Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātakapāḷi

(Paṭhamo bhāgo)

1. Ekakanipāto

1. Apaṇṇakavaggo

1. Apaṇṇakajātakaṃ

1.

Apaṇṇakaṃ ṭhānameke, dutiyaṃ āhu takkikā;

Etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇakanti [taṃ gaṇheyya apaṇṇakaṃ (ka.)].

Apaṇṇakajātakaṃ paṭhamaṃ.

2. Vaṇṇupathajātakaṃ

2.

Akilāsuno vaṇṇupathe [vaṇṇapathe (ka.)] khaṇantā, udaṅgaṇe tattha papaṃ avinduṃ;

Evaṃ munī vīriya [muni viriya (pī.), muni vīriya (syā. ka.)] balūpapanno, akilāsu vinde hadayassa santinti.

Vaṇṇupathajātakaṃ dutiyaṃ.

3. Serivavāṇijajātakaṃ

3.

Idha ce naṃ [idha ce hi naṃ (sī. pī.)] virādhesi, saddhammassa niyāmataṃ [niyāmakaṃ (syā. ka.)];

Ciraṃ tvaṃ anutappesi [anutapessasi (sī. pī.), anutappissasi (?)], serivāyaṃva vāṇijoti.

Serivavāṇijajātakaṃ tatiyaṃ.

4. Cūḷaseṭṭhijātakaṃ

4.

Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhamanti.

Cūḷa [culla (sī.), cullaka (syā. pī.)] seṭṭhijātakaṃ catutthaṃ.

5. Taṇḍulanāḷijātakaṃ

5.

[kimagghatī taṇḍulanāḷikā ca, bārāṇasī antarabāhirāni; assapañcasate tāni, ekā taṇḍulanāḷikāti; (syā.)] Kimagghati taṇḍulanāḷikāya, assāna mūlāya vadehi rāja [nāḷikā ca (sī.), nāḷikāya (ka. sī. aṭṭha.)];

Bārāṇasiṃ santarabāhirato [bāhirantaṃ (sī.)], ayamagghati taṇḍulanāḷikāti [kimagghatī vaṇḍulanāḷikā ca, bārāṇasī antarabāhirāni; assapañcasate tāni, ekā taṇḍulanāḷikāti; (syā.)].

Taṇḍulanāḷijātakaṃ pañcamaṃ.

6. Devadhammajātakaṃ

6.

Hiriottappasampannā, sukkadhammasamāhitā;

Santo sappurisā loke, devadhammāti vuccareti.

Devadhammajātakaṃ chaṭṭhaṃ.

7. Kaṭṭhahārijātakaṃ

7.

Putto tyāhaṃ mahārāja, tvaṃ maṃ posa janādhipa;

Aññepi devo poseti, kiñca [kiñci (ka.)] devo sakaṃ pajanti.

Kaṭṭhahāri [kaṭṭhavāhana (ka.)] jātakaṃ sattamaṃ.

8. Gāmaṇijātakaṃ

8.

Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇīti.

Gāmaṇijātakaṃ aṭṭhamaṃ.

9. Maghadevajātakaṃ

9.

Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pātubhūtā devadūtā, pabbajjāsamayo mamāti.

Maghadeva [makhādeva (sī. pī.), devadūta (ka.)] jātakaṃ navamaṃ.

10. Sukhavihārijātakaṃ

10.

Yañca aññe na rakkhanti, yo ca aññe na rakkhati;

Sa ve rāja sukhaṃ seti, kāmesu anapekkhavāti.

Sukhavihārijātakaṃ dasamaṃ.

Apaṇṇakavaggo paṭhamo.

Tassuddānaṃ –

Varāpaṇṇaka vaṇṇupatha serivaro, suvicakkhaṇa taṇḍulanāḷikassā;

Hiri puttavaruttagāmaṇinā, yo ca na rakkhati tena dasāti.

2. Sīlavaggo

11. Lakkhaṇamigajātakaṃ

11.

Hoti sīlavataṃ attho, paṭisanthāra [paṭisandhāra (ka.)] vuttinaṃ;

Lakkhaṇaṃ passa āyantaṃ, ñātisaṅghapurakkhataṃ [purakkhitaṃ (syā.), purekkhitaṃ (ka.)];

Atha passasimaṃ kāḷaṃ, suvihīnaṃva ñātibhīti.

Lakkhaṇamigajātakaṃ paṭhamaṃ.

12. Nigrodhamigajātakaṃ

12.

Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi [sākhasmiṃ (sī. pī.)] jīvitanti.

Nigrodhamigajātakaṃ dutiyaṃ.

13. Kaṇḍijātakaṃ

13.

Dhiratthu kaṇḍinaṃ sallaṃ, purisaṃ gāḷhavedhinaṃ;

Dhiratthu taṃ janapadaṃ, yatthitthī pariṇāyikā;

Te cāpi dhikkitā [dhikkatā (?)] sattā, ye itthīnaṃ vasaṃgatāti.

Kaṇḍijātakaṃ tatiyaṃ.

14. Vātamigajātakaṃ

14.

Na kiratthi rasehi pāpiyo, āvāsehi va [vā (sabbattha)] santhavehi vā;

Vātamigaṃ gahananissitaṃ [gehanissitaṃ (sī. pī.)], vasamānesi rasehi sañjayoti.

Vātamigajātakaṃ catutthaṃ.

15. Kharādiyajātakaṃ

15.

Aṭṭhakkhuraṃ kharādiye, migaṃ vaṅkātivaṅkinaṃ;

Sattahi kālātikkantaṃ [sattahi kalāha’tikkantaṃ (sī.), sattakāleha’tikkantaṃ (syā.), sattahi kālāha’tikkantaṃ (pī.)], na naṃ ovaditussaheti.

Kharādiyajātakaṃ pañcamaṃ.

16. Tipallatthamigajātakaṃ

16.

Migaṃ tipallattha [tipallatta (ka.)] manekamāyaṃ, aṭṭhakkhuraṃ aḍḍharattāpapāyiṃ [aḍḍharattāvapāyiṃ (sī. pī.)];

Ekena sotena chamāssasanto, chahi kalāhitibhoti [kalāhatibhoti (sī. syā. pī.)] bhāgineyyoti.

Tipallatthamigajātakaṃ chaṭṭhaṃ.

17. Mālutajātakaṃ

17.

Kāḷe vā yadi vā juṇhe, yadā vāyati māluto;

Vātajāni hi sītāni, ubhotthamaparājitāti.

Mālutajātakaṃ sattamaṃ.

18. Matakabhattajātakaṃ

18.

Evaṃ ce sattā jāneyyuṃ, dukkhāyaṃ jātisambhavo;

Na pāṇo pāṇinaṃ haññe, pāṇaghātī hi socatīti.

Matakabhattajātakaṃ aṭṭhamaṃ.

19. Āyācitabhattajātakaṃ

19.

Sace mucce [muñce (sī. syā. pī.)] pecca mucce [muñce (sī. syā. pī.)], muccamāno hi bajjhati;

Na hevaṃ dhīrā muccanti, mutti bālassa bandhananti.

Āyācitabhattajātakaṃ navamaṃ.

20. Naḷapānajātakaṃ

20.

Disvā padamanuttiṇṇaṃ, disvānotaritaṃ padaṃ;

Naḷena vāriṃ pissāma [pivissāma (sī. syā. pī.)], neva [na ca (ka.)] maṃ tvaṃ vadhissasīti.

Naḷapānajātakaṃ dasamaṃ.

Sīlavaggo dutiyo.

Tassuddānaṃ –

Atha lakkhaṇa sākha dhiratthu puna, na kiratthi rasehi kharādiyā;

Atibhoti vara [rasa (sabbattha)] māluta pāṇa, muccena naḷaavhayanena bhavanti dasāti.

3. Kuruṅgavaggo

21. Kuruṅgamigajātakaṃ

21.

Ñātametaṃ kuruṅgassa, yaṃ tvaṃ sepaṇṇi siyyasi [seyyasi (sī. syā. pī.)];

Aññaṃ sepaṇṇi gacchāmi, na me te ruccate phalanti.

Kuruṅgamigajātakaṃ paṭhamaṃ.

22. Kukkurajātakaṃ

22.

Ye kukkurā rājakulamhi vaddhā, koleyyakā vaṇṇabalūpapannā;

Teme na vajjhā mayamasma vajjhā, nāyaṃ saghaccā dubbalaghātikāyanti.

Kukkurajātakaṃ dutiyaṃ.

23. Gojānīyajātakaṃ

23.

Api passena semāno, sallebhi sallalīkato;

Seyyova vaḷavā gojo [bhojjo (sī.), bhojjho (syā. pī.)], yuñja maññeva sārathīti.

Gojānīya [bhojājānīya (sī. syā. pī.)] jātakaṃ tatiyaṃ.

24. Ājaññajātakaṃ

24.

Yadā yadā yattha yadā, yattha yattha yadā yadā;

Ājañño kurute vegaṃ, hāyanti tattha vāḷavāti.

Ājaññajātakaṃ catutthaṃ.

25. Titthajātakaṃ

25.

Aññamaññehi titthehi, assaṃ pāyehi sārathi;

Accāsanassa puriso, pāyāsassapi tappatīti.

Titthajātakaṃ pañcamaṃ.

26. Mahiḷāmukhajātakaṃ

26.

Purāṇacorāna vaco nisamma, mahiḷāmukho pothayamanvacārī;

Susaññatānañhi vaco nisamma, gajuttamo sabbaguṇesu aṭṭhāti.

Mahiḷāmukhajātakaṃ chaṭṭhaṃ.

27. Abhiṇhajātakaṃ

27.

Nālaṃ kabaḷaṃ padātave, na ca piṇḍaṃ na kuse na ghaṃsituṃ;

Maññāmi abhiṇhadassanā, nāgo snehamakāsi [sinehamakāsi (sī. syā. pī.)] kukkureti.

Abhiṇhajātakaṃ sattamaṃ.

28. Nandivisālajātakaṃ

28.

Manuññameva bhāseyya, nāmanuññaṃ kudācanaṃ;

Manuññaṃ bhāsamānassa, garuṃ bhāraṃ udaddhari;

Dhanañca naṃ alābhesi, tena cattamano ahūti.

Nandivisālajātakaṃ aṭṭhamaṃ.

29. Kaṇhajātakaṃ

29.

Yato yato garu dhuraṃ, yato gambhīravattanī;

Tadāssu kaṇhaṃ yuñjanti, svāssu taṃ vahate dhuranti.

Kaṇhajātakaṃ navamaṃ.

30. Munikajātakaṃ

30.

munikassa pihayi, āturannāni bhuñjati;

Appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇanti.

Munikajātakaṃ dasamaṃ.

Kuruṅgavaggo tatiyo.

Tassuddānaṃ –

Kuruṅgassa kukkuragojavaro, puna vāḷavassasirivhayano [sirivayano (sabbattha)];

Mahiḷāmukhanāmanuññavaro, vahate dhura munikena dasāti.

4. Kulāvakavaggo

31. Kulāvakajātakaṃ

31.

Kulāvakā mātali simbalismiṃ, īsāmukhena parivajjayassu;

Kāmaṃ cajāma asuresu pāṇaṃ, mā me dijā vikkulavā [māyime dijā vikulāvā (sī. syā. pī.)] ahesunti.

Kulāvakajātakaṃ paṭhamaṃ.

32. Naccajātakaṃ

32.

Rudaṃ manuññaṃ rucirā ca piṭṭhi, veḷuriyavaṇṇūpanibhā [vaṇṇūpaṭibhā (syā.), vaṇṇasannibhā (ka.)] ca gīvā;

Byāmamattāni ca pekhuṇāni, naccena te dhītaraṃ no dadāmīti.

Naccajātakaṃ dutiyaṃ.

33. Sammodamānajātakaṃ

33.

Sammodamānā gacchanti, jālamādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasanti.

Sammodamānajātakaṃ tatiyaṃ.

34. Macchajātakaṃ

34.

Na maṃ sītaṃ na maṃ uṇhaṃ, na maṃ jālasmi bādhanaṃ;

Yañca maṃ maññate macchī, aññaṃ so ratiyā gatoti.

Macchajātakaṃ catutthaṃ.

35. Vaṭṭakajātakaṃ

35.

Santi pakkhā apatanā, santi pādā avañcanā;

Mātāpitā ca nikkhantā, jātaveda paṭikkamāti.

Vaṭṭakajātakaṃ pañcamaṃ.

36. Sakuṇajātakaṃ

36.

Yaṃ nissitā jagatiruhaṃ vihaṅgamā, svāyaṃ aggiṃ pamuñcati;

Disā bhajatha vakkaṅgā [vaṅkaṅgā (syā.)], jātaṃ saraṇato bhayanti.

Sakuṇajātakaṃ chaṭṭhaṃ.

37. Tittirajātakaṃ

37.

Ye vuḍḍha [vaddha (sī. pī.)] mapacāyanti, narā dhammassa kovidā;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatīti.

Tittirajātakaṃ sattamaṃ.

38. Bakajātakaṃ

38.

Nāccantaṃ nikatippañño, nikatyā sukhamedhati;

Ārādheti nikatippañño [ārādhe nikatippañño (pī.)], bako kakkaṭakāmivāti.

Bakajātakaṃ aṭṭhamaṃ.

39. Nandajātakaṃ

39.

Maññe sovaṇṇayo rāsi, soṇṇamālā ca nandako;

Yattha dāso āmajāto, ṭhito thullāni [thūlāni (ka.)] gajjatīti.

Nandajātakaṃ navamaṃ.

40. Khadiraṅgārajātakaṃ

40.

Kāmaṃ patāmi nirayaṃ, uddhaṃpādo avaṃsiro;

Nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahāti.

Khadiraṅgārajātakaṃ dasamaṃ.

Kulāvakavaggo catuttho.

Tassuddānaṃ –

Sirimātali dhītara pakkhivaro, ratiyāgato mātāpitā ca puna;

Jagatīruha vuḍḍha sukakkaṭako, tathā nandakapiṇḍavarena dasāti.

5. Atthakāmavaggo

41. Losakajātakaṃ

41.

Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Ajiyā pādamolamba [pādamolumba (sī. syā. pī.)], mittako viya socatīti.

Losakajātakaṃ paṭhamaṃ.

42. Kapotajātakaṃ

42.

Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Kapotakassa vacanaṃ akatvā, amittahatthatthagatova setīti.

Kapotajātakaṃ dutiyaṃ.

43. Veḷukajātakaṃ

43.

Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Evaṃ so nihato seti, veḷukassa yathā pitāti.

Veḷukajātakaṃ tatiyaṃ.

44. Makasajātakaṃ

44.

Seyyo amitto matiyā upeto, na tveva mitto mativippahīno;

Makasaṃ vadhissanti hi eḷamūgo, putto pitu abbhidā uttamaṅganti.

Makasajātakaṃ catutthaṃ.

45. Rohiṇijātakaṃ

45.

Seyyo amitto medhāvī, yañce bālānukampako;

Passa rohiṇikaṃ jammiṃ, mātaraṃ hantvāna socatīti.

Rohiṇijātakaṃ pañcamaṃ.

46. Ārāmadūsakajātakaṃ

46.

Na ve anatthakusalena, atthacariyā sukhāvahā;

Hāpeti atthaṃ dummedho, kapi ārāmiko yathāti.

Ārāmadūsakajātakaṃ chaṭṭhaṃ.

47. Vāruṇidūsakajātakaṃ

47.

Na ve anatthakusalena, atthacariyā sukhāvahā;

Hāpeti atthaṃ dummedho, koṇḍañño vāruṇiṃ yathāti.

Vāruṇidūsakajātakaṃ sattamaṃ.

48. Vedabbajātakaṃ

48.

Anupāyena yo atthaṃ, icchati so vihaññati;

Cetā haniṃsu vedabbaṃ [vedabbhaṃ (sī. pī.)], sabbe te byasanamajjhagūti.

Vedabba [vedabbha (sī. pī.)] jātakaṃ aṭṭhamaṃ.

49. Nakkhattajātakaṃ

49.

Nakkhattaṃ paṭimānentaṃ, attho bālaṃ upaccagā;

Attho atthassa nakkhattaṃ, kiṃ karissanti tārakāti.

Nakkhattajātakaṃ navamaṃ.

50. Dummedhajātakaṃ

50.

Dummedhānaṃ sahassena, yañño me upayācito;

Idāni khohaṃ yajissāmi, bahu [bahū (sī. pī.), bahuṃ (ka.)] adhammiko janoti.

Dummedhajātakaṃ dasamaṃ.

Atthakāmavaggo pañcamo.

Tassuddānaṃ –

Atha mittaka mātu kapotavaro, tathā veḷūka eḷamūgo rohiṇī;

Kapi vāruṇi cetacarā ca puna, tathā tāraka yaññavarena dasāti.

Paṭhamo paṇṇāsako.

6. Āsīsavaggo

51.Mahāsīlavajātakaṃ

51.

Āsīsetheva [āsiṃsetheva (sī. syā. pī.)] puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahūti.

Mahāsīlavajātakaṃ paṭhamaṃ.

52. Cūḷajanakajātakaṃ

52.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhatanti.

Cūḷajanakajātakaṃ dutiyaṃ.

53. Puṇṇapātijātakaṃ

53.

Tatheva puṇṇā pātiyo, aññāyaṃ vattate kathā;

Ākāraṇena [ākārakena (sī. syā. pī.)] jānāmi, na cāyaṃ bhaddikā surāti.

Puṇṇapātijātakaṃ tatiyaṃ.

54. Kiṃphalajātakaṃ

54.

Nāyaṃ rukkho durāruho, napi gāmato ārakā;

Ākāraṇena jānāmi, nāyaṃ sāduphalo dumoti.

Kiṃphalajātakaṃ catutthaṃ.

55. Pañcāvudhajātakaṃ

55.

Yo alīnena cittena, alīnamanaso naro;

Bhāveti kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhayanti.

Pañcāvudhajātakaṃ pañcamaṃ.

56. Kañcanakkhandhajātakaṃ

56.

Yo pahaṭṭhena cittena, pahaṭṭhamanaso naro;

Bhāveti kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhayanti.

Kañcanakkhandhajātakaṃ chaṭṭhaṃ.

57. Vānarindajātakaṃ

57.

Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti [dhitī (sī. pī.)] cāgo, diṭṭhaṃ so ativattatīti.

Vānarindajātakaṃ sattamaṃ.

58. Tayodhammajātakaṃ

58.

Yassete ca [yassa ete (sī. pī.)] tayo dhammā, vānarinda yathā tava;

Dakkhiyaṃ sūriyaṃ paññā, diṭṭhaṃ so ativattatīti.

Tayodhammajātakaṃ aṭṭhamaṃ.

59. Bherivādakajātakaṃ

59.

Dhame dhame nātidhame, atidhantañhi pāpakaṃ;

Dhantena hi sataṃ laddhaṃ, atidhantena nāsitanti.

Bherivādakajātakaṃ navamaṃ.

60. Saṅkhadhamajātakaṃ

60.

Dhame dhame nātidhame, atidhantañhi pāpakaṃ;

Dhantenādhigatā bhogā, te tāto vidhamī dhamanti.

Saṅkhadhamajātakaṃ dasamaṃ.

Āsīsavaggo chaṭṭho.

Tassuddānaṃ –

Yathā icchiṃ tathāhudakā thalā, sura sāduphalo ca alīnamano;

Sampahaṭṭhamano caturo ca tayo, sataladdhaka bhogadhanena dasāti.

7. Itthivaggo

61. Asātamantajātakaṃ

61.

Asā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā;

Tā hitvā pabbajissāmi, vivekamanubrūhayanti.

Asātamantajātakaṃ paṭhamaṃ.

62. Aṇḍabhūtajātakaṃ

62.

Yaṃ brāhmaṇo avādesi, vīṇaṃ samukhaveṭhito;

Aṇḍabhūtā bhatā bhariyā, tāsu ko jātu vissaseti.

Aṇḍabhūtajātakaṃ dutiyaṃ.

63. Takkapaṇḍitajātakaṃ

63.

Kodhanā akataññū ca, pisuṇā mittabhedikā [pisuṇā ca vibhedikā (sī. syā. pī.)];

Brahmacariyaṃ cara bhikkhu, so sukhaṃ na vihāhasīti [pihāhisīti (sī. syā. pī.), vihāyasi (ka.)].

Takkapaṇḍitajātakaṃ [takkajātakaṃ (sī. syā. pī. aṭṭha.)] tatiyaṃ.

64. Durājānajātakaṃ

64.

su nandi icchati maṃ, mā su soci na micchati [na icchati (sī. syā. pī.)];

Thīnaṃ bhāvo durājāno, macchassevodake gatanti.

Durājānajātakaṃ catutthaṃ.

65. Anabhiratijātakaṃ

65.

Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, nāsaṃ kujjhanti paṇḍitāti.

Anabhiratijātakaṃ pañcamaṃ.

66. Mudulakkhaṇajātakaṃ

66.

Ekā icchā pure āsi, aladdhā mudulakkhaṇaṃ;

Yato laddhā aḷārakkhī, icchā icchaṃ vijāyathāti.

Mudulakkhaṇajātakaṃ chaṭṭhaṃ.

67. Ucchaṅgajātakaṃ

67.

Ucchaṅge deva me putto, pathe dhāvantiyā pati;

Tañca desaṃ na passāmi, yato sodariyamānayeti [sodariyaṃ naye (ka.)].

Ucchaṅgajātakaṃ sattamaṃ.

68. Sāketajātakaṃ

68.

Yasmiṃ mano nivisati, cittañcāpi [cittaṃ vāpi (katthaci)] pasīdati;

Adiṭṭhapubbake pose, kāmaṃ tasmimpi vissaseti.

Sāketajātakaṃ aṭṭhamaṃ.

69. Visavantajātakaṃ

69.

Dhiratthu taṃ visaṃ vantaṃ, yamahaṃ jīvitakāraṇā;

Vantaṃ paccāvamissāmi [paccāharissāmi (ka.)], mataṃ me jīvitā varanti.

Visavantajātakaṃ navamaṃ.

70. Kuddālajātakaṃ

70.

Na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyati;

Taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyatīti.

Kuddālajātakaṃ dasamaṃ.

Itthivaggo sattamo.

Tassuddānaṃ –

Sikhīsabbaghasopi ca vīṇavaro, pisuṇā mittabhedikā nandī nadī;

Mudulakkhaṇa sodariyā ca mano, visa sādhujitena bhavanti dasāti.

8. Varuṇavaggo

71. Varuṇajātakaṃ

71.

Yo pubbe karaṇīyāni, pacchā so kātumicchati;

Varuṇakaṭṭha [varaṇakaṭṭha (sī. pī.)] bhañjova, sa pacchā manutappatīti.

Varuṇajātakaṃ paṭhamaṃ.

72. Sīlavahatthijātakaṃ

72.

Akataññussa posassa, niccaṃ vivaradassino;

Sabbaṃ ce pathaviṃ [paṭhaviṃ (sī. syā. pī.)] dajjā, neva naṃ abhirādhayeti.

Sīlavahatthijātakaṃ dutiyaṃ.

73. Saccaṃkirajātakaṃ

73.

Saccaṃ kirevamāhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ [viplāvitaṃ (sī. pī.)] seyyo, na tvevekacciyo naroti.

Saccaṃkirajātakaṃ tatiyaṃ.

74. Rukkhadhammajātakaṃ

74.

Sādhū sambahulā ñātī, api rukkhā araññajā;

Vāto vahati ekaṭṭhaṃ, brahantampi vanappatinti.

Rukkhadhammajātakaṃ catutthaṃ.

75. Macchajātakaṃ

75.

Abhitthanaya pajjunna, nidhiṃ kākassa nāsaya;

Kākaṃ sokāya randhehi, mañca sokā pamocayāti.

Macchajātakaṃ pañcamaṃ.

76. Asaṅkiyajātakaṃ

76.

Asaṅkiyomhi gāmamhi, araññe natthi me bhayaṃ;

Ujuṃ maggaṃ samārūḷho, mettāya karuṇāya cāti.

Asaṅkiyajātakaṃ chaṭṭhaṃ.

77. Mahāsupinajātakaṃ

77.

Usabhā rukkhā gāviyo gavā ca, asso kaṃso siṅgālī [sigāsī (sī. syā. pī.)] ca kumbho;

Pokkharaṇī ca apākacandanaṃ, lābūni sīdanti silā plavanti.

Maṇḍūkiyo kaṇhasappe gilanti, kākaṃ supaṇṇā parivārayanti;

Tasā vakā eḷakānaṃ bhayāhi, vipariyāso [vipariyāyo (syā. ka.)] vattati nayidha matthīti.

Mahāsupinajātakaṃ sattamaṃ.

78. Illisajātakaṃ

78.

Ubho khañjā ubho kuṇī, ubho visamacakkhukā [cakkhulā (sī. pī.)];

Ubhinnaṃ piḷakā [pīḷakā (syā.)] jātā, nāhaṃ passāmi illisanti.

Illisajātakaṃ aṭṭhamaṃ.

79. Kharassarajātakaṃ

79.

Yato viluttā ca hatā ca gāvo, daḍḍhāni gehāni jano ca nīto;

Athāgamā puttahatāya putto, kharassaraṃ ḍiṇḍimaṃ [deṇḍimaṃ (sī. syā. pī.), ḍindimaṃ (ka.)] vādayantoti.

Kharassarajātakaṃ navamaṃ.

80. Bhīmasenajātakaṃ

80.

Yaṃ te pavikatthitaṃ pure, atha te pūtisarā sajanti pacchā;

Ubhayaṃ na sameti bhīmasena, yuddhakathā ca idañca te vihaññanti.

Bhīmasenajātakaṃ dasamaṃ.

Varuṇavaggo [varaṇavaggo (sī. pī.)] aṭṭhamo.

Tassuddānaṃ –

Varuṇā akataññūvare tu saccavaraṃ, savanappatinā ca abhitthanaya;

Karuṇāya silāplava illisato, puna ḍiṇḍimapūtisarena dasāti.

9. Apāyimhavaggo

81. Surāpānajātakaṃ

81.

Apāyimha anaccimha, agāyimha rudimha ca;

Visaññikaraṇiṃ pitvā [pītvā (sī. syā. pī.)], diṭṭhā nāhumha vānarāti.

Surāpānajātakaṃ paṭhamaṃ.

82. Mittavindakajātakaṃ

82.

Atikkamma ramaṇakaṃ, sadāmattañca dūbhakaṃ;

Svāsi pāsāṇamāsīno, yasmā jīvaṃ na mokkhasīti.

Mittavindakajātakaṃ dutiyaṃ.

83. Kālakaṇṇijātakaṃ

83.

Mitto have sattapadena hoti, sahāyo pana dvādasakena hoti;

Māsaḍḍhamāsena ca ñāti hoti, tatuttariṃ attasamopi hoti;

Sohaṃ kathaṃ attasukhassa hetu, cirasanthutaṃ [cirasandhavaṃ (ka.), cirasatthunaṃ (pī.)] kāḷakaṇṇiṃ jaheyyanti.

Kālakaṇṇijātakaṃ tatiyaṃ.

84. Atthassadvārajātakaṃ

84.

Ārogyamicche paramañca lābhaṃ, sīlañca vuddhānumataṃ sutañca;

Dhammānuvattī ca alīnatā ca, atthassa dvārā pamukhā chaḷeteti.

Atthassadvārajātakaṃ catutthaṃ.

85. Kiṃpakkajātakaṃ

85.

Āyatiṃ dosaṃ nāññāya, yo kāme paṭisevati;

Vipākante hananti naṃ, kiṃpakkamiva bhakkhitanti.

Kiṃpakkajātakaṃ pañcamaṃ.

86. Sīlavīmaṃsakajātakaṃ

86.

Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññatīti.

Sīlavīmaṃsakajātakaṃ chaṭṭhaṃ.

87. Maṅgalajātakaṃ

87.

Yassa maṅgalā samūhatāse [samūhatā (sī. syā. pī. su. ni. 362], uppātā [uppādā (pī.)] supinā ca lakkhaṇā ca;

So [sa (sī. pī. ka.)] maṅgaladosavītivatto, yugayogādhigato na jātumetīti.

Maṅgalajātakaṃ sattamaṃ.

88. Sārambhajātakaṃ

88.

Kalyāṇimeva muñceyya, na hi muñceyya pāpikaṃ;

Mokkho kalyāṇiyā sādhu, mutvā tappati pāpikanti.

Sārambhajātakaṃ aṭṭhamaṃ.

89. Kuhakajātakaṃ

89.

Vācāva kira te āsi, saṇhā sakhilabhāṇino;

Tiṇamatte asajjittho, no ca nikkhasataṃ haranti.

Kuhakajātakaṃ navamaṃ.

90. Akataññujātakaṃ

90.

Yo pubbe katakalyāṇo, katattho nāvabujjhati;

Pacchā kicce samuppanne, kattāraṃ nādhigacchatīti.

Akataññujātakaṃ dasamaṃ.

Apāyimhavaggo navamo.

Tassuddānaṃ –

Apāyimha ca dūbhakaṃ sattapadaṃ, chaḷadvara ca āyatinā ca puna;

Ahisīlava maṅgali pāpikassā, sataṃnikkha katatthavarena dasāti.

10. Littavaggo

91. Littajātakaṃ

91.

Littaṃ paramena tejasā, gilamakkhaṃ puriso na bujjhati;

Gila re gila pāpadhuttaka, pacchā te kaṭukaṃ bhavissatīti.

Littajātakaṃ paṭhamaṃ.

92. Mahāsārajātakaṃ

92.

Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;

Piyañca annapānamhi, atthe jāte ca paṇḍitanti.

Mahāsārajātakaṃ dutiyaṃ.

93. Visāsabhojanajātakaṃ

93.

Na vissase avissatthe, vissatthepi na vissase;

Vissāsā bhayamanveti, sīhaṃva migamātukāti [migamātuyā (ka.)].

Visāsabhojanajātakaṃ tatiyaṃ.

94. Lomahaṃsajātakaṃ

94.

Sotatto sosindo [sosīto (sī. syā. pī.), sosino (ka.)] ceva, eko bhiṃsanake vane;

Naggo na caggimāsīno, esanāpasuto munīti.

Lomahaṃsajātakaṃ catutthaṃ.

95. Mahāsudassanajātakaṃ

95.

Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukhoti.

Mahāsudassanajātakaṃ pañcamaṃ.

96. Telapattajātakaṃ

96.

Samatittikaṃ anavasekaṃ, telapattaṃ yathā parihareyya;

Evaṃ sacittamanurakkhe, patthayāno disaṃ agatapubbanti.

Telapattajātakaṃ chaṭṭhaṃ.

97. Nāmasiddhijātakaṃ

97.

Jīvakañca mataṃ disvā, dhanapāliñca duggataṃ;

Panthakañca vane mūḷhaṃ, pāpako punarāgatoti.

Nāmasiddhijātakaṃ sattamaṃ.

98. Kūṭavāṇijajātakaṃ

98.

Sādhu kho paṇḍito nāma, na tveva atipaṇḍito;

Atipaṇḍitena puttena, manamhi upakūḷitoti [upakūlitoti (sī.), upakuṭṭhitoti (syā.), upakuṭito (ka.)].

Kūṭavāṇijajātakaṃ aṭṭhamaṃ.

99. Parosahassajātakaṃ

99.

Parosahassampi samāgatānaṃ, kandeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño, yo bhāsitassa vijānāti atthanti.

Parosahassajātakaṃ navamaṃ.

100. Asātarūpajātakaṃ

100.

Asātaṃ sātarūpena, piyarūpena appiyaṃ;

Dukkhaṃ sukhassa rūpena, pamattamativattatīti.

Asātarūpajātakaṃ dasamaṃ.

Littavaggo dasamo.

Tassuddānaṃ –

Gilamakkhakutūhala mātukassā, muninā ca aniccata pattavaraṃ;

Dhanapālivaro atipaṇḍitako, saparosahassaasātadasāti.

Majjhimo paṇṇāsako.

11. Parosatavaggo

101. Parosatajātakaṃ

101.

Parosataṃ cepi samāgatānaṃ, jhāyeyyuṃ te vassasataṃ apaññā;

Ekova seyyo puriso sapañño, yo bhāsitassa vijānāti atthanti.

Parosatajātakaṃ paṭhamaṃ.

102. Paṇṇikajātakaṃ

102.

Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ, so me pitā dubbhi [dūbhi (sī. pī.)] vane karoti;

Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasaṃ [sahasā (sī. syā. pī.)] karotīti.

Paṇṇikajātakaṃ dutiyaṃ.

103. Verijātakaṃ

103.

Yattha verī nivisati [nivasati (sī. ka.)], na vase tattha paṇḍito;

Ekarattaṃ dirattaṃ vā, dukkhaṃ vasati verisūti.

Verijātakaṃ tatiyaṃ.

104. Mittavindakajātakaṃ

104.

Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa [battiṃsa (sī. syā. pī.)], atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthaketi.

Mittavindakajātakaṃ catutthaṃ.

105. Dubbalakaṭṭhajātakaṃ

105.

Bahumpetaṃ vane kaṭṭhaṃ, vāto bhañjati dubbalaṃ;

Tassa ce bhāyasī nāga, kiso nūna bhavissasīti.

Dubbalakaṭṭhajātakaṃ pañcamaṃ.

106. Udañcanījātakaṃ

106.

Sukhaṃ vata maṃ jīvantaṃ [sukhakaṃ vata jīvaṃ (ka.)], pacamānā udañcanī;

Corī jāyappavādena, telaṃ loṇañca yācatīti.

Udañcanījātakaṃ chaṭṭhaṃ.

107. Sālittakajātakaṃ

107.

Sādhu kho sippakaṃ nāma, api yādisa kīdisaṃ;

Passa khañjappahārena, laddhā gāmā catuddisāti.

Sālittakajātakaṃ sattamaṃ.

108. Bāhiyajātakaṃ

108.

Sikkheyya sikkhitabbāni, santi tacchandino [sacchandino (sī. pī.)] janā;

Bāhiyā hi [pi (sī. syā. pī.)] suhannena, rājānamabhirādhayīti.

Bāhiyajātakaṃ aṭṭhamaṃ.

109. Kuṇḍapūvajātakaṃ

109.

Yathanno puriso hoti, tathannā tassa devatā;

Āharetaṃ kuṇḍapūvaṃ [kaṇaṃ pūvaṃ (sī. pī.)], mā me bhāgaṃ vināsayāti.

Kuṇḍapūvajātakaṃ navamaṃ.

110. Sabbasaṃhārakapañhajātakaṃ

110.

Sabbasaṃhārako [sabbasāhārako (ka.)] natthi, suddhaṃ kaṅgu pavāyati;

Alikaṃ bhāyatiyaṃ dhuttī, saccamāha mahallikāti.

Sabbasaṃhārakapañhajātakaṃ dasamaṃ.

Parosatavaggo ekādasamo.

Tassuddānaṃ –

Saparosata tāyita verī puna, bhamacakkatha nāgasirivhayano;

Sukhakañca vata sippaka bāhiyā, kuṇḍapūva mahallikakā ca dasāti.

12. Haṃcivaggo

111. Gadrabhapañhajātakaṃ

111.

Haṃci [haṃsi (sī. syā.), hañci (?)] tuvaṃ evamaññasi seyyo, puttena pitāti rājaseṭṭha;

Handassatarassa te ayaṃ, assatarassa hi gadrabho pitāti.

Gadrabhapañhajātakaṃ paṭhamaṃ.

112. Amarādevīpañhajātakaṃ

112.

Yena sattubilaṅgā ca, diguṇapalāso ca pupphito;

Yena dadāmi [yenā’dāmi (sī. syā.)] tena vadāmi, yena na dadāmi [yena nā’dāmi (sī. syā.)] na tena vadāmi;

Esa maggo yavamajjhakassa, etaṃ channapathaṃ vijānāhīti.

Amarādevīpañhajātakaṃ dutiyaṃ.

113. Siṅgālajātakaṃ

113.

Saddahāsi siṅgālassa [sigālassa (sī. syā. pī.)], surāpītassa brāhmaṇa;

Sippikānaṃ sataṃ natthi, kuto kaṃsasatā duveti.

Siṅgālajātakaṃ tatiyaṃ.

114. Mitacintijātakaṃ

114.

Bahucintī appacintī, ubho jāle abajjhare;

Mitacintī pamocesī, ubho tattha samāgatāti.

Mitacintijātakaṃ catutthaṃ.

115. Anusāsikajātakaṃ

115.

Yāyañña [yāyaññe (ka.)] manusāsati, sayaṃ loluppacārinī;

Sāyaṃ vipakkhikā seti, hatā cakkena sāsikāti [sālikāti (sī. syā. pī.)].

Anusāsikajātakaṃ pañcamaṃ.

116. Dubbacajātakaṃ

116.

Atikaramakarācariya, mayhampetaṃ na ruccati;

Catutthe laṅghayitvāna, pañcamāyasi āvutoti.

Dubbacajātakaṃ chaṭṭhaṃ.

117. Tittirajātakaṃ

117.

Accuggatātilapatā [atibalatā (sī. syā. pī.), atilapakā (katthaci)], ativelaṃ pabhāsitā;

Vācā hanati dummedhaṃ, tittiraṃvātivassitanti.

Tittirajātakaṃ sattamaṃ.

118. Vaṭṭakajātakaṃ

118.

Nācintayanto puriso, visesamadhigacchati;

Cintitassa phalaṃ passa, muttosmi vadhabandhanāti.

Vaṭṭakajātakaṃ aṭṭhamaṃ.

119. Akālarāvijātakaṃ

119.

Amātāpitarasaṃvaddho [pitari (sī. pī.), pitu (syā.)], anācerakule vasaṃ;

Nāyaṃ kālaṃ akālaṃ vā, abhijānāti kukkuṭoti.

Akālarāvijātakaṃ navamaṃ.

120. Bandhanamokkhajātakaṃ

120.

Abaddhā tattha bajjhanti, yattha bālā pabhāsare;

Baddhāpi tattha muccanti, yattha dhīrā pabhāsareti.

Bandhanamokkhajātakaṃ dasamaṃ.

Haṃcivaggo [haṃsivaggo (sī. syā.)] dvādasamo.

Tassuddānaṃ –

Atha gadrabha sattuva kaṃsasataṃ, bahucinti sāsikāyātikara;

Ativela visesamanācariyova, dhīrāpabhāsaratena dasāti.

13. Kusanāḷivaggo

121. Kusanāḷijātakaṃ

121.

Kare sarikkho atha vāpi seṭṭho, nihīnako vāpi kareyya eko;

Kareyyumete [kareyyuṃ te (sī. pī.)] byasane uttamatthaṃ, yathā ahaṃ kusanāḷi rucāyanti.

Kusanāḷijātakaṃ paṭhamaṃ.

122. Dummedhajātakaṃ

122.

Yasaṃ laddhāna dummedho, anatthaṃ carati attano;

Attano ca paresañca, hiṃsāya paṭipajjatīti.

Dummedhajātakaṃ dutiyaṃ.

123. Naṅgalīsajātakaṃ

123.

Asabbatthagāmiṃ vācaṃ, bālo sabbattha bhāsati;

Nāyaṃ dadhiṃ vedi na [na vedi (ka.)] naṅgalīsaṃ, dadhippayaṃ [dadhimpayaṃ (sī. pī.)] maññati naṅgalīsanti.

Naṅgalīsajātakaṃ tatiyaṃ.

124. Ambajātakaṃ

124.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Vāyāmassa phalaṃ passa, bhuttā ambā anītihanti.

Ambajātakaṃ catutthaṃ.

125. Kaṭāhakajātakaṃ

125.

Bahumpi so vikattheyya, aññaṃ janapadaṃ gato;

Anvāgantvāna dūseyya, bhuñja bhoge kaṭāhakāti.

Kaṭāhakajātakaṃ pañcamaṃ.

126. Asilakkhaṇajātakaṃ

126.

Tadevekassa [tathevekassa (sī. syā. pī. aṭṭha. mūlapāṭho)] kalyāṇaṃ, tadevekassa pāpakaṃ;

Tasmā sabbaṃ na kalyāṇaṃ, sabbaṃ vāpi na pāpakanti.

Asilakkhaṇajātakaṃ chaṭṭhaṃ.

127. Kalaṇḍukajātakaṃ

127.

Te desā tāni vatthūni, ahañca vanagocaro;

Anuvicca kho taṃ gaṇheyyuṃ, piva [pipa (sī. pī.)] khīraṃ kalaṇḍukāti.

Kalaṇḍukajātakaṃ sattamaṃ.

128. Biḷāravatajātakaṃ

128.

Yo ve dhammaṃ dhajaṃ [dhammadhajaṃ (syā. pī. ka.)] katvā, nigūḷho pāpamācare;

Vissāsayitvā bhūtāni, biḷāraṃ nāma taṃ vatanti.

Biḷāravatajātakaṃ aṭṭhamaṃ.

129. Aggikabhāradvājajātakaṃ

129.

Nāyaṃ sikhā puññahetu, ghāsahetu ayaṃ sikhā;

Nāṅguṭṭhagaṇanaṃ yāti, alaṃ te hotu aggikāti.

Aggikabhāradvājajātakaṃ navamaṃ.

130. Kosiyajātakaṃ

130.

Yathā vācā ca bhuñjassu, yathā bhuttañca byāhara;

Ubhayaṃ te na sameti, vācā bhuttañca kosiyeti.

Kosiyajātakaṃ dasamaṃ.

Kusanāḷivaggo [sarikkhavaggo (ka.)] terasamo.

Tassuddānaṃ –

Kusanāḷisirivhayano ca yasaṃ, dadhi mamba kaṭāhakapañcamako;

Atha pāpaka khīra biḷāravataṃ, sikhi kosiyasavhayanena dasāti.

14. Asampadānavaggo

131. Asampadānajātakaṃ

131.

Asampadānenitarītarassa, bālassa mittāni kalī bhavanti;

Tasmā harāmi bhusaṃ aḍḍhamānaṃ, mā me mitti jīyittha sassatāyanti.

Asampadānajātakaṃ paṭhamaṃ.

132. Bhīrukajātakaṃ

132.

Kusalūpadese dhitiyā daḷhāya ca, anivattitattābhayabhīrutāya [avatthitattābhayabhīrutāya (sī. syā. pī.)] ca;

Na rakkhasīnaṃ vasamāgamimhase, sa sotthibhāvo mahatā bhayena meti.

Bhīruka [pañcagaruka (sī. pī.), pañcabhīruka (syā.), abhayabhīruta§(?)] jātakaṃ dutiyaṃ.

133. Ghatāsanajātakaṃ

133.

Khemaṃ yahiṃ tattha arī udīrito [ari uddharito (ka.)], dakassa majjhe jalate ghatāsano;

Na ajja vāso mahiyā mahīruhe, disā bhajavho saraṇājja no bhayanti.

Ghatāsanajātakaṃ tatiyaṃ.

134. Jhānasodhanajātakaṃ

134.

Ye saññino tepi duggatā, yepi asaññino tepi duggatā;

Etaṃ ubhayaṃ vivajjaya, taṃ samāpattisukhaṃ anaṅgaṇanti.

Jhānasodhanajātakaṃ catutthaṃ.

135. Candābhajātakaṃ

135.

Candābhaṃ sūriyābhañca, yodha paññāya gādhati.

Avitakkena jhānena, hoti ābhassarūpagoti.

Candābhajātakaṃ pañcamaṃ.

136. Suvaṇṇahaṃsajātakaṃ

136.

Yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako;

Haṃsarājaṃ gahetvāna, suvaṇṇā parihāyathāti.

Suvaṇṇahaṃsajātakaṃ chaṭṭhaṃ.

137. Babbujātakaṃ

137.

Yattheko labhate babbu, dutiyo tattha jāyati;

Tatiyo ca catuttho ca, idaṃ te babbukā bilanti.

Babbujātakaṃ sattamaṃ.

138. Godhajātakaṃ

138.

Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasīti.

Godhajātakaṃ aṭṭhamaṃ.

139. Ubhatobhaṭṭhajātakaṃ

139.

Akkhī bhinnā paṭo naṭṭho, sakhigehe ca bhaṇḍanaṃ;

Ubhato paduṭṭhā kammantā [paduṭṭhakammanto (sī.), paduṭṭho kammanto (pī.)], udakamhi thalamhi cāti.

Ubhatobhaṭṭhajātakaṃ navamaṃ.

140. Kākajātakaṃ

140.

Niccaṃ ubbiggahadayā, sabbalokavihesakā;

Tasmā nesaṃ vasā natthi, kākānamhāka [kākānasmāka (sī. syā. pī.)] ñātinanti.

Kākajātakaṃ dasamaṃ.

Asampadānavaggo cuddasamo.

Tassuddānaṃ –

Itarītara rakkhasi khemiyo ca, parosatapañhena ābhassaro puna;

Atha haṃsavaruttamababbujaṭaṃ, paṭanaṭṭhaka kākavarena dasāti.

15. Kakaṇṭakavaggo

141. Godhajātakaṃ

141.

Na pāpajanasaṃsevī, accantasukhamedhati;

Godhākulaṃ [godhakkulaṃ (ka.)] kakaṇṭāva [kakaṇṭakā (ka.)], kaliṃ pāpeti attananti.

Godhajātakaṃ paṭhamaṃ.

142. Siṅgālajātakaṃ

142.

Etañhi te durājānaṃ, yaṃ sesi matasāyikaṃ;

Yassa te kaḍḍhamānassa, hatthā daṇḍo na muccatīti.

Siṅgālajātakaṃ dutiyaṃ.

143. Virocajātakaṃ

143.

Lasī ca te nipphalitā, matthako ca padālito [vidālito (sī. pī.)];

Sabbā te phāsukā bhaggā, ajja kho tvaṃ virocasīti.

Virocajātakaṃ tatiyaṃ.

144. Naṅguṭṭhajātakaṃ

144.

Bahumpetaṃ asabbhi [bahupetamasabbhi (ka.)] jātaveda, yaṃ taṃ vāladhinābhipūjayāma;

Maṃsārahassa natthajja maṃsaṃ, naṅguṭṭhampi bhavaṃ paṭiggahātūti.

Naṅguṭṭhajātakaṃ catutthaṃ.

145. Rādhajātakaṃ

145.

Na tvaṃ rādha vijānāsi, aḍḍharatte anāgate;

Abyayataṃ [abyāyataṃ (sī. syā. pī.), abyattataṃ (?)] vilapasi, virattā kosiyāyaneti.

Rādhajātakaṃ pañcamaṃ.

146. Samuddakākajātakaṃ

146.

Api nu hanukā santā, mukhañca parisussati;

Oramāma na pārema, pūrateva mahodadhīti.

Samuddakākajātakaṃ chaṭṭhaṃ.

147. Puppharattajātakaṃ

147.

Nayidaṃ dukkhaṃ aduṃ dukkhaṃ, yaṃ maṃ tudati vāyaso;

Yaṃ sāmā puppharattena, kattikaṃ nānubhossatīti.

Puppharattajātakaṃ sattamaṃ.

148. Siṅgālajātakaṃ

148.

Nāhaṃ punaṃ na ca punaṃ, na cāpi apunappunaṃ;

Hatthibondiṃ pavekkhāmi, tathā hi bhayatajjitoti.

Siṅgālajātakaṃ aṭṭhamaṃ.

149. Ekapaṇṇajātakaṃ

149.

Ekapaṇṇo ayaṃ rukkho, na bhūmyā caturaṅgulo;

Phalena visakappena, mahāyaṃ kiṃ bhavissatīti.

Ekapaṇṇajātakaṃ navamaṃ.

150. Sañjīvajātakaṃ

150.

Asantaṃ yo paggaṇhāti, asantaṃ cūpasevati;

Tameva ghāsaṃ kurute, byaggho sañjīvako yathāti.

Sañjīvajātakaṃ dasamaṃ.

Kakaṇṭaka [pāpasevana (ka.)] vaggo pannarasamo.

Tassuddānaṃ –

Sukhamedhati daṇḍavaro ca puna, lasi vāladhi pañcamarādhavaro;

Samahodadhi kattika bondi puna, caturaṅgulabyagghavarena dasāti.

(Uparimo paṇṇāsako.) [( ) sīhaḷapotthakeyeva dissati]

Atha vagguddānaṃ –

Apaṇṇakaṃ sīlavaggakuruṅga, kulāvakaṃ atthakāmena pañcamaṃ;

Āsīso itthivaruṇaṃ apāyi, littavaggena te dasa;

Parosataṃ haṃci kusanāḷi [haṃsi sarikkhaṃ (sabbattha)], asampadaṃ kakaṇṭakavaggo.

Ekanipātamhilaṅkatanti.

Ekakanipātaṃ niṭṭhitaṃ.

2. Dukanipāto

1. Daḷhavaggo

151. Rājovādajātakaṃ (2-1-1)

1.

Daḷhaṃ daḷhassa khipati, balliko [malliko (sī. pī.)] mudunā muduṃ;

Sādhumpi sādhunā jeti, asādhumpi asādhunā;

Etādiso ayaṃ rājā, maggā uyyāhi sārathi.

2.

Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādinaṃ;

Etādiso ayaṃ rājā, maggā uyyāhi sārathīti.

Rājovādajātakaṃ paṭhamaṃ.

152. Asamekkhitakammantaṃ, turitābhinipātinaṃ.

Sāni kammāni tappenti, uṇhaṃvajjhohitaṃ mukhe.

4.

Sīho ca sīhanādena, daddaraṃ abhinādayi;

Sutvā sīhassa nigghosaṃ, siṅgālo [sigālo (sī. syā. pī.)] daddare vasaṃ;

Bhīto santāsamāpādi, hadayañcassa apphalīti.

Siṅgālajātakaṃ [sigālajātakaṃ (sī. syā. pī.)] dutiyaṃ.

153. Sūkarajātakaṃ (2-1-3)

5.

Catuppado ahaṃ samma, tvampi samma catuppado;

Ehi samma [sīha (sī. pī.)] nivattassu, kiṃ nu bhīto palāyasi.

6.

Asuci pūtilomosi, duggandho vāsi sūkara;

Sace yujjhitukāmosi, jayaṃ samma dadāmi teti.

Sūkarajātakaṃ tatiyaṃ.

154. Uragajātaka (2-1-4)

7.

Idhūragānaṃ pavaro paviṭṭho, selassa vaṇṇena pamokkhamicchaṃ;

Brahmañca vaṇṇaṃ [vakkaṃ (ka.)] apacāyamāno, bubhukkhito no vitarāmi [visahāmi (ka. si. syā. pī.)] bhottuṃ.

8.

So brahmagutto cirameva jīva, dibyā ca te pātubhavantu bhakkhā;

Yo brahmavaṇṇaṃ apacāyamāno, bubhukkhito no vitarāsi [sabbatthapi samānaṃ] bhottunti.

Uragajātakaṃ catutthaṃ.

155. Bhaggajātakaṃ (2-1-5)

9.

Jīva vassasataṃ bhagga [gagga (sī. pī.)], aparāni ca vīsatiṃ [vīsati (syā. ka.)];

Mā maṃ pisācā khādantu, jīva tvaṃ sarado sataṃ.

10.

Tvampi vassasataṃ jīva, aparāni ca vīsatiṃ;

Visaṃ pisācā khādantu, jīva tvaṃ sarado satanti.

Bhaggajātakaṃ pañcamaṃ.

156. Alīnacittajātakaṃ (2-1-6)

11.

Alīnacittaṃ nissāya, pahaṭṭhā mahatī camū;

Kosalaṃ senāsantuṭṭhaṃ, jīvaggāhaṃ agāhayi.

12.

Evaṃ nissayasampanno, bhikkhu āraddhavīriyo;

Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā;

Pāpuṇe anupubbena, sabbasaṃyojanakkhayanti.

Alīnacittajātakaṃ chaṭṭhaṃ.

157. Guṇajātakaṃ (2-1-7)

13.

Yena kāmaṃ paṇāmeti, dhammo balavataṃ migī;

Unnadantī vijānāhi, jātaṃ saraṇato bhayaṃ.

14.

Api cepi dubbalo mitto, mittadhammesu tiṭṭhati;

So ñātako ca bandhu ca, so mitto so ca me sakhā;

Dāṭhini mātimaññittho [maññivo (syā.), maññavho (ka.)], siṅgālo mama pāṇadoti.

Guṇajātakaṃ sattamaṃ.

158. Suhanujātakaṃ (2-1-8)

15.

Nayidaṃ visamasīlena, soṇena suhanū saha;

Suhanūpi tādisoyeva, yo soṇassa sagocaro.

16.

Pakkhandinā pagabbhena, niccaṃ sandānakhādinā;

Sameti pāpaṃ pāpena, sameti asatā asanti.

Suhanujātakaṃ aṭṭhamaṃ.

159. Morajātakaṃ (2-1-9)

17.

Udetayaṃ cakkhumā ekarājā, harissavaṇṇo pathavippabhāso [paṭhavippabhāso (sī. syā. pī.)];

Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ, tayājja guttā viharemu divasaṃ.

Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṃ pālayantu;

Namatthu buddhānaṃ [buddhāna (?)] namatthu bodhiyā, namo vimuttānaṃ [vimuttāna (?)] namo vimuttiyā;

Imaṃ so parittaṃ katvā, moro carati esanā.

18.

Apetayaṃ cakkhumā ekarājā, harissavaṇṇo pathavippabhāso;

Taṃ taṃ nammassāmi harissavaṇṇaṃ pathavippabhāsaṃ, tayājja guttā viharemu rattiṃ.

Ye brāhmaṇā vedagū sabbadhamme, te me namo te ca maṃ pālayantu;

Namatthu buddhānaṃ namatthu bodhiyā, namo vimuttānaṃ namo vimuttiyā;

Imaṃ so parittaṃ katvā, moro vāsamakappayīti.

Morajātakaṃ navamaṃ.

160. Vinīlajātakaṃ (2-1-10)

19.

Evameva nūna [nu (ka.)] rājānaṃ, vedehaṃ mithilaggahaṃ;

Assā vahanti ājaññā, yathā haṃsā vinīlakaṃ.

20.

Vinīla duggaṃ bhajasi, abhūmiṃ tāta sevasi;

Gāmantakāni [gāmantikāni (sī.), gāmantarāni (ka.)] sevassu, etaṃ mātālayaṃ tavāti.

Vinīlajātakaṃ dasamaṃ.

Daḷhavaggo paṭhamo.

Tassuddānaṃ –

Varaballika daddara sūkarako, uragūttama pañcamabhaggavaro;

Mahatīcamu yāva siṅgālavaro, suhanuttama mora vinīlaṃ dasāti.

2. Santhavavaggo

161. Indasamānagottajātakaṃ (2-2-1)

21.

Na santhavaṃ [sandhavaṃ (ka.)] kāpurisena kayirā, ariyo anariyena pajānamatthaṃ;

Cirānuvutthopi karoti pāpaṃ, gajo yathā indasamānagottaṃ.

22.

Yaṃ tveva jaññā sadiso mamanti, sīlena paññāya sutena cāpi;

Teneva mettiṃ kayirātha saddhiṃ, sukho have sappurisena saṅgamoti.

Indasamānagottajātakaṃ paṭhamaṃ.

162. Santhavajātakaṃ (2-2-2)

23.

Na santhavasmā paramatthi pāpiyo, yo santhavo [sandhavo (ka.)] kāpurisena hoti;

Santappito sappinā pāyasena [pāyāsena (ka.)], kicchākataṃ paṇṇakuṭiṃ adayhi [adaḍḍhahi (sī. syā.), adaṭṭhahi (pī.), adaddahi (?)].

24.

Na santhavasmā paramatthi seyyo, yo santhavo sappurisena hoti;

Sīhassa byagghassa ca dīpino ca, sāmā mukhaṃ lehati santhavenāti.

Santhavajātakaṃ dutiyaṃ.

163. Susīmajātakaṃ (2-2-3)

25.

Kāḷā migā setadantā tavīme [tava ime (sī. syā. pī.)], parosataṃ hemajālābhichannā [hemajālābhisañchannā (sī.)];

Te te dadāmīti susīma brūsi, anussaraṃ pettipitāmahānaṃ.

26.

Kāḷā migā setadantā mamīme [mama ime (sī. pī.)], parosataṃ hemajālābhicchannā;

Te te dadāmīti vadāmi māṇava, anussaraṃ pettipitāmahānanti.

Susīmajātakaṃ tatiyaṃ.

164. Gijjhajātakaṃ (2-2-4)

27.

Yaṃ nu gijjho yojanasataṃ, kuṇapāni avekkhati;

Kasmā jālañca pāsañca, āsajjāpi na bujjhasi.

28.

Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhatīti.

Gijjhajātakaṃ catutthaṃ.

165. Nakulajātakaṃ (2-2-5)

29.

Sandhiṃ katvā amittena, aṇḍajena jalābuja;

Vivariya dāṭhaṃ sesi [sayasi (sī. syā. pī.)], kuto te bhayamāgataṃ.

30.

Saṅketheva [saṅkateva (ka.)] amittasmiṃ, mittasmimpi na vissase;

Abhayā bhayamuppannaṃ, api mūlāni kantatīti [mūlaṃ nikantatīti (sī.)].

Nakulajātakaṃ pañcamaṃ.

166. Upasāḷakajātakaṃ (2-2-6)

31.

Upasāḷakanāmāni [upasāḷhakanāmānaṃ (sī. syā. pī.)], sahassāni catuddasa;

Asmiṃ padese daḍḍhāni, natthi loke anāmataṃ.

32.

Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;

Etaṃ ariyā sevanti, etaṃ loke anāmatanti.

Upasāḷakajātakaṃ chaṭṭhaṃ.

167. Samiddhijātakaṃ (2-2-7)

33.

Abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi;

Bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā.

34.

Kālaṃ vohaṃ na jānāmi, channo kālo na dissati;

Tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagāti.

Samiddhijātakaṃ sattamaṃ.

168. Sakuṇagghijātakaṃ (2-2-8)

35.

Seno balasā patamāno, lāpaṃ gocaraṭhāyinaṃ;

Sahasā ajjhappattova, maraṇaṃ tenupāgami.

36.

Sohaṃ nayena sampanno, pettike gocare rato;

Apetasattu modāmi, sampassaṃ atthamattanoti.

Sakuṇagghijātakaṃ aṭṭhamaṃ.

169. Arakajātakaṃ (2-2-9)

37.

Yo ve mettena cittena, sabbalokānukampati;

Uddhaṃ adho ca tiriyaṃ, appamāṇena sabbaso.

38.

Appamāṇaṃ hitaṃ cittaṃ, paripuṇṇaṃ subhāvitaṃ;

Yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissatīti.

Arakajātakaṃ navamaṃ.

170. Kakaṇṭakajātakaṃ (2-2-10)

39.

Nāyaṃ pure uṇṇamati [unnamati (syā.)], toraṇagge kakaṇṭako;

Mahosadha vijānāhi, kena thaddho kakaṇṭako.

40.

Aladdhapubbaṃ laddhāna, aḍḍhamāsaṃ kakaṇṭako;

Atimaññati rājānaṃ, vedehaṃ mithilaggahanti.

Kakaṇṭakajātakaṃ dasamaṃ.

Santhavavaggo dutiyo.

Tassuddānaṃ –

Atha indasamāna sapaṇṇakuṭi, susimuttama gijjha jalābujako;

Upasāḷaka bhikkhu salāpavaro, atha mettavaro dasapuṇṇamatīti.

3. Kalyāṇavaggo

171. Kalyāṇadhammajātakaṃ (2-3-1)

41.

Kalyāṇadhammoti yadā janinda, loke samaññaṃ anupāpuṇāti;

Tasmā na hiyyetha [hīyetha (sī.)] naro sapañño, hiriyāpi santo dhuramādiyanti.

42.

Sāyaṃ samaññā idha majja pattā, kalyāṇadhammoti janinda loke;

Tāhaṃ samekkhaṃ idha pabbajissaṃ, na hi matthi chando idha kāmabhogeti.

Kalyāṇadhammajātakaṃ paṭhamaṃ.

172. Daddarajātakaṃ (2-3-2)

43.

Ko nu saddena mahatā, abhinādeti daddaraṃ;

Taṃ sīhā nappaṭinadanti [kiṃ sīhā nappaṭinadanti (sī. pī.), na sīhā paṭinadanti (ka.)], ko nāmeso migādhibhū.

44.

Adhamo migajātānaṃ, siṅgālo tāta vassati;

Jātimassa jigucchantā, tuṇhī sīhā samacchareti.

Daddarajātakaṃ dutiyaṃ.

173. Makkaṭajātakaṃ (2-3-3)

45.

Tāta māṇavako eso, tālamūlaṃ apassito;

Agārakañcidaṃ atthi, handa demassagārakaṃ.

46.

Mā kho tvaṃ tāta pakkosi, dūseyya no agārakaṃ;

Netādisaṃ mukhaṃ hoti, brāhmaṇassa susīlinoti.

Makkaṭajātakaṃ tatiyaṃ.

174. Dubbhiyamakkaṭajātakaṃ (2-3-4)

47.

Adamha te vāri pahūtarūpaṃ, ghammābhitattassa pipāsitassa;

So dāni pitvāna [pītvāna (sī. pī.)] kiriṅkarosi [kikiṃkarosi (sī. syā. pī.)], asaṅgamo pāpajanena seyyo.

48.

Ko te suto vā diṭṭho vā, sīlavā nāma makkaṭo;

Idāni kho taṃ ohacchaṃ [ūhacca (sī. pī.), ohaccaṃ (syā.), uhajjaṃ (ka.)], esā asmāka dhammatāti.

Dubbhiyamakkaṭajātakaṃ catutthaṃ.

175. Ādiccupaṭṭhānajātakaṃ (2-3-5)

49.

Sabbesu kira bhūtesu, santi sīlasamāhitā;

Passa sākhāmigaṃ jammaṃ, ādiccamupatiṭṭhati.

50.

Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Aggihuttañca uhannaṃ [ūhantaṃ (sī.), ūhanaṃ (syā.), ūhanti (pī.), uhadaṃ (ka.)], dve ca bhinnā kamaṇḍalūti.

Ādiccupaṭṭhānajātakaṃ pañcamaṃ.

176. Kaḷāyamuṭṭhijātakaṃ (2-3-6)

51.

Bālo vatāyaṃ dumasākhagocaro, paññā janinda nayimassa vijjati;

Kaḷāyamuṭṭhiṃ [kalāyamuṭṭhiṃ (sī. pī.)] avakiriya kevalaṃ, ekaṃ kaḷāyaṃ patitaṃ gavesati.

52.

Evameva mayaṃ rāja, ye caññe atilobhino;

Appena bahuṃ jiyyāma, kaḷāyeneva vānaroti.

Kaḷāyamuṭṭhijātakaṃ chaṭṭhaṃ.

177. Tindukajātakaṃ (2-3-7)

53.

Dhanuhatthakalāpehi, nettiṃ savaradhāribhi;

Samantā parikiṇṇamha, kathaṃ mokkho bhavissati.

54.

Appeva bahukiccānaṃ, attho jāyetha koci naṃ;

Atthi rukkhassa acchinnaṃ, khajjathaññeva tindukanti.

Tindukajātakaṃ sattamaṃ.

178. Kacchapajātakaṃ (2-3-8)

55.

Janittaṃ me bhavittaṃ me, iti paṅke avassayiṃ;

Taṃ maṃ paṅko ajjhabhavi, yathā dubbalakaṃ tathā;

Taṃ taṃ vadāmi bhaggava, suṇohi vacanaṃ mama.

56.

Gāme vā yadi vā raññe, sukhaṃ yatrādhigacchati;

Taṃ janittaṃ bhavittañca, purisassa pajānato;

Yamhi jīve tamhi gacche, na niketahato siyāti.

Kacchapajātakaṃ aṭṭhamaṃ.

179. Satadhammajātakaṃ (2-3-9)

57.

Tañca appañca ucchiṭṭhaṃ, tañca kicchena no adā;

Sohaṃ brāhmaṇajātiko, yaṃ bhuttaṃ tampi uggataṃ.

58.

Evaṃ dhammaṃ niraṃkatvā [nirākatvā (?) ni + ā + kara + tvā], yo adhammena jīvati;

Satadhammova lābhena, laddhenapi na nandatīti.

Satadhammajātakaṃ navamaṃ.

180. Duddadajātakaṃ (2-3-10)

59.

Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

60.

Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyaṇāti [parāyanā (syā. ka.)].

Duddadajātakaṃ dasamaṃ.

Kalyāṇavaggo tatiyo.

Tassuddānaṃ –

Susamaññamigādhibhū māṇavako, vāripahūtarūpādiccupaṭṭhānā;

Sakaḷāyasatindukapaṅka puna, satadhamma sududdadakena dasāti.

4. Asadisavaggo

181. Asadisajātakaṃ (2-4-1)

61.

Dhanuggaho asadiso, rājaputto mahabbalo;

Dūrepātī akkhaṇavedhī, mahākāyappadālano.

62.

Sabbāmitte raṇaṃ katvā, na ca kañci viheṭhayi;

Bhātaraṃ sotthiṃ katvāna, saṃyamaṃ ajjhupāgamīti.

Asadisajātakaṃ paṭhamaṃ.

182. Saṅgāmāvacarajātakaṃ (2-4-2)

63.

Saṅgāmāvacaro sūro, balavā iti vissuto;

Kiṃ nu toraṇamāsajja, paṭikkamasi kuñjara.

64.

Omadda khippaṃ palighaṃ, esikāni ca abbaha [ubbaha (syā.), abbhuha (ka.)];

Toraṇāni ca madditvā, khippaṃ pavisa kuñjarāti.

Saṅgāmāvacarajātakaṃ dutiyaṃ.

183. Vālodakajātakaṃ (2-4-3)

65.

Vālodakaṃ apparasaṃ nihīnaṃ, pitvā [pītvā (sī. pī.)] mado jāyati gadrabhānaṃ;

Imañca pitvāna rasaṃ paṇītaṃ, mado na sañjāyati sindhavānaṃ.

66.

Appaṃ pivitvāna nihīnajacco, so majjatī tena janinda puṭṭho [phuṭṭho (sī. syā.), muṭṭho (ka.)];

Dhorayhasīlī ca kulamhi jāto, na majjatī aggarasaṃ pivitvāti.

Vālodakajātakaṃ tatiyaṃ.

184. Giridattajātakaṃ (2-4-4)

67.

Dūsito giridattena [giridantena (pī.)], hayo sāmassa paṇḍavo;

Porāṇaṃ pakatiṃ hitvā, tassevānuvidhiyyati [nuvidhīyati (sī. pī.)].

68.

Sace ca tanujo poso, sikharākāra [siṅgārākāra (syā.)] kappito;

Ānane naṃ [taṃ (sī. syā. pī.)] gahetvāna, maṇḍale parivattaye;

Khippameva pahantvāna, tassevānuvidhiyyatīti.

Giridattajātakaṃ catutthaṃ.

185. Anabhiratijātakaṃ (2-4-5)

69.

Yathodake āvile appasanne, na passati sippikasambukañca;

Sakkharaṃ vālukaṃ macchagumbaṃ, evaṃ āvilamhi [āvile hi (sī.)] citte;

Na passati attadatthaṃ paratthaṃ.

70.

Yathodake acche vippasanne, so passati sippikasambukañca;

Sakkharaṃ vālukaṃ macchagumbaṃ, evaṃ anāvilamhi citte;

So passati attadatthaṃ paratthanti.

Anabhiratijātakaṃ pañcamaṃ.

186. Dadhivāhanajātakaṃ (2-4-6)

71.

Vaṇṇagandharasūpeto, amboyaṃ ahuvā pure;

Tameva pūjaṃ labhamāno, kenambo kaṭukapphalo.

72.

Pucimandaparivāro, ambo te dadhivāhana;

Mūlaṃ mūlena saṃsaṭṭhaṃ, sākhā sākhā [sākhaṃ (syā. ka.)] nisevare [nivīsare (ka.)];

Asātasannivāsena, tenambo kaṭukapphaloti.

Dadhivāhanajātakaṃ chaṭṭhaṃ.

187. Catumaṭṭhajātakaṃ (2-4-7)

73.

Ucce viṭabhimāruyha, mantayavho rahogatā;

Nīce oruyha mantavho, migarājāpi sossati.

74.

Yaṃ suvaṇṇo suvaṇṇena [yaṃ supaṇṇo supaṇṇena (sī. syā. pī.)], devo devena mantaye;

Kiṃ tettha catumaṭṭhassa, bilaṃ pavisa jambukāti.

Catumaṭṭhajātakaṃ sattamaṃ.

188. Sīhakotthujātakaṃ (2-4-8)

75.

Sīhaṅgulī sīhanakho, sīhapādapatiṭṭhito;

So sīho sīhasaṅghamhi, eko nadati aññathā.

76.

tvaṃ nadi rājaputta, appasaddo vane vasa;

Sarena kho [mā (ka.)] taṃ jāneyyuṃ, na hi te pettiko saroti.

Sīhakotthujātakaṃ aṭṭhamaṃ.

189. Sīhacammajātakaṃ (2-4-9)

77.

Netaṃ sīhassa naditaṃ, na byagghassa na [byagghassa na ca (ka.)] dīpino;

Pāruto sīhacammena, jammo nadati gadrabho.

78.

Cirampi kho taṃ khādeyya, gadrabho haritaṃ yavaṃ;

Pāruto sīhacammena, ravamānova dūsayīti.

Sīhacammajātakaṃ navamaṃ.

190. Sīlānisaṃsajātakaṃ (2-4-10)

79.

Passa saddhāya sīlassa, cāgassa ca ayaṃ phalaṃ;

Nāgo nāvāya vaṇṇena, saddhaṃ vahatupāsakaṃ.

80.

Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Satañhi sannivāsena, sotthiṃ gacchati nhāpitoti.

Sīlānisaṃsajātakaṃ dasamaṃ.

Asadisavaggo catuttho.

