Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Cariyāpiṭakapāḷi

1. Akittivaggo

1. Akitticariyā

1.

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Etthantare yaṃ caritaṃ, sabbaṃ taṃ bodhipācanaṃ.

2.

‘‘Atītakappe caritaṃ, ṭhapayitvā bhavābhave;

Imamhi kappe caritaṃ, pavakkhissaṃ suṇohi me.

3.

‘‘Yadā ahaṃ brahāraññe, suññe vipinakānane;

Ajjhogāhetvā [ajjhogahetvā (sī. syā.)] viharāmi, akitti nāma tāpaso.

4.

‘‘Tadā maṃ tapatejena, santatto tidivābhibhū;

Dhārento brāhmaṇavaṇṇaṃ, bhikkhāya maṃ upāgami.

5.

‘‘Pavanā ābhataṃ paṇṇaṃ, atelañca aloṇikaṃ;

Mama dvāre ṭhitaṃ disvā, sakaṭāhena ākiriṃ.

6.

‘‘Tassa datvānahaṃ paṇṇaṃ, nikkujjitvāna bhājanaṃ;

Punesanaṃ jahitvāna, pāvisiṃ paṇṇasālakaṃ.

7.

‘‘Dutiyampi tatiyampi, upagañchi mamantikaṃ;

Akampito anolaggo, evamevamadāsahaṃ.

8.

‘‘Na me tappaccayā atthi, sarīrasmiṃ vivaṇṇiyaṃ;

Pītisukhena ratiyā, vītināmemi taṃ divaṃ.

9.

‘‘Yadi māsampi dvemāsaṃ, dakkhiṇeyyaṃ varaṃ labhe;

Akampito anolīno, dadeyyaṃ dānamuttamaṃ.

10.

‘‘Na tassa dānaṃ dadamāno, yasaṃ lābhañca patthayiṃ;

Sabbaññutaṃ patthayāno, tāni kammāni ācari’’nti.

Akitticariyaṃ paṭhamaṃ.

2. Saṅkhacariyā

11.

‘‘Punāparaṃ yadā homi, brāhmaṇo saṅkhasavhayo;

Mahāsamuddaṃ taritukāmo, upagacchāmi paṭṭanaṃ.

12.

‘‘Tatthaddasaṃ paṭipathe, sayambhuṃ aparājitaṃ;

Kantāraddhānaṃ paṭipannaṃ [kantāraddhānapaṭipannaṃ (sī. syā.)], tattāya kaṭhinabhūmiyā.

13.

‘‘Tamahaṃ paṭipathe disvā, imamatthaṃ vicintayiṃ;

‘Idaṃ khettaṃ anuppattaṃ, puññakāmassa jantuno.

14.

‘‘‘Yathā kassako puriso, khettaṃ disvā mahāgamaṃ;

Tattha bījaṃ na ropeti, na so dhaññena atthiko.

15.

‘‘‘Evamevāhaṃ puññakāmo, disvā khettavaruttamaṃ;

Yadi tattha kāraṃ na karomi, nāhaṃ puññena atthiko.

16.

‘‘‘Yathā amacco muddikāmo, rañño antepure jane;

Na deti tesaṃ dhanadhaññaṃ, muddito parihāyati.

17.

‘‘‘Evamevāhaṃ puññakāmo, vipulaṃ disvāna dakkhiṇaṃ;

Yadi tassa dānaṃ na dadāmi, parihāyissāmi puññato’.

18.

‘‘Evāhaṃ cintayitvāna, orohitvā upāhanā;

Tassa pādāni vanditvā, adāsiṃ chattupāhanaṃ.

19.

‘‘Tenevāhaṃ sataguṇato, sukhumālo sukhedhito;

Api ca dānaṃ paripūrento, evaṃ tassa adāsaha’’nti.

Saṅkhacariyaṃ dutiyaṃ.

3. Kururājacariyā

20.

‘‘Punāparaṃ yadā homi, indapatthe [indapatte (sī. ka.)] puruttame;

Rājā dhanañcayo nāma, kusale dasahupāgato.

21.

‘‘Kaliṅgaraṭṭhavisayā, brāhmaṇā upagañchu maṃ;

Āyācuṃ maṃ hatthināgaṃ, dhaññaṃ maṅgalasammataṃ.

22.

‘‘‘Avuṭṭhiko janapado, dubbhikkho chātako mahā;

Dadāhi pavaraṃ nāgaṃ, nīlaṃ añjanasavhayaṃ.

23.

‘‘‘Na me yācakamanuppatte, paṭikkhepo anucchavo;

Mā me bhijji samādānaṃ, dassāmi vipulaṃ gajaṃ’.

24.

‘‘Nāgaṃ gahetvā soṇḍāya, bhiṅgāre [bhiṅkāre (sī.)] ratanāmaye;

Jalaṃ hatthe ākiritvā, brāhmaṇānaṃ adaṃ gajaṃ.

25.

‘‘Tassa nāge padinnamhi, amaccā etadabravuṃ;

‘Kiṃ nu tuyhaṃ varaṃ nāgaṃ, yācakānaṃ padassasi.

26.

‘‘‘Dhaññaṃ maṅgalasampannaṃ, saṅgāmavijayuttamaṃ;

Tasmiṃ nāge padinnamhi, kiṃ te rajjaṃ karissati.

27.

‘‘‘Rajjampi me dade sabbaṃ, sarīraṃ dajjamattano;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā nāgaṃ adāsaha’’’nti.

Kururājacariyaṃ tatiyaṃ.

4. Mahāsudassanacariyā

28.

‘‘Kusāvatimhi nagare, yadā āsiṃ mahīpati;

Mahāsudassano nāma, cakkavattī mahabbalo.

29.

‘‘Tatthāhaṃ divase tikkhattuṃ, ghosāpemi tahiṃ tahiṃ;

‘Ko kiṃ icchati pattheti, kassa kiṃ dīyatū dhanaṃ.

30.

‘‘‘Ko chātako ko tasito, ko mālaṃ ko vilepanaṃ;

Nānārattāni vatthāni, ko naggo paridahissati.

31.

‘‘‘Ko pathe chattamādeti, kopāhanā mudū subhā’;

Iti sāyañca pāto ca, ghosāpemi tahiṃ tahiṃ.

32.

‘‘Na taṃ dasasu ṭhānesu, napi ṭhānasatesu vā;

Anekasataṭhānesu, paṭiyattaṃ yācake dhanaṃ.

33.

‘‘Divā vā yadi vā rattiṃ, yadi eti vanibbako;

Laddhā yadicchakaṃ bhogaṃ, pūrahatthova gacchati.

34.

‘‘Evarūpaṃ mahādānaṃ, adāsiṃ yāvajīvikaṃ;

Napāhaṃ dessaṃ dhanaṃ dammi, napi natthi nicayo mayi.

35.

‘‘Yathāpi āturo nāma, rogato parimuttiyā;

Dhanena vejjaṃ tappetvā, rogato parimuccati.

36.

‘‘Tathevāhaṃ jānamāno, paripūretumasesato;

Ūnamanaṃ pūrayituṃ, demi dānaṃ vanibbake;

Nirālayo apaccāso, sambodhimanupattiyā’’ti.

Mahāsudassanacariyaṃ catutthaṃ.

5. Mahāgovindacariyā

37.

‘‘Punāparaṃ yadā homi, sattarājapurohito;

Pūjito naradevehi, mahāgovindabrāhmaṇo.

38.

‘‘Tadāhaṃ sattarajjesu, yaṃ me āsi upāyanaṃ;

Tena demi mahādānaṃ, akkhobbhaṃ [akkhobhaṃ (syā. kaṃ.)] sāgarūpamaṃ.

39.

‘‘Na me dessaṃ dhanaṃ dhaññaṃ, napi natthi nicayo mayi;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā demi varaṃ dhana’’nti.

Mahāgovindacariyaṃ pañcamaṃ.

6. Nimirājacariyā

40.

‘‘Punāparaṃ yadā homi, mithilāyaṃ puruttame;

Nimi nāma mahārājā, paṇḍito kusalatthiko.

41.

‘‘Tadāhaṃ māpayitvāna, catussālaṃ catummukhaṃ;

Tattha dānaṃ pavattesiṃ, migapakkhinarādinaṃ.

42.

‘‘Acchādanañca sayanaṃ, annaṃ pānañca bhojanaṃ;

Abbocchinnaṃ karitvāna, mahādānaṃ pavattayiṃ.

43.

‘‘Yathāpi sevako sāmiṃ, dhanahetumupāgato;

Kāyena vācā manasā, ārādhanīyamesati.

44.

‘‘Tathevāhaṃ sabbabhave, pariyesissāmi bodhijaṃ;

Dānena satte tappetvā, icchāmi bodhimuttama’’nti.

Nimirājacariyaṃ chaṭṭhaṃ.

7. Candakumāracariyā

45.

‘‘Punāparaṃ yadā homi, ekarājassa atrajo;

Nagare pupphavatiyā, kumāro candasavhayo.

46.

‘‘Tadāhaṃ yajanā mutto, nikkhanto yaññavāṭato;

Saṃvegaṃ janayitvāna, mahādānaṃ pavattayiṃ.

47.

‘‘Nāhaṃ pivāmi khādāmi, napi bhuñjāmi bhojanaṃ;

Dakkhiṇeyye adatvāna, api chappañcarattiyo.

48.

‘‘Yathāpi vāṇijo nāma, katvāna bhaṇḍasañcayaṃ;

Yattha lābho mahā hoti, tattha taṃ [tattha naṃ (sī.), tattha (ka.)] harati bhaṇḍakaṃ.

49.

‘‘Tatheva sakabhuttāpi, pare dinnaṃ mahapphalaṃ;

Tasmā parassa dātabbaṃ, satabhāgo bhavissati.

50.

‘‘Etamatthavasaṃ ñatvā, demi dānaṃ bhavābhave;

Na paṭikkamāmi dānato, sambodhimanupattiyā’’ti.

Candakumāracariyaṃ sattamaṃ.

8. Sivirājacariyā

51.

‘‘Ariṭṭhasavhaye nagare, sivināmāsi khattiyo;

Nisajja pāsādavare, evaṃ cintesahaṃ tadā.

52.

‘‘‘Yaṃ kiñci mānusaṃ dānaṃ, adinnaṃ me na vijjati;

Yopi yāceyya maṃ cakkhuṃ, dadeyyaṃ avikampito’.

53.

‘‘Mama saṅkappamaññāya, sakko devānamissaro;

Nisinno devaparisāya, idaṃ vacanamabravi.

54.

‘‘‘Nisajja pāsādavare, sivirājā mahiddhiko;

Cintento vividhaṃ dānaṃ, adeyyaṃ so na passati.

55.

‘‘‘Tathaṃ nu vitathaṃ netaṃ, handa vīmaṃsayāmi taṃ;

Muhuttaṃ āgameyyātha, yāva jānāmi taṃ manaṃ’.

56.

‘‘Pavedhamāno palitasiro, valigatto [valitagatto (sī.)] jarāturo;

Andhavaṇṇova hutvāna, rājānaṃ upasaṅkami.

57.

‘‘So tadā paggahetvāna, vāmaṃ dakkhiṇabāhu ca;

Sirasmiṃ añjaliṃ katvā, idaṃ vacanamabravi.

58.

‘‘‘Yācāmi taṃ mahārāja, dhammika raṭṭhavaḍḍhana;

Tava dānaratā kitti, uggatā devamānuse.

59.

‘‘‘Ubhopi nettā nayanā, andhā upahatā mama;

Ekaṃ me nayanaṃ dehi, tvampi ekena yāpaya’.

60.

‘‘Tassāhaṃ vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Katañjalī vedajāto, idaṃ vacanamabraviṃ.

61.

‘‘‘Idānāhaṃ cintayitvāna, pāsādato idhāgato;

Tvaṃ mama cittamaññāya, nettaṃ yācitumāgato.

62.

‘‘‘Aho me mānasaṃ siddhaṃ, saṅkappo paripūrito;

Adinnapubbaṃ dānavaraṃ, ajja dassāmi yācake.

63.

‘‘‘Ehi sivaka uṭṭhehi, mā dandhayi mā pavedhayi;

Ubhopi nayanaṃ dehi, uppāṭetvā vaṇibbake’.

64.

‘‘Tato so codito mayhaṃ, sivako vacanaṃ karo;

Uddharitvāna pādāsi, tālamiñjaṃva yācake.

65.

‘‘Dadamānassa dentassa, dinnadānassa me sato;

Cittassa aññathā natthi, bodhiyāyeva kāraṇā.

66.

‘‘Na me dessā ubho cakkhū, attā na me na dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā cakkhuṃ adāsaha’’nti.

Sivirājacariyaṃ aṭṭhamaṃ.

9. Vessantaracariyā

67.

‘‘Yā me ahosi janikā, phussatī [phusatī (sī.)] nāma khattiyā;

Sā atītāsu jātīsu, sakkassa mahesī piyā.

68.

‘‘Tassā āyukkhayaṃ ñatvā, devindo etadabravi;

‘Dadāmi te dasa vare, varabhadde yadicchasi’.

69.

‘‘Evaṃ vuttā ca sā devī, sakkaṃ punidamabravi;

‘Kiṃ nu me aparādhatthi, kiṃ nu dessā ahaṃ tava;

Rammā cāvesi maṃ ṭhānā, vātova dharaṇīruhaṃ’.

70.

‘‘Evaṃ vutto ca so sakko, puna tassidamabravi;

‘Na ceva te kataṃ pāpaṃ, na ca me tvaṃsi appiyā.

71.

‘‘‘Ettakaṃyeva te āyu, cavanakālo bhavissati;

Paṭiggaṇha mayā dinne, vare dasa varuttame’.

72.

‘‘Sakkena sā dinnavarā, tuṭṭhahaṭṭhā pamoditā;

Mamaṃ abbhantaraṃ katvā, phussatī dasa vare varī.

73.

‘‘Tato cutā sā phussatī, khattiye upapajjatha;

Jetuttaramhi nagare, sañjayena samāgami.

74.

‘‘Yadāhaṃ phussatiyā kucchiṃ, okkanto piyamātuyā;

Mama tejena me mātā, sadā dānaratā ahu.

75.

‘‘Adhane āture jiṇṇe, yācake addhike [pathike (ka.)] jane;

Samaṇe brāhmaṇe khīṇe, deti dānaṃ akiñcane.

76.

‘‘Dasa māse dhārayitvāna, karonte puraṃ padakkhiṇaṃ;

Vessānaṃ vīthiyā majjhe, janesi phussatī mamaṃ.

77.

‘‘Na mayhaṃ mattikaṃ nāmaṃ, napi pettikasambhavaṃ;

Jātettha vessavīthiyā, tasmā vessantaro ahu.

78.

‘‘Yadāhaṃ dārako homi, jātiyā aṭṭhavassiko;

Tadā nisajja pāsāde, dānaṃ dātuṃ vicintayiṃ.

79.

‘‘‘Hadayaṃ dadeyyaṃ cakkhuṃ, maṃsampi rudhirampi ca;

Dadeyyaṃ kāyaṃ sāvetvā, yadi koci yācaye mamaṃ’.

80.

‘‘Sabhāvaṃ cintayantassa, akampitamasaṇṭhitaṃ;

Akampi tattha pathavī, sineruvanavaṭaṃsakā.

81.

‘‘Anvaddhamāse pannarase, puṇṇamāse uposathe;

Paccayaṃ nāgamāruyha, dānaṃ dātuṃ upāgamiṃ.

82.

‘‘Kaliṅgaraṭṭhavisayā, brāhmaṇā upagañchu maṃ;

Ayācuṃ maṃ hatthināgaṃ, dhaññaṃ maṅgalasammataṃ.

83.

‘‘Avuṭṭhiko janapado, dubbhikkho chātako mahā;

Dadāhi pavaraṃ nāgaṃ, sabbasetaṃ gajuttamaṃ.

84.

‘‘Dadāmi na vikampāmi, yaṃ maṃ yācanti brāhmaṇā;

Santaṃ nappatigūhāmi [nappatiguyhāmi (sī. ka.)], dāne me ramate mano.

85.

‘‘Na me yācakamanuppatte, paṭikkhepo anucchavo;

‘Mā me bhijji samādānaṃ, dassāmi vipulaṃ gajaṃ’.

86.

‘‘Nāgaṃ gahetvā soṇḍāya, bhiṅgāre ratanāmaye;

Jalaṃ hatthe ākiritvā, brāhmaṇānaṃ adaṃ gajaṃ.

87.

‘‘Punāparaṃ dadantassa, sabbasetaṃ gajuttamaṃ;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

88.

‘‘Tassa nāgassa dānena, sivayo kuddhā samāgatā;

Pabbājesuṃ sakā raṭṭhā, ‘vaṅkaṃ gacchatu pabbataṃ’.

89.

‘‘Tesaṃ nicchubhamānānaṃ, akampitthamasaṇṭhitaṃ;

Mahādānaṃ pavattetuṃ, ekaṃ varamayācisaṃ.

90.

‘‘Yācitā sivayo sabbe, ekaṃ varamadaṃsu me;

Sāvayitvā kaṇṇabheriṃ, mahādānaṃ dadāmahaṃ.

91.

‘‘Athettha vattatī saddo, tumulo bheravo mahā;

Dānenimaṃ nīharanti, puna dānaṃ dadātayaṃ.

92.

‘‘Hatthiṃ asse rathe datvā, dāsiṃ dāsaṃ gavaṃ dhanaṃ;

Mahādānaṃ daditvāna, nagarā nikkhamiṃ tadā.

93.

‘‘Nikkhamitvāna nagarā, nivattitvā vilokite;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

94.

‘‘Catuvāhiṃ rathaṃ datvā, ṭhatvā cātummahāpathe;

Ekākiyo adutiyo, maddideviṃ idamabraviṃ.

95.

‘‘‘Tvaṃ maddi kaṇhaṃ gaṇhāhi, lahukā esā kaniṭṭhikā;

Ahaṃ jāliṃ gahessāmi, garuko bhātiko hi so’.

96.

‘‘Padumaṃ puṇḍarīkaṃva, maddī kaṇhājinaggahī;

Ahaṃ suvaṇṇabimbaṃva, jāliṃ khattiyamaggahiṃ.

97.

‘‘Abhijātā sukhumālā, khattiyā caturo janā;

Visamaṃ samaṃ akkamantā, vaṅkaṃ gacchāma pabbataṃ.

98.

‘‘Ye keci manujā enti, anumagge paṭippathe;

Maggante paṭipucchāma, ‘kuhiṃ vaṅkanta [vaṅkata (sī.)] pabbato’.

99.

‘‘Te tattha amhe passitvā, karuṇaṃ giramudīrayuṃ;

Dukkhaṃ te paṭivedenti, dūre vaṅkantapabbato.

100.

‘‘Yadi passanti pavane, dārakā phaline dume;

Tesaṃ phalānaṃ hetumhi, uparodanti dārakā.

101.

‘‘Rodante dārake disvā, ubbiddhā [ubbiggā (syā. kaṃ.)] vipulā dumā;

Sayamevoṇamitvāna, upagacchanti dārake.

102.

‘‘Idaṃ acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Sāhukāraṃ [sādhukāraṃ (sabbattha)] pavattesi, maddī sabbaṅgasobhanā.

103.

‘‘Accheraṃ vata lokasmiṃ, abbhutaṃ lomahaṃsanaṃ;

Vessantarassa tejena, sayamevoṇatā dumā.

104.

‘‘Saṅkhipiṃsu pathaṃ yakkhā, anukampāya dārake;

Nikkhantadivaseneva [nikkhantadivaseyeva (sī.)], cetaraṭṭhamupāgamuṃ.

105.

‘‘Saṭṭhirājasahassāni, tadā vasanti mātule;

Sabbe pañjalikā hutvā, rodamānā upāgamuṃ.

106.

‘‘Tattha vattetvā sallāpaṃ, cetehi cetaputtehi;

Te tato nikkhamitvāna, vaṅkaṃ agamu pabbataṃ.

107.

‘‘Āmantayitvā devindo, vissakammaṃ [visukammaṃ (ka.)] mahiddhikaṃ;

Assamaṃ sukataṃ rammaṃ, paṇṇasālaṃ sumāpaya.

108.

‘‘Sakkassa vacanaṃ sutvā, vissakammo mahiddhiko;

Assamaṃ sukataṃ rammaṃ, paṇṇasālaṃ sumāpayi.

109.

‘‘Ajjhogāhetvā pavanaṃ, appasaddaṃ nirākulaṃ;

Caturo janā mayaṃ tattha, vasāma pabbatantare.

110.

‘‘Ahañca maddidevī ca, jālī kaṇhājinā cubho;

Aññamaññaṃ sokanudā, vasāma assame tadā.

111.

‘‘Dārake anurakkhanto, asuñño homi assame;

Maddī phalaṃ āharitvā, poseti sā tayo jane.

112.

‘‘Pavane vasamānassa, addhiko maṃ upāgami;

Āyāci puttake mayhaṃ, jāliṃ kaṇhājinaṃ cubho.

113.

‘‘Yācakaṃ upagataṃ disvā, hāso me upapajjatha;

Ubho putte gahetvāna, adāsiṃ brāhmaṇe tadā.

114.

‘‘Sake putte cajantassa, jūjake brāhmaṇe yadā;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

115.

‘‘Punadeva sakko oruyha, hutvā brāhmaṇasannibho;

Āyāci maṃ maddideviṃ, sīlavantiṃ patibbataṃ.

116.

‘‘Maddiṃ hatthe gahetvāna, udakañjali pūriya;

Pasannamanasaṅkappo, tassa maddiṃ adāsahaṃ.

117.

‘‘Maddiyā dīyamānāya, gagane devā pamoditā;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

118.

‘‘Jāliṃ kaṇhājinaṃ dhītaṃ, maddideviṃ patibbataṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā.

119.

‘‘Na me dessā ubho puttā, maddidevī na dessiyā;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsahaṃ.

120.

‘‘Punāparaṃ brahāraññe, mātāpitusamāgame;

Karuṇaṃ paridevante, sallapante sukhaṃ dukhaṃ.

121.

‘‘Hirottappena garunā [garunaṃ (syā. ka.)], ubhinnaṃ upasaṅkami;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

122.

‘‘Punāparaṃ brahāraññā, nikkhamitvā sañātibhi;

Pavisāmi puraṃ rammaṃ, jetuttaraṃ puruttamaṃ.

123.

‘‘Ratanāni satta vassiṃsu, mahāmegho pavassatha;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

124.

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti.

Vessantaracariyaṃ navamaṃ.

10. Sasapaṇḍitacariyā

125.

‘‘Punāparaṃ yadā homi, sasako pavanacārako;

Tiṇapaṇṇasākaphalabhakkho, paraheṭhanavivajjito.

126.

‘‘Makkaṭo ca siṅgālo ca, suttapoto cahaṃ tadā;

Vasāma ekasāmantā, sāyaṃ pāto ca dissare [sāyaṃ pāto padissare (ka.)].

127.

‘‘Ahaṃ te anusāsāmi, kiriye kalyāṇapāpake;

‘Pāpāni parivajjetha, kalyāṇe abhinivissatha’.

128.

‘‘Uposathamhi divase, candaṃ disvāna pūritaṃ;

Etesaṃ tattha ācikkhiṃ, divaso ajjuposatho.

129.

‘‘Dānāni paṭiyādetha, dakkhiṇeyyassa dātave;

Datvā dānaṃ dakkhiṇeyye, upavassathuposathaṃ.

130.

‘‘Te me sādhūti vatvāna, yathāsatti yathābalaṃ;

Dānāni paṭiyādetvā, dakkhiṇeyyaṃ gavesisuṃ [gavesayyuṃ (ka.)].

131.

‘‘Ahaṃ nisajja cintesiṃ, dānaṃ dakkhiṇanucchavaṃ;

‘Yadihaṃ labhe dakkhiṇeyyaṃ, kiṃ me dānaṃ bhavissati.

132.

‘‘‘Na me atthi tilā muggā, māsā vā taṇḍulā ghataṃ;

Ahaṃ tiṇena yāpemi, na sakkā tiṇa dātave.

133.

‘‘‘Yadi koci eti dakkhiṇeyyo, bhikkhāya mama santike;

Dajjāhaṃ sakamattānaṃ, na so tuccho gamissati’.

134.

‘‘Mama saṅkappamaññāya, sakko brāhmaṇavaṇṇinā;

Āsayaṃ me upāgacchi, dānavīmaṃsanāya me.

135.

‘‘Tamahaṃ disvāna santuṭṭho, idaṃ vacanamabraviṃ;

‘Sādhu khosi anuppatto, ghāsahetu mamantike.

136.

‘‘‘Adinnapubbaṃ dānavaraṃ, ajja dassāmi te ahaṃ;

Tuvaṃ sīlaguṇūpeto, ayuttaṃ te paraheṭhanaṃ.

137.

‘‘‘Ehi aggiṃ padīpehi, nānākaṭṭhe samānaya;

Ahaṃ pacissamattānaṃ, pakkaṃ tvaṃ bhakkhayissasi’.

138.

‘‘‘Sādhū’ti so haṭṭhamano, nānākaṭṭhe samānayi;

Mahantaṃ akāsi citakaṃ, katvā aṅgāragabbhakaṃ.

139.

‘‘Aggiṃ tattha padīpesi, yathā so khippaṃ mahā bhave;

Phoṭetvā rajagate gatte, ekamantaṃ upāvisiṃ.

140.

‘‘Yadā mahākaṭṭhapuñjo, āditto dhamadhamāyati [dhumadhumāyati (sī.), dhamamāyati (ka.)];

Taduppatitvā papatiṃ, majjhe jālasikhantare.

141.

‘‘Yathā sītodakaṃ nāma, paviṭṭhaṃ yassa kassaci;

Sameti darathapariḷāhaṃ, assādaṃ deti pīti ca.

142.

‘‘Tatheva jalitaṃ aggiṃ, paviṭṭhassa mamaṃ tadā;

Sabbaṃ sameti darathaṃ, yathā sītodakaṃ viya.

143.

‘‘Chaviṃ cammaṃ maṃsaṃ nhāruṃ, aṭṭhiṃ hadayabandhanaṃ;

Kevalaṃ sakalaṃ kāyaṃ, brāhmaṇassa adāsaha’’nti.

Sasapaṇḍitacariyaṃ dasamaṃ.

Akittivaggo paṭhamo.

Tassuddānaṃ

Akittibrāhmaṇo saṅkho, kururājā dhanañcayo;

Mahāsudassano rājā, mahāgovindabrāhmaṇo.

Nimi candakumāro ca, sivi vessantaro saso;

Ahameva tadā āsiṃ, yo te dānavare adā.

Ete dānaparikkhārā, ete dānassa pāramī;

Jīvitaṃ yācake datvā, imaṃ pārami pūrayiṃ.

Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramīti.

Dānapāraminiddeso niṭṭhito.

2. Hatthināgavaggo

1. Mātuposakacariyā

1.

‘‘Yadā ahosiṃ pavane, kuñjaro mātuposako;

Na tadā atthi mahiyā, guṇena mama sādiso.

2.

‘‘Pavane disvā vanacaro, rañño maṃ paṭivedayi;

‘Tavānucchavo mahārāja, gajo vasati kānane.

3.

‘‘‘Na tassa parikkhāyattho, napi āḷakakāsuyā;

Saha gahite [samaṃ gahite (sī.)] soṇḍāya, sayameva idhehi’ti.

4.

‘‘Tassa taṃ vacanaṃ sutvā, rājāpi tuṭṭhamānaso;

Pesesi hatthidamakaṃ, chekācariyaṃ susikkhitaṃ.

5.

‘‘Gantvā so hatthidamako, addasa padumassare;

Bhisamuḷālaṃ [bhisamūlaṃ (ka.)] uddharantaṃ, yāpanatthāya mātuyā.

6.

‘‘Viññāya me sīlaguṇaṃ, lakkhaṇaṃ upadhārayi;

‘Ehi puttā’ti patvāna, mama soṇḍāya aggahi.

7.

‘‘Yaṃ me tadā pākatikaṃ, sarīrānugataṃ balaṃ;

Ajja nāgasahassānaṃ, balena samasādisaṃ.

8.

‘‘Yadihaṃ tesaṃ pakuppeyyaṃ, upetānaṃ gahaṇāya maṃ;

Paṭibalo bhave tesaṃ, yāva rajjampi mānusaṃ.

9.

‘‘Api cāhaṃ sīlarakkhāya, sīlapāramipūriyā;

Na karomi citte aññathattaṃ, pakkhipantaṃ mamāḷake.

10.

‘‘Yadi te maṃ tattha koṭṭeyyuṃ, pharasūhi tomarehi ca;

Neva tesaṃ pakuppeyyaṃ, sīlakhaṇḍabhayā mamā’’ti.

Mātuposakacariyaṃ paṭhamaṃ.

2. Bhūridattacariyā

11.

‘‘Punāparaṃ yadā homi, bhūridatto mahiddhiko;

Virūpakkhena mahāraññā, devalokamagañchahaṃ.

12.

‘‘Tattha passitvāhaṃ deve, ekantaṃ sukhasamappite;

Taṃ saggagamanatthāya, sīlabbataṃ samādiyiṃ.

13.

‘‘Sarīrakiccaṃ katvāna, bhutvā yāpanamattakaṃ;

Caturo aṅge adhiṭṭhāya, semi vammikamuddhani.

14.

‘‘Chaviyā cammena maṃsena, nahāruaṭṭhikehi vā;

Yassa etena karaṇīyaṃ, dinnaṃyeva harātu so.

15.

‘‘Saṃsito akataññunā, ālampāyano [ālambaṇo (sī.)] mamaggahi;

Peḷāya pakkhipitvāna, kīḷeti maṃ tahiṃ tahiṃ.

16.

‘‘Peḷāya pakkhipantepi, sammaddantepi pāṇinā;

Ālampāyane [ālambaṇe (sī.)] na kuppāmi, sīlakhaṇḍabhayā mama.

17.

‘‘Sakajīvitapariccāgo, tiṇato lahuko mama;

Sīlavītikkamo mayhaṃ, pathavīuppatanaṃ viya.

18.

‘‘Nirantaraṃ jātisataṃ, cajeyyaṃ mama jīvitaṃ;

Neva sīlaṃ pabhindeyyaṃ, catuddīpāna hetupi.

19.

‘‘Api cāhaṃ sīlarakkhāya, sīlapāramipūriyā;

Na karomi citte aññathattaṃ, pakkhipantampi peḷake’’ti.

Bhūridattacariyaṃ dutiyaṃ.

3. Campeyyanāgacariyā

20.

‘‘Punāparaṃ yadā homi, campeyyako mahiddhiko;

Tadāpi dhammiko āsiṃ, sīlabbatasamappito.

21.

‘‘Tadāpi maṃ dhammacāriṃ, upavutthaṃ uposathaṃ;

Ahituṇḍiko gahetvāna, rājadvāramhi kīḷati.

22.

‘‘Yaṃ yaṃ so vaṇṇaṃ cintayi, nīlaṃva pītalohitaṃ;

Tassa cittānuvattanto, homi cintitasannibho.

23.

‘‘Thalaṃ kareyyamudakaṃ, udakampi thalaṃ kare;

Yadihaṃ tassa pakuppeyyaṃ, khaṇena chārikaṃ kare.

24.

‘‘Yadi cittavasī hessaṃ, parihāyissāmi sīlato;

Sīlena parihīnassa, uttamattho na sijjhati.

25.

‘‘Kāmaṃ bhijjatuyaṃ kāyo, idheva vikirīyatu;

Neva sīlaṃ pabhindeyyaṃ, vikirante bhusaṃ viyā’’ti.

Campeyyanāgacariyaṃ tatiyaṃ.

4. Cūḷabodhicariyā

26.

‘‘Punāparaṃ yadā homi, cūḷabodhi susīlavā;

Bhavaṃ disvāna bhayato, nekkhammaṃ abhinikkhamiṃ.

27.

‘‘Yā me dutiyikā āsi, brāhmaṇī kanakasannibhā;

Sāpi vaṭṭe anapekkhā, nekkhammaṃ abhinikkhami.

28.

‘‘Nirālayā chinnabandhū, anapekkhā kule gaṇe;

Carantā gāmanigamaṃ, bārāṇasimupāgamuṃ.

29.

‘‘Tattha vasāma nipakā, asaṃsaṭṭhā kule gaṇe;

Nirākule appasadde, rājuyyāne vasāmubho.

30.

‘‘Uyyānadassanaṃ gantvā, rājā addasa brāhmaṇiṃ;

Upagamma mamaṃ pucchi, ‘tuyhesā kā kassa bhariyā’.

31.

‘‘Evaṃ vutte ahaṃ tassa, idaṃ vacanamabraviṃ;

‘Na mayhaṃ bhariyā esā, sahadhammā ekasāsanī’.

32.

‘‘Tissā [tassā (sī.)] sārattagadhito, gāhāpetvāna ceṭake;

Nippīḷayanto balasā, antepuraṃ pavesayi.

33.

‘‘Odapattakiyā mayhaṃ, sahajā ekasāsanī;

Ākaḍḍhitvā nayantiyā, kopo me upapajjatha.

34.

‘‘Saha kope samuppanne, sīlabbatamanussariṃ;

Tattheva kopaṃ niggaṇhiṃ, nādāsiṃ vaḍḍhitūpari.

35.

‘‘Yadi naṃ brāhmaṇiṃ koci, koṭṭeyya tiṇhasattiyā;

Neva sīlaṃ pabhindeyyaṃ, bodhiyāyeva kāraṇā.

36.

‘‘Na mesā brāhmaṇī dessā, napi me balaṃ na vijjati;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā sīlānurakkhisa’’nti.

Cūḷabodhicariyaṃ catutthaṃ.

5. Mahiṃsarājacariyā

37.

‘‘Punāparaṃ yadā homi, mahiṃso pavanacārako;

Pavaḍḍhakāyo balavā, mahanto bhīmadassano.

38.

‘‘Pabbhāre giridugge [vanadugge (sī.)] ca, rukkhamūle dakāsaye;

Hotettha ṭhānaṃ mahiṃsānaṃ, koci koci tahiṃ tahiṃ.

39.

‘‘Vicaranto brahāraññe, ṭhānaṃ addasa bhaddakaṃ;

Taṃ ṭhānaṃ upagantvāna, tiṭṭhāmi ca sayāmi ca.

40.

‘‘Athettha kapimāgantvā, pāpo anariyo lahu;

Khandhe nalāṭe bhamuke, mutteti ohanetitaṃ.

41.

‘‘Sakimpi divasaṃ dutiyaṃ, tatiyaṃ catutthampi ca;

Dūseti maṃ sabbakālaṃ, tena homi upadduto.

42.

‘‘Mamaṃ upaddutaṃ disvā, yakkho maṃ idamabravi;

‘Nāsehetaṃ chavaṃ pāpaṃ, siṅgehi ca khurehi ca’.

43.

‘‘Evaṃ vutte tadā yakkhe, ahaṃ taṃ idamabraviṃ;

‘Kiṃ tvaṃ makkhesi kuṇapena, pāpena anariyena maṃ.

44.

‘‘‘Yadihaṃ tassa pakuppeyyaṃ, tato hīnataro bhave;

Sīlañca me pabhijjeyya, viññū ca garaheyyu maṃ.

45.

‘‘‘Hīḷitā jīvitā vāpi, parisuddhena mataṃ varaṃ;

Kyāhaṃ jīvitahetūpi, kāhāmiṃ paraheṭhanaṃ’.

46.

‘‘Mamevāyaṃ maññamāno, aññepevaṃ karissati;

Teva tassa vadhissanti, sā me mutti bhavissati.

47.

‘‘Hīnamajjhimaukkaṭṭhe, sahanto avamānitaṃ;

Evaṃ labhati sappañño, manasā yathā patthita’’nti.

Mahiṃsarājacariyaṃ pañcamaṃ.

6. Rururājacariyā

48.

‘‘Punāparaṃ yadā homi, sutattakanakasannibho;

Migarājā rurunāma, paramasīlasamāhito.

49.

‘‘Ramme padese ramaṇīye, vivitte amanussake;

Tattha vāsaṃ upagañchiṃ, gaṅgākūle manorame.

50.

‘‘Atha upari gaṅgāya, dhanikehi paripīḷito;

Puriso gaṅgāya papati, ‘jīvāmi vā marāmi vā’.

51.

‘‘Rattindivaṃ so gaṅgāya, vuyhamāno mahodake;

Ravanto karuṇaṃ ravaṃ, majjhe gaṅgāya gacchati.

52.

‘‘Tassāhaṃ saddaṃ sutvāna, karuṇaṃ paridevato;

Gaṅgāya tīre ṭhatvāna, apucchiṃ ‘kosi tvaṃ naro’.

53.

‘‘So me puṭṭho ca byākāsi, attano karaṇaṃ tadā;

‘Dhanikehi bhīto tasito, pakkhandohaṃ mahānadiṃ’.

54.

‘‘Tassa katvāna kāruññaṃ, cajitvā mama jīvitaṃ;

Pavisitvā nīhariṃ tassa, andhakāramhi rattiyā.

55.

‘‘Assatthakālamaññāya, tassāhaṃ idamabraviṃ;

‘Ekaṃ taṃ varaṃ yācāmi, mā maṃ kassaci pāvada’.

56.

‘‘Nagaraṃ gantvāna ācikkhi, pucchito dhanahetuko;

Rājānaṃ so gahetvāna, upagañchi mamantikaṃ.

57.

‘‘Yāvatā karaṇaṃ sabbaṃ, rañño ārocitaṃ mayā;

Rājā sutvāna vacanaṃ, usuṃ tassa pakappayi;

‘Idheva ghātayissāmi, mittadubbhiṃ [mittadūbhiṃ (sī.)] anāriyaṃ’.

58.

‘‘Tamahaṃ anurakkhanto, nimminiṃ mama attanā;

‘Tiṭṭhateso mahārāja, kāmakāro bhavāmi te’.

59.

‘‘Anurakkhiṃ mama sīlaṃ, nārakkhiṃ mama jīvitaṃ;

Sīlavā hi tadā āsiṃ, bodhiyāyeva kāraṇā’’ti.

Rururājacariyaṃ chaṭṭhaṃ.

7. Mātaṅgacariyā

60.

‘‘Punāparaṃ yadā homi, jaṭilo uggatāpano;

Mātaṅgo nāma nāmena, sīlavā susamāhito.

61.

‘‘Ahañca brāhmaṇo eko, gaṅgākūle vasāmubho;

Ahaṃ vasāmi upari, heṭṭhā vasati brāhmaṇo.

62.

‘‘Vicaranto anukūlamhi, uddhaṃ me assamaddasa;

Tattha maṃ paribhāsetvā, abhisapi muddhaphālanaṃ.

63.

‘‘Yadihaṃ tassa pakuppeyyaṃ, yadi sīlaṃ na gopaye;

Oloketvānahaṃ tassa, kareyyaṃ chārikaṃ viya.

64.

‘‘Yaṃ so tadā maṃ abhisapi, kupito duṭṭhamānaso;

Tasseva matthake nipati, yogena taṃ pamocayiṃ.

65.

‘‘Anurakkhiṃ mama sīlaṃ, nārakkhiṃ mama jīvitaṃ;

Sīlavā hi tadā āsiṃ, bodhiyāyeva kāraṇā’’ti.

Mātaṅgacariyaṃ sattamaṃ.

8. Dhammadevaputtacariyā

66.

‘‘Punāparaṃ yadā homi, mahāpakkho mahiddhiko;

Dhammo nāma mahāyakkho, sabbalokānukampako.

67.

‘‘Dasakusalakammapathe, samādapento mahājanaṃ;

Carāmi gāmanigamaṃ, samitto saparijjano.

68.

‘‘Pāpo kadariyo yakkho, dīpento dasa pāpake;

Sopettha mahiyā carati, samitto saparijjano.

69.

‘‘Dhammavādī adhammo ca, ubho paccanikā mayaṃ;

Dhure dhuraṃ ghaṭṭayantā, samimhā paṭipathe ubho.

70.

‘‘Kalaho vattatī bhesmā, kalyāṇapāpakassa ca;

Maggā okkamanatthāya, mahāyuddho upaṭṭhito.

71.

‘‘Yadihaṃ tassa kuppeyyaṃ, yadi bhinde tapoguṇaṃ;

Sahaparijanaṃ tassa, rajabhūtaṃ kareyyahaṃ.

72.

‘‘Apicāhaṃ sīlarakkhāya, nibbāpetvāna mānasaṃ;

Saha janenokkamitvā, pathaṃ pāpassa dāsahaṃ.

73.

‘‘Saha pathato okkante, katvā cittassa nibbutiṃ;

Vivaraṃ adāsi pathavī, pāpayakkhassa tāvade’’ti.

Dhammadevaputtacariyaṃ aṭṭhamaṃ.

9. Alīnasattucariyā

74.

‘‘Pañcālaraṭṭhe nagaravare, kapilāyaṃ [kampilāyaṃ (sī.), kappilāyaṃ (syā.)] puruttame;

Rājā jayaddiso nāma, sīlaguṇamupāgato.

75.

‘‘Tassa rañño ahaṃ putto, sutadhammo susīlavā;

Alīnasatto guṇavā, anurakkhaparijano sadā.

76.

‘‘Pitā me migavaṃ gantvā, porisādaṃ upāgami;

So me pitumaggahesi, ‘bhakkhosi mama mā cali’.

77.

‘‘Tassa taṃ vacanaṃ sutvā, bhīto tasitavedhito;

Ūrukkhambho ahu tassa, disvāna porisādakaṃ.

78.

‘‘Migavaṃ gahetvā muñcassu, katvā āgamanaṃ puna;

Brāhmaṇassa dhanaṃ datvā, pitā āmantayī mamaṃ.

79.

‘‘‘Rajjaṃ putta paṭipajja, mā pamajji puraṃ idaṃ;

Kataṃ me porisādena, mama āgamanaṃ puna’.

80.

‘‘Mātāpitū ca vanditvā, nimminitvāna attanā;

Nikkhipitvā dhanuṃ khaggaṃ, porisādaṃ upāgamiṃ.

81.

‘‘Sasatthahatthūpagataṃ, kadāci so tasissati;

Tena bhijjissati sīlaṃ, parittāsaṃ [paritāsaṃ (sī.)] kate mayi.

82.

‘‘Sīlakhaṇḍabhayā mayhaṃ, tassa dessaṃ na byāhariṃ;

Mettacitto hitavādī, idaṃ vacanamabraviṃ.

83.

‘‘‘Ujjālehi mahāaggiṃ, papatissāmi rukkhato;

Tvaṃ pakkakālamaññāya [supakkakālamaññāya (pī.)], bhakkhaya maṃ pitāmaha’.

84.

‘‘Iti sīlavataṃ hetu, nārakkhiṃ mama jīvitaṃ;

Pabbājesiṃ cahaṃ tassa, sadā pāṇātipātika’’nti.

Alīnasattucariyaṃ navamaṃ.

10. Saṅkhapālacariyā

85.

‘‘Punāparaṃ yadā homi, saṅkhapālo mahiddhiko;

Dāṭhāvudho ghoraviso, dvijivho uragādhibhū.

86.

‘‘Catuppathe mahāmagge, nānājanasamākule;

Caturo aṅge adhiṭṭhāya, tattha vāsamakappayiṃ.

87.

‘‘Chaviyā cammena maṃsena, nahāruaṭṭhikehi vā;

Yassa etena karaṇīyaṃ, dinnaṃyeva harātu so.

88.

‘‘Addasaṃsu bhojaputtā, kharā luddā akāruṇā;

Upagañchuṃ mamaṃ tattha, daṇḍamuggarapāṇino.

89.

‘‘Nāsāya vinivijjhitvā, naṅguṭṭhe piṭṭhikaṇṭake;

Kāje āropayitvāna, bhojaputtā hariṃsu maṃ.

90.

‘‘Sasāgarantaṃ pathaviṃ, sakānanaṃ sapabbataṃ;

Icchamāno cahaṃ tattha, nāsāvātena jhāpaye.

91.

‘‘Sūlehi vinivijjhante, koṭṭayantepi sattibhi;

Bhojaputte na kuppāmi, esā me sīlapāramī’’ti.

Saṅkhapālacariyaṃ dasamaṃ.

Hatthināgavaggo dutiyo.

Tassuddānaṃ –

Hatthināgo bhūridatto, campeyyo bodhi mahiṃso;

Ruru mātaṅgo dhammo ca, atrajo ca jayaddiso.

Ete nava sīlabalā, parikkhārā padesikā;

Jīvitaṃ parirakkhitvā, sīlāni anurakkhisaṃ.

Saṅkhapālassa me sato, sabbakālampi jīvitaṃ;

Yassa kassaci niyyattaṃ, tasmā sā sīlapāramīti.

Sīlapāraminiddeso niṭṭhito.

3. Yudhañjayavaggo

1. Yudhañjayacariyā

1.

‘‘Yadāhaṃ amitayaso, rājaputto yudhañjayo;

Ussāvabinduṃ sūriyātape, patitaṃ disvāna saṃvijiṃ.

2.

‘‘Taññevādhipatiṃ katvā, saṃvegamanubrūhayiṃ;

Mātāpitū ca vanditvā, pabbajjamanuyācahaṃ.

3.

‘‘Yācanti maṃ pañjalikā, sanegamā saraṭṭhakā;

‘Ajjeva putta paṭipajja, iddhaṃ phītaṃ mahāmahiṃ’.

4.

‘‘Sarājake sahorodhe, sanegame saraṭṭhake;

Karuṇaṃ paridevante, anapekkhova pariccajiṃ.

5.

‘‘Kevalaṃ pathaviṃ rajjaṃ, ñātiparijanaṃ yasaṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā.

6.

‘‘Mātāpitā na me dessā, napi me dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā rajjaṃ pariccaji’’nti.

Yudhañjayacariyaṃ paṭhamaṃ.

2. Somanassacariyā

7.

‘‘Punāparaṃ yadā homi, indapatthe puruttame;

Kāmito dayito putto, somanassoti vissuto.

8.

‘‘Sīlavā guṇasampanno, kalyāṇapaṭibhānavā;

Vuḍḍhāpacāyī hirīmā, saṅgahesu ca kovido.

9.

‘‘Tassa rañño patikaro, ahosi kuhakatāpaso;

Ārāmaṃ mālāvacchañca, ropayitvāna jīvati.

10.

‘‘Tamahaṃ disvāna kuhakaṃ, thusarāsiṃva ataṇḍulaṃ;

Dumaṃva anto susiraṃ, kadaliṃva asārakaṃ.

11.

‘‘Natthimassa sataṃ dhammo, sāmaññāpagato ayaṃ;

Hirīsukkadhammajahito, jīvitavuttikāraṇā.

12.

‘‘Kupito ahu [ahosi (sī.), āsi (syā.)] paccanto, aṭavīhi parantihi;

Taṃ nisedhetuṃ gacchanto, anusāsi pitā mamaṃ.

13.

‘‘‘Mā pamajji tuvaṃ tāta, jaṭilaṃ uggatāpanaṃ;

Yadicchakaṃ pavattehi, sabbakāmadado hi so’.

14.

‘‘Tamahaṃ gantvānupaṭṭhānaṃ, idaṃ vacanamabraviṃ;

‘Kacci te gahapati kusalaṃ, kiṃ vā te āharīyatu’.

15.

‘‘Tena so kupito āsi, kuhako mānanissito;

‘Ghātāpemi tuvaṃ ajja, raṭṭhā pabbājayāmi vā’.

16.

‘‘Nisedhayitvā paccantaṃ, rājā kuhakamabravi;

‘Kacci te bhante khamanīyaṃ, sammāno te pavattito’.

17.

‘‘Tassa ācikkhatī pāpo, kumāro yathā nāsiyo;

Tassa taṃ vacanaṃ sutvā, āṇāpesi mahīpati.

18.

‘‘‘Sīsaṃ tattheva chinditvā, katvāna catukhaṇḍikaṃ;

Rathiyā rathiyaṃ dassetha, sā gati jaṭilahīḷitā’.

19.

‘‘Tattha kāraṇikā gantvā, caṇḍā luddā akāruṇā;

Mātuaṅke nisinnassa, ākaḍḍhitvā nayanti maṃ.

20.

‘‘Tesāhaṃ evamavacaṃ, bandhataṃ gāḷhabandhanaṃ;

‘Rañño dassetha maṃ khippaṃ, rājakiriyāni atthi me’.

21.

‘‘Te maṃ rañño dassayiṃsu, pāpassa pāpasevino;

Disvāna taṃ saññāpesiṃ, mamañca vasamānayiṃ.

22.

‘‘So maṃ tattha khamāpesi, mahārajjamadāsi me;

Sohaṃ tamaṃ dālayitvā, pabbajiṃ anagāriyaṃ.

23.

‘‘Na me dessaṃ mahārajjaṃ, kāmabhogo na dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā rajjaṃ pariccaji’’nti.

Somanassacariyaṃ dutiyaṃ.

3. Ayogharacariyā

24.

‘‘Punāparaṃ yadā homi, kāsirājassa atrajo;

Ayogharamhi saṃvaḍḍho, nāmenāsi ayogharo.

25.

‘‘Dukkhena jīvito laddho, saṃpīḷe patiposito;

Ajjeva putta paṭipajja, kevalaṃ vasudhaṃ imaṃ.

26.

‘‘Saraṭṭhakaṃ sanigamaṃ, sajanaṃ vanditva khattiyaṃ;

Añjaliṃ paggahetvāna, idaṃ vacanamabraviṃ.

27.

‘‘‘Ye keci mahiyā sattā, hīnamukkaṭṭhamajjhimā;

Nirārakkhā sake gehe, vaḍḍhanti sakañātibhi.

28.

‘‘‘Idaṃ loke uttariyaṃ, saṃpīḷe mama posanaṃ;

Ayogharamhi saṃvaḍḍho, appabhe candasūriye.

29.

‘‘‘Pūtikuṇapasampuṇṇā, muccitvā mātu kucchito;

Tato ghoratare dukkhe, puna pakkhittayoghare.

30.

‘‘‘Yadihaṃ tādisaṃ patvā, dukkhaṃ paramadāruṇaṃ;

Rajjesu yadi rajjāmi [rañjāmi (sī.)], pāpānaṃ uttamo siyaṃ.

31.

‘‘‘Ukkaṇṭhitomhi kāyena, rajjenamhi anatthiko;

Nibbutiṃ pariyesissaṃ, yattha maṃ maccu na maddiye’.

32.

‘‘Evāhaṃ cintayitvāna, viravante mahājane;

Nāgova bandhanaṃ chetvā, pāvisiṃ kānanaṃ vanaṃ.

33.

‘‘Mātāpitā na me dessā, napi me dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā rajjaṃ pariccaji’’nti.

Ayogharacariyaṃ tatiyaṃ.

4. Bhisacariyā

34.

‘‘Punāparaṃ yadā homi, kāsīnaṃ puravaruttame;

Bhaginī ca bhātaro satta, nibbattā sotthiye kule.

35.

‘‘Etesaṃ pubbajo āsiṃ, hirīsukkamupāgato;

Bhavaṃ disvāna bhayato, nekkhammābhirato ahaṃ.

36.

‘‘Mātāpitūhi pahitā, sahāyā ekamānasā;

Kāmehi maṃ nimantenti, ‘kulavaṃsaṃ dharehi’ti.

37.

‘‘Yaṃ tesaṃ vacanaṃ vuttaṃ, gihīdhamme sukhāvahaṃ;

Taṃ me ahosi kaṭhinaṃ, tatta [santatta (ka.)] phālasamaṃ viya.

38.

‘‘Te maṃ tadā ukkhipantaṃ, pucchiṃsu patthitaṃ mama;

‘Kiṃ tvaṃ patthayase samma, yadi kāme na bhuñjasi’.

39.

‘‘Tesāhaṃ evamavacaṃ, atthakāmo hitesinaṃ;

‘Nāhaṃ patthemi gihībhāvaṃ, nekkhammābhirato ahaṃ’.

40.

‘‘Te mayhaṃ vacanaṃ sutvā, pitumātu ca sāvayuṃ;

Mātāpitā evamāhu, ‘sabbeva pabbajāma bho’.

41.

‘‘Ubho mātāpitā mayhaṃ, bhaginī ca satta bhātaro;

Amitadhanaṃ chaḍḍayitvā, pāvisimhā mahāvana’’nti.

Bhisacariyaṃ catutthaṃ.

5. Soṇapaṇḍitacariyā

42.

‘‘Punāparaṃ yadā homi, nagare brahmavaḍḍhane;

Tattha kulavare seṭṭhe, mahāsāle ajāyahaṃ.

43.

‘‘Tadāpi lokaṃ disvāna, andhībhūtaṃ tamotthaṭaṃ;

Cittaṃ bhavato patikuṭati, tuttavegahataṃ viya.

44.

‘‘Disvāna vividhaṃ pāpaṃ, evaṃ cintesahaṃ tadā;

‘Kadāhaṃ gehā nikkhamma, pavisissāmi kānanaṃ’.

45.

‘‘Tadāpi maṃ nimantesuṃ, kāmabhogehi ñātayo;

Tesampi chandamācikkhiṃ, ‘mā nimantetha tehi maṃ’.

46.

‘‘Yo me kaniṭṭhako bhātā, nando nāmāsi paṇḍito;

Sopi maṃ anusikkhanto, pabbajjaṃ samarocayi.

47.

‘‘Ahaṃ soṇo ca nando ca, ubho mātāpitā mama;

Tadāpi bhoge chaḍḍetvā, pāvisimhā mahāvana’’nti.

Soṇapaṇḍitacariyaṃ pañcamaṃ.

6. Temiyacariyā

48.

‘‘Punāparaṃ yadā homi, kāsirājassa atrajo;

Mūgapakkhoti nāmena, temiyoti vadanti maṃ.

49.

‘‘Soḷasitthisahassānaṃ, na vijjati pumo tadā [sadā (sī.)];

Ahorattānaṃ accayena, nibbatto ahamekako.

50.

‘‘Kicchā laddhaṃ piyaṃ puttaṃ, abhijātaṃ jutindharaṃ;

Setacchattaṃ dhārayitvāna, sayane poseti maṃ pitā.

51.

‘‘Niddāyamāno sayanavare, pabujjhitvānahaṃ tadā;

Addasaṃ paṇḍaraṃ chattaṃ, yenāhaṃ nirayaṃ gato.

52.

‘‘Saha diṭṭhassa me chattaṃ, tāso uppajji bheravo;

Vinicchayaṃ samāpanno, ‘kathāhaṃ imaṃ muñcissaṃ’.

53.

‘‘Pubbasālohitā mayhaṃ, devatā atthakāminī;

Sā maṃ disvāna dukkhitaṃ, tīsu ṭhānesu yojayi.

54.

‘‘‘Mā paṇḍiccayaṃ vibhāvaya, bālamato bhava sabbapāṇinaṃ;

Sabbo taṃ jano ocināyatu, evaṃ tava attho bhavissati’.

55.

‘‘Evaṃ vuttāyahaṃ tassā, idaṃ vacanamabraviṃ;

‘Karomi te taṃ vacanaṃ, yaṃ tvaṃ bhaṇasi devate;

Atthakāmāsi me amma, hitakāmāsi devate’.

56.

‘‘Tassāhaṃ vacanaṃ sutvā, sāgareva thalaṃ labhiṃ;

Haṭṭho saṃviggamānaso, tayo aṅge adhiṭṭhahiṃ.

57.

‘‘Mūgo ahosiṃ badhiro, pakkho gativivajjito;

Ete aṅge adhiṭṭhāya, vassāni soḷasaṃ vasiṃ.

58.

‘‘Tato me hatthapāde ca, jivhaṃ sotañca maddiya;

Anūnataṃ me passitvā, ‘kāḷakaṇṇī’ti nindisuṃ.

59.

‘‘Tato jānapadā sabbe, senāpatipurohitā;

Sabbe ekamanā hutvā, chaḍḍanaṃ anumodisuṃ.

60.

‘‘Sohaṃ tesaṃ matiṃ sutvā, haṭṭho saṃviggamānaso;

Yassatthāya tapociṇṇo, so me attho samijjhatha.

61.

‘‘Nhāpetvā anulimpitvā, veṭhetvā rājaveṭhanaṃ;

Chattena abhisiñcitvā, kāresuṃ puraṃ padakkhiṇaṃ.

62.

‘‘Sattāhaṃ dhārayitvāna, uggate ravimaṇḍale;

Rathena maṃ nīharitvā, sārathī vanamupāgami.

63.

‘‘Ekokāse rathaṃ katvā, sajjassaṃ hatthamuccito [hatthamuñcito (sī. syā.)];

Sārathī khaṇatī kāsuṃ, nikhātuṃ pathaviyā mamaṃ.

64.

‘‘Adhiṭṭhitamadhiṭṭhānaṃ, tajjento vividhakāraṇā;

Na bhindiṃ tamadhiṭṭhānaṃ, bodhiyāyeva kāraṇā.

65.

‘‘Mātāpitā na me dessā, attā me na ca dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahiṃ.

66.

‘‘Ete aṅge adhiṭṭhāya, vassāni soḷasaṃ vasiṃ;

Adhiṭṭhānena me samo natthi, esā me adhiṭṭhānapāramī’’ti.

Temiyacariyaṃ chaṭṭhaṃ.

7. Kapirājacariyā

67.

‘‘Yadā ahaṃ kapi āsiṃ, nadīkūle darīsaye;

Pīḷito susumārena, gamanaṃ na labhāmahaṃ.

68.

‘‘Yamhokāse ahaṃ ṭhatvā, orā pāraṃ patāmahaṃ;

Tatthacchi sattu vadhako, kumbhīlo luddadassano.

69.

‘‘So maṃ asaṃsi ‘ehī’ti, ‘ahaṃpemī’ti taṃ vatiṃ;

Tassa matthakamakkamma, parakūle patiṭṭhahiṃ.

70.

‘‘Na tassa alikaṃ bhaṇitaṃ, yathā vācaṃ akāsahaṃ;

Saccena me samo natthi, esā me saccapāramī’’ti.

Kapirājacariyaṃ sattamaṃ.

8. Saccatāpasacariyā

71.

‘‘Punāparaṃ yadā homi, tāpaso saccasavhayo;

Saccena lokaṃ pālesiṃ, samaggaṃ janamakāsaha’’nti.

Saccatāpasacariyaṃ aṭṭhamaṃ.

9. Vaṭṭapotakacariyā

72.

‘‘Punāparaṃ yadā homi, magadhe vaṭṭapotako;

Ajātapakkho taruṇo, maṃsapesi kulāvake.

73.

‘‘Mukhatuṇḍakenāharitvā [mukhatuṇḍenāharitvā (sī.)], mātā posayatī mamaṃ;

Tassā phassena jīvāmi, natthi me kāyikaṃ balaṃ.

74.

‘‘Saṃvacchare gimhasamaye, davaḍāho [vanadāho (ka.)] padippati;

Upagacchati amhākaṃ, pāvako kaṇhavattanī.

75.

‘‘Dhamadhamā itievaṃ, saddāyanto mahāsikhī;

Anupubbena jhāpento, aggi mamamupāgami.

76.

‘‘Aggivegabhayātītā, tasitā mātāpitā mama;

Kulāvake maṃ chaḍḍetvā, attānaṃ parimocayuṃ.

77.

‘‘Pāde pakkhe pajahāmi, natthi me kāyikaṃ balaṃ;

Sohaṃ agatiko tattha, evaṃ cintesahaṃ tadā.

78.

‘‘‘Yesāhaṃ upadhāveyyaṃ, bhīto tasitavedhito;

Te maṃ ohāya pakkantā, kathaṃ me ajja kātave.

79.

‘‘‘Atthi loke sīlaguṇo, saccaṃ soceyyanuddayā;

Tena saccena kāhāmi, saccakiriyamuttamaṃ.

80.

‘‘‘Āvejjetvā dhammabalaṃ, saritvā pubbake jine;

Saccabalamavassāya, saccakiriyamakāsahaṃ.

81.

‘‘‘Santi pakkhā apatanā, santi pādā avañcanā;

Mātāpitā ca nikkhantā, jātaveda paṭikkama’.

82.

‘‘Sahasacce kate mayhaṃ, mahāpajjalito sikhī;

Vajjesi soḷasakarīsāni, udakaṃ patvā yathā sikhī;

Saccena me samo natthi, esā me saccapāramī’’ti.

Vaṭṭapotakacariyaṃ navamaṃ.

10. Maccharājacariyā

83.

‘‘Punāparaṃ yadā homi, maccharājā mahāsare;

Uṇhe sūriyasantāpe, sare udaka khīyatha.

84.

‘‘Tato kākā ca gijjhā ca, kaṅkā [bakā (sī.)] kulalasenakā;

Bhakkhayanti divārattiṃ, macche upanisīdiya.

85.

‘‘Evaṃ cintesahaṃ tattha, saha ñātīhi pīḷito;

‘Kena nu kho upāyena, ñātī dukkhā pamocaye’.

86.

‘‘Vicintayitvā dhammatthaṃ, saccaṃ addasa passayaṃ;

Sacce ṭhatvā pamocesiṃ, ñātīnaṃ taṃ atikkhayaṃ.

87.

‘‘Anussaritvā sataṃ dhammaṃ, paramatthaṃ vicintayaṃ;

Akāsi saccakiriyaṃ, yaṃ loke dhuvasassataṃ.

88.

‘‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Nābhijānāmi sañcicca, ekapāṇampi hiṃsitaṃ.

89.

‘‘‘Etena saccavajjena, pajjunno abhivassatu;

Abhitthanaya pajjunna, nidhiṃ kākassa nāsaya;

Kākaṃ sokāya randhehi, macche sokā pamocaya’.

90.

‘‘Sahakate saccavare, pajjunno abhigajjiya;

Thalaṃ ninnañca pūrento, khaṇena abhivassatha.

91.

‘‘Evarūpaṃ saccavaraṃ, katvā vīriyamuttamaṃ;

Vassāpesiṃ mahāmeghaṃ, saccatejabalassito;

Saccena me samo natthi, esā me saccapāramī’’ti.

Maccharājacariyaṃ dasamaṃ.

11. Kaṇhadīpāyanacariyā

92.

‘‘Punāparaṃ yadā homi, kaṇhadīpāyano isi;

Paropaññāsavassāni, anabhiratocariṃ ahaṃ.

93.

‘‘Na koci etaṃ jānāti, anabhiratimanaṃ mama;

Ahañhi kassaci nācikkhiṃ, arati me carati mānase.

94.

‘‘Sabrahmacārī maṇḍabyo, sahāyo me mahāisi;

Pubbakammasamāyutto, sūlamāropanaṃ labhi.

95.

‘‘Tamahaṃ upaṭṭhahitvāna, ārogyamanupāpayiṃ;

Āpucchitvāna āgañchiṃ, yaṃ mayhaṃ sakamassamaṃ.

96.

‘‘Sahāyo brāhmaṇo mayhaṃ, bhariyaṃ ādāya puttakaṃ;

Tayo janā samāgantvā, āgañchuṃ pāhunāgataṃ.

97.

‘‘Sammodamāno tehi saha, nisinno sakamassame;

Dārako vaṭṭamanukkhipaṃ, āsīvisamakopayi.

98.

‘‘Tato so vaṭṭagataṃ maggaṃ, anvesanto kumārako;

Āsīvisassa hatthena, uttamaṅgaṃ parāmasi.

99.

‘‘Tassa āmasane kuddho, sappo visabalassito;

Kupito paramakopena, aḍaṃsi dārakaṃ khaṇe.

100.

‘‘Sahadaṭṭho āsīvisena [ativisena (pī. ka.)], dārako papati [patati (ka.)] bhūmiyaṃ;

Tenāhaṃ dukkhito āsiṃ, mama vāhasi taṃ dukkhaṃ.

101.

‘‘Tyāhaṃ assāsayitvāna, dukkhite sokasallite;

Paṭhamaṃ akāsiṃ kiriyaṃ, aggaṃ saccaṃ varuttamaṃ.

102.

‘‘‘Sattāhamevāhaṃ pasannacitto, puññatthiko acariṃ brahmacariyaṃ;

Athāparaṃ yaṃ caritaṃ mamedaṃ, vassāni paññāsasamādhikāni.

103.

‘‘‘Akāmako vāhi ahaṃ carāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto’.

104.

‘‘Saha sacce kate mayhaṃ, visavegena vedhito;

Abujjhitvāna vuṭṭhāsi, arogo cāsi māṇavo;

Saccena me samo natthi, esā me saccapāramī’’ti.

Kaṇhadīpāyanacariyaṃ ekādasamaṃ.

12. Sutasomacariyā

105.

‘‘Punāparaṃ yadā homi, sutasomo mahīpati;

Gahito porisādena, brāhmaṇe saṅgaraṃ sariṃ.

106.

‘‘Khattiyānaṃ ekasataṃ, āvuṇitvā karattale;

Etesaṃ pamilāpetvā, yaññatthe upanayī mamaṃ.

107.

‘‘Apucchi maṃ porisādo, ‘kiṃ tvaṃ icchasi nissajaṃ;

Yathāmati te kāhāmi, yadi me tvaṃ punehisi’.

108.

‘‘Tassa paṭissuṇitvāna, paṇhe āgamanaṃ mama;

Upagantvā puraṃ rammaṃ, rajjaṃ niyyādayiṃ tadā.

109.

‘‘Anussaritvā sataṃ dhammaṃ, pubbakaṃ jinasevitaṃ;

Brāhmaṇassa dhanaṃ datvā, porisādaṃ upāgamiṃ.

110.

‘‘Natthi me saṃsayo tattha, ghātayissati vā na vā;

Saccavācānurakkhanto, jīvitaṃ cajitumupāgamiṃ;

Saccena me samo natthi, esā me saccapāramī’’ti.

Sutasomacariyaṃ dvādasamaṃ.

13. Suvaṇṇasāmacariyā

111.

‘‘Sāmo yadā vane āsiṃ, sakkena abhinimmito;

Pavane sīhabyagghe ca, mettāyamupanāmayiṃ.

112.

‘‘Sīhabyagghehi dīpīhi, acchehi mahisehi ca;

Pasadamigavarāhehi, parivāretvā vane vasiṃ.

113.

‘‘Na maṃ koci uttasati, napi bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā’’ti.

Suvaṇṇasāmacariyaṃ terasamaṃ.

14. Ekarājacariyā

114.

‘‘Punāparaṃ yadā homi, ekarājāti vissuto;

Paramaṃ sīlaṃ adhiṭṭhāya, pasāsāmi mahāmahiṃ.

115.

‘‘Dasa kusalakammapathe, vattāmi anavasesato;

Catūhi saṅgahavatthūhi, saṅgaṇhāmi [saṅgahāmi (ka.)] mahājanaṃ.

116.

‘‘Evaṃ me appamattassa, idha loke parattha ca;

Dabbaseno upagantvā, acchindanto puraṃ mama.

117.

‘‘Rājūpajīve nigame, sabalaṭṭhe saraṭṭhake;

Sabbaṃ hatthagataṃ katvā, kāsuyā nikhaṇī mamaṃ.

118.

‘‘Amaccamaṇḍalaṃ rajjaṃ, phītaṃ antepuraṃ mama;

Acchinditvāna gahitaṃ, piyaṃ puttaṃva passahaṃ;

Mettāya me samo natthi, esā me mettāpāramī’’ti.

Ekarājacariyaṃ cuddasamaṃ.

15. Mahālomahaṃsacariyā

119.

‘‘Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;

Gāmaṇḍalā [gomaṇḍalā (sī.), gāmamaṇḍalā (syā.)] upāgantvā, rūpaṃ dassentinappakaṃ.

120.

‘‘Apare gandhamālañca, bhojanaṃ vividhaṃ bahuṃ;

Upāyanānūpanenti, haṭṭhā saṃviggamānasā.

121.

‘‘Ye me dukkhaṃ upaharanti, ye ca denti sukhaṃ mama;

Sabbesaṃ samako homi, dayā kopo na vijjati.

122.

‘‘Sukhadukkhe tulābhūto, yasesu ayasesu ca;

Sabbattha samako homi, esā me upekkhāpāramī’’ti.

Mahālomahaṃsacariyaṃ pannarasamaṃ.

Yudhañjayavaggo tatiyo.

Tassuddānaṃ –

Yudhañjayo somanasso, ayogharabhisena ca;

Soṇanando mūgapakkho, kapirājā saccasavhayo.

Vaṭṭako maccharājā ca, kaṇhadīpāyano isi;

Sutasomo puna āsiṃ [āsi (syā.)], sāmo ca ekarājahu;

Upekkhāpāramī āsi, iti vutthaṃ [vuttaṃ (sabbattha) aṭṭhakathā oloketabbā] mahesinā.

Evaṃ bahubbidhaṃ dukkhaṃ, sampattī ca bahubbidhā [sampatti ca bahuvidhā (sī.), sampattiṃ ca bahuvidhaṃ (ka.)];

Bhavābhave anubhavitvā, patto sambodhimuttamaṃ.

Datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato;

Nekkhamme pāramiṃ gantvā, patto sambodhimuttamaṃ.

Paṇḍite paripucchitvā, vīriyaṃ katvāna muttamaṃ;

Khantiyā pāramiṃ gantvā, patto sambodhimuttamaṃ.

Katvā daḷhamadhiṭṭhānaṃ, saccavācānurakkhiya;

Mettāya pāramiṃ gantvā, patto sambodhimuttamaṃ.

Lābhālābhe yasāyase, sammānanāvamānane;

Sabbattha samako hutvā, patto sambodhimuttamaṃ.

Kosajjaṃ bhayato disvā, vīriyārambhañca khemato;

Āraddhavīriyā hotha, esā buddhānusāsanī.

Vivādaṃ bhayato disvā, avivādañca khemato;

Samaggā sakhilā hotha, esā buddhānusāsanī.

Pamādaṃ bhayato disvā, appamādañca khemato;

Bhāvethaṭṭhaṅgikaṃ maggaṃ, esā buddhānusāsanī.

Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.

Cariyāpiṭakaṃ niṭṭhitaṃ.