā bhaveyyāmā’’ti patthanaṃ akaṃsu. Dīpaṅkaradasabalo bodhisattaṃ mahāsattaṃ pasaṃsitvā aṭṭhahi pupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi. Tepi catusatasahassā khīṇāsavā bodhisattaṃ pupphehi ca gandhehi ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu. Devamanussā pana tatheva pūjetvā vanditvā pakkamiṃsu.

Atha sabbalokamatidīpaṅkaro dīpaṅkaro bhagavā catūhi khīṇāsavasatasahassehi parivuto rammanagaravāsīhi pūjiyamāno devatāhi abhivandiyamāno sañjhāppabhānurañjitavarakanakagirisikharo viya jaṅgamamāno anekesu pāṭihāriyesu vattamānesu tena alaṅkatapaṭiyattena maggena gantvā nānāsurabhikusumagandhavāsitaṃ cuṇṇasammodagandhaṃ samussitadhajapaṭākaṃ gandhānubaddhahadayehi bhamaragaṇehi gumbagumbāyamānaṃ dhūpandhakāraṃ amarapurasadisasobhaṃ abhirammaṃ rammanagaraṃ pavisitvā paññatte mahārahe buddhāsane yugandharamatthake saradasamayarucirakararajanikaro timiranikaranidhanakaro kamalavanavikasanakaro divasakaro viya dasabaladivasakaro nisīdi. Bhikkhusaṅghopi paṭipāṭiyā attano attano pattāsane nisīdi. Rammanagaravāsino pana upāsakā saddhādiguṇasampannā nānāvidhakhajjādīhi samalaṅkataṃ vaṇṇagandharasasampannaṃ asadisaṃ sukhanidānaṃ dānaṃ buddhappamukhassa bhikkhusaṅghassa adaṃsu.

Atha kho bodhisatto dasabalassa byākaraṇaṃ sutvā buddhabhāvaṃ karatalagatamiva maññamāno pamuditahadayo sabbesu paṭikkantesu sayanā vuṭṭhāya – ‘‘pāramiyo vicinissāmī’’ti puppharāsimatthake pallaṅkaṃ ābhujitvā nisīdi. Evaṃ nisinne mahāsatte sakaladasasahassacakkavāḷadevatā sādhukāraṃ datvā – ‘‘ayya sumedhatāpasa, porāṇakabodhisattānaṃ pallaṅkaṃ ābhujitvā – ‘pāramiyo vicinissāmī’ti nisinnakāle yāni pubbanimittāni nāma paññāyanti, tāni sabbānipi ajja pātubhūtāni nissaṃsayena tvaṃ buddho bhavissasi, mayametaṃ jānāma – ‘yassetāni nimittāni paññāyanti, so ekanteneva buddho bhavissati’ tasmā tvaṃ attano vīriyaṃ daḷhaṃ katvā paggaṇhā’’ti bodhisattaṃ nānappakārāhi thutīhi abhitthaviṃsu. Tena vuttaṃ –

70.

‘‘Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

71.

‘‘Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassī sadevakā.

72.

‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

73.

‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

74.

‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

75.

‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.

76.

‘‘Ye tatthāsuṃ jinaputtā, padakkhiṇamakaṃsu maṃ;

Devā manussā asurā ca, abhivādetvāna pakkamuṃ.

77.

‘‘Dassanaṃ me atikkante, sasaṅghe lokanāyake;

Sayanā vuṭṭhahitvāna, pallaṅkaṃ ābhujiṃ tadā.

78.

‘‘Sukhena sukhito homi, pāmojjena pamodito;

Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.

79.

‘‘Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;

Vasībhūto ahaṃ jhāne, abhiññāsu pāramiṃ gato.

80.

‘‘Sahassiyamhi lokamhi, isayo natthi me samā;

Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ.

81.

‘‘Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;

Mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.

82.

‘‘Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;

Nimittāni padissanti, tāni ajja padissare.

83.

‘‘Sītaṃ byapagataṃ hoti, uṇhañca upasammati;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

84.

‘‘Dasasahassī lokadhātu, nissaddā honti nirākulā;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

85.

‘‘Mahāvātā na vāyanti, na sandanti savantiyo;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

86.

‘‘Thalajā dakajā pupphā, sabbe pupphanti tāvade;

Tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.

87.

‘‘Latā vā yadi vā rukkhā, phalabhārā honti tāvade;

Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.

88.

‘‘Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;

Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.

89.

‘‘Mānussakā ca dibbā ca, turiyā vajjanti tāvade;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

90.

‘‘Vicittapupphā gaganā, abhivassanti tāvade;

Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.

91.

‘‘Mahāsamuddo ābhujati, dasasahassī pakampati;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

92.

‘‘Nirayepi dasasahasse, aggī nibbanti tāvade;

Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.

93.

‘‘Vimalo hoti sūriyo, sabbā dissanti tārakā;

Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.

94.

‘‘Anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade;

Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.

95.

‘‘Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;

Visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.

96.

‘‘Bilāsayā darīsayā, nikkhamanti sakāsayā;

Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.

97.

‘‘Na honti aratī sattānaṃ, santuṭṭhā honti tāvade;

Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.

98.

‘‘Rogā tadupasammanti, jighacchā ca vinassasi;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

99.

‘‘Rogā tadā tanu hoti, doso moho vinassasi;

Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.

100.

‘‘Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

101.

‘‘Rajonuddhaṃsatī uddhaṃ, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

102.

‘‘Aniṭṭhagandho pakkamati, dibbagandho pavāyati;

Sopajja vāyatī gandho, dhuvaṃ buddho bhavissasi.

103.

‘‘Sabbe devā padissanti, ṭhapayitvā arūpino;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

104.

‘‘Yāvatā nirayā nāma, sabbe dissanti tāvade;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

105.

‘‘Kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā;

Ākāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.

106.

‘‘Cutī ca upapattī ca, khaṇe tasmiṃ na vijjati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

107.

‘‘Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;

Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasī’’ti.

Tattha idaṃ sutvāna vacananti idaṃ dīpaṅkarassa bhagavato bodhisattassa byākaraṇavacanaṃ sutvā. Asamassāti samassa sadisassa abhāvato asamassa. Yathāha –

‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’’ti. (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 4.5.11);

Mahesinoti mahante sīlasamādhipaññākkhandhe esi gavesīti mahesī, tassa mahesino. Naramarūti narā ca amarā ca, ukkaṭṭhaniddeso panāyaṃ sabbepi dasasahassilokadhātuyā nāgasupaṇṇayakkhādayopi āmoditāva. Buddhabījaṃ kira ayanti ayaṃ kira buddhaṅkuro uppannoti āmoditāti attho.

Ukkuṭṭhisaddāti unnādasaddā vattanti. Apphoṭentīti hatthehi bāhā abhihananti. Dasasahassīti dasasahassilokadhātuyo. Sadevakāti saha devehi sadevakā dasasahassī namassantīti attho. Yadimassāti yadi imassa, ayameva vā pāṭho. Virajjhissāmāti yadi na sampāpuṇissāma. Anāgatamhi addhāneti anāgate kāle. Hessāmāti bhavissāma. Sammukhāti sammukhībhūtā. Imanti imassa, sāmiatthe upayogavacanaṃ.

Nadiṃ tarantāti nadītaraṇakā, ‘‘naditarantā’’tipi pāṭho. Paṭititthanti paṭimukhatitthaṃ. Virajjhiyāti virajjhitvā. Yadi muñcāmāti yadi imaṃ bhagavantaṃ muñcitvā akatakiccā gamissāmāti attho. Mama kammaṃ pakittetvāti mama bhāvitamatthaṃ byākaritvā. Dakkhiṇaṃ pādamuddharīti dakkhiṇaṃ pādaṃ ukkhipi, ‘‘katapadakkhiṇo’’tipi pāṭho.

Jinaputtāti dīpaṅkarassa satthuno sāvakā. Devā manussā asurā ca, abhivādetvāna pakkamunti devādayo sabbepi ime maṃ tikkhattuṃ padakkhiṇaṃ katvā pupphādīhi pūjetvā suppatiṭṭhitapañcaṅgā vanditvā nivattitvā punappunaṃ oloketvā madhuratthabyañjanāhi nānappakārāhi thutīhi vaṇṇentā pakkamiṃsu. ‘‘Narā nāgā ca gandhabbā, abhivādetvāna pakkamu’’ntipi pāṭho.

Dassanaṃ me atikkanteti mama dassanavisayaṃ bhagavati atikkante. ‘‘Jahite dassanūpacāre’’tipi pāṭho. Sasaṅgheti saddhiṃ saṅghena sasaṅgho, tasmiṃ sasaṅghe. Sayanā vuṭṭhahitvānāti nipannaṭṭhānato kalalato uṭṭhahitvā. Pallaṅkaṃ ābhujinti katapallaṅko hutvā puppharāsimhi nisīdinti attho. ‘‘Haṭṭho haṭṭhena cittena, āsanā vuṭṭhahiṃ tadā’’tipi pāṭho, so uttānatthova.

Pītiyā ca abhissannoti pītiparipphuṭo. Vasībhūtoti vasībhāvappatto. Jhāneti rūpāvacarārūpāvacarajhānesu. Sahassiyamhīti dasasahassiyaṃ. Lokamhīti lokadhātuyā. Me samāti mayā sadisā. Avisesena ‘‘me samā natthī’’ti vatvā idāni tameva niyamento ‘‘asamo iddhidhammesū’’ti āha. Tattha iddhidhammesūti pañcasu iddhidhammesūti attho. Alabhinti paṭilabhiṃ. Īdisaṃ sukhanti īdisaṃ somanassaṃ.

Atha sumedhatāpaso dasabalassa byākaraṇaṃ sutvā buddhabhāvaṃ karatalagatakālamiva maññamāno pamuditahadayo dasasu lokadhātusahassesu suddhāvāsamahābrahmāno atītabuddhadassāvino niyatabodhisattānaṃ byākaraṇe uppajjamānapāṭihāriyadassanena tathāgatavacanassa avitathataṃ pakāsento maṃ paritosayantā imā gāthāyo āhaṃsūti dassento bhagavā ‘‘pallaṅkābhujane mayha’’ntiādimāha.

Tattha pallaṅkābhujane mayhanti mama pallaṅkābhujane. Ayameva vā pāṭho. Dasasahassādhivāsinoti dasasahassivāsino mahābrahmāno. Yā pubbeti yāni pubbe, vibhattilopaṃ katvā vuttanti veditabbaṃ. Pallaṅkavaramābhujeti varapallaṅkābhujane. Nimittāni padissantīti nimittāni padissiṃsūti attho. Atītavacane vattabbe vattamānavacanaṃ vuttaṃ. Kiñcāpi vuttaṃ, atītavasena attho gahetabbo. Tāni ajja padissareti pubbepi niyatabodhisattānaṃ pallaṅkābhujane yāni nimittāni uppajjiṃsu, tāni nimittāni ajja padissare. Tasmā tvaṃ dhuvameva buddho bhavissasīti attho. Na pana tāniyeva nimittāni uppajjiṃsu, taṃsadisattā ‘‘tāni ajja padissare’’ti vuttanti veditabbaṃ.

Sītanti sītattaṃ. Byapagatanti gataṃ vigataṃ. Tānīti sītavigamanauṇhupasamanānīti attho. Nissaddāti asaddā anigghosā. Nirākulāti anākulā, ayameva vā pāṭho. Na sandantīti na vahanti nappavattanti. Savantiyoti nadiyo. Tānīti avāyanaasandanāni. Thalajāti pathavitalapabbatarukkhesu jātāni. Dakajāti odakāni pupphāni. Pupphantīti pubbe bodhisattānaṃ pupphiṃsu, atītatthe vattamānavacanaṃ heṭṭhā vuttanayeneva veditabbaṃ. Tepajja pupphitānīti tāni pupphāni ajja pupphitānīti attho.

Phalabhārāti phaladharā. Tepajjāti tepi ajja, pulliṅgavasena ‘‘tepī’’ti vuttaṃ, ‘‘latā vā rukkhā vā’’ti vuttattā. Phalitāti sañjātaphalā. Ākāsaṭṭhā ca bhūmaṭṭhā cāti ākāsagatā ca bhūmigatā ca ratanānīti muttādīni ratanāni. Jotantīti obhāsanti. Mānussakāti manussānaṃ santakā mānussakā. Dibbāti devānaṃ santakā dibbā. Turiyāti ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti pañca turiyāni. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalaturiyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma sabbato pariyonaddhaṃ mahativallakiādikaṃ. Susiraṃ nāma vaṃsādikaṃ. Ghanaṃ nāma sammatāḷādikaṃ. Vajjantīti heṭṭhā vuttanayena vajjiṃsu, atītatthe vattamānavacanaṃ veditabbaṃ. Esa nayo upari īdisesu vacanesupi. Abhiravantīti tatra tatra kusalehi sumuñcitā suppatāḷitā suvāditā viya abhiravanti, abhinadantīti attho.

Vicittapupphāti vicitrāni nānāgandhavaṇṇāni pupphāni. Abhivassantīti abhivassiṃsu, nipatiṃsūti attho. Tepīti tānipi vicitrapupphāni abhivassantāni padissanti, devabrahmagaṇehi okiriyamānānīti adhippāyo. Ābhujatīti osakkati. Tepajjubhoti tepi ajja ubho mahāsamuddadasasahassiyo. Abhiravantīti abhinadanti. Nirayeti nirayesu. Dasasahassāti anekadasasahassā. Nibbantīti sammanti, santiṃ upentīti attho. Tārakāti nakkhattāni. Tepi ajja padissantīti tepi sūriyassa vimalabhāvā tārakā ajja divā dissanti.

Anovaṭṭhenāti anovaṭṭhe, bhummatthe karaṇavacanaṃ. Atha vā anovaṭṭheti anabhivaṭṭhepi. ti nipātamattaṃ ‘‘sutvā na dūtavacana’’ntiādīsu viya. Tampajjubbhijjateti tampi udakaṃ ajja ubbhijjati, ubbhijjitvā uṭṭhahatīti attho. Mahiyāti pathaviyā, nissakkavacanaṃ. Tārāgaṇāti gahanakkhattādayo sabbe tāragaṇā. Nakkhattāti nakkhattatārakā ca. Gaganamaṇḍaleti sakalagaganamaṇḍalaṃ virocantīti attho. Bilāsayāti bilāsayā ahinakulakumbhīlagodhādayo. Darīsayāti jharāsayā. Ayameva vā pāṭho. Nikkhamantīti nikkhamiṃsu. Sakāsayāti attano attano āsayato. ‘‘Tadāsayā’’tipi pāṭho. Tassa tadā tasmiṃ kāle, āsayato, bilatoti attho. Chuddhāti suchuddhā suvuddhāritā, nikkhantāti attho.

Aratīti ukkaṇṭhā. Santuṭṭhāti paramena santuṭṭhena santuṭṭhā. Vinassatīti vigacchati. Rāgoti kāmarāgo. Tadā tanu hotīti oramattako hoti, iminā pariyuṭṭhānābhāvaṃ dīpeti. Vihatāti vinaṭṭhā. Tadāti pubbe, bodhisattānaṃ pallaṅkābhujaneti attho. Na bhavatīti na hoti. Ajjapetanti ajja tava pallaṅkābhujanepi etaṃ bhayaṃ na hotevāti attho. Tena liṅgena jānāmāti tena kāraṇena sabbeva mayaṃ jānāma, yaṃ tvaṃ buddho bhavissasīti attho.

Anuddhaṃsatīti na uggacchati. Aniṭṭhagandhoti duggandho. Pakkamatīti pakkami vigacchi. Pavāyatīti pavāyi. Sopajjāti sopi dibbagandho ajja. Padissantīti padissiṃsu. Tepajjāti tepi sabbe devā ajja. Yāvatāti paricchedanatthe nipāto, yattakāti attho. Kuṭṭāti pākārā. Na hontāvaraṇāti āvaraṇakarā na ahesuṃ. Tadāti pubbe. Ākāsabhūtāti te kuṭṭakavāṭapabbatā āvaraṇaṃ tirokaraṇaṃ kātuṃ asakkontā, ajaṭākāsabhūtāti attho. Cutīti maraṇaṃ. Upapattīti paṭisandhiggahaṇaṃ. Khaṇeti pubbe bodhisattānaṃ pallaṅkābhujanakkhaṇe. Na vijjatīti nāhosi. Tānipajjāti tānipi ajja cavanabhavanānīti attho. Mā nivattīti mā paṭikkami. Abhikkamāti parakkama. Sesamettha uttānamevāti.

Tato sumedhapaṇḍito dīpaṅkarassa dasabalassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā bhiyyosomattāya sañjātussāho hutvā cintesi – ‘‘buddhā nāma amoghavacanā, natthi buddhānaṃ kathāya aññathattaṃ. Yathā hi ākāse khittassa leḍḍussa patanaṃ dhuvaṃ, jātassa maraṇaṃ, aruṇe uggate sūriyassa abbhuggamanaṃ, āsayā nikkhantassa sīhassa sīhanādanadanaṃ, garugabbhāya itthiyā bhāramoropanaṃ dhuvaṃ avassambhāvī, evameva buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ buddho bhavissāmīti. Tena vuttaṃ –

108.

‘‘Buddhassa vacanaṃ sutvā, dasasahassīnacūbhayaṃ;

Tuṭṭhahaṭṭho pamudito, evaṃ cintesahaṃ tadā.

109.

‘‘Advejjhavacanā buddhā, amoghavacanā jinā;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

110.

‘‘Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

111.

‘‘Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

112.

‘‘Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

113.

‘‘Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

114.

‘‘Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmaha’’nti.

Tattha buddhassa vacanaṃ sutvā, dasasahassī na cūbhayanti dīpaṅkarasammāsambuddhassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā. Ubhayanti ubhayesaṃ, sāmiatthe paccattavacanaṃ, ubhayavacanaṃ vā. Evaṃ cintesahanti evaṃ cintesiṃ ahaṃ.

Advejjhavacanāti dvedhā appavattavacanā, ekaṃsavacanāti attho. ‘‘Acchiddavacanā’’tipi pāṭho, tassa niddosavacanāti attho. Amoghavacanāti avitathavacanā. Vitathanti vitathavacanaṃ natthīti attho. Dhuvaṃ buddho bhavāmahanti ahaṃ ekaṃseneva buddho bhavissāmīti niyatavasena avassambhāvivasena ca vattamānavacanaṃ katanti veditabbaṃ.

Sūriyuggamananti sūriyassa udayanaṃ, ayameva vā pāṭho. Dhuvasassatanti ekaṃsabhāvī ceva sassatañca. Nikkhantasayanassāti sayanato nikkhantassa. Āpannasattānanti garugabbhānaṃ, gabbhinīnanti attho. Bhāramoropananti bhāraoropanaṃ, gabbhassa oropananti attho. Ma-kāro padasandhikaro. Sesametthāpi uttānamevāti.

‘‘Svāhaṃ addhā buddho bhavissāmī’’ti evaṃ katasanniṭṭhāno buddhakārake dhamme upadhāretuṃ – ‘‘kahaṃ nu kho buddhakārakā dhammā’’ti, uddhaṃ adho disāsu vidisāsūti anukkamena sakalaṃ dhammadhātuṃ vicinanto pubbe porāṇakehi bodhisattehi āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi. Yathā hi nikujjito udakakumbho nissesaṃ katvā udakaṃ vamatiyeva na paccāharati, evameva dhanaṃ vā yasaṃ vā puttadāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sabbattha yācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno bodhimūle nisīditvā buddho bhavissasī’’ti paṭhamaṃ dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

115.

‘‘Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.

116.

‘‘Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapāramiṃ;

Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.

117.

‘‘Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

118.

‘‘Yathāpi kumbho sampuṇṇo, yassa kassaci adho kato;

Vamatevudakaṃ nissesaṃ, na tattha parirakkhati.

119.

‘‘Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;

Dadāhi dānaṃ nissesaṃ, kumbho viya adho kato’’ti.

Tattha handāti vavassaggatthe nipāto. Buddhakare dhammeti buddhattakare dhamme. Buddhattakarā nāma dhammā dānapāramitādayo dasa dhammā. Vicināmīti vicinissāmi, vīmaṃsissāmi upaparikkhissāmīti attho. Ito citoti ito ito, ayameva vā pāṭho. Tattha tattha vicināmīti attho. Uddhanti devaloke. Adhoti manussaloke. Dasa disāti dasasu disāsu; kattha nu kho te buddhakārakadhammā uddhaṃ adho tiriyaṃ disāsu vidisāsūti adhippāyo. Yāvatā dhammadhātuyāti ettha yāvatāti paricchedavacanaṃ. Dhammadhātuyāti sabhāvadhammassa, pavattanīti vacanaseso daṭṭhabbo. Kiṃ vuttaṃ hoti? Yāvatikā sabhāvadhammānaṃ kāmarūpārūpadhammānaṃ pavatti, tāvatikaṃ vicinissāmīti vuttaṃ hoti.

Vicinantoti vīmaṃsanto upaparikkhanto. Pubbakehīti porāṇehi bodhisattehi. Anuciṇṇanti ajjhāciṇṇaṃ āsevitaṃ. Samādiyāti samādiyanaṃ karohi, ajja paṭṭhāya ayaṃ paṭhamaṃ dānapāramī pūretabbā mayāti evaṃ samādiyāti attho. Dānapāramitaṃ gacchāti dānapāramiṃ gaccha, pūrayāti attho. Yadi bodhiṃ pattumicchasīti bodhimūlamupagantvā anuttaraṃ sammāsambodhiṃ pattuṃ icchasi ce. Yassa kassacīti udakassa vā khīrassa vā yassa kassaci sampuṇṇo. Sampuṇṇasaddayoge sati sāmivacanaṃ icchanti saddavidū. Karaṇatthe vā sāmivacanaṃ, yena kenacīti attho. Adho katoti heṭṭhāmukhīkato. Na tattha parirakkhatīti tasmiṃ vamane na parirakkhati, nissesaṃ udakaṃ vamatevāti attho. Hīnamukkaṭṭhamajjhimeti hīnamajjhimapaṇīte. Ma-kāro padasandhikaro. Kumbho viya adho katoti heṭṭhāmukhīkato viya kumbho. Yācake upagate disvā – ‘‘tvaṃ, sumedha, attano anavasesetvā sabbadhanapariccāgena dānapāramiṃ, aṅgapariccāgena upapāramiṃ, jīvitapariccāgena paramatthapāramiñca pūrehī’’ti evaṃ attanāva attānaṃ ovadi.

Athassa ‘‘na ettakeheva buddhakārakehi dhammehi bhavitabba’’nti uttarimpi upadhārayato dutiyaṃ sīlapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya sīlapāramiṃ pūreyyāsi. Yathā camarī migo nāma jīvitampi anoloketvā attano vālameva rakkhati, evaṃ tvampi ito paṭṭhāya jīvitampi anoloketvā sīlameva rakkhanto buddho bhavissasī’’ti dutiyaṃ sīlapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

120.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

121.

‘‘Vicinanto tadā dakkhiṃ, dutiyaṃ sīlapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

122.

‘‘Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;

Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

123.

‘‘Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;

Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.

124.

‘‘Tatheva tvaṃ catūsu bhūmīsu, sīlāni paripūraya;

Parirakkha sabbadā sīlaṃ, camarī viya vāladhi’’nti.

Tattha na heteti na hi eteyeva. Bodhipācanāti maggaparipācanā sabbaññutaññāṇaparipācanā vā. Dutiyaṃ sīlapāraminti sīlaṃ nāma sabbesaṃ kusaladhammānaṃ patiṭṭhā, sīle patiṭṭhito kusaladhammehi na parihāyati, sabbepi lokiyalokuttaraguṇe paṭilabhati. Tasmā sīlapāramī pūretabbāti dutiyaṃ sīlapāramiṃ addakkhinti attho.

Āsevitanisevitanti bhāvitañceva bahulīkatañca. Camarīti camarī migo. Kismiñcīti yattha katthaci rukkhalatākaṇṭakādīsu aññatarasmiṃ. Paṭilaggitanti paṭivilaggitaṃ. Tatthāti yattha vilaggitaṃ, tattheva ṭhatvā maraṇaṃ upagacchati. Na vikopetīti na chindati. Vāladhinti vālaṃ chinditvā na gacchati, tattheva maraṇaṃ upetīti attho.

Catūsu bhūmīsu sīlānīti catūsu ṭhānesu vibhattasīlāni, pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayasannissitavasenāti attho. Bhūmivasena pana dvīsuyeva bhūmīsu pariyāpannaṃ tampi catusīlamevāti. Paripūrayāti khaṇḍachiddasabalādiabhāvena paripūraya. Sabbadāti sabbakālaṃ. Camarī viyāti camarī migo viya. Sesametthāpi uttānatthamevāti.

Athassa ‘‘na ettakeheva buddhakārakehi dhammehi bhavitabba’’nti uttarimpi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya nekkhammapāramimpi pūreyyāsi. Yathāpi suciraṃ bandhanāgāre vasamāno puriso na tattha sinehaṃ karoti, atha kho ukkaṇṭhito avasitukāmo hoti, evameva tvampi sabbabhave bandhanāgārasadise katvā passa, sabbabhavehi ukkaṇṭhito muccitukāmo hutvā nekkhammābhimukhova hoti, evaṃ buddho bhavissasī’’ti tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

125.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

126.

‘‘Vicinanto tadā dakkhiṃ, tatiyaṃ nekkhammapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

127.

‘‘Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;

Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

128.

‘‘Yathā andughare puriso, ciravuṭṭho dukhaṭṭito;

Na tattha rāgaṃ janeti, muttiṃyeva gavesati.

129.

‘‘Tatheva tvaṃ sabbabhave, passa andughare viya;

Nekkhammābhimukho hoti, bhavato parimuttiyā’’ti.

Tattha andughareti bandhanāgāre. Ciravuṭṭhoti cirakālaṃ vuṭṭho. Dukhaṭṭitoti dukkhapīḷito. Na tattha rāgaṃ janetīti tattha andughare rāgaṃ sinehaṃ na janeti na uppādeti. ‘‘Imaṃ andugharaṃ muñcitvā nāhaṃ aññattha gamissāmī’’ti evaṃ tattha rāgaṃ na janeti, kintu muttiṃyeva mokkhameva gavesatīti adhippāyo. Nekkhammābhimukhoti nikkhamanābhimukho hoti. Bhavatoti sabbabhavehi. Parimuttiyāti parimocanatthāya. Nekkhammābhimukho hutvā, sambodhiṃ pāpuṇissasī’’tipi pāṭho. Sesamettha uttānatthamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato catutthaṃ paññāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya paññāpāramimpi pūreyyāsi. Hīnamajjhimukkaṭṭhesu kañci avajjetvā sabbepi paṇḍite upasaṅkamitvā pañhaṃ puccheyyāsi. Yathāpi piṇḍacāriko bhikkhu hīnādibhedesu kulesu kiñci kulaṃ avivajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanamattaṃ labhati, evameva tvampi sabbe paṇḍite upasaṅkamitvā pucchanto buddho bhavissasī’’ti catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

130.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

131.

‘‘Vicinanto tadā dakkhiṃ, catutthaṃ paññāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

132.

‘‘Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;

Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

133.

‘‘Yathā hi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;

Kulāni na vivajjento, evaṃ labhati yāpanaṃ.

134.

‘‘Tatheva tvaṃ sabbakālaṃ, paripucchaṃ budhaṃ janaṃ;

Paññāya pāramiṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha bhikkhantoti piṇḍāya caranto. Hīnamukkaṭṭhamajjhimeti hīnamukkaṭṭhamajjhimāni kulānīti attho. Liṅgavipariyāso kato. Na vivajjentoti na pariharanto, gharapaṭipāṭiṃ muñcitvā caranto vivajjeti nāma, evamakatvāti attho. Yāpananti yāpanamattaṃ pāṇadhāraṇaṃ āhāraṃ labhatīti attho. Paripucchanti – ‘‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ; kiṃ sāvajjaṃ, kiṃ anavajja’’ntiādinā (dī. ni. 3.84, 216) nayena tattha tattha abhiññāte paṇḍite jane upasaṅkamitvā paripucchantoti attho. Budhaṃ jananti paṇḍitaṃ janaṃ. ‘‘Budhe jane’’tipi pāṭho. Paññāya pāraminti paññāya pāraṃ. ‘‘Paññāpāramitaṃ gantvā’’tipi pāṭho. Sesametthāpi uttānamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato pañcamaṃ vīriyapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya vīriyapāramimpi pūreyyāsi. Yathāpi sīho migarājā sabbairiyāpathesu daḷhavīriyo hoti, evaṃ tvampi sabbabhavesu sabbairiyāpathesu daḷhavīriyo anolīnavīriyo samāno buddho bhavissasī’’ti pañcamaṃ vīriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

135.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

136.

‘‘Vicinanto tadā dakkhiṃ, pañcamaṃ vīriyapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

137.

‘‘Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;

Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

138.

‘‘Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti, paggahitamano sadā.

139.

‘‘Tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;

Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha alīnavīriyoti anolīnavīriyo. Sabbabhaveti jātajātabhave, sabbesu bhavesūti attho. Āraddhavīriyo hutvā, sambodhiṃ pāpuṇissasītipi pāṭho. Sesametthāpi uttānamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato chaṭṭhamaṃ khantipāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya khantipāramiṃ paripūreyyāsi, sammānanepi avamānanepi khamova bhaveyyāsi. Yathā hi pathaviyaṃ nāma sucimpi pakkhipanti asucimpi, na ca tena pathavī sinehaṃ vā paṭighaṃ vā karoti, khamati sahati adhivāsetiyeva, evameva tvampi sabbesaṃ sammānanāvamānanesu khamo samāno buddho bhavissasī’’ti chaṭṭhamaṃ khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

140.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

141.

‘‘Vicinanto tadā dakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

142.

‘‘Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.

143.

‘‘Yathāpi pathavī nāma, sucimpi asucimpi ca;

Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.

144.

‘‘Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;

Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha tatthāti tassaṃ khantipāramiyaṃ. Advejjhamānasoti ekaṃsamānaso. Sucimpīti candanakuṅkumagandhamālādisucimpi. Asucimpīti ahikukkuramanussakuṇapagūthamuttakheḷasiṅghāṇikādiasucimpi. Sahatīti khamati, adhivāseti. Nikkhepanti nikkhittaṃ. Paṭighanti kodhaṃ. Tayāti tāya vuttiyā, tāya nikkhittatāya vā. ‘‘Paṭighaṃ daya’’ntipi pāṭho, tassa tena nikkhepena paṭighānurodhaṃ na karotīti attho. Sammānāvamānakkhamoti sabbesaṃ sammānanāvamānanasaho tvampi bhavāti attho. ‘‘Tatheva tvampi sabbabhave, sammānanavimānakkhamo’’tipi paṭhanti. ‘‘Khantiyā pāramiṃ gantvā’’tipi pāṭho, tassā khantiyā pāramipūraṇavasena gantvāti attho. Sesametthāpi uttānamevāti. Ito paraṃ ettakampi avatvā yattha yattha viseso atthi, taṃ tameva vatvā pāṭhantaraṃ dassetvā gamissāmāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato sattamaṃ saccapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya saccapāramimpi pūreyyāsi, asaniyā matthake patamānāyapi dhanādīnaṃ atthāya chandādīnaṃ vasena sampajānamusāvādaṃ nāma mā bhāsi. Yathāpi osadhītārakā nāma sabbautūsu attano gamanavīthiṃ vijahitvā aññāya vīthiyā na gacchati, sakavīthiyāva gacchati, evameva tvampi saccaṃ pahāya musāvādaṃ nāma avadantoyeva buddho bhavissasī’’ti sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

145.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

146.

‘‘Vicinanto tadā dakkhiṃ, sattamaṃ saccapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

147.

‘‘Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.

148.

‘‘Yathāpi osadhī nāma, tulābhūtā sadevake;

Samaye utuvasse vā, na vokkamati vīthito.

149.

‘‘Tatheva tvampi saccesu, mā vokkama hi vīthito;

Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha tatthāti saccapāramiyaṃ. Advejjhavacanoti avitathavacano. Osadhī nāmāti osadhītārakā, osadhagahaṇe osadhītārakaṃ uditaṃ disvā osadhaṃ gaṇhanti. Tasmā ‘‘osadhītārakā’’ti vuccati. Tulābhūtāti pamāṇabhūtā. Sadevaketi sadevakassa lokassa. Samayeti vassasamaye. Utuvasseti hemantagimhesu. ‘‘Samaye utuvaṭṭe’’tipi pāṭho. Tassa samayeti gimhe. Utuvaṭṭeti hemante ca vassāne cāti attho. Na vokkamati vīthitoti taṃ taṃ utumhi attano gamanavīthito na vokkamati na vigacchati, cha māse pacchimaṃ disaṃ gacchati, cha māse pubbaṃ disaṃ gacchatīti. Atha vā osadhī nāmāti siṅgiverapipphalimaricādikaṃ osadhaṃ. Na vokkamatīti yaṃ yaṃ phaladānasamatthaṃ osadhaṃ, taṃ taṃ phaladānaṃ okkamma attano phalaṃ adatvā na nivattati. Vīthitoti gamanavīthito, pittaharo pittaṃ harateva, vātaharo vātaṃ harateva, semhaharo semhaṃ haratevāti attho. Sesametthāpi uttānamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya adhiṭṭhānapāramimpi pūreyyāsi, yaṃ adhiṭṭhāsi, tasmiṃ adhiṭṭhāne niccalo bhaveyyāsi, yathā pabbato nāma sabbadisāsu vāte paharantepi na kampati na calati, attano ṭhāneyeva tiṭṭhati, evameva tvampi attano adhiṭṭhāne niccalo hontova buddho bhavissasī’’ti aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ katvā adhiṭṭhāsīti. Tena vuttaṃ –

150.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

151.

‘‘Vicinanto tadā dakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

152.

‘‘Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.

153.

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.

154.

‘‘Tattheva tvampi adhiṭṭhāne, sabbadā acalo bhava;

Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha seloti silāmayo. Acaloti niccalo suppatiṭṭhitoti acalattāva suṭṭhu patiṭṭhito. ‘‘Yathāpi pabbato acalo, nikhāto suppatiṭṭhito’’tipi pāṭho. Bhusavātehīti balavavātehi. Sakaṭṭhānevāti attano ṭhāneyeva, yathāṭhitaṭṭhāneyevāti attho. Sesametthāpi uttānamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato navamaṃ mettāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya mettāpāramiṃ pūreyyāsi, hitesupi ahitesupi ekacittova bhaveyyāsi. Yathāpi udakaṃ nāma pāpajanassapi kalyāṇajanassapi sītabhāvaṃ ekasadisaṃ katvā pharati, evameva tvampi sabbasattesu mettacittena ekacittova hutvā buddho bhavissasī’’ti navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsīti. Tena vuttaṃ –

155.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

156.

‘‘Vicinanto tadā dakkhiṃ, navamaṃ mettāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

157.

‘‘Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;

Mettāya asamo hoti, yadi bodhiṃ pattumicchasi.

158.

‘‘Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;

Samaṃ pharati sītena, pavāheti rajomalaṃ.

159.

‘‘Tatheva tvaṃ hitāhite, samaṃ mettāya bhāvaya;

Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha asamo hohīti mettābhāvanāya asadiso hohi. Tattha ‘‘tvaṃ samasamo hohī’’tipi pāṭho, so uttānatthova. Samanti tulyaṃ. Pharatīti phusati. Pavāhetīti visodheti. Rajoti āgantukarajaṃ. Malanti sarīre uṭṭhitaṃ sedamalādiṃ. ‘‘Rajamala’’ntipi pāṭho, soyevattho. Hitāhiteti hite ca ahite ca, mitte ca amitte cāti attho. Mettāya bhāvayāti mettaṃ bhāvaya vaḍḍhehi. Sesametthāpi uttānamevāti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya upekkhāpāramiṃ paripūreyyāsi, sukhepi dukkhepi majjhattova bhaveyyāsi. Yathāpi pathavī nāma sucimpi asucimpi ca pakkhipamāne majjhattāva hoti, evameva tvampi sukhadukkhesu majjhattova honto buddho bhavissasī’’ti dasamaṃ upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

160.

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

161.

‘‘Vicinanto tadā dakkhiṃ, dasamaṃ upekkhāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

162.

‘‘Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;

Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.

163.

‘‘Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;

Upekkhati ubhopete, kopānunayavajjitā.

164.

‘‘Tatheva tvaṃ sukhadukkhe, tulābhūto sadā bhava;

Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tattha tulābhūtoti majjhattabhāve ṭhito yathā tulāya daṇḍo samaṃ tulito samaṃ tiṭṭhati, na namati na unnamati, evameva tvampi sukhadukkhesu tulāsadiso hutvā sambodhiṃ pāpuṇissasi. Kopānunayavajjitāti paṭighānurodhavajjitā. ‘‘Dayākopavivajjitā’’tipi pāṭho, soyevattho. Sesaṃ khantipāramiyaṃ vuttanayeneva veditabbaṃ.

Tato sumedhapaṇḍito ime dasa pāramidhamme vicinitvā tato paraṃ cintesi – ‘‘imasmiṃ loke bodhisattehi paripūretabbā bodhipācanā buddhattakarā dhammā ettakāyeva, na ito bhiyyo, imā pana pāramiyo uddhaṃ ākāsepi natthi, na heṭṭhā pathaviyampi, na puratthimādīsu disāsupi atthi, mayhaṃyeva pana hadayamaṃsantareyeva patiṭṭhitā’’ti. Evaṃ tāsaṃ attano hadaye patiṭṭhitabhāvaṃ disvā sabbāpi tā daḷhaṃ katvā adhiṭṭhāya punappunaṃ sammasanto anulomapaṭilomaṃ sammasi, pariyante gahetvā ādimhi pāpesi, ādimhi gahetvā pariyante ṭhapesi, majjhe gahetvā ubhato osāpesi, ubhato koṭīsu gahetvā majjhe osāpesi. Bāhirabhaṇḍapariccāgo pāramiyo nāma, aṅgapariccāgo upapāramiyo nāma, jīvitapariccāgo paramatthapāramiyo nāmāti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo yamakatelaṃ vinivaṭṭento viya sammasi. Tassa dasa pāramiyo sammasantassa dhammatejena catunahutādhikadviyojanasatasahassabahalā vipulā ayaṃ mahāpathavī hatthinā akkantanaḷakalāpo viya uppīḷiyamānaṃ ucchuyantaṃ viya ca mahāviravaṃ viravamānā saṅkampi sampakampi sampavedhi. Kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami. Tena vuttaṃ –

165.

‘‘Ettakāyeva te loke, ye dhammā bodhipācanā;

Tatuddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.

166.

‘‘Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampatha.

167.

‘‘Calatī ravatī pathavī, ucchuyantaṃva pīḷitaṃ;

Telayante yathā cakkaṃ, evaṃ kampati medanī’’ti.

Tattha ettakāyevāti niddiṭṭhānaṃ dasannaṃ pāramitānaṃ anūnādhikabhāvassa dassanatthaṃ vuttaṃ. Tatuddhanti tato dasapāramīhi uddhaṃ natthi. Aññatrāti aññaṃ, lakkhaṇaṃ saddasatthato gahetabbaṃ. Tato dasapāramito añño buddhakārakadhammo natthīti attho. Tatthāti tāsu dasasu pāramīsu. Patiṭṭhahāti patiṭṭha, paripūrento tiṭṭhāti attho.

Ime dhammeti pāramidhamme. Sammasatoti upaparikkhantassa, anādaratthe sāmivacanaṃ daṭṭhabbaṃ. Sabhāvasarasalakkhaṇeti sabhāvasaṅkhātena sarasalakkhaṇena sammasantassāti attho. Dhammatejenāti pāramipavicayañāṇatejena. Vasudhāti vasūti ratanaṃ vuccati, taṃ dhāreti dhīyati vā etthāti vasudhā. Kā sā? Medanī. Pakampathāti pakampittha. Sumedhapaṇḍite pana pāramiyo vicinante tassa ñāṇatejena dasasahassī pakampitthāti attho.

Calatīti chappakārā kampi. Ravatīti nadati vikūjati. Ucchuyantaṃva pīḷitanti nippīḷitaṃ ucchuyantaṃ viya. ‘‘Guḷayantaṃva pīḷita’’ntipi pāṭho, soyevattho. Telayanteti telapīḷanayante. Yathā cakkanti cakkikānaṃ mahācakkayantaṃ viya. Evanti yathā telapīḷanacakkayantaṃ paribbhamati kampati, evaṃ ayaṃ medanī kampatīti attho. Sesamettha uttānamevāti.

Evaṃ mahāpathaviyā kampamānāya rammanagaravāsino manussā bhagavantaṃ parivisayamānā saṇṭhātuṃ asakkontā yugandharavātabbhāhatā mahāsālā viya mucchitā papatiṃsu. Ghaṭādīni kulālabhaṇḍāni pavaṭṭentāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. Mahājano bhītatasito satthāraṃ upasaṅkamitvā – ‘‘kiṃ nu kho bhagavā ‘nāgāvaṭṭo ayaṃ, bhūtayakkhadevatāsu aññatarāvaṭṭo vā’ti na hi mayaṃ etaṃ jānāma. Api ca kho sabbopi ayaṃ mahājano bhayena upadduto, kiṃ nu kho imassa lokassa pāpakaṃ bhavissati, udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇa’’nti pucchiṃsu.

Atha satthā tesaṃ kathaṃ sutvā – ‘‘tumhe mā bhāyittha, mā kho cintayittha, natthi vo itonidānaṃ bhayaṃ, yo so mayā ajja sumedhapaṇḍito ‘anāgate gotamo nāma buddho bhavissatī’ti byākato, so idāni pāramiyo sammasati, tassa sammasantassa dhammatejena sakaladasasahassī lokadhātu ekappahārena kampati ceva viravati cā’’ti āha. Tena vuttaṃ –

168.

‘‘Yāvatā parisā āsi, buddhassa parivesane;

Pavedhamānā sā tattha, mucchitā seti bhūmiyaṃ.

169.

‘‘Ghaṭānekasahassāni, kumbhīnañca satā bahū;

Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.

170.

‘‘Ubbiggā tasitā bhītā, bhantā byathitamānasā;

Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.

171.

‘‘Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;

Sabbo upadduto loko, taṃ vinodehi cakkhuma.

172.

‘‘Tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni;

Vissatthā hotha mā bhātha, imasmiṃ pathavikampane.

173.

‘‘Yamahaṃ ajja byākāsiṃ, buddho loke bhavissati;

Eso sammasatī dhammaṃ, pubbakaṃ jinasevitaṃ.

174.

‘‘Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;

Tenāyaṃ kampitā pathavī, dasasahassī sadevake’’ti.

Tattha yāvatāti yāvatikā. Āsīti ahosi. ‘‘Yā tadā parisā āsī’’tipi pāṭho, tassa yā tattha parisā ṭhitā āsīti attho. Pavedhamānāti kampamānā. ti sā parisā. Tatthāti tasmiṃ parivesanaṭṭhāne. Setīti sayittha.

Ghaṭāti ghaṭānaṃ, sāmiatthe paccattavacanaṃ, ghaṭānaṃ nekasahassānīti attho. Sañcuṇṇamathitāti cuṇṇā ceva mathitā ca, mathitasañcuṇṇāti attho. Aññamaññaṃ paghaṭṭitāti aññamaññaṃ pahaṭā. Ubbiggāti utrāsahadayā. Tasitāti sañjātatāsā. Bhītāti bhayabhītā. Bhantāti phandanamānasā, vibbhantacittāti attho. Sabbāni panetāni aññamaññavevacanāni. Samāgammāti samāgantvā. Ayameva vā pāṭho.

Upaddutoti upahato. Taṃ vinodehīti taṃ upaddutabhayaṃ vinodehi, vināsayāti attho. Cakkhumāti pañcahi cakkhūhi cakkhuma. Tesaṃ tadāti te jane tadā, upayogatthe sāmivacanaṃ. Saññāpesīti ñāpesi bodhesi. Visatthāti vissatthacittā. Mā bhāthāti mā bhāyatha. Yamahanti yaṃ ahaṃ sumedhapaṇḍitaṃ. Dhammanti pāramidhammaṃ. Pubbakanti porāṇaṃ. Jinasevitanti jinehi bodhisattakāle sevitanti attho. Buddhabhūminti pāramidhammaṃ. Tenāti tena sammasanakāraṇena. Kampitāti calitā. Sadevaketi sadevake loke.

Tato mahājano tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanādīni ādāya rammanagarato nikkhamitvā bodhisattaṃ upasaṅkamitvā mālāgandhādīhi pūjetvā vanditvā padakkhiṇaṃ katvā rammanagarameva pāvisi. Atha kho bodhisatto dasa pāramiyo sammasitvā vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi. Tena vuttaṃ –

175.

‘‘Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;

Sabbe maṃ upasaṅkamma, punāpi maṃ abhivandisuṃ.

176.

‘‘Samādiyitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;

Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā’’ti.

Tattha mano nibbāyīti mahājanassa pathavikampane ubbiggahadayassa tattha kāraṇaṃ sutvā mano nibbāyi, santiṃ agamāsīti attho. ‘‘Jano nibbāyī’’tipi pāṭho, so uttānoyeva. Samādiyitvāti sammā ādiyitvā, samādāyāti attho. Buddhaguṇanti pāramiyo. Sesaṃ uttānameva.

Atha kho bodhisattaṃ dayitasabbasattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷadevatā sannipatitvā dibbehi mālāgandhādīhi pūjetvā – ‘‘ayya sumedhatāpasa, tayā ajja dīpaṅkaradasabalassa pādamūle mahati patthanā patthitā, sā te anantarāyena samijjhatu, mā te tattha bhayaṃ vā chambhitattaṃ vā ahosi. Sarīre te appamattakopi rogo mā uppajjatu, khippaṃ pāramiyo pūretvā sammāsambodhiṃ paṭivijjha. Yathā pupphūpagaphalūpagā rukkhā samaye pupphanti ceva phalanti ca, tatheva tvampi taṃ samayaṃ anatikkamitvā khippaṃ sambodhiṃ phusassū’’tiādīni thutimaṅgalāni payirudāhaṃsu, evaṃ payirudāhitvā bodhisattaṃ abhivādetvā attano attano devaṭṭhānameva agamaṃsu. Bodhisattopi devatāhi abhitthuto – ‘‘ahaṃ dasa pāramiyo pūretvā kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake buddho bhavissāmī’’ti vīriyaṃ daḷhaṃ katvā adhiṭṭhāya ākāsamabbhuggantvā isigaṇavantaṃ himavantaṃ agamāsi. Tena vuttaṃ –

177.

‘‘Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;

Samokiranti pupphehi, vuṭṭhahantassa āsanā.

178.

‘‘Vedayanti ca te sotthiṃ, devā mānusakā ubho;

Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.

179.

‘‘Sabbītiyo vivajjantu, soko rogo vinassatu;

Mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.

180.

‘‘Yathāpi samaye patte, pupphanti pupphino dumā;

Tatheva tvaṃ mahāvīra, buddhañāṇehi pupphasu.

181.

‘‘Yathā ye keci sambuddhā, pūrayuṃ dasapāramī;

Tatheva tvaṃ mahāvīra, pūraya dasapāramī.

182.

‘‘Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;

Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.

183.

‘‘Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;

Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.

184.

‘‘Puṇṇamāye yathā cando, parisuddho virocati;

Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.

185.

‘‘Rāhumutto yathā sūriyo, tāpena atirocati;

Tatheva lokā muccitvā, viroca siriyā tuvaṃ.

186.

‘‘Yathā yā kāci nadiyo, osaranti mahodadhiṃ;

Evaṃ sadevakā lokā, osarantu tavantike.

187.

‘‘Tehi thutappasattho so, dasa dhamme samādiya;

Te dhamme paripūrento, pavanaṃ pāvisī tadā’’ti.

Tattha dibbanti mandāravapāricchattakasantānakusesayādikaṃ dibbakusumaṃ devā mānusakā ca mānusapupphaṃ gahetvāti attho. Samokirantīti mamopari samokiriṃsūti attho. Vuṭṭhahantassāti vuṭṭhahato. Vedayantīti nivedayiṃsu saññāpesuṃ. Sotthinti sotthibhāvaṃ. Idāni vedayitākāradassanatthaṃ ‘‘mahantaṃ patthitaṃ tuyha’’ntiādi vuttaṃ. Tayā pana, sumedhapaṇḍita, mahantaṃ ṭhānaṃ patthitaṃ, taṃ yathāpatthitaṃ labhassūti attho.

Sabbītiyoti entīti ītiyo, sabbā ītiyo sabbītiyo, upaddavā. Vivajjantūti mā hontu. Soko rogo vinassatūti socanasaṅkhāto soko rujanasaṅkhāto rogo ca vinassatu. Teti tava. Mā bhavantvantarāyāti mā bhavantu antarāyā. Phusāti adhigaccha pāpuṇāhi. Bodhinti arahattamaggañāṇaṃ sabbaññutaññāṇampi vaṭṭati. Uttamanti seṭṭhaṃ sabbabuddhaguṇadāyakattā arahattamaggañāṇaṃ ‘‘uttama’’nti vuttaṃ.

Samayeti tassa tassa rukkhassa pupphanasamaye sampatteti attho. Pupphinoti pupphanakā. Buddhañāṇehīti aṭṭhārasahi buddhañāṇehi. Pupphasūti pupphassu. Pūrayunti pūrayiṃsu. Pūrayāti paripūraya. Bujjhareti bujjhiṃsu. Jinabodhiyanti jinānaṃ buddhānaṃ bodhiyā, sabbaññubodhimūleti attho. Puṇṇamāyeti puṇṇamāsiyaṃ. Puṇṇamanoti paripuṇṇamanoratho.

Rāhumuttoti rāhunā sobbhānunā mutto. Tāpenāti patāpena, ālokena. Lokā muccitvāti lokadhammehi alitto hutvāti attho. Virocāti virāja. Siriyāti buddhasiriyā. Osarantīti mahāsamuddaṃ pavisanti. Osarantūti upagacchantu. Tavantiketi tava santikaṃ. Tehīti devehi. Thutappasatthoti thuto ceva pasattho ca, thutehi vā dīpaṅkarādīhi pasatthoti thutappasattho. Dasa dhammeti dasa pāramidhamme. Pavananti mahāvanaṃ, dhammikapabbate mahāvanaṃ pāvisīti attho. Sesagāthā suuttānā evāti.

Iti madhuratthavilāsiniyā buddhavaṃsa-aṭṭhakathāya

Sumedhapatthanākathāvaṇṇanā niṭṭhitā.

3. Dīpaṅkarabuddhavaṃsavaṇṇanā

Rammanagaravāsinopi te upāsakā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā puna bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ mālāgandhādīhi pūjetvā vanditvā dānānumodanaṃ sotukāmā upanisīdiṃsu. Atha satthā tesaṃ paramamadhuraṃ hadayaṅgamaṃ dānānumodanamakāsi –

‘‘Dānaṃ nāma sukhādīnaṃ, nidānaṃ paramaṃ mataṃ;

Nibbānaṃ pana sopānaṃ, patiṭṭhāti pavuccati.

‘‘Dānaṃ tāṇaṃ manussānaṃ, dānaṃ bandhu parāyanaṃ;

Dānaṃ dukkhādhipannānaṃ, sattānaṃ paramā gati.

‘‘Dukkhanittharaṇaṭṭhena, dānaṃ nāvāti dīpitaṃ;

Bhayarakkhaṇato dānaṃ, nagaranti ca vaṇṇitaṃ.

‘‘Dānaṃ durāsadaṭṭhena, vuttamāsivisoti ca;

Dānaṃ lobhamalādīhi, padumaṃ anupalittato.

‘‘Natthi dānasamo loke, purisassa avassayo;

Paṭipajjatha tasmā taṃ, kiriyājjhāsayena ca.

‘‘Saggalokanidānāni, dānāni matimā idha;

Ko hi nāma naro loke, na dadeyya hite rato.

‘‘Sutvā devesu sampattiṃ, ko naro dānasambhavaṃ;

Na dajjā sukhappadaṃ dānaṃ, dānaṃ cittappamodanaṃ.

‘‘Dānena paṭipannena, accharāparivārito;

Ramate suciraṃ kālaṃ, nandane suranandane.

‘‘Pītimuḷāraṃ vindati dātā, gāravamasmiṃ gacchati loke;

Kittimanantaṃ yāti ca dātā, vissasanīyo hoti ca dātā.

‘‘Datvā dānaṃ yāti naro so, bhogasamiddhiṃ dīghañcāyu;

Sussaratampi ca vindati rūpaṃ, sagge saddhiṃ kīḷati devehi;

Vimānesu ṭhatvā nānā, mattamayūrābhirutesu.

‘‘Corārirājodakapāvakānaṃ, dhanaṃ asādhāraṇameva dānaṃ;

Dadāti taṃ sāvakañāṇabhūmiṃ, paccekabhūmiṃ pana buddhabhūmi’’nti. –

Evamādinā nayena dānānumodanaṃ katvā dānānisaṃsaṃ pakāsetvā tadanantaraṃ sīlakathaṃ kathesi. Sīlaṃ nāmetaṃ idhalokaparalokasampattīnaṃ mūlaṃ.

‘‘Sīlaṃ sukhānaṃ paramaṃ nidānaṃ, sīlena sīlī tidivaṃ payāti;

Sīlañhi saṃsāramupāgatassa, tāṇañca leṇañca parāyanañca.

‘‘Avassayo sīlasamo janānaṃ, kuto panañño idha vā parattha;

Sīlaṃ guṇānaṃ paramā patiṭṭhā, yathā dharā thāvarajaṅgamānaṃ.

‘‘Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Ariyavuttisamācāro, yena vuccati sīlavā’’. (jā. 1.3.118);

Sīlālaṅkārasamo alaṅkāro natthi, sīlagandhasamo gandho natthi, sīlasamaṃ kilesamalavisodhanaṃ natthi, sīlasamaṃ pariḷāhūpasamaṃ natthi, sīlasamaṃ kittijananaṃ natthi, sīlasamaṃ saggārohaṇasopānaṃ natthi, nibbānanagarappavesane ca sīlasamaṃ dvāraṃ natthi. Yathāha –

‘‘Sobhantevaṃ na rājāno, muttāmaṇivibhūsitā;

Yathā sobhanti yatino, sīlabhūsanabhūsitā.

‘‘Sīlagandhasamo gandho, kuto nāma bhavissati;

Yo samaṃ anuvāte ca, paṭivāte ca vāyati. (visuddhi. 1.9);

‘‘Na pupphagandho paṭivātameti, na candanaṃ taggaramallikā vā;

Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati.

‘‘Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

Etesaṃ gandhajātānaṃ, sīlagandho anuttaro. (dha. pa. 54-55; mi. pa. 5.4.1);

‘‘Na gaṅgā yamunā cāpi, sarabhū vā sarasvatī;

Ninnagā vāciravatī, mahī vāpi mahānadī.

‘‘Sakkuṇanti visodhetuṃ, taṃ malaṃ idha pāṇinaṃ;

Visodhayati sattānaṃ, yaṃ ve sīlajalaṃ malaṃ.

‘‘Na taṃ sajaladā vātā, na cāpi haricandanaṃ;

Neva hārā na maṇayo, na candakiraṇaṅkurā.

‘‘Samayantīdha sattānaṃ, pariḷāhaṃ surakkhitaṃ;

Yaṃ sameti idaṃ ariyaṃ, sīlaṃ accantasītalaṃ.

‘‘Attānuvādādibhayaṃ, viddhaṃsayati sabbadā;

Janeti kittihāsañca, sīlaṃ sīlavato sadā.

‘‘Saggārohaṇasopānaṃ, aññaṃ sīlasamaṃ kuto;

Dvāraṃ vā pana nibbāna, nagarassa pavesane.

‘‘Guṇānaṃ mūlabhūtassa, dosānaṃ balaghātino;

Iti sīlassa jānātha, ānisaṃsamanuttara’’nti. (visuddhi. 1.9);

Evaṃ bhagavā sīlānisaṃsaṃ dassetvā – ‘‘idaṃ pana sīlaṃ nissāya ayaṃ saggo labhatī’’ti dassanatthaṃ tadanantaraṃ saggakathaṃ kathesi. Ayaṃ saggo nāma iṭṭho kanto manāpo ekantasukho niccamettha kīḷā niccaṃ sampattiyo labhanti. Cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti. Tāvatiṃsā tisso vassakoṭiyo saṭṭhi ca vassasatasahassānīti evamādisaggaguṇapaṭisaṃyuttakathaṃ kathesi. Evaṃ saggakathāya palobhetvā puna – ‘‘ayampi saggo anicco adhuvo na tattha chandarāgo kātabbo’’ti kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsañca pakāsetvā amatapariyosānaṃ dhammakathaṃ kathesi. Evaṃ tassa mahājanassa dhammaṃ desetvā ekacce saraṇesu ca ekacce pañcasīlesu ca ekacce sotāpattiphale ca ekacce sakadāgāmiphale ekacce anāgāmiphale ekacce catūsupi phalesu ekacce tīsu vijjāsu ekacce chasu abhiññāsu ekacce aṭṭhasu samāpattīsu patiṭṭhāpetvā uṭṭhāyāsanā rammanagarato nikkhamitvā sudassanamahāvihārameva pāvisi. Tena vuttaṃ –

1.

‘‘Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;

Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.

2.

‘‘Saraṇāgamane kañci, niveseti tathāgato;

Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.

3.

‘‘Kassaci deti sāmaññaṃ, caturo phalamuttame;

Kassaci asame dhamme, deti so paṭisambhidā.

4.

‘‘Kassaci varasamāpattiyo, aṭṭha deti narāsabho;

Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.

5.

‘‘Tena yogena janakāyaṃ, ovadati mahāmuni;

Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.

6.

‘‘Mahāhanusabhakkhandho, dīpaṅkarasanāmako;

Bahū jane tārayati, parimoceti duggatiṃ.

7.

‘‘Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;

Khaṇena upagantvāna, bodheti taṃ mahāmunī’’ti.

Tattha teti rammanagaravāsino upāsakā. Saraṇanti ettha saraṇaṃ saraṇagamanaṃ saraṇassa gantā ca veditabbā. Sarati hiṃsati vināsetīti saraṇaṃ, kiṃ taṃ? Ratanattayaṃ. Taṃ pana saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikkilesaṃ hanati hiṃsati vināsetīti saraṇanti vuccatīti. Vuttañhetaṃ –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Ye keci dhammaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressanti. (dī. ni. 2.332; saṃ. ni. 1.37);

‘‘Ye keci saṅghaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti. (dī. ni. 2.332; saṃ. ni. 1.37);

Saraṇagamanaṃ nāma ratanattayaparāyanākārappavatto cittuppādo. Saraṇassa gantā nāma taṃsamaṅgīpuggalo. Evaṃ tāva saraṇaṃ saraṇagamanaṃ saraṇassa gantā cāti idaṃ tayaṃ veditabbaṃ.

Tassāti taṃ dīpaṅkaraṃ, upayogatthe sāmivacanaṃ daṭṭhabbaṃ. ‘‘Upagacchuṃ saraṇaṃ tatthā’’tipi pāṭho. Satthunoti satthāraṃ. Saraṇāgamane kañcīti kañci puggalaṃ saraṇagamane nivesetīti attho. Kiñcāpi paccuppannavasena vuttaṃ, atītakālavasena pana attho gahetabbo. Esa nayo sesesupi. ‘‘Kassaci saraṇāgamane’’tipi pāṭho, tassapi soyevattho. Kañci pañcasu sīlesūti kañci puggalaṃ pañcasu viratisīlesu nivesesīti attho. ‘‘Kassaci pañcasu sīlesū’’tipi pāṭho, soyevattho. Sīle dasavidhe paranti aparaṃ puggalaṃ dasavidhe sīle nivesesīti attho. ‘‘Kassaci kusale dasā’’tipi pāṭho, tassa kañci puggalaṃ dasa kusaladhamme samādapesīti attho. Kassaci deti sāmaññanti ettha paramatthato sāmaññanti maggo vuccati. Yathāha –

‘‘Katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, sāmañña’’nti (saṃ. ni. 5.36).

Caturo phalamuttameti cattāri uttamāni phalānīti attho. Ma-kāro padasandhikaro. Liṅgavipariyāsena vuttaṃ. Yathopanissayaṃ cattāro magge cattāri ca sāmaññaphalāni kassaci adāsīti attho. Kassaci asame dhammeti kassaci asadise cattāro paṭisambhidādhamme adāsi.

Kassaci varasamāpattiyoti kassaci pana nīvaraṇavigamena padhānabhūtā aṭṭha samāpattiyo adāsi. Tisso kassaci vijjāyoti kassaci puggalassa upanissayavasena dibbacakkhuñāṇapubbenivāsānussatiñāṇaāsavakkhayañāṇānaṃ vasena tisso vijjāyo. Chaḷabhiññā pavecchatīti cha abhiññāyo kassaci adāsi.

Tena yogenāti tena nayena tenānukkamena ca. Janakāyanti janasamūhaṃ. Ovadatīti ovadi. Kālavipariyāsena vuttanti veditabbaṃ. Ito uparipi īdisesu vacanesu atītakālavaseneva attho gahetabbo. Tena vitthārikaṃ āsīti tena dīpaṅkarassa bhagavato ovādena anusāsaniyā vitthārikaṃ vitthataṃ visālībhūtaṃ sāsanaṃ ahosi.

Mahāhanūti mahāpurisānaṃ kira dvepi hanūni paripuṇṇāni dvādasiyā pakkhassa candasadisākārāni hontīti mahantāni hanūni yassa so mahāhanu, sīhahanūti vuttaṃ hoti. Usabhakkhandhoti usabhasseva khandho yassa bhavati, so usabhakkhandho. Suvaṭṭitasuvaṇṇāliṅgasadisarucirakkhandho samavaṭṭacārukkhandhoti attho. Dīpaṅkarasanāmakoti dīpaṅkarasanāmo. Bahū jane tārayatīti bahū buddhaveneyye jane tāresi. Parimocetīti parimocesi. Duggatinti duggatito. Nissakkatthe upayogavacanaṃ.

Idāni tāraṇaparimocanakaraṇākāradassanatthaṃ ‘‘bodhaneyyaṃ jana’’nti gāthā vuttā. Tattha bodhaneyyaṃ jananti bodhaneyyaṃ pajaṃ, ayameva vā pāṭho. Disvāti buddhacakkhunā vā samantacakkhunā vā disvā. Satasahassepi yojaneti anekasatasahassepi yojane ṭhitaṃ. Idaṃ pana dasasahassiyaṃyeva sandhāya vuttanti daṭṭhabbaṃ.

Dīpaṅkaro kira satthā buddhattaṃ patvā bodhimūle sattasattāhaṃ vītināmetvā aṭṭhame sattāhe mahābrahmuno dhammajjhesanaṃ paṭiññāya sunandārāme dhammacakkaṃ pavattetvā koṭisataṃ devamanussānaṃ dhammāmataṃ pāyesi. Ayaṃ paṭhamo abhisamayo ahosi.

Atha satthā attano puttassa samavaṭṭakkhandhassa usabhakkhandhassa nāma ñāṇaparipākaṃ ñatvā taṃ atrajaṃ pamukhaṃ katvā rāhulovādasadisaṃ dhammaṃ desetvā devamanussānaṃ navutikoṭiyo dhammāmataṃ pāyesi. Ayaṃ dutiyo abhisamayo ahosi.

Puna bhagavā amaravatīnagaradvāre mahāsirīsarukkhamūle yamakapāṭihāriyaṃ katvā mahājanassa bandhanāmokkhaṃ katvā devagaṇaparivuto divasakarātirekajutivisarabhavane tāvatiṃsabhavane pāricchattakamūle paramasītale paṇḍukambalasilātale nisīditvā sabbadevagaṇapītisañjananiṃ attano jananiṃ sumedhādeviṃ pamukhaṃ katvā sabbalokaviditavisuddhidevo devadevo dīpaṅkaro bhagavā sabbasattahitakaraṃ paramātirekagambhīrasukhumaṃ buddhivisadakaraṃ sattappakaraṇaṃ abhidhammapiṭakaṃ desetvā navutidevakoṭisahassānaṃ dhammāmataṃ pāyesi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

8.

‘‘Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye nātho, navutikoṭimabodhayi.

9.

‘‘Yadā ca devabhavanamhi, buddho dhammamadesayi;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Dīpaṅkarassa pana bhagavato tayo sāvakasannipātā ahesuṃ. Tattha sunandārāme koṭisatasahassānaṃ paṭhamo sannipāto ahosi. Tena vuttaṃ –

10.

‘‘Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo’’ti.

Athāparena samayena dasabalo catūhi bhikkhusatasahassehi parivuto gāmanigamanagarapaṭipāṭiyā mahājanānuggahaṃ karonto cārikaṃ caramāno anukkamena ekasmiṃ padese mahājanakatasakkāraṃ sabbalokavissutaṃ amanussapariggahitaṃ atibhayānakaṃ olambāmbudharaparicumbitakūṭaṃ vividhasurabhitarukusumavāsitakūṭaṃ nānāmigagaṇavicaritakūṭaṃ nāradakūṭaṃ nāma paramaramaṇīyaṃ pabbataṃ sampāpuṇi. So kira pabbato nāradena nāma yakkhena pariggahito ahosi. Tattha pana tassa yakkhassa anusaṃvaccharaṃ mahājano manussabaliṃ upasaṃharati.

Atha dīpaṅkaro kira bhagavā tassa mahājanassa upanissayasampattiṃ disvā tato bhikkhusaṅghaṃ cātuddisaṃ pesetvā adutiyo asahāyo mahākaruṇābalavasaṅgatahadayo tañca yakkhaṃ vinetuṃ taṃ nāradapabbataṃ abhiruhi. Atha so manussabhakkho sakahitanirapekkho paravadhadakkho yakkho makkhaṃ asahamāno kodhaparetamānaso dasabalaṃ bhiṃsāpetvā palāpetukāmo taṃ pabbataṃ cālesi. So kira pabbato tena cāliyamāno bhagavato ānubhāvena tasseva matthake patamāno viya ahosi.

Tato so bhīto – ‘‘handa naṃ agginā jhāpessāmī’’ti mahantaṃ atibhīmadassanaṃ aggikkhandhaṃ nibbattesi. So aggikkhandho paṭivāte khitto viya attanova dukkhaṃ janesi, na pana bhagavato cīvare aṃsumattampi daḍḍhuṃ samattho ahosi. Yakkho pana ‘‘samaṇo daḍḍho, na daḍḍho’’ti olokento dasabalaṃ saradasamayavimalakaranikaraṃ sabbajanaratikaraṃ rajanikaramiva sītalajalatalagatakamalakaṇṇikāya nisinnaṃ viya bhagavantaṃ disvā cintesi – ‘‘aho ayaṃ samaṇo mahānubhāvo, yaṃ yaṃ imassāhaṃ anatthaṃ karomi, so so mamūpariyeva patati, imaṃ pana samaṇaṃ muñcitvā aññaṃ me paṭisaraṇaṃ parāyanaṃ natthi, pathaviyaṃ upakkhalitā pathaviṃyeva nissāya uṭṭhahanti, handāhaṃ imaṃyeva samaṇaṃ saraṇaṃ gamissāmī’’ti.

Athevaṃ pana so cintetvā bhagavato cakkālaṅkatatalesu pādesu sirasā nipatitvā – ‘‘accayo maṃ, bhante, accagamā’’ti vatvā bhagavantaṃ saraṇamagamāsi. Athassa bhagavā anupubbikathaṃ kathesi. So desanāpariyosāne dasahi yakkhasahassehi saddhiṃ sotāpattiphale patiṭṭhahi. Tasmiṃ kira divase sakalajambudīpatalavāsino manussā tassa balikammatthaṃ ekekagāmato ekekaṃ purisaṃ āhariṃsu. Aññañca bahutilataṇḍulakulatthamuggamāsādiṃ sappinavanītatelamadhuphāṇitādiñca āhariṃsu. Atha so yakkho taṃ divasaṃ ābhatataṇḍulādikaṃ sabbaṃ tesaṃyeva datvā te balikammatthāya ānītamanusse dasabalassa niyyātesi.

Atha satthā te manusse ehibhikkhupabbajjāya pabbājetvā antosattāheyeva sabbe arahatte patiṭṭhāpetvā māghapuṇṇamāya koṭisatabhikkhumajjhagato caturaṅgasamannāgate sannipāte pātimokkhamuddisi. Caturaṅgāni nāma sabbeva ehibhikkhū honti, sabbe chaḷabhiññā honti, sabbe anāmantitāva āgatā, pannarasūposathadivaso cāti imāni cattāri aṅgāni nāma. Ayaṃ dutiyo sannipāto ahosi. Tena vuttaṃ –

11.

‘‘Puna nāradakūṭamhi, pavivekagate jine;

Khīṇāsavā vītamalā, samiṃsu satakoṭiyo’’ti.

Tattha pavivekagateti gaṇaṃ pahāya gate. Samiṃsūti sannipatiṃsu.

Yadā pana dīpaṅkaro lokanāyako sudassananāmake pabbate vassāvāsamupagañchi, tadā kira jambudīpavāsino manussā anusaṃvaccharaṃ giraggasamajjaṃ karonti. Tasmiṃ kira samajje sannipatitā manussā dasabalaṃ disvā dhammakathaṃ sutvā tatra pasīditvā pabbajiṃsu. Mahāpavāraṇadivase satthā tesaṃ ajjhāsayānukūlaṃ vipassanākathaṃ kathesi. Taṃ sutvā te sabbe saṅkhāre sammasitvā vipassanānupubbena maggānupubbena ca arahattaṃ pāpuṇiṃsu. Atha satthā navutikoṭisahassehi saddhiṃ pavāresi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

12.

‘‘Yamhi kāle mahāvīro, sudassanasiluccaye;

Navutikoṭisahassehi, pavāresi mahāmuni.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhamhi caraṇo, pañcābhiññāsu pāragū’’ti. (dha. sa. aṭṭha. nidānakathā);

Ayaṃ gāthā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya nidānavaṇṇanāya dīpaṅkarabuddhavaṃse likhitā. Imasmiṃ pana buddhavaṃse natthi. Natthibhāvoyeva panassā yuttataro. Kasmāti ce? Heṭṭhā sumedhakathāsu kathitattāti.

Dīpaṅkare kira bhagavati dhammaṃ desente dasasahassānañca vīsatisahassānañca dhammābhisamayo ahosiyeva. Ekassa pana dvinnaṃ tiṇṇaṃ catunnanti ca ādivasena abhisamayānaṃ anto natthi. Tasmā dīpaṅkarassa bhagavato sāsanaṃ vitthārikaṃ bāhujaññaṃ ahosi. Tena vuttaṃ –

13.

‘‘Dasavīsasahassānaṃ, dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayā, gaṇanāto asaṅkhiyā’’ti.

Tattha dasavīsasahassānanti dasasahassānaṃ vīsatisahassānañca. Dhammābhisamayoti catusaccadhammappaṭivedho. Ekadvinnanti ekassa ceva dvinnañca, tiṇṇaṃ catunnaṃ…pe… dasannantiādinā nayena asaṅkhyeyyāti attho. Evaṃ asaṅkhyeyyābhisamayattā ca vitthārikaṃ mahantappattaṃ bahūhi paṇḍitehi devamanussehi niyyānikanti jaññaṃ jānitabbaṃ adhisīlasikkhādīhi iddhañca samādhiādīhi phītañca ahosi. Tena vuttaṃ –

14.

‘‘Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahū tadā;

Dīpaṅkarassa bhagavato, sāsanaṃ suvisodhita’’nti.

Tattha suvisodhitanti suṭṭhu bhagavatā sodhitaṃ visuddhaṃ kataṃ. Dīpaṅkaraṃ kira satthāraṃ sabbakālaṃ chaḷabhiññānaṃ mahiddhikānaṃ bhikkhūnaṃ cattāri satasahassāni parivārenti. Tena ca samayena ye sekkhā kālakiriyaṃ karonti, te garahitā bhavanti, sabbe khīṇāsavā hutvāva parinibbāyantīti adhippāyo. Tasmā hi tassa bhagavato sāsanaṃ supupphitaṃ susamiddhaṃ khīṇāsavehi bhikkhūhi ativiya sobhittha. Tena vuttaṃ –

15.

‘‘Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā.

16.

‘‘Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;

Appattamānasā sekhā, garahitā bhavanti te.

17.

‘‘Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Khīṇāsavehi vimalehi, upasobhati sabbadā’’ti.

Tattha cattāri satasahassānīti gaṇanāya dassitā evaṃ dassitagaṇanā ime bhikkhūti dassanatthaṃ ‘‘chaḷabhiññā mahiddhikā’’ti vuttanti evamattho gahetabbo. Atha vā chaḷabhiññā mahiddhikāti chaḷabhiññānaṃ mahiddhikānanti sāmiatthe paccattavacanaṃ daṭṭhabbaṃ. Parivārenti sabbadāti niccakālaṃ dasabalaṃ parivārenti, bhagavantaṃ muñcitvā katthaci na gacchantīti adhippāyo. Tena samayenāti tasmiṃ samaye. Ayaṃ pana samaya-saddo samavāyādīsu navasu atthesu dissati. Yathāha –

‘‘Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissatī’’ti. (dī. ni. aṭṭha. 1.1; ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā; saṃ. ni. aṭṭha. 1.1.1; a. ni. aṭṭha. 1.1.1; dha. sa. aṭṭha. 1 kāmāvacarakusalapadabhājanīya; khu. pā. aṭṭha. maṃgalasuttavaṇṇanā, evamiccādipāṭhavaṇṇanā; paṭi. ma. aṭṭha. 2.1.184);

Idha so kāle daṭṭhabbo; tasmiṃ kāleti attho. Mānusaṃ bhavanti manussabhāvaṃ. Appattamānasāti appattaṃ anadhigataṃ mānasaṃ yehi te appattamānasā. Mānasanti rāgassa ca cittassa ca arahattassa ca adhivacanaṃ. ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (saṃ. ni. 1.151; mahāva. 33) hi ettha pana rāgo ‘‘mānaso’’ti vutto. ‘‘Cittaṃ mano mānasaṃ hadayaṃ paṇḍara’’nti (dha. sa. 6; vibha. 184; mahāni. 1; cūḷani. pārāyanānugītigāthāniddesa 114) ettha cittaṃ. ‘‘Appattamānaso sekho, kālaṃ kayirā janesutā’’ti (saṃ. ni. 1.159) ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ (dha. sa. aṭṭha. 5 kāmāvacarakusalaniddesavārakathā; mahāni. aṭṭha. 1). Tasmā appattaarahattaphalāti attho. Sekhāti kenaṭṭhena sekhā? Sekhadhammapaṭilābhaṭṭhena sekhā. Vuttañhetaṃ – ‘‘kittāvatā nu kho, bhante, sekho hotīti? Idha, bhikkhave, bhikkhu sekhāya sammādiṭṭhiyā samannāgato hoti…pe… sekhena sammāsamādhinā samannāgato hoti. Ettāvatā kho, bhikkhave, bhikkhu sekho hotī’’ti (saṃ. ni. 5.13). Api ca sikkhantīti sekhā. Vuttañhetaṃ – ‘‘sikkhati, sikkhatīti kho, bhikkhu, tasmā sekhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati adhicittampi adhipaññampi sikkhatīti kho, bhikkhu, tasmā sekhoti vuccatī’’ti (a. ni. 3.86).

Supupphitanti suṭṭhu vikasitaṃ. Pāvacananti pasatthaṃ vacanaṃ, vuddhippattaṃ vā vacanaṃ pavacanaṃ, pavacanameva pāvacanaṃ, sāsananti attho. Upasobhatīti abhirājati ativirocati. Sabbadāti sabbakālaṃ. ‘‘Upasobhati sadevake’’tipi pāṭho.

Tassa dīpaṅkarassa bhagavato rammavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, sumedhā nāma devī mātā, sumaṅgalo ca tisso cāti dve aggasāvakā, sāgato nāma upaṭṭhāko, nandā ca sunandā cāti dve aggasāvikā, bodhi tassa bhagavato pipphalirukkho ahosi, asītihatthubbedho, satasahassavassāni āyūti. Kiṃ panimesaṃ jātanagarādīnaṃ dassane payojananti ce? Vuccate – yassa yadi neva jātanagaraṃ na pitā na mātā paññāyeyya, imassa pana neva jātanagaraṃ na pitā na mātā paññāyati, devo vā sakko vā yakkho vā māro vā brahmā vā esa maññe, devānampi īdisaṃ pāṭihāriyaṃ anacchariyanti maññamānā na sotabbaṃ na saddahitabbaṃ maññeyyuṃ, tato abhisamayo na bhaveyya, asati abhisamaye niratthako buddhuppādo bhaveyya, aniyyānikaṃ sāsanaṃ. Tasmā sabbabuddhānaṃ jātanagarādiko paricchedo dassetabbo. Tena vuttaṃ –

18.

‘‘Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;

Sumedhā nāma janikā, dīpaṅkarassa satthuno.

24.

‘‘Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;

Sāgato nāmupaṭṭhāko, dīpaṅkarassa satthuno.

25.

‘‘Nandā ceva sunandā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pipphalīti pavuccati.

27.

‘‘Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

28.

‘‘Satasahassavassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

29.

‘‘Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

30.

‘‘Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha sudevo nāma khattiyoti sudevo nāmassa khattiyo pitā ahosīti attho. Janikāti janetti. Pipphalīti pilakkhakapītanarukkho bodhi. Asītihatthamubbedhoti asītihatthaṃ uccaggato. Dīparukkho vāti sampajjalitadīpamālākulo dīparukkho viya ārohapariṇāhasaṇṭhānapāripūrisampanno dvattiṃsavaralakkhaṇānubyañjanasamalaṅkatasarīro vipphuritaraṃsijālāvisaratārāgaṇasamujjalamiva gaganatalaṃ bhagavā dharamānakāle sobhatīti sobhittha. Sālarājāva phullitoti pupphito sabbaphāliphullo sālarājarukkho viya ca sabbaphāliphullo yojanasatubbedho pāricchatto viya ca asītihatthubbedho bhagavā ativiya sobhati.

Satasahassavassānīti vassasatasahassāni tassa āyūti attho. Tāvatā tiṭṭhamānoti tāvatakaṃ kālaṃ tiṭṭhamāno. Janatanti janasamūhaṃ. Santāretvā mahājananti tārayitvā mahājanaṃ. ‘‘Santāretvā sadevaka’’ntipi pāṭho, tassa sadevakaṃ lokanti attho. Sā ca iddhīti sā ca sampatti ānubhāvo. So ca yasoti so ca parivāro. Sabbaṃ tamantarahitanti taṃ sabbaṃ vuttappakāraṃ sampattijātaṃ antarahitaṃ apagatanti attho. Nanu rittā sabbasaṅkhārāti sabbe pana saṅkhatadhammā nanu rittā tucchā, niccasārādirahitāti attho.

Ettha pana nagarādiparicchedo pāḷiyamāgatova. Sambahulavāro pana nāgato, so ānetvā dīpetabbo. Seyyathidaṃ – puttaparicchedo, bhariyāparicchedo, pāsādaparicchedo, agāravāsaparicchedo, nāṭakitthiparicchedo, abhinikkhamanaparicchedo, padhānaparicchedo, vihāraparicchedo, upaṭṭhākaparicchedoti. Etesampi dīpane kāraṇaṃ heṭṭhā vuttameva. Tassa pana dīpaṅkarassa bhariyānaṃ tisatasahassaṃ ahosi. Tassa aggamahesī padumā nāma, tassa pana putto usabhakkhandho nāma. Tena vuttaṃ –

‘‘Bhariyā padumā nāma, vibuddhapadumānanā;

Atrajo usabhakkhandho, dīpaṅkarassa satthuno.

‘‘Haṃsā koñcā mayūrākhyā, pāsādāpi tayo matā;

Dasavassasahassāni, agāraṃ avasī kira.

‘‘Hatthiyānena nikkhanto, nandārāme jino vasī;

Nando nāmassupaṭṭhāko, lokānandakaro kirā’’ti.

Sabbabuddhānaṃ pana pañca vemattāni honti āyuvemattaṃ pamāṇavemattaṃ kulavemattaṃ padhānavemattaṃ rasmivemattanti. Tattha āyuvemattaṃ nāma keci dīghāyukā honti keci appāyukā. Tathā hi dīpaṅkarassa pana bhagavato vassasatasahassaṃ āyuppamāṇaṃ ahosi, amhākaṃ bhagavato vassasataṃ.

Pamāṇavemattaṃ nāma keci dīghā honti keci rassā. Tathā hi dīpaṅkaro asītihatthappamāṇo ahosi, amhākaṃ pana bhagavā aṭṭhārasahatthappamāṇo.

Kulavemattaṃ nāma keci khattiyakule nibbattanti keci brāhmaṇakule. Tathā hi dīpaṅkarādayo khattiyakule nibbattiṃsu, kakusandhakoṇāgamanādayo brāhmaṇakule.

Padhānavemattaṃ nāma kesañci padhānaṃ ittarameva hoti yathā kassapassa bhagavato, kesañci addhaniyaṃ amhākaṃ bhagavato viya.

Rasmivemattaṃ nāma maṅgalassa bhagavato sarīrasmi dasasahassilokadhātuṃ pharitvā aṭṭhāsi, amhākaṃ bhagavato byāmamattaṃ. Tatra rasmivemattaṃ ajjhāsayapaṭibaddhaṃ hoti. Yo yattakaṃ icchasi, tassa tattakaṃ sarīrappabhā pharati. Maṅgalassa pana ‘‘dasasahassilokadhātuṃ pharatū’’ti ajjhāsayo ahosi. Paṭividdhaguṇesu pana kassaci vemattaṃ nāma natthi (dī. ni. aṭṭha. 2.12 ādayo).

Tathā sabbabuddhānaṃ cattāri avijahitaṭṭhānāni nāma honti. Bodhipallaṅko avijahito ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattanaṭṭhānaṃ isipatane migadāye avijahitameva hoti. Devorohaṇakāle saṅkassanagaradvāre paṭhamapādakkamo avijahitova hoti. Jetavane gandhakuṭiyā cattāri mañcapādaṭṭhānāni avijahitāneva honti. Vihāropi avijahitova. So pana khuddako vā mahanto vā hoti.

Aparaṃ pana amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca visesaṃ. Amhākaṃ sabbaññubodhisattena kira saddhiṃ rāhulamātā ānandatthero channo kaṇḍako assarājā nidhikumbhā mahābodhirukkho kāḷudāyīti imāni sata sahajātāni. Mahāpuriso kira uttarāsāḷhanakkhatteneva mātukucchiṃ okkami, mahābhinikkhamanaṃ nikkhami, dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ akāsi. Visākhanakkhattena jāto ca abhisambuddho ca parinibbuto ca, māghanakkhattena tassa sāvakasannipāto ceva āyusaṅkhāravosajjanañca ahosi, assayujanakkhattena devorohaṇanti ettakaṃ āharitvā dīpetabbaṃ. Ayaṃ sambahulavāraparicchedo. Sesagāthā sauttānā evāti.

Iti bhagavā dīpaṅkaro yāvatāyukaṃ ṭhatvā sabbabuddhakiccaṃ katvā anukkamena anupādisesāya nibbānadhātuyā parinibbāyi.

Yasmiṃ kira kappe dīpaṅkaradasabalo udapādi, tasmiṃ aññepi taṇhaṅkaro, medhaṅkaro, saraṇaṅkaroti tayo buddhā ahesuṃ. Tesaṃ santike bodhisattassa byākaraṇaṃ natthi. Tasmā te idha na dassitā. Aṭṭhakathāyaṃ pana tamhā kappā ādito paṭṭhāyuppannuppanne sabbabuddhe dassetuṃ idaṃ vuttaṃ –

‘‘Taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro;

Dīpaṅkaro ca sambuddho, koṇḍañño dvipaduttamo.

‘‘Maṅgalo ca sumano ca, revato sobhito muni;

Anomadassī padumo, nārado padumuttaro.

‘‘Sumedho ca sujāto ca, piyadassī mahāyaso;

Atthadassī dhammadassī, siddhattho lokanāyako.

‘‘Tisso phusso ca sambuddho, vipassī sikhi vessabhū;

Kakusandho koṇāgamano, kassapo cāpi nāyako.

‘‘Ete ahesuṃ sambuddhā, vītarāgā samāhitā;

Sataraṃsīva uppannā, mahātamavinodanā;

Jalitvā aggikkhandhāva, nibbutā te sasāvakā’’ti. (apa. aṭṭha. 1.dūrenidānakathā; cariyā. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā);

Ettāvatā nātisaṅkhepavitthāravasena katāya

Madhuratthavilāsiniyā buddhavaṃsa-aṭṭhakathāya

Dīpaṅkarabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito paṭhamo buddhavaṃso.

4. Koṇḍaññabuddhavaṃsavaṇṇanā

Dīpaṅkare kira bhagavati parinibbute tassa sāsanaṃ vassasatasahassaṃ pavattittha. Atha buddhānubuddhānaṃ sāvakānaṃ antaradhānena sāsanampissa antaradhāyi. Athassa aparabhāge ekamasaṅkhyeyyamatikkamitvā ekasmiṃ kappe koṇḍañño nāma satthā udapādi. So pana bhagavā soḷasaasaṅkhyeyyaṃ kappānañca satasahassaṃ pāramiyo pūretvā bodhiñāṇaṃ paripācetvā vessantarattabhāvasadise attabhāve ṭhatvā tato cavitvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devatānaṃ paṭiññaṃ datvā tusitapurato cavitvā rammavatīnagare sunandassa nāma rañño kule sujātāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. Tassapi paṭisandhikkhaṇe dīpaṅkarabuddhavaṃse vuttappakārāni dvattiṃsa pāṭihāriyāni nibbattiṃsu. So devatāhi katārakkhasaṃvidhāno dasannaṃ māsānaṃ accayena mātukucchito nikkhamitvā sabbasattuttaro uttarābhimukho sattapadavītihārena gantvā sabbā ca disā viloketvā āsabhiṃ vācaṃ nicchāresi – ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’ti (dī. ni. 2.31; ma. ni. 3.207).

Tato kumārassa nāmakaraṇadivase nāmaṃ karontā ‘‘koṇḍañño’’ti nāmamakaṃsu. So hi bhagavā koṇḍaññagotto ahosi. Tassa kira tayo pāsādā ahesuṃ – rāma, surāma, subhanāmakā paramaramaṇīyā. Tesu tīṇi satasahassāni nāṭakitthīnaṃ naccagītavāditakusalānaṃ sabbakālaṃ paccupaṭṭhitāni ahesuṃ. Tassa rucidevī nāma aggamahesī ahosi. Vijitaseno nāmassa putto ahosi. So dasavassasahassāni agāraṃ ajjhāvasi.

So pana jiṇṇabyādhimatapabbajite disvā ājaññarathena nikkhamitvā pabbajitvā dasa māse padhānacariyaṃ cari. Koṇḍaññakumāraṃ pana pabbajantaṃ dasa janakoṭiyo anupabbajiṃsu. So tehi parivuto dasa māse padhānacariyaṃ caritvā visākhapuṇṇamāya sunandagāme samasahitaghanapayodharāya yasodharāya nāma seṭṭhidhītāya dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā phalapallavaṅkurasamalaṅkate sālavane divāvihāraṃ vītināmetvā sāyanhasamaye gaṇaṃ pahāya sunandakājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā sālakalyāṇirukkhaṃ tikkhattuṃ padakkhiṇaṃ katvā pubbadisābhāgaṃ oloketvā bodhirukkhaṃ piṭṭhito katvā aṭṭhapaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya mārabalaṃ vidhamitvā rattiyā paṭhamayāme pubbenivāsānussatiñāṇaṃ visodhetvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paccayākāraṃ sammasitvā ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā cattāri maggañāṇāni cattāri ca phalañāṇāni catasso paṭisambhidā catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ cha asādhāraṇañāṇāni sakale ca buddhaguṇe paṭivijjhitvā paripuṇṇasaṅkappo bodhimūle nisinnova –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā. (dha. pa. 153-154);

‘‘Ayoghanahatasseva, jalato jātavedaso;

Anupubbūpasantassa, yathā na ñāyate gati.

‘‘Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gatī natthi, pattānaṃ acalaṃ sukha’’nti. (udā. 80) –

Evaṃ udānaṃ udānetvā sattasattāhaṃ bodhimūleyeva phalasamāpattisukhena vītināmetvā aṭṭhame sattāhe brahmuno ajjhesanaṃ paṭicca – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti (ma. ni. 1.284; 2.341; mahāva. 10) upadhārento attanā saddhiṃ pabbajitā dasa bhikkhukoṭiyo addasa. ‘‘Ime pana kulaputtā samupacitakusalamūlā maṃ pabbajantaṃ anupabbajitā mayā saddhiṃ padhānaṃ caritvā maṃ upaṭṭhahiṃsu, handāhaṃ imesaṃ sabbapaṭhamaṃ dhammaṃ deseyya’’nti evaṃ upadhāretvā – ‘‘idāni pana te kattha vasantī’’ti olokento – ‘‘ito aṭṭhārasayojanike arundhavatīnagare devavane viharantī’’ti disvā – ‘‘tesaṃ dhammaṃ desetuṃ gamissāmī’’ti pattacīvaramādāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva bodhimūle antarahito devavane pāturahosi.

Tasmiñca samaye tā dasa bhikkhukoṭiyo arundhavatīnagaraṃ upanissāya devavane viharanti. Te pana bhikkhū dasabalaṃ dūratova āgacchantaṃ disvā pasannamānasā paccuggantvā, bhagavato pattacīvaraṃ paṭiggahetvā, buddhāsanaṃ paññāpetvā, satthu gāravaṃ katvā, bhagavantaṃ vanditvā, parivāretvā ekamantaṃ nisīdiṃsu. Tatra koṇḍañño dasabalo munigaṇaparivuto buddhāsane nisinno tidasagaṇaparivuto dasasatanayano viya vimalagaganatalagato saradasamayarajanikaro viya tārāgaṇaparivuto puṇṇacando viya virocittha. Atha satthā tesaṃ sabbabuddhanisevitaṃ anuttaraṃ tiparivaṭṭaṃ dvādasākāraṃ dhammacakkappavattanasuttantaṃ kathetvā dasabhikkhukoṭippamukhā satasahassadevamanussakoṭiyo dhammāmataṃ pāyesi. Tena vuttaṃ –

1.

‘‘Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;

Anantatejo amitayaso, appameyyo durāsado.

2.

‘‘Dharaṇūpamo khamanena, sīlena sāgarūpamo;

Samādhinā merūpamo, ñāṇena gaganūpamo.

3.

‘‘Indriyabalabojjhaṅga-maggasaccappakāsanaṃ;

Pakāsesi sadā buddho hitāya sabbapāṇinaṃ.

4.

‘‘Dhammacakkaṃ pavattente, koṇḍaññe lokanāyake;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha dīpaṅkarassa aparenāti dīpaṅkarassa satthuno aparabhāgeti attho. Koṇḍañño nāmāti attano gottavasena samadhigatanāmadheyyo. Nāyakoti vināyako. Anantatejoti attano sīlaguṇañāṇapuññatejena anantatejo. Heṭṭhato avīci upari bhavaggaṃ tiriyato anantā lokadhātuyo etthantare ekapuggalopi tassa mukhaṃ oloketvā ṭhātuṃ samattho nāma natthi. Tena vuttaṃ ‘‘anantatejo’’ti. Amitayasoti anantaparivāro. Tassa hi bhagavato vassasatasahassāni yāva parinibbānasamayaṃ etthantare bhikkhuparisāya gaṇanaparicchedo nāma nāhosi. Tasmā ‘‘amitayaso’’ti vuccati. Amitaguṇakittipi ‘‘amitayaso’’ti vuccati. Appameyyoti guṇagaṇaparimāṇavasena nappameyyoti appameyyo. Yathāha –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; cariyā. aṭṭha. nidānakathā);

Tasmā appameyyaguṇagaṇattā ‘‘appameyyo’’ti vuccati. Durāsadoti durupasaṅkamanīyo, āsajja ghaṭṭetvā upasaṅkamitumasakkuṇeyyabhāvato durāsado, durabhibhavanīyoti attho.

Dharaṇūpamoti dharaṇīsamo. Khamanenāti khantiyā, catunahutādhikadviyojanasatasahassabahalā mahāpathavī viya pakativātena lābhālābhaiṭṭhāniṭṭhādīhi akampanabhāvato ‘‘dharaṇūpamo’’ti vuccati. Sīlena sāgarūpamoti sīlasaṃvarena velānātikkamanabhāvena sāgarasamo. ‘‘Mahāsamuddo, bhikkhave, ṭhitadhammo velaṃ nātivattatī’’ti (a. ni. 8.19; cūḷava. 384; mi. pa. 6.2.10) hi vuttaṃ.

Samādhinā merūpamoti samādhipaṭipakkhabhūtadhammajanitakampābhāvato merunā girivarena samo, sadisoti attho. Merugirivaro viya thiratarasarīroti vā. Ñāṇena gaganūpamoti ettha bhagavato ñāṇassa anantabhāvena anantākāsena upamā katā. Cattāri anantāni vuttāni bhagavatā. Yathāha –

‘‘Sattakāyo ca ākāso, cakkavāḷā canantakā;

Buddhañāṇaṃ appameyyaṃ, na sakkā ete vijānitu’’nti. (bu. vaṃ. 1.64);

Tasmā anantassa ñāṇassa anantena ākāsena upamā katāti.

Indriyabalabojjhaṅgamaggasaccappakāsananti etesaṃ indriyabalabojjhaṅgamaggasaccānaṃ gahaṇena satipaṭṭhānasammappadhāniddhipādāpi gahitāva honti. Tasmā indriyādīnaṃ catusaṅkhepānaṃ vasena sattattiṃsabodhipakkhiyadhammānaṃ pakāsanadhammaṃ pakāsesi, desesīti attho. Hitāyāti hitatthaṃ. Dhammacakkaṃ pavattenteti desanāñāṇe pavattiyamāne.

Tato aparabhāge mahāmaṅgalasamāgame dasasu cakkavāḷasahassesu devatāyo sukhume attabhāve māpetvā imasmiññeva cakkavāḷe sannipatiṃsu. Tattha kira aññataro devaputto koṇḍaññadasabalaṃ maṅgalapañhaṃ pucchi. Tassa bhagavā maṅgalāni kathesi. Tattha navutikoṭisahassāni arahattaṃ pāpuṇiṃsu. Sotāpannādīnaṃ gaṇanaparicchedo nāma nāhosi. Tena vuttaṃ –

5.

‘‘Tato parampi desente, naramarūnaṃ samāgame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahū’’ti.

Tattha tato parampīti tato aparabhāgepi. Desenteti bhagavati dhammaṃ desente. Naramarūnanti narānañceva amarānañca, yadā pana bhagavā gaganatale titthiyamānamaddanaṃ yamakapāṭihāriyaṃ karonto dhammaṃ desesi tadā asītikoṭisahassāni arahattaṃ pāpuṇiṃsu. Tīsu phalesu patiṭṭhitā gaṇanapathaṃ vītivattā. Tena vuttaṃ –

6.

‘‘Titthiye abhimaddanto, yadā dhammamadesayi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Tattha tadā-saddaṃ ānetvā attho daṭṭhabbo. Yadā bhagavā dhammaṃ desesi, tadā asītikoṭisahassānaṃ dhammābhisamayo ahūti.

Koṇḍañño kira satthā abhisambodhiṃ patvā paṭhamavassaṃ candavatīnagaraṃ upanissāya candārāme vihāsi. Tattha sucindharassa nāma brāhmaṇamahāsālassa putto bhaddamāṇavo nāma yasodharabrāhmaṇassa putto subhaddamāṇavo ca koṇḍaññassa buddhassa sammukhā dhammadesanaṃ sutvā pasannamānasā dasahi māṇavakasahassehi saddhiṃ tassa santike pabbajitvā arahattaṃ pāpuṇiṃsu.

Atha koṇḍañño satthā jeṭṭhamāsapuṇṇamāya subhaddattherappamukhena koṭisatasahassena parivuto pātimokkhamuddisi, so paṭhamo sannipāto ahosi. Tato aparabhāge koṇḍaññasatthuno putte vijitasene nāma arahattaṃ patte taṃpamukhassa koṭisahassassa majjhe bhagavā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Athāparena samayena dasabalo janapadacārikaṃ caranto udenarājānaṃ nāma navutikoṭijanaparivāraṃ pabbājesi saddhiṃ tāya parisāya. Tasmiṃ pana arahattaṃ patte taṃpamukhehi navutiyā arahantakoṭīhi bhagavā parivuto pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

‘‘Sannipātā tayo āsuṃ, koṇḍaññassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

‘‘Koṭisatasahassānaṃ, paṭhamo āsi samāgamo;

Dutiyo koṭisahassānaṃ, tatiyo navutikoṭina’’nti.

Tadā kira amhākaṃ bodhisatto vijitāvī nāma cakkavattī hutvā candavatīnagare paṭivasati. So kira anekanaravaraparivuto salilanidhinivasanaṃ sameruyugandharaṃ aparimitavasudharaṃ vasundharaṃ adaṇḍena asatthena dhammena paripāleti. Atha koṇḍañño buddhopi koṭisatasahassakhīṇāsavaparivuto janapadacārikaṃ caramāno anupubbena candavatīnagaraṃ sampāpuṇi.

So vijitāvī kira rājā – ‘‘sammāsambuddho kira amhākaṃ nagaraṃ anuppatto’’ti sutvā paccuggantvā bhagavato vasanaṭṭhānaṃ saṃvidahitvā svātanāya saddhiṃ bhikkhusaṅghena nimantetvā punadivase bhattavidhiṃ suṭṭhu paṭiyādetvā koṭisatasahassasaṅkhassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Bodhisatto bhagavantaṃ bhojetvā anumodanāvasāne – ‘‘bhante, temāsaṃ mahājanasaṅgahaṃ karonto idheva vasathā’’ti yācitvā tayo māse nirantaraṃ buddhappamukhassa bhikkhusaṅghassa asadisamahādānaṃ adāsi.

Atha satthā bodhisattaṃ – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākaritvā dhammamassa desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyātetvā pabbajitvā tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo pañca ca abhiññāyo uppādetvā aparihīnajjhāno brahmaloke nibbatti. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, vijitāvī nāma khattiyo;

Samuddaṃ antamantena, issariyaṃ vattayāmahaṃ.

10.

‘‘Koṭisatasahassānaṃ, vimalānaṃ mahesinaṃ;

Saha lokagganāthena, paramannena tappayiṃ.

11.

‘‘Sopi maṃ buddho byākāsi, koṇḍañño lokanāyako;

Aparimeyyito kappe, buddho loke bhavissati.

12.

‘‘Padhānaṃ padahitvāna, katvā dukkarakārikaṃ;

Assatthamūle sambuddho, bujjhissati mahāyaso.

13.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

14.

‘‘Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissati taṃ jinaṃ.

15.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Bodhi tassa bhagavato, assatthoti pavuccati.

16.

‘‘Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;

Nandamātā ca uttarā, aggā hessantupaṭṭhikā;

Āyu vassasataṃ tassa, gotamassa yasassino.

17.

‘‘Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

18.

‘‘Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassidevatā.

19.

‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

20.

‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

21.

‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

22.

‘‘Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Tameva atthaṃ sādhento, mahārajjaṃ jine adaṃ;

Mahārajjaṃ daditvāna, pabbajiṃ tassa santike.

23.

‘‘Suttantaṃ vinayaṃ cāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

24.

‘‘Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha’’nti.

Tattha ahaṃ tena samayenāti ahaṃ tasmiṃ samaye. Vijitāvī nāmāti evaṃnāmako cakkavattirājā ahosiṃ. Samuddaṃ antamantenāti ettha cakkavāḷapabbataṃ sīmaṃ mariyādaṃ katvā ṭhitaṃ samuddaṃ antaṃ katvā issariyaṃ vattayāmīti attho. Ettāvatā na pākaṭaṃ hoti.

Rājā kira cakkavattī cakkaratanānubhāvena vāmapassena sineruṃ katvā samuddassa uparibhāgena aṭṭhayojanasahassappamāṇaṃ pubbavidehaṃ gacchati. Tattha rājā cakkavattī – ‘‘pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’’ti (dī. ni. 2.244; 3.85; ma. ni. 3.257) ovādaṃ deti. Evaṃ ovāde dinne taṃ cakkaratanaṃ vehāsaṃ abbhuggantvā puratthimaṃ samuddaṃ ajjhogāhati. Yathā yathā ca taṃ ajjhogāhati, tathā tathā saṃkhittaūmivipphāraṃ hutvā ogacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ oggantvā antosamuddaṃ ubhosu passesu veḷuriyamaṇibhitti viya paramadassanīyaṃ hutvā tiṭṭhati, evaṃ puratthimasāgarapariyantaṃ gantvā taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne ca tasmiṃ sā parisā aggato hoti, majjhe rājā cakkavattī ante cakkaratanaṃ hoti. Tampi jalaṃ jalantena viyogaṃ asahamānamiva nemimaṇḍalapariyantaṃ abhihanantameva tīramupagacchati.

Evaṃ rājā cakkavattī puratthimasamuddapariyantaṃ pubbavidehaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena maggena dakkhiṇasamuddābhimukho gacchati. Taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ abhivijinitvā dakkhiṇasamuddato paccuttaritvā sattayojanasahassappamāṇaṃ aparagoyānaṃ vijetuṃ heṭṭhā vuttanayeneva gantvā tampi sāgarapariyantaṃ abhivijinitvā pacchimasamuddatopi uttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā taṃ samuddapariyantaṃ katvā tatheva abhivijiya uttarasamuddatopi paccuttarati. Ettāvatā raññā cakkavattinā sāgarapariyantāya pathaviyā issariyaṃ adhigataṃ hoti. Tena vuttaṃ samuddaṃ antamantena, issariyaṃ vattayāmaha’’nti.

Koṭisatasahassānanti koṭisatasahassāni. Ayameva vā pāṭho. Vimalānanti khīṇāsavānaṃ. Saha lokagganāthenāti saddhiṃ dasabalena koṭisatasahassānanti attho. Paramannenāti paṇītena annena. Tappayinti tappesiṃ. Aparimeyyito kappeti ito paṭṭhāya satasahassakappādhikāni tīṇi asaṅkhyeyyāni atikkamitvā ekasmiṃ bhaddakappeti attho.

Padhānanti vīriyaṃ. Tameva atthaṃ sādhentoti tameva buddhakārakamatthaṃ dānapāramiṃ pūrento sādhento nipphādentoti attho. Mahārajjanti cakkavattirajjaṃ. Jineti bhagavati, sampadānatthe vā bhummaṃ daṭṭhabbaṃ. Adanti adāsiṃ. Evamatthaṃ sādhentoti iminā sambandho daṭṭhabbo. ‘‘Mahārajjaṃ jine dadi’’nti paṭhanti keci. Daditvānāti cajitvā. Suttantanti suttantapiṭakaṃ. Vinayanti vinayapiṭakaṃ. Navaṅganti suttageyyādinavaṅgaṃ. Sobhayiṃ jinasāsananti āgamādhigamehi lokiyehi samalaṅkariṃ. Tatthāti tassa bhagavato sāsane. Appamattoti satisampanno. Brahmalokamagañchahanti brahmalokaṃ agañchiṃ ahaṃ.

Imassa pana koṇḍaññabuddhassa rammavatī nāma nagaraṃ ahosi, sunando nāma rājā pitā, sujātā nāma devī mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāmupaṭṭhāko, tissā ca upatissā ca dve aggasāvikā, sālakalyāṇirukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassāni āyuppamāṇaṃ ahosi, tassa rucidevī nāma aggamahesī ahosi, vijitaseno nāmassa putto, cando nāmupaṭṭhāko rājā. Candārāme kira vasīti. Tena vuttaṃ –

25.

‘‘Nagaraṃ rammavatī nāma, sunando nāma khattiyo;

Sujātā nāma janikā, koṇḍaññassa mahesino.

30.

‘‘Bhaddo ceva subhaddo ca, ahesuṃ aggasāvakā;

Anuruddho nāmupaṭṭhāko, koṇḍaññassa mahesino.

31.

‘‘Tissā ca upatissā ca, ahesuṃ aggasāvikā;

Sālakalyāṇiko bodhi, koṇḍaññassa mahesino.

33.

‘‘So aṭṭhāsīti hatthāni, accuggato mahāmuni;

Sobhate uḷurājāva, sūriyo majjhanhike yathā.

34.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

35.

‘‘Khīṇāsavehi vimalehi, vicittā āsi medanī;

Yathā hi gaganamuḷūbhi, evaṃ so upasobhatha.

36.

‘‘Tepi nāgā appameyyā, asaṅkhobhā durāsadā;

Vijjupātaṃva dassetvā, nibbutā te mahāyasā.

37.

‘‘Sā ca atuliyā jinassa iddhi, ñāṇaparibhāvito ca samādhi;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha sālakalyāṇikoti sālakalyāṇirukkho, so buddhakāle ceva cakkavattikāle ca nibbattati, nāññadā. So ekāheneva uṭṭhāti kira. Khīṇāsavehi vimalehi, vicittā āsi medanīti ayaṃ medanī khīṇāsavehi ekakāsāvapajjotā vicittā paramadassanīyā ahosi. Yathā ti opammatthe nipāto. Uḷūbhīti nakkhattehi, tārāgaṇehi gaganatalaṃ viya khīṇāsavehi vicittā ayaṃ medanī sobhitthāti attho.

Asaṅkhobhāti aṭṭhahi lokadhammehi akkhobhā avikārā. Vijjupātaṃva dassetvāti vijjupātaṃ viya dassayitvā, ‘‘vijjuppātaṃvā’’tipi pāṭho. Koṇḍaññabuddhassa kira kāle parinibbāyamānā bhikkhū sattatālappamāṇamākāsamabbhuggantvā asitajaladharavivaragatā vijjulatā viya samantato vijjotamānā tejodhātuṃ samāpajjitvā nirupādānā dahanā viya parinibbāyiṃsu. Tena vuttaṃ ‘‘vijjupātaṃva dassetvā’’ti. Atuliyāti atulyā asadisā. Ñāṇaparibhāvitoti ñāṇena vaḍḍhito. Sesagāthā heṭṭhā vuttanayattā uttānā evāti.

‘‘Koṇḍañño nāma sambuddho, candārāme manorame;

Nibbāyi cetiyo tassa, sattayojaniko kato.

‘‘Na heva dhātuyo tassa, satthuno, vikiriṃsu tā;

Ṭhitā ekaghanā hutvā, suvaṇṇapaṭimā viya’’.

Sakalajambudīpavāsino manussā samāgantvā sattayojanikaṃ sattaratanamayaṃ haritālamanosilāya mattikākiccaṃ telasappīhi udakakiccaṃ katvā niṭṭhāpesunti.

Koṇḍaññabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito dutiyo buddhavaṃso.

5. Maṅgalabuddhavaṃsavaṇṇanā

Koṇḍaññe kira satthari parinibbute tassa sāsanaṃ vassasatasahassaṃ pavattittha. Buddhānubuddhānaṃ sāvakānaṃ antaradhānena sāsanamassa antaradhāyi. Koṇḍaññassa pana aparabhāge ekamasaṅkhyeyyamatikkamitvā ekasmiṃyeva kappe cattāro buddhā nibbattiṃsu maṅgalo, sumano, revato, sobhitoti. Tattha maṅgalo pana lokanāyako kappasatasahassādhikāni soḷasa asaṅkhyeyyāni pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā pañcasu pubbanimittesu uppannesu buddhakolāhalaṃ nāma udapādi, tadā dasasahassacakkavāḷe devatāyo ekasmiṃ cakkavāḷe sannipatitvā āyācanti –

‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67);

Evaṃ devehi āyācito katapañcavilokano tusitā kāyā cavitvā sabbanagaruttame uttaranagare anuttarassa uttarassa nāma rañño kule uttarāya nāma deviyā kucchismiṃ paṭisandhiṃ gaṇhi. Tadā anekāni pāṭihāriyāni pāturahuṃ. Tāni dīpaṅkarabuddhavaṃse vuttanayeneva veditabbāni. Tassā uttarāya kira mahādeviyā kucchismiṃ sabbalokamaṅgalassa maṅgalassa mahāsattassa paṭisandhiggahaṇato paṭṭhāya sarīrappabhā rattindivaṃ asītihatthappamāṇaṃ padesaṃ pharitvā candālokasūriyālokehi anabhibhavanīyā hutvā aṭṭhāsi. Sā ca aññenālokena vinā attano sarīrappabhāsamudayeneva andhakāraṃ vidhamitvā aṭṭhasaṭṭhiyā dhātīhi paricāriyamānā vicarati.

Sā kira devatāhi katārakkhā dasannaṃ māsānaṃ accayena paramasurabhikusumaphaladharasākhāviṭape kamalakuvalayasamalaṅkate ruru-sīha-byaggha-gaja-gavaya-mahiṃsapasadavividhamigagaṇavicarite paramaramaṇīye uttaramadhuruyyāne nāma maṅgaluyyāne maṅgalamahāpurisaṃ vijāyi. So jātamattova mahāsatto sabbā disā viloketvā uttarābhimukho sattapadavītihārena gantvā āsabhiṃ vācaṃ nicchāresi. Tasmiñca khaṇe sakaladasasahassilokadhātūsu devatā dissamānasarīrā dibbamālādīhi samalaṅkatagattā tattha tattha ṭhatvā jayamaṅgalathutivacanāni sampavattesuṃ. Pāṭihāriyāni vuttanayāneva. Nāmaggahaṇadivase panassa lakkhaṇapāṭhakā sabbamaṅgalasampattiyā jātoti ‘‘maṅgalakumāro’’ tveva nāmaṃ kariṃsu.

Tassa kira yasavā rucimā sirimāti tayo pāsādā ahesuṃ. Yasavatīdevippamukhāni tiṃsanāṭakitthisahassāni ahesuṃ. Tattha mahāsatto navavassasahassāni dibbasukhasadisaṃ sukhaṃ anubhavitvā yasavatiyā aggamahesiyā kucchismiṃ sīlavaṃ nāma puttaṃ labhitvā cattāri nimittāni disvā alaṅkataṃ paṇḍaraṃ nāma sundaraturaṅgavaramāruyha mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ tisso manussakoṭiyo anupabbajiṃsu. Tehi parivuto mahāpuriso aṭṭha māse padhānacariyamacari.

Tato visākhapuṇṇamāya uttaragāme uttaraseṭṭhino dhītāya uttarāya nāma dinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā surabhikusumālaṅkate nīlobhāse manorame sālavane divāvihāraṃ vītināmetvā uttarena nāma ājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā asitañjanagirisaṅkāsaṃ akkantavarakanakajālakūṭaṃva sītacchāyaṃ vividhamigagaṇasampātavirahitaṃ mandamāluteritāya ghanasākhāya samalaṅkataṃ naccantamiva pītiyā virocamānaṃ nāgabodhiṃ upasaṅkamitvā mattavaranāgagāmī nāgabodhiṃ padakkhiṇaṃ katvā pubbuttarapasse ṭhatvā aṭṭhapaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā tattha pallaṅkaṃ ābhujitvā caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahitvā sabalaṃ mārabalaṃ viddhaṃsetvā pubbenivāsadibbacakkhuñāṇāni paṭilabhitvā paccayākārasammasanaṃ katvā khandhesu aniccādivasena abhinivisitvā anukkamena anuttaraṃ sammāsambodhiṃ patvā –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153-154) –

Udānaṃ udānesi.

Maṅgalassa pana sammāsambuddhassa aññehi buddhehi adhikatarā sarīrappabhā ahosi. Yathā pana aññesaṃ sammāsambuddhānaṃ samantā asītihatthappamāṇā vā byāmappamāṇā vā sarīrappabhā ahosi, na evaṃ tassa. Tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Tarugirigharapākāraghaṭakavāṭādayo suvaṇṇapaṭṭapariyonaddhā viya ahesuṃ. Navutivassasatasahassāni āyu tassa ahosi. Ettakaṃ kālaṃ candasūriyatārakādīnaṃ pabhā natthi. Rattindivaparicchedo na paññāyittha. Divā sūriyālokena viya sattā niccaṃ buddhālokeneva sabbakammāni karontā vicariṃsu. Sāyaṃ pupphanakakusumānaṃ pāto ca ravanakasakuṇādīnañca vasena loko rattindivaparicchedaṃ sallakkhesi.

Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? No natthi. Tepi hi ākaṅkhamānā dasasahassilokadhātuṃ tato vā bhiyyo ābhāya phareyyuṃ. Maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi. So kira bodhisattakāle vessantarattabhāvasadise attabhāve saputtadāro vaṅkapabbatasadise pabbate vasi. Atheko sabbajanaviheṭhako kharadāṭhiko nāma manussabhakkho mahesakkho yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto ‘‘dadāmi brāhmaṇassa puttake’’ti haṭṭhapahaṭṭho udakapariyantaṃ pathaviṃ kampento dve dārake adāsi. Atha kho yakkho tassa passantasseva mahāpurisassa taṃ brāhmaṇavaṇṇaṃ pahāya analajālapiṅgalavirūpanayano visamavirūpakuṭilabhīmadāṭho cipiṭakavirūpanāso kapilapharusadīghakeso navadaḍḍhatālakkhandhasadisakāyo hutvā te dārake muḷālakalāpaṃ viya gahetvā khādi. Mahāpurisassa yakkhaṃ oloketvā mukhe vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggirantaṃ tassa mukhaṃ disvāpi kesaggamattampi domanassaṃ na uppajji. ‘‘Sudinnaṃ vata me dāna’’nti cintayato panassa sarīre mahantaṃ pītisomanassaṃ udapādi. So ‘‘imassa me nissandena anāgate iminā nīhārena rasmiyo nikkhamantū’’ti patthanamakāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.

Aparampi pubbacariyaṃ tassa atthi. Ayaṃ kira bodhisattakāle ekassa buddhassa cetiyaṃ disvā – ‘‘imassa buddhassa mama jīvitaṃ pariccajituṃ vaṭṭatī’’ti daṇḍadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakuḷaṃ satasahassagghanikaṃ suvaṇṇapātiṃ sugandhasappissa pūrāpetvā tattha sahassavaṭṭiyo jāletvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā jinacetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmesi. Evaṃ yāva aruṇuggamanā vāyamantassa lomakūpamattampi usumaṃ na gaṇhi. Padumagabbhaṃ paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –

‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī’’ti. (theragā. 303; jā. 1.10.102; 1.15.385);

Imassāpi kammassa nissandena tassa sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi (dha. sa. aṭṭha. nidānakathā). Tena vuttaṃ –

1.

‘‘Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tamaṃ loke nihantvāna, dhammokkamabhidhārayi.

2.

‘‘Atulāsi pabhā tassa, jinehaññehi uttariṃ;

Candasūriyappabhaṃ hantvā, dasasahassī virocatī’’ti.

Tattha tamanti lokandhakārañca hadayatamañca. Nihantvānāti abhibhavitvā. Dhammokkanti ettha ayaṃ pana ukkā-saddo suvaṇṇakāramūsādīsu anekesu atthesu dissati. Tathāhi ‘‘saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyyā’’ti (ma. ni. 3.360) āgataṭṭhāne suvaṇṇakārānaṃ mūsā ‘‘ukkā’’ti veditabbā. ‘‘Ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyyā’’ti āgataṭṭhāne kammārānaṃ aṅgārakapallaṃ. ‘‘Kammārānaṃ yathā ukkā, anto jhāyati no bahī’’ti (jā. 2.22.649) āgataṭṭhāne kammāruddhanaṃ. ‘‘Evaṃvipāko ukkāpāto bhavissatī’’ti (dī. ni. 1.24, 208) āgataṭṭhāne vāyuvego ‘‘ukkā’’ti vuccati. ‘‘Ukkāsu dhāriyamānāsū’’ti (dī. ni. 1.159) āgataṭṭhāne dīpikā ‘‘ukkā’’ti vuccati. Idhāpi dīpikā ukkāti adhippetā (ma. ni. aṭṭha. 1.76 ādayo). Tasmā idha dhammamayaṃ ukkaṃ abhidhārayi, avijjandhakārapaṭicchannassa avijjandhakārābhibhūtassa lokassa dhammamayaṃ ukkaṃ dhāresīti attho.

Atulāsīti atulyā āsi. Ayameva vā pāṭho, aññehi buddhehi asadisā ahosīti attho. Jinehaññehīti jinehi aññehi. Candasūriyappabhaṃ hantvāti candasūriyānaṃ pabhaṃ abhihantvā. Dasasahassī virocatīti candasūriyālokaṃ vinā buddhālokeneva dasasahassī virocatīti attho.

Maṅgalasammāsambuddho pana adhigatabodhiñāṇo bodhimūleyeva sattasattāhāni vītināmetvā brahmuno dhammāyācanaṃ sampaṭicchitvā – ‘‘kassa nu kho ahaṃ imaṃ dhammaṃ deseyya’’nti (ma. ni. 1.284; 2.341; mahāva. 10) upadhārento attanā saha pabbajitānaṃ bhikkhūnaṃ tisso koṭiyo upanissayasampannaṃ addasa. Athassa etadahosi – ‘‘ime kulaputtā maṃ pabbajantaṃ anupabbajitā upanissayasampannā ca, te mayā visākhapuṇṇamāya vivekatthikena vissajjitā sirivaḍḍhananagaraṃ upanissāya sirivanagahanaṃ gantvā viharanti, handāhaṃ tattha gantvā dhammaṃ tesaṃ desessāmī’’ti attano pattacīvaraṃ gahetvā haṃsarājā viya gaganatalamabbhuggantvā sirivanagahane paccuṭṭhāsi. Te ca bhikkhū bhagavantaṃ vanditvā antevāsikavattaṃ dassetvā bhagavantaṃ parivāretvā nisīdiṃsu. Tesaṃ bhagavā sabbabuddhanisevitaṃ dhammacakkappavattanasuttantaṃ kathesi. Tato tisso bhikkhukoṭiyo arahattaṃ pāpuṇiṃsu. Devamanussānaṃ koṭisatasahassānaṃ dhammābhisamayo ahosi. Tena vuttaṃ –

3.

‘‘Sopi buddho pakāsesi, caturo saccavaruttame;

Te te saccarasaṃ pītvā, vinodenti mahātamaṃ.

4.

‘‘Patvāna bodhimatulaṃ, paṭhame dhammadesane;

Koṭisatasahassānaṃ, dhammābhisamayo ahū’’ti.

Tattha caturoti cattāri. Saccavaruttameti saccāni ca varāni ca saccavarāni, saccāni uttamānīti attho. ‘‘Cattāro saccavaruttame’’tipi pāṭho, tassa cattāri saccavarāni uttamānīti attho. Te teti te te devamanussā buddhena bhagavatā vinītā. Saccarasanti catusaccapaṭivedhāmatarasaṃ pivitvā. Vinodenti mahātamanti tena tena maggena pahātabbaṃ mohatamaṃ vinodenti, viddhaṃsentīti attho. Patvānāti paṭivijjhitvā. Bodhinti ettha panāyaṃ bodhi-saddo –

‘‘Magge phale ca nibbāne, rukkhe paññattiyaṃ tathā;

Sabbaññute ca ñāṇasmiṃ, bodhisaddo panāgato’’.

Tathā hi panesa – ‘‘bodhi vuccati catūsu maggesu ñāṇa’’ntiādīsu (cūḷani. khaggavisāṇasuttaniddesa 121) magge āgato. ‘‘Upasamāya abhiññāya sambodhāya saṃvattatī’’ti (ma. ni. 1.33; 3.323; mahāva. 13; saṃ. ni. 5.1081; paṭi. ma. 2.30) ettha phale. ‘‘Patvāna bodhiṃ amataṃ asaṅkhata’’nti ettha nibbāne. ‘‘Antarā ca gayaṃ antarā ca bodhi’’nti (ma. ni. 1.285; 2.341; mahāva. 11) ettha assattharukkhe. ‘‘Bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandatī’’ti ettha (ma. ni. 2.324; cūḷava. 268) paññattiyaṃ. ‘‘Pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) ettha sabbaññutaññāṇe. Idhāpi sabbaññutaññāṇe daṭṭhabbo. Arahattamaggañāṇepi vaṭṭati (ma. ni. aṭṭha. 1.13; udā. aṭṭha. 1; pārā. aṭṭha. 1.11; cariyā. aṭṭha. nidānakathā). Atulanti tularahitaṃ pamāṇātītaṃ, appamāṇanti attho. Sambodhiṃ patvā dhammaṃ desentassa tassa bhagavato paṭhame dhammadesaneti attho gahetabbo.

Yadā pana cittaṃ nāma nagaraṃ upanissāya viharanto campakarukkhamūle kaṇḍambarukkhamūle amhākaṃ bhagavā viya titthiyānaṃ mānamaddanaṃ yamakapāṭihāriyaṃ katvā surāsurayuvatiratisambhavane ruciranavakanakarajatamayavarabhavane tāvatiṃsabhavane pāricchattakarukkhamūle paṇḍukambalasilātale nisīditvā abhidhammaṃ kathesi, tadā koṭisatasahassānaṃ devatānaṃ dhammābhisamayo ahosi, ayaṃ dutiyo abhisamayo. Yadā pana sunando nāma cakkavattirājā surabhinagare pūritacakkavattivatto hutvā cakkaratanaṃ paṭilabhi. Taṃ kira maṅgaladasabale loke uppanne cakkaratanaṃ ṭhānā osakkitaṃ disvā sunando rājā vigatānando brāhmaṇe paripucchi – ‘‘imaṃ cakkaratanaṃ mama kusalena nibbattaṃ, kasmā ṭhānā osakkita’’nti? Tato te tassa rañño osakkanakāraṇaṃ byākariṃsu. ‘‘Cakkavattirañño āyukkhayena vā pabbajjūpagamanena vā buddhapātubhāvena vā cakkaratanaṃ ṭhānā osakkatīti vatvā tuyhaṃ pana, mahārāja, āyukkhayo natthi, atidīghāyuko tvaṃ, maṅgalo pana sammāsambuddho loke uppanno, tena te cakkaratanaṃ osakkita’’nti. Taṃ sutvā sunando cakkavattirājā saparijano taṃ cakkaratanaṃ sirasā vanditvā āyāci – ‘‘yāvāhaṃ tavānubhāvena maṅgaladasabalaṃ sakkarissāmi, tāva tvaṃ mā antaradhāyassū’’ti. Atha naṃ cakkaratanaṃ yathāṭhāneyeva aṭṭhāsi.

Tato samupāgatānando sunando cakkavattirājā chattiṃsayojanaparimaṇḍalāya parisāya parivuto sabbalokamaṅgalaṃ maṅgaladasabalaṃ upasaṅkamitvā sasāvakasaṅghaṃ satthāraṃ mahādānena santappetvā arahantānaṃ koṭisatasahassānaṃ kāsikavatthāni datvā tathāgatassa sabbaparikkhāre datvā sakalalokavimhayakaraṃ bhagavato pūjaṃ katvā maṅgalaṃ sabbalokanāthaṃ upasaṅkamitvā dasanakhasamodhānasamujjalaṃ vimalakamalamakuḷasamamañjaliṃ sirasi katvā vanditvā dhammassavanatthāya ekamantaṃ nisīdi. Puttopi tassa anurājakumāro nāma tatheva nisīdi.

Tadā sunandacakkavattirājappamukhānaṃ tesaṃ bhagavā anupubbikathaṃ kathesi. Sunando cakkavattī saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha satthā tesaṃ pubbacariyaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā cakkajālasamalaṅkataṃ dakkhiṇahatthaṃ pasāretvā – ‘‘etha, bhikkhavo’’ti āha. Sabbe taṅkhaṇaṃyeva duvaṅgulakesā iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ākappasampannā hutvā bhagavantaṃ parivārayiṃsu. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Surindadevabhavane, buddho dhammamadesayi;

Koṭisatasahassānaṃ, dutiyābhisamayo ahu.

6.

‘‘Yadā sunando cakkavattī, sambuddhaṃ upasaṅkami;

Tadā āhani sambuddho, dhammabheriṃ varuttamaṃ.

7.

‘‘Sunandassānucarā janatā, tadāsuṃ navutikoṭiyo;

Sabbepi te niravasesā, ahesuṃ ehibhikkhukā’’ti.

Tattha surindadevabhavaneti puna devindabhavaneti attho. Dhammanti abhidhammaṃ. Āhanīti abhihani. Varuttamanti varo bhagavā uttamaṃ dhammabherinti attho. Anucarāti nibaddhacarā sevakā. Āsunti ahesuṃ. ‘‘Tadāsi navutikoṭiyo’’tipi pāṭho. Tassa janatā āsi, sā janatā kittakāti ce, navutikoṭiyoti attho.

Atha maṅgale kira lokanāthe mekhale pure viharante tasmiṃyeva pure sudevo ca dhammaseno ca māṇavakā māṇavakasahassaparivārā tassa bhagavato santike ehibhikkhupabbajjāya pabbajiṃsu. Māghapuṇṇamāya dvīsu aggasāvakesu saparivāresu arahattaṃ pattesu satthā koṭisatasahassabhikkhugaṇamajjhe pātimokkhaṃ uddisi, ayaṃ paṭhamo sannipāto ahosi. Puna uttarārāme nāma anuttare ñātisamāgame pabbajitānaṃ koṭisatasahassānaṃ samāgame pātimokkhaṃ uddisi, ayaṃ dutiyo sannipāto ahosi. Sunandacakkavattibhikkhugaṇasamāgame navutikoṭisahassānaṃ bhikkhūnaṃ majjhe pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

8.

‘‘Sannipātā tayo āsuṃ, maṅgalassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

9.

‘‘Dutiyo koṭisatasahassānaṃ, tatiyo navutikoṭinaṃ;

Khīṇāsavānaṃ vimalānaṃ, tadā āsi samāgamo’’ti.

Tadā amhākaṃ bodhisatto surucibrāhmaṇagāme suruci nāma brāhmaṇo hutvā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo ahosi. So satthāraṃ upasaṅkamitvā dasabalassa madhuradhammakathaṃ sutvā bhagavati pasīditvā saraṇaṃ gantvā – ‘‘sve mayhaṃ bhikkhaṃ gaṇhathā’’ti sasāvakasaṅghaṃ bhagavantaṃ nimantesi. So bhagavatā ‘‘brāhmaṇa, kittakehi bhikkhūhi te attho’’ti vutto – ‘‘kittakā pana vo, bhante, parivārā bhikkhū’’ti āha. Tadā paṭhamasannipātova hoti, tasmā ‘‘koṭisatasahassa’’nti vutte – ‘‘yadi evaṃ, bhante, sabbehipi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā’’ti nimantesi. Satthā adhivāsesi.

Brāhmaṇo bhagavantaṃ svātanāya nimantetvā attano gharaṃ gacchanto cintesi – ‘‘ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī’’ti. Tassa kira sā cintanā caturāsītiyojanasahassappamāṇe merumatthake ṭhitassa devarājassa dasasatanayanassa paṇḍukambalasilāsanassa uṇhākāraṃ janesi. Atha sakko devarājā āsanassa uṇhabhāvaṃ disvā – ‘‘ko nu kho maṃ imamhā ṭhānā cāvetukāmo’’ti samuppannaparivitakko dibbena cakkhunā manussalokaṃ olokento mahāpurisaṃ disvā – ‘‘ayaṃ mahāsatto buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā tassa nisīdanatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī’’ti vaḍḍhakīvaṇṇaṃ nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. So ‘‘atthi nu kho kassaci bhatiyā kattabbakamma’’nti āha.

Mahāsatto disvā ‘‘kiṃ kammaṃ kātuṃ sakkhissasī’’ti āha. ‘‘Mama ajānanasippaṃ nāma natthi, yo yo yaṃ yaṃ icchati maṇḍapaṃ vā pāsādaṃ vā aññaṃ vā kiñci nivesanādikaṃ, tassa tassa taṃ taṃ kātuṃ samatthomhī’’ti. ‘‘Tena hi mayhaṃ kammaṃ atthī’’ti. ‘‘Kiṃ, ayyā’’ti? ‘‘Svātanāya mayā koṭisatasahassabhikkhū nimantitā, tesaṃ nisīdanamaṇḍapaṃ karissasī’’ti? ‘‘Ahaṃ nāma kareyyaṃ, sace me bhatiṃ dātuṃ sakkhissathā’’ti. ‘‘Sakkhissāmi, tātā’’ti. ‘‘Yadi evaṃ, sādhu, karissāmī’’ti vatvā ekaṃ padesaṃ olokesi. So dvādasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo paramaramaṇīyo ahosi. Puna so ‘‘ettake ṭhāne sattaratanamayo daṭṭhabbasāramaṇḍo maṇḍapo uṭṭhahatū’’ti cintetvā olokesi. Tato tāvadeva maṇḍapasadiso pathavitalaṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu thambhesu sovaṇṇamayā ghaṭakā, maṇitthambhesu pavāḷamayā ghaṭakā, pavāḷamayesu thambhesu maṇimayā ghaṭakā, sattaratanamayesu thambhesu sattaratanamayā ghaṭakā ahesuṃ.

Tato maṇḍapassa antarantarāpi kiṅkiṇikajālā olambatū’’ti olokesi, saha olokanena kiṅkiṇikajālā olambi, yassa mandavāteritassa pañcaṅgikasseva turiyassa paramamanoramo madhuro saddo niccharati, dibbasaṅgītivattanakālo viya ahosi. ‘‘Antarantarā dibbagandhadāmapupphadāmapattadāmasattaratanadāmāni olambantū’’ti cintesi, saha cintāya dāmāni olambiṃsu. ‘‘Koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ āsanāni ca kappiyamahagghapaccattharaṇāni ādhārakāni ca pathaviṃ bhinditvā uṭṭhahantū’’ti cintesi, tāvadeva uṭṭhahiṃsu. ‘‘Koṇe koṇe ekekā udakacāṭi uṭṭhahatū’’ti cintesi, taṅkhaṇaṃyeva udakacāṭiyo paramasītalena madhurena suvisuddhasugandhakappiyavārinā puṇṇā kadalipaṇṇapihitamukhā uṭṭhahiṃsu. So dasasatanayano ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā – ‘‘ehi, ayya, tava maṇḍapaṃ disvā mayhaṃ bhatiṃ dehī’’ti āha. Mahāpuriso gantvā taṃ maṇḍapaṃ olokesi. Tassa olokentasseva sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi.

Athassa maṇḍapaṃ olokayato etadahosi – ‘‘nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkassa devarañño bhavanaṃ uṇhaṃ ahosi, tato sakkena devānamindena ayaṃ maṇḍapo nimmito’’ti. ‘‘Na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī’’ti cintesi. Bāhirakadānaṃ nāma tattakampi samānaṃ bodhisattānaṃ hadayaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṅkatasīsaṃ vā chinditvā añjitāni vā akkhīni uppāṭetvā hadayamaṃsaṃ vā ubbaṭṭetvā dinnakāle bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākaṃ bodhisattassa hi sivijātake (jā. 1.15.52 ādayo) devasikaṃ pañcakahāpaṇasatasahassāni vissajjetvā catūsu nagaradvāresu nagaramajjheti pañcasu ṭhānesu dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā so tāni cakkhūni uppāṭetvā adāsi, dadamānasseva hāso uppajji, kesaggamattampi cittassa aññathattaṃ nāhosi. Evaṃ sabbaññubodhisattānaṃ bāhiradānaṃ nissāya titti nāma natthi. Tasmā sopi mahāpuriso – ‘‘mayā koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī’’ti cintetvā tasmiṃ maṇḍape nisīdāpetvā sattāhaṃ gavapānaṃ nāma dānaṃ adāsi.

Ettha gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu āropetvā ghanapākapakke khīre thokathoke taṇḍule pakkhipitvā pakkamadhusakkharacuṇṇasappīhi abhisaṅkhatabhojanaṃ vuccati. Idameva catumadhurabhojanantipi vuccati. Manussāyeva pana parivisituṃ nāsakkhiṃsu. Devāpi ekantarikā hutvā parivisiṃsu. Dvādasayojanappamāṇampi taṃ ṭhānaṃ te bhikkhū gaṇhituṃ nappahosiyeva, te pana bhikkhū attano attano anubhāvena nisīdiṃsu. Pariyosānadivase sabbesaṃ bhikkhūnaṃ patte dhovāpetvā bhesajjatthāya sappinavanītamadhuphāṇitādīnaṃ pūretvā ticīvarehi saddhiṃ adāsi. Tattha saṅghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanikā ahesuṃ.

Atha satthā anumodanaṃ karonto – ‘‘ayaṃ mahāpuriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī’’ti upadhārento – ‘‘anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī’’ti disvā tato mahāsattaṃ āmantetvā – ‘‘tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma buddho bhavissasī’’ti byākāsi. Atha mahāpuriso bhagavato byākaraṇaṃ sutvā pamuditahadayo – ‘‘ahaṃ kira buddho bhavissāmi, na me gharāvāsena attho, pabbajissāmī’’ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññā ca aṭṭha samāpattiyo ca nibbattetvā aparihīnajjhāno yāvatāyukaṃ ṭhatvā āyupariyosāne brahmaloke nibbatti. Tena vuttaṃ –

10.

‘‘Ahaṃ tena samayena, surucī nāma brāhmaṇo;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

11.

‘‘Tamahaṃ upasaṅkamma, saraṇaṃ gantvāna satthuno;

Sambuddhappamukhaṃ saṅghaṃ, gandhamālena pūjayiṃ;

Pūjetvā gandhamālena, gavapānena tappayiṃ.

12.

‘‘Sopi maṃ buddho byākāsi, maṅgalo dvipaduttamo;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

13.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā ima’’nti. –

Aṭṭha gāthā vitthāretabbā.

14.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

‘‘Tadā pītimanubrūhanto, sambodhivarapattiyā;

Buddhe datvāna maṃ gehaṃ, pabbajiṃ tassa santike.

16.

‘‘Suttantaṃ vinayaṃ cāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.

17.

‘‘Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha’’nti.

Tattha gandhamālenāti gandhehi ceva mālehi ca. Gavapānenāti idaṃ vuttameva. ‘‘Ghatapānenā’’tipi keci paṭhanti. Tappayinti tappesiṃ. Uttariṃ vatamadhiṭṭhāsinti bhiyyopi vatamadhiṭṭhāsiṃ. Dasapāramipūriyāti dasannaṃ pāramīnaṃ pūraṇatthāya. Pītinti hadayatuṭṭhiṃ. Anubrūhantoti vaḍḍhento. Sambodhivarapattiyāti buddhattappattiyā. Buddhe datvānāti buddhassa pariccajitvā. Maṃ gehanti mama gehaṃ, sabbaṃ sāpateyyaṃ catupaccayatthāya buddhassa bhagavato pariccajitvāti attho. Tatthāti tasmiṃ buddhasāsane. Brahmanti brahmavihārabhāvanaṃ bhāvetvā.

Maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi, pitāpissa uttaro nāma rājā khattiyo, mātāpi uttarā nāma, sudevo ca dhammaseno ca dve aggasāvakā, pālito nāma upaṭṭhāko, sīvalā ca asokā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi, navutivassasahassaṃ āyuparimāṇaṃ, bhariyā panassa yasavatī nāma, sīvalo nāma putto, assayānena nikkhami. Uttarārāme vasi. Uttaro nāma upaṭṭhāko, tasmiṃ pana navutivassasahassāni ṭhatvā parinibbute bhagavati ekappahāreneva dasacakkavāḷasahassāni ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi. Tena vuttaṃ –

18.

‘‘Uttaraṃ nāma nagaraṃ, uttaro nāma khattiyo;

Uttarā nāma janikā, maṅgalassa mahesino.

23.

‘‘Sudevo dhammaseno ca, ahesuṃ aggasāvakā;

Pālito nāmupaṭṭhāko, maṅgalassa mahesino.

24.

‘‘Sīvalā ca asokā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, nāgarukkhoti vuccati.

26.

‘‘Aṭṭhāsīti ratanāni, accuggato mahāmuni;

Tato niddhāvatī raṃsī, anekasatasahassiyo.

27.

‘‘Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

‘‘Yathāpi sāgare ūmī, na sakkā tā gaṇetuye;

Tatheva sāvakā tassa, na sakkā te gaṇetuye.

29.

‘‘Yāva aṭṭhāsi sambuddho, maṅgalo lokanāyako;

Na tassa sāsane atthi, sakilesamaraṇaṃ tadā.

30.

‘‘Dhammokkaṃ dhārayitvāna, santāretvā mahājanaṃ;

Jalitvā dhumaketūva, nibbuto so mahāyaso.

31.

‘‘Saṅkhārānaṃ sabhāvattaṃ, dassayitvā sadevake;

Jalitvā aggikkhandhova, sūriyo atthaṅgato yathā’’ti.

Tattha tatoti tassa maṅgalassa sarīrato. Niddhāvatīti niddhāvanti, vacanavipariyāyo daṭṭhabbo. Raṃsīti rasmiyo. Anekasatasahassiyoti anekasatasahassā. Ūmīti vīciyo taraṅgā. Gaṇetuyeti gaṇetuṃ saṅkhātuṃ. Ettakā sāgare ūmiyoti yathā na sakkā gaṇetuṃ, evaṃ tassa bhagavato sāvakāpi na sakkā gaṇetuṃ, atha kho gaṇanapathaṃ vītivattāti attho. Yāvāti yāvatakaṃ kālaṃ. Sakilesamaraṇaṃ tadāti saha kilesehi sakileso, sakilesassa maraṇaṃ sakilesamaraṇaṃ, taṃ natthi. Tadā kira tassa bhagavato sāsane sāvakā sabbe arahattaṃ patvāyeva parinibbāyiṃsu. Puthujjanā vā sotāpannādayo vā hutvā na kālamakaṃsūti attho. Keci ‘‘sammohamāraṇaṃ tadā’’ti paṭhanti.

Dhammokkanti dhammadīpakaṃ. Dhūmaketūti aggi vuccati, idha pana padīpo daṭṭhabbo tasmā padīpo viya jalitvā nibbutoti attho. Mahāyasoti mahāparivāro. Keci ‘‘nibbuto so sasāvako’’ti paṭhanti. Saṅkhārānanti saṅkhātadhammānaṃ sappaccayadhammānaṃ. Sabhāvattanti aniccādisāmaññalakkhaṇaṃ. Sūriyo atthaṅgato yathāti yathā sahassakiraṇo divasakaro sabbaṃ tamagaṇaṃ vidhamitvā sabbañca lokaṃ obhāsetvā atthamupagacchati, evaṃ maṅgaladivasakaropi veneyyakamalavanavikasanakaro sabbaṃ ajjhattikabāhiralokatamaṃ vidhamitvā attano sarīrappabhāya jalitvā atthaṅgatoti attho. Sesagāthā sabbattha uttānā evāti.

Maṅgalabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito tatiyo buddhavaṃso.

6. Sumanabuddhavaṃsavaṇṇanā

Evaṃ ekappahāreneva dasasahassilokadhātuṃ ekandhakāraṃ katvā tasmiṃ bhagavati parinibbute tassa aparabhāge navutivassasahassāyukesu manussesu anukkamena parihāyitvā dasavassesu jātesu puna vaḍḍhitvā anukkamena asaṅkhyeyyāyukā hutvā puna parihāyitvā navutivassasahassāyukesu jātesu sumano nāma bodhisatto pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā mekhalanagare sudattassa nāma rañño kule sirimāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. Pāṭihāriyāni pubbe vuttanayāneva.

So anukkamena vuddhippatto sirivaḍḍhanasomavaḍḍhanaiddhivaḍḍhananāmadheyyesu tīsu pāsādesu tesaṭṭhiyā nāṭakitthisatasahassehi paricāriyamāno surayuvatīhi paricāriyamāno devakumāro viya navavassasahassāni dibbasukhasadisaṃ visayasukhamanubhavamāno vaṭaṃsikāya nāma deviyā anupamaṃ nāma nirupamaṃ puttaṃ janetvā cattāri nimittāni disvā hatthiyānena nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ tiṃsakoṭiyo anupabbajiṃsu.

So tehi parivuto dasamāse padhānacariyaṃ caritvā visākhapuṇṇamāya anomanigame anomaseṭṭhino dhītāya anupamāya nāma dinnaṃ pakkhittadibbojaṃ pāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā anupamājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā nāgabodhiṃ upagantvā taṃ padakkhiṇaṃ katvā aṭṭhahi tiṇamuṭṭhīhi tiṃsahatthavitthataṃ tiṇasantharaṃ katvā tattha pallaṅkaṃ ābhujitvā nisīdi. Tato mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ paṭivijjhitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti (dha. pa. 153-154) udānaṃ udānesi. Tena vuttaṃ –

1.

‘‘Maṅgalassa aparena, sumano nāma nāyako;

Sabbadhammehi asamo, sabbasattānamuttamo’’ti.

Tattha maṅgalassa aparenāti maṅgalassa bhagavato aparabhāge. Sabbadhammehi asamoti sabbehipi sīlasamādhipaññādhammehi asamo asadiso.

Sumano kira bhagavā bodhisamīpeyeva sattasattāhāni vītināmetvā dhammadesanatthaṃ brahmāyācanaṃ sampaṭicchitvā – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti (dī. ni. 2.72; ma. ni. 1.284; 2.341; mahāva. 10) upadhārento attanā saha pabbajitānaṃ tiṃsakoṭiyo ca attano kaniṭṭhabhātikaṃ vemātikaṃ saraṇakumārañca purohitaputtaṃ bhāvitattamāṇavakañca upanissayasampanne disvā – ‘‘etesaṃ paṭhamaṃ dhammaṃ deseyya’’nti cintetvā haṃsarājā viya gaganapathena mekhaluyyāne otaritvā uyyānapālaṃ pesetvā attano kaniṭṭhabhātikaṃ saraṇakumārañca purohitaputtaṃ bhāvitattakumārañca pakkosāpetvā tesaṃ parivārabhūtā sattatiṃsakoṭiyo attanā saha pabbajitā tiṃsakoṭiyo ca aññe ca bahū devamanussakoṭiyo cāti evaṃ koṭisatasahassaṃ dhammacakkappavattanena dhammāmataṃ pāyesi. Tena vuttaṃ –

2.

‘‘Tadā amatabheriṃ so, āhanī mekhale pure;

Dhammasaṅkhasamāyuttaṃ, navaṅgaṃ jinasāsana’’nti.

Tattha amatabherinti amatādhigamāya nibbānādhigamāya bheriṃ. Āhanīti vādayi, dhammaṃ desesīti attho. Sāyaṃ amatabherī nāma amatapariyosānaṃ navaṅgaṃ buddhavacanaṃ. Tenevāha – ‘‘dhammasaṅkhasamāyuttaṃ, navaṅgaṃ jinasāsana’’nti. Tattha dhammasaṅkhasamāyuttanti catusaccadhammakathāsaṅkhavarasamāyuttaṃ.

Sumano pana lokanāyako abhisambodhiṃ pāpuṇitvā paṭiññānurūpaṃ paṭipadaṃ paṭipajjamāno mahājanassa bhavabandhanamokkhatthāya kusalaratanassa kilesacorehi viluppamānassa parittānatthaṃ sīlavipulapākāraṃ samādhiparikhāparivāritaṃ vipassanāñāṇadvāraṃ satisampajaññadaḷhakavāṭaṃ samāpattimaṇḍapādipaṭimaṇḍitaṃ bodhipakkhiyajanasamākulaṃ amatavaranagaraṃ māpesi. Tena vuttaṃ –

3.

‘‘Nijjinitvā kilese so, patvā sambodhimuttamaṃ;

Māpesi nagaraṃ satthā, saddhammapuravaruttama’’nti.

Tattha nijjinitvāti vijinitvā abhibhuyya, kilesābhisaṅkhāradevaputtamāre viddhaṃsetvāti attho. Soti so sumano bhagavā. ‘‘Vijinitvā kilese hī’’tipi pāṭho. Tattha hi-kāro padapūraṇamatte nipāto. Patvāti adhigantvā. ‘‘Patto’’tipi pāṭho. Nagaranti nibbānanagaraṃ. Saddhammapuravaruttamanti saddhammasaṅkhātaṃ puravaresu uttamaṃ seṭṭhaṃ padhānabhūtaṃ. Atha vā saddhammamayesu puresu pavaresu uttamaṃ saddhammapuravaruttamaṃ. Purimasmiṃ atthavikappe ‘‘nagara’’nti tasseva vevacananti daṭṭhabbaṃ. Paṭividdhadhammasabhāvānaṃ sekkhāsekkhānaṃ ariyapuggalānaṃ patiṭṭhānaṃ gocaranivāsaṭṭhena nibbānaṃ ‘‘nagara’’nti vuccati. Tasmiṃ pana saddhammavaranagare so satthā avicchinnaṃ akuṭilaṃ ujuṃ puthulañca vitthatañca satipaṭṭhānamayaṃ mahāvīthiṃ māpesi. Tena vuttaṃ –

4.

‘‘Nirantaraṃ akuṭilaṃ, ujuṃ vipulavitthataṃ;

Māpesi so mahāvīthiṃ, satipaṭṭhānavaruttama’’nti.

Tattha nirantaranti kusalajavanasañcaraṇānantarabhāvato nirantaraṃ. Akuṭilanti kuṭilabhāvakaradosavirahitato akuṭilaṃ. Ujunti akuṭilattāva ujuṃ. Purimapadasseva atthadīpakamidaṃ vacanaṃ. Vipulavitthatanti āyāmato ca vitthārato ca puthulavitthataṃ, puthulavitthatabhāvo lokiyalokuttarasatipaṭṭhānavasena daṭṭhabbo. Mahāvīthinti mahāmaggaṃ. Satipaṭṭhānavaruttamanti satipaṭṭhānañca taṃ varesu uttamañcāti satipaṭṭhānavaruttamaṃ. Atha vā varaṃ satipaṭṭhānamayaṃ uttamavīthinti attho.

Idāni tassa nibbānamahānagarassa tassaṃ satipaṭṭhānavīthiyaṃ cattāri sāmaññaphalāni catasso paṭisambhidā cha abhiññā aṭṭha samāpattiyoti imāni mahaggharatanāni ubhosu passesu dhammāpaṇe pasāresi. Tena vuttaṃ –

5.

‘‘Phale cattāri sāmaññe, catasso paṭisambhidā;

Chaḷabhiññāṭṭhasamāpattī, pasāresi tattha vīthiya’’nti.

Idāni bhagavā imāni ratanabhaṇḍāni ye pana appamattā satimanto paṇḍitā hiriottappavīriyādīhi samannāgatā, te ādīyantīti tesaṃ ratanānaṃ haraṇūpāyaṃ dassento –

6.

‘‘Ye appamattā akhilā, hirivīriyehupāgatā;

Te te ime guṇavare, ādiyanti yathāsukha’’nti. – āha;

Tattha yeti aniyamuddeso. Appamattāti pamādassa paṭipakkhabhūtena satiyā avippavāsalakkhaṇena appamādena samannāgatā. Akhilāti pañcacetokhilarahitā. Hirivīriyehupāgatāti kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Vīrassa bhāvo vīriyaṃ, taṃ ussāhalakkhaṇaṃ. Tehi hirivīriyehi upāgatā samannāgatā bhabbapuggalā. Teti idaṃ pubbe aniyamuddesassa niyamuddeso. Puna teti vuttappakāre guṇaratanavisese te kulaputtā ādiyanti paṭilabhanti adhigacchantīti attho. Sabbaṃ pana sumano bhagavā kataviditamano dhammabheriṃ āhanitvā dhammanagaraṃ māpetvā iminā nayena paṭhamameva satasahassakoṭiyo bodhesi. Tena vuttaṃ –

7.

‘‘Evametena yogena, uddharanto mahājanaṃ;

Bodhesi paṭhamaṃ satthā, koṭisatasahassiyo’’ti.

Tattha uddharantoti saṃsārasāgarato ariyamagganāvāya samuddharanto. Koṭisatasahassiyoti satasahassakoṭiyoti attho. Vipariyāyena niddiṭṭhaṃ.

Yadā pana sumano lokanāyako sunandavatīnagare ambarukkhamūle titthiyamadamānamaddanaṃ yamakapāṭihāriyaṃ katvā sattānaṃ koṭisahassaṃ dhammāmataṃ pāyesi. Ayaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ –

8.

‘‘Yamhi kāle mahāvīro, ovadī titthiye gaṇe;

Koṭisahassā bhisamiṃsu, dutiye dhammadesane’’ti.

Tattha titthiye gaṇeti titthiyabhūte gaṇe, titthiyānaṃ gaṇe vā ‘‘titthiye abhimaddanto, buddho dhammamadesayī’’ti paṭhanti keci.

Yadā pana dasasu cakkavāḷasahassesu devatā imasmiṃ cakkavāḷe sannipatitvā manussā ca nirodhakathaṃ samuṭṭhāpesuṃ – ‘‘kathaṃ nirodhaṃ samāpajjanti, kathaṃ nirodhasamāpannā honti, kathaṃ nirodhā vuṭṭhahantī’’ti? Evaṃ samāpajjanaadhiṭṭhānavuṭṭhānādīsu vinicchayaṃ kātuṃ asakkontā saha manussehi chasu kāmāvacaradevalokesu devā ca navasu brahmalokesu brahmāno ca dveḷhakajātā dvidhā ahesuṃ. Tato narasundarena arindamena nāma raññā saddhiṃ sāyanhasamaye sumanadasabalaṃ sabbalokanāthaṃ upasaṅkamiṃsu; upasaṅkamitvā arindamo rājā bhagavantaṃ nirodhapañhaṃ pucchi. Tato bhagavatā nirodhapañhe vissajjite navutipāṇakoṭisahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

9.

‘‘Yadā devā manussā ca, samaggā ekamānasā;

Nirodhapañhaṃ pucchiṃsu, saṃsayaṃ cāpi mānasaṃ.

10.

‘‘Tadāpi dhammadesane, nirodhaparidīpane;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Tassa pana sumanassa bhagavato tayo sāvakasannipātā ahesuṃ. Tattha paṭhamasannipāte mekhalanagaraṃ upanissāya vassaṃ vasitvā paṭhamapavāraṇāya arahantānaṃ koṭisahassena ehibhikkhupabbajjāya pabbajitena saddhiṃ bhagavā pavāresi, ayaṃ paṭhamo sannipāto ahosi. Athāparena samayena saṅkassanagarassāvidūre arindamarājakusalabalanibbatte yojanappamāṇe kanakapabbate nisinno saradasamayarucirakaranikaro divasakaro viya yugandharapabbate munivaradivasakaro arindamarājānaṃ parivāretvā āgatānaṃ purisānaṃ navutikoṭisahassāni dametvā sabbe ehibhikkhupabbajjāya pabbājetvā tasmiṃyeva divase arahattaṃ pattehi bhikkhūhi parivuto caturaṅgasamannāgate sannipāte pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Yadā pana sakko devarājā sugatadassanatthāya upasaṅkami, tadā sumano bhagavā asītiyā arahantakoṭisahassehi parivuto pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

11.

‘‘Sannipātā tayo āsuṃ, sumanassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

12.

‘‘Vassaṃvuṭṭhassa bhagavato, abhighuṭṭhe pavāraṇe;

Koṭisatasahassehi, pavāresi tathāgato.

13.

‘‘Tato paraṃ sannipāte, vimale kañcanapabbate;

Navutikoṭisahassānaṃ, dutiyo āsi samāgamo.

14.

‘‘Yadā sakko devarājā, buddhadassanupāgami;

Asītikoṭisahassānaṃ, tatiyo āsi samāgamo’’ti.

Tattha abhighuṭṭhe pavāraṇeti liṅgavipallāso daṭṭhabbo, abhighuṭṭhāya pavāraṇāyāti attho. Tatoparanti tato aparabhāge. Kañcanapabbateti kanakamaye pabbate. Buddhadassanupāgamīti buddhadassanatthamupāgami. Tadā kira amhākaṃ bodhisatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So ‘‘loke buddho uppanno’’ti sutvā ñātigaṇaparivuto sakabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa sumanassa bhagavato dibbehi turiyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekadussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

15.

‘‘Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, ussannakusalasañcayo.

16.

‘‘Tadāhaṃ nāgabhavanā, nikkhamitvā sañātibhi;

Nāgānaṃ dibbaturiyehi, sasaṅghaṃ jinamupaṭṭhahiṃ.

17.

‘‘Koṭisatasahassānaṃ, annapānena tappayiṃ;

Paccekadussayugaṃ datvā, saraṇaṃ tamupāgamiṃ.

18.

‘‘Sopi maṃ buddho byākāsi, sumano lokanāyako;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

19.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

Yathā koṇḍaññabuddhavaṃse, evaṃ aṭṭha gāthā vitthāretabbāti.

20.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tassa pana sumanassa bhagavato mekhalaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, sirimā nāma devī mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosi, vaṭaṃsikā nāmassa mahesī devī, anūpamo nāma putto ahosi, hatthiyānena nikkhami. Upaṭṭhāko aṅgarājā. Aṅgārāme vasīti. Tena vuttaṃ –

21.

‘‘Nagaraṃ mekhalaṃ nāma, sudatto nāma khattiyo;

Sirimā nāma janikā, sumanassa mahesino.

22.

‘‘Navavassasahassāni, agāraṃ ajjha so vasi;

Cando sucando vaṭaṃso ca, tayo pāsādamuttamā.

23.

‘‘Tesaṭṭhisatasahassāni, nāriyo samalaṅkatā;

Vaṭaṃsikā nāma nārī, anūpamo nāma atrajo.

24.

‘‘Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

25.

‘‘Brahmunā yācito santo, sumano lokanāyako;

Vatti cakkaṃ mahāvīro, mekhale puramuttame.

26.

‘‘Saraṇo bhāvitatto ca, ahesuṃ aggasāvakā;

Udeno nāmupaṭṭhāko, sumanassa mahesino.

27.

‘‘Soṇā ca upasoṇā ca, ahesuṃ aggasāvikā;

Sopi buddho amitayaso, nāgamūle abujjhatha.

28.

‘‘Varuṇo ceva saraṇo ca, ahesuṃ aggupaṭṭhakā;

Cālā ca upacālā ca, ahesuṃ aggupaṭṭhikā.

29.

‘‘Uccattanena so buddho, navutihatthamuggato;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

30.

‘‘Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

31.

‘‘Tāraṇīye tārayitvā, bodhanīye ca bodhayi;

Parinibbāyi sambuddho, uḷurājāva atthami.

32.

‘‘Te ca khīṇāsavā bhikkhū, so ca buddho asādiso;

Atulappabhaṃ dassayitvā, nibbutā te mahāyasā.

33.

‘‘Tañca ñāṇaṃ atuliyaṃ, tāni ca atulāni ratanāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

34.

‘‘Sumano yasadharo buddho, aṅgārāmamhi nibbuto;

Tattheva tassa jinathūpo, catuyojanamuggato’’ti.

Tattha kañcanagghiyasaṅkāsoti vividharatanavicittakañcanamayagghikasadisarūpasobho. Dasasahassī virocatīti tassa pabhāya dasasahassīpi lokadhātu virocatīti attho. Tāraṇīyeti tārayitabbe, tārayituṃ vutte sabbe buddhaveneyyeti attho. Uḷurājāvāti cando viya. Atthamīti atthaṅgato. Keci ‘‘atthaṃ gato’’ti paṭhanti. Asādisoti asadiso. Mahāyasāti mahākittisaddā mahāparivārā ca. Tañca ñāṇanti taṃ sabbaññutaññāṇañca. Atuliyanti atulyaṃ asadisaṃ. Sesaṃ sabbattha uttānamevāti.

Sumanabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito catuttho buddhavaṃso.

7. Revatabuddhavaṃsavaṇṇanā

Sumanassa pana bhagavato aparabhāge sāsane cassa antarahite navutivassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā hutvā puna anukkamena vaḍḍhitvā asaṅkhyeyyāyukā hutvā puna parihāyamānā saṭṭhivassasahassāyukā ahesuṃ. Tadā revato nāma satthā udapādi. Sopi pāramiyo pūretvā anekaratanasamujjalitabhavane tusitabhavane nibbattitvā tato cavitvā sabbadhanadhaññavatisudhaññavatīnagare sabbālaṅkārasamalaṅkataamitaruciraparivāraparivutassa sirivibhavasamudayenākulassa sabbasamiddhivipulassa vipulassa nāma rañño kule sabbajananayanālipālisamākulāya samphullanayanakuvalayasassirikasiniddhavadanakamalākarasobhāsamujjalāya suruciramanoharaguṇagaṇavipulāya vipulāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena cittakūṭapabbatato suvaṇṇahaṃsarājā viya mātukucchito nikkhami.

Tassa paṭisandhiyaṃ jātiyañca pāṭihāriyāni pubbe vuttanayāneva ahesuṃ. Sudassanaratanagghiāveḷanāmakā tayo cassa pāsādā ahesuṃ. Sudassanādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ. Tāhi parivuto so surayuvatīhi parivuto devakumāro viya chabbassasahassāni visayasukhamanubhavamāno agāraṃ ajjhāvasi. So sudassanāya nāma deviyā varuṇe nāma tanaye jāte cattāri nimittāni disvā nānāvirāgatanuvaravasananivasano āmukkamuttāhāramaṇikuṇḍalo varakeyūramakuṭakaṭakadharo paramasurabhigandhakusumasamalaṅkato paramarucirakaranikaro saradasamayarajanikaro viya tārāgaṇaparivuto viya cando tidasagaṇaparivuto viya dasasatanayano brahmagaṇaparivuto viya ca hāritamahābrahmā caturaṅginiyā mahatiyā senāya parivuto ājaññarathena mahābhinikkhamanaṃ nikkhamitvā sabbābharaṇāni omuñcitvā bhaṇḍāgārikassa hatthe datvā jalajāmalāvikalanīlakuvalayadalasadisenātinisitenātitikhiṇenāsinā sakesamakuṭaṃ chinditvā ākāse khipi. Taṃ sakko devarājā suvaṇṇacaṅkoṭakena paṭiggahetvā tāvatiṃsabhavanaṃ netvā sinerumuddhani sattaratanamayaṃ cetiyaṃ akāsi.

Mahāpuriso pana devadattāni kāsāyāni paridahitvā pabbaji, ekā ca naṃ purisakoṭi anupabbaji. So tehi parivuto sattamāse padhānacariyaṃ caritvā visākhapuṇṇamāya aññatarāya sādhudeviyā nāma seṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye aññatarenājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mattavaranāgagāmī nāgabodhiṃ padakkhiṇaṃ katvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisīditvā mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ paṭivijjhitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti (dha. pa. 153-154) udānaṃ udānesi. Tena vuttaṃ –

1.

‘‘Sumanassa aparena, revato nāma nāyako;

Anupamo asadiso, atulo uttamo jino’’ti.

Revato kira satthā bodhisamīpeyeva sattasattāhāni vītināmetvā dhammadesanatthaṃ brahmāyācanaṃ sampaṭicchitvā – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti (dī. ni. 2.72; ma. ni. 1.284; 2.341; mahāva. 10) upadhārento attanā saha pabbajitabhikkhukoṭiyo aññe ca bahū devamanusse upanissayasampanne disvā ākāsena gantvā varuṇārāme otaritvā tehi parivuto gambhīraṃ nipuṇaṃ tiparivaṭṭaṃ appaṭivattiyaṃ aññena anuttaraṃ dhammacakkaṃ pavattetvā bhikkhūnaṃ koṭi arahatte patiṭṭhāpesi. Tīsu maggaphalesu patiṭṭhitānaṃ gaṇanaparicchedo natthi. Tena vuttaṃ –

2.

‘‘Sopi dhammaṃ pakāsesi, brahmunā abhiyācito;

Khandhadhātuvavatthānaṃ, appavattaṃ bhavābhave’’ti.

Tattha khandhadhātuvavatthānanti pañcannaṃ khandhānaṃ aṭṭhārasannaṃ dhātūnaṃ nāmarūpavavatthānādivasena vibhāgakaraṇaṃ. Sabhāvalakkhaṇasāmaññalakkhaṇādivasena rūpārūpadhammapariggaho khandhadhātuvavatthānaṃ nāma. Atha vā pheṇapiṇḍūpamaṃ rūpaṃ parimaddanāsahanato chiddāvachiddādibhāvato ca udakapubbuḷakaṃ viya vedanā muhuttaramaṇīyabhāvato, marīcikā viya saññā vippalambhanato, kadalikkhandho viya saṅkhārā asārakato, māyā viya viññāṇaṃ vañcanakato’’ti evamādināpi nayena aniccānupassanādivasenapi khandhadhātuvavatthānaṃ veditabbaṃ (vibha. aṭṭha. 26 kamādivinicchayakathā). Appavattaṃ bhavābhaveti ettha bhavoti vaḍḍhi, abhavoti hāni. Bhavoti sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Bhavoti khuddakabhavo, abhavoti mahābhavo. Bhavoti kāmabhavo, abhavoti rūpārūpabhavoti evamādinā nayena bhavābhavānaṃ attho veditabbo (ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080; udā. aṭṭha. 20). Tesaṃ bhavābhavānaṃ appavattihetubhūtaṃ dhammaṃ pakāsesīti attho. Atha vā bhavati anenāti bhavo, tīsu bhavesu uppattinimittaṃ kammādikaṃ. Upapattibhavo abhavo nāma. Ubhayattha nikantiyā pahānakaraṃ appavattaṃ dhammaṃ desesīti attho. Tassa pana revatabuddhassa tayova abhisamayā ahesuṃ. Paṭhamo panassa gaṇanapathaṃ vītivatto. Tena vuttaṃ –

3.

‘‘Tassābhisamayā tīṇi, ahesuṃ dhammadesane;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahū’’ti.

Tattha tīṇīti tayo, liṅgavipallāso kato, ayaṃ paṭhamo abhisamayo ahosi.

Athāparena samayena nagaruttare uttare nagare sabbārindamo arindamo nāma rājā ahosi. So kira bhagavantaṃ attano nagaramanuppattaṃ sutvā tīhi janakoṭīhi parivuto bhagavato paccuggamanaṃ katvā svātanāya nimantetvā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ mahādānaṃ pavattetvā tigāvutavitthataṃ dīpapūjaṃ katvā bhagavantaṃ upasaṅkamitvā nisīdi. Atha bhagavā tassa manonukūlaṃ vicittanayaṃ dhammaṃ desesi. Tattha devamanussānaṃ koṭisahassassa dutiyābhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Yadā arindamaṃ rājaṃ, vinesi revato muni;

Tadā koṭisahassānaṃ, dutiyābhisamayo ahū’’ti.

Ayaṃ dutiyo abhisamayo.

Athāparena samayena revato satthā uttaranigamaṃ nāma upanissāya viharanto sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisīdi. Tadā kira uttaranigamavāsino manussā yāgubhattakhajjakabhesajjapānakādīni āharitvā bhikkhusaṅghassa mahādānaṃ datvā bhikkhū paripucchiṃsu – ‘‘kuhiṃ, bhante, bhagavā’’ti? Tato tesaṃ bhikkhū āhaṃsu – ‘‘bhagavā, āvuso, nirodhasamāpattiṃ samāpanno’’ti. Athātīte tasmiṃ sattāhe bhagavantaṃ nirodhasamāpattito vuṭṭhitaṃ saradasamaye sūriyo viya attano anūpamāya buddhasiriyā virocamānaṃ disvā nirodhasamāpattiyā guṇānisaṃsaṃ pucchiṃsu. Bhagavā ca tesaṃ nirodhasamāpattiyā guṇānisaṃsaṃ kathesi. Tadā devamanussānaṃ koṭisataṃ arahatte patiṭṭhāsi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Sattāhaṃ paṭisallānā, vuṭṭhahitvā narāsabho;

Koṭisataṃ naramarūnaṃ, vinesi uttame phale’’ti.

Sudhaññavatīnagare paṭhamamahāpātimokkhuddese ehibhikkhupabbajjāya pabbajitānaṃ arahantānaṃ gaṇanapathaṃ vītivattānaṃ paṭhamo sannipāto ahosi. Mekhalanagare koṭisatasahassasaṅkhātānaṃ ehibhikkhupabbajjāya pabbajitānaṃ arahantānaṃ dutiyo sannipāto ahosi. Revatassa pana bhagavato dhammacakkānuvattako varuṇo nāma aggasāvako paññavantānaṃ aggo ābādhiko ahosi. Tattha gilānapucchanatthāya sampattamahājanassa lakkhaṇattayaparidīpakaṃ dhammaṃ desetvā koṭisatasahassaṃ purisānaṃ ehibhikkhupabbajjāya pabbājetvā arahatte patiṭṭhāpetvā caturaṅginike sannipāte pātimokkhaṃ uddisi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

‘‘Sannipātā tayo āsuṃ, revatassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, suvimuttāna tādinaṃ.

7.

‘‘Atikkantā gaṇanapathaṃ, paṭhamaṃ ye samāgatā;

Koṭisatasahassānaṃ, dutiyo āsi samāgamo.

8.

‘‘Yopi paññāya asamo, tassa cakkānuvattako;

So tadā byādhito āsi, patto jīvitasaṃsayaṃ.

9.

‘‘Tassa gilānapucchāya, ye tadā upagatā munī;

Koṭisatasahassā arahanto, tatiyo āsi samāgamo’’ti.

Tattha cakkānuvattakoti dhammacakkānuvattako. Patto jīvitasaṃsayanti ettha jīvite saṃsayaṃ jīvitasaṃsayaṃ, jīvitakkhayaṃ pāpuṇāti vā, na vā pāpuṇātīti evaṃ jīvitasaṃsayaṃ patto, byādhitassa balavabhāvena marati, na maratīti jīvite saṃsayaṃ pattoti attho. Ye tadā upagatā munīti iti dīghabhāve sati bhikkhūnaṃ upari hoti, rasse anussarena saddhiṃ varuṇassa upari hoti.

Tadā amhākaṃ bodhisatto rammavatīnagare atidevo nāma brāhmaṇo hutvā brāhmaṇadhamme pāraṃ gato revataṃ sammāsambuddhaṃ disvā tassa dhammakathaṃ sutvā saraṇesu patiṭṭhāya silokasahassena dasabalaṃ kittetvā sahassagghanikena uttarāsaṅgena bhagavantaṃ pūjesi. Sopi naṃ buddho byākāsi – ‘‘ito kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī’’ti. Tena vuttaṃ –

10.

‘‘Ahaṃ tena samayena, atidevo nāma brāhmaṇo;

Upagantvā revataṃ buddhaṃ, saraṇaṃ tassa gañchahaṃ.

11.

‘‘Tassa sīlaṃ samādhiñca, paññāguṇamanuttamaṃ;

Thomayitvā yathāthāmaṃ, uttarīyamadāsahaṃ.

12.

‘‘Sopi maṃ buddho byākāsi, revato lokanāyako;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

13.

‘Padhānaṃ padahitvāna…pe… hessāma sammukhā ima’’’nti. –

Aṭṭha gāthā vitthāretabbā.

14.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

‘‘Tadāpi taṃ buddhadhammaṃ, saritvā anubrūhayiṃ;

Āharissāmi taṃ dhammaṃ, yaṃ mayhaṃ abhipatthita’’nti.

Tattha saraṇaṃ tassa gañchahanti taṃ saraṇaṃ agañchiṃ ahaṃ, upayogatthe sāmivacanaṃ. Paññāguṇanti paññāsampattiṃ. Anuttamanti seṭṭhaṃ. ‘‘Paññāvimuttiguṇamuttama’’ntipi pāṭho, so uttānova. Thomayitvāti thometvā vaṇṇayitvā. Yathāthāmanti yathābalaṃ. Uttarīyanti uttarāsaṅgaṃ. Adāsahanti adāsiṃ ahaṃ. Buddhadhammanti buddhabhāvakaraṃ dhammaṃ, pāramīdhammanti attho. Saritvāti anussaritvā. Anubrūhayinti abhivaḍḍhesiṃ. Āharissāmīti ānayissāmi. Taṃ dhammanti taṃ buddhattaṃ. Yaṃ mayhaṃ abhipatthitanti yaṃ mayā abhipatthitaṃ buddhattaṃ, taṃ āharissāmīti attho.

Tassa pana revatassa bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātā vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāma upaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhivassasahassāni, sudassanā nāma aggamahesī, varuṇo nāma putto, ājaññarathena nikkhami.

‘‘Tassa dehābhinikkhantaṃ, pabhājālamanuttaraṃ;

Divā ceva tadā rattiṃ, niccaṃ pharati yojanaṃ.

‘‘Dhātuyo mama sabbāpi, vikirantūti so jino;

Adhiṭṭhāsi mahāvīro, sabbasattānukampako.

‘‘Mahānāgavanuyyāne, mahato nagarassa so;

Pūjito naramarūhi, parinibbāyi revato’’ti.

Tena vuttaṃ –

16.

‘‘Nagaraṃ sudhaññavatī nāma, vipulo nāma khattiyo;

Vipulā nāma janikā, revatassa mahesino.

21.

‘‘Varuṇo brahmadevo ca, ahesuṃ aggasāvakā;

Sambhavo nāmupaṭṭhāko, revatassa mahesino.

22.

‘‘Bhaddā ceva subhaddā ca, ahesuṃ aggasāvikā;

Sopi buddho asamasamo, nāgamūle abujjhatha.

23.

‘‘Padumo kuñjaro ceva, ahesuṃ aggupaṭṭhakā;

Sirimā ceva yasavatī, ahesuṃ aggupaṭṭhikā.

24.

‘‘Uccattanena so buddho, asītihatthamuggato;

Obhāseti disā sabbā, indaketuva uggato.

25.

‘‘Tassa sarīre nibbattā, pabhāmālā anuttarā;

Divā vā yadi vā rattiṃ, samantā pharati yojanaṃ.

26.

‘‘Saṭṭhivassasahassāni, āyu vijjati tāvade;

Tāvatā diṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

‘‘Dassayitvā buddhabalaṃ amataṃ loke pakāsayaṃ;

Nibbāyi anupādāno, yathaggupādānasaṅkhayā.

28.

‘‘So ca kāyo ratananibho, so ca dhammo asādiso;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha obhāsetīti pakāsayati. Uggatoti ussito. Pabhāmālāti pabhāvelā. Yathaggīti aggi viya. Upādānasaṅkhayāti indhanakkhayā. So ca kāyo ratananibhoti so ca tassa bhagavato kāyo suvaṇṇavaṇṇo. ‘‘Tañca kāyaṃ ratananibha’’ntipi pāṭho, liṅgavipallāsena vuttaṃ. Soyeva panassattho. Sesagāthāsu sabbattha uttānamevāti.

Revatabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito pañcamo buddhavaṃso.

8. Sobhitabuddhavaṃsavaṇṇanā

Tassa pana aparabhāge tassa sāsanepi antarahite sobhito nāma bodhisatto kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devehi āyācito tusitapurato cavitvā sudhammanagare sudhammarājassa kule sudhammāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena sudhammuyyāne mātukucchito parisuddhavirājitaghanameghapaṭalato puṇṇacando viya nikkhami. Tassa paṭisandhiyaṃ jātiyañca pāṭihāriyāni pubbe vuttappakārāni.

So dasavassasahassāni agāraṃ ajjhāvasitvā sattattiṃsanāṭakitthisahassānaṃ aggāya aggamahesiyā makhiladeviyā kucchismiṃ sīhakumāre nāma putte uppanne cattāri nimittāni disvā sañjātasaṃvego pāsādeyeva pabbajitvā tattheva ānāpānassatisamādhiṃ bhāvetvā cattāri jhānāni paṭilabhitvā sattāhaṃ tattheva padhānacariyamacari. Tato makhilamahādeviyā dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā abhinikkhamanatthāya cittamuppādesi – ‘‘ayaṃ pāsādo alaṅkatapaṭiyatto mahājanassa passantasseva ākāsena gantvā bodhirukkhaṃ majjhekatvā pathaviyaṃ otaratu, imā ca itthiyo mayi bodhimūle nisinne avuttā sayameva pāsādato nikkhamantū’’ti. Sahacittuppādā pāsādo ca sudhammarājabhavanato uppatitvā asitañjanasaṅkāsamākāsamabbhuggañchi. So samosaritasurabhikusumadāmasamalaṅkatapāsādatalo sakalampi gaganatalaṃ samalaṅkurumāno viya kanakarasadhārāsadisarucirakaranikaro divasakaro viya ca saradasamayarajanikaro viya ca virocamāno vilambamānavividhavicittakiṅkiṇikajālo yassa kira vāteritassa sukusalajanavāditassa pañcaṅgikassa turiyassa viya saddo vaggu ca rajanīyo ca kamanīyo ca ahosi.

Dūrato paṭṭhāya suyyamānena madhurena sarena sattānaṃ sotāni odahamāno gharacaccaracatukkavīthiādīsu ṭhatvā pavattitakathāsallāpesu manussesu nātinīcena nātiuccena taruvaravanamatthakāvidūrenākāsena palobhayamāno viya taruvarasākhānānāratanajutivisarasamujjalena vaṇṇena jananayanāni ākaḍḍhento viya ca puññānubhāvaṃ samugghosayanto viya ca gaganatalaṃ paṭipajji. Tattha nāṭakitthiyopi pañcaṅgikassa varaturiyassa madhurena sarena upagāyiṃsu ceva vilapiṃsu ca. Caturaṅginī kirassa senāpi alaṅkāra-kāyābharaṇa-juti-samudaya-samujjotanānāvirāga-surabhikusumavasanābharaṇasobhitā amaravarasenā viya paramaruciradassanā dharaṇī viya gaganatalena pāsādaṃ parivāretvā agamāsi.

Tato pāsādo gantvā aṭṭhāsītihatthubbedhaṃ ujuvipulavaṭṭakkhandhaṃ kusumapallavamakulasamalaṅkataṃ nāgarukkhaṃ majjhekatvā otaritvā bhūmiyaṃ patiṭṭhahi. Nāṭakitthiyo ca kenaci avuttāva tato pāsādato otaritvā pakkamiṃsu. Anekaguṇasobhito kira sobhitopi mahāpuriso mahājanakataparivāroyeva rattiyā tīsu yāmesu tisso vijjāyo uppādesi. Mārabalaṃ panassa dhammatābaleneva yathāgatamagamāsi. Pāsādo pana tattheva aṭṭhāsi. Sobhito pana bhagavatā sambodhiṃ patvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmuno dhammajjhesanaṃ paṭijānitvā – ‘‘kassa nu kho paṭhamaṃ dhammaṃ deseyya’’nti buddhacakkhunā olokento attano vemātike kaniṭṭhabhātike asamakumārañca sunettakumārañca disvā – ‘‘ime dve kumārā upanissayasampannā gambhīraṃ nipuṇaṃ dhammaṃ paṭivijjhituṃ samatthā, handāhaṃ imesaṃ dhammaṃ deseyya’’nti ākāsenāgantvā sudhammuyyāne otaritvā dvepi kumāre uyyānapālena pakkosāpetvā tehi saparivārehi parivuto mahājanamajjhe dhammacakkaṃ pavattesi. Tena vuttaṃ –

1.

‘‘Revatassa aparena, sobhito nāma nāyako;

Samāhito santacitto, asamo appaṭipuggalo.

2.

‘‘So jino sakagehamhi, mānasaṃ vinivattayi;

Patvāna kevalaṃ bodhiṃ, dhammacakkaṃ pavattayi.

3.

‘‘Yāva heṭṭhā avīcito, bhavaggā cāpi uddhato;

Etthantare ekaparisā, ahosi dhammadesane.

4.

‘‘Tāya parisāya sambuddho, dhammacakkaṃ pavattayi;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahū’’ti.

Tattha sakagehamhīti attano bhavaneyeva, antopāsādataleyevāti attho. Mānasaṃ vinivattayīti cittaṃ parivattesi, sakagehe ṭhatvā sattadivasabbhantareyeva puthujjanabhāvato cittaṃ vinivattetvā buddhattaṃ pāpuṇīti attho. Heṭṭhāti heṭṭhato. Bhavaggāti akaniṭṭhabhavanato. Tāya parisāyāti tassā parisāya majjhe. Gaṇanāya na vattabboti gaṇanapathamatītāti attho. Paṭhamābhisamayoti paṭhamo dhammābhisamayo. Ahūti gaṇanāya na vattabbā parisā ahosīti attho. ‘‘Paṭhame abhisamiṃsuyevā’’tipi pāṭho, tassa paṭhamadhammadesane abhisamiṃsu ye janā, te gaṇanāya na vattabbāti attho.

Athāparena samayena sudassananagaradvāre cittapāṭaliyā mūle yamakapāṭihāriyaṃ katvā navakanakamaṇimayabhavane tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilātale nisīditvā abhidhammaṃ desesi. Desanāpariyosāne navutikoṭisahassānaṃ dhammābhisamayo ahosi. Ayaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Tato parampi desente, marūnañca samāgame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahū’’ti.

Athāparena samayena sudassananagare jayaseno nāma rājakumāro yojanappamāṇaṃ vihāraṃ kāretvā asokassakaṇṇacampakanāgapunnāgavakulasurabhicūtapanasāsanasālakunda- sahakārakaravīrāditaruvaranirantaraṃ ārāmaṃ ropetvā buddhappamukhassa bhikkhusaṅghassa niyyātesi. Dānānumodanaṃ katvā yāgaṃ vaṇṇetvā bhagavā dhammaṃ desesi. Tadā koṭisatasahassasattanikāyassa dhammābhisamayo ahosi. Ayaṃ tatiyābhisamayo ahosi. Tena vuttaṃ –

6.

‘‘Punāparaṃ rājaputto, jayaseno nāma khattiyo;

Ārāmaṃ ropayitvāna, buddhe niyyātayī tadā.

7.

‘‘Tassa yāgaṃ pakittento, dhammaṃ desesi cakkhumā;

Tadā koṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Puna uggato nāma rājā sunandanagare sunandaṃ nāma vihāraṃ kāretvā buddhappamukhassa bhikkhusaṅghassa adāsi. Tasmiṃ dāne ehibhikkhupabbajjāya pabbajitānaṃ koṭisataṃ arahantānaṃ sannipāto, tesaṃ majjhe sobhito bhagavā pātimokkhaṃ uddisi. Ayaṃ paṭhamo sannipāto ahosi. Puna mekhalānagare dhammagaṇo dhammagaṇārāmaṃ nāma pavarārāmaṃ mahāvihāraṃ kāretvā buddhappamukhassa bhikkhusaṅghassa datvā saha sabbaparikkhārehi dānaṃ adāsi. Tasmiṃ samāgame ehibhikkhubhāvena pabbajitānaṃ navutiyā arahantakoṭīnaṃ sannipāte pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Yadā pana bhagavā dasasatanayanapure vassaṃ vasitvā pavāraṇāya suravaraparivuto otari, tadā asītiyā arahantakoṭīhi saddhiṃ caturaṅgike sannipāte pavāresi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

8.

‘‘Sannipātā tayo āsuṃ, sobhitassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

9.

‘‘Uggato nāma so rājā, dānaṃ deti naruttame;

Tamhi dāne samāgañchuṃ, arahantā satakoṭiyo.

10.

‘‘Punāparaṃ puragaṇo, deti dānaṃ naruttame;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

11.

‘‘Devaloke vasitvāna, yadā orohatī jino;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo’’ti.

Tadā kira amhākaṃ bodhisatto rammavatīnagare ubhato sujāto ‘sujāto’ nāma brāhmaṇo hutvā sobhitassa bhagavato dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa temāsaṃ mahādānamadāsi. Sopi naṃ ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

12.

‘‘Ahaṃ tena samayena, sujāto nāma brāhmaṇo;

Tadā sasāvakaṃ buddhaṃ, annapānena tappayiṃ.

13.

‘‘Sopi maṃ buddho byākāsi, sobhito lokanāyako;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

15.

‘‘Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Tamevatthamanuppattiyā, uggaṃ dhitimakāsaha’’nti.

Tattha tamevatthamanuppattiyāti tassa buddhattassa anuppattiatthaṃ, tassa pana sobhitabuddhassa – ‘‘anāgate ayaṃ gotamo nāma buddho bhavissatī’’ti vacanaṃ sutvā ‘‘avitathavacanā hi buddhā’’ti buddhattappattiatthanti attho. Ugganti tibbaṃ ghoraṃ. Dhitinti vīriyaṃ. Akāsahanti akāsiṃ ahaṃ.

Tassa pana sobhitassa bhagavato sudhammaṃ nāma nagaraṃ ahosi, pitā sudhammo nāma rājā, mātā sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navutivassasahassāni āyuppamāṇaṃ, makhilā nāmassa mahādevī, sīhakumāro nāma atrajo, nāṭakitthīnaṃ sattattiṃsasahassāni navavassasahassāni agāraṃ ajjhāvasi. Pāsādena abhinikkhami. Jayaseno nāma rājā upaṭṭhāko. Setārāme kira vasīti. Tena vuttaṃ –

16.

‘‘Sudhammaṃ nāma nagaraṃ, sudhammo nāma khattiyo;

Sudhammā nāma janikā, sobhitassa mahesino.

21.

‘‘Asamo ca sunetto ca, ahesuṃ aggasāvakā;

Anomo nāmupaṭṭhāko, sobhitassa mahesino.

22.

‘‘Nakulā ca sujātā ca, ahesuṃ aggasāvikā;

Bujjhamāno ca so buddho, nāgamūle abujjhatha.

24.

‘‘Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Obhāseti disā sabbā, sataraṃsīva uggato.

25.

‘‘Tathā suphullaṃ pavanaṃ, nānāgandhehi dhūpitaṃ;

Tatheva tassa pāvacanaṃ, sīlagandhehi dhūpitaṃ.

26.

‘‘Yathāpi sāgaro nāma, dassanena atappiyo;

Tatheva tassa pāvacanaṃ, savanena atappiyaṃ.

27.

‘‘Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

‘‘Ovādaṃ anusiṭṭhiñca, datvāna sesake jane;

Hutāsanova tāpetvā, nibbuto so sasāvako.

29.

‘‘So ca buddho asamasamo, tepi sāvakā balappattā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha sataraṃsīvātiādicco viya, sabbā disā obhāsetīti attho. Pavananti mahāvanaṃ. Dhūpitanti vāsitaṃ gandhitaṃ. Atappiyoti atittikaro, atittijanano vā. Tāvadeti tasmiṃ kāle, tāvatakaṃ kālanti attho. Tāresīti tārayī. Ovādanti sakiṃ vādo ovādo nāma. Anusiṭṭhinti punappunaṃ vacanaṃ anusiṭṭhi nāma. Sesake janeti saccappaṭivedhaṃ appattassa sesajanassa, sāmiatthe bhummavacanaṃ. Hutāsanova tāpetvāti aggi viya tappetvā. Ayameva vā pāṭho, upādānakkhayā bhagavā parinibbutoti attho. Sesagāthāsu sabbattha uttānamevāti.

Sobhitabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito chaṭṭho buddhavaṃso.

9. Anomadassībuddhavaṃsavaṇṇanā

Sobhitabuddhe pana parinibbute tassa aparabhāge ekamasaṅkhyeyyaṃ buddhuppādarahitaṃ ahosi. Atīte pana tasmiṃ asaṅkhyeyye ekasmiṃ kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Tattha anomadassī bhagavā soḷasa asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā tusitapure nibbattitvā devehi abhiyācito tato cavitvā candavatiyaṃ nāma rājadhāniyaṃ yasavā nāmassa rañño kule samussitacārupayodharāya yasodharāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ aggahesi. Anomadassikumāre kira yasodharāya deviyā kucchigate tassa puññappabhāvena pabhā asītihatthappamāṇaṃ ṭhānaṃ pharitvā aṭṭhāsi. Candasūriyappabhāhi anabhibhavanīyāva ahosi. Sā dasannaṃ māsānaṃ accayena bodhisattaṃ sucandanuyyāne vijāyi. Pāṭihāriyāni heṭṭhā vuttanayāneva.

Nāmaggahaṇadivase panassa nāmaṃ gaṇhantā, yasmā jātiyaṃ ākāsato satta ratanāni patiṃsu, tasmā anomānaṃ ratanānaṃ uppattihetubhūtattā ‘‘anomadassī’’ti nāmamakaṃsu. So anukkamena vuddhippatto dibbehi kāmaguṇehi paricāriyamāno dasavassasahassāni agāraṃ ajjhāvasi. Tassa kira siri upasiri sirivaḍḍhoti tayo pāsādā ahesuṃ. Sirimādevippamukhāni tevīsati itthisahassāni paccupaṭṭhitāni ahesuṃ. So sirimāya deviyā upavāṇe nāma putte jāte cattāri nimittāni disvā sivikāyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ tisso janakoṭiyo anupabbajiṃsu.

Tehi parivuto mahāpuriso dasa māse padhānacariyaṃ cari. Tato visākhapuṇṇamāya anupamabrāhmaṇagāme piṇḍāya caritvā anupamaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā anomanāmājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā ajjunarukkhabodhiṃ padakkhiṇaṃ katvā aṭṭhattiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya pallaṅkaṃ ābhujitvā samāraṃ mārabalaṃ viddhaṃsetvā tīsu yāmesu tisso vijjā uppādetvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānesi. Tena vuttaṃ –

1.

‘‘Sobhitassa aparena, sambuddho dvipaduttamo;

Anomadassī amitayaso, tejassī duratikkamo.

2.

‘‘So chetvā bandhanaṃ sabbaṃ, viddhaṃsetvā tayo bhave;

Anivattigamanaṃ maggaṃ, desesi devamānuse.

3.

‘‘Sāgarova asaṅkhobho, pabbatova durāsado;

Ākāsova ananto so, sālarājāva phullito.

4.

‘‘Dassanenapi taṃ buddhaṃ, tositā honti pāṇino;

Byāharantaṃ giraṃ sutvā, amataṃ pāpuṇanti te’’ti.

Tattha anomadassīti anupamadassano, amitadassano vā. Amitayasoti amitaparivāro, amitakitti vā. Tejassīti sīlasamādhipaññātejena samannāgato. Duratikkamoti duppadhaṃsiyo, aññena devena vā mārena vā kenaci vā atikkamituṃ asakkuṇeyyoti attho. So chetvā bandhanaṃ sabbanti sabbaṃ dasavidhaṃ saṃyojanaṃ chinditvā. Viddhaṃsetvā tayo bhaveti tibhavūpagaṃ kammaṃ kammakkhayakarañāṇena viddhaṃsetvā, abhāvaṃ katvāti attho. Anivattigamanaṃ magganti nivattiyā pavattiyā paṭipakkhabhūtaṃ nibbānaṃ anivattīti vuccati, taṃ anivattiṃ gacchati anenāti anivattigamano. Taṃ anivattigamanaṃ aṭṭhaṅgikaṃ maggaṃ desesīti attho. ‘‘Dassetī’’tipi pāṭho, soyevattho. Devamānuseti devamanussānaṃ, sāmiatthe upayogavacanaṃ daṭṭhabbaṃ.

Asaṅkhobhoti khobhetuṃ cāletuṃ asakkuṇeyyoti akkhobhiyo. Yathā hi samuddo caturāsītiyojanasahassagambhīro anekayojanasahassabhūtāvāso akkhobhiyo, evaṃ akkhobhiyoti attho. Ākāsova anantoti yathā pana ākāsassa anto natthi, atha kho ananto appameyyo apāro, evaṃ bhagavāpi buddhaguṇehi ananto appameyyo apāro. Soti so bhagavā. Sālarājāva phullitoti sabbalakkhaṇānubyañjanasamalaṅkatasarīrattā suphullitasālarājā viya sobhatīti attho. Dassanenapi taṃ buddhanti tassa buddhassa dassanenāpīti attho. Īdisesupi sāmivacanaṃ payujjanti saddasatthavidū. Tositāti paritositā pīṇitā. Byāharantanti byāharantassa, sāmiatthe upayogavacanaṃ. Amatanti nibbānaṃ. Pāpuṇantīti adhigacchanti. Teti ye tassa giraṃ dhammadesanaṃ suṇanti, te amataṃ pāpuṇantīti attho.

Bhagavā pana bodhimūle sattasattāhaṃ vītināmetvā brahmunā āyācito dhammadesanāya buddhacakkhunā lokaṃ olokento attanā saha pabbajite tikoṭisaṅkhe jane upanissayasampanne disvā – ‘‘kattha nu kho te etarahi viharantī’’ti upadhārento subhavatīnagare sudassanuyyāne viharante disvā ākāsena gantvā sudassanuyyāne otari. So tehi parivuto sadevamanussāya parisāya majjhe dhammacakkaṃ pavattesi. Tattha koṭisatānaṃ paṭhamābhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Dhammābhisamayo tassa, iddho phīto tadā ahu;

Koṭisatāni abhisamiṃsu, paṭhame dhammadesane’’ti.

Tattha phītoti phātippatto bāhujaññavasena. Koṭisatānīti koṭīnaṃ satāni koṭisatāni. ‘‘Koṭisatayo’’tipi pāṭho, tassa satakoṭiyoti attho.

Athāparena samayena osadhīnagaradvāre asanarukkhamūle yamakapāṭihāriyaṃ katvā asurehi durabhibhavane tāvatiṃsabhavane paṇḍukambalasilāyaṃ nisinno temāsaṃ abhidhammavassaṃ vassāpayi. Tadā asītidevatākoṭiyo abhisamiṃsu. Tena vuttaṃ –

6.

‘‘Tato paraṃ abhisamaye, vassante dhammavuṭṭhiyo;

Asītikoṭiyobhisamiṃsu, dutiye dhammadesane’’ti.

Tattha vassanteti buddhamahāmeghe vassante. Dhammavuṭṭhiyoti dhammakathāvassavuṭṭhiyo.

Tato aparena samayena maṅgalapañhāniddese aṭṭhasattati koṭiyo abhisamiṃsu. So tatiyo abhisamayo ahosi. Tena vuttaṃ –

7.

‘‘Tato parampi vassante, tappayante ca pāṇinaṃ;

Aṭṭhasattatikoṭīnaṃ, tatiyābhisamayo ahū’’ti.

Tattha vassanteti dhammakathāsaliladhāraṃ vassante. Tappayanteti dhammāmatavassena tappayante, tappanaṃ karonte bhagavatīti attho.

Anomadassissapi bhagavato tayo sāvakasannipātā ahesuṃ. Tattha soreyyanagare isidattassa rañño dhamme desiyamāne pasīditvā ehibhikkhupabbajjāya pabbajitānaṃ aṭṭhannaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ paṭhamo sannipāto ahosi. Rādhavatīnagare sundarindharassa nāma rañño dhamme desiyamāne ehibhikkhupabbajjāya pabbajitānaṃ sattannaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Puna soreyyanagareyeva soreyyaraññā saha ehibhikkhupabbajjāya pabbajitānaṃ channaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

8.

‘‘Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Abhiññābalappattānaṃ, pupphitānaṃ vimuttiyā.

9.

‘‘Aṭṭhasatasahassānaṃ, sannipāto tadā ahu;

Pahīnamadamohānaṃ, santacittāna tādinaṃ.

10.

‘‘Sattasatasahassānaṃ, dutiyo āsi samāgamo;

Anaṅgaṇānaṃ virajānaṃ, upasantāna tādinaṃ.

11.

‘‘Channaṃ satasahassānaṃ, tatiyo āsi samāgamo;

Abhiññābalappattānaṃ, nibbutānaṃ tapassina’’nti.

Tattha tassāpi ca mahesinoti tassa mahesino anomadassissāpi. ‘‘Tassāpi dvipaduttamo’’tipi pāṭho, tassapi dvipaduttamassāti attho. Lakkhaṇaṃ saddasatthato gahetabbaṃ. Abhiññābalappattānanti abhiññānaṃ balappattānaṃ, ciṇṇavasitāya khippanisantibhāvena abhiññāsu thirabhāvappattānanti attho. Pupphitānanti sabbaphāliphullabhāvena ativiya sobhaggappattānaṃ. Vimuttiyāti arahattaphalavimuttiyā.

Anaṅgaṇānanti ettha ayaṃ aṅgaṇa-saddo katthaci kilesesu dissati. Yathāha – ‘‘tattha katamāni tīṇi aṅgaṇāni? Rāgo aṅgaṇaṃ doso aṅgaṇaṃ moho aṅgaṇa’’nti (vibha. 924). ‘‘Pāpakānaṃ kho etaṃ, āvuso, akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇa’’nti (ma. ni. 1.60). Katthaci kismiñci male? Yathāha – ‘‘tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī’’ti (ma. ni. 1.184). Katthaci tathārūpe bhūmibhāge ‘‘cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ rājaṅgaṇa’’nti. Idha pana kilesesu daṭṭhabbo. Tasmā nikkilesānanti attho (ma. ni. aṭṭha. 1.57). Virajānanti tasseva vevacanaṃ. Tapassinanti kilesakkhayakaro ariyamaggasaṅkhāto tapo yesaṃ atthi te tapassino, tesaṃ tapassīnaṃ, khīṇāsavānanti attho.

Tadā amhākaṃ bodhisatto eko mahesakkho yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So ‘‘buddho loke uppanno’’ti sutvā āgantvā paramaruciradassanaṃ sattaratanamayaṃ abhirucirarajanikaramaṇḍalasadisaṃ maṇḍapaṃ nimminitvā tattha sattāhaṃ mahādānaṃ buddhappamukhassa saṅghassa adāsi. Atha naṃ bhagavā bhattānumodanasamaye ‘‘anāgate kappasatasahassādhike ekasmiṃ asaṅkhyeyye atikkante gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

12.

‘‘Ahaṃ tena samayena, yakkho āsiṃ mahiddhiko;

Nekānaṃ yakkhakoṭīnaṃ, vasavattimhi issaro.

13.

‘‘Tadāpi taṃ buddhavaraṃ, upagantvā mahesinaṃ;

Annapānena tappesiṃ, sasaṅghaṃ lokanāyakaṃ.

14.

‘‘Sopi maṃ tadā byākāsi, visuddhanayano muni;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

15.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

16.

‘‘Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha uttariṃ vatamadhiṭṭhāsinti pāramipūraṇatthāya bhiyyopi daḷhataraṃ parakkamamakāsīti attho.

Tassa pana anomadassissa bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyu, sirimā nāma aggamahesī, upavāṇo nāmassa putto, dasavassasahassāni agāraṃ ajjhāvasi. So sivikāyānena nikkhami. Sivikāyānena gamanaṃ pana sobhitabuddhavaṃsavaṇṇanāya pāsādagamane vuttanayeneva veditabbaṃ. Dhammako nāma rājā upaṭṭhāko. Dhammārāme kira bhagavā vihāsīti. Tena vuttaṃ –

17.

‘‘Nagaraṃ candavatī nāma, yasavā nāma khattiyo;

Mātā yasodharā nāma, anomadassissa satthuno.

22.

‘‘Nisabho ca anomo ca, ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, anomadassissa satthuno.

23.

‘‘Sundarī ca sumanā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, ajjunoti pavuccati.

25.

‘‘Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Pabhā niddhāvatī tassa, sataraṃsīva uggato.

26.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

‘‘Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Vītarāgehi vimalehi, sobhittha jinasāsanaṃ.

28.

‘‘So ca satthā amitayaso, yugāni tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha pabhā niddhāvatīti tassa sarīrato pabhā nikkhamati. Sarīrappabhā panassa niccakālaṃ dvādasayojanappamāṇaṃ padesaṃ pharitvā tiṭṭhati. Yugāni tānīti aggasāvakayugādīni yugaḷāni. Sabbaṃ tamantarahitanti vuttappakāraṃ sabbampi aniccamukhaṃ paviṭṭhaṃ vinaṭṭhanti attho. ‘‘Nanu rittakameva saṅkhārā’’tipi pāṭho, tassa nanu rittakā tucchakāyeva sabbe saṅkhārāti attho. Ma-kāro padasandhikaro. Sesagāthāsu sabbattha uttānamevāti.

Imassa pana anomadassissa bhagavato santike sāriputto ca mahāmoggallāno cāti ime dve aggasāvakā aggasāvakabhāvatthāya paṇidhānamakaṃsu. Imesaṃ pana therānaṃ vatthu cettha kathetabbaṃ. Mayā ganthavitthārabhayena na uddhaṭanti.

Anomadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito sattamo buddhavaṃso.

10. Padumabuddhavaṃsavaṇṇanā

Anomadassissa pana bhagavato aparabhāge vassasatasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā hutvā puna anukkamena vaḍḍhitvā asaṅkhyeyyāyukā hutvā puna parihāyamānā vassasatasahassāyukā ahesuṃ. Tathā padumo nāma satthā loke uppajji. Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā campakanagare asamassa nāma rañño kule rūpādīhi asamāya asamāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena campakuyyāne mātukucchito nikkhami. Jāte pana kumāre ākāsato sakalajambudīpe samuddapariyante padumavassaṃ nipati. Tenassa nāmaggahaṇadivase nāmaṃ gaṇhantā nemittakā ca ñātakā ca ‘‘mahāpadumakumāro’’tveva nāmamakaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Nanduttara-vasuttara-yasuttarānāmakā tayo pāsādā ahesuṃ. Uttarādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

Atha mahāsatto uttarāya nāma mahādeviyā rammakumāre nāma uppanne cattāri nimittāni disvā ājaññarathena mahābhinikkhamanaṃ nikkhami. Taṃ pabbajantaṃ ekā purisakoṭi anupabbaji. So tehi parivuto aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya dhaññavatīnagare sudhaññaseṭṭhissa dhītāya dhaññavatiyā nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā mahāsālavane divāvihāraṃ vītināmetvā sāyanhasamaye titthakājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mahāsoṇabodhiṃ upasaṅkamitvā aṭṭhattiṃsahatthavitthataṃ tiṇasantharakaṃ paññapetvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā sacchikatvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti (dha. pa. 153-154) udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmuno āyācanaṃ adhivāsetvā dhammadesanāya bhājanabhūte puggale upaparikkhanto attanā saha pabbajite koṭisaṅkhe bhikkhū disvā taṅkhaṇeyeva anilapathena gantvā dhaññavatīnagarasamīpe dhanañjayuyyāne otaritvā tehi parivuto tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatānaṃ abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Anomadassissa aparena, sambuddho dvipaduttamo;

Padumo nāma nāmena, asamo appaṭipuggalo.

2.

‘‘Tassāpi asamaṃ sīlaṃ, samādhipi anantako;

Asaṅkhyeyyaṃ ñāṇavaraṃ, vimuttipi anūpamā.

3.

‘‘Tassāpi atulatejassa, dhammacakkappavattane;

Abhisamayā tayo āsuṃ, mahātamapavāhanā’’ti.

Tattha asamaṃ sīlanti aññesaṃ sīlena asadisaṃ, uttamaṃ seṭṭhanti attho. Samādhipi anantakoti samādhipi appameyyo, tassa anantabhāvo lokavivaraṇayamakapāṭihāriyādīsu daṭṭhabbo. Ñāṇavaranti sabbaññutaññāṇaṃ, asādhāraṇañāṇāni vā. Vimuttipīti arahattaphalavimuttipi bhagavato. Anūpamāti upamāvirahitā. Atulatejassāti atulañāṇatejassa. ‘‘Atulañāṇatejā’’tipi pāṭho. Tassa ‘‘tayo abhisamayā’’ti iminā uttarapadena sambandho daṭṭhabbo. Mahātamapavāhanāti mahāmohavināsakā, mohandhakāraviddhaṃsakāti attho.

Athāparena samayena padumo bhagavā attano kaniṭṭhabhātaraṃ sālakumārañca upasālakumārañca ñātisamāgame saparivāre pabbājetvā tesaṃ dhammaṃ desento navuti koṭiyo dhammāmataṃ pāyesi. Yadā pana rammattherassa dhammaṃ desesi, tadā asītikoṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye dhīro, navutikoṭimabodhayi.

5.

‘‘Yadā ca padumo buddho, ovadī sakamatrajaṃ;

Tadā asītikoṭīnaṃ, tatiyābhisamayo ahū’’ti.

Yadā pana subhāvitatto nāma rājā padumassa buddhassa buddhapadumavadanassa santike koṭisatasahassaparivāro ehibhikkhupabbajjāya pabbajito, tasmiṃ sannipāte bhagavā pātimokkhaṃ uddisi, so pana paṭhamo sannipāto ahosi.

Athāparena samayena mahāpadumo munivasabho usabhasamagatī usabhavatīnagaraṃ upanissāya vassaṃ upagañchi. Nagaravāsino manussā bhagavantaṃ dassanakāmā upasaṅkamiṃsu. Tesaṃ bhagavā dhammaṃ desesi. Tattha ca bahavo manussā pasannacittā pabbajiṃsu. Tato dasabalo tehi ca aññehi ca tīhi bhikkhusatasahassehi saddhiṃ visuddhipavāraṇaṃ pavāresi. So dutiyo sannipāto ahosi. Ye pana tattha na pabbajiṃsu, te kathinānisaṃsaṃ sutvā pāṭipade pañcasu māsesu pañcānisaṃsadāyakaṃ kathinacīvaramadaṃsu. Tato taṃ bhikkhū dhammasenāpatiṃ aggasāvakaṃ visālamatiṃ sālattheraṃ kathinatthāratthaṃ yācitvā kathinacīvaraṃ tassādaṃsu. Therassa kathinacīvare kayiramāne bhikkhū sibbane sahāyakā ahesuṃ. Padumo pana sammāsambuddho sūcicchidde suttāni āvunitvā adāsi. Niṭṭhite pana cīvare bhagavā tīhi bhikkhusatasahassehi cārikaṃ pakkāmi.

Athāparena samayena sīhavikkantagāmī purisasīho viya buddhasīho gosiṅgasālavanasadise paramasurabhikusumaphalabhāravinamitasākhāviṭape vimalakamalakuvalayasamalaṅkate sisiramadhuravārivāhena paripūrite ruru-camara-sīha-byaggha-aja-haya-gavaya-mahiṃsādi vividhamigagaṇavicarite surabhikusumagandhāvabaddhahadayāhi bhamaramadhukarayuvatīhi anubhūtappacārāhi samantato gumbagumbāyamāne phalarasapamuditahadayāhi kākalisadisamadhuravirutāhi kokilavadhūhi upagīyamāne paramaramaṇīye vivitte vijane yogānukūle pavane vassāvāsamupagañchi. Tasmiṃ viharantaṃ saparivārakaṃ dasabalaṃ tathāgataṃ dhammarājaṃ buddhasiriyā virocamānaṃ disvā manussā tassa dhammaṃ sutvā pasīditvā ehibhikkhupabbajjāya pabbajiṃsu. Tadā dvīhi bhikkhusatasahassehi parivuto pavāresi. So tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

‘‘Sannipātā tayo āsuṃ, padumassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

7.

‘‘Kathinatthārasamaye, uppanne kathinacīvare;

Dhammasenāpatitthāya, bhikkhū sibbiṃsu cīvaraṃ.

8.

‘‘Tadā te vimalā bhikkhū, chaḷabhiññā mahiddhikā;

Tīṇi satasahassāni, samiṃsu aparājitā.

9.

‘‘Punāparaṃ so narāsabho, pavane vāsaṃ upāgami;

Tadā samāgamo āsi, dvinnaṃ satasahassina’’nti.

Tattha kathinatthārasamayeti kathinacīvarattharaṇasamaye. Dhammasenāpatitthāyāti dhammasenāpatisālattheratthaṃ. Aparājitāti na parājitā, vibhattilopo daṭṭhabbo. Soti so mahāpadumo. Pavaneti mahāvane. Vāsanti vassāvāsaṃ. Upāgamīti upāgato. Dvinnaṃ satasahassinanti dvinnaṃ satasahassānaṃ. ‘‘Tadā āsi samāgamo’’tipi pāṭho yadi atthi sundaro bhaveyya.

Tadā tathāgate tasmiṃ vanasaṇḍe vasante amhākaṃ bodhisatto sīho hutvā sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinnaṃ disvā pasannacitto hutvā padakkhiṇaṃ katvā sañjātapītisomanasso tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jīvitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi. Atha satthā tassa sattāhassa accayena nirodhasamāpattito vuṭṭhāya narasīho sīhaṃ oloketvā – ‘‘bhikkhusaṅghepissa cittappasādo hotūti saṅgho āgacchatū’’ti cintesi. Anekakoṭibhikkhū tāvadeva āgañchiṃsu. Sīho saṅghepi cittaṃ pasādesi. Atha satthā tassa cittaṃ oloketvā – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

10.

‘‘Ahaṃ tena samayena, sīho āsiṃ migādhibhū;

Pavivekamanubrūhantaṃ, pavane addasaṃ jinaṃ.

11.

‘‘Vanditvā sirasā pāde, katvāna taṃ padakkhiṇaṃ;

Tikkhattuṃ abhināditvā, sattāhaṃ jinamupaṭṭhahaṃ.

12.

‘‘Sattāhaṃ varasamāpattiyā, vuṭṭhahitvā tathāgato;

Manasā cintayitvāna, koṭibhikkhū samānayi.

13.

‘‘Tadāpi so mahāvīro, tesaṃ majjhe viyākari;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

15.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha pavivekamanubrūhantanti nirodhasamāpattiṃ samāpannanti attho. Padakkhiṇanti tikkhattuṃ padakkhiṇaṃ katvā. Abhināditvāti tikkhattuṃ sīhanādaṃ naditvā. Upaṭṭhahanti upaṭṭhahiṃ. Ayameva vā pāṭho. Varasamāpattiyāti nirodhasamāpattito vuṭṭhahitvā. Manasā cintayitvānāti ‘‘sabbepi bhikkhū idha āgacchantū’’ti manasāva cintetvā. Samānayīti samāhari.

Tassa pana padumassa bhagavato campakaṃ nāma nagaraṃ ahosi. Asamo nāma rājā pitā ahosi, mātāpi tassa asamā nāma, sālo ca upasālo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, rādhā ca surādhā ca dve aggasāvikā, mahāsoṇarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ, āyu vassasatasahassaṃ ahosi, rūpādīhi guṇehi anuttarā uttarā nāmassa aggamahesī, rammakumāro nāmassa atirammo tanayo ahosi. Tena vuttaṃ –

16.

‘‘Campakaṃ nāma nagaraṃ, asamo nāma khattiyo;

Asamā nāma janikā, padumassa mahesino.

21.

‘‘Sālo ca upasālo ca, ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, padumassa mahesino.

22.

‘‘Rādhā ceva surādhā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsoṇoti vuccati.

24.

‘‘Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Pabhā niddhāvatī tassa, asamā sabbato disā.

25.

‘‘Candappabhā sūriyappabhā, ratanaggimaṇippabhā;

Sabbāpi tā hatā honti, patvā jinapabhuttamaṃ.

26.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

‘‘Paripakkamānase satte, bodhayitvā asesato;

Sesake anusāsitvā, nibbuto so sasāvako.

28.

‘‘Uragova tacaṃ jiṇṇaṃ, vaddhapattaṃva pādapo;

Jahitvā sabbasaṅkhāre, nibbuto so yathā sikhī’’ti.

Tattha ratanaggimaṇippabhāti ratanappabhā ca aggippabhā ca maṇippabhā ca. Hatāti abhibhūtā. Jinapabhuttamanti jinassa sarīrappabhaṃ uttamaṃ patvā hatāti attho. Paripakkamānaseti paripakkindriye veneyyasatte. Vaddhapattanti purāṇapattaṃ. Pādapo vāti pādapo viya. Sabbasaṅkhāreti sabbepi ajjhattikabāhire saṅkhāre. ‘‘Hitvā sabbasaṅkhāra’’ntipi pāṭho, soyevattho. Yathā sikhīti aggi viya nirupādāno nibbutiṃ sugato gatoti. Sesamettha gāthāsu heṭṭhā vuttanayattā uttānamevāti.

Padumabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito aṭṭhamo buddhavaṃso.

11. Nāradabuddhavaṃsavaṇṇanā

Padumabuddhe pana parinibbute tassa sāsane ca antarahite vassasatasahassāyukā manussā anukkamena parihāyamānā dasavassāyukā ahesuṃ. Puna vaḍḍhitvā asaṅkhyeyyāyukā hutvā parihāyamānā navutivassasahassāyukā ahesuṃ. Tadā dasabaladharo tevijjo catuvesārajjavisārado vimuttisārado nārado nāma narasattuttamo satthā loke udapādi. So cattāri asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā tusitabhavane nibbattitvā tato cavitvā dhaññavatī nāma nagare sakavīriyavijitavāsudevassa sudevassa nāma rañño kule aggamahesiyā nirūpamāya anomāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena dhanañjayuyyāne mātukucchito nikkhami. Nāmaggahaṇadivase pana nāmakaraṇe kayiramāne sakalajambudīpe manussānaṃ upabhogakkhamāni anurūpāni ābharaṇāni ākāsato kapparukkhādīhi patiṃsu. Tenassa narānaṃ arahāni ābharaṇāni adāsīti ‘‘nārado’’ti nāmaṃ akaṃsu.

So navavassasahassāni agāramajjhe vasi. Vijito vijitāvī vijitābhirāmoti tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. Tassa nāradakumārassa kulasīlācārarūpasampannaṃ manonukūlaṃ vijitasenaṃ nāma ativiya dhaññaṃ khattiyakaññaṃ aggamahesiṃ akaṃsu. Taṃ ādiṃ katvā vīsatisahassādhikaṃ itthīnaṃ satasahassaṃ ahosi. Tassā vijitasenāya deviyā sabbalokānandakare nanduttarakumāre nāma jāte so cattāri nimittāni disvā caturaṅginiyā mahatiyā senāya parivuto nānāvirāgatanuvaravasananivasano āmukkamuttāhāramaṇikuṇḍalo varakeyūramakuṭakaṭakadharo paramasurabhigandhakusumasamalaṅkato padasāva uyyānaṃ gantvā sabbābharaṇāni omuñcitvā bhaṇḍāgārikassa hatthe datvā sayameva vimalanīlakuvalayadalasadisenātinisitenāsinā paramaruciraratanavicittaṃ sakesamakuṭaṃ chinditvā gaganatale khipi. Taṃ sakko devarājā suvaṇṇacaṅkoṭakena paṭiggahetvā tāvatiṃsabhavanaṃ netvā tiyojanubbedhaṃ sinerumuddhani sattaratanamayaṃ cetiyaṃ akāsi.

Mahāpuriso pana devadattāni kāsāyāni vatthāni paridahitvā tattheva uyyāne pabbaji. Purisasatasahassā ca taṃ anupabbajiṃsu. So sattāhaṃ tattheva padhānacariyaṃ caritvā visākhapuṇṇamāya vijitasenāya aggamahesiyā dinnaṃ pāyāsaṃ paribhuñjitvā tattheva uyyāne divāvihāraṃ katvā sudassanuyyānapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mahāsoṇabodhiṃ padakkhiṇaṃ katvā aṭṭhapaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā nisīditvā mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā uppādetvā sabbaññutaññāṇaṃ paṭivijjhitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhāni vītināmetvā brahmuno yācito paṭiññaṃ datvā dhanañjayuyyāne attanā saha pabbajitehi satasahassabhikkhūhi parivuto tattha dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ dhammābhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Padumassa aparena, sambuddho dvipaduttamo;

Nārado nāma nāmena, asamo appaṭipuggalo.

2.

‘‘So buddho cakkavattissa, jeṭṭho dayitaoraso;

Āmukkamālābharaṇo, uyyānaṃ upasaṅkami.

3.

‘‘Tatthāsi rukkho yasavipulo, abhirūpo brahmā suci;

Tamajjhappatvā upanisīdi, mahāsoṇassa heṭṭhato.

4.

‘‘Tattha ñāṇavaruppajji, anantaṃ vajirūpamaṃ;

Tena vicini saṅkhāre, ukkujjamavakujjakaṃ.

5.

‘‘Tattha sabbakilesāni, asesamabhivāhayi;

Pāpuṇī kevalaṃ bodhiṃ, buddhañāṇe ca cuddasa.

6.

‘‘Pāpuṇitvāna sambodhiṃ, dhammacakkaṃ pavattayi;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha cakkavattissāti cakkavattirañño. Jeṭṭhoti pubbajo. Dayitaorasoti dayito piyo oraso putto, dayito orasi gahetvā lālito putto dayitaoraso nāma. Āmukkamālābharaṇoti āmukkamuttāhārakeyūrakaṭakamakuṭakuṇḍalamālo. Uyyānanti bahinagare dhanañjayuyyānaṃ nāmārāmaṃ agamāsi.

Tatthāsi rukkhoti tasmiṃ uyyāne eko kira rukkho rattasoṇo nāma ahosi. So kira navutihatthubbedho samavaṭṭakkhandho sampannavividhaviṭapasākho nīlabahalavipulapalāso sandacchāyo devatādhivuṭṭhattā vigatavividhavihagagaṇasañcāro dharaṇītalatilakabhūto tarurajjaṃ viya kurumāno paramaramaṇīyadassano rattakusumasamalaṅkatasabbasākho devamanussanayanarasāyanabhūto ahosi. Yasavipuloti vipulayaso, sabbalokavikhyāto attano sampattiyā sabbattha pākaṭo vissutoti attho. Keci ‘‘tatthāsi rukkho vipulo’’ti paṭhanti. Brahāti mahanto, devānaṃ pāricchattakasadisoti attho. Tamajjhappatvāti taṃ soṇarukkhaṃ patvā adhipatvā upagammāti attho. Heṭṭhatoti tassa rukkhassa heṭṭhā.

Ñāṇavaruppajjīti ñāṇavaraṃ udapādi. Anantanti appameyyaṃ appamāṇaṃ. Vajirūpamanti vajirasadisaṃ tikhiṇaṃ, aniccānupassanādikassa vipassanāñāṇassetaṃ adhivacanaṃ. Tena vicini saṅkhāreti tena vipassanāñāṇena rūpādike saṅkhāre vicini. Ukkujjamavakujjakanti saṅkhārānaṃ udayañca vayañca vicinīti attho. Tasmā paccayākāraṃ sammasitvā ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā ariyamaggānukkamena sakale buddhaguṇe paṭilabhīti attho.

Tatthāti soṇarukkhe. Sabbakilesānīti sabbepi kilese, liṅgavipariyāsaṃ katvā vuttaṃ. Keci ‘‘tattha sabbakilesehī’’ti paṭhanti. Asesanti niravasesaṃ. Abhivāhayīti maggodhinā ca kilesodhinā ca sabbe kilese abhivāhayi, vināsamupanesīti attho. Bodhīti arahattamaggañāṇaṃ. Buddhañāṇe ca cuddasāti buddhañāṇāni cuddasa. Tāni katamānīti? Maggaphalañāṇāni aṭṭha, cha asādhāraṇañāṇānīti evamimāni cuddasa buddhañāṇāni nāma, ca-saddo sampiṇḍanattho, tena aparānipi catasso paṭisambhidāñāṇāni catuvesārajjañāṇāni catuyoniparicchedakañāṇāni pañcagatiparicchedakañāṇāni dasabalañāṇāni sakale ca buddhaguṇe pāpuṇīti attho.

Evaṃ buddhattaṃ patvā brahmāyācanaṃ adhivāsetvā dhanañjayuyyāne attanā saha pabbajite satasahassabhikkhū sammukhe katvā dhammacakkaṃ pavattesi. Tadā koṭisatasahassassa paṭhamābhisamayo ahosi. Tadā kira mahādoṇanagare doṇo nāma nāgarājā gaṅgātīre paṭivasati mahiddhiko mahānubhāvo mahājanena sakkato garukato mānito pūjito. So yasmiṃ visaye janapadavāsino manussā tassa balikammaṃ na karonti, tesaṃ visayaṃ avassena vā ativassena vā sakkharavassena vā vināseti.

Atha tīradassano nārado satthā doṇassa nāgarājassa vinayane bahūnaṃ pāṇīnaṃ upanissayaṃ disvā mahatā bhikkhusaṅghena parivārito tassa nāgarājassa nivāsaṭṭhānamagamāsi. Tato taṃ manussā disvā evamāhaṃsu – ‘‘bhagavā, ettha ghoraviso uggatejo mahiddhiko mahānubhāvo nāgarājā paṭivasati, so taṃ mā viheṭhessati na gantabba’’nti. Bhagavā pana tesaṃ vacanaṃ asuṇanto viya agamāsi. Gantvā ca tatthassa nāgarājassa sakkāratthāya kate paramasurabhigandhe pupphasanthare nisīdi. Mahājano kira ‘‘nāradassa ca munirājassa doṇassa ca nāgarājassa dvinnampi yuddhaṃ passissāmā’’ti sannipati.

Atha ahināgo munināgaṃ tathā nisinnaṃ disvā makkhaṃ asahamāno sandissamānakāyo hutvā padhūpāyi. Dasabalopi padhūpāyi. Puna nāgarājā pajjali. Munirājāpi pajjali. Atha so nāgarājā dasabalassa sarīrato nikkhantāhi dhūmajālāhi ativiya kilantasarīro dukkhaṃ asahamāno ‘‘visavegena naṃ māressāmī’’ti visaṃ vissajjesi. Visassa vegena sakalopi jambudīpo vinasseyya. Taṃ pana visaṃ dasabalassa sarīre ekalomampi kampetuṃ nāsakkhi. Atha so nāgarājā – ‘‘kā nu kho samaṇassa pavattī’’ti olokento saradasamaye sūriyaṃ viya candaṃ viya ca paripuṇṇaṃ chabbaṇṇāhi buddharasmīhi virocamānaṃ vippasannavadanasobhaṃ bhagavantaṃ disvā – ‘‘aho! Mahiddhiko vatāyaṃ samaṇo, mayā pana attano balaṃ ajānantena aparaddha’’nti cintetvā tāṇaṃ gavesī bhagavantaṃyeva saraṇamupagañchi. Atha nārado munirājā taṃ nāgarājaṃ vinetvā tattha sannipatitassa mahājanassa cittappasādanatthaṃ yamakapāṭihāriyaṃ akāsi. Tadā pāṇīnaṃ navutikoṭisahassāni arahatte patiṭṭhahiṃsu. So dutiyo abhisamayo ahosi. Tena vuttaṃ –

7.

‘‘Mahādoṇaṃ nāgarājaṃ, vinayanto mahāmuni;

Pāṭiheraṃ tadākāsi, dassayanto sadevake.

8.

‘‘Tadā devamanussānaṃ, tamhi dhammappakāsane;

Navutikoṭisahassāni, tariṃsu sabbasaṃsaya’’nti.

Tattha pāṭiheraṃ tadākāsīti akāsi yamakapāṭihāriyanti attho. Ayameva vā pāṭho. ‘‘Tadā devamanussā vā’’tipi pāṭho. Tattha devamanussānanti sāmiatthe paccattaṃ. Tasmā devānaṃ manussānañca navutikoṭisahassānīti attho. Tariṃsūti atikkamiṃsu.

Yadā pana attano puttaṃ nanduttarakumāraṃ ovadi, tadā asītiyā koṭisahassānaṃ tatiyābhisamayo ahosi. Tena vuttaṃ –

9.

‘‘Yamhi kāle mahāvīro, ovadī sakamatrajaṃ;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Yadā pana thullakoṭṭhitanagare bhaddasālo ca vijitamitto ca dve brāhmaṇasahāyakā amatarahadaṃ gavesamānā parisati nisinnaṃ ativisāradaṃ nāradasammāsambuddhaṃ addasaṃsu. Te bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni disvā – ‘‘ayaṃ loke vivaṭacchado sammāsambuddho’’ti niṭṭhaṃ gantvā bhagavati sañjātasaddhā saparivārā bhagavato santike pabbajiṃsu. Tesu pabbajitvā arahattaṃ pattesu bhagavā bhikkhūnaṃ koṭisatasahassamajjhe pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Tena vuttaṃ –

10.

‘‘Sannipātā tayo āsuṃ, nāradassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo’’ti.

Yasmiṃ samaye nārado sammāsambuddho ñātisamāgame attano paṇidhānato paṭṭhāya buddhavaṃsaṃ kathesi, tadā navutikoṭibhikkhusahassānaṃ dutiyo sannipāto ahosi. Tena vuttaṃ –

11.

‘‘Yadā buddho buddhaguṇaṃ, sanidānaṃ pakāsayi;

Navutikoṭisahassāni, samiṃsu vimalā tadā’’ti.

Tattha vimalāti vigatamalā, khīṇāsavāti attho.

Yadā pana mahādoṇanāgarājassa vinayane pasanno verocano nāma nāgarājā gaṅgāya nadiyā tigāvutappamāṇaṃ sattaratanamayaṃ maṇḍapaṃ nimminitvā saparivāraṃ bhagavantaṃ tattha nisīdāpetvā saparivāro sajanapade attano dānaggadassanatthāya nimantetvā nāganāṭakāni ca tāḷāvacare vividhavesālaṅkāradhare sannipātetvā mahāsakkārena bhagavato saparivārassa mahādānaṃ adāsi. Bhojanāvasāne bhagavā mahāgaṅgaṃ otārento viya anumodanamakāsi. Tadā bhattānumodane dhammaṃ sutvā pasannānaṃ ehibhikkhupabbajjāya pabbajitānaṃ asītibhikkhusatasahassānaṃ majjhe pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

12.

‘‘Yadā verocano nāgo, dānaṃ dadāti satthuno;

Tadā samiṃsu jinaputtā, asītisatasahassiyo’’ti.

Tattha asītisatasahassiyoti satasahassānaṃ asītiyo.

Tadā amhākaṃ bodhisatto isipabbajjaṃ pabbajitvā himavantapasse assamaṃ māpetvā pañcasu abhiññāsu aṭṭhasu samāpattīsu ca ciṇṇavasī hutvā paṭivasati. Atha tasmiṃ anukampāya nārado bhagavā asītiyā arahantakoṭīhi dasahi ca anāgāmiphalaṭṭhehi upāsakasahassehi parivuto taṃ assamapadaṃ agamāsi. Tāpaso bhagavantaṃ disvāva pamuditahadayo saparivārassa bhagavato nivāsatthāya assamaṃ māpetvā sakalarattiṃ satthuguṇaṃ kittetvā bhagavato dhammakathaṃ sutvā punadivase uttarakuruṃ gantvā tato āhāraṃ āharitvā saparivārassa buddhassa mahādānaṃ adāsi. Evaṃ sattāhaṃ mahādānaṃ datvā himavantato anagghaṃ lohitacandanaṃ āharitvā tena lohitacandanena bhagavantaṃ pūjesi. Tadā naṃ dasabalo amaranaraparivuto dhammakathaṃ kathetvā – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

13.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhacaro āsiṃ, pañcābhiññāsu pāragū.

14.

‘‘Tadāpāhaṃ asamasamaṃ, sasaṅghaṃ saparijjanaṃ;

Annapānena tappetvā, candanenābhipūjayiṃ.

15.

‘‘Sopi maṃ tadā byākāsi, nārado lokanāyako;

Aparimeyyito kappe, buddho loke bhavissati.

16.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

17.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo hāsetva mānasaṃ;

Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā’’ti.

Tattha tadāpāhanti tadāpi ahaṃ. Asamasamanti asamā nāma atītā buddhā, tehi asamehi samaṃ tulyaṃ asamasamaṃ. Atha vā asamā visamā, samā avisamā sādhavo, tesu asamasamesu samo ‘‘asamasamasamo’’ti vattabbe ekassa samasaddassa lopaṃ katvā vuttanti veditabbaṃ, asamāvisamasamanti attho. Saparijjananti saupāsakajanaṃ. ‘‘Sopi maṃ tadā naramarūnaṃ, majjhe byākāsi cakkhumā’’tipi pāṭho, so uttānatthova. Bhiyyo hāsetva mānasanti uttarimpi hāsetvā tosetvā hadayaṃ. Adhiṭṭhahiṃ vataṃ ugganti uggaṃ vataṃ adhiṭṭhāsiṃ. ‘‘Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’tipi pāṭho.

Tassa pana bhagavato nāradassa dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma mātā, bhaddasālo ca jitamitto ca dve aggasāvakā, vāseṭṭho nāma upaṭṭhāko, uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi. Tassa sarīrappabhā niccaṃ yojanaṃ pharati, navutivassasahassāni āyu, tassa pana vijitasenā nāma aggamahesī, nanduttarakumāro nāmassa putto ahosi, vijito vijitāvī vijitābhirāmoti tayo pāsādā ahesuṃ. So navavassasahassāni agāraṃ ajjhāvasi. So padasāva mahābhinikkhamanaṃ nikkhamīti. Tena vuttaṃ –

18.

‘‘Nagaraṃ dhaññavatī nāma, sudevo nāma khattiyo;

Anomā nāma janikā, nāradassa mahesino.

23.

‘‘Bhaddasālo jitamitto, ahesuṃ aggasāvakā;

Vāseṭṭho nāmupaṭṭhāko, nāradassa mahesino.

24.

‘‘Uttarā phaggunī ceva, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsoṇoti vuccati.

26.

‘‘Aṭṭhāsītiratanāni, accuggato mahāmuni;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

27.

‘‘Tassa byāmappabhā kāyā, niddhāvati disodisaṃ;

Nirantaraṃ divārattiṃ, yojanaṃ pharate sadā.

28.

‘‘Na keci tena samayena, samantā yojane janā;

Ukkāpadīpe ujjālenti, buddharaṃsīhi otthaṭā.

29.

‘‘Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

30.

‘‘Yathā uḷūhi gaganaṃ, vicittaṃ upasobhati;

Tatheva sāsanaṃ tassa, arahantehi sobhati.

31.

‘‘Saṃsārasotaṃ taraṇāya, sesake paṭipannake;

Dhammasetuṃ daḷhaṃ katvā, nibbuto so narāsabho.

32.

‘‘Sopi buddho asamasamo, tepi khīṇāsavā atulatejā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha kañcanagghiyasaṅkāsoti vividharatanavicittakañcanamayagghikasadisarūpasobho. Dasasahassī virocatīti tassa pabhāya dasasahassīpi lokadhātu virocati, virājatīti attho. Tamevatthaṃ pakāsento bhagavā ‘‘tassa byāmappabhā kāyā, niddhāvati disodisa’’nti āha. Tattha byāmappabhā kāyāti byāmappabhā viyāti byāmappabhā, amhākaṃ bhagavato byāmappabhā viyāti attho.

Na kecīti ettha na-kāro paṭisedhattho, tassa ujjālenti-saddena sambandho daṭṭhabbo. Ukkāti daṇḍadīpikā. Ukkā vā padīpe vā kecipi janā na ujjālenti na pajjālenti. Kasmāti ce? Buddhasarīrappabhāya obhāsitattā. Buddharaṃsīhīti buddharasmīhi. Otthaṭāti adhigatā.

Uḷūhīti tārāhi, yathā tārāhi gaganatalaṃ vicittaṃ sobhati, tatheva tassa sāsanaṃ arahantehi vicittaṃ upasobhatīti attho. Saṃsārasotaṃ taraṇāyāti saṃsārasāgarassa taraṇatthaṃ. Sesake paṭipannaketi arahante ṭhapetvā kalyāṇaputhujjanehi saddhiṃ sese sekkhapuggaleti attho. Dhammasetunti maggasetuṃ, sesapuggale saṃsārato tāretuṃ dhammasetuṃ ṭhapetvā katasabbakicco hutvā parinibbāyīti attho. Sesaṃ heṭṭhā vuttattā sabbattha uttānamevāti.

Nāradabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito navamo buddhavaṃso.

12. Padumuttarabuddhavaṃsavaṇṇanā

Nāradabuddhassa sāsanaṃ navutivassasahassāni pavattitvā antaradhāyi. So ca kappo vinassittha. Tato paraṃ kappānaṃ asaṅkhyeyyaṃ buddhā loke na uppajjiṃsu. Buddhasuñño vigatabuddhāloko ahosi. Tato kappesu ca asaṅkhyeyyesu vītivattesu ito kappasatasahassamatthake ekasmiṃ kappe eko vijitamāro ohitabhāro merusāro asaṃsāro sattasāro sabbalokuttaro padumuttaro nāma buddho loke udapādi. Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā haṃsavatīnagare sabbajanānandakarassānandassa nāma rañño aggamahesiyā uditoditakule jātāya sujātāya deviyā kucchismiṃ paṭisandhiṃ aggahesi. Sā devatāhi katārakkhā dasannaṃ māsānaṃ accayena haṃsavatuyyāne padumuttarakumāraṃ vijāyi. Paṭisandhiyañcassa jātiyañca heṭṭhā vuttappakārāni pāṭihāriyāni ahesuṃ.

Tassa kira jātiyaṃ padumavassaṃ vassi. Tenassa nāmaggahaṇadivase ñātakā ‘‘padumuttarakumāro’’tveva nāmaṃ akaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Naravāhana-yasavāhana-vasavattināmakā tiṇṇaṃ utūnaṃ anucchavikā tayo cassa pāsādā ahesuṃ. Vasudattādevippamukhānaṃ itthīnaṃ satasahassāni vīsatisahassāni ca paccupaṭṭhitāni ahesuṃ. So vasudattāya deviyā putte sabbaguṇānuttare uttarakumāre nāma uppanne cattāri nimittāni disvā – ‘‘mahābhinikkhamanaṃ nikkhamissāmī’’ti cintesi. Tassa cintitamatteva vasavattināmako pāsādo kumbhakāracakkaṃ viya ākāsaṃ abbhuggantvā devavimānamiva puṇṇacando viya ca gaganatalena gantvā bodhirukkhaṃ majjhekaronto sobhitabuddhavaṃsavaṇṇanāya āgatapāsādo viya bhūmiyaṃ otari.

Mahāpuriso kira tato pāsādato otaritvā arahattaddhajabhūtāni kāsāyāni vatthāni devadattiyāni pārupitvā tattheva pabbaji. Pāsādo panāgantvā sakaṭṭhāneyeva aṭṭhāsi. Mahāsattena sahagatāya parisāya ṭhapetvā itthiyo sabbe pabbajiṃsu. Mahāpuriso tehi saha sattāhaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya ujjeninigame rucānandaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ katvā sāyanhasamaye sumittājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā salalabodhiṃ upagantvā taṃ padakkhiṇaṃ katvā aṭṭhattiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya samāraṃ mārabalaṃ vidhamitvā paṭhame yāme pubbenivāsaṃ anussaritvā dutiye yāme dibbacakkhuṃ visodhetvā tatiye yāme paccayākāraṃ sammasitvā ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā ariyamaggena sakalabuddhaguṇe paṭivijjhitvā sabbabuddhāciṇṇaṃ ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānesi. Tadā kira dasasahassacakkavāḷabbhantaraṃ sakalampi alaṅkarontaṃ viya padumavassaṃ vassi. Tena vuttaṃ –

1.

‘‘Nāradassa aparena, sambuddho dvipaduttamo;

Padumuttaro nāma jino, akkhobho sāgarūpamo.

2.

‘‘Maṇḍakappo vā so āsi, yamhi buddho ajāyatha;

Ussannakusalā janatā, tamhi kappe ajāyathā’’ti.

Tattha sāgarūpamoti sāgarasadisagambhīrabhāvo. Maṇḍakappo vā so āsīti ettha yasmiṃ kappe dve sammāsambuddhā uppajjanti, ayaṃ maṇḍakappo nāma. Duvidho hi kappo suññakappo asuññakappo cāti. Tattha suññakappe buddhapaccekabuddhacakkavattino na uppajjanti. Tasmā guṇavantapuggalasuññattā ‘‘suññakappo’’ti vuccati.

Asuññakappo pañcavidho – sārakappo maṇḍakappo varakappo sāramaṇḍakappo bhaddakappoti. Tattha guṇasārarahite kappe guṇasāruppādakassa guṇasārajananassa ekassa sammāsambuddhassa pātubhāvena ‘‘sārakappo’’ti vuccati. Yasmiṃ pana kappe dve lokanāyakā uppajjanti, so ‘‘maṇḍakappo’’ti vuccati. Yasmiṃ kappe tayo buddhā uppajjanti, tesu paṭhamo dutiyaṃ byākaroti, dutiyo tatiyanti, tattha manussā pamuditahadayā attanā patthitapaṇidhānavasena varayanti. Tasmā ‘‘varakappo’’ti vuccati. Yattha pana kappe cattāro buddhā uppajjanti, so purimakappato visiṭṭhatarattā sāratarattā ‘‘sāramaṇḍakappo’’ti vuccati. Yasmiṃ kappe pañca buddhā uppajjanti, so ‘‘bhaddakappo’’ti vuccati. So pana atidullabho. Tasmiṃ pana kappe yebhuyyena sattā kalyāṇasukhabahulā honti. Yebhuyyena tihetukā kilesakkhayaṃ karonti, duhetukā sugatigāmino honti, ahetukā hetuṃ paṭilabhanti. Tasmā so kappo ‘‘bhaddakappo’’ti vuccati. Tena vuttaṃ – ‘‘asuññakappo pañcavidho’’tiādi. Vuttañhetaṃ porāṇehi –

‘‘Eko buddho sārakappe, maṇḍakappe jinā duve;

Varakappe tayo buddhā, sāramaṇḍe caturo buddhā;

Pañca buddhā bhaddakappe, tato natthādhikā jinā’’ti.

Yasmiṃ pana kappe padumuttaradasabalo uppajji, so sārakappopi samāno guṇasampattiyā maṇḍakappasadisattā ‘‘maṇḍakappo’’ti vutto. Opammatthe -saddo daṭṭhabbo. Ussannakusalāti upacitapuññā. Janatāti janasamūho.

Padumuttaro pana parisuttaro bhagavā sattāhaṃ bodhipallaṅke vītināmetvā – ‘‘pathaviyaṃ pādaṃ nikkhipissāmī’’ti dakkhiṇaṃ pādaṃ abhinīhari. Atha pathaviṃ bhinditvā vimalakomalakesarakaṇṇikāni jalajāmalāvikalavipulapalāsāni thalajāni jalajāni uṭṭhahiṃsu. Tesaṃ kira dhurapattāni navutihatthāni kesarāni tiṃsahatthāni kaṇṇikā dvādasahatthā ekekassa navaghaṭappamāṇā reṇavo ahesuṃ. Satthā pana ubbedhato aṭṭhapaṇṇāsahattho ahosi. Tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ nalāṭaṃ pañcahatthaṃ hatthapādā ekādasahatthā ahesuṃ. Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇā reṇavo uṭṭhahitvā aṭṭhapaṇṇāsahatthaṃ sarīrappadesaṃ uggantvā manosilācuṇṇavicuṇṇitaṃ viya katvā paccottharanti. Tadupādāya satthā padumuttarotveva loke paññāyitthāti saṃyuttabhāṇakā vadanti.

Atha sabbalokuttaro padumuttaro bhagavā brahmāyācanaṃ sampaṭicchitvā dhammadesanāya bhājanabhūte satte olokento mithilanagare devalaṃ sujātañcāti dve rājaputte upanissayasampanne disvā taṅkhaṇaññeva anilapathena gantvā mithiluyyāne otaritvā uyyānapālena dvepi rājakumāre pakkosāpesi. Tepi ca ‘‘amhākaṃ pitucchāputto padumuttarakumāro pabbajitvā sammāsambodhiṃ pāpuṇitvā amhākaṃ nagaraṃ sampatto, handa naṃ mayaṃ dassanāya upasaṅkamissāmā’’ti saparivārā padumuttaraṃ bhagavantaṃ upasaṅkamitvā parivāretvā nisīdiṃsu. Tadā dasabalo tehi parivuto tārāgaṇaparivuto puṇṇacando viya virocamāno tattha dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamo dhammābhisamayo ahosi. Tena vuttaṃ –

3.

‘‘Padumuttarassa bhagavato, paṭhame dhammadesane;

Koṭisatasahassānaṃ, dhammābhisamayo ahū’’ti.

Athāparena samayena saradatāpasasamāgame mahājanaṃ nirayasantāpena santāpetvā dhammaṃ desento sattatiṃsasatasahassasaṅkhe sattakāye dhammāmataṃ pāyesi, so dutiyo dhammābhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Tato parampi vassante, tappayante ca pāṇino;

Sattattiṃsasatasahassānaṃ, dutiyābhisamayo ahū’’ti.

Yadā pana ānandamahārājā vīsatiyā purisasahassehi vīsatiyā amaccehi ca saddhiṃ padumuttarassa sammāsambuddhassa santike mithilanagare pāturahosi. Padumuttaro ca bhagavā te sabbe ehibhikkhupabbajjāya pabbājetvā tehi parivuto gantvā pitusaṅgahaṃ kurumāno haṃsavatiyā rājadhāniyā vasati. Tattha so amhākaṃ bhagavā viya kapilapure gaganatale ratanacaṅkame caṅkamanto buddhavaṃsaṃ kathesi, tadā paññāsasatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Yamhi kāle mahāvīro, ānandaṃ upasaṅkami;

Pitusantikaṃ upagantvā, āhanī amatadundubhiṃ.

6.

‘‘Āhate amatabherimhi, vassante dhammavuṭṭhiyā;

Paññāsasatasahassānaṃ, tatiyābhisamayo ahū’’ti.

Tattha ānandaṃ upasaṅkamīti pitaraṃ ānandarājānaṃ sandhāya vuttaṃ. Āhanīti abhihani. Āhateti āhatāya. Amatabherimhīti amatabheriyā, liṅgavipallāso daṭṭhabbo. ‘‘Āsevite’’tipi pāṭho, tassa āsevitāyāti attho. Vassante dhammavuṭṭhiyāti dhammavassaṃ vassanteti attho. Idāni abhisamayakaraṇūpāyaṃ dassento –

7.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahu’’nti. – āha;

Tattha ovādakoti saraṇasīladhutaṅgasamādānaguṇānisaṃsavaṇṇanāya ovadatīti ovādako. Viññāpakoti catusaccaṃ viññāpetīti viññāpako, bodhako. Tārakoti caturoghatārako.

Yadā pana satthā mithilanagare mithiluyyāne koṭisatasahassabhikkhugaṇamajjhe māghapuṇṇamāya puṇṇacandasadisavadano pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Tena vuttaṃ –

8.

‘‘Sannipātā tayo āsuṃ, padumuttarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo’’ti.

Yadā pana bhagavā vebhārapabbatakūṭe vassāvāsaṃ vasitvā pabbatasandassanatthaṃ āgatassa mahājanassa dhammaṃ desetvā navutikoṭisahassāni ehibhikkhubhāvena pabbājetvā tehi parivuto pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Tena vuttaṃ –

9.

‘‘Yadā buddho asamasamo, vasi vebhārapabbate;

Navutikoṭisahassānaṃ, dutiyo āsi samāgamo’’ti.

Puna bhagavati guṇavati tilokanāthe mahājanassa bandhanamokkhaṃ kurumāne janapadacārikaṃ caramāne asītikoṭisahassānaṃ bhikkhūnaṃ sannipāto ahosi. Tena vuttaṃ –

10.

‘‘Puna cārikaṃ pakkante, gāmanigamaraṭṭhato;

Asītikoṭisahassānaṃ, tatiyo āsi samāgamo’’ti.

Tattha gāmanigamaraṭṭhatoti gāmanigamaraṭṭhehi. Ayameva vā pāṭho, tassa gāmanigamaraṭṭhehi nikkhamitvā pabbajitānanti attho.

Tadā amhākaṃ bodhisatto anekadhanakoṭiko jaṭilo nāma mahāraṭṭhiko hutvā buddhappamukhassa saṅghassa sacīvaraṃ varadānamadāsi. Sopi taṃ bhattānumodanāvasāne ‘‘anāgate kappasatasahassamatthake gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

11.

‘‘Ahaṃ tena samayena, jaṭilo nāma raṭṭhiko;

Sambuddhappamukhaṃ saṅghaṃ, sabhattaṃ dussamadāsahaṃ.

12.

‘‘Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

Satasahasse ito kappe, ayaṃ buddho bhavissati.

13.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

14.

‘‘Tassāpi vacanaṃ sutvā, uttariṃ vatamadhiṭṭhahiṃ;

Akāsiṃ uggadaḷhaṃ dhitiṃ, dasapāramipūriyā’’ti.

Tattha sambuddhappamukhaṃ saṅghanti buddhappamukhassa saṅghassa, sāmiatthe upayogavacanaṃ. Sabhattaṃ dussamadāsahanti sacīvaraṃ bhattaṃ adāsiṃ ahanti attho. Uggadaḷahanti atidaḷhaṃ. Dhitinti vīriyaṃ akāsinti attho.

Padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ. Sabbe devamanussā buddhameva saraṇamagamaṃsu. Tena vuttaṃ –

15.

‘‘Byāhatā titthiyā sabbe, vimanā dummanā tadā;

Na tesaṃ keci paricaranti, raṭṭhato nicchubhanti te.

16.

‘‘Sabbe tattha samāgantvā, upagañchuṃ buddhasantike;

Tuvaṃ nātho mahāvīra, saraṇaṃ hohi cakkhuma.

17.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhahi.

18.

‘‘Evaṃ nirākulaṃ āsi, suññakaṃ titthiyehi taṃ;

Vicittaṃ arahantehi, vasībhūtehi tādihī’’ti.

Tattha byāhatāti vihatamānadappā. Titthiyāti ettha titthaṃ veditabbaṃ, titthakaro veditabbo, titthiyā veditabbā. Tattha sassatādidiṭṭhivasena taranti etthāti titthaṃ, laddhi. Tassā laddhiyā uppādako titthakaro, titthe bhavā titthiyāti. Padumuttarassa kira bhagavato kāle titthiyā nāhesuṃ. Ye pana santi, tepi īdisā ahesunti dassanatthaṃ ‘‘byāhatā titthiyā’’tiādi vuttanti veditabbaṃ. Vimanāti virūpamānasā. Dummanāti tasseva vevacanaṃ. Na tesaṃ keci paricarantīti tesaṃ aññatitthiyānaṃ kecipi purisā parikammaṃ na karonti, na bhikkhaṃ denti, na sakkaronti, na garuṃ karonti, na mānenti, na pūjenti, na āsanā vuṭṭhahanti, na añjalikammaṃ karontīti attho. Raṭṭhatoti sakalaraṭṭhatopi. Nicchubhantīti nīharanti, ussādenti tesaṃ nivāsaṃ na dentīti attho. Teti titthiyā.

Upagañchuṃ buddhasantiketi evaṃ tehi raṭṭhavāsīhi manussehi ussādiyamānā sabbepi aññatitthiyā samāgantvā padumuttaradasabalameva saraṇamagamaṃsu. ‘‘Tvaṃ amhākaṃ satthā nātho gati parāyanaṃ saraṇa’’nti evaṃ vatvā saraṇamagamaṃsūti attho. Anukampatīti anukampako. Karuṇāya caratīti kāruṇiko. Sampatteti samāgate saraṇamupagate titthiye. Pañcasīle patiṭṭhahīti pañcasu sīlesu patiṭṭhāpesīti attho. Nirākulanti anākulaṃ, aññehi laddhikehi asammissanti attho. Suññakanti suññaṃ rittaṃ tehi titthiyehi. Tanti taṃ bhagavato sāsananti vacanaseso daṭṭhabbo. Vicittanti vicittavicittaṃ. Vasībhūtehīti vasībhāvappattehi.

Tassa pana padumuttarassa bhagavato haṃsavatī nāma nagaraṃ ahosi. Pitā panassa ānando nāma khattiyo, mātā sujātā nāma devī, devalo ca sujāto ca dve aggasāvakā, sumano nāmupaṭṭhāko, amitā ca asamā ca dve aggasāvikā, salalarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, sarīrappabhā cassa samantā dvādasa yojanāni gaṇhi, vassasatasahassaṃ āyu ahosi, vasudattā nāma aggamahesī, uttaro nāma putto ahosi. Padumuttaro pana bhagavā paramābhirāme nandārāme kira parinibbuto. Dhātuyo panassa na vikiriṃsu. Sakalajambudīpavāsino manussā samāgamma dvādasayojanubbedhaṃ sattaratanamayaṃ cetiyamakaṃsu. Tena vuttaṃ –

19.

‘‘Nagaraṃ haṃsavatī nāma, ānando nāma khattiyo;

Sujātā nāma janikā, padumuttarassa satthuno.

24.

‘‘Devalo ca sujāto ca, ahesuṃ aggasāvakā;

Sumano nāmupaṭṭhāko, padumuttarassa mahesino.

25.

‘‘Amitā ca asamā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, salaloti pavuccati.

27.

‘‘Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.

28.

‘‘Kuṭṭā kavāṭā bhittī ca, rukkhā nagasiluccayā;

Na tassāvaraṇaṃ atthi, samantā dvādasayojane.

29.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

30.

‘‘Santāretvā bahujanaṃ, chinditvā sabbasaṃsayaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako’’ti.

Tattha nagasiluccayāti nagasaṅkhātā siluccayā. Āvaraṇanti paṭicchādanaṃ tirokaraṇaṃ. Dvādasayojaneti samantato dvādasayojane ṭhāne bhagavato sarīrappabhā pharitvā rattindivaṃ tiṭṭhatīti attho. Sesagāthāsu sabbattha pākaṭamevāti.

Ito paṭṭhāya pāramipūraṇādipunappunāgatamatthaṃ saṅkhipitvā visesatthameva vatvā gamissāma. Yadi pana vuttameva punappunaṃ vakkhāma, kadā antaṃ gamissati ayaṃ saṃvaṇṇanāti.

Padumuttarabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito dasamo buddhavaṃso.

13. Sumedhabuddhavaṃsavaṇṇanā

Padumuttare pana sammāsambuddhe parinibbute sāsanepissa antarahite sattatikappasahassāni buddhā nuppajjiṃsu, buddhasuññāni ahesuṃ. Ito paṭṭhāya tiṃsakappasahassānaṃ matthake ekasmiṃ kappe sumedho sujāto cāti dve sammāsambuddhā nibbattiṃsu. Tattha adhigatamedho sumedho nāma bodhisatto pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sudassananagare sudattassa nāma rañño aggamahesiyā sudattāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena sudassanuyyāne taruṇadivasakaro viya saliladharavivaragato mātukucchito nikkhami. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira sucandana-kañcana-sirivaḍḍhananāmakā tayo pāsādā ahesuṃ. Sumanamahādevippamukhāni aṭṭhacattālīsaitthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sumanadeviyā punabbasumitte nāma putte jāte hatthiyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Manussānañca koṭisatamanupabbaji. So tehi parivuto aḍḍhamāsaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya nakulanigame nakulaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sirivaḍḍhājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā nīpabodhimūle vīsatihatthavitthataṃ tiṇasantharaṃ santharitvā samāraṃ mārabalaṃ vidhamitvā abhisambodhiṃ pāpuṇitvā ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā aṭṭhame sattāhe brahmuno dhammadesanāyācanaṃ sampaṭicchitvā bhabbapuggale olokento attano kaniṭṭhabhātikaṃ saraṇakumārañca sabbakāmikumārañca attanā saddhiṃ pabbajitānaṃ bhikkhūnañca koṭisataṃ catusaccadhammapaṭivedhasamatthe disvā ākāsena gantvā sudassananagarasamīpe sudassanuyyāne otaritvā uyyānapālena attano bhātike pakkosāpetvā tesaṃ parivārānaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ dhammābhisamayo ahosi, ayaṃ paṭhamo abhisamayo. Tena vuttaṃ –

1.

‘‘Padumuttarassa aparena, sumedho nāma nāyako;

Durāsado uggatejo, sabbalokuttamo muni.

2.

‘‘Pasannanetto sumukho, brahā uju patāpavā;

Hitesī sabbasattānaṃ, bahū mocesi bandhanā.

3.

‘‘Yadā buddho pāpuṇitvā, kevalaṃ bodhimuttamaṃ;

Sudassanamhi nagare, dhammacakkaṃ pavattayi.

4.

‘‘Tassābhisamayā tīṇi, ahesuṃ dhammadesane;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha uggatejoti uggatatejo. Pasannanettoti suṭṭhu pasannanayano, dhovitvā majjitvā ṭhapitamaṇiguḷikā viya pasannāni nettāni honti. Tasmā so ‘‘pasannanetto’’ti vutto. Mudusiniddhanīlavimalasukhumapakhumācitasuppasannanayanoti attho. ‘‘Suppasannapañcanayano’’tipi vattuṃ vaṭṭati. Sumukhoti paripuṇṇasaradasamayacandasadisavadano. Brahāti aṭṭhāsītihatthappamāṇasarīrattā brahā mahanto, aññehi asādhāraṇasarīrappamāṇoti attho. Ujūti brahmujugatto ujumeva uggatasarīro devanagare samussitasuvaṇṇatoraṇasadisavarasarīroti attho. Patāpavāti vijjotamānasarīro. Hitesīti hitagavesī. Abhisamayā tīṇīti abhisamayā tayo, liṅgavipallāso katoti.

Yadā pana bhagavā kumbhakaṇṇasadisānubhāvaṃ kumbhakaṇṇaṃ nāma manussabhakkhaṃ yakkhaṃ mahāaṭavimukhe sandissamānaghorasarīraṃ vattaniaṭavisañcāraṃ pacchinditvā pavattamānaṃ paccūsasamaye mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya lokaṃ olokento disvā ekakova asahāyo tassa yakkhassa bhavanaṃ gantvā anto pavisitvā paññatte sirisayane nisīdi. Atha kho so yakkho makkhaṃ asahamāno daṇḍāhato ghoraviso āsiviso viya saṃkuddho dasabalaṃ bhiṃsāpetukāmo attano attabhāvaṃ ghorataraṃ katvā pabbatasadisaṃ sīsaṃ katvā sūriyamaṇḍalasadisāni akkhīni nimminitvā naṅgalasīsasadisātidīghavipulatikhiṇadāṭhāyo katvā olambanīlavipulavisamodaro tālakkhandhasadisabāhucipiṭakavirūpavaṅkanāso pabbatabilasadisavipularattamukho thūlapiṅgalakharapharusakeso atibhayānakadassano hutvā āgantvā sumedhassa bhagavato purato ṭhatvā padhūpāyanto pajjalanto pāsāṇapabbataggijāla-salila-kaddama-chārikāyudhaṅgāra-vālukappakārā navavidhā vassavuṭṭhiyo vassetvāpi bhagavato lomaggamattampi cāletuṃ asakkonto ‘‘bhagavantaṃ pañhaṃ pucchitvā māressāmī’’ti āḷavako viya pañhaṃ pucchi. Ayaṃ bhagavā pañhābyākaraṇena taṃ yakkhaṃ vinayamupanesi. Tato dutiyadivase kirassa raṭṭhavāsino manussā sakaṭabharitena bhattena saha rājakumāraṃ āharitvā yakkhassa adaṃsu. Atha yakkho rājakumāraṃ buddhassa adāsi. Aṭavidvāre ṭhitamanussā bhagavantaṃ upasaṅkamiṃsu. Tadā tasmiṃ samāgame dasabalo yakkhassa manonukūlaṃ dhammaṃ desento. Navutikoṭisahassānaṃ pāṇīnaṃ dhammacakkhuṃ uppādesi, so dutiyo dhammābhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Punāparaṃ kumbhakaṇṇaṃ, yakkhaṃ so damayī jino;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahū’’ti.

Yadā pana upakārinagare sirinandanuyyāne cattāri saccāni pakāsayi, tadā asītikoṭisatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ –

6.

‘‘Punāparaṃ amitayaso, catusaccaṃ pakāsayi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Sumedhassāpi bhagavato tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte sudassananagare koṭisatakhīṇāsavā ahesuṃ. Puna devakūṭe pabbate kathinatthate dutiye navutikoṭiyo. Puna tatiye bhagavati cārikaṃ caramāne asītikoṭiyo ahesuṃ. Tena vuttaṃ –

7.

‘‘Sannipātā tayo āsuṃ, sumedhassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

‘‘Sudassanaṃ nāma nagaraṃ, upagañchi jino yadā;

Tadā khīṇāsavā bhikkhū, samiṃsu satakoṭiyo.

9.

‘‘Punāparaṃ devakūṭe, bhikkhūnaṃ kathinatthate;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

10.

‘‘Punāparaṃ dasabalo, yadā carati cārikaṃ;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo’’ti.

Tadā amhākaṃ bodhisatto uttaro nāma sabbajanuttaro māṇavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa saṅghassa mahādānaṃ datvā tadā dasabalassa dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. Sopi naṃ satthā bhojanānumodanaṃ karonto – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

11.

‘‘Ahaṃ tena samayena, uttaro nāma māṇavo;

Asītikoṭiyo mayhaṃ, ghare sannicitaṃ dhanaṃ.

12.

‘‘Kevalaṃ sabbaṃ datvāna, sasaṅghe lokanāyake;

Saraṇaṃ tassūpagañchiṃ, pabbajjañcābhirocayiṃ.

13.

‘‘Sopi maṃ buddho byākāsi, karonto anumodanaṃ;

Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

Byākaraṇagāthā vitthāretabbā.

15.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

16.

‘‘Suttantaṃ vinayaṃ cāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

17.

‘‘Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha’’nti.

Tattha sannicitanti nidahitaṃ nidhānavasena. Kevalanti sakalanti attho. Sabbanti asesato datvā. Sasaṅgheti sasaṅghassa. Tassūpagañchinti taṃ upagañchiṃ, upayogatthe sāmivacanaṃ. Abhirocayinti pabbajiṃ. Tiṃsakappasahassamhīti tiṃsakappasahassesu atikkantesūti attho.

Tassa pana sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātā sudattā nāma, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navutivassasahassāni, navavassasahassāni agāraṃ ajjhāvasi, sumanā nāmassa aggamahesī, punabbasumitto nāma putto, hatthiyānena nikkhami. Sesaṃ gāthāsu dissati. Tena vuttaṃ –

18.

‘‘Sudassanaṃ nāma nagaraṃ, sudatto nāma khattiyo;

Sudattā nāma janikā, sumedhassa mahesino.

23.

‘‘Saraṇo sabbakāmo ca, ahesuṃ aggasāvakā;

Sāgaro nāmupaṭṭhāko, sumedhassa mahesino.

24.

‘‘Rāmā ceva surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahānīpoti vuccati.

26.

‘‘Aṭṭhāsītiratanāni, accuggato mahāmuni;

Obhāseti disā sabbā, cando tāragaṇe yathā.

27.

‘‘Cakkavattimaṇī nāma, yathā tapati yojanaṃ;

Tatheva tassa ratanaṃ, samantā pharati yojanaṃ.

28.

‘‘Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

29.

‘‘Tevijjachaḷabhiññehi, balappattehi tādihi;

Samākulamidaṃ āsi, arahantehi sādhuhi.

30.

‘‘Tepi sabbe amitayasā, vippamuttā nirūpadhī;

Ñāṇālokaṃ dassayitvā, nibbutā te mahāyasā’’ti.

Tattha cando tāragaṇe yathāti yathā nāma gagane paripuṇṇacando tārāgaṇe obhāseti pakāseti, evameva sabbāpi disā obhāsetīti attho. Keci ‘‘cando pannaraso yathā’’ti paṭhanti, so uttānatthova.

Cakkavattimaṇī nāmāti yathā nāma cakkavattirañño maṇiratanaṃ catuhatthāyāmaṃ sakaṭanābhisamapariṇāhaṃ caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa saradasamayaparipuṇṇarajanikarassa sirisamudayasobhaṃ avhayantamiva vepullapabbatato paramaramaṇīyadassanaṃ maṇiratanamāgacchati, tassevaṃ āgacchantassa samantato yojanappamāṇaṃ okāsaṃ ābhā pharati, evameva tassa sumedhassāpi bhagavato sarīrato ābhāratanaṃ samantato yojanaṃ pharatīti attho.

Tevijjachaḷabhiññehīti tevijjehi chaḷabhiññehi cāti attho. Balappattehīti iddhibalappattehi. Tādihīti tādibhāvappattehi. Samākulanti saṅkiṇṇaṃ ekakāsāvapajjotaṃ. Idanti sāsanaṃ sandhāyāha, mahītalaṃ vā. Amitayasāti amitaparivārā, atulakittighoso vā. Nirūpadhīti caturūpadhivirahitā. Sesamettha gāthāsu sabbattha pākaṭamevāti.

Sumedhabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito ekādasamo buddhavaṃso.

14. Sujātabuddhavaṃsavaṇṇanā

Tato tassāparabhāge tasmiṃyeva maṇḍakappe anupubbena aparimitāyukesu sattesu anukkamena parihāyitvā navutivassasahassāyukesu jātesu sujātarūpakāyo parisuddhajāto sujāto nāma satthā loke udapādi. Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sumaṅgalanagare uggatassa nāma rañño kule pabhāvatiyā nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena mātukucchito nikkhami. Nāmaggahaṇadivase cassa nāmaṃ karonto sakalajambudīpe sabbasattānaṃ sukhaṃ janayanto jātoti ‘‘sujāto’’ tvevassa nāmamakaṃsu. So navavassasahassāni agāraṃ ajjhāvasi. Sirī upasirī sirinando cāti tassa tayo pāsādā ahesuṃ. Sirīnandādevippamukhāni tevīsati itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sirīnandādeviyā upasene nāma putte uppanne haṃsavahaṃ nāma varaturaṅgamāruyha mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pana pabbajantaṃ manussānaṃ koṭi anupabbaji. Atha so tehi parivuto nava māse padhānacariyaṃ caritvā visākhapuṇṇamāya sirīnandananagare sirīnandanaseṭṭhissa dhītāya dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye sunandājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā veḷubodhiṃ upasaṅkamitvā tettiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā sūriye dharamāneyeva samāraṃ mārabalaṃ vidhamitvā sammāsambodhiṃ paṭivijjhitvā sabbabuddhānuciṇṇaṃ udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmunā āyācito attano kaniṭṭhabhātikaṃ sudassanakumāraṃ purohitaputtaṃ devakumārañca catusaccadhammapaṭivedhasamatthe disvā ākāsena gantvā sumaṅgalanagarasamīpe sumaṅgaluyyāne otaritvā uyyānapālena attano bhātikaṃ sudassanakumāraṃ purohitaputtaṃ devakumārañca pakkosāpetvā tesaṃ saparivārānaṃ majjhe nisinno dhammacakkaṃ pavattesi. Tattha asītiyā koṭīnaṃ dhammābhisamayo ahosi. Ayaṃ paṭhamābhisamayo ahosi.

Yadā pana bhagavā sudassanuyyānadvāre mahāsālamūle yamakapāṭihāriyaṃ katvā devesu tāvatiṃsesu vassāvāsaṃ upāgami, tadā sattattiṃsasatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ dutiyo abhisamayo ahosi. Yadā pana sujāto dasabalo pitusantikaṃ agamāsi, tadā saṭṭhisatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Tattheva maṇḍakappamhi, sujāto nāma nāyako;

Sīhahanusabhakkhandho, appameyyo durāsado.

2.

‘‘Candova vimalo buddho, sataraṃsīva patāpavā;

Evaṃ sobhati sambuddho, jalanto siriyā sadā.

3.

‘‘Pāpuṇitvāna sambuddho, kevalaṃ bodhimuttamaṃ;

Sumaṅgalamhi nagare, dhammacakkaṃ pavattayi.

4.

‘‘Desente pavaraṃ dhammaṃ, sujāte lokanāyake;

Asītikoṭī abhisamiṃsu, paṭhame dhammadesane.

5.

‘‘Yadā sujāto amitayaso, deve vassaṃ upāgami;

Sattattiṃsasatasahassānaṃ, dutiyābhisamayo ahu.

6.

‘‘Yadā sujāto asamasamo, upagacchi pitusantikaṃ;

Saṭṭhisatasahassānaṃ, tatiyābhisamayo ahū’’ti.

Tattha tattheva maṇḍakappamhīti yasmiṃ maṇḍakappe sumedho bhagavā uppanno, tattheva kappe sujātopi bhagavā uppannoti attho. Sīhahanūti sīhassa viya hanu assāti sīhahanu. Sīhassa pana heṭṭhimahanumeva puṇṇaṃ hoti, na uparimaṃ. Assa pana mahāpurisassa sīhassa heṭṭhimahanu viya dvepi paripuṇṇāni dvādasiyaṃ pakkhassa candasadisāni honti. Tena vuttaṃ ‘‘sīhahanū’’ti. Usabhakkhandhoti usabhasseva samappavaṭṭakkhandho, suvaṭṭitasuvaṇṇāliṅgasadisakkhandhoti attho. Sataraṃsīvāti divasakaro viya. Siriyāti buddhasiriyā. Bodhimuttamanti uttamaṃ sambodhiṃ.

Sudhammavatīnagare sudhammuyyāne āgatānaṃ manussānaṃ dhammaṃ desetvā saṭṭhisatasahassāni ehibhikkhubhāvena pabbājetvā tesaṃ majjhe pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Tato paraṃ tidivorohaṇe bhagavato paññāsasatasahassānaṃ dutiyo sannipāto ahosi. Puna ‘‘sudassanakumāro bhagavato santike pabbajitvā arahattaṃ patto’’ti sutvā ‘‘mayampi pabbajissāmā’’ti āgatāni cattāri purisasatasahassāni gahetvā sudassanatthero sujātaṃ narāsabhaṃ upasaṅkami. Tesaṃ bhagavā dhammaṃ desetvā ehibhikkhupabbajjāya pabbājetvā caturaṅgasamannāgate sannipāte pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

‘‘Sannipātā tayo āsuṃ, sujātassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

‘‘Abhiññābalappattānaṃ, appattānaṃ bhavābhave;

Saṭṭhisatasahassāni, paṭhamaṃ sannipatiṃsu te.

9.

‘‘Punāparaṃ sannipāte, tidivorohaṇe jine;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

10.

‘‘Upasaṅkamanto narāsabhaṃ, sudassano aggasāvako;

Catūhi satasahassehi, sambuddhaṃ upasaṅkamī’’ti.

Tattha appattānanti bhavābhave asampattānanti attho. ‘‘Appavattā bhavābhave’’tipi pāṭho, soyevattho. Tidivorohaṇeti saggalokato otarante kattukārake daṭṭhabbo. Kārakavipallāsena vuttaṃ. Atha vā tidivorohaṇeti tidivato otaraṇe. Jineti jinassa, sāmiatthe bhummaṃ daṭṭhabbaṃ.

Tadā kira amhākaṃ bodhisatto cakkavattirājā hutvā ‘‘buddho loke uppanno’’ti sutvā bhagavantaṃ upasaṅkamitvā dhammakathaṃ sutvā buddhappamukhassa bhikkhusaṅghassa sattahi ratanehi saddhiṃ catumahādīparajjaṃ datvā satthu santike pabbaji. Sakaladīpavāsino janā raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhetvā buddhappamukhassa saṅghassa niccaṃ mahādānamadaṃsu. Sopi naṃ satthā – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

11.

‘‘Ahaṃ tena samayena, catudīpamhi issaro;

Antalikkhacaro āsiṃ, cakkavattī mahabbalo.

13.

‘‘Catudīpe mahārajjaṃ ratane satta uttame;

Buddhe niyyātayitvāna, pabbajiṃ tassa santike.

14.

‘‘Ārāmikā janapade, uṭṭhānaṃ paṭipiṇḍiya;

Upanenti bhikkhusaṅghassa, paccayaṃ sayanāsanaṃ.

15.

‘‘Sopi maṃ buddho byākāsi, dasasahassimhi issaro;

Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.

16.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

17.

‘‘Tassāpi cavanaṃ sutvā, bhiyyo hāsaṃ janesahaṃ;

Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā.

18.

‘‘Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

19.

‘‘Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha’’nti.

Tattha catudīpamhīti saparivāradīpānaṃ catunnaṃ mahādīpānanti attho. Antalikkhacaroti cakkaratanaṃ purakkhatvā ākāsacaro. Ratane sattāti hatthiratanādīni satta ratanāni. Uttameti uttamāni. Atha vā uttame buddheti attho daṭṭhabbo. Niyyātayitvānāti datvāna. Uṭṭhānanti raṭṭhuppādaṃ, āyanti attho. Paṭipiṇḍiyāti rāsiṃ katvā saṃkaḍḍhitvā. Paccayanti cīvarādivividhaṃ paccayaṃ. Dasasahassimhi issaroti dasasahassilokadhātuyaṃ issaro, tadetaṃ jātikkhettaṃ sandhāya vuttanti veditabbaṃ. Anantānaṃ lokadhātūnaṃ issaro bhagavā. Tiṃsakappasahassamhīti ito paṭṭhāya tiṃsakappasahassānaṃ matthaketi attho.

Tassa pana sujātassa bhagavato sumaṅgalaṃ nāma nagaraṃ ahosi, uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi, so kira mandacchiddo ghanakkhandho paramaramaṇīyo veḷuriyamaṇivaṇṇehi vimalehi pattehi sañchannavipulasākho mayūrapiñchakalāpo viya virocittha. Tassa pana bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navutivassasahassāni, sirīnandā nāmassa aggamahesī, upaseno nāma putto. Turaṅgavarayānena nikkhami. So pana candavatīnagare silārāme parinibbāyi. Tena vuttaṃ –

20.

‘‘Sumaṅgalaṃ nāma nagaraṃ, uggato nāma khattiyo;

Mātā pabhāvatī nāma, sujātassa mahesino.

25.

‘‘Sudassano sudevo ca, ahesuṃ aggasāvakā;

Nārado nāmupaṭṭhāko, sujātassa mahesino.

26.

‘‘Nāgo ca nāgasamālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāveḷūti vuccati.

27.

‘‘So ca rukkho ghanakkhandho, acchiddo hoti pattiko;

Uju vaṃso brahā hoti, dassanīyo manoramo.

28.

‘‘Ekakkhandho pavaḍḍhitvā, tato sākhā pabhijjati;

Yathā subaddho morahattho, evaṃ sobhati so dumo.

29.

‘‘Na tassa kaṇṭakā honti, nāpi chiddaṃ mahā ahu;

Vitthiṇṇasākho aviralo, sandacchāyo manoramo.

31.

‘‘Paññāsaratano āsi, uccattanena so jino;

Sabbākāravarūpeto, sabbaguṇamupāgato.

32.

‘‘Tassa pabhā asamasamā, niddhāvati samantato;

Appamāṇo atuliyo, opammehi anūpamo.

33.

‘‘Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

34.

‘‘Yathāpi sāgare ūmī, gagane tārakā yathā;

Evaṃ tadā pāvacanaṃ, arahantehi cittitaṃ.

35.

‘‘So ca buddho asamasamo, guṇāni ca tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha acchiddoti appacchiddo. ‘‘Anudarā kaññā’’tiādīsu viya daṭṭhabbaṃ. Keci ‘‘chiddaṃ hoti parittaka’’nti paṭhanti. Pattikoti bahupatto, kācamaṇivaṇṇehi pattehi sañchannoti attho. Ujūti avaṅko akuṭilo. Vaṃsoti veḷu. Brahāti samantato mahā. Ekakkhandhoti avaniruho eko adutiyo cāti attho. Pavaḍḍhitvāti vaḍḍhitvā. Tato sākhā pabhijjatīti tato vaṃsaggato pañcavidhā sākhā nikkhamitvā pabhijjittha. ‘‘Tato sākhā pabhijjathā’’tipi pāṭho. Subaddhoti suṭṭhu pañcabandhanākārena baddho. Morahatthoti ātapasannivāraṇatthaṃ kato baddho morapiñchakalāpo vuccati.

Na tassa kaṇṭakā hontīti tassa vaṃsassa kaṇṭakinopi rukkhassa kaṇṭakā nāhesuṃ. Aviraloti aviralasākhāsañchanno. Sandacchāyoti ghanacchāyo, aviralattāva sandacchāyoti vutto. Paññāsaratano āsīti paññāsahattho ahosi. Sabbākāravarūpetoti sabbena ākārena varehiyeva upeto sabbākāravarūpeto nāma. Sabbaguṇamupāgatoti anantarapadasseva vevacanamattaṃ.

Appamāṇoti pamāṇarahito, pamāṇaṃ gahetuṃ asakkuṇeyyattā vā appamāṇo. Atuliyoti atulo, kenaci asadisoti attho. Opammehīti upamitabbehi. Anūpamoti upamārahito, ‘‘iminā ca iminā ca sadiso’’ti vattuṃ asakkuṇeyyabhāvato anūpamoti attho. Guṇāni ca tānīti guṇā ca te, sabbaññutaññāṇādayo guṇāti attho. Liṅgavipallāsena vuttaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sujātabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito dvādasamo buddhavaṃso.

15. Piyadassībuddhavaṃsavaṇṇanā

Sujātassa pana aparabhāge ito aṭṭhakappasatādhikasahassakappamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. Tattha piyadassī nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sudhaññavatīnagare sudattassa nāma rañño aggamahesiyā candasadisavadanāya candādeviyā nāma kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena varuṇuyyāne mātukucchito nikkhami. Tassa pana nāmaggahaṇadivase lokassa piyānaṃ pāṭihāriyavisesānaṃ dassitattā ‘‘piyadassī’’tveva nāmamakaṃsu. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira sunimmalavimalagiribrahānāmakā tayo pāsādā ahesuṃ. Vimalāmahādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā vimalādeviyā kañcanaveḷe nāma putte uppanne ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Ekā ca naṃ purisakoṭi anupabbaji. So tehi parivuto mahāpuriso cha māse padhānacariyaṃ caritvā visākhapuṇṇamāya varuṇabrāhmaṇagāme vasabhabrāhmaṇassa dhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sujātājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā kakudhabodhiṃ upasaṅkamitvā tepaññāsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sabbaññutaññāṇaṃ paṭivijjhitvā ‘‘anekajātisaṃsāra’’nti udānaṃ udānetvā tattheva sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ ariyadhammapaṭivedhasamatthataṃ ñatvā ākāsena tattha gantvā usabhavatīnagarasamīpe usabhavatuyyāne otaritvā bhikkhukoṭiparivuto dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ paṭhamo abhisamayo.

Puna usabhavatiyā nāma nagarassa avidūre sudassanapabbate sudassano nāma devarājā paṭivasati. So micchādiṭṭhiko ahosi. Sakalajambudīpe pana manussā tassa anusaṃvaccharaṃ satasahassagghanikaṃ baliṃ upasaṃharanti. So sudassano devarājā nararājena saddhiṃ ekāsane nisīditvā baliṃ sampaṭicchati. Atha piyadassī bhagavā ‘‘tassa sudassanassa devarājassa taṃ diṭṭhigataṃ vinodessāmī’’ti tasmiṃ devarāje yakkhasamāgamaṃ gate tassa bhavanaṃ pavisitvā sirisayanaṃ āruhitvā chabbaṇṇaraṃsiyo muñcanto yugandharapabbate saradasamaye sūriyo viya nisīdi. Tassa parivāraparicārikā devatāyo mālāgandhavilepanādīhi dasabalaṃ pūjetvā parivāretvā aṭṭhaṃsu.

Sudassanopi devarājā yakkhasamāgamato āgacchanto attano bhavanato chabbaṇṇarasmiyo niccharante disvā cintesi – ‘‘aññesu pana divasesu mama bhavanassa edisī anekaraṃsijālasamujjalavibhūti na diṭṭhapubbā. Ko nu kho idha paviṭṭho devo vā manusso vā’’ti olokento udayagirisikharamatthake saradasamayadivasakaramiva chabbaṇṇaraṃsijālena abhijjalantaṃ nisinnaṃ bhagavantaṃ disvā cintesi – ‘‘ayaṃ muṇḍakasamaṇo mama parivārena parijanena parivuto varasayane nisinno’’ti kodhābhibhūtamānaso – ‘‘handāhaṃ imassa attano balaṃ dassessāmī’’ti cintetvā sakalaṃ taṃ pabbataṃ ekajālamakāsi. ‘‘Iminā aggijālena chārikābhūto muṇḍakasamaṇo’’ti olokento anekaraṃsijālavisaravipphuritavarasarīraṃ pasannavadanavaṇṇasobhaṃ vippasannacchavirāgaṃ dasabalamabhijjalantaṃ disvā cintesi – ‘‘ayaṃ samaṇo aggidāhaṃ sahati, handāhaṃ imaṃ samaṇaṃ udakoghena osādetvā māressāmī’’ti atigambhīraṃ udakoghaṃ vimānābhimukhaṃ pavattesi.

Tato udakoghena puṇṇe tasmiṃ vimāne nisinnassa tassa bhagavato cīvare aṃsumattaṃ vā sarīre lomamattaṃ vā na temittha. Tato sudassano devarājā – ‘‘iminā samaṇo nirassāso mato bhavissatī’’ti mantvā udakaṃ saṅkhipitvā olokento bhagavantaṃ asitajaladharavivaragataṃ saradasamayarajanikaramiva vividharaṃsijālavisarena virocamānaṃ sakaparisaparivutaṃ nisinnaṃ disvā attano makkhaṃ asahamāno – ‘‘handa māressāmi na’’nti kodhena navavidhaāvudhavassaṃ vassesi. Athassa bhagavato ānubhāvena sabbāvudhāni nānāvidhaparamaruciradassanā surabhikusumamālā hutvā dasabalassa pādamūle nipatiṃsu.

Tato taṃ acchariyaṃ disvā sudassano devarājā paramakupitamānaso bhagavantaṃ ubhohi hatthehi pādesu gahetvā attano bhavanato nīharitukāmo ukkhipitvā mahāsamuddaṃ atikkamitvā cakkavāḷapabbataṃ gantvā – ‘‘kiṃ nu kho samaṇo jīvati vā mato vā’’ti olokento tasmiṃyeva āsane nisinnaṃ disvā – ‘‘aho mahānubhāvo ayaṃ samaṇo, nāhaṃ imaṃ samaṇaṃ ito nikkaḍḍhituṃ sakkomi. Yadi hi maṃ koci jānissati, anappako me ayaso bhavissati. Yāvimaṃ koci na passati, tāva naṃ vissajjetvā gamissāmī’’ti cintesi.

Atha dasabalo tassa cittācāraṃ ñatvā tathā adhiṭṭhāsi, yathā naṃ sabbe devamanussā passanti. Tasmiñca divase sakalajambudīpe ekasatarājāno tasseva upahāradānatthāya sannipatiṃsu. Te bhagavato pāde gahetvā nisinnaṃ sudassanaṃ devarājānaṃ nararājāno disvā – ‘‘amhākaṃ devarājā munirājassa piyadassissa satthuno pādaparicariyaṃ karoti, aho buddhā nāma acchariyā, aho buddhaguṇā visiṭṭhā’’ti bhagavati, pasannacittā sabbe bhagavantaṃ namassamānā sirasmiṃ añjaliṃ katvā aṭṭhaṃsu. Tattha piyadassī bhagavā taṃ sudassanaṃ devarājānaṃ pamukhaṃ katvā dhammaṃ desesi. Tadā devamanussānaṃ navutikoṭisahassāni arahattaṃ pāpuṇiṃsu. So dutiyo abhisamayo ahosi.

Yadā pana navayojanappamāṇe kumudanagare buddhapaccatthiko devadatto viya soṇatthero nāma mahāpadumakumārena saddhiṃ mantetvā tassa pitaraṃ ghātetvā puna piyadassībuddhassa vadhāya nānappakāraṃ payogaṃ katvāpi ghātetuṃ asakkonto so doṇamukhanāgarājārohaṃ pakkosāpetvā taṃ palobhetvā tamatthaṃ ārocesi – ‘‘yadā panāyaṃ samaṇo piyadassī imaṃ nagaraṃ piṇḍāya pavisati, tadā doṇamukhaṃ nāma gajavaraṃ vissajjetvā piyadassīsamaṇaṃ mārehī’’ti.

Atha so āroho hitāhitavicāraṇarahito rājavallabho – ‘‘ayaṃ samaṇo ṭhānantarāpi maṃ cāveyyā’’ti mantvā ‘‘sādhū’’ti sampaṭicchitvā dutiyadivase dasabalassa nagarappavesanasamayaṃ sallakkhetvā sujātamatthakapiṇḍakumbhanalāṭaṃ dhanusadisadīghasuṇḍataṭaṃ suvipulamudukaṇṇaṃ madhupiṅgalanayanaṃ sundarakkhandhāsanaṃ anuvaṭṭaghanajaghanaṃ nicitagūḷhajāṇuantaraṃ īsāsadisaruciradantaṃ suvāladhiṃ apacitamecakaṃ sabbalakkhaṇasampannaṃ asitajaladharasadisacārudassanaṃ sīhavikkantalalitagāminaṃ jaṅgamamiva dharādharaṃ sattappatiṭṭhaṃ sattadhā pabhinnaṃ sabbaso vissavantaṃ viggahavantamiva antakaṃ upasaṅkamitvā piṇḍakabaḷañjanadhūpalepādivisesehi bhiyyopi mattappamattaṃ katvā arivāraṇavāraṇaṃ erāvaṇavāraṇamiva arijanavāraṇaṃ munivāraṇaṃ māraṇatthāya pesesi. Atha so dviradavaro muttamattova gajamahiṃsaturaṅganaranāriyo hantvā hatarudhiraparirañjitasadantakarasarīro antajālapariyonaddhanayano sakaṭakavāṭakūṭāgāradvāratoraṇādīni bhañjitvā kāka-kulala-gijjhādīhi anupariyāyamāno hatamahiṃsanaraturaṅgadiradādīnaṃ aṅgāni ālumpitvā manussabhakkho yakkho viya bhakkhayanto dūratova dasabalaṃ sissagaṇaparivutaṃ āgacchantaṃ disvā anilagaruḷasadisavego vegena bhagavantamabhigañchi.

Atha puravāsino pana janā bhayasantāpaparipūritamānasā pāsādapākāracayatarūpagatā tathāgatābhimukhamabhidhāvantaṃ disvā hāhākārasaddamakaṃsu. Keci pana upāsakā taṃ nānappakārehi nayehi nivārayitumārabhiṃsu. Atha so buddhanāgo hatthināgamāyantamoloketvā karuṇāvipphārasītalahadayo mettāya taṃ phari. Tato so hatthināgo mettāpharaṇena mudukatahadayasantāno attano dosāparādhaṃ ñatvā lajjāya bhagavato purato ṭhātuṃ asakkonto pathaviyaṃ pavisanto viya sirasā bhagavato pādesu nipati. Evaṃ nipanno pana so timiranikarasadisasarīro sañchāppabhānurañjitavarakanakagirisikharasamīpamupagato asitasaliladharanikaro viya virocittha.

Athevaṃ munirājapādamūle karirājānaṃ sirasā nipatantaṃ disvā nāgarajanā paramapītipūritahadayā sādhukārasīhanādaṃ ukkuṭṭhisaddaṃ pavattayiṃsu. Surabhikusumamālācandanagandhacuṇṇālaṅkārādīhi taṃ anekappakāraṃ pūjesuṃ. Samantato celukkhepā pavattiṃsu. Gaganatale suradundubhiyo abhinadiṃsu. Atha bhagavā tamasitagirisikharamiva pādamūle nipannaṃ diradavaraṃ oloketvā aṅkusadhajajālasaṅkhacakkālaṅkatena karatalena gajavaramatthakaṃ parāmasitvā tassa cittācārānukūlāya dhammadesanāya taṃ anusāsi –

‘‘Gajavara vadato suṇohi vācaṃ, mama hitamatthayutañca taṃ bhajāhi;

Tava vadhanirataṃ paduṭṭhabhāvaṃ, apanaya santamupehi cārudanti.

‘‘Lobhena dosena ca mohato vā, yo pāṇino hiṃsati vāraṇinda;

So pāṇaghātī sucirampi kālaṃ, dukkhaṃ sughoraṃ narakenubhoti.

‘‘Mākāsi mātaṅga punevarūpaṃ, kammaṃ pamādena madena vāpi;

Avīciyaṃ dukkhamasayha kappaṃ, pappoti pāṇaṃ atipātayanto.

‘‘Dukkhaṃ sughoraṃ narakenubhotvā, manussalokaṃ yadi yāti bhiyyo;

Appāyuko hoti virūparūpo, vihiṃsako dukkhavisesabhāgī.

‘‘Yathā ca pāṇā paramaṃ piyā te, mahājane kuñjara mandanāga;

Tathā parassāpi piyāti ñatvā, pāṇātipāto parivajjanīyo.

‘‘Dose ca hiṃsānirate viditvā, pāṇātipātā virate guṇe ca;

Pāṇātipātaṃ parivajjaya tvaṃ, sagge sukhaṃ icchasi ce parattha.

‘‘Pāṇātipātā virato sudanto, piyo manāpo bhavatīdha loke;

Kāyassa bhedā ca paraṃ panassa, saggādhivāsaṃ kathayanti buddhā.

‘‘Dukkhāgamaṃ nicchati koci loke, sabbopi jāto sukhamesateva;

Tasmā mahānāga vihāya hiṃsaṃ, bhāvehi mettaṃ karuṇañca kāle’’ti.

Athevaṃ dasabalenānusāsiyamāno dantivaro saññaṃ paṭilabhitvā paramavinīto vinayācārasampanno sisso viya ahosi. Evaṃ so piyadassī bhagavā amhākaṃ satthā viya dhanapālaṃ doṇamukhaṃ karivaraṃ damitvā tattha mahājanasamāgame dhammaṃ desesi. Tadā asītikoṭisahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Sujātassa aparena, sayambhū lokanāyako;

Durāsado asamasamo, piyadassī mahāyaso.

2.

‘‘Sopi buddho amitayaso, ādiccova virocati;

Sabbaṃ tamaṃ nihantvāna, dhammacakkaṃ pavattayi.

3.

‘‘Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

‘‘Sudassano devarājā, micchādiṭṭhimarocayi;

Tassa diṭṭhiṃ vinodento, satthā dhammamadesayi.

5.

‘‘Janasannipāto atulo, mahāsannipatī tadā;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

‘‘Yadā doṇamukhaṃ hatthiṃ, vinesi narasārathi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Sumaṅgalanagare pālito nāma rājaputto ca purohitaputto sabbadassikumāro cāti dve sahāyakā ahesuṃ. Te piyadassimhi sammāsambuddhe cārikaṃ carante ‘‘attano nagaraṃ sampatto’’ti sutvā koṭisatasahassaparivārā paccuggamanaṃ katvā tassa dhammaṃ sutvā sattāhaṃ mahādānaṃ datvā sattame divase bhagavato bhattānumodanāvasāne koṭisatasahassehi saddhiṃ pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ pana majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Athāparena samayena sudassanadevarājassa samāgame navutikoṭiyo arahattaṃ pāpuṇiṃsu. Tehi parivuto satthā pātimokkhaṃ uddisi, ayaṃ dutiyo sannipāto ahosi. Puna doṇamukhavinayane asītikoṭiyo pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhe bhagavā pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

‘‘Sannipātā tayo āsuṃ, tassāpi piyadassino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

8.

‘‘Tato paraṃ navutikoṭī, samiṃsu ekato munī;

Tatiye sannipātamhi, asītikoṭiyo ahū’’ti.

Tadā amhākaṃ bodhisatto kassapo nāma brāhmaṇamāṇavo itihāsapañcamānaṃ tiṇṇaṃ vedānaṃ pāragū hutvā satthu dhammadesanaṃ sutvā koṭisatasahassapariccāgena paramārāmaṃ saṅghārāmaṃ kāretvā saraṇesu ca pañcasīlesu ca patiṭṭhāsi. Atha naṃ satthā – ‘‘ito aṭṭhārasakappasataccayena gotamo nāma buddho loke bhavissatī’’ti byākāsi. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, kassapo nāma brāhmaṇo;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

10.

‘‘Tassa dhammaṃ suṇitvāna, pasādaṃ janayiṃ ahaṃ;

Koṭisatasahassehi, saṅghārāmaṃ amāpayiṃ.

11.

‘‘Tassa datvāna ārāmaṃ, haṭṭho saṃviggamānaso;

Saraṇe pañcasīle ca, daḷahaṃ katvā samādiyiṃ.

12.

‘‘Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

13.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

14.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha saraṇe pañcasīle cāti tīṇi saraṇāni pañca sīlāni cāti attho. Aṭṭhārase kappasateti ito aṭṭhasatādhikassa kappasahassassa accayenāti attho.

Tassa pana bhagavato sudhaññaṃ nāma nagaraṃ ahosi. Pitā sudatto nāma rājā, mātā sucandā nāma devī, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, kakudharukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navutivassasahassāni āyu, vimalā nāmassa aggamahesī ahosi, kañcanāveḷo nāma putto, so ājaññarathena nikkhamīti. Tena vuttaṃ –

15.

‘‘Sudhaññaṃ nāma nagaraṃ, sudatto nāma khattiyo;

Candā nāmāsi janikā, piyadassissa satthuno.

20.

‘‘Pālito sabbadassī ca, ahesuṃ aggasāvakā;

Sobhito nāmupaṭṭhāko, piyadassissa satthuno.

21.

‘‘Sujātā dhammadinnā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, kakudhoti pavuccati.

23.

‘‘Sopi buddho amitayaso, dvattiṃsavaralakkhaṇo;

Asītihatthamubbedho, sālarājāva dissati.

24.

‘‘Aggicandasūriyānaṃ, natthi tādisikā pabhā;

Yathā ahu pabhā tassa, asamassa mahesino.

25.

‘‘Tassāpi devadevassa, āyu tāvatakaṃ ahu;

Navutivassasahassāni, loke aṭṭhāsi cakkhumā.

26.

‘‘Sopi buddho asamasamo, yugānipi tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha sālarājā vāti sabbaphāliphullo paramaramaṇīyadassano samavaṭṭakkhandho sālarājā viya dissati. Yugānipi tānīti aggasāvakayugādīni yugaḷāni. Sesagāthāsu sabbattha uttānamevāti.

Piyadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito terasamo buddhavaṃso.

16. Atthadassībuddhavaṃsavaṇṇanā

Piyadassimhi sammāsambuddhe parinibbute tassa sāsane ca antarahite parihāyitvā vaḍḍhitvā aparimitāyukesu manussesu anukkamena parihāyitvā vassasatasahassāyukesu jātesu paramatthadassī atthadassī nāma buddho loke uppajji. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā paramasobhane sobhane nāma nagare sāgarassa nāma rañño kule aggamahesiyā sudassanadeviyā kucchismiṃ paṭisandhiṃ gahetvā dasa māse gabbhe vasitvā sucindhanuyyāne mātukucchito nikkhami. Mātukucchito mahāpurise nikkhantamatte sucirakālanihitāni kulaparamparāgatāni mahānidhānāni dhanasāmikā paṭilabhiṃsūti tassa nāmaggahaṇadivase ‘‘atthadassī’’ti nāmamakaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Amaragiri-suragiri-girivāhananāmakā paramasurabhijanakā tayo cassa pāsādā ahesuṃ. Visākhādevippamukhāni tettiṃsa itthisahassāni ahesuṃ.

So cattāri nimittāni disvā visākhādeviyā selakumāre nāma putte uppanne sudassanaṃ nāma assarājaṃ abhiruhitvā mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ nava manussakoṭiyo anupabbajiṃsu. Tehi parivuto so mahāpuriso aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucindharanāgiyā upahāratthāya ānītaṃ madhupāyāsaṃ mahājanena sandissamānasabbasarīrāya nāgiyā saha suvaṇṇapātiyā dinnaṃ madhupāyāsaṃ paribhuñjitvā taruṇatarusatasamalaṅkate taruṇasālavane divāvihāraṃ vītināmetvā sāyanhasamaye dhammarucinā mahārucinā nāma nāgarājena dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā campakabodhiṃ upasaṅkamitvā tepaññāsahatthāyāmavitthataṃ kusatiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sambodhiṃ patvā sabbabuddhāciṇṇaṃ – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmuno dhammadesanāyācanaṃ sampaṭicchitvā attanā saha pabbajitanavabhikkhukoṭiyo ariyadhammapaṭivedhasamatthe disvā ākāsena gantvā anomanagarasamīpe anomuyyāne otaritvā tehi parivuto tattha dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo dhammābhisamayo ahosi.

Puna bhagavati lokanāyake devalokacārikaṃ caritvā tattha dhammaṃ desente koṭisatasahassānaṃ dutiyo abhisamayo ahosi. Yadā pana bhagavā atthadassī amhākaṃ bhagavā viya kapilavatthupuraṃ sobhanapuraṃ pavisitvā dhammaṃ desesi, tadā koṭisatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Tattheva maṇḍakappamhi, atthadassī mahāyaso;

Mahātamaṃ nihantvāna, patto sambodhimuttamaṃ.

2.

‘‘Brahmunā yācito santo, dhammacakkaṃ pavattayi;

Amatena tappayī lokaṃ, dasasahassī sadevakaṃ.

3.

‘‘Tassāpi lokanāthassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

‘‘Yadā buddho atthadassī, carati devacārikaṃ;

Koṭisatasahassānaṃ, dutiyābhisamayo ahu.

5.

‘‘Punāparaṃ yadā buddho, desesi pitusantike;

Koṭisatasahassānaṃ, tatiyābhisamayo ahū’’ti.

Tattha tatthevāti tasmiññeva kappeti attho. Ettha pana varakappo ‘‘maṇḍakappo’’ti adhippeto. ‘‘Yasmiṃ kappe tayo buddhā nibbattanti, so kappo varakappo’’ti heṭṭhā padumuttarabuddhavaṃsavaṇṇanāyaṃ vutto. Tasmā varakappo idha ‘‘maṇḍakappo’’ti vutto. Nihantvānāti nihanitvā. Ayameva vā pāṭho. Santoti samāno. Amatenāti maggaphalādhigamāmatapānena. Tappayīti atappayi, pīṇesīti attho. Dasasahassīti dasasahassilokadhātuṃ. Devacārikanti devānaṃ vinayanatthaṃ devalokacārikanti attho.

Sucandakanagare kira santo ca rājaputto upasanto ca purohitaputto tīsu vedesu sabbasamayantaresu ca sāramadisvā nagarassa catūsu dvāresu cattāro paṇḍite visārade ca manusse ṭhapesuṃ – ‘‘yaṃ pana tumhe paṇḍitaṃ samaṇaṃ vā brāhmaṇaṃ vā passatha suṇātha vā, taṃ amhākaṃ āgantvā ārocethā’’ti. Tena ca samayena atthadassī lokanātho sucandakanagaraṃ sampāpuṇi. Atha tehi niveditā purisā gantvā tesaṃ dasabalassa tatthāgamanaṃ paṭivedesuṃ. Tato te santopasantā tathāgatāgamanaṃ sutvā pahaṭṭhamānasā sahassaparivārā dasabalaṃ asamaṃ paccuggantvā abhivādetvā nimantetvā sattāhaṃ buddhappamukhassa saṅghassa asadisaṃ mahādānaṃ datvā sattame divase sakalanagaravāsīhi manussehi saddhiṃ dhammakathaṃ suṇiṃsu. Tasmiṃ kira divase aṭṭhanavutisahassāni ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇiṃsu. Tāya parisāya majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi.

Yadā pana bhagavā attano puttassa selattherassa dhammaṃ desento aṭṭhāsītisahassāni pasādetvā ehibhikkhubhāvena pabbājetvā arahattaṃ pāpetvā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna mahāmaṅgalasamāgame māghapuṇṇamāyaṃ devamanussānaṃ dhammaṃ desento aṭṭhasattatisahassāni arahattaṃ pāpetvā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

‘‘Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

‘‘Aṭṭhanavutisahassānaṃ, paṭhamo āsi samāgamo;

Aṭṭhāsītisahassānaṃ, dutiyo āsi samāgamo.

8.

‘‘Aṭṭhasattatisahassānaṃ, tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vimalānaṃ mahesina’’nti.

Tadā kira amhākaṃ bodhisatto campakanagare susīmo nāma brāhmaṇamahāsālo lokasammato ahosi. So sabbavibhavajātaṃ dīnānāthakapaṇaddhikādīnaṃ vissajjetvā himavantasamīpaṃ gantvā tāpasapabbajjaṃ pabbajitvā aṭṭha samāpattiyo pañca abhiññāyo ca nibbattetvā mahiddhiko mahānubhāvo hutvā mahājanassa kusalākusalānaṃ dhammānaṃ anavajjasāvajjabhāvañca dassetvā buddhuppādaṃ āgamayamāno aṭṭhāsi.

Athāparena samayena atthadassimhi lokanāyake loke uppajjitvā sudassanamahānagare aṭṭhannaṃ parisānaṃ majjhe dhammāmatavassaṃ vassente tassa dhammaṃ sutvā saggalokaṃ gantvā dibbāni mandāravapadumapāricchattakādīni pupphāni devalokato āharitvā attano ānubhāvaṃ dassento dissamānasarīro catūsu disāsu catuddīpikamahāmegho viya pupphavassaṃ vassetvā samantato pupphamaṇḍapaṃ pupphamayagghitoraṇahemajālādīni pupphamayāni katvā mandāravapupphacchattena dasabalaṃ pūjesi. Sopi naṃ bhagavā – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Susīmo nāma nāmena, mahiyā seṭṭhasammato.

10.

‘‘Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pāricchattakaṃ;

Devalokā haritvāna, sambuddhamabhipūjayiṃ.

11.

‘‘Sopi maṃ buddho byākāsi, atthadassī mahāmuni;

Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

12.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

13.

‘‘Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha jaṭiloti jaṭā assa atthīti jaṭilo. Mahiyā seṭṭhasammatoti sakalenapi lokena seṭṭho uttamo pavaroti evaṃ sammato sambhāvitoti attho.

Tassa pana bhagavato sobhanaṃ nāma nagaraṃ ahosi. Sāgaro nāma rājā pitā, sudassanā nāma mātā, santo upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi. Sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassaṃ, visākhā nāmassa aggamahesī, selo nāma putto, assayānena nikkhami. Tena vuttaṃ –

14.

‘‘Sobhanaṃ nāma nagaraṃ, sāgaro nāma khattiyo;

Sudassanā nāma janikā, atthadassissa satthuno.

19.

‘‘Santo ca upasanto ca, ahesuṃ aggasāvakā;

Abhayo nāmupaṭṭhāko, atthadassissa satthuno.

20.

‘‘Dhammā ceva sudhammā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, campakoti pavuccati.

22.

‘‘Sopi buddho asamasamo, asītihatthamuggato;

Sobhate sālarājāva, uḷurājāva pūrito.

23.

‘‘Tassa pākatikā raṃsī, anekasatakoṭiyo;

Uddhaṃ adho dasa disā, pharanti yojanaṃ sadā.

24.

‘‘Sopi buddho narāsabho, sabbasattuttamo muni;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

25.

‘‘Atulaṃ dassetvā obhāsaṃ, virocetvā sadevake;

Sopi aniccataṃ patto, yathaggupādānasaṅkhayā’’ti.

Tattha uḷurājāva pūritoti saradasamayaparipuṇṇavimalasakalamaṇḍalo tārakarājā viyāti attho. Pākatikāti pakativasena uppajjamānā, na adhiṭṭhānavasena. Yadā icchati bhagavā, tadā anekakoṭisatasahassepi cakkavāḷe ābhāya phareyya. Raṃsīti rasmiyo. Upādānasaṅkhayāti upādānakkhayā indhanakkhayā aggi viya. Sopi bhagavā catunnaṃ upādānānaṃ khayena anupādisesāya nibbānadhātuyā anupamanagare anomārāme parinibbāyi. Dhātuyo panassa adhiṭṭhānena vikiriṃsu. Sesamettha gāthāsu uttānamevāti.

Atthadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito cuddasamo buddhavaṃso.

17. Dhammadassībuddhavaṃsavaṇṇanā

Atthadassimhi sammāsambuddhe parinibbute antarakappe ca vītivatte aparimitāyukesu sattesu anupubbena parihāyitvā vassasatasahassāyukesu jātesu dhammadassī nāma satthā lokālokakaro lobhādilokamalavinayakaro lokekanāyako loke udapādi. Sopi bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā saraṇanagare sabbalokasaraṇassa saraṇassa nāma rañño aggamahesiyā sunandāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena saraṇuyyāne mātukucchito pāvussakāle saliladharavivaragato puṇṇacando viya nikkhami. Mahāpurise pana mātukucchito nikkhantamatteyeva adhikaraṇavohārasatthapotthakesu adhammiyā vohārā sayameva antaradhāyiṃsu. Dhammikavohārāyeva aṭṭhaṃsu. Tenassa nāmaggahaṇadivase ‘‘dhammadassī’’ti nāmamakaṃsu. So aṭṭhavassasahassāni agāraṃ ajjhāvasi. Tassa kira araja-viraja-sudassananāmakā tayo pāsādā ahesuṃ. Vicikoḷidevippamukhānaṃ itthīnaṃ vīsatisahassādhikaṃ satasahassaṃ ahosi.

So cattāri nimittāni disvā vicikoḷideviyā puññavaḍḍhane nāma putte uppanne devakumāro viya ativiya sukhumālo devasampattimiva sampattimanubhavamāno majjhimayāme vuṭṭhāya sirisayane nisinno niddopagatānaṃ itthīnaṃ vippakāraṃ disvā sañjātasaṃvego mahābhinikkhamanāya cittaṃ uppādesi. Cittuppādasamanantaramevassa sudassanapāsādo gaganatalamabbhuggantvā caturaṅginiyā senāya parivuto dutiyo divasakaro viya dibbavimānaṃ viya ca gantvā rattakuravakatarubodhisamīpeyeva otaritvā aṭṭhāsi. Mahāpuriso kira brahmunā upanītāni kāsāyāni gahetvā pabbajitvā pāsādato otaritvā avidūre aṭṭhāsi. Pāsādo puna ākāsena gantvā bodhirukkhaṃ antokatvā pathaviyaṃ patiṭṭhāsi. Itthiyopi saparivārā pāsādato otaritvā aḍḍhagāvutamattaṃ gantvā aṭṭhaṃsu. Tattha itthiyo ca tāsaṃ paricārikā ceṭikāyo ca ṭhapetvā sabbe manussā taṃ anupabbajiṃsu. Bhikkhūnaṃ koṭisatasahassaṃ ahosi.

Atha dhammadassī bodhisatto sattāhaṃ padhānacariyaṃ caritvā vicikoḷideviyā dinnaṃ madhupāyāsaṃ paribhuñjitvā badaravane divāvihāraṃ katvā sāyanhasamaye sirivaḍḍhanena nāma yavapālakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bimbijālabodhiṃ upagantvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā tattha sabbaññutaññāṇaṃ paṭivijjhitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvāva bodhisamīpe sattasattāhaṃ vītināmetvā katabrahmayācano attanā saddhiṃ pabbajitassa bhikkhūnaṃ koṭisatasahassassa saddhammappaṭivedhasamatthataṃ ñatvā aṭṭhārasayojanikamaggaṃ ekāheneva isipatanaṃ gantvā tehi parivuto tattha dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamābhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Tattheva maṇḍakappamhi, dhammadassī mahāyaso;

Tamandhakāraṃ vidhamitvā, atirocati sadevake.

2.

‘‘Tassāpi atulatejassa, dhammacakkappavattane;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha tamandhakāranti tamasaṅkhātaṃ mohandhakāranti attho.

Yadā pana tagaranāmake nagare sañjayo nāma rājā kāmesu ādīnavaṃ nekkhammaṃ khemato ca disvā isipabbajjaṃ pabbaji. Taṃ navutikoṭiyo anupabbajiṃsu. Te sabbeyeva pañcābhiññāaṭṭhasamāpattilābhino ahesuṃ. Atha satthā dhammadassī tesaṃ upanissayasampattiṃ disvā ākāsena gantvā sañjayassa tāpasassa assamapadaṃ gantvā ākāse ṭhatvā tesaṃ tāpasānaṃ ajjhāsayānurūpaṃ dhammaṃ desetvā dhammacakkhuṃ uppādesi, so dutiyo abhisamayo ahosi. Tena vuttaṃ –

3.

‘‘Yadā buddho dhammadassī, vinesi sañjayaṃ isiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahū’’ti.

Yadā pana sakko devānamindo dasabalassa dhammaṃ sotukāmo taṃ upasaṅkami, tadā asītiyā koṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Yadā sakko upagañchi, sapariso vināyakaṃ;

Tadā asītikoṭīnaṃ, tatiyābhisamayo ahū’’ti.

Yadā pana saraṇanagare vemātikabhātikaṃ padumakumāraṃ phussadevakumārañca saparivāre pabbājesi, tasmiṃ antovasse pabbajitānaṃ bhikkhūnaṃ koṭisatasahassānaṃ majjhe visuddhipavāraṇaṃ pavāresi, so paṭhamo sannipāto ahosi. Puna bhagavato devalokato orohaṇe satakoṭīnaṃ dutiyo sannipāto ahosi. Yadā pana sudassanārāme terasannaṃ dhutaguṇānaṃ guṇe ānisaṃse pakāsetvā hāritaṃ nāma mahāsāvakaṃ etadagge ṭhapesi, tadā asītiyā koṭīnaṃ majjhe bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

5.

‘‘Tassāpi devadevassa, sannipātā tayo ahuṃ;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

‘‘Yadā buddho dhammadassī, saraṇe vassaṃ upāgami;

Tadā koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

7.

‘‘Punāparaṃ yadā buddho, devato eti mānusaṃ;

Tadāpi satakoṭīnaṃ, dutiyo āsi samāgamo.

8.

‘‘Punāparaṃ yadā buddho, pakāsesi dhute guṇe;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo’’ti.

Tadā amhākaṃ bodhisatto sakko devarājā hutvā dvīsu devalokesu devehi parivuto āgantvā dibbehi gandhapupphādīhi dibbaturiyehi ca tathāgataṃ pūjesi. Sopi naṃ satthā – ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, sakko āsiṃ purindado;

Dibbena gandhamālena, turiyenābhipūjayiṃ.

10.

‘‘Sopi maṃ tadā byākāsi, devamajjhe nisīdiya;

Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

11.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

12.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tassa pana bhagavato saraṇaṃ nāma nagaraṃ ahosi. Saraṇo nāma rājā pitā, sunandā nāma mātā, padumo ca phussadevo ca dve aggasāvakā, sunetto nāma upaṭṭhāko, khemā ca sabbanāmā ca dve aggasāvikā, bimbijālarukkho bodhi, sarīraṃ panassa asītihatthubbedhaṃ ahosi, āyu vassasatasahassaṃ, vicikoḷidevī nāmassa aggamahesī, puññavaḍḍhano nāmassa putto, pāsādena nikkhami. Tena vuttaṃ –

13.

‘‘Saraṇaṃ nāma nagaraṃ, saraṇo nāma khattiyo;

Sunandā nāma janikā, dhammadassissa satthuno.

18.

‘‘Padumo phussadevo ca, ahesuṃ aggasāvakā;

Sunetto nāmupaṭṭhāko, dhammadassissa satthuno.

19.

‘‘Khemā ca sabbanāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, bimbijāloti vuccati.

21.

‘‘Sopi buddho asamasamo, asītihatthamuggato;

Atirocati tejena, dasasahassimhi dhātuyā.

22.

‘‘Suphullo sālarājāva, vijjūva gagane yathā;

Majjhanhikeva sūriyo, evaṃ so upasobhatha.

23.

‘‘Tassāpi atulatejassa, samakaṃ āsi jīvikaṃ;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

24.

‘‘Obhāsaṃ dassayitvāna, vimalaṃ katvāna sāsanaṃ;

Cavi candova gagane, nibbuto so sasāvako’’ti.

Tattha bimbijāloti rattakuravakarukkho. Dasasahassimhi dhātuyāti dasasahassiyā lokadhātuyā. Vijjūvāti vijjulatā viya. Upasobhathāti yathā gagane vijju ca majjanhike sūriyo ca upasobhati, evaṃ so bhagavā upasobhitthāti attho. Samakanti sabbehi narasattehi samameva tassa āyu ahosīti attho. Cavīti cuto. Candovāti gaganato candimā viya cavīti attho. Dhammadassī kira bhagavā sālavatīnagare kesārāme parinibbāyi sesamettha gāthāsu pākaṭamevāti.

Dhammadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito pannarasamo buddhavaṃso.

18. Siddhatthabuddhavaṃsavaṇṇanā

Dhammadassimhi bhagavati parinibbute antarahite cassa sāsane tasmiṃ kappe atīte kappasahasse ca sattasu kappasatesu ca chasu kappesu ca atikkantesu ito catunavutikappamatthake ekasmiṃ kappe ekova lokatthacaro adhigataparamattho siddhattho nāma satthā loke pāturahosi. Tena vuttaṃ –

1.

‘‘Dhammadassissa aparena, siddhattho lokanāyako;

Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā’’ti.

Siddhattho bodhisattopi pāramiyo pūretvā tusitabhavane nibbattitvā tato cavitvā vebhāranagare udenassa nāma rañño aggamahesiyā suphassāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena vīriyuyyāne mātukucchito nikkhami. Jāte pana mahāpurise sabbesaṃ āraddhakammantā ca icchitā ca atthā siddhimagamaṃsu. Tasmā panassa ñātakā ‘‘siddhattho’’ti nāmamakaṃsu. So dasavassasahassāni agāramajjhe vasi. Tassa kokā-suppala-padumanāmakā tayo pāsādā ahesuṃ. Somanassādevippamukhāni aṭṭhacattālīsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā somanassādeviyā putte anupamakumāre uppanne āsāḷhipuṇṇamiyaṃ suvaṇṇasivikāya nikkhamitvā vīriyuyyānaṃ gantvā pabbaji. Taṃ koṭisatasahassamanussā anupabbajiṃsu. Mahāpuriso kira tehi saddhiṃ dasa māse padhānacariyaṃ caritvā visākhapuṇṇamāyaṃ asadisabrāhmaṇagāme sunettāya nāma brāhmaṇakaññāya dinnaṃ madhupāyāsaṃ paribhuñjitvā badaravane divāvihāraṃ vītināmetvā sāyanhasamaye varuṇena nāma yavapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā kaṇikārabodhiṃ upagantvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sabbaññutaṃ pāpuṇitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ bhikkhūnaṃ koṭisatasahassānaṃ catusaccapaṭivedhasamatthataṃ disvā anilapathena gantvā gayāmigadāye otaritvā tesaṃ dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ –

2.

‘‘Sopi patvāna sambodhiṃ, santārento sadevakaṃ;

Abhivassi dhammameghena, nibbāpento sadevakaṃ.

3.

‘‘Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha sadevakanti sadevakaṃ lokaṃ. Dhammameghenāti dhammakathāmeghavassena. Puna bhīmarathanagare bhīmarathena nāma raññā nimantito nagaramajjhe kate santhāgāre nisinno karavīkarutamañjunā savanasukhena paramamadhurena paṇḍitajanahadayaṅgamena amatābhisekasadisena brahmassarena dasa disā paripūrento dhammāmatadundubhimāhani, tadā navutikoṭīnaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Punāparaṃ bhīmarathe, yadā āhani dundubhiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahū’’ti.

Yadā pana vebhāranagare ñātisamāgame buddhavaṃsaṃ desento navutikoṭīnaṃ dhammacakkhuṃ uppādesi, so tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Yadā buddho dhammaṃ desesi, vebhāre so puruttame;

Tadā navutikoṭīnaṃ, tatiyābhisamayo ahū’’ti.

Amararuciradassane amaranagare nāma sambalo ca sumitto ca dve bhātaro rajjaṃ kāresuṃ. Atha siddhattho satthā tesaṃ rājūnaṃ upanissayasampattiṃ disvā gaganatalena gantvā amaranagaramajjhe otaritvā cakkālaṅkatatalehi caraṇehi pathavitalaṃ maddanto viya padacetiyāni dassetvā amaruyyānaṃ gantvā paramaramaṇīye attano karuṇāsītale silātale nisīdi. Tato dvepi bhātikarājāno dasabalassa padacetiyāni disvā padāni anugantvā siddhatthaṃ adhigataparamatthaṃ satthāraṃ sabbalokanetāraṃ saparivāraṃ upasaṅkamitvā abhivādetvā bhagavantaṃ parivāretvā nisīdiṃsu. Tesaṃ bhagavā ajjhāsayānurūpaṃ dhammaṃ desesi. Tassa te dhammakathaṃ sutvā sañjātasaddhā hutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ koṭisatānaṃ khīṇāsavānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Vebhāranagare ñātisamāgame pabbajitānaṃ navutikoṭīnaṃ majjhe pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Sudassanavihāre sannipatitānaṃ asītikoṭīnaṃ majjhe pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

‘‘Sannipātā tayo āsuṃ, tasmimpi dvipaduttame;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

‘‘Koṭisatānaṃ navutīnaṃ, asītiyāpi ca koṭinaṃ;

Ete āsuṃ tayo ṭhānā, vimalānaṃ samāgame’’ti.

Tattha navutīnaṃ, asītiyāpi ca koṭinanti navutīnaṃ koṭīnaṃ asītiyāpi ca koṭīnaṃ sannipātā ahesunti attho. Ete āsuṃ tayo ṭhānāti etāni tīṇi sannipātaṭṭhānāni ahesunti attho. ‘‘Ṭhānāne tāni tīṇi ahesu’’ntipi pāṭho.

Tadā amhākaṃ bodhisatto surasenanagare maṅgalo nāma brāhmaṇo hutvā vedavedaṅgānaṃ pāraṃ gantvā anekakoṭisaṅkhaṃ dhanasannicayaṃ dīnānāthādīnaṃ pariccajitvā vivekārāmo hutvā tāpasapabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā viharanto – ‘‘siddhattho nāma buddho loke uppanno’’ti sutvā taṃ upasaṅkamitvā vanditvā tassa dhammakathaṃ sutvā yāya jambuyā ayaṃ jambudīpo paññāyati, iddhiyā taṃ jambuṃ upasaṅkamitvā tato phalaṃ āharitvā navutikoṭibhikkhuparivāraṃ siddhatthaṃ satthāraṃ surasenavihāre nisīdāpetvā jambuphalehi santappesi sampavāresi. Atha satthā taṃ phalaṃ paribhuñjitvā – ‘‘ito catunavutikappamatthake gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

8.

‘‘Ahaṃ tena samayena, maṅgalo nāma tāpaso;

Uggatejo duppasaho, abhiññābalasamāhito.

9.

‘‘Jambuto phalamānetvā, siddhatthassa adāsahaṃ;

Paṭiggahetvā sambuddho, idaṃ vacanamabravi.

10.

‘‘Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Catunavutito kappe, ayaṃ buddho bhavissati.

11.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

12.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha duppasahoti durāsado. Ayameva vā pāṭho. Tassa pana bhagavato nagaraṃ vebhāraṃ nāma ahosi. Udeno nāma rājā pitā, jayasenotipi tasseva nāmaṃ, suphassā nāma mātā, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalā ca surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi. Vassasatasahassaṃ āyu, somanassā nāma aggamahesī ahosi, anupamo nāma putto, suvaṇṇasivikāya nikkhami. Tena vuttaṃ –

13.

‘‘Vebhāraṃ nāma nagaraṃ, udeno nāma khattiyo;

Suphassā nāma janikā, siddhitthassa mahesino.

18.

‘‘Sambalo ca sumitto ca, ahesuṃ aggasāvakā;

Revato nāmupaṭṭhāko, siddhatthassa mahesino.

19.

‘‘Sīvalā ca surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, kaṇikāroti vuccati.

21.

‘‘So buddho saṭṭhiratanaṃ, ahosi nabhamuggato;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

22.

‘‘Sopi buddho asamasamo, atulo appaṭipuggalo;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

23.

‘‘Vipulaṃ pabhaṃ dassayitvā, pupphāpetvāna sāvake;

Vilāsetvā samāpatyā, nibbuto so sasāvako’’ti.

Tattha saṭṭhiratananti saṭṭhiratanappamāṇaṃ nabhaṃ uggatoti attho. Kañcanagghiyasaṅkāsoti nānāratanavicittakanakamayaagghiyasadisadassanoti attho. Dasasahassī virocatīti dasasahassiyaṃ virocati. Vipulanti uḷāraṃ obhāsaṃ. Pupphāpetvānāti jhānābhiññāmaggaphalasamāpattipupphehi pupphite paramasobhaggappatte katvāti attho. Vilāsetvāti vilāsayitvā kīḷitvā. Samāpatyāti lokiyalokuttarāhi samāpattīhi abhiññāhi ca. Nibbutoti anupādāparinibbānena nibbuto.

Siddhattho kira satthā kañcanaveḷunagare anomuyyāne parinibbāyi. Tatthevassa ratanamayaṃ catuyojanubbedhaṃ cetiyamakaṃsūti. Sesagāthāsu sabbattha pākaṭamevāti.

Siddhatthabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito soḷasamo buddhavaṃso.

19. Tissabuddhavaṃsavaṇṇanā

Tassa pana siddhatthassa bhagavato aparabhāge eko kappo buddhasuñño ahosi. Ito dvānavutikappamatthake tisso, phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. Tattha tisso nāma mahāpuriso pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā khemakanagare janasandhassa nāma rañño aggamahesiyā padumadalasadisanayanāya padumānāmāya deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena anomuyyāne mātukucchito nikkhami. Sattavassasahassāni agāraṃ ajjhāvasi. Tassa guhāsela-nārisaya-nisabhanāmakā tayo pāsādā ahesuṃ. Subhaddādevippamukhāni tettiṃsa itthisahassāni ahesuṃ.

So cattāri nimittāni disvā subhaddādeviyā putte ānandakumāre uppanne sonuttaraṃ nāma anuttaraṃ turaṅgavaramāruyha mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ manussānaṃ koṭi anupabbaji. So tehi parivuto aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya vīranigame vīraseṭṭhissa dhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā salalavane divāvihāraṃ vītināmetvā sāyanhasamaye vijitasaṅgāmakena nāma yavapālena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā asanabodhiṃ upasaṅkamitvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā tattha pallaṅkaṃ ābhujitvā samāraṃ mārabalaṃ vidhamitvā adhigatasabbaññutaññāṇo – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā yasavatī nagare brahmadevaṃ udayañca dve rājaputte saparivāre upanissayasampanne ākāsena gantvā yasavatīmigadāye otaritvā uyyānapālena rājaputte pakkosāpetvā tesaṃ saparivārānaṃ avisārinā byāpinā madhurena brahmassarena dasasahassilokadhātuṃ viññāpentova dhammacakkaṃ pavattesi, tadā koṭisatānaṃ paṭhamo dhammābhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Siddhatthassa aparena, asamo appaṭipuggalo;

Anantatejo amitayaso, tisso lokagganāyako.

2.

‘‘Tamandhakāraṃ vidhamitvā, obhāsetvā sadevakaṃ;

Anukampako mahāvīro, loke uppajji cakkhumā.

3.

‘‘Tassāpi atulā iddhi, atulaṃ sīlaṃ samādhi ca;

Sabbattha pāramiṃ gantvā, dhammacakkaṃ pavattayi.

4.

‘‘So buddho dasasahassimhi, viññāpesi giraṃ suciṃ;

Koṭisatāni abhisamiṃsu, paṭhame dhammadesane’’ti.

Tattha sabbatthāti sabbesu dhammesu pāraṃ gantvā. Dasasahassimhīti dasasahassiyaṃ athāparena samayena tissena satthārā saddhiṃ pabbajitānaṃ bhikkhūnaṃ koṭi mahāpurisassa gaṇavāsaṃ pahāya bodhimūlamupagamanasamaye aññatra gatā. Sā tissena sammāsambuddhena dhammacakkaṃ pavattita’’nti sutvā yasavatīmigadāyaṃ āgantvā dasabalamabhivādetvā taṃ parivāretvā nisīdi. Tesaṃ bhagavā dhammaṃ desesi, tadā navutiyā koṭīnaṃ dutiyābhisamayo ahosi. Puna mahāmaṅgalasamāgame maṅgalapariyosāne saṭṭhiyā koṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Dutiyo navutikoṭīnaṃ, tatiyo saṭṭhikoṭiyo;

Bandhanāto pamocesi, satte naramarū tadā’’ti.

Tattha dutiyo navutikoṭīnanti dutiyo abhisamayo ahosi navutikoṭipāṇīnanti attho. Bandhanātoti bandhanato, dasahi saṃyojanehi parimocesīti attho. Idāni parimocite satte sarūpato dassento ‘‘naramarū’’ti āha. Naramarūti narāmare.

Yasavatīnagare kira antovassaṃ pabbajitānaṃ arahantānaṃ satasahassehi parivuto pavāresi, so paṭhamo sannipāto ahosi. Ubhato sujātassa sujātassa nāma rañño nārivāhanakumāro nārivāhananagaraṃ anuppatte bhagavati lokanāthe saparivāro paccuggantvā dasabalaṃ sabhikkhusaṅghaṃ nimantetvā sattāhaṃ asadisadānaṃ datvā attano rajjaṃ puttassa niyyātetvā saparivāro sabbalokādhipatissa tissasammāsambuddhassa santike ehibhikkhupabbajjāya pabbaji. Tassa kira sā pabbajjā sabbadisāsu pākaṭā ahosi. Tasmā tato tato āgantvā nārivāhanakumāraṃ mahājano anupabbaji. Tadā tathāgato navutiyā bhikkhusatasahassassa majjhagato pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna khemavatīnagare ñātisamāgame buddhavaṃsadhammakathaṃ sutvā asītisatasahassāni tassa santike pabbajitvā arahattaṃ pāpuṇiṃsu, tehi parivuto sugato pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

‘‘Sannipātā tayo āsuṃ, tisse lokagganāyake;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

‘‘Khīṇāsavasatasahassānaṃ, paṭhamo āsi samāgamo;

Navutisatasahassānaṃ, dutiyo āsi samāgamo.

8.

‘‘Asītisatasahassānaṃ, tatiyo āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, pupphitānaṃ vimuttiyā’’ti.

Tadā amhākaṃ bodhisatto yasavatīnagare sujāto nāma rājā hutvā iddhaṃ phītaṃ janapadaṃ anekakoṭidhanasannicayaṃ anurāgamupagatahadayañca parijanaṃ tiṇanaḷamiva pariccajitvā jātiādīsu saṃviggahadayo nikkhamitvā tāpasapabbajjaṃ pabbajitvā mahiddhiko mahānubhāvo hutvā ‘‘buddho loke uppanno’’ti sutvā pañcavaṇṇāya pītiyā phuṭasarīro hutvā sapatisso tissaṃ bhagavantaṃ upasaṅkamitvā vanditvā cintesi – ‘‘handāhaṃ mandāravapāricchattakādīhi dibbakusumehi bhagavantaṃ pūjessāmī’’ti. Atha so evaṃ cintetvā iddhiyā saggalokaṃ gantvā cittalatāvanaṃ pavisitvā padumapāricchattakamandāravādīhi dibbakusumehi ratanamayaṃ caṅkoṭakaṃ gāvutappamāṇaṃ pūretvā gahetvā gaganatalena āgantvā dibbehi surabhikusumehi bhagavantaṃ pūjesi. Ekañca maṇidaṇḍakaṃ suvaṇṇamayakaṇṇikaṃ padumarāgamaṇimayapaṇṇaṃ sugandhakesaracchattaṃ viya padumacchattaṃ bhagavato sirasi dhārayanto catuparisamajjhe aṭṭhāsi. Atha bhagavā naṃ – ‘‘ito dvenavute kappe gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, sujāto nāma khattiyo;

Mahābhogaṃ chaḍḍayitvā, pabbajiṃ isipabbajaṃ.

10.

‘‘Mayi pabbajite sante, uppajji lokanāyako;

Buddhoti saddaṃ sutvāna, pīti me upapajjatha.

11.

‘‘Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Ubho hatthehi paggayha, dhunamāno upāgamiṃ.

12.

‘‘Cātuvaṇṇaparivutaṃ, tissaṃ lokagganāyakaṃ;

Tamahaṃ pupphaṃ gahetvā, matthake dhārayiṃ jinaṃ.

13.

‘‘Sopi maṃ buddho byākāsi, janamajjhe nisīdiya;

Dvenavute ito kappe, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

15.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha mayi pabbajiteti mayi pabbajitabhāvaṃ upagate. ‘‘Mama pabbajitaṃ santa’’nti potthakesu likhanti, so pamādalekhoti veditabbo. Upapajjathāti uppajjittha. Ubho hatthehīti ubhehi hatthehi. Paggayhāti gahetvāna. Dhunamānoti vākacīrāni vidhunamānova. Cātuvaṇṇaparivutanti catuparisaparivutaṃ, khattiyabrāhmaṇagahapatisamaṇaparivutanti attho. ‘‘Catuvaṇṇehi parivuta’’nti paṭhanti keci.

Tassa pana bhagavato khemaṃ nāma nagaraṃ ahosi. Janasandho nāma khattiyo pitā, padumā nāma janikā, brahmadevo ca udayo ca dve aggasāvakā, samaṅgo nāmupaṭṭhāko, phussā ca sudattā ca dve aggasāvikā, asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyu, subhaddā nāma aggamahesī, ānando nāma putto, turaṅgayānena nikkhami. Tena vuttaṃ –

16.

‘‘Khemakaṃ nāma nagaraṃ, janasandho nāma khattiyo;

Padumā nāma janikā, tissassa ca mahesino.

21.

‘‘Brahmadevo ca udayo ca, ahesuṃ aggasāvakā;

Samaṅgo nāmupaṭṭhāko, tissassa ca mahesino.

22.

‘‘Phussā ceva sudattā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, asanoti pavuccati.

24.

‘‘So buddho saṭṭhiratano, ahu uccattane jino;

Anūpamo asadiso, himavā viya dissati.

25.

‘‘Tassāpi atulatejassa, āyu āsi anuttaro;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

26.

‘‘Uttamaṃ pavaraṃ seṭṭhaṃ, anubhotvā mahāyasaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

27.

‘‘Valāhakova anilena, sūriyena viya ussavo;

Andhakārova padīpena, nibbuto so sasāvako’’ti.

Tattha uccattaneti uccabhāvena. Himavā viya dissatīti himavāva padissati. Ayameva vā pāṭho. Yathā yojanānaṃ satānucco himavā pañcapabbato sudūre ṭhitānampi uccabhāvena ca sommabhāvena ca atiramaṇīyo hutvā dissati, evaṃ bhagavāpi dissatīti attho. Anuttaroti nātidīgho nātirasso. Āyu vassasatasahassanti attho. Uttamaṃ pavaraṃ seṭṭhanti aññamaññavevacanāni. Ussavoti himabindu valāhakaussavaandhakārā viya anilasūriyadīpehi aniccatānilasūriyadīpehi upadduto parinibbuto sasāvako bhagavāti attho.

Tisso kira bhagavā sunandavatīnagare sunandārāme parinibbāyi. Sesamettha gāthāsu pākaṭamevāti.

Tissabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito sattarasamo buddhavaṃso.

20. Phussabuddhavaṃsavaṇṇanā

Tassa tissassa bhagavato aparabhāge anukkamena parihāyitvā puna vaḍḍhitvā aparimitāyukā hutvā anupubbena hāyitvā navutivassasahassāyukesu jātesu tasmiṃyeva kappe phusso nāma satthā loke uppajji. Sopi bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā kāsikanagare jayasenarañño aggamahesiyā sirimāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena sirimuyyāne mātukucchito nikkhami. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira garuḷapakkha-haṃsa-suvaṇṇabhārāti tayo pāsādā ahesuṃ. Kisāgotamippamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā kisāgotamiyā anupame nāma putte uppanne alaṅkatagajavarakkhandhagato mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ pabbajitaṃ janakoṭi anupabbaji. So tehi parivuto cha māse padhānacariyaṃ caritvā tato gaṇaṃ pahāya sattāhaṃ ekacariyaṃ anubrūhayamāno vasitvā visākhapuṇṇamāya aññatare nagare aññatarassa seṭṭhino dhītāya sirivaḍḍhāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā siṃsapāvane divāvihāraṃ vītināmetvā sāyanhasamaye sirivaḍḍhena nāma upāsakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā āmalakabodhiṃ upasaṅkamitvā samāraṃ mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ patvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā attanā saddhiṃ pabbajitānaṃ bhikkhūnaṃ koṭīnaṃ dhammapaṭivedhasamatthataṃ disvā ākāsena gantvā saṅkassanagare isipatane migadāye otaritvā tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Tattheva maṇḍakappamhi, ahu satthā anuttaro;

Anūpamo asamasamo, phusso lokagganāyako.

2.

‘‘Sopi sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;

Sadevakaṃ tappayanto, abhivassi amatambunā.

3.

‘‘Dhammacakkaṃ pavattente, phusse nakkhattamaṅgale;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha tattheva maṇḍakappamhīti yasmiṃ kappe dve buddhā uppajjanti, so ‘‘maṇḍakappo’’ti heṭṭhā vutto. Vijaṭetvāti paṭivissajjetvā. Mahājaṭanti ettha jaṭāti taṇhāyetaṃ adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanato suttagumbajālapūvasaṅkhātā jaṭā viyāti jaṭāti vuttaṃ, taṃ mahājaṭaṃ. Sadevakanti sadevakaṃ lokaṃ. Abhivassīti pāvassi. Amatambunāti amatasaṅkhātena dhammakathāsalilena tappayanto pāvassīti attho.

Yadā pana bārāṇasīnagare sirivaḍḍho nāma rājā mahantaṃ bhogakkhandhaṃ pahāya tāpasapabbajjaṃ pabbaji. Tena saha pabbajitānaṃ tāpasānaṃ navutisatasahassāni ahesuṃ. Tesaṃ bhagavā dhammaṃ desesi. Tadā navutiyā satasahassānaṃ dutiyābhisamayo ahosi. Yadā pana attano puttassa anupamakumārassa dhammaṃ desesi, tadā asītiyā satasahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Navutisatasahassānaṃ, dutiyābhisamayo ahu;

Asītisatasahassānaṃ, tatiyābhisamayo ahū’’ti.

Tato aparena samayena kaṇṇakujjanagare surakkhito rājaputto ca purohitaputto dhammasenakumāro ca phusse sammāsambuddhe attano nagaraṃ sampatte saṭṭhiyā purisasatasahassehi saddhiṃ paccuggantvā vanditvā nimantetvā sattāhaṃ mahādānaṃ datvā dasabalassa dhammakathaṃ sutvā bhagavati pasīditvā te saparivārā pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ saṭṭhiyā bhikkhusatasahassānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Puna kāsinagare jayasenarañño saṭṭhimattānaṃ ñātīnaṃ samāgame buddhavaṃsaṃ desesi, taṃ sutvā paññāsasatasahassāni ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhagato bhagavā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna mahāmaṅgalasamāgame maṅgalakathaṃ sutvā cattālīsapurisasatasahassāni pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhagato sugato pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

5.

‘‘Sannipātā tayo āsuṃ, phussassapi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

‘‘Saṭṭhisatasahassānaṃ, paṭhamo āsi samāgamo;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

7.

‘‘Cattālīsasatasahassānaṃ, tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vocchinnapaṭisandhina’’nti.

Tadā amhākaṃ bodhisatto arindamanagare vijitāvī nāma khattiyo hutvā tassa dhammaṃ sutvā bhagavati pasīditvā tassa mahādānaṃ datvā mahārajjaṃ pahāya bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā tepiṭakadharo mahājanassa dhammakathaṃ kathesi, sīlapāramiñca pūresi. Sopi naṃ ‘‘buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

8.

‘‘Ahaṃ tena samayena, vijitāvī nāma khattiyo;

Chaḍḍayitvā mahārajjaṃ, pabbajiṃ tassa santike.

9.

‘‘Sopi maṃ buddho byākāsi, phusso lokagganāyako;

Dvenavute ito kappe, ayaṃ buddho bhavissati.

10.

‘‘Padhānaṃ padahitvāna…pe… dasapāramipūriyā.

12.

‘‘Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.

13.

‘‘Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagañchaha’’nti.

Tassa pana bhagavato kāsikaṃ nāma nagaraṃ ahosi. Jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, āyu navutivassasahassāni, kisāgotamī nāma aggamahesī, anupamo nāmassa putto, hatthiyānena nikkhami. Tena vuttaṃ –

14.

‘‘Kāsikaṃ nāma nagaraṃ, jayaseno nāma khattiyo;

Sirimā nāma janikā, phussassāpi mahesino…pe. …;

Bodhi tassa bhagavato, āmaṇḍoti pavuccati…pe….

22.

‘‘Aṭṭhapaṇṇāsaratanaṃ, sopi accuggato muni;

Sobhate sataraṃsīva, uḷurājāva pūrito.

23.

‘‘Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

24.

‘‘Ovaditvā bahū satte, santāretvā bahū jane;

Sopi satthā atulayaso, nibbuto so sasāvako’’ti.

Tattha āmaṇḍoti āmalakarukkho. Ovaditvāti ovādaṃ datvā, anusāsitvāti attho. Sopi satthā atulayasoti sopi satthā amitayasoti attho. ‘‘So jahitvā amitayaso’’tipi pāṭho, tassa so sabbameva vuttappakāraṃ visesaṃ hitvāti attho.

Phusso kira sammāsambuddho kusinārāyaṃ senārāme parinibbāyi. Dhātuyo kirassa vitthārikā ahesuṃ. Sesagāthāsu sabbattha pākaṭamevāti.

Phussabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito aṭṭhārasamo buddhavaṃso.

21. Vipassībuddhavaṃsavaṇṇanā

Phussassa buddhassa aparabhāge sāntarakappe tasmiñca kappe vītivatte ito ekanavutikappe vijitasabbakappo parahitaniratasaṅkappo sabbattha vipassī vipassī nāma satthā loke udapādi. So pāramiyo pūretvā anekaratanamaṇivisarasamujjotitabhavane tusitabhavane nibbattitvā tato cavitvā bandhumatīnagare anekabandhumato bandhumato rañño bandhumatiyā nāma aggamahesiyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena kheme migadāye mātudarato asitanīradarājito puṇṇacando viya nikkhami. Nāmaggahaṇadivase panassa lakkhaṇapāṭhakā ñātakā ca divā ca rattiñca antarantarā nimmisasañjanitandhakāravirahena visuddhaṃ passanti, vivaṭehi vā akkhīhi passatīti ‘‘vipassī’’ti nāmamakaṃsu. ‘‘Viceyya viceyya passatīti vipassī’’ti vadanti. So aṭṭhavassasahassāni agāraṃ ajjhāvasi. Nanda-sunanda-sirimānāmakā tayo cassa pāsādā ahesuṃ.

Sudassanādevippamukhānaṃ itthīnaṃ satasahassaṃ vīsati ca sahassāni ahesuṃ. ‘‘Sutanū’’tipi sudassanā vuccati. So aṭṭhavassasahassānaṃ accayena cattāri nimittāni disvā sutanudeviyā samavaṭṭakkhandhe nāma tanaye jāte ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ purisānaṃ caturāsītisatasahassāni anupabbajiṃsu. So tehi parivuto mahāpuriso aṭṭhamāsaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya sudassanaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā kusumasamalaṅkate sālavane divāvihāraṃ katvā sujātena nāma yavapālakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā pāṭalibodhiṃ samalaṅkataṃ disvā dakkhiṇadisābhāgena taṃ upāgami.

Tassā pana pāṭaliyā samavaṭṭakkhandho taṃ divasaṃ paṇṇāsaratano hutvā abbhuggato sākhā paṇṇāsaratanā ubbedhena ratanasataṃ ahosi. Taṃdivasameva sā pāṭalī kaṇṇikābaddhehi viya pupphehi paramasurabhigandhehi mūlato paṭṭhāya sabbasañchannā ahosi. Dibbagandho vāyati, na kevalaṃ tadā ayameva pupphito, dasasahassi cakkavāḷesu sabbe pāṭaliyo pupphitāva. Na kevalaṃ pāṭaliyova, dasasahassicakkavāḷesu sabbarukkhagumbalatāyopi pupphiṃsu. Mahāsamuddopi pañcavaṇṇehi padumehi kuvalayuppalakumudehi sañchanno sītalamadhurasalilo ahosi. Sabbampi ca dasasahassi cakkavāḷabbhantaraṃ dhajamālākulaṃ ahosi. Tattha tattha paṭimālāgulavippakiṇṇaṃ nānāsurabhikusumasajjitadharaṇītalaṃ dhūpacuṇṇandhakāraṃ ahosi. Taṃ upagantvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya – ‘‘yāva buddho na homi, tāva ito na uṭṭhahāmī’’ti paṭiññaṃ katvā nisīdi. Evaṃ nisīditvā samāraṃ mārabalaṃ vidhamitvā maggānukkamena cattāri maggañāṇāni maggānantaraṃ cattāri phalañāṇāni catasso paṭisambhidā catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ catuvesārajjañāṇāni cha asādhāraṇañāṇāni ca sakale ca buddhaguṇe hatthagate katvā paripuṇṇasaṅkappo bodhipallaṅke nisinnova –

‘‘Anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā. (dha. pa. 153-154);

‘‘Ayoghanahatasseva, jalato jātavedaso;

Anupubbūpasantassa, yathā na ñāyate gati.

‘‘Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gatī natthi, pattānaṃ acalaṃ sukha’’nti. (udā. 80) –

Evaṃ udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmāyācanaṃ sampaṭicchitvā attano vemātikassa bhātikassa khaṇḍakumārassa ca purohitaputtassa tissakumārassa ca upanissayasampattiṃ oloketvā ākāsena gantvā kheme migadāye otaritvā ubhopi te uyyānapālena pakkosāpetvā tesaṃ parivārānaṃ majjhe dhammacakkaṃ pavattesi. Tadā aparimitānaṃ devatānaṃ dhammābhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Phussassa ca aparena, sambuddho dvipaduttamo;

Vipassī nāma nāmena, loke uppajji cakkhumā.

2.

‘‘Avijjaṃ sabbaṃ padāletvā, patto sambodhimuttamaṃ;

Dhammacakkaṃ pavattetuṃ, pakkāmi bandhumatīpuraṃ.

3.

‘‘Dhammacakkaṃ pavattetvā, ubho bodhesi nāyako;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahū’’ti.

Tattha padāletvāti bhinditvā, avijjandhakāraṃ bhinditvāti attho. ‘‘Vattetvā cakkamārāme’’tipi pāṭho, tassa ārāmeti kheme migadāyeti attho. Ubho bodhesīti attano kaniṭṭhabhātikaṃ khaṇḍaṃ rājaputtaṃ tissañca purohitaputtanti ubho bodhesi. Gaṇanāya na vattabboti devatānaṃ abhisamayavasena gaṇanaparicchedo natthīti attho.

Athāparena samayena khaṇḍaṃ rājaputtaṃ tissañca purohitaputtaṃ anupabbajitāni caturāsītibhikkhusahassāni dhammāmataṃ pāyesi. So dutiyo abhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Punāparaṃ amitayaso, tattha saccaṃ pakāsayi;

Caturāsītisahassānaṃ, dutiyābhisamayo ahū’’ti.

Tattha tatthāti kheme migadāyeti attho. ‘‘Caturāsītisahassāni, sambuddhamanupabbaju’’nti ettha ete pana caturāsītisahassasaṅkhātā purisā vipassissa kumārassa upaṭṭhākapurisāyeva. Te pātova vipassikumārassa upaṭṭhānaṃ āgantvā kumāramadisvā pātarāsatthāya gantvā bhuttapātarāsā ‘‘kuhiṃ kumāro’’ti pucchitvā tato ‘‘uyyānabhūmiṃ gato’’ti sutvā ‘‘tattheva naṃ dakkhissāmā’’ti nikkhantā nivattamānaṃ tassa sārathiṃ disvā ‘‘kumāro pabbajito’’ti sutvā sutaṭṭhāneyeva sabbābharaṇāni muñcitvā antarāpaṇato kāsāyāni vatthāni āharāpetvā kesamassuṃ ohāretvā pabbajiṃsu. Pabbajitvā ca te gantvā mahāpurisaṃ parivārayiṃsu.

Tato vipassī bodhisatto ‘‘padhānacariyaṃ caranto ākiṇṇo viharāmi, na kho panametaṃ pātirūpaṃ yatheva maṃ ime gihibhūtā pubbe parivāretvā caranti, idānipi tatheva kiṃ iminā gaṇenā’’ti gaṇasaṅgaṇikāya ukkaṇṭhitvā ‘‘ajjeva gacchāmī’’ti cintetvā puna – ‘‘ajja avelā, sace panāhaṃ ajja gamissāmi, sabbepime jānissanti, sveva gamissāmī’’ti cintesi. Taṃdivasañca uruvelagāmasadise ekasmiṃ gāme gāmavāsino manussā svātanāya saddhiṃ parisāya mahāpurisaṃ nimantayiṃsu. Te tesaṃ caturāsītisahassānaṃ mahāpurisassa ca pāyāsameva paṭiyādayiṃsu. Atha vipassī mahāpuriso punadivase visākhapuṇṇamāya tasmiṃ gāme tehi pabbajitajanehi saddhiṃ bhattakiccaṃ katvā vasanaṭṭhānameva agamāsi. Tatra te pabbajitā mahāpurisassa vattaṃ dassetvā attano attano rattiṭṭhānadivāṭṭhānāni pavisiṃsu.

Bodhisattopi paṇṇasālaṃ pavisitvā nisinno cintesi – ‘‘ayaṃ kālo nikkhamitu’’nti nikkhamitvā paṇṇasāladvāraṃ pidahitvā bodhimaṇḍābhimukho pāyāsi. Te kira pabbajitā sāyaṃ bodhisattassa upaṭṭhānaṃ gantvā paṇṇasālaṃ parivāretvā nisinnā – ‘‘ativikālo jāto upadhārethā’’ti vatvā paṇṇasāladvāraṃ vivaritvā taṃ apassantāpi ‘‘kuhiṃ nu gato mahāpuriso’’ti nānubandhiṃsu. ‘‘Gaṇavāse nibbinno eko viharitukāmo maññe mahāpuriso buddhabhūtaṃyeva taṃ passissāmā’’ti antojambudīpābhimukhā cārikaṃ pakkamiṃsu. Atha te – ‘‘vipassinā kira buddhattaṃ patvā dhammacakkaṃ pavattita’’nti sutvā anukkamena sabbe te pabbajitā bandhumatiyā rājadhāniyā kheme migadāye sannipatiṃsu. Tato tesaṃ bhagavā dhammaṃ desesi, tadā caturāsītiyā bhikkhusahassānaṃ dhammābhisamayo ahosi. So tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Caturāsītisahassāni, sambuddhaṃ anupabbajuṃ;

Tesamārāmapattānaṃ, dhammaṃ desesi cakkhumā.

6.

‘‘Sabbākārena bhāsato, sutvā upanisādino;

Tepi dhammavaraṃ gantvā, tatiyābhisamayo ahū’’ti.

Tattha caturāsītisahassāni, sambuddhaṃ anupabbajunti ettha anunā yogato sambuddhanti upayogavacanaṃ katanti veditabbaṃ, sambuddhassa pacchā pabbajiṃsūti attho. Lakkhaṇaṃ saddasatthato gahetabbaṃ. ‘‘Tattha ārāmapattāna’’ntipi pāṭho. Bhāsatoti vadato. Upanisādinoti gantvā upanissāya dhammadānaṃ dadatoti attho. Tepīti te caturāsītisahassasaṅkhātā pabbajitā vipassissa upaṭṭhākabhūtā. Gantvāti tassa dhammaṃ ñatvā. Evaṃ tesaṃ tatiyo abhisamayo ahosi. Kheme migadāye vipassīsammāsambuddhaṃ dve ca aggasāvake anupabbajitānaṃ bhikkhūnaṃ aṭṭhasaṭṭhisatasahassānaṃ majjhe nisinno vipassī bhagavā –

‘‘Khantīparamaṃ tapo titikkhā, nibbānaṃ paramaṃ vadanti buddhā;

Na hi pabbajito parūpaghātī, na samaṇo hoti paraṃ viheṭhayanto.

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsanaṃ.

‘‘Anūpavādo anūpaghāto, pātimokkhe ca saṃvaro;

Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

Adhicitte ca āyogo, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183, 184, 185) –

Imaṃ pātimokkhaṃ uddisi. Imā pana sabbabuddhānaṃ pātimokkhuddesagāthāyo hontīti veditabbaṃ. So paṭhamo sannipāto ahosi. Puna yamakapāṭihāriyaṃ disvā pabbajitānaṃ bhikkhūnaṃ satasahassānaṃ dutiyo sannipāto ahosi. Yadā pana vipassissa vemātikā tayo bhātaro paccantaṃ vūpasametvā bhagavato upaṭṭhānakiriyāya laddhavarā hutvā attano nagaraṃ netvā upaṭṭhahantā tassa dhammaṃ sutvā pabbajiṃsu. Tesaṃ asītisatasahassānaṃ majjhe nisīditvā bhagavā kheme migadāye pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

‘‘Sannipātā tayo āsuṃ, vipassissa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

‘‘Aṭṭhasaṭṭhisatasahassānaṃ, paṭhamo āsi samāgamo;

Bhikkhusatasahassānaṃ, dutiyo āsi samāgamo.

9.

‘‘Asītibhikkhusahassānaṃ, tatiyo āsi samāgamo;

Tattha bhikkhugaṇamajjhe, sambuddho atirocatī’’ti.

Tattha aṭṭhasaṭṭhisatasahassānanti aṭṭhasaṭṭhisahassādhikānaṃ satasahassabhikkhūnanti attho. Tatthāti tattha kheme migadāye. Bhikkhugaṇamajjheti bhikkhugaṇassa majjhe. ‘‘Tassa bhikkhugaṇamajjhe’’tipi pāṭho, tassa bhikkhugaṇassa majjheti attho.

Tadā amhākaṃ bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā anekanāgakoṭisatasahassaparivāro hutvā saparivārassa dasabalassa asamabalasīlassa karuṇāsītalahadayassa sakkārakaraṇatthaṃ sattaratanamayaṃ candamaṇḍalasaṅkāsaṃ daṭṭhabbasāramaṇḍaṃ maṇḍapaṃ kāretvā tattha nisīdāpetvā sattāhaṃ dibbavibhavānurūpaṃ mahādānaṃ datvā sattaratanakhacitaṃ mahārahaṃ suvaṇṇamayaṃ nānāmaṇijutivisarasamujjalaṃ pīṭhaṃ bhagavato adāsi. Tadā naṃ pīṭhānumodanāvasāne ‘‘ito ayaṃ ekanavutikappe buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

10.

‘‘Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, puññavanto jutindharo.

11.

‘‘Nekānaṃ nāgakoṭīnaṃ, parivāretvānahaṃ tadā;

Vajjanto dibbaturiyehi, lokajeṭṭhaṃ upāgamiṃ.

12.

‘‘Upasaṅkamitvā sambuddhaṃ, vipassiṃ lokanāyakaṃ;

Maṇimuttaratanakhacitaṃ, sabbābharaṇabhūsitaṃ;

Nimantetvā dhammarājassa, suvaṇṇapīṭhamadāsahaṃ.

13.

‘‘Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

Ekanavutito kappe, ayaṃ buddho bhavissati.

14.

‘‘Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

15.

‘‘Ajapālarukkhamūlasmiṃ, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

16.

‘‘Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamupehiti.

17.

‘‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assatthamūle sambodhiṃ, bujjhissati mahāyaso.

18.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

19.

‘‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

20.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccati…pe….

23.

‘‘Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha puññavantoti puññavā, samupacitapuññasañcayoti attho. Jutindharoti pabhāyutto. Nekānaṃ nāgakoṭīnanti anekāhi nāgakoṭīhi, karaṇatthe sāmivacanaṃ daṭṭhabbaṃ. Parivāretvānāti bhagavantaṃ parivāretvā. Ahanti attānaṃ niddisati. Vajjantoti vādento tāḷento. Maṇimuttaratanakhacitanti maṇimuttādīhi vividhehi ratanehi khacitanti attho. Sabbābharaṇabhūsitanti sabbābharaṇehi vāḷarūpādīhi ratanamayehi maṇḍitanti attho. Suvaṇṇapīṭhanti suvaṇṇamayaṃ pīṭhaṃ. Adāsahanti adāsiṃ ahaṃ.

Tassa pana vipassissa bhagavato bandhumatī nāma nagaraṃ ahosi. Bandhumā nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sabbakālaṃ satta yojanāni pharitvā aṭṭhāsi asītivassasahassāni āyu, sutanu nāmassa aggamahesī, samavaṭṭakkhandho nāmassa putto, ājaññarathena nikkhami. Tena vuttaṃ –

24.

‘‘Nagaraṃ bandhumatī nāma, bandhumā nāma khattiyo;

Mātā bandhumatī nāma, vipassissa mahesino.

29.

‘‘Khaṇḍo ca tissanāmo ca, ahesuṃ aggasāvakā;

Asoko nāmupaṭṭhāko, vipassissa mahesino.

30.

‘‘Candā ca candamittā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pāṭalīti pavuccati.

32.

‘‘Asītihatthamubbedho, vipassī lokanāyako;

Pabhā niddhāvatī tassa, samantā sattayojane.

33.

‘‘Asītivassasahassāni, āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

34.

‘‘Bahudevamanussānaṃ, bandhanā parimocayi;

Maggāmaggañca ācikkhi, avasesaputhujjane.

35.

‘‘Ālokaṃ dassayitvāna, desetvā amataṃ padaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

36.

‘‘Iddhivaraṃ puññavaraṃ, lakkhaṇañca kusumitaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha bandhanāti devamanusse kāmarāgasaṃyojanādibandhanā mocesi, vikāsesīti attho. Maggāmaggañca ācikkhīti ‘‘amatādhigamāya ayaṃ maggo ucchedasassatadiṭṭhivirahitā majjhimā paṭipadā maggo kāyakilamathādiko nāyaṃ maggo’’ti sesaputhujjane ācikkhīti attho. Ālokaṃ dassayitvānāti maggañāṇālokaṃ vipassanāñāṇālokañca dassayitvā. Lakkhaṇañca kusumitanti cittalakkhaṇādīhi phullitaṃ maṇḍitaṃ bhagavato sarīranti attho. Sesaṃ sabbattha gāthāsu uttānamevāti.

Vipassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito ekūnavīsatimo buddhavaṃso.

22. Sikhībuddhavaṃsavaṇṇanā

Vipassissa aparabhāge antarahite ca tasmiṃ kappe tato paraṃ ekūnasaṭṭhiyā kappesu buddhā loke na uppajjiṃsu. Apagatabuddhāloko ahosi. Kilesadevaputtamārānaṃ ekarajjaṃ apagatakaṇṭakaṃ ahosi. Ito pana ekattiṃsakappe siniddhasukkhasāradārupacito pahūtasappisitto nidhūmo sikhī viya sikhī ca vessabhū cāti dve sammāsambuddhā loke uppajjiṃsu. Tattha sikhī pana bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā kusalakaraṇavatī aruṇavatīnagare paramaguṇavato aruṇavato nāma rañño aggamahesiyā rattakanakapaṭibimbarucirappabhāya pabhāvatiyā nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasa māse vītināmetvā nisabhuyyāne mātukucchito nikkhami. Nemittikā panassa nāmaṃ karontā uṇhīsassa sikhā viya uggatattā ‘‘sikhī’’ti nāmamakaṃsu. So sattavassasahassāni agāraṃ ajjhāvasi. Sucandakasirīgiriyasanārivasabha nāmakā tayo pāsādā ahesuṃ. Sabbakāmādevippamukhāni catuvīsati itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sabbakāmādeviyā guṇagaṇātule atule nāma putte uppanne hatthiyānena hatthikkhandhavaragato mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ sattatipurisasatasahassāni anupabbajiṃsu. So tehi parivuto aṭṭhamāsaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya gaṇasaṅgaṇikaṃ pahāya sudassananigame piyadassīseṭṭhino dhītuyā dinnaṃ madhupāyāsaṃ paribhuñjitvā taruṇakhadiravane divāvihāraṃ vītināmetvā anomadassinā nāma tāpasena dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā puṇḍarīkabodhiṃ upasaṅkami. Tassā kira puṇḍarīkabodhiyāpi pāṭaliyā pamāṇameva pamāṇaṃ ahosi. Taṃdivasameva so paṇṇāsaratanakkhandho hutvā abbhuggato, sākhāpissa paṇṇāsaratanamattāva. So dibbehi gandhehi pupphehi sañchanno ahosi. Na kevalaṃ puppheheva, phalehipi sañchanno ahosi. Tassa ekapassato taruṇāni phalāni ekato majjhimāni ekato nātipakkāni ekato pakkhittadibbojāni viya surasāni vaṇṇagandharasasampannāni tato tato olambanti. Yathā ca so, evaṃ dasasahassicakkavāḷesu pupphūpagā rukkhā pupphehi phalūpagā rukkhā phalehi paṭimaṇḍitā ahesuṃ.

So tattha catuvīsatihatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya nisīdi. Evaṃ nisīditvā chattiṃsa yojanavitthataṃ samāraṃ mārabalaṃ vidhamitvā sambodhiṃ pāpuṇitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmāyācanaṃ sampaṭicchitvā attanā saha pabbajitānaṃ sattatiyā bhikkhusatasahassānaṃ upanissayasampattiṃ disvā surapathena gantvā vividhāvaraṇavatiyā aruṇavatiyā rājadhāniyā samīpe migājinuyyāne otaritvā tehi munigaṇehi parivuto tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Vipassissa aparena, sambuddho dvipaduttamo;

Sikhivhayo āsi jino, asamo appaṭipuggalo.

2.

‘‘Mārasenaṃ pamadditvā, patto sambodhimuttamaṃ;

Dhammacakkaṃ pavattesi, anukampāya pāṇinaṃ.

3.

‘‘Dhammacakkaṃ pavattente, sikhimhi jinapuṅgave;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahū’’ti.

Punapi aruṇavatiyā rājadhāniyā samīpeyeva abhibhūrājaputtassa ca sambhavarājaputtassa cāti dvinnaṃ saparivārānaṃ dhammaṃ desetvā navutikoṭisahassāni dhammāmataṃ pāyesi. So dutiyo abhisamayo ahosi. Tena vuttaṃ –

4.

‘‘Aparampi dhammaṃ desente, gaṇaseṭṭhe naruttame;

Navuttikoṭisahassānaṃ, dutiyābhisamayo ahū’’ti.

Yadā pana sūriyavatīnagaradvāre campakarukkhamūle titthiyamadamānabhañjanatthaṃ sabbajanabandhanamokkhatthañca yamakapāṭihāriyaṃ karonto bhagavā dhammaṃ desesi, tadā asītikoṭisahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Yamakapāṭihāriyañca, dassayante sadevake;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Abhibhunā ca sambhavena ca rājaputtena saddhiṃ pabbajitānaṃ arahantānaṃ satasahassānaṃ majjhe nisīditvā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi, aruṇavatīnagare ñātisamāgame pabbajitānaṃ asītiyā bhikkhusahassānaṃ majjhe nisīditvā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Dhanañjayanagare dhanapālakanāgavinayanasamaye pabbajitānaṃ sattatiyā bhikkhusahassānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

6.

‘‘Sannipātā tayo āsuṃ, sikhissāpi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

‘‘Bhikkhusatasahassānaṃ, paṭhamo āsi samāgamo;

Asītibhikkhusahassānaṃ, dutiyo āsi samāgamo.

8.

‘‘Sattatibhikkhusahassānaṃ, tatiyo āsi samāgamo;

Anupalitto padumaṃva, toyamhi sampavaḍḍhita’’nti.

Tattha anupalitto padumaṃvāti toye jātaṃ toyeva vaḍḍhitaṃ padumaṃ viya toyena anupalittaṃ, sopi bhikkhusannipāto loke jātopi lokadhammehi anupalitto ahosīti attho.

Tadā kira amhākaṃ bodhisatto katthaci asaṃsaṭṭho paribhuttanagare arindamo nāma rājā hutvā sikhimhi satthari paribhuttanagaramanuppatte saparivāro rājā bhagavato paccuggantvā pasādavaḍḍhitahadayanayanasoto dasabalassa amalacaraṇakamalayugaḷesu saparivāro sirasā abhivanditvā dasabalaṃ nimantetvā sattāhaṃ issariyakulavibhavasaddhānurūpaṃ mahādānaṃ datvā dussabhaṇḍāgāradvārāni vivarāpetvā buddhappamukhassa bhikkhusaṅghassa mahagghāni vatthāni adāsi. Attano ca balarūpalakkhaṇajavasampannahemajālamālāsamalaṅkataṃ navakanakaruciradaṇḍakosacāmarayugavirājitaṃ vipulamudukaṇṇaṃ candarājivirājitavadanasobhaṃ erāvaṇavāraṇamiva arivāraṇaṃ varavāraṇaṃ datvā vāraṇappamāṇameva katvā kappiyabhaṇḍañca adāsi. Sopi naṃ satthā – ‘‘ito ekattiṃsakappe buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, arindamo nāma khattiyo;

Sambuddhappamukhaṃ saṅghaṃ, annapānena tappayiṃ.

10.

‘‘Bahuṃ dussavaraṃ datvā, dussakoṭiṃ anappakaṃ;

Alaṅkataṃ hatthiyānaṃ, sambuddhassa adāsahaṃ.

11.

‘‘Hatthiyānaṃ nimminitvā, kappiyaṃ upanāmayiṃ;

Pūrayiṃ mānasaṃ mayhaṃ, niccaṃ daḷhamupaṭṭhitaṃ.

12.

‘‘Sopi maṃ buddho byākāsi, sikhī lokagganāyako;

Ekattiṃse ito kappe, ayaṃ buddho bhavissati.

13.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

14.

‘‘Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha nimminitvāti tassa hatthino pamāṇena tulayitvā. Kappiyanti kappiyabhaṇḍaṃ, bhikkhūnaṃ yaṃ bhaṇḍaṃ kappati gahetuṃ, taṃ kappiyabhaṇḍaṃ nāma. Pūrayiṃ mānasaṃ mayhanti mama cittaṃ dānapītiyā pūrayiṃ, mayhaṃ hāsuppādanasamatthaṃ akāsinti attho. Niccaṃ daḷhamupaṭṭhitanti niccakālaṃ dānaṃ dassāmī’’ti dānavasena daḷhaṃ upaṭṭhitaṃ cittanti attho.

Tassa pana bhagavato nagaraṃ aruṇavatī nāma ahosi. Aruṇavā nāma rājā pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro nāmupaṭṭhāko, sakhilā ca madumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīrañcassa sattatihatthubbedhaṃ ahosi. Sarīrappabhā niccakālaṃ yojanattayaṃ pharitvā aṭṭhāsi. Sattativassasahassāni āyu, sabbakāmā nāmassa aggamahesī, atulo nāmassa putto, hatthiyānena nikkhami. Tena vuttaṃ –

15.

‘‘Nagaraṃ aruṇavatī nāma, aruṇo nāma khattiyo;

Pabhāvatī nāma janikā, sikhissāpi mahesino.

20.

‘‘Abhibhū sambhavo ceva, ahesuṃ aggasāvakā;

Khemaṅkaro nāmupaṭṭhāko, sikhissāpi mahesino.

21.

‘‘Sakhilā ca padumā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, puṇḍarīkoti vuccati.

22.

‘‘Sirivaḍḍho ca nando ca, ahesuṃ aggupaṭṭhakā;

Cittā ceva suguttā ca, ahesuṃ aggupaṭṭhikā.

23.

‘‘Uccattanena so buddho, sattatihatthamuggato;

Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.

24.

‘‘Tassāpi byāmappabhā kāyā, divārattiṃ nirantaraṃ;

Disodisaṃ niccharanti, tīṇi yojanaso pabhā.

25.

‘‘Sattativassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

26.

‘‘Dhammameghaṃ pavassetvā, temayitvā sadevake;

Khemantaṃ pāpayitvāna, nibbuto so sasāvako.

27.

‘‘Anubyañjanasampannaṃ, dvattiṃsavaralakkhaṇaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha puṇḍarīkoti setambarukkho. Tīṇi yojanaso pabhāti tīṇi yojanāni pabhā niccharantīti attho. Dhammameghanti dhammavassaṃ, dhammavassanako buddhamegho. Temayitvāti dhammakathāsalilena temetvā, siñcitvāti attho. Sadevaketi sadevake satte. Khemantanti khemantaṃ nibbānaṃ. Anubyañjanasampannanti tambanakhatuṅganāsavaṭṭaṅgulitādīhi asītiyā anubyañjanehi sampannaṃ, dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ bhagavato sarīranti attho. Sikhī kira sammāsambuddho sīlavatīnagare assārāme parinibbāyi.

‘‘Sikhīva loke tapasā jalitvā, sikhīva meghāgamane naditvā;

Sikhī mahesindhanavippahīno, sikhīva santiṃ sugato gato so’’.

Sikhissa kira bhagavato dhātuyo ekagghanāva hutvā aṭṭhaṃsu na vippakiriṃsu. Sakalajambudīpavāsino pana manussā tiyojanubbedhaṃ sattaratanamayaṃ himagirisadisasobhaṃ thūpamakaṃsu. Sesamettha gāthāsu pākaṭamevāti.

Sikhībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito vīsatimo buddhavaṃso.

23. Vessabhūbuddhavaṃsavaṇṇanā

Sikhissa pana sammāsambuddhassa aparabhāge antarahite tassa sāsane sattativassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā ahesuṃ. Puna vaḍḍhitvā aparimitāyukā hutvā anukkamena parihāyitvā saṭṭhivassasahassāyukā ahesuṃ. Tadā vijitamanobhū sabbalokābhibhū sayambhū vessabhū nāma satthā loke udapādi. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā anomanagare suppatītassa suppatītassa nāma rañño aggamahesiyā sīlavatiyā yasavatiyā nāma kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena anupamuyyāne mātukucchito nikkhami. Jāyamānova janaṃ tosento vasabhanādaṃ nadi. Tasmā vasabhanādahetuttā tassa nāmaggahaṇadivase ‘‘vessabhū’’ti nāmamakaṃsu. So chabbassasahassāni agāraṃ ajjhāvasi. Ruci-suruci-rativaḍḍhananāmakā tayo pāsādā tassa ahesuṃ. Sucittādevippamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sucittāya nāma deviyā suppabuddhe nāma kumāre uppanne suvaṇṇasivikāya uyyānadassanatthāya gantvā devadattāni kāsāyāni gahetvā pabbaji. Taṃ sattattiṃsasahassāni anupabbajiṃsu. Atha so tehi parivuto cha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucittanigame sandissamānasarīrāya sirivaḍḍhanāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye narindanāgarājena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā sālabodhiṃ padakkhiṇato upāgami. Tassāpi sālassa tadeva pāṭaliyā pamāṇameva pamāṇaṃ ahosi. Tatheva pupphaphalasirivibhavo veditabbo. So sālamūlamupagantvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā vigatanīvaraṇaṃ sabbakāmamadāvaraṇaṃ anāvaraṇañāṇaṃ paṭilabhitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ tattheva vītināmetvā attano kaniṭṭhabhātikassa soṇakumārassa uttarakumārassa ca upanissayasampattiṃ disvā devapathena gantvā anomanagarasamīpe aruṇuyyāne otaritvā uyyānapālena kumāre pakkosāpetvā tesaṃ saparivārānaṃ majjhe dhammacakkaṃ pavattesi. Tadā asītiyā koṭisahassānaṃ paṭhamo abhisamayo ahosi.

Puna janapadacārikaṃ caranto bhagavā tattha tattha dhammaṃ desento sattatiyā koṭisahassānaṃ dhammābhisamayo ahosi, so dutiyo abhisamayo ahosi. Anomanagareyeva diṭṭhijālaṃ bhindanto titthiyamānaddhajaṃ pātento mānamadaṃ viddhaṃsento dhammaddhajaṃ samussayanto navutiyojanavitthatāya manussaparisāya parimāṇarahitāya devaparisāya yamakapāṭihāriyaṃ katvā devamanusse pasādetvā saṭṭhikoṭiyo dhammāmatena tappesi, so tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Tattheva maṇḍakappamhi, asamo appaṭipuggalo;

Vessabhū nāma nāmena, loke uppajji nāyako.

2.

‘‘Ādittaṃ vata rāgaggi, taṇhānaṃ vijitaṃ tadā;

Nāgova bandhanaṃ chetvā, patto sambodhimuttamaṃ.

3.

‘‘Dhammacakkaṃ pavattente, vessabhūlokanāyake;

Asītikoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

‘‘Pakkante cārikaṃ raṭṭhe, lokajeṭṭhe narāsabhe;

Sattatikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

‘‘Mahādiṭṭhiṃ vinodento, pāṭiheraṃ karoti so;

Samāgatā naramarū, dasasahassī sadevake.

6.

‘‘Mahāacchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Devā ceva manussā ca, bujjhare saṭṭhikoṭiyo’’ti.

Tattha ādittanti sakalamidaṃ lokattayaṃ sampadittaṃ. Rāgaggīti rāgena. Taṇhānaṃ vijitanti taṇhānaṃ vijitaṃ raṭṭhaṃ vasavattiṭṭhānanti evaṃ ñatvāti attho. Nāgova bandhanaṃ chetvāti hatthī viya pūtilatābandhanaṃ chinditvā sambodhiṃ patto adhigato. Dasasahassīti dasasahassiyaṃ. Sadevaketi sadevake loke. Bujjhareti bujjhiṃsu.

Soṇuttarānaṃ pana dvinnaṃ aggasāvakānaṃ samāgame pabbajitānaṃ asītiyā arahantasahassānaṃ majjhe māghapuṇṇamāyaṃ pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Yadā pana vessabhunā sabbalokābhibhunā saha pabbajitā sattattiṃsasahassasaṅkhā bhikkhū gaṇato ohīnasamaye pakkantā, te vessabhussa sammāsambuddhassa dhammacakkappavattiṃ sutvā soreyyaṃ nāma nagaraṃ āgantvā bhagavantaṃ addasaṃsu. Tesaṃ bhagavā dhammaṃ desetvā sabbeva te ehibhikkhupabbajjāya pabbājetvā caturaṅgasamannāgatāya parisāya pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi.

Yadā pana nārivāhananagare upasanto nāma rājaputto rajjaṃ kāresi, tassānukampāya bhagavā tattha agamāsi, sopi bhagavato āgamanaṃ sutvā saparivāro bhagavato paccuggamanaṃ katvā nimantetvā mahādānaṃ datvā tassa dhammaṃ sutvā pasannahadayo pabbaji. Taṃ saṭṭhisahassasaṅkhā purisā anupabbajiṃsu. Te tena saddhiṃ arahattaṃ pāpuṇiṃsu. So tehi parivuto vessabhū bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ –

7.

‘‘Sannipātā tayo āsuṃ, vessabhussa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

‘‘Asītibhikkhusahassānaṃ, paṭhamo āsi samāgamo;

Sattatibhikkhusahassānaṃ, dutiyo āsi samāgamo.

9.

‘‘Saṭṭhibhikkhusahassānaṃ, tatiyo āsi samāgamo;

Jarādibhayatītānaṃ, orasānaṃ mahesino’’ti.

Tadā amhākaṃ bodhisatto sarabhavatīnagare paramapiyadassano sudassano nāma rājā hutvā vessabhumhi lokanāyake sarabhanagaramupagate tassa dhammaṃ sutvā pasannahadayo dasanakhasamodhānasamujjalaṃ jalajāmalāvikalakamalamakulasadisamañjaliṃ sirasi katvā buddhappamukhassa saṅghassa sacīvaraṃ mahādānaṃ datvā tattheva bhagavato nivāsatthāya gandhakuṭiṃ katvā taṃ parikkhipitvā vihārasahassaṃ kāretvā sabbañca vibhavajātaṃ bhagavato sāsane pariccajitvā tassa santike pabbajitvā ācāraguṇasampanno terasadhutaguṇesu nirato bodhisambhārapariyesanāya rato buddhasāsanābhirato vihāsi. Sopi taṃ bhagavā byākāsi – ‘‘anāgate ito ekattiṃsakappe ayaṃ gotamo nāma buddho bhavissatī’’ti. Tena vuttaṃ –

10.

‘‘Ahaṃ tena samayena, sudassano nāma khattiyo;

Nimantetvā mahāvīraṃ, dānaṃ datvā mahārahaṃ;

Annapānena vatthena, sasaṅghaṃ jinapūjayiṃ.

11.

‘‘Tassa buddhassa asamassa, cakkaṃ vattitamuttamaṃ;

Sutvāna paṇitaṃ dhammaṃ, pabbajjamabhirocayiṃ.

12.

‘‘Mahādānaṃ pavattetvā, rattindivamatandito;

Pabbajjaṃ guṇasampannaṃ, pabbajiṃ jinasantike.

13.

‘‘Ācāraguṇasampanno, vattasīlasamāhito;

Sabbaññutaṃ gavesanto, ramāmi jinasāsane.

14.

‘‘Saddhāpītiṃ upagantvā, buddhaṃ vandāmi sattharaṃ;

Pīti uppajjati mayhaṃ, bodhiyāyeva kāraṇā.

15.

‘‘Anivattamānasaṃ ñatvā, sambuddho etadabravi;

Ekattiṃse ito kappe, ayaṃ buddho bhavissati.

16.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhaṃ imaṃ.

17.

‘‘Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha cakkaṃ vattitanti dhammacakkaṃ pavattitaṃ. Paṇītaṃ dhammanti uttarimanussadhammaṃ. Pabbajjaṃ guṇasampannanti ñatvā pabbajinti attho. Vattasīlasamāhitoti vattesu ca sīlesu ca samāhito. Tesaṃ tesaṃ pūraṇe samāhitoti attho. Ramāmīti abhiramiṃ. Saddhāpītinti saddhañca pītiñca upagantvā. Vandāmīti abhivandiṃ, atītatthe vattamānavacanaṃ daṭṭhabbaṃ. Sattharanti satthāraṃ. Anivattamānasanti anosakkiyamānamānasaṃ.

Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi. Suppatīto nāmassa pitā khattiyo, yasavatī nāma mātā, soṇo ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāko, rāmā ca samālā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi. Saṭṭhivassasahassāni āyu, sucittā nāmassa bhariyā, suppabuddho nāmassa putto, suvaṇṇasivikāya nikkhami. Tena vuttaṃ –

18.

‘‘Anomaṃ nāma nagaraṃ, suppatīto nāma khattiyo;

Mātā yasavatī nāma, vessabhussa mahesino.

23.

‘‘Soṇo ca uttaro ceva, ahesuṃ aggasāvakā;

Upasanto nāmupaṭṭhāko, vessabhussa mahesino.

24.

‘‘Rāmā ceva samālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsāloti vuccati.

25.

‘‘Sotthiko ceva rammo ca, ahesuṃ aggupaṭṭhakā;

Gotamī sirimā ceva, ahesuṃ aggupaṭṭhikā.

26.

‘‘Saṭṭhiratanamubbedho, hemayūpasamūpamo;

Kāyā niccharatī rasmi, rattiṃva pabbate sikhī.

27.

‘‘Saṭṭhivassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi, janataṃ bahuṃ.

28.

‘‘Dhammaṃ vitthārikaṃ katvā, vibhajitvā mahājanaṃ;

Dhammanāvaṃ ṭhapetvāna, nibbuto so sasāvako.

29.

‘‘Dassaneyyaṃ sabbajanaṃ, vihāraṃ iriyāpathaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha hemayūpasamūpamoti suvaṇṇatthambhasadisoti attho. Niccharatīti ito cito ca sandhāvati. Rasmīti pabhārasmi. Rattiṃva pabbate sikhīti rattiyaṃ pabbatamatthake aggi viya. Raṃsivijjotā tassa kāyeti attho. Vibhajitvāti vibhāgaṃ katvā, ugghaṭitādivasena sotāpannādivasena cāti attho. Dhammanāvanti aṭṭhaṅgamaggasaṅkhātaṃ dhammanāvaṃ, caturoghanittharaṇatthāya ṭhapetvāti attho. Dassaneyyanti dassanīyo. Sabbajananti sabbo jano, sasāvakasaṅgho sammāsambuddhoti attho. Vihāranti vihāro, sabbattha paccatte upayogavacanaṃ daṭṭhabbaṃ.

Vessabhū kira bhagavā usabhavatīnagare kheme migadāye parinibbāyi. Dhātuyo panassa vippakiriṃsu.

‘‘Usabhavatipure puruttame, jinavasabho bhagavā hi vessabhū;

Upavanavihare manorame, nirupadhisesamupāgato kirā’’ti.

Sesaṃ sabbattha gāthāsu pākaṭamevāti.

Vessabhūbuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito ekavīsatimo buddhavaṃso.

24. Kakusandhabuddhavaṃsavaṇṇanā

Vessabhumhi sayambhumhi parinibbute tasmiṃ pana kappe atikkante ekūnattiṃsakappesu jinadivasakarā nuppajjiṃsu. Imasmiṃ pana bhaddakappe cattāro buddhā nibbattiṃsu. Katame cattāro? Kakusandho koṇāgamano kassapo amhākaṃ buddhoti. Metteyyo pana bhagavā uppajjissati. Evamayaṃ kappo pañcahi buddhuppādehi paṭimaṇḍitattā bhaddakappoti bhagavatā vaṇṇito. Tattha kakusandho nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā khemavatīnagare khemaṅkarassa nāma rañño atthadhammānusāsakassa aggidattassa nāma purohitassa aggamahesiyā visākhāya nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Yadā pana khattiyā brāhmaṇe sakkaronti garukaronti mānenti pūjenti, tadā bodhisattā brāhmaṇakule nibbattanti.

Yadā pana brāhmaṇā khattiye sakkaronti garukaronti mānenti pūjenti, tadā khattiyakule uppajjanti. Tadā kira brāhmaṇā khattiyehi sakkarīyanti garukarīyanti, tasmā saccasandho kakusandho bodhisatto vibhavasirisamudayenākule anākule brāhmaṇakule dasasahassilokadhātuṃ unnādento kampayanto udapādi. Heṭṭhā vuttappakārāni pāṭihāriyāni nibbattiṃsu. Tato dasannaṃ māsānaṃ accayena khemavatuyyāne mātukucchito suvaṇṇalatāto aggijālo viya nikkhami. So cattāri vassasahassāni agāraṃ ajjhāvasi. Tassa kira kāmakāmavaṇṇakāmasuddhināmakā tayo pāsādā ahesuṃ. Rocinībrāhmaṇīpamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā rociniyā brāhmaṇiyā anuttare uttare nāma kumāre uppanne payuttena ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ cattālīsasahassāni anupabbajiṃsu. So tehi parivuto aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucirindhanigame vajirindhabrāhmaṇassa dhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye subhaddena nāma yavapālakena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā sirīsabodhiṃ pāṭaliyā vuttappamāṇaṃ dibbagandhaṃ upavāyamānaṃ upagantvā catuttiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sambodhiṃ patvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ cattālīsāya bhikkhusahassānaṃ saccappaṭivedhasamatthataṃ disvā ekāheneva makilanagarasamīpe sambhūtaṃ isipatanaṃ nāma migadāyaṃ pavisitvā tesaṃ majjhagato bhagavā dhammacakkaṃ pavattesi. Tadā cattālīsāya koṭisahassānaṃ paṭhamo dhammābhisamayo ahosi.

Puna kaṇṇakujjanagaradvāre mahāsālarukkhamūle yamakapāṭihāriyaṃ katvā tiṃsakoṭisahassānaṃ dhammacakkhuṃ uppādesi, so dutiyo abhisamayo ahosi. Yadā pana khemavatīnagarassāvidūre aññatarasmiṃ devāyatane abhimatanaradevo naradevo nāma yakkho dissamānamanussasarīro hutvā kantāramajjhe ekassa kamalakuvalayuppalasamalaṅkatasalilasītalassa paramamadhurasisiravārino sabbajanasurabhiramassa sarassa samīpe ṭhatvā kamalakuvalayakallahārādīhi satte upalāpetvā manusse khādati. Tasmiṃ magge pacchinne janasampātarahite mahāaṭaviṃ pavisitvā tattha sampatte satte khādati. So lokavissuto mahākantāramaggo ahosi. Ubhatokantāradvāre kira mahājanakāyo sannipatitvā kantāranittharaṇatthāya aṭṭhāsi. Atha vigatabhavabandho kakusandho satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ñāṇajālassa antogataṃ taṃ mahesakkhaṃ naradevayakkhaṃ tañca janasamūhamaddasa. Disvā ca pana gaganatalena gantvā tassa janakāyassa passantasseva bhagavā anekavihitaṃ pāṭihāriyaṃ karonto tassa naradevayakkhassa bhavane otaritvā tassa maṅgalapallaṅke nisīdi.

Atha kho so manussabhakkho yakkho chabbaṇṇarasmiyo vissajjentaṃ indadhanuparivutamiva divasakaraṃ munidivasakaraṃ pavanapathenāgacchantaṃ disvā – ‘‘dasabalo mamānukampāya idhāgacchatī’’ti pasannahadayo attano parivārayakkhehi saddhiṃ anekamigagaṇavantaṃ himavantaṃ gantvā nānāvaṇṇagandhāni jalajathalajāni kusumāni paramamanoramāni sugandhagandhe samāharitvā attano pallaṅke nisinnaṃ vigatarandhaṃ kakusandhaṃ lokanāyakaṃ mālāgandhavilepanādīhi pūjayitvā thutisaṅgītāni pavattento sirasi añjaliṃ katvā namassamāno aṭṭhāsi. Tato manussā taṃ pāṭihāriyaṃ disvā pasannahadayā samāgamma bhagavantaṃ parivāretvā namassamānā aṭṭhaṃsu. Atha appaṭisandho kakusandho bhagavā abhipūjitanaradevayakkhaṃ naradevayakkhaṃ kammaphalasambandhadassanena samuttejetvā nirayakathāya santāsetvā catusaccakathaṃ kathesi, tadā aparimitānaṃ sattānaṃ dhammābhisamayo ahosi, ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Vessabhussa aparena, sambuddho dvipaduttamo;

Kakusandho nāma nāmena, appameyyo durāsado.

2.

‘‘Ugghāṭetvā sabbabhavaṃ, cariyāya pāramiṃ gato;

Sīhova pañjaraṃ bhetvā, patto sambodhimuttamaṃ.

3.

‘‘Dhammacakkaṃ pavattente, kakusandhe lokanāyake;

Cattālīsakoṭisahassānaṃ, dhammābhisamayo ahu.

4.

‘‘Antalikkhamhi ākāse, yamakaṃ katvā vikubbanaṃ;

Tiṃsakoṭisahassānaṃ, bodhesi devamānuse.

5.

‘‘Naradevassa yakkhassa, catusaccappakāsane;

Dhammābhisamayo tassa, gaṇanāto asaṅkhiyo’’ti.

Tattha ugghāṭetvāti samūhanitvā. Sabbabhavanti sabbaṃ navavidhaṃ bhavaṃ, bhavuppattinimittaṃ kammanti attho. Cariyāya pāramiṃ gatoti sabbapāramīnaṃ pūraṇavasena pāraṃ gato. Sīhova pañjaraṃ bhetvāti sīho viya pañjaraṃ munikuñjaro bhavapañjaraṃ vināsetvāti attho. Kakusandhassa viddhastabhavabandhanassa ekova sāvakasannipāto ahosi. Kaṇṇakujjanagare isipatane migadāye attanā saha pabbajitehi cattālīsāya arahantasahassehi parivuto māghapuṇṇamāyaṃ bhagavā pātimokkhaṃ uddisi. Tena vuttaṃ –

6.

‘‘Kakusandhassa bhagavato, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

‘‘Cattālīsasahassānaṃ, tadā āsi samāgamo;

Dantabhūmimanuppattānaṃ, āsavārigaṇakkhayā’’ti.

Tadā amhākaṃ bodhisatto khemo nāma rājā hutvā buddhappamukhassa saṅghassa pattacīvaraṃ mahādānaṃ datvā añjanādīni sabbabhesajjāni ca adāsi. Aññañca samaṇaparikkhāraṃ datvā tassa dhammadesanaṃ sutvā pasannahadayo hutvā bhagavato santike pabbaji. So pana satthā – ‘‘anāgate imasmiṃyeva kappe buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

8.

‘‘Ahaṃ tena samayena, khemo nāmāsi khattiyo;

Tathāgate jinaputte, dānaṃ datvā anappakaṃ.

9.

‘‘Pattañca cīvaraṃ datvā, añjanaṃ madhulaṭṭhikaṃ;

Imetaṃ patthitaṃ sabbaṃ, paṭiyādemi varaṃ varaṃ.

10.

‘‘Sopi maṃ buddho byākāsi, kakusandho vināyako;

Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

11.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

13.

‘‘Nagaraṃ khemavatī nāma, khemo nāmāsahaṃ tadā;

Sabbaññutaṃ gavesanto, pabbajiṃ tassa santike’’ti.

Tattha añjanaṃ pākaṭameva. Madhulaṭṭhikanti yaṭṭhimadhukaṃ. Imetanti imaṃ etaṃ. Patthitanti icchitaṃ. Paṭiyādemīti dajjāmi, adāsinti attho. Varaṃ varanti seṭṭhaṃ seṭṭhanti attho. ‘‘Yadetaṃ patthita’’ntipi pāṭho, tassa yaṃ icchati, etaṃ sabbaṃ adāsinti attho. Ayaṃ sundarataro.

Tassa pana adandhassa kakusandhassa bhagavato khemaṃ nāma nagaraṃ ahosi. Aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campā ca dve aggasāvikā, mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi, samantā dasayojanāni sarīrappabhā niccharati, cattālīsavassasahassāni āyu, bhariyā panassa rocinī nāma brāhmaṇī, uttaro nāma putto, ājaññarathena nikkhami. Tena vuttaṃ –

14.

‘‘Brāhmaṇo aggidatto ca, āsi buddhassa so pitā;

Visākhā nāma janikā, kakusandhassa satthuno.

15.

‘‘Vasate tattha kheme pure, sambuddhassa mahākulaṃ;

Narānaṃ pavaraṃ seṭṭhaṃ, jātimantaṃ mahāyasaṃ.

20.

‘‘Vidhuro ca sañjīvo ca, ahesuṃ aggasāvakā;

Buddhijo nāmupaṭṭhāko, kakusandhassa satthuno.

21.

‘‘Sāmā ca campānāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, sirīsoti pavuccati.

23.

‘‘Cattālīsaratanāni, accuggato mahāmuni;

Kanakappabhā niccharati, samantā dasayojanaṃ.

24.

‘‘Cattālīsavassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

25.

‘‘Dhammāpaṇaṃ pasāretvā, naranārīnaṃ sadevake;

Naditvā sīhanādaṃva, nibbuto so sasāvako.

26.

‘‘Aṭṭhaṅgavacanasampanno, acchiddāni nirantaraṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha vasate tattha kheme pureti ayaṃ gāthā kakusandhassa jātanagarasandassanatthaṃ vuttāti veditabbā. Mahākulanti uditoditaṃ bhagavato pitukulaṃ. Narānaṃ pavaraṃ seṭṭhanti jātivasena sabbamanussānaṃ pavaraṃ seṭṭhanti attho. Jātimantanti abhijātivantaṃ, uttamābhijātaṃ. Mahāyasanti mahāparivāraṃ, kiṃ taṃ buddhassa mahākulaṃ? Tattha mahākulaṃ kheme pure vasatetipadena sambandho daṭṭhabbo.

Samantā dasayojananti samantato dasa yojanāni pharitvā niccakālaṃ sarīrato nikkhamitvā suvaṇṇavaṇṇā pabhā niccharatīti attho. Dhammāpaṇanti dhammasaṅkhātaṃ āpaṇaṃ. Pasāretvāti bhaṇḍavikkiṇanatthaṃ nānābhaṇḍasamiddhamāpaṇaṃ viya dhammāpaṇaṃ pasāretvāti attho. Naranārīnanti veneyyanaranārīnaṃ jhānasamāpattimaggaphalaratanavisesādhigamatthāya. Sīhanādaṃ vāti sīhanādaṃ viya, abhayanādaṃ naditvā. Aṭṭhaṅgavacanasampannoti aṭṭhaṅgasamannāgatasaro satthā. Acchiddānīti chiddādibhāvarahitāni sīlāni acchiddāni asabalāni akammāsāni. Atha vā acchiddāni avivarāni sāvakayugaḷādīni. Nirantaranti satataṃ sabbakālaṃ. Sabbaṃ tamantarahitanti satthā ca sāvakayugaḷādīni ca taṃ sabbaṃ munibhāvamupagantvā adassanabhāvamupagatanti attho.

‘‘Apetabandho kakusandhabuddho, adandhapañño gatasabbarandho;

Tilokasandho kira saccasandho, kheme pane vāsamakappayittha’’.

Sesagāthāsu sabbattha pākaṭamevāti.

Kakusandhabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito bāvīsatimo buddhavaṃso.

25. Koṇāgamanabuddhavaṃsavaṇṇanā

Kakusandhassa pana bhagavato aparabhāge tassa sāsane ca antarahite sattesu tiṃsavassasahassāyukesu jātesu parahitakoṇāgamano koṇāgamano nāma satthā loke udapādi. Atha vā kanakāgamanato koṇāgamano nāma satthā loke udapādi. Tattha ka-kārassa koādesaṃ katvā na-kārassa ṇādesaṃ katvā ekassa ka-kārassa lopaṃ katvā niruttinayena kanakassa kanakādiābharaṇassa āgamanaṃ pavassanaṃ yassa bhagavato uppannakāle so koṇāgamano nāma. Ettha pana āyu anupubbena parihīnasadisaṃ kataṃ, na evaṃ parihīnaṃ, puna vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? Imasmiṃyeva kappe kakusandho bhagavā cattālīsavassasahassāyukakāle nibbatto, taṃ pana āyu parihāyamānaṃ dasavassakālaṃ patvā puna asaṅkhyeyyaṃ patvā tato parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā koṇāgamano bhagavā loke uppannoti veditabbo.

Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sobhavatīnagare yaññadattassa brāhmaṇassa bhariyāya rūpādīhi guṇehi anuttarāya uttarāya nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena subhavatīuyyāne mātukucchito nikkhami. Jāyamāne pana tasmiṃ sakalajambudīpe devo kanakavassaṃ vassi. Tenassa kanakāgamanakāraṇattā ‘‘kanakāgamano’’ti nāmamakaṃsu. Taṃ panassa nāmaṃ anukkamena pariṇamamānaṃ koṇāgamano’’ti jātaṃ. So pana tīṇi vassasahassāni agāraṃ ajjhāvasi. Tusita-santusita-santuṭṭhanāmakā panassa tayo pāsādā ahesuṃ. Rucigattābrāhmaṇīpamukhāni soḷasa itthisahassāni ahesuṃ.

So cattāri nimittāni disvā rucigattāya brāhmaṇiyā satthavāhe nāma putte uppanne hatthikkhandhavaragato hatthiyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ tiṃsapurisasahassāni anupabbajiṃsu. So tehi parivuto cha māse padhānacariyaṃ caritvā visākhapuṇṇamāyaṃ aggisonabrāhmaṇassa dhītāya aggisonabrāhmaṇakumāriyā dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye jaṭātindukena nāma yavapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā udumbarabodhiṃ puṇḍarīke vuttappamāṇaṃ phalavibhūtisampannaṃ dakkhiṇato upagantvā vīsatihatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā mārabalaṃ viddhaṃsetvā dasabalañāṇāni paṭilabhitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ tiṃsabhikkhusahassānaṃ upanissayasampattiṃ disvā gaganapathena gantvā sudassananagarasamīpe isipatane migadāye otaritvā tesaṃ majjhagato dhammacakkaṃ pavattesi, tadā tiṃsakoṭisahassānaṃ paṭhamābhisamayo ahosi.

Puna sundaranagaradvāre mahāsālarukkhamūle yamakapāṭihāriyaṃ katvā vīsatikoṭisahassānaṃ dhammāmataṃ pāyesi, so dutiyo abhisamayo ahosi. Attano mātaraṃ uttaraṃ pamukhaṃ katvā dasasu cakkavāḷasahassesu devatānaṃ samāgatānaṃ abhidhammapiṭakaṃ desente bhagavati dasannaṃ koṭisahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Kakusandhassa aparena, sambuddho dvipaduttamo;

Koṇāgamano nāma jino, lokajeṭṭho narāsabho.

2.

‘‘Dasa dhamme pūrayitvāna, kantāraṃ samatikkami;

Pavāhiya malaṃ sabbaṃ, patto sambodhimuttamaṃ.

3.

‘‘Dhammacakkaṃ pavattente, koṇāgamananāyake;

Tiṃsakoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

‘‘Pāṭihīraṃ karonte ca, paravādappamaddane;

Vīsatikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

‘‘Tato vikubbanaṃ katvā, jino devapuraṃ gato;

Vasate tattha sambuddho, silāya paṇḍukambale.

6.

‘‘Pakaraṇe satta desento, vassaṃ vasati so muni;

Dasakoṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Tattha dasa dhamme pūrayitvānāti dasa pāramidhamme pūrayitvā. Kantāraṃ samatikkamīti jātikantāraṃ samatikkami. Pavāhiyāti pavāhetvā. Malaṃ sabbanti rāgādimalattayaṃ. Pāṭihīraṃ karonte ca, paravādappamaddaneti paravādivādappamaddane, bhagavati pāṭihāriyaṃ karonteti attho. Vikubbananti vikubbaniddhiṃ, sundaranagaradvāre yamakapāṭihāriyaṃ katvā devapuraṃ gato tattha paṇḍukambalasilāyaṃ vasi. Kathaṃ vasīti? Pakaraṇe satta desentoti tattha devānaṃ sattappakaraṇasaṅkhātaṃ abhidhammapiṭakaṃ desento vasi. Evaṃ tattha abhidhammaṃ desente bhagavati dasakoṭisahassānaṃ devānaṃ abhisamayo ahosīti attho.

Parisuddhapāramipūraṇāgamanassa koṇāgamanassapi eko sāvakasannipāto ahosi. Surindavatīnagare surindavatuyyāne viharanto bhiyyasassa rājaputtassa ca uttarassa ca rājaputtassa dvinnampi tiṃsasahassaparivārānaṃ dhammaṃ desetvā sabbeva te ehibhikkhupabbajjāya pabbājetvā tesaṃ majjhagato māghapuṇṇamāyaṃ pātimokkhaṃ uddisi. Tena vuttaṃ –

7.

‘‘Tassāpi devadevassa, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

‘‘Tiṃsabhikkhusahassānaṃ, tadā āsi samāgamo;

Oghānamatikkantānaṃ, bhijjitānañca maccuyā’’ti.

Tattha oghānanti kāmoghādīnaṃ, catunnamoghānametaṃ adhivacanaṃ. Yassa pana te saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā, tesaṃ oghānaṃ, upayogatthe sāmivacanaṃ daṭṭhabbaṃ. Catubbidhe oghe atikkantānanti attho. Bhijjitānanti etthāpi eseva nayo. Maccuyāti maccuno.

Tadā amhākaṃ bodhisatto mithilanagare pabbato nāma rājā ahosi, tadā ‘‘saraṇagatasabbapāṇāgamanaṃ koṇāgamanaṃ mithilanagaramanuppatta’’nti sutvā saparivāro rājā paccuggantvā vanditvā dasabalaṃ nimantetvā mahādānaṃ datvā tattha bhagavantaṃ vassāvāsatthāya yācitvā temāsaṃ sasāvakasaṅghaṃ satthāraṃ upaṭṭhahitvā pattuṇṇacīnapaṭṭakambalakoseyyadukūlakappāsikādīni mahagghāni ceva sukhumavatthāni ca suvaṇṇapādukā ceva aññañca bahuparikkhāramadāsi. Sopi naṃ bhagavā byākāsi – ‘‘imasmiṃyeva bhaddakappe ayaṃ buddho bhavissatī’’ti. Atha so mahāpuriso tassa bhagavato byākaraṇaṃ sutvā mahārajjaṃ pariccajitvā tasseva bhagavato santike pabbaji. Tena vuttaṃ –

9.

‘‘Ahaṃ tena samayena, pabbato nāma khattiyo;

Mittāmaccehi sampanno, anantabalavāhano.

10.

‘‘Sambuddhadassanaṃ gantvā, sutvā dhammamanuttaraṃ;

Nimantetvā sajinasaṅghaṃ, dānaṃ datvā yadicchakaṃ.

11.

‘‘Pattuṇṇaṃ cīnapaṭṭañca, koseyyaṃ kambalampi ca;

Suvaṇṇapādukañceva, adāsiṃ satthusāvake.

12.

‘‘Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

13.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

14.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā.

15.

‘‘Sabbaññutaṃ gavesanto, dānaṃ datvā naruttame;

Ohāyāhaṃ mahārajjaṃ, pabbajiṃ jinasantike’’ti.

Tattha anantabalavāhanoti bahukaṃ anantaṃ mayhaṃ balaṃ assahatthiādikaṃ vāhanañcāti attho. Sambuddhadassananti sambuddhadassanatthāya. Yadicchakanti yāvadicchakaṃ buddhappamukhaṃ saṅghaṃ catubbidhena āhārena ‘‘alamala’’nti pavārāpetvā, hatthena pidahāpetvāti attho. Satthusāvaketi satthuno ceva sāvakānañca adāsiṃ. Naruttameti naruttamassa. Ohāyāti pahāya pariccajitvā.

Tassa pana koṇāgamanassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro cāti dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsavassasahassāni āyu, bhariyā panassa rucigattā nāma brāhmaṇī, satthavāho nāma putto, hatthiyānena nikkhami. Tena vuttaṃ –

16.

‘‘Nagaraṃ sobhavatī nāma, sobho nāmāsi khattiyo;

Vasate tattha nagare, sambuddhassa mahākulaṃ.

17.

‘‘Brāhmaṇo yaññadatto ca, āsi buddhassa so pitā;

Uttarā nāma janikā, koṇāgamanassa satthuno;

22.

‘‘Bhiyyaso uttaro nāma, ahesuṃ aggasāvakā;

Sotthijo nāmupaṭṭhāko, koṇāgamanassa satthuno.

23.

‘‘Samuddā uttarā ceva, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, udumbaroti pavuccati.

25.

‘‘Uccattanena so buddho, tiṃsahatthasamuggato;

Ukkāmukhe yathā kambu, evaṃ raṃsīhi maṇḍito.

26.

‘‘Tiṃsavassasahassāni, āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

‘‘Dhammacetiṃ samussetvā, dhammadussavibhūsitaṃ;

Dhammapupphaguḷaṃ katvā, nibbuto so sasāvako.

28.

‘‘Mahāvilāso tassa jano, siridhammappakāsano;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha ukkāmukheti kammāruddhane. Yathā kambūti suvaṇṇanikkhaṃ viya. Evaṃ raṃsīhi maṇḍitoti evaṃ rasmīhi paṭimaṇḍito samalaṅkato. Dhammacetiṃ samussetvāti sattattiṃsabodhipakkhiyadhammamayaṃ cetiyaṃ patiṭṭhāpetvā. Dhammadussavibhūsitanti catusaccadhammapaṭākavibhūsitaṃ. Dhammapupphaguḷaṃ katvāti dhammamayapupphamālāguḷaṃ katvā. Mahājanassa vipassanācetiyaṅgaṇe ṭhitassa namassanatthāya dhammacetiyaṃ patiṭṭhāpetvā sasāvakasaṅgho satthā parinibbāyīti attho. Mahāvilāsoti mahāiddhivilāsappatto. Tassāti tassa bhagavato. Janoti sāvakajano. Siridhammappakāsanoti lokuttaradhammappakāsano so bhagavā ca sabbaṃ tamantarahitanti attho.

‘‘Sukhena koṇāgamano gatāsavo, vikāmapāṇāgamano mahesī;

Vane viveke sirināmadheyye, visuddhavaṃsāgamano vasittha’’.

Sesagāthāsu sabbattha pākaṭamevāti.

Koṇāgamanabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito tevīsatimo buddhavaṃso.

26. Kassapabuddhavaṃsavaṇṇanā

Koṇāgamanassa pana bhagavato aparabhāge tassa sāsane ca antarahite tiṃsavassasahassāyukā sattā anupubbena parihāyitvā dasavassāyukā hutvā puna vaḍḍhitvā aparimitāyukā hutvā puna anupubbena parihāyitvā vīsativassasahassāyukesu sattesu jātesu anekamanussapo kassapo nāma satthā loke udapādi (su. ni. aṭṭha. āmakagandhasuttavaṇṇanā). So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā bārāṇasīnagare brahmadattassa nāma brāhmaṇassa vipulaguṇavatiyā dhanavatiyā nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena isipatane migadāye mātukucchito nikkhami. Gottavasena panassa ‘‘kassapakumāro’’ti nāmamakaṃsu. So dve vassasahassāni agāraṃ ajjhāvasi. Haṃsavā yasavā sirinandoti tassa tayo pāsādā ahesuṃ. Sunandā nāma brāhmaṇippamukhāni aṭṭhacattālīsa itthisahassāni paccupaṭṭhitāni ahesuṃ.

So cattāri nimittāni disvā sunandāya brāhmaṇiyā vijitasene nāma putte uppanne uppannasaṃvego ‘‘mahābhinikkhamanaṃ nikkhamissāmī’’ti cintesi. Athassa parivitakkasamanantarameva pāsādo kulālacakkamiva bhamitvā gaganatalamabbhuggantvā paramarucirakaranikaro saradasamayarajanikaro viya tārāgaṇaparivuto anekanarasataparivuto gaganatalamalaṅkaronto viya puññānubhāvaṃ pakāsento viya jananayanahadayāni ākaḍḍhento viya rukkhaggāni paraṃ sobhayamāno viya ca gantvā nigrodhabodhiṃ majjhekatvā bhūmiyaṃ patiṭṭhahi. Atha bodhisatto mahāsatto pathaviyaṃ patiṭṭhahitvā devadattaṃ arahattaddhajamādāya pabbaji. Tassa nāṭakitthiyo pāsādā otaritvā aḍḍhagāvutaṃ maggaṃ gantvā saparivārā senāsannivesaṃ katvā nisīdiṃsu. Tato itthiparicārike ṭhapetvā sahāgatā sabbe pabbajiṃsu.

Mahāpuriso kira sattāhaṃ tehi parivuto padhānacariyaṃ caritvā visākhapuṇṇamāya sunandāya nāma brāhmaṇiyā dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye somena nāma yavapālakena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā nigrodhabodhiṃ upagantvā pañcadasahatthāyāmavitthataṃ tiṇasantharaṃ santharitvā tattha nisīditvā abhisambodhiṃ pāpuṇitvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ bhikkhūnaṃ koṭiyā upanissayasampattiṃ disvā gaganatalena gantvā bārāṇasiyaṃ isipatane migadāye otaritvā tehi parivuto tattha dhammacakkaṃ pavattesi. Tadā vīsatiyā koṭisahassānaṃ paṭhamo dhammābhisamayo ahosi. Tena vuttaṃ –

1.

‘‘Koṇāgamanassa aparena, sambuddho dvipaduttamo;

Kassapo nāma gottena, dhammarājā pabhaṅkaro.

2.

‘‘Sañchaḍḍitaṃ kulamūlaṃ, bahvannapānabhojanaṃ;

Datvāna yācake dānaṃ, pūrayitvāna mānasaṃ;

Usabhova āḷakaṃ bhetvā, patto sambodhimuttamaṃ.

3.

‘‘Dhammacakkaṃ pavattente, kassape lokanāyake;

Vīsakoṭisahassānaṃ, paṭhamābhisamayo ahū’’ti.

Tattha sañchaḍḍitanti chaḍḍitaṃ ujjhitaṃ pariccattaṃ. Kulamūlanti kulagharaṃ, aparimitabhogakkhandhaṃ anekakoṭisahassadhanasañcayaṃ dasasatanayanabhavanasadisabhogaṃ atiduccajaṃ tiṇamiva chaḍḍitanti attho. Yācaketi yācakānaṃ datvā. Āḷakanti goṭṭhaṃ, yathā usabho goṭṭhaṃ bhinditvā yathāsukhaṃ icchitaṭṭhānaṃ pāpuṇāti, evaṃ mahāpurisopi gehabandhanaṃ bhinditvā abhisambodhiṃ pāpuṇīti attho.

Puna catumāsaṃ janapadacārikaṃ caramāne satthari dasakoṭisahassānaṃ dutiyo abhisamayo ahosi. Yadā pana sundaranagaradvāre asanarukkhamūle yamakapāṭihāriyaṃ karonto dhammaṃ desesi, tadā pañcannaṃ koṭisahassānaṃ tatiyo abhisamayo ahosi. Puna yamakapāṭihāriyaṃ katvā suraripudurabhibhavane tāvatiṃsabhavane sudhammā nāma devasabhā atthi, tattha nisīditvā attano mātaraṃ dhanavatīdeviṃ pamukhaṃ katvā dasasahassilokadhātuyā devatānaṃ anuggahakaraṇatthaṃ sattappakaraṇaṃ abhidhammapiṭakaṃ desento tīṇi devatākoṭisahassāni dhammāmataṃ pāyesi. Tena vuttaṃ –

4.

‘‘Catumāsaṃ yadā buddho, loke carati cārikaṃ;

Dasakoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

‘‘Yamakaṃ vikubbanaṃ katvā, ñāṇadhātuṃ pakittayi;

Pañcakoṭisahassānaṃ, tatiyābhisamayo ahu.

6.

‘‘Sudhammā devapure ramme, tattha dhammaṃ pakittayi;

Tīṇikoṭisahassānaṃ, devānaṃ bodhayī jino.

7.

‘‘Naradevassa yakkhassa, apare dhammadesane;

Etesānaṃ abhisamayā, gaṇanāto asaṅkhiyā’’ti.

Tattha catumāsanti cātumāse. Ayameva vā pāṭho. Caratīti acari. Yamakaṃ vikubbanaṃ katvāti yamakapāṭihāriyaṃ katvā. Ñāṇadhātunti sabbaññutaññāṇasabhāvaṃ. ‘‘Sabbañāṇadhātu’’ntipi vadanti. Pakittayīti mahājanassa pakāsesi. Sudhammāti tāvatiṃsabhavane sudhammā nāma sabhā atthi, tattha nisīditvāti attho. Dhammanti abhidhammaṃ.

Tadā kira ānubhāvavijitanaradevo naradevo nāma mahesakkho heṭṭhā vuttanaradevayakkho viya mahiddhiko yakkho ahosi. So jambudīpe ekasmiṃ nagare rañño yādisaṃ rūpaṃ, tādisaṃ rūpasaṇṭhānaṃ sarakuttiṃ nimminitvā taṃ rājānaṃ māretvā khāditvā sahaantepuraṃ rajjaṃ paṭipajjitvā aparimitamaṃsabhojano ahosi. So kira itthidhutto ca ahosi. Yadā pana taṃ kusalā chekā itthiyo – ‘‘nāyaṃ amhākaṃ rājā, amanusso eso’’ti jānanti, tadā so lajjito hutvā tā sabbā khāditvā aññaṃ nagaraṃ paṭipajjati. Evameva so naradevayakkho manusse bhakkhayanto yadā sundaranagarābhimukho agamāsi, tadā taṃ disvā nagaravāsino manussā maraṇabhayatajjitasantāsā sakanagarato nikkhamitvā tato tato palāyiṃsu. Atha te manusse palāyamāne disvā kassapadasabalo tassa naradevassa yakkhassa purato aṭṭhāsi. Naradevo evaṃ devadevaṃ ṭhitaṃ disvā vissaraṃ ghoraṃ nādaṃ naditvā bhagavato bhayaṃ uppādetuṃ asakkonto taṃ saraṇaṃ gantvā pañhaṃ pucchi. Pañhaṃ vissajjetvā taṃ dametvā dhamme desiyamāne sampattānaṃ naramarānaṃ gaṇanapathātītānaṃ abhisamayo ahosi. Tena vuttaṃ – ‘‘naradevassa yakkhassā’’tiādi. Tattha apare dhammadesaneti aparasmiṃ dhammadesane. Etesānanti etesaṃ. Ayameva vā pāṭho.

Tassa pana kassapabhagavato ekova sāvakasannipāto ahosi. Bārāṇasīnagare purohitaputto tisso nāma ahosi. So kassapassa bodhisattassa sarīre lakkhaṇasampattiṃ disvā pituno bhāsato sutvā – ‘‘nissaṃsayaṃ eso mahābhinikkhamanaṃ nikkhamitvā buddho bhavissati, etassāhaṃ santike pabbajitvā saṃsāradukkhato muccissāmī’’ti cintetvā suddhamunigaṇavantaṃ himavantaṃ gantvā tāpasapabbajjaṃ pabbaji. Tassa parivārabhūtāni vīsatitāpasasahassāni ahesuṃ. So aparabhāge ‘‘kassapakumāro nikkhamitvā abhisambodhiṃ anuppatto’’ti sutvā saparivāro āgantvā kassapassa bhagavato santike saparivāro ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇi. Tasmiṃ samāgame kassapo bhagavā māghapuṇṇamāyaṃ pātimokkhaṃ uddisi. Tena vuttaṃ –

8.

‘‘Tassāpi devadevassa, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

9.

‘‘Vīsabhikkhusahassānaṃ, tadā āsi samāgamo;

Atikkantabhavantānaṃ, hirisīlena tādina’’nti.

Tattha atikkantabhavantānanti atikkantaputhujjanasotāpannādīnaṃ, sabbesaṃ khīṇāsavānamevāti attho. Hirisīlena tādinanti hiriyā ca sīlena ca sadisānaṃ.

Tadā amhākaṃ bodhisatto jotipālo nāma māṇavo tiṇṇaṃ vedānaṃ pāragū bhūmiyañceva antalikkhe ca pākaṭo ghaṭikārassa kumbhakārassa sahāyo ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā tassa dhammakathaṃ sutvā tassa santike pabbaji. So āraddhavīriyo tīṇi piṭakāni uggahetvā vattapaṭipattiyā buddhasāsanaṃ sobhesi. Sopi taṃ satthā byākāsi. Tena vuttaṃ –

10.

‘‘Ahaṃ tadā māṇavako, jotipāloti vissuto;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

11.

‘‘Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato;

Bhūmantalikkhakusalo, katavijjo anavayo.

12.

‘‘Kassapassa bhagavato, ghaṭikāro nāmupaṭṭhako;

Sagāravo sappatisso, nibbuto tatiye phale.

13.

‘‘Ādāya maṃ ghaṭīkāro, upagañchi kassapaṃ jinaṃ;

Tassa dhammaṃ suṇitvāna, pabbajiṃ tassa santike.

14.

‘‘Āraddhavīriyo hutvā, vattāvattesu kovido;

Na kvaci parihāyāmi, pūresiṃ jinasāsanaṃ.

15.

‘‘Yāvatā buddhabhaṇitaṃ, navaṅgaṃ jinasāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

16.

‘‘Mama acchariyaṃ disvā, sopi buddho viyākari;

Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

17.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ.

30.

‘‘Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

31.

‘‘Evamahaṃ saṃsaritvā, parivajjento anācaraṃ;

Dukkarañca kataṃ mayhaṃ, bodhiyāyeva kāraṇā’’ti.

Tattha bhūmantalikkhakusaloti bhūmisikkhāsu ca antalikkhesu ca joticakkācāre jotivijjāya ca kusaloti attho. Upaṭṭhakoti upaṭṭhāyako. Sappatissoti sappatissayo. Nibbutoti vinīto, vissuto vā. Tatiye phaleti nimittasattamī, tatiyaphalādhigamahetu nibbutoti attho. Ādāyāti maṃ gahetvā. Vattāvattesūti khuddakavattamahāvattesu. Kovidoti tesaṃ pūraṇe kusalo. Na kvaci parihāyāmīti kvacipi sīlesu vā samādhisamāpattiādīsu vā katthaci kutopi na parihāyāmi, sabbattha me parihāni nāma na vijjatīti dīpeti. ‘‘Na koci parihāyāmī’’tipi pāṭho, soyevattho.

Yāvatāti paricchedavacanametaṃ, yāvatakanti attho. Buddhabhaṇitanti buddhavacanaṃ. Sobhayinti sobhesiṃ pakāsesiṃ. Mama acchariyanti mama sammāpaṭipattiṃ aññehi asādhāraṇaṃ acchariyaṃ abbhutaṃ kassapo bhagavā disvāti attho. Saṃsaritvāti saṃsāre saṃsaritvā. Anācaranti anācāraṃ akattabbaṃ, akaraṇīyanti attho.

Tassa pana kassapassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo pitā, paramaguṇavatī dhanavatī nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsativassasahassāni āyu, sunandā nāmassa aggamahesī, vijitaseno nāma putto, pāsādayānena nikkhami. Tena vuttaṃ –

32.

‘‘Nagaraṃ bārāṇasī nāma, kikī nāmāsi khattiyo;

Vasate tattha nagare, sambuddhassa mahākulaṃ.

33.

‘‘Brāhmaṇo brahmadattova, āsi buddhassa so pitā;

Dhanavatī nāma janikā, kassapassa mahesino.

38.

‘‘Tisso ca bhāradvājo ca, ahesuṃ aggasāvakā;

Sabbamitto nāmupaṭṭhāko, kassapassa mahesino.

39.

‘‘Anuḷā uruveḷā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, nigrodhoti pavuccati.

41.

‘‘Uccattanena so buddho, vīsatiratanuggato;

Vijjulaṭṭhīva ākāse, candova gahapūrito.

42.

‘‘Vīsativassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

43.

‘‘Dhammataḷākaṃ māpayitvā, sīlaṃ datvā vilepanaṃ;

Dhammadussaṃ nivāsetvā, dhammamālaṃ vibhajjiya.

44.

‘‘Dhammavimalamādāsaṃ, ṭhapayitvā mahājane;

Keci nibbānaṃ patthentā, passantu me alaṅkaraṃ.

45.

‘‘Sīlakañcukaṃ datvāna, jhānakavacavammitaṃ;

Dhammacammaṃ pārupitvā, datvā sannāhamuttamaṃ.

46.

‘‘Satiphalakaṃ datvāna, tikhiṇaṃ ñāṇakuntimaṃ;

Dhammakhaggavaraṃ datvā, sīlasaṃsaggamaddanaṃ.

47.

‘‘Tevijjābhūsanaṃ datvāna, āveḷaṃ caturo phale;

Chaḷabhiññābharaṇaṃ datvā, dhammapupphapiḷandhanaṃ.

48.

‘‘Saddhammapaṇḍaracchattaṃ, datvā pāpanivāraṇaṃ;

Māpayitvābhayaṃ pupphaṃ, nibbuto so sasāvako.

49.

‘‘Eso hi sammāsambuddho, appameyyo durāsado;

Eso hi dhammaratano, svākkhāto ehipassiko.

50.

‘‘Eso hi saṅgharatano, suppaṭipanno anuttaro;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha vijjulaṭṭhīvāti ghanabhāvena saṇṭhitā vijjulatā viya. Candova gahapūritoti parivesagahaparikkhito puṇṇacando viya. Dhammataḷākaṃ māpayitvāti pariyattidhammataḷākaṃ māpayitvā. Sīlaṃ datvā vilepananti catupārisuddhisīlasaṅkhātaṃ cittasantativibhūsanatthaṃ vilepanaṃ datvā. Dhammadussaṃ nivāsetvāti hirottappadhammasaṅkhātaṃ sāṭakayugaṃ nivāsetvā. Dhammamālaṃ vibhajjiyāti sattattiṃsabodhipakkhiyadhammakusumamālaṃ vibhajitvā. Vidahitvāti attho.

Dhammavimalamādāsanti vimalaṃ sotāpattimaggasaṅkhātaṃ ādāsaṃ sāvajjānavajjakusalākusaladhammasallakkhaṇatthaṃ mahājanassa dhammataḷākatīre dhammādāsaṃ ṭhapetvāti attho. Mahājaneti mahājanassa. Kecīti ye keci. Nibbānaṃ patthentāti sabbākusalamalavilayakaraṃ amatamasaṅkhatamanītikaṃ paramasantaṃ accutirasaṃ nibbānaṃ patthentā vicaranti. Te imaṃ alaṅkāraṃ vuttappakāraṃ mayā dassitaṃ passantūti attho. ‘‘Nibbānamabhipatthentā, passantu maṃ alaṅkara’’ntipi pāṭho, soyevattho. Alaṅkaranti rassaṃ katvā vuttaṃ.

Sīlakañcukaṃ datvānāti pañcasīladasasīlacatupārisuddhisīlamayaṃ kañcukaṃ datvā. Jhānakavacavammitanti catukkapañcakajjhānakavacabandhaṃ bandhitvā. Dhammacammaṃ pārupitvāti satisampajaññasaṅkhātadhammacammaṃ pārupitvā. Datvā sannāhamuttamanti uttamaṃ caturaṅgasamannāgataṃ vīriyasannāhaṃ datvāti attho. Satiphalakaṃ datvānāti rāgādidosāripāpanivāraṇatthaṃ catusatipaṭṭhānaphalakanivāraṇaṃ datvā. Tikhiṇaṃ ñāṇakuntimanti paṭivedhasamatthaṃ tikhiṇavipassanāñāṇakuntavantaṃ, vipassanāñāṇanisitakuntavaranti attho, kilesabalanidhanakarasamatthaṃ vā yogāvacarayodhavaraṃ ṭhapetvāti attho. Dhammakhaggavaraṃ datvāti tassa yogāvacarassa vīriyupalatalanisitadhāraṃ maggapaññāvarakhaggaṃ datvā. Sīlasaṃsaggamaddananti ariyaṃ lokuttarasīlaṃ kilesasaṃsaggamaddanatthāya, kilesanighātanatthāyāti attho.

Tevijjābhūsanaṃ datvāti tevijjāmayaṃ vibhūsanaṃ datvā. Āveḷaṃ caturo phaleti cattāri phalāni vaṭaṃsakaṃ katvā. Chaḷabhiññābharaṇanti ābharaṇatthāya alaṅkārakaraṇatthāya cha abhiññāyo datvā. Dhammapupphapiḷandhananti navalokuttaradhammasaṅkhātaṃ kusumamālaṃ katvā. Saddhammapaṇḍaracchattaṃ, datvā pāpanivāraṇanti accantavisuddhaṃ vimuttisetacchattaṃ sabbākusalātapanivāraṇaṃ datvā. Māpayitvābhayaṃ pupphanti abhayapuragāminaṃ aṭṭhaṅgikamaggaṃ pupphaṃ katvāti attho.

Kassapo kira bhagavā kāsiraṭṭhe setabyanagare setabyuyyāne parinibbāyi. Dhātuyo kirassa na vikiriṃsu. Sakalajambudīpavāsino manussā sannipatitvā ekekaṃ suvaṇṇiṭṭhakaṃ koṭiagghanakaṃ ratanavicittaṃ bahicinanatthaṃ ekekaṃ aḍḍhakoṭiagghanakaṃ abbhantarapūraṇatthaṃ manosilāya mattikākiccaṃ telena udakakiccaṃ karonto yojanubbedhaṃ thūpamakaṃsu.

‘‘Kassapopi bhagavā katakicco, sabbasattahitameva karonto;

Kāsirājanagare migadāye, lokanandanakaro nivasī’’ti.

Sesagāthāsu sabbattha pākaṭamevāti.

Iti madhuratthavilāsiniyā buddhavaṃsa-aṭṭhakathāya

Kassapabuddhavaṃsavaṇṇanā niṭṭhitā.

Ettāvatā catuvīsatiyā buddhānaṃ buddhavaṃsavaṇṇanā

Sabbākārena niṭṭhitā.

27. Gotamabuddhavaṃsavaṇṇanā

Dūrenidānakathā

‘‘Idāni yasmā amhākaṃ, buddhavaṃsassa vaṇṇanā;

Anukkamena sampattā, tasmāyaṃ tassa vaṇṇanā’’.

Tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṅkhyeyyāni āgato. Kassapassa pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma natthi. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana bodhisatto yenena –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena ‘‘handa, buddhakare dhamme, vicināmi ito cito’’ti ussāhaṃ katvā ‘‘vicinanto tadādakkhiṃ, paṭhamaṃ dānapārami’’nti dānapāramitādayo buddhakārakadhammā diṭṭhā, te pūrento yāva vessantarattabhāvā āgami, āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ ānisaṃsā saṃvaṇṇitā –

‘‘Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.

‘‘Avīcimhi nuppajjanti, tathā lokantaresu ca;

Nijjhāmataṇhā khuppipāsā, na honti kāḷakañjikā.

‘‘Na honti khuddakā pāṇā, uppajjantāpi duggatiṃ;

Jāyamānā manussesu, jaccandhā na bhavanti te.

‘‘Sotavekallatā natthi, na bhavanti mūgapakkhikā;

Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.

‘‘Na bhavanti pariyāpannā, bodhiyā niyatā narā;

Muttā ānantarikehi, sabbattha suddhagocarā.

‘‘Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;

Vasamānāpi saggesu, asaññaṃ nūpapajjare.

‘‘Suddhāvāsesu devesu, hetu nāma na vijjati;

Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;

Caranti lokatthacariyāyo, pūrenti sabbapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; apa. aṭṭha. 1.dūrenidānakathā; jā. aṭṭha. 1.dūrenidānakathā; cariyā. aṭṭha. pakiṇṇakakathā);

Te ānisaṃse adhigantvāva āgato. Evaṃ āgacchanto vessantarattabhāve ṭhito –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124) –

Evaṃ mahāpathavikampanādīni mahāpuññāni katvā āyupariyosāne tato cavitvā tusitapure nibbatti.

Avidūrenidānakathā

Tusitapure vasamāneyeva pana bodhisatte buddhakolāhalaṃ nāma udapādi. Lokasmiñhi tīṇi kolāhalāni uppajjanti. Seyyathidaṃ – kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti. Tattha ‘‘vassasatasahassassa accayena kappuṭṭhānaṃ bhavissatī’’ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti – ‘‘mārisā, mārisā, ito vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi ussussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ, mārisā, bhāvetha, karuṇaṃ muditaṃ upekkhaṃ, mārisā, bhāvetha, mātaraṃ pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā’’ti. Idaṃ kappakolāhalaṃ nāma.

‘‘Vassasahassassa accayena pana sabbaññubuddho loke upajjissatī’’ti lokapāladevatā – ‘‘ito, mārisā, vassasahassassa accayena buddho loke uppajjissatī’’ti ugghosentiyo āhiṇḍanti. Idaṃ buddhakolāhalaṃ nāma.

‘‘Vassasatassa accayena cakkavattirājā uppajjissatī’’ti devatā – ‘‘ito, mārisā, vassasatassa accayena cakkavattirājā uppajjissatī’’ti ugghosentiyo āhiṇḍanti. Idaṃ cakkavattikolāhalaṃ nāma (khu. pā. aṭṭha. 5.maṅgalapañhasamuṭṭhānakathā; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā).

Tesu buddhakolāhalasaddaṃ sutvā sakaladasasahassacakkavāḷadevatā ekato sannipatitvā – ‘‘asuko nāma satto buddho bhavissatī’’ti ñatvā upasaṅkamitvā āyācanti, āyācamānā ca tassa pubbanimittesu uppannesu āyācanti. Tadā pana sabbāpi tā ekekacakkavāḷe catumahārāja-sakka-suyāma-santusita-sunimmita-vasavatti-mahābrahmehi saddhiṃ ekacakkavāḷe sannipatitvā tusitabhavane uppannacutinimittassa bodhisattassa santikaṃ gantvā – ‘‘mārisa, tumhehi dasa pāramiyo pūritā, pūrentehi ca na sakkabrahmasampattiādikaṃ sampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana vo sabbaññutaṃ patthentehi paripūritā buddhattāya –

‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti. (bu. vaṃ. 1.67) –

Yāciṃsu.

Atha mahāsatto devatāhi evaṃ āyāciyamāno devatānaṃ paṭiññaṃ adatvāva kāla-dīpa-desa-kula-janettiāyuparicchedavasena pañca mahāvilokanāni vilokesi. Tattha ‘‘kālo nu kho, na kālo’’ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānañca dhammadesanā tilakkhaṇamuttā nāma natthi, tesaṃ ‘‘aniccaṃ dukkhamanattā’’ti kathentānaṃ ‘‘kiṃ nāmetaṃ kathentī’’ti neva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo na hoti. Kasmā? Tadā sattā ussannakilesā honti, ussannakilesānañca dinnovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Vassasatasahassato pana paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā pana vassasatakālo ahosi. Atha mahāsatto ‘‘nibbattitabbakālo’’ti kālaṃ passi.

Tato dīpaṃ olokento saparivāre cattāro mahādīpe oloketvā – ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī’’ti dīpaṃ passi.

Tato ‘‘jambudīpo nāma mahā, dasayojanasahassaparimāṇo. Katarasmiṃ nu kho padese buddhā nibbattantī’’ti okāsaṃ olokento majjhimadesaṃ passi. ‘‘Kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabba’’nti niṭṭhamagamāsi.

Tato kulaṃ vilokento – ‘‘buddhā nāma vessakule vā suddakule vā na nibbattanti. Lokasammate pana khattiyakule vā brāhmaṇakule vā nibbattanti, etarahi khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi suddhodano nāma rājā pitā me bhavissatī’’ti kulaṃ passi.

Tato mātaraṃ vilokento – ‘‘buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlāyeva hoti. Ayañca mahāmāyā nāma devī edisī, ayaṃ me mātā bhavissati, kittakaṃ panassā āyūti, dasannaṃ māsānaṃ upari satta divasānī’’ti passi.

Iti imaṃ pañcavidhaṃ mahāvilokanaṃ viloketvā – ‘‘kālo me, mārisā, buddhabhāvāyā’’ti devānaṃ paṭiññaṃ datvā – ‘‘gacchatha tumhe’’ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tatra naṃ devatā – ‘‘ito cuto sugatiṃ gacchā’’ti pubbe katakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ tāhi devatāhi kusalaṃ sārayamānāhi parivuto tatra vicarantova cavitvā mahāmāyāya deviyā kucchismiṃ uttarāsāḷhanakkhattena paṭisandhiṃ gaṇhi. Mahāpurisassa pana mātu kucchismiṃ paṭisandhiggaṇhanakkhaṇe ekappahāreneva sakaladasasahassilokadhātu saṅkampi. Dvattiṃsa pubbanimittāni pāturahesuṃ.

Evaṃ gahitapaṭisandhikassa bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ gaṇhiṃsu. Bodhisattassa mātu purisesu rāgacittaṃ nuppajji, lābhaggayasaggappattā ca sā ahosi sukhinī akilantakāyā. Bodhisattañca attano kucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati. Yasmā bodhisattena vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṃ vā paribhuñjituṃ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṃ katvā tusitapure nibbatti. Yathā pana aññā itthiyo dasa māse appatvāpi atikkamitvāpi nisinnāpi nipannāpi vijāyanti, na evaṃ bodhisattamātā. Bodhisattamātā pana bodhisattaṃ dasa māse kucchinā pariharitvā ṭhitāva vijāyati. Ayaṃ bodhisattamātu dhammatā.

Mahāmāyāpi devī dasa māse kucchinā bodhisattaṃ pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā suddhodanamahārājassa ārocesi – ‘‘icchāmahaṃ, mahārāja, devadahanagaraṃ gantu’’nti. Rājā ‘‘sādhū’’ti sampaṭicchitvā kapilavatthuto yāva devadahanagarā añjasaṃ samaṃ kāretvā kadalipuṇṇaghaṭakamukadhajapaṭākādīhi alaṅkārāpetvā navakanakasivikāya nisīdāpetvā mahatiyā vibhūtiyā mahatā parivārena pesesi. Dvinnaṃ pana nagarānaṃ antare ubhayanagaravāsīnaṃ paribhogārahaṃ lumbinīvanaṃ nāma maṅgalasālavanaṃ atthi, taṃ tasmiṃ samaye mūlato yāva aggasākhā sabbaṃ ekaphāliphullaṃ ahosi. Sākhantarehi ceva pupphantarehi ca paramaratikaramadhuramanoramavirutāhi madamuditāhi anubhuttapañcarāhi parabhatamadhukaravadhūhi upagīyamānasuranandananandanavanasadisasobhaṃ vanaṃ disvā deviyā sālavanakīḷamanubhavituṃ cittamuppajji (apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā).

‘‘Vibhūsitā bālajanāticālinī, vibhūsitaṅgī vaniteva mālinī;

Sadā janānaṃ nayanālimālinī, vilumpinīvātiviroci lumbinī’’.

Amaccā rañño ārocetvā deviṃ gahetvā taṃ lumbinīvanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ gantvā tassa ujusamavaṭṭakkhandhassa pupphaphalapallavasamalaṅkatassa yaṃ sākhaṃ gaṇhitukāmā ahosi, sā sālasākhā abalā janahadayalolā sayameva vilambamānā hutvā tassā karatalasmiṃ samupagatā. Atha sā taṃ sālasākhaṃ tambatuṅganakhujjalena kamaladalavattivaṭṭaṅgulinā navakanakakaṭavalayasobhinā dakkhiṇena paramaratikarena karena aggahesi. Sā taṃ sālasākhaṃ gahetvā ṭhitā asitajaladharavivaragatā bālacandalekhā viya ca aciraṭṭhitikā accipabhā viya ca nandanavanajātā devī viya ca devī virocittha. Tāvadeva cassā kammajavātā caliṃsu. Athassā sāṇipākāraṃ parikkhipitvā mahājano paṭikkami. Sā sālasākhaṃ gahetvā tiṭṭhamānāya eva tassā gabbhavuṭṭhānaṃ ahosi.

Taṅkhaṇaṃyeva cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṃ ādāya āgantvā tena suvaṇṇajālena bodhisattaṃ sampaṭicchitvā mātu purato ṭhapetvā – ‘‘attamanā, devi, hohi, mahesakkho te putto uppanno’’ti āhaṃsu. Yathā pana aññe sattā mātukucchito nikkhamantā paṭikkūlena asucinā makkhitā nikkhamanti, na evaṃ bodhisatto. Bodhisatto pana dve hatthe dve pāde pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova suddho visado kāsikavatthe nikkhittamaṇiratanaṃ viya virocamāno mātukucchito nikkhami. Evaṃ santepi bodhisattassa ca bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā nikkhamitvā bodhisattassa ca mātuyā ca sarīre utuṃ gāhāpesuṃ.

Atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā dukūlacumbaṭakena gaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhāya puratthimaṃ disaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhapupphamālādīhi pūjayamānā – ‘‘mahāpurisa, tumhehi sadiso ettha natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ dasa disā anuviloketvā attanā sadisaṃ adisvā uttaradisābhimukho sattapadavītihārena agamāsi. Gacchanto ca pathaviyā eva gato, nākāsena. Acelakova gato, na sacelako. Daharova gato, na soḷasavassuddesiko. Mahājanassa pana ākāsena gacchanto viya alaṅkatapaṭiyatto viya ca soḷasavassuddesiko viya ca ahosi. Tato sattame pade ṭhatvā ‘‘aggohamasmi lokassā’’tiādikaṃ (dī. ni. 2.31; ma. ni. 3.207) āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi.

Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi mahosadhattabhāve, vessantarattabhāve, imasmiṃ attabhāveti. Mahosadhattabhāve kirassa mātukucchito nikkhantamattasseva sakko devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato, taṃ muṭṭhiyaṃ katvāva nikkhanto. Atha naṃ mātā – ‘‘tāta, tvaṃ kiṃ gahetvā āgatosī’’ti pucchi. ‘‘Osadhaṃ, ammā’’ti. Iti osadhaṃ gahetvā āgatattā ‘‘osadhakumāro’’tvevassa nāmamakaṃsu.

Vessantarattabhāve pana mātukucchito nikkhantamattova dakkhiṇahatthaṃ pasāretvā – ‘‘atthi nu kho, amma, kiñci gehasmiṃ dhanaṃ, dānaṃ dassāmī’’ti vadanto nikkhami. Athassa mātā – ‘‘sadhane kule nibbattosi, tātā’’ti puttassa hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapesi.

Imasmiṃ pana attabhāve imaṃ sīhanādaṃ nadīti evaṃ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi. Jātakkhaṇepissa dvattiṃsa pubbanimittāni pāturahesuṃ. Yasmiṃ pana samaye amhākaṃ bodhisatto lumbinīvane jāto tasmiṃyeva samaye rāhulamātā devī ānando channo kāḷudāyī amacco kaṇḍako assarājā mahābodhirukkho catasso nidhikumbhiyo ca jātā, tattha eko gāvutappamāṇo eko aḍḍhayojanappamāṇo eko tigāvutappamāṇo eko yojanappamāṇo ahosi. Ime satta sahajātā nāma honti.

Ubhayanagaravāsino mahāpurisaṃ gahetvā kapilavatthupurameva agamaṃsu. Taṃdivasameva – ‘‘kapilavatthunagare suddhodanamahārājassa putto bodhimūle nisīditvā buddho bhavissatī’’ti tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṅghā celukkhepādīni pavattentā kīḷiṃsu. Tasmiṃ samaye suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī kāḷadevalo nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā tuṭṭhamānasā kīḷantiyo disvā ‘‘kiṃkāraṇā tuṭṭhamānasā pamuditahadayā kīḷatha, mayhaṃ taṃ kāraṇaṃ kathethā’’ti pucchi. Tato devatā āhaṃsu – ‘‘mārisa, suddhodanarañño putto jāto, so bodhimaṇḍe nisīditvā buddho hutvā dhammacakkaṃ pavattessati, tassa ‘anantarūpaṃ buddhalīḷaṃ passituṃ labhissāmā’ti iminā kāraṇena tuṭṭhamhā’’ti.

Atha tāpaso tāsaṃ devatānaṃ vacanaṃ sutvā paramadassanīyaratanāvalokato devalokato oruyha narapatinivesanaṃ pavisitvā paññatte āsane nisīdi. Tato katapaṭisanthāraṃ rājānaṃ – ‘‘putto kira te, mahārāja, jāto, taṃ passissāmā’’ti āha. Rājā alaṅkatapaṭiyattaṃ tanayaṃ āharāpetvā devalatāpasaṃ vandāpetuṃ abhihari. Mahāpurisassa pādā parivattitvā vijjulatā viya asitajaladharakūṭesu tāpasassa jaṭāsu patiṭṭhahiṃsu. Bodhisattena hi tenattabhāvena vanditabbo nāma añño natthi. Tato tāpaso uṭṭhāyāsanā bodhisattassa añjaliṃ paggahesi. Rājā taṃ acchariyaṃ disvā attano puttaṃ vandi. Tāpaso bodhisattassa lakkhaṇasampattiṃ disvā – ‘‘bhavissati nu kho buddho, udāhu na bhavissatī’’ti āvajjetvā upadhārento – ‘‘nissaṃsayaṃ buddho bhavissatī’’ti anāgataṃsañāṇena ñatvā – ‘‘acchariyapuriso aya’’nti sitaṃ akāsi.

Tato ‘‘ahaṃ imaṃ buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho, no’’ti upadhārento – ‘‘na labhissāmi, antarāyeva kālaṃ katvā buddhasatenapi buddhasahassenapi gantvā bodhetuṃ asakkuṇeyye arūpabhave nibbattissāmī’’ti disvā – ‘‘evarūpaṃ nāma acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatī’’ti parodi. Manussā pana disvā – ‘‘amhākaṃ ayyo idāneva hasitvā puna roditumārabhi, kiṃ nu kho, bhante, amhākaṃ ayyaputtassa koci antarāyo bhavissatī’’ti pucchiṃsu. Tāpaso āha – ‘‘natthetassa antarāyo, nissaṃsayena buddho bhavissatī’’ti. ‘‘Atha kasmā tumhe paroditthā’’ti? ‘‘Evarūpaṃ acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatīti attānaṃ anusocanto rodāmī’’ti āha.

Tato bodhisattaṃ pañcame divase sīsaṃ nhāpetvā – ‘‘nāmaṃ gaṇhissāmā’’ti rājabhavanaṃ catujjātikagandhena upalimpitvā lājapañcamāni kusumāni vikiritvā asambhinnapāyāsaṃ pacāpetvā tiṇṇaṃ vedānaṃ pāraṅgate aṭṭhasate brāhmaṇe nimantetvā rājabhavane nisīdāpetvā madhupāyāsaṃ bhojetvā sakkāraṃ katvā – ‘‘kiṃ nu kho bhavissatī’’ti lakkhaṇāni pariggāhāpesuṃ. Tesu rāmādayo aṭṭha brāhmaṇapaṇḍitā lakkhaṇapariggāhakā ahesuṃ. Tesu satta janā dve aṅguliyo ukkhipitvā dvedhā byākariṃsu – ‘‘imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajamāno buddho’’ti. Tesaṃ pana sabbadaharo gottena koṇḍañño nāma brāhmaṇo bodhisattassa lakkhaṇavarasampattiṃ disvā – ‘‘etassa agāramajjhe ṭhānakāraṇaṃ natthi, ekanteneva vivaṭacchado buddho bhavissatī’’ti ekameva aṅguliṃ ukkhipitvā ekaṃsabyākaraṇaṃ byākāsi. Athassa nāmaṃ gaṇhantā sabbalokatthasiddhikarattā siddhatthoti nāmamakaṃsu.

Atha te brāhmaṇā attano gharāni gantvā putte āmantetvā evamāhaṃsu – ‘‘amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ sambhāveyyāma vā no vā, tumhe pana tasmiṃ pabbajitvā sabbaññutaṃ patte tassa sāsane pabbajathā’’ti. Tato sattapi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā. Koṇḍaññamāṇavo arogo ahosi. Tadā pana rājā tesaṃ vacanaṃ sutvā – ‘‘kiṃ disvā mama putto pabbajissatī’’ti te pucchi. ‘‘Cattāri pubbanimittāni, devā’’ti. ‘‘Katarañca katarañcā’’ti? ‘‘Jiṇṇaṃ byādhitaṃ mataṃ pabbajita’’nti. Rājā ‘‘ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ āgamituṃ mā adatthā’’ti vatvā kumārassa cakkhupathe jiṇṇapurisādīnaṃ āgamananivāraṇatthaṃ catūsu disāsu gāvutagāvutaṭṭhāne ārakkhaṃ ṭhapesi. Taṃdivasaṃ maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekameko ekamekaṃ puttaṃ paṭijāni – ‘‘ayaṃ buddho vā hotu rājā vā, mayaṃ ekamekaṃ puttaṃ dassāma, sace buddho bhavissati, khattiyasamaṇeheva parivuto vicarissati. Sace rājā cakkavattī bhavissati, khattiyakumāreheva parivuto vicarissatī’’ti. Atha rājā mahāpurisassa paramarūpasampannā vigatasabbadosā catusaṭṭhi dhātiyo adāsi. Bodhisatto anantena parivārena mahatā sirisamudayena vaḍḍhi.

Athekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. Taṃdivasaṃ rājā mahatiyā vibhūtiyā mahatā parivārena nagarato nikkhamanto puttampi gahetvāva agamāsi. Kasikammaṭṭhāne eko jamburukkho paramaramaṇīyo ghanasandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññāpetvā upari varakanakatārākhacitaṃ rattacelavitānaṃ bandhitvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānamagamāsi. Tattha rājā paramamaṅgalaṃ suvaṇṇanaṅgalaṃ gaṇhāti, amaccādayo rajatanaṅgalādīni gaṇhanti. Taṃdivasaṃ naṅgalasahassaṃ yojīyati. Bodhisattaṃ parivāretvā nisinnā dhātiyo – ‘‘rañño sampattiṃ passissāmā’’ti antosāṇito bahi nikkhantā.

Atha bodhisatto ito cito ca olokento kiñci adisvā sahasā uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicarantiyo thokaṃ cirāyiṃsu. Sesarukkhānaṃ chāyā nivattā, tassa pana jamburukkhassa chāyā parimaṇḍalā hutvā tattheva aṭṭhāsi. Dhātito panassa ‘‘ayyaputto ekakovā’’ti vegena sāṇipākāraṃ ukkhipitvā pariyesantiyo sirisayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā taṃ pavattiṃ rañño ārocesuṃ. Rājā vegena āgantvā taṃ pāṭihāriyaṃ disvā – ‘‘ayaṃ vo, tāta, dutiyavandanā’’ti puttaṃ vandi.

Atha mahāpuriso anukkamena soḷasavassuddesiko ahosi. Rājā bodhisattassa tiṇṇaṃ utūnaṃ anucchavike ramma-suramma-subhanāmake tayo pāsāde kāresi. Ekaṃ navabhūmikaṃ ekaṃ sattabhūmikaṃ ekaṃ pañcabhūmikaṃ. Tayopi pāsādā ubbedhena samappamāṇā ahesuṃ. Bhūmikāsu pana nānattaṃ ahosi.

Atha rājā cintesi – ‘‘putto me vayappatto chattamassa ussāpetvā rajjasiriṃ passissāmī’’ti. So sākiyānaṃ paṇṇāni pahiṇi ‘‘putto me vayappatto, rajje naṃ patiṭṭhāpessāmi, sabbe attano gehesu vayappattā dārikā imaṃ gehaṃ pesentū’’ti. Te rañño sāsanaṃ sutvā – ‘‘kumāro kevalaṃ rūpasampanno, na kiñci sippaṃ jānāti, dārabharaṇaṃ kātuṃ na sakkhissati, na mayaṃ dhītaro dassāmā’’ti āhaṃsu. Rājā taṃ pavattiṃ sutvā puttassa santikaṃ gantvā tamatthaṃ ārocesi. Bodhisatto – ‘‘kiṃ sippaṃ dassetuṃ vaṭṭatī’’ti āha. ‘‘Sahassatthāmaṃ dhanuṃ āropetuṃ vaṭṭati, tātā’’ti. ‘‘Tena hi āharāpethā’’ti āha. Rājā āharāpetvā adāsi. Taṃ dhanuṃ purisasahassaṃ āropeti, purisasahassaṃ oropeti. Mahāpuriso taṃ sarāsanaṃ āharāpetvā pallaṅkena nisinnova jiyaṃ pādaṅguṭṭhake veṭhāpetvā kaḍḍhanto pādaṅguṭṭhakeneva dhanuṃ āropetvā vāmena hatthena daṇḍe gahetvā dakkhiṇena hatthena kaḍḍhitvā jiyaṃ ropesi. Sakalanagaraṃ uppattanākārappattaṃ ahosi. ‘‘Kiṃ eso saddo’’ti ca vutte ‘‘devo gajjatī’’ti āhaṃsu. Athaññe ‘‘tumhe na jānātha, na devo gajjati, aṅgīrasassa kumārassa sahassatthāmaṃ dhanuṃ āropetvā jiyaṃ poṭhentassa jiyappahārasaddo eso’’ti āhaṃsu. Sākiyā taṃ sutvā tāvatakeneva āraddhacittā tuṭṭhamānasā ahesuṃ.

Atha mahāpuriso – ‘‘kiṃ kātuṃ vaṭṭatī’’ti āha. Aṭṭhaṅgulabahalaṃ ayopaṭṭaṃ kaṇḍena vijjhituṃ vaṭṭatīti. Taṃ vijjhitvā – ‘‘aññaṃ kiṃ kātuṃ vaṭṭatī’’ti āha. Caturaṅgulabahalaṃ asanaphalakaṃ vijjhituṃ vaṭṭatīti. Tampi vijjhitvā – ‘‘aññaṃ kiṃ kātuṃ vaṭṭatī’’ti āha. Vidatthibahalaṃ udumbaraphalakaṃ vijjhituṃ vaṭṭatīti. Tampi vijjhitvā aññaṃ kiṃ kātuṃ vaṭṭatīti. Tato ‘‘vālukasakaṭānī’’ti āhaṃsu. Mahāsatto vālukasakaṭampi palālasakaṭampi vinivijjhitvā udake ekūsabhappamāṇaṃ kaṇḍaṃ pesesi thale aṭṭhausabhappamāṇaṃ. Atha naṃ ‘‘vātiṅgaṇasaññāya vālaṃ vijjhituṃ vaṭṭatī’’ti āhaṃsu. ‘‘Tena hi yojanamattaṃ vātiṅgaṇaṃ bandhāpethā’’ti vatvā yojanamattake vātiṅgaṇasaññāya vālaṃ bandhāpetvā rattandhakāre meghapaṭalehi channāsu disāsu kaṇḍaṃ khipi. Taṃ gantvā yojanamattake vālaṃ phāletvā pathaviṃ pāvisi. Na kevalaṃ ettakameva, taṃdivasaṃ mahāpuriso loke vattamānaṃ sippaṃ sabbameva dassesi.

Atha sākiyā attano dhītaro alaṅkaritvā pesayiṃsu. Cattālīsasahassā nāṭakitthiyo ahesuṃ. Rāhulamātā pana devī aggamahesī ahosi. Mahāpuriso devakumāro viya surayuvatīhi parivuto narayuvatīhi parivuto nippurisehi turiyehi paricāriyamāno mahāsampattiṃ anubhavamāno utuvārena utuvārena tesu tīsu pāsādesu viharati. Athekadivasaṃ bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā – ‘‘rathaṃ yojehi uyyānabhūmiṃ passissāmī’’ti āha. So ‘‘sādhū’’ti paṭissuṇitvā mahārahaṃ vararucirathirakubbaravarattaṃ thirataraneminābhiṃ varakanakarajatamaṇiratanakhacitaīsāmukhaṃ navakanakarajatatārakakhacitanemipassaṃ samosaritavividhasurabhikusumadāmasassirikaṃ ravirathasadisadassanīyaṃ vararathaṃ samalaṅkaritvā sasikumudasadisavaṇṇe anilagaruḷajave ājānīye cattāro maṅgalasindhave yojetvā bodhisattassa paṭivedesi. Bodhisatto devavimānasadisaṃ taṃ rathavaramāruyha uyyānābhimukho pāyāsi.

Atha devatā ‘‘siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittamassa dassessāmā’’ti ekaṃ devaputtaṃ jarājajjarasarīraṃ khaṇḍadantaṃ palitakesaṃ vaṅkagattaṃ daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. Taṃ bodhisatto ceva sārathi ca passanti. Tato bodhisatto – ‘‘sārathi ko nāmesa puriso kesāpissa na yathā aññesa’’nti mahāpadānasutte (dī. ni. 2.43 ādayo) āgatanayeneva pucchitvā tassa vacanaṃ sutvā – ‘‘dhiratthu vata, bho, jāti, yatra hi nāma jātassa jarā paññāyissatī’’ti (dī. ni. 2.45, 47) saṃviggahadayo tatova paṭinivattitvā pāsādameva abhiruhi.

Rājā ‘‘kiṃkāraṇā mama putto paṭinivattī’’ti pucchi. ‘‘Jiṇṇapurisaṃ disvā, devā’’ti. Tato kampamānamānaso rājā aḍḍhayojane ārakkhaṃ ṭhapesi. Punekadivasaṃ bodhisatto uyyānaṃ gacchanto tāhi eva devatāhi nimmitaṃ byādhitañca purisaṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādameva abhiruhi. Rājā pucchitvā nāṭakāni vissajjesi. ‘‘Pabbajjāya mānasaṃ assa bhinnaṃ karissa’’nti ārakkhaṃ vaḍḍhetvā samantato tigāvutappamāṇe padese ārakkhaṃ ṭhapesi.

Punapi bodhisatto ekadivasaṃ uyyānaṃ gacchanto tatheva devatāhi nimmitaṃ kālaṅkataṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādamabhiruhi. Rājā nivattanakāraṇaṃ pucchitvā puna ārakkhaṃ vaḍḍhetvā yojanappamāṇe padese ārakkhaṃ ṭhapesi.

Punapi bodhisatto ekadivasaṃ uyyānaṃ gacchanto tatheva devatāhi nimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā – ‘‘ko nāmeso, samma, sārathī’’ti sārathiṃ pucchi. Sārathi kiñcāpi buddhuppādassa abhāvā pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devatānubhāvena pana ‘‘pabbajito nāmāyaṃ devā’’ti vatvā pabbajjāya guṇaṃ tassa vaṇṇesi.

Tato bodhisatto pabbajjāya ruciṃ uppādetvā taṃdivasaṃ uyyānaṃ agamāsi. Dīghāyukā bodhisattā vassasate vassasate atikkante jiṇṇādīsu ekekaṃ addasaṃsu. Amhākaṃ pana bodhisatto appāyukakāle uppannattā catunnaṃ catunnaṃ māsānaṃ accayena uyyānaṃ gacchanto anukkamena ekekaṃ addasa. Dīghabhāṇakā panāhu – ‘‘cattāri nimittāni ekadivaseneva disvā agamāsī’’ti. Tattha divasabhāgaṃ kīḷitvā uyyānarasamanubhavitvā maṅgalapokkharaṇiyaṃ nhatvā atthaṅgate sūriye maṅgalasilātale nisīdi attānaṃ alaṅkārāpetukāmo. Athassa cittācāramaññāya sakkena devānamindena āṇatto vissakammo nāma devaputto āgantvā tasseva kappakasadiso hutvā dibbehi alaṅkārehi alaṅkari. Athassa sabbālaṅkārasamalaṅkatassa sabbatālāvacaresu sakāni sakāni paṭibhānāni dassayantesu brāhmaṇesu ca ‘‘jaya nandā’’tiādivacanehi sutamaṅgalikādīsu nānappakārehi maṅgalavacanatthutighosehi sambhāventesu sabbālaṅkārasamalaṅkataṃ rathavaraṃ abhiruhi. Tasmiṃ samaye – ‘‘rāhulamātā puttaṃ vijātā’’ti sutvā suddhodanamahārājā – ‘‘puttassa me tuṭṭhiṃ nivedethā’’ti sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā – ‘‘rāhu jāto, bandhanaṃ jāta’’nti āha. Rājā – ‘‘kiṃ me putto avacā’’ti pucchitvā taṃ vacanaṃ sutvā ‘‘ito paṭṭhāya me nattā ‘rāhulakumāro’tveva nāmaṃ hotū’’ti āha.

Bodhisattopi taṃ rathavaramāruyha mahatā parivārena atimanoramena sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye rūpasiriyā guṇasampattiyā ca akisā kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ pavisantassa bodhisattassa rūpasiriṃ disvā sañjātapītisomanassā hutvā –

‘‘Nibbutā nūna sā mātā, nibbuto nūna so pitā;

Nibbutā nūna sā nārī, yassāyaṃ īdiso patī’’ti. (dha. sa. aṭṭha. nidānakathā; dha. pa. aṭṭha. 1.sāriputtattheravatthu; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā) –

Imaṃ udānaṃ udānesi.

Bodhisatto taṃ sutvā cintesi – ‘‘ayaṃ me sussavanaṃ vacanaṃ sāvesi, ahañhi nibbānaṃ gavesanto vicarāmi, ajjeva mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭatī’’ti. ‘‘Ayaṃ imissā ācariyabhāgo hotū’’ti muttāhāraṃ kaṇṭhato omuñcitvā kisāgotamiyā satasahassagghanikaṃ paramaratikaraṃ muttāhāraṃ pesesi. Sā ‘‘siddhatthakumāro mayi paṭibaddhahadayo hutvā paṇṇākāraṃ pesesī’’ti somanassajātā ahosi.

Bodhisattopi mahatā sirisamudayena paramaramaṇīyaṃ pāsādaṃ abhiruhitvā sirisayane nipajji. Tāvadeva naṃ paripuṇṇarajanikarasadisaruciravaravadanā bimbaphalasadisadasanavasanā sitavimalasamasaṃhitāviraḷavaradasanā asitanayanakesapāsā sujātañjanātinīlakuṭilabhamukā sujātahaṃsasamasaṃhitapayodharā ratikaranavakanakarajataviracitavaramaṇimekhalā parigatavipulaghanajaghanataṭā karikarasannibhoruyugalā naccagītavāditesu kusalā surayuvatisadisarūpasobhā varayuvatiyo madhuraravāni turiyāni gahetvā mahāpurisaṃ samparivāretvā ramāpayantiyo naccagītavāditāni payojayiṃsu. Bodhisatto pana kilesesu virattacittatāya naccagītādīsu anabhirato muhuttaṃ niddaṃ okkami.

Tā taṃ disvā ‘‘yassatthāya naccādīni mayaṃ payojema, so niddaṃ upagato, idāni kimatthaṃ kilamāmā’’ti gahitāni turiyāni ajjhottharitvā nipajjiṃsu, gandhatelappadīpā ca jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṅkena nisinno addasa tā itthiyo turiyabhaṇḍāni avattharitvā niddāyantiyo paggharitalālā kilinnakapolagattā, ekaccā dante khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhā, ekaccā apagatavasanarasanā, pākaṭabībhacchasambādhaṭṭhānā, ekaccā vimuttākulasiroruhā susānarūparūpaṃ dhārayamānā sayiṃsu. Mahāsatto tāsaṃ taṃ vippakāraṃ disvā bhiyyosomattāya kāmesu virattacitto ahosi. Tassa pana alaṅkatapaṭiyattaṃ dasasatanayanabhavanasadisaṃ rucirasobhampi pāsādavaratalaṃ apaviddhamatasarīrakuṇapabharitaṃ āmakasusānamiva paramapaṭikkūlaṃ upaṭṭhāsi. Tayopi bhavā ādittabhavanasadisā hutvā upaṭṭhahiṃsu. ‘‘Upaddutaṃ vata, bho, upassaṭṭhaṃ vata bho’’ti ca vācaṃ pavattesi. Ativiya pabbajjāya cittaṃ nami.

So ‘‘ajjeva mayā mahābhinikkhamanaṃ nikkhamituṃ vaṭṭatī’’ti sirisayanato uṭṭhāya dvārasamīpaṃ gantvā – ‘‘ko etthā’’ti āha. Ummāre sīsaṃ katvā nipanno channo āha – ‘‘ahaṃ, ayyaputta, channo’’ti. Atha mahāpuriso – ‘‘ahaṃ ajja mahābhinikkhamanaṃ nikkhamitukāmo, na kañci paṭiveditvā sīghamekaṃ atijayaṃ sindhavaṃ kappehī’’ti. So ‘‘sādhu, devā’’ti assabhaṇḍakaṃ gahetvā assasālaṃ gantvā gandhatelappadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā paramaramaṇīye bhūmibhāge ṭhitaṃ arimanthakaṃ kaṇḍakaṃ turaṅgavaraṃ disvā – ‘‘ajja mayā ayyaputtassa nikkhamanatthāya imameva maṅgalahayaṃ kappetuṃ vaṭṭatī’’ti kaṇḍakaṃ kappesi. So kappiyamānova aññāsi – ‘‘ayaṃ kappanā atigāḷhā, aññesu divasesu uyyānakīḷaṃ gamanakāle kappanā viya na hoti. Nissaṃsayaṃ ajjeva ayyaputto mahābhinikkhamanaṃ nikkhamissatī’’ti. Tato tuṭṭhamānaso mahāhasitaṃ hasi. So nādo taṃ sakalakapilavatthupuraṃ unnādaṃ kareyya, devatā pana sannirumbhitvā na kassaci sotuṃ adaṃsu.

Bodhisatto ‘‘puttaṃ tāva passissāmī’’ti cintetvā ṭhitaṭṭhānato uṭṭhāya rāhulamātuyā vasanaṭṭhānaṃ gantvā gabbhadvāraṃ vivari. Tasmiṃ khaṇe antogabbhe gandhatelappadīpo jhāyati. Rāhulamātā sumanamallikādīnaṃ ambaṇamattena attippakiṇṇe varasayane puttassa matthake hatthaṃ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṃ ṭhapetvā ṭhitakova oloketvā – ‘‘sacāhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi, devī pabujjhissati, evaṃ me abhinikkhamanassa antarāyo bhavissati. Buddho hutvāva āgantvā puttaṃ passissāmī’’ti cintetvā pāsādatalato otaritvā assassa samīpaṃ gantvā evamāha – ‘‘tāta kaṇḍaka, tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya buddho hutvā sadevakaṃ lokaṃ tāressāmī’’ti. Tato ullaṅghitvā kaṇḍakassa piṭṭhiṃ abhiruhi. Kaṇḍako gīvato paṭṭhāya āyāmato aṭṭhārasahattho hoti tadanurūpena ubbedhena samannāgato rūpaggajavabalasampanno sabbaseto dhotasaṅkhasadisadassanīyavaṇṇo. Tato bodhisatto varaturaṅgapiṭṭhigato channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye nagarassa mahādvāraṃ sampatto.

Tadā pana rājā pubbeva bodhisattassa gamanapaṭisedhanatthāya dvīsu dvārakavāṭesu ekekaṃ purisasahassena vivaritabbaṃ kāretvā tattha bahupurise ārakkhaṃ ṭhapesi. Bodhisatto kira purisagaṇanāya koṭisatasahassassa balaṃ dhāresi, hatthigaṇanāya koṭisahassassa. Tasmā so cintesi – ‘‘yadi dvāraṃ na vivarīyati, ajja kaṇḍakassa piṭṭhe nisinno channaṃ vāladhiṃ gāhāpetvā tena saddhiṃyeva kaṇḍakaṃ ūrūhi nippīḷetvā aṭṭhārasahatthaṃ pākāraṃ uppatitvā atikkameyya’’nti. Channo cintesi – ‘‘sace dvāraṃ na ugghāpayati, ahaṃ ayyaputtaṃ khandhe katvā kaṇḍakaṃ dakkhiṇahatthena parikkhipanto upakacchake katvā uppatitvā pākāraṃ atikkamissāmī’’ti. Kaṇḍako cintesi – ‘‘ahaṃ dvāre avivariyamāne yathānisinnameva ayyaputtaṃ gahitavāladhinā channena saddhiṃ uppatitvā pākārassa purato patiṭṭhahissāmī’’ti. Evameva tayo purisā cintayiṃsu. Dvāre adhivatthā devatā mahādvāraṃ vivariṃsu.

Tasmiṃ khaṇe māro pāpimā ‘‘mahāsattaṃ nivattessāmī’’ti āgantvā gaganatale ṭhatvā āha –

‘‘Mā nikkhama mahāvīra, ito te sattame dine;

Dibbaṃ tu cakkaratanaṃ, addhā pātu bhavissati. –

Dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ rajjaṃ kāressasi, nivatta, mārisā’’ti. Mahāpuriso āha ‘‘kosi tva’’nti. Ahaṃ vasavattīti.

‘‘Jānāmahaṃ mahārāja, mayhaṃ cakkassa sambhavaṃ;

Anatthikohaṃ rajjena, gaccha tvaṃ māra mā idha.

‘‘Sakalaṃ dasasahassampi, lokadhātumahaṃ pana;

Unnādetvā bhavissāmi, buddho loke vināyako’’ti. –

Āha. So tatthevantaradhāyi.

Mahāsatto ekūnattiṃsavassakāle hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekkho chaḍḍetvā cakkavattisirinivāsabhūtā rājabhavanā nikkhamitvā āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne nagarato nikkhamitvā nagaraṃ apaloketukāmo ahosi. Vitakkasamanantarameva cassa kulālacakkaṃ viya so bhūmippadeso parivatti. Yathāṭhitova mahāsatto kapilavatthupuraṃ disvā tassiṃ bhūmippadese kaṇḍakanivattanaṃ nāma cetiyaṭṭhānaṃ dassetvā gantabbamagābhimukhaṃyeva kaṇḍakaṃ katvā pāyāsi mahatā sakkārena uḷārena sirisamudayena. Tadā mahāsatte gacchante tassa purato devatā saṭṭhi ukkāsatasahassāni dhārayiṃsu, tathā pacchato saṭṭhi dakkhiṇato saṭṭhi ukkāsatasahassāni, tathā vāmapassato. Aparā devatā surabhikusumamālādāmacandanacuṇṇacāmaradhajapaṭākāhi sakkarontiyo parivāretvā agamaṃsu. Dibbāni saṅgītāni anekāni ca turiyāni vajjiṃsu.

Iminā sirisamudayena gacchanto bodhisatto ekaratteneva tīṇi rajjāni atikkamma tiṃsayojanikaṃ maggaṃ gantvā anomānadītīraṃ sampāpuṇi. Atha bodhisatto nadītīre ṭhatvā channaṃ pucchi – ‘‘kā nāmāyaṃ nadī’’ti? ‘‘Anomā nāma, devā’’ti. ‘‘Amhākampi pabbajjā anomā bhavissatī’’ti paṇhiyā assaṃ ghaṭṭento assassa saññaṃ adāsi. Asso ullaṅghitvā aṭṭhausabhavitthārāya nadiyā pārimatīre aṭṭhāsi. Bodhisatto assapiṭṭhito oruyha muttarāsisadise vālukāpuline ṭhatvā channaṃ āmantesi – ‘‘samma channa, tvaṃ mayhaṃ ābharaṇāni ceva kaṇḍakañca ādāya gaccha, ahaṃ pabbajissāmī’’ti. Channo, ‘‘ahampi, deva, pabbajissāmī’’ti. Bodhisatto āha – ‘‘na labbhā tayā pabbajituṃ, gaccheva tva’’nti tikkhattuṃ nivāretvā ābharaṇāni ceva kaṇḍakañca paṭicchāpetvā cintesi – ‘‘ime mayhaṃ kesā samaṇasāruppā na honti, te khaggena chindissāmī’’ti dakkhiṇena hatthena paramanisitamasivaraṃ gahetvā vāmahatthena moḷiyā saddhiṃ cūḷaṃ gahetvā chindi, kesā dvaṅgulamattā hutvā dakkhiṇato āvaṭṭamānā sīse allīyiṃsu. Tesaṃ pana kesānaṃ yāvajīvaṃ tadeva pamāṇaṃ ahosi, massu ca tadanurūpaṃ, puna kesamassuohāraṇakiccampissa nāhosi. Bodhisatto saha moḷiyā cūḷaṃ gahetvā – ‘‘sacāhaṃ buddho bhavissāmi, ākāse tiṭṭhatu, no ce, bhūmiyaṃ patatū’’ti ākāse khipi. Taṃ cūḷāmaṇibandhanaṃ yojanappamāṇaṃ ṭhānaṃ gantvā ākāse aṭṭhāsi.

Atha sakko devarājā dibbena cakkhunā olokento yojanikena ratanacaṅkoṭakena taṃ paṭiggahetvā tāvatiṃsabhavane tiyojanaṃ sattaratanamayaṃ cūḷāmaṇicetiyaṃ nāma patiṭṭhāpesi. Yathāha –

‘‘Chetvāna moḷiṃ varagandhavāsitaṃ, vehāyasaṃ ukkhipi aggapuggalo;

Sahassanetto sirasā paṭiggahi, suvaṇṇacaṅkoṭavarena vāsavo’’ti. (ma. ni. aṭṭha. 1.222; saṃ. ni. aṭṭha. 2.2.12; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā);

Puna bodhisatto cintesi – ‘‘imāni kāsikavatthāni mahagghāni, na mayhaṃ samaṇasāruppānī’’ti. Athassa kassapabuddhakāle purāṇasahāyako ghaṭikāramahābrahmā ekaṃ buddhantaraṃ vināsabhāvāppattena mittabhāvena cintesi – ‘‘ajja me sahāyako mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī’’ti.

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanañca aṭṭhete, yuttayogassa bhikkhuno’’ti. (dī. ni. aṭṭha. 1.215; ma. ni. aṭṭha. 1.294; 2.349; a. ni. aṭṭha. 2.4.198; pārā. aṭṭha. 1.45 padabhājanīyavaṇṇanā; apa. aṭṭha. 1.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā; mahāni. aṭṭha. 206) –

Ime aṭṭha samaṇaparikkhāre āharitvā adāsi. Mahāpuriso arahaddhajaṃ nivāsetvā uttamaṃ pabbajjāvesaṃ gahetvā sāṭakayugalaṃ ākāse khipi. Taṃ mahābrahmā paṭiggahetvā brahmaloke dvādasayojanikaṃ sabbaratanamayaṃ cetiyaṃ katvā taṃ anto pakkhipitvā ṭhapesi. Atha naṃ mahāsatto – ‘‘channa, mama vacanena mātāpitūnaṃ ārogyaṃ vadehī’’ti vatvā uyyojesi. Tato channo mahāpurisaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Kaṇḍako pana channena saddhiṃ mantayamānassa bodhisattassa vacanaṃ suṇanto ṭhatvā – ‘‘natthi dāni mayhaṃ puna sāmino dassana’’nti cakkhupathamassa vijahanto viyogadukkhamadhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā suraripudurabhibhavane tāvatiṃsabhavane kaṇḍako nāma devaputto hutvā nibbatti. Tassa uppatti vimalatthavilāsiniyā vimānavatthuṭṭhakathāya gahetabbā. Channassa paṭhamaṃ ekova soko ahosi. So kaṇḍakassa kālakiriyāya dutiyena sokena pīḷiyamāno rodanto paridevanto dukkhena agamāsi.

Bodhisattopi pabbajitvā tasmiṃyeva padese anupiyaṃ nāma ambavanaṃ atthi, tattheva sattāhaṃ pabbajjāsukhena vītināmetvā tato pacchā sañjhāppabhānurañjitasaliladharasaṃvuto saradasamaye paripuṇṇarajanikaro viya kāsāvavarasaṃvuto ekakopi anekajanaparivuto viya virocamāno taṃ vanavāsimigapakkhīnaṃ nayanāmatapānamiva karonto ekacaro sīho viya narasīho mattamātaṅgavilāsagāmī samassāsento viya vasundharaṃ pādatalehi ekadivaseneva tiṃsayojanikaṃ maggaṃ gantvā uttuṅgataraṅgabhaṅgaṃ asaṅgaṃ gaṅgaṃ nadiṃ uttaritvā ratanajutivisaravirājitavararucirarājagahaṃ rājagahaṃ nāma nagaraṃ pāvisi. Pavisitvā ca pana sapadānaṃ piṇḍāya cari. Sakalaṃ pana taṃ nagaraṃ bodhisattassa rūpadassanena dhanapālake paviṭṭhe taṃ nagaraṃ viya asurinde paviṭṭhe devanagaraṃ viya saṅkhobhamagamāsi. Piṇḍāya carante mahāpurise nagaravāsino manussā mahāsattassa rūpadassanena sañjātapītisomanassā jātavimhitā bodhisattassa rūpadassanāvajjitahadayā ahesuṃ.

Tesaṃ manussānaṃ aññataro aññataramevamāha – ‘‘kinnu yaṃ, bho, rāhubhayena nigūḷhakiraṇajālo puṇṇacando manussalokamāgato’’ti. Tamañño sitaṃ katvā evamāha – ‘‘kiṃ kathesi, samma, kadā nāma tayā puṇṇacando manussalokamāgato diṭṭhapubbo, nanu esa kusumaketukāmadevo vesantaramādāya amhākaṃ mahārājassa nāgarānañca paramalīḷāvibhūtiṃ disvā kīḷitumāgato’’ti. Tamañño sitaṃ katvā evamāha – ‘‘kiṃ, bho, tvaṃ ummattosi, nanu kāmo issarakodhahutāsanaparidaḍḍhasarīro surapatidasasatanayano eso amarapurasaññāya idhāgato’’ti! Tamañño īsakaṃ hasitvā – ‘‘kiṃ vadesi, bho, te pubbāparavirodhaṃ, kuto panassa dasasatanayanāni, kuto vajiraṃ, kuto erāvaṇo. Addhā brahmā esa brāhmaṇajanaṃ pamattaṃ ñatvā vedavedaṅgādīsu niyojanatthāya āgato’’ti. Te sabbepi apasādetvā añño paṇḍitajātiko evamāha – ‘‘nevāyaṃ puṇṇacando, na ca kāmadevo, nāpi dasasatanayano, na cāpi brahmā, sabbalokanāyako satthā esa acchariyamanusso’’ti.

Evaṃ sallapantesu eva nāgaresu rājapurisā gantvā taṃ pavattiṃ rañño bimbisārassa ārocesuṃ – ‘‘deva, devo vā gandhabbo vā udāhu nāgarājā vā yakkho vā ko nu vā amhākaṃ nagare piṇḍāya caratī’’ti. Rājā taṃ sutvā uparipāsādatale ṭhatvā mahāpurisaṃ disvā acchariyabbhutacittajāto rājapurise āṇāpesi – ‘‘gacchatha, bhaṇe, taṃ vīmaṃsatha, sace amanusso bhavissati, nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati, ākāsena gamissati, sace nāgarājā bhavissati, pathaviyaṃ nimujjitvā gamissati, sace manusso bhavissati, yathāladdhaṃ bhikkhaṃ paribhuñjissatī’’ti.

Mahāpurisopi santindriyo santamānaso rūpasobhāya mahājanassa nayanāni ākaḍḍhento viya yugamattaṃ pekkhamāno missakabhattaṃ yāpanamattaṃ saṃharitvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāya puratthābhimukho nisīditvā āhāraṃ paccavekkhitvā nibbikāro paribhuñji. Tato rājapurisā gantvā taṃ pavattiṃ rañño ārocesuṃ. Tato dūtavacanaṃ sutvā magadhādhipati rājā bālajanehi duranusāro merumandārasāro sattasāro bimbisāro bodhisattassa guṇassavaneneva sañjātadassanakutūhalo vegena nagarato nikkhamitvā paṇḍavapabbatābhimukho gantvā yānā oruyha bodhisattassa santikaṃ gantvā tena katānuñño bandhujanasinehasītale silātale nisīditvā bodhisattassa iriyāpathe pasīditvā katapaṭisanthāro nāmagottādīni pucchitvā bodhisattassa sabbaṃ issariyaṃ niyyātesi. Bodhisatto – ‘‘mayhaṃ, mahārāja, vatthukāmehi vā kilesakāmehi vā attho natthi. Ahañhi paramābhisambodhiṃ patthayanto nikkhanto’’ti āha. Rājā anekappakārena yācantopi tassa cittaṃ alabhitvā – ‘‘addhā buddho bhavissati, buddhabhūtena pana tayā paṭhamaṃ mama vijitaṃ āgantabba’’nti vatvā nagaraṃ paviṭṭho.

‘‘Atha rājagahaṃ vararājagahaṃ, nararājavare nagaraṃ tu gate;

Girirājavaro munirājavaro, migarājagato sugatopi gato’’.

Atha bodhisatto anupubbena cārikaṃ caramāno āḷārañca kālāmaṃ udakañca rāmaputtaṃ upasaṅkamitvā aṭṭha samāpattiyo nibbattetvā – ‘‘nāyaṃ maggo bodhiyā’’ti taṃ samāpattibhāvanaṃ analaṅkaritvā mahāpadhānaṃ padahitukāmo uruvelaṃ gantvā – ‘‘ramaṇīyo vatāyaṃ bhūmibhāgo’’ti tattheva vāsaṃ upagantvā mahāpadhānaṃ padahi. Lakkhaṇapariggāhakabrāhmaṇānaṃ cattāro puttā koṇḍañño brāhmaṇo cāti ime pañca janā paṭhamaṃyeva pabbajitā gāmanigamarājadhānīsu bhikkhācariyaṃ carantā tattha bodhisattaṃ sampāpuṇiṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ – ‘‘idāni buddho bhavissati, idāni buddho bhavissatī’’ti pariveṇasammajjanādikāya vattapaṭipattiyā upaṭṭhahamānā santikāvacarāvassa ahesuṃ. Bodhisattopi – ‘‘koṭippattaṃ dukkaraṃ karissāmī’’ti ekatilataṇḍulādīhi vītināmesi. Sabbasopi āhārupacchedaṃ akāsi. Devatāpi lomakūpehi dibbojaṃ upahārayamānā pakkhipiṃsu.

Athassa tāya nirāhāratāya paramakisabhāvappattakāyassa suvaṇṇavaṇṇo kāyo kāḷavaṇṇo ahosi, dvattiṃsamahāpurisalakkhaṇāni paṭicchannāni ahesuṃ. Atha bodhisatto dukkarakārikāya antaṃ gantvā – ‘‘nāyaṃ maggo bodhiyā’’ti oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ āhari. Athassa dvattiṃsamahāpurisalakkhaṇāni pākatikāni ahesuṃ, kāyo suvaṇṇavaṇṇo ahosi. Atha pañcavaggiyā bhikkhū taṃ disvā – ‘‘ayaṃ chabbassāni dukkarakārikaṃ karontopi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmanigamarājadhānīsu piṇḍāya caritvā oḷārikaṃ āhāraṃ āhariyamāno kiṃ sakkhissati, bāhulliko esa padhānavibbhanto, kiṃ no iminā’’ti mahāpurisaṃ pahāya bārāṇasiyaṃ isipatanaṃ agamaṃsu.

Atha mahāpuriso visākhapuṇṇamāya uruvelāyaṃ senānigame senākuṭumbikassa gehe nibbattā sujātā nāma dārikā ahosi. Tāya sampasādanajātāya dinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā suvaṇṇapātiṃ gahetvā nerañjarāya paṭisotaṃ khipitvā kāḷanāgarājaṃ supantaṃ bodhesi. Atha bodhisatto nerañjarātīre surabhikusumasamalaṅkate nīlobhāse manorame sālavane divāvihāraṃ katvā sāyanhasamaye devatāhi alaṅkatena maggena bodhirukkhābhimukho pāyāsi. Devanāgayakkhasiddhādayo dibbehi mālāgandhavilepanehi pūjayiṃsu. Tasmiṃ samaye sotthiyo nāma tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā asitañjanagirisaṅkāsaṃ ācarantamiva dinakarajālaṃ sakahadayamiva karuṇāsītalaṃ sītacchāyaṃ vividhavihagagaṇasampātavirahitaṃ mandamāruteritāya ghanasākhāya samalaṅkataṃ naccantamiva pītiyā rañjamānamiva ca tarugaṇānaṃ virocamānavijayatarumassatthabodhirukkhamūlamupagantvā assatthadumarājaṃ tikkhattuṃ padakkhiṇaṃ katvā pubbuttaradisābhāge ṭhito tāni tiṇāni agge gahetvā cālesi. Tāvadeva cuddasahattho pallaṅko ahosi. Tāni ca tiṇāni cittakārena lekhāgahitāni viya ahesuṃ. Bodhisatto tattha cuddasahatthe tiṇasanthare tisandhipallaṅkaṃ ābhujitvā caturaṅgasamannāgatavīriyaṃ adhiṭṭhahitvā suvaṇṇapīṭhe ṭhapitarajatakkhandhaṃ viya ca paññāsahatthaṃ bodhikkhandhaṃ piṭṭhito katvā upari maṇichattena viya bodhisākhāhi dhāriyamāno nisīdi. Suvaṇṇavaṇṇe panassa cīvare bodhiaṅkurā patamānā suvaṇṇapaṭṭe pavāḷā viya nikkhittā virocayiṃsu.

Bodhisatte pana tattha nisinneyeva vasavattimāro devaputto – ‘‘siddhatthakumāro mama visayamatikkamitukāmo, na dānāhamatikkamitumassa dassāmī’’ti mārabalassa tamatthaṃ ārocetvā mārabalamādāya nikkhami. Sā kira mārasenā mārassa purato dvādasayojanā ahosi, tathā dakkhiṇato ca vāmapassato ca, pacchato pana cakkavāḷapariyantaṃ katvā ṭhitā, uddhaṃ navayojanubbedhā ahosi. Yassā pana unnadantiyā saddo navayojanasahassato paṭṭhāya pathaviundriyanasaddo viya suyyati. Tasmiṃ samaye sakko devarājā vijayuttaraṃ nāma saṅkhaṃ dhamamāno aṭṭhāsi. So kira saṅkho vīsahatthasatiko ahosi. Pañcasikho gandhabbadevaputto tigāvutāyataṃ beḷuvapaṇḍuvīṇaṃ ādāya vādayamāno maṅgalayuttāni gītāni gāyamāno aṭṭhāsi. Suyāmo devarājā tigāvutāyataṃ saradasamayarajanikarasassirikaṃ dibbacāmaraṃ gahetvā mandaṃ mandaṃ bījayamāno aṭṭhāsi. Brahmā ca sahampati tiyojanavitthataṃ dutiyamiva puṇṇacandaṃ setacchattaṃ bhagavato uddhaṃ dhāretvā aṭṭhāsi. Mahākāḷopi nāgarājā asītiyā nāganāṭakasahassehi parivuto thutisaṅgītāni pavattento mahāsattaṃ namassamāno aṭṭhāsi. Dasasu cakkavāḷasahassesu devatāyo nānāvidhehi surabhikusumadāmadhūpacuṇṇādīhi pūjayamānā sādhukāraṃ pavattayamānā aṭṭhaṃsu.

Atha māro devaputto diyaḍḍhayojanasatikaṃ himagirisikharasadisaṃ paramaruciradassanaṃ girimekhalaṃ nāma ratanakhacitavaravāraṇaṃ arivāraṇavāraṇaṃ abhiruhitvā bāhusahassaṃ māpetvā aggahitaggahaṇena nānāvudhāni aggahāpesi. Māraparisāpi asipharasusarasattisabalā samussitadhanumusala-phāla-saṅku-kunta-tomara-upala-laguḷa-valaya-kaṇaya-kappaṇa-cakkakaṭakadhārāruru- sīha-khagga-sarabha-varāha-byaggha-vānaroraga-majjārolūkavadanā mahiṃsa-pasada-turaṅga-diradādivadanā ca nānābhīmavirūpabībhacchakāyā manussayakkhapisācasadisakāyā ca mahāsattaṃ bodhisattaṃ bodhimūle nisinnaṃ ajjhottharamānā gantvā parivārayitvā mārassa sandesaṃ samudikkhamānā aṭṭhāsi.

Tato mārabale bodhimaṇḍamupasaṅkamanteyeva tesaṃ sakkādīnaṃ ekopi ṭhātuṃ nāsakkhi. Sammukhasammukhaṭṭhāneneva palāyiṃsu. Sakko pana devarājā taṃ vijayuttarasaṅkhaṃ piṭṭhiyaṃ katvā palāyitvā cakkavāḷamukhavaṭṭiyaṃ aṭṭhāsi. Mahābrahmā setacchattaṃ cakkavāḷakoṭiyaṃ ṭhapetvā brahmalokameva agamāsi. Kāḷo nāgarājā sabbanāṭakāni chaḍḍetvā pathaviyaṃ nimujjitvā pañcayojanasatikaṃ mañjerikanāgabhavanaṃ gantvā hatthena mukhaṃ pidahitvā nipajji. Ekadevatāpi tattha ṭhātuṃ samatthā nāma nāhosi. Mahāpuriso pana suññavimāne mahābrahmā viya ekakova nisīdi. ‘‘Idāni māro āgamissatī’’ti paṭhamameva anekarūpāni aniṭṭhāni dunnimittāni pāturahesuṃ.

‘‘Pamattabandhussa ca yuddhakāle, tilokabandhussa ca vattamāne;

Ukkā samantā nipatiṃsu ghorā, dhūmandhakārā ca disā ahesuṃ.

‘‘Acetanāyampi sacetanā yathā, gatā viyogaṃ patineva kāminī;

Lateva vātābhihatā sasāgarā, pakampi nānāsadharā dharā mahī.

‘‘Ahesumuddhūtajalā samuddā, vahiṃsu najjo paṭilomameva;

Kūṭāni nānātarusaṅghaṭāni, bhetvā girīnaṃ pathaviṃ bhajiṃsu.

‘‘Pavāyi vāto pharuso samantā, nighaṭṭasaddo tumulo ahosi;

Bhajittha ghoraṃ ravirandhakāraṃ, kabandharūpaṃ gagane carittha.

‘‘Evaṃpakāraṃ asivaṃ aniṭṭhaṃ, ākāsagaṃ bhūmigatañca ghoraṃ;

Anekarūpaṃ kira dunnimittaṃ, ahosi mārāgamane samantā.

‘‘Taṃ devadevaṃ abhihantukāmaṃ, kāmaṃ tu disvā pana devasaṅghā;

Hāhāti saddaṃ anukampamānā, akaṃsu saddhiṃ amaraṅganāhi.

‘‘Pacchāpi passiṃsu sudantarūpaṃ, disāvidisāsu palāyamānaṃ;

Saantakaṃ taṃ sabalaṃ anekaṃ, hatthe ca tharū ca pātā tayiṃsu.

‘‘Vihaṅgamānaṃ garuḷova majjhe, majjhe migānaṃ paramova sīho;

Mahāyaso mārabalassa majjhe, visārado vītabhayo nisīdi’’.

Atha māro – ‘‘siddhatthaṃ bhiṃsāpetvā palāpessāmī’’ti vātavassaṃ paharaṇavassaṃ pāsāṇavassaṃ puna aṅgārakukkuḷavālukakalalandhakāravuṭṭhīhi navahi māraiddhīhi bodhisattaṃ palāpetuṃ asakkonto kuddhamānaso – ‘‘kiṃ, bhaṇe, tiṭṭhatha, imaṃ siddhatthamasiddhatthaṃ karotha, gaṇhatha hanatha chindatha bandhatha na muñcatha palāpethā’’ti māraparisaṃ āṇāpetvā sayañca girimekhalassa khandhe nisīditvā ekena karena saraṃ bhamayanto bodhisattaṃ upasaṅkamitvā – ‘‘bho siddhattha, uṭṭhaha pallaṅkā’’ti āha. Māraparisāpi mahāsattassa atighoraṃ pīḷamakāsi. Atha mahāpuriso – ‘‘kadā te pūritā, māra, pallaṅkatthāya pāramī’’tiādīni vacanāni vatvā dakkhiṇahatthaṃ pathaviṃ ninnāmesi. Taṅkhaṇaññeva cuddasasahassādhikāni dasasatasahassayojanabahalāni pathavisandhārakāni vātudakāni paṭhamaṃ kampetvā tadantaraṃ catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī chadhā pakampittha. Upari ākāse anekasahassāni vijjulatā ca asanī ca phaliṃsu. Atha girimekhaladirado jaṇṇukena pati. Māro girimekhalakkhandhe nisinno bhūmiyaṃ pati. Māraparisāpi disāvidisāsu bhusamuṭṭhi viya vikiriṃsu.

Atha mahāpurisopi taṃ samāraṃ mārabalaṃ khantimettāvīriyapaññādīnaṃ attano pāramīnamānubhāvena viddhaṃsetvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā paccūsasamaye sabbabuddhānaṃ āciṇṇe paccayākāre ñāṇaṃ otāretvā ānāpānacatutthajjhānaṃ nibbattetvā tameva pādakaṃ katvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā adhigatena catutthamaggena sabbakilese khepetvā sabbabuddhaguṇe paṭivijjhitvā sabbabuddhāciṇṇaṃ –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153-154) –

Udānaṃ udānesi.

Santikenidānakathā

Udānaṃ udānetvā nisinnassa bhagavato etadahosi – ‘‘ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ayaṃ me pallaṅko vijayapallaṅko maṅgalapallaṅko, ettha me nisinnassa yāva saṅkappo na paripuṇṇo, na tāva ito vuṭṭhahissāmī’’ti anekakoṭisatasahassasaṅkhā samāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. Yaṃ sandhāya vuttaṃ – ‘‘atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī’’ti (mahāva. 1).

Athekaccānaṃ devatānaṃ – ‘‘ajjāpi tāva nūna siddhatthassa kattabbakiccaṃ atthi. Pallaṅkasmiñhi ālayaṃ na vijahatī’’ti parivitakko udapādi. Atha satthā devatānaṃ vitakkaṃ ñatvā tāsaṃ vitakkūpasamanatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Evaṃ iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā – ‘‘imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdha’’nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamanaṭṭhānaṃ pallaṅkañca bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.

Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā caṅkamaṃ māpetvā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.

Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ māpayiṃsu. Tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ vicinanto sattāhaṃ vītināmesi, taṃ pana ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ.

Evaṃ bhagavā bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Tatrāpi dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento nisīdi.

Satthā tattha sattāhaṃ vītināmetvā mucalindamūlaṃ agamāsi. Tattha sattāhavaddalikāya uppannāya sītādipaṭibāhanatthaṃ mucalindena nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhāya gandhakuṭiyā viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno tattha sattāhaṃ vītināmetvā rājāyatanamūlaṃ upasaṅkami. Tatthapi vimuttisukhaṃ paṭisaṃvediyamānova sattāhaṃ nisīdi. Ettāvatā satta sattāhāni paripuṇṇāni. Etthantare bhagavato neva mukhadhovanaṃ na sarīrapaṭijagganaṃ nāhārakiccaṃ ahosi, phalasukheneva vītivattesi. Atha sattasattāhamatthake ekūnapaññāsatime divase sakkena devānamindena upanītena nāgalatādantakaṭṭhena ca anotattadahodakena ca mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi.

Tasmiṃ samaye tapussabhallikā nāma dve vāṇijā ñātisālohitāya devatāya satthu āhāradāne ussāhitā manthañca madhupiṇḍikañca ādāya – ‘‘paṭiggaṇhātu bhagavā imaṃ āhāraṃ anukampaṃ upādāyā’’ti satthāraṃ upasaṅkamitvā aṭṭhaṃsu. Bhagavā pāyāsapaṭiggahaṇadivaseyeva devadattiyassa pattassa antarahitattā – ‘‘na kho tathāgatā hatthesu āhāraṃ paṭiggaṇhanti, kimhi nu kho ahaṃ imaṃ paṭiggaṇheyya’’nti cintesi. Athassa bhagavato ajjhāsayaṃ viditvā catūhi disāhi cattāro mahārājāno indanīlamaṇimaye cattāro patte upanāmesuṃ. Bhagavā te paṭikkhipi. Puna muggavaṇṇe silāmaye cattāro patte upanāmesuṃ. Bhagavā tesaṃ catunnampi devaputtānaṃ anukampaṃ upādāya paṭiggahetvā ekībhāvaṃ upanetvā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggahetvā paribhuñjitvā anumodanamakāsi. Te dve bhātaro vāṇijā buddhañca dhammañca saraṇaṃ gantvā dvevācikā upāsakā ahesuṃ.

Atha satthā puna ajapālanigrodhameva gantvā nigrodhamūle nisīdi. Athassa tattha nisinnamattasseva adhigatassa dhammassa gambhīrataṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo – ‘‘adhigato kho myāyaṃ dhammo’’tiādinā (dī. ni. 2.64; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7) paresaṃ dhammaṃ adesetukāmatākārappatto parivitakko udapādi. Atha brahmā sahampati ‘‘nassati vata bho loko, vinassati vata bho loko’’ti (dī. ni. 2.66; ma. ni. 1.282; 2.338; saṃ. ni. 1.172; mahāva. 8) dasasu cakkavāḷasahassesu sakkasuyāmasantusitanimmānaratiparanimmitavasavattimahābrahmāno ca gahetvā satthu santikaṃ āgantvā – ‘‘desetu, bhante, bhagavā dhamma’’ntiādinā (dī. ni. 2.66; ma. ni. 1.282; 2.338; saṃ. ni. 1.172; mahāva. 8) nayena dhammadesanaṃ āyāci.

Atha satthā tassa paṭiññaṃ datvā – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti cintento āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā – ‘‘bahūpakārā kho me pañcavaggiyā bhikkhū’’ti pañcavaggiye ārabbha manasikāraṃ katvā – ‘‘kahaṃ nu kho te etarahi viharantī’’ti āvajjento – ‘‘bārāṇasiyaṃ isipatane migadāye’’ti ñatvā – ‘‘tattha gantvā dhammacakkaṃ pavattessāmī’’ti katipāhaṃ bodhimaṇḍasāmanteyeva piṇḍāya caranto viharitvā āsāḷhipuṇṇamiyaṃ bārāṇasiṃ gamissāmī’’ti pattacīvaramādāya aṭṭhārasayojanamaggaṃ paṭipajji. Antarāmagge haṭṭhatupagaṃ upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvaṃ ācikkhitvā taṃdivasaṃyeva sāyanhasamaye isipatanaṃ agamāsi.

Pañcavaggiyā pana tathāgataṃ dūratova āgacchantaṃ disvā – ‘‘ayaṃ, āvuso, samaṇo gotamo paccayabāhullāya āvatto paripuṇṇakāyo pīṇindriyo suvaṇṇavaṇṇo hutvā āgacchati, imassa abhivādanādīni na karissāma, āsanamattaṃ pana paññāpeyyāmā’’ti katikaṃ akaṃsu. Bhagavā tesaṃ cittācāraṃ ñatvā sabbasattesu anodhissakavasena pharaṇasamatthaṃ mettacittaṃ saṃkhipitvā odhissakavasena mettacittena phari. Te bhagavato mettacittena phuṭṭhā tathāgate upasaṅkamante sakāya katikāya saṇṭhātuṃ asakkontā abhivādanādīni sabbakiccāni akaṃsu. Vitthārakathā vinayamahāvaggādīsu vuttanayeneva veditabbā.

Atha bhagavā attano buddhabhāvaṃ te ñāpetvā paññattavarabuddhāsane nisīditvā uttarāsāḷhanakkhattayoge vattamāne aṭṭhārasahi brahmakoṭīhi parivuto pañcavaggiye there āmantetvā dhammacakkappavattanasuttantaṃ desesi. Tesu aññāsikoṇḍañño desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Tena vuttaṃ –

1.

‘‘Ahametarahi sambuddho, gotamo sakyavaḍḍhano;

Padhānaṃ padahitvāna, patto sambodhimuttamaṃ.

2.

‘‘Brahmunā yācito santo, dhammacakkaṃ pavattayiṃ;

Aṭṭhārasannaṃ koṭīnaṃ, paṭhamābhisamayo ahū’’ti.

Tattha ahanti attānaṃ niddisati. Etarahīti asmiṃ kāle. Sakyavaḍḍhanoti sākiyakulavaḍḍhano. ‘‘Sakyapuṅgavo’’tipi pāṭho. Padhānanti vīriyaṃ vuccati. Padahitvānāti ghaṭetvā vāyamitvā, dukkarakārikaṃ katvāti attho. Aṭṭhārasannaṃ koṭīnanti bārāṇasiyaṃ isipatane migadāye dhammacakkappavattanasuttantakathāya aññāsikoṇḍaññattherappamukhānaṃ aṭṭhārasannaṃ brahmakoṭīnaṃ paṭhamābhisamayo ahosīti attho.

Idāni bhagavā atītaṃ kathetvā anāgataṃ abhisamayaṃ kathento –

3.

‘‘Tato parañca desente, naradevasamāgame;

Gaṇanāya na vattabbo, dutiyābhisamayo ahū’’ti. – ādimāha;

Tattha naradevasamāgameti tato aparena samayena mahāmaṅgalasamāgame dasasu cakkavāḷasahassesu devamanussānaṃ majjhe maṅgalasuttapariyosāne (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) gaṇanapathaṃ vītivattānaṃ naradevānaṃ. Dutiyābhisamayo ahūti hessatīti attho. Anāgatavacane vattabbe sotapatitattā ‘‘ahū’’ti atītavacanaṃ vuttaṃ, kālavipariyāyavasena vā. Esa nayo ito paresu īdisesu vacanesu ca. Puna rāhulovādasuttantadesanāya (ma. ni. 3.416 ādayo) gaṇanapathavītivatte satte abhisamayāmatapānaṃ pāyesi. Ayaṃ tatiyābhisamayo. Tena vuttaṃ –

4.

‘‘Idhevāhaṃ etarahi, ovadiṃ mama atrajaṃ;

Gaṇanāya na vattabbo, tatiyābhisamayo ahū’’ti.

Bhagavato kira ekova sāvakasannipāto ahosi. Uruvelakassapādīnaṃ jaṭilānaṃ sahassaṃ, dvinnaṃ aggasāvakānaṃ aḍḍhattiyasatānīti imesaṃ aḍḍhateḷasasatānaṃ sannipāto ahosi. Tena vuttaṃ –

5.

‘‘Ekosi sannipāto me, sāvakānaṃ mahesinaṃ;

Aḍḍhateḷasasatānaṃ, bhikkhūnāsi samāgamo’’ti.

Tattha ekosīti ekova āsi. Aḍḍhateḷasasatānanti mama sāvakānaṃ paññāsādhikānaṃ dvādasasatānaṃ. Bhikkhūnāsīti bhikkhūnaṃ āsi. Tesaṃ pana majjhagato bhagavā caturaṅgasannipāte pātimokkhaṃ uddisi.

Atha bhagavā attano pavattiṃ dassento –

6.

‘‘Virocamāno vimalo, bhikkhusaṅghassa majjhago;

Dadāmi patthitaṃ sabbaṃ, maṇīva sabbakāmado’’ti. – ādimāha;

Tattha virocamānoti anantabuddhasiriyā virocamāno. Vimaloti vigatarāgādikilesamalo. Maṇīva sabbakāmadoti cintāmaṇi viya sabbakāmadado ahampi icchitaṃ patthitaṃ sabbaṃ lokiyalokuttarasukhavisesaṃ demīti attho.

Idāni patthitapatthanaṃ dassento –

7.

‘‘Phalamākaṅkhamānānaṃ, bhavacchandajahesinaṃ;

Catusaccaṃ pakāsemi, anukampāya pāṇina’’nti. – ādimāha;

Tattha phalanti sotāpattiphalādikaṃ catubbidhaṃ phalaṃ. Bhavacchandajahesinanti bhavataṇhāpahāyinaṃ, bhavataṇhaṃ pajahitukāmānaṃ. Anukampāyāti anuddayāya.

8. Idāni catusaccappakāsane, abhisamayaṃ dassento ‘‘dasavīsasahassāna’’nti ādimāha.

Tattha dasavīsasahassānanti dasasahassānañca vīsatisahassānañca. Ekadvinnantiādinā nayenāti attho. Navamadasamagāthā uttānatthāva.

11-12. Ekādasamadvādasamagāthāsu idānetarahīti ubhopi ekatthā, veneyyavasena purisapuggalā viya vuttā. Atha vā idānīti mayi uppanne. Etarahīti mayi dhammaṃ desente. Apattamānasāti appattaarahattaphalā. Ariyañjasanti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. Thomayantāti pasaṃsantā. Bujjhissantīti anāgate catusaccadhammaṃ paṭivijjhissantīti attho. Saṃsārasaritanti saṃsārasāgaraṃ.

Idāni attano jātanagarādiṃ dassento –

13.

‘‘Nagaraṃ kapilavatthu me, rājā suddhodano pitā;

Mayhaṃ janettikā mātā, māyādevīti vuccati.

14.

‘‘Ekūnatiṃsavassāni, agāraṃ ajjhahaṃ vasiṃ;

Rammo surammo subhako, tayo pāsādamuttamā.

15.

‘‘Cattālīsasahassāni, nāriyo samalaṅkatā;

Bhaddakañcanā nāma nārī, rāhulo nāma atrajo.

16.

‘‘Nimitte caturo disvā, assayānena nikkhamiṃ;

Chabbassaṃ padhānacāraṃ, acariṃ dukkaraṃ ahaṃ.

17.

‘‘Bārāṇasiyaṃ isipatane, cakkaṃ pavattitaṃ mayā;

Ahaṃ gotamasambuddho, saraṇaṃ sabbapāṇinaṃ.

18.

‘‘Kolito upatisso ca, dve bhikkhū aggasāvakā;

Ānando nāmupaṭṭhāko, santikāvacaro mama;

Khemā uppalavaṇṇā ca, bhikkhunī aggasāvikā.

19.

‘‘Citto hatthāḷavako ca, aggupaṭṭhākupāsakā;

Nandamātā ca uttarā, aggupaṭṭhākupāsikā.

20.

‘‘Ahaṃ assatthamūlamhi, patto sambodhimuttamaṃ;

Byāmappabhā sadā mayhaṃ, soḷasahatthamuggatā.

21.

‘‘Appaṃ vassasataṃ āyu, idānetarahi vijjati;

Tāvatā tiṭṭhamānohaṃ, tāremi janataṃ bahuṃ.

22.

‘‘Ṭhapayitvāna dhammukkaṃ, pacchimaṃ janabodhanaṃ;

Ahampi na cirasseva, saddhiṃ sāvakasaṅghato;

Idheva parinibbissaṃ, aggīvāhārasaṅkhayā’’ti. – ādimāha;

Mama pana rammasurammasubhanāmakā tayo pāsādā navabhūmikasattabhūmikapañcabhūmikā, cattālīsasahassā nāṭakitthiyo, yasodharā nāma mama aggamahesī, sohaṃ cattāro nimitte disvā assayānena mahābhinikkhamanaṃ nikkhamiṃ. Tato chabbassāni padhānaṃ padahitvā visākhapuṇṇamāya uruvelāyaṃ senānigame senākuṭumbikassa dhītāya sampasādajātāya sujātāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ katvā sāyanhasamaye sotthiyena nāma tiṇahārakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā assatthabodhirukkhamūlaṃ upagantvā tattha mārabalaṃ viddhaṃsetvā sambodhiṃ pattosmīti sabbaṃ byākāsi.

Tattha saddhiṃ sāvakasaṅghatoti saddhiṃ sāvakasaṅghena. Parinibbissanti parinibbāyissāmi. Aggīvāhārasaṅkhayāti aggi viya indhanakkhayena yathā aggi nirupādāno nibbāyati, evaṃ ahampi nirupādāno parinibbāyissāmīti attho.

23-4.

Tāni ca atulatejānīti aggasāvakayugādīni tāni asadisatejāni. Imāni ca dasabalānīti etāni ca sārīradasabalāni guṇadhāraṇo dehoti chaasādhāraṇañāṇādiguṇadharo ayaṃ deho ca. Tamantarahissantīti sabbāni etāni vuttappakārāni antaradhāyissanti vinassissanti. Nanu rittā sabbasaṅkhārāti ettha nanūti ayaṃ anumatiatthe nipāto. Rittāti niccasāradhuvasārarahitattā tucchā, sabbameva pana saṅkhataṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ hutvā abhāvato aniccaṃ, uppādādipaṭipīḷitattā dukkhaṃ, avasavattanato anattā. Tasmā saṅkhāresu lakkhaṇattayaṃ āropetvā vipassanaṃ vaḍḍhetvā amatamasaṅkhataṃ accutaṃ nibbānaṃ adhigacchatha. Ayaṃ vo amhākaṃ anusāsanī idaṃ amhākaṃ sāsanaṃ appamādena sampādethāti. Desanāpariyosāne kira devatānaṃ koṭisatasahassassa anupādāya āsavehi cittāni vimucciṃsu. Sesamaggaphalesu patiṭṭhitā pana gaṇanapathaṃ vītivattā ahesuṃ.

Evaṃ bhagavā kappanāmajātiādivavatthitaṃ sakalampi buddhavaṃsaṃ ākāse ratanacaṅkame caṅkamantova kathetvā ñātijanaṃ vandāpetvā ākāsato otaritvā paññattavarabuddhāsane nisīdi. Evaṃ nisinne pana bhagavati lokanāthe sikhāppatto ñātisamāgamo ahosi. Sabbe ekaggacittā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ vassi. Taṅkhaṇe udakaṃ heṭṭhā viravantaṃ gacchati. Temetukāmova temeti, atemitukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittajātā hutvā – ‘‘aho acchariyaṃ, aho abbhuta’’nti kathaṃ samuṭṭhāpesuṃ. Taṃ sutvā satthā – ‘‘na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassi, atītepi vassī’’ti imissā aṭṭhuppattiyā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathesi. Sā dhammadesanā sātthikā jātā. Tato bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

Iti madhuratthavilāsiniyā buddhavaṃsaṭṭhakathāya

Gotamabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito pañcavīsatimo buddhavaṃso.

28. Buddhapakiṇṇakakathā

1-18.

‘‘Aparimeyyito kappe, caturo āsuṃ vināyakā’’tiādikā aṭṭhārasagāthā saṅgītikārakehi ṭhapitā nigamanagāthāti veditabbā. Sesagāthāsu sabbattha pākaṭamevāti.

Vemattakathā

Imasmiṃ pana sakalepi buddhavaṃse niddiṭṭhānaṃ pañcavīsatiyā buddhānaṃ aṭṭha vemattāni veditabbāni. Katamāni aṭṭha? Āyuvemattaṃ, pamāṇavemattaṃ, kulavemattaṃ, padhānavemattaṃ, rasmivemattaṃ, yānavemattaṃ, bodhivemattaṃ, pallaṅkavemattanti.

Tattha āyuvemattaṃ nāma keci dīghāyukā honti keci appāyukā. Tathā hi dīpaṅkaro koṇḍañño anomadassī padumo padumuttaro atthadassī dhammadassī siddhattho tissoti ime nava buddhā vassasatasahassāyukā ahesuṃ. Maṅgalo sumano sobhito nārado sumedho sujāto piyadassī phussoti ime aṭṭha buddhā navutivassasahassāyukā ahesuṃ. Revato vessabhū cāti ime dve buddhā saṭṭhivassasahassāyukā ahesuṃ. Vipassī bhagavā asītivassasahassāyukā ahosi. Sikhī kakusandho koṇāgamano kassapoti ime cattāro buddhā yathākkamena sattaticattālīsatiṃsavīsavassasahassāyukā ahesuṃ. Amhākaṃ pana bhagavato vassasataṃ āyuppamāṇaṃ ahosi. Upacitapuññasambhārānaṃ dīghāyukasaṃvattaniyakammasamupetānampi buddhānaṃ yugavasena āyuppamāṇaṃ appamāṇaṃ ahosi. Ayaṃ pañcavīsatiyā buddhānaṃ āyuvemattaṃ nāma.

Pamāṇavemattaṃ nāma keci dīghā honti keci rassā. Tathā hi dīpaṅkara-revata-piyadassī-atthadassī-dhammadassī-vipassībuddhānaṃ asītihatthubbedhaṃ sarīrappamāṇaṃ ahosi. Koṇḍañña-maṅgala-nārada-sumedhānaṃ aṭṭhāsītihatthubbedho kāyo ahosi. Sumanassa navutihatthubbedhaṃ sarīraṃ ahosi. Sobhita-anomadassī-paduma-padumuttara-phussabuddhānaṃ aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi. Sujāto paṇṇāsahatthubbedhasarīro ahosi. Siddhattha-tissa-vessabhuno saṭṭhihatthubbedhā ahesuṃ. Sikhī sattatihatthubbedho ahosi. Kakusandha-koṇāgamana-kassapā yathākkamena cattālīsatiṃsavīsatihatthubbedhā ahesuṃ. Amhākaṃ bhagavā aṭṭhārasahatthubbedho ahosi. Ayaṃ pañcavīsatiyā buddhānaṃ pamāṇavemattaṃ nāma.

Kulavemattaṃ nāma keci khattiyakule nibbattiṃsu keci brāhmaṇakule. Tathā hi kakusandhakoṇāgamanakassapasammāsambuddhā brāhmaṇakule nibbattiṃsu. Dīpaṅkarādigotamabuddhapariyantā dvāvīsati buddhā khattiyakuleyeva nibbattiṃsu. Ayaṃ pañcavīsatiyā buddhānaṃ kulavemattaṃ nāma.

Padhānavemattaṃ nāma dīpaṅkara-koṇḍañña-sumana-anomadassī-sujātasiddhattha-kakusandhānaṃ dasamāsikā padhānacariyā. Maṅgala-sumedhatissa sikhīnaṃ aṭṭhamāsikā. Revatassa sattamāsikā. Sobhitassa cattāro māsā. Padumaatthadassī vipassīnaṃ aḍḍhamāsikā. Nārada-padumuttara-dhammadassī-kassapānaṃ sattāhāni. Piyadassī-phussa-vessabhū koṇāgamanānaṃ chamāsikā. Amhākaṃ buddhassa chabbassāni padhānacariyā ahosi. Ayaṃ padhānavemattaṃ nāma.

Rasmivemattaṃ nāma maṅgalassa kira sammāsambuddhassa sarīrasmi dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Padumuttarabuddhassa dvādasayojanikā ahosi. Vipassissa bhagavato sattayojanikā ahosi. Sikhissa tiyojanappamāṇā. Kakusandhassa dasayojanikā. Amhākaṃ bhagavato samantato byāmappamāṇā. Sesānaṃ aniyatā ahosi. Ayaṃ rasmivemattaṃ nāma ajjhāsayapaṭibaddhaṃ, yo yattakaṃ icchati, tassa sarīrappabhā tattakaṃ pharati, paṭividdhaguṇe pana kassaci vemattaṃ nāma natthi. Ayaṃ rasmivemattaṃ nāma.

Yānavemattaṃ nāma keci hatthiyānena keci assayānena keci rathapada-pāsāda-sivikādīsu aññatarena nikkhamanti. Tathā hi dīpaṅkara-sumana-sumedha-phussa-sikhī-koṇāgamanā hatthiyānena nikkhamiṃsu. Koṇḍañña-revata-paduma-piyadassī-vipassī-kakusandhā rathayānena. Maṅgala-sujāta-atthadassī-tissa-gotamā assayānena. Anomadassīsiddhatthavessabhuno sivikāyānena. Nārado padasā nikkhami. Sobhita-padumuttara-dhammadassī-kassapā pāsādena nikkhamiṃsu. Ayaṃ yānavemattaṃ nāma.

Bodhivemattaṃ nāma dīpaṅkarassa bhagavato kapītanarukkho bodhi; koṇḍaññassa bhagavato sālakalyāṇirukkho, maṅgala-sumana-revata-sobhitānaṃ nāgarukkho, anomadassissa ajjunarukkho, padumanāradānaṃ mahāsoṇarukkho, padumuttarassa salalarukkho, sumedhassa nīpo, sujātassa veḷu, piyadassino kakudho, atthadassissa campakarukkho, dhammadassissa rattakuravakarukkho, siddhatthassa kaṇikārarukkho, tissassa asanarukkho, phussassa āmalakarukkho, vipassissa pāṭalirukkho, sikhissa puṇḍarīkarukkho, vessabhussa sālarukkho, kakusandhassa sirīsarukkho, koṇāgamanassa udumbararukkho, kassapassa nigrodho, gotamassa assatthoti ayaṃ bodhivemattaṃ nāma.

Pallaṅkavemattaṃ nāma dīpaṅkara-revata-piyadassī-atthadassī-dhammadassī-vipassīnaṃ tepaṇṇāsahatthapallaṅkā ahesuṃ; koṇḍañña-maṅgala-nārada-sumedhānaṃ sattapaṇṇāsahatthā; sumanassa saṭṭhihattho pallaṅko ahosi; sobhita-anomadassī-paduma-padumuttara-phussānaṃ aṭṭhattiṃsahatthā, sujātassa dvattiṃsahattho, siddhattha-tissa-vessabhūnaṃ cattālīsahatthā, sikhissa dvattiṃsahattho, kakusandhassa chabbīsatihattho, koṇāgamanassa vīsatihattho, kassapassa pannarasahattho, gotamassa cuddasahattho pallaṅko ahosi. Ayaṃ pallaṅkavemattaṃ nāma. Imāni aṭṭha vemattāni nāma.

Avijahitaṭṭhānakathā

Sabbabuddhānaṃ pana cattāri avijahitaṭṭhānāni nāma honti. Sabbabuddhānañhi bodhipallaṅko avijahito ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattanaṃ isipatane migadāye avijahitameva hoti. Devorohaṇakāle saṅkassanagaradvāre paṭhamakkapādaṭṭhānaṃ avijahitameva hoti. Jetavane gandhakuṭiyā cattāri mañcapādaṭṭhānāni avijahitāneva honti. Vihāro pana khuddakopi mahantopi hoti. Vihāro na vijahatiyeva, nagaraṃ pana vijahati.

Sahajātapariccheda-nakkhattaparicchedakathā

Aparaṃ pana amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca dīpesuṃ. Amhākaṃ sabbaññubodhisattena kira saddhiṃ rāhulamātā ānandatthero channo kaṇḍako assarājā nidhikumbho mahābodhi kāḷudāyīti imāni satta sahajātāni. Ayaṃ sahajātaparicchedo. Mahāpuriso pana uttarāsāḷhanakkhatteneva mātukucchiṃ okkami, mahābhinikkhamanaṃ nikkhami, dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ akāsi. Visākhanakkhattena jāto ca abhisambuddho ca parinibbuto ca. Māghanakkhattena tassa sāvakasannipāto ca āyusaṅkhāravosajjanañca ahosi. Assayujanakkhattena devorohaṇaṃ. Ayaṃ nakkhattaparicchedoti.

Sadhammatākathā

Idāni pana sabbesaṃ buddhānaṃ sādhāraṇadhammataṃ pakāsayissāma. Sabbabuddhānaṃ samattiṃsavidhā dhammatā. Seyyathidaṃ – pacchimabhavikabodhisattassa sampajānassa mātukucchiokkamanaṃ, mātukucchiyaṃ pallaṅkena nisīditvā bahimukholokanaṃ, ṭhitāya bodhisattamātuyā vijāyanaṃ, araññeyeva mātukucchito nikkhamanaṃ, kañcanapaṭṭesu patiṭṭhitapādānaṃ uttarābhimukhānaṃ sattapadavītihārānaṃ gantvā catuddisaṃ oloketvā sīhanādanadanaṃ, cattāri nimittāni disvā jātamattaputtānaṃ mahāsattānaṃ mahābhinikkhamanaṃ, arahaddhajamādāya pabbajitvā sabbaheṭṭhimena paricchedena sattāhaṃ padhānacariyā, sambodhiṃ pāpuṇanadivase pāyāsabhojanaṃ, tiṇasanthare nisīditvā sabbaññutaññāṇādhigamo, ānāpānassatikammaṭṭhānaparikammaṃ, mārabalaviddhaṃsanaṃ, bodhipallaṅkeyeva tisso vijjā ādiṃ katvā asādhāraṇañāṇādiguṇapaṭilābho, sattasattāhaṃ bodhisamīpeyeva vītināmanaṃ, mahābrahmuno dhammadesanatthāya āyācanaṃ, isipatane migadāye dhammacakkappavattanaṃ, māghapuṇṇamāya caturaṅgikasannipāte pātimokkhuddeso, jetavanaṭṭhāne nibaddhavāso, sāvatthinagaradvāre yamakapāṭihāriyakaraṇaṃ, tāvatiṃsabhavane abhidhammadesanā, saṅkassanagaradvāre devalokato otaraṇaṃ satataṃ phalasamāpattisamāpajjanaṃ, dvīsu vāresu veneyyajanāvalokanaṃ, uppanne vatthumhi sikkhāpadapaññāpanaṃ uppannāya aṭṭhuppattiyā jātakakathanaṃ, ñātisamāgame buddhavaṃsakathanaṃ, āgantukehi bhikkhūhi paṭisanthārakaraṇaṃ, nimantitānaṃ vuṭṭhavassānaṃ anāpucchā agamanaṃ, divase divase purebhattapacchābhattapaṭhamamajjhimapacchimayāmakiccakaraṇaṃ, parinibbānadivase maṃsarasabhojanaṃ, catuvīsatikoṭisatasahassasamāpattiyo samāpajjitvā parinibbānanti imā samattiṃsa sabbabuddhānaṃ dhammatāti.

Anantarāyikadhammakathā

Sabbabuddhānaṃ cattāro anantarāyikā dhammā. Katame cattāro? Buddhānaṃ uddissa abhihaṭānaṃ catunnaṃ paccayānaṃ na sakkā kenaci antarāyo kātuṃ. Buddhānaṃ āyuno na sakkā kenaci antarāyo kātuṃ. Vuttañhetaṃ – ‘‘aṭṭhānametaṃ anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyyā’’ti (cūḷava. 342). Buddhānaṃ dvattiṃsamahāpurisalakkhaṇānaṃ asītiyā anubyañjanānañca na sakkā kenaci antarāyo kātuṃ. Buddharaṃsīnaṃ na sakkā kenaci antarāyo kātunti. Ime cattāro anantarāyikā dhammā nāmāti.

Nigamanakathā

Ettāvatā gatā siddhiṃ, buddhavaṃsassa vaṇṇanā;

Suvaṇṇapadaviññātavicittanayasobhitā.

Porāṇaṭṭhakathāmaggaṃ, pāḷiatthappakāsakaṃ;

Ādāyeva katā buddha-vaṃsassaṭṭhakathā mayā.

Papañcatthaṃ vivajjetvā, madhuratthassa sabbaso;

Sampakāsanato tasmā, madhuratthappakāsinī.

Kāvīrajalasampāta-paripūtamahītale;

Kāvīrapaṭṭane ramme, nānānārinarākule.

Kārite kaṇhadāsena, saṇhavācena sādhunā;

Vihāre vividhākāra-cārupākāragopure.

Chāyāsalilasampanne, dassanīye manorame;

Hatadujjanasambādhe, pavivekasukhe sive.

Tattha pācīnapāsāda-tale paramasītale;

Vasatā buddhavaṃsassa, mayā saṃvaṇṇanā katā.

Yathā buddhavaṃsassa saṃvaṇṇanāyaṃ, gatā sādhu siddhiṃ vinā antarāyaṃ;

Tathā dhammayuttā janānaṃ vitakkā, vināvantarāyena siddhiṃ vajantu.

Imaṃ buddhavaṃsassa saṃvaṇṇanaṃ me, karontena yaṃ patthitaṃ puññajātaṃ;

Sadā tassa devānubhāvena loko, dhuvaṃ santamaccantamatthaṃ payātaṃ.

Vinassantu rogā manussesu sabbe, pavassantu devāpi vassantakāle;

Sukhaṃ hotu niccaṃ varaṃ nārakāpi, pisācāpayātā pipāsā bhavantu.

Surā accharānaṃ gaṇādīhi saddhiṃ, ciraṃ devaloke sukhaṃ cānubhontu;

Ciraṃ ṭhātu dhammo munindassa loke, sukhaṃ lokapālā mahiṃ pālayantu.

Garūhi gītanāmena, buddhadattoti vissuto;

Thero katvā aṭṭhakathaṃ, madhuratthavilāsiniṃ.

Potthakaṃ ṭhapayitvemaṃ, parampare hitāvahaṃ;

Aciraṭṭhitabhāvena, aho maccuvasaṃ gato.

Iti bhāṇavāravasena chabbīsatibhāṇavārā, ganthavasena pañcasatādhikachasahassaganthā, akkharavasena tisahassādhikāni dvesatasahassakkharāni.

Antarāyaṃ vinā esā, yathā niṭṭhaṃ upāgatā;

Tathā sijjhantu saṅkappā, sattānaṃ dhammanissitāti.

Iti madhuratthavilāsinī nāma

Buddhavaṃsa-aṭṭhakathā niṭṭhitā.