Tassuddānaṃ –

Dhanuggaha kuñjara apparaso, giridattamanāvilacittavaraṃ;

Dadhivāhana jambūka sīhanakho, haritayava nāgavarena dasāti.

5. Ruhakavaggo

191. Ruhakajātakaṃ (2-5-1)

81.

Api [ambho (syā. ka. sī.)] ruhaka chinnāpi, jiyā sandhīyate puna;

Sandhīyassu purāṇiyā, mā kodhassa vasaṃ gami.

82.

Vijjamānesu vākesu [vijjamānāsu maruvāsu (sī.), vijjamānāsu marūdvāsu (pī.)], vijjamānesu kārisu;

Aññaṃ jiyaṃ karissāmi, alaññeva purāṇiyāti.

Ruhakajātakaṃ paṭhamaṃ.

192. Sirikāḷakaṇṇijātakaṃ (2-5-2)

83.

Itthī siyā rūpavatī, sā ca sīlavatī siyā;

Puriso taṃ na iccheyya, saddahāsi mahosadha.

84.

Saddahāmi mahārāja, puriso dubbhago siyā;

Sirī ca kāḷakaṇṇī ca, na samenti kudācananti.

Sirikāḷakaṇṇijātakaṃ dutiyaṃ.

193. Cūḷapadumajātakaṃ (2-5-3)

85.

Ayameva sā ahamapi [ahampi (sī. syā. pī.), ahamsi (ka.)] so anañño, ayameva so hatthacchinno anañño;

Yamāha ‘‘komārapatī mama’’nti, vajjhitthiyo natthi itthīsu saccaṃ.

86.

Imañca jammaṃ musalena hantvā, luddaṃ chavaṃ paradārūpaseviṃ;

Imissā ca naṃ pāpapatibbatāya, jīvantiyā chindatha kaṇṇanāsanti.

Cūḷapadumajātakaṃ tatiyaṃ.

194. Maṇicorajātakaṃ (2-5-4)

87.

Na santi devā pavasanti nūna, na hi nūna santi idha lokapālā;

Sahasā karontānamasaññatānaṃ, na hi nūna santī paṭisedhitāro.

88.

Akāle vassatī tassa, kāle tassa na vassati;

Saggā ca cavati ṭhānā, nanu so tāvatā hatoti.

Maṇicorajātakaṃ catutthaṃ.

195. Pabbatūpattharajātakaṃ (2-5-5)

89.

Pabbatūpatthare [pabbatapatthare (sī. syā. pī.)] ramme, jātā pokkharaṇī sivā;

Taṃ siṅgālo apāpāyi [apāpāsi (sī. syā. pī.)], jānaṃ sīhena rakkhitaṃ.

90.

Pivanti ce [pivanti ve (sī.), pivantiva (pī.), pivanteva (?)] mahārāja, sāpadāni mahānadiṃ;

Na tena anadī hoti, khamassu yadi te piyāti.

Pabbatūpatthara [pabbatapatthara (sī. syā. pī.)] jātakaṃ pañcamaṃ.

196. Valāhakassajātakaṃ (2-5-6)

91.

Ye na kāhanti ovādaṃ, narā buddhena desitaṃ;

Byasanaṃ te gamissanti, rakkhasīhiva vāṇijā.

92.

Ye ca kāhanti ovādaṃ, narā buddhena desitaṃ;

Sotthiṃ pāraṃ gamissanti, valāheneva [vālāheneva (sī. pī.)] vāṇijāti.

Valāhakassa [vālāhassa (sī. pī.)] jātakaṃ chaṭṭhaṃ.

197. Mittāmittajātakaṃ (2-5-7)

93.

Na naṃ umhayate disvā, na ca naṃ paṭinandati;

Cakkhūni cassa na dadāti, paṭilomañca vattati.

94.

Ete bhavanti ākārā, amittasmiṃ patiṭṭhitā;

Yehi amittaṃ jāneyya, disvā sutvā ca paṇḍitoti.

Mittāmittajātakaṃ sattamaṃ.

198. Rādhajātakaṃ (2-5-8)

95.

Pavāsā āgato tāta, idāni nacirāgato;

Kaccinnu tāta te mātā, na aññamupasevati.

96.

Na kho panetaṃ subhaṇaṃ, giraṃ saccupasaṃhitaṃ;

Sayetha poṭṭhapādova, mummure [mummure (syā.), maṃ pure (ka.) mummurasaddo thusaggimhi kukkuḷe ca vattatīti sakkatābhidhānesu] upakūthitoti [upakūsitoti (sī. syā. pī.), upakūlito (ka.)].

Rādhajātakaṃ aṭṭhamaṃ.

199. Gahapatijātakaṃ (2-5-9)

97.

Ubhayaṃ me na khamati, ubhayaṃ me na ruccati;

Yācāyaṃ koṭṭhamotiṇṇā, nāddasaṃ iti bhāsati.

98.

Taṃ taṃ gāmapati brūmi, kadare appasmi jīvite;

Dve māse saṅgaraṃ katvā [kāraṃ katvāna (sī. pī.), saṃkaraṃ katvā (ka.)], maṃsaṃ jaraggavaṃ kisaṃ;

Appattakāle codesi, tampi mayhaṃ na ruccatīti.

Gahapatijātakaṃ navamaṃ.

200. Sādhusīlajātakaṃ (2-5-10)

99.

Sarīradabyaṃ vuḍḍhabyaṃ [vaddhabyaṃ (sī. pī.)], sojaccaṃ sādhusīliyaṃ;

Brāhmaṇaṃ teva pucchāma, kannu tesaṃ vanimhase [vaṇimhase (sī. pī.)].

100.

Attho atthi sarīrasmiṃ, vuḍḍhabyassa namo kare;

Attho atthi sujātasmiṃ, sīlaṃ asmāka ruccatīti.

Sādhusīlajātakaṃ dasamaṃ.

Ruhakavaggo pañcamo.

Tassuddānaṃ –

Apiruhaka rūpavatī musalo, pavasanti sapañcamapokkharaṇī;

Atha muttimavāṇija umhayate, ciraāgata koṭṭha sarīra dasāti.

6. Nataṃdaḷhavaggo

201. Bandhanāgārajātakaṃ (2-6-1)

101.

Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca [babbajañca (sī.)];

Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.

102.

Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sithilaṃ duppamuñcaṃ;

Etampi chetvāna vajanti dhīrā, anapekkhino kāmasukhaṃ pahāyāti.

Bandhanāgārajātakaṃ paṭhamaṃ.

202. Keḷisīlajātakaṃ (2-6-2)

103.

Haṃsā koñcā mayūrā ca, hatthayo [hatthino (sī.), hatthiyo (syā. pī.)] pasadā migā;

Sabbe sīhassa bhāyanti, natthi kāyasmi tulyatā.

104.

Evameva manussesu, daharo cepi paññavā;

So hi tattha mahā hoti, neva bālo sarīravāti.

Keḷisīlajātakaṃ dutiyaṃ.

203. Khaṇḍajātakaṃ (2-6-3)

105.

Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me;

Chabyāputtehi me mettaṃ, mettaṃ kaṇhāgotamakehi ca.

Apādakehi me mettaṃ, mettaṃ dvipādakehi me;

Catuppadehi me mettaṃ, mettaṃ bahuppadehi me.

maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako;

Mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado.

Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā;

Sabbe bhadrāni passantu, mā kañci [kiñci (syā. ka.)] pāpamāgamā.

106.

Appamāṇo buddho, appamāṇo dhammo;

Appamāṇo saṅgho, pamāṇavantāni sarīsapāni [sirisapāni (sī. syā. pī.)];

Ahivicchikasatapadī, uṇṇanābhi [uṇṇānābhi (sī. syā. pī.)] sarabūmūsikā.

Katā me rakkhā katā me parittā, paṭikkamantu bhūtāni;

Sohaṃ namo bhagavato, namo sattannaṃ sammāsambuddhānanti.

Khaṇḍajātakaṃ tatiyaṃ.

204. Vīrakajātakaṃ (2-6-4)

107.

Api vīraka passesi, sakuṇaṃ mañjubhāṇakaṃ;

Mayūragīvasaṅkāsaṃ, patiṃ mayhaṃ saviṭṭhakaṃ.

108.

Udakathalacarassa pakkhino, niccaṃ āmakamacchabhojino;

Tassānukaraṃ saviṭṭhako, sevāle paliguṇṭhito matoti.

Vīrakajātakaṃ catutthaṃ.

205. Gaṅgeyyajātakaṃ (2-6-5)

109.

Sobhati maccho gaṅgeyyo, atho sobhati yāmuno [sobhanti macchā gaṅgeyyā, atho sobhanti yāmunā (syā. pī.)];

Catuppadoyaṃ puriso, nigrodhaparimaṇḍalo;

Īsakāyata [īsamāyata (ka.)] gīvo ca, sabbeva atirocati.

110.

Yaṃ pucchito na taṃ akkhāsi [akkhā (sī. syā. pī.)], aññaṃ akkhāsi [akkhāti (syā. pī.)] pucchito;

Attappasaṃsako poso, nāyaṃ asmāka ruccatīti.

Gaṅgeyyajātakaṃ pañcamaṃ.

206. Kuruṅgamigajātakaṃ (2-6-6)

111.

Iṅgha vaddhamayaṃ [vaddhamayaṃ (sī. syā. pī.)] pāsaṃ, chinda dantehi kacchapa;

Ahaṃ tathā karissāmi, yathā nehiti luddako.

112.

Kacchapo pāvisī vāriṃ, kuruṅgo pāvisī vanaṃ;

Satapatto dumaggamhā, dūre putte apānayīti.

Kuruṅgamigajātakaṃ chaṭṭhaṃ.

207. Assakajātakaṃ (2-6-7)

113.

Ayamassakarājena, deso vicarito mayā;

Anukāmaya kāmena [anukāmayavanukāmena (sī. pī.)], piyena patinā saha.

114.

Navena sukhadukkhena, porāṇaṃ apidhīyati [apithīyati (sī. pī.), apithiyyati (syā.)];

Tasmā assakaraññāva, kīṭo piyataro mamāti.

Assakajātakaṃ sattamaṃ.

208. Susumārajātakaṃ (2-6-8)

115.

Alaṃ metehi ambehi, jambūhi panasehi ca;

Yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro.

116.

Mahatī vata te bondi, na ca paññā tadūpikā;

Susumāra [suṃsumāra (sī. syā. pī.)] vañcito mesi, gaccha dāni yathāsukhanti.

Susumārajātakaṃ aṭṭhamaṃ.

209. Kukkuṭajātakaṃ (2-6-9)

117.

Diṭṭhā mayā vane rukkhā, assakaṇṇā vibhīṭakā [vibhedakā (syā. ka.)];

Na tāni evaṃ sakkanti, yathā tvaṃ rukkha sakkasi.

118.

Purāṇakukkuṭo [kakkaro (sī. syā. pī.)] ayaṃ, bhetvā pañjaramāgato;

Kusalo vāḷapāsānaṃ, apakkamati bhāsatīti.

Kukkuṭa [kakkara (sī. syā. pī.)] jātakaṃ navamaṃ.

210. Kandagalakajātakaṃ (2-6-10)

119.

Ambho ko nāma yaṃ rukkho, sinnapatto [sīnapatto (sī. pī.)] sakaṇṭako;

Yattha ekappahārena, uttamaṅgaṃ vibhijjitaṃ [visāṭikaṃ (sī. syā. pī.), vighāṭitaṃ (sī. niyya)].

120.

Acāri vatāyaṃ vitudaṃ vanāni, kaṭṭhaṅgarukkhesu asārakesu;

Athāsadā khadiraṃ jātasāraṃ [jātisāraṃ (ka.)], yatthabbhidā garuḷo uttamaṅganti.

Kandagalaka [kandalaka (ka.)] jātakaṃ dasamaṃ.

Nataṃdaḷhavaggo chaṭṭho.

Tassuddānaṃ –

Daḷhabandhana haṃsavaro ca puna, virūpakkha saviṭṭhaka macchavaro;

Sakuruṅga saassaka ambavaro, puna kukkuṭako garuḷena dasāti.

7. Bīraṇathambhavaggo

211. Somadattajātakaṃ (2-7-1)

121.

Akāsi yoggaṃ dhuvamappamatto, saṃvaccharaṃ bīraṇathambhakasmiṃ;

Byākāsi saññaṃ parisaṃ vigayha, na niyyamo tāyati appapaññaṃ.

122.

Dvayaṃ yācanako tāta, somadatta nigacchati;

Alābhaṃ dhanalābhaṃ vā, evaṃ dhammā hi yācanāti.

Somadattajātakaṃ paṭhamaṃ.

212. Ucchiṭṭhabhattajātakaṃ (2-7-2)

123.

Añño uparimo vaṇṇo, añño vaṇṇo ca heṭṭhimo;

Brāhmaṇī tveva pucchāmi, kiṃ heṭṭhā kiñca uppari.

124.

Ahaṃ naṭosmi bhaddante, bhikkhakosmi idhāgato;

Ayañhi koṭṭhamotiṇṇo, ayaṃ so yaṃ [tvaṃ (ka.)] gavesasīti.

Ucchiṭṭhabhattajātakaṃ dutiyaṃ.

213. Bharujātakaṃ (2-7-3)

125.

Isīnamantaraṃ katvā, bharurājāti [kururājāti (ka.)] me sutaṃ;

Ucchinno saha raṭṭhehi [raṭṭhena (sī. pī.)], sarājā vibhavaṅgato.

126.

Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccupasaṃhitanti.

Bharujātakaṃ [kururātakaṃ (ka.)] tatiyaṃ.

214. Puṇṇanadījātakaṃ (2-7-4)

127.

Puṇṇaṃ nadiṃ yena ca peyyamāhu, jātaṃ yavaṃ yena ca guyhamāhu;

Dūraṃ gataṃ yena ca avhayanti, so tyāgato [tyābhato (syā. ka.) paheḷigāthābhāvo manasi kātabbo] handa ca bhuñja brāhmaṇa.

128.

Yato maṃ saratī rājā, vāyasampi pahetave;

Haṃsā koñcā mayūrā ca [haṃsakoñcamayūrānaṃ (ka. aṭṭha. pāṭhantaraṃ)], asatīyeva pāpiyāti.

Puṇṇanadījātakaṃ catutthaṃ.

215. Kacchapajātakaṃ (2-7-5)

129.

Avadhī vata attānaṃ, kacchapo byāharaṃ giraṃ [kacchapova pabyāharaṃ (syā.), kacchapo so pabyāharaṃ (ka.)];

Suggahītasmiṃ kaṭṭhasmiṃ, vācāya sakiyāvadhi.

130.

Etampi disvā naravīriyaseṭṭha, vācaṃ pamuñce kusalaṃ nātivelaṃ;

Passasi bahubhāṇena, kacchapaṃ byasanaṃ gatanti.

Kacchapajātakaṃ pañcamaṃ.

216. Macchajātakaṃ (2-7-6)

131.

Na māyamaggi tapati, na sūlo sādhutacchito;

Yañca maṃ maññate macchī, aññaṃ so ratiyā gato.

132.

So maṃ dahati rāgaggi, cittaṃ cūpatapeti maṃ;

Jālino muñcathāyirā maṃ, na kāme haññate kvacīti.

Macchajātakaṃ chaṭṭhaṃ.

217. Seggujātakaṃ (2-7-7)

133.

Sabbo loko attamano ahosi, akovidā gāmadhammassa seggu;

Komāri ko nāma [komārikā nāma (ka.), komāriko nāma (syā. pī.)] tavajja dhammo, yaṃ tvaṃ gahitā pavane parodasi.

134.

Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ, so me pitā dubbhi vane karoti;

Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasaṃ karotīti.

Seggujātakaṃ sattamaṃ.

218. Kūṭavāṇijajātakaṃ (2-7-8)

135.

Saṭhassa sāṭheyyamidaṃ sucintitaṃ, paccoḍḍitaṃ paṭikūṭassa kūṭaṃ;

Phālañce khādeyyuṃ [adeyyuṃ (sī. pī.)] mūsikā, kasmā kumāraṃ kulalā na [no (sī. syā. pī.)] hareyyuṃ.

136.

Kūṭassa hi santi [santīdha (ka.)] kūṭakūṭā, bhavati [bhavanti (ka.)] cāpi nikatino nikatyā;

Dehi puttanaṭṭha phālanaṭṭhassa phālaṃ, mā te puttamahāsi phālanaṭṭhoti.

Kūṭavāṇijajātakaṃ aṭṭhamaṃ.

219. Garahitajātakaṃ (2-7-9)

137.

Hiraññaṃ me suvaṇṇaṃ me, esā rattiṃ divā kathā;

Dummedhānaṃ manussānaṃ, ariyadhammaṃ apassataṃ.

138.

Dve dve gahapatayo gehe, eko tattha amassuko;

Lambatthano veṇikato, atho aṅkitakaṇṇako;

Kīto dhanena bahunā, so taṃ vitudate jananti.

Garahitajātakaṃ navamaṃ.

220. Dhammadhajajātakaṃ (2-7-10)

139.

Sukhaṃ jīvitarūposi, raṭṭhā vivanamāgato;

So ekako rukkhamūle [araññasmiṃ (sī. syā. pī.)], kapaṇo viya jhāyasi.

140.

Sukhaṃ jīvitarūposmi, raṭṭhā vivanamāgato;

So ekako rukkhamūle, kapaṇo viya jhāyāmi;

Sataṃ dhammaṃ anussaraṃti.

Dhammadhajajātakaṃ dasamaṃ.

Bīraṇathambhavaggo sattamo.

Tassuddānaṃ –

Atha bīraṇathambhavaro ca naṭo, bharurājavaruttamapuṇṇanadī;

Bahubhāṇi aggipavane mūsikā, sahalambatthano kapaṇena dasāti.

8. Kāsāvavaggo

221. Kāsāvajātakaṃ (2-8-1)

141.

Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati [paridahessati (sī. pī.)];

Apeto damasaccena, na so kāsāvamarahati.

142.

Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahatīti.

Kāsāvajātakaṃ paṭhamaṃ.

222. Cūḷanandiyajātakaṃ (2-8-2)

143.

Idaṃ tadācariyavaco, pārāsariyo yadabravi [porāṇācariyobravi (ka.)];

Māsu tvaṃ akari [akarā (sī. pī.)] pāpaṃ, yaṃ tvaṃ pacchā kataṃ tape.

144.

Yāni karoti puriso, tāni attani passati;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Yādisaṃ vapate bījaṃ, tādisaṃ harate phalanti.

Cūḷanandiyajātakaṃ dutiyaṃ.

223. Puṭabhattajātakaṃ (2-8-3)

145.

Name namantassa bhaje bhajantaṃ, kiccānukubbassa kareyya kiccaṃ;

Nānatthakāmassa kareyya atthaṃ, asambhajantampi na sambhajeyya.

146.

Caje cajantaṃ vanathaṃ na kayirā, apetacittena na sambhajeyya;

Dijo dumaṃ khīṇaphalanti ñatvā, aññaṃ samekkheyya mahā hi lokoti.

Puṭabhattajātakaṃ tatiyaṃ.

224. Kumbhilajātakaṃ (2-8-4)

147.

Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattati.

148.

Yassa cete na vijjanti, guṇā paramabhaddakā;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so nātivattatīti.

Kumbhilajātakaṃ catutthaṃ.

225. Khantivaṇṇajātakaṃ (2-8-5)

149.

Atthi me puriso deva, sabbakiccesu byāvaṭo [vāvaṭo (ka.)];

Tassa cekoparādhatthi, tattha tvaṃ kinti maññasi.

150.

Amhākampatthi puriso, ediso idha vijjati;

Dullabho aṅgasampanno, khantirasmāka ruccatīti.

Khantivaṇṇajātakaṃ pañcamaṃ.

226. Kosiyajātakaṃ (2-8-6)

151.

Kāle nikkhamanā sādhu, nākāle sādhu nikkhamo;

Akālena hi nikkhamma, ekakampi bahujjano;

Na kiñci atthaṃ joteti, dhaṅkasenāva kosiyaṃ.

152.

Dhīro ca vidhividhānaññū, paresaṃ vivarānugū;

Sabbāmitte vasīkatvā, kosiyova sukhī siyāti.

Kosiyajātakaṃ chaṭṭhaṃ.

227. Gūthapāṇajātakaṃ (2-8-7)

153.

Sūro sūrena saṅgamma, vikkantena pahārinā;

Ehi nāga nivattassu, kiṃ nu bhīto palāyasi;

Passantu aṅgamagadhā, mama tuyhañca vikkamaṃ.

154.

Na taṃ pādā vadhissāmi, na dantehi na soṇḍiyā;

Mīḷhena taṃ vadhissāmi, pūti haññatu pūtināti.

Gūthapāṇajātakaṃ sattamaṃ.

228. Kāmanītajātakaṃ (2-8-8)

155.

Tayo giriṃ antaraṃ kāmayāmi, pañcālā kuruyo kekake ca [kurayo kekaye ca (sī.)];

Tatuttariṃ [taduttariṃ (ka.)] brāhmaṇa kāmayāmi, tikiccha maṃ brāhmaṇa kāmanītaṃ.

156.

Kaṇhāhidaṭṭhassa karonti heke, amanussapaviṭṭhassa [amanussavaddhassa (sī. pī.), amanussaviṭṭhassa (syā.)] karonti paṇḍitā;

Na kāmanītassa karoti koci, okkantasukkassa hi kā tikicchāti.

Kāmanītajātakaṃ aṭṭhamaṃ.

229. Palāyitajātakaṃ (2-8-9)

157.

Gajaggameghehi hayaggamālibhi, rathūmijātehi sarābhivassebhi [sarābhivassabhi (syā. sī. aṭṭha.), sarābhivassibhi (?)];

Tharuggahāvaṭṭa [dhanuggahāvaṭṭa (ka.)] daḷhappahāribhi, parivāritā takkasilā samantato.

158.

[abhidhāvathā ca patathā ca, vividhavinaditā ca dantibhi; vattatajja tumulo ghoso, yathā vijjutā jaladharassa gajjatoti; (sī. pī. ka.)] Abhidhāvatha cūpadhāvatha ca [abhidhāvathā cuppatathā ca (syā.)], vividhā vināditā [vināditattha (ka.)] vadantibhi;

Vattatajja tumulo ghoso yathā, vijjulatā jaladharassa gajjatoti [abhidhāvathā ca patathā ca, vividhavinaditā ca dantibhi; vattatajja tumulo ghoso, yathā vijjutā jaladharassa gajjatoti; (sī. pī. ka.)].

Palāyitajātakaṃ navamaṃ.

230. Dutiyapalāyitajātakaṃ (2-8-10)

159.

Dhajamaparimitaṃ anantapāraṃ, duppasahaṃdhaṅkehi sāgaraṃva [sāgaramiva (sī. syā. pī.)];

Girimivaanilena duppasayho [duppasaho (sī. pī. ka.)], duppasaho ahamajjatādisena.

160.

bāliyaṃ vilapi [vippalapi (bahūsu)] na hissa tādisaṃ, viḍayhase [viḷayhase (sī. pī.)] na hi labhase nisedhakaṃ;

Āsajjasi gajamiva ekacārinaṃ, yo taṃ padā naḷamiva pothayissatīti.

Dutiyapalāyitajātakaṃ dasamaṃ.

Kāsāvavaggo aṭṭhamo.

Tassuddānaṃ –

Varavatthavaco dumakhīṇaphalaṃ, caturodhammavaraṃ purisuttama;

Dhaṅkamagadhā ca tayogirināma, gajaggavaro dhajavarena dasāti.

9. Upāhanavaggo

231. Upāhanajātakaṃ (2-9-1)

161.

Yathāpi kītā purisassupāhanā, sukhassa atthāya dukhaṃ udabbahe;

Ghammābhitattā thalasā papīḷitā, tasseva pāde purisassa khādare.

162.

Evameva yo dukkulīno anariyo, tammāka [tamhāka (sī.), tumhāka (syā. pī.)] vijjañca sutañca ādiya;

Tameva so tattha sutena khādati, anariyo vuccati dupāhanūpamoti [pānadūpamoti (sī. pī.)].

Upāhanajātakaṃ paṭhamaṃ.

232. Vīṇāguṇajātakaṃ (2-9-2)

163.

Ekacintito yamattho, bālo apariṇāyako;

Na hi khujjena vāmena, bhoti saṅgantumarahasi.

164.

Purisūsabhaṃ maññamānā, ahaṃ khujjamakāmayiṃ;

Soyaṃ saṃkuṭito seti, chinnatanti yathā viṇāti [thuṇāti (sī.)].

Vīṇāguṇajātakaṃ dutiyaṃ.

233. Vikaṇṇajātakaṃ (2-9-3)

165.

Kāmaṃ yahiṃ icchasi tena gaccha, viddhosi mammamhi [mamasmi (ka.)] vikaṇṇakena;

Hatosi bhattena suvāditena [savāditena (sī. syā. pī.)], lolo ca macche anubandhamāno.

166.

Evampi lokāmisaṃ opatanto, vihaññatī cittavasānuvattī;

So haññati ñātisakhāna majjhe, macchānugo soriva suṃsumāroti [susumāro (ka.)].

Vikaṇṇajātakaṃ tatiyaṃ.

234. Asitābhūjātakaṃ (2-9-4)

167.

Tvameva dānimakara [makari (syā.), makarā (ka. sī.)], yaṃ kāmo byagamā tayi;

Soyaṃ appaṭisandhiko, kharachinnaṃva renukaṃ [rerukaṃ (sī. pī.)].

168.

Atricchaṃ [atricchā (sī. syā. pī.)] atilobhena, atilobhamadena ca;

Evaṃ hāyati atthamhā, ahaṃva asitābhuyāti.

Asitābhūjātakaṃ catutthaṃ.

235. Vacchanakhajātakaṃ (2-9-5)

169.

Sukhā gharā vacchanakha, sahiraññā sabhojanā;

Yattha bhutvā pivitvā ca, sayeyyātha anussuko.

170.

Gharā nānīhamānassa, gharā nābhaṇato musā;

Gharā nādinnadaṇḍassa, paresaṃ anikubbato [anikrubbato (ka.)];

Evaṃ chiddaṃ durabhisambhavaṃ [durabhibhavaṃ (sī. pī.)], ko gharaṃ paṭipajjatīti.

Vacchanakhajātakaṃ pañcamaṃ.

236. Bakajātakaṃ (2-9-6)

171.

Bhaddako vatayaṃ pakkhī, dijo kumudasannibho;

Vūpasantehi pakkhehi, mandamandova jhāyati.

172.

Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Amhe dijo na pāleti, tena pakkhī na phandatīti.

Bakajātakaṃ chaṭṭhaṃ.

237. Sāketajātakaṃ (2-9-7)

173.

Ko nu kho bhagavā hetu, ekacce idha puggale;

Atīva hadayaṃ nibbāti, cittañcāpi pasīdati.

174.

Pubbeva sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodaketi.

Sāketajātakaṃ sattamaṃ.

238. Ekapadajātakaṃ (2-9-8)

175.

Iṅgha ekapadaṃ tāta, anekatthapadassitaṃ [padanissitaṃ (sī. pī.)];

Kiñci saṅgāhikaṃ brūsi, yenatthe sādhayemase.

176.

Dakkheyyekapadaṃ tāta, anekatthapadassitaṃ;

Tañca sīlena saññuttaṃ, khantiyā upapāditaṃ;

Alaṃ mitte sukhāpetuṃ, amittānaṃ dukhāya cāti.

Ekapadajātakaṃ aṭṭhamaṃ.

239. Haritamaṇḍūkajātakaṃ (2-9-9)

177.

Āsīvisampi maṃ [āsīvisaṃ mamaṃ (sī. pī.)] santaṃ, paviṭṭhaṃ kumināmukhaṃ;

Ruccate haritāmātā, yaṃ maṃ khādanti macchakā.

178.

Vilumpateva puriso, yāvassa upakappati;

Yadā caññe vilumpanti, so vilutto vilumpatīti [viluppatīti (?)].

Haritamaṇḍūkajātakaṃ navamaṃ.

240. Mahāpiṅgalajātakaṃ (2-9-10)

179.

Sabbo jano hiṃsito piṅgalena, tasmiṃ mate paccayā [paccayaṃ (sī. syā. pī.)] vedayanti;

Piyo nu te āsi akaṇhanetto, kasmā nu tvaṃ rodasi dvārapāla.

180.

Na me piyo āsi akaṇhanetto, bhāyāmi paccāgamanāya tassa;

Ito gato hiṃseyya maccurājaṃ, so hiṃsito āneyya puna idha.

181.

Daḍḍho vāhasahassehi, sitto ghaṭasatehi so;

Parikkhatā ca sā bhūmi, mā bhāyi nāgamissatīti.

Mahāpiṅgalajātakaṃ dasamaṃ.

Upāhanavaggo navamo.

Tassuddānaṃ –

Varupāhana khujja vikaṇṇakako, asitābhuya pañcamavacchanakho;

Dija pemavaruttamaekapadaṃ, kumināmukha piṅgalakena dasāti.

10. Siṅgālavaggo

241. Sabbadāṭhijātakaṃ (2-10-1)

182.

Siṅgālo mānathaddho ca, parivārena atthiko;

Pāpuṇi mahatiṃ bhūmiṃ, rājāsi sabbadāṭhinaṃ.

183.

Evameva manussesu, yo hoti parivāravā;

So hi tattha mahā hoti, siṅgālo viya dāṭhinanti.

Sabbadāṭhijātakaṃ paṭhamaṃ.

242. Sunakhajātakaṃ (2-10-2)

184.

Bālo vatāyaṃ sunakho, yo varattaṃ [yo ca yottaṃ (ka.)] na khādati;

Bandhanā ca pamuñceyya, asito ca gharaṃ vaje.

185.

Aṭṭhitaṃ me manasmiṃ me, atho me hadaye kataṃ;

Kālañca paṭikaṅkhāmi, yāva passupatū jano [pasupatujjano (syā. ka.)].

Sunakhajātakaṃ dutiyaṃ.

243. Guttilajātakaṃ (2-10-3)

186.

Sattatantiṃ sumadhuraṃ, rāmaṇeyyaṃ avācayiṃ;

So maṃ raṅgamhi avheti, saraṇaṃ me hohi kosiya.

187.

Ahaṃ taṃ saraṇaṃ samma [ahaṃ te saraṇaṃ homi (vi. va. 328)], ahamācariyapūjako;

Na taṃ jayissati sisso, sissamācariya jessasīti.

Guttilajātakaṃ tatiyaṃ.

244. Vigaticchajātakaṃ (2-10-4)

188.

Yaṃ passati na taṃ icchati, yañca na passati taṃ kiricchati;

Maññāmi ciraṃ carissati, na hi taṃ lacchati yaṃ sa icchati.

189.

Yaṃ labhati na tena tussati, yañca pattheti laddhaṃ hīḷeti;

Icchā hi anantagocarā, vigaticchāna [vīticchānaṃ (sī. pī.)] namo karomaseti.

Vigaticcha [vīticcha (sī. pī.)] jātakaṃ catutthaṃ.

245. Mūlapariyāyajātakaṃ (2-10-5)

190.

Kālo ghasati bhūtāni, sabbāneva sahattanā;

Yo ca kālaghaso bhūto, sa bhūtapacaniṃ paci.

191.

Bahūni narasīsāni, lomasāni brahāni ca;

Gīvāsu paṭimukkāni, kocidevettha kaṇṇavāti.

Mūlapariyāyajātakaṃ pañcamaṃ.

246. Bālovādajātakaṃ (2-10-6)

192.

Hantvā chetvā [jhatvā (sī. pī.), ghatvā (syā.)] vadhitvā ca, deti dānaṃ asaññato;

Edisaṃ bhattaṃ bhuñjamāno, sa pāpamupalimpati [sa pāpena upalippati (sī. pī.)].

193.

Puttadārampi ce hantvā, deti dānaṃ asaññato;

Bhuñjamānopi sappañño, na pāpamupalimpatīti.

Bālovādajātakaṃ chaṭṭhaṃ.

247. Pādañjalījātakaṃ (2-10-7)

194.

Addhā pādañjalī sabbe, paññāya atirocati;

Tathā hi oṭṭhaṃ bhañjati, uttariṃ nūna passati.

195.

Nāyaṃ dhammaṃ adhammaṃ vā, atthānatthañca bujjhati;

Aññatra oṭṭhanibbhogā, nāyaṃ jānāti kiñcananti.

Pādañjalījātakaṃ sattamaṃ.

248. Kiṃsukopamajātakaṃ (2-10-8)

196.

Sabbehi kiṃsuko diṭṭho, kiṃnvettha vicikicchatha;

Na hi sabbesu ṭhānesu, sārathī paripucchito.

197.

Evaṃ sabbehi ñāṇehi, yesaṃ dhammā ajānitā;

Te ve dhammesu kaṅkhanti, kiṃsukasmiṃva bhātaroti.

Kiṃsukopamajātakaṃ aṭṭhamaṃ.

249. Sālakajātakaṃ (2-10-9)

198.

Ekaputtako bhavissasi, tvañca no hessasi issaro kule;

Oroha dumasmā sālaka, ehi dāni gharakaṃ vajemase.

199.

Nanu maṃ suhadayoti [nanu maṃ hadayeti (sī. pī.)] maññasi, yañca maṃ hanasi veḷuyaṭṭhiyā;

Pakkambavane ramāmase, gaccha tvaṃ gharakaṃ yathāsukhanti.

Sālakajātakaṃ navamaṃ.

250. Kapijātakaṃ (2-10-10)

200.

Ayaṃ isī upasamasaṃyame rato, sa tiṭṭhati [santiṭṭhati (sī. pī.)] sisirabhayena aṭṭito;

Handa ayaṃ pavisatumaṃ agārakaṃ, vinetu sītaṃ darathañca kevalaṃ.

201.

Nāyaṃ isī upasamasaṃyame rato, kapī ayaṃ dumavarasākhagocaro;

So dūsako rosako cāpi jammo, sacevajemampi [sace + āvaje + imampi] dūseyyagāranti [dūsaye gharanti (sī. syā. pī.)].

Kapijātakaṃ dasamaṃ.

Siṅgālavaggo dasamo.

Tassuddānaṃ –

Atha rājā siṅgālavaro sunakho, tathā kosiya icchati kālaghaso;

Atha dānavaroṭṭhapi sārathinā, punambavanañca sisirakapi dasāti.

Atha vagguddānaṃ –

Daḷhañca vaggaṃ aparena santhavaṃ, kalyāṇavaggāsadiso ca rūhakaṃ;

Nataṃdaḷha bīraṇathambhakaṃ puna, kāsāvupāhana siṅgālakena dasāti.

Dukanipātaṃ niṭṭhitaṃ.

3. Tikanipāto

1. Saṅkappavaggo

251. Saṅkapparāgajātakaṃ (3-1-1)

1.

Saṅkapparāgadhotena, vitakkanisitena ca;

Nālaṅkatena bhadrena [nevālaṅkatabhadrena (syā.)], usukārākatena ca [na usukārakatena ca (sī. syā. pī.)].

2.

Na kaṇṇāyatamuttena, nāpi morūpasevinā;

Tenamhi hadaye viddho, sabbaṅgaparidāhinā.

3.

Āvedhañca na passāmi, yato ruhiramassave;

Yāva ayoniso cittaṃ, sayaṃ me dukkhamābhatanti.

Saṅkapparāgajātakaṃ paṭhamaṃ.

252. Tilamuṭṭhijātakaṃ (3-1-2)

4.

Ajjāpi me taṃ manasi [sarasi (ka.)], yaṃ maṃ tvaṃ tilamuṭṭhiyā;

Bāhāya maṃ gahetvāna, laṭṭhiyā anutāḷayi.

5.

Nanu jīvite na ramasi, yenāsi brāhmaṇāgato;

Yaṃ maṃ bāhā gahetvāna, tikkhattuṃ anutāḷayi.

6.

Ariyo anariyaṃ kubbantaṃ [kubbānaṃ (sī. pī.), kubbaṃ (syā.)], yo daṇḍena nisedhati;

Sāsanaṃ taṃ na taṃ veraṃ, iti naṃ paṇḍitā vidūti.

Tilamuṭṭhijātakaṃ dutiyaṃ.

253. Maṇikaṇṭhajātakaṃ (3-1-3)

7.

Mamannapānaṃ vipulaṃ uḷāraṃ, uppajjatīmassa maṇissa hetu;

Taṃ te na dassaṃ atiyācakosi, na cāpi te assamamāgamissaṃ.

8.

Susū yathā sakkharadhotapāṇī, tāsesi maṃ selaṃ yācamāno;

Taṃ te na dassaṃ atiyācakosi, na cāpi te assamamāgamissaṃ.

9.

Na taṃ yāce yassa piyaṃ jigīse [jigiṃse (sī. syā. pī.)], desso hoti atiyācanāya;

Nāgo maṇiṃ yācito brāhmaṇena, adassanaṃyeva tadajjhagamāti.

Maṇikaṇṭhajātakaṃ tatiyaṃ.

254. Kuṇḍakakucchisindhavajātakaṃ (3-1-4)

10.

Bhutvā tiṇaparighāsaṃ, bhutvā ācāmakuṇḍakaṃ;

Etaṃ te bhojanaṃ āsi, kasmā dāni na bhuñjasi.

11.

Yattha posaṃ na jānanti, jātiyā vinayena vā;

Bahuṃ [pahū (sī. pī.), pahuṃ (syā. ka.)] tattha mahābramhe, api ācāmakuṇḍakaṃ.

12.

Tvañca kho maṃ pajānāsi, yādisāyaṃ hayuttamo;

Jānanto jānamāgamma, na te bhakkhāmi kuṇḍakanti.

Kuṇḍakakucchisindhavajātakaṃ catutthaṃ.

255. Sukajātakaṃ (3-1-5)

13.

Yāva so mattamaññāsi, bhojanasmiṃ vihaṅgamo;

Tāva addhānamāpādi, mātarañca aposayi.

14.

Yato ca kho bahutaraṃ, bhojanaṃ ajjhavāhari [ajjhupāhari (sī. pī.)];

Tato tattheva saṃsīdi, amattaññū hi so ahu.

15.

Tasmā mattaññutā sādhu, bhojanasmiṃ agiddhatā [agiddhitā (syā. ka.)];

Amattaññū hi sīdanti, mattaññū ca na sīdareti.

Sukajātakaṃ pañcamaṃ.

256. Jarūdapānajātakaṃ (3-1-6)

16.

Jarūdapānaṃ khaṇamānā, vāṇijā udakatthikā;

Ajjhagamuṃ ayasaṃ lohaṃ [ajjhagaṃsu ayolohaṃ (sī. syā. pī.)], tipusīsañca vāṇijā;

Rajataṃ jātarūpañca, muttā veḷūriyā bahū.

17.

Te ca tena asantuṭṭhā, bhiyyo bhiyyo akhāṇisuṃ;

Te tatthāsīviso [tattha āsīviso (ka.), tatthapāsīviso (syā.)] ghoro, tejassī tejasā hani.

18.

Tasmā khaṇe nātikhaṇe, atikhātaṃ [atikhaṇaṃ (ka.)] hi pāpakaṃ;

Khātena ca [khaṇena ca (ka.), khaṇanena (syā.)] dhanaṃ laddhaṃ, atikhātena [atikhaṇena (ka.)] nāsitanti.

Jarūdapānajātakaṃ chaṭṭhaṃ.

257. Gāmaṇicandajātakaṃ (3-1-7)

19.

Nāyaṃ gharānaṃ kusalo, lolo ayaṃ valīmukho;

Kataṃ kataṃ kho dūseyya, evaṃdhammamidaṃ kulaṃ.

20.

Nayidaṃ cittavato lomaṃ, nāyaṃ assāsiko migo;

Siṭṭhaṃ [satthaṃ (sī. syā. pī.)] me janasandhena, nāyaṃ kiñci vijānati.

21.

Na mātaraṃ pitaraṃ vā, bhātaraṃ bhaginiṃ sakaṃ;

Bhareyya tādiso poso, siṭṭhaṃ dasarathena meti.

Gāmaṇicanda [gāmaṇicaṇḍa (sī. pī.)] jātakaṃ sattamaṃ.

258. Mandhātujātakaṃ (3-1-8)

22.

Yāvatā candimasūriyā, pariharanti disā bhanti virocanā [virocamānā (ka.)];

Sabbeva dāsā mandhātu, ye pāṇā pathavissitā [paṭhavinissitā (sī. pī.), paṭhavissitā (syā.)].

23.

Na kahāpaṇavassena, titti kāmesu vijjati;

Appassādā dukhā kāmā, iti viññāya paṇḍito.

24.

Api dibbesu kāmesu, ratiṃ so nādhigacchati;

Taṇhakkhayarato hoti, sammāsambuddhasāvakoti.

Mandhātujātakaṃ aṭṭhamaṃ.

259. Tirīṭavacchajātakaṃ (3-1-9)

25.

Nayimassa vijjāmayamatthi kiñci, na bandhavo no pana te sahāyo;

Atha kena vaṇṇena tirīṭavaccho [tirīṭivaccho (syā. ka.)], tedaṇḍiko bhuñjati aggapiṇḍaṃ.

26.

Āpāsu [āvāsu (ka.)] me yuddhaparājitassa, ekassa katvā vivanasmi ghore;

Pasārayī kicchagatassa pāṇiṃ, tenūdatāriṃ dukhasaṃpareto.

27.

Etassa kiccena idhānupatto, vesāyino visayā jīvaloke;

Lābhāraho tāta tirīṭavaccho, dethassa bhogaṃ yajathañca [yajatañca (sī. pī.), yajitañca (syā.)] yaññanti.

Tirīṭavacchajātakaṃ navamaṃ.

260. Dūtajātakaṃ (3-1-10)

28.

Yassatthā dūramāyanti, amittamapi yācituṃ;

Tassūdarassahaṃ dūto, mā me kujjha [kujjhi (sī. pī.)] rathesabha.

29.

Yassa divā ca ratto ca, vasamāyanti māṇavā;

Tassūdarassahaṃ dūto, mā me kujjha [kujjhi (sī. pī.)] rathesabha.

30.

Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Dūto hi dūtassa kathaṃ na dajjaṃ, mayampi tasseva bhavāma dūtāti.

Dūtajātakaṃ dasamaṃ.

Saṅkappavaggo paṭhamo.

Tassuddānaṃ –

Usukāravaro tilamuṭṭhi maṇi, hayarāja vihaṅgama āsiviso;

Janasandha kahāpaṇavassa puna, tiriṭaṃ puna dūtavarena dasāti.

2. Padumavaggo

261. Padumajātakaṃ (3-2-1)

31.

Yathā kesā ca massū ca, chinnaṃ chinnaṃ virūhati;

Evaṃ rūhatu te nāsā, padumaṃ dehi yācito.

32.

Yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhati;

Evaṃ rūhatu te nāsā, padumaṃ dehi yācito.

33.

Ubhopi palapantete [vilapantete (syā. ka.)], api padmāni dassati;

Vajjuṃ vā te na vā vajjuṃ, natthi nāsāya rūhanā;

Dehi samma padumāni, ahaṃ yācāmi yācitoti.

Padumajātakaṃ paṭhamaṃ.

262. Mudupāṇijātakaṃ (3-2-2)

34.

Pāṇi ce muduko cassa, nāgo cassa sukārito;

Andhakāro ca vasseyya, atha nūna tadā siyā.

35.

Analā mudusambhāsā, duppūrā tā [duppūrattā (ka.)] nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

36.

Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti nanti.

Mudupāṇijātakaṃ dutiyaṃ.

263. Cūḷapalobhanajātakaṃ (3-2-3)

37.

Abhijjamāne vārismiṃ, sayaṃ [ayaṃ (ka.)] āgamma iddhiyā;

Missībhāvitthiyā gantvā, saṃsīdasi [saṃsīdati (ka.)] mahaṇṇave.

38.

Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

39.

Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti nanti.

Cūḷapalobhana [cullapalobhana (sī. syā. pī.)] jātakaṃ tatiyaṃ.

264. Mahāpanādajātakaṃ (3-2-4)

40.

Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

Tiriyaṃ soḷasubbedho [soḷasapabbedho (sī. pī.)], uddhamāhu [uccamāhu (sī. syā. pī.)] sahassadhā.

41.

Sahassakaṇḍo satageṇḍu [satabhedo (sī. pī.), satabheṇḍu (sī. nissaya)], dhajāsu haritāmayo;

Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā.

42.

Evametaṃ [evameva (ka.)] tadā āsi, yathā bhāsasi bhaddaji;

Sakko ahaṃ tadā āsiṃ, veyyāvaccakaro tavāti.

Mahāpanādajātakaṃ catutthaṃ.

265. Khurappajātakaṃ (3-2-5)

43.

Disvā khurappe dhanuveganunne, khagge gahīte tikhiṇe teladhote;

Tasmiṃ bhayasmiṃ maraṇe viyūḷhe, kasmā nu te nāhu chambhitattaṃ.

44.

Disvā khurappe dhanuveganunne, khagge gahīte tikhiṇe teladhote;

Tasmiṃ bhayasmiṃ maraṇe viyūḷhe, vedaṃ alatthaṃ vipulaṃ uḷāraṃ.

45.

So vedajāto ajjhabhaviṃ amitte, pubbeva me jīvitamāsi cattaṃ;

Na hi jīvite ālayaṃ kubbamāno, sūro kayirā sūrakiccaṃ kadācīti.

Khurappajātakaṃ pañcamaṃ.

266. Vātaggasindhavajātakaṃ (3-2-6)

46.

Yenāsi kisiyā paṇḍu, yena bhattaṃ na ruccati;

Ayaṃ so āgato bhattā [tāto (sī. syā. pī.)], kasmā dāni palāyasi.

47.

Sace [na kho (syā. ka.)] panādikeneva, santhavo nāma jāyati;

Yaso hāyati itthīnaṃ, tasmā tāta palāyahaṃ [palāyihaṃ (syā.), palāyitaṃ (ka.)].

48.

Yassassinaṃ kule jātaṃ, āgataṃ yā na icchati;

Socati cirarattāya, vātaggamiva bhaddalīti [kundalīti (sī. pī.), gadrabhīti (syā.)].

Vātaggasindhavajātakaṃ chaṭṭhaṃ.

267. Kakkaṭakajātakaṃ (3-2-7)

49.

Siṅgīmigo āyatacakkhunetto, aṭṭhittaco vārisayo alomo;

Tenābhibhūto kapaṇaṃ rudāmi, mā heva maṃ pāṇasamaṃ jaheyya [jaheyyā (pī.) jahā’yye (?)].

50.

Ayya na taṃ jahissāmi, kuñjaraṃ saṭṭhihāyanaṃ [kuñjara saṭṭhihāyana (sī. pī.)];

Pathabyā cāturantāya, suppiyo hosi me tuvaṃ.

51.

Ye kuḷīrā samuddasmiṃ, gaṅgāya yamunāya [nammadāya (sī. pī.)] ca;

Tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā patinti.

Kakkaṭaka [kuḷīra (ka.)] jātakaṃ sattamaṃ.

268. Ārāmadūsakajātakaṃ (3-2-8)

52.

Yo ve sabbasametānaṃ, ahuvā seṭṭhasammato;

Tassāyaṃ edisī paññā, kimeva itarā pajā.

53.

Evameva tuvaṃ brahme, anaññāya vinindasi;

Kathaṃ mūlaṃ adisvāna [kathaṃhi mūlaṃ aditvā (syā. pī.)], rukkhaṃ jaññā patiṭṭhitaṃ.

54.

Nāhaṃ tumhe vinindāmi, ye caññe vānarā vane;

Vissasenova gārayho, yassatthā rukkharopakāti.

Ārāmadūsakajātakaṃ aṭṭhamaṃ.

269. Sujātajātakaṃ (3-2-9)

55.

Na hi vaṇṇena sampannā, mañjukā piyadassanā;

Kharavācā piyā hoti, asmiṃ loke paramhi ca.

56.

Nanu passasimaṃ kāḷiṃ, dubbaṇṇaṃ tilakāhataṃ;

Kokilaṃ saṇhavācena, bahūnaṃ pāṇinaṃ piyaṃ.

57.

Tasmā sakhilavācassa, mantabhāṇī anuddhato;

Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsitanti.

Sujātajātakaṃ navamaṃ.

270. Ulūkajātakaṃ (3-2-10)

58.

Sabbehi kira ñātīhi, kosiyo issaro kato;

Sace ñātīhi anuññāto [ñātīhanuññāto (sī. pī.)], bhaṇeyyāhaṃ ekavācikaṃ.

59.

Bhaṇa samma anuññāto, atthaṃ dhammañca kevalaṃ;

Santi hi daharā pakkhī, paññavanto jutindharā.

60.

Na me ruccati bhaddaṃ vo [bhadante (ka.)], ulūkassābhisecanaṃ;

Akkuddhassa mukhaṃ passa, kathaṃ kuddho karissatīti.

Ulūkajātakaṃ dasamaṃ.

Padumavaggo dutiyo.

Tassuddānaṃ –

Padumuttama nāgasirivhayano, sa-mahaṇṇava yūpa khurappavaro;

Atha bhaddalī kuñjara rukkha puna, kharavāca ulūkavarena dasāti.

3. Udapānavaggo

271. Udapānadūsakajātakaṃ (3-3-1)

61.

Āraññikassa isino, cirarattaṃ tapassino;

Kicchākataṃ udapānaṃ, kathaṃ samma avāhasi [avāhayi (sī. pī.), apāhasi (syā.)].

62.

Esa dhammo siṅgālānaṃ, yaṃ pitvā ohadāmase;

Pitupitāmahaṃ dhammo, na taṃ [na naṃ (sī. pī.)] ujjhātumarahasi.

63.

Yesaṃ vo ediso dhammo, adhammo pana kīdiso;

Mā vo dhammaṃ adhammaṃ vā, addasāma kudācananti.

Udapānadūsakajātakaṃ paṭhamaṃ.

272. Byagghajātakaṃ (3-3-2)

64.

Yena mittena saṃsaggā, yogakkhemo vihiyyati;

Pubbevajjhābhavaṃ tassa, rukkhe akkhīva paṇḍito.

65.

Yena mittena saṃsaggā, yogakkhemo pavaḍḍhati;

Kareyyattasamaṃ vuttiṃ, sabbakiccesu paṇḍito.

66.

Etha byagghā nivattavho, paccupetha [paccametha (sī. pī.)] mahāvanaṃ;

Mā vanaṃ chindi nibyagghaṃ, byagghā māhesu nibbanāti.

Byagghajātakaṃ dutiyaṃ.

273. Kacchapajātakaṃ (3-3-3)

67.

Ko nu uddhitabhattova [udditabhattova (sī.), vaḍḍhitabhattova (syā.)], pūrahatthova brāhmaṇo;

Kahaṃ nu bhikkhaṃ acari, kaṃ saddhaṃ upasaṅkami.

68.

Ahaṃ kapismi dummedho, anāmāsāni āmasiṃ;

Tvaṃ maṃ mocaya bhaddante, mutto gaccheyya pabbataṃ.

69.

Kacchapā kassapā honti, koṇḍaññā honti makkaṭā;

Muñca kassapa koṇḍaññaṃ, kataṃ methunakaṃ tayāti.

Kacchapajātakaṃ tatiyaṃ.

274. Lolajātakaṃ (3-3-4)

70.

Kāyaṃ balākā sikhinī, corī laṅghipitāmahā;

Oraṃ balāke āgaccha, caṇḍo me vāyaso sakhā.

71.

Nāhaṃ balākā sikhinī, ahaṃ lolosmi vāyaso;

Akatvā vacanaṃ tuyhaṃ, passa lūnosmi āgato.

72.

Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhināti.

Lolajātakaṃ catutthaṃ.

275. Rucirajātakaṃ (3-3-5)

73.

Kāyaṃ balākā rucirā, kākanīḷasmimacchati;

Caṇḍo kāko sakhā mayhaṃ, yassa [tassa (sī. pī.)] cetaṃ kulāvakaṃ.

74.

Nanu maṃ samma jānāsi, dija sāmākabhojana;

Akatvā vacanaṃ tuyhaṃ, passa lūnosmi āgato.

75.

Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhināti.

Rucirajātakaṃ pañcamaṃ.

276. Kurudhammajātakaṃ (3-3-6)

76.

Tava saddhañca sīlañca, viditvāna janādhipa;

Vaṇṇaṃ añjanavaṇṇena, kāliṅgasmiṃ nimimhase [vinimhase (syā.), vanimhase (ka.)].

77.

Annabhaccā cabhaccā ca, yodha uddissa gacchati;

Sabbe te appaṭikkhippā, pubbācariyavaco idaṃ.

78.

Dadāmi vo brāhmaṇā nāgametaṃ, rājārahaṃ rājabhoggaṃ yasassinaṃ;

Alaṅkataṃ hemajālābhichannaṃ, sasārathiṃ gacchatha yena kāmanti.

Kurudhammajātakaṃ [kurudhammajātakaṃ (sī. syā. pī.)] chaṭṭhaṃ.

277. Romakajātakaṃ (3-3-7)

79.

Vassāni paññāsa samādhikāni, vasimha selassa guhāya romaka;

Asaṅkamānā abhinibbutattā [abhinibbutacittā (syā. ka.)], hatthatta [hatthattha (syā.)] māyanti mamaṇḍajā pure.

80.

Te dāni vakkaṅga kimatthamussukā, bhajanti aññaṃ girikandaraṃ dijā;

Na nūna maññanti mamaṃ yathā pure, cirappavutthā atha vā na te ime.

81.

Jānāma taṃ na mayaṃ sampamūḷhā [na maya’masma mūḷhā (sī. pī.)], soyeva tvaṃ te mayamasma nāññe;

Cittañca te asmiṃ jane paduṭṭhaṃ, ājīvikā [ājīvaka (sī. syā.), ājīvika (pī.)] tena tamuttasāmāti.

Romakajātakaṃ sattamaṃ.

278. Mahiṃsarājajātakaṃ (3-3-8)

82.

Kimattha [kamattha (sī. pī.)] mabhisandhāya, lahucittassa dubbhino [dūbhino (sī. pī.)];

Sabbakāmadadasseva [duhasseva (sī. syā. pī.), rahasseva (ka.)], imaṃ dukkhaṃ titikkhasi.

83.

Siṅgena nihanāhetaṃ, padasā ca adhiṭṭhaha;

Bhiyyo [bhīyo (sī.)] bālā pakujjheyyuṃ, no cassa paṭisedhako.

84.

Mamevāyaṃ maññamāno, aññepevaṃ [aññampevaṃ (sī. syā. pī.)] karissati;

Te naṃ tattha vadhissanti, sā me mutti bhavissatīti.

Mahiṃsarājajātakaṃ [mahisajātakaṃ (sī. syā. pī.)] aṭṭhamaṃ.

279. Satapattajātakaṃ (3-3-9)

85.

Yathā māṇavako panthe, siṅgāliṃ vanagocariṃ;

Atthakāmaṃ pavedentiṃ [pavadantiṃ (pī.)], anatthakāmāti maññati;

Anatthakāmaṃ satapattaṃ, atthakāmoti maññati.

86.

Evameva idhekacco, puggalo hoti tādiso;

Hitehi vacanaṃ vutto, paṭigaṇhāti vāmato.

87.

Ye ca kho naṃ pasaṃsanti, bhayā ukkaṃsayanti vā [ca (sī. pī.)];

Tañhi so maññate mittaṃ, satapattaṃva māṇavoti.

Satapattajātakaṃ navamaṃ.

280. Puṭadūsakajātakaṃ (3-3-10)

88.

Addhā hi nūna migarājā, puṭakammassa kovido;

Tathā hi puṭaṃ dūseti, aññaṃ nūna karissati.

89.

Na me mātā vā pitā vā, puṭakammassa kovido;

Kataṃ kataṃ kho dūsema, evaṃ dhammamidaṃ kulaṃ.

90.

Yesaṃ vo ediso dhammo, adhammo pana kīdiso;

Mā vo dhammaṃ adhammaṃ vā, addasāma kudācananti.

Puṭadūsakajātakaṃ dasamaṃ.

Udapānavaggo [araññavaggo (sī. pī. ka.)] tatiyo.

Tassuddānaṃ –

Udapānavaraṃ vanabyaggha kapi, sikhinī ca balāka ruciravaro;

Sujanādhiparomakadūsa puna, satapattavaro puṭakamma dasāti.

4. Abbhantaravaggo

281. Abbhantarajātakaṃ (3-4-1)

91.

Abbhantaro nāma dumo, yassa dibyamidaṃ phalaṃ;

Bhutvā dohaḷinī nārī, cakkavattiṃ vijāyati.

92.

Tvampi [tvañca (sī. pī.), tvaṃ hi (ka.)] bhadde mahesīsi, sā cāpi [cāsi (sī. pī.)] patino piyā;

Āharissati te rājā, idaṃ abbhantaraṃ phalaṃ.

93.

Bhatturatthe parakkanto, yaṃ ṭhānamadhigacchati;

Sūro attapariccāgī, labhamāno bhavāmahanti.

Abbhantarajātakaṃ paṭhamaṃ.

282. Seyyajātakaṃ (3-4-2)

94.

Seyyaṃso seyyaso hoti, yo seyyamupasevati;

Ekena sandhiṃ katvāna, sataṃ vajjhe [macce (ka.), bajjhe (ka. aṭṭha.)] amocayiṃ.

95.

[kasmā…pe… saggaṃ na gaccheyya (katthaci)] Tasmā sabbena lokena, sandhiṃ katvāna ekato [ekako (sī. syā. pī.)];

Pecca saggaṃ nigaccheyya [kasmā…pe… saggaṃ na gaccheyya (katthaci)], idaṃ suṇātha kāsiyā [kāsayo (sī. pī.)].

96.

Idaṃ vatvā mahārājā, kaṃso bārāṇasiggaho;

Dhanuṃ kaṇḍañca [tūṇiñca (sī. pī.)] nikkhippa, saṃyamaṃ ajjhupāgamīti.

Seyyajātakaṃ dutiyaṃ.

283. Vaḍḍhakīsūkarajātakaṃ (3-4-3)

97.

Varaṃ varaṃ tvaṃ nihanaṃ pure cari, asmiṃ padese abhibhuyya sūkare;

So dāni eko byapagamma jhāyasi, balaṃ nu te byaggha na cajja vijjati.

98.

Ime sudaṃ [imassu tā (syā. ka.)] yanti disodisaṃ pure, bhayaṭṭitā leṇagavesino puthu;

Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajjame [duppasahajjime (syā.)] mayā.

99.

Namatthu saṅghāna samāgatānaṃ, disvā sayaṃ sakhya vadāmi abbhutaṃ;

Byagghaṃ migā yattha jiniṃsu dāṭhino, sāmaggiyā dāṭhabalesu muccareti.

Vaḍḍhakīsūkarajātakaṃ tatiyaṃ.

284. Sirijātakaṃ (3-4-4)

100.

Yaṃ ussukā saṅgharanti, alakkhikā bahuṃ dhanaṃ;

Sippavanto asippā ca, lakkhivā tāni bhuñjati.

101.

Sabbattha katapuññassa, aticcaññeva pāṇino;

Uppajjanti bahū bhogā, appanāyatanesupi.

102.

Kukkuṭo [kukkuṭa (sī. pī.), kukkuṭā (sī. nissaya, saddanīti)] maṇayo daṇḍo, thiyo ca puññalakkhaṇā;

Uppajjanti apāpassa, katapuññassa jantunoti.

Sirijātakaṃ catutthaṃ.

285. Maṇisūkarajātakaṃ (3-4-5)

103.

Dariyā satta vassāni, tiṃsamattā vasāmase;

Haññāma [hañchema (sī. pī.), hañchāma (?)] maṇino ābhaṃ, iti no mantanaṃ ahu.

104.

Yāvatā maṇiṃ ghaṃsāma [yāva yāva nighaṃsāma (sī. pī.)], bhiyyo vodāyate maṇi;

Idañca dāni pucchāma, kiṃ kiccaṃ idha maññasi.

105.

Ayaṃ maṇi veḷūriyo, akāco vimalo [vipulo (ka.)] subho;

Nāssa sakkā siriṃ hantuṃ, apakkamatha sūkarāti.

Maṇisūkara [maṇighaṃsa (ka.)] jātakaṃ pañcamaṃ.

286. Sālūkajātakaṃ (3-4-6)

106.

sālūkassa pihayi, āturannāni bhuñjati;

Appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇaṃ.

107.

Idāni so idhāgantvā, atithī yuttasevako;

Atha dakkhasi sālūkaṃ, sayantaṃ musaluttaraṃ.

108.

Vikantaṃ [vikattaṃ (sī.), vikantiyamānaṃ chindiyamānaṃti attho] sūkaraṃ disvā, sayantaṃ musaluttaraṃ;

Jaraggavā vicintesuṃ, varamhākaṃ bhusāmivāti.

Sālūkajātakaṃ chaṭṭhaṃ.

287. Lābhagarahajātakaṃ (3-4-7)

109.

Nānummatto nāpisuṇo, nānaṭo nākutūhalo;

Mūḷhesu labhate lābhaṃ, esā te anusāsanī.

110.

Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena [adhammacariyāya (sī. syā.)] vā.

111.

Api ce pattamādāya, anagāro paribbaje;

Esāva jīvikā seyyo [seyyā (sī. syā. pī.)], yā cādhammena esanāti.

Lābhagarahajātakaṃ sattamaṃ.

288. Macchuddānajātakaṃ (3-4-8)

112.

Agghanti macchā adhikaṃ sahassaṃ, na so atthi yo imaṃ saddaheyya;

Mayhañca assu idha satta māsā, ahampi taṃ macchuddānaṃ kiṇeyyaṃ.

113.

Macchānaṃ bhojanaṃ datvā, mama dakkhiṇamādisi;

Taṃ dakkhiṇaṃ sarantiyā, kataṃ apacitiṃ tayā.

114.

Paduṭṭhacittassa na phāti hoti, na cāpi taṃ [naṃ (sī. syā.)] devatā pūjayanti;

Yo bhātaraṃ pettikaṃ sāpateyyaṃ, avañcayī dukkaṭakammakārīti.

Macchuddānajātakaṃ aṭṭhamaṃ.

289. Nānāchandajātakaṃ (3-4-9)

115.

Nānāchandā mahārāja, ekāgāre vasāmase;

Ahaṃ gāmavaraṃ icche, brāhmaṇī ca gavaṃ sataṃ.

116.

Putto ca ājaññarathaṃ, kaññā ca maṇikuṇḍalaṃ;

Yā cesā puṇṇikā jammī, udukkhalaṃbhikaṅkhati.

117.

Brāhmaṇassa gāmavaraṃ, brāhmaṇiyā gavaṃ sataṃ;

Puttassa ājaññarathaṃ, kaññāya maṇikuṇḍalaṃ;

Yañcetaṃ puṇṇikaṃ jammiṃ, paṭipādethudukkhalanti.

Nānāchandajātakaṃ navamaṃ.

290. Sīlavīmaṃsakajātakaṃ (3-4-10)

118.

Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññati.

119.

Sohaṃ sīlaṃ samādissaṃ, loke anumataṃ sivaṃ;

Ariyavuttisamācāro, yena vuccati sīlavā.

120.

Ñātīnañca piyo hoti, mittesu ca virocati;

Kāyassa bhedā sugatiṃ, upapajjati sīlavāti.

Sīlavīmaṃsakajātakaṃ dasamaṃ.

Abbhantaravaggo catuttho.

Tassuddānaṃ –

Duma kaṃsavaruttamabyagghamigā, maṇayo maṇi sālukamavhayano;

Anusāsaniyopi ca macchavaro, maṇikuṇḍalakena kirena dasāti.

5. Kumbhavaggo

291. Surāghaṭajātakaṃ (2-5-1)

121.

Sabbakāmadadaṃ kumbhaṃ, kuṭaṃ laddhāna dhuttako;

Yāva naṃ anupāleti, tāva so sukhamedhati.

122.

Yadā matto ca ditto ca, pamādā kumbhamabbhidā;

Tadā naggo ca pottho ca, pacchā bālo vihaññati.

123.

Evameva yo dhanaṃ laddhā, pamatto [amattā (sī.), amatto (pī.)] paribhuñjati;

Pacchā tappati dummedho, kuṭaṃ bhitvāva [kuṭaṃ bhinnova (sī. pī.), kuṭabhinnova (?)] dhuttakoti.

Surāghaṭa [bhadraghaṭa (sī. pī.), bhadraghaṭabhedaka (syā.)] jātakaṃ paṭhamaṃ.

292. Supattajātakaṃ (3-5-2)

124.

Bārāṇasyaṃ [bārāṇassaṃ (sī. pī.)] mahārāja, kākarājā nivāsako [nivāsiko (sī. pī.)];

Asītiyā sahassehi, supatto parivārito.

125.

Tassa dohaḷinī bhariyā, suphassā bhakkhitumicchati [macchamicchati (sī. pī.)];

Rañño mahānase pakkaṃ, paccagghaṃ rājabhojanaṃ.

126.

Tesāhaṃ pahito dūto, rañño camhi idhāgato;

Bhattu apacitiṃ kummi, nāsāyamakaraṃ [makariṃ (sī. nissaya)] vaṇanti.

Supattajātakaṃ dutiyaṃ.

293. Kāyanibbindajātakaṃ (3-5-3)

127.

Phuṭṭhassa me aññatarena byādhinā, rogena bāḷhaṃ dukhitassa ruppato;

Parisussati khippamidaṃ kaḷevaraṃ, pupphaṃ yathā paṃsuni ātape kataṃ.

128.

Ajaññaṃ jaññasaṅkhātaṃ, asuciṃ sucisammataṃ;

Nānākuṇapaparipūraṃ, jaññarūpaṃ apassato.

129.

Dhiratthumaṃ āturaṃ pūtikāyaṃ, jegucchiyaṃ assuciṃ byādhidhammaṃ;

Yatthappamattā adhimucchitā pajā, hāpenti maggaṃ sugatūpapattiyāti.

Kāyanibbinda [kāyavicchanda (sī.), kāyavicchinda (pī.)] jātakaṃ tatiyaṃ.

294. Jambukhādakajātakaṃ (3-5-4)

130.

Koyaṃ bindussaro vaggu, saravantāna [pavadantāna (sī. pī.)] muttamo;

Accuto jambusākhāya, moracchāpova kūjati.

131.

Kulaputtova jānāti [kulaputto pajānāti (syā. ka.)], kulaputtaṃ [kulaputte (sī. pī.)] pasaṃsituṃ;

Byagghacchāpasarīvaṇṇa, bhuñja samma dadāmi te.

132.

Cirassaṃ vata passāmi, musāvādī samāgate;

Vantādaṃ kuṇapādañca, aññamaññaṃ pasaṃsaketi.

Jambukhādakajātakaṃ catutthaṃ.

295. Antajātakaṃ (3-5-5)

133.

Usabhasseva te khandho, sīhasseva vijambhitaṃ;

Migarāja namo tyatthu, api kiñci labhāmase.

134.

Kulaputtova jānāti, kulaputtaṃ pasaṃsituṃ;

Mayūragīvasaṅkāsa, ito pariyāhi vāyasa.

135.

Migānaṃ siṅgālo [kotthuko (sī. pī.), koṭṭhuko (syā.)] anto, pakkhīnaṃ pana vāyaso;

Eraṇḍo anto rukkhānaṃ, tayo antā samāgatāti.

Antajātakaṃ pañcamaṃ.

296. Samuddajātakaṃ (3-5-6)

136.

Ko nāyaṃ [ko nvāyaṃ (syā.)] loṇatoyasmiṃ, samantā paridhāvati;

Macche makare ca vāreti, ūmīsu ca vihaññati.

137.

Anantapāyī sakuṇo, atittoti disāsuto;

Samuddaṃ pātumicchāmi, sāgaraṃ saritaṃ patiṃ.

138.

So ayaṃ hāyati ceva, pūrate ca mahodadhi;

Nāssa nāyati pītanto, apeyyo kira sāgaroti.

Samuddajātakaṃ chaṭṭhaṃ.

297. Kāmavilāpajātakaṃ (3-5-7)

139.

Ucce sakuṇa ḍemāna, pattayāna vihaṅgama;

Vajjāsi kho tvaṃ vāmūruṃ, ciraṃ kho sā karissati [sarissati (ka.)].

140.

Idaṃ kho sā na jānāti, asiṃ sattiñca oḍḍitaṃ;

Sā caṇḍī kāhati kodhaṃ, taṃ me tapati no idaṃ [no idha (sī. syā. pī.)].

141.

Esa uppalasannāho, nikkhañcussīsakohitaṃ [nikkhamussīsake kataṃ (sī. pī.), nikkhañcussīsake kataṃ (syā.)];

Kāsikañca muduṃ vatthaṃ, tappetu dhanikā piyāti [dhanakāmiyāti (syā. pī.), dhanakāmikāti (sī.)].

Kāmavilāpajātakaṃ sattamaṃ.

298. Udumbarajātakaṃ (3-5-8)

142.

Udumbarā cime pakkā, nigrodhā ca kapitthanā;

Ehi nikkhama bhuñjassu, kiṃ jighacchāya miyyasi.

143.

Evaṃ so suhito hoti, yo vuḍḍhamapacāyati;

Yathāhamajja suhito, dumapakkāni māsito.

144.

Yaṃ vanejo vanejassa, vañceyya kapino kapi;

Daharo kapi [daharopi taṃ na (sī. pī.), daharopi na (syā.)] saddheyya, na hi jiṇṇo jarākapīti.

Udumbarajātakaṃ aṭṭhamaṃ.

299. Komāraputtajātakaṃ (3-5-9)

145.

Pure tuvaṃ sīlavataṃ sakāse, okkantikaṃ [okkandikaṃ (sī. syā. pī.)] kīḷasi assamamhi;

Karohare [karohi re (ka.)] makkaṭiyāni makkaṭa, na taṃ mayaṃ sīlavataṃ ramāma.

146.

Sutā hi mayhaṃ paramā visuddhi, komāraputtassa bahussutassa;

Mā dāni maṃ maññi tuvaṃ yathā pure, jhānānuyutto viharāmi [jhānānuyuttā viharāma (sī. pī.)] āvuso.

147.

Sacepi selasmi vapeyya bījaṃ, devo ca vasse na hi taṃ virūḷhe [neva hi taṃ ruheyya (sī. pī.), na hi taṃ virūhe (?)];

Sutā hi te sā paramā visuddhi, ārā tuvaṃ makkaṭa jhānabhūmiyāti.

Komāraputtajātakaṃ navamaṃ.

300. Vakajātakaṃ (3-5-10)

148.

Parapāṇarodhā [parapāṇaghāte (syā.), parapāṇarocaṃ (ka.)] jīvanto, maṃsalohitabhojano;

Vako vataṃ samādāya, upapajji uposathaṃ.

149.

Tassa sakko vataññāya, ajarūpenupāgami;

Vītatapo ajjhappatto, bhañji lohitapo tapaṃ.

150.

Evameva idhekacce, samādānamhi dubbalā;

Lahuṃ karonti attānaṃ, vakova ajakāraṇāti.

Vakajātakaṃ dasamaṃ.

Kumbhavaggo pañcamo.

Tassuddānaṃ –

Varakumbha supattasirivhayano, sucisammata bindusaro cusabho;

Saritaṃpati caṇḍi jarākapinā, atha makkaṭiyā vakakena dasāti.

Atha vagguddānaṃ –

Saṅkappo padumo ceva, udapānena tatiyaṃ;

Abbhantaraṃ ghaṭabhedaṃ, tikanipātamhilaṅkatanti.

Tikanipātaṃ niṭṭhitaṃ.

4. Catukkanipāto

1. Kāliṅgavaggo

301. Cūḷakāliṅgajātakaṃ (4-1-1)

1.

Vivarathimāsaṃ [vivaratha imāsaṃ (sī. syā. pī.)] dvāraṃ, nagaraṃ pavisantu [pavisituṃ mayā; (ka.)] aruṇarājassa;

Sīhena susiṭṭhena, surakkhitaṃ [susatthena, surakkhitaṃ (sī. pī.), susiṭṭhena (ka.)] nandisenena.

2.

Jayo kaliṅgānamasayhasāhinaṃ, parājayo anayo [ajayo (syā.), anvito (ka.)] assakānaṃ;

Icceva te bhāsitaṃ brahmacāri, na ujjubhūtā vitathaṃ bhaṇanti.

3.

Devā musāvādamupātivattā, saccaṃ dhanaṃ paramaṃ tesu [tathaṃ pemakaraṃ nu (ka.), tathaṃ paramaṃ karaṃ nu (syā.)] sakka;

Taṃ te musā bhāsitaṃ devarāja, kiṃ vā paṭicca maghavā mahinda.

4.

Nanu te sutaṃ brāhmaṇa bhaññamāne, devā na issanti purisaparakkamassa;

Damo samādhi manaso abhejjo [adejjo (sī. pī.), abhijjo (ka.)], abyaggatā nikkamanañca [nikkhamanañca (sī.)] kāle;

Daḷhañca viriyaṃ purisaparakkamo ca, teneva āsi vijayo assakānanti.

Cūḷakāliṅgajātakaṃ paṭhamaṃ.

302. Mahāassārohajātakaṃ (4-1-2)

5.

Adeyyesu dadaṃ dānaṃ, deyyesu nappavecchati;

Āpāsu byasanaṃ patto, sahāyaṃ nādhigacchati.

6.

Nādeyyesu dadaṃ dānaṃ, deyyesu yo pavecchati;

Āpāsu byasanaṃ patto, sahāyamadhigacchati.

7.

Saññogasambhogavisesadassanaṃ, anariyadhammesu saṭhesu nassati;

Katañca ariyesu ca ajjavesu, mahapphalaṃ hoti aṇumpi tādisu.

8.

Yo pubbe katakalyāṇo, akā loke sudukkaraṃ;

Pacchā kayirā na vā kayirā, accantaṃ pūjanārahoti.

Mahāassārohajātakaṃ dutiyaṃ.

303. Ekarājajātakaṃ (4-1-3)

9.

Anuttare kāmaguṇe samiddhe, bhutvāna pubbe vasī ekarāja;

So dāni dugge narakamhi khitto, nappajjahe vaṇṇabalaṃ purāṇaṃ.

10.

Pubbeva khantī ca tapo ca mayhaṃ, sampatthitā dubbhisena [dabbasenā (sī. pī.)] ahosi;

Taṃ dāni laddhāna kathaṃ nu rāja, jahe ahaṃ vaṇṇabalaṃ purāṇaṃ.

11.

Sabbā kirevaṃ pariniṭṭhitāni, yasassinaṃ paññavantaṃ visayha;

Yaso ca laddhā purimaṃ uḷāraṃ, nappajjahe vaṇṇabalaṃ purāṇaṃ.

12.

Panujja dukkhena sukhaṃ janinda, sukhena vā dukkhamasayhasāhi;

Ubhayattha santo abhinibbutattā, sukhe ca dukkhe ca bhavanti tulyāti.

Ekarājajātakaṃ tatiyaṃ.

304. Daddarajātakaṃ (4-1-4)

13.

Imāni maṃ daddara tāpayanti, vācāduruttāni manussaloke;

Maṇḍūkabhakkhā udakantasevī, āsīvisaṃ maṃ avisā sapanti.

14.

Sakā raṭṭhā pabbājito, aññaṃ janapadaṃ gato;

Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ [duruttāni (ka.)] nidhetave.

15.

Yattha posaṃ na jānanti, jātiyā vinayena vā;

Na tattha mānaṃ kayirātha, vasamaññātake jane.

16.

Videsavāsaṃ vasato, jātavedasamenapi [jātavedabhayenapi (ka.)];

Khamitabbaṃ sapaññena, api dāsassa tajjitanti.

Daddarajātakaṃ catutthaṃ.

305. Sīlavīmaṃsanajātakaṃ (4-1-5)

17.

Natthi loke raho nāma, pāpakammaṃ pakubbato;

Passanti vanabhūtāni, taṃ bālo maññatī raho.

18.

Ahaṃ raho na passāmi, suññaṃ vāpi na vijjati;

Yattha aññaṃ [suññaṃ (syā. ka.)] na passāmi, asuññaṃ hoti taṃ mayā.

19.

Dujjacco ca sujacco [ajacco (pī.)] ca, nando ca sukhavaḍḍhito [sukhavacchako (sī.), sukhavacchano (syā. pī.)];

Vejjo ca addhuvasīlo [atha sīlo (ka.)] ca, te dhammaṃ jahu matthikā.

20.

Brāhmaṇo ca kathaṃ jahe, sabbadhammāna pāragū;

Yo dhammamanupāleti, dhitimā saccanikkamoti.

Sīlavīmaṃsanajātakaṃ pañcamaṃ.

306. Sujātajātakaṃ (4-1-6)

21.

Kimaṇḍakā ime deva, nikkhittā kaṃsamallake;

Upalohitakā vaggū, taṃ [te (pī.)] me akkhāhi pucchito.

22.

Yāni pure tuvaṃ devi, bhaṇḍu nantakavāsinī;

Ucchaṅgahatthā pacināsi, tassā te koliyaṃ phalaṃ.

23.

Uḍḍayhate na ramati, bhogā vippajahanti taṃ [vippajahanti’maṃ (?)];

Tatthevimaṃ paṭinetha, yattha kolaṃ pacissati.

24.

Honti hete mahārāja, iddhippattāya [iddhimattāya (ka.)] nāriyā;

Khama deva sujātāya, māssā [māsu (ka.)] kujjha rathesabhāti.

Sujātajātakaṃ chaṭṭhaṃ.

307. Palāsajātakaṃ (4-1-7)

25.

Acetanaṃ brāhmaṇa assuṇantaṃ, jāno ajānantamimaṃ palāsaṃ;

Āraddhaviriyo dhuvaṃ appamatto, sukhaseyyaṃ pucchasi kissa hetu.

26.

Dūre suto ceva brahā ca rukkho, dese ṭhito bhūtanivāsarūpo;

Tasmā namassāmi imaṃ palāsaṃ, ye cettha bhūtā te [te ca (sī. pī.)] dhanassa hetu.

27.

So te karissāmi yathānubhāvaṃ, kataññutaṃ brāhmaṇa pekkhamāno;

Kathañhi āgamma sataṃ sakāse, moghāni te assu pariphanditāni.

28.

Yo tindukarukkhassa paro [puro (ka.)] pilakkho [pilakkhu (sī. pī.), milakkhu (ka.)], parivārito pubbayañño uḷāro;

Tassesa mūlasmiṃ nidhi nikhāto, adāyādo gaccha taṃ uddharāhīti.

Palāsajātakaṃ sattamaṃ.

308. Sakuṇajātakaṃ (4-1-8)

29.

Akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase;

Migarāja namo tyatthu, api kiñci labhāmase.

30.

Mama lohitabhakkhassa, niccaṃ luddāni kubbato;

Dantantaragato santo, taṃ bahuṃ yampi jīvasi.

31.

Akataññumakattāraṃ, katassa appaṭikārakaṃ;

Yasmiṃ kataññutā natthi, niratthā tassa sevanā.

32.

Yassa sammukhaciṇṇena, mittadhammo na labbhati;

Anusūya [anusuyya (sī. pī.)] manakkosaṃ, saṇikaṃ tamhā apakkameti.

Sakuṇajātakaṃ aṭṭhamaṃ.

309. Chavakajātakaṃ (4-1-9)

33.

Sabbamidaṃ carimaṃ kataṃ [carimavataṃ (sī. pī.)], ubho dhammaṃ na passare;

Ubho pakatiyā cutā, yo cāyaṃ mantejjhāpeti [mantajjhāyati (sī.), sajjhāpayati (pī.)];

Yo ca mantaṃ adhīyati.

34.

Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Tasmā etaṃ na sevāmi, dhammaṃ isīhi sevitaṃ.

35.

Paribbaja mahā loko [mahābrahme (ka.)], pacantaññepi pāṇino;

Mā taṃ adhammo ācarito, asmā kumbhamivābhidā.

36.

Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vāti.

Chavakajātakaṃ navamaṃ.

310. Seyyajātakaṃ (4-1-10)

37.

Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Na icche saha nindāya, evaṃ seyya [sayha (sī. syā. pī.)] vijānahi.

38.

Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

39.

Api ce pattamādāya, anagāro paribbaje;

Sāyeva jīvikā seyyo, yā cādhammena esanā.

40.

Api ce pattamādāya, anagāro paribbaje;

Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ varanti.

Seyyajātakaṃ [sayhajātakaṃ (sī. syā. pī.)] dasamaṃ.

Kāliṅgavaggo [vivaravaggo (sī. pī.)] paṭhamo.

Tassuddānaṃ –

Vivarañca adeyya samiddhavaraṃ, atha daddara pāpamahātiraho;

Atha koli palāsavarañca kara, carimaṃ sasamuddavarena dasāti.

2. Pucimandavaggo

311. Pucimandajātakaṃ (4-2-1)

41.

Uṭṭhehi cora kiṃ sesi, ko attho supanena [supitena (sī.), supinena (pī. ka.)] te;

taṃ gahesuṃ [gaṇheyyuṃ (ka.)] rājāno, gāme kibbisakārakaṃ.

42.

Yaṃ nu [nūna (syā.)] coraṃ gahessanti, gāme kibbisakārakaṃ;

Kiṃ tattha pucimandassa, vane jātassa tiṭṭhato.

43.

Na tvaṃ assattha jānāsi, mama corassa cantaraṃ;

Coraṃ gahetvā rājāno, gāme kibbisakārakaṃ;

Appenti [accenti (syā.)] nimbasūlasmiṃ, tasmiṃ me saṅkate mano.

44.

Saṅkeyya saṅkitabbāni, rakkheyyānāgataṃ bhayaṃ;

Anāgatabhayā dhīro, ubho loke avekkhatīti.

Pucimandajātakaṃ paṭhamaṃ.

312. Kassapamandiyajātakaṃ (4-2-2)

45.

Api kassapa mandiyā, yuvā sapati hanti [sampaṭihanti (ka.)] vā;

Sabbaṃ taṃ khamate dhīro, paṇḍito taṃ titikkhati.

46.

Sacepi santo vivadanti, khippaṃ sandhīyare puna;

Bālā pattāva bhijjanti, na te samathamajjhagū.

47.

Ete bhiyyo samāyanti, sandhi tesaṃ na jīrati;

Yo cādhipannaṃ jānāti, yo ca jānāti desanaṃ.

48.

Eso hi uttaritaro, bhāravaho dhuraddharo;

Yo paresādhipannānaṃ, sayaṃ sandhātumarahatīti.

Kassapamandiyajātakaṃ dutiyaṃ.

313. Khantīvādījātakaṃ (4-2-3)

49.

Yo te hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Tassa kujjha mahāvīra, mā raṭṭhaṃ vinasā [vinassa (ka. sī. syā. ka.)] idaṃ.

50.

Yo me hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Ciraṃ jīvatu so rājā, na hi kujjhanti mādisā.

51.

Ahū atītamaddhānaṃ [ahu atītamaddhāne (syā. pī. ka.)], samaṇo khantidīpano;

Taṃ khantiyāyeva ṭhitaṃ, kāsirājā achedayi.

52.

Tassa kamma [kammassa (sī. pī.)] pharusassa, vipāko kaṭuko ahu;

Yaṃ kāsirājā vedesi, nirayamhi samappitoti.

Khantīvādījātakaṃ tatiyaṃ.

314. Lohakumbhijātakaṃ (4-2-4)

53.

Dujjīvitamajīvimha, ye sante [yesaṃ no (syā. ka.)] na dadamhase;

Vijjamānesu bhogesu, dīpaṃ nākamha attano.

54.

Saṭṭhi [saṭṭhiṃ (syā.)] vassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissati.

55.

Natthi anto kuto anto, na anto paṭidissati;

Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā [mārisa (sī. syā. pī.)].

56.

Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahunti.

Lohakumbhijātakaṃ catutthaṃ.

315. Sabbamaṃsalābhajātakaṃ (4-2-5)

57.

Pharusā vata te vācā, maṃsaṃ [samma (pī. ka.)] yācanako asi [casi (pī.)];

Kilomasadisī [kilomassa sadisā (pī.)] vācā, kilomaṃ samma dammi te.

58.

Aṅgametaṃ manussānaṃ, bhātā loke pavuccati;

Aṅgassa sadisī vācā [aṅgassadisī te vācā (ka.)], aṅgaṃ samma dadāmi te.

59.

Tātāti putto vadamāno, kampeti [sammeti (ka.)] hadayaṃ pitu;

Hadayassa sadisī [hadayassadisī (ka.)] vācā, hadayaṃ samma dammi te.

60.

Yassa gāme sakhā natthi, yathāraññaṃ tatheva taṃ;

Sabbassa sadisī vācā, sabbaṃ samma dadāmi teti.

Sabbamaṃsalābhajātakaṃ [maṃsajātakaṃ (sī. syā. pī.)] pañcamaṃ.

316. Sasapaṇḍitajātakaṃ (4-2-6)

61.

Satta me rohitā macchā, udakā thalamubbhatā;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasa.

62.

Dussa me khettapālassa, rattibhattaṃ apābhataṃ;

Maṃsasūlā ca dve godhā, ekañca dadhivārakaṃ;

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasa.

63.

Ambapakkaṃ dakaṃ [ambapakkodakaṃ (sī. pī.)] sītaṃ, sītacchāyā manoramā [sītacchāyaṃ manoramaṃ (sī. syā. pī.)];

Idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasa.

64.

Na sasassa tilā atthi, na muggā napi taṇḍulā;

Iminā agginā pakkaṃ, mamaṃ [maṃsaṃ (ka.)] bhutvā vane vasāti.

Sasapaṇḍitajātakaṃ chaṭṭhaṃ.

317. Matarodanajātakaṃ (4-2-7)

65.

Mataṃ mataṃ eva [matamatameva (sī. syā. pī.)] rodatha, na hi taṃ rodatha yo marissati;

Sabbepi [sabbeva (sī. syā. pī.)] sarīradhārino, anupubbena jahanti jīvitaṃ.

66.

Devamanussā catuppadā, pakkhigaṇā uragā ca bhogino;

Samhi [yamhi (syā.), asmiṃ (pī. ka.)] sarīre anissarā, ramamānāva jahanti jīvitaṃ.

67.

Evaṃ calitaṃ asaṇṭhitaṃ, sukhadukkhaṃ manujesvapekkhiya;

Kanditaruditaṃ niratthakaṃ, kiṃ vo sokagaṇābhikīrare.

68.

Dhuttā ca soṇḍā [dhuttā soṇḍā (sī.), dhuttā soṇḍā ca (syā.)] akatā, bālā sūrā ayogino [bālā sūrā vīrā ayogino (pī.)];

Dhīraṃ maññanti bāloti, ye dhammassa akovidāti.

Matarodanajātakaṃ sattamaṃ.

318. Kaṇaverajātakaṃ (4-2-8)

69.

Yaṃ taṃ vasantasamaye, kaṇaveresu bhāṇusu;

Sāmaṃ bāhāya pīḷesi, sā taṃ ārogyamabravi.

70.

Ambho na kira saddheyyaṃ, yaṃ vāto pabbataṃ vahe;

Pabbatañce vahe vāto, sabbampi pathaviṃ vahe;

Yattha sāmā kālakatā [kālaṅkatā (ka.)], sā maṃ ārogyamabravi.

71.

Na ceva sā kālakatā, na ca sā aññamicchati;

Ekabhattikinī [ekabhattā kira (sī. syā.), ekabhattakinī (pī.)] sāmā, tameva abhikaṅkhati.

72.

Asanthutaṃ maṃ cirasanthutena [asandhataṃ maṃ cirasandhatena (ka.)], nimīni sāmā adhuvaṃ dhuvena;

Mayāpi sāmā nimineyya aññaṃ, ito ahaṃ dūrataraṃ gamissanti.

Kaṇaverajātakaṃ aṭṭhamaṃ.

319. Tittirajātakaṃ (4-2-9)

73.

Susukhaṃ vata jīvāmi, labhāmi ceva bhuñjituṃ;

Paripantheva tiṭṭhāmi, kā nu bhante gatī mama.

74.

Mano ce te nappaṇamati, pakkhi pāpassa kammuno;

Abyāvaṭassa bhadrassa, na pāpamupalimpati.

75.

Ñātako no nisinnoti, bahu āgacchate jano;

Paṭicca kammaṃ phusati, tasmiṃ me saṅkate mano.

76.

Na paṭicca kammaṃ phusati, mano ce nappadussati;

Appossukkassa bhadrassa, na pāpamupalimpatīti.

Tittirajātakaṃ navamaṃ.

320. Succajajātakaṃ (4-2-10)

77.

Succajaṃ vata naccaji, vācāya adadaṃ giriṃ;

Kiṃ hitassa cajantassa, vācāya adada pabbataṃ.

78.

Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

79.

Rājaputta namo tyatthu, sacce dhamme ṭhito casi;

Yassa te byasanaṃ patto, saccasmiṃ ramate mano.

80.

Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittima [kittimā (sī. syā. pī.)];

Sā hissa paramā bhariyā, sahiraññassa itthiyoti.

Succajajātakaṃ dasamaṃ.

Pucimandavaggo dutiyo.

Tassuddānaṃ –

Atha cora sakassapa khantīvaro, dujjīvitatā ca varā pharusā;

Atha sasa matañca vasanta sukhaṃ, succajaṃvatanaccajinā ca dasāti.

3. Kuṭidūsakavaggo

321. Kuṭidūsakajātakaṃ (4-3-1)

81.

Manussasseva te sīsaṃ, hatthapādā ca vānara;

Atha kena nu vaṇṇena, agāraṃ te na vijjati.

82.

Manussasseva me sīsaṃ, hatthapādā ca siṅgila [siṅgāla (ka.), piṅgala (ṭīkā)];

Yāhu seṭṭhā manussesu, sā me paññā na vijjati.

83.

Anavaṭṭhitacittassa, lahucittassa dubbhino [dūbhino (pī.)];

Niccaṃ addhuvasīlassa, sukhabhāvo [sucibhāvo (sī.), sukhabhāgo (?)] na vijjati.

84.

So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;

Sītavātaparittāṇaṃ, karassu kuṭavaṃ [kuṭikaṃ (sī. syā.)] kapīti.

Kuṭidūsaka [siṅgālasakuṇa (ka.)] jātakaṃ paṭhamaṃ.

322. Duddubhajātakaṃ (4-3-2)

85.

Duddubhāyati [daddabhāyati (sī. pī.)] bhaddante, yasmiṃ dese vasāmahaṃ;

Ahampetaṃ na jānāmi, kimetaṃ duddubhāyati.

86.

Beluvaṃ patitaṃ sutvā, duddubhanti [daddabhanti (sī.)] saso javi;

Sasassa vacanaṃ sutvā, santattā migavāhinī.

87.

Appatvā padaviññāṇaṃ, paraghosānusārino;

Panādaparamā bālā, te honti parapattiyā.

88.

Ye ca sīlena sampannā, paññāyūpasame ratā;

Ārakā viratā dhīrā, na honti parapattiyāti.

Duddubhajātakaṃ [daddabhajātakaṃ (sī. pī.)] dutiyaṃ.

323. Brahmadattajātakaṃ (4-3-3)

89.

Dvayaṃ yācanako rāja, brahmadatta nigacchati;

Alābhaṃ dhanalābhaṃ vā, evaṃ dhammā hi yācanā.

90.

Yācanaṃ rodanaṃ āhu, pañcālānaṃ rathesabha;

Yo yācanaṃ paccakkhāti, tamāhu paṭirodanaṃ.

91.

Mā maddasaṃsu rodantaṃ, pañcālā susamāgatā;

Tuvaṃ vā paṭirodantaṃ, tasmā icchāmahaṃ raho.

92.

Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Ariyo hi ariyassa kathaṃ na dajjā [dajje (sī.), dajjaṃ (?)], sutvāna gāthā tava dhammayuttāti.

Brahmadattajātakaṃ tatiyaṃ.

324. Cammasāṭakajātakaṃ (4-3-4)

93.

Kalyāṇarūpo vatayaṃ catuppado, subhaddako ceva supesalo ca;

Yo brāhmaṇaṃ jātimantūpapannaṃ, apacāyati meṇḍavaro yasassī.

94.

brāhmaṇa ittaradassanena, vissāsamāpajji catuppadassa;

Daḷhappahāraṃ abhikaṅkhamāno [abhikattukāmo (syā.)], avasakkatī dassati suppahāraṃ.

95.

Ūruṭṭhi [ūraṭṭhi (sī.)] bhaggaṃ pavaṭṭito [patito (sī. syā.)] khāribhāro, sabbañca bhaṇḍaṃ brāhmaṇassa [brāhmaṇassīdha (ka. sī. pī.), brāhmaṇasseva (ka. sī. syā. ka.)] bhinnaṃ;

Ubhopi bāhā paggayha [paggayyeva (syā.), paggahīya (?)] kandati [bāhā paggayya kandati (pī. ka.)], abhidhāvatha haññate brahmacārī.

96.

Evaṃ so nihato seti, yo apūjaṃ pasaṃsati [namassati (pī.)];

Yathāhamajja pahato, hato meṇḍena dummatīti.

Cammasāṭakajātakaṃ catutthaṃ.

325. Godharājajātakaṃ (4-3-5)

97.

Samaṇaṃ taṃ maññamāno, upagacchimasaññataṃ;

So maṃ daṇḍena pāhāsi, yathā assamaṇo tathā.

98.

Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasi.

99.

Ehi godha nivattassu, bhuñja sālīnamodanaṃ;

Telaṃ loṇañca me atthi, pahūtaṃ mayha pipphali.

100.

Esa bhiyyo pavekkhāmi, vammikaṃ sataporisaṃ;

Telaṃ loṇañca kittesi [kintesi (syā. pī.)], ahitaṃ mayha pipphalīti.

Godharājajātakaṃ pañcamaṃ.

326. Kakkārujātakaṃ (4-3-6)

101.

Kāyena yo nāvahare, vācāya na musā bhaṇe;

Yaso laddhā na majjeyya, sa ve kakkārumarahati.

102.

Dhammena vittameseyya, na nikatyā dhanaṃ hare;

Bhoge laddhā na majjeyya, sa ve kakkārumarahati.

103.

Yassa cittaṃ ahāliddaṃ, saddhā ca avirāginī;

Eko sāduṃ na bhuñjeyya, sa ve kakkārumarahati.

104.

Sammukhā vā tirokkhā vā [parokkhā vā (pī.), parammukhā (ka.)], yo sante na paribhāsati;

Yathāvādī tathākārī, sa ve kakkārumarahatīti.

Kakkārujātakaṃ chaṭṭhaṃ.

327. Kākavatījātakaṃ (4-3-7)

105.

Vāti cāyaṃ [vāyaṃ (ka.)] tato gandho, yattha me vasatī piyā;

Dūre ito hi kākavatī [kākātī (sī.), kākāti (syā. pī.)], yattha me nirato mano.

106.

Kathaṃ samuddamatarī, kathaṃ atari kepukaṃ [kebukaṃ (sī. pī.)];

Kathaṃ satta samuddāni, kathaṃ simbalimāruhi.

107.

Tayā samuddamatariṃ, tayā atari kepukaṃ [kebukaṃ (sī. pī.)];

Tayā satta samuddāni, tayā simbalimāruhiṃ.

108.

Dhiratthumaṃ mahākāyaṃ, dhiratthumaṃ acetanaṃ;

Yattha jāyāyahaṃ jāraṃ, āvahāmi vahāmi cāti.

Kākavatījātakaṃ sattamaṃ.

328. Ananusociyajātakaṃ (4-3-8)

109.

Bahūnaṃ vijjatī bhotī, tehi me kiṃ bhavissati;

Tasmā etaṃ na socāmi, piyaṃ sammillahāsiniṃ.

110.

Taṃ taṃ ce anusoceyya, yaṃ yaṃ tassa na vijjati;

Attānamanusoceyya, sadā maccuvasaṃ pataṃ.

111.

Na heva ṭhitaṃ nāsīnaṃ, na sayānaṃ na paddhaguṃ [patthaguṃ (syā.)];

Yāva byāti nimisati, tatrāpi rasatī [saratī (sī. syā. pī.)] vayo.

112.

Tatthattani vatappaddhe [vata panthe (syā.), vata bandhe (ka.) vata + pa-addhe = vatappaddhe], vinābhāve asaṃsaye;

Bhūtaṃ sesaṃ dayitabbaṃ, vītaṃ ananusociyanti [cavitaṃ nānusociyanti (syā.), matantaṃ nānusociyaṃ (ka.)].

Ananusociyajātakaṃ aṭṭhamaṃ.

329. Kāḷabāhujātakaṃ (4-3-9)

113.

Yaṃ annapānassa pure labhāma, taṃ dāni sākhamigameva gacchati;

Gacchāma dāni vanameva rādha, asakkatā casma dhanañjayāya [dhanañcayāya (ka.)].

114.

Lābho alābho yaso ayaso ca, nindā pasaṃsā ca sukhañca dukkhaṃ;

Ete aniccā manujesu dhammā, mā soci kiṃ socasi poṭṭhapāda.

115.

Addhā tuvaṃ paṇḍitakosi rādha, jānāsi atthāni anāgatāni;

Kathaṃ nu sākhāmigaṃ dakkhisāma [dakkhiyāma (ka.), dakkhāma (syā.)], niddhāvitaṃ [niddhāpitaṃ (sī. syā.), nibbāpitaṃ (pī.), nicchadaṃ (ka.)] rājakulatova jammaṃ.

116.

Cāleti kaṇṇaṃ bhakuṭiṃ karoti, muhuṃ muhuṃ bhāyayate [bhāyate (syā.), bhāyāpate (ka.)] kumāre;

Sayameva taṃ kāhati kāḷabāhu, yenārakā ṭhassati annapānāti.

Kāḷabāhujātakaṃ navamaṃ.

330. Sīlavīmaṃsajātakaṃ (4-3-10)

117.

Sīlaṃ kireva kalyāṇaṃ, sīlaṃ loke anuttaraṃ;

Passa ghoraviso nāgo, sīlavāti na haññati.

118.

Yāvadevassahū kiñci, tāvadeva akhādisuṃ;

Saṅgamma kulalā loke, na hiṃsanti akiñcanaṃ.

119.

Sukhaṃ nirāsā supati, āsā phalavatī sukhā;

Āsaṃ nirāsaṃ katvāna, sukhaṃ supati piṅgalā.

120.

Na samādhiparo atthi, asmiṃ loke paramhi ca;

Na paraṃ nāpi attānaṃ, vihiṃsati samāhitoti.

Sīlavīmaṃsajātakaṃ dasamaṃ.

Kuṭidūsakavaggo tatiyo.

Tassuddānaṃ –

Samanussa -saduddubha-yācanako, atha meṇḍavaruttama-godhavaro;

Atha kāyasakepuka bhotīvaro, atha rādhasusīlavarena dasāti.

4. Kokilavaggo

331. Kokilajātakaṃ (4-4-1)

121.

Yo ve kāle asampatte, ativelaṃ pabhāsati;

Evaṃ so nihato seti, kokilāyiva atrajo.

122.

Na hi satthaṃ sunisitaṃ, visaṃ halāhalāmiva [halāhalaṃ iva (pī.)];

Evaṃ nikaṭṭhe [nikkaḍḍhe (syā.), nikaḍḍhe (ka.)] pāteti, vācā dubbhāsitā yathā.

123.

Tasmā kāle akāle vā [akāle ca (sī. syā.)], vācaṃ rakkheyya paṇḍito;

Nātivelaṃ pabhāseyya, api attasamamhi vā.

124.

Yo ca kāle mitaṃ bhāse, matipubbo vicakkhaṇo;

Sabbe amitte ādeti, supaṇṇo uragāmivāti.

Kokilajātakaṃ [kokālikajātakaṃ (sabbattha)] paṭhamaṃ.

332. Rathalaṭṭhijātakaṃ (4-4-2)

125.

Api hantvā hato brūti, jetvā jitoti bhāsati;

Pubbavakkhāyino [pubbamakkhāyino (sī. syā.)] rāja, aññadatthu [ekadatthu (sī. pī.)] na saddahe.

126.

Tasmā paṇḍitajātiyo, suṇeyya itarassapi;

Ubhinnaṃ vacanaṃ sutvā, yathā dhammo tathā kare.

127.

Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

128.

Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja [rañño (sī. syā.)], yaso kitti ca vaḍḍhatīti.

Rathalaṭṭhijātakaṃ dutiyaṃ.

333. Pakkagodhajātakaṃ (4-4-3)

129.

Tadeva me tvaṃ vidito, vanamajjhe rathesabha;

Yassa te khaggabaddhassa, sannaddhassa tirīṭino;

Assatthadumasākhāya, pakkā godhā palāyatha.

130.

Name namantassa bhaje bhajantaṃ, kiccānukubbassa kareyya kiccaṃ;

Nānatthakāmassa kareyya atthaṃ, asambhajantampi na sambhajeyya.

131.

Caje cajantaṃ vanathaṃ na kayirā, apetacittena na sambhajeyya;

Dijo dumaṃ khīṇaphalanti [phalaṃva (ka. sī. syā. ka.), dukanipāte puṭabhattajātakena saṃsandetabbaṃ] ñatvā, aññaṃ samekkheyya mahā hi loko.

132.

So te karissāmi yathānubhāvaṃ, kataññutaṃ khattiye [khattiyo (syā. ka.)] pekkhamāno;

Sabbañca te issariyaṃ dadāmi, yassicchasī tassa tuvaṃ dadāmīti.

Pakkagodhajātakaṃ [godhajātakaṃ (sī. syā. pī.)] tatiyaṃ.

334. Rājovādajātakaṃ (4-4-4)

133.

Gavaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti [sabbā gāvī jimhaṃ yanti (sī. syā.)], nette jimhaṃ gate sati.

134.

Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

135.

Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti [sabbā tā ujuṃ gacchanti (pī. a. ni. 4.70)], nette ujuṃ gate sati.

136.

Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammikoti.

Rājovādajātakaṃ catutthaṃ.

335. Jambukajātakaṃ (4-4-5)

137.

Brahā pavaḍḍhakāyo so, dīghadāṭho ca jambuka;

Na tvaṃ tattha kule jāto, yattha gaṇhanti kuñjaraṃ.

138.

Asīho sīhamānena, yo attānaṃ vikubbati;

Kotthūva [kuṭṭhūva (sī.), kutthuva (syā. pī)] gajamāsajja, seti bhūmyā anutthunaṃ.

139.

Yasassino uttamapuggalassa, sañjātakhandhassa mahabbalassa;

Asamekkhiya thāmabalūpapattiṃ, sa seti nāgena hatoyaṃ jambuko.

140.

Yo cīdha kammaṃ kurute pamāya, thāmabbalaṃ attani saṃviditvā;

Jappena mantena subhāsitena, parikkhavā so vipulaṃ jinātīti.

Jambukajātakaṃ pañcamaṃ.

336. Brahāchattajātakaṃ (4-4-6)

141.

Tiṇaṃ tiṇanti lapasi, ko nu te tiṇamāhari;

Kiṃ nu te tiṇakiccatthi, tiṇameva pabhāsasi.

142.

Idhāgamā brahmacārī, brahā chatto bahussuto;

So me [so ve (ka.)] sabbaṃ samādāya, tiṇaṃ nikkhippa gacchati.

143.

Evetaṃ hoti kattabbaṃ, appena bahumicchatā;

Sabbaṃ sakassa ādānaṃ, anādānaṃ tiṇassa ca. ( ) [(tiṇassa cāṭīsu gato, tattha kā paridevanā) (sī. syā.) (cāṭīsu pakkhipitvāna, tattha kā paridevanā) (ka.)]

144.

Sīlavanto na kubbanti, bālo sīlāni kubbati;

Aniccasīlaṃ dussīlyaṃ [dussīlaṃ (pī.)], kiṃ paṇḍiccaṃ karissatīti.

Brahāchattajātakaṃ chaṭṭhaṃ.

337. Pīṭhajātakaṃ (4-4-7)

145.

Na te pīṭhamadāyimhā [madāsimha (pī. ka.)], na pānaṃ napi bhojanaṃ;

Brahmacāri khamassu me, etaṃ passāmi accayaṃ.

146.

Nevābhisajjāmi na cāpi kuppe, na cāpi me appiyamāsi kiñci;

Athopi me āsi manovitakko, etādiso nūna kulassa dhammo.

147.

Esasmākaṃ kule dhammo, pitupitāmaho sadā;

Āsanaṃ udakaṃ pajjaṃ, sabbetaṃ nipadāmase.

148.

Esasmākaṃ kule dhammo, pitupitāmaho sadā;

Sakkaccaṃ upatiṭṭhāma, uttamaṃ viya ñātakanti.

Pīṭhajātakaṃ sattamaṃ.

338. Thusajātakaṃ (4-4-8)

149.

Viditaṃ thusaṃ undurānaṃ [undūrānaṃ (ka.)], viditaṃ pana taṇḍulaṃ;

Thusaṃ thusaṃ [thusaṃ thūlaṃ (sī.)] vivajjetvā, taṇḍulaṃ pana khādare.

150.

Yā mantanā araññasmiṃ, yā ca gāme nikaṇṇikā;

Yañcetaṃ iti cīti ca, etampi viditaṃ mayā.

151.

Dhammena kira jātassa, pitā puttassa makkaṭo;

Daharasseva santassa, dantehi phalamacchidā.

152.

Yametaṃ parisappasi [parisabbesi (ka.)], ajakāṇova sāsape;

Yopāyaṃ heṭṭhato seti [sesi (sī.)], etampi viditaṃ mayāti.

Thusajātakaṃ aṭṭhamaṃ.

339. Bāverujātakaṃ (4-4-9)

153.

Adassanena morassa, sikhino mañjubhāṇino;

Kākaṃ tattha apūjesuṃ, maṃsena ca phalena ca.

154.

Yadā ca sarasampanno, moro bāverumāgamā;

Atha lābho ca sakkāro, vāyasassa ahāyatha.

155.

Yāva nuppajjatī buddho, dhammarājā pabhaṅkaro;

Tāva aññe apūjesuṃ, puthū samaṇabrāhmaṇe.

156.

Yadā ca sarasampanno, buddho dhammaṃ adesayi;

Atha lābho ca sakkāro, titthiyānaṃ ahāyathāti.

Bāverujātakaṃ navamaṃ.

340. Visayhajātakaṃ (4-4-10)

157.

Adāsi dānāni pure visayha, dadato ca te khayadhammo ahosi;

Ito paraṃ ce na dadeyya dānaṃ, tiṭṭheyyuṃ te saṃyamantassa bhogā.

158.

Anariyamariyena sahassanetta, suduggatenāpi akiccamāhu;

Mā vo dhanaṃ taṃ ahu devarāja [ahuvā janinda (ka. sī. syā. pī.)], yaṃ bhogahetu vijahemu saddhaṃ.

159.

Yena eko ratho yāti, yāti tenāparo ratho;

Porāṇaṃ nihitaṃ vattaṃ, vattataññeva [vaddhaṃ, vaddhataññeva (ka. sī. pī.)] vāsava.

160.

Yadi hessati dassāma, asante kiṃ dadāmase;

Evaṃbhūtāpi dassāma, mā dānaṃ pamadamhaseti.

Visayhajātakaṃ dasamaṃ.

Kokilavaggo [kokālikavaggo (ka.)] catuttho.

Tassuddānaṃ –

Ativelapabhāsati jītavaro, vanamajjha rathesabha jimhagamo;

Atha jambu tiṇāsanapīṭhavaraṃ, atha taṇḍula mora visayha dasāti.

5. Cūḷakuṇālavaggo

341. Kaṇḍarījātakaṃ (4-5-1)

161.

Narānamārāmakarāsu nārisu, anekacittāsu aniggahāsu ca;

Sabbattha nāpītikarāpi [sabba’ttanā’pītikarāpi (sī. syā.)] ce siyā [siyuṃ (syā.)], na vissase titthasamā hi nāriyo.

162.

Yaṃ ve [yañca (syā. ka.)] disvā kaṇḍarīkinnarānaṃ [kinnarakinnarīnaṃ (syā.), kinnarīkinnarānaṃ (ka.)], sabbitthiyo na ramanti agāre;

Taṃ tādisaṃ maccaṃ cajitvā bhariyā, aññaṃ disvā purisaṃ pīṭhasappiṃ.

163.

Bakassa ca bāvarikassa [pāvārikassa (sī.)] rañño, accantakāmānugatassa bhariyā;

Avācarī [accācari (syā.), anācari (ka.)] paṭṭhavasānugassa [baddhavasānugassa (sī. syā.), pattavasānugatassa (ka.)], kaṃ vāpi itthī nāticare tadaññaṃ.

164.

Piṅgiyānī sabbalokissarassa, rañño piyā brahmadattassa bhariyā;

Avācarī paṭṭhavasānugassa, taṃ vāpi sā nājjhagā kāmakāminīti.

Kaṇḍarījātakaṃ [kinnarījātakaṃ (ka. sī. ka.), kuṇḍalikajātakaṃ (syā.)] paṭhamaṃ.

342. Vānarajātakaṃ (4-5-2)

165.

Asakkhiṃ vata attānaṃ, uddhātuṃ udakā thalaṃ;

Na dānāhaṃ puna tuyhaṃ, vasaṃ gacchāmi vārija.

166.

Alametehi ambehi, jambūhi panasehi ca;

Yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro.

167.

Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca anutappati.

168.

Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, na ca pacchānutappatīti.

Vānarajātakaṃ dutiyaṃ.

343. Kuntinījātakaṃ (4-5-3)

169.

Avasimha tavāgāre, niccaṃ sakkatapūjitā;

Tvameva dānimakari, handa rāja vajāmahaṃ.

170.

Yo ve kate paṭikate, kibbise paṭikibbise;

Evaṃ taṃ sammatī veraṃ, vasa kuntini māgamā.

171.

Na katassa ca kattā ca, metti [mettī (pī.), mittī (ka.)] sandhīyate puna;

Hadayaṃ nānujānāti, gacchaññeva rathesabha.

172.

Katassa ceva kattā ca, metti sandhīyate puna;

Dhīrānaṃ no ca bālānaṃ, vasa kuntini māgamāti.

Kuntinījātakaṃ tatiyaṃ.

344. Ambajātakaṃ (4-5-4)

173.

Yo nīliyaṃ maṇḍayati, saṇḍāsena vihaññati;

Tassa sā vasamanvetu, yā te ambe avāhari.

174.

Vīsaṃ vā pañcavīsaṃ [paṇṇuvīsaṃ (ka. sī. pī.)] vā, ūnatiṃsaṃ va jātiyā;

Tādisā pati mā laddhā [patiṃ mā laddhā (pī.), pati mā’lattha (?)], yā te ambe avāhari.

175.

Dīghaṃ gacchatu addhānaṃ, ekikā abhisārikā;

Saṅkete pati mā adda [mā addasa (sī. pī.)], yā te ambe avāhari.

176.

Alaṅkatā suvasanā, mālinī candanussadā;

Ekikā sayane setu, yā te ambe avāharīti.

Ambajātakaṃ [ambacorajātakaṃ (ka. sī. pī.)] catutthaṃ.

345. Gajakumbhajātakaṃ (4-5-5)

177.

Vanaṃ yadaggi dahati, pāvako kaṇhavattanī;

Kathaṃ karosi pacalaka, evaṃ dandhaparakkamo.

178.

Bahūni rukkhachiddāni, pathabyā vivarāni ca;

Tāni ce nābhisambhoma, hoti no kālapariyāyo.

179.

Yo dandhakāle tarati, taraṇīye ca dandhati;

Sukkhapaṇṇaṃva akkamma, atthaṃ bhañjati attano.

180.

Yo dandhakāle dandheti, taraṇīye ca tārayi;

Sasīva rattiṃ vibhajaṃ, tassattho paripūratīti.

Gajakumbhajātakaṃ pañcamaṃ.

346. Kesavajātakaṃ (4-5-6)

181.

Manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ;

Kathaṃ nu bhagavā kesī, kappassa ramati assame [ramatassame (ka.)].

182.

Sādūnī [sādhūni (ka. sī. syā. ka.)] ramaṇīyāni, santi vakkhā manoramā;

Subhāsitāni kappassa, nārada ramayanti maṃ.

183.

Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Kathaṃ sāmākanīvāraṃ, aloṇaṃ chādayanti taṃ.

184.

Sāduṃ [asāduṃ (pī.)] yadi vāsāduṃ, appaṃ vā yadi vā bahuṃ;

Vissattho yattha bhuñjeyya, vissāsaparamā rasāti.

Kesavajātakaṃ [kesījātakaṃ (ka.)] chaṭṭhaṃ.

347. Ayakūṭajātakaṃ (4-5-7)

185.

Sabbāyasaṃ kūṭamatippamāṇaṃ, paggayha yo [so (pī.)] tiṭṭhasi antalikkhe;

Rakkhāya me [maṃ (sī.)] tvaṃ vihito nusajja, udāhu me cetayase [vāyamase (sī. syā.)] vadhāya.

186.

Dūto ahaṃ rājidha rakkhasānaṃ, vadhāya tuyhaṃ pahitohamasmi;

Indo ca taṃ rakkhati devarājā, tenuttamaṅgaṃ na te [na hi (ka. sī. pī.), te na (ka.)] phālayāmi.

187.

Sace ca maṃ rakkhati devarājā, devānamindo maghavā sujampati;

Kāmaṃ pisācā vinadantu sabbe, na santase rakkhasiyā pajāya.

188.

Kāmaṃ kandantu [kantantu (ka.), kaṇḍantu (syā.)] kumbhaṇḍā, sabbe paṃsupisācakā;

Nālaṃ pisācā yuddhāya, mahatī sā vibhiṃsikāti [vibhesikāti (syā.), vihesikāti (pī.)].

Ayakūṭajātakaṃ sattamaṃ.

348. Araññajātakaṃ (4-5-8)

189.

Araññā gāmamāgamma, kiṃsīlaṃ kiṃvataṃ ahaṃ;

Purisaṃ tāta seveyyaṃ, taṃ me akkhāhi pucchito.

190.

Yo taṃ vissāsaye tāta, vissāsañca khameyya te;

Sussūsī ca titikkhī ca, taṃ bhajehi ito [taṃ bhajeyyāsito (ka.)] gato.

191.

Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Urasīva patiṭṭhāya, taṃ bhajehi ito gato.

192.

Haliddirāgaṃ kapicittaṃ, purisaṃ rāgavirāginaṃ;

Tādisaṃ tāta mā sevi, nimmanussampi ce siyāti.

Araññajātakaṃ aṭṭhamaṃ.

349. Sandhibhedajātakaṃ (4-5-9)

193.

Neva itthīsu sāmaññaṃ, nāpi bhakkhesu sārathi;

Athassa sandhibhedassa, passa yāva sucintitaṃ.

194.

Asi tikkhova maṃsamhi, pesuññaṃ parivattati;

Yatthūsabhañca sīhañca, bhakkhayanti migādhamā.

195.

Imaṃ so sayanaṃ seti, yamimaṃ [yayimaṃ (sī. pī.), yimaṃ (ka.)] passasi sārathi;

Yo vācaṃ sandhibhedassa, pisuṇassa nibodhati.

196.

Te janā sukhamedhanti, narā saggagatāriva;

Ye vācaṃ sandhibhedassa, nāvabodhanti sārathīti.

Sandhibhedajātakaṃ navamaṃ.

350. Devatāpañhajātakaṃ (4-5-10)

197.

Hanti hatthehi pādehi, mukhañca parisumbhati;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasi [mabhipassasi (sī.)].

198.

Akkosati yathākāmaṃ, āgamañcassa icchati;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasi.

199.

Abbhakkhāti abhūtena, alikenābhisāraye;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasi.

200.

Haraṃ annañca pānañca, vatthasenāsanāni ca;

Aññadatthuharā santā, te ve rāja piyā honti;

Kaṃ tena tvābhipassasīti.

Devatāpañhajātakaṃ dasamaṃ.

Cūḷakuṇālavaggo pañcamo.

Tassuddānaṃ –

Narānaṃ asakkhivasimhavaro, nīliyamaggivarañca puna;

Puna rasāyasakūṭavaro, tathārañña sārathi hanti dasāti.

Atha vagguddānaṃ –

Kāliṅgaṃ [vivaraṃ (bahūsu)] pucimandañca, kuṭidūsaka kokilā [kuṭidūsaṃ bahubhāṇakaṃ (bahūsu)];

Cūḷakuṇālavaggo so, pañcamo suppakāsitoti.

Catukkanipātaṃ niṭṭhitaṃ.

5. Pañcakanipāto

1. Maṇikuṇḍalavaggo

351. Maṇikuṇḍalajātakaṃ (5-1-1)

1.

Jīno rathassaṃ maṇikuṇḍale ca, putte ca dāre ca tatheva jīno;

Sabbesu bhogesu asesakesu [asesitesu (sī. pī.), asesikesu (ka.)], kasmā na santappasi sokakāle.

2.

Pubbeva maccaṃ vijahanti bhogā, macco vā te [ca ne (pī.), dhane (ka.)] pubbataraṃ jahāti;

Asassatā bhogino kāmakāmi, tasmā na socāmahaṃ sokakāle.

3.

Udeti āpūrati veti [pūreti khīyati (syā.)] cando, atthaṃ tapetvāna [andhaṃ tapetvāna (ka.), atthaṅgametvāna (syā.), ettha ‘‘tapetvāna atthaṃ paletī’’ti sambandho] paleti sūriyo;

Viditā [vijitā (syā.)] mayā sattuka lokadhammā, tasmā na socāmahaṃ sokakāle.

4.

Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

5.

Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja [rañño (sī. syā.)], yaso kitti ca vaḍḍhatīti.

Maṇikuṇḍalajātakaṃ paṭhamaṃ.

352. Sujātajātakaṃ (5-1-2)

6.

Kiṃ nu santaramānova, lāyitvā haritaṃ tiṇaṃ;

Khāda khādāti lapasi, gatasattaṃ jaraggavaṃ.

7.

Na hi annena pānena, mato goṇo samuṭṭhahe;

Tvañca tucchaṃ vilapasi, yathā taṃ dummatī tathā.

8.

Tatheva tiṭṭhati sīsaṃ, hatthapādā ca vāladhi;

Sotā tatheva tiṭṭhanti [so tāta tatheva tiṭṭhati (ka.)], maññe goṇo samuṭṭhahe.

9.

Nevayyakassa sīsañca [sīsaṃ vā (sī. syā. pī.)], hatthapādā ca dissare;

Rudaṃ mattikathūpasmiṃ, nanu tvaññeva dummati.

10.

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ [osiñci (ka.)], sabbaṃ nibbāpaye daraṃ.

11.

Abbahī [abbūḷhaṃ (sī. syā.), abbhūḷhaṃ (ka.)] vata me sallaṃ, yamāsi hadayassitaṃ [sokaṃ hadayanissitaṃ (sī. syā.)];

Yo me sokaparetassa, pitu sokaṃ apānudi.

12.

Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna māṇava.

13.

Evaṃ karonti sappaññā, ye honti anukampakā;

Vinivattenti sokamhā, sujāto pitaraṃ yathāti.

Sujātajātakaṃ dutiyaṃ.

353. Venasākhajātakaṃ (5-1-3)

14.

Nayidaṃ niccaṃ bhavitabbaṃ brahmadatta, khemaṃ subhikkhaṃ sukhatā ca kāye;

Atthaccaye mā ahu sampamūḷho, bhinnaplavo sāgarasseva majjhe.

15.

Yāni karoti puriso, tāni attani passati;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ.

16.

Idaṃ tadācariyavaco, pārāsariyo yadabravi;

Mā su [mā ssu (sī. syā. pī.)] tvaṃ akari pāpaṃ, yaṃ tvaṃ pacchā kataṃ tape.

17.

Ayameva so piṅgiya [so piṅgiyo (syā.), sopi bhiyyo (ka.)] venasākho, [dhonasākho (ka. sī. pī.)] yamhi ghātayiṃ khattiyānaṃ sahassaṃ;

Alaṅkate candanasārānulitte, tameva dukkhaṃ paccāgataṃ mamaṃ.

18.

Sāmā ca [sāmāpi (sī. syā.)] kho candanalittagattā [gattī (ka. sī. syā. pī.)], laṭṭhīva sobhañjanakassa uggatā;

Adisvā [adisvāva (sī.)] kālaṃ karissāmi ubbariṃ, taṃ me ito dukkhataraṃ bhavissatīti.

Venasākhajātakaṃ [dhonasākhajātakaṃ (ka. sī. pī.)] tatiyaṃ.

354. Uragajātakaṃ (5-1-4)

19.

Uragova tacaṃ jiṇṇaṃ, hitvā gacchati saṃ tanuṃ;

Evaṃ sarīre nibbhoge, pete kālaṅkate sati.

20.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gati.

21.

Anavhito tato āgā, ananuññāto [nānuññāto (ka.)] ito gato;

Yathāgato tathā gato, tattha kā paridevanā.

22.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gati.

23.

Sace rode kisā [kisī (pī.)] assaṃ, tassā me kiṃ phalaṃ siyā;

Ñātimittasuhajjānaṃ, bhiyyo no aratī siyā.

24.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gati.

25.

Yathāpi dārako candaṃ, gacchantamanurodati;

Evaṃ sampadamevetaṃ, yo petamanusocati.

26.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gati.

27.

Yathāpi udakakumbho, bhinno appaṭisandhiyo;

Evaṃ sampadamevetaṃ, yo petamanusocati.

28.

Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na socāmi, gato so tassa yā gatīti.

Uragajātakaṃ catutthaṃ.

355. Ghaṭajātakaṃ (5-1-5)

29.

Aññe socanti rodanti, aññe assumukhā janā;

Pasannamukhavaṇṇosi, kasmā ghaṭa [ghata (sī. pī.)] na socasi.

30.

Nābbhatītaharo soko, nānāgatasukhāvaho;

Tasmā dhaṅka [vaṃka (pī.)] na socāmi, natthi soke dutīyatā [soko dutīyakā (ka.)].

31.

Socaṃ paṇḍu kiso hoti, bhattañcassa na ruccati;

Amittā sumanā honti, sallaviddhassa ruppato.

32.

Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Ṭhitaṃ maṃ nāgamissati, evaṃ diṭṭhapado ahaṃ.

33.

Yassattā nālamekova, sabbakāmarasāharo;

Sabbāpi pathavī tassa, na sukhaṃ āvahissatīti.

Ghaṭajātakaṃ pañcamaṃ.

356. Koraṇḍiyajātakaṃ (5-1-6)

34.

Eko araññe girikandarāyaṃ, paggayha paggayha silaṃ pavecchasi [pavejjhasi (syā. sī. aṭṭha.)];

Punappunaṃ santaramānarūpo, koraṇḍiya [kāraṇḍiya (sī. syā. pī.)] ko nu tava yidhattho.

35.

Ahañhimaṃ sāgara sevitantaṃ, samaṃ karissāmi yathāpi pāṇi;

Vikiriya sānūni ca pabbatāni ca, tasmā silaṃ dariyā pakkhipāmi.

36.

Nayimaṃ mahiṃ arahati pāṇikappaṃ, samaṃ manusso karaṇāya meko;

Maññāmimaññeva dariṃ jigīsaṃ [jigiṃsaṃ (sī. syā. pī.)], koraṇḍiya hāhasi [hāyasi (syā. ka.)] jīvalokaṃ.

37.

Sace ahaṃ [ayaṃ (sī. syā. pī.)] bhūtadharaṃ na sakkā [sakko (syā. ka.)], samaṃ manusso karaṇāya meko;

Evameva tvaṃ brahme ime manusse, nānādiṭṭhike nānayissasi te [ne (ka.)].

38.

Saṅkhittarūpena bhavaṃ mamatthaṃ, akkhāsi koraṇḍiya evametaṃ;

Yathā na sakkā pathavī samāyaṃ, kattuṃ manussena tathā manussāti.

Koraṇḍiyajātakaṃ chaṭṭhaṃ.

357. Laṭukikajātakaṃ (5-1-7)

39.

Vandāmi taṃ kuñjara saṭṭhihāyanaṃ, āraññakaṃ yūthapatiṃ yasassiṃ;

Pakkhehi taṃ pañjalikaṃ karomi, mā me vadhī puttake dubbalāya.

40.

Vandāmi taṃ kuñjara ekacāriṃ, āraññakaṃ pabbatasānugocaraṃ;

Pakkhehi taṃ pañjalikaṃ karomi, mā me vadhī puttake dubbalāya;

41.

Vamissāmi te laṭukike puttakāni, kiṃ me tuvaṃ kāhasi dubbalāsi;

Sataṃ sahassānipi tādisīnaṃ, vāmena pādena papothayeyyaṃ.

42.

Na heva sabbattha balena kiccaṃ, balañhi bālassa vadhāya hoti;

Karissāmi te nāgarājā anatthaṃ, yo me vadhī puttake dubbalāya.

43.

Kākañca passa laṭukikaṃ, maṇḍūkaṃ nīlamakkhikaṃ;

Ete nāgaṃ aghātesuṃ, passa verassa verinaṃ;

Tasmā hi veraṃ na kayirātha, appiyenapi kenacīti.

Laṭukikajātakaṃ sattamaṃ.

358. Cūḷadhammapālajātakaṃ (5-1-8)

44.

Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassa;

Etaṃ muñcatu dhammapālaṃ, hatthe me deva chedehi.

45.

Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassa;

Etaṃ muñcatu dhammapālaṃ, pāde me deva chedehi.

46.

Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassa;

Etaṃ muñcatu dhammapālaṃ, sīsaṃ me deva chedehi.

47.

Na hi [naha (sī. syā. pī.) ettha ha-kāro khede] nūnimassa rañño, mittāmaccā ca vijjare suhadā;

Ye na vadanti rājānaṃ, mā ghātayi orasaṃ puttaṃ.

48.

Na hi [naha (sī. syā. pī.) ettha ha-kāro khede] nūnimassa rañño, ñātī mittā ca vijjare suhadā;

Ye na vadanti rājānaṃ, mā ghātayi atrajaṃ puttaṃ.

49.

Candanasārānulittā, bāhā chijjanti dhammapālassa;

Dāyādassa pathabyā, pāṇā me deva rujjhantīti.

Cūḷadhammapālajātakaṃ aṭṭhamaṃ.

359. Suvaṇṇamigajātakaṃ (5-1-9)

50.

Vikkama re haripāda [mahāmiga (sī. syā. pī.)], vikkama re mahāmiga [harīpada (sī. syā. pī.)];

Chinda vārattikaṃ pāsaṃ, nāhaṃ ekā vane rame.

51.

Vikkamāmi na pāremi, bhūmiṃ sumbhāmi vegasā;

Daḷho vārattiko pāso, pādaṃ me parikantati.

52.

Attharassu palāsāni, asiṃ nibbāha luddaka;

Paṭhamaṃ maṃ vadhitvāna, hana pacchā mahāmigaṃ.

53.

Na me sutaṃ vā diṭṭhaṃ vā, bhāsantiṃ mānusiṃ migiṃ [na me sutā vā diṭṭhā vā, bhāsantī mānusiṃ migī (ṭīkā)];

Tvañca bhadde sukhī hohi, eso cāpi mahāmigo.

54.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā mahāmiganti.

Suvaṇṇamigajātakaṃ navamaṃ.

360. Suyonandījātakaṃ (5-1-10)

55.

Vāti gandho timirānaṃ, kusamuddo ca [va (syā. pī.)] ghosavā;

Dūre ito suyonandī [ito hi susandī (sī. syā.), itopi sussondī (pī.)], tambakāmā tudanti maṃ.

56.

Kathaṃ samuddamatari, kathaṃ addakkhi sedumaṃ [serumaṃ (sī. syā. pī.)];

Kathaṃ tassā ca tuyhañca, ahu sagga [agga (sī. syā.)] samāgamo.

57.

Kurukacchā [bharukacchā (sī. syā. pī.)] payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Makarehi abhidā [makarehibbhidā (sī.), makarehi’bhidā (syā.), makarehi bhinnā (pī.)] nāvā, phalakenāhamaplaviṃ.

58.

maṃ saṇhena mudunā, niccaṃ candanagandhinī;

Aṅgena [aṅkena (pī. ka.)] uddharī bhaddā, mātā puttaṃva orasaṃ.

59.

Sā maṃ annena pānena, vatthena sayanena ca;

Attanāpi ca mandakkhī, evaṃ tamba vijānāhīti.

Suyonandījātakaṃ dasamaṃ.

Maṇikuṇḍalavaggo paṭhamo.

Tassuddānaṃ –

Atha jinavaro haritaṃ tiṇako, atha bhinnaplavo uragova ghaṭo;

Dariyā puna kuñjara bhūnahatā, migamuttamasaggavarena dasāti.

2. Vaṇṇārohavaggo

361. Vaṇṇārohajātakaṃ (5-2-1)

60.

Vaṇṇārohena jātiyā, balanikkamanena ca;

Subāhu na mayā seyyo, sudāṭha iti bhāsasi.

61.

Vaṇṇārohena jātiyā, balanikkamanena ca;

Sudāṭho na mayā seyyo, subāhu iti bhāsasi.

62.

Evaṃ ce maṃ viharantaṃ, subāhu samma dubbhasi;

Na dānāhaṃ tayā saddhiṃ, saṃvāsamabhirocaye.

63.

Yo paresaṃ vacanāni, saddaheyya [saddahetha (sī. syā. pī.)] yathātathaṃ;

Khippaṃ bhijjetha mittasmiṃ, verañca pasave bahuṃ.

64.

Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassī;

Yasmiñca setī urasīva putto, sa ve mitto yo abhejjo parehīti.

Vaṇṇārohajātakaṃ paṭhamaṃ.

362. Sīlavīmaṃsajātakaṃ (5-2-2)

65.

Sīlaṃ seyyo sutaṃ seyyo, iti me saṃsayo ahu;

Sīlameva sutā seyyo, iti me natthi saṃsayo.

66.

Moghā jāti ca vaṇṇo ca, sīlameva kiruttamaṃ;

Sīlena anupetassa, sutenattho na vijjati.

67.

Khattiyo ca adhammaṭṭho, vesso cādhammanissito;

Te pariccajjubho loke, upapajjanti duggatiṃ.

68.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Idha dhammaṃ caritvāna, bhavanti tidive samā.

69.

Na vedā samparāyāya, na jāti nāpi [nopi (pī.)] bandhavā;

Sakañca sīlaṃ saṃsuddhaṃ, samparāyāya sukhāya cāti [sukhāvahanti (sī. syā.)].

Sīlavīmaṃsajātakaṃ dutiyaṃ.

363. Hirijātakaṃ (5-2-3)

70.

Hiriṃ tarantaṃ vijigucchamānaṃ, tavāhamasmī iti bhāsamānaṃ;

Seyyāni kammāni anādiyantaṃ, neso mamanti iti naṃ vijaññā.

71.

Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

72.

Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassī;

Yasmiñca setī urasīva putto, sa ve mitto yo abhejjo parehi.

73.

Pāmojjakaraṇaṃ ṭhānaṃ, pasaṃsāvahanaṃ sukhaṃ;

Phalānisaṃso bhāveti, vahanto porisaṃ dhuraṃ.

74.

Pavivekarasaṃ pitvā, rasaṃ upasamassa ca;

Niddaro hoti nippāpo, dhammappītirasaṃ pivanti.

Hirijātakaṃ tatiyaṃ.

364. Khajjopanakajātakaṃ (5-2-4)

75.

Ko nu santamhi pajjote, aggipariyesanaṃ caraṃ;

Addakkhi ratti [rattiṃ (syā.)] khajjotaṃ, jātavedaṃ amaññatha.

76.

Svassa gomayacuṇṇāni, abhimatthaṃ tiṇāni ca;

Viparītāya saññāya, nāsakkhi pajjaletave.

77.

Evampi anupāyena, atthaṃ na labhate migo [mūgo (syā.)];

Visāṇato gavaṃ dohaṃ, yattha khīraṃ na vindati.

78.

Vividhehi upāyehi, atthaṃ papponti māṇavā;

Niggahena amittānaṃ, mittānaṃ paggahena ca.

79.

Senāmokkhapalābhena [senī mokkhūpalābhena (syā.)], vallabhānaṃ nayena ca;

Jagatiṃ jagatipālā, āvasanti vasundharanti.

Khajjopanakajātakaṃ catutthaṃ.

365. Ahituṇḍikajātakaṃ (5-2-5)

80.

Dhuttomhi samma sumukha, jūte akkhaparājito;

Harehi [sevehi (pī.)] ambapakkāni, vīriyaṃ te bhakkhayāmase.

81.

Alikaṃ vata maṃ samma, abhūtena pasaṃsasi;

Ko te suto vā diṭṭho vā, sumukho nāma makkaṭo.

82.

Ajjāpi me taṃ manasi [te maṃ sarasi (ka.)], yaṃ maṃ tvaṃ ahituṇḍika;

Dhaññāpaṇaṃ pavisitvā, matto [mutto (ka.)] chātaṃ hanāsi maṃ.

83.

Tāhaṃ saraṃ dukkhaseyyaṃ, api rajjampi kāraye;

Nevāhaṃ yācito dajjaṃ, tathā hi bhayatajjito.

84.

Yañca jaññā kule jātaṃ, gabbhe tittaṃ amacchariṃ;

Tena sakhiñca mittañca, dhīro sandhātumarahatīti.

Ahituṇḍikajātakaṃ pañcamaṃ.

366. Gumbiyajātakaṃ (5-2-6)

85.

Madhuvaṇṇaṃ madhurasaṃ, madhugandhaṃ visaṃ ahu;

Gumbiyo ghāsamesāno, araññe odahī visaṃ.

86.

Madhu iti maññamānā [madhūti maññamānāya (ka.)], ye taṃ visamakhādisuṃ [visamasāyisuṃ (sī. syā.)];

Tesaṃ taṃ kaṭukaṃ āsi, maraṇaṃ tenupāgamuṃ.

87.

Ye ca kho paṭisaṅkhāya, visaṃ taṃ parivajjayuṃ;

Te āturesu sukhitā, ḍayhamānesu nibbutā.

88.

Evameva manussesu, visaṃ kāmā samohitā;

Āmisaṃ bandhanañcetaṃ, maccuveso [paccuvaso (sī. syā.)] guhāsayo.

89.

Evameva ime kāme, āturā paricārike [paricārake (ka.)];

Ye sadā parivajjenti, saṅgaṃ loke upaccagunti.

Gumbiyajātakaṃ chaṭṭhaṃ.

367. Sāḷiyajātakaṃ (5-2-7)

90.

Yvāyaṃ sāḷiya [sāliya (sī. syā. pī.), sāḷika (?)] chāpoti, kaṇhasappaṃ agāhayi;

Tena sappenayaṃ daṭṭho, hato pāpānusāsako.

91.

Ahantāra [ahananta (pī.), aharanta (?)] mahantāraṃ, yo naro hantumicchati;

Evaṃ so nihato seti, yathāyaṃ puriso hato.

92.

Ahantāra [ahananta (sī. syā. pī.), aharanta (?)] maghātentaṃ, yo naro hantumicchati;

Evaṃ so nihato seti, yathāyaṃ puriso hato.

93.

Yathā paṃsumuṭṭhiṃ puriso, paṭivātaṃ paṭikkhipe;

Tameva so rajo hanti, tathāyaṃ puriso hato.

94.

Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khittoti.

Sāḷiyajātakaṃ sattamaṃ.

368. Tacasārajātakaṃ (5-2-8)

95.

Amittahatthatthagatā [hatthattagatā (katthaci, sī. niyya)], tacasārasamappitā;

Pasannamukhavaṇṇāttha, kasmā tumhe na socatha.

96.

Na socanāya paridevanāya, atthova labbho [attho ca labbhā (sī. syā.), atthodha labbhā (a. ni. 5.48)] api appakopi;

Socantamenaṃ dukhitaṃ viditvā, paccatthikā attamanā bhavanti.

97.

Yato ca kho paṇḍito āpadāsu, na vedhatī atthavinicchayaññū;

Paccatthikāssa [paccatthikā te (ka.)] dukhitā bhavanti, disvā mukhaṃ avikāraṃ purāṇaṃ.

98.

Jappena mantena subhāsitena, anuppadānena paveṇiyā vā;

Yathā yathā yattha labhetha atthaṃ, tathā tathā tattha parakkameyya.

99.

Yato ca jāneyya alabbhaneyyo, mayā va [mayā vā (syā. ka.)] aññena vā esa attho;

Asocamāno adhivāsayeyya, kammaṃ daḷhaṃ kinti karomi dānīti.

Tacasārajātakaṃ aṭṭhamaṃ.

369. Mittavindakajātakaṃ (5-2-9)

100.

Kyāhaṃ devānamakaraṃ, kiṃ pāpaṃ pakataṃ mayā;

Yaṃ me sirasmiṃ ohacca [uhacca (ka.), uhacca (pī.)], cakkaṃ bhamati matthake.

101.

Atikkamma ramaṇakaṃ, sadāmattañca dūbhakaṃ;

Brahmattarañca pāsādaṃ, kenatthena idhāgato.

102.

Ito bahutarā bhogā, atra maññe bhavissare;

Iti etāya saññāya, passa maṃ byasanaṃ gataṃ.

103.

Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca [aṭṭhāhi cāpi (sī. syā.), aṭṭhābhi cāpi (ka.)] soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake.

104.

Uparivisālā duppūrā, icchā visaṭagāminī [upari visālaṃ duppūraṃ, icchāvisadagāminī (sī.)];

Ye ca taṃ anugijjhanti, te honti cakkadhārinoti.

Mittavindakajātakaṃ navamaṃ.

370. Palāsajātakaṃ (5-2-10)

105.

Haṃso palāsamavaca, nigrodho samma jāyati;

Aṅkasmiṃ [aṅgasmiṃ (ka.)] te nisinnova, so te mammāni checchati [chijjati (ka.)].

106.

Vaḍḍhatāmeva [vaddhitameva (ka.)] nigrodho, patiṭṭhassa bhavāmahaṃ;

Yathā pitā ca mātā ca [pitā vā mātā vā (pī.), mātā vā pitā vā (ka.)], evaṃ me so bhavissati.

107.

Yaṃ tvaṃ aṅkasmiṃ vaḍḍhesi, khīrarukkhaṃ bhayānakaṃ;

Āmanta kho taṃ gacchāma, vuḍḍhi massa na ruccati.

108.

Idāni kho maṃ bhāyeti, mahānerunidassanaṃ;

Haṃsassa anabhiññāya, mahā me bhayamāgataṃ.

109.

Na tassa vuḍḍhi kusalappasatthā, yo vaḍḍhamāno ghasate patiṭṭhaṃ;

Tassūparodhaṃ parisaṅkamāno, patārayī mūlavadhāya dhīroti.

Palāsajātakaṃ dasamaṃ.

Vaṇṇārohavaggo dutiyo [imassuddānaṃ tatiyavaggapariyosāne bhavissati].

3. Aḍḍhavaggo

371. Dīghītikosalajātakaṃ (5-3-1)

110.

Evaṃbhūtassa te rāja, āgatassa vase [vaso (pī. ka.)] mama;

Atthi nu koci pariyāyo, yo taṃ dukkhā pamocaye.

111.

Evaṃbhūtassa me tāta, āgatassa vase tava;

Natthi no koci pariyāyo, yo maṃ dukkhā pamocaye.

112.

Nāññaṃ sucaritaṃ rāja, nāññaṃ rāja subhāsitaṃ;

Tāyate maraṇakāle, evamevitaraṃ dhanaṃ.

113.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

114.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

115.

Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantanoti.

Dīghītikosalajātakaṃ paṭhamaṃ.

372. Migapotakajātakaṃ (5-3-2)

116.

Agārā paccupetassa, anagārassa te sato;

Samaṇassa na taṃ sādhu, yaṃ petamanusocasi.

117.

Saṃvāsena have sakka, manussassa migassa vā;

Hadaye jāyate pemaṃ, na taṃ sakkā asocituṃ.

118.

Mataṃ marissaṃ rodanti, ye rudanti lapanti ca;

Tasmā tvaṃ isi mā rodi, roditaṃ moghamāhu santo.

119.

Roditena have brahme, mato peto samuṭṭhahe;

Sabbe saṅgamma rodāma, aññamaññassa ñātake.

120.

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

121.

Abbahi vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

122.

Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna vāsavāti.

Migapotakajātakaṃ dutiyaṃ.

373. Mūsikajātakaṃ (5-3-3)

123.

Kuhiṃ gatā kattha gatā, iti lālappatī jano;

Ahameveko jānāmi, udapāne mūsikā hatā.

124.

Yañcetaṃ [yathetaṃ (pī.), yavetaṃ (ka.), yametaṃ (katthaci)] iti cīti ca, gadrabhova nivattasi;

Udapāne mūsikaṃ hantvā, yavaṃ bhakkhetumicchasi.

125.

Daharo cāsi dummedha, paṭhamuppattiko [paṭhamuppattito (sī. pī.)] susu;

Dīghañcetaṃ [dīghametaṃ (pī.)] samāsajja [samāpajja (syā. ka.)], na te dassāmi jīvitaṃ.

126.

Nāntalikkhabhavanena, nāṅgaputtapinena [nāṅgaputtasirena (sī. syā. pī.)] vā;

Puttena hi patthayito, silokehi pamocito.

127.

Sabbaṃ sutamadhīyetha, hīnamukkaṭṭhamajjhimaṃ;

Sabbassa atthaṃ jāneyya, na ca sabbaṃ payojaye;

Hoti tādisako kālo, yattha atthāvahaṃ sutanti.

Mūsikajātakaṃ tatiyaṃ.

374. Cūḷadhanuggahajātakaṃ (5-3-4)

128.

Sabbaṃ bhaṇḍaṃ samādāya, pāraṃ tiṇṇosi brāhmaṇa;

Paccāgaccha lahuṃ khippaṃ, mampi tārehi dānito [dānibho (syā.)].

129.

Asanthutaṃ maṃ cirasanthutena, nimīni bhotī addhuvaṃ dhuvena;

Mayāpi bhotī nimineyya aññaṃ, ito ahaṃ dūrataraṃ gamissaṃ.

130.

Kāyaṃ eḷagalāgumbe [eḷagaṇagumbe (ka.)], karoti ahuhāsiyaṃ;

Nayīdha naccagītaṃ vā [nayidha naccaṃ vā gītaṃ vā (sī. syā. pī.)], tāḷaṃ vā susamāhitaṃ;

Anamhikāle [anamhakāle (pī.)] susoṇi [sussoṇi (sī. syā. pī.)], kiṃ nu jagghasi sobhane [sobhaṇe (pī. ka.)].

131.

Siṅgāla bāla dummedha, appapaññosi jambuka;

Jīno macchañca pesiñca, kapaṇo viya jhāyasi.

132.

Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;

Jīnā patiñca jārañca, maññe tvaññeva [mampi tvaññeva (sī. syā.), tvampi maññeva (pī.)] jhāyasi.

133.

Evametaṃ migarāja, yathā bhāsasi jambuka;

Sā nūnāhaṃ ito gantvā, bhattu hessaṃ vasānugā.

134.

Yo hare mattikaṃ thālaṃ, kaṃsathālampi so hare;

Katañceva [kataṃyeva (sī. syā. pī.)] tayā pāpaṃ, punapevaṃ karissasīti.

Cūḷadhanuggahajātakaṃ catutthaṃ.

375. Kapotajātakaṃ (5-3-5)

135.

Idāni khomhi sukhito arogo, nikkaṇṭako nippatito kapoto;

Kāhāmi dānī hadayassa tuṭṭhiṃ, tathāhimaṃ maṃsasākaṃ baleti.

136.

Kāyaṃ balākā sikhino, corī laṅghipitāmahā;

Oraṃ balāke āgaccha, caṇḍo me vāyaso sakhā.

137.

Alañhi te jagghitāye, mamaṃ disvāna edisaṃ;

Vilūnaṃ sūdaputtena, piṭṭhamaṇḍena [piṭṭhamaddena (sī. syā. pī.)] makkhitaṃ.

138.

Sunhāto suvilittosi, annapānena tappito;

Kaṇṭhe ca te veḷuriyo, agamā nu kajaṅgalaṃ.

139.

Mā te mitto amitto vā, agamāsi kajaṅgalaṃ;

Piñchāni tattha lāyitvā, kaṇṭhe bandhanti vaṭṭanaṃ.

140.

Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhināti.

Kapotajātakaṃ pañcamaṃ.

Aḍḍhavaggo tatiyo.

Tassuddānaṃ –

Atha vaṇṇa sasīla hiri labhate, sumukhā visa sāḷiyamittavaro;

Atha cakka palāsa sarāja sato, yava bāla kapotaka pannarasāti.

Atha vagguddānaṃ –

Jīnañca vaṇṇaṃ asamaṃvaguppari, sudesitā jātakanti santi vīsati [jātaka pañcavīsati (?)];

Mahesino brahmacarittamutta-mavoca gāthā atthavatī subyañjanāti.

Pañcakanipātaṃ niṭṭhitaṃ.

6. Chakkanipāto

1. Avāriyavaggo

376. Avāriyajātakaṃ (6-1-1)

1.

Māsu kujjha bhūmipati, māsu kujjha rathesabha;

Kuddhaṃ appaṭikujjhanto, rājā raṭṭhassa pūjito.

2.

Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Sabbattha anusāsāmi, māsu kujjha [māssu kujjhi (sī. pī.)] rathesabha.

3.

Avāriyapitā nāma, ahu gaṅgāya nāviko;

Pubbe janaṃ tāretvāna, pacchā yācati vetanaṃ;

Tenassa bhaṇḍanaṃ hoti, na ca bhogehi vaḍḍhati.

4.

Atiṇṇaṃyeva yācassu, apāraṃ tāta nāvika;

Añño hi tiṇṇassa mano, añño hoti pāresino [taresino (sī. pī.), tiresino (syā.)].

5.

Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Sabbattha anusāsāmi, māsu kujjhittha nāvika.

6.

Yāyevānusāsaniyā, rājā gāmavaraṃ adā;

Tāyevānusāsaniyā, nāviko paharī mukhaṃ.

7.

Bhattaṃ bhinnaṃ hatā bhariyā, gabbho ca patito chamā;

Migova jātarūpena, na tenatthaṃ abandhi sūti [avaḍḍhitunti (sī. syā.), avaḍḍhi sūti (?)].

Avāriyajātakaṃ paṭhamaṃ.

377. Setaketujātakaṃ (6-1-2)

8.

tāta kujjhi na hi sādhu kodho, bahumpi te adiṭṭhamassutañca;

Mātā pitā disatā [disā tāta (syā.), disā tā (pī.)] setaketu, ācariyamāhu disataṃ pasatthā.

9.

Agārino annadapānavatthadā [annapānavatthadā (syā. ka.)], avhāyikā tampi disaṃ vadanti;

Esā disā paramā setaketu, yaṃ patvā dukkhī sukhino bhavanti.

10.

Kharājinā jaṭilā paṅkadantā, dummakkharūpā [dumukkharūpā (sī. syā.), dummukkharūpā (pī. ka.)] yeme jappanti mante;

Kacci nu te mānusake payoge, idaṃ vidū parimuttā apāyā.

11.

Pāpāni kammāni katvāna rāja, bahussuto ce na [bahussuto neva (sī. syā.)] careyya dhammaṃ;

Sahassavedopi na taṃ paṭicca, dukkhā pamuñce caraṇaṃ apatvā.

12.

Sahassavedopi na taṃ paṭicca, dukkhā pamuñce caraṇaṃ apatvā;

Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇameva [caraṇaññeva (sī. syā. pī.)] saccaṃ.

13.

Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇameva saccaṃ;

Kittiñhi pappoti adhicca vede, santiṃ puṇeti [santaṃ pune’ti (sī. pī.)] caraṇena dantoti.

Setaketujātakaṃ dutiyaṃ.

378. Darīmukhajātakaṃ (6-1-3)

14.

Paṅko ca kāmā palipo ca kāmā, bhayañca metaṃ timūlaṃ pavuttaṃ;

Rajo ca dhūmo ca mayā pakāsitā, hitvā tuvaṃ pabbaja brahmadatta.

15.

Gadhito [gathito (sī.)] ca ratto ca adhimucchito ca, kāmesvahaṃ brāhmaṇa bhiṃsarūpaṃ;

Taṃ nussahe jīvikattho pahātuṃ, kāhāmi puññāni anappakāni.

16.

Yo atthakāmassa hitānukampino, ovajjamāno na karoti sāsanaṃ;

Idameva seyyo iti maññamāno, punappunaṃ gabbhamupeti mando.

17.

So ghorarūpaṃ nirayaṃ upeti, subhāsubhaṃ muttakarīsapūraṃ;

Sattā sakāye na jahanti giddhā, ye honti kāmesu avītarāgā.

18.

Mīḷhena littā ruhirena makkhitā, semhena littā upanikkhamanti;

Yaṃ yañhi kāyena phusanti tāvade, sabbaṃ asātaṃ dukhameva kevalaṃ.

19.

Disvā vadāmi na hi aññato savaṃ, pubbenivāsaṃ bahukaṃ sarāmi;

Citrāhi gāthāhi subhāsitāhi, darīmukho nijjhāpayi sumedhanti.

Darīmukhajātakaṃ tatiyaṃ.

379. Nerujātakaṃ (6-1-4)

20.

Kākolā kākasaṅghā ca, mayañca patataṃ varā [vara (ka.) mayantipadassa hi visesanaṃ];

Sabbeva sadisā homa, imaṃ āgamma pabbataṃ.

21.

Idha sīhā ca byagghā ca, siṅgālā ca migādhamā;

Sabbeva sadisā honti, ayaṃ ko nāma pabbato.

22.

Imaṃ nerūti [nerunti (sī. syā.)] jānanti, manussā pabbatuttamaṃ;

Idha vaṇṇena sampannā, vasanti sabbapāṇino.

23.

Amānanā yattha siyā, santānaṃ vā vimānanā;

Hīnasammānanā vāpi, na tattha vasatiṃ vase [vasatī vase (syā.), vasa divase (pī.)].

24.

Yatthālaso ca dakkho ca, sūro bhīru ca pūjiyā;

Na tattha santo vasanti, avisesakare nare [nage (sī. syā. pī.)].

25.

Nāyaṃ neru vibhajati, hīnaukkaṭṭhamajjhime;

Avisesakaro neru, handa neruṃ jahāmaseti.

Nerujātakaṃ catutthaṃ.

380. Āsaṅkajātakaṃ (6-1-5)

26.

Āsāvatī nāma latā, jātā cittalatāvane;

Tassā vassasahassena, ekaṃ nibbattate phalaṃ.

27.

Taṃ devā payirupāsanti, tāva dūraphalaṃ satiṃ;

Āsīseva [āsiṃseva (sī. syā. pī.)] tuvaṃ rāja, āsā phalavatī sukhā.

28.

Āsīsateva [āsiṃsetheva (sī. syā. pī.)] so pakkhī, āsīsateva [āsiṃsetheva (sī. syā. pī.)] so dijo;

Tassa cāsā [tassevāsā (syā.)] samijjhati, tāva dūragatā satī;

Āsīseva tuvaṃ rāja, āsā phalavatī sukhā.

29.

Sampesi kho maṃ vācāya, na ca sampesi [saṃsesi (ka.)] kammunā;

Mālā sereyyakasseva, vaṇṇavantā agandhikā.

30.

Aphalaṃ madhuraṃ vācaṃ, yo mittesu pakubbati;

Adadaṃ avissajaṃ bhogaṃ, sandhi tenassa jīrati.

31.

Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

32.

Balañca vata me khīṇaṃ, pātheyyañca na vijjati;

Saṅke pāṇūparodhāya, handa dāni vajāmahaṃ.

33.

Etadeva hi me nāmaṃ, yaṃ nāmasmi rathesabha;

Āgamehi mahārāja, pitaraṃ āmantayāmahanti.

Āsaṅkajātakaṃ pañcamaṃ.

381. Migālopajātakaṃ (6-1-6)

34.

Na me rucci migālopa, yassa te tādisī gatī;

Atuccaṃ tāta patasi, abhūmiṃ tāta sevasi.

35.

Catukkaṇṇaṃva kedāraṃ, yadā te pathavī siyā;

Tato tāta nivattassu, māssu etto paraṃ gami.

36.

Santi aññepi sakuṇā, pattayānā vihaṅgamā;

Akkhittā vātavegena, naṭṭhā te sassatīsamā.

37.

Akatvā apanandassa [aparaṇṇassa (sī. syā. pī.)], pitu vuddhassa sāsanaṃ;

Kālavāte atikkamma, verambhānaṃ vasaṃ agā [gato (sī.)].

38.

Tassa puttā ca dārā ca, ye caññe anujīvino;

Sabbe byasanamāpāduṃ, anovādakare dije.

39.

Evampi idha vuddhānaṃ, yo vākyaṃ nāvabujjhati;

Atisīmacaro [atisīmaṃ caro (sī. syā. ka.)] ditto, gijjhovātītasāsano;

Sabbe byasanaṃ papponti, akatvā buddhasāsananti.

Migālopajātakaṃ chaṭṭhaṃ.

382. Sirikāḷakaṇṇijātakaṃ (6-1-7)

40.

Kā nu kāḷena vaṇṇena, na cāpi [na cāsi (sī.)] piyadassanā;

Kā vā tvaṃ kassa vā dhītā, kathaṃ jānemu taṃ mayaṃ.

41.

Mahārājassahaṃ dhītā, virūpakkhassa caṇḍiyā;

Ahaṃ kāḷī alakkhikā, kāḷakaṇṇīti maṃ vidū;

Okāsaṃ yācito dehi, vasemu tava santike.

42.

Kiṃsīle kiṃsamācāre, purise nivisase tuvaṃ;

Puṭṭhā me kāḷi akkhāhi, kathaṃ [yathā (sī. pī.)] jānemu taṃ mayaṃ.

43.

Makkhī paḷāsī sārambhī, issukī maccharī saṭho;

So mayhaṃ puriso kanto, laddhaṃ yassa vinassati.

44.

Kodhano upanāhī ca, pisuṇo ca vibhedako;

Kaṇḍakavāco [aṇḍakavāco (ka. sī. pī.)] pharuso, so me kantataro tato.

45.

Ajja suveti puriso, sadatthaṃ nāvabujjhati;

Ovajjamāno kuppati, seyyaṃ so atimaññati.

46.

Davappaluddho [devappaluddho (ka.), davappaladdho (pī.)] puriso, sabbamittehi dhaṃsati;

So mayhaṃ puriso kanto, tasmiṃ homi anāmayā.

47.

Apehi etto tvaṃ kāḷi, netaṃ amhesu vijjati;

Aññaṃ janapadaṃ gaccha, nigame rājadhāniyo.

48.

Ahampi kho taṃ [cetaṃ (sī.)] jānāmi, netaṃ tumhesu vijjati;

Santi loke alakkhikā, saṅgharanti bahuṃ dhanaṃ;

Ahaṃ devo ca me bhātā, ubho naṃ vidhamāmase.

49.

Kā nu dibbena vaṇṇena, pathabyā supatiṭṭhitā;

Kā vā tvaṃ kassa vā dhītā, kathaṃ jānemu taṃ mayaṃ.

50.

Mahārājassahaṃ dhītā, dhataraṭṭhassa sirīmato [dhataraṭṭhasirīmato (syā. ka.)];

Ahaṃ sirī ca lakkhī ca, bhūripaññāti maṃ vidū;

Okāsaṃ yācito dehi, vasemu tava santike.

51.

Kiṃsīle kiṃsamācāre, purise nivisase tuvaṃ;

Puṭṭhā me lakkhi akkhāhi, kathaṃ [yathā (sī. pī.)] jānemu taṃ mayaṃ.

52.

Yo cāpi sīte athavāpi uṇhe, vātātape ḍaṃsasarīsape ca;

Khudhaṃ [khuddaṃ (syā. ka.), khudaṃ (pī.)] pipāsaṃ abhibhuyya sabbaṃ, rattintivaṃ yo satataṃ niyutto;

Kālāgatañca na hāpeti atthaṃ, so me manāpo nivise ca tamhi.

53.

Akkodhano mittavā cāgavā ca, sīlūpapanno asaṭhojubhūto [asaṭho ujjubhūto (pī.)];

Saṅgāhako sakhilo saṇhavāco, mahattapattopi nivātavutti;

Tasmiṃhaṃ [tasmāhaṃ (sī. pī.)] pose vipulā bhavāmi, ūmi samuddassa yathāpi vaṇṇaṃ.

54.

Yo cāpi mitte athavā amitte, seṭṭhe sarikkhe atha vāpi hīne;

Atthaṃ carantaṃ athavā anatthaṃ, āvī raho saṅgahameva vatte [vatto (syā. ka.)].

Vācaṃ na vajjā pharusaṃ kadāci, matassa jīvassa ca tassa homi.

55.

Etesaṃ yo aññataraṃ labhitvā, kantā sirī [kantasiriṃ (katthaci), kantaṃ siriṃ (syā.) aṭṭhakathāyaṃ dutiyatatiyapāṭhantarāni] majjati appapañño;

Taṃ dittarūpaṃ visamaṃ carantaṃ, karīsaṭhānaṃva [karīsajātaṃ va (sī. syā.)] vivajjayāmi.

56.

Attanā kurute lakkhiṃ, alakkhiṃ kurutattanā;

Na hi lakkhiṃ alakkhiṃ vā, añño aññassa kārakoti.

Sirikāḷakaṇṇijātakaṃ sattamaṃ.

383. Kukkuṭajātakaṃ (6-1-8)

57.

Sucittapattachadana, tambacūḷa vihaṅgama;

Oroha dumasākhāya, mudhā bhariyā bhavāmi te.

58.

Catuppadī tvaṃ kalyāṇi, dvipadāhaṃ manorame;

Migī pakkhī asaññuttā, aññaṃ pariyesa sāmikaṃ.

59.

Komārikā te hessāmi, mañjukā piyabhāṇinī;

Vinda maṃ ariyena vedena, sāvaya maṃ yadicchasi.

60.

Kuṇapādini lohitape, cori kukkuṭapothini;

Na tvaṃ ariyena vedena, mamaṃ bhattāramicchasi.

61.

Evampi caturā [cāturā (syā. ka.)] nārī, disvāna sadhanaṃ [pavaraṃ (sī. syā. pī.)] naraṃ;

Nenti saṇhāhi vācāhi, biḷārī viya kukkuṭaṃ.

62.

Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca anutappati.

63.

Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, kukkuṭova biḷāriyāti.

Kukkuṭajātakaṃ aṭṭhamaṃ.

384. Dhammadhajajātakaṃ (6-1-9)

64.

Dhammaṃ caratha ñātayo, dhammaṃ caratha bhaddaṃ vo [bhadda vo (ka.)];

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

65.

Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Ekapādena tiṭṭhanto, dhammamevānusāsati.

66.

Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha;

Bhutvā aṇḍañca potañca [chāpe ca (sī. pī.)], dhammo dhammoti bhāsati.

67.

Aññaṃ bhaṇati vācāya, aññaṃ kāyena kubbati;

Vācāya no ca kāyena, na taṃ dhammaṃ adhiṭṭhito.

68.

Vācāya sakhilo manoviduggo, channo kūpasayova kaṇhasappo;

Dhammadhajo gāmanigamāsusādhu [gāmanigamāsu sādhusammato (sī.), gāmanigamasādhu (pī.)], dujjāno purisena bālisena.

69.

Imaṃ tuṇḍehi pakkhehi, pādā cimaṃ viheṭhatha [vipothatha (pī.)];

Chavañhimaṃ vināsetha, nāyaṃ saṃvāsanārahoti.

Dhammadhajajātakaṃ navamaṃ.

385. Nandiyamigarājajātakaṃ (6-1-10)

70.

Sace brāhmaṇa gacchesi, sākete [sāketaṃ (sī. syā.)] ajjunaṃ [añjhanaṃ (sī. syā. pī.)] vanaṃ;

Vajjāsi nandiyaṃ nāma, puttaṃ asmākamorasaṃ;

Mātā pitā ca te vuddhā, te taṃ icchanti passituṃ.

71.

Bhuttā mayā nivāpāni, rājino pānabhojanaṃ;

Taṃ rājapiṇḍaṃ avabhottuṃ [avabhottaṃ (ka.)], nāhaṃ brāhmaṇa mussahe.

72.

Odahissāmahaṃ passaṃ, khurappānissa [khurappāṇissa (sī.), khurapāṇissa (pī.), khurappapāṇissa (?)] rājino;

Tadāhaṃ sukhito mutto, api passeyya mātaraṃ.

73.

Migarājā pure āsiṃ, kosalassa niketane [niketave (sī. syā. pī.)];

Nandiyo nāma nāmena, abhirūpo catuppado.

74.

Taṃ maṃ vadhitumāgacchi, dāyasmiṃ ajjune vane;

Dhanuṃ ārajjaṃ [ārajjuṃ (niyya), adejjhaṃ (sī. pī.) advedhābhāvaṃ ekībhāvanti attho] katvāna, usuṃ sannayha [sandhāya (sī. pī.)] kosalo.

75.

Tassāhaṃ odahiṃ passaṃ, khurappānissa rājino;

Tadāhaṃ sukhito mutto, mātaraṃ daṭṭhumāgatoti.

Nandiyamigarājajātakaṃ dasamaṃ.

Avāriyavaggo paṭhamo.

Tassuddānaṃ –

Atha kujjharathesabha ketuvaro, sadarīmukha neru latā ca puna;

Apananda sirī ca sucittavaro, atha dhammika nandimigena dasāti.

2. Kharaputtavaggo

386. Kharaputtajātakaṃ (6-2-1)

76.

Saccaṃ kirevamāhaṃsu, vastaṃ [bhastaṃ (sī. pī.), kalakaṃ (syā.), garaṃ (ka.)] bāloti paṇḍitā;

Passa bālo rahokammaṃ, āvikubbaṃ na bujjhati.

77.

Tvaṃ khopi [tvaṃ nu kho (sī. syā.), tvañca kho (pī.)] samma bālosi, kharaputta vijānahi;

Rajjuyā hi [rajjuyāsi (pī.)] parikkhitto, vaṅkoṭṭho ohitomukho.

78.

Aparampi samma te bālyaṃ [ayampi samma te bālo (ka.)], yo mutto na palāyasi;

So ca bālataro samma, yaṃ tvaṃ vahasi senakaṃ.

79.

Yaṃ nu samma ahaṃ bālo, ajarāja vijānahi;

Atha kena senako bālo, taṃ me akkhāhi pucchito.

80.

Uttamatthaṃ labhitvāna, bhariyāya yo padassati [bhayiyā yo padassati (pī.), bhayiyā na bhavissati (ka.)];

Tena jahissatattānaṃ, sā cevassa na hessati.

81.

Na ve piyammeti [na piyameti (ka.), na piyamedanti (katthaci)] janinda tādiso, attaṃ niraṃkatvā piyāni sevati [sevaye (?)];

Attāva seyyo paramā ca seyyo, labbhā piyā ocitatthena pacchāti.

Kharaputtajātakaṃ paṭhamaṃ.

387. Sūcijātakaṃ (6-2-2)

82.

Akakkasaṃ apharusaṃ, kharadhotaṃ supāsiyaṃ;

Sukhumaṃ tikhiṇaggañca, ko sūciṃ ketumicchati.

83.

Sumajjañca supāsañca, anupubbaṃ [anupubba (sī. syā.)] suvaṭṭitaṃ;

Ghanaghātimaṃ paṭithaddhaṃ, ko sūciṃ ketumicchati.

84.

Ito dāni patāyanti, sūciyo baḷisāni ca;

Koyaṃ kammāragāmasmiṃ, sūciṃ vikketumicchati.

85.

Ito satthāni gacchanti, kammantā vividhā puthū;

Koyaṃ kammāragāmasmiṃ, sūciṃ vikketumicchati [marahati (sī. syā. pī.)].

86.

Sūciṃ kammāragāmasmiṃ, vikketabbā pajānatā;

Ācariyāva jānanti [ācariyā sañjānanti (ka.), ācariyā pajānanti (syā.), ācariyāva sañjānanti (pī.)], kammaṃ sukatadukkaṭaṃ [dukkataṃ (sī. pī.)].

87.

Imaṃ ce [imañca (sī. syā. pī.)] te pitā bhadde, sūciṃ jaññā mayā kataṃ;

Tayā ca maṃ nimanteyya, yañcatthaññaṃ ghare dhananti.

Sūcijātakaṃ dutiyaṃ.

388. Tuṇḍilajātakaṃ (6-2-3)

88.

Navachannake [navachandake (sī. pī.), navacchaddake (syā.)] dāni [doṇi (ka.), dānaṃ, dāne (katthaci)] diyyati, puṇṇāyaṃ doṇi suvāminī ṭhitā;

Bahuke jane pāsapāṇike, no ca kho me paṭibhāti bhuñjituṃ.

89.

Tasasi bhamasi leṇamicchasi, attāṇosi kuhiṃ gamissasi;

Appossukko bhuñja tuṇḍila, maṃsatthāya hi positāmhase [posiyāmase (sī. syā. pī.)].

90.

Ogaha rahadaṃ akaddamaṃ, sabbaṃ sedamalaṃ pavāhaya;

Gaṇhāhi navaṃ vilepanaṃ, yassa gandho na kadāci chijjati.

91.

Katamo rahado akaddamo, kiṃsu sedamalanti vuccati;

Katamañca navaṃ vilepanaṃ, yassa gandho na kadāci chijjati.

92.

Dhammo rahado akaddamo, pāpaṃ sedamalanti vuccati;

Sīlañca navaṃ vilepanaṃ, tassa gandho na kadāci chijjati.

93.

Nandanti sarīraghātino, na ca nandanti sarīradhārino;

Puṇṇāya ca puṇṇamāsiyā, ramamānāva jahanti jīvitanti.

Tuṇḍilajātakaṃ tatiyaṃ.

389. Suvaṇṇakakkaṭajātakaṃ (6-2-4)

94.

Siṅgīmigo āyatacakkhunetto, aṭṭhittaco vārisayo alomo;

Tenābhibhūto kapaṇaṃ rudāmi, hare sakhā kissa nu maṃ jahāsi.

95.

So passasanto mahatā phaṇena, bhujaṅgamo kakkaṭamajjhapatto;

Sakhā sakhāraṃ paritāyamāno, bhujaṅgamaṃ kakkaṭako gahesi.

96.

Na vāyasaṃ no pana kaṇhasappaṃ, ghāsatthiko kakkaṭako adeyya;

Pucchāmi taṃ āyatacakkhunetta, atha kissa hetumha ubho gahītā.

97.

Ayaṃ puriso mama atthakāmo, yo maṃ gahetvāna dakāya neti;

Tasmiṃ mate dukkhamanappakaṃ me, ahañca eso ca ubho na homa.

98.

Mamañca disvāna pavaddhakāyaṃ, sabbo jano hiṃsitumeva micche;

Sāduñca thūlañca muduñca maṃsaṃ, kākāpi maṃ disvāna [disva (sī. pī.)] viheṭhayeyyuṃ.

99.

Sacetassa hetumha ubho gahītā, uṭṭhātu poso visamāvamāmi [visamācamāmi (sī. pī. ka.)];

Mamañca kākañca pamuñca khippaṃ, pure visaṃ gāḷhamupeti maccaṃ.

100.

Sappaṃ pamokkhāmi na tāva kākaṃ, paṭibandhako [paṭibaddhako (sī. pī.)] hohiti [hoti hi (syā.)] tāva kāko;

Purisañca disvāna sukhiṃ arogaṃ, kākaṃ pamokkhāmi yatheva sappaṃ.

101.

Kāko tadā devadatto ahosi, māro pana kaṇhasappo ahosi;

Ānandabhaddo kakkaṭako ahosi, ahaṃ tadā brāhmaṇo homi satthāti [tatthāti (sī. pī.)].

Suvaṇṇakakkaṭajātakaṃ catutthaṃ.

390. Mayhakajātakaṃ (6-2-5)

102.

Sakuṇo mayhako nāma, girisānudarīcaro;

Pakkaṃ pipphalimāruyha, mayhaṃ mayhanti kandati.

103.

Tassevaṃ vilapantassa, dijasaṅghā samāgatā;

Bhutvāna pipphaliṃ yanti, vilapatveva so dijo.

104.

Evameva idhekacco, saṅgharitvā bahuṃ dhanaṃ;

Nevattano na ñātīnaṃ, yathodhiṃ paṭipajjati.

105.

Na so acchādanaṃ bhattaṃ, na mālaṃ na vilepanaṃ;

Anubhoti [nānubhoti (syā. ka.)] sakiṃ kiñci, na saṅgaṇhāti ñātake.

106.

Tassevaṃ vilapantassa, mayhaṃ mayhanti rakkhato;

Rājāno atha vā corā, dāyadā ye va [ye ca (syā. ka.)] appiyā;

Dhanamādāya gacchanti, vilapatveva so naro.

107.

Dhīro [dhīro ca (sī.)] bhoge adhigamma, saṅgaṇhāti ca ñātake;

Tena so kittiṃ pappoti, pecca sagge pamodatīti [sagge ca modatīti (sī. pī.)].

Mayhakajātakaṃ pañcamaṃ.

391. Vijjādharajātakaṃ (6-2-6)

108.

Dubbaṇṇarūpaṃ tuvamariyavaṇṇī, purakkhatvā [purakkhitvā (syā. ka.)] pañjaliko namassasi;

Seyyo nu te so udavā [udāhu (syā. ka.)] sarikkho, nāmaṃ parassattano cāpi brūhi.

109.

Na nāmagottaṃ gaṇhanti rāja, sammaggatānujjugatāna [samaggatānujjugatāna (syā.), samuggatānujjugatāna (ka.)] devā;

Ahañca te nāmadheyyaṃ vadāmi, sakkohamasmī tidasānamindo.

110.

Yo disvā bhikkhuṃ caraṇūpapannaṃ, purakkhatvā pañjaliko namassati;

Pucchāmi taṃ devarājetamatthaṃ, ito cuto kiṃ labhate sukhaṃ so.

111.

Yo disvā bhikkhuṃ caraṇūpapannaṃ, purakkhatvā pañjaliko namassati;

Diṭṭheva dhamme labhate pasaṃsaṃ, saggañca so yāti sarīrabhedā.

112.

Lakkhī vata me udapādi ajja, yaṃ vāsavaṃ bhūtapatiddasāma;

Bhikkhuñca disvāna tuvañca sakka, kāhāmi puññāni anappakāni.

113.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Bhikkhuñca disvāna mamañca rāja, karohi puññāni anappakāni.

114.

Akkodhano niccapasannacitto, sabbātithīyācayogo bhavitvā;

Nihacca mānaṃ abhivādayissaṃ, sutvāna devinda subhāsitānīti.

Vijjādhara [dhajaviheṭhaka (sī. pī.), pabbajitaviheṭhaka (syā.)] jātakaṃ chaṭṭhaṃ.

392. Siṅghapupphajātakaṃ (6-2-7)

115.

Yametaṃ [yamekaṃ (pī.)] vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi;

Ekaṅgametaṃ theyyānaṃ, gandhathenosi mārisa.

116.

Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

Atha kena nu vaṇṇena, gandhathenoti vuccati.

117.

Yoyaṃ bhisāni khaṇati, puṇḍarīkāni bhañjati;

Evaṃ ākiṇṇakammanto, kasmā eso na vuccati.

118.

Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;

Tasmiṃ me vacanaṃ natthi, tañcārahāmi vattave.

119.

Anaṅgaṇassa posassa, niccaṃ sucigavesino;

Vālaggamattaṃ pāpassa, abbhāmattaṃva khāyati.

120.

Addhā maṃ yakkha jānāsi, atho maṃ anukampasi;

Punapi yakkha vajjāsi, yadā passasi edisaṃ.

121.

Neva taṃ upajīvāmi, napi te bhatakāmhase [bhatakamhase (sī. pī.), bhatikamhase (syā.)];

Tvameva bhikkhu jāneyya, yena gaccheyya suggatinti.

Siṅghapuppha [bhisapuppha (sī. pī.), upasiṅghapuppha (syā.)] jātakaṃ sattamaṃ.

393. Vighāsādajātakaṃ (6-2-8)

122.

Susukhaṃ vata jīvanti, ye janā vighāsādino;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatī.

123.

Sukassa [suvassa (sī. syā. pī.)] bhāsamānassa, na nisāmetha paṇḍitā;

Idaṃ suṇātha sodariyā, amhevāyaṃ pasaṃsati.

124.

Nāhaṃ tumhe pasaṃsāmi, kuṇapādā suṇātha me;

Ucchiṭṭhabhojino [bhojanā (ka.)] tumhe, na tumhe vighāsādino.

125.

Sattavassā pabbajitā, mejjhāraññe [majjheraññe (ka.)] sikhaṇḍino;

Vighāseneva yāpentā, mayaṃ ce bhoto gārayhā;

Ke nu bhoto pasaṃsiyā.

126.

Tumhe sīhānaṃ byagghānaṃ, vāḷānañcāvasiṭṭhakaṃ;

Ucchiṭṭheneva yāpentā, maññivho vighāsādino.

127.

Ye brāhmaṇassa samaṇassa, aññassa vā [aññassa ca (sī. syā.), aññasseva (pī.)] vanibbino [vaṇibbino (sī. syā.)];

Datvāva [datvāna (pī. ka.)] sesaṃ bhuñjanti, te janā vighāsādinoti.

Vighāsādajātakaṃ aṭṭhamaṃ.

394. Vaṭṭakajātakaṃ (6-2-9)

128.

Paṇītaṃ bhuñjase bhattaṃ, sappitelañca mātula;

Atha kena nu vaṇṇena, kiso tvamasi vāyasa.

129.

Amittamajjhe vasato, tesu āmisamesato;

Niccaṃ ubbiggahadayassa, kuto kākassa daḷhiyaṃ.

130.

Niccaṃ ubbegino [ubbiggino (syā. ka.), ubbedhino (sī.)] kākā, dhaṅkā pāpena kammunā;

Laddho piṇḍo na pīṇeti, kiso tenasmi vaṭṭaka.

131.

Lūkhāni tiṇabījāni, appasnehāni bhuñjasi;

Atha kena nu vaṇṇena, thūlo tvamasi vaṭṭaka.

132.

Appicchā appacintāya, adūragamanena ca;

Laddhāladdhena yāpento, thūlo tenasmi vāyasa.

133.

Appicchassa hi posassa, appacintasukhassa [appacintisukhassa (sī. syā. pī.)] ca;

Susaṅgahitamānassa [susaṅgahitapamāṇassa (sī. syā. pī.)], vuttī susamudānayāti.

Vaṭṭakajātakaṃ navamaṃ.

395. Pārāvatajātakaṃ (6-2-10)

134.

Cirassaṃ vata passāmi, sahāyaṃ maṇidhārinaṃ;

Sukatā [sukatāya (sī. pī.)] massukuttiyā, sobhate vata me sakhā.

135.

Parūḷhakacchanakhalomo, ahaṃ kammesu byāvaṭo;

Cirassaṃ nhāpitaṃ laddhā, lomaṃ taṃ ajjaṃ hārayiṃ [apahārayiṃ (sī. pī.)].

136.

Yaṃ nu lomaṃ ahāresi, dullabhaṃ laddha kappakaṃ;

Atha kiñcarahi te samma, kaṇṭhe kiṇikiṇāyati [idaṃ kaṇṭhe kiṇāyati (ka.), kaṇṭhe kiṃnikilāyati (syā.)].

137.

Manussasukhumālānaṃ, maṇi kaṇṭhesu lambati;

Tesāhaṃ anusikkhāmi, mā tvaṃ maññi davā kataṃ.

138.

Sacepimaṃ pihayasi, massukuttiṃ sukāritaṃ;

Kārayissāmi te samma, maṇiñcāpi dadāmi te.

139.

Tvaññeva maṇinā channo, sukatāya ca massuyā;

Āmanta kho taṃ gacchāmi, piyaṃ me tava dassananti.

Pārāvatajātakaṃ [kākajātakaṃ (sī. pī.), maṇijātakaṃ (syā.)] dasamaṃ.

Kharaputtavaggo [senakavaggo (sī. pī.), khuraputtavaggo (syā.), sūcivaggo (ka.)] dutiyo.

Tassuddānaṃ –

Atha passa sasūci ca tuṇḍilako, miga mayhakapañcamapakkhivaro;

Atha pañjali vārija mejjha puna, atha vaṭṭa kapotavarena dasāti.

Atha vagguddānaṃ –

Atha vaggaṃ pakittissaṃ, chanipātaṃ varuttame;

Avāriyā ca kharo ca [senaka (sī.), sūci ca (syā. ka.)], dve ca vuttā subyañjanāti.

Chakkanipātaṃ niṭṭhitaṃ.

7. Sattakanipāto

1. Kukkuvaggo

396. Kukkujātakaṃ (7-1-1)

1.

Diyaḍḍhakukkū udayena kaṇṇikā, vidatthiyo aṭṭha parikkhipanti naṃ;

Sā siṃsapā [sasiṃsapā (sī. pī.), sā sīsapā (syā.), yā siṃsapā (ka. sī. niyya)] sāramayā apheggukā, kuhiṃ ṭhitā upparito [uparito (sī. syā. pī.)] na dhaṃsati.

2.

Yā tiṃsati sāramayā anujjukā, parikiriya [pakiriyā (ka.)] gopāṇasiyo samaṃ ṭhitā [samaṭṭhitā (sī. syā.)];

Tāhi susaṅgahitā balasā pīḷitā [tā saṅgahitā balasā ca pīḷitā (sī.), tāhi susaṅgahitā balasā ca pīḷitā (syā.), tāhi saṅgahītā balasā ca pīḷitā (pī.)], samaṃ ṭhitā upparito na dhaṃsati.

3.

Evampi mittehi daḷhehi paṇḍito, abhejjarūpehi sucīhi mantibhi;

Susaṅgahīto siriyā na dhaṃsati, gopāṇasī bhāravahāva kaṇṇikā.

4.

Kharattacaṃ bellaṃ yathāpi satthavā, anāmasantopi karoti tittakaṃ;

Samāharaṃ sāduṃ karoti patthiva, asāduṃ kayirā tanubandhamuddharaṃ [tanuvaṭṭamuddharaṃ (sī. pī.)].

5.

Evampi gāmanigamesu paṇḍito, asāhasaṃ rājadhanāni saṅgharaṃ;

Dhammānuvattī paṭipajjamāno, sa phāti kayirā aviheṭhayaṃ paraṃ.

6.

Odātamūlaṃ sucivārisambhavaṃ, jātaṃ yathā pokkharaṇīsu ambujaṃ;

Padumaṃ yathā agginikāsiphālimaṃ, na kaddamo na rajo na vāri limpati.

7.

Evampi vohārasuciṃ asāhasaṃ, visuddhakammantamapetapāpakaṃ;

Na limpati kammakilesa tādiso, jātaṃ yathā pokkharaṇīsu ambujanti.

Kukkujātakaṃ paṭhamaṃ.

397. Manojajātakaṃ (7-1-2)

8.

Yathā cāpo ninnamati, jiyā cāpi nikūjati;

Haññate nūna manojo, migarājā sakhā mama.

9.

Handa dāni vanantāni, pakkamāmi yathāsukhaṃ;

Netādisā sakhā honti, labbhā me jīvato sakhā.

10.

Na pāpajanasaṃsevī, accantaṃ sukhamedhati;

Manojaṃ passa semānaṃ, giriyassānusāsanī [ariyassānusāsanī (sī. syā. pī.)].

11.

Na pāpasampavaṅkena, mātā puttena nandati;

Manojaṃ passa semānaṃ, acchannaṃ [sacchannaṃ (ka.)] samhi lohite.

12.

Evamāpajjate poso, pāpiyo ca nigacchati;

Yo ve hitānaṃ vacanaṃ, na karoti atthadassinaṃ.

13.

Evañca so hoti tato ca pāpiyo, yo uttamo adhamajanūpasevī;

Passuttamaṃ adhamajanūpasevitaṃ [seviṃ (syā.)], migādhipaṃ saravaraveganiddhutaṃ.

14.

Nihīyati puriso nihīnasevī, na ca hāyetha kadāci tulyasevī;

Seṭṭhamupagamaṃ [mupanamaṃ (sī. pī. a. ni. 3.26)] udeti khippaṃ, tasmāttanā uttaritaraṃ [tasmā attano uttariṃ (sī. pī.), tasmā attano uttaraṃ (syā.)] bhajethāti.

Manojajātakaṃ dutiyaṃ.

398. Sutanujātakaṃ (7-1-3)

15.

Rājā te bhattaṃ pāhesi, suciṃ maṃsūpasecanaṃ;

Maghadevasmiṃ [makhādevasmiṃ (sī. pī.), māghadevasmiṃ (ka.)] adhivatthe, ehi nikkhamma bhuñjassu.

16.

Ehi māṇava orena, bhikkhamādāya sūpitaṃ;

Tvañca māṇava bhikkhā ca [bhakkhosi (syā.), bhakkhāva (ka.)], ubho bhakkhā bhavissatha.

17.

Appakena tuvaṃ yakkha, thullamatthaṃ jahissasi;

Bhikkhaṃ te nāharissanti, janā maraṇasaññino.

18.

Laddhāya yakkhā [laddhāyaṃ yakkha (sī. syā. pī.)] tava niccabhikkhaṃ, suciṃ paṇītaṃ rasasā upetaṃ;

Bhikkhañca te āhariyo naro idha, sudullabho hehiti bhakkhite [khādite (sī. syā. pī.)] mayi.

19.

Mameva [mamesa (sī. pī.)] sutano attho, yathā bhāsasi māṇava;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi mātaraṃ.

20.

Khaggaṃ chattañca pātiñca, gacchamādāya [gacchevādāya (sī. syā. pī.)] māṇava;

Sotthiṃ passatu te mātā, tvañca passāhi mātaraṃ.

21.

Evaṃ yakkha sukhī hohi, saha sabbehi ñātibhi;

Dhanañca me adhigataṃ, rañño ca vacanaṃ katanti.

Sutanujātakaṃ tatiyaṃ.

399. Mātuposakagijjhajātakaṃ (7-1-4)

22.

Te kathaṃ nu karissanti, vuddhā giridarīsayā;

Ahaṃ baddhosmi pāsena, nilīyassa vasaṃ gato.

23.

Kiṃ gijjha paridevasi, kā nu te paridevanā;

Na me suto vā diṭṭho vā, bhāsanto mānusiṃ dijo.

24.

Bharāmi mātāpitaro, vuddhe giridarīsaye;

Te kathaṃ nu karissanti, ahaṃ vasaṃ gato tava.

25.

Yaṃ nu gijjho yojanasataṃ, kuṇapāni avekkhati;

Kasmā jālañca pāsañca, āsajjāpi na bujjhasi.

26.

Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhati.

27.

Bharassu mātāpitaro, vuddhe giridarīsaye;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi ñātake.

28.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Bharissaṃ mātāpitaro, vuddhe giridarīsayeti.

Mātuposakagijjhajātakaṃ catutthaṃ.

400. Dabbhapupphajātakaṃ (7-1-5)

29.

Anutīracārī bhaddante, sahāyamanudhāva maṃ;

Mahā me gahito [rohito (ka.)] maccho, so maṃ harati vegasā.

30.

Gambhīracārī bhaddante, daḷhaṃ gaṇhāhi thāmasā;

Ahaṃ taṃ uddharissāmi, supaṇṇo uragāmiva [uragammiva (sī. syā. pī.)].

31.

Vivādo no samuppanno, dabbhapuppha suṇohi me;

Samehi medhagaṃ [medhakaṃ (pī.)] samma, vivādo vūpasammataṃ.

32.

Dhammaṭṭhohaṃ pure āsiṃ, bahū aḍḍā me tīritā [bahuaṭṭaṃ me tīritaṃ (sī.), bahuaṭṭaṃva tīritaṃ (syā.), bahu atthaṃ me tīritaṃ (pī.)];

Samemi medhagaṃ samma, vivādo vūpasammataṃ.

33.

Anutīracāri naṅguṭṭhaṃ, sīsaṃ gambhīracārino;

Accāyaṃ [athāyaṃ (sī. pī.)] majjhimo khaṇḍo, dhammaṭṭhassa bhavissati.

34.

Cirampi bhakkho abhavissa, sace na vivademase;

Asīsakaṃ anaṅguṭṭhaṃ, siṅgālo harati rohitaṃ.

35.

Yathāpi rājā nandeyya, rajjaṃ laddhāna khattiyo;

Evāhamajja nandāmi, disvā puṇṇamukhaṃ patiṃ.

36.

Kathaṃ nu thalajo santo, udake macchaṃ parāmasi;

Puṭṭho me samma akkhāhi, kathaṃ adhigataṃ tayā.

37.

Vivādena kisā honti, vivādena dhanakkhayā;

Jīnā uddā vivādena, bhuñja māyāvi rohitaṃ.

38.

Evameva manussesu, vivādo yattha jāyati;

Dhammaṭṭhaṃ paṭidhāvanti, so hi nesaṃ vināyako;

Dhanāpi tattha jīyanti, rājakoso pavaḍḍhatīti [ca vaḍḍhati (pī.)].

Dabbhapupphajātakaṃ pañcamaṃ.

401. Paṇṇakajātakaṃ (7-1-6)

39.

Paṇṇakaṃ [dasaṇṇakaṃ (sī. syā. pī.)] tikhiṇadhāraṃ, asiṃ sampannapāyinaṃ;

Parisāyaṃ puriso gilati, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito.

40.

Gileyya puriso lobhā, asiṃ sampannapāyinaṃ;

Yo ca vajjā dadāmīti, taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddava [māgadha (sī. syā. pī.)].

41.

Byākāsi āyuro pañhaṃ, atthaṃ [attha (pī. sī. niyya)] dhammassa kovido;

Pukkusaṃ dāni pucchāmi, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito.

42.

Na vācamupajīvanti, aphalaṃ giramudīritaṃ;

Yo ca datvā avākayirā, taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddava.

43.

Byākāsi pukkuso pañhaṃ, atthaṃ dhammassa kovido;

Senakaṃ dāni pucchāmi, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito.

44.

Dadeyya puriso dānaṃ, appaṃ vā yadi vā bahuṃ;

Yo ca datvā nānutappe [tape (sī. pī.)], taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddava.

45.

Byākāsi āyuro pañhaṃ, atho pukkusaporiso;

Sabbe pañhe atibhoti, yathā bhāsati senakoti.

Paṇṇaka [dasaṇṇaka (sī. syā. pī.)] jātakaṃ chaṭṭhaṃ.

402. Sattubhastajātakaṃ (7-1-7)

46.

Vibbhantacitto kupitindriyosi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayāno, idhāgamā brahme tadiṅgha [brāhmaṇa iṅgha (sī. syā.)] brūhi.

47.

Miyyetha bhariyā vajato mamajja, agacchato maraṇamāha yakkho;

Etena dukkhena pavedhitosmi, akkhāhi me senaka etamatthaṃ.

48.

Bahūni ṭhānāni vicintayitvā, yamettha vakkhāmi tadeva saccaṃ;

Maññāmi te brāhmaṇa sattubhastaṃ, ajānato kaṇhasappo paviṭṭho.

49.

Ādāya daṇḍaṃ parisumbha bhastaṃ, passeḷamūgaṃ uragaṃ dujivhaṃ [dijivhaṃ (sī. pī.)];

Chindajja kaṅkhaṃ vicikicchitāni, bhujaṅgamaṃ passa pamuñca bhastaṃ.

50.

Saṃviggarūpo parisāya majjhe, so brāhmaṇo sattubhastaṃ pamuñci;

Atha nikkhami urago uggatejo, āsīviso sappo phaṇaṃ karitvā.

51.

Suladdhalābhā janakassa rañño, yo passatī senakaṃ sādhupaññaṃ;

Vivaṭṭachaddo [vivattacchaddo (sī.), vivaṭṭacchado (syā.), vivaṭṭacchaddā (pī.)] nusi sabbadassī, ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.

52.

Imāni me sattasatāni atthi, gaṇhāhi sabbāni dadāmi tuyhaṃ;

Tayā hi me jīvitamajja laddhaṃ, athopi bhariyāya makāsi sotthiṃ.

53.

Na paṇḍitā vetanamādiyanti, citrāhi gāthāhi subhāsitāhi;

Itopi te brahme dadantu vittaṃ, ādāya tvaṃ gaccha sakaṃ niketanti.

Sattubhastajātakaṃ [senakajātakaṃ (syā.)] sattamaṃ.

403. Aṭṭhisenakajātakaṃ (7-1-8)

54.

Yeme ahaṃ na jānāmi, aṭṭhisena vanibbake;

Te maṃ saṅgamma yācanti, kasmā maṃ tvaṃ na yācasi.

55.

Yācako appiyo hoti, yācaṃ adadamappiyo;

Tasmāhaṃ taṃ na yācāmi, mā me videssanā [viddesanā (sī. pī.)] ahu.

56.

Yo ve yācanajīvāno, kāle yācaṃ na yācati;

Parañca puññā [puññaṃ (syā. ka.)] dhaṃseti, attanāpi na jīvati.

57.

Yo ca [yo ve (ka.)] yācanajīvāno, kāle yācañhi yācati [yācaṃpi yācati (syā.), yācāni yācati (pī.), yācati yācanaṃ (sī. niyya), yācanaṃ yācati (ka.)];

Parañca puññaṃ labbheti, attanāpi ca jīvati.

58.

Na ve dessanti [na ve dussanti (syā.), na ve dissanti (pī.), na videssanti (ka. aṭṭha.)] sappaññā, disvā yācakamāgate;

Brahmacāri piyo mesi, vada tvaṃ [vara taṃ (sī.), vara tvaṃ (pī.)] bhaññamicchasi [yaññamicchasi (?)].

59.

Na ve yācanti sappaññā, dhīro ca veditumarahati;

Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā.

60.

Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Ariyo hi ariyassa kathaṃ na dajjā, sutvāna gāthā tava dhammayuttāti.

Aṭṭhisenakajātakaṃ aṭṭhamaṃ.

404. Kapijātakaṃ (7-1-9)

61.

Yattha verī nivasati, na vase tattha paṇḍito;

Ekarattaṃ dirattaṃ vā, dukkhaṃ vasati verisu.

62.

Diso ve lahucittassa, posassānuvidhīyato;

Ekassa kapino hetu, yūthassa anayo kato.

63.

Bālova [ca (sī. syā. pī.)] paṇḍitamānī, yūthassa parihārako;

Sacittassa vasaṃ gantvā, sayethāyaṃ [passethāyaṃ (ka.)] yathā kapi.

64.

Na sādhu balavā bālo, yūthassa parihārako;

Ahito bhavati ñātīnaṃ, sakuṇānaṃva cetako [ceṭako (ka.)].

65.

Dhīrova balavā sādhu, yūthassa parihārako;

Hito bhavati ñātīnaṃ, tidasānaṃva vāsavo.

66.

Yo ca sīlañca paññañca, sutañcattani passati;

Ubhinnamatthaṃ carati, attano ca parassa ca.

67.

Tasmā tuleyya mattānaṃ, sīlapaññāsutāmiva [sīlaṃ paññaṃ sutaṃpiva (syā.)];

Gaṇaṃ vā parihare dhīro, eko vāpi paribbajeti.

Kapijātakaṃ navamaṃ.

405. Bakajātakaṃ (7-1-10)

68.

Dvāsattati gotama [bho gotama (ka.)] puññakammā, vasavattino jātijaraṃ atītā;

Ayamantimā vedagū brahmapatti [brahmupapatti (syā. ka.)], asmābhijappanti janā [pajā (ka.)] anekā.

69.

Appañhi etaṃ [appañca hetaṃ (syā.), appaṃsi etaṃ (ka.)] na hi dīghamāyu, yaṃ tvaṃ baka maññasi dīghamāyuṃ;

Sataṃ sahassāni [sahassānaṃ (sī. pī. saṃ. ni. 1.175), sahassāna (syā. kaṃ.)] nirabbudānaṃ, āyuṃ pajānāmi tavāha brahme.

70.

Anantadassī bhagavāhamasmi, jātijjaraṃ sokamupātivatto;

Kiṃ me purāṇaṃ vatasīlavattaṃ [sīlavantaṃ (pī. ka.)], ācikkha me taṃ yamahaṃ vijaññaṃ.

71.

Yaṃ tvaṃ apāyesi bahū manusse, pipāsite ghammani samparete;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmi.

72.

Yaṃ eṇikūlasmi janaṃ gahītaṃ, amocayī gayhaka niyyamānaṃ;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmi.

73.

Gaṅgāya sotasmiṃ gahītanāvaṃ, luddena nāgena manussakappā;

Amocayi tvaṃ balasā pasayha, taṃ te purāṇaṃ vatasīlavattaṃ;

Suttappabuddhova anussarāmi.

74.

Kappo ca te baddhacaro [patthacaro (syā.), paṭṭhacaro (ka.)] ahosi, sambuddhimantaṃ [sambuddhivantaṃ (syā. pī.), sambuddhavantaṃ (ka.)] vatinaṃ [vatitaṃ (syā.), vatidaṃ (ka.)] amaññaṃ;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmi.

75.

Addhā pajānāsi mametamāyuṃ, aññampi jānāsi tathā hi buddho;

Tathā hi tāyaṃ [tyāyaṃ (saṃ. ni. 1.175)] jalitānubhāvo, obhāsayaṃ tiṭṭhati brahmalokanti.

Bakajātakaṃ dasamaṃ.

Kukkuvaggo paṭhamo.

Tassuddānaṃ –

Varakaṇṇika cāpavaro sutano, atha gijjha sarohitamacchavaro;

Puna paṇṇaka [dasaṇṇaka (sī. syā. pī.)] senaka yācanako, atha veri sabrahmabakena dasāti.

2. Gandhāravaggo

406. Gandhārajātakaṃ (7-2-1)

76.

Hitvā gāmasahassāni, paripuṇṇāni soḷasa;

Koṭṭhāgārāni phītāni, sannidhiṃ dāni kubbasi.

77.

Hitvā gandhāravisayaṃ, pahūtadhanadhāriyaṃ [dhāniyaṃ (sī. pī.), dhaññanti attho];

Pasāsanato [pasāsanito (sī. syā.), pasāsanāto (pī.)] nikkhanto, idha dāni pasāsasi.

78.

Dhammaṃ bhaṇāmi vedeha, adhammo me na ruccati;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpati.

79.

Yena kenaci vaṇṇena, paro labhati ruppanaṃ;

Mahatthiyampi ce vācaṃ, na taṃ bhāseyya paṇḍito.

80.

Kāmaṃ ruppatu vā mā vā, bhusaṃva vikirīyatu;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpati.

81.

No ce assa sakā buddhi, vinayo vā susikkhito;

Vane andhamahiṃsova [andhamahisova (sī. pī.)] careyya bahuko jano.

82.

Yasmā ca panidhekacce, āceramhi [ācāramhi (sī. pī.)] susikkhitā;

Tasmā vinītavinayā, caranti susamāhitāti.

Gandhārajātakaṃ paṭhamaṃ.

407. Mahākapijātakaṃ (7-2-2)

83.

Attānaṃ saṅkamaṃ katvā, yo sotthiṃ samatārayi;

Kiṃ tvaṃ tesaṃ kime [kimo (sī. pī.), kiṃ me (syā.)] tuyhaṃ, honti ete [hete (syā.), so te (ka.)] mahākapi.

84.

Rājāhaṃ issaro tesaṃ, yūthassa parihārako;

Tesaṃ sokaparetānaṃ, bhītānaṃ te arindama.

85.

Ullaṅghayitvā [sa laṅghayitvā (pī.), sulaṅghayitvā (ka.)] attānaṃ, vissaṭṭhadhanuno sataṃ;

Tato aparapādesu, daḷhaṃ bandhaṃ latāguṇaṃ.

86.

Chinnabbhamiva vātena, nuṇṇo [nunno (sī.)] rukkhaṃ upāgamiṃ;

Sohaṃ appabhavaṃ tattha, sākhaṃ hatthehi aggahiṃ.

87.

Taṃ maṃ viyāyataṃ santaṃ, sākhāya ca latāya ca;

Samanukkamantā pādehi, sotthiṃ sākhāmigā gatā.

88.

Taṃ maṃ na tapate bandho, mato [vadho (sī. syā. pī.)] me na tapessati;

Sukhamāharitaṃ tesaṃ, yesaṃ rajjamakārayiṃ.

89.

Esā te upamā rāja, taṃ suṇohi arindama [atthasandassanī katā (pī.)];

Raññā raṭṭhassa yoggassa, balassa nigamassa ca;

Sabbesaṃ sukhameṭṭhabbaṃ, khattiyena pajānatāti.

Mahākapijātakaṃ dutiyaṃ.

408. Kumbhakārajātakaṃ (7-2-3)

90.

Ambāhamaddaṃ vanamantarasmiṃ, nīlobhāsaṃ phalitaṃ [phalinaṃ (pī.)] saṃvirūḷhaṃ;

Tamaddasaṃ phalahetu vibhaggaṃ, taṃ disvā bhikkhācariyaṃ carāmi.

91.

Selaṃ sumaṭṭhaṃ naravīraniṭṭhitaṃ [naravidduniṭṭhitaṃ (ka.)], nārī yugaṃ dhārayi appasaddaṃ;

Dutiyañca āgamma ahosi saddo, taṃ disvā bhikkhācariyaṃ carāmi.

92.

Dijā dijaṃ kuṇapamāharantaṃ, ekaṃ samānaṃ bahukā samecca;

Āhārahetū paripātayiṃsu, taṃ disvā bhikkhācariyaṃ carāmi.

93.

Usabhāhamaddaṃ yūthassa majjhe, calakkakuṃ vaṇṇabalūpapannaṃ;

Tamaddasaṃ kāmahetu vitunnaṃ, taṃ disvā bhikkhācariyaṃ carāmi.

94.

Karaṇḍako [karaṇḍunāma (sī. pī.)] kaliṅgānaṃ, gandhārānañca naggaji;

Nimirājā videhānaṃ, pañcālānañca dummukho;

Ete raṭṭhāni hitvāna, pabbajiṃsu akiñcanā.

95.

Sabbepime devasamā samāgatā, aggī yathā pajjalito tathevime;

Ahampi eko carissāmi bhaggavi, hitvāna kāmāni yathodhikāni.

96.

Ayameva kālo na hi añño atthi, anusāsitā me na bhaveyya pacchā;

Ahampi ekā carissāmi bhaggava, sakuṇīva muttā purisassa hatthā.

97.

Āmaṃ pakkañca jānanti, atho loṇaṃ aloṇakaṃ;

Tamahaṃ disvāna pabbajiṃ, careva tvaṃ carāmahanti.

Kumbhakārajātakaṃ tatiyaṃ.

409. Daḷhadhammajātakaṃ (7-2-4)

98.

Ahaṃ ce daḷhadhammassa [daḷhadhammāya (pī.)], vahanti nābhirādhayiṃ;

Dharantī urasi sallaṃ, yuddhe vikkantacārinī.

99.

Nūna rājā na jānāti [na ha nūna rājā jānāti (sī. pī.)], mama vikkamaporisaṃ;

Saṅgāme sukatantāni, dūtavippahitāni ca.

100.

Sā nūnāhaṃ marissāmi, abandhu aparāyinī [aparāyiṇī (sī.), aparāyaṇī (?)];

Tadā hi [tathā hi (pī.)] kumbhakārassa, dinnā chakaṇahārikā.

101.

Yāvatāsīsatī poso, tāvadeva pavīṇati;

Atthāpāye jahanti naṃ, oṭṭhibyādhiṃva khattiyo.

102.

Yo pubbe katakalyāṇo, katattho nāvabujjhati;

Atthā tassa palujjanti, ye honti abhipatthitā.

103.

Yo pubbe katakalyāṇo, katattho manubujjhati;

Atthā tassa pavaḍḍhanti, ye honti abhipatthitā.

104.

Taṃ vo vadāmi bhaddante [bhaddaṃ vo (sī. syā. pī.)], yāvantettha samāgatā;

Sabbe kataññuno hotha, ciraṃ saggamhi ṭhassathāti.

Daḷhadhammajātakaṃ catutthaṃ.

410. Somadattajātakaṃ (7-2-5)

105.

Yo maṃ pure paccuḍḍeti [paccudeti (sī. syā. pī.), paccuṭṭheti (ka.)], araññe dūramāyato;

So na dissati mātaṅgo, somadatto kuhiṃ gato.

106.

Ayaṃ vā so mato seti, allasiṅgaṃva vacchito [allapiṅkava chijjito (sī. pī.), allapītaṃva vicchito (syā.)];

Bhumyā nipatito seti, amarā vata kuñjaro.

107.

Anagāriyupetassa, vippamuttassa te sato;

Samaṇassa na taṃ sādhu, yaṃ petamanusocasi.

108.

Saṃvāsena have sakka, manussassa migassa vā;

Hadaye jāyate pemaṃ, taṃ na sakkā asocituṃ.

109.

Mataṃ marissaṃ rodanti, ye rudanti lapanti ca;

Tasmā tvaṃ isi mā rodi, roditaṃ moghamāhu santo.

110.

Kanditena have brahme, mato peto samuṭṭhahe;

Sabbe saṅgamma rodāma, aññamaññassa ñātake.

111.

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

112.

Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

113.

Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna vāsavāti.

Somadattajātakaṃ pañcamaṃ.

411. Susīmajātakaṃ (7-2-6)

114.

Kāḷāni kesāni pure ahesuṃ, jātāni sīsamhi yathāpadese;

Tānajja setāni susīma [susima (ka.)] disvā, dhammaṃ cara brahmacariyassa kālo.

115.

Mameva deva palitaṃ na tuyhaṃ, mameva sīsaṃ mama uttamaṅgaṃ;

‘‘Atthaṃ karissa’’nti musā abhāṇiṃ [abhāsiṃ (ka.)], ekāparādhaṃ khama rājaseṭṭha.

116.

Daharo tuvaṃ dassaniyosi rāja, paṭhamuggato hosi [hohi (sī.), hoti (ka.)] yathā kaḷīro;

Rajjañca kārehi mamañca passa, mā kālikaṃ anudhāvī janinda.

117.

Passāmi vohaṃ dahariṃ kumāriṃ, sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ;

Kāḷappavāḷāva pavellamānā, palobhayantīva [sā lobhayantīva (pī.)] naresu gacchati.

118.

Tamena passāmiparena nāriṃ, āsītikaṃ nāvutikaṃ va jaccā;

Daṇḍaṃ gahetvāna pavedhamānaṃ, gopānasībhoggasamaṃ carantiṃ.

119.

Sohaṃ tamevānuvicintayanto, eko sayāmi [passāmi (ka.)] sayanassa majjhe;

‘‘Ahampi evaṃ’’ iti pekkhamāno, na gahe rame [na gehe rame (sī.), gehe na rame (syā. ka.)] brahmacariyassa kālo.

120.

Rajjuvālambanī cesā, yā gehe vasato rati;

Evampi chetvāna vajanti dhīrā, anapekkhino kāmasukhaṃ pahāyāti.

Susīmajātakaṃ chaṭṭhaṃ.

412. Koṭasimbalijātakaṃ (7-2-7)

121.

Ahaṃ dasasataṃbyāmaṃ, uragamādāya āgato;

Tañca mañca mahākāyaṃ, dhārayaṃ nappavedhasi [na pavedhayi (ka.)].

122.

Athimaṃ khuddakaṃ pakkhiṃ, appamaṃsataraṃ mayā;

Dhārayaṃ byathasi [byādhase (sī.), byadhase (pī.), byādhasi (ka.)] bhītā [bhīto (sī. syā. pī.)], kamatthaṃ koṭasimbali [koṭisimbali (sī. pī.)].

123.

Maṃsabhakkho tuvaṃ rāja, phalabhakkho ayaṃ dijo;

Ayaṃ nigrodhabījāni, pilakkhudumbarāni ca;

Assatthāni ca bhakkhitvā, khandhe me ohadissati.

124.

Te rukkhā saṃvirūhanti, mama passe nivātajā;

Te maṃ pariyonandhissanti, arukkhaṃ maṃ karissare.

125.

Santi aññepi rukkhā se, mūlino khandhino dumā;

Iminā sakuṇajātena, bījamāharitā hatā.

126.

Ajjhārūhābhivaḍḍhanti [ajjhārūḷhābhivaḍḍhanti (sī. pī.)], brahantampi vanappatiṃ;

Tasmā rāja pavedhāmi, sampassaṃnāgataṃ bhayaṃ.

127.

Saṅkeyya saṅkitabbāni, rakkheyyānāgataṃ bhayaṃ;

Anāgatabhayā dhīro, ubho loke avekkhatīti.

Koṭasimbalijātakaṃ sattamaṃ.

413. Dhūmakārijātakaṃ (7-2-8)

128.

Rājā apucchi vidhuraṃ, dhammakāmo yudhiṭṭhilo;

Api brāhmaṇa jānāsi, ko eko bahu socati.

129.

Brāhmaṇo ajayūthena, pahūtedho [bahūtejo (pī. ka.), bahutendo (syā.)] vane vasaṃ;

Dhūmaṃ akāsi vāseṭṭho, rattindivamatandito.

130.

Tassa taṃ dhūmagandhena, sarabhā makasaḍḍitā [makasadditā (sī. syā.), makasaṭṭitā (pī. ka.)];

Vassāvāsaṃ upāgacchuṃ, dhūmakārissa santike.

131.

Sarabhesu manaṃ katvā, ajā so nāvabujjhatha;

Āgacchantī vajantī vā [āgacchanti vajanti vā (syā. pī.), āgacchantiṃ vajantiṃ vā (ka.)], tassa tā vinasuṃ [vinassuṃ (sī.)] ajā.

132.

Sarabhā sarade kāle, pahīnamakase vane;

Pāvisuṃ giriduggāni, nadīnaṃ pabhavāni ca.

133.

Sarabhe ca gate disvā, ajā ca vibhavaṃ gatā [aje ca vibhavaṃ gate (ka.)];

Kiso ca vivaṇṇo cāsi, paṇḍurogī ca brāhmaṇo.

134.

Evaṃ yo saṃ niraṃkatvā, āgantuṃ kurute piyaṃ;

So eko bahu socati, dhūmakārīva brāhmaṇoti.

Dhūmakārijātakaṃ aṭṭhamaṃ.

414. Jāgarajātakaṃ (7-2-9)

135.

Kodha jāgarataṃ sutto, kodha suttesu jāgaro;

Ko mametaṃ vijānāti, ko taṃ paṭibhaṇāti me.

136.

Ahaṃ jāgarataṃ sutto, ahaṃ suttesu jāgaro;

Ahametaṃ vijānāmi, ahaṃ paṭibhaṇāmi te.

137.

Kathaṃ jāgarataṃ sutto, kathaṃ suttesu jāgaro;

Kathaṃ etaṃ vijānāsi, kathaṃ paṭibhaṇāsi me.

138.

Ye dhammaṃ nappajānanti, saṃyamoti damoti ca;

Tesu suppamānesu, ahaṃ jaggāmi devate.

139.

Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Tesu jāgaramānesu, ahaṃ suttosmi devate.

140.

Evaṃ jāgarataṃ sutto, evaṃ suttesu jāgaro;

Evametaṃ vijānāmi, evaṃ paṭibhaṇāmi te.

141.

Sādhu jāgarataṃ sutto, sādhu suttesu jāgaro;

Sādhumetaṃ vijānāsi, sādhu paṭibhaṇāsi meti.

Jāgarajātakaṃ navamaṃ.

415. Kummāsapiṇḍijātakaṃ (7-2-10)

142.

Na kiratthi anomadassisu, pāricariyā buddhesu appikā [appakā (ka.)];

Sukkhāya aloṇikāya ca, passaphalaṃ kummāsapiṇḍiyā.

143.

Hatthigavassā cime bahū [hatthigavāssā ca me bahū (sī.), hatthī gavāssā cime bahū (syā.), hatthī gavāssā ca me bahū (pī.)], dhanadhaññaṃ pathavī ca kevalā;

Nāriyo cimā accharūpamā, passaphalaṃ kummāsapiṇḍiyā.

144.

Abhikkhaṇaṃ rājakuñjara, gāthā bhāsasi kosalādhipa;

Pucchāmi taṃ raṭṭhavaḍḍhana, bāḷhaṃ pītimano pabhāsasi.

145.

Imasmiññeva nagare, kule aññatare ahuṃ;

Parakammakaro āsiṃ, bhatako sīlasaṃvuto.

146.

Kammāya nikkhamantohaṃ, caturo samaṇeddasaṃ;

Ācārasīlasampanne, sītibhūte anāsave.

147.

Tesu cittaṃ pasādetvā, nisīdetvā [nisādetvā (?)] paṇṇasanthate;

Adaṃ buddhāna kummāsaṃ, pasanno sehi pāṇibhi.

148.

Tassa kammassa kusalassa, idaṃ me edisaṃ phalaṃ;

Anubhomi idaṃ rajjaṃ, phītaṃ dharaṇimuttamaṃ.

149.

Dadaṃ bhuñja mā ca pamādo [dada bhuñja ca mā ca pamādo (sī. pī.)], cakkaṃ vattaya kosalādhipa;

rāja adhammiko ahu, dhammaṃ pālaya kosalādhipa.

150.

Sohaṃ tadeva punappunaṃ, vaṭumaṃ ācarissāmi sobhane;

Ariyācaritaṃ sukosale, arahanto me manāpāva passituṃ.

151.

Devī viya accharūpamā, majjhe nārigaṇassa sobhasi;

Kiṃ kammamakāsi bhaddakaṃ, kenāsi vaṇṇavatī sukosale.

152.

Ambaṭṭhakulassa khattiya, dāsyāhaṃ parapesiyā ahuṃ;

Saññatā ca [saññatā (sī. pī.)] dhammajīvinī, sīlavatī ca apāpadassanā.

153.

Uddhaṭabhattaṃ ahaṃ tadā, caramānassa adāsi bhikkhuno;

Vittā sumanā sayaṃ ahaṃ, tassa kammassa phalaṃ mamedisanti.

Kummāsapiṇḍijātakaṃ dasamaṃ.

416. Parantapajātakaṃ (7-2-11)

154.

Āgamissati me pāpaṃ, āgamissati me bhayaṃ;

Tadā hi calitā sākhā, manussena migena vā.

155.

Bhīruyā nūna me kāmo, avidūre vasantiyā;

Karissati kisaṃ paṇḍuṃ, sāva sākhā parantapaṃ.

156.

Socayissati maṃ kantā, gāme vasamaninditā;

Karissati kisaṃ paṇḍuṃ, sāva sākhā parantapaṃ.

157.

Tayā maṃ asitāpaṅgi [hasitāpaṅgi (sī. syā. pī.)], sitāni [mihitāni (sī. syā. pī.)] bhaṇitāni ca;

Kisaṃ paṇḍuṃ karissanti, sāva sākhā parantapaṃ.

158.

Agamā nūna so saddo, asaṃsi nūna so tava;

Akkhātaṃ nūna taṃ tena, yo taṃ sākhamakampayi.

159.

Idaṃ kho taṃ samāgamma, mama bālassa cintitaṃ;

Tadā hi calitā sākhā, manussena migena vā.

160.

Tatheva tvaṃ avedesi, avañci [avajjhi (ka.)] pitaraṃ mama;

Hantvā sākhāhi chādento, āgamissati me [te (syā. ka.)] bhayanti.

Parantapajātakaṃ ekādasamaṃ.

Gandhāravaggo dutiyo.

Tassuddānaṃ –

Varagāma mahākapi bhaggava ca, daḷhadhamma sakuñjara kesavaro;

Urago vidhuro puna jāgarataṃ, atha kosalādhipa parantapa cāti.

Atha vagguddānaṃ –

Atha sattanipātamhi, vaggaṃ me bhaṇato suṇa;

Kukku ca puna gandhāro, dveva guttā mahesināti.

Sattakanipātaṃ niṭṭhitaṃ.

8. Aṭṭhakanipāto

417. Kaccānijātakaṃ (1)

1.

Odātavatthā suci allakesā, kaccāni kiṃ kumbhimadhissayitvā [kumbhimapassayitvā (pī.)];

Piṭṭhā tilā dhovasi taṇḍulāni, tilodano hehiti kissa hetu.

2.

Na kho ayaṃ brāhmaṇa bhojanatthā [bhojanatthaṃ (syā.)], tilodano hehiti sādhupakko;

Dhammo mato tassa pahuttamajja [pahūnamajja (syā.), pahūtamajja (sī.), bahūtamajjā (pī.)], ahaṃ karissāmi susānamajjhe.

3.

Anuvicca kaccāni karohi kiccaṃ, dhammo mato ko nu taveva [taveta (sī. syā. pī.)] saṃsi;

Sahassanetto atulānubhāvo, na miyyatī dhammavaro kadāci.

4.

Daḷhappamāṇaṃ mama ettha brahme, dhammo mato natthi mamettha kaṅkhā;

Ye yeva dāni pāpā bhavanti, te teva dāni sukhitā bhavanti.

5.

Suṇisā hi mayhaṃ vañjhā ahosi, sā maṃ vadhitvāna vijāyi puttaṃ;

Sā dāni sabbassa kulassa issarā, ahaṃ panamhi [vasāmi (syā.)] apaviddhā ekikā.

6.

Jīvāmi vohaṃ na matohamasmi [nāhaṃ matosmi (sī. pī.)], taveva atthāya idhāgatosmi;

Yā taṃ vadhitvāna vijāyi puttaṃ, sahāva puttena karomi bhasmaṃ.

7.

Evañca [etañca (sī. pī.)] te ruccati devarāja, mameva atthāya idhāgatosi;

Ahañca putto suṇisā ca nattā, sammodamānā gharamāvasema.

8.

Evañca te ruccati kātiyāni, hatāpi santā na jahāsi dhammaṃ;

Tuvañca [tvañca (pī. ka.)] putto suṇisā ca nattā, sammodamānā gharamāvasetha.

9.

Sā kātiyānī suṇisāya saddhiṃ, sammodamānā gharamāvasittha;

Putto ca nattā ca upaṭṭhahiṃsu, devānamindena adhiggahītāti.

Kaccānijātakaṃ paṭhamaṃ.

418. Aṭṭhasaddajātakaṃ (2)

10.

Idaṃ pure ninnamāhu, bahumacchaṃ mahodakaṃ;

Āvāso bakarājassa, pettikaṃ bhavanaṃ mama;

Tyajja bhekena [bhiṅgena (ka.)] yāpema, okaṃ na vajahāmase [okantaṃ na jahāmase (ka.)].

11.

Ko dutiyaṃ asīlissa, bandharassakkhi bhecchati [bhejjati (sī. syā. pī.), bhindati (ka.)];

Ko me putte kulāvakaṃ, mañca sotthiṃ karissati.

12.

Sabbā parikkhayā pheggu, yāva tassā gatī ahu;

Khīṇabhakkho mahārāja, sāre na ramatī ghuṇo.

13.

nūnāhaṃ ito gantvā, rañño muttā nivesanā;

Attānaṃ ramayissāmi, dumasākhaniketinī.

14.

So nūnāhaṃ ito gantvā, rañño mutto nivesanā;

Aggodakāni pissāmi, yūthassa purato vajaṃ.

15.

Taṃ maṃ kāmehi sammattaṃ, rattaṃ kāmesu mucchitaṃ;

Ānayī bharato [vanato (ka.)] luddo, bāhiko bhaddamatthu te.

16.

Andhakāratimisāyaṃ, tuṅge uparipabbate;

maṃ saṇhena mudunā, mā pādaṃ khali [khaṇi (sī. syā. pī.)] yasmani.

17.

Asaṃsayaṃ jātikhayantadassī, na gabbhaseyyaṃ punarāvajissaṃ;

Ayamantimā pacchimā gabbhaseyyā [ayaṃ hi me antimā gabbhaseyyā (sī. pī.)], khīṇo me saṃsāro punabbhavāyāti.

Aṭṭhasaddajātakaṃ dutiyaṃ.

419. Sulasājātakaṃ (3)

18.

Idaṃ suvaṇṇakāyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu bhaddante, mañca dāsīti sāvaya.

19.

Oropayassu kalyāṇi, mā bāḷhaṃ [bahuṃ (sī. syā. pī.)] paridevasi;

Na cāhaṃ abhijānāmi, ahantvā dhanamābhataṃ.

20.

Yato sarāmi attānaṃ, yato pattāsmi viññutaṃ;

Na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā.

21.

Ehi taṃ upagūhissaṃ [upaguyhissaṃ (ka.)], karissañca padakkhiṇaṃ;

Na hi dāni puna atthi, mama tuyhañca saṅgamo.

22.

Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

23.

Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthaṃ vicintikā [lahumatthavicintikā (sī. pī.)].

24.

Lahuñca vata khippañca, nikaṭṭhe samacetayi;

Migaṃ puṇṇāyateneva [puṇṇāyataneva (syā.)], sulasā sattukaṃ vadhi.

25.

Yodha uppatitaṃ atthaṃ, na khippamanubujjhati;

So haññati mandamati, corova girigabbhare.

26.

Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, sulasā sattukāmivāti.

Sulasājātakaṃ tatiyaṃ.

420. Sumaṅgalajātakaṃ (4)

27.

Bhusamhi [bhusampi (ka.), bhusaṃ hi (sī. niyya)] kuddhoti avekkhiyāna, na tāva daṇḍaṃ paṇayeyya issaro;

Aṭṭhānaso appatirūpamattano, parassa dukkhāni bhusaṃ udīraye.

28.

Yato ca jāneyya pasādamattano, atthaṃ niyuñjeyya parassa dukkaṭaṃ;

Tadāyamatthoti sayaṃ avekkhiya, athassa daṇḍaṃ sadisaṃ nivesaye.

29.

Na cāpi jhāpeti paraṃ na attanaṃ, amucchito yo nayate nayānayaṃ;

Yo daṇḍadhāro bhavatīdha issaro, sa vaṇṇagutto siriyā na dhaṃsati.

30.

Ye khattiyā se anisammakārino, paṇenti daṇḍaṃ sahasā pamucchitā;

Avaṇṇasaṃyutā [yuttāva (ka.)] jahanti jīvitaṃ, ito vimuttāpi ca yanti duggatiṃ.

31.

Dhamme ca ye ariyappavedite ratā, anuttarā te vacasā manasā kammunā ca;

Te santisoraccasamādhisaṇṭhitā, vajanti lokaṃ dubhayaṃ tathāvidhā.

32.

Rājāhamasmi narapamadānamissaro, sacepi kujjhāmi ṭhapemi attanaṃ;

Nisedhayanto janataṃ tathāvidhaṃ, paṇemi daṇḍaṃ anukampa yoniso.

33.

Sirī ca lakkhī ca taveva khattiya, janādhipa mā vijahi kudācanaṃ;

Akkodhano niccapasannacitto, anīgho tuvaṃ vassasatāni pālaya.

34.

Guṇehi etehi upeta khattiya, ṭhitamariyavattī [vatti (sī.), vutti (ka.)] suvaco akodhano;

Sukhī anuppīḷa pasāsamediniṃ [anuppīḷaṃ sahasamedaniṃ (ka.)], ito vimuttopi ca yāhi suggatiṃ.

35.

Evaṃ sunītena [suvinītena (pī.)] subhāsitena, dhammena ñāyena upāyaso nayaṃ;

Nibbāpaye saṅkhubhitaṃ mahājanaṃ, mahāva megho salilena medininti [medaninti (syā. ka.)].

Sumaṅgalajātakaṃ catutthaṃ.

421. Gaṅgamālajātakaṃ (5)

36.

Aṅgārajātā pathavī, kukkuḷānugatā mahī;

Atha gāyasi vattāni [vatthāni (ka.)], na taṃ tapati ātapo.

37.

Uddhaṃ tapati ādicco, adho tapati vālukā;

Atha gāyasi vattāni [vatthāni (ka.)], na taṃ tapati ātapo.

38.

Na maṃ tapati ātapo, ātapā [ātappā (sī. syā. pī.)] tapayanti maṃ;

Atthā hi vividhā rāja, te tapanti na ātapo.

39.

Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;

Na taṃ saṅkappayissāmi, evaṃ kāma na hehisi.

40.

Appāpi kāmā na alaṃ, bahūhipi na tappati;

Ahahā bālalapanā, parivajjetha [paṭivijjhetha (pī. sī. aṭṭha.)] jaggato.

41.

Appassa kammassa phalaṃ mamedaṃ, udayo ajjhāgamā mahattapattaṃ;

Suladdhalābho vata māṇavassa, yo pabbajī kāmarāgaṃ pahāya.

42.

Tapasā pajahanti pāpakammaṃ, tapasā nhāpitakumbhakārabhāvaṃ;

Tapasā abhibhuyya gaṅgamāla, nāmenālapasajja brahmadattaṃ.

43.

Sandiṭṭhikameva ‘‘amma’’ passatha, khantīsoraccassa ayaṃ [yo (syā. pī. ka.)] vipāko;

Yo [so (syā. ka.)] sabbajanassa vanditohu, taṃ vandāma sarājikā samaccā.

44.

Mā kiñci avacuttha gaṅgamālaṃ, muninaṃ monapathesu sikkhamānaṃ;

Eso hi atari aṇṇavaṃ, yaṃ taritvā caranti vītasokāti.

Gaṅgamālajātakaṃ pañcamaṃ.

422. Cetiyajātakaṃ (6)

45.

Dhammo have hato hanti, nāhato hanti kiñcanaṃ [kañcinaṃ (pī.)];

Tasmā hi dhammaṃ na hane, mā tvaṃ [taṃ (syā. pī.)] dhammo hato hani.

46.

Alikaṃ bhāsamānassa, apakkamanti devatā;

Pūtikañca mukhaṃ vāti, sakaṭṭhānā ca dhaṃsati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

47.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhūmiyaṃ tiṭṭha cetiya.

48.

Akāle vassatī tassa, kāle tassa na vassati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

49.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhūmiṃ pavisa cetiya.

50.

Jivhā tassa dvidhā hoti, uragasseva disampati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

51.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiya.

52.

Jivhā tassa na bhavati, macchasseva disampati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

53.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiya.

54.

Thiyova tassa jāyanti [thiyo tassa pajāyanti (ka.)], na pumā jāyare kule;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

55.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiya.

56.

Puttā tassa na bhavanti, pakkamanti disodisaṃ;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

57.

Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiya.

58.

Sa rājā isinā satto, antalikkhacaro pure;

Pāvekkhi pathaviṃ cecco, hīnatto patva pariyāyaṃ [attapariyāyaṃ (sī. syā.), pattapariyāyaṃ (ka. sī. niyya)].

59.

Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccūpasaṃhitanti.

Cetiyajātakaṃ chaṭṭhaṃ.

423. Indriyajātakaṃ (7)

60.

Yo indriyānaṃ kāmena, vasaṃ nārada gacchati;

So pariccajjubho loke, jīvantova visussati [jīvantopivisussati (syā.), jīvanto vāpi sussati (ka.)].

61.

Sukhassānantaraṃ dukkhaṃ, dukkhassānantaraṃ sukhaṃ;

Sosi [sopi (syā. pī. ka.)] patto sukhā [sukha (syā.), sukhaṃ (ka.)] dukkhaṃ, pāṭikaṅkha varaṃ sukhaṃ.

62.

Kicchakāle kicchasaho, yo kicchaṃ nātivattati;

Sa kicchantaṃ sukhaṃ dhīro, yogaṃ samadhigacchati.

63.

Na heva kāmāna kāmā, nānatthā nātthakāraṇā;

Na katañca niraṅkatvā, dhammā cavitumarahasi.

64.

Dakkhaṃ gahapatī [gahapataṃ (sī. syā. pī.), gahavataṃ (?)] sādhu, saṃvibhajjañca bhojanaṃ;

Ahāso atthalābhesu, atthabyāpatti abyatho.

65.

Ettāvatetaṃ paṇḍiccaṃ, api so [asito (sī. syā. pī.)] davilo [devalo (sī. pī.)] bravi;

Na yito kiñci pāpiyo, yo indriyānaṃ vasaṃ vaje.

66.

Amittānaṃva hatthatthaṃ, sivi pappoti māmiva;

Kammaṃ vijjañca dakkheyyaṃ, vivāhaṃ sīlamaddavaṃ;

Ete ca yase hāpetvā, nibbatto sehi kammehi.

67.

Sohaṃ sahassajīnova abandhu aparāyaṇo;

Ariyadhammā apakkanto, yathā peto tathevahaṃ.

68.

Sukhakāme dukkhāpetvā, āpannosmi padaṃ imaṃ;

So sukhaṃ nādhigacchāmi, ṭhito [cito (pī. sī. aṭṭha.)] bhāṇumatāmivāti.

Indriyajātakaṃ sattamaṃ.

424. Ādittajātakaṃ (8)

69.

Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;

Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.

70.

Evāmādīpito loko, jarāya maraṇena ca;

Nīharetheva dānena, dinnaṃ hoti sunīhataṃ [sunībhataṃ (sī. syā. pī.), sunibbhataṃ (ka.)].

71.

Yo dhammaladdhassa dadāti dānaṃ, uṭṭhānavīriyādhigatassa jantu;

Atikkamma so vetaraṇiṃ [vettaraṇiṃ (ka.)] yamassa, dibbāni ṭhānāni upeti macco.

72.

Dānañca yuddhañca samānamāhu, appāpi santā bahuke jinanti;

Appampi ce saddahāno dadāti, teneva so hoti sukhī parattha.

73.

Viceyya dānaṃ sugatappasatthaṃ, ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni, bījāni vuttāni yathā sukhette.

74.

Yo pāṇabhūtāni aheṭhayaṃ caraṃ, parūpavādā na karoti pāpaṃ;

Bhīruṃ pasaṃsanti na tattha sūraṃ, bhayā hi santo na karonti pāpaṃ.

75.

Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

76.

Addhā hi dānaṃ bahudhā pasatthaṃ, dānā ca kho dhammapadaṃva seyyo;

Pubbeva hi pubbatareva santo [pubbe ca hi pubbatare ca santo (saṃ. ni. 1.33)], nibbānamevajjhagamuṃ sapaññāti.

Ādittajātakaṃ aṭṭhamaṃ.

425. Aṭṭhānajātakaṃ (9)

77.

Gaṅgā kumudinī santā, saṅkhavaṇṇā ca kokilā;

Jambu tālaphalaṃ dajjā, atha nūna tadā siyā.

78.

Yadā kacchapalomānaṃ, pāvāro tividho siyā;

Hemantikaṃ pāvuraṇaṃ [pāpuraṇaṃ (sī. syā. pī.)], atha nūna tadā siyā.

79.

Yadā makasapādānaṃ [dāṭhānaṃ (sī. pī.)], aṭṭālo sukato siyā;

Daḷho ca avikampī ca [appakampī ca (sī. pī.)], atha nūna tadā siyā.

80.

Yadā sasavisāṇānaṃ, nisseṇī sukatā siyā;

Saggassārohaṇatthāya, atha nūna tadā siyā.

81.

Yadā nisseṇimāruyha, candaṃ khādeyyu mūsikā;

Rāhuñca paripāteyyuṃ [paribāheyyuṃ (syā.)], atha nūna tadā siyā.

82.

Yadā surāghaṭaṃ pitvā, makkhikā gaṇacāriṇī;

Aṅgāre vāsaṃ kappeyyuṃ, atha nūna tadā siyā.

83.

Yadā bimboṭṭhasampanno, gadrabho sumukho siyā;

Kusalo naccagītassa, atha nūna tadā siyā.

84.

Yadā kākā ulūkā ca, mantayeyyuṃ rahogatā;

Aññamaññaṃ pihayeyyuṃ, atha nūna tadā siyā.

85.

Yadā muḷāla [pulasa (sī. pī.), pulāsa (syā.)] pattānaṃ, chattaṃ thirataraṃ siyā;

Vassassa paṭighātāya, atha nūna tadā siyā.

86.

Yadā kulako [kuluṅko (sī. pī.), kuluko (syā.)] sakuṇo, pabbataṃ gandhamādanaṃ;

Tuṇḍenādāya gaccheyya, atha nūna tadā siyā.

87.

Yadā sāmuddikaṃ nāvaṃ, sa-yantaṃ sa-vaṭākaraṃ [sapaṭākāraṃ (ka.)];

Ceṭo ādāya gaccheyya, atha nūna tadā siyāti.

Aṭṭhānajātakaṃ navamaṃ.

426. Dīpijātakaṃ (10)

88.

Khamanīyaṃ yāpanīyaṃ, kacci mātula te sukhaṃ;

Sukhaṃ te ammā avaca, sukhakāmāva [sukhakāmā hi (sī. syā. pī.)] te mayaṃ.

89.

Naṅguṭṭhaṃ me avakkamma [apakkamma (ka.)], heṭhayitvāna [pothayitvāna (ka.)] eḷike [eḷaki (syā.), eḷiki (pī.)];

Sājja mātulavādena, muñcitabbā nu maññasi.

90.

Puratthāmukho nisinnosi, ahaṃ te mukhamāgatā;

Pacchato tuyhaṃ naṅguṭṭhaṃ, kathaṃ khvāhaṃ avakkamiṃ [apakkamiṃ (ka.)].

91.

Yāvatā caturo dīpā, sasamuddā sapabbatā;

Tāvatā mayhaṃ naṅguṭṭhaṃ, kathaṃ kho tvaṃ vivajjayi.

92.

Pubbeva metamakkhiṃsu [metaṃ akkhaṃsu (sī. pī.)], mātā pitā ca bhātaro;

Dīghaṃ duṭṭhassa naṅguṭṭhaṃ, sāmhi vehāyasāgatā.

93.

Tañca disvāna āyantiṃ, antalikkhasmi eḷike;

Migasaṅgho palāyittha, bhakkho me nāsito tayā.

94.

Iccevaṃ vilapantiyā, eḷakiyā ruhagghaso;

Galakaṃ anvāvamaddi, natthi duṭṭhe subhāsitaṃ.

95.

Neva duṭṭhe nayo atthi, na dhammo na subhāsitaṃ;

Nikkamaṃ duṭṭhe yuñjetha, so ca sabbhiṃ na rañjatīti.

Dīpijātakaṃ dasamaṃ.

Aṭṭhakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Parisuddhā manāvilā vatthadharā, bakarājassa kāyuraṃ daṇḍavaro;

Atha aṅgāra cetiya devilinā, atha āditta gaṅgā daseḷakināti.

9. Navakanipāto

427. Gijjhajātakaṃ (1)

1.

Parisaṅkupatho nāma, gijjhapantho sanantano;

Tatrāsi mātāpitaro, gijjho posesi jiṇṇake;

Tesaṃ ajagaramedaṃ, accahāsi bahuttaso [pahuttato (ka. sī.), pahūtaso (syā. pī.), bahudhaso (ka.)].

2.

Pitā ca puttaṃ avaca, jānaṃ uccaṃ papātinaṃ;

Supattaṃ thāmasampannaṃ [pakkhasampannaṃ (sī. syā. pī.)], tejassiṃ dūragāminaṃ.

3.

Pariplavantaṃ pathaviṃ, yadā tāta vijānahi;

Sāgarena parikkhittaṃ, cakkaṃva parimaṇḍalaṃ;

Tato tāta nivattassu, māssu etto paraṃ gami.

4.

Udapattosi [uddhaṃ pattosi (ka. sī.)] vegena, balī pakkhī dijuttamo;

Olokayanto vakkaṅgo, pabbatāni vanāni ca.

5.

Addassa pathaviṃ gijjho, yathāsāsi [yathāssāsi (syā. aṭṭha. pāṭhantaraṃ)] pitussutaṃ;

Sāgarena parikkhittaṃ, cakkaṃva parimaṇḍalaṃ.

6.

Tañca so samatikkamma, paramevaccavattatha [parameva pavattatha (sī. syā.)];

Tañca vātasikhā tikkhā, accahāsi baliṃ dijaṃ.

7.

Nāsakkhātigato poso, punadeva nivattituṃ;

Dijo byasanamāpādi, verambhānaṃ [verambānaṃ (sī. pī.)] vasaṃ gato.

8.

Tassa puttā ca dārā ca, ye caññe anujīvino;

Sabbe byasanamāpāduṃ, anovādakare dije.

9.

Evampi idha vuḍḍhānaṃ, yo vākyaṃ nāvabujjhati;

Atisīmacaro ditto, gijjhovātītasāsano;

Sa ve byasanaṃ pappoti, akatvā vuḍḍhasāsananti.

Gijjhajātakaṃ paṭhamaṃ.

428. Kosambiyajātakaṃ (2)

10.

Puthusaddo samajano, na bālo koci maññatha;

Saṅghasmiṃ bhijjamānasmiṃ, nāññaṃ bhiyyo amaññaruṃ.

11.

Parimuṭṭhā paṇḍitābhāsā, vācāgocarabhāṇino;

Yāvicchanti mukhāyāmaṃ, yena nītā na taṃ vidū.

12.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

13.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

14.

Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantano.

15.

Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

16.

Aṭṭhicchinnā pāṇaharā, gavassa [gavāssa (sī. syā. pī.)] dhanahārino;

Raṭṭhaṃ vilumpamānānaṃ, tesampi hoti saṅgati;

Kasmā tumhāka no siyā.

17.

Sace labhetha nipakaṃ sahāyaṃ, saddhiṃcaraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

18.

No ce labhetha nipakaṃ sahāyaṃ, saddhiṃcaraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

19.

Ekassa caritaṃ seyyo, natthi bāle sahāyatā;

Eko care na pāpāni kayirā, appossukko mātaṅgaraññeva nāgoti.

Kosambiyajātakaṃ dutiyaṃ.

429. Mahāsuvajātakaṃ (3)

20.

Dumo yadā hoti phalūpapanno, bhuñjanti naṃ vihaṅgamā [vihagā (sī. pī.)] sampatantā;

Khīṇanti ñatvāna dumaṃ phalaccaye [ñatvā dumapphalaccayena (ka.)], disodisaṃ yanti tato vihaṅgamā.

21.

Cara cārikaṃ lohitatuṇḍa māmari, kiṃ tvaṃ suva sukkhadumamhi jhāyasi;

Tadiṅgha maṃ brūhi vasantasannibha, kasmā suva sukkhadumaṃ na riñcasi.

22.

Ye ve sakhīnaṃ sakhāro bhavanti, pāṇaccaye [pāṇaṃ caje (ka.), pāṇaccaye maraṇakāle ca sukhadukkhesu ca na jahantīti sambandho] dukkhasukhesu haṃsa;

Khīṇaṃ akhīṇanti na taṃ jahanti, santo sataṃ dhammamanussarantā.

23.

Sohaṃ sataṃ aññatarosmi haṃsa, ñātī ca me hoti sakhā ca rukkho;

Taṃ nussahe jīvikattho pahātuṃ, khīṇanti ñatvāna na hesa dhammo [na sosa (ka.), na esa (syā.)].

24.

Sādhu sakkhi kataṃ hoti, metti saṃsati santhavo [mittaṃ saṅgati sandhavo (ka.)];

Sacetaṃ dhammaṃ rocesi, pāsaṃsosi vijānataṃ.

25.

So te suva varaṃ dammi, pattayāna vihaṅgama;

Varaṃ varassu vakkaṅga, yaṃ kiñci manasicchasi.

26.

Varañca me haṃsa bhavaṃ dadeyya, ayañca rukkho punarāyuṃ labhetha;

So sākhavā phalimā saṃvirūḷho, madhutthiko tiṭṭhatu sobhamāno.

27.

Taṃ passa samma phalimaṃ uḷāraṃ, sahāva te hotu udumbarena;

So sākhavā phalimā saṃvirūḷho, madhutthiko tiṭṭhatu sobhamāno.

28.

Evaṃ sakka sukhī hohi, saha sabbehi ñātibhi;

Yathāhamajja sukhito, disvāna saphalaṃ dumaṃ.

29.

Suvassa ca varaṃ datvā, katvāna saphalaṃ dumaṃ;

Pakkāmi saha bhariyāya, devānaṃ nandanaṃ vananti.

Mahāsuvajātakaṃ tatiyaṃ.

430. Cūḷasuvajātakaṃ (4)

30.

Santi rukkhā haripattā [haritapattā (sī. syā. pī.)], dumā nekaphalā bahū;

Kasmā nu sukkhe [sukkha (ka.)] koḷāpe, suvassa nirato mano.

31.

Phalassa upabhuñjimhā, nekavassagaṇe bahū;

Aphalampi viditvāna, sāva metti yathā pure.

32.

Sukhañca rukkhaṃ koḷāpaṃ, opattamaphalaṃ dumaṃ;

Ohāya sakuṇā yanti, kiṃ dosaṃ passase dija.

33.

Ye phalatthā sambhajanti, aphaloti jahanti naṃ;

Attatthapaññā dummedhā, te honti pakkhapātino.

34.

Sādhu sakkhi kataṃ hoti, metti saṃsati santhavo;

Sacetaṃ dhammaṃ rocesi, pāsaṃsosi vijānataṃ.

35.

So te suva varaṃ dammi, pattayāna vihaṅgama;

Varaṃ varassu vakkaṅga, yaṃ kiñci manasicchasi.

36.

Api nāma naṃ passeyyaṃ [api nāma naṃ puna passe (sī. syā.)], sapattaṃ saphalaṃ dumaṃ;

Daliddova nidhi laddhā, nandeyyāhaṃ punappunaṃ.

37.

Tato amatamādāya, abhisiñci mahīruhaṃ;

Tassa sākhā virūhiṃsu [virūḷhassa (ka.)], sītacchāyā manoramā.

38.

Evaṃ sakka sukhī hohi, saha sabbehi ñātibhi;

Yathāhamajja sukhito, disvāna saphalaṃ dumaṃ.

39.

Suvassa ca varaṃ datvā, katvāna saphalaṃ dumaṃ;

Pakkāmi saha bhariyāya, devānaṃ nandanaṃ vananti.

Cūḷasuvajātakaṃ catutthaṃ.

431. Haritacajātakaṃ (5)

40.

Sutaṃ metaṃ mahābrahme, kāme bhuñjati hārito;

Kaccetaṃ vacanaṃ tucchaṃ, kacci suddho iriyyasi.

41.

Evametaṃ mahārāja, yathā te vacanaṃ sutaṃ;

Kummaggaṃ paṭipannosmi, mohaneyyesu mucchito.

42.

Adu [ādu (sī. pī.)] paññā kimatthiyā, nipuṇā sādhucintinī [cintanī (sī. pī.)];

Yāya uppatitaṃ rāgaṃ, kiṃ mano na vinodaye.

43.

Cattārome mahārāja, loke atibalā bhusā;

Rāgo doso mado moho, yattha paññā na gādhati.

44.

Arahā sīlasampanno, suddho carati hārito;

Medhāvī paṇḍito ceva, iti no sammato bhavaṃ.

45.

Medhāvīnampi hiṃsanti, isiṃ dhammaguṇe rataṃ;

Vitakkā pāpakā rāja, subhā rāgūpasaṃhitā.

46.

Uppannāyaṃ sarīrajo, rāgo vaṇṇavidūsano tava;

Taṃ pajaha bhaddamatthu te, bahunnāsi medhāvisammato.

47.

Te andhakārake [karaṇe (sī. syā. pī.)] kāme, bahudukkhe mahāvise;

Tesaṃ mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhanaṃ.

48.

Idaṃ vatvāna hārito, isi saccaparakkamo;

Kāmarāgaṃ virājetvā, brahmalokūpago ahūti.

Haritacajātakaṃ [hāritajātakaṃ (sī. pī.)] pañcamaṃ.

432. Padakusalamāṇavajātakaṃ (6)

49.

Bahussutaṃ cittakathiṃ [cittakathaṃ (syā. ka.)], gaṅgā vahati pāṭaliṃ [pāṭalaṃ (sī. pī.)];

Vuyhamānaka bhaddante, ekaṃ me dehi gāthakaṃ [gītakaṃ (ka. aṭṭha.)].

50.

Yena siñcanti dukkhitaṃ, yena siñcanti āturaṃ;

Tassa majjhe marissāmi, jātaṃ saraṇato bhayaṃ.

51.

Yattha bījāni rūhanti, sattā yattha patiṭṭhitā;

Sā me sīsaṃ nipīḷeti, jātaṃ saraṇato bhayaṃ.

52.

Yena bhattāni paccanti, sītaṃ yena vihaññati;

So maṃ ḍahati [dayhati (ka.)] gattāni, jātaṃ saraṇato bhayaṃ.

53.

Yena bhuttena [bhattena (syā. ka.)] yāpenti, puthū brāhmaṇakhattiyā;

So maṃ bhutto byāpādeti, jātaṃ saraṇato bhayaṃ.

54.

Gimhānaṃ pacchime māse, vātamicchanti paṇḍitā;

So maṃ [so me (sī. pī.)] bhañjati gattāni, jātaṃ saraṇato bhayaṃ.

55.

Yaṃ nissitā jagatiruhaṃ, svāyaṃ aggiṃ pamuñcati;

Disā bhajatha vakkaṅgā, jātaṃ saraṇato bhayaṃ.

56.

Yamānayiṃ somanassaṃ, māliniṃ candanussadaṃ;

Sā maṃ gharā nicchubhati [nīharati (sī. syā.)], jātaṃ saraṇato bhayaṃ.

57.

Yena jātena nandissaṃ, yassa ca bhavamicchisaṃ;

So maṃ gharā nicchubhati [nīharati (sī. syā.)], jātaṃ saraṇato bhayaṃ.

58.

Suṇantu me jānapadā, negamā ca samāgatā;

Yatodakaṃ tadādittaṃ, yato khemaṃ tato bhayaṃ.

59.

Rājā vilumpate raṭṭhaṃ, brāhmaṇo ca purohito;

Attaguttā viharatha, jātaṃ saraṇato bhayanti.

Padakusalamāṇavajātakaṃ chaṭṭhaṃ.

433. Lomasakassapajātakaṃ (7)

60.

Assa indasamo rāja, accantaṃ ajarāmaro;

Sace tvaṃ yaññaṃ yājeyya, isiṃ lomasakassapaṃ.

61.

Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Na icche saha nindāya, evaṃ seyya [sayha (sī. syā. pī.)] vijānahi.

62.

Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

63.

Api ce pattamādāya, anagāro paribbaje;

Sāyeva jīvikā seyyo, yā cādhammena esanā.

64.

Api ce pattamādāya, anagāro paribbaje;

Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ varaṃ.

65.

Balaṃ cando balaṃ suriyo, balaṃ samaṇabrāhmaṇā;

Balaṃ velā samuddassa, balātibalamitthiyo.

66.

Yathā uggatapaṃ santaṃ, isiṃ lomasakassapaṃ;

Pitu atthā candavatī, vājapeyyaṃ [vācapeyyaṃ (pī. ka.)] ayājayi.

67.

Taṃ lobhapakataṃ kammaṃ, kaṭukaṃ kāmahetukaṃ;

Tassa mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhanaṃ.

68.

Dhiratthu kāme subahūpi loke, tapova seyyo kāmaguṇehi rāja;

Tapo karissāmi pahāya kāme, taveva raṭṭhaṃ candavatī ca hotūti.

Lomasakassapajātakaṃ sattamaṃ.

434. Cakkavākajātakaṃ (8)

69.

Kāsāyavatthe sakuṇe vadāmi, duve duve nandamane [nandimane (sī. pī.)] carante;

Kaṃ aṇḍajaṃ aṇḍajā mānusesu, jātiṃ pasaṃsanti tadiṅgha brūtha.

70.

Amhe manussesu manussahiṃsa, anubbate [anupubbake (ka.)] cakkavāke vadanti;

Kalyāṇabhāvamhe [bhāva’mha (sī. pī.)] dijesu sammatā, abhirūpā [abhītarūpā (sī. syā. pī.)] vicarāma aṇṇave. ( ) [(na ghāsahetūpi karoma pāpaṃ) (ka.)]

71.

Kiṃ aṇṇave kāni phalāni bhuñje, maṃsaṃ kuto khādatha cakkavākā;

Kiṃ bhojanaṃ bhuñjatha vo anomā [abhiṇhaṃ (ka.)], balañca vaṇṇo ca anapparūpā [anapparūpo (sī. syā. pī.)].

72.

Na aṇṇave santi phalāni dhaṅka, maṃsaṃ kuto khādituṃ cakkavāke;

Sevālabhakkhamha [bhakkhimha (ka.)] apāṇabhojanā [avākabhojanā (sī. pī.)], na ghāsahetūpi karoma pāpaṃ.

73.

Na me idaṃ ruccati cakkavāka, asmiṃ bhave bhojanasannikāso;

Ahosi pubbe tato me aññathā, icceva me vimati ettha jātā.

74.

Ahampi maṃsāni phalāni bhuñje, annāni ca loṇiyateliyāni;

Rasaṃ manussesu labhāmi bhottuṃ, sūrova saṅgāmamukhaṃ vijetvā;

Na ca me tādiso vaṇṇo, cakkavāka yathā tava.

75.

Asuddhabhakkhosi khaṇānupātī, kicchena te labbhati annapānaṃ;

Na tussasī rukkhaphalehi dhaṅka, maṃsāni vā yāni susānamajjhe.

76.

Yo sāhasena adhigamma bhoge, paribhuñjati dhaṅka khaṇānupātī;

Tato upakkosati naṃ sabhāvo, upakkuṭṭho vaṇṇabalaṃ jahāti.

77.

Appampi ce nibbutiṃ bhuñjatī yadi, asāhasena aparūpaghātī [asāhasenānupaghātino (ka.)];

Balañca vaṇṇo ca tadassa hoti, na hi sabbo āhāramayena vaṇṇoti.

Cakkavākajātakaṃ aṭṭhamaṃ.

435. Haliddirāgajātakaṃ (9)

78.

Sutitikkhaṃ araññamhi, pantamhi sayanāsane;

Ye ca gāme titikkhanti, te uḷāratarā tayā.

79.

Araññā gāmamāgamma, kiṃsīlaṃ kiṃvataṃ ahaṃ;

Purisaṃ tāta seveyyaṃ, taṃ me akkhāhi pucchito.

80.

Yo te [yo taṃ (syā. jā. 1.4.190 araññajātakepi)] vissāsaye tāta, vissāsañca khameyya te;

Sussūsī ca titikkhī ca, taṃ bhajehi ito gato.

81.

Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Urasīva patiṭṭhāya, taṃ bhajehi ito gato.

82.

Yo ca dhammena carati, carantopi na maññati;

Visuddhakāriṃ sappaññaṃ, taṃ bhajehi ito gato.

83.

Haliddirāgaṃ kapicittaṃ, purisaṃ rāgavirāginaṃ;

Tādisaṃ tāta mā sevi, nimmanussampi ce siyā.

84.

Āsīvisaṃva kupitaṃ, mīḷhalittaṃ mahāpathaṃ;

Ārakā parivajjehi, yānīva visamaṃ pathaṃ.

85.

Anatthā tāta vaḍḍhanti, bālaṃ accupasevato;

Māssu bālena saṃgacchi, amitteneva sabbadā.

86.

Taṃ tāhaṃ tāta yācāmi, karassu vacanaṃ mama;

Māssu bālena saṃgacchi [saṃgañchi (sī. pī.)], dukkho bālehi saṅgamoti.

Haliddirāgajātakaṃ navamaṃ.

436. Samuggajātakaṃ (10)

87.

Kuto nu āgacchatha bho tayo janā, svāgatā etha [svāgataṃ ettha (sī. pī.)] nisīdathāsane;

Kaccittha bhonto kusalaṃ anāmayaṃ, cirassamabbhāgamanaṃ hi vo idha.

88.

Ahameva eko idha majja patto, na cāpi me dutiyo koci vijjati;

Kimeva sandhāya te bhāsitaṃ ise, ‘‘kuto nu āgacchatha bho tayo janā’’.

89.

Tuvañca eko bhariyā ca te piyā, samuggapakkhittanikiṇṇamantare;

Sā rakkhitā kucchigatāva [kucchigatā ca (ka.)] te sadā, vāyussa [harissa (ka.)] puttena sahā tahiṃ ratā.

90.

Saṃviggarūpo isinā viyākato [pabyākato (ka.), byākato (syā. pī.)], so dānavo tattha samuggamuggili;

Addakkhi bhariyaṃ suci māladhāriniṃ, vāyussa puttena sahā tahiṃ rataṃ.

91.

Sudiṭṭharūpamuggatapānuvattinā [sudiṭṭharūpuggatapānuvattinā (sī. syā. pī.)], hīnā narā ye pamadāvasaṃ gatā;

Yathā have pāṇarivettha rakkhitā, duṭṭhā mayī aññamabhippamodayi.

92.

Divā ca ratto ca mayā upaṭṭhitā, tapassinā jotirivā vane vasaṃ;

Sā dhammamukkamma adhammamācari, akiriyarūpo pamadāhi santhavo.

93.

Sarīramajjhamhi ṭhitātimaññahaṃ, mayhaṃ ayanti asatiṃ asaññataṃ;

Sā dhammamukkamma adhammamācari, akiriyarūpo pamadāhi santhavo.

94.

Surakkhitaṃ meti kathaṃ nu vissase, anekacittāsu na hatthi [anekacittā puna hettha (ka.)] rakkhaṇā;

Etā hi pātālapapātasannibhā, etthappamatto byasanaṃ nigacchati.

95.

Tasmā hi te sukhino vītasokā, ye mātugāmehi caranti nissaṭā;

Etaṃ sivaṃ uttamamābhipatthayaṃ, na mātugāmehi kareyya santhavanti.

Samuggajātakaṃ dasamaṃ.

437. Pūtimaṃsajātakaṃ (11)

96.

Na kho me ruccati āḷi, pūtimaṃsassa pekkhanā;

Etādisā sakhārasmā, ārakā parivajjaye.

97.

Ummattikā ayaṃ veṇī, vaṇṇeti patino sakhiṃ;

Pajjhāyi [pajjhāti (sī. pī.), pajjhāyati (sī. niyya)] paṭigacchantiṃ, āgataṃ meṇḍa [meḷa (sī. pī.)] mātaraṃ.

98.

Tvaṃ khosi samma ummatto, dummedho avicakkhaṇo;

Yo tvaṃ [so tvaṃ (syā.)] matālayaṃ katvā, akālena vipekkhasi.

99.

Na akāle vipekkheyya, kāle pekkheyya paṇḍito;

Pūtimaṃsova pajjhāyi [pajjhāti (sī. pī.), pajjhāyati (sī. niyya)], yo akāle vipekkhati.

100.

Piyaṃ kho āḷi me hotu, puṇṇapattaṃ dadāhi me;

Pati sañjīvito mayhaṃ, eyyāsi piyapucchikā [pucchitā (syā. ka.)].

101.

Piyaṃ kho āḷi te hotu, puṇṇapattaṃ dadāmi te;

Mahatā parivārena [parihārena (syā.)], essaṃ [esaṃ (sī. pī.)] kayirāhi [kayirāsi (pī.)] bhojanaṃ.

102.

Kīdiso tuyhaṃ parivāro, yesaṃ kāhāmi bhojanaṃ;

Kiṃnāmakā ca te sabbe, taṃ [te (sī. syā. pī.)] me akkhāhi pucchitā.

103.

Māliyo caturakkho ca, piṅgiyo atha jambuko;

Ediso mayhaṃ parivāro, tesaṃ kayirāhi [kayirāsi (pī.)] bhojanaṃ.

104.

Nikkhantāya agārasmā, bhaṇḍakampi vinassati;

Ārogyaṃ āḷino vajjaṃ [vacchaṃ (?)], idheva vasa māgamāti.

Pūtimaṃsajātakaṃ ekādasamaṃ.

438. Daddarajātakaṃ (12)

105.

Yo te puttake akhādi, dinnabhatto adūsake;

Tasmiṃ dāṭhaṃ nipātehi, mā te muccittha jīvato.

106.

Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;

Padesaṃ taṃ na passāmi, yattha dāṭhaṃ nipātaye.

107.

Akataññussa posassa, niccaṃ vivaradassino;

Sabbaṃ ce pathaviṃ dajjā, neva naṃ abhirādhaye.

108.

Kinnu subāhu taramānarūpo, paccāgatosi saha māṇavena;

Kiṃ kiccamatthaṃ idhamatthi tuyhaṃ, akkhāhi me pucchito etamatthaṃ.

109.

Yo te sakhā daddaro sādhurūpo, tassa vadhaṃ parisaṅkāmi ajja;

Purisassa kammāyatanāni sutvā, nāhaṃ sukhiṃ daddaraṃ ajja maññe.

110.

Kānissa kammāyatanāni assu, purisassa vuttisamodhānatāya;

Kaṃ vā paṭiññaṃ purisassa sutvā, parisaṅkasi daddaraṃ māṇavena.

111.

Ciṇṇā kaliṅgā caritā vaṇijjā, vettācaro saṅkupathopi ciṇṇo;

Naṭehi ciṇṇaṃ saha vākurehi [vākarehi (pī. sī. niyya), vāgurehi (?)], daṇḍena yuddhampi samajjamajjhe.

112.

Baddhā kulīkā [kuliṅkā (sī. pī.)] mitamāḷhakena, akkhā jitā [akkhācitā (sī. aṭṭha.)] saṃyamo abbhatīto;

Abbāhitaṃ [appahitaṃ (sī. syā.), abbūhitaṃ (pī. sī. niyya)] pubbakaṃ [pupphakaṃ (sī. syā.)] aḍḍharattaṃ, hatthā daḍḍhā piṇḍapaṭiggahena.

113.

Tānissa kammāyatanāni assu, purisassa vuttisamodhānatāya;

Yathā ayaṃ dissati lomapiṇḍo, gāvo hatā kiṃ pana daddarassāti.

Daddarajātakaṃ dvādasamaṃ.

Navakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Varagijjha samajjana haṃsavaro, nidhisavhaya hārita pāṭaliko;

Ajarāmara dhaṅka titikkha kuto, atha dvādasa pekkhana daddaribhīti.

10. Dasakanipāto

439. Catudvārajātakaṃ (1)

1.

Catudvāramidaṃ nagaraṃ, āyasaṃ daḷhapākāraṃ;

Oruddhapaṭiruddhosmi, kiṃ pāpaṃ pakataṃ mayā.

2.

Sabbe apihitā dvārā, oruddhosmi yathā dijo;

Kimādhikaraṇaṃ yakkha, cakkābhinihato ahaṃ.

3.

Laddhā satasahassāni, atirekāni vīsati;

Anukampakānaṃ ñātīnaṃ, vacanaṃ samma nākari.

4.

Laṅghiṃ samuddaṃ pakkhandi, sāgaraṃ appasiddhikaṃ;

Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa.

5.

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake.

6.

Uparivisālā duppūrā, icchā visaṭagāminī [visaṭagāminiṃ (pī. ka.)];

Ye ca taṃ anugijjhanti, te honti cakkadhārino.

7.

Bahubhaṇḍaṃ [bahuṃ bhaṇḍaṃ (sī. pī.)] avahāya, maggaṃ appaṭivekkhiya;

Yesañcetaṃ asaṅkhātaṃ, te honti cakkadhārino.

8.

Kammaṃ samekkhe vipulañca bhogaṃ, icchaṃ na seveyya anatthasaṃhitaṃ;

Kareyya vākyaṃ anukampakānaṃ, taṃ tādisaṃ nātivatteyya cakkaṃ.

9.

Kīvaciraṃ nu me yakkha, cakkaṃ sirasi ṭhassati;

Kati vassasahassāni, taṃ me akkhāhi pucchito.

10.

Atisaro paccasaro [accasaro (sī. syā. pī.)], mittavinda suṇohi me;

Cakkaṃ te sirasi [sirasmi (syā.)] māviddhaṃ, na taṃ jīvaṃ pamokkhasīti.

Catudvārajātakaṃ paṭhamaṃ.

440. Kaṇhajātakaṃ (2)

11.

Kaṇho vatāyaṃ puriso, kaṇhaṃ bhuñjati bhojanaṃ;

Kaṇhe bhūmipadesasmiṃ, na mayhaṃ manaso piyo.

12.

Na kaṇho tacasā hoti, antosāro hi brāhmaṇo;

Yasmiṃ pāpāni kammāni, sa ve kaṇho sujampati.

13.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasi.

14.

Varañce me ado sakka, sabbabhūtānamissara;

Sunikkodhaṃ suniddosaṃ, nillobhaṃ vuttimattano;

Nisnehamabhikaṅkhāmi, ete me caturo vare.

15.

Kiṃ nu kodhe vā [kodheva (sī. pī.)] dose vā, lobhe snehe ca brāhmaṇa;

Ādīnavaṃ tvaṃ passasi [sampassasi (sī. pī.)], taṃ me akkhāhi pucchito.

16.

Appo hutvā bahu hoti, vaḍḍhate so akhantijo;

Āsaṅgī bahupāyāso, tasmā kodhaṃ na rocaye.

17.

Duṭṭhassa pharusā [paṭhamā (pī. sī. niyya)] vācā, parāmāso anantarā;

Tato pāṇi tato daṇḍo, satthassa paramā gati [parāmasati (ka.)];

Doso kodhasamuṭṭhāno, tasmā dosaṃ na rocaye.

18.

Ālopasāhasākārā [sahasākārā (sī. syā. pī.)], nikatī vañcanāni ca;

Dissanti lobhadhammesu, tasmā lobhaṃ na rocaye.

19.

Snehasaṅgathitā [saṅgadhitā (ka.), saṅgantitā (syā.)] ganthā, senti manomayā puthū;

Te bhusaṃ upatāpenti, tasmā snehaṃ na rocaye.

20.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasi.

21.

Varañce me ado sakka, sabbabhūtānamissara;

Araññe me viharato, niccaṃ ekavihārino;

Ābādhā mā [na (syā. pī.)] uppajjeyyuṃ, antarāyakarā bhusā.

22.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasi.

23.

Varañce me ado sakka, sabbabhūtānamissara;

Na mano vā sarīraṃ vā, maṃ-kate sakka kassaci;

Kadāci upahaññetha, etaṃ sakka varaṃ vareti.

Kaṇhajātakaṃ dutiyaṃ.

441. Catuposathiyajātakaṃ (3)

24.

Yo kopaneyye na karoti kopaṃ, na kujjhati sappuriso kadāci;

Kuddhopi so nāvikaroti kopaṃ, taṃ ve naraṃ samaṇamāhu [samaṇaṃ āhu (sī.)] loke.

25.

Ūnūdaro yo sahate jighacchaṃ, danto tapassī mitapānabhojano;

Āhārahetu na karoti pāpaṃ, taṃ ve naraṃ samaṇamāhu loke.

26.

Khiḍḍaṃ ratiṃ vippajahitvāna sabbaṃ, na cālikaṃ bhāsasi kiñci loke;

Vibhūsaṭṭhānā virato methunasmā, taṃ ve naraṃ samaṇamāhu loke.

27.

Pariggahaṃ lobhadhammañca sabbaṃ, yo ve pariññāya pariccajeti;

Dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ, taṃ ve naraṃ samaṇamāhu loke.

28.

Pucchāma kattāramanomapaññaṃ [manomapañña (syā. ka.)], kathāsu no viggaho atthi jāto;

Chindajja kaṅkhaṃ vicikicchitāni, tadajja [tayājja (sī.)] kaṅkhaṃ vitaremu sabbe.

29.

Ye paṇḍitā atthadasā bhavanti, bhāsanti te yoniso tattha kāle;

Kathaṃ nu kathānaṃ abhāsitānaṃ, atthaṃ nayeyyuṃ kusalā janindā.

30.

Kathaṃ have bhāsati nāgarājā, garuḷo pana venateyyo kimāha;

Gandhabbarājā pana kiṃ vadesi, kathaṃ pana kurūnaṃ rājaseṭṭho.

31.

Khantiṃ have bhāsati nāgarājā, appāhāraṃ garuḷo venateyyo;

Gandhabbarājā rativippahānaṃ, akiñcanaṃ kurūnaṃ rājaseṭṭho.

32.

Sabbāni etāni subhāsitāni, na hettha dubbhāsitamatthi kiñci;

Yasmiñca etāni patiṭṭhitāni, arāva nābhyā susamohitāni;

Catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇamāhu loke.

33.

Tuvañhi [tuvaṃ nu (sī. pī.)] seṭṭho tvamanuttarosi, tvaṃ dhammagū dhammavidū sumedho;

Paññāya pañhaṃ samadhiggahetvā, acchecchi dhīro vicikicchitāni;

Acchecchi kaṅkhaṃ vicikicchitāni, cundo yathā nāgadantaṃ kharena.

34.

Nīluppalābhaṃ vimalaṃ anagghaṃ, vatthaṃ idaṃ dhūmasamānavaṇṇaṃ;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

35.

Suvaṇṇamālaṃ satapattaphullitaṃ, sakesaraṃ ratnasahassamaṇḍitaṃ;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

36.

Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ, kaṇṭhāvasattaṃ [vasitaṃ (ka.)] maṇibhūsitaṃ me;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

37.

Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasa.

38.

Sāriputto tadā nāgo, supaṇṇo pana kolito;

Gandhabbarājā anuruddho, rājā ānanda paṇḍito;

Vidhuro bodhisatto ca, evaṃ dhāretha jātakanti.

Catuposathiyajātakaṃ tatiyaṃ.

442. Saṅkhajātakaṃ (4)

39.

Bahussuto sutadhammosi saṅkha, diṭṭhā tayā samaṇabrāhmaṇā ca;

Athakkhaṇe dassayase vilāpaṃ, añño nu ko te paṭimantako mayā.

40.

Subbhū [subbhā (syā.), sumbhā, subhmā (ka.)] subhā suppaṭimukkakambu, paggayha sovaṇṇamayāya pātiyā;

‘‘Bhuñjassu bhattaṃ’’ iti maṃ vadeti, saddhāvittā [saddhācittā (sī. pī. ka.)], tamahaṃ noti brūmi.

41.

Etādisaṃ brāhmaṇa disvāna [disva (sī. pī.)] yakkhaṃ, puccheyya poso sukhamāsisāno [sukhamāsasāno (syā.), sukhamāsisamāno (ka.)];

Uṭṭhehi naṃ pañjalikābhipuccha, devī nusi tvaṃ uda mānusī nu.

42.

Yaṃ tvaṃ sukhenābhisamekkhase maṃ, bhuñjassu bhattaṃ iti maṃ vadesi;

Pucchāmi taṃ nāri mahānubhāve, devī nusi tvaṃ uda mānusī nu.

43.

Devī ahaṃ saṅkha mahānubhāvā, idhāgatā sāgaravārimajjhe;

Anukampikā no ca paduṭṭhacittā, taveva atthāya idhāgatāsmi.

44.

Idhannapānaṃ sayanāsanañca, yānāni nānāvividhāni saṅkha;

Sabbassa tyāhaṃ paṭipādayāmi, yaṃ kiñci tuyhaṃ manasābhipatthitaṃ.

45.

Yaṃ kiñci yiṭṭhañca hutañca [yiṭṭhaṃva hutaṃva (sī. pī.)] mayhaṃ, sabbassa no issarā tvaṃ sugatte;

Susoṇi subbhamu [subbhu (sī.), subbhā (syā.)] suvilaggamajjhe [suvilākamajjhe (syā. pī. sī. aṭṭha.), suvilātamajjhe (ka.)], kissa me kammassa ayaṃ vipāko.

46.

Ghamme pathe brāhmaṇa ekabhikkhuṃ, ugghaṭṭapādaṃ tasitaṃ kilantaṃ;

Paṭipādayī saṅkha upāhanāni [upāhanāhi (sī. pī.)], sā dakkhiṇā kāmaduhā tavajja.

47.

hotu nāvā phalakūpapannā, anavassutā erakavātayuttā;

Aññassa yānassa na hettha [na hatthi (pī.)] bhūmi, ajjeva maṃ moḷiniṃ pāpayassu.

48.

tattha vittā sumanā patītā, nāvaṃ sucittaṃ abhinimminitvā;

Ādāya saṅkhaṃ purisena saddhiṃ, upānayī nagaraṃ sādhurammanti.

Saṅkhajātakaṃ catutthaṃ.

443. Cūḷabodhijātakaṃ (5)

49.

Yo te imaṃ visālakkhiṃ, piyaṃ samhitabhāsiniṃ [sammillabhāsiniṃ (sī. pī.), sammillahāsiniṃ (syā.)];

Ādāya balā gaccheyya, kiṃ nu kayirāsi brāhmaṇa.

50.

Uppajje [uppajja (sī. pī.)] me na mucceyya, na me mucceyya jīvato;

Rajaṃva vipulā vuṭṭhi, khippameva nivāraye [nivārayiṃ (ka.)].

51.

Yaṃ nu pubbe vikatthittho [vikatthito (ka. sī. syā. ka.)], balamhiva apassito;

Svajja tuṇhikato [tuṇhikato (sī.), tuṇhikkhako (pī.)] dāni, saṅghāṭiṃ sibbamacchasi.

52.

Uppajji me na muccittha, na me muccittha jīvato;

Rajaṃva vipulā vuṭṭhi, khippameva nivārayiṃ.

53.

Kiṃ te uppajji no mucci, kiṃ te na mucci jīvato;

Rajaṃva vipulā vuṭṭhi, katamaṃ tvaṃ nivārayi.

54.

Yamhi jāte na passati, ajāte sādhu passati;

So me uppajji no mucci, kodho dummedhagocaro.

55.

Yena jātena nandanti, amittā dukkhamesino;

So me uppajji no mucci, kodho dummedhagocaro.

56.

Yasmiñca jāyamānamhi, sadatthaṃ nāvabujjhati;

So me uppajji no mucci, kodho dummedhagocaro.

57.

Yenābhibhūto kusalaṃ jahāti, parakkare vipulañcāpi atthaṃ;

Sa bhīmaseno balavā pamaddī, kodho mahārāja na me amuccatha.

58.

Kaṭṭhasmiṃ matthamānasmiṃ [manthamānasmiṃ (pī.), maddamānasmiṃ (ka.)], pāvako nāma jāyati;

Tameva kaṭṭhaṃ ḍahati, yasmā so jāyate gini.

59.

Evaṃ mandassa posassa, bālassa avijānato;

Sārambhā [sārabbhā (ka.)] jāyate kodho, sopi teneva ḍayhati.

60.

Aggīva tiṇakaṭṭhasmiṃ, kodho yassa pavaḍḍhati;

Nihīyati tassa yaso, kāḷapakkheva candimā.

61.

Anedho [anindho (sī. ka.), anindo (syā.)] dhūmaketūva, kodho yassūpasammati;

Āpūrati tassa yaso, sukkapakkheva candimāti.

Cūḷabodhijātakaṃ pañcamaṃ.

444. Kaṇhadīpāyanajātakaṃ (6)

62.

Sattāhamevāhaṃ pasannacitto, puññatthiko ācariṃ [acariṃ (sī. syā. pī.)] brahmacariyaṃ;

Athāparaṃ yaṃ caritaṃ mamedaṃ [mama yidaṃ (syā.), mamāyidaṃ (pī.)], vassāni paññāsa samādhikāni;

Akāmako vāpi [vāhi (pī. ka.)] ahaṃ carāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto.

63.

Yasmā dānaṃ nābhinandiṃ kadāci, disvānahaṃ atithiṃ vāsakāle;

Na cāpi me appiyataṃ aveduṃ, bahussutā samaṇabrāhmaṇā ca.

Akāmako vāpi ahaṃ dadāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto.

64.

Āsīviso tāta pahūtatejo, yo taṃ adaṃsī [aḍaṃsī (syā.)] sacarā [bilarā (sī.), piḷārā (syā.), patarā (pī.)] udicca;

Tasmiñca me appiyatāya ajja, pitari ca te natthi koci viseso;

Etena saccena suvatthi hotu, hataṃ visaṃ jīvatu yaññadatto.

65.

Santā dantāyeva [dantā santā ye ca (syā. ka.)] paribbajanti, aññatra kaṇhā natthākāmarūpā [anakāmarūpā (sī. syā. pī.)];

Dīpāyana kissa jigucchamāno, akāmako carasi brahmacariyaṃ.

66.

Saddhāya nikkhamma punaṃ nivatto, so eḷamūgova bālo [eḷamūgo capalo (syā. ka.)] vatāyaṃ;

Etassa vādassa jigucchamāno, akāmako carāmi brahmacariyaṃ;

Viññuppasatthañca satañca ṭhānaṃ [viññūpasatthaṃ vasitaṃ ca ṭhānaṃ (ka.)], evampahaṃ puññakaro bhavāmi.

67.

Samaṇe tuvaṃ brāhmaṇe addhike ca, santappayāsi annapānena bhikkhaṃ;

Opānabhūtaṃva gharaṃ tava yidaṃ, annena pānena upetarūpaṃ;

Atha kissa vādassa jigucchamāno, akāmako dānamimaṃ dadāsi.

68.

Pitaro ca me āsuṃ pitāmahā ca, saddhā ahuṃ dānapatī vadaññū;

Taṃ kullavattaṃ anuvattamāno, māhaṃ kule antimagandhano [gandhino (syā. pī. ka.), gandhinī (sī.)] ahuṃ;

Etassa vādassa jigucchamāno, akāmako dānamimaṃ dadāmi.

69.

Dahariṃ kumāriṃ asamatthapaññaṃ, yaṃ tānayiṃ ñātikulā sugatte;

Na cāpi me appiyataṃ avedi, aññatra kāmā paricārayantā [paricārayantī (sī. pī.)];

Atha kena vaṇṇena mayā te bhoti, saṃvāsadhammo ahu evarūpo.

70.

Ārā dūre nayidha kadāci atthi, paramparā nāma kule imasmiṃ;

Taṃ kullavattaṃ anuvattamānā, māhaṃ kule antimagandhinī ahuṃ;

Etassa vādassa jigucchamānā, akāmikā paddhacarāmhi [paṭṭhacarāmhi (syā. ka.)] tuyhaṃ.

71.

Maṇḍabya bhāsiṃ yamabhāsaneyyaṃ [bhāsissaṃ abhāsaneyyaṃ (sī. syā. pī.), bhāsissa’mabhāsaneyyaṃ (?)], taṃ khamyataṃ puttakahetu majja;

Puttapemā na idha paratthi kiñci, so no ayaṃ jīvati yaññadattoti.

Kaṇhadīpāyanajātakaṃ [maṇḍabyajātakaṃ (syā. ka.)] chaṭṭhaṃ.

445. Nigrodhajātakaṃ (7)

72.

Na vāhametaṃ [na cāhametaṃ (sī.)] jānāmi, ko vāyaṃ kassa vāti vā [cāti vā (sī.)];

Yathā sākho cari [vadī (sī. syā. pī.)] evaṃ, nigrodha kinti maññasi.

73.

Tato galavinītena, purisā nīhariṃsu maṃ;

Datvā mukhapahārāni, sākhassa vacanaṃkarā.

74.

Etādisaṃ dummatinā, akataññuna dubbhinā;

Kataṃ anariyaṃ sākhena, sakhinā te janādhipa.

75.

Na vāhametaṃ jānāmi, napi me koci saṃsati;

Yaṃ me tvaṃ samma akkhāsi, sākhena kāraṇaṃ [kaḍḍhanaṃ (sī. syā.)] kataṃ.

76.

Sakhīnaṃ sājīvakaro, mama sākhassa cūbhayaṃ;

Tvaṃ nosissariyaṃ dātā, manussesu mahantataṃ;

Tayāmā labbhitā iddhī, ettha me natthi saṃsayo.

77.

Yathāpi bījamaggimhi, ḍayhati na virūhati;

Evaṃ kataṃ asappurise, nassati na virūhati.

78.

Kataññumhi ca posamhi, sīlavante ariyavuttine;

Sukhette viya bījāni, kataṃ tamhi na nassati.

79.

Imaṃ jammaṃ nekatikaṃ, asappurisacintakaṃ;

Hanantu sākhaṃ sattīhi, nāssa icchāmi jīvitaṃ.

80.

Khamatassa mahārāja, pāṇā na paṭiānayā [duppaṭiānayā (sī. syā. pī.)];

Khama deva asappurisassa, nāssa icchāmahaṃ vadhaṃ.

81.

Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi jīvitanti.

Nigrodhajātakaṃ sattamaṃ.

446. Takkalajātakaṃ (8)

82.

Na takkalā santi na āluvāni [ālupāni (sī. syā. pī.)], na biḷāliyo na kaḷambāni tāta;

Eko araññamhi susānamajjhe, kimatthiko tāta khaṇāsi kāsuṃ.

83.

Pitāmaho tāta sudubbalo te, anekabyādhīhi dukhena phuṭṭho;

Tamajjahaṃ nikhaṇissāmi sobbhe, na hissa taṃ jīvitaṃ rocayāmi.

84.

Saṅkappametaṃ paṭiladdha pāpakaṃ, accāhitaṃ kamma karosi luddaṃ;

Mayāpi tāta paṭilacchase tuvaṃ, etādisaṃ kamma jarūpanīto;

Taṃ kullavattaṃ anuvattamāno, ahampi taṃ nikhaṇissāmi sobbhe.

85.

Pharusāhi vācāhi pakubbamāno, āsajja maṃ tvaṃ vadase kumāra;

Putto mamaṃ orasako samāno, ahitānukampī mama tvaṃsi putta.

86.

Na tāhaṃ [tyāhaṃ (syā.)] tāta ahitānukampī, hitānukampī te ahampi [ahañhi (syā.)] tāta;

Pāpañca taṃ kamma pakubbamānaṃ, arahāmi no vārayituṃ tato.

87.

Yo mātaraṃ vā pitaraṃ saviṭṭha [mātaraṃ pitaraṃ vā vasiṭṭha (sī. pī.)], adūsake hiṃsati pāpadhammo;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ so nirayaṃ upeti [pareti (sī. pī.)].

88.

Yo mātaraṃ vā pitaraṃ saviṭṭha, annena pānena upaṭṭhahāti;

Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ so sugatiṃ upeti.

89.

Na me tvaṃ putta ahitānukampī, hitānukampī me [mama (?)] tvaṃsi putta;

Ahañca taṃ mātarā vuccamāno, etādisaṃ kamma karomi luddaṃ.

90.

Yā te sā bhariyā anariyarūpā, mātā mamesā sakiyā janetti;

Niddhāpaye [niddhāmase (pī.)] tañca sakā agārā, aññampi te sā dukhamāvaheyya.

91.

Yā te sā bhariyā anariyarūpā, mātā mamesā sakiyā janetti;

Dantā kareṇūva vasūpanītā, sā pāpadhammā punarāvajātūti.

Takkalajātakaṃ aṭṭhamaṃ.

447. Mahādhammapālajātakaṃ (9)

92.

Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Akkhāhi me brāhmaṇa etamatthaṃ, kasmā nu tumhaṃ daharā na miyyare [mīyare (sī. pī.)].

93.

Dhammaṃ carāma na musā bhaṇāma, pāpāni kammāni parivajjayāma [vivajjayāma (sī. syā. pī.)];

Anariyaṃ parivajjemu sabbaṃ, tasmā hi amhaṃ daharā na miyyare.

94.

Suṇoma dhammaṃ asataṃ satañca, na cāpi dhammaṃ asataṃ rocayāma;

Hitvā asante na jahāma sante, tasmā hi amhaṃ daharā na miyyare.

95.

Pubbeva dānā sumanā bhavāma, dadampi ve attamanā bhavāma;

Datvāpi ve nānutappāma pacchā, tasmā hi amhaṃ daharā na miyyare.

96.

Samaṇe mayaṃ brāhmaṇe addhike ca, vanibbake yācanake dalidde;

Annena pānena abhitappayāma, tasmā hi amhaṃ daharā na miyyare.

97.

Mayañca bhariyaṃ nātikkamāma, amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma, tasmā hi amhaṃ daharā na miyyare.

98.

Pāṇātipātā viramāma sabbe, loke adinnaṃ parivajjayāma;

Amajjapā nopi musā bhaṇāma, tasmā hi amhaṃ daharā na miyyare.

99.

Etāsu ve jāyare suttamāsu, medhāvino honti pahūtapaññā;

Bahussutā vedaguno [vedaguṇā (syā. ka.)] ca honti, tasmā hi amhaṃ daharā na miyyare.

100.

Mātā pitā ca [mātā ca pitā (ka.), mātāpitarā (syā.)] bhaginī bhātaro ca, puttā ca dārā ca mayañca sabbe;

Dhammaṃ carāma paralokahetu, tasmā hi amhaṃ daharā na miyyare.

101.

Dāsā ca dāsyo [dāsso (sī. pī.), dāsī (syā.)] anujīvino ca, paricārakā kammakarā ca sabbe;

Dhammaṃ caranti paralokahetu, tasmā hi amhaṃ daharā na miyyare.

102.

Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

103.

Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ viya vassakāle;

Dhammena gutto mama dhammapālo, aññassa aṭṭhīni sukhī kumāroti.

Mahādhammapālajātakaṃ navamaṃ.

448. Kukkuṭajātakaṃ (10)

104.

Nāsmase katapāpamhi, nāsmase alikavādine;

Nāsmase attatthapaññamhi, atisantepi nāsmase.

105.

Bhavanti heke purisā, gopipāsikajātikā [gopipāsakajātikā (sī. syā. pī.)];

Ghasanti maññe mittāni, vācāya na ca kammunā.

106.

Sukkhañjalipaggahitā, vācāya paliguṇṭhitā;

Manussapheggū nāsīde, yasmiṃ natthi kataññutā.

107.

Na hi aññaññacittānaṃ, itthīnaṃ purisāna vā;

Nānāvikatvā [nānāva katvā (sī. pī.)] saṃsaggaṃ, tādisampi ca nāsmase [tādisampi na vissase (syā.)].

108.

Anariyakammamokkantaṃ, athetaṃ [atthetaṃ (sī. syā. pī.)] sabbaghātinaṃ;

Nisitaṃva paṭicchannaṃ, tādisampi ca nāsmase.

109.

Mittarūpenidhekacce, sākhalyena acetasā;

Vividhehi upāyanti, tādisampi ca nāsmase.

110.

Āmisaṃ vā dhanaṃ vāpi, yattha passati tādiso;

Dubbhiṃ karoti dummedho, tañca hantvāna [jhātvāna (sī. pī.), hitvāna (syā.)] gacchati.

111.

Mittarūpena bahavo, channā sevanti sattavo;

Jahe kāpurise hete, kukkuṭo viya senakaṃ.

112.

Yo ca [yodha (jā. 1.8.25 sulasājātake)] uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca anutappati.

113.

Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, kukkuṭo viya senakā;

114.

Taṃ tādisaṃ kūṭamivoḍḍitaṃ vane, adhammikaṃ niccavidhaṃsakārinaṃ;

Ārā vivajjeyya naro vicakkhaṇo, senaṃ yathā kukkuṭo vaṃsakānaneti.

Kukkuṭajātakaṃ dasamaṃ.

449. Maṭṭhakuṇḍalījātakaṃ (11)

115.

Alaṅkato maṭṭhakuṇḍalī [maṭṭakuṇḍalī (sī. pī.)], māladhārī [mālabhārī (sī. pī.)] haricandanussado;

Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuvaṃ.

116.

Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;

Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvitaṃ.

117.

Sovaṇṇamayaṃ maṇīmayaṃ, lohamayaṃ atha rūpiyāmayaṃ;

[ācikkha me bhaddamāṇava (vi. va. 1209)] Pāvada rathaṃ karissāmi [kārayāmi (sī. pī.)] te [ācikkha me bhaddamāṇava (vi. va. 1209)], cakkayugaṃ paṭipādayāmi taṃ.

118.

So [atha (syā.)] māṇavo tassa pāvadi, candimasūriyā [candimasūriyā (syā.)] ubhayettha bhātaro [dissare (vi. va. 1210)];

Sovaṇṇamayo ratho mama, tena cakkayugena sobhati.

119.

Bālo kho tvaṃsi māṇava, yo tvaṃ patthayase apatthiyaṃ;

Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye.

120.

Gamanāgamanampi dissati, vaṇṇadhātu ubhayettha vīthiyo;

Peto pana neva dissati, ko nu kho [ko nidha (vi. va. 1212)] kandataṃ bālyataro.

121.

Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;

Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthaye.

122.

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

123.

Abbahī [abbuhi (syā.), abbhuḷhaṃ (ka.)] vata me sallaṃ, yamāsi hadayassitaṃ [sokaṃ hadayanissitaṃ (vi. va. 1215)];

Yo me sokaparetassa, puttasokaṃ apānudi.

124.

Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna māṇavāti.

Maṭṭhakuṇḍalījātakaṃ ekādasamaṃ.

450. Bilārakosiyajātakaṃ (12)

125.

Apacantāpi dicchanti, santo laddhāna bhojanaṃ;

Kimeva tvaṃ pacamāno, yaṃ na dajjā na taṃ samaṃ.

126.

Maccherā ca pamādā ca, evaṃ dānaṃ na diyyati;

Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā.

127.

Yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ;

Jighacchā ca pipāsā ca, yassa bhāyati maccharī;

Tameva bālaṃ phusati, asmiṃ loke paramhi ca.

128.

Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;

Puññāni paralokasmiṃ, patiṭṭhā honti pāṇinaṃ.

129.

Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

130.

Tasmā satañca asataṃ [asatañca (sī. syā. pī.)], nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyanā.

131.

Appasmeke [appampeke (syā.)] pavecchanti, bahuneke na dicchare;

Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā.

132.

Dhammaṃ care yopi samuñchakaṃ care, dārañca posaṃ dadamappakasmiṃ [dadaṃ appakasmipi (pī.)];

Sataṃ sahassānaṃ sahassayāginaṃ, kalampi nāgghanti tathāvidhassa te.

133.

Kenesa yañño vipulo mahagghato [mahaggato (saṃ. ni. 1.32)], samena dinnassa na agghameti;

Kathaṃ sataṃ sahassānaṃ [kathaṃ sahassānaṃ (sī. syā. pī.)] sahassayāginaṃ, kalampi nāgghanti tathāvidhassa te.

134.

Dadanti heke visame niviṭṭhā, chetvā [jhatvā (sī. pī.), ghatvā (syā.)] vadhitvā atha socayitvā;

Sā dakkhiṇā assumukhā sadaṇḍā, samena dinnassa na agghameti;

Evaṃ sataṃ sahassānaṃ [evaṃ sahassānaṃ (sī. syā. pī.)] sahassayāginaṃ, kalampi nāgghanti tathāvidhassa teti.

Bilārakosiyajātakaṃ dvādasamaṃ.

451. Cakkavākajātakaṃ (13)

135.

Vaṇṇavā abhirūposi, ghano sañjātarohito;

Cakkavāka surūposi, vippasannamukhindriyo.

136.

Pāṭhīnaṃ pāvusaṃ macchaṃ, balajaṃ [vālajaṃ (sī. pī.), balajjaṃ (syā.)] muñjarohitaṃ;

Gaṅgāya tīre nisinno [gaṅgātīre nisinnosi (syā. ka.)], evaṃ bhuñjasi bhojanaṃ.

137.

Na vāhametaṃ [sabbatthapi samānaṃ] bhuñjāmi, jaṅgalānodakāni vā;

Aññatra sevālapaṇakā, etaṃ [aññaṃ (syā.)] me samma bhojanaṃ.

138.

Na vāhametaṃ saddahāmi, cakkavākassa bhojanaṃ;

Ahampi samma bhuñjāmi, gāme loṇiyateliyaṃ.

139.

Manussesu kataṃ bhattaṃ, suciṃ maṃsūpasecanaṃ;

Na ca me tādiso vaṇṇo, cakkavāka yathā tuvaṃ.

140.

Sampassaṃ attani veraṃ, hiṃsayaṃ [hiṃsāya (syā. pī. ka.)] mānusiṃ pajaṃ;

Utrasto ghasasī bhīto, tena vaṇṇo tavediso.

141.

Sabbalokaviruddhosi, dhaṅka pāpena kammunā;

Laddho piṇḍo na pīṇeti, tena vaṇṇo tavediso.

142.

Ahampi [ahañca (?)] samma bhuñjāmi, ahiṃsaṃ sabbapāṇinaṃ;

Appossukko nirāsaṅkī, asoko akutobhayo.

143.

So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;

Ahiṃsāya cara loke, piyo hohisi maṃmiva.

144.

Yo na hanti na ghāteti, na jināti na jāpaye;

Mettaṃso sabbabhūtesu, veraṃ tassa na kenacīti.

Cakkavākajātakaṃ terasamaṃ.

452. Bhūripaññajātakaṃ (14)

145.

Saccaṃ kira tvaṃ api [tvampi (sī.), tuvampi (syā.), tvaṃ asi (ka.)] bhūripañña, yā tādisī sīri dhitī matī ca;

Na tāyatebhāvavasūpanitaṃ, yo yavakaṃ bhuñjasi appasūpaṃ.

146.

Sukhaṃ dukkhena paripācayanto, kālā kālaṃ vicinaṃ chandachanno;

Atthassa dvārāni avāpuranto, tenāhaṃ tussāmi yavodanena.

147.

Kālañca ñatvā abhijīhanāya, mantehi atthaṃ paripācayitvā;

Vijambhissaṃ sīhavijambhitāni, tāyiddhiyā dakkhasi maṃ punāpi.

148.

Sukhīpi heke [sukhī hi eke (sī.), sukhīti heke (?)] na karonti pāpaṃ, avaṇṇasaṃsaggabhayā puneke;

Pahū samāno vipulatthacintī, kiṃkāraṇā me na karosi dukkhaṃ.

149.

Na paṇḍitā attasukhassa hetu, pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā khalitāpi santā, chandā ca dosā na jahanti dhammaṃ.

150.

Yena kenaci vaṇṇena, mudunā dāruṇena vā;

Uddhare dīnamattānaṃ, pacchā dhammaṃ samācare.

151.

Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

152.

Yassāpi [yassa hi (sī. ka.)] dhammaṃ puriso [manujo (sī.)] vijaññā, ye cassa kaṅkhaṃ vinayanti santo;

Taṃ hissa dīpañca parāyanañca, na tena mettiṃ jarayetha pañño.

153.

Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

154.

Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhatīti.

Bhūripaññajātakaṃ cuddasamaṃ.

453. Mahāmaṅgalajātakaṃ (15)

155.

Kiṃsu naro jappamadhiccakāle, kaṃ vā vijjaṃ katamaṃ vā sutānaṃ;

So macco asmiñca [asmiṃva (pī.)] paramhi loke, kathaṃ karo sotthānena gutto.

156.

Yassa devā pitaro ca sabbe, sarīsapā [siriṃsapā (sī. syā. pī.)] sabbabhūtāni cāpi;

Mettāya niccaṃ apacitāni honti, bhūtesu ve sotthānaṃ tadāhu.

157.

Yo sabbalokassa nivātavutti, itthīpumānaṃ sahadārakānaṃ;

Khantā duruttānamappaṭikūlavādī, adhivāsanaṃ sotthānaṃ tadāhu.

158.

Yo nāvajānāti sahāyamitte [sahāyamatte (sī. pī.)], sippena kulyāhi dhanena jaccā;

Rucipañño atthakāle matīmā [mutīmā (sī. pī.)], sahāyesu ve sotthānaṃ tadāhu.

159.

Mittāni ve yassa bhavanti santo, saṃvissatthā avisaṃvādakassa;

Na mittadubbhī saṃvibhāgī dhanena, mittesu ve sotthānaṃ tadāhu.

160.

Yassa bhariyā tulyavayā samaggā, anubbatā dhammakāmā pajātā [sajātā (ka.)];

Koliniyā sīlavatī patibbatā, dāresu ve sotthānaṃ tadāhu.

161.

Yassa rājā bhūtapati [bhūtapatī (sī. syā. pī.)] yasassī, jānāti soceyyaṃ parakkamañca;

Advejjhatā suhadayaṃ mamanti, rājūsu ve sotthānaṃ tadāhu.

162.

Annañca pānañca dadāti saddho, mālañca gandhañca vilepanañca;

Pasannacitto anumodamāno, saggesu ve sotthānaṃ tadāhu.

163.

Yamariyadhammena punanti vuddhā, ārādhitā samacariyāya santo;

Bahussutā isayo sīlavanto, arahantamajjhe sotthānaṃ tadāhu.

164.

Etāni kho sotthānāni loke, viññuppasatthāni sukhudrayāni [sukhindriyāni (pī.)];

Tānīdha sevetha naro sapañño, na hi maṅgale kiñcanamatthi saccanti.

Mahāmaṅgalajātakaṃ pannarasamaṃ.

454. Ghaṭapaṇḍitajātakaṃ (16)

165.

Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;

Yopi tuyhaṃ [tāyaṃ (pī.)] sako bhātā, hadayaṃ cakkhu ca [cakkhuṃva (pī.)] dakkhiṇaṃ;

Tassa vātā balīyanti, ghaṭo jappati [sasaṃ jappati (?)] kesava.

166.

Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;

Taramānarūpo vuṭṭhāsi, bhātusokena aṭṭito.

167.

Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;

Saso sasoti lapasi, ko nu te sasamāhari.

168.

Sovaṇṇamayaṃ maṇīmayaṃ, lohamayaṃ atha rūpiyāmayaṃ;

Saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.

169.

Santi aññepi sasakā, araññe vanagocarā;

Tepi te ānayissāmi, kīdisaṃ sasamicchasi.

170.

Na cāhamete [na cāhametaṃ (sī.), na vāhamete (syā.), na vāhametaṃ (pī.)] icchāmi, ye sasā pathavissitā [paṭhaviṃsitā (sī. syā. pī.)];

Candato sasamicchāmi, taṃ me ohara kesava.

171.

So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;

Apatthiyaṃ yo patthayasi, candato sasamicchasi.

172.

Evaṃ ce kaṇha jānāsi, yadaññamanusāsasi;

Kasmā pure mataṃ puttaṃ, ajjāpi manusocasi.

173.

Yaṃ na labbhā manussena, amanussena vā puna [pana (pe. va. 215)];

Jāto me mā marī putto, kuto labbhā alabbhiyaṃ.

174.

Na mantā mūlabhesajjā, osadhehi dhanena vā;

Sakkā ānayituṃ kaṇha, yaṃ petamanusocasi.

175.

Yassa etādisā assu, amaccā purisapaṇḍitā;

Yathā nijjhāpaye ajja, ghaṭo purisapaṇḍito.

176.

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

177.

Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

178.

Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna māṇava [bhātika (pe. va. 224)].

179.

Evaṃ karonti sappaññā, ye honti anukampakā;

Nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātaranti.

Ghaṭapaṇḍitajātakaṃ soḷasamaṃ.

Dasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Daḷha kaṇha dhanañjaya saṅkhavaro, raja sattaha kassa ca [sattāhasasākha (syā.)] takkalinā;

Dhammaṃ kukkuṭa kuṇḍali bhojanadā, cakkavāka subhūrisa sotthi ghaṭoti.

11. Ekādasakanipāto

455. Mātuposakajātakaṃ (1)

1.

Tassa nāgassa vippavāsena, virūḷhā sallakī ca kuṭajā ca;

Kuruvindakaravīrā [karavarā (sī. syā.)] tisasāmā ca, nivāte pupphitā ca kaṇikārā.

2.

Kocideva suvaṇṇakāyurā, nāgarājaṃ bharanti piṇḍena;

Yattha rājā rājakumāro vā, kavacamabhihessati achambhito [asambhīto (sī. syā. pī.)].

3.

Gaṇhāhi nāga kabaḷaṃ, mā nāga kisako bhava;

Bahūni rājakiccāni, tāni [yāni (sī. pī.)] nāga karissasi.

4.

Sā nūnasā kapaṇikā, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.

5.

Kā nu te sā mahānāga, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.

6.

Mātā me sā mahārāja, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.

7.

Muñcathetaṃ mahānāgaṃ, yoyaṃ bharati mātaraṃ;

Sametu mātarā nāgo, saha sabbehi ñātibhi.

8.

Mutto ca bandhanā nāgo, muttamādāya kuñjaro [kāsirājena pesito (sī. syā.), mutto dāmāto kuñjaro (pī. sī. niyya)];

Muhuttaṃ assāsayitvā [vissamitvāna (sī.)], agamā yena pabbato.

9.

Tato so naḷiniṃ [nilinaṃ (syā.)] gantvā, sītaṃ kuñjarasevitaṃ;

Soṇḍāyūdakamāhatvā [māhitvā (syā. ka.)], mātaraṃ abhisiñcatha.

10.

Koya anariyo devo, akālenapi vassati [akālena pavassati (sī. syā.), akālena’tivassati (pī.)];

Gato me atrajo putto, yo mayhaṃ paricārako.

11.

Uṭṭhehi amma kiṃ sesi, āgato tyāhamatrajo;

Muttomhi kāsirājena, vedehena yasassinā.

12.

Ciraṃ jīvatu so rājā, kāsīnaṃ raṭṭhavaḍḍhano;

Yo me puttaṃ pamocesi, sadā vuddhāpacāyikanti.

Mātuposakajātakaṃ paṭhamaṃ.

456. Juṇhajātakaṃ (2)

13.

Suṇohi mayhaṃ vacanaṃ janinda, atthena juṇhamhi idhānupatto;

Na brāhmaṇe addhike tiṭṭhamāne, gantabba [gantabya (ka.)] māhu dvipadinda [dipadāna (sī. pī.), dvipadāna (syā.)] seṭṭha.

14.

Suṇomi tiṭṭhāmi vadehi brahme, yenāsi [yenāpi (syā. ka.)] atthena idhānupatto;

Kaṃ vā tvamatthaṃ mayi patthayāno, idhāgamā brahme tadiṅgha brūhi.

15.

Dadāhi me gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Parosahassañca suvaṇṇanikkhe, bhariyā ca me sādisī dve dadāhi.

16.

Tapo nu te brāhmaṇa bhiṃsarūpo, mantā nu te brāhmaṇa cittarūpā;

Yakkhā nu [yakkhā va (sī. pī.)] te assavā santi keci, atthaṃ vā me abhijānāsi kattaṃ.

17.

Na me tapo atthi na cāpi mantā, yakkhāpi me assavā natthi keci;

Atthampi te nābhijānāmi kattaṃ, pubbe ca kho [pubbeva kho (syā. ka.)] saṅgatimattamāsi.

18.

Paṭhamaṃ idaṃ dassanaṃ jānato me, na tābhijānāmi ito puratthā;

Akkhāhi me pucchito etamatthaṃ, kadā kuhiṃ vā ahu saṅgamo no.

19.

Gandhārarājassa puramhi ramme, avasimhase takkasīlāyaṃ deva;

Tatthandhakāramhi timīsikāyaṃ [timissikāyaṃ (sī. aṭṭha.), timissakāyaṃ (syā.)], aṃsena aṃsaṃ samaghaṭṭayimha.

20.

Te tattha ṭhatvāna ubho janinda, sārāṇiyaṃ [sāraṇīyaṃ (ka.)] vītisārayimha [vītisārimha (sī. syā. pī.)] tattha;

Sāyeva no saṅgatimattamāsi, tato na pacchā na pure ahosi.

21.

Yadā kadāci manujesu brahme, samāgamo sappurisena hoti;

Na paṇḍitā saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti.

22.

Bālāva [bālā ca (sī. syā. pī.)] kho saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti;

Bahumpi bālesu kataṃ vinassati, tathā hi bālā akataññurūpā.

23.

Dhīrā ca kho saṅgatisanthavāni, pubbe kataṃ vāpi na nāsayanti;

Appampi dhīresu kataṃ na nassati, tathā hi dhīrā sukataññurūpā.

24.

Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Parosahassañca suvaṇṇanikkhe, bhariyā ca te sādisī dve dadāmi.

25.

Evaṃ sataṃ hoti samecca rāja, nakkhattarājāriva tārakānaṃ;

Āpūratī kāsipatī tathāhaṃ, tayāpi me saṅgamo ajja laddhoti.

Juṇhajātakaṃ dutiyaṃ.

457. Dhammadevaputtajātakaṃ (3)

26.

Yasokaro puññakarohamasmi, sadātthuto samaṇabrāhmaṇānaṃ;

Maggāraho devamanussapūjito, dhammo ahaṃ dehi adhamma maggaṃ.

27.

Adhammayānaṃ daḷhamāruhitvā, asantasanto balavāhamasmi;

Sa kissa hetumhi tavajja dajjaṃ, maggaṃ ahaṃ dhamma adinnapubbaṃ.

28.

Dhammo have pāturahosi pubbe, pacchā adhammo udapādi loke;

Jeṭṭho ca seṭṭho ca sanantano ca, uyyāhi jeṭṭhassa kaniṭṭha maggā.

29.

Na yācanāya napi pātirūpā, na arahatā [na arahati (sī. pī.), arahati (ka.)] tehaṃ dadeyyaṃ maggaṃ;

Yuddhañca no hotu ubhinnamajja, yuddhamhi yo jessati tassa maggo.

30.

Sabbā disā anuvisaṭohamasmi, mahabbalo amitayaso atulyo;

Guṇehi sabbehi upetarūpo, dhammo adhamma tvaṃ kathaṃ vijessasi.

31.

Lohena ve haññati jātarūpaṃ, na jātarūpena hananti lohaṃ;

Sace adhammo hañchati [haññati (sī. syā.), haññiti (katthaci)] dhammamajja, ayo suvaṇṇaṃ viya dassaneyyaṃ.

32.

Sace tuvaṃ yuddhabalo adhamma [yuddhabalo’si’dhamma (ka. sī.), yuddhabalo’sa’dhamma (pī.)], na tuyha vuḍḍhā [vaddhā (sī. pī.)] ca garū ca atthi;

Maggañca te dammi piyāppiyena, vācāduruttānipi te khamāmi.

33.

Idañca sutvā vacanaṃ adhammo, avaṃsiro patito uddhapādo;

‘‘Yuddhatthiko ce na labhāmi yuddhaṃ’’, ettāvatā hoti hato adhammo.

34.

Khantībalo yuddhabalaṃ vijetvā, hantvā adhammaṃ nihanitva [vihanitvā (ka.)] bhūmyā;

Pāyāsi vitto [citto (syā.)] abhiruyha sandanaṃ, maggeneva atibalo saccanikkamo.

35.

Mātā pitā samaṇabrāhmaṇā ca, asammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajanti te [vajanti (sī. pī.)];

Yathā adhammo patito avaṃsiro.

36.

Mātā pitā samaṇabrāhmaṇā ca, susammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajanti te;

Yathāpi dhammo abhiruyha sandananti.

Dhammadevaputtajātakaṃ [dhammajātakaṃ (sī. pī.)] tatiyaṃ.

458. Udayajātakaṃ (4)

37.

Ekā nisinnā suci saññatūrū, pāsādamāruyha aninditaṅgī;

Yācāmi taṃ kinnaranettacakkhu, imekarattiṃ ubhayo vasema.

38.

Okiṇṇantaraparikhaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Rakkhitaṃ khaggahatthehi, duppavesamidaṃ puraṃ.

39.

Daharassa yuvino cāpi, āgamo ca na vijjati;

Atha kena nu vaṇṇena, saṅgamaṃ icchase mayā.

40.

Yakkhohamasmi kalyāṇi, āgatosmi tavantike [tavantikaṃ (sī. pī.)];

Tvaṃ maṃ nandaya [nandassu (syā. ka.)] bhaddante, puṇṇakaṃsaṃ dadāmi te.

41.

Devaṃ va yakkhaṃ atha vā manussaṃ, na patthaye udayamaticca aññaṃ;

Gaccheva tvaṃ yakkha mahānubhāva, mā cassu gantvā punarāvajittha.

42.

Yā sā rati uttamā kāmabhoginaṃ, yaṃ hetu sattā visamaṃ caranti;

Mā taṃ ratiṃ jīyi tuvaṃ sucimhi te, dadāmi te rūpiyaṃ kaṃsapūraṃ.

43.

Nāriṃ naro nijjhapayaṃ dhanena, ukkaṃsatī yattha karoti chandaṃ;

Vipaccanīko tava devadhammo, paccakkhato thokatarena esi.

44.

Āyu ca vaṇṇo ca [āyuṃ ca vaṇṇaṃ ca (ka. sī. pī.)] manussaloke, nihīyati manujānaṃ suggatte;

Teneva vaṇṇena dhanampi tuyhaṃ, nihīyati jiṇṇatarāsi ajja.

45.

Evaṃ me pekkhamānassa, rājaputti yasassini;

Hāyateva tava [hāyate vata te (sī. syā. ka.), hāyateva tato (pī.)] vaṇṇo, ahorattānamaccaye.

46.

Imināva tvaṃ vayasā, rājaputti sumedhase;

Brahmacariyaṃ careyyāsi, bhiyyo vaṇṇavatī siyā.

47.

Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;

Pucchāmi taṃ yakkha mahānubhāva, kathaṃ nu devāna [kathaṃ na devānaṃ (pī.)] sarīradeho.

48.

Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;

Suve suve bhiyyatarova [bhiyyataro ca (ka.)] tesaṃ, dibbo ca vaṇṇo vipulā ca bhogā.

49.

Kiṃsūdha bhītā janatā anekā, maggo ca nekāyatanaṃ pavutto;

Pucchāmi taṃ yakkha mahānubhāva, katthaṭṭhito paralokaṃ na bhāye.

50.

Vācaṃ manañca paṇidhāya sammā, kāyena pāpāni akubbamāno;

Bahunnapānaṃ gharamāvasanto, saddho mudū saṃvibhāgī vadaññū;

Saṅgāhako sakhilo saṇhavāco, etthaṭṭhito paralokaṃ na bhāye.

51.

Anusāsasi maṃ yakkha, yathā mātā yathā pitā;

Uḷāravaṇṇaṃ pucchāmi, ko nu tvamasi subrahā.

52.

Udayohamasmi kalyāṇi, saṅkarattā idhāgato [saṅgaratthā idhāgato (sī. pī.), saṅgaratthāyidhāgato (syā.)];

Āmanta kho taṃ gacchāmi, muttosmi tava saṅkarā [saṅgarā (sī. syā. pī.)].

53.

Sace kho tvaṃ udayosi, saṅkarattā idhāgato;

Anusāsa maṃ rājaputta, yathāssa puna saṅgamo.

54.

Atipatati [adhipatatī (sī. pī.)] vayo khaṇo tatheva, ṭhānaṃ natthi dhuvaṃ cavanti sattā;

Parijiyyati addhuvaṃ sarīraṃ, udaye mā pamāda [mā pamādaṃ (sī.)] carassu dhammaṃ.

55.

Kasiṇā pathavī dhanassa pūrā, ekasseva siyā anaññadheyyā;

Tañcāpi jahati [jahāti (sī. syā. pī.), jahātī (?)] avītarāgo, udaye mā pamāda carassu dhammaṃ.

56.

Mātā ca pitā ca bhātaro ca, bhariyā yāpi dhanena hoti kītā [bhariyāpi dhanena honti atittā (ka.)];

Te cāpi jahanti aññamaññaṃ, udaye mā pamāda carassu dhammaṃ.

57.

Kāyo parabhojananti ñatvā [kāyo ca parabhojanaṃ viditvā (ka.)], saṃsāre sugatiñca duggatiñca [sugatī ca duggatī ca (sī. syā. pī.), suggatiṃ duggatiñca (ka.)];

Ittaravāsoti jāniyāna, udaye mā pamāda carassu dhammaṃ.

58.

Sādhu bhāsatiyaṃ [bhāsatayaṃ (sī. pī.)] yakkho, appaṃ maccāna jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ;

Sāhaṃ ekā pabbajissāmi, hitvā kāsiṃ surundhananti.

Udayajātakaṃ catutthaṃ.

459. Pānīyajātakaṃ (5)

59.

Mitto mittassa pānīyaṃ, adinnaṃ paribhuñjisaṃ;

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

60.

Paradārañca disvāna, chando me udapajjatha [upapajjatha (syā. ka.)];

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

61.

Pitaraṃ me mahārāja, corā agaṇhu [agaṇhuṃ (sī. pī.), agaṇhi (ka.)] kānane;

Tesāhaṃ pucchito jānaṃ, aññathā naṃ viyākariṃ.

62.

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

63.

Pāṇātipātamakaruṃ, somayāge upaṭṭhite;

Tesāhaṃ samanuññāsiṃ, tena pacchā vijigucchiṃ.

64.

Taṃ pāpaṃ pakataṃ mayā, mā puna akaraṃ pāpaṃ;

Tasmā pabbajito ahaṃ.

65.

Surāmerayamādhukā [madhukā (sī. syā. pī.)], ye janā paṭhamāsu no;

Bahūnaṃ te anatthāya, majjapānamakappayuṃ.

66.

Tesāhaṃ samanuññāsiṃ, tena pacchā vijigucchiṃ;

Taṃ pāpaṃ pakataṃ mayā, mā puna akaraṃ pāpaṃ;

Tasmā pabbajito ahaṃ.

67.

Dhiratthu subahū kāme, duggandhe bahukaṇṭake;

Ye ahaṃ paṭisevanto, nālabhiṃ tādisaṃ sukhaṃ.

68.

Mahassādā sukhā kāmā, natthi kāmā paraṃ [kāmaparaṃ (sī. pī.)] sukhaṃ;

Ye kāme paṭisevanti, saggaṃ te upapajjare.

69.

Appassādā dukhā kāmā, natthi kāmā paraṃ dukhaṃ;

Ye kāme paṭisevanti, nirayaṃ te upapajjare.

70.

Asī yathā sunisito, nettiṃsova supāyiko [supāsito (ka. sī. niyya), supāyito (ka. aṭṭha.)];

Sattīva urasi khittā, kāmā dukkhatarā tato.

71.

Aṅgārānaṃva jalitaṃ, kāsuṃ sādhikaporisaṃ;

Phālaṃva divasaṃtattaṃ, kāmā dukkhatarā tato.

72.

Visaṃ yathā halāhalaṃ, telaṃ pakkuthitaṃ [ukkaṭṭhitaṃ (sī. pī.), pakkuṭṭhitaṃ (syā.)] yathā;

Tambaloha [tampalohaṃ (syā.)] vilīnaṃva, kāmā dukkhatarā tatoti.

Pānīyajātakaṃ pañcamaṃ.

460. Yudhañcayajātakaṃ (6)

73.

Mittāmaccaparibyūḷhaṃ [paribbūḷhaṃ (sī. pī.)], ahaṃ vande rathesabhaṃ;

Pabbajissāmahaṃ rāja [pabbajissaṃ mahārāja (sī. pī.)], taṃ devo anumaññatu.

74.

Sace te ūnaṃ kāmehi, ahaṃ paripūrayāmi [ahaṃva pūrayāmi (ka.)] te;

Yo taṃ hiṃsati vāremi, mā pabbaja [pabbaji (pī.)] yudhañcaya [yudhañjaya (sī. syā.), yuvañjaya (pī.)].

75.

Na matthi ūnaṃ kāmehi, hiṃsitā me na vijjati;

Dīpañca kātumicchāmi, yaṃ jarā nābhikīrati.

76.

Putto vā pitaraṃ yāce, pitā vā puttamorasaṃ;

Negamo taṃ yāce [negamo yācate (sī. syā. pī.)] tāta, mā pabbaja yudhañcaya.

77.

Mā maṃ deva nivārehi, pabbajantaṃ rathesabha;

Māhaṃ kāmehi sammatto, jarāya vasamanvagū.

78.

Ahaṃ taṃ tāta yācāmi, ahaṃ putta nivāraye;

Ciraṃ taṃ daṭṭhumicchāmi, mā pabbaja yudhañcaya.

79.

Ussāvova tiṇaggamhi, sūriyuggamanaṃ pati;

Evamāyu manussānaṃ, mā maṃ amma nivāraya.

80.

Taramāno imaṃ yānaṃ, āropetu [taramānā imaṃ yānaṃ, āropentu (sī. pī.)] rathesabha;

Mā me mātā tarantassa, antarāyakarā ahu.

81.

Abhidhāvatha bhaddante, suññaṃ hessati rammakaṃ;

Yudhañcayo anuññāto, sabbadattena rājinā.

82.

Yohu seṭṭho sahassassa [manussānaṃ (syā.), sahassānaṃ (ka.)], yuvā kañcanasannibho;

Soyaṃ kumāro pabbajito, kāsāyavasano balī.

83.

Ubho kumārā pabbajitā, yudhañcayo yudhiṭṭhilo;

Pahāya mātāpitaro, saṅgaṃ chetvāna maccunoti.

Yudhañcayajātakaṃ chaṭṭhaṃ.

461. Dasarathajātakaṃ (7)

84.

Etha lakkhaṇa sītā ca, ubho otarathodakaṃ;

Evāyaṃ bharato āha, ‘‘rājā dasaratho mato’’.

85.

Kena rāmappabhāvena, socitabbaṃ na socasi;

Pitaraṃ kālakataṃ [kālaṅkataṃ (ka.)] sutvā, na taṃ pasahate dukhaṃ.

86.

Yaṃ na sakkā nipāletuṃ, posena lapataṃ bahuṃ;

Sa kissa viññū medhāvī, attānamupatāpaye.

87.

Daharā ca hi vuddhā ca [ye vuddhā (sī. aṭṭha.), ye vuḍḍhā (syā.)], ye bālā ye ca paṇḍitā;

Aḍḍhā ceva daliddā ca, sabbe maccuparāyaṇā.

88.

Phalānamiva pakkānaṃ, niccaṃ patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, nicca maraṇato bhayaṃ.

89.

Sāyameke na dissanti, pāto diṭṭhā bahujjanā;

Pāto eke na dissanti, sāyaṃ diṭṭhā bahujjanā.

90.

Paridevayamāno ce, kiñcidatthaṃ udabbahe;

Sammūḷho hiṃsamattānaṃ, kayirā taṃ vicakkhaṇo.

91.

Kiso vivaṇṇo bhavati, hiṃsamattānamattano [mattanā (sī. aṭṭha. su. ni. 590)];

Na tena petā pālenti, niratthā paridevanā.

92.

Yathā saraṇamādittaṃ, vārinā parinibbaye [vārināvanibbāpaye (syā. ka.)];

Evampi dhīro sutavā, medhāvī paṇḍito naro;

Khippamuppatitaṃ sokaṃ, vāto tūlaṃva dhaṃsaye.

93.

Macco ekova [ekova macco (sī. syā. pī.)] acceti, ekova jāyate kule;

Saṃyogaparamātveva, sambhogā sabbapāṇinaṃ.

94.

Tasmā hi dhīrassa bahussutassa, sampassato lokamimaṃ parañca;

Aññāya dhammaṃ hadayaṃ manañca, sokā mahantāpi na tāpayanti.

95.

Sohaṃ dassañca bhokkhañca, bharissāmi ca [sohaṃ yasañca bhogañca, bhariyāpi ca (syā. ka.)] ñātake;

Sesañca pālayissāmi, kiccametaṃ [kiccamevaṃ (pī.)] vijānato.

96.

Dasa vassasahassāni, saṭṭhi vassasatāni ca;

Kambugīvo mahābāhu, rāmo rajjamakārayīti.

Dasarathajātakaṃ sattamaṃ.

462. Saṃvarajātakaṃ (8)

97.

Jānanto no mahārāja, tava sīlaṃ janādhipo;

Ime kumāre pūjento, na taṃ kenaci maññatha.

98.

Tiṭṭhante no mahārāje, adu [ādu (sī. pī.), ādū (syā.)] deve divaṅgate;

Ñātī taṃ samanuññiṃsu, sampassaṃ atthamattano.

99.

Kena saṃvaravattena, sañjāte abhitiṭṭhasi;

Kena taṃ nātivattanti, ñātisaṅghā samāgatā.

100.

Na rājaputta usūyāmi [rājaputta nussuyyāmi (ka.)], samaṇānaṃ mahesinaṃ;

Sakkaccaṃ te namassāmi, pāde vandāmi tādinaṃ.

101.

Te maṃ dhammaguṇe yuttaṃ, sussūsamanusūyakaṃ;

Samaṇā manusāsanti [samanusāsanti (sī. syā. pī.)], isī dhammaguṇe ratā.

102.

Tesāhaṃ vacanaṃ sutvā, samaṇānaṃ mahesinaṃ;

Na kiñci atimaññāmi, dhamme me nirato mano.

103.

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tesaṃ [tesu (pī.)] nappaṭibandhāmi, niviṭṭhaṃ [nibaddhaṃ (sī. pī.)] bhattavetanaṃ.

104.

Mahāmattā ca me atthi, mantino paricārakā;

Bārāṇasiṃ voharanti, bahumaṃsasurodakaṃ.

105.

Athopi vāṇijā phītā, nānāraṭṭhehi āgatā;

Tesu me vihitā rakkhā, evaṃ jānāhuposatha.

106.

Dhammena kira ñātīnaṃ, rajjaṃ kārehi saṃvara;

Medhāvī paṇḍito cāsi [cāpi (sī. pī.)], athopi ñātinaṃ hito.

107.

Taṃ taṃ ñātiparibyūḷhaṃ, nānāratanamocitaṃ;

Amittā nappasahanti, indaṃva asurādhipoti.

Saṃvarajātakaṃ aṭṭhamaṃ.

463. Suppārakajātakaṃ (9)

108.

Ummujjanti nimujjanti, manussā khuranāsikā;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

109.

Kurukacchā [bharukacchā (sī. syā. pī. aṭṭha.)] payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, khuramālīti vuccati.

110.

Yathā aggīva suriyova [aggi suriyo ca (syā.), aggīva sūriyo (ka.)], samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

111.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, aggimālīti vuccati.

112.

Yathā dadhīva khīraṃva [dadhi ca khīraṃ ca (syā.), evamuparipi], samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

113.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, dadhimālīti [khīramālīti (ka.)] vuccati.

114.

Yathā kusova sassova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

115.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, kusamālīti vuccati.

116.

Yathā naḷova veḷūva, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

117.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, naḷamālīti vuccati.

118.

Mahabbhayo bhiṃsanako, saddo suyyatimānuso [samuddo suyyata’mānuso (sī. pī. aṭṭha.)];

Yathā sobbho papātova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

119.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, baḷavāmukhīti [vaḷabhāmukhīti (sī. syā.), balavāmukhīti (syā. ka.)] vuccati.

120.

Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Nābhijānāmi sañcicca, ekapāṇampi hiṃsitaṃ;

Etena saccavajjena, sotthiṃ nāvā nivattatūti.

Suppārakajātakaṃ navamaṃ.

Ekādasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Sirimātusuposakanāgavaro, puna juṇhaka dhammamudayavaro;

Atha pāni yudhañcayako ca, dasaratha saṃvara pāragatena navāti.

12. Dvādasakanipāto

464. Cūḷakuṇālajātakaṃ (1)

1.

Luddhānaṃ [khuddānaṃ (sī. syā. pī.)] lahucittānaṃ, akataññūna dubbhinaṃ;

Nādevasatto puriso, thīnaṃ saddhātumarahati.

2.

Na tā pajānanti kataṃ na kiccaṃ, na mātaraṃ pitaraṃ bhātaraṃ vā;

Anariyā samatikkantadhammā, sasseva cittassa vasaṃ vajanti.

3.

Cirānuvuṭṭhampi [cirānuvutthampi (sī. pī.)] piyaṃ manāpaṃ, anukampakaṃ pāṇasamampi bhattuṃ [santaṃ (sī. syā. pī.)];

Āvāsu kiccesu ca naṃ jahanti, tasmāhamitthīnaṃ na vissasāmi.

4.

Thīnañhi cittaṃ yathā vānarassa, kannappakannaṃ yathā rukkhachāyā;

Calācalaṃ hadayamitthiyānaṃ, cakkassa nemi viya parivattati.

5.

Yadā tā passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;

Saṇhāhi vācāhi nayanti menaṃ, kambojakā jalajeneva assaṃ.

6.

Yadā na passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;

Samantato naṃ parivajjayanti, tiṇṇo nadīpāragatova kullaṃ.

7.

Silesūpamā sikhiriva sabbabhakkhā, tikkhamāyā nadīriva sīghasotā;

Sevanti hetā piyamappiyañca, nāvā yathā orakūlaṃ parañca.

8.

Na tā ekassa na dvinnaṃ, āpaṇova pasārito;

Yo tā mayhanti maññeyya, vātaṃ jālena bādhaye [bandhaye (syā. ka.)].

9.

Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, velā tāsaṃ na vijjati [imissā gāthāya pubbaddhāparaddhaṃ vipariyāyena dissati (ka.)].

10.

Ghatāsanasamā etā, kaṇhasappasirūpamā;

Gāvo bahitiṇasseva, omasanti varaṃ varaṃ.

11.

Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ, muddhābhisittaṃ pamadā ca sabbā;

Ete naro niccayato [niccayatto (sī. pī.)] bhajetha, tesaṃ have dubbidu sabbabhāvo [saccabhāvo (syā.)].

12.

Naccantavaṇṇā na bahūnaṃ kantā, na dakkhiṇā pamadā sevitabbā;

Na parassa bhariyā na dhanassa hetu, etitthiyo pañca na sevitabbāti.

Cūḷakuṇālajātakaṃ paṭhamaṃ.

465. Bhaddasālajātakaṃ (2)

13.

Kā tvaṃ suddhehi vatthehi, aghe vehāyasaṃ [vehāsayaṃ (sī. pī.)] ṭhitā;

Kena tyāssūni vattanti, kuto taṃ bhayamāgataṃ.

14.

Taveva deva vijite, bhaddasāloti maṃ vidū;

Saṭṭhi [saṭṭhiṃ (sī. pī.)] vassasahassāni, tiṭṭhato pūjitassa me.

15.

Kārayantā nagarāni, agāre ca disampati;

Vividhe cāpi pāsāde, na maṃ te accamaññisuṃ;

Yatheva maṃ te pūjesuṃ, tatheva tvampi pūjaya.

16.

Taṃ ivāhaṃ [tañca ahaṃ (sī. syā. pī.)] na passāmi, thūlaṃ kāyena te dumaṃ;

Ārohapariṇāhena, abhirūposi jātiyā.

17.

Pāsādaṃ kārayissāmi, ekatthambhaṃ manoramaṃ;

Tattha taṃ upanessāmi, ciraṃ te yakkha jīvitaṃ.

18.

Evaṃ cittaṃ udapādi, sarīrena vinābhāvo;

Puthuso maṃ vikantitvā, khaṇḍaso avakantatha.

19.

Agge ca chetvā majjhe ca, pacchā mūlamhi chindatha [mūlañca chindatha (sī.), mūlaṃ vichindatha (pī.)];

Evaṃ me chijjamānassa, na dukkhaṃ maraṇaṃ siyā.

20.

Hatthapādaṃ [hatthapāde (ka.)] yathā chinde [chinne (ka.)], kaṇṇanāsañca jīvato;

Tato pacchā siro chinde, taṃ dukkhaṃ maraṇaṃ siyā.

21.

Sukhaṃ nu khaṇḍaso chinnaṃ, bhaddasālavanappati;

Kiṃ hetu kiṃ upādāya, khaṇḍaso chinnamicchasi.

22.

Yañca hetumupādāya, hetuṃ dhammūpasaṃhitaṃ;

Khaṇḍaso chinnamicchāmi, mahārāja suṇohi me.

23.

Ñātī me sukhasaṃvaddhā, mama passe nivātajā;

Tepihaṃ upahiṃseyyaṃ, paresaṃ asukhocitaṃ.

24.

Ceteyyarūpaṃ [cetabbarūpaṃ (sī. pī.)] cetesi, bhaddasālavanappati;

Hitakāmosi ñātīnaṃ, abhayaṃ samma dammi teti.

Bhaddasālajātakaṃ dutiyaṃ.

466. Samuddavāṇijajātakaṃ (3)

25.

Kasanti vapanti te janā, manujā kammaphalūpajīvino;

Nayimassa dīpakassa bhāgino, jambudīpā idameva no varaṃ.

26.

Tipañcarattūpagatamhi cande, vego mahā hehiti sāgarassa;

Uplavissaṃ dīpamimaṃ uḷāraṃ, mā vo vadhī gacchatha leṇamaññaṃ.

27.

Na jātuyaṃ sāgaravārivego, uplavissaṃ dīpamimaṃ uḷāraṃ;

Taṃ me nimittehi bahūhi diṭṭhaṃ, mā bhetha kiṃ socatha modathavho [modatha vo (ka.) 6.38 moggallānasuttaṃ passitabbaṃ].

28.

Pahūtabhakkhaṃ bahuannapānaṃ, pattattha āvāsamimaṃ uḷāraṃ;

Na vo bhayaṃ paṭipassāmi kiñci, āputtaputtehi pamodathavho.

29.

Yo devoyaṃ dakkhiṇāyaṃ [dakkhiṇassaṃ (sī.)] disāyaṃ, khemanti pakkosati tassa saccaṃ;

Na uttaro vedi bhayābhayassa, mā bhetha kiṃ socatha modathavho.

30.

Yathā ime vippavadanti yakkhā, eko bhayaṃ saṃsati khemameko;

Tadiṅgha mayhaṃ vacanaṃ suṇātha, khippaṃ lahuṃ mā vinassimha sabbe.

31.

Sabbe samāgamma karoma nāvaṃ, doṇiṃ daḷhaṃ sabbayantūpapannaṃ;

Sace ayaṃ dakkhiṇo saccamāha, moghaṃ paṭikkosati uttaroyaṃ;

Sā ceva no hehiti āpadatthā, imañca dīpaṃ na pariccajema.

32.

Sace ca kho uttaro saccamāha, moghaṃ paṭikkosati dakkhiṇoyaṃ;

Tameva nāvaṃ abhiruyha sabbe, evaṃ mayaṃ sotthi taremu pāraṃ.

33.

Na ve sugaṇhaṃ paṭhamena seṭṭhaṃ, kaniṭṭhamāpāthagataṃ gahetvā;

Yo cīdha tacchaṃ [majjhaṃ (sī. syā. pī.)] paviceyya gaṇhati [gaṇhi (ka.)], sa ve naro seṭṭhamupeti ṭhānaṃ.

34.

Yathāpi te sāgaravārimajjhe, sakammunā sotthi vahiṃsu vāṇijā;

Anāgatatthaṃ paṭivijjhiyāna, appampi nācceti sa bhūripañño.

35.

Bālā ca mohena rasānugiddhā, anāgataṃ appaṭivijjhiyatthaṃ;

Paccuppanne sīdanti atthajāte, samuddamajjhe yathā te manussā.

36.

Anāgataṃ paṭikayirātha kiccaṃ, ‘‘mā maṃ kiccaṃ kiccakāle byadhesi’’;

Taṃ tādisaṃ paṭikata [paṭikataṃ (ka.), paṭigata (sī. aṭṭha.), paṭikacca (?)] kiccakāriṃ, na taṃ kiccaṃ kiccakāle byadhetīti.

Samuddavāṇijajātakaṃ tatiyaṃ.

467. Kāmajātakaṃ (4)

37.

Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchati.

38.

Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Tato naṃ aparaṃ kāme, dhamme taṇhaṃva vindati.

39.

Gavaṃva siṅgino siṅgaṃ, vaḍḍhamānassa vaḍḍhati;

Evaṃ mandassa posassa, bālassa avijānato;

Bhiyyo taṇhā pipāsā ca, vaḍḍhamānassa vaḍḍhati.

40.

Pathabyā sāliyavakaṃ, gavassaṃ [gavāsaṃ (sī. syā. pī.)] dāsaporisaṃ;

Datvā ca [datvāpi (sī. syā.), datvā vā (pī.)] nālamekassa, iti vidvā [viddhā (syā.)] samaṃ care.

41.

Rājā pasayha pathaviṃ vijitvā, sasāgarantaṃ mahimāvasanto;

Oraṃ samuddassa atittarūpo [atittirūpo (ka.)], pāraṃ samuddassapi patthayetha.

42.

Yāva anussaraṃ kāme, manasā titti nājjhagā;

Tato nivattā paṭikamma disvā, te ve sutittā ye [tittā (sī. syā. pī.)] paññāya tittā.

43.

Paññāya tittinaṃ [tittīnaṃ (sī. syā.)] seṭṭhaṃ, na so kāmehi tappati;

Paññāya tittaṃ purisaṃ, taṇhā na kurute vasaṃ.

44.

Apacinetheva kāmānaṃ [kāmāni (sī. syā. pī.)], appicchassa alolupo;

Samuddamatto puriso, na so kāmehi tappati.

45.

Rathakārova cammassa, parikantaṃ upāhanaṃ;

Yaṃ yaṃ cajati [jahati (syā. ka.)] kāmānaṃ, taṃ taṃ sampajjate sukhaṃ;

Sabbaṃ ce sukhamiccheyya, sabbe kāme pariccaje.

46.

Aṭṭha te bhāsitā gāthā, sabbā honti sahassiyo [sahassiyā (?) upari sutasomajātake tathā dissati];

Paṭigaṇha mahābrahme, sādhetaṃ tava bhāsitaṃ.

47.

Na me attho sahassehi, satehi nahutehi vā;

Pacchimaṃ bhāsato gāthaṃ, kāme me na rato mano.

48.

Bhadrako [saddo (sī.)] vatāyaṃ māṇavako, sabbalokavidū muni;

Yo imaṃ taṇhaṃ [yo taṇhaṃ (sī. syā.)] dukkhajananiṃ, parijānāti paṇḍitoti.

Kāmajātakaṃ catutthaṃ.

468. Janasandhajātakaṃ (5)

49.

Dasa khalu imāni [khalumāni (syā.)] ṭhānāni, yāni pubbe akaritvā;

Sa pacchā manutappati, iccevāha [iccāha rājā (sī. syā. pī.)] janasandho.

50.

Aladdhā vittaṃ tappati, pubbe asamudānitaṃ;

Na pubbe dhanamesissaṃ, iti pacchānutappati.

51.

Sakyarūpaṃ pure santaṃ, mayā sippaṃ na sikkhitaṃ;

Kicchā vutti asippassa, iti pacchānutappati.

52.

Kūṭavedī pure āsiṃ, pisuṇo piṭṭhimaṃsiko;

Caṇḍo ca pharuso cāpi [cāsiṃ (sī. syā. pī.)], iti pacchānutappati.

53.

Pāṇātipātī pure āsiṃ, luddo cāpi [cāsiṃ (sī. pī.)] anāriyo;

Bhūtānaṃ nāpacāyissaṃ, iti pacchānutappati.

54.

Bahūsu vata santīsu, anāpādāsu itthisu;

Paradāraṃ asevissaṃ, iti pacchānutappati.

55.

Bahumhi vata santamhi, annapāne upaṭṭhite;

Na pubbe adadaṃ [adadiṃ (sī.)] dānaṃ, iti pacchānutappati.

56.

Mātaraṃ pitarañcāpi, jiṇṇakaṃ gatayobbanaṃ [jiṇṇake gatayobbane (sī. syā. pī.)];

Pahu santo na posissaṃ, iti pacchānutappati.

57.

Ācariyamanusatthāraṃ, sabbakāmarasāharaṃ;

Pitaraṃ atimaññissaṃ, iti pacchānutappati.

58.

Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Na pubbe payirupāsissaṃ, iti pacchānutappati.

59.

Sādhu hoti tapo ciṇṇo, santo ca payirupāsito;

Na ca pubbe tapo ciṇṇo, iti pacchānutappati.

60.

Yo ca etāni ṭhānāni, yoniso paṭipajjati;

Karaṃ purisakiccāni, sa pacchā nānutappatīti.

Janasandhajātakaṃ pañcamaṃ.

469. Mahākaṇhajātakaṃ (6)

61.

Kaṇho kaṇho ca ghoro ca, sukkadāṭho pabhāsavā [patāpavā (sī. syā. pī.)];

Baddho pañcahi rajjūhi, kiṃ ravi [dhīra (sī. pī.), vīra (syā.)] sunakho tava.

62.

Nāyaṃ migānamatthāya, usīnaka [usīnara (sī. pī.), usīnnara (syā.)] bhavissati;

Manussānaṃ anayo hutvā, tadā kaṇho pamokkhati.

63.

Pattahatthā samaṇakā, muṇḍā saṅghāṭipārutā;

Naṅgalehi kasissanti, tadā kaṇho pamokkhati.

64.

Tapassiniyo [tapanīyā (ka.) dutiyantapadāni hetāni] pabbajitā, muṇḍā saṅghāṭipārutā;

Yadā loke gamissanti, tadā kaṇho pamokkhati.

65.

Dīghottaroṭṭhā jaṭilā, paṅkadantā rajassirā;

Iṇaṃ codāya [vodāya (sī. pī.), codaya (syā.)] gacchanti, tadā kaṇho pamokkhati.

66.

Adhicca vede [vedaṃ (ka.)] sāvittiṃ, yaññatantañca [tantrañca (sī. syā. pī.)] brāhmaṇā;

Bhatikāya yajissanti, tadā kaṇho pamokkhati.

67.

Mātaraṃ pitarañcāpi, jiṇṇakaṃ gatayobbanaṃ;

Pahū santo [santā (sī.)] na bharanti, tadā kaṇho pamokkhati.

68.

Mātaraṃ pitarañcāpi, jiṇṇakaṃ gatayobbanaṃ;

Bālā tumheti vakkhanti, tadā kaṇho pamokkhati.

69.

Ācariyabhariyaṃ sakhiṃ [ācariyabhariyaṃ sakhābhariyaṃ (sī. pī.)], mātulāniṃ pitucchakiṃ [pitucchayaṃ (sī.), pitucchasaṃ (pī.)];

Yadā loke gamissanti, tadā kaṇho pamokkhati.

70.

Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;

Panthaghātaṃ karissanti, tadā kaṇho pamokkhati.

71.

Sukkacchavī vedhaverā, thūlabāhū apātubhā;

Mittabhedaṃ karissanti, tadā kaṇho pamokkhati.

72.

Māyāvino nekatikā, asappurisacintakā;

Yadā loke bhavissanti, tadā kaṇho pamokkhatīti.

Mahākaṇhajātakaṃ chaṭṭhaṃ.

470. Kosiyajātakaṃ (7)

73.

Neva kiṇāmi napi vikkiṇāmi, na cāpi me sannicayo ca atthi [idhatthi (syā.)];

Sukiccharūpaṃ vatidaṃ parittaṃ, patthodano nālamayaṃ duvinnaṃ.

74.

Appamhā appakaṃ dajjā, anumajjhato majjhakaṃ;

Bahumhā bahukaṃ dajjā, adānaṃ nupapajjati [na upapajjati (sī. pī.), nūpapajjati (syā.)].

75.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca.

Ariyamaggaṃ samārūha [ariyaṃ maggaṃ samāruha (sī. pī.)], nekāsī labhate sukhaṃ.

76.

Moghañcassa hutaṃ hoti, moghañcāpi samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.

77.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.

78.

Saccañcassa hutaṃ hoti, saccañcāpi samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.

79.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.

80.

Sarañca juhati poso, bahukāya gayāya ca;

Doṇe timbarutitthasmiṃ, sīghasote mahāvahe.

81.

Atra cassa hutaṃ hoti, atra cassa samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.

82.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.

83.

Baḷisañhi so nigilati [niggilati (sī. pī.)], dīghasuttaṃ sabandhanaṃ;

Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.

84.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samārūha, nekāsī labhate sukhaṃ.

85.

Uḷāravaṇṇā vata brāhmaṇā ime, ayañca vo sunakho kissa hetu;

Uccāvacaṃ vaṇṇanibhaṃ vikubbati, akkhātha no brāhmaṇā ke nu tumhe.

86.

Cando ca suriyo ca [sūriyo ca (ka.)] ubho idhāgatā, ayaṃ pana mātali devasārathi;

Sakkohamasmi tidasānamindo, eso ca kho pañcasikhoti vuccati.

87.

Pāṇissarā mudiṅgā ca [mutiṅgā ca (sī. syā. pī.], murajālambarāni ca;

Suttamenaṃ pabodhenti, paṭibuddho ca nandati.

88.

Ye kecime maccharino kadariyā, paribhāsakā samaṇabrāhmaṇānaṃ;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajanti.

89.

Ye kecime suggatimāsamānā [suggatimāsasānā (sī. pī.), suggatāsisamānā (ka.)], dhamme ṭhitā saṃyame saṃvibhāge;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajanti.

90.

Tvaṃ nosi ñāti purimāsu jātisu, so maccharī rosako [kosiyo (syā. ka.)] pāpadhammo;

Taveva atthāya idhāgatamhā, mā pāpadhammo nirayaṃ gamittha [appattha (ka. sī. syā. pī.)].

91.

Addhā hi maṃ vo hitakāmā, yaṃ maṃ samanusāsatha;

Sohaṃ tathā karissāmi, sabbaṃ vuttaṃ hitesibhi.

92.

Esāhamajjeva upāramāmi, na cāpihaṃ [na cāpahaṃ (sī. pī.)] kiñci kareyya pāpaṃ;

Na cāpi me kiñci adeyyamatthi, na cāpidatvā udakaṃ pivāmi [udakampahaṃ pibe (sī.)].

93.

Evañca me dadato sabbakālaṃ [kāle (ka.)], bhogā ime vāsava khīyissanti;

Tato ahaṃ pabbajissāmi sakka, hitvāna kāmāni yathodhikānīti.

Kosiyajātakaṃ sattamaṃ.

471. Meṇḍakapañhajātakaṃ (8)

94.

Yesaṃ na kadāci bhūtapubbaṃ, sakhyaṃ [sakkhiṃ (sī. pī.), sakhi (syā.)] sattapadampimasmi loke;

Jātā amittā duve sahāyā, paṭisandhāya caranti kissa hetu.

95.

Yadi me ajja pātarāsakāle, pañhaṃ na sakkuṇeyyātha vattumetaṃ;

Raṭṭhā pabbājayissāmi vo sabbe, na hi mattho duppaññajātikehi.

96.

Mahājanasamāgamamhi ghore, janakolāhalasaṅgamamhi jāte;

Vikkhittamanā anekacittā, pañhaṃ na sakkuṇoma vattumetaṃ.

97.

Ekaggacittāva ekamekā, rahasi gatā atthaṃ nicintayitvā [atthāni cintayitvā (syā. ka.)];

Paviveke sammasitvāna dhīrā, atha vakkhanti janinda etamatthaṃ.

98.

Uggaputta-rājaputtiyānaṃ, urabbhassa maṃsaṃ piyaṃ manāpaṃ;

Na sunakhassa te adenti maṃsaṃ, atha meṇḍassa suṇena sakhyamassa.

99.

Cammaṃ vihananti eḷakassa, assapiṭṭhattharassukhassa [assapiṭṭhattharaṇasukhassa (sī.)] hetu;

Na ca te sunakhassa attharanti, atha meṇḍassa suṇena sakhyamassa.

100.

Āvellitasiṅgiko hi meṇḍo, na ca sunakhassa visāṇakāni atthi;

Tiṇabhakkho maṃsabhojano ca, atha meṇḍassa suṇena sakhyamassa.

101.

Tiṇamāsi palāsamāsi meṇḍo, na ca sunakho tiṇamāsi no palāsaṃ;

Gaṇheyya suṇo sasaṃ biḷāraṃ, atha meṇḍassa suṇena sakhyamassa.

102.

Aṭṭhaḍḍhapado catuppadassa, meṇḍo aṭṭhanakho adissamāno;

Chādiyamāharatī ayaṃ imassa, maṃsaṃ āharatī ayaṃ amussa.

103.

Pāsādavaragato videhaseṭṭho, vitihāraṃ aññamaññabhojanānaṃ;

Addakkhi [addasa (syā. ka.)] kira sakkhikaṃ janindo, bubhukkassa puṇṇaṃ mukhassa [bhobhukkhassa ca puṇṇamukhassa (sī.)] cetaṃ.

104.

Lābhā vata me anapparūpā, yassa medisā paṇḍitā kulamhi;

Pañhassa gambhīragataṃ nipuṇamatthaṃ, paṭivijjhanti subhāsitena dhīrā.

105.

Assatarirathañca ekamekaṃ, phītaṃ gāmavarañca ekamekaṃ;

Sabbesaṃ vo dammi paṇḍitānaṃ, paramappatītamano subhāsitenāti.

Meṇḍakapañhajātakaṃ aṭṭhamaṃ.

472. Mahāpadumajātakaṃ (9)

106.

Nādaṭṭhā [nādiṭṭhā (ka. sī. syā. ka.)] parato dosaṃ, aṇuṃ thūlāni sabbaso;

Issaro paṇaye daṇḍaṃ, sāmaṃ appaṭivekkhiya.

107.

Yo ca appaṭivekkhitvā, daṇḍaṃ kubbati khattiyo;

Sakaṇṭakaṃ so gilati, jaccandhova samakkhikaṃ.

108.

Adaṇḍiyaṃ daṇḍayati [daṇḍiyati (syā. pī.)], daṇḍiyañca adaṇḍiyaṃ [adaṇḍiya (niyya), na daṇḍaye (?)];

Andhova visamaṃ maggaṃ, na jānāti samāsamaṃ.

109.

Yo ca etāni ṭhānāni, aṇuṃ thūlāni sabbaso;

Sudiṭṭhamanusāseyya, sa ve voharitu [vohātu (pī.)] marahati.

110.

Nekantamudunā sakkā, ekantatikhiṇena vā;

Attaṃ mahante [mahatte (syā. ka.)] ṭhapetuṃ [ṭhāpetuṃ (sī. syā. pī.)], tasmā ubhayamācare.

111.

Paribhūto mudu hoti, atitikkho ca veravā;

Etañca ubhayaṃ ñatvā, anumajjhaṃ samācare.

112.

Bahumpi ratto bhāseyya, duṭṭhopi bahu bhāsati;

Na itthikāraṇā rāja, puttaṃ ghātetumarahasi.

113.

Sabbova [sabbo ca (ka. sī. pī.)] loko ekato [ekanto (sī. pī.)], itthī ca ayamekikā;

Tenāhaṃ paṭipajjissaṃ, gacchatha pakkhipatheva [pakkhipetha (syā. aṭṭha.)] taṃ.

114.

Anekatāle narake, gambhīre ca suduttare [gambhīre suduruttare (pī. ka.)];

Pātito giriduggasmiṃ, kena tvaṃ tattha nāmari.

115.

Nāgo jātaphaṇo tattha, thāmavā girisānujo;

Paccaggahi maṃ bhogehi, tenāhaṃ tattha nāmariṃ.

116.

Ehi taṃ paṭinessāmi, rājaputta sakaṃ gharaṃ;

Rajjaṃ kārehi [kāresi (sī.)] bhaddante, kiṃ araññe karissasi.

117.

Yathā gilitvā baḷisaṃ, uddhareyya salohitaṃ;

Uddharitvā sukhī assa, evaṃ [sukhaṃ (pī. ka.)] passāmi attanaṃ [attani (pī. ka.), attanā (syā.), evaṃ ahampi puna sotthibhāvappattaṃ gilitabaḷisaṃ purisamiva attānaṃ passāmīti (aṭṭha. saṃvaṇṇanā)].

118.

Kiṃ nu tvaṃ baḷisaṃ brūsi, kiṃ tvaṃ brūsi salohitaṃ;

Kiṃ nu tvaṃ ubbhataṃ brūsi, taṃ me akkhāhi pucchito.

119.

Kāmāhaṃ baḷisaṃ brūmi, hatthiassaṃ salohitaṃ;

Cattāhaṃ ubbhataṃ brūmi, evaṃ jānāhi khattiya.

120.

Ciñcāmāṇavikā mātā, devadatto ca me pitā;

Ānando paṇḍito nāgo, sāriputto ca devatā;

Rājaputto ahaṃ āsiṃ [ahaṃ tadā rājaputto (sī. syā. pī.)], evaṃ dhāretha jātakanti.

Mahāpadumajātakaṃ navamaṃ.

473. Mittāmittajātakaṃ (10)

121.

Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;

Amittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito.

122.

Na naṃ umhayate disvā, na ca naṃ paṭinandati;

Cakkhūni cassa [cakkhūnissa (syā. ka.)] na dadāti, paṭilomañca vattati.

123.

Amitte tassa bhajati, mitte tassa na sevati;

Vaṇṇakāme nivāreti, akkosante pasaṃsati.

124.

Guyhañca tassa nakkhāti, tassa guyhaṃ na gūhati;

Kammaṃ tassa na vaṇṇeti, paññassa nappasaṃsati.

125.

Abhave nandati tassa, bhave tassa na nandati;

Accheraṃ [acchariyaṃ (sī. syā. pī.)] bhojanaṃ laddhā, tassa nuppajjate sati;

Tato naṃ nānukampati, aho sopi [ahāsopi (ka. sī. syā. ka.)] labheyyito.

126.

Iccete soḷasākārā, amittasmiṃ patiṭṭhitā;

Yehi amittaṃ jāneyya, disvā sutvā ca paṇḍito.

127.

Kāni kammāni kubbānaṃ, kathaṃ viññū parakkame;

Mittaṃ jāneyya medhāvī, disvā sutvā ca paṇḍito.

128.

Pavutthaṃ tassa sarati, āgataṃ abhinandati;

Tato kelāyito hoti, vācāya paṭinandati.

129.

Mitte tasseva bhajati, amitte tassa na sevati;

Akkosante nivāreti, vaṇṇakāme pasaṃsati.

130.

Guyhañca tassa akkhāti, tassa guyhañca gūhati;

Kammañca tassa vaṇṇeti, paññaṃ tassa [paññamassa (syā. ka.)] pasaṃsati.

131.

Bhave ca nandati tassa [bhave nandati tassa ca (ka.)], abhave tassa na nandati;

Accheraṃ [acchariyaṃ (sī. syā. pī.)] bhojanaṃ laddhā, tassa uppajjate sati;

Tato naṃ anukampati, aho sopi [pahāsopi (ka. sī. syā. ka.)] labheyyito.

132.

Iccete soḷasākārā, mittasmiṃ suppatiṭṭhitā;

Yehi mittañca jāneyya [mittaṃ sujāneyya (pī. ka.)], disvā sutvā ca paṇḍitoti.

Mittāmittajātakaṃ dasamaṃ.

Dvādasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Lahucitta sasāla kasanti puna, atha kāma dasakhaluṭṭhānavaro;

Atha kaṇha sukosiya meṇḍavaro, padumo puna mittavarena dasāti.

13. Terasakanipāto

474. Ambajātakaṃ (1)

1.

Ahāsi [āhāsi (?)] me ambaphalāni pubbe, aṇūni thūlāni ca brahmacāri;

Teheva mantehi na dāni tuyhaṃ, dumapphalā pātubhavanti brahme.

2.

Nakkhattayogaṃ paṭimānayāmi, khaṇaṃ muhuttañca mante na passaṃ [khaṇaṃ muhuttaṃ na maṃ tosayanti (sī. pī.)];

Nakkhattayogañca khaṇañca laddhā, addhāharissambaphalaṃ [athāharissambaphalaṃ (sī. pī.)] pahūtaṃ.

3.

Nakkhattayogaṃ na pure abhāṇi, khaṇaṃ muhuttaṃ na pure asaṃsi;

Sayaṃ harī [athāharī (sī. syā. pī.)] ambaphalaṃ pahūtaṃ, vaṇṇena gandhena rasenupetaṃ.

4.

Mantābhijappena pure hi [pura’ssa (sī. pī.), purepi (syā.)] tuyhaṃ, dumapphalā pātubhavanti brahme;

Svājja na pāresi jappampi mantaṃ [japampi mante (sī. pī.)], ayaṃ so ko nāma tavajja dhammo.

5.

Caṇḍālaputto mama sampadāsi, dhammena mante pakatiñca saṃsi;

Mā cassu me pucchito nāmagottaṃ, guyhittho atthaṃ [mā taṃ (sī. syā. pī.)] vijaheyya manto [vijaheyyumantā (syā.)].

6.

Sohaṃ janindena janamhi puṭṭho, makkhābhibhūto alikaṃ abhāṇiṃ;

‘‘Mantā ime brāhmaṇassā’’ti micchā, pahīnamanto kapaṇo rudāmi.

7.

Eraṇḍā pucimandā vā, atha vā pālibhaddakā;

Madhuṃ madhutthiko vinde, so hi tassa dumuttamo.

8.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Yamhā dhammaṃ vijāneyya, so hi tassa naruttamo.

9.

Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha [balayātha (syā.), galayātha (ka.)] jammaṃ;

Yo uttamatthaṃ kasirena laddhaṃ, mānātimānena vināsayittha.

10.

Yathā samaṃ maññamāno pateyya, sobbhaṃ guhaṃ narakaṃ pūtipādaṃ;

Rajjūti vā akkame kaṇhasappaṃ, andho yathā jotimadhiṭṭhaheyya;

Evampi maṃ tvaṃ khalitaṃ sapañña [sapaññā (pī.)], pahīnamantassa punappadāhi [puna sampadāhi (syā.), punappasīda (sī. pī.)].

11.

Dhammena mantaṃ [mante (sī. syā. pī.)] tava sampadāsiṃ, tuvampi dhammena [tvampi dhammeneva (ka.)] pariggahesi;

Pakatimpi te attamano asaṃsiṃ, dhamme ṭhitaṃ taṃ [patiṭṭhaṃ (ka.)] na jaheyya manto.

12.

Yo bāla mantaṃ [balamantaṃ (ka.)] kasirena laddhaṃ, yaṃ dullabhaṃ ajja manussaloke;

Kiñcāpi laddhā jīvituṃ appapañño [kicchā laddhaṃ jīvikaṃ appapañño (sī. syā.), kacchāpi laddhā jīvikaṃ appañña (pī.)], vināsayī alikaṃ bhāsamāno.

13.

Bālassa mūḷhassa akataññuno ca, musā bhaṇantassa asaññatassa;

Mante mayaṃ tādisake na dema, kuto mantā gaccha na mayha ruccasīti.

Ambajātakaṃ paṭhamaṃ.

475. Phandanajātakaṃ (2)

14.

Kuṭhārihattho [kudhārihattho (ka.)] puriso, vanamogayha tiṭṭhasi;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ chetumicchasi.

15.

Isso [iso (sī.), īso (syā. pī.)] vanāni carasi, samāni visamāni ca;

Puṭṭho me samma akkhāhi, kiṃ dāruṃ nemiyā daḷhaṃ.

16.

Neva sālo na khadiro, nāssakaṇṇo kuto dhavo;

Rukkho ca [rukkhova (sī. pī.)] phandano nāma, taṃ dāruṃ nemiyā daḷhaṃ.

17.

Kīdisānissa pattāni, khandho vā pana kīdiso;

Puṭṭho me samma akkhāhi, yathā jānemu phandanaṃ.

18.

Yassa sākhā palambanti, namanti na ca bhañjare;

So rukkho phandano nāma, yassa mūle ahaṃ ṭhito.

19.

Arānaṃ cakkanābhīnaṃ, īsānemirathassa ca;

Sabbassa te kammaniyo, ayaṃ hessati phandano.

20.

Iti phandanarukkhopi, tāvade ajjhabhāsatha;

Mayhampi vacanaṃ atthi, bhāradvāja suṇohi me.

21.

Issassa [imassa (ka. sī. ka.)] upakkhandhamhā [upakhandhamhā (ka. sī. pī. ka.)], ukkacca caturaṅgulaṃ;

Tena nemiṃ pasāresi [pariharesi (sī. pī.)], evaṃ daḷhataraṃ siyā.

22.

Iti phandanarukkhopi, veraṃ appesi tāvade;

Jātānañca ajātānaṃ, issānaṃ dukkhamāvahi.

23.

Iccevaṃ [icceva (sī. pī.)] phandano issaṃ, isso ca pana phandanaṃ;

Aññamaññaṃ vivādena, aññamaññamaghātayuṃ.

24.

Evameva manussānaṃ, vivādo yattha jāyati;

Mayūranaccaṃ naccanti, yathā te issaphandanā.

25.

Taṃ vo vadāmi bhaddaṃ vo [bhaddante (ka.)], yāvantettha samāgatā;

Sammodatha mā vivadatha [māvivadittha (sī. syā. pī.)], mā hotha issaphandanā.

26.

Sāmaggimeva [sāmagyameva (syā. ka.)] sikkhetha, buddhehetaṃ pasaṃsitaṃ;

Sāmaggirato dhammaṭṭho, yogakkhemā na dhaṃsatīti.

Phandanajātakaṃ dutiyaṃ.

476. Javanahaṃsajātakaṃ (3)

27.

Idheva haṃsa nipata, piyaṃ me tava dassanaṃ;

Issarosi anuppatto, yamidhatthi pavedaya.

28.

Savanena ekassa piyā bhavanti, disvā panekassa viyeti [vineti (syā.), viheti (pī.), vigeti (ka. aṭṭha.)] chando;

Disvā ca sutvā ca piyā bhavanti, kaccinnu me pīyasi [piyyasi (sī. pī.)] dassanena.

29.

Savanena piyo mesi, bhiyyo cāgamma dassanaṃ;

Evaṃ piyadassano me [evaṃ piyadassano samāno (sī. syā. pī.)], vasa haṃsa mamantike [mama santike (sī. syā. pī.)].

30.

Vaseyyāma tavāgāre, niccaṃ sakkatapūjitā;

Matto ca ekadā vajje [vajjā (sī. pī.)], ‘‘haṃsarājaṃ pacantu me’’.

31.

Dhiratthu taṃ majjapānaṃ, yaṃ me piyataraṃ tayā;

Na cāpi majjaṃ pissāmi [pivissāmi (syā.), pāyāmi (sī. pī.)], yāva me vacchasī ghare.

32.

Suvijānaṃ siṅgālānaṃ, sakuṇānañca [sakuntānañca (sī. syā. pī.)] vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

33.

Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

34.

Yasmiṃ mano nivisati, avidūre sahāpi so;

Santikepi hi so dūre, yasmiṃ nāvisate [yasmā vivasate (sī. syā. pī.)] mano.

35.

Antopi so hoti pasannacitto, pāraṃ samuddassa pasannacitto;

Antopi so hoti paduṭṭhacitto, pāraṃ samuddassa paduṭṭhacitto.

36.

Saṃvasantā vivasanti, ye disā te rathesabha;

Ārā santo saṃvasanti, manasā raṭṭhavaḍḍhana.

37.

Aticiraṃ nivāsena, piyo bhavati appiyo;

Āmanta kho taṃ gacchāma [gacchāmi (syā.)], purā te homa appiyā [homi appiyo (syā.)].

38.

Evaṃ ce yācamānānaṃ, añjaliṃ nāvabujjhasi;

Paricārakānaṃ sataṃ [santānaṃ (sī. syā.), sattānaṃ (pī.)], vacanaṃ na karosi no;

Evaṃ taṃ abhiyācāma, puna kayirāsi pariyāyaṃ.

39.

Evaṃ ce no viharataṃ, antarāyo na hessati;

Tuyhañcāpi [vāpi (syā. pī. ka.)] mahārāja, mayhañca [vā (bahūsu)] raṭṭhavaḍḍhana;

Appeva nāma passemu [passema (sī. syā. pī.)], ahoratānamaccayeti.

Javanahaṃsajātakaṃ tatiyaṃ.

477. Cūḷanāradajātakaṃ (4)

40.

Na te kaṭṭhāni bhinnāni, na te udakamābhataṃ;

Aggīpi te na hāpito [hāsito (sī. syā.)], kiṃ nu mandova jhāyasi.

41.

Na ussahe vane vatthuṃ, kassapāmantayāmi taṃ;

Dukkho vāso araññasmiṃ, raṭṭhaṃ icchāmi gantave.

42.

Yathā ahaṃ ito gantvā, yasmiṃ janapade vasaṃ;

Ācāraṃ brahme [brahmaṃ (ka.)] sikkheyyaṃ, taṃ dhammaṃ anusāsa maṃ.

43.

Sace araññaṃ hitvāna, vanamūlaphalāni ca;

Raṭṭhe rocayase vāsaṃ, taṃ dhammaṃ nisāmehi me.

44.

Visaṃ mā paṭisevittho [paṭisevittha (syā. ka.)], papātaṃ parivajjaya;

Paṅke ca mā visīdittho [paṅko ca mā visiyittho (ka.)], yatto cāsīvise care.

45.

Kiṃ nu visaṃ papāto vā, paṅko vā brahmacārinaṃ;

Kaṃ tvaṃ āsīvisaṃ brūsi, taṃ me akkhāhi pucchito;

46.

Āsavo tāta lokasmiṃ, surā nāma pavuccati;

Manuñño [manuññā (sī. syā. pī.)] surabhī vaggu, sādu [madhu (sī. syā.)] khuddarasūpamo [rasūpamā (sī. syā. pī.)];

Visaṃ tadāhu ariyā se, brahmacariyassa nārada.

47.

Itthiyo tāta lokasmiṃ, pamattaṃ pamathenti tā;

Haranti yuvino cittaṃ, tūlaṃ bhaṭṭhaṃva māluto;

Papāto eso akkhāto, brahmacariyassa nārada.

48.

Lābho siloko sakkāro, pūjā parakulesu ca;

Paṅko eso ca [esova (sī. syā. pī.)] akkhāto, brahmacariyassa nārada.

49.

Sasatthā [mahantā (syā. ka.)] tāta rājāno, āvasanti mahiṃ imaṃ;

Te tādise manussinde, mahante tāta nārada.

50.

Issarānaṃ adhipatīnaṃ, na tesaṃ pādato care;

Āsīvisoti [āsīviso so (sī. pī.)] akkhāto, brahmacariyassa nārada.

51.

Bhattattho bhattakāle ca [yaṃ (sī. pī.)], yaṃ gehamupasaṅkame;

Yadettha kusalaṃ jaññā, tattha ghāsesanaṃ care.

52.

Pavisitvā parakulaṃ, pānatthaṃ [pānattho (syā. pī.)] bhojanāya vā;

Mitaṃ khāde mitaṃ bhuñje, na ca rūpe manaṃ kare.

53.

Goṭṭhaṃ majjaṃ kirāṭañca [kirāsañca (sī. syā.), kirāsaṃ vā (pī.)], sabhā nikiraṇāni ca;

Ārakā parivajjehi, yānīva visamaṃ pathanti.

Cūḷanāradajātakaṃ catutthaṃ.

478. Dūtajātakaṃ (5)

54.

Dūte te brahme [dūte brāhmaṇa (ka.)] pāhesiṃ, gaṅgātīrasmi jhāyato;

Tesaṃ puṭṭho na byākāsi, dukkhaṃ guyhamataṃ [guyhaṃ mataṃ (sī.), tuyhaṃ mataṃ (syā. ka.)] nu te.

55.

Sace te dukkhamuppajje, kāsīnaṃ raṭṭhavaḍḍhana;

Mā kho naṃ tassa akkhāhi, yo taṃ dukkhā na mocaye.

56.

Yo tassa [yo ca tathā (pī.)] dukkhajātassa, ekaṅgamapi bhāgaso [ekantamapi bhāsato (sī. pī.)];

Vippamoceyya dhammena, kāmaṃ tassa pavedaya [pavedaye (sī.)].

57.

Suvijānaṃ siṅgālānaṃ, sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

58.

Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

59.

Yo attano dukkhamanānupuṭṭho, pavedaye jantu akālarūpe;

Ānandino tassa bhavantimittā [bhavanta’mittā (sī. pī.)], hitesino tassa dukhī bhavanti.

60.

Kālañca ñatvāna tathāvidhassa, medhāvīnaṃ ekamanaṃ viditvā;

Akkheyya tibbāni [tippāni (sī. syā. pī.)] parassa dhīro, saṇhaṃ giraṃ atthavatiṃ pamuñce.

61.

Sace ca jaññā avisayhamattano, na te hi mayhaṃ [nāyaṃ nīti mayha (sī. pī.)] sukhāgamāya;

Ekova tibbāni saheyya dhīro, saccaṃ hirottappamapekkhamāno.

62.

Ahaṃ raṭṭhāni vicaranto, nigame rājadhāniyo;

Bhikkhamāno mahārāja, ācariyassa dhanatthiko.

63.

Gahapatī rājapurise, mahāsāle ca brāhmaṇe;

Alatthaṃ satta nikkhāni, suvaṇṇassa janādhipa;

Te me naṭṭhā mahārāja, tasmā socāmahaṃ bhusaṃ.

64.

Purisā te mahārāja, manasānuvicintitā;

Nālaṃ dukkhā pamocetuṃ, tasmā tesaṃ na byāhariṃ.

65.

Tvañca kho me mahārāja, manasānuvicintito;

Alaṃ dukkhā pamocetuṃ, tasmā tuyhaṃ pavedayiṃ.

66.

Tassādāsi pasannatto, kāsīnaṃ raṭṭhavaḍḍhano;

Jātarūpamaye nikkhe, suvaṇṇassa catuddasāti.

Dūtajātakaṃ pañcamaṃ.

479. Kāliṅgabodhijātakaṃ (6)

67.

Rājā kāliṅgo cakkavatti, dhammena pathavimanusāsaṃ [manusāsi (syā. ka.)];

Agamā [agamāsi (syā. ka.)] bodhisamīpaṃ, nāgena mahānubhāvena.

68.

Kāliṅgo bhāradvājo ca, rājānaṃ kāliṅgaṃ samaṇakolaññaṃ;

Cakkaṃ vattayato pariggahetvā [pariṇetvā (pī.)], pañjalī idamavoca.

69.

Paccoroha mahārāja, bhūmibhāgo yathā samaṇuggato [samanugīto (sī. syā. pī.)];

Idha anadhivarā buddhā, abhisambuddhā virocanti.

70.

Padakkhiṇato āvaṭṭā, tiṇalatā asmiṃ bhūmibhāgasmiṃ;

Pathaviyā nābhiyaṃ [puthuviyā ayaṃ (sī.), paṭhaviyā ayaṃ (syā.), puthaviyā’yaṃ (pī.)] maṇḍo, iti no sutaṃ mante mahārāja [sutaṃ mahārāja (sī. syā. pī.)].

71.

Sāgarapariyantāya, mediniyā sabbabhūtadharaṇiyā;

Pathaviyā ayaṃ maṇḍo, orohitvā namo karohi.

72.

Ye te bhavanti nāgā ca, abhijātā ca kuñjarā;

Ettāvatā padesaṃ te, nāgā neva mupayanti.

73.

Abhijāto nāgo [abhijāto te nāgo (sī. pī. aṭṭha.)] kāmaṃ, pesehi kuñjaraṃ dantiṃ;

Ettāvatā padeso [padeso ca (syā. ka.)], sakkā [na sakkā (syā.)] nāgena mupagantuṃ.

74.

Taṃ sutvā rājā kāliṅgo, veyyañjanikavaco nisāmetvā;

Sampesesi nāgaṃ ñassāma, mayaṃ yathimassidaṃ [yathā idaṃ (sī. syā. pī.)] vacanaṃ.

75.

Sampesito ca raññā, nāgo koñcova abhinaditvāna;

Paṭisakkitvā [paṭiosakkitvā (ka.)] nisīdi, garuṃva bhāraṃ asahamāno.

76.

Kāliṅgabhāradvājo, nāgaṃ khīṇāyukaṃ viditvāna;

Rājānaṃ kāliṅgaṃ, taramāno ajjhabhāsittha;

Aññaṃ saṅkama nāgaṃ, nāgo khīṇāyuko mahārāja.

77.

Taṃ sutvā kāliṅgo, taramāno saṅkamī nāgaṃ;

Saṅkanteva raññe, nāgo tattheva pati [patito (ka.)] bhumyā;

Veyyañjanikavaco, yathā tathā ahu nāgo.

78.

Kāliṅgo rājā kāliṅgaṃ, brāhmaṇaṃ etadavoca;

Tvameva asi sambuddho, sabbaññū sabbadassāvī.

79.

Taṃ anadhivāsento kāliṅgaṃ [kāliṅgo (sī. syā. pī.)], brāhmaṇo idamavoca;

Veyyañjanikā hi mayaṃ, buddhā sabbaññuno mahārāja.

80.

Sabbaññū sabbavidū ca, buddhā na lakkhaṇena jānanti;

Āgamabalasā [āgamapurisā (pī.)] hi mayaṃ, buddhā sabbaṃ pajānanti.

81.

Mahayitvā sambodhiṃ [mahāyitvāna sambodhiṃ (sī. pī.), pahaṃsitvāna sambodhiṃ (syā.), mamāyitvāna taṃ bodhiṃ (ka.)], nānāturiyehi vajjamānehi;

Mālāvilepanaṃ abhiharitvā [mālāgandhavilepanaṃ āharitvā (sī. pī.); pākāraparikkhepaṃ kāresi; atha rājā pāyāsi (sī. syā. pī.)] atha rājā manupāyāsi [pākāraparikkhepaṃ kāresi; atha rājā pāyāsi (sī. syā. pī.)].

82.

Saṭṭhi vāhasahassāni, pupphānaṃ sannipātayi;

Pūjesi rājā kāliṅgo, bodhimaṇḍamanuttaranti [varuttameti (sī.)].

Kāliṅgabodhijātakaṃ chaṭṭhaṃ.

480. Akittijātakaṃ (7)

83.

Akittiṃ [akattiṃ (ka.)] disvā sammantaṃ, sakko bhūtapatī bravi;

Kiṃ patthayaṃ mahābrahme, eko sammasi ghammani.

84.

Dukkho punabbhavo sakka, sarīrassa ca bhedanaṃ;

Sammohamaraṇaṃ dukkhaṃ, tasmā sammāmi vāsava.

85.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

86.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Yena putte ca dāre ca, dhanadhaññaṃ piyāni ca;

Laddhā narā na [laddhā naññāni (ka.)] tappanti, so lobho na mayī vase.

87.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

88.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Khettaṃ vatthuṃ hiraññañca, gavassaṃ dāsaporisaṃ;

Yena jātena jīyanti, so doso na mayī vase.

89.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

90.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Bālaṃ na passe na suṇe, na ca bālena saṃvase;

Bālenallāpa [bālenā’lāpa (?)] sallāpaṃ, na kare na ca rocaye.

91.

Kiṃ nu te akaraṃ bālo, vada kassapa kāraṇaṃ;

Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.

92.

Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;

Dunnayo seyyaso hoti, sammā vutto pakuppati;

Vinayaṃ so na jānāti, sādhu tassa adassanaṃ.

93.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

94.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

95.

Kiṃ nu te akaraṃ dhīro, vada kassapa kāraṇaṃ;

Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.

96.

Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo.

97.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

98.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Tato ratyā vivasāne [vivasane (sī. syā. pī.)], sūriyuggamanaṃ [suriyassuggamanaṃ (sī. syā. pī.)] pati;

Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.

99.

Dadato me [dadato ca me (pī.)] na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakka varaṃ vare.

100.

Etasmiṃ te sulapite, patirūpe subhāsite;

Varaṃ kassapa te dammi, yaṃ kiñci manasicchasi.

101.

Varaṃ ce me ado sakka, sabbabhūtānamissara;

Na maṃ puna upeyyāsi, etaṃ sakka varaṃ vare.

102.

Bahūhi vatacariyāhi [vattacariyāhi (sī. syā. ka.)], narā ca atha nāriyo;

Dassanaṃ abhikaṅkhanti, kiṃ nu me dassane bhayaṃ.

103.

Taṃ tādisaṃ devavaṇṇaṃ [devavaṇṇiṃ (pī.)], sabbakāmasamiddhinaṃ;

Disvā tapo pamajjeyya [disvā tapo pamajjeyyaṃ (sī. syā. pī.), disvānahaṃ pamajjeyyaṃ (cariyāpiṭakaṭṭhakathā)], etaṃ te dassane bhayanti.

Akittijātakaṃ sattamaṃ.

481. Takkāriyajātakaṃ (8)

104.

Ahameva dubbhāsitaṃ bhāsi bālo, bhekovaraññe ahimavhāyamāno [mavhayāno (sī. pī.)];

Takkāriye sobbhamimaṃ [sobbhamhi ahaṃ (ka.)] patāmi, na kireva sādhu ativelabhāṇī [sādhūtyativelabhāṇī (ka.)].

105.

Pappoti macco ativelabhāṇī, bandhaṃ vadhaṃ sokapariddavañca;

Attānameva garahāsi ettha, ācera yaṃ taṃ nikhaṇanti sobbhe.

106.

Kimevahaṃ tuṇḍilamanupucchiṃ, kareyya saṃ [kareyyāsaṃ (syā.), kareyya sa (ka.), bhareyya saṃ (?)] bhātaraṃ kāḷikāyaṃ [kāḷikāya (syā. ka.)];

Naggovahaṃ [naggoca’haṃ (?)] vatthayugañca jīno, ayampi attho bahutādisova.

107.

Yo yujjhamānānamayujjhamāno [yujjhamānena ayujjhamāno (ka.)], meṇḍantaraṃ accupatī kuliṅgo;

So piṃsito meṇḍasirehi tattha, ayampi attho bahutādisova.

108.

Caturo janā potthakamaggahesuṃ, ekañca posaṃ anurakkhamānā;

Sabbeva te bhinnasirā sayiṃsu, ayampi attho bahutādisova.

109.

Ajā yathā veḷugumbasmiṃ baddhā [bandhaṃ (syā. ka.)], avakkhipantī asimajjhagacchi;

Teneva tassā galakāvakantaṃ [galayā vikantuṃ (ka.), galakaṃ vikantā (syā.)], ayampi attho bahutādisova.

110.

Ime na devā na gandhabbaputtā, migā ime atthavasaṃ gatā me [atthavasābhatā ime (sī. syā. pī.)];

Ekañca naṃ sāyamāse pacantu, ekaṃ punappātarāse [ekañca naṃ pātarāse (ka. sī. pī.)] pacantu.

111.

Sataṃ sahassāni dubhāsitāni, kalampi nāgghanti subhāsitassa;

Dubbhāsitaṃ saṅkamāno kileso [kilissati (?)], tasmā tuṇhī kimpurisā [kiṃpuriso (sī. syā.)] na bālyā.

112.

mesā byāhāsi [byākāsi (sī. syā. pī.)] pamuñcathetaṃ, giriñca naṃ [giriṃ varaṃ (ka.)] himavantaṃ nayantu;

Imañca kho dentu mahānasāya, pātova naṃ pātarāse pacantu.

113.

Pajjunnanāthā pasavo, pasunāthā ayaṃ pajā;

Tvaṃ nāthosi [tvaṃ-nātho’smi (sī. syā. pī.)] mahārāja, nāthohaṃ bhariyāya me [amha-nāthā mama bhariyā (ka. sī. syā.)];

Dvinnamaññataraṃ ñatvā, mutto gaccheyya pabbataṃ.

114.

Na ve nindā suparivajjayetha [suparivajjayātha (syā.)], nānā janā sevitabbā janinda;

Yeneva eko labhate pasaṃsaṃ, teneva añño labhate ninditāraṃ.

115.

Sabbo loko paricitto aticitto [paracittena aticitto (sī. syā.), paracittena acitto (sī. aṭṭha.)], sabbo loko cittavā samhi citte;

Paccekacittā puthu sabbasattā, kassīdha cittassa vase na vatte.

116.

Tuṇhī ahū kimpuriso sabhariyo [abhāṇī (ka.)], yo dāni byāhāsi bhayassa bhīto;

So dāni mutto sukhito arogo, vācākirevattavatī narānanti.

Takkāriyajātakaṃ aṭṭhamaṃ.

482. Rurumigarājajātakaṃ (9)

117.

Tassa [kassa (sī. pī.)] gāmavaraṃ dammi, nāriyo ca alaṅkatā;

Yo [ko (sī. syā. pī.)] metaṃ migamakkhāti [makkhāsi (syā. ka.)], migānaṃ migamuttamaṃ.

118.

Mayhaṃ gāmavaraṃ dehi, nāriyo ca alaṅkatā;

Ahaṃ te migamakkhissaṃ, migānaṃ migamuttamaṃ.

119.

Etasmiṃ vanasaṇḍasmiṃ, ambā sālā ca pupphitā;

Indagopakasañchannā, ettheso tiṭṭhate migo.

120.

Dhanuṃ advejjhaṃ [adejjhaṃ (sī. pī.), sarajjaṃ (ka.)] katvāna, usuṃ sannayhupāgami [sandhāyupāgami (sī. pī.)];

Migo ca disvā rājānaṃ, dūrato ajjhabhāsatha.

121.

Āgamehi mahārāja, mā maṃ vijjhi rathesabha;

Ko nu te idamakkhāsi, ettheso tiṭṭhate migo.

122.

Esa pāpacaro poso, samma tiṭṭhati ārakā;

Soyaṃ [so hi (sī. syā. pī.)] me idamakkhāsi, ettheso tiṭṭhate migo.

123.

Saccaṃ kireva māhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacci yo naro.

124.

Kiṃ nu ruru garahasi migānaṃ, kiṃ pakkhīnaṃ kiṃ pana mānusānaṃ;

Bhayañhi maṃ vindatinapparūpaṃ, sutvāna taṃ mānusiṃ bhāsamānaṃ.

125.

Yamuddhariṃ vāhane vuyhamānaṃ, mahodake salile sīghasote;

Tatonidānaṃ bhayamāgataṃ mama, dukkho have rāja asabbhi saṅgamo.

126.

Sohaṃ catuppattamimaṃ vihaṅgamaṃ, tanucchidaṃ hadaye ossajāmi;

Hanāmi taṃ mittadubbhiṃ akiccakāriṃ [hanāmi mittaddu’makiccakāriṃ (sī. pī.)], yo tādisaṃ kammakataṃ na jāne.

127.

Dhīrassa bālassa have janinda, santo vadhaṃ nappasaṃsanti jātu;

Kāmaṃ gharaṃ gacchatu pāpadhammo, yañcassa bhaṭṭhaṃ tadetassa dehi;

Ahañca te kāmakaro bhavāmi.

128.

Addhā ruru aññataro sataṃ so [sataṃ’se (sī.)], yo dubbhato [dubbhino (syā.), dūbhato (pī.)] mānusassa na dubbhi;

Kāmaṃ gharaṃ gacchatu pāpadhammo, yañcassa bhaṭṭhaṃ tadetassa dammi;

Ahañca te kāmacāraṃ dadāmi.

129.

Suvijānaṃ siṅgālānaṃ, sakuṇānañcavassitaṃ;

Manussavassitaṃ rāja, dubbijānataraṃ tato.

130.

Api ce maññatī poso, ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā, pacchā sampajjate diso.

131.

Samāgatā jānapadā, negamā ca samāgatā;

Migā sassāni khādanti, taṃ devo paṭisedhatu.

132.

Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Na tvevāhaṃ ruruṃ dubbhe, datvā abhayadakkhiṇaṃ.

133.

me janapado āsi [mā maṃ janapado ahu (syā.)], raṭṭhañcāpi vinassatu;

Na tvevāhaṃ [na tveva (ka. sī. ka.)] migarājassa, varaṃ datvā musā bhaṇeti.

Rurumigarājajātakaṃ navamaṃ.

483. Sarabhamigajātakaṃ (10)

134.

Āsīsetheva [āsiṃsetheva (sī. syā. pī.)] puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

135.

Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

136.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

137.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

138.

Dukkhūpanītopi naro sapañño, āsaṃ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca, avitakkitā maccamupabbajanti [maccumupabbajanti (ka. sī. pī.), maccumupapajjanti (syā. ka.) ettha ‘‘avitakkitāpi phasso maccaṃ janaṃ upagacchantī’’ti attho].

139.

Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā.

140.

Sarabhaṃ giriduggasmiṃ, yaṃ tvaṃ anusarī pure;

Alīnacittassa tuvaṃ, vikkantamanujīvasi [tava, vikkantaṃ jīvitaṃ labhi (ka.)].

141.

Yo taṃ viduggā narakā samuddhari, silāya yoggaṃ sarabho karitvā;

Dukkhūpanītaṃ maccumukhā pamocayi, alīnacittaṃ taṃ migaṃ [tameva (syā. ka.)] vadesi.

142.

Kiṃ tvaṃ nu [tuvannu (sī. pī.)] tattheva tadā ahosi, udāhu te koci naṃ [taṃ (ka.)] etadakkhā;

Vivaṭṭacchaddo nusi sabbadassī, ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.

143.

Na cevahaṃ tattha tadā ahosiṃ, na cāpi me koci naṃ [taṃ (ka.)] etadakkhā;

Gāthāpadānañca subhāsitānaṃ, atthaṃ tadānenti janinda dhīrā.

144.

Ādāya pattiṃ [pattaṃ (syā.), paṭṭiṃ (ka.)] paraviriyaghātiṃ, cāpe saraṃ kiṃ vicikicchase tuvaṃ;

Nunno [nuṇṇo (ka. sī. syā.), tuṇṇo (ka.)] saro sarabhaṃ hantu khippaṃ, annañhi etaṃ varapañña rañño.

145.

Addhā pajānāmi ahampi etaṃ, annaṃ migo brāhmaṇa khattiyassa;

Pubbe katañca [pubbe ca kataṃ (ka.)] apacāyamāno, tasmā migaṃ sarabhaṃ no hanāmi.

146.

Neso migo mahārāja, asureso disampati;

Etaṃ hantvā manussinda, bhavassu amarādhipo.

147.

Sace ca rājā [rāja (sī. syā. pī.)] vicikicchase tuvaṃ, hantuṃ migaṃ sarabhaṃ sahāyakaṃ [sahāyakaṃ me (sī. pī.)];

Saputtadāro naravīraseṭṭha [naraviriyaseṭṭha (sī. pī.)], gantvā [gantā (sī. pī. aṭṭha.)] tuvaṃ vetaraṇiṃ yamassa.

148.

Kāmaṃ ahaṃ jānapadā ca sabbe, puttā ca dārā ca sahāyasaṅghā;

Gacchemu taṃ vetaraṇiṃ yamassa, na tveva hañño mama pāṇado yo [pāṇada’ssa (sī. syā. pī.)].

149.

Ayaṃ migo kicchagatassa mayhaṃ, ekassa kattā vivanasmi ghore;

Taṃ tādisaṃ pubbakiccaṃ saranto, jānaṃ mahābrahme kathaṃ haneyyaṃ.

150.

Mittābhirādhī cirameva jīva, rajjaṃ imaṃ dhammaguṇe [rajjampimaṃ cassa gaṇe (ka.)] pasāsa;

Nārīgaṇehi paricāriyanto, modassu raṭṭhe tidiveva vāsavo.

151.

Akkodhano niccapasannacitto, sabbātithī yācayogo bhavitvā [pāhunake karitvā (syā.), yācayogo viditvā (ka.)];

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi ṭhānanti.

Sarabhamigajātakaṃ dasamaṃ.

Terasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Varaamba kuṭhāri sahaṃsavaro, atharaññasmiṃ dūtakapañcamako;

Atha bodhi akitti sutakkarinā, atha rurumigenaparo sarabhoti.

14. Pakiṇṇakanipāto

484. Sālikedārajātakaṃ (1)

1.

Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na ne [te (sī. syā.), naṃ (sī. syā. pī. aṭṭha.), taṃ (ka. aṭṭha.)] vāretumussahe.

2.

Eko ca tattha sakuṇo, yo nesaṃ [tesaṃ (sī. aṭṭha.)] sabbasundaro;

Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchati.

3.

Oḍḍentu [ujjhuntu (syā. ka.) aṅguttaranikāye passitabbaṃ] vāḷapāsāni, yathā vajjhetha so dijo;

Jīvañca naṃ gahetvāna, ānayehi [ānayetha (sī. pī.)] mamantike.

4.

Ete bhutvā pivitvā ca [bhutvā ca pitvā ca (pī.)], pakkamanti vihaṅgamā;

Eko baddhosmi pāsena, kiṃ pāpaṃ pakataṃ mayā.

5.

Udaraṃ nūna aññesaṃ, suva accodaraṃ tava;

Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchasi.

6.

Koṭṭhaṃ nu tattha pūresi, suva veraṃ nu te mayā;

Puṭṭho me samma akkhāhi, kuhiṃ sāliṃ nidāhasi [nidhīyasi (pī.)].

7.

Na me veraṃ tayā saddhiṃ, koṭṭho mayhaṃ na vijjati;

Iṇaṃ muñcāmiṇaṃ dammi, sampatto koṭasimbaliṃ;

Nidhimpi tattha nidahāmi, evaṃ jānāhi kosiya.

8.

Kīdisaṃ te iṇadānaṃ, iṇamokkho ca kīdiso;

Nidhinidhānamakkhāhi, atha pāsā pamokkhasi.

9.

Ajātapakkhā taruṇā, puttakā mayha kosiya;

Te maṃ bhatā bharissanti, tasmā tesaṃ iṇaṃ dade.

10.

Mātā pitā ca me vuddhā, jiṇṇakā gatayobbanā;

Tesaṃ tuṇḍena hātūna, muñce pubbakataṃ [pubbe kataṃ (sī.)] iṇaṃ.

11.

Aññepi tattha sakuṇā, khīṇapakkhā sudubbalā;

Tesaṃ puññatthiko dammi, taṃ nidhiṃ āhu paṇḍitā.

12.

Īdisaṃ [edisaṃ (sī. pī.)] me iṇadānaṃ, iṇamokkho ca īdiso;

Nidhinidhānamakkhāmi [nidhiṃ nidhānaṃ akkhātaṃ (sī. pī.)], evaṃ jānāhi kosiya.

13.

Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Ekaccesu manussesu, ayaṃ dhammo na vijjati.

14.

Bhuñja sāliṃ yathākāmaṃ, saha sabbehi ñātibhi;

Punāpi suva passemu, piyaṃ me tava dassanaṃ.

15.

Bhuttañca pītañca tavassamamhi [tavassabyamhi (ka.)], rattiñca [ratī ca (sī. pī.)] no kosiya te sakāse;

Nikkhittadaṇḍesu dadāhi dānaṃ, jiṇṇe ca mātāpitaro bharassu.

16.

Lakkhī vata me udapādi ajja, yo addasāsiṃ pavaraṃ [yohaṃ adassaṃ paramaṃ (syā. ka.)] dijānaṃ;

Suvassa sutvāna subhāsitāni, kāhāmi puññāni anappakāni.

17.

So kosiyo attamano udaggo, annañca pānañcabhisaṅkharitvā [annañca pānaṃ abhisaṃharitvā (ka.)];

Annena pānena pasannacitto, santappayi samaṇabrāhmaṇe cāti.

Sālikedārajātakaṃ [kedārajātakaṃ (ka.)] paṭhamaṃ.

485. Candakinnarījātakaṃ (2)

18.

Upanīyatidaṃ maññe, cande [lohitamadena majjāmi; vijahāmi jīvitaṃ pāṇā, (sī. pī. aṭṭha.)] lohitamaddane;

Ajja jahāmi jīvitaṃ, pāṇā [lohitamadena majjāmi; vijahāmi jīvitaṃ pāṇā, (sī. pī. aṭṭha.)] me cande nirujjhanti.

19.

Osīdi [osadhi (sī. syā. pī.), osaṭṭhi (ka.), osati (abhinavaṭīkā), osīdati (?)] me dukkhaṃ [dukkhaṃ me (sī. pī.)] hadayaṃ, me ḍayhate nitammāmi;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

20.

Tiṇamiva vanamiva milāyāmi [milayāmi (sī.), miyyāmi (sī. pī. aṭṭha.)], nadī aparipuṇṇāva [aparipuṇṇiyāva (sī. pī.)] sussāmi;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

21.

Vassamiva sare pāde [vassaṃva sare pāde (sī.), vassaṃva sare pabbatapāde (pī.)], imāni assūni vattare mayhaṃ;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

22.

Pāpo khosi [pāposi kho (sī.), pāpo kho (syā. pī.)] rājaputta, yo me icchitaṃ [icchita (sī. syā. pī.)] patiṃ varākiyā;

Vijjhasi vanamūlasmiṃ, soyaṃ viddho chamā seti.

23.

Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava mātā;

Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.

24.

Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava jāyā;

Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.

25.

ca puttaṃ [putte (sī. pī.)] mā ca patiṃ, addakkhi rājaputta tava mātā;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi [mayhaṃ kāmā (ka.)].

26.

Mā ca puttaṃ mā ca patiṃ, addakkhi rājaputta tava jāyā;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi.

27.

Mā tvaṃ cande rodi, mā soci vanatimiramattakkhi;

Mama tvaṃ hehisi bhariyā, rājakule pūjitā nārībhi [nārī (sī. pī.)].

28.

Api nūnahaṃ marissaṃ, nāhaṃ [na ca panāhaṃ (sī. pī.)] rājaputta tava hessaṃ;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi.

29.

Api bhīruke api jīvitukāmike, kimpurisi gaccha himavantaṃ;

Tālīsatagarabhojanā, aññe [tālissatagarabhojane, araññe (sī. pī.)] taṃ migā ramissanti.

30.

Te pabbatā tā ca kandarā, [tā ca giriguhāyo (sī. syā. pī.)] tā ca giriguhāyo tatheva tiṭṭhanti [tā ca giriguhāyo (sī. syā. pī.)];

Tattheva [tattha (sī. syā. pī.)] taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

31.

Te paṇṇasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ [kāsaṃ (sī. syā. pī.)].

32.

Te pupphasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

33.

Acchā savanti girivana [girivara (sī. pī.)] nadiyo, kusumābhikiṇṇasotāyo;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

34.

Nīlāni himavato pabbatassa, kūṭāni dassanīyāni [dassaneyyāni (sī. pī.)];

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

35.

Pītāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

36.

Tambāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

37.

Tuṅgāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

38.

Setāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

39.

Citrāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

40.

Yakkhagaṇasevite gandhamādane, osadhebhi sañchanne;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

41.

Kimpurisasevite gandhamādane, osadhebhi sañchanne;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

42.

Vande te ayirabrahme [ayyire brahme (ka.)], yo me icchitaṃ patiṃ varākiyā;

Amatena abhisiñci, samāgatāsmi piyatamena.

43.

Vicarāma dāni girivana [girivara (sī. pī.)] nadiyo, kusumābhikiṇṇasotāyo;

Nānādumavasanāyo [sevanāyo (pī.)], piyaṃvadā aññamaññassāti.

Candakinnarījātakaṃ [candakinnarajātakaṃ (sī. syā. pī.)] dutiyaṃ.

486. Mahāukkusajātakaṃ (3)

44.

Ukkā cilācā [milācā (sī. syā. pī.)] bandhanti dīpe [bandhanti luddā, dīpe (ka.)], pajā mamaṃ khādituṃ patthayanti;

Mittaṃ sahāyañca vadehi senaka, ācikkha ñātibyasanaṃ dijānaṃ.

45.

Dijo dijānaṃ pavarosi pakkhima [pakkhi (sī. pī.), pakkhi ca (syā.)], ukkusarāja saraṇaṃ taṃ upema [upemi (sī. syā. pī.)];

Pajā mamaṃ khādituṃ patthayanti, luddā cilācā [milācā (sī. syā. pī.)] bhava me sukhāya.

46.

Mittaṃ sahāyañca karonti paṇḍitā, kāle akāle sukhamesamānā [māsayānā (pī.)];

Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kiccaṃ.

47.

Yaṃ hoti kiccaṃ anukampakena, ariyassa ariyena kataṃ tayīdaṃ [tava yidaṃ (sī. pī.)];

Attānurakkhī bhava mā adayhi [aḍayha (sī. pī.)], lacchāma putte tayi jīvamāne.

48.

Taveva [tameva (syā. ka.)] rakkhāvaraṇaṃ karonto, sarīrabhedāpi na santasāmi;

Karonti heke [hete (ka. sī. syā. pī.)] sakhīnaṃ sakhāro, pāṇaṃ cajantā [cajanti (sī. pī.)] satamesa [satānesa (pī.)] dhammo.

49.

Sudukkaraṃ kammamakāsi [makā (sī. pī.)], aṇḍajāyaṃ vihaṅgamo;

Atthāya kuraro putte, aḍḍharatte anāgate.

50.

Cutāpi heke [eke (sī. pī.)] khalitā sakammunā, mittānukampāya patiṭṭhahanti;

Puttā mamaṭṭā gatimāgatosmi, atthaṃ caretho [caretha (sī. syā. pī.)] mama vāricara [vārichanna (sī. pī.)].

51.

Dhanena dhaññena ca attanā ca, mittaṃ sahāyañca karonti paṇḍitā;

Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kiccaṃ.

52.

Appossukko tāta tuvaṃ nisīda, putto pitu carati atthacariyaṃ;

Ahaṃ carissāmi tavetamatthaṃ, senassa putte paritāyamāno.

53.

Addhā hi tāta satamesa dhammo, putto pitu yaṃ care [pitunaṃ care (ka.), pitu yañcaretha (sī. pī.)] atthacariyaṃ;

Appeva maṃ disvāna pavaḍḍhakāyaṃ, senassa puttā na viheṭhayeyyuṃ.

54.

Pasū manussā migavīraseṭṭha [migaviriyaseṭṭha (sī. pī.)], bhayaṭṭitā [bhayadditā (sī. pī.)] seṭṭhamupabbajanti;

Puttā mamaṭṭā gatimāgatosmi, tvaṃ nosi rājā bhava me sukhāya.

55.

Karomi te senaka etamatthaṃ, āyāmi te taṃ disataṃ vadhāya;

Kathañhi viññū pahu sampajāno, na vāyame attajanassa guttiyā.

56.

Mittañca kayirātha suhadayañca [suhaddayañca (sī.), sakhāgharañca (pī.)], ayirañca kayirātha sukhāgamāya;

Nivatthakocova [kojova (sī. pī.)] sarebhihantvā, modāma puttehi samaṅgibhūtā.

57.

Sakamittassa kammena, sahāyassāpalāyino;

Kūjantamupakūjanti, lomasā hadayaṅgamaṃ.

58.

Mittaṃ sahāyaṃ adhigamma paṇḍito, so bhuñjatī putta pasuṃ dhanaṃ vā;

Ahañca puttā ca patī ca mayhaṃ, mittānukampāya samaṅgibhūtā.

59.

Rājavatā sūravatā ca attho, sampannasakhissa bhavanti hete;

So mittavā yasavā uggatatto, asmiṃdhaloke [asmiñca loke (sī. syā. pī.)] modati kāmakāmī.

60.

Karaṇīyāni mittāni, daliddenāpi senaka;

Passa mittānukampāya, samaggamhā sañātake [sañātakā (?)].

61.

Sūrena balavantena, yo mitte [mette (sī.), mittaṃ (syā.)] kurute dijo;

Evaṃ so sukhito hoti, yathāhaṃ tvañca senakāti.

Mahāukkusajātakaṃ tatiyaṃ.

487. Uddālakajātakaṃ (4)

62.

Kharājinā jaṭilā paṅkadantā, dummakkharūpā [dummudharūpā (sī. pī. ka.)] ye mantaṃ jappanti [yeme japanti (sī. pī.), ye’me jappanti mante (jā. 1.6.10)];

Kaccinnu te mānusake payoge, idaṃ vidū parimuttā apāyā.

63.

Pāpāni kammāni karetha [kareyya (syā.), katvāna (jā. 1.6.11)] rāja, bahussuto ce na careyya dhammaṃ;

Sahassavedopi na taṃ paṭicca, dukkhā pamucce [pamuñce (syā.)] caraṇaṃ apatvā.

64.

Sahassavedopi na taṃ paṭicca, dukkhā pamucce caraṇaṃ apatvā;

Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ.

65.

Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ;

Kittiñhi [kittiñca (syā.)] pappoti adhicca vede, santiṃ puṇāti [punoti (sī. aṭṭha.), puṇeti (syā. jā. 1.6.13), puneti (pī.)] caraṇena danto.

66.

Bhaccā mātā pitā bandhū, yena jāto sayeva so;

Uddālako ahaṃ bhoto [bhoti (ka.)], sottiyākulavaṃsako [vaṃsato (ka.)].

67.

Kathaṃ bho brāhmaṇo hoti, kathaṃ bhavati kevalī;

Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccati.

68.

Niraṃkatvā aggimādāya brāhmaṇo, āpo siñcaṃ yajaṃ usseti yūpaṃ;

Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsu.

69.

Na suddhi secanenatthi, nāpi kevalī brāhmaṇo;

Na khantī nāpi soraccaṃ, nāpi so parinibbuto.

70.

Kathaṃ so [bho (syā. ka.)] brāhmaṇo hoti, kathaṃ bhavati kevalī;

Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccati.

71.

Akhettabandhū amamo nirāso, nillobhapāpo bhavalobhakhīṇo;

Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsu.

72.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā;

Sabbesaṃ sītibhūtānaṃ, atthi seyyotha [seyyova (sī. pī.)] pāpiyo.

73.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā;

Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo.

74.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā.

75.

Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo;

Panatthaṃ [pasatthaṃ (syā.), pasaṭṭhaṃ (ka.)] carasi brahmaññaṃ, sottiyākulavaṃsataṃ.

76.

Nānārattehi vatthehi, vimānaṃ bhavati chāditaṃ;

Na tesaṃ chāyā vatthānaṃ, so rāgo anupajjatha.

77.

Evameva [evamevaṃ (pī.)] manussesu, yadā sujjhanti māṇavā;

Te sajātiṃ pamuñcanti [na tesaṃ jātiṃ pucchanti (sī. syā. pī.), na tesaṃ jāti sujjhati (ka.)], dhammamaññāya subbatāti.

Uddālakajātakaṃ catutthaṃ.

488. Bhisajātakaṃ (5)

78.

Assaṃ gavaṃ rajataṃ jātarūpaṃ, bhariyañca so idha labhataṃ manāpaṃ;

Puttehi dārehi samaṅgi hotu, bhisāni te brāhmaṇa yo ahāsi.

79.

Mālañca so kāsikacandanañca, dhāretu puttassa bahū bhavantu;

Kāmesu tibbaṃ kurutaṃ apekkhaṃ, bhisāni te brāhmaṇa yo ahāsi.

80.

Pahūtadhañño kasimā yasassī, putte gihī dhanimā sabbakāme;

Vayaṃ apassaṃ gharamāvasātu, bhisāni te brāhmaṇa yo ahāsi.

81.

So khattiyo hotu pasayhakārī, rājābhirājā [rājādhirājā (syā. ka.)] balavā yasassī;

Sa cāturantaṃ mahimāvasātu, bhisāni te brāhmaṇa yo ahāsi.

82.

So brāhmaṇo hotu avītarāgo, muhuttanakkhattapathesu yutto;

Pūjetu naṃ raṭṭhapatī yasassī, bhisāni te brāhmaṇa yo ahāsi.

83.

Ajjhāyakaṃ sabbasamantavedaṃ [sabbasamattavedaṃ (sī.), sabbasamattavedanaṃ (pī.)], tapassīnaṃ maññatu sabbaloko;

Pūjentu naṃ jānapadā samecca, bhisāni te brāhmaṇa yo ahāsi.

84.

Catussadaṃ gāmavaraṃ samiddhaṃ, dinnañhi so bhuñjatu vāsavena;

Avītarāgo maraṇaṃ upetu, bhisāni te brāhmaṇa yo ahāsi.

85.

So gāmaṇī hotu sahāyamajjhe, naccehi gītehi pamodamāno;

So rājato byasana mālattha [mā rājato vyasana’malattha (sī. syā. pī.)] kiñci, bhisāni te brāhmaṇa yo ahāsi.

86.

Yaṃ ekarājā pathaviṃ vijetvā, itthīsahassāna [itthīsahassassa (sī. pī.)] ṭhapetu aggaṃ;

Sīmantinīnaṃ pavarā bhavātu, bhisāni te brāhmaṇa yā ahāsi.

87.

Isīnañhi sā sabbasamāgatānaṃ, bhuñjeyya sāduṃ avikampamānā;

Carātu lābhena vikatthamānā, bhisāni te brāhmaṇa yā ahāsi.

88.

Āvāsiko hotu mahāvihāre, navakammiko hotu gajaṅgalāyaṃ [kajaṅgalāyaṃ (sī. syā. pī.)];

Ālokasandhiṃ divasaṃ [divasā (sī. syā. pī.)] karotu, bhisāni te brāhmaṇa yo ahāsi.

89.

So bajjhatū pāsasatehi chabbhi [chamhi (sī. pī.), chassu (?)], rammā vanā niyyatu rājadhāniṃ [rājaṭhāniṃ (ka.)];

Tuttehi so haññatu pācanehi, bhisāni te brāhmaṇa yo ahāsi.

90.

Alakkamālī tipukaṇṇaviddho, laṭṭhīhato sappamukhaṃ upetu;

Sakacchabandho [sakkaccabaddho (sī. pī.), saṃkaccabandho (niyya)] visikhaṃ carātu, bhisāni te brāhmaṇa yo ahāsi.

91.

Yo ve anaṭṭhaṃva [anaṭṭhaṃ (sī. syā. pī.)] naṭṭhanti cāha, kāmeva so labhataṃ bhuñjatañca [labhatu bhuñjatu ca (syā.)];

Agāramajjhe maraṇaṃ upetu, yo vā bhonto saṅkati kañcideva [kiñcideva (ka.)].

92.

Yadesamānā vicaranti loke, iṭṭhañca kantañca bahūnametaṃ;

Piyaṃ manuññaṃ cidha jīvaloke, kasmā isayo nappasaṃsanti kāme.

93.

Kāmesu ve haññare bajjhare ca, kāmesu dukkhañca bhayañca jātaṃ;

Kāmesu bhūtādhipatī pamattā, pāpāni kammāni karonti mohā.

94.

Te pāpadhammā pasavetva pāpaṃ, kāyassa bhedā nirayaṃ vajanti;

Ādīnavaṃ kāmaguṇesu disvā, tasmā isayo nappasaṃsanti kāme.

95.

Vīmaṃsamāno isino bhisāni, tīre gahetvāna thale nidhesiṃ;

Suddhā apāpā isayo vasanti, etāni te brahmacārī bhisāni.

96.

Na te naṭā no pana kīḷaneyyā, na bandhavā no pana te sahāyā;

Kismiṃ vupatthambha sahassanetta, isīhi tvaṃ kīḷasi devarāja.

97.

Ācariyo mesi pitā ca mayhaṃ, esā patiṭṭhā khalitassa brahme;

Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavanti.

98.

Suvāsitaṃ isinaṃ ekarattaṃ, yaṃ vāsavaṃ bhūtapatiddasāma;

Sabbeva bhonto sumanā bhavantu, yaṃ brāhmaṇo paccupādī bhisāni.

99.

Ahañca sāriputto ca, moggallāno ca kassapo;

Anuruddho puṇṇo ānando, tadāsuṃ satta bhātaro.

100.

Bhaginī uppalavaṇṇā ca, dāsī khujjuttarā tadā;

Citto gahapati dāso, yakkho sātāgiro tadā.

101.

Pālileyyo [pārileyyo (sī. pī.)] tadā nāgo, madhudo [madhuvā (sī. pī.)] seṭṭhavānaro;

Kāḷudāyī tadā sakko, evaṃ dhāretha jātakanti.

Bhisajātakaṃ pañcamaṃ.

489. Surucijātakaṃ (6)

102.

Mahesī surucino [rucino (sī. syā. pī.)] bhariyā, ānītā paṭhamaṃ ahaṃ;

Dasa vassasahassāni, yaṃ maṃ surucimānayi.

103.

Sāhaṃ brāhmaṇa rājānaṃ, vedehaṃ mithilaggahaṃ;

Nābhijānāmi kāyena, vācāya uda cetasā;

Suruciṃ atimaññittha [atimaññittho (sī. pī.), atimaññitā (?)], āvi [āviṃ (sī. pī.)] vā yadi vā raho.

104.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

105.

Bhattu mama sassu mātā, pitā cāpi ca sassuro;

Te maṃ brahme vinetāro, yāva aṭṭhaṃsu jīvitaṃ.

106.

Sāhaṃ ahiṃsāratinī, kāmasā [kāmaso (sī.)] dhammacārinī [dhammacāriṇī (sī.)];

Sakkaccaṃ te upaṭṭhāsiṃ, rattindivamatanditā.

107.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

108.

Soḷasitthisahassāni, sahabhariyāni brāhmaṇa;

Tāsu issā vā kodho vā, nāhu mayhaṃ kudācanaṃ.

109.

Hitena tāsaṃ nandāmi, na ca me kāci appiyā;

Attānaṃvānukampāmi, sadā sabbā sapattiyo.

110.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

111.

Dāse kammakare pesse [pose (syā. ka.)], ye caññe anujīvino;

Pesemi [posemi (sī. syā. pī.)] sahadhammena, sadā pamuditindriyā.

112.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

113.

Samaṇe brāhmaṇe cāpi, aññe cāpi vanibbake;

Tappemi annapānena, sadā payatapāṇinī.

114.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

115.

Cātuddasiṃ pañcaddasiṃ [pannarasiṃ (sī. pī.)], yā ca pakkhassa aṭṭhamī [aṭṭhamiṃ (sī. pī.)];

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ [aṭṭhaṅgasusamāhitaṃ (sabbattha) vi. va. 129 pāḷiyā aṭṭhakathā passitabbā];

Uposathaṃ upavasāmi [upavasiṃ (ka.)], sadā sīlesu saṃvutā.

116.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

117.

Sabbeva te dhammaguṇā, rājaputti yasassini;

Saṃvijjanti tayi bhadde, ye tvaṃ kittesi attani.

118.

Khattiyo jātisampanno, abhijāto yasassimā;

Dhammarājā videhānaṃ, putto uppajjate tava [tavaṃ (sī. pī.)].

119.

Dummī [rummī (sī. pī.)] rajojalladharo, aghe vehāyasaṃ ṭhito;

Manuññaṃ bhāsase vācaṃ, yaṃ mayhaṃ hadayaṅgamaṃ.

120.

Devatānusi saggamhā, isi vāsi [cāpi (ka.)] mahiddhiko;

Ko vāsi tvaṃ anuppatto, attānaṃ me pavedaya.

121.

Yaṃ devasaṅghā vandanti, sudhammāyaṃ samāgatā;

Sohaṃ sakko sahassakkho, āgatosmi tavantike.

122.

Itthiyo [itthiyā (pī.)] jīvalokasmiṃ, yā hoti [honti (sī. syā.)] samacārinī [samacāriṇī (sī.)];

Medhāvinī sīlavatī, sassudevā patibbatā.

123.

Tādisāya sumedhāya, sucikammāya nāriyā;

Devā dassanamāyanti, mānusiyā amānusā.

124.

Tvañca bhadde suciṇṇena, pubbe sucaritena ca;

Idha rājakule jātā, sabbakāmasamiddhinī.

125.

Ayañca te rājaputti, ubhayattha kaṭaggaho;

Devalokūpapattī ca, kittī ca idha jīvite.

126.

Ciraṃ sumedhe sukhinī, dhammamattani pālaya;

Esāhaṃ tidivaṃ yāmi, piyaṃ me tava dassananti.

Surucijātakaṃ chaṭṭhaṃ.

490. Pañcuposathikajātakaṃ (7)

127.

Appossukko dāni tuvaṃ kapota, vihaṅgama na tava bhojanattho;

Khudaṃ [khuddaṃ (syā. ka.), khudhaṃ (sakkata-pākatānurūpaṃ)] pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko kapota [kapoto (sī. pī.)].

128.

Ahaṃ pure giddhigato kapotiyā, asmiṃ padesasmimubho ramāma;

Athaggahī sākuṇiko kapotiṃ, akāmako tāya vinā ahosiṃ.

129.

Nānābhavā vippayogena tassā, manomayaṃ vedana vedayāmi [vedanaṃ vediyāmi (sī. pī.)];

Tasmā ahaṃposathaṃ pālayāmi, rāgo mamaṃ mā punarāgamāsi.

130.

Anujjugāmī uragā dujivha [uraga dvijivha (sī.)], dāṭhāvudho ghoravisosi sappa;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu dīgha [dīgho (sī. pī.)].

131.

Usabho ahū balavā gāmikassa, calakkakū vaṇṇabalūpapanno;

So maṃ akkami taṃ kupito aḍaṃsi, dukkhābhituṇṇo maraṇaṃ upāgā [upāgami (sī. pī.)].

132.

Tato janā nikkhamitvāna gāmā, kanditvā roditvā [kanditva roditva (sī.)] apakkamiṃsu;

Tasmā ahaṃposathaṃ pālayāmi, kodho mamaṃ mā punarāgamāsi.

133.

Matāna maṃsāni bahū susāne, manuññarūpaṃ tava bhojane taṃ;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko siṅgāla [sigālo (sī. pī.)].

134.

Pavisi [pavissaṃ (sī. pī.), pavissa (syā.)] kucchiṃ mahato gajassa, kuṇape rato hatthimaṃsesu giddho [hatthimaṃse pagiddho (sī. pī.)];

Uṇho ca vāto tikhiṇā ca rasmiyo, te sosayuṃ tassa karīsamaggaṃ.

135.

Kiso ca paṇḍū ca ahaṃ bhadante, na me ahū nikkhamanāya maggo;

Mahā ca megho sahasā pavassi, so temayī tassa karīsamaggaṃ.

136.

Tato ahaṃ nikkhamisaṃ bhadante, cando yathā rāhumukhā pamutto;

Tasmā ahaṃposathaṃ pālayāmi, lobho mamaṃ mā punarāgamāsi.

137.

Vammīkathūpasmiṃ kipillikāni, nippothayanto tuvaṃ pure carāsi;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu accha [accho (sī. pī.)].

138.

Sakaṃ niketaṃ atihīḷayāno [atiheḷayāno (syā. ka.)], atricchatā [atricchatāya (sī. syā. pī.)] mallagāmaṃ [malataṃ (sī. pī.), mallayataṃ (ka.)] agacchiṃ;

Tato janā nikkhamitvāna gāmā, kodaṇḍakena paripothayiṃsu maṃ.

139.

So bhinnasīso ruhiramakkhitaṅgo, paccāgamāsiṃ sakaṃ [sa sakaṃ (syā. ka.),’tha sakaṃ (?)] niketaṃ;

Tasmā ahaṃposathaṃ pālayāmi, atricchatā mā punarāgamāsi.

140.

Yaṃ no apucchittha tuvaṃ bhadante, sabbeva byākarimha yathā pajānaṃ;

Mayampi pucchāma tuvaṃ bhadante, kasmā bhavaṃposathiko nu brahme.

141.

Anūpalitto mama assamamhi, paccekabuddho muhuttaṃ nisīdi;

So maṃ avedī gatimāgatiñca, nāmañca gottaṃ caraṇañca sabbaṃ.

142.

Evampahaṃ vandi na [evampahaṃ naggahe (sī. pī.)] tassa pāde, na cāpi naṃ mānagatena pucchiṃ;

Tasmā ahaṃposathaṃ pālayāmi, māno mamaṃ mā punarāgamāsīti.

Pañcuposathikajātakaṃ sattamaṃ.

491. Mahāmorajātakaṃ (8)

143.

Sace hi tyāhaṃ dhanahetu gāhito, mā maṃ vadhī jīvagāhaṃ gahetvā;

Rañño ca [raññova (sī. pī.)] maṃ samma upantikaṃ [upanti (sī. syā. pī.)] nehi, maññe dhanaṃ lacchasinapparūpaṃ.

144.

Na me ayaṃ tuyha vadhāya ajja, samāhito cāpadhure [cāpavare (sī. pī.), cāpavaro (syā.)] khurappo;

Pāsañca tyāhaṃ adhipātayissaṃ, yathāsukhaṃ gacchatu morarājā.

145.

Yaṃ satta vassāni mamānubandhi, rattindivaṃ khuppipāsaṃ sahanto;

Atha kissa maṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā.

146 .

Pāṇātipātā virato nusajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;

Yaṃ maṃ tuvaṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā.

147.

Pāṇātipātā viratassa brūhi, abhayañca yo sabbabhūtesu deti;

Pucchāmi taṃ morarājetamatthaṃ, ito cuto kiṃ labhate sukhaṃ so.

148.

Pāṇātipātā viratassa brūmi, abhayañca yo sabbabhūtesu deti;

Diṭṭheva dhamme labhate pasaṃsaṃ, saggañca so yāti sarīrabhedā.

149.

Na santi devā iti āhu [iccāhu (sī. pī.)] eke, idheva jīvo vibhavaṃ upeti;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca vadanti dānaṃ;

Tesaṃ vaco arahataṃ saddahāno, tasmā ahaṃ sakuṇe bādhayāmi.

150.

Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;

Imassa lokassa parassa vā te, kathaṃ nu te āhu manussaloke.

151.

Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;

Parassa lokassa na te imassa, devāti te āhu manussaloke.

152.

Ettheva te nīhatā hīnavādā, ahetukā ye na vadanti kammaṃ;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattaṃ ye ca vadanti dānaṃ.

153.

Addhā hi saccaṃ vacanaṃ tavedaṃ [tavetaṃ (sī. syā. pī.)], kathañhi dānaṃ aphalaṃ bhaveyya [vadeyya (sī. pī.)];

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca kathaṃ bhaveyya.

154.

Kathaṃkaro kintikaro kimācaraṃ, kiṃ sevamāno kena tapoguṇena;

Akkhāhi [akkhāhi taṃ dāni (ka.)] me morarājetamatthaṃ, yathā ahaṃ no nirayaṃ pateyyaṃ.

155.

Ye keci atthi samaṇā pathabyā, kāsāyavatthā anagāriyā te;

Pātova piṇḍāya caranti kāle, vikālacariyā viratā hi santo.

156.

Te tattha kālenupasaṅkamitvā, pucchāhi yaṃ te manaso piyaṃ siyā;

Te te pavakkhanti yathāpajānaṃ, imassa lokassa parassa catthaṃ.

157.

Tacaṃva jiṇṇaṃ urago purāṇaṃ, paṇḍūpalāsaṃ harito dumova;

Esappahīno mama luddabhāvo, jahāmahaṃ luddakabhāvamajja.

158.

Ye cāpi me sakuṇā atthi baddhā, satāninekāni nivesanasmiṃ;

Tesampahaṃ [tesaṃ ahaṃ (syā. ka.)] jīvitamajja dammi, mokkhañca te pattā [patto (sī.), accha (syā.)] sakaṃ niketaṃ.

159.

Luddo carī pāsahattho araññe, bādhetu morādhipatiṃ yasassiṃ;

Bandhitvā [bandhitva (sī. pī.)] morādhipatiṃ yasassiṃ, dukkhā sa pamucci [dukkhā pamucci (sī.), dukkhā pamuñci (syā. pī.)] yathāhaṃ pamuttoti.

Mahāmorajātakaṃ aṭṭhamaṃ.

492. Tacchasūkarajātakaṃ (9)

160.

Yadesamānā vicarimha, pabbatāni vanāni ca;

Anvesaṃ vicariṃ [vipule (syā. ka.)] ñātī, teme adhigatā mayā.

161.

Bahuñcidaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako;

Rammā cimā girīnajjo [girinadiyo (sī. pī.)], phāsuvāso bhavissati.

162.

Idhevāhaṃ vasissāmi, saha sabbehi ñātibhi;

Appossukko nirāsaṅkī, asoko akutobhayo.

163.

Aññampi [aññaṃ hi (sī. pī.)] leṇaṃ pariyesa, sattu no idha vijjati;

So taccha sūkare hanti, idhāgantvā varaṃ varaṃ.

164.

Ko numhākaṃ [ko namhākaṃ (sī. pī.)] idha sattu, ko ñātī susamāgate;

Duppadhaṃse [appadhaṃse (sī. pī.)] padhaṃseti, taṃ me akkhātha pucchitā.

165.

Uddhaggarājī migarājā, balī dāṭhāvudho migo;

So taccha sūkare hanti, idhāgantvā varaṃ varaṃ.

166.

Na no dāṭhā na vijjanti [nu vijjanti (ka.)], balaṃ kāye samohitaṃ;

Sabbe samaggā hutvāna, vasaṃ kāhāma ekakaṃ.

167.

Hadayaṅgamaṃ kaṇṇasukhaṃ, vācaṃ bhāsasi tacchaka;

Yopi yuddhe palāyeyya, tampi pacchā hanāmase.

168.

Pāṇātipātā virato nu ajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;

Dāṭhā nu te migavadhāya [miga viriyaṃ (sī. syā. pī.)] na santi, yo saṅghapatto kapaṇova jhāyasi.

169.

Na me dāṭhā na vijjanti, balaṃ kāye samohitaṃ;

Ñātī ca disvāna sāmaggī ekato, tasmā ca jhāyāmi vanamhi ekako.

170.

Imassudaṃ yanti disodisaṃ pure, bhayaṭṭitā leṇagavesino puthu;

Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajja te mayā.

171.

Pariṇāyakasampannā, sahitā ekavādino;

Te maṃ samaggā hiṃseyyuṃ, tasmā nesaṃ na patthaye [apatthave (pī.)].

172.

Ekova indo asure jināti, ekova seno hanti dije pasayha;

Ekova byaggho migasaṅghapatto, varaṃ varaṃ hanti balañhi tādisaṃ.

173.

Na heva indo na seno, napi byaggho migādhipo;

Samagge sahite ñātī, na byagghe [byagghe ca (sī. pī.), byaggho na (syā.)] kurute vase.

174.

Kumbhīlakā sakuṇakā, saṅghino gaṇacārino;

Sammodamānā ekajjhaṃ, uppatanti ḍayanti ca.

175.

Tesañca ḍayamānānaṃ, ekettha apasakkati [apavattati (sī. pī.)];

Tañca seno nitāḷeti, veyyagghiyeva sā gati.

176.

Ussāhito jaṭilena, luddenāmisacakkhunā;

Dāṭhī dāṭhīsu pakkhandi, maññamāno yathā pure.

177.

Sādhu sambahulā ñātī, api rukkhā araññajā;

Sūkarehi samaggehi, byaggho ekāyane hato.

178.

Brāhmaṇañceva byagghañca, ubho hantvāna sūkarā.

Ānandino pamuditā, mahānādaṃ panādisuṃ.

179.

Te su udumbaramūlasmiṃ, sūkarā susamāgatā;

Tacchakaṃ abhisiñciṃsu, ‘‘tvaṃ no rājāsi issaro’’ti.

Tacchasūkarajātakaṃ navamaṃ.

493. Mahāvāṇijajātakaṃ (10)

180.

Vāṇijā samitiṃ katvā, nānāraṭṭhato āgatā;

Dhanāharā pakkamiṃsu, ekaṃ katvāna gāmaṇiṃ.

181.

Te taṃ kantāramāgamma, appabhakkhaṃ anodakaṃ;

Mahānigrodhamaddakkhuṃ, sītacchāyaṃ manoramaṃ.

182.

Te ca tattha nisīditvā, tassa rukkhassa chāyayā [chādiyā (sī. syā. pī.)];

Vāṇijā samacintesuṃ, bālā mohena pārutā.

183.

Allāyate [addāyate (sī. pī.)] ayaṃ rukkho, api vārīva [vāri ca (sī. pī.)] sandati;

Iṅghassa purimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

184.

Sā ca chinnāva pagghari, acchaṃ vāriṃ anāvilaṃ;

Te tattha nhatvā pivitvā, yāvaticchiṃsu vāṇijā.

185.

Dutiyaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa dakkhiṇaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

186.

Sā ca chinnāva pagghari, sālimaṃsodanaṃ bahuṃ;

Appodavaṇṇe kummāse, siṅgiṃ vidalasūpiyo [siṅgiṃ bidalasūpiyo (sī. pī.), siṅgīveraṃ lasūpiyo (ka.) siṅgīnti siṅgīverādikaṃ uttaribhaṅgaṃ; vidalasūpiyoti muggasūpādayo (aṭṭha.) vidalaṃ kalāyādimhi vattatīti sakkatābhidhāne].

187.

Te tattha bhutvā khāditvā [bhutvā ca pivitvā ca (pī.)], yāvaticchiṃsu vāṇijā;

Tatiyaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa pacchimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

188.

Sā ca chinnāva pagghari, nāriyo samalaṅkatā;

Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā.

189.

Api su vāṇijā ekā, nāriyo paṇṇavīsati;

Samantā parivāriṃsu [parikariṃsu (sī. syā. pī.)], tassa rukkhassa chāyayā [chādiyā (sī. syā. pī.)].

190.

Te tāhi paricāretvā [parivāretvā (sī. syā. pī.)], yāvaticchiṃsu vāṇijā;

Catutthaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa uttaraṃ sākhaṃ, mayaṃ chindāma vāṇijā.

191.

Sā ca chinnāva pagghari, muttā veḷuriyā bahū;

Rajataṃ jātarūpañca, kuttiyo paṭiyāni ca.

192.

Kāsikāni ca vatthāni, uddiyāni ca kambalā [uddiyāne ca kambale (sī. pī.)];

Te tattha bhāre bandhitvā, yāvaticchiṃsu vāṇijā.

193.

Pañcamaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa mūle [mūlaṃ (sī. pī. ka.)] chindāma, api bhiyyo labhāmase.

194.

Athuṭṭhahi satthavāho, yācamāno katañjalī;

Nigrodho kiṃ parajjhati [aparajjhatha (sī.), aparajjhati (syā. pī.)], vāṇijā bhaddamatthu te.

195.

Vāridā purimā sākhā, annapānañca dakkhiṇā;

Nāridā pacchimā sākhā, sabbakāme ca uttarā;

Nigrodho kiṃ parajjhati, vāṇijā bhaddamatthu te.

196.

Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

197.

Te ca tassānādiyitvā [tassa anāditvā (sī. syā.)], ekassa vacanaṃ bahū;

Nisitāhi kuṭhārīhi [kudhārīhi (ka.)], mūlato naṃ upakkamuṃ.

198.

Tato nāgā nikkhamiṃsu, sannaddhā paṇṇavīsati;

Dhanuggahānaṃ tisatā, chasahassā ca vammino.

199.

Ete hanatha bandhatha, mā vo muñcittha [muccittha (pī.)] jīvitaṃ;

Ṭhapetvā satthavāhaṃva, sabbe bhasmaṃ [bhasmī (sī.)] karotha ne.

200.

Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Lobhassa na vasaṃ gacche, haneyyārisakaṃ [haneyya disataṃ (sī.), haneyya disakaṃ (syā.)] manaṃ.

201.

Eva [eta (sī. pī.)] mādīnavaṃ ñatvā, taṇhā dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbajeti.

Mahāvāṇijajātakaṃ dasamaṃ.

494. Sādhinajātakaṃ (11)

202.

Abbhuto vata lokasmiṃ, uppajji lomahaṃsano;

Dibbo ratho pāturahu, vedehassa yasassino.

203.

Devaputto mahiddhiko, mātali [mātalī (sī.)] devasārathi;

Nimantayittha rājānaṃ, vedehaṃ mithilaggahaṃ.

204.

Ehimaṃ rathamāruyha, rājaseṭṭha disampati;

Devā dassanakāmā te, tāvatiṃsā saindakā;

Saramānā hi te devā, sudhammāyaṃ samacchare.

205.

Tato ca rājā sādhino [sādhīno (sī. pī.)], vedeho mithilaggaho [pamukho rathamāruhi (sī. pī.)];

Sahassayuttamāruyha [yuttaṃ abhiruyha (sī.)], agā devāna santike;

Taṃ devā paṭinandiṃsu, disvā rājānamāgataṃ.

206.

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Nisīda dāni rājīsi [rājisi (sī. syā. pī.)], devarājassa santike.

207.

Sakkopi paṭinandittha, vedehaṃ mithilaggahaṃ;

Nimantayittha [nimantayī ca (sī. pī.)] kāmehi, āsanena ca vāsavo.

208.

Sādhu khosi anuppatto, āvāsaṃ vasavattinaṃ;

Vasa devesu rājīsi, sabbakāmasamiddhisu;

Tāvatiṃsesu devesu, bhuñja kāme amānuse.

209.

Ahaṃ pure saggagato ramāmi, naccehi gītehi ca vāditehi;

So dāni ajja na ramāmi sagge, āyuṃ nu khīṇo [khīṇaṃ (syā.)] maraṇaṃ nu santike;

Udāhu mūḷhosmi janindaseṭṭha.

210.

Na tāyu [na cāyu (sī. pī. ka.)] khīṇaṃ maraṇañca [maraṇaṃ te (sī. pī.)] dūre, na cāpi mūḷho naravīraseṭṭha;

Tuyhañca [tavañca (sī. pī.), tava ca (ka.)] puññāni parittakāni, yesaṃ vipākaṃ idha vedayittho [vedayato (pī. ka.)].

211.

Vasa devānubhāvena, rājaseṭṭha disampati;

Tāvatiṃsesu devesu, bhuñja kāme amānuse.

212.

Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

Evaṃ sampadamevetaṃ, yaṃ parato dānapaccayā.

213.

Na cāhametamicchāmi, yaṃ parato dānapaccayā;

Sayaṃkatāni puññāni, taṃ me āveṇikaṃ [āveṇiyaṃ (sī. syā. pī.), āvenikaṃ (ka.)] dhanaṃ.

214.

Sohaṃ gantvā manussesu, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhito hoti, na ca pacchānutappati.

215.

Imāni tāni khettāni, imaṃ nikkhaṃ sukuṇḍalaṃ;

Imā tā haritānūpā, imā najjo savantiyo.

216.

Imā tā pokkharaṇī rammā, cakkavākapakūjitā [cakkavākūpakūjitā (sī. pī.)];

Mandālakehi sañchannā, padumuppalakehi ca;

Yassimāni mamāyiṃsu, kiṃ nu te disataṃ gatā.

217.

Tānīdha khettāni so bhūmibhāgo, teyeva ārāmavanupacārā [te ārāmā te vana’me pacārā (sī. pī.), te yeva ārāmavanāni sañcarā (ka.)];

Tameva mayhaṃ janataṃ apassato, suññaṃva me nārada khāyate disā.

218.

Diṭṭhā mayā vimānāni, obhāsentā catuddisā;

Sammukhā devarājassa, tidasānañca sammukhā.

219.

Vutthaṃ me bhavanaṃ dibyaṃ [dibbaṃ (sī. pī.)], bhuttā kāmā amānusā;

Tāvatiṃsesu devesu, sabbakāmasamiddhisu.

220.

Sohaṃ etādisaṃ hitvā, puññāyamhi idhāgato;

Dhammameva carissāmi, nāhaṃ rajjena atthiko.

221.

Adaṇḍāvacaraṃ maggaṃ, sammāsambuddhadesitaṃ;

Taṃ maggaṃ paṭipajjissaṃ, yena gacchanti subbatāti.

Sādhinajātakaṃ [sādhinarājajātakaṃ (syā.)] ekādasamaṃ.

495. Dasabrāhmaṇajātakaṃ (12)

222.

Rājā avoca vidhuraṃ, dhammakāmo yudhiṭṭhilo;

Brāhmaṇe vidhura pariyesa, sīlavante bahussute.

223.

Virate methunā dhammā, ye me bhuñjeyyu [bhuñjeyyuṃ (sī.)] bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

224.

Dullabhā brāhmaṇā deva, sīlavanto bahussutā;

Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.

225.

Dasa khalu mahārāja, yā tā brāhmaṇajātiyo;

Tesaṃ vibhaṅgaṃ vicayaṃ [viciya (ka.)], vitthārena suṇohi me.

226.

Pasibbake gahetvāna, puṇṇe mūlassa saṃvute;

Osadhikāyo [osadhikāye (syā. ka.)] ganthenti, nhāpayanti [nahāyanti (sī. pī.)] japanti ca.

227.

Tikicchakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

228.

Apetā te ca [te (sī. pī.)] brahmaññā,

(Iti rājā [rājā ca (syā. ka.)] korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

229.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

230.

Kiṅkiṇikāyo [kiṅkaṇikāyo (ka.), kiṅkiṇiyo (syā.)] gahetvā [gahetvāna (sī. syā. pī.)], ghosenti puratopi te;

Pesanānipi gacchanti, rathacariyāsu sikkhare.

231.

Paricārakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

232.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

233.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

234.

Kamaṇḍaluṃ gahetvāna, vaṅkadaṇḍañca brāhmaṇā;

Paccupessanti rājāno, gāmesu nigamesu ca;

Nādinne vuṭṭhahissāma, gāmamhi vā vanamhi vā [vāmamhi ca vanamhi ca (sī. pī.), gāmamhi nigamamhi vā (syā.)].

235.

Niggāhakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

236.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

237.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

238.

Parūḷhakacchanakhalomā, paṅkadantā rajassirā;

Okiṇṇā rajareṇūhi, yācakā vicaranti te.

239.

Khāṇughātasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

240.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

241.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

242.

Harītakaṃ [harīṭakaṃ (bahūsu)] āmalakaṃ, ambaṃ jambuṃ vibhītakaṃ [ambajambuvibhīṭakaṃ (sī. pī.)];

Labujaṃ dantapoṇāni, beluvā badarāni ca.

243.

Rājāyatanaṃ ucchu-puṭaṃ, dhūmanettaṃ madhu-añjanaṃ;

Uccāvacāni paṇiyāni, vipaṇenti janādhipa.

244.

Vāṇijakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

245.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

246.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

247.

Kasi-vāṇijjaṃ [kasiṃ vaṇijjaṃ (sī. pī.)] kārenti, posayanti ajeḷake;

Kumāriyo pavecchanti, vivāhantāvahanti ca.

248.

Samā ambaṭṭhavessehi, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

249.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

250.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

251.

Nikkhittabhikkhaṃ bhuñjanti, gāmesveke purohitā;

Bahū te [ne (syā. ka.)] paripucchanti, aṇḍacchedā nilañchakā [tilañchakā (pī.)].

252.

Pasūpi tattha haññanti, mahiṃsā sūkarā ajā;

Goghātakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

253.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

254.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

255.

Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;

Vessapathesu tiṭṭhanti, satthaṃ abbāhayantipi.

256.

Samā gopanisādehi, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

257.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

258.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

259.

Araññe kuṭikaṃ katvā, kūṭāni kārayanti te;

Sasabiḷāre bādhenti, āgodhā macchakacchapaṃ.

260.

Te luddakasamā rāja [luddakā te mahārāja (sī. pī.)], tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

261.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

262.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

263.

Aññe dhanassa kāmā hi, heṭṭhāmañce pasakkitā [pasakkhitā (sī. syā. pī.)];

Rājāno upari nhāyanti, somayāge upaṭṭhite.

264.

Malamajjakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

265.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

266.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

267.

Atthi kho brāhmaṇā deva, sīlavanto bahussutā;

Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.

268.

Ekañca bhattaṃ bhuñjanti, na ca majjaṃ pivanti te;

Akkhātā te mahārāja, tādise nipatāmase.

269.

Ete kho brāhmaṇā vidhura, sīlavanto bahussutā;

Ete vidhura pariyesa, khippañca ne [khippaṃva ne (ka.)] nimantayāti.

Dasabrāhmaṇajātakaṃ dvādasamaṃ.

496. Bhikkhāparamparajātakaṃ (13)

270.

Sukhumālarūpaṃ disvā [disvāna (ka. sī. aṭṭha.)], raṭṭhā vivanamāgataṃ;

Kūṭāgāravarūpetaṃ, mahāsayanamupāsitaṃ [mupocitaṃ (bahūsu)].

271.

Tassa te pemakenāhaṃ, adāsiṃ vaḍḍhamodanaṃ [baddhamodanaṃ (sī. pī.)];

Sālīnaṃ vicitaṃ bhattaṃ, suciṃ maṃsūpasecanaṃ.

272.

Taṃ tvaṃ bhattaṃ paṭiggayha, brāhmaṇassa adāsayi [adāpayi (sī. syā. pī.)];

Attānaṃ [attanā (pī. aṭṭha. pāṭhantaraṃ)] anasitvāna, koyaṃ dhammo namatthu te.

273.

Ācariyo brāhmaṇo mayhaṃ, kiccākiccesu byāvaṭo [vāvaṭo (ka.)];

Garu ca āmantanīyo [āmantaṇīyo (sī. pī.)] ca, dātumarahāmi bhojanaṃ.

274.

Brāhmaṇaṃ dāni pucchāmi, gotamaṃ rājapūjitaṃ;

Rājā te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

275.

Taṃ tvaṃ bhattaṃ paṭiggayha, isissa bhojanaṃ adā;

Akhettaññūsi dānassa, koyaṃ dhammo namatthu te.

276.

Bharāmi putta [putte (sī. pī.)] dāre ca, gharesu gadhito [gathito (sī. pī.)] ahaṃ;

Bhuñje mānusake kāme, anusāsāmi rājino.

277.

Āraññikassa [āraññakassa (sī. pī.)] isino, cirarattaṃ tapassino;

Vuḍḍhassa bhāvitattassa, dātumarahāmi bhojanaṃ.

278.

Isiñca dāni pucchāmi, kisaṃ dhamanisanthataṃ;

Parūḷhakacchanakhalomaṃ, paṅkadantaṃ rajassiraṃ.

279.

Eko araññe viharasi [vihāsi (ka.)], nāvakaṅkhasi jīvitaṃ;

Bhikkhu kena tayā seyyo, yassa tvaṃ bhojanaṃ adā.

280.

Khaṇantālukalambāni [khaṇamālukalambāni (syā. ka.)], bilālitakkalāni ca [biḷālitakkaḷāni ca (sī. pī.)];

Dhunaṃ sāmākanīvāraṃ, saṅghāriyaṃ pasāriyaṃ [saṃhāriyaṃ pahāriyaṃ (syā.), saṃsāriyaṃ pasāriyaṃ (ka.)].

281.

Sākaṃ bhisaṃ madhuṃ maṃsaṃ, badarāmalakāni ca;

Tāni āharitvā [āhatva (sī. syā.)] bhuñjāmi, atthi me so pariggaho.

282.

Pacanto apacantassa, amamassa sakiñcano [akiñcano (ka.)];

Anādānassa sādāno, dātumarahāmi bhojanaṃ.

283.

Bhikkhuñca dāni pucchāmi, tuṇhīmāsīna subbataṃ;

Isi te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

284.

Taṃ tvaṃ bhattaṃ paṭiggayha, tuṇhī bhuñjasi ekako;

Nāññaṃ kañci [kiñci (ka.)] nimantesi, koyaṃ dhammo namatthu te.

285.

Na pacāmi na pācemi, na chindāmi na chedaye;

Taṃ maṃ akiñcanaṃ ñatvā, sabbapāpehi ārataṃ.

286.

Vāmena bhikkhamādāya, dakkhiṇena kamaṇḍaluṃ;

Isi me bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

287.

Ete hi dātumarahanti, samamā sapariggahā;

Paccanīkamahaṃ maññe, yo dātāraṃ nimantaye.

288.

Atthāya vata me ajja, idhāgacchi rathesabho;

Sohaṃ ajja pajānāmi [ito pubbe na jānāmi (sī. pī.)], yattha dinnaṃ mahapphalaṃ.

289.

Raṭṭhesu giddhā rājāno, kiccākiccesu brāhmaṇā;

Isī mūlaphale giddhā, vippamuttā ca bhikkhavoti.

Bhikkhāparamparajātakaṃ terasamaṃ.

Tassuddānaṃ –

Suva kinnara mukka kharājinaso, bhisajāta mahesi kapotavaro;

Atha mora satacchaka vāṇijako, atha rāja sabrāhmaṇa bhikkhaparanti.

Pakiṇṇakanipātaṃ niṭṭhitaṃ.

15. Vīsatinipāto

497. Mātaṅgajātakaṃ (1)

1.

Kuto nu āgacchasi dummavāsī [rummavāsī (sī. pī.)], otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca [paṭimucca (sī. pī.)] kaṇṭhe, ko re tuvaṃ hosi [hohisi (sī. pī.)] adakkhiṇeyyo.

2.

Annaṃ tavedaṃ [tava idaṃ (ka. sī. pī.), tavayidaṃ (syā.)] pakataṃ yasassi, taṃ khajjare bhuñjare piyyare ca;

Jānāsi maṃ tvaṃ paradattūpajīviṃ, uttiṭṭhapiṇḍaṃ labhataṃ sapāko.

3.

Annaṃ mamedaṃ [mama idaṃ (ka. sī. pī.), mamayidaṃ (syā.)] pakataṃ brāhmaṇānaṃ, attatthāya saddahato mamedaṃ [mama idaṃ (ka. sī. pī.), mamayidaṃ (syā.)];

Apehi etto kimidhaṭṭhitosi, na mādisā tuyhaṃ dadanti jamma.

4.

Thale ca ninne ca vapanti bījaṃ, anūpakhette phalamāsamānā [māsasānā (sī. pī.), māsiṃ samānā (syā.)];

Etāya saddhāya dadāhi dānaṃ, appeva ārādhaye dakkhiṇeyye.

5.

Khettāni mayhaṃ viditāni loke, yesāhaṃ bījāni patiṭṭhapemi;

Ye brāhmaṇā jātimantūpapannā, tānīdha khettāni supesalāni.

6.

Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu ca santi [yesu vasanti (sī. pī.)] sabbe, tānīdha khettāni apesalāni.

7.

Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu na santi sabbe, tānīdha khettāni supesalāni.

8.

Kvettha gatā [kvattha gatā (syā.), kattheva bhaṭṭhā (pī.)] upajotiyo ca, upajjhāyo ca athavā gaṇḍakucchi [aṇḍakucchi (sī. syā. pī.)];

Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha [galayātha (ka.)] jammaṃ.

9.

Giriṃ nakhena khaṇasi, ayo dantehi [dantena (sī. pī.)] khādasi;

Jātavedaṃ padahasi, yo isiṃ paribhāsasi.

10.

Idaṃ vatvāna mātaṅgo, isi saccaparakkamo;

Antalikkhasmiṃ pakkāmi [pakkami (ka.)], brāhmaṇānaṃ udikkhataṃ.

11.

Āvellitaṃ [aveṭhitaṃ (sī. pī.)] piṭṭhito uttamaṅgaṃ, bāhuṃ [bāhaṃ (sī. pī.)] pasāreti akammaneyyaṃ [akampaneyyaṃ (ka.)];

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi evaṃ.

12.

Idhāgamā samaṇo dummavāsī, otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe, so te imaṃ puttamakāsi evaṃ.

13.

Katamaṃ disaṃ agamā bhūripañño, akkhātha me māṇavā etamatthaṃ;

Gantvāna taṃ paṭikaremu accayaṃ, appeva naṃ putta labhemu jīvitaṃ.

14.

Vehāyasaṃ agamā bhūripañño, pathaddhuno pannaraseva cando;

Api cāpi so purimadisaṃ agacchi, saccappaṭiñño isi sādhurūpo.

15.

Āvellitaṃ piṭṭhito uttamaṅgaṃ, bāhuṃ pasāreti akammaneyyaṃ;

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi evaṃ.

16.

Yakkhā have santi mahānubhāvā, anvāgatā isayo sādhurūpā;

Te duṭṭhacittaṃ kupitaṃ viditvā, yakkhā hi te puttamakaṃsu evaṃ.

17.

Yakkhā ca me puttamakaṃsu evaṃ, tvaññeva me mā kuddho [kuddha (ka.)] brahmacāri;

Tumheva [tuyheva (ka.)] pāde saraṇaṃ gatāsmi, anvāgatā puttasokena bhikkhu.

18.

Tadeva hi etarahi ca mayhaṃ, manopadoso na mamatthi [mama natthi (pī.)] koci;

Putto ca te vedamadena matto, atthaṃ na jānāti adhicca vede.

19.

Addhā have bhikkhu muhuttakena, sammuyhateva purisassa saññā;

Ekāparādhaṃ [etāparādhaṃ (ka.)] khama bhūripañña, na paṇḍitā kodhabalā bhavanti.

20.

Idañca mayhaṃ uttiṭṭhapiṇḍaṃ, tava [natthi sī. pī. potthakesu] maṇḍabyo bhuñjatu appapañño;

Yakkhā ca te naṃ [te puttaṃ (syā.)] na viheṭhayeyyuṃ, putto ca te hessati [hohiti (sī. pī.)] so arogo.

21.

Maṇḍabya bālosi parittapañño, yo puññakhettānamakovidosi;

Mahakkasāvesu dadāsi dānaṃ, kiliṭṭhakammesu asaññatesu.

22.

Jaṭā ca kesā ajinā nivatthā, jarūdapānaṃva mukhaṃ parūḷhaṃ;

Pajaṃ imaṃ passatha dummarūpaṃ [rummarūpiṃ (sī. pī.)], na jaṭājinaṃ tāyati appapaññaṃ.

23.

Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, tesu dinnaṃ mahapphalanti.

Mātaṅgajātakaṃ paṭhamaṃ.

498. Cittasambhūtajātakaṃ (2)

24.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Passāmi sambhūtaṃ mahānubhāvaṃ, sakammunā puññaphalūpapannaṃ.

25.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Kaccinnu cittassapi evamevaṃ, iddho mano tassa yathāpi mayhaṃ.

26.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Cittampi jānāhi [cittaṃ vijānāhi (sī. pī.)] tatheva deva, iddho mano tassa yathāpi tuyhaṃ.

27.

Bhavaṃ nu citto sutamaññato te, udāhu te koci naṃ etadakkhā;

Gāthā sugītā na mamatthi kaṅkhā, dadāmi te gāmavaraṃ satañca.

28.

Na cāhaṃ citto sutamaññato me, isī ca me etamatthaṃ asaṃsi;

‘‘Gantvāna rañño paṭigāhi [paṭigāyi (syā. ka.), paṭigāya (?)] gāthaṃ, api te varaṃ attamano dadeyya’’ [api nu te varaṃ attamano dadeyya (syā.), api nu te attamano varaṃ dade (ka.)].

29.

Yojentu ve rājarathe, sukate cittasibbane;

Kacchaṃ nāgānaṃ bandhatha, gīveyyaṃ paṭimuñcatha.

30.

Āhaññantu [āhaññare (syā.)] bherimudiṅgasaṅkhe [saṅkhā (syā.)], sīghāni yānāni ca yojayantu;

Ajjevahaṃ assamaṃ taṃ gamissaṃ, yattheva dakkhissamisiṃ nisinnaṃ.

31.

Suladdhalābho vata me ahosi, gāthā sugītā parisāya majjhe;

Svāhaṃ isiṃ sīlavatūpapannaṃ, disvā patīto sumanohamasmi.

32.

Āsanaṃ udakaṃ pajjaṃ, paṭiggaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavaṃ.

33.

Rammañca te āvasathaṃ karontu, nārīgaṇehi paricārayassu;

Karohi okāsamanuggahāya, ubhopi maṃ issariyaṃ karoma.

34.

Disvā phalaṃ duccaritassa rāja, atho suciṇṇassa mahāvipākaṃ;

Attānameva paṭisaṃyamissaṃ, na patthaye putta [puttaṃ (sī. pī.)] pasuṃ dhanaṃ vā.

35.

Dasevimā vassadasā, maccānaṃ idha jīvitaṃ;

Apattaññeva taṃ odhiṃ, naḷo chinnova sussati.

36.

Tattha kā nandi kā khiḍḍā, kā ratī kā dhanesanā;

Kiṃ me puttehi dārehi, rāja muttosmi bandhanā.

37.

Sohaṃ evaṃ pajānāmi [so ahaṃ suppajānāmi (sī. pī.)], maccu me nappamajjati;

Antakenādhipannassa, kā ratī kā dhanesanā.

38.

Jāti narānaṃ adhamā janinda, caṇḍālayoni dvipadākaniṭṭhā [dipadākaniṭṭhā (sī. pī.)];

Sakehi kammehi supāpakehi, caṇḍālagabbhe [caṇḍāligabbhe (syā.)] avasimha pubbe.

39.

Caṇḍālāhumha avantīsu, migā nerañjaraṃ pati;

Ukkusā nammadātīre [rammadātīre (syā. ka.)], tyajja brāhmaṇakhattiyā.

40.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta [mameva (syā. ka.)] vākyaṃ, mākāsi kammāni dukkhudrayāni.

41.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni dukkhapphalāni.

42.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni rajassirāni.

43.

Upanīyati jīvitamappamāyu, vaṇṇaṃ jarā hanti narassa jiyyato;

Karohi pañcāla mameta vākyaṃ, mākāsi kammaṃ nirayūpapattiyā.

44.

Addhā hi saccaṃ vacanaṃ tavetaṃ, yathā isī bhāsasi evametaṃ;

Kāmā ca me santi anapparūpā, te duccajā mādisakena bhikkhu.

45.

Nāgo yathā paṅkamajjhe byasanno, passaṃ thalaṃ nābhisambhoti gantuṃ;

Evampahaṃ [evamahaṃ (syā.)] kāmapaṅke byasanno, na bhikkhuno maggamanubbajāmi.

46.

Yathāpi mātā ca pitā ca puttaṃ, anusāsare kinti sukhī bhaveyya;

Evampi maṃ tvaṃ anusāsa bhante, yathā ciraṃ [yamācaraṃ (sī. pī. ka. aṭṭha.)] pecca sukhī bhaveyyaṃ.

47.

No ce tuvaṃ ussahase janinda, kāme ime mānusake pahātuṃ;

Dhammiṃ [dhammaṃ (sī. pī.)] baliṃ paṭṭhapayassu rāja, adhammakāro tava [adhammakāro ca te (sī. syā. pī.)] māhu raṭṭhe.

48.

Dūtā vidhāvantu disā catasso, nimantakā samaṇabrāhmaṇānaṃ;

Te annapānena upaṭṭhahassu, vatthena senāsanapaccayena ca.

49.

Annena pānena pasannacitto, santappaya samaṇabrāhmaṇe ca;

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi [mupeti (pī. ka.)] ṭhānaṃ.

50.

Sace ca taṃ rāja mado saheyya, nārīgaṇehi paricārayantaṃ;

Imameva gāthaṃ manasī karohi, bhāsesi [bhāsehi (syā. pī. ka.)] cenaṃ parisāya majjhe.

51.

Abbhokāsasayo jantu, vajantyā khīrapāyito;

Parikiṇṇo suvānehi [supinehi (sī. pī.)], svājja rājāti vuccatīti.

Cittasambhūtajātakaṃ dutiyaṃ.

499. Sivijātakaṃ (3)

52.

Dūre apassaṃ therova, cakkhuṃ yācitumāgato;

Ekanettā bhavissāma, cakkhuṃ me dehi yācito.

53.

Kenānusiṭṭho idha māgatosi, vanibbaka [vaṇibbaka (sī.)] cakkhupathāni yācituṃ;

Suduccajaṃ yācasi uttamaṅgaṃ, yamāhu nettaṃ purisena duccajaṃ.

54.

Yamāhu devesu sujampatīti, maghavāti naṃ āhu manussaloke;

Tenānusiṭṭho idha māgatosmi, vanibbako cakkhupathāni yācituṃ.

55.

Vanibbato [vanibbako (syā. pī.)] mayha vaniṃ [vanaṃ (ka.), vaṇiṃ (sī. syā. pī.)] anuttaraṃ, dadāhi te cakkhupathāni yācito;

Dadāhi me cakkhupathaṃ anuttaraṃ, yamāhu nettaṃ purisena duccajaṃ.

56.

Yena atthena āgacchi [āgañchi (sī. pī.)], yamatthamabhipatthayaṃ;

Te te ijjhantu saṅkappā, labha cakkhūni brāhmaṇa.

57.

Ekaṃ te yācamānassa, ubhayāni dadāmahaṃ;

Sa cakkhumā gaccha janassa pekkhato, yadicchase tvaṃ tadate samijjhatu.

58.

no deva adā cakkhuṃ, mā no sabbe parākari [parakkari (syā. ka. aṭṭha.), parikkari (ka.) pari + ā + kari = parākari];

Dhanaṃ dehi mahārāja, muttā veḷuriyā bahū.

59.

Yutte deva rathe dehi, ājānīye calaṅkate;

Nāge dehi mahārāja, hemakappanavāsase.

60.

Yathā taṃ sivayo [sīviyo (syā.)] sabbe, sayoggā sarathā sadā;

Samantā parikireyyuṃ [parikareyyuṃ (syā. pī.)], evaṃ dehi rathesabha.

61.

Yo ve dassanti vatvāna, adāne kurute mano;

Bhūmyaṃ [bhūmyā (sī. pī.)] so patitaṃ pāsaṃ, gīvāyaṃ paṭimuñcati.

62.

Yo ve dassanti vatvāna, adāne kurute mano;

Pāpā pāpataro hoti, sampatto yamasādhanaṃ.

63.

Yañhi yāce tañhi dade, yaṃ na yāce na taṃ dade;

Svāhaṃ tameva dassāmi, yaṃ maṃ yācati brāhmaṇo.

64.

Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu, kiṃ patthayāno nu janinda desi;

Kathañhi rājā sivinaṃ anuttaro, cakkhūni dajjā paralokahetu.

65.

Na vāhametaṃ yasasā dadāmi, na puttamicche na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, icceva dāne ramate mano mama [mamaṃ (sī. pī.)].

66.

Sakhā ca mitto ca mamāsi sīvika [sīvaka (sī. pī.)], susikkhito sādhu karohi me vaco;

Uddharitvā [uddhatva (sī.), laddha tvaṃ (pī.)] cakkhūni mamaṃ jigīsato, hatthesu ṭhapehi [āvesi (sī.)] vanibbakassa.

67.

Codito sivirājena, siviko vacanaṅkaro;

Rañño cakkhūnuddharitvā [cakkhūni uddhatvā (sī. pī.)], brāhmaṇassūpanāmayi;

Sacakkhu brāhmaṇo āsi, andho rājā upāvisi.

68.

Tato so katipāhassa, uparūḷhesu cakkhusu;

Sūtaṃ āmantayī rājā, sivīnaṃ raṭṭhavaḍḍhano.

69.

Yojehi sārathi yānaṃ, yuttañca paṭivedaya;

Uyyānabhūmiṃ gacchāma, pokkharañño vanāni ca.

70.

So ca pokkharaṇītīre [pokkharaṇiyā tīre (sī. pī.)], pallaṅkena upāvisi;

Tassa sakko pāturahu, devarājā sujampati.

71.

Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājīsi, yaṃ kiñci manasicchasi.

72.

Pahūtaṃ me dhanaṃ sakka, balaṃ koso canappako;

Andhassa me sato dāni, maraṇaññeva ruccati.

73.

Yāni saccāni dvipadinda, tāni bhāsassu khattiya;

Saccaṃ te bhaṇamānassa, puna cakkhu bhavissati.

74.

Ye maṃ yācitumāyanti, nānāgottā vanibbakā;

Yopi maṃ yācate tattha, sopi me manaso piyo;

Etena saccavajjena, cakkhu me upapajjatha.

75.

Yaṃ maṃ so yācituṃ āgā, dehi cakkhunti brāhmaṇo;

Tassa cakkhūni pādāsiṃ, brāhmaṇassa vanibbato [vaṇibbino (sī.), vanibbino (pī.)].

76.

Bhiyyo maṃ āvisī pīti, somanassañcanappakaṃ;

Etena saccavajjena, dutiyaṃ me upapajjatha.

77.

Dhammena bhāsitā gāthā, sivīnaṃ raṭṭhavaḍḍhana;

Etāni tava nettāni, dibbāni paṭidissare.

78.

Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhontu te.

79.

Ko nīdha vittaṃ na dadeyya yācito, api visiṭṭhaṃ supiyampi attano;

Tadiṅgha sabbe sivayo samāgatā, dibbāni nettāni mamajja passatha.

80.

Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhonti me.

81.

Na cāgamattā paramatthi kiñci, maccānaṃ idha jīvite;

Datvāna mānusaṃ [datvā mānusakaṃ (sī.)] cakkhuṃ, laddhaṃ me [me iti padaṃ natthi sī. potthake] cakkhuṃ amānusaṃ.

82.

Etampi disvā sivayo, detha dānāni bhuñjatha;

Datvā ca bhutvā ca yathānubhāvaṃ, aninditā saggamupetha ṭhānanti.

Sivijātakaṃ tatiyaṃ.

500. Sirīmantajātakaṃ (4)

83.

Paññāyupetaṃ siriyā vihīnaṃ, yasassinaṃ vāpi apetapaññaṃ;

Pucchāmi taṃ senaka etamatthaṃ, kamettha seyyo kusalā vadanti.

84.

Dhīrā ca bālā ca have janinda, sippūpapannā ca asippino ca;

Sujātimantopi ajātimassa, yasassino pesakarā [pessakarā (sī. pī.)] bhavanti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva [sirimāva (sī. syā. pī.)] seyyo.

85.

Tuvampi pucchāmi anomapañña, mahosadha kevaladhammadassi;

Bālaṃ yasassiṃ paṇḍitaṃ appabhogaṃ, kamettha seyyo kusalā vadanti.

86.

Pāpāni kammāni karoti bālo [karonti bālā (syā. ka.)], idhameva [idameva (syā. ka. aṭṭha.), imameva (ka.)] seyyo iti maññamāno [maññamānā (syā. ka.)];

Idhalokadassī paralokamadassī, ubhayattha bālo kalimaggahesi;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

87.

Na sippametaṃ vidadhāti bhogaṃ, na bandhuvā [na bandhavā (sī. syā. ka.)] na sarīravaṇṇo yo [na sarīrāvakāso (sī. syā. pī.)];

Passeḷamūgaṃ sukhamedhamānaṃ, sirī hi naṃ bhajate goravindaṃ [gorimandaṃ (sī. pī.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

88.

Laddhā sukhaṃ majjati appapañño, dukkhena phuṭṭhopi pamohameti;

Āgantunā dukkhasukhena phuṭṭho, pavedhati vāricarova ghamme;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

89.

Dumaṃ yathā sāduphalaṃ araññe, samantato samabhisaranti [samabhicaranti (sī. pī.)] pakkhī;

Evampi aḍḍhaṃ sadhanaṃ sabhogaṃ, bahujjano bhajati atthahetu;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

90.

Na sādhu balavā bālo, sāhasā vindate dhanaṃ;

Kandantametaṃ dummedhaṃ, kaḍḍhanti nirayaṃ bhusaṃ;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

91.

kāci najjo gaṅgamabhissavanti, sabbāva tā nāmagottaṃ jahanti;

Gaṅgā samuddaṃ paṭipajjamānā, na khāyate iddhiṃ paññopi loke [iddhiparo hi loke (ka. sī. syā.), iddhiparo hi loko (sī. pī. aṭṭha.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

92.

Yametamakkhā udadhiṃ mahantaṃ, savanti najjo sabbakālamasaṅkhyaṃ;

So sāgaro niccamuḷāravego, velaṃ na acceti mahāsamuddo.

93.

Evampi bālassa pajappitāni, paññaṃ na acceti sirī kadāci;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

94.

Asaññato cepi paresamatthaṃ, bhaṇāti sandhānagato [saṇṭhānagato (syā. pī.), santhānagato (sī.)] yasassī;

Tasseva taṃ rūhati ñātimajjhe, sirī hi naṃ [sirihīnaṃ (sī. ka.), sirīhīnaṃ (syā. pī.)] kārayate na paññā [na pañño (sī.), na paññaṃ (syā. ka.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

95.

Parassa vā attano vāpi hetu, bālo musā bhāsati appapañño;

So nindito hoti sabhāya majjhe, pacchāpi [peccampi (sī. pī.), peccāpi (?)] so duggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

96.

Atthampi ce bhāsati bhūripañño, anāḷhiyo [anālayo (pī.)] appadhano daliddo;

Na tassa taṃ rūhati ñātimajjhe, sirī ca paññāṇavato na hoti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

97.

Parassa vā attano vāpi hetu, na bhāsati alikaṃ bhūripañño;

So pūjito hoti sabhāya majjhe, pacchāpi so suggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

98.

Hatthī gavassā maṇikuṇḍalā ca, thiyo ca iddhesu kulesu jātā;

Sabbāva tā upabhogā bhavanti, iddhassa posassa aniddhimanto;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

99.

Asaṃvihitakammantaṃ, bālaṃ dummedhamantinaṃ;

Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

100.

Pañca paṇḍitā mayaṃ bhaddante, sabbe pañjalikā upaṭṭhitā;

Tvaṃ no abhibhuyya issarosi, sakkova bhūtapati devarājā;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

101.

Dāsova paññassa yasassi bālo, atthesu jātesu tathāvidhesu;

Yaṃ paṇḍito nipuṇaṃ saṃvidheti, sammohamāpajjati tattha bālo;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

102.

Addhā hi paññāva sataṃ pasatthā, kantā sirī bhogaratā manussā;

Ñāṇañca buddhānamatulyarūpaṃ, paññaṃ na acceti sirī kadāci.

103.

Yaṃ taṃ apucchimha akittayī no, mahosadha kevaladhammadassī;

Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasāti.

Sirīmantajātakaṃ [sirimandajātakaṃ (sī. syā. pī.)] catutthaṃ.

501. Rohaṇamigajātakaṃ (5)

104.

Ete yūthā patiyanti, bhītā maraṇassa [maraṇā (syā. pī.), maraṇa (ka.)] cittaka;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

105.

Nāhaṃ rohaṇa [rohanta (sī. pī.), rohana (syā.)] gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

106.

Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

107.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ [bandhaṃ (ka.)] jahissāmi, idha hissāmi jīvitaṃ.

108.

Gaccha bhīru palāyassu, kūṭe baddhosmi āyase;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

109.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

110.

Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

111.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ jahissāmi, idha hissāmi jīvitaṃ.

112.

Ayaṃ so luddako eti, luddarūpo [ruddarūpo (sī. pī.)] sahāvudho;

Yo no vadhissati ajja, usunā sattiyā api [mapi (sī. syā. pī.)].

113.

muhuttaṃ palāyitvā, bhayaṭṭā [bhayaṭṭhā (pī.)] bhayatajjitā;

Sudukkaraṃ akarā bhīru, maraṇāyūpanivattatha.

114.

Kinnu teme migā honti, muttā baddhaṃ upāsare;

Na taṃ cajitumicchanti, jīvitassapi kāraṇā.

115.

Bhātaro honti me ludda, sodariyā ekamātukā;

Na maṃ cajitumicchanti, jīvitassapi kāraṇā.

116.

Te hi nūna marissanti, andhā apariṇāyakā;

Pañcannaṃ jīvitaṃ dehi, bhātaraṃ muñca luddaka.

117.

So vo ahaṃ pamokkhāmi, mātāpettibharaṃ migaṃ;

Nandantu mātāpitaro, muttaṃ disvā mahāmigaṃ.

118.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā mahāmigaṃ.

119.

Kathaṃ tvaṃ pamokkho [kathaṃ pamokkho (sī. pī.), kathaṃ te parokkho (?)] āsi, upanītasmi jīvite;

Kathaṃ putta amocesi, kūṭapāsamha luddako.

120.

Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, cittako maṃ amocayi.

121.

Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, sutanā maṃ amocayi.

122.

Sutvā kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāni sutvāna, luddako maṃ amocayi.

123.

Evaṃ ānandito hotu, saha dārehi luddako;

Yathā mayajja nandāma, disvā rohaṇamāgataṃ.

124.

Nanu tvaṃ avaca [avacā (sī. pī.)] ludda, ‘‘migacammāni āhariṃ’’;

Atha kena nu vaṇṇena, migacammāni nāhari.

125.

Āgamā ceva hatthatthaṃ, kūṭapāsañca so migo;

Abajjhi taṃ [abajjhi tañca (pī.)] migarājaṃ, tañca muttā upāsare.

126.

Tassa me ahu saṃvego, abbhuto lomahaṃsano;

Imañcāhaṃ migaṃ haññe, ajja hissāmi jīvitaṃ.

127.

Kīdisā te migā ludda, kīdisā dhammikā migā;

Kathaṃvaṇṇā kathaṃsīlā, bāḷhaṃ kho ne pasaṃsasi.

128.

Odātasiṅgā sucivāḷā, jātarūpatacūpamā;

Pādā lohitakā tesaṃ, añjitakkhā manoramā.

129.

Edisā te migā deva, edisā dhammikā migā;

Mātāpettibharā deva, na te so abhihārituṃ [abhihārayuṃ (ka. sī.), abhihārayiṃ (syā.), abhihārayaṃ (pī.)].

130.

Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca [caturassañca (syā. ka.)] pallaṅkaṃ, umāpupphasarinnibhaṃ [ummāpupphasirinnibhaṃ (sī. syā. pī. ka.)].

131.

Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Dhammena rajjaṃ kāressaṃ, bahukāro mesi luddaka.

132.

Kasivāṇijjā [kasī vaṇijjā (sī. syā. pī.)] iṇadānaṃ, uñchācariyā ca luddaka;

Etena dāraṃ posehi, mā pāpaṃ akarī punāti [akarā punanti (ka. sī. pī.)].

Rohaṇamigajātakaṃ [rohantamigajātakaṃ (sī. pī.)] pañcamaṃ.

502. Cūḷahaṃsajātakaṃ (6)

133.

Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, kāmaṃ sumukha pakkama.

134.

Ohāya maṃ ñātigaṇā, ekaṃ pāsavasaṃ gataṃ;

Anapekkhamānā [nāpekkhamānā (ka.)] gacchanti, kiṃ eso avahiyyasi.

135.

Pateva patataṃ seṭṭha, natthi baddhe sahāyatā [sahāyakā (syā.)];

Mā anīghāya hāpesi, kāmaṃ sumukha pakkama.

136.

Nāhaṃ ‘‘dukkhapareto’’ti [dukkhaparetopi (ka.)], dhataraṭṭha tuvaṃ [tavaṃ (sī. pī.)] jahe;

Jīvitaṃ maraṇaṃ vā me, tayā saddhiṃ bhavissati.

137.

Etadariyassa kalyāṇaṃ, yaṃ tvaṃ sumukha bhāsasi;

Tañca vīmaṃsamānohaṃ, ‘‘patatetaṃ’’ avassajiṃ.

138.

Apadena padaṃ yāti, antalikkhacaro [antalikkhe caro (sī. pī.)] dijo;

Ārā pāsaṃ na bujjhi tvaṃ, haṃsānaṃ pavaruttama [pavaruttamo (ka. sī. pī.)].

139.

Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhati.

140.

Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, tvaññeva [tvañca taṃ (sī.), tvañca (pī.)] avahiyyasi.

141.

Ete bhutvā ca pitvā ca, pakkamanti vihaṅgamā;

Anapekkhamānā vakkaṅgā, tvaññeveko upāsasi.

142.

Kinnu tyāyaṃ [tāyaṃ (sī. syā. pī.)] dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahiyyasi.

143.

Rājā me so dijo mitto, sakhā pāṇasamo ca me;

Neva naṃ vijahissāmi, yāva kālassa pariyāyaṃ.

144.

Yo ca tvaṃ sakhino hetu, pāṇaṃ cajitumicchasi;

So te sahāyaṃ muñcāmi, hotu rājā tavānugo.

145.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, disvā muttaṃ dijādhipaṃ.

146.

Kaccinnu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

147.

Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

148.

Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ārā amittā te, chāyā dakkhiṇatoriva.

149.

Athopi me amaccesu, doso koci na vijjati;

Atho ārā amittā me, chāyā dakkhiṇatoriva.

150.

Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

151.

Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā.

152.

Kacci te bahavo puttā, sujātā raṭṭhavaḍḍhana;

Paññājavena sampannā, sammodanti tato tato.

153.

Satameko ca me puttā, dhataraṭṭha mayā sutā;

Tesaṃ tvaṃ kiccamakkhāhi, nāvarujjhanti [nāvarajjhanti (ka. sī. pī.)] te vaco.

154.

Upapannopi ce hoti, jātiyā vinayena vā;

Atha pacchā kurute yogaṃ, kicche [kicce (sī. syā. pī.)] āpāsu [āvāsu (syā.), āpadāsu (ka.)] sīdati.

155.

Tassa saṃhīrapaññassa, vivaro jāyate mahā;

Rattimandhova [nattamandhova (sī. pī.)] rūpāni, thūlāni manupassati.

156.

Asāre sārayogaññū, matiṃ na tveva vindati;

Sarabhova giriduggasmiṃ, antarāyeva sīdati.

157.

Hīnajaccopi ce hoti, uṭṭhātā dhitimā naro;

Ācārasīlasampanno, nise aggīva bhāsati.

158.

Etaṃ me upamaṃ katvā, putte vijjāsu vācaya [ṭhāpasa (syā. ka.)];

Saṃvirūḷhetha medhāvī, khette bījaṃva [khettabījaṃva (sī. pī.)] vuṭṭhiyāti.

Cūḷahaṃsajātakaṃ chaṭṭhaṃ.

503. Sattigumbajātakaṃ (7)

159.

Migaluddo mahārājā, pañcālānaṃ rathesabho;

Nikkhanto saha senāya, ogaṇo vanamāgamā.

160.

Tatthaddasā araññasmiṃ, takkarānaṃ kuṭiṃ kataṃ;

Tassā [tasmā (syā. pī. ka.)] kuṭiyā nikkhamma, suvo luddāni bhāsati.

161.

Sampannavāhano poso, yuvā sammaṭṭhakuṇḍalo [kuṇḍalī (syā. ka.)];

Sobhati lohituṇhīso, divā sūriyova bhāsati.

162.

Majjhanhike [majjhantike (sabbattha)] sampatike, sutto rājā sasārathi;

Handassābharaṇaṃ sabbaṃ, gaṇhāma sāhasā [sahasā (sī. syā. pī.)] mayaṃ.

163.

Nisīthepi raho dāni, sutto rājā sasārathi;

Ādāya vatthaṃ maṇikuṇḍalañca, hantvāna sākhāhi avattharāma.

164.

Kinnu ummattarūpova, sattigumba pabhāsasi;

Durāsadā hi rājāno, aggi pajjalito yathā.

165.

Atha tvaṃ patikolamba, matto thullāni gajjasi;

Mātari mayhaṃ naggāya, kinnu tvaṃ vijigucchase.

166.

Uṭṭhehi samma taramāno, rathaṃ yojehi sārathi;

Sakuṇo me na ruccati, aññaṃ gacchāma assamaṃ.

167.

Yutto ratho mahārāja, yutto ca balavāhano;

Adhitiṭṭha mahārāja, aññaṃ gacchāma assamaṃ.

168.

Ko numeva gatā [kva nu’me’pagatā (?)] sabbe, ye asmiṃ paricārakā;

Esa gacchati pañcālo, mutto tesaṃ adassanā.

169.

Kodaṇḍakāni gaṇhatha, sattiyo tomarāni ca;

Esa gacchati pañcālo, mā vo muñcittha jīvataṃ [jīvitaṃ (bahūsu)].

170.

Athāparo paṭinandittha, suvo lohitatuṇḍako;

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

171.

Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

172.

Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi.

173.

Araññaṃ uñchāya gatā, ye asmiṃ paricārakā;

Sayaṃ uṭṭhāya gaṇhavho, hatthā me natthi dātave.

174.

Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Atheso itaro pakkhī, suvo luddāni bhāsati.

175.

‘‘Etaṃ hanatha bandhatha, mā vo muñcittha jīvataṃ’’;

Iccevaṃ vilapantassa, sotthiṃ [sotthī (syā.)] pattosmi assamaṃ.

176.

Bhātarosma mahārāja, sodariyā ekamātukā;

Ekarukkhasmiṃ saṃvaḍḍhā, nānākhettagatā ubho.

177.

Sattigumbo ca corānaṃ, ahañca isīnaṃ idha;

Asataṃ so, sataṃ ahaṃ, tena dhammena no vinā.

178.

Tattha vadho ca bandho ca, nikatī vañcanāni ca;

Ālopā sāhasākārā, tāni so tattha sikkhati.

179.

Idha saccañca dhammo ca, ahiṃsā saṃyamo damo;

Āsanūdakadāyīnaṃ, aṅke vaddhosmi bhāradha [bhārata (sī. syā. pī.)].

180.

Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ;

Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati.

181.

Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;

Sopi tādisako hoti, sahavāso hi [sahavāsopi (syā. ka.)] tādiso.

182.

Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;

Saro diddho kalāpaṃva, alittamupalimpati;

Upalepabhayā [upalimpabhayā (syā. ka.)] dhīro, neva pāpasakhā siyā.

183.

Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti [pūtī (sī. pī.)] vāyanti, evaṃ bālūpasevanā.

184.

Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhi [surabhī (sī. syā. pī.)] vāyanti, evaṃ dhīrūpasevanā.

185.

Tasmā pattapuṭasseva [phalapuṭasseva (sī. pī.), palapuṭasseva (ka. aṭṭha.), palāsapuṭasseva (syā. ka.)], ñatvā sampākamattano;

Asante nopaseveyya, sante seveyya paṇḍito;

Asanto nirayaṃ nenti, santo pāpenti suggatinti.

Sattigumbajātakaṃ sattamaṃ.

504. Bhallātiyajātakaṃ (8)

186.

Bhallātiyo [bhallāṭiyo (sī. pī.)] nāma ahosi rājā, raṭṭhaṃ pahāya migavaṃ acāri so;

Agamā girivaraṃ gandhamādanaṃ, supupphitaṃ [sampupphitaṃ (sī. pī.)] kimpurisānuciṇṇaṃ.

187.

Sāḷūrasaṅghañca nisedhayitvā, dhanuṃ [dhanu (sī. syā. pī.)] kalāpañca so nikkhipitvā;

Upāgami vacanaṃ vattukāmo, yatthaṭṭhitā kimpurisā ahesuṃ.

188.

Himaccaye hemavatāya tīre, kimidhaṭṭhitā mantayavho abhiṇhaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ nu [kathaṃ vo (sī. syā. pī.)] jānanti manussaloke.

189.

Mallaṃ giriṃ paṇḍarakaṃ tikūṭaṃ, sītodakā [sītodiyā (sī. pī.), sītodikā (?)] anuvicarāma najjo;

Migā manussāva nibhāsavaṇṇā, jānanti no kimpurisāti ludda.

190.

Sukiccharūpaṃ paridevayavho [paridevathavho (?) moggallānabyākaraṇe 6.38 suttaṃ], āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane rodatha appatītā.

191.

Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane vilapatha appatītā.

192.

Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane socatha appatītā.

193.

Mayekarattaṃ [rattiṃ (pī.)] vippavasimha ludda, akāmakā aññamaññaṃ sarantā;

Tamekarattaṃ anutappamānā, socāma ‘‘sā ratti punaṃ na hessati’’.

194.

Yamekarattaṃ anutappathetaṃ, dhanaṃ va naṭṭhaṃ pitaraṃ va petaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ vinā vāsamakappayittha.

195.

Yamimaṃ [yayimaṃ (ka. sī.)] nadiṃ passasi sīghasotaṃ, nānādumacchādanaṃ selakūlaṃ [dumacchadanaṃ selakūṭaṃ (sī. pī.), dumasañchannaṃ selakūlaṃ (ka.)];

Taṃ me piyo uttari vassakāle, mamañca maññaṃ anubandhatīti.

196.

Ahañca aṅkolakamocināmi, atimuttakaṃ sattaliyothikañca;

‘‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’’.

197.

Ahañcidaṃ kuravakamocināmi, uddālakā pāṭalisindhuvārakā [sindhuvāritā (syā. pī. ka.)];

‘‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’’.

198.

Ahañca sālassa supupphitassa, oceyya pupphāni karomi mālaṃ;

‘‘Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ’’.

199.

Ahañca sālassa supupphitassa, oceyya pupphāni karomi bhāraṃ;

Idañca no hehiti santharatthaṃ, yatthajjimaṃ [yatthajjamaṃ (sī. pī.)] viharissāma [viharissāmu (pī.)] rattiṃ.

200.

Ahañca kho agaḷuṃ [aggalu (syā. ka.), akaluṃ (pī.)] candanañca, silāya piṃsāmi pamattarūpā;

‘‘Piyo ca me hehiti rositaṅgo, ahañca naṃ rositā ajjhupessaṃ’’.

201.

Athāgamā salilaṃ sīghasotaṃ, nudaṃ sāle salaḷe kaṇṇikāre;

Āpūratha [apūratha (sī. pī.), āpūrathe (syā.)] tena muhuttakena, sāyaṃ nadī āsi mayā suduttarā.

202.

Ubhosu tīresu mayaṃ tadā ṭhitā, sampassantā ubhayo aññamaññaṃ;

Sakimpi rodāma sakiṃ hasāma, kicchena no āgamā [agamā (sī. syā. pī.)] saṃvarī sā.

203.

Pātova [pāto ca (sī. syā. pī.)] kho uggate sūriyamhi, catukkaṃ nadiṃ uttariyāna ludda;

Āliṅgiyā aññamaññaṃ mayaṃ ubho, sakimpi rodāma sakiṃ hasāma.

204.

Tīhūnakaṃ sattasatāni ludda, yamidha mayaṃ vippavasimha pubbe;

Vassekimaṃ [vāsekimaṃ (sī. pī.)] jīvitaṃ bhūmipāla, ko nīdha kantāya vinā vaseyya.

205.

Āyuñca vo kīvatako nu samma, sacepi jānātha vadetha āyuṃ;

Anussavā vuḍḍhato āgamā vā, akkhātha me taṃ avikampamānā.

206.

Āyuñca no vassasahassaṃ ludda, na cantarā pāpako atthi rogo;

Appañca [appaṃva (syā. ka.)] dukkhaṃ sukhameva bhiyyo, avītarāgā vijahāma jīvitaṃ.

207.

Idañca sutvāna amānusānaṃ, bhallātiyo ittara jīvitanti;

Nivattatha na migavaṃ acari, adāsi dānāni abhuñji bhoge.

208.

Idañca sutvāna amānusānaṃ, sammodatha mā kalahaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekarattaṃ.

209.

Idañca sutvāna amānusānaṃ, sammodatha mā vivādaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekarattaṃ.

210.

Vividhaṃ [vividha (sī. syā.)] adhimanā suṇomahaṃ, vacanapathaṃ tava atthasaṃhitaṃ;

Muñcaṃ [muñca (sī. pī.)] giraṃ nudaseva me daraṃ, samaṇa sukhāvaha jīva me ciranti.

Bhallātiyajātakaṃ aṭṭhamaṃ.

505. Somanassajātakaṃ (9)

211.

Ko taṃ hiṃsati heṭheti, kiṃ [kinnu (pī. ka.)] dummano socasi appatīto;

Kassajja mātāpitaro rudantu, kvajja setu [ko nvejja seti (ka.), ko ajja setu (?)] nihato pathabyā.

212.

Tuṭṭhosmi deva tava dassanena, cirassaṃ passāmi taṃ bhūmipāla;

Ahiṃsako reṇumanuppavissa, puttena te heṭhayitosmi [pothayitosmi (ka.)] deva.

213.

Āyantu dovārikā khaggabandhā [khaggabaddhā (sī. pī.)], kāsāviyā yantu [hantu (ka.)] antepurantaṃ;

Hantvāna taṃ somanassaṃ kumāraṃ, chetvāna sīsaṃ varamāharantu.

214.

Pesitā rājino dūtā, kumāraṃ etadabravuṃ;

Issarena vitiṇṇosi, vadhaṃ pattosi khattiya.

215.

Sa rājaputto paridevayanto, dasaṅguliṃ añjaliṃ paggahetvā;

Ahampi icchāmi janinda daṭṭhuṃ, jīvaṃ maṃ netvā [jīvaṃ panetvā (sī. pī.)] paṭidassayetha.

216.

Tassa taṃ vacanaṃ sutvā, rañño puttaṃ adassayuṃ;

Putto ca pitaraṃ disvā, dūratovajjhabhāsatha.

217.

Āgacchuṃ [āgañchuṃ (sī.), āgañchu (pī.)] dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Akkhāhi me pucchito etamatthaṃ, aparādho ko nidha mamajja atthi.

218.

Sāyañca pāto udakaṃ sajāti, aggiṃ sadā pāricaratappamatto;

Taṃ tādisaṃ saṃyataṃ brahmacāriṃ, kasmā tuvaṃ brūsi gahappatīti.

219.

Tālā ca mūlā ca phalā ca deva, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, [brāhmaṇo gahapati tena hoti (sī. syā. pī.)] tasmā ahaṃ brūmi gahappatīti [brāhmaṇo gahapati tena hoti (sī. syā. pī.)].

220.

Saccaṃ kho etaṃ vadasi kumāra, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, sa [natthi idaṃ sī. syā. pī. potthakesu] brāhmaṇo gahapati tena hoti.

221.

Suṇantu mayhaṃ parisā samāgatā, sanegamā jānapadā ca sabbe;

Bālāyaṃ bālassa vaco nisamma, ahetunā ghātayate maṃ [ghātayate (sī. pī.)] janindo.

222.

Daḷhasmi mūle visaṭe virūḷhe, dunnikkayo veḷu pasākhajāto;

Vandāmi pādāni tava [tavaṃ (sī. pī.)] janinda, anujāna maṃ pabbajissāmi deva.

223.

Bhuñjassu bhoge vipule kumāra, sabbañca te issariyaṃ dadāmi;

Ajjeva tvaṃ kurūnaṃ hohi rājā, mā pabbajī pabbajjā hi dukkhā.

224.

Kinnūdha deva tavamatthi bhogā, pubbevahaṃ [pubbe cahaṃ (ka.)] devaloke ramissaṃ;

Rūpehi saddehi atho rasehi, gandhehi phassehi manoramehi.

225.

Bhuttā ca me [bhuttā (sī. pī.)] bhogā tidivasmiṃ deva, parivāritā [paricāritā (ka.)] accharānaṃ gaṇena [accharāsaṃgaṇena (syā. pī. ka.)];

Tuvañca [tavañca (sī. pī.)] bālaṃ paraneyyaṃ viditvā, na tādise rājakule vaseyyaṃ.

226.

Sacāhaṃ bālo paraneyyo asmi, ekāparādhaṃ [etāparādhaṃ (ka.)] khama putta mayhaṃ;

Punapi ce edisakaṃ bhaveyya, yathāmatiṃ somanassa karohi.

227.

Anisamma kataṃ kammaṃ, anavatthāya cintitaṃ;

Bhesajjasseva vebhaṅgo, vipāko hoti pāpako.

228.

Nisamma ca kataṃ kammaṃ, sammāvatthāya cintitaṃ;

Bhesajjasseva sampatti, vipāko hoti bhadrako.

229.

Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

230.

Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhati.

231.

Nisamma daṇḍaṃ paṇayeyya issaro, vegā kataṃ tappati bhūmipāla;

Sammāpaṇīdhī ca narassa atthā, anānutappā te bhavanti pacchā.

232.

Anānutappāni hi ye karonti, vibhajja kammāyatanāni loke;

Viññuppasatthāni sukhudrayāni, bhavanti buddhānumatāni [vaddhānumatāni (sī. pī.)] tāni.

233.

Āgacchuṃ dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Mātuñca [mātucca (pī.)] aṅkasmimahaṃ nisinno, ākaḍḍhito sahasā tehi deva.

234.

Kaṭukañhi sambādhaṃ sukicchaṃ [sukiccha (sī. pī.)] patto, madhurampi yaṃ jīvitaṃ laddha rāja;

Kicchenahaṃ ajja vadhā pamutto, pabbajjamevābhimanohamasmi.

235.

Putto tavāyaṃ taruṇo sudhamme, anukampako somanasso kumāro;

Taṃ yācamāno na labhāmi svajja [sajja (sī. pī.)], arahasi naṃ yācitave [yācituye (ka.)] tuvampi.

236.

Ramassu bhikkhācariyāya putta, nisamma dhammesu paribbajassu;

Sabbesu bhūtesu nidhāya daṇḍaṃ, anindito brahmamupehi ṭhānaṃ.

237.

Acchera [acchariya (sī. syā. pī.)] rūpaṃ vata yādisañca, dukkhitaṃ maṃ dukkhāpayase sudhamme;

Yācassu puttaṃ iti vuccamānā, bhiyyova ussāhayase kumāraṃ.

238.

Ye vippamuttā anavajjabhogino [bhojino (sī. syā. pī.)], parinibbutā lokamimaṃ caranti;

Tamariyamaggaṃ paṭipajjamānaṃ, na ussahe vārayituṃ kumāraṃ.

239.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Yesāyaṃ sutvāna subhāsitāni, appossukkā vītasokā sudhammāti.

Somanassajātakaṃ navamaṃ.

506. Campeyyajātakaṃ (10)

240.

Kā nu vijjurivābhāsi, osadhī viya tārakā;

Devatā nusi gandhabbī, na taṃ maññāmi mānusiṃ [mānusī (syā. ka.)].

241.

Namhi devī na gandhabbī, na mahārāja mānusī;

Nāgakaññāsmi bhaddante, atthenamhi idhāgatā.

242.

Vibbhantacittā kupitindriyāsi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayānā, idhāgatā nāri tadiṅgha brūhi.

243.

Yamuggatejo uragoti cāhu, nāgoti naṃ āhu janā janinda;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

244.

Kathaṃ nvayaṃ balaviriyūpapanno, hatthatta [hatthattha (sī. syā. pī.)] māgacchi vanibbakassa;

Akkhāhi me nāgakaññe tamatthaṃ, kathaṃ vijānemu gahītanāgaṃ.

245.

Nagarampi nāgo bhasmaṃ kareyya, tathā hi so balaviriyūpapanno;

Dhammañca nāgo apacāyamāno, tasmā parakkamma tapo karoti.

246.

Cātuddasiṃ pañcadasiṃ [pannarasiṃ (sī. syā. pī.)] ca rāja, catuppathe sammati nāgarājā;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

247.

Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Vārigehasayā nārī [nāriyo (pī.)], tāpi taṃ saraṇaṃ gatā.

248.

Dhammena mocehi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

249.

Dhammena mocemi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

250.

Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca pallaṅkaṃ, umāpupphasarinnibhaṃ.

251.

Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

252.

Vināpi dānā tava vacanaṃ janinda, muñcemu naṃ uragaṃ bandhanasmā;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

253.

Mutto campeyyako nāgo, rājānaṃ etadabravi;

Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Añjaliṃ te paggaṇhāmi, passeyyaṃ me nivesanaṃ.

254.

Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanāni.

255.

Sacepi [sace hi (sī. pī. aṭṭha.)] vāto girimāvaheyya, cando ca suriyo ca chamā pateyyuṃ;

Sabbā ca najjo paṭisotaṃ vajeyyuṃ, na tvevahaṃ rāja musā bhaṇeyyaṃ.

256.

Nabhaṃ phaleyya udadhīpi susse, saṃvaṭṭaye [saṃvaṭṭeyaṃ (sī. pī.), saṃvaṭṭeyya (syā. ka.)] bhūtadharā vasundharā;

Siluccayo meru samūlamuppate [mubbahe (sī. syā. pī. ka. aṭṭha.), muṭṭhahe (ka.)], na tvevahaṃ rāja musā bhaṇeyyaṃ.

257.

Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanāni.

258.

Tumhe khottha ghoravisā uḷārā, mahātejā khippakopī ca hotha;

Maṃkāraṇā [mama kāraṇā (sī. syā. pī.)] bandhanasmā pamutto, arahasi no jānituye [jānitāye (sī.), jānitave (syā.), jānitaye (pī.)] katāni.

259.

So paccataṃ niraye ghorarūpe, mā kāyikaṃ sātamalattha kiñci;

Peḷāya baddho maraṇaṃ upetu, yo tādisaṃ kammakataṃ na jāne.

260.

Saccappaṭiññā tavamesa hotu, akkodhano hohi anupanāhī;

Sabbañca te nāgakulaṃ supaṇṇā, aggiṃva gimhesu [gimhāsu (sī. syā. pī.)] vivajjayantu.

261.

Anukampasī nāgakulaṃ janinda, mātā yathā suppiyaṃ ekaputtaṃ;

Ahañca te nāgakulena saddhiṃ, kāhāmi veyyāvaṭikaṃ uḷāraṃ.

262.

Yojentu ve rājarathe sucitte, kambojake assatare sudante;

Nāge ca yojentu suvaṇṇakappane, dakkhemu nāgassa nivesanāni.

263.

Bherī mudiṅgā [mutiṅgā (sī. pī.)] paṇavā ca saṅkhā, avajjayiṃsu uggasenassa rañño;

Pāyāsi rājā bahusobhamāno, purakkhato nārigaṇassa majjhe.

264.

Suvaṇṇacitakaṃ bhūmiṃ, addakkhi kāsivaḍḍhano;

Sovaṇṇamayapāsāde, veḷuriyaphalakatthate.

265.

Sa rājā pāvisi byamhaṃ, campeyyassa nivesanaṃ;

Ādiccavaṇṇasannibhaṃ, kaṃsavijju pabhassaraṃ.

266.

Nānārukkhehi sañchannaṃ, nānāgandhasamīritaṃ;

So pāvekkhi kāsirājā, campeyyassa nivesanaṃ.

267.

Paviṭṭhasmiṃ kāsiraññe, campeyyassa nivesanaṃ;

Dibbā tūriyā pavajjiṃsu, nāgakaññā ca naccisuṃ [naccayuṃ (sī. pī. ka.)].

268.

Taṃ nāgakaññā caritaṃ gaṇena, anvāruhī kāsirājā pasanno;

Nisīdi sovaṇṇamayamhi pīṭhe, sāpassaye [sopassaye (ka.)] candanasāralitte.

269.

So tattha bhutvā ca atho ramitvā, campeyyakaṃ kāsirājā avoca;

Vimānaseṭṭhāni imāni tuyhaṃ, ādiccavaṇṇāni pabhassarāni;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ [kimatthiyaṃ (sī. syā. pī.)] nāga tapo karosi.

270.

Tā kambukāyūradharā suvatthā, vaṭṭaṅgulī tambatalūpapannā;

Paggayha pāyenti anomavaṇṇā, netādisaṃ atthi manussaloke;

Kiṃ patthayaṃ nāga tapo karosi.

271.

Najjo ca temā puthulomamacchā, āṭā [ādā (syā.), adā (pī.)] sakuntābhirudā sutitthā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

272.

Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

273.

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

274.

Imā ca te pokkharañño samantato, dibbā [dibyā (syā.), diviyā (pī.)] ca gandhā satataṃ pavāyanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

275.

Na puttahetu na dhanassa hetu, na āyuno cāpi [vāpi (sī. pī.)] janinda hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkamma tapo karomi.

276.

Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

277.

Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko.

278.

Janinda nāññatra manussalokā, suddhī va saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa antaṃ.

279.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna tuvañca nāga, kāhāmi puññāni anappakāni.

280.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna mamañca rāja, karohi puññāni anappakāni.

281.

Idañca me jātarūpaṃ pahūtaṃ, rāsī suvaṇṇassa ca tālamattā;

[ito haritvā sovaṇṇagharāni kāraya, rūpiyassa ca pākāraṃ karontu (sī. syā.) ito haritvā sovaṇṇagharāni, [kāraya] rūpiyassa ca pākāraṃ karontu (pī.)] Ito haritvāna suvaṇṇagharāni, karassu rūpiyapākāraṃ karontu [ito haritvā sovaṇṇagharāni kāraya, rūpiyassa ca pākāraṃ karontu (sī. syā.) ito haritvā sovaṇṇagharāni, [kāraya] rūpiyassa ca pākāraṃ karontu (pī.)].

282.

Muttā ca [muttānañca (sī. syā.)] vāhasahassāni pañca, veḷuriyamissāni ito haritvā;

Antepure bhūmiyaṃ santharantu, nikkaddamā hehiti nīrajā ca.

283.

Etādisaṃ āvasa rājaseṭṭha, vimānaseṭṭhaṃ bahu sobhamānaṃ;

Bārāṇasiṃ nagaraṃ iddhaṃ phītaṃ, rajjañca kārehi anomapaññāti.

Campeyyajātakaṃ dasamaṃ.

507. Mahāpalobhanajātakaṃ (11)

284.

Brahmalokā cavitvāna, devaputto mahiddhiko;

Rañño putto udapādi, sabbakāmasamiddhisu.

285.

Kāmā vā kāmasaññā vā, brahmaloke na vijjati;

Svāssu [yvāssa (sī.)] tāyeva saññāya, kāmehi vijigucchatha.

286.

Tassa cantepure āsi, jhānāgāraṃ sumāpitaṃ;

So tattha paṭisallīno [paṭisallāno (ka.)], eko rahasi jhāyatha.

287.

Sa rājā paridevesi, puttasokena aṭṭito;

Ekaputto cayaṃ mayhaṃ, na ca kāmāni bhuñjati.

288.

Ko nu khvettha [khettha (sī. pī.)] upāyo so, ko vā jānāti kiñcanaṃ;

Yo [ko (sī. pī.)] me puttaṃ palobheyya, yathā kāmāni patthaye.

289.

Ahu kumārī tattheva, vaṇṇarūpasamāhitā;

Kusalā naccagītassa, vādite ca padakkhiṇā.

290.

Sā tattha upasaṅkamma, rājānaṃ etadabravi;

Ahaṃ kho naṃ palobheyyaṃ, sace bhattā bhavissati.

291.

Taṃ tathāvādiniṃ rājā, kumāriṃ etadabravi;

Tvaññeva naṃ palobhehi, tava bhattā bhavissati.

292.

ca antepuraṃ gantvā, bahuṃ kāmupasaṃhitaṃ;

Hadayaṅgamā pemanīyā, citrā gāthā abhāsatha.

293.

Tassā ca gāyamānāya, saddaṃ sutvāna nāriyā;

Kāmacchandassa uppajji, janaṃ so paripucchatha.

294.

Kasseso saddo ko vā so, bhaṇati uccāvacaṃ bahuṃ;

Hadayaṅgamaṃ pemanīyaṃ, aho [atho (sī. pī.)] kaṇṇasukhaṃ mama.

295.

Esā kho pamadā deva, khiḍḍā esā anappikā [anappakā (ka.)];

Sace tvaṃ kāme bhuñjeyya, bhiyyo bhiyyo chādeyyu taṃ.

296.

Iṅgha āgacchatorena [āgacchatorenaṃ (ka.) āgacchatu + orena], avidūramhi gāyatu;

Assamassa samīpamhi, santike mayhaṃ gāyatu.

297.

Tirokuṭṭamhi gāyitvā, jhānāgāramhi pāvisi;

Bandhi naṃ [bhandhituṃ (syā. ka.)] anupubbena, āraññamiva kuñjaraṃ.

298.

Tassa [tassā (syā.)] kāmarasaṃ ñatvā, issādhammo ajāyatha;

‘‘Ahameva kāme bhuñjeyyaṃ, mā añño puriso ahu’’.

299.

Tato asiṃ gahetvāna, purise hantuṃ upakkami;

Ahameveko bhuñjissaṃ, mā añño puriso siyā.

300.

Tato jānapadā sabbe, vikkandiṃsu samāgatā;

Putto tyāyaṃ mahārāja, janaṃ heṭhetyadūsakaṃ.

301.

Tañca rājā vivāhesi [nivāhesi (syā.), vihāhesi (pī.)], samhā raṭṭhā ca [raṭṭhāto (sī. pī.), raṭṭhato (ka.)] khattiyo;

Yāvatā vijitaṃ mayhaṃ, na te vatthabba [vattabba (sī. pī.)] tāvade.

302.

Tato so bhariyamādāya, samuddaṃ upasaṅkami;

Paṇṇasālaṃ karitvāna, vanamuñchāya pāvisi.

303.

Athettha isi māgacchi, samuddaṃ uparūpari;

So tassa gehaṃ pāvekkhi, bhattakāle upaṭṭhite.

304.

Tañca bhariyā palobhesi, passa yāva sudāruṇaṃ;

Cuto so brahmacariyamhā, iddhiyā parihāyatha.

305.

Rājaputto ca uñchāto, vanamūlaphalaṃ bahuṃ;

Sāyaṃ kājena [kācena (pī.)] ādāya, assamaṃ upasaṅkami.

306.

Isī ca khattiyaṃ disvā, samuddaṃ upasaṅkami;

‘‘Vehāyasaṃ gamissa’’nti, sīdate so mahaṇṇave.

307.

Khattiyo ca isiṃ disvā, sīdamānaṃ mahaṇṇave;

Tasseva anukampāya, imā gāthā abhāsatha.

308.

Abhijjamāne vārismiṃ, sayaṃ āgamma iddhiyā;

Missībhāvitthiyā gantvā, saṃsīdasi mahaṇṇave.

309.

Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

310.

Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

311.

Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti naṃ.

312.

Khattiyassa vaco sutvā, isissa nibbidā ahu;

Laddhā porāṇakaṃ maggaṃ, gacchate so vihāyasaṃ.

313.

Khattiyo ca isiṃ disvā, gacchamānaṃ vihāyasaṃ;

Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayi.

314.

Tato so pabbajitvāna, kāmarāgaṃ virājayi;

Kāmarāgaṃ virājetvā, brahmalokūpago ahūti.

Mahāpalobhanajātakaṃ ekādasamaṃ.

508. Pañcapaṇḍitajātakaṃ (12)

315.

Pañca paṇḍitā samāgatāttha, pañhā me paṭibhāti taṃ suṇātha;

Nindiyamatthaṃ pasaṃsiyaṃ vā, kassevāvikareyya [kassa vāvīkareyya (ka.)] guyhamatthaṃ.

316.

Tvaṃ āvikarohi bhūmipāla, bhattā bhārasaho tuvaṃ vade taṃ;

Tava chandarucīni [chandañca ruciñca (sī. pī.)] sammasitvā, atha vakkhanti janinda pañca dhīrā.

317.

Yā sīlavatī anaññatheyyā [anaññadheyyā (sī. pī.)], bhattucchandavasānugā (piyā) [( ) natthi sī. pī. potthakesu] manāpā;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhariyāyāvikareyya [bhariyāya vāvīkareyya (ka.)] guyhamatthaṃ.

318.

Yo kicchagatassa āturassa, saraṇaṃ hoti gatī parāyanañca;

Nindiyamatthaṃ pasaṃsiyaṃ vā, sakhino vāvikareyya guyhamatthaṃ.

319.

Jeṭṭho [yo jeṭṭho (syā.)] atha majjhimo kaniṭṭho, yo [so (sī. syā. pī.)] ce sīlasamāhito ṭhitatto;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhātu vāvīkareyya guyhamatthaṃ.

320.

Yo ve pituhadayassa paddhagū [patthagū (syā.), pattagū (ka.)], anujāto pitaraṃ anomapañño;

Nindiyamatthaṃ pasaṃsiyaṃ vā, puttassāvikareyya [puttassa vāvīkareyya (ka.)] guyhamatthaṃ.

321.

Mātā dvipadājanindaseṭṭha, yā naṃ [yo taṃ (sī. pī.)] poseti chandasā piyena;

Nindiyamatthaṃ pasaṃsiyaṃ vā, mātuyāvīkareyya [mātuyā vāvīkareyya (ka.)] guyhamatthaṃ.

322.

Guyhassa hi guyhameva sādhu, na hi guyhassa pasatthamāvikammaṃ;

Anipphannatā [anipphādāya (sī. pī.), anipphannatāya (syā.), ā nipphādā (?)] saheyya dhīro, nipphannova [nipphannattho (sī. pī.), nipphannatthova (syā.)] yathāsukhaṃ bhaṇeyya.

323.

Kiṃ tvaṃ vimanosi rājaseṭṭha, dvipadajaninda [dipadinda (sī. syā. pī.)] vacanaṃ suṇoma metaṃ [netaṃ (sī. pī.), tetaṃ (syā.)];

Kiṃ cintayamāno dummanosi, nūna deva aparādho atthi mayhaṃ.

324.

‘‘Paṇhe [pañño (sī. pī.), pañhe (syā.), panhe (ka.)] vajjho mahosadho’’ti, āṇatto me vadhāya bhūripañño;

Taṃ cintayamāno dummanosmi, na hi devī aparādho atthi tuyhaṃ.

325.

Abhidosagato dāni ehisi, kiṃ sutvā kiṃ saṅkate mano te;

Ko te kimavoca bhūripañña, iṅgha vacanaṃ suṇoma brūhi metaṃ.

326.

‘‘Paṇhe vajjho mahosadho’’ti, yadi te mantayitaṃ janinda dosaṃ;

Bhariyāya rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

327.

Yaṃ sālavanasmiṃ senako, pāpakammaṃ akāsi asabbhirūpaṃ;

Sakhinova rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

328.

Pukkusa [pakkusa (ka.) jā. 1.7.41 paṇṇajātake passitabbaṃ] purisassa te janinda, uppanno rogo arājayutto;

Bhātuñca [bhātucca (sī. pī.), bhātuva (syā.)] rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

329.

Ābādhoyaṃ asabbhirūpo, kāmindo [kāvindo (sī. pī.)] naradevena phuṭṭho;

Puttassa rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

330.

Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ, sakko te adadā pitāmahassa;

Devindassa gataṃ tadajja hatthaṃ [devindassa tadajja hatthagataṃ (ka.)], mātuñca rahogato asaṃsi;

Guyhaṃ pātukataṃ sutaṃ mametaṃ.

331.

Guyhassa hi guyhameva sādhu, na hi guyhassa pasatthamāvikammaṃ;

Anipphannatā saