Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Buddhavaṃsapāḷi

1. Ratanacaṅkamanakaṇḍaṃ

1.

Brahmā ca lokādhipatī sahampatī [sahampati (syā. kaṃ.)], katañjalī anadhivaraṃ ayācatha;

‘‘Santīdha sattāpparajakkhajātikā, desehi dhammaṃ anukampimaṃ pajaṃ’’.

2.

Sampannavijjācaraṇassa tādino, jutindharassantimadehadhārino;

Tathāgatassappaṭipuggalassa, uppajji kāruññatā sabbasatte.

3.

‘‘Na hete jānanti sadevamānusā, buddho ayaṃ kīdisako naruttamo;

Iddhibalaṃ paññābalañca kīdisaṃ, buddhabalaṃ lokahitassa kīdisaṃ.

4.

‘‘Na hete jānanti sadevamānusā, buddho ayaṃ edisako naruttamo;

Iddhibalaṃ paññābalañca edisaṃ, buddhabalaṃ lokahitassa edisaṃ.

5.

‘‘Handāhaṃ dassayissāmi, buddhabalamanuttaraṃ;

Caṅkamaṃ māpayissāmi, nabhe ratanamaṇḍitaṃ’’.

6.

Bhummā mahārājikā tāvatiṃsā, yāmā ca devā tusitā ca nimmitā;

Paranimmitā yepi ca brahmakāyikā, ānanditā vipulamakaṃsu ghosaṃ.

7.

Obhāsitā ca pathavī sadevakā, puthū ca lokantarikā asaṃvutā;

Tamo ca tibbo vihato tadā ahu, disvāna accherakaṃ pāṭihīraṃ.

8.

Sadevagandhabbamanussarakkhase, ābhā uḷārā vipulā ajāyatha;

Imasmiṃ loke parasmiñcobhayasmiṃ [parasmiṃ cūbhaye (syā. kaṃ.)], adho ca uddhaṃ tiriyañca vitthataṃ.

9.

Sattuttamo anadhivaro vināyako, satthā ahū devamanussapūjito;

Mahānubhāvo satapuññalakkhaṇo, dassesi accherakaṃ pāṭihīraṃ.

10.

So yācito devavarena cakkhumā, atthaṃ samekkhitvā tadā naruttamo;

Caṅkamaṃ [caṅkamaṃ tattha (sī.)] māpayi lokanāyako, suniṭṭhitaṃ sabbaratananimmitaṃ.

11.

Iddhī ca ādesanānusāsanī, tipāṭihīre bhagavā vasī ahu;

Caṅkamaṃ māpayi lokanāyako, suniṭṭhitaṃ sabbaratananimmitaṃ.

12.

Dasasahassīlokadhātuyā, sinerupabbatuttame;

Thambheva dassesi paṭipāṭiyā, caṅkame ratanāmaye.

13.

Dasasahassī atikkamma, caṅkamaṃ māpayī jino;

Sabbasoṇṇamayā passe, caṅkame ratanāmaye.

14.

Tulāsaṅghāṭānuvaggā, sovaṇṇaphalakatthatā;

Vedikā sabbasovaṇṇā, dubhato passesu nimmitā.

15.

Maṇimuttāvālukākiṇṇā, nimmito ratanāmayo;

Obhāseti disā sabbā, sataraṃsīva uggato.

16.

Tasmiṃ caṅkamane dhīro, dvattiṃsavaralakkhaṇo;

Virocamāno sambuddho, caṅkame caṅkamī jino.

17.

Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Caṅkamane okiranti, sabbe devā samāgatā.

18.

Passanti taṃ devasaṅghā, dasasahassī pamoditā;

Namassamānā nipatanti, tuṭṭhahaṭṭhā pamoditā.

19.

Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;

Nimmānaratino devā, ye devā vasavattino;

Udaggacittā sumanā, passanti lokanāyakaṃ.

20.

Sadevagandhabbamanussarakkhasā, nāgā supaṇṇā atha vāpi kinnarā;

Passanti taṃ lokahitānukampakaṃ, nabheva accuggatacandamaṇḍalaṃ.

21.

Ābhassarā subhakiṇhā, vehapphalā akaniṭṭhā ca devatā;

Susuddhasukkavatthavasanā, tiṭṭhanti pañjalīkatā.

22.

Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, mandāravaṃ candanacuṇṇamissitaṃ;

Bhamenti celāni ca ambare tadā, ‘‘aho jino lokahitānukampako.

23.

‘‘Tuvaṃ satthā ca ketū ca, dhajo yūpo ca pāṇinaṃ;

Parāyano patiṭṭhā ca, dīpo ca dvipaduttamo [dipaduttamo (sī. syā.)].

24.

‘‘Dasasahassīlokadhātuyā, devatāyo mahiddhikā;

Parivāretvā namassanti, tuṭṭhahaṭṭhā pamoditā.

25.

‘‘Devatā devakaññā ca, pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṃ.

26.

‘‘Passanti taṃ devasaṅghā, pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṃ.

27.

‘‘Aho acchariyaṃ loke, abbhutaṃ lomahaṃsanaṃ;

Na medisaṃ bhūtapubbaṃ, accheraṃ lomahaṃsanaṃ’’.

28.

Sakasakamhi bhavane, nisīditvāna devatā;

Hasanti tā mahāhasitaṃ, disvānaccherakaṃ nabhe.

29.

Ākāsaṭṭhā ca bhūmaṭṭhā, tiṇapanthanivāsino;

Katañjalī namassanti, tuṭṭhahaṭṭhā pamoditā.

30.

Yepi dīghāyukā nāgā, puññavanto mahiddhikā;

Pamoditā namassanti, pūjayanti naruttamaṃ.

31.

Saṅgītiyo pavattenti, ambare anilañjase;

Cammanaddhāni vādenti, disvānaccherakaṃ nabhe.

32.

Saṅkhā ca paṇavā ceva, athopi ḍiṇḍimā [ḍeṇḍimā (sī.)] bahū;

Antalikkhasmiṃ vajjanti, disvānaccherakaṃ nabhe.

33.

Abbhuto vata no ajja, uppajji lomahaṃsano;

Dhuvamatthasiddhiṃ labhāma, khaṇo no paṭipādito.

34.

Buddhoti tesaṃ sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayantā, tiṭṭhanti pañjalīkatā.

35.

Hiṅkārā sādhukārā ca [hiṅkāraṃ sādhukārañca (sī. syā.)], ukkuṭṭhi sampahaṃsanaṃ [sampasādanaṃ (sī.), sampanādanaṃ (syā.)];

Pajā ca vividhā gagane, vattenti pañjalīkatā.

36.

Gāyanti seḷenti ca vādayanti ca, bhujāni pothenti ca naccayanti ca;

Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, mandāravaṃ candanacuṇṇamissitaṃ.

37.

‘‘Yathā tuyhaṃ mahāvīra, pādesu cakkalakkhaṇaṃ;

Dhajavajirapaṭākā, vaḍḍhamānaṅkusācitaṃ.

38.

‘‘Rūpe sīle samādhimhi, paññāya ca asādiso;

Vimuttiyā asamasamo, dhammacakkappavattane.

39.

‘‘Dasanāgabalaṃ kāye, tuyhaṃ pākatikaṃ balaṃ;

Iddhibalena asamo, dhammacakkappavattane.

40.

‘‘Evaṃ sabbaguṇūpetaṃ, sabbaṅgasamupāgataṃ;

Mahāmuniṃ kāruṇikaṃ, lokanāthaṃ namassatha.

41.

‘‘Abhivādanaṃ thomanañca, vandanañca pasaṃsanaṃ;

Namassanañca pūjañca, sabbaṃ arahasī tuvaṃ.

42.

‘‘Ye keci loke vandaneyyā, vandanaṃ arahanti ye;

Sabbaseṭṭho mahāvīra, sadiso te na vijjati.

43.

‘‘Sāriputto mahāpañño, samādhijjhānakovido;

Gijjhakūṭe ṭhitoyeva, passati lokanāyakaṃ.

44.

‘‘Suphullaṃ sālarājaṃva, candaṃva gagane yathā;

Majjhanhikeva [majjhantikeva (sabbattha)] sūriyaṃ, olokesi narāsabhaṃ.

45.

‘‘Jalantaṃ dīparukkhaṃva, taruṇasūriyaṃva uggataṃ;

Byāmappabhānurañjitaṃ, dhīraṃ passati lokanāyakaṃ.

46.

‘‘Pañcannaṃ bhikkhusatānaṃ, katakiccāna tādinaṃ;

Khīṇāsavānaṃ vimalānaṃ, khaṇena sannipātayi.

47.

‘‘Lokappasādanaṃ nāma, pāṭihīraṃ nidassayi;

Amhepi tattha gantvāna, vandissāma mayaṃ jinaṃ.

48.

‘‘Etha sabbe gamissāma, pucchissāma mayaṃ jinaṃ;

Kaṅkhaṃ vinodayissāma, passitvā lokanāyakaṃ’’.

49.

Sādhūti te paṭissutvā, nipakā saṃvutindriyā;

Pattacīvaramādāya, taramānā upāgamuṃ.

50.

Khīṇāsavehi vimalehi, dantehi uttame dame;

Sāriputto mahāpañño, iddhiyā upasaṅkami.

51.

Tehi bhikkhūhi parivuto, sāriputto mahāgaṇī;

Laḷanto devova gagane, iddhiyā upasaṅkami.

52.

Ukkāsitañca khipitaṃ [ukkāsitañca khipitañca (syā. aṭṭha.)], ajjhupekkhiya subbatā;

Sagāravā sappatissā, sambuddhaṃ upasaṅkamuṃ.

53.

Upasaṅkamitvā passanti, sayambhuṃ lokanāyakaṃ;

Nabhe accuggataṃ dhīraṃ, candaṃva gagane yathā.

54.

Jalantaṃ dīparukkhaṃva, vijjuṃva gagane yathā;

Majjhanhikeva sūriyaṃ, passanti lokanāyakaṃ.

55.

Pañcabhikkhusatā sabbe, passanti lokanāyakaṃ;

Rahadamiva vippasannaṃ, suphullaṃ padumaṃ yathā.

56.

Añjaliṃ paggahetvāna, tuṭṭhahaṭṭhā pamoditā;

Namassamānā nipatanti, satthuno cakkalakkhaṇe.

57.

Sāriputto mahāpañño, koraṇḍasamasādiso;

Samādhijjhānakusalo, vandate lokanāyakaṃ.

58.

Gajjitā kālameghova, nīluppalasamasādiso;

Iddhibalena asamo, moggallāno mahiddhiko.

59.

Mahākassapopi ca thero, uttattakanakasannibho;

Dhutaguṇe agganikkhitto, thomito satthuvaṇṇito.

60.

Dibbacakkhūnaṃ yo aggo, anuruddho mahāgaṇī;

Ñātiseṭṭho bhagavato, avidūreva tiṭṭhati.

61.

Āpattianāpattiyā, satekicchāya kovido;

Vinaye agganikkhitto, upāli satthuvaṇṇito.

62.

Sukhumanipuṇatthapaṭividdho, kathikānaṃ pavaro gaṇī;

Isi mantāniyā putto, puṇṇo nāmāti vissuto.

63.

Etesaṃ cittamaññāya, opammakusalo muni;

Kaṅkhacchedo mahāvīro, kathesi attano guṇaṃ.

64.

‘‘Cattāro te asaṅkheyyā, koṭi yesaṃ na nāyati;

Sattakāyo ca ākāso, cakkavāḷā canantakā;

Buddhañāṇaṃ appameyyaṃ, na sakkā ete vijānituṃ.

65.

‘‘Kimetaṃ acchariyaṃ loke, yaṃ me iddhivikubbanaṃ;

Aññe bahū acchariyā, abbhutā lomahaṃsanā.

66.

‘‘Yadāhaṃ tusite kāye, santusito nāmahaṃ tadā;

Dasasahassī samāgamma, yācanti pañjalī mamaṃ.

67.

‘‘‘Kālo kho te [kālo deva (sī.), kāloyaṃ te (syā. ka.)] mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ padaṃ’.

68.

‘‘Tusitā kāyā cavitvāna, yadā okkami kucchiyaṃ;

Dasasahassīlokadhātu, kampittha dharaṇī tadā.

69.

‘‘Yadāhaṃ mātukucchito, sampajānova nikkhamiṃ;

Sādhukāraṃ pavattenti, dasasahassī pakampatha.

70.

‘‘Okkantiṃ me samo natthi, jātito abhinikkhame;

Sambodhiyaṃ ahaṃ seṭṭho, dhammacakkappavattane.

71.

‘‘Aho acchariyaṃ loke, buddhānaṃ guṇamahantatā;

Dasasahassīlokadhātu, chappakāraṃ pakampatha;

Obhāso ca mahā āsi, accheraṃ lomahaṃsanaṃ’’.

72.

Bhagavā tamhi [bhagavā ca tamhi (sī. syā. ka.)] samaye, lokajeṭṭho narāsabho;

Sadevakaṃ dassayanto, iddhiyā caṅkamī jino.

73.

Caṅkame caṅkamantova, kathesi lokanāyako;

Antarā na nivatteti, catuhatthe caṅkame yathā.

74.

Sāriputto mahāpañño, samādhijjhānakovido;

Paññāya pāramippatto, pucchati lokanāyakaṃ.

75.

‘‘Kīdiso te mahāvīra, abhinīhāro naruttama;

Kamhi kāle tayā dhīra, patthitā bodhimuttamā.

76.

‘‘Dānaṃ sīlañca nekkhammaṃ, paññāvīriyañca kīdisaṃ;

Khantisaccamadhiṭṭhānaṃ, mettupekkhā ca kīdisā.

77.

‘‘Dasa pāramī tayā dhīra, kīdisī lokanāyaka;

Kathaṃ upapāramī puṇṇā, paramatthapāramī kathaṃ’’.

78.

Tassa puṭṭho viyākāsi, karavīkamadhuragiro;

Nibbāpayanto hadayaṃ, hāsayanto sadevakaṃ.

79.

Atītabuddhānaṃ jinānaṃ desitaṃ, nikīlitaṃ [nikīḷitaṃ (ka.)] buddhaparamparāgataṃ;

Pubbenivāsānugatāya buddhiyā, pakāsayī lokahitaṃ sadevake.

80.

‘‘Pītipāmojjajananaṃ, sokasallavinodanaṃ;

Sabbasampattipaṭilābhaṃ, cittīkatvā suṇātha me.

81.

‘‘Madanimmadanaṃ sokanudaṃ, saṃsāraparimocanaṃ;

Sabbadukkhakkhayaṃ maggaṃ, sakkaccaṃ paṭipajjathā’’ti.

Ratanacaṅkamanakaṇḍo niṭṭhito.

2. Sumedhapatthanākathā

1.

Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manoramaṃ.

2.

Dasahi saddehi avivittaṃ, annapānasamāyutaṃ;

Hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca;

Khādatha pivatha ceva, annapānena ghositaṃ.

3.

Nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ;

Sattaratanasampannaṃ, nānājanasamākulaṃ;

Samiddhaṃ devanagaraṃva, āvāsaṃ puññakamminaṃ.

4.

Nagare amaravatiyā, sumedho nāma brāhmaṇo;

Anekakoṭisannicayo, pahūtadhanadhaññavā.

5.

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato.

6.

Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

‘‘Dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.

7.

‘‘Jātidhammo jarādhammo, byādhidhammo sahaṃ [cahaṃ (sī. syā.)] tadā;

Ajaraṃ amataṃ khemaṃ, pariyesissāmi nibbutiṃ.

8.

‘‘Yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

9.

‘‘Atthi hehiti so maggo, na so sakkā na hetuye;

Pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā.

10.

‘‘Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;

Evaṃ bhave vijjamāne, vibhavopi icchitabbako.

11.

‘‘Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.

12.

‘‘Yathāpi pāpe vijjante, kalyāṇamapi vijjati;

Evameva jāti vijjante, ajātipicchitabbakaṃ.

13.

‘‘Yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ;

Na gavesati taṃ taḷākaṃ, na doso taḷākassa so.

14.

‘‘Evaṃ kilesamaladhova, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe.

15.

‘‘Yathā arīhi pariruddho, vijjante gamanampathe;

Na palāyati so puriso, na doso añjasassa so.

16.

‘‘Evaṃ kilesapariruddho, vijjamāne sive pathe;

Na gavesati taṃ maggaṃ, na doso sivamañjase.

17.

‘‘Yathāpi byādhito puriso, vijjamāne tikicchake;

Na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.

18.

‘‘Evaṃ kilesabyādhīhi, dukkhito paripīḷito;

Na gavesati taṃ ācariyaṃ, na doso so vināyake.

19.

‘‘Yathāpi kuṇapaṃ puriso, kaṇṭhe bandhaṃ jigucchiya;

Mocayitvāna gaccheyya, sukhī serī sayaṃvasī.

20.

‘‘Tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

21.

‘‘Yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo;

Chaḍḍayitvāna gacchanti, anapekkhā anatthikā.

22.

‘‘Evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.

23.

‘‘Yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ [udakagāhiṇiṃ (sī.), udakagāhiniṃ (syā.)];

Sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.

24.

‘‘Evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ;

Chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.

25.

‘‘Yathāpi puriso corehi, gacchanto bhaṇḍamādiya;

Bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.

26.

‘‘Evameva ayaṃ kāyo, mahācorasamo viya;

Pahāyimaṃ gamissāmi, kusalacchedanā bhayā’’.

27.

Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;

Nāthānāthānaṃ datvāna, himavantamupāgamiṃ.

28.

Himavantassāvidūre, dhammiko nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

29.

Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ;

Aṭṭhaguṇasamūpetaṃ, abhiññābalamāhariṃ.

30.

Sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ;

Vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.

31.

Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakaṃ;

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.

32.

Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

33.

Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābalapāpuṇiṃ.

34.

Evaṃ me siddhippattassa, vasībhūtassa sāsane;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

35.

Uppajjante ca jāyante, bujjhante dhammadesane;

Caturo nimitte nāddasaṃ, jhānaratisamappito.

36.

Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

37.

Ahaṃ tena samayena, nikkhamitvā sakassamā;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

38.

Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;

Orohitvāna gaganā, manusse pucchi tāvade.

39.

‘‘Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;

Kassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ’’.

40.

Te me puṭṭhā viyākaṃsu, ‘‘buddho loke anuttaro;

Dīpaṅkaro nāma jino, uppajji lokanāyako;

Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ’’.

41.

Buddhotivacanaṃ [buddhoti mama (sī. syā. ka.)] sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayanto, somanassaṃ pavedayiṃ.

42.

Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;

‘‘Idha bījāni ropissaṃ, khaṇo ve mā upaccagā.

43.

‘‘Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;

Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ’’.

44.

Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;

Buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā.

45.

Aniṭṭhite mamokāse, dīpaṅkaro mahāmuni;

Catūhi satasahassehi, chaḷabhiññehi tādihi;

Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.

46.

Paccuggamanā vattanti, vajjanti bheriyo bahū;

Āmoditā naramarū, sādhukāraṃ pavattayuṃ.

47.

Devā manusse passanti, manussāpi ca devatā;

Ubhopi te pañjalikā, anuyanti tathāgataṃ.

48.

Devā dibbehi turiyehi, manussā mānusehi ca [mānussakehi ca mānusakehi ca (syā. ka.)];

Ubhopi te vajjayantā, anuyanti tathāgataṃ.

49.

Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

50.

Dibbaṃ candanacuṇṇañca, varagandhañca kevalaṃ;

Disodisaṃ okiranti, ākāsanabhagatā [ākāse nabhagā (syā.)] marū.

51.

Campakaṃ saralaṃ nīpaṃ, nāgapunnāgaketakaṃ;

Disodisaṃ ukkhipanti, bhūmitalagatā narā.

52.

Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;

Kalale pattharitvāna, avakujjo nipajjahaṃ.

53.

‘‘Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittha, hitāya me bhavissati’’.

54.

Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;

‘‘Icchamāno ahaṃ ajja, kilese jhāpaye mama.

55.

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.

56.

‘‘Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.

57.

‘‘Iminā me adhikārena, katena purisuttame;

Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.

58.

‘‘Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;

Dhammanāvaṃ samāruyha, santāressaṃ sadevakaṃ’’.

59.

Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhati.

60.

Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.

61.

‘‘Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Aparimeyyito kappe, buddho loke bhavissati.

62.

‘‘Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

63.

‘‘Ajapālarukkhamūlasmiṃ, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

64.

‘‘Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamupehiti.

65.

‘‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro [anuttaraṃ (syā. kaṃ.)];

Assattharukkhamūlamhi, bujjhissati mahāyaso.

66.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

67.

‘‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ [upaṭṭhissati taṃ (sī.)] jinaṃ.

68.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccati.

69.

‘‘Citto ca hatthāḷavako [hatthālavako (sī.)], aggā hessantupaṭṭhakā;

Uttarā nandamātā ca, aggā hessantupaṭṭhikā’’.

70.

Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira [buddhabījaṅkuro (sī. syā.)] ayaṃ.

71.

Ukkuṭṭhisaddā vattanti, apphoṭenti [apphoṭhenti (sī.)] hasanti ca;

Katañjalī namassanti, dasasahassī sadevakā.

72.

‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

73.

‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

74.

‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ’’.

75.

Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.

76.

Ye tatthāsuṃ jinaputtā, padakkhiṇamakaṃsu [sabbe padakkhiṇamakaṃsu (syā. ka.)] maṃ;

Devā manussā asurā ca, abhivādetvāna pakkamuṃ.

77.

Dassanaṃ me atikkante, sasaṅghe lokanāyake;

Sayanā vuṭṭhahitvāna, pallaṅkaṃ ābhujiṃ tadā.

78.

Sukhena sukhito homi, pāmojjena pamodito;

Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.

79.

Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;

‘‘Vasībhūto ahaṃ jhāne, abhiññāsu pāramiṃgato [abhiññāpāramiṃ gato (sī.)].

80.

‘‘Sahassiyamhi lokamhi, isayo natthi me samā;

Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ.

81.

‘‘Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;

Mahānādaṃ pavattesuṃ, ‘dhuvaṃ buddho bhavissasi.

82.

‘‘‘Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;

Nimittāni padissanti, tāni ajja padissare.

83.

‘‘‘Sītaṃ byapagataṃ hoti, uṇhañca upasammati;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

84.

‘‘‘Dasasahassī lokadhātū, nissaddā honti nirākulā;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

85.

‘‘‘Mahāvātā na vāyanti, na sandanti savantiyo;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

86.

‘‘‘Thalajā dakajā pupphā, sabbe pupphanti tāvade;

Tepajja pupphitā [pupphitāni (aṭṭha.)] sabbe, dhuvaṃ buddho bhavissasi.

87.

‘‘‘Latā vā yadi vā rukkhā, phalabhārā honti tāvade;

Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.

88.

‘‘‘Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;

Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.

89.

‘‘‘Mānussakā ca dibbā ca, turiyā vajjanti tāvade;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

90.

‘‘‘Vicitrapupphā gaganā, abhivassanti tāvade;

Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.

91.

‘‘‘Mahāsamuddo ābhujati, dasasahassī pakampati;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

92.

‘‘‘Nirayepi dasasahasse, aggī nibbanti tāvade;

Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.

93.

‘‘‘Vimalo hoti sūriyo, sabbā dissanti tārakā;

Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.

94.

‘‘‘Anovaṭṭhena [anovuṭṭhena (syā. ka.)] udakaṃ, mahiyā ubbhijji tāvade;

Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.

95.

‘‘‘Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;

Visākhā candimā yuttā, dhuvaṃ buddho bhavissasi.

96.

‘‘‘Bilāsayā darīsayā, nikkhamanti sakāsayā;

Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.

97.

‘‘‘Na honti aratī sattānaṃ, santuṭṭhā honti tāvade;

Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.

98.

‘‘‘Rogā tadupasammanti, jighacchā ca vinassati;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

99.

‘‘‘Rāgo tadā tanu hoti, doso moho vinassati;

Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.

100.

‘‘‘Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

101.

‘‘‘Rajonuddhaṃsati uddhaṃ, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

102.

‘‘‘Aniṭṭhagandho pakkamati, dibbagandho pavāyati;

Sopajja vāyati gandho, dhuvaṃ buddho bhavissasi.

103.

‘‘‘Sabbe devā padissanti, ṭhapayitvā arūpino;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

104.

‘‘‘Yāvatā nirayā nāma, sabbe dissanti tāvade;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

105.

‘‘‘Kuṭṭā [kuḍḍā (sī.)] kavāṭā selā ca, na hontāvaraṇā tadā;

Ākāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.

106.

‘‘‘Cutī ca upapatti ca, khaṇe tasmiṃ na vijjati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

107.

‘‘‘Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;

Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasi’’’.

108.

Buddhassa vacanaṃ sutvā, dasasahassīnacūbhayaṃ;

Tuṭṭhahaṭṭho pamodito, evaṃ cintesahaṃ tadā.

109.

‘‘Advejjhavacanā buddhā, amoghavacanā jinā;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

110.

‘‘Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

111.

‘‘Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

112.

‘‘Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

113.

‘‘Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

114.

‘‘Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

115.

‘‘Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā’’.

116.

Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapāramiṃ;

Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.

117.

‘‘Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

118.

‘‘Yathāpi kumbho sampuṇṇo, yassa kassaci adho kato;

Vamate vudakaṃ nissesaṃ, na tattha parirakkhati.

119.

‘‘Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;

Dadāhi dānaṃ nissesaṃ, kumbho viya adho kato.

120.

‘‘Nahete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā’’.

121.

Vicinanto tadā dakkhiṃ, dutiyaṃ sīlapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

122.

‘‘Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;

Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

123.

‘‘Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;

Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.

124.

‘‘Tatheva tvaṃ catūsu bhūmīsu, sīlāni paripūraya;

Parirakkha sabbadā sīlaṃ, camarī viya vāladhiṃ.

125.

‘‘Nahete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā’’.

126.

Vicinanto tadā dakkhiṃ, tatiyaṃ nekkhammapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

127.

‘‘Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;

Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

128.

‘‘Yathā andughare puriso, ciravuttho dukhaṭṭito;

Na tattha rāgaṃ janesi, muttiṃyeva gavesati.

129.

‘‘Tatheva tvaṃ sabbabhave, passa andughare viya;

Nekkhammābhimukho hohi, bhavato parimuttiyā.

130.

‘‘Nahete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā’’.

131.

Vicinanto tadā dakkhiṃ, catutthaṃ paññāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

132.

‘‘Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;

Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

133.

‘‘Yathāpi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;

Kulāni na vivajjento, evaṃ labhati yāpanaṃ.

134.

‘‘Tatheva tvaṃ sabbakālaṃ, paripucchaṃ budhaṃ janaṃ;

Paññāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.

135.

‘‘Nahete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā’’.

136.

Vicinanto tadā dakkhiṃ, pañcamaṃ vīriyapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

137.

‘‘Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;

Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

138.

‘‘Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti, paggahitamano sadā.

139.

‘‘Tatheva tvaṃ [tvaṃpi (sī.)] sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;

Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.

140.

‘‘Nahete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā’’.

141.

Vicinanto tadā dakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

142.

‘‘Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.

143.

‘‘Yathāpi pathavī nāma, sucimpi asucimpi ca;

Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.

144.

‘‘Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;

Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.

145.

‘‘Nahete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā’’.

146.

Vicinanto tadā dakkhiṃ, sattamaṃ saccapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

147.

‘‘Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.

148.

‘‘Yathāpi osadhī nāma, tulābhūtā sadevake;

Samaye utuvasse vā, na vokkamati vīthito.

149.

‘‘Tatheva tvampi saccesu, mā vokkama hi vīthito;

Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.

150.

‘‘Nahete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā’’.

151.

Vicinanto tadā dakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

152.

‘‘Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.

153.

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.

154.

‘‘Tatheva tvampi adhiṭṭhāne, sabbadā acalo bhava;

Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.

155.

‘‘Nahete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā’’.

156.

Vicinanto tadā dakkhiṃ, navamaṃ mettāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

157.

‘‘Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;

Mettāya asamo hohi, yadi bodhiṃ pattumicchasi.

158.

‘‘Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;

Samaṃ pharati sītena, pavāheti rajomalaṃ.

159.

‘‘Tatheva tvaṃ hitāhite, samaṃ mettāya bhāvaya;

Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.

160.

‘‘Nahete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā’’.

161.

Vicinanto tadā dakkhiṃ, dasamaṃ upekkhāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

162.

‘‘Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;

Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.

163.

‘‘Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;

Upekkhati ubhopete, kopānunayavajjitā.

164.

‘‘Tatheva tvaṃ sukhadukkhe, tulābhūto sadā bhava;

Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasi.

165.

‘‘Ettakāyeva te loke, ye dhammā bodhipācanā;

Tatuddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha’’.

166.

Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampatha.

167.

Calatī ravatī pathavī, ucchuyantaṃva pīḷitaṃ;

Telayante yathā cakkaṃ, evaṃ kampati medanī.

168.

Yāvatā parisā āsi, buddhassa parivesane;

Pavedhamānā sā tattha, mucchitā seti bhūmiyaṃ.

169.

Ghaṭānekasahassāni, kumbhīnañca satā bahū;

Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.

170.

Ubbiggā tasitā bhītā, bhantā byāthitamānasā;

Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.

171.

‘‘Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;

Sabbo upadduto loko, taṃ vinodehi cakkhuma’’.

172.

Tesaṃ tadā saññapesi, dīpaṅkaro mahāmuni;

‘‘Visaṭṭhā hotha mā bhetha [bhātha (sabbattha)], imasmiṃ pathavikampane.

173.

‘‘Yamahaṃ ajja byākāsiṃ, buddho loke bhavissati;

Eso sammasati dhammaṃ, pubbakaṃ jinasevitaṃ.

174.

‘‘Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;

Tenāyaṃ kampitā pathavī, dasasahassī sadevake’’.

175.

Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;

Sabbe maṃ upasaṅkamma, punāpi abhivandisuṃ.

176.

Samādiyitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;

Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā.

177.

Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;

Samokiranti pupphehi, vuṭṭhahantassa āsanā.

178.

Vedayanti ca te sotthiṃ, devā mānusakā ubho;

‘‘Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.

179.

‘‘Sabbītiyo vivajjantu, soko rogo vinassatu;

Mā te bhavantvantarāyā [bhavatvantarāyo (sī. syā.)], phusa khippaṃ bodhimuttamaṃ.

180.

‘‘Yathāpi samaye patte, pupphanti pupphino dumā;

Tatheva tvaṃ mahāvīra, buddhañāṇena pupphasi.

181.

‘‘Yathā ye keci sambuddhā, pūrayuṃ dasa pāramī;

Tatheva tvaṃ mahāvīra, pūraya dasa pāramī.

182.

‘‘Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;

Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.

183.

‘‘Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;

Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.

184.

‘‘Puṇṇamāye yathā cando, parisuddho virocati;

Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.

185.

‘‘Rāhumutto yathā sūriyo, tāpena atirocati;

Tatheva lokā muñcitvā, viroca siriyā tuvaṃ.

186.

‘‘Yathā yā kāci nadiyo, osaranti mahodadhiṃ;

Evaṃ sadevakā lokā, osarantu tavantike’’.

187.

Tehi thutappasattho so, dasa dhamme samādiya;

Te dhamme paripūrento, pavanaṃ pāvisī tadāti.

Sumedhapatthanākathā niṭṭhitā.

3. Dīpaṅkarabuddhavaṃso

1.

Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;

Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.

2.

Saraṇāgamane kañci, nivesesi tathāgato;

Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.

3.

Kassaci deti sāmaññaṃ, caturo phalamuttame;

Kassaci asame dhamme, deti so paṭisambhidā.

4.

Kassaci varasamāpattiyo, aṭṭha deti narāsabho;

Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.

5.

Tena yogena janakāyaṃ, ovadati mahāmuni;

Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.

6.

Mahāhanusabhakkhandho, dīpaṅkarassa nāmako;

Bahū jane tārayati, parimoceti duggatiṃ.

7.

Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;

Khaṇena upagantvāna, bodheti taṃ mahāmuni.

8.

Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye nātho, navutikoṭimabodhayi.

9.

Yadā ca devabhavanamhi, buddho dhammamadesayi;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.

10.

Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

11.

Puna nāradakūṭamhi, pavivekagate jine;

Khīṇāsavā vītamalā, samiṃsu satakoṭiyo.

12.

Yamhi kāle mahāvīro, sudassanasiluccaye;

Navakoṭisahassehi, pavāresi mahāmuni.

13.

Dasavīsasahassānaṃ, dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayā, gaṇanāto asaṅkhiyā.

14.

Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahū tadā;

Dīpaṅkarassa bhagavato, sāsanaṃ suvisodhitaṃ.

15.

Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā.

16.

Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;

Apattamānasā sekhā, garahitā bhavanti te.

17.

Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Khīṇāsavehi vimalehi, upasobhati sabbadā.

18.

Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;

Sumedhā nāma janikā, dīpaṅkarassa satthuno.

19.

Dasavassasahassāni, agāraṃ ajjha so vasi [ajjhāvasī jino (syā. ka.)];

Haṃsā koñcā mayūrā ca, tayo pāsādamuttamā.

20.

Tīṇisatasahassāni, nāriyo samalaṅkatā;

Padumā nāma sā nārī, usabhakkhandho atrajo.

21.

Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnadasamāsāni, padhāne padahī jino.

22.

Padhānacāraṃ caritvāna, abujjhi mānasaṃ muni;

Brahmunā yācito santo, dīpaṅkaro mahāmuni.

23.

Vatti cakkaṃ mahāvīro, nandārāme sirīghare [sirīdhare (sī.)];

Nisinno sirīsamūlamhi, akā titthiyamaddanaṃ.

24.

Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;

Sāgato [sobhito (ka.)] nāmupaṭṭhāko, dīpaṅkarassa satthuno.

25.

Nandā ceva sunandā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pipphalīti pavuccati.

26.

Tapussabhallikā [tapassubhallikā (sī.)] nāma, ahesuṃ aggupaṭṭhakā;

Sirimā koṇā upaṭṭhikā, dīpaṅkarassa satthuno.

27.

Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

28.

Satasahassavassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

29.

Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

30.

Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;

Sabbaṃ tamantarahitaṃ [samantarahitaṃ (sī. syā. ka.)], nanu rittā sabbasaṅkhārā [sabbasaṅkhārāti (sabbattha)].

31.

Dīpaṅkaro jino satthā, nandārāmamhi nibbuto;

Tatthevassa jinathūpo, chattiṃsubbedhayojanoti.

Dīpaṅkarassa bhagavato vaṃso paṭhamo.

4. Koṇḍaññabuddhavaṃso

1.

Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;

Anantatejo amitayaso, appameyyo durāsado.

2.

Dharaṇūpamo khamanena, sīlena sāgarūpamo;

Samādhinā merūpamo, ñāṇena gaganūpamo.

3.

Indriyabalabojjhaṅga-maggasaccappakāsanaṃ;

Pakāsesi sadā buddho, hitāya sabbapāṇinaṃ.

4.

Dhammacakkaṃ pavattente, koṇḍaññe lokanāyake;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

5.

Tato parampi desente, naramarūnaṃ samāgame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

Titthiye abhimaddanto, yadā dhammamadesayi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.

7.

Sannipātā tayo āsuṃ, koṇḍaññassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo;

Dutiyo koṭisahassānaṃ, tatiyo navutikoṭinaṃ.

9.

Ahaṃ tena samayena, vijitāvī nāma khattiyo;

Samuddaṃ antamantena, issariyaṃ vattayāmahaṃ.

10.

Koṭisatasahassānaṃ, vimalānaṃ mahesinaṃ;

Saha lokagganāthena, paramannena tappayiṃ.

11.

Sopi maṃ buddho byākāsi, koṇḍañño lokanāyako;

‘‘Aparimeyyito kappe, buddho loke bhavissati.

12.

‘‘Padhānaṃ padahitvāna, katvā dukkarakārikaṃ;

Assatthamūle sambuddho, bujjhissati mahāyaso.

13.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

14.

‘‘Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

15.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Bodhi tassa bhagavato, assatthoti pavuccati.

16.

‘‘Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;

Nandamātā ca uttarā, aggā hessantupaṭṭhikā;

Āyu vassasataṃ tassa, gotamassa yasassino’’.

17.

Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

18.

Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassidevatā.

19.

‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

20.

‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

21.

‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ’’.

22.

Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Tameva atthaṃ sādhento, mahārajjaṃ jine adaṃ;

Mahārajjaṃ daditvāna [cajitvā (sī.)], pabbajiṃ tassa santike.

23.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

24.

Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;

Abhiññāpāramiṃ gantvā, brahmalokamagañchahaṃ.

25.

Nagaraṃ rammavatī nāma, sunando nāma khattiyo;

Sujātā nāma janikā, koṇḍaññassa mahesino.

26.

Dasavassasahassāni, agāraṃ ajjha so vasi [agāramajjhe ca so vasi (syā.)];

Suci suruci subho ca, tayo pāsādamuttamā.

27.

Tīṇisatasahassāni, nāriyo samalaṅkatā;

Rucidevī nāma nārī, vijitaseno atrajo.

28.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

29.

Brahmunā yācito santo, koṇḍañño dvipaduttamo;

Vatti cakkaṃ mahāvīro, devānaṃ nagaruttame.

30.

Bhaddo ceva subhaddo ca, ahesuṃ aggasāvakā;

Anuruddho nāmupaṭṭhāko, koṇḍaññassa mahesino.

31.

Tissā ca upatissā ca, ahesuṃ aggasāvikā;

Sālakalyāṇiko bodhi, koṇḍaññassa mahesino.

32.

Soṇo ca upasoṇo ca, ahesuṃ aggupaṭṭhakā;

Nandā ceva sirīmā ca, ahesuṃ aggupaṭṭhikā.

33.

So aṭṭhāsīti hatthāni, accuggato mahāmuni;

Sobhate uḷurājāva sūriyo majjhanhike yathā.

34.

Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

35.

Khīṇāsavehi vimalehi, vicittā āsi medanī;

Yathā gaganamuḷūhi, evaṃ so upasobhatha.

36.

Tepi nāgā appameyyā, asaṅkhobhā durāsadā;

Vijjupātaṃva dassetvā, nibbutā te mahāyasā.

37.

Sā ca atuliyā jinassa iddhi, ñāṇaparibhāvito ca samādhi;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

38.

Koṇḍañño pavaro buddho, candārāmamhi nibbuto;

Tattheva cetiyo citto, satta yojanamussitoti.

Koṇḍaññassa bhagavato vaṃso dutiyo.

5. Maṅgalabuddhavaṃso

1.

Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tamaṃ loke nihantvāna, dhammokkamabhidhārayi.

2.

Atulāsi pabhā tassa, jinehaññehi uttariṃ;

Candasūriyapabhaṃ hantvā, dasasahassī virocati.

3.

Sopi buddho pakāsesi, caturo saccavaruttame;

Te te saccarasaṃ pītvā, vinodenti mahātamaṃ.

4.

Patvāna bodhimatulaṃ, paṭhame dhammadesane;

Koṭisatasahassānaṃ, dhammābhisamayo ahu.

5.

Surindadevabhavane, buddho dhammamadesayi;

Tadā koṭisahassānaṃ [navakoṭisahassānaṃ (sī.)], dutiyo samayo ahu.

6.

Yadā sunando cakkavattī, sambuddhaṃ upasaṅkami;

Tadā āhani sambuddho, dhammabheriṃ varuttamaṃ.

7.

Sunandassānucarā janatā, tadāsuṃ navutikoṭiyo;

Sabbepi te niravasesā, ahesuṃ ehi bhikkhukā.

8.

Sannipātā tayo āsuṃ, maṅgalassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

9.

Dutiyo koṭisatasahassānaṃ, tatiyo navutikoṭinaṃ;

Khīṇāsavānaṃ vimalānaṃ, tadā āsi samāgamo.

10.

Ahaṃ tena samayena, surucī nāma brāhmaṇo;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

11.

Tamahaṃ upasaṅkamma, saraṇaṃ gantvāna satthuno;

Sambuddhappamukhaṃ saṅghaṃ, gandhamālena pūjayiṃ;

Pūjetvā gandhamālena, gavapānena tappayiṃ.

12.

Sopi maṃ buddho byākāsi, maṅgalo dvipaduttamo;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

13.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

14.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasa pāramipūriyā.

15.

Tadā pītimanubrūhanto, sambodhivarapattiyā;

Buddhe datvāna maṃ gehaṃ, pabbajiṃ tassa santike.

16.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.

17.

Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagacchahaṃ.

18.

Uttaraṃ nāma nagaraṃ, uttaro nāma khattiyo;

Uttarā nāma janikā, maṅgalassa mahesino.

19.

Navavassasahassāni, agāraṃ ajjha so vasi;

Yasavā sucimā sirīmā, tayo pāsādamuttamā.

20.

Samatiṃsasahassāni, nāriyo samalaṅkatā;

Yasavatī nāma nārī, sīvalo nāma atrajo.

21.

Nimitte caturo disvā, assayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

22.

Brahmunā yācito santo, maṅgalo nāma nāyako;

Vatti cakkaṃ mahāvīro, vane sirīvaruttame.

23.

Sudevo dhammaseno ca, ahesuṃ aggasāvakā;

Pālito nāmupaṭṭhāko, maṅgalassa mahesino.

24.

Sīvalā ca asokā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, nāgarukkhoti vuccati.

25.

Nando ceva visākho ca, ahesuṃ aggupaṭṭhakā;

Anulā ceva sutanā ca, ahesuṃ aggupaṭṭhikā.

26.

Aṭṭhāsīti ratanāni, accuggato mahāmuni;

Tato niddhāvatī raṃsī, anekasatasahassiyo.

27.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

Yathāpi sāgare ūmī, na sakkā tā gaṇetuye;

Tatheva sāvakā tassa, na sakkā te gaṇetuye.

29.

Yāva aṭṭhāsi sambuddho, maṅgalo lokanāyako;

Na tassa sāsane atthi, sakilesamaraṇaṃ [saṃkilesamaraṇaṃ (sī.)] tadā.

30.

Dhammokkaṃ dhārayitvāna, santāretvā mahājanaṃ;

Jalitvā dhūmaketūva, nibbuto so mahāyaso.

31.

Saṅkhārānaṃ sabhāvatthaṃ, dassayitvā sadevake;

Jalitvā aggikkhandhova, sūriyo atthaṅgato yathā.

32.

Uyyāne vassare nāma, buddho nibbāyi maṅgalo;

Tatthevassa jinathūpo, tiṃsayojanamuggatoti.

Maṅgalassa bhagavato vaṃso tatiyo.

6. Sumanabuddhavaṃso

1.

Maṅgalassa aparena, sumano nāma nāyako;

Sabbadhammehi asamo, sabbasattānamuttamo.

2.

Tadā amatabheriṃ so, āhanī mekhale pure;

Dhammasaṅkhasamāyuttaṃ, navaṅgaṃ jinasāsanaṃ.

3.

Nijjinitvā kilese so, patvā sambodhimuttamaṃ;

Māpesi nagaraṃ satthā, saddhammapuravaruttamaṃ.

4.

Nirantaraṃ akuṭilaṃ, ujuṃ vipulavitthataṃ;

Māpesi so mahāvīthiṃ, satipaṭṭhānavaruttamaṃ.

5.

Phale cattāri sāmaññe, catasso paṭisambhidā;

Chaḷabhiññāṭṭhasamāpattī, pasāresi tattha vīthiyaṃ.

6.

Ye appamattā akhilā, hirivīriyehupāgatā;

Te te ime guṇavare, ādiyanti yathā sukhaṃ.

7.

Evametena yogena, uddharanto mahājanaṃ;

Bodhesi paṭhamaṃ satthā, koṭisatasahassiyo.

8.

Yamhi kāle mahāvīro, ovadī titthiye gaṇe;

Koṭisahassābhisamiṃsu [koṭisatasahassāni (syā. kaṃ.), koṭisatasahassānaṃ (ka.)], dutiye dhammadesane.

9.

Yadā devā manussā ca, samaggā ekamānasā;

Nirodhapañhaṃ pucchiṃsu, saṃsayañcāpi mānasaṃ.

10.

Tadāpi dhammadesane, nirodhaparidīpane;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.

11.

Sannipātā tayo āsuṃ, sumanassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

12.

Vassaṃvutthassa bhagavato, abhighuṭṭhe pavāraṇe;

Koṭisatasahassehi, pavāresi tathāgato.

13.

Tatoparaṃ sannipāte, vimale kañcanapabbate;

Navutikoṭisahassānaṃ, dutiyo āsi samāgamo.

14.

Yadā sakko devarājā, buddhadassanupāgami;

Asītikoṭisahassānaṃ, tatiyo āsi samāgamo.

15.

Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, ussannakusalasañcayo.

16.

Tadāhaṃ nāgabhāvanā, nikkhamitvā sañātibhi;

Nāgānaṃ dibbaturiyehi, sasaṅghaṃ jinamupaṭṭhahiṃ.

17.

Koṭisatasahassānaṃ, annapānena tappayiṃ;

Paccekadussayugaṃ datvā, saraṇaṃ tamupāgamiṃ.

18.

Sopi maṃ buddho byākāsi, sumano lokanāyako;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

19.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

20.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

21.

Nagaraṃ mekhalaṃ nāma [mekhalaṃ nāma nagaraṃ (sī. syā.)], sudatto nāma khattiyo;

Sirimā nāma janikā, sumanassa mahesino.

22.

Navavassasahassāni, agāraṃ ajjha so vasi;

Cando sucando vaṭaṃso ca, tayo pāsādamuttamā.

23.

Tesaṭṭhisatasahassāni, nāriyo samalaṅkatā;

Vaṭaṃsikā nāma nārī, anūpamo nāma atrajo.

24.

Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

25.

Brahmunā yācito santo, sumano lokanāyako;

Vatti cakkaṃ mahāvīro, mekhale puramuttame.

26.

Saraṇo bhāvitatto ca, ahesuṃ aggasāvakā;

Udeno nāmupaṭṭhāko, sumanassa mahesino.

27.

Soṇā ca upasoṇā ca, ahesuṃ aggasāvikā;

Sopi buddho amitayaso, nāgamūle abujjhatha.

28.

Varuṇo ceva saraṇo ca, ahesuṃ aggupaṭṭhakā;

Cālā ca upacālā ca, ahesuṃ aggupaṭṭhikā.

29.

Uccattanena [uccatarena (ka.)] so buddho, navutihatthamuggato;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

30.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

31.

Tāraṇīye tārayitvā, bodhanīye ca bodhayi;

Parinibbāyi sambuddho, uḷurājāva atthami.

32.

Te ca khīṇāsavā bhikkhū, so ca buddho asādiso;

Atulappabhaṃ dassayitvā, nibbutā ye mahāyasā.

33.

Tañca ñāṇaṃ atuliyaṃ, tāni ca atulāni ratanāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

34.

Sumano yasadharo buddho, aṅgārāmamhi nibbuto;

Tattheva tassa jinathūpo, catuyojanamuggatoti.

Sumanassa bhagavato vaṃso catuttho.

7. Revatabuddhavaṃso

1.

Sumanassa aparena, revato nāma nāyako;

Anūpamo asadiso, atulo uttamo jino.

2.

Sopi dhammaṃ pakāsesi, brahmunā abhiyācito;

Khandhadhātuvavatthānaṃ, appavattaṃ bhavābhave.

3.

Tassābhisamayā tīṇi, ahesuṃ dhammadesane;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahu.

4.

Yadā arindamaṃ rājaṃ [rājānaṃ (ka.)], vinesi revato muni;

Tadā koṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Sattāhaṃ paṭisallānā, vuṭṭhahitvā narāsabho;

Koṭisataṃ naramarūnaṃ, vinesi uttame phale.

6.

Sannipātā tayo āsuṃ, revatassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, suvimuttāna tādinaṃ.

7.

Atikkantā gaṇanapathaṃ, paṭhamaṃ ye samāgatā;

Koṭisatasahassānaṃ, dutiyo āsi samāgamo.

8.

Yopi [yo so (syā. kaṃ. ka.)] paññāya asamo, tassa cakkānuvattako;

So tadā byādhito āsi, patto jīvitasaṃsayaṃ.

9.

Tassa gilānapucchāya, ye tadā upagatā munī;

Koṭisahassā arahanto, tatiyo āsi samāgamo.

10.

Ahaṃ tena samayena, atidevo nāma brāhmaṇo;

Upagantvā revataṃ buddhaṃ, saraṇaṃ tassa gañchahaṃ.

11.

Tassa sīlaṃ samādhiñca, paññāguṇamanuttamaṃ;

Thomayitvā yathāthāmaṃ, uttarīyamadāsahaṃ.

12.

Sopi maṃ buddho byākāsi, revato lokanāyako;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

13.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

14.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

Tadāpi taṃ buddhadhammaṃ, saritvā anubrūhayiṃ;

Āharissāmi taṃ dhammaṃ, yaṃ mayhaṃ abhipatthitaṃ.

16.

Nagaraṃ sudhaññavatī nāma [sudhammakaṃ nāma (sī.), sudhaññakaṃ nāma (syā.)], vipulo nāma khattiyo;

Vipulā nāma janikā, revatassa mahesino.

17.

Cha ca vassasahassāni [chabbassasahassāni (sī. syā.)], agāraṃ ajjha so vasi;

Sudassano ratanagghi, āveḷo ca vibhūsito;

Puññakammābhinibbattā, tayo pāsādamuttamā.

18.

Tettiṃsa ca sahassāni, nāriyo samalaṅkatā;

Sudassanā nāma nārī, varuṇo nāma atrajo.

19.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnasattamāsāni, padhānaṃ padahī jino.

20.

Brahmunā yācito santo, revato lokanāyako;

Vatti cakkaṃ mahāvīro, varuṇārāme sirīghare.

21.

Varuṇo brahmadevo ca, ahesuṃ aggasāvakā;

Sambhavo nāmupaṭṭhāko, revatassa mahesino.

22.

Bhaddā ceva subhaddā ca, ahesuṃ aggasāvikā;

Sopi buddho asamasamo, nāgamūle abujjhatha.

23.

Padumo kuñjaro ceva, ahesuṃ aggupaṭṭhikā;

Sirīmā ceva yasavatī, ahesuṃ aggupaṭṭhikā.

24.

Uccattanena so buddho, asītihatthamuggato;

Obhāseti disā sabbā, indaketuva uggato.

25.

Tassa sarīre nibbattā, pabhāmālā anuttarā;

Divā vā yadi vā rattiṃ, samantā pharati yojanaṃ.

26.

Saṭṭhivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Dassayitvā buddhabalaṃ, amataṃ loke pakāsayaṃ;

Nibbāyi anupādāno, yathaggupādānasaṅkhayā.

28.

So ca kāyo ratananibho, so ca dhammo asādiso;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

29.

Revato yasadharo buddho, nibbuto so mahāpure;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Revatassa bhagavato vaṃso pañcamo.

8. Sobhitabuddhavaṃso

1.

Revatassa aparena, sobhito nāma nāyako;

Samāhito santacitto, asamo appaṭipuggalo.

2.

So jino sakagehamhi, mānasaṃ vinivattayi;

Patvāna kevalaṃ bodhiṃ, dhammacakkaṃ pavattayi.

3.

Yāva heṭṭhā avīcito, bhavaggā cāpi uddhato;

Etthantare ekaparisā, ahosi dhammadesane.

4.

Tāya parisāya sambuddho, dhammacakkaṃ pavattayi;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahu.

5.

Tato parampi desente, marūnañca samāgame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

Punāparaṃ rājaputto, jayaseno nāma khattiyo;

Ārāmaṃ ropayitvāna, buddhe niyyādayī tadā.

7.

Tassa yāgaṃ pakittento, dhammaṃ desesi cakkhumā;

Tadā koṭisahassānaṃ, tatiyābhisamayo ahu.

8.

Sannipātā tayo āsuṃ, sobhitassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

9.

Uggato nāma so rājā, dānaṃ deti naruttame;

Tamhi dāne samāgañchuṃ, arahantā [arahataṃ (ka.)] satakoṭiyo.

10.

Punāparaṃ puragaṇo [pugagaṇo (ka.)], deti dānaṃ naruttame;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

11.

Devaloke vasitvāna, yadā orohatī jino;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo.

12.

Ahaṃ tena samayena, sujāto nāma brāhmaṇo;

Tadā sasāvakaṃ buddhaṃ, annapānena tappayiṃ.

13.

Sopi maṃ buddho byākāsi, sobhito lokanāyako;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

15.

Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Tamevatthamanuppattiyā, uggaṃ dhitimakāsahaṃ.

16.

Sudhammaṃ nāma nagaraṃ, sudhammo nāma khattiyo;

Sudhammā nāma janikā, sobhitassa mahesino.

17.

Navavassasahassāni, agāraṃ ajjha so vasi;

Kumudo nāḷino padumo, tayo pāsādamuttamā.

18.

Sattatiṃsasahassāni, nāriyo samalaṅkatā;

Maṇilā [makhilā (aṭṭha.), samaṅgī (sī.), makilā (syā. kaṃ.)] nāma sā nārī, sīho nāmāsi atrajo.

19.

Nimitte caturo disvā, pāsādenābhinikkhami;

Sattāhaṃ padhānacāraṃ, caritvā purisuttamo.

20.

Brahmunā yācito santo, sobhito lokanāyako;

Vatti cakkaṃ mahāvīro, sudhammuyyānamuttame.

21.

Asamo ca sunetto ca, ahesuṃ aggasāvakā;

Anomo nāmupaṭṭhāko, sobhitassa mahesino.

22.

Nakulā ca sujātā ca, ahesuṃ aggasāvikā;

Bujjhamāno ca so buddho, nāgamūle abujjhatha.

23.

Rammo ceva sudatto ca, ahesuṃ aggupaṭṭhakā;

Nakulā ceva cittā ca, ahesuṃ aggupaṭṭhikā.

24.

Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Obhāseti disā sabbā, sataraṃsīva uggato.

25.

Yathā suphullaṃ pavanaṃ, nānāgandhehi dhūpitaṃ;

Tatheva tassa pāvacanaṃ, sīlagandhehi dhūpitaṃ.

26.

Yathāpi sāgaro nāma, dassanena atappiyo;

Tatheva tassa pāvacanaṃ, savaṇena atappiyaṃ.

27.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

Ovādaṃ anusiṭṭhiñca, datvāna sesake jane;

Hutāsanova tāpetvā, nibbuto so sasāvako.

29.

So ca buddho asamasamo, tepi sāvakā balappattā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

30.

Sobhito varasambuddho, sīhārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Sobhitassa bhagavato vaṃso chaṭṭho.

9. Anomadassībuddhavaṃso

1.

Sobhitassa aparena, sambuddho dvipaduttamo;

Anomadassī amitayaso, tejassī duratikkamo.

2.

So chetvā bandhanaṃ sabbaṃ, viddhaṃsetvā tayo bhave;

Anivattigamanaṃ maggaṃ, desesi devamānuse.

3.

Sāgarova asaṅkhobho, pabbatova durāsado;

Ākāsova ananto so, sālarājāva phullito.

4.

Dassanenapi taṃ buddhaṃ, tositā honti pāṇino;

Byāharantaṃ giraṃ sutvā, amataṃ pāpuṇanti te.

5.

Dhammābhisamayo tassa, iddho phīto tadā ahu;

Koṭisatāni abhisamiṃsu, paṭhame dhammadesane.

6.

Tato paraṃ abhisamaye, vassante dhammavuṭṭhiyo;

Asītikoṭiyobhisamiṃsu, dutiye dhammadesane.

7.

Tatoparañhi vassante, tappayante ca pāṇinaṃ;

Aṭṭhasattatikoṭīnaṃ, tatiyābhisamayo ahu.

8.

Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Abhiññābalappattānaṃ, pupphitānaṃ vimuttiyā.

9.

Aṭṭhasatasahassānaṃ, sannipāto tadā ahu;

Pahīnamadamohānaṃ, santacittāna tādinaṃ.

10.

Sattasatasahassānaṃ, dutiyo āsi samāgamo;

Anaṅgaṇānaṃ virajānaṃ, upasantāna tādinaṃ.

11.

Channaṃ satasahassānaṃ, tatiyo āsi samāgamo;

Abhiññābalappattānaṃ, nibbutānaṃ tapassinaṃ.

12.

Ahaṃ tena samayena, yakkho āsiṃ mahiddhiko;

Nekānaṃ yakkhakoṭīnaṃ, vasavattimhi issaro.

13.

Tadāpi taṃ buddhavaraṃ, upagantvā mahesinaṃ;

Annapānena tappesiṃ, sasaṅghaṃ lokanāyakaṃ.

14.

Sopi maṃ tadā byākāsi, visuddhanayano muni;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

15.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

16.

Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

17.

Nagaraṃ candavatī nāma, yasavā nāma khattiyo;

Mātā yasodharā nāma, anomadassissa satthuno.

18.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Sirī upasirī vaḍḍho, tayo pāsādamuttamā.

19.

Tevīsatisahassāni, nāriyo samalaṅkatā;

Sirimā nāma sā nārī, upavāṇo nāma atrajo.

20.

Nimitte caturo disvā, sivikāyābhinikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

21.

Brahmunā yācito santo, anomadassī mahāmuni;

Vatti cakkaṃ mahāvīro, uyyāne so sudassane [sudassanuyyānamuttame (syā. kaṃ.)].

22.

Nisabho ca anomo ca [asoko ca (sī.)], ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, anomadassissa satthuno.

23.

Sundarī ca sumanā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, ajjunoti pavuccati.

24.

Nandivaḍḍho sirivaḍḍho, ahesuṃ aggupaṭṭhakā;

Uppalā ceva padumā ca, ahesuṃ aggupaṭṭhikā.

25.

Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Pabhā niddhāvatī tassa, sataraṃsīva uggato.

26.

Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Vītarāgehi vimalehi, sobhittha jinasāsanaṃ.

28.

So ca satthā amitayaso, yugāni tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

29.

Anomadassī jino satthā, dhammārāmamhi nibbuto;

Tatthevassa jinathūpo, ubbedho pañcavīsatīti.

Anomadassissa bhagavato vaṃso sattamo.

10. Padumabuddhavaṃso

1.

Anomadassissa aparena, sambuddho dvipaduttamo;

Padumo nāma nāmena, asamo appaṭipuggalo.

2.

Tassāpi asamaṃ sīlaṃ, samādhipi anantako;

Asaṅkheyyaṃ ñāṇavaraṃ, vimuttipi anūpamā.

3.

Tassāpi atulatejassa, dhammacakkappavattane;

Abhisamayā tayo āsuṃ, mahātamapavāhanā.

4.

Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye dhīro, navutikoṭimabodhayi.

5.

Yadā ca padumo buddho, ovadī sakamatrajaṃ;

Tadā asītikoṭīnaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, padumassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

7.

Kathinatthārasamaye, uppanne kathinacīvare;

Dhammasenāpatitthāya, bhikkhū sibbiṃsu [yāciṃsu (ka.)] cīvaraṃ.

8.

Tadā te vimalā bhikkhū, chaḷabhiññā mahiddhikā;

Tīṇi satasahassāni, samiṃsu aparājitā.

9.

Punāparaṃ so narāsabho [naravusabho (syā. kaṃ.)], pavane vāsaṃ upāgami;

Tadā samāgamo āsi, dvinnaṃ satasahassinaṃ.

10.

Ahaṃ tena samayena, sīho āsiṃ migādhibhū;

Vivekamanubrūhantaṃ, pavane addasaṃ jinaṃ.

11.

Vanditvā sirasā pāde, katvāna taṃ padakkhiṇaṃ;

Tikkhattuṃ abhināditvā, sattāhaṃ jinamupaṭṭhahaṃ.

12.

Sattāhaṃ varasamāpattiyā, vuṭṭhahitvā tathāgato;

Manasā cintayitvāna, koṭibhikkhū samānayi.

13.

Tadāpi so mahāvīro, tesaṃ majjhe viyākari;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

15.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

16.

Campakaṃ nāma nagaraṃ, asamo nāma khattiyo;

Asamā nāma janikā, padumassa mahesino.

17.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Nandāvasuyasuttarā, tayo pāsādamuttamā.

18.

Tettiṃsa ca sahassāni, nāriyo samalaṅkatā;

Uttarā nāma sā nārī, rammo nāmāsi atrajo.

19.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

20.

Brahmunā yācito santo, padumo lokanāyako;

Vatti cakkaṃ mahāvīro, dhanañcuyyānamuttame.

21.

Sālo ca upasālo ca, ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, padumassa mahesino.

22.

Rādhā ceva surādhā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsoṇoti vuccati.

23.

Bhiyyo ceva asamo ca, ahesuṃ aggupaṭṭhakā;

Rucī ca nandarāmā ca, ahesuṃ aggupaṭṭhikā.

24.

Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Pabhā niddhāvatī tassa, asamā sabbaso disā.

25.

Candappabhā sūriyappabhā, ratanaggimaṇippabhā;

Sabbāpi tā hatā honti, patvā jinapabhuttamaṃ.

26.

Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Paripakkamānase satte, bodhayitvā asesato;

Sesake anusāsitvā, nibbuto so sasāvako.

28.

Uragova tacaṃ jiṇṇaṃ, vaddhapattaṃva pādapo;

Jahitvā sabbasaṅkhāre, nibbuto so yathā sikhī.

29.

Padumo jinavaro satthā, dhammārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Padumassa bhagavato vaṃso aṭṭhamo.

11. Nāradabuddhavaṃso

1.

Padumassa aparena, sambuddho dvipaduttamo;

Nārado nāma nāmena, asamo appaṭipuggalo.

2.

So buddho cakkavattissa, jeṭṭho dayitaoraso;

Āmukkamālābharaṇo, uyyānaṃ upasaṅkami.

3.

Tatthāsi rukkho yasavipulo, abhirūpo brahā suci;

Tamajjhapatvā upanisīdi, mahāsoṇassa heṭṭhato.

4.

Tattha ñāṇavaruppajji, anantaṃ vajirūpamaṃ;

Tena vicini saṅkhāre, ukkujjamavakujjakaṃ [kujjataṃ (syā. kaṃ.)].

5.

Tattha sabbakilesāni, asesamabhivāhayi;

Pāpuṇī kevalaṃ bodhiṃ, buddhañāṇe ca cuddasa.

6.

Pāpuṇitvāna sambodhiṃ, dhammacakkaṃ pavattayi;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

7.

Mahādoṇaṃ nāgarājaṃ, vinayanto mahāmuni;

Pāṭiheraṃ tadākāsi, dassayanto sadevake.

8.

Tadā devamanussānaṃ, tamhi dhammappakāsane;

Navutikoṭisahassāni, tariṃsu sabbasaṃsayaṃ.

9.

Yamhi kāle mahāvīro, ovadī sakamatrajaṃ;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.

10.

Sannipātā tayo āsuṃ, nāradassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

11.

Yadā buddho buddhaguṇaṃ, sanidānaṃ pakāsayi;

Navutikoṭisahassāni, samiṃsu vimalā tadā.

12.

Yadā verocano nāgo, dānaṃ dadāti satthuno;

Tadā samiṃsu jinaputtā, asītisatasahassiyo.

13.

Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhacaro āsiṃ, pañcābhiññāsu pāragū.

14.

Tadāpāhaṃ asamasamaṃ, sasaṅghaṃ saparijjanaṃ;

Annapānena tappetvā, candanenābhipūjayiṃ.

15.

Sopi maṃ tadā byākāsi, nārado lokanāyako;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

16.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

17.

Tassāpi vacanaṃ sutvā, bhiyyo hāsetva mānasaṃ;

Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā.

18.

Nagaraṃ dhaññavatī nāma, sudevo nāma khattiyo;

Anomā nāma janikā, nāradassa mahesino.

19.

Navavassasahassāni, agāraṃ ajjha so vasi;

Jito vijitābhirāmo, tayo pāsādamuttamā.

20.

Ticattārīsasahassāni, nāriyo samalaṅkatā;

Vijitasenā nāma nārī, nanduttaro nāma atrajo.

21.

Nimitte caturo disvā, padasā gamanena nikkhami;

Sattāhaṃ padhānacāraṃ, acarī purisuttamo [lokanāyako (sī. ka.)].

22.

Brahmunā yācito santo, nārado lokanāyako;

Vatti cakkaṃ mahāvīro, dhanañcuyyānamuttame.

23.

Bhaddasālo jitamitto, ahesuṃ aggasāvakā;

Vāseṭṭho nāmupaṭṭhāko, nāradassa mahesino.

24.

Uttarā phaggunī ceva, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsoṇoti vuccati.

25.

Uggarindo vasabho ca, ahesuṃ aggupaṭṭhakā;

Indāvarī ca vaṇḍī [undī (sī.), gaṇḍī (syā. kaṃ.)] ca, ahesuṃ aggupaṭṭhikā.

26.

Aṭṭhāsītiratanāni, accuggato mahāmuni;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

27.

Tassa byāmappabhā kāyā, niddhāvati disodisaṃ;

Nirantaraṃ divārattiṃ, yojanaṃ pharate sadā.

28.

Na keci tena samayena, samantā yojane janā;

Ukkāpadīpe ujjālenti, buddharaṃsīhi otthaṭā.

29.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

30.

Yathā uḷūhi gaganaṃ, vicittaṃ upasobhati;

Tatheva sāsanaṃ tassa, arahantehi sobhati.

31.

Saṃsārasotaṃ taraṇāya, sesake paṭipannake;

Dhammasetuṃ daḷhaṃ katvā, nibbuto so narāsabho.

32.

Sopi buddho asamasamo, tepi khīṇāsavā atulatejā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

33.

Nārado jinavasabho, nibbuto sudassane pure;

Tatthevassa thūpavaro, catuyojanamuggatoti.

Nāradassa bhagavato vaṃso navamo.

12. Padumuttarabuddhavaṃso

1.

Nāradassa aparena, sambuddho dvipaduttamo;

Padumuttaro nāma jino, akkhobho sāgarūpamo.

2.

Maṇḍakappova so āsi, yamhi buddho ajāyatha;

Ussannakusalā janatā, tamhi kappe ajāyatha.

3.

Padumuttarassa bhagavato, paṭhame dhammadesane;

Koṭisatasahassānaṃ, dhammābhisamayo ahu.

4.

Tato parampi vassante, tappayante ca pāṇine;

Sattatiṃsasatasahassānaṃ, dutiyābhisamayo ahu.

5.

Yamhi kāle mahāvīro, ānandaṃ upasaṅkami;

Pitusantikaṃ upagantvā, āhanī amatadundubhiṃ.

6.

Āhate amatabherimhi, vassante dhammavuṭṭhiyā;

Paññāsasatasahassānaṃ, tatiyābhisamayo ahu.

7.

Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

8.

Sannipātā tayo āsuṃ, padumuttarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

9.

Yadā buddho asamasamo, vasi vebhārapabbate;

Navutikoṭisahassānaṃ, dutiyo āsi samāgamo.

10.

Puna cārikaṃ pakkante, gāmanigamaraṭṭhato;

Asītikoṭisahassānaṃ, tatiyo āsi samāgamo.

11.

Ahaṃ tena samayena, jaṭilo nāma raṭṭhiko;

Sambuddhappamukhaṃ saṅghaṃ, sabhattaṃ dussamadāsahaṃ.

12.

Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

‘‘Satasahassito kappe, ayaṃ buddho bhavissati.

13.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

14.

Tassāpi vacanaṃ sutvā, uttariṃ vatamadhiṭṭhahiṃ;

Akāsiṃ uggadaḷhaṃ dhitiṃ, dasapāramipūriyā.

15.

Byāhatā titthiyā sabbe, vimanā dummanā tadā;

Na tesaṃ keci paricaranti, raṭṭhato nicchubhanti te.

16.

Sabbe tattha samāgantvā, upagacchuṃ buddhasantike;

Tuvaṃ nātho mahāvīra, saraṇaṃ hohi cakkhuma.

17.

Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

18.

Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi taṃ;

Vicittaṃ arahantehi, vasībhūtehi tādihi.

19.

Nagaraṃ haṃsavatī nāma, ānando nāma khattiyo;

Sujātā nāma janikā, padumuttarassa satthuno.

20.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Naravāhano yaso vasavattī [nārivāhano yasavatī (syā. kaṃ.)], tayo pāsādamuttamā.

21.

Ticattārīsasahassāni, nāriyo samalaṅkatā;

Vasudattā nāma nārī, uttamo nāma atrajo.

22.

Nimitte caturo disvā, pāsādenābhinikkhami;

Sattāhaṃ padhānacāraṃ, acarī purisuttamo.

23.

Brahmunā yācito santo, padumuttaro vināyako;

Vatti cakkaṃ mahāvīro, mithiluyyānamuttame.

24.

Devalo ca sujāto ca, ahesuṃ aggasāvakā;

Sumano nāmupaṭṭhāko, padumuttarassa mahesino.

25.

Amitā ca asamā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, salaloti pavuccati.

26.

Vitiṇṇo ceva [amito ceva (syā.)] tisso ca, ahesuṃ aggupaṭṭhakā;

Haṭṭhā ceva vicittā ca, ahesuṃ aggupaṭṭhikā.

27.

Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.

28.

Kuṭṭā kavāṭā bhittī ca, rukkhā nagasiluccayā;

Na tassāvaraṇaṃ atthi, samantā dvādasayojane.

29.

Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

30.

Santāretvā bahujanaṃ, chinditvā sabbasaṃsayaṃ;

Jalitvā aggikkhandhova nibbuto so sasāvako.

31.

Padumuttaro jino buddho, nandārāmamhi nibbuto;

Tatthevassa thūpavaro, dvādasubbedhayojanoti.

Padumuttarassa bhagavato vaṃso dasamo.

13. Sumedhabuddhavaṃso

1.

Padumuttarassa aparena, sumedho nāma nāyako;

Durāsado uggatejo, sabbalokuttamo muni.

2.

Pasannanetto sumukho, brahā uju patāpavā;

Hitesī sabbasattānaṃ, bahū mocesi bandhanā.

3.

Yadā buddho pāpuṇitvā, kevalaṃ bodhimuttamaṃ;

Sudassanamhi nagare, dhammacakkaṃ pavattayi.

4.

Tassāpi abhisamayā tīṇi, ahesuṃ dhammadesane;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

5.

Punāparaṃ kumbhakaṇṇaṃ, yakkhaṃ so damayī jino;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

Punāparaṃ amitayaso, catusaccaṃ pakāsayi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.

7.

Sannipātā tayo āsuṃ, sumedhassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Sudassanaṃ nāma nagaraṃ, upagañchi jino yadā;

Tadā khīṇāsavā bhikkhū, samiṃsu satakoṭiyo.

9.

Punāparaṃ devakūṭe, bhikkhūnaṃ kathinatthate;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

10.

Punāparaṃ dasabalo, yadā carati cārikaṃ;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo.

11.

Ahaṃ tena samayena, uttaro nāma māṇavo;

Asītikoṭiyo mayhaṃ, ghare sannicitaṃ dhanaṃ.

12.

Kevalaṃ sabbaṃ datvāna, sasaṅghe lokanāyake;

Saraṇaṃ tassupagañchiṃ, pabbajjañcābhirocayiṃ.

13.

Sopi maṃ buddho byākāsi, karonto anumodanaṃ;

‘‘Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

15.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

16.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

17.

Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;

Abhiññāsu pāramiṃ gantvā, brahmalokamagañchahaṃ.

18.

Sudassanaṃ nāma nagaraṃ, sudatto nāma khattiyo;

Sudattā nāma janikā, sumedhassa mahesino.

19.

Navavassasahassāni, agāraṃ ajjha so vasi;

Sucandakañcanasirivaḍḍhā, tayo pāsādamuttamā.

20.

Tisoḷasasahassāni, nāriyo samalaṅkatā;

Sumanā nāma sā nārī, punabbasu nāma atrajo.

21.

Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnakaṃ aḍḍhamāsaṃ, padhānaṃ padahī jino.

22.

Brahmunā yācito santo, sumedho lokanāyako;

Vatti cakkaṃ mahāvīro, sudassanuyyānamuttame.

23.

Saraṇo sabbakāmo ca, ahesuṃ aggasāvakā;

Sāgaro nāmupaṭṭhāko, sumedhassa mahesino.

24.

Rāmā ceva surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahānīpoti vuccati.

25.

Uruvelā yasavā ca, ahesuṃ aggupaṭṭhakā;

Yasodharā sirimā ca [yasā nāma sirimā ca (syā. kaṃ.)], ahesuṃ aggupaṭṭhikā.

26.

Aṭṭhāsītiratanāni, accuggato mahāmuni;

Obhāseti disā sabbā, cando tāragaṇe yathā.

27.

Cakkavattimaṇī nāma, yathā tapati yojanaṃ;

Tatheva tassa ratanaṃ, samantā pharati yojanaṃ.

28.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

29.

Tevijjachaḷabhiññehi, balappattehi tādihi;

Samākulamidaṃ āsi, arahantehi sādhuhi.

30.

Tepi sabbe amitayasā, vippamuttā nirūpadhī;

Ñāṇālokaṃ dassayitvā, nibbutā te mahāyasā.

31.

Sumedho jinavaro buddho, medhārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Sumedhassa bhagavato vaṃso ekādasamo.

14. Sujātabuddhavaṃso

1.

Tattheva maṇḍakappamhi, sujāto nāma nāyako;

Sīhahanusabhakkhandho, appameyyo durāsado.

2.

Candova vimalo suddho, sataraṃsīva patāpavā;

Evaṃ sobhati sambuddho, jalanto siriyā sadā.

3.

Pāpuṇitvāna sambuddho, kevalaṃ bodhimuttamaṃ;

Sumaṅgalamhi nagare, dhammacakkaṃ pavattayi.

4.

Desente [desento (syā. kaṃ.)] pavaraṃ dhammaṃ, sujāte lokanāyake [sujāto lokanāyako (syā. kaṃ.)];

Asītikoṭī abhisamiṃsu, paṭhame dhammadesane.

5.

Yadā sujāto amitayaso, deve vassaṃ upāgami;

Sattatiṃsasatasahassānaṃ, dutiyābhisamayo ahu.

6.

Yadā sujāto asamasamo, upagacchi pitusantikaṃ;

Saṭṭhisatasahassānaṃ [sattatiṃsasahassānaṃ (sī.)], tatiyābhisamayo ahu.

7.

Sannipātā tayo āsuṃ, sujātassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Abhiññābalappattānaṃ, appattānaṃ bhavābhave;

Saṭṭhisatasahassāni, paṭhamaṃ sannipatiṃsu te.

9.

Punāparaṃ sannipāte, tidivorohaṇe jine;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

10.

Upasaṅkamanto narāsabhaṃ, tassa yo aggasāvako;

Catūhi satasahassehi, sambuddhaṃ upasaṅkami.

11.

Ahaṃ tena samayena, catudīpamhi issaro;

Antalikkhacaro āsiṃ, cakkavattī mahabbalo.

12.

Loke acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Upagantvāna vandiṃ so, sujātaṃ lokanāyakaṃ.

13.

Catudīpe mahārajjaṃ, ratane satta uttame;

Buddhe niyyādayitvāna, pabbajiṃ tassa santike.

14.

Ārāmikā janapade, uṭṭhānaṃ paṭipiṇḍiya;

Upanenti bhikkhusaṅghassa, paccayaṃ sayanāsanaṃ.

15.

Sopi maṃ buddho [tadā (syā. kaṃ.)] byākāsi, dasasahassimhi issaro;

‘‘Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.

16.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

17.

Tassāpi vacanaṃ sutvā, bhiyyo hāsaṃ janesahaṃ;

Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā.

18.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

19.

Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagañchahaṃ.

20.

Sumaṅgalaṃ nāma nagaraṃ, uggato nāma khattiyo;

Mātā pabhāvatī nāma, sujātassa mahesino.

21.

Navavassasahassāni, agāraṃ ajjha so vasi;

Sirī upasirī nando, tayo pāsādamuttamā.

22.

Tevīsatisahassāni, nāriyo samalaṅkatā;

Sirinandā nāma nārī, upaseno nāma atrajo.

23.

Nimitte caturo disvā, assayānena nikkhami;

Anūnanavamāsāni, padhānaṃ padahī jino.

24.

Brahmunā yācito santo, sujāto lokanāyako;

Vatti cakkaṃ mahāvīro, sumaṅgaluyyānamuttame.

25.

Sudassano sudevo ca, ahesuṃ aggasāvakā;

Nārado nāmupaṭṭhāko, sujātassa mahesino.

26.

Nāgā ca nāgasamālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāveḷūti vuccati.

27.

So ca rukkho ghanakkhandho [ghanaruciro (sī. ka.)], acchiddo hoti pattiko;

Uju vaṃso brahā hoti, dassanīyo manoramo.

28.

Ekakkhandho pavaḍḍhitvā, tato sākhā pabhijjati;

Yathā subaddho morahattho, evaṃ sobhati so dumo.

29.

Na tassa kaṇṭakā honti, nāpi chiddaṃ mahā ahu;

Vitthiṇṇasākho aviralo, sandacchāyo manoramo.

30.

Sudatto ceva citto ca, ahesuṃ aggupaṭṭhakā;

Subhaddā ca padumā ca, ahesuṃ aggupaṭṭhikā.

31.

Paññāsaratano āsi, uccattanena so jino;

Sabbākāravarūpeto, sabbaguṇamupāgato.

32.

Tassa pabhā asamasamā, niddhāvati samantato;

Appamāṇo atuliyo, opammehi anūpamo.

33.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

34.

Yathāpi sāgare ūmī, gagane tārakā yathā;

Evaṃ tadā pāvacanaṃ, arahantehi cittitaṃ [cittakaṃ (syā. kaṃ.)].

35.

So ca buddho asamasamo, guṇāni ca tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

36.

Sujāto jinavaro buddho, silārāmamhi nibbuto;

Tattheva tassa cetiyo [tattheva cetiyo satthu (syā. kaṃ.)], tīṇigāvutamuggatoti.

Sujātassa bhagavato vaṃso dvādasamo.

15. Piyadassībuddhavaṃso

1.

Sujātassa aparena, sayambhū lokanāyako;

Durāsado asamasamo, piyadassī mahāyaso.

2.

Sopi buddho amitayaso, ādiccova virocati;

Sabbaṃ tamaṃ nihantvāna, dhammacakkaṃ pavattayi.

3.

Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Sudassano devarājā, micchādiṭṭhimarocayi;

Tassa diṭṭhiṃ vinodento, satthā dhammamadesayi.

5.

Janasannipāto atulo, mahāsannipatī tadā;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

Yadā doṇamukhaṃ hatthiṃ, vinesi narasārathi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.

7.

Sannipātā tayo āsuṃ, tassāpi piyadassino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

8.

Tato paraṃ navutikoṭī, samiṃsu ekato munī;

Tatiye sannipātamhi, asītikoṭiyo ahū.

9.

Ahaṃ tena samayena, kassapo nāma brāhmaṇo [mānavo (syā. kaṃ.)];

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

10.

Tassa dhammaṃ suṇitvāna, pasādaṃ janayiṃ ahaṃ;

Koṭisatasahassehi, saṅghārāmaṃ amāpayiṃ.

11.

Tassa datvāna ārāmaṃ, haṭṭho saṃviggamānaso;

Saraṇe pañca sīle ca [saraṇaṃ pañcasīlañca (sī.)], daḷhaṃ katvā samādiyiṃ.

12.

Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

‘‘Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

13.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

14.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

Sudhaññaṃ nāma nagaraṃ, sudatto nāma khattiyo;

Candā nāmāsi janikā, piyadassissa satthuno.

16.

Navavassasahassāni, agāraṃ ajjha so vasi;

Sunimmalavimalagiriguhā, tayo pāsādamuttamā.

17.

Tettiṃsasahassāni ca, nāriyo samalaṅkatā;

Vimalā nāma nārī ca, kañcanāveḷo nāma atrajo.

18.

Nimitte caturo disvā, rathayānena nikkhami;

Chamāsaṃ padhānacāraṃ, acarī purisuttamo.

19.

Brahmunā yācito santo, piyadassī mahāmuni;

Vatti cakkaṃ mahāvīro, usabhuyyāne manorame.

20.

Pālito sabbadassī ca, ahesuṃ aggasāvakā;

Sobhito nāmupaṭṭhāko, piyadassissa satthuno.

21.

Sujātā dhammadinnā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, kakudhoti pavuccati.

22.

Sandhako dhammako ceva, ahesuṃ aggupaṭṭhakā;

Visākhā dhammadinnā ca, ahesuṃ aggupaṭṭhikā.

23.

Sopi buddho amitayaso, dvattiṃsavaralakkhaṇo;

Asītihatthamubbedho, sālarājāva dissati.

24.

Aggicandasūriyānaṃ, natthi tādisikā pabhā;

Yathā ahu pabhā tassa, asamassa mahesino.

25.

Tassāpi devadevassa, āyu tāvatakaṃ ahu;

Navutivassasahassāni, loke aṭṭhāsi cakkhumā.

26.

Sopi buddho asamasamo, yugānipi tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

27.

Piyadassī munivaro, assatthārāmamhi nibbuto;

Tatthevassa jinathūpo, tīṇiyojanamuggatoti.

Piyadassissa bhagavato vaṃso terasamo.

16. Atthadassībuddhavaṃso

1.

Tattheva maṇḍakappamhi, atthadassī mahāyaso;

Mahātamaṃ nihantvāna, patto sambodhimuttamaṃ.

2.

Brahmunā yācito santo, dhammacakkaṃ pavattayi;

Amatena tappayī lokaṃ, dasasahassisadevakaṃ.

3.

Tassāpi lokanāthassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Yadā buddho atthadassī, carate devacārikaṃ;

Koṭisatasahassānaṃ, dutiyābhisamayo ahu.

5.

Punāparaṃ yadā buddho, desesi pitusantike;

Koṭisatasahassānaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Aṭṭhanavutisahassānaṃ, paṭhamo āsi samāgamo;

Aṭṭhāsītisahassānaṃ, dutiyo āsi samāgamo.

8.

Aṭṭhasattatisatasahassānaṃ, tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vimalānaṃ mahesinaṃ.

9.

Ahaṃ tena samayena, jaṭilo uggatāpano;

Susīmo nāma nāmena, mahiyā seṭṭhasammato.

10.

Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Devalokāharitvāna, sambuddhamabhipūjayiṃ.

11.

Sopi maṃ buddho byākāsi, atthadassī mahāmuni;

‘‘Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

12.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

13.

Tassāpi vacanaṃ sutvā, haṭṭho [tuṭṭho (syā. kaṃ.)] saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

14.

Sobhaṇaṃ nāma nagaraṃ, sāgaro nāma khattiyo;

Sudassanā nāma janikā, atthadassissa satthuno.

15.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Amaragiri sugiri vāhanā, tayo pāsādamuttamā.

16.

Tettiṃsañca sahassāni, nāriyo samalaṅkatā;

Visākhā nāma nārī ca, selo nāmāsi atrajo.

17.

Nimitte caturo disvā, assayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

18.

Brahmunā yācito santo, atthadassī mahāyaso;

Vatti cakkaṃ mahāvīro, anomuyyāne narāsabho.

19.

Santo ca upasanto ca, ahesuṃ aggasāvakā;

Abhayo nāmupaṭṭhāko, atthadassissa satthuno.

20.

Dhammā ceva sudhammā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, campakoti pavuccati.

21.

Nakulo ca nisabho ca, ahesuṃ aggupaṭṭhakā;

Makilā ca sunandā ca, ahesuṃ aggupaṭṭhikā.

22.

Sopi buddho asamasamo, asītihatthamuggato;

Sobhate sālarājāva, uḷurājāva pūrito.

23.

Tassa pākatikā raṃsī, anekasatakoṭiyo;

Uddhaṃ adho dasa disā, pharanti yojanaṃ sadā.

24.

Sopi buddho narāsabho, sabbasattuttamo muni;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

25.

Atulaṃ dassetvā obhāsaṃ, virocetvā sadevake [atulaṃ dassayitvāna, obhāsetvā sadevake (sī. ka.)];

Sopi aniccataṃ patto, yathaggupādānasaṅkhayā.

26.

Atthadassī jinavaro, anomārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Atthadassissa bhagavato vaṃso cuddasamo.

17. Dhammadassībuddhavaṃso

1.

Tattheva maṇḍakappamhi, dhammadassī mahāyaso;

Tamandhakāraṃ vidhamitvā, atirocati sadevake.

2.

Tassāpi atulatejassa, dhammacakkappavattane;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

3.

Yadā buddho dhammadassī, vinesi sañjayaṃ isiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahu.

4.

Yadā sakko upāgañchi, sapariso vināyakaṃ;

Tadā asītikoṭīnaṃ, tatiyābhisamayo ahu.

5.

Tassāpi devadevassa, sannipātā tayo ahuṃ [āsuṃ (sī. syā.)];

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

Yadā buddho dhammadassī, saraṇe vassaṃ upāgami;

Tadā koṭisatasahassānaṃ [koṭisahassānaṃ (sī. syā. kaṃ.)], paṭhamo āsi samāgamo.

7.

Punāparaṃ yadā buddho, devato eti mānusaṃ;

Tadāpi satakoṭīnaṃ, dutiyo āsi samāgamo.

8.

Punāparaṃ yadā buddho, pakāsesi dhute guṇe;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo.

9.

Ahaṃ tena samayena, sakko āsiṃ purindado;

Dibbena gandhamālena, turiyenābhipūjayiṃ.

10.

Sopi maṃ buddho byākāsi, devamajjhe nisīdiya;

‘‘Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

11.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

12.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

13.

Saraṇaṃ nāma nagaraṃ, saraṇo nāma khattiyo;

Sunandā nāma janikā, dhammadassissa satthuno.

14.

Aṭṭhavassasahassāni, agāraṃ ajjha so vasi;

Arajo virajo sudassano, tayo pāsādamuttamā.

15.

Ticattārīsasahassāni [cattālīsasahassāni (syā. kaṃ.)], nāriyo samalaṅkatā;

Vicikoḷi nāma nārī, atrajo puññavaḍḍhano.

16.

Nimitte caturo disvā, pāsādenābhinikkhami;

Sattāhaṃ padhānacāraṃ, acarī purisuttamo.

17.

Brahmunā yācito santo, dhammadassī narāsabho;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

18.

Padumo phussadevo ca, ahesuṃ aggasāvakā;

Sunetto [sudatto (syā. kaṃ.)] nāmupaṭṭhāko, dhammadassissa satthuno.

19.

Khemā ca saccanāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, bimbijāloti vuccati.

20.

Subhaddo kaṭissaho ceva, ahesuṃ aggupaṭṭhakā;

Sāḷiyā [sālisā (syā. kaṃ.)] ca kaḷiyā ca, ahesuṃ aggupaṭṭhikā.

21.

Sopi buddho asamasamo, asītihatthamuggato;

Atirocati tejena, dasasahassimhi dhātuyā.

22.

Suphullo sālarājāva, vijjūva gagane yathā;

Majjhanhikeva sūriyo, evaṃ so upasobhatha.

23.

Tassāpi atulatejassa, samakaṃ āsi jīvitaṃ;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

24.

Obhāsaṃ dassayitvāna, vimalaṃ katvāna sāsanaṃ;

Cavi candova gagane, nibbuto so sasāvako.

25.

Dhammadassī mahāvīro, sālārāmamhi nibbuto;

Tatthevassa thūpavaro, tīṇiyojanamuggatoti.

Dhammadassissa bhagavato vaṃso pannarasamo.

18. Siddhatthabuddhavaṃso

1.

Dhammadassissa aparena, siddhattho nāma nāyako;

Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā.

2.

Sopi patvāna sambodhiṃ, santārento sadevakaṃ;

Abhivassi dhammameghena, nibbāpento sadevakaṃ.

3.

Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Punāparaṃ bhīmarathe [himaraṭṭhe (ka.)], yadā āhani dundubhiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahu.

5.

Yadā buddho dhammaṃ desesi, vebhāre so puruttame;

Tadā navutikoṭīnaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, tasmimpi dvipaduttame;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Koṭisatānaṃ navutīnaṃ [navutiyā (syā. kaṃ.)], asītiyāpi ca koṭinaṃ;

Ete āsuṃ tayo ṭhānā, vimalānaṃ samāgame.

8.

Ahaṃ tena samayena, maṅgalo nāma tāpaso;

Uggatejo duppasaho, abhiññābalasamāhito.

9.

Jambuto phalamānetvā [phalamāhatvā (sī. syā.)] siddhatthassa adāsahaṃ;

Paṭiggahetvā sambuddho, idaṃ vacanamabravi.

10.

‘‘Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Catunnavutito kappe, ayaṃ buddho bhavissati.

11.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

12.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

13.

Vebhāraṃ nāma nagaraṃ, udeno nāma khattiyo;

Suphassā nāma janikā, siddhatthassa mahesino.

14.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Kokāsuppalakokanadā, tayo pāsādamuttamā.

15.

Tisoḷasasahassāni, nāriyo samalaṅkatā;

Somanassā nāma sā nārī, anupamo nāma atrajo.

16.

Nimitte caturo disvā, sivikāyābhinikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

17.

Brahmunā yācito santo, siddhattho lokanāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

18.

Sambalo ca sumitto ca, ahesuṃ aggasāvakā;

Revato nāmupaṭṭhāko, siddhatthassa mahesino.

19.

Sīvalā ca surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, kaṇikāroti vuccati.

20.

Suppiyo ca samuddo ca, ahesuṃ aggupaṭṭhakā;

Rammā ceva surammā ca, ahesuṃ aggupaṭṭhikā.

21.

So buddho saṭṭhiratanaṃ, ahosi nabhamuggato;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

22.

Sopi buddho asamasamo, atulo appaṭipuggalo;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

23.

Vipulaṃ pabhaṃ dassayitvā, pupphāpetvāna sāvake;

Vilāsetvā samāpatyā, nibbuto so sasāvako.

24.

Siddhattho munivaro buddho, anomārāmamhi nibbuto;

Tatthevassa thūpavaro, catuyojanamuggatoti.

Siddhatthassa bhagavato vaṃso soḷasamo.

19. Tissabuddhavaṃso

1.

Siddhatthassa aparena, asamo appaṭipuggalo;

Anantatejo amitayaso, tisso lokagganāyako.

2.

Tamandhakāraṃ vidhamitvā, obhāsetvā sadevakaṃ;

Anukampako mahāvīro, loke uppajji cakkhumā.

3.

Tassāpi atulā iddhi, atulaṃ sīlaṃ samādhi ca;

Sabbattha pāramiṃ gantvā, dhammacakkaṃ pavattayi.

4.

So buddho dasasahassimhi, viññāpesi giraṃ suciṃ;

Koṭisatāni abhisamiṃsu, paṭhame dhammadesane.

5.

Dutiyo navutikoṭīnaṃ, tatiyo saṭṭhikoṭiyo;

Bandhanāto pamocesi, satte [sampatte (ka.)] naramarū tadā.

6.

Sannipātā tayo āsuṃ, tisse lokagganāyake;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Khīṇāsavasatasahassānaṃ, paṭhamo āsi samāgamo;

Navutisatasahassānaṃ, dutiyo āsi samāgamo.

8.

Asītisatasahassānaṃ, tatiyo āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, pupphitānaṃ vimuttiyā.

9.

Ahaṃ tena samayena, sujāto nāma khattiyo;

Mahābhogaṃ chaḍḍayitvā, pabbajiṃ isipabbajaṃ.

10.

Mayi pabbajite sante, uppajji lokanāyako;

Buddhoti saddaṃ sutvāna, pīti me upapajjatha.

11.

Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Ubho hatthehi paggayha, dhunamāno upāgamiṃ.

12.

Catuvaṇṇaparivutaṃ, tissaṃ lokagganāyakaṃ;

Tamahaṃ pupphaṃ gahetvā, matthake dhārayiṃ jinaṃ.

13.

Sopi maṃ buddho byākāsi, janamajjhe nisīdiya;

‘‘Dvenavute ito kappe, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

15.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

16.

Khemakaṃ nāma nagaraṃ, janasandho nāma khattiyo;

Padumā nāma janikā, tissassa ca mahesino.

17.

Sattavassasahassāni, agāraṃ ajjha so vasi;

Guhāsela nārisaya nisabhā [kumudo nāḷiyo padumo (ka.)], tayo pāsādamuttamā.

18.

Samatiṃsasahassāni, nāriyo samalaṅkatā;

Subhaddānāmikā nārī, ānando nāma atrajo.

19.

Nimitte caturo disvā, assayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

20.

Brahmunā yācito santo, tisso lokagganāyako;

Vatti cakkaṃ mahāvīro, yasavatiyamuttame.

21.

Brahmadevo udayo ca, ahesuṃ aggasāvakā;

Samaṅgo nāmupaṭṭhāko, tissassa ca mahesino.

22.

Phussā ceva sudattā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, asanoti pavuccati.

23.

Sambalo ca sirimā ceva, ahesuṃ aggupaṭṭhakā;

Kisāgotamī upasenā, ahesuṃ aggupaṭṭhikā.

24.

So buddho saṭṭhiratano, ahu uccattane jino;

Anūpamo asadiso, himavā viya dissati.

25.

Tassāpi atulatejassa, āyu āsi anuttaro;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

26.

Uttamaṃ pavaraṃ seṭṭhaṃ, anubhotvā mahāyasaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

27.

Valāhakova anilena, sūriyena viya ussavo;

Andhakārova padīpena, nibbuto so sasāvako.

28.

Tisso jinavaro buddho, nandārāmamhi nibbuto;

Tatthevassa jinathūpo, tīṇiyojanamuggatoti.

Tissassa bhagavato vaṃso sattarasamo.

20. Phussabuddhavaṃso

1.

Tattheva maṇḍakappamhi, ahu satthā anuttaro;

Anupamo asamasamo, phusso lokagganāyako.

2.

Sopi sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;

Sadevakaṃ tappayanto, abhivassi amatambunā.

3.

Dhammacakkaṃ pavattente, phusse nakkhattamaṅgale;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Navutisatasahassānaṃ, dutiyābhisamayo ahu;

Asītisatasahassānaṃ, tatiyābhisamayo ahu.

5.

Sannipātā tayo āsuṃ, phussassāpi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

Saṭṭhisatasahassānaṃ, paṭhamo āsi samāgamo;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

7.

Cattārīsasatasahassānaṃ, tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vocchinnapaṭisandhinaṃ.

8.

Ahaṃ tena samayena, vijitāvī nāma khattiyo;

Chaḍḍayitvā mahārajjaṃ, pabbajiṃ tassa santike.

9.

Sopi maṃ buddho byākāsi, phusso lokagganāyako;

‘‘Dvenavute ito kappe, ayaṃ buddho bhavissati.

10.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

11.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

12.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.

13.

Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāsu pāramiṃ gantvā, brahmalokamagañchahaṃ.

14.

Kāsikaṃ nāma nagaraṃ, jayaseno nāma khattiyo;

Sirimā nāma janikā, phussassāpi mahesino.

15.

Navavassasahassāni, agāraṃ ajjha so vasi;

Garuḷapakkha haṃsa suvaṇṇabhārā, tayo pāsādamuttamā.

16.

Tiṃsaitthisahassāni, nāriyo samalaṅkatā;

Kisāgotamī nāma nārī, anūpamo nāma atrajo.

17.

Nimitte caturo disvā, hatthiyānena nikkhami;

Chamāsaṃ padhānacāraṃ, acarī purisuttamo.

18.

Brahmunā yācito santo, phusso lokagganāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

19.

Surakkhito dhammaseno, ahesuṃ aggasāvakā;

Sabhiyo nāmupaṭṭhāko, phussassāpi mahesino.

20.

Cālā ca upacālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, āmaṇḍoti pavuccati.

21.

Dhanañcayo visākho ca, ahesuṃ aggupaṭṭhakā;

Padumā ceva nāgā ca, ahesuṃ aggupaṭṭhikā.

22.

Aṭṭhapaṇṇāsaratanaṃ, sopi accuggato muni;

Sobhate sataraṃsīva, uḷurājāva pūrito.

23.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

24.

Ovaditvā bahū satte, santāretvā bahū jane;

Sopi satthā atulayaso, nibbuto so sasāvako.

25.

Phusso jinavaro satthā, senārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Phussassa bhagavato vaṃso aṭṭhārasamo.

21. Vipassībuddhavaṃso

1.

Phussassa ca aparena, sambuddho dvipaduttamo;

Vipassī nāma nāmena, loke uppajji cakkhumā.

2.

Avijjaṃ sabbaṃ padāletvā, patto sambodhimuttamaṃ;

Dhammacakkaṃ pavattetuṃ, pakkāmi bandhumatīpuraṃ.

3.

Dhammacakkaṃ pavattetvā, ubho bodhesi nāyako;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahu.

4.

Punāparaṃ amitayaso, tattha saccaṃ pakāsayi;

Caturāsītisahassānaṃ, dutiyābhisamayo ahu.

5.

Caturāsītisahassāni, sambuddhaṃ anupabbajuṃ;

Tesamārāmapattānaṃ, dhammaṃ desesi cakkhumā.

6.

Sabbākārena bhāsato, sutvā upanisādino [upanissā jino (syā. kaṃ.)];

Tepi dhammavaraṃ gantvā, tatiyābhisamayo ahu.

7.

Sannipātā tayo āsuṃ, vipassissa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Aṭṭhasaṭṭhisatasahassānaṃ, paṭhamo āsi samāgamo;

Bhikkhusatasahassānaṃ, dutiyo āsi samāgamo.

9.

Asītibhikkhusahassānaṃ, tatiyo āsi samāgamo;

Tattha bhikkhugaṇamajjhe, sambuddho atirocati.

10.

Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, puññavanto jutindharo.

11.

Nekānaṃ nāgakoṭīnaṃ, parivāretvānahaṃ tadā;

Vajjanto dibbaturiyehi, lokajeṭṭhaṃ upāgamiṃ.

12.

Upasaṅkamitvā sambuddhaṃ, vipassiṃ lokanāyakaṃ;

Maṇimuttaratanakhacitaṃ, sabbābharaṇavibhūsitaṃ;

Nimantetvā dhammarājassa, suvaṇṇapīṭhamadāsahaṃ.

13.

Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

‘‘Ekanavutito kappe, ayaṃ buddho bhavissati.

14.

‘‘Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

15.

‘‘Ajapālarukkhamūlasmiṃ, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

16.

‘‘Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamupehiti.

17.

‘‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assatthamūle sambodhiṃ, bujjhissati mahāyaso.

18.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

19.

‘‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

20.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccati.

21.

‘‘Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;

Nandamātā ca uttarā, aggā hessantupaṭṭhikā;

Āyu vassasataṃ tassa, gotamassa yasassino.

22.

‘‘Idaṃ sutvāna vacanaṃ…pe… hessāma sammukhā imaṃ’’.

23.

Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

24.

Nagaraṃ bandhumatī nāma, bandhumā nāma khattiyo;

Mātā bandhumatī nāma, vipassissa mahesino.

25.

Aṭṭhavassasahassāni, agāraṃ ajjha so vasi;

Nando sunando sirimā, tayo pāsādamuttamā.

26.

Ticattārīsasahassāni, nāriyo samalaṅkatā;

Sudassanā nāma sā nārī, samavattakkhandho nāma atrajo.

27.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

28.

Brahmunā yācito santo, vipassī lokanāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

29.

Khaṇḍo ca tissanāmo ca, ahesuṃ aggasāvakā;

Asoko nāmupaṭṭhāko, vipassissa mahesino.

30.

Candā ca candamittā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pāṭalīti pavuccati.

31.

Punabbasumitto nāgo ca, ahesuṃ aggupaṭṭhakā;

Sirimā uttarā ceva, ahesuṃ aggupaṭṭhikā.

32.

Asītihatthamubbedho, vipassī lokanāyako;

Pabhā niddhāvati tassa, samantā sattayojane.

33.

Asītivassasahassāni, āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

34.

Bahudevamanussānaṃ, bandhanā parimocayi;

Maggāmaggañca ācikkhi, avasesaputhujjane.

35.

Ālokaṃ dassayitvāna, desetvā amataṃ padaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

36.

Iddhivaraṃ puññavaraṃ, lakkhaṇañca kusumitaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

37.

Vipassī jinavaro buddho, sumittārāmamhi nibbuto;

Tatthevassa thūpavaro, sattayojanamussitoti.

Vipassissa bhagavato vaṃso ekūnavīsatimo.

22. Sikhībuddhavaṃso

1.

Vipassissa aparena, sambuddho dvipaduttamo;

Sikhivhayo āsi jino, asamo appaṭipuggalo.

2.

Mārasenaṃ pamadditvā, patto sambodhimuttamaṃ;

Dhammacakkaṃ pavattesi, anukampāya pāṇinaṃ.

3.

Dhammacakkaṃ pavattente, sikhimhi jinapuṅgave [munipuṅgave (sī.)];

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Aparampi dhammaṃ desente, gaṇaseṭṭhe naruttame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Yamakapāṭihāriyañca [yamakaṃ pāṭihīrañca (sī.)], dassayante sadevake;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, sikhissāpi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Bhikkhusatasahassānaṃ, paṭhamo āsi samāgamo;

Asītibhikkhusahassānaṃ, dutiyo āsi samāgamo.

8.

Sattatibhikkhusahassānaṃ, tatiyo āsi samāgamo;

Anupalitto padumaṃva, toyamhi sampavaḍḍhitaṃ.

9.

Ahaṃ tena samayena, arindamo nāma khattiyo;

Sambuddhappamukhaṃ saṅghaṃ, annapānena tappayiṃ.

10.

Bahuṃ dussavaraṃ datvā, dussakoṭiṃ anappakaṃ;

Alaṅkataṃ hatthiyānaṃ, sambuddhassa adāsahaṃ.

11.

Hatthiyānaṃ nimminitvā, kappiyaṃ upanāmayiṃ;

Pūrayiṃ mānasaṃ mayhaṃ, niccaṃ daḷhamupaṭṭhitaṃ.

12.

Sopi maṃ buddho byākāsi, sikhī lokagganāyako;

‘‘Ekatiṃse ito kappe, ayaṃ buddho bhavissati.

13.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ’’.

14.

Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

Nagaraṃ aruṇavatī nāma, aruṇo nāma khattiyo;

Pabhāvatī nāma janikā, sikhissāpi mahesino.

16.

Sattavassasahassāni, agāraṃ ajjha so vasi;

Sucandako giri vasabho [sucando girivahano (sī.)], tayo pāsādamuttamā.

17.

Catuvīsasahassāni, nāriyo samalaṅkatā;

Sabbakāmā nāma nārī, atulo nāma atrajo.

18.

Nimitte caturo disvā, hatthiyānena nikkhami;

Aṭṭhamāsaṃ padhānacāraṃ, acarī purisuttamo.

19.

Brahmunā yācito santo, sikhī lokagganāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

20.

Abhibhū sambhavo ceva, ahesuṃ aggasāvakā;

Khemaṅkaro nāmupaṭṭhāko, sikhissāpi mahesino.

21.

Sakhilā ca padumā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, puṇḍarīkoti vuccati.

22.

Sirivaḍḍho ca nando ca, ahesuṃ aggupaṭṭhakā;

Cittā ceva suguttā ca, ahesuṃ aggupaṭṭhikā.

23.

Uccattanena so buddho, sattatihatthamuggato;

Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.

24.

Tassāpi byāmappabhā kāyā, divārattiṃ nirantaraṃ;

Disodisaṃ niccharanti, tīṇiyojanaso pabhā.

25.

Sattativassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

26.

Dhammameghaṃ pavassetvā, temayitvā sadevake;

Khemantaṃ pāpayitvāna, nibbuto so sasāvako.

27.

Anubyañjanasampannaṃ, dvattiṃsavaralakkhaṇaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

28.

Sikhī munivaro buddho, assārāmamhi nibbuto;

Tatthevassa thūpavaro, tīṇiyojanamuggatoti.

Sikhissa bhagavato vaṃso vīsatimo.

23. Vessabhūbuddhavaṃso

1.

Tattheva maṇḍakappamhi, asamo appaṭipuggalo;

Vessabhū nāma nāmena, loke uppajji nāyako [so jino (syā. kaṃ. ka.)].

2.

Ādittaṃ vata rāgaggi, taṇhānaṃ vijitaṃ tadā;

Nāgova bandhanaṃ chetvā, patto sambodhimuttamaṃ.

3.

Dhammacakkaṃ pavattente, vessabhūlokanāyake;

Asītikoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

Pakkante cārikaṃ raṭṭhe, lokajeṭṭhe narāsabhe;

Sattatikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Mahādiṭṭhiṃ vinodento, pāṭiheraṃ karoti so;

Samāgatā naramarū, dasasahassī sadevake.

6.

Mahāacchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Devā ceva manussā ca, bujjhare saṭṭhikoṭiyo.

7.

Sannipātā tayo āsuṃ, vessabhussa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Asītibhikkhusahassānaṃ, paṭhamo āsi samāgamo;

Sattatibhikkhusahassānaṃ, dutiyo āsi samāgamo.

9.

Saṭṭhibhikkhusahassānaṃ, tatiyo āsi samāgamo;

Jarādibhayabhītānaṃ, orasānaṃ mahesino.

10.

Ahaṃ tena samayena, sudassano nāma khattiyo;

Nimantetvā mahāvīraṃ, dānaṃ datvā mahārahaṃ;

Annapānena vatthena, sasaṅghaṃ jina pūjayiṃ.

11.

Tassa buddhassa asamassa, cakkaṃ vattitamuttamaṃ;

Sutvāna paṇitaṃ dhammaṃ, pabbajjamabhirocayiṃ.

12.

Mahādānaṃ pavattetvā, rattindivamatandito;

Pabbajjaṃ guṇasampannaṃ, pabbajiṃ jinasantike.

13.

Ācāraguṇasampanno, vattasīlasamāhito;

Sabbaññutaṃ gavesanto, ramāmi jinasāsane.

14.

Saddhāpītiṃ upagantvā, buddhaṃ vandāmi sattharaṃ;

Pīti uppajjati mayhaṃ, bodhiyāyeva kāraṇā.

15.

Anivattamānasaṃ ñatvā, sambuddho etadabravi;

‘‘Ekatiṃse ito kappe, ayaṃ buddho bhavissati.

16.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ’’.

17.

Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

18.

Anomaṃ nāma nagaraṃ, suppatīto nāma khattiyo;

Mātā yasavatī nāma, vessabhussa mahesino.

19.

Cha ca vassasahassāni, agāraṃ ajjha so vasi;

Ruci suruci rativaḍḍhano, tayo pāsādamuttamā.

20.

Anūnatiṃsasahassāni, nāriyo samalaṅkatā;

Sucittā nāma sā nārī, suppabuddho nāma atrajo.

21.

Nimitte caturo disvā, sivikāyābhinikkhami;

Chamāsaṃ padhānacāraṃ, acarī purisuttamo.

22.

Brahmunā yācito santo, vessabhūlokanāyako;

Vatti cakkaṃ mahāvīro, aruṇārāme naruttamo.

23.

Soṇo ca uttaro ceva, ahesuṃ aggasāvakā;

Upasanto nāmupaṭṭhāko, vessabhussa mahesino.

24.

Rāmā [dāmā (sī.)] ceva samālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsāloti vuccati.

25.

Sotthiko ceva rambho ca, ahesuṃ aggupaṭṭhakā;

Gotamī sirimā ceva, ahesuṃ aggupaṭṭhikā.

26.

Saṭṭhiratanamubbedho, hemayūpasamūpamo;

Kāyā niccharati rasmi, rattiṃva pabbate sikhī.

27.

Saṭṭhivassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

Dhammaṃ vitthārikaṃ katvā, vibhajitvā mahājanaṃ;

Dhammanāvaṃ ṭhapetvāna, nibbuto so sasāvako.

29.

Dassaneyyaṃ sabbajanaṃ, vihāraṃ iriyāpathaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

30.

Vessabhū jinavaro satthā, khemārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Vessabhussa bhagavato vaṃso ekavīsatimo.

24. Kakusandhabuddhavaṃso

1.

Vessabhussa aparena, sambuddho dvipaduttamo;

Kakusandho nāma nāmena, appameyyo durāsado.

2.

Ugghāṭetvā sabbabhavaṃ, cariyāya pāramiṃ gato;

Sīhova pañjaraṃ bhetvā, patto sambodhimuttamaṃ.

3.

Dhammacakkaṃ pavattente, kakusandhe lokanāyake;

Cattārīsakoṭisahassānaṃ, dhammābhisamayo ahu.

4.

Antalikkhamhi ākāse, yamakaṃ katvā vikubbanaṃ;

Tiṃsakoṭisahassānaṃ, bodhesi devamānuse.

5.

Naradevassa yakkhassa, catusaccappakāsane;

Dhammābhisamayo tassa, gaṇanāto asaṅkhiyo.

6.

Kakusandhassa bhagavato, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Cattālīsasahassānaṃ, tadā āsi samāgamo;

Dantabhūmimanuppattānaṃ, āsavārigaṇakkhayā.

8.

Ahaṃ tena samayena, khemo nāmāsi khattiyo;

Tathāgate jinaputte, dānaṃ datvā anappakaṃ.

9.

Pattañca cīvaraṃ datvā, añjanaṃ madhulaṭṭhikaṃ;

Imetaṃ patthitaṃ sabbaṃ, paṭiyādemi varaṃ varaṃ.

10.

Sopi maṃ buddho byākāsi, kakusandho vināyako;

‘‘Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

11.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ’’.

12.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

13.

Nagaraṃ khemāvatī nāma, khemo nāmāsahaṃ tadā;

Sabbaññutaṃ gavesanto, pabbajiṃ tassa santike.

14.

Brāhmaṇo aggidatto ca, āsi buddhassa so pitā;

Visākhā nāma janikā, kakusandhassa satthuno.

15.

Vasate tattha kheme pure, sambuddhassa mahākulaṃ;

Narānaṃ pavaraṃ seṭṭhaṃ, jātimantaṃ mahāyasaṃ.

16.

Catuvassasahassāni, agāraṃ ajjha so vasi;

Kāma -kāmavaṇṇa-kāmasuddhināmā [suci suruci rativaddhananāmakā (sī.)], tayo pāsādamuttamā.

17.

Samatiṃsasahassāni, nāriyo samalaṅkatā;

Rocinī nāma sā nārī, uttaro nāma atrajo.

18.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

19.

Brahmunā yācito santo, kakusandho vināyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

20.

Vidhuro ca sañjīvo ca, ahesuṃ aggasāvakā;

Buddhijo nāmupaṭṭhāko, kakusandhassa satthuno.

21.

Sāmā ca campānāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, sirīsoti pavuccati.

22.

Accuto ca sumano ca, ahesuṃ aggupaṭṭhakā;

Nandā ceva sunandā ca, ahesuṃ aggupaṭṭhikā.

23.

Cattālīsaratanāni, accuggato mahāmuni;

Kanakappabhā niccharati, samantā dasayojanaṃ.

24.

Cattālīsavassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

25.

Dhammāpaṇaṃ pasāretvā, naranārīnaṃ sadevake;

Naditvā sīhanādaṃva, nibbuto so sasāvako.

26.

Aṭṭhaṅgavacanasampanno, acchiddāni nirantaraṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

27.

Kakusandho jinavaro, khemārāmamhi nibbuto;

Tatthevassa thūpavaro, gāvutaṃ nabhamuggatoti.

Kakusandhassa bhagavato vaṃso dvāvīsatimo.

25. Koṇāgamanabuddhavaṃso

1.

Kakusandhassa aparena, sambuddho dvipaduttamo;

Koṇāgamano nāma jino, lokajeṭṭho narāsabho.

2.

Dasadhamme pūrayitvāna, kantāraṃ samatikkami;

Pavāhiya malaṃ sabbaṃ, patto sambodhimuttamaṃ.

3.

Dhammacakkaṃ pavattente, koṇāgamananāyake;

Tiṃsakoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

Pāṭihīraṃ karonte ca, paravādappamaddane;

Vīsatikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Tato vikubbanaṃ katvā, jino devapuraṃ gato;

Vasate tattha sambuddho, silāya paṇḍukambale.

6.

Pakaraṇe satta desento, vassaṃ vasati so muni;

Dasakoṭisahassānaṃ, tatiyābhisamayo ahu.

7.

Tassāpi devadevassa, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Tiṃsabhikkhusahassānaṃ, tadā āsi samāgamo;

Oghānamatikkantānaṃ, bhijjitānañca maccuyā.

9.

Ahaṃ tena samayena, pabbato nāma khattiyo;

Mittāmaccehi sampanno, anantabalavāhano.

10.

Sambuddhadassanaṃ gantvā, sutvā dhammamanuttaraṃ;

Nimantetvā sajinasaṅghaṃ, dānaṃ datvā yadicchakaṃ.

11.

Paṭṭuṇṇaṃ cīnapaṭṭañca, koseyyaṃ kambalampi ca;

Sovaṇṇapādukañceva, adāsiṃ satthusāvake.

12.

Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

‘‘Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

13.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ’’.

14.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

Sabbaññutaṃ gavesanto, dānaṃ datvā naruttame;

Ohāyāhaṃ mahārajjaṃ, pabbajiṃ jinasantike [tassa santike (sī.)].

16.

Nagaraṃ sobhavatī nāma, sobho nāmāsi khattiyo;

Vasate tattha nagare, sambuddhassa mahākulaṃ.

17.

Brāhmaṇo yaññadatto ca, āsi buddhassa so pitā;

Uttarā nāma janikā, koṇāgamanassa satthuno.

18.

Tīṇi vassasahassāni, agāraṃ ajjha so vasi;

Tusitasantusitasantuṭṭhā, tayo pāsādamuttamā.

19.

Anūnasoḷasasahassāni, nāriyo samalaṅkatā;

Rucigattā nāma nārī, satthavāho nāma atrajo.

20.

Nimitte caturo disvā, hatthiyānena nikkhami;

Chamāsaṃ padhānacāraṃ, acarī purisuttamo.

21.

Brahmunā yācito santo, koṇāgamananāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

22.

Bhiyyaso uttaro nāma, ahesuṃ aggasāvakā;

Sotthijo nāmupaṭṭhāko, koṇāgamanassa satthuno.

23.

Samuddā uttarā ceva, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, udumbaroti pavuccati.

24.

Uggo ca somadevo ca, ahesuṃ aggupaṭṭhakā;

Sīvalā ceva sāmā ca, ahesuṃ aggupaṭṭhikā.

25.

Uccattanena so buddho, tiṃsahatthasamuggato;

Ukkāmukhe yathā kambu, evaṃ raṃsīhi maṇḍito.

26.

Tiṃsavassasahassāni, āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Dhammacetiṃ samussetvā, dhammadussavibhūsitaṃ;

Dhammapupphaguḷaṃ katvā, nibbuto so sasāvako.

28.

Mahāvilāso tassa jano, siridhammappakāsano;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

29.

Koṇāgamano sambuddho, pabbatārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Koṇāgamanassa bhagavato vaṃso tevīsatimo.

26. Kassapabuddhavaṃso

1.

Koṇāgamanassa aparena, sambuddho dvipaduttamo;

Kassapo nāma gottena, dhammarājā pabhaṅkaro.

2.

Sañchaḍḍitaṃ kulamūlaṃ, bahvannapānabhojanaṃ;

Datvāna yācake dānaṃ, pūrayitvāna mānasaṃ;

Usabhova āḷakaṃ bhetvā, patto sambodhimuttamaṃ.

3.

Dhammacakkaṃ pavattente, kassape lokanāyake;

Vīsakoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

Catumāsaṃ yadā buddho, loke carati cārikaṃ;

Dasakoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Yamakaṃ vikubbanaṃ katvā, ñāṇadhātuṃ pakittayi;

Pañcakoṭisahassānaṃ, tatiyābhisamayo ahu.

6.

Sudhammā devapure ramme, tattha dhammaṃ pakittayi;

Tīṇikoṭisahassānaṃ, devānaṃ bodhayī jino.

7.

Naradevassa yakkhassa, apare dhammadesane;

Etesānaṃ abhisamayā, gaṇanāto asaṅkhiyā.

8.

Tassāpi devadevassa, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

9.

Vīsabhikkhusahassānaṃ, tadā āsi samāgamo;

Atikkantabhavantānaṃ, hirisīlena tādinaṃ.

10.

Ahaṃ tadā māṇavako, jotipāloti vissuto;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

11.

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato;

Bhūmantalikkhakusalo, katavijjo anāvayo.

12.

Kassapassa bhagavato, ghaṭikāro nāmupaṭṭhāko;

Sagāravo sappatisso, nibbuto tatiye phale.

13.

Ādāya maṃ ghaṭīkāro, upagañchi kassapaṃ jinaṃ;

Tassa dhammaṃ suṇitvāna, pabbajiṃ tassa santike.

14.

Āraddhavīriyo hutvā, vattāvattesu kovido;

Na kvaci parihāyāmi, pūresiṃ jinasāsanaṃ.

15.

Yāvatā buddhabhaṇitaṃ, navaṅgaṃ jinasāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

16.

Mama acchariyaṃ disvā, sopi buddho viyākari;

‘‘Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

17.

‘‘Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

18.

‘‘Ajapālarukkhamūle, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

19.

‘‘Nerañjarāya tīramhi, pāyāsaṃ paribhuñjiya;

Paṭiyattavaramaggena, bodhimūlamupehiti.

20.

‘‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Aparājitaṭṭhānamhi [aparājitanisabhaṭṭhāne (ka.)], bodhipallaṅkamuttame;

Pallaṅkena nisīditvā, bujjhissati mahāyaso.

21.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

22.

‘‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

23.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā santacittā, vītarāgā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccati.

24.

‘‘Citto hatthāḷavako ca, aggā hessantupaṭṭhakā;

Nandamātā ca uttarā, aggā hessantupaṭṭhikā’’.

25.

Idaṃ sutvāna vacanaṃ, assamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

26.

Ukkuṭṭhisaddā pavattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassī sadevakā.

27.

‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

28.

‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhā titthe gahetvāna, uttaranti mahānadiṃ.

29.

‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ’’.

30.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

31.

Evamahaṃ saṃsaritvā, parivajjento anācaraṃ;

Dukkarañca kataṃ mayhaṃ, bodhiyāyeva kāraṇā.

32.

Nagaraṃ bārāṇasī nāma, kikī nāmāsi khattiyo;

Vasate tattha nagare, sambuddhassa mahākulaṃ.

33.

Brāhmaṇo brahmadattova, āsi buddhassa so pitā;

Dhanavatī nāma janikā, kassapassa mahesino.

34.

Duve vassasahassāni, agāraṃ ajjha so vasi;

Haṃso yaso sirinando, tayo pāsādamuttamā.

35.

Tisoḷasasahassāni, nāriyo samalaṅkatā;

Sunandā nāma sā nārī, vijitaseno nāma atrajo.

36.

Nimitte caturo disvā, pāsādenābhinikkhami;

Sattāhaṃ padhānacāraṃ, acarī purisuttamo.

37.

Brahmunā yācito santo, kassapo lokanāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

38.

Tisso ca bhāradvājo ca, ahesuṃ aggasāvakā;

Sabbamitto nāmupaṭṭhāko, kassapassa mahesino.

39.

Anuḷā uruveḷā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, nigrodhoti pavuccati.

40.

Sumaṅgalo ghaṭikāro ca, ahesuṃ aggupaṭṭhakā;

Vicitasenā bhaddā [bhadrā (ka.)] ca, ahesuṃ aggupaṭṭhikā.

41.

Uccattanena so buddho, vīsatiratanuggato;

Vijjulaṭṭhīva ākāse, candova gahapūrito.

42.

Vīsativassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

43.

Dhammataḷākaṃ māpayitvā, sīlaṃ datvā vilepanaṃ;

Dhammadussaṃ nivāsetvā, dhammamālaṃ vibhajjiya.

44.

Dhammavimalamādāsaṃ, ṭhapayitvā mahājane;

Keci nibbānaṃ patthentā, passantu me alaṅkaraṃ.

45.

Sīlakañcukaṃ datvāna, jhānakavacavammitaṃ;

Dhammacammaṃ pārupitvā, datvā sannāhamuttamaṃ.

46.

Satiphalakaṃ datvāna, tikhiṇañāṇakuntimaṃ;

Dhammakhaggavaraṃ datvā, sīlasaṃsaggamaddanaṃ.

47.

Tevijjābhūsanaṃ datvāna, āveḷaṃ caturo phale;

Chaḷabhiññābharaṇaṃ datvā, dhammapupphapiḷandhanaṃ.

48.

Saddhammapaṇḍaracchattaṃ, datvā pāpanivāraṇaṃ;

Māpayitvābhayaṃ pupphaṃ, nibbuto so sasāvako.

49.

Eso hi sammāsambuddho, appameyyo durāsado;

Eso hi dhammaratano, svākkhāto ehipassiko.

50.

Eso hi saṅgharatano, suppaṭipanno anuttaro;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

51.

Mahākassapo jino satthā, setabyārāmamhi nibbuto;

Tatthevassa jinathūpo, yojanubbedhamuggatoti.

Kassapassa bhagavato vaṃso catuvīsatimo.

27. Gotamabuddhavaṃso

1.

Ahametarahi sambuddho [buddho (sī.)], gotamo sakyavaḍḍhano;

Padhānaṃ padahitvāna, patto sambodhimuttamaṃ.

2.

Brahmunā yācito santo, dhammacakkaṃ pavattayiṃ;

Aṭṭhārasannaṃ koṭīnaṃ, paṭhamābhisamayo ahu.

3.

Tato parañca desente, naradevasamāgame;

Gaṇanāya na vattabbo, dutiyābhisamayo ahu.

4.

Idhevāhaṃ etarahi, ovadiṃ mama atrajaṃ;

Gaṇanāya na vattabbo, tatiyābhisamayo ahu.

5.

Ekosi sannipāto me, sāvakānaṃ mahesinaṃ;

Aḍḍhateḷasasatānaṃ, bhikkhūnāsi samāgamo.

6.

Virocamāno vimalo, bhikkhusaṅghassa majjhago;

Dadāmi patthitaṃ sabbaṃ, maṇīva sabbakāmado.

7.

Phalamākaṅkhamānānaṃ, bhavacchandajahesinaṃ;

Catusaccaṃ pakāsemi, anukampāya pāṇinaṃ.

8.

Dasavīsasahassānaṃ, dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayo, gaṇanāto asaṅkhiyo.

9.

Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ suphullitaṃ;

Idha mayhaṃ sakyamunino, sāsanaṃ suvisodhitaṃ.

10.

Anāsavā vītarāgā, santacittā samāhitā;

Bhikkhūnekasatā sabbe, parivārenti maṃ sadā.

11.

Idāni ye etarahi, jahanti mānusaṃ bhavaṃ;

Appattamānasā sekhā, te bhikkhū viññugarahitā.

12.

Ariyañca saṃthomayantā, sadā dhammaratā janā;

Bujjhissanti satimanto, saṃsārasaritaṃ gatā.

13.

Nagaraṃ kapilavatthu me, rājā suddhodano pitā;

Mayhaṃ janettikā mātā, māyādevīti vuccati.

14.

Ekūnatiṃsavassāni, agāraṃ ajjhahaṃ vasiṃ;

Rammo surammo subhako, tayo pāsādamuttamā.

15.

Cattārīsasahassāni, nāriyo samalaṅkatā;

Bhaddakañcanā nāma nārī, rāhulo nāma atrajo.

16.

Nimitte caturo disvā, assayānena nikkhamiṃ;

Chabbassaṃ padhānacāraṃ, acariṃ dukkaraṃ ahaṃ.

17.

Bārāṇasiyaṃ isipatane, cakkaṃ pavattitaṃ mayā;

Ahaṃ gotamasambuddho, saraṇaṃ sabbapāṇinaṃ.

18.

Kolito upatisso ca, dve bhikkhū aggasāvakā;

Ānando nāmupaṭṭhāko, santikāvacaro mama;

Khemā uppalavaṇṇā ca, bhikkhunī aggasāvikā.

19.

Citto hatthāḷavako ca, aggupaṭṭhākupāsakā;

Nandamātā ca uttarā, aggupaṭṭhikupāsikā.

20.

Ahaṃ assatthamūlamhi, patto sambodhimuttamaṃ;

Byāmappabhā sadā mayhaṃ, soḷasahatthamuggatā.

21.

Appaṃ vassasataṃ āyu, idānetarahi vijjati;

Tāvatā tiṭṭhamānohaṃ, tāremi janataṃ bahuṃ.

22.

Ṭhapayitvāna dhammukkaṃ, pacchimaṃ janabodhanaṃ;

Ahampi nacirasseva, saddhiṃ sāvakasaṅghato;

Idheva parinibbissaṃ, aggī vāhārasaṅkhayā.

23.

Tāni ca atulatejāni, imāni ca dasabalāni [yasabalāni (aṭṭha.)];

Ayañca guṇadhāraṇo deho, dvattiṃsavaralakkhaṇavicitto.

24.

Dasa disā pabhāsetvā, sataraṃsīva chappabhā;

Sabbaṃ tamantarahissanti, nanu rittā sabbasaṅkhārāti.

Gotamassa bhagavato vaṃso pañcavīsatimo.

28. Buddhapakiṇṇakakaṇḍaṃ

1.

Aparimeyyito kappe, caturo āsuṃ vināyakā;

Taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro;

Dīpaṅkaro ca sambuddho, ekakappamhi te jinā.

2.

Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;

Ekova ekakappamhi, tāresi janataṃ bahuṃ.

3.

Dīpaṅkarassa bhagavato, koṇḍaññassa ca satthuno;

Etesaṃ antarā kappā, gaṇanāto asaṅkhiyā.

4.

Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tesampi antarā kappā, gaṇanāto asaṅkhiyā.

5.

Maṅgalo ca sumano ca, revato sobhito muni;

Tepi buddhā ekakappe, cakkhumanto pabhaṅkarā.

6.

Sobhitassa aparena, anomadassī mahāyaso;

Tesampi antarā kappā, gaṇanāto asaṅkhiyā.

7.

Anomadassī padumo, nārado cāpi nāyako;

Tepi buddhā ekakappe, tamantakārakā munī.

8.

Nāradassa aparena, padumuttaro nāma nāyako;

Ekakappamhi uppanno, tāresi janataṃ bahuṃ.

9.

Nāradassa bhagavato, padumuttarassa satthuno;

Tesampi antarā kappā, gaṇanāto asaṅkhiyā.

10.

Kappasatasahassamhi, eko āsi mahāmuni;

Padumuttaro lokavidū, āhutīnaṃ paṭiggaho.

11.

Tiṃsakappasahassamhi, duve āsuṃ vināyakā [āsiṃsu nāyakā (syā. ka.)];

Sumedho ca sujāto ca, orato padumuttarā.

12.

Aṭṭhārase kappasate, tayo āsuṃ vināyakā [āsiṃsu nāyakā (syā. ka.)];

Piyadassī atthadassī, dhammadassī ca nāyakā.

13.

Orato ca sujātassa, sambuddhā dvipaduttamā;

Ekakappamhi te buddhā, loke appaṭipuggalā.

14.

Catunnavutito kappe, eko āsi mahāmuni;

Siddhattho so lokavidū, sallakatto anuttaro.

15.

Dvenavute ito kappe, duve āsuṃ vināyakā;

Tisso phusso ca sambuddhā, asamā appaṭipuggalā.

16.

Ekanavutito kappe, vipassī nāma nāyako;

Sopi buddho kāruṇiko, satte mocesi bandhanā.

17.

Ekatiṃse ito kappe, duve āsuṃ vināyakā;

Sikhī ca vessabhū ceva, asamā appaṭipuggalā.

18.

Imamhi bhaddake kappe, tayo āsuṃ vināyakā;

Kakusandho koṇāgamano, kassapo cāpi nāyako.

19.

Ahametarahi sambuddho, metteyyo cāpi hessati;

Etepime pañca buddhā, dhīrā lokānukampakā.

20.

Etesaṃ dhammarājūnaṃ, aññesaṃnekakoṭinaṃ;

Ācikkhitvāna taṃ maggaṃ, nibbutā te sasāvakāti.

Buddhapakiṇṇakakaṇḍaṃ niṭṭhitaṃ.

29. Dhātubhājanīyakathā

1.

Mahāgotamo jinavaro, kusināramhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesato.

2.

Eko ajātasattussa, eko vesāliyā pure;

Eko kapilavatthusmiṃ, eko ca allakappake.

3.

Eko ca rāmagāmamhi, eko ca veṭhadīpake;

Eko pāveyyake malle, eko ca kosinārake.

4.

Kumbhassa thūpaṃ kāresi, brāhmaṇo doṇasavhayo;

Aṅgārathūpaṃ kāresuṃ, moriyā tuṭṭhamānasā.

5.

Aṭṭha sārīrikā thūpā, navamo kumbhacetiyo;

Aṅgārathūpo dasamo, tadāyeva patiṭṭhito.

6.

Uṇhīsaṃ catasso dāṭhā, akkhakā dve ca dhātuyo;

Asambhinnā imā satta, sesā bhinnāva dhātuyo.

7.

Mahantā muggamattā ca [muggamāsāva (ka.)], majjhimā bhinnataṇḍulā;

Khuddakā sāsapamattā ca, nānāvaṇṇā ca dhātuyo.

8.

Mahantā suvaṇṇavaṇṇā ca, muttavaṇṇā ca majjhimā;

Khuddakā makulavaṇṇā ca, soḷasadoṇamattikā.

9.

Mahantā pañca nāḷiyo, nāḷiyo pañca majjhimā;

Khuddakā cha nāḷī ceva, etā sabbāpi dhātuyo.

10.

Uṇhīsaṃ sīhaḷe dīpe, brahmaloke ca vāmakaṃ;

Sīhaḷe dakkhiṇakkhañca, sabbāpetā patiṭṭhitā.

11.

Ekā dāṭhā tidasapure, ekā nāgapure ahu;

Ekā gandhāravisaye, ekā kaliṅgarājino.

12.

Cattālīsasamā dantā, kesā lomā ca sabbaso;

Devā hariṃsu ekekaṃ, cakkavāḷaparamparā.

13.

Vajirāyaṃ bhagavato, patto daṇḍañca cīvaraṃ;

Nivāsanaṃ kulaghare, paccattharaṇaṃ kapilavhaye [silavhaye (syā.)].

14.

Pāṭaliputtapuramhi, karaṇaṃ kāyabandhanaṃ;

Campāyudakasāṭiyaṃ, uṇṇalomañca kosale.

15.

Kāsāvaṃ brahmaloke ca, veṭhanaṃ tidase pure;

Nisīdanaṃ avantīsu, raṭṭhe [devaraṭṭhe (syā.)] attharaṇaṃ tadā.

16.

Araṇī ca mithilāyaṃ, videhe parisāvanaṃ;

Vāsi sūcigharañcāpi, indapatthapure tadā.

17.

Parikkhārā avasesā, janapade aparantake;

Paribhuttāni muninā, akaṃsu manujā tadā.

18.

Dhātuvitthārikaṃ āsi, gotamassa mahesino;

Pāṇīnaṃ anukampāya, ahu porāṇikaṃ tadāti.

Dhātubhājanīyakathā niṭṭhitā.

Buddhavaṃsoniṭṭhito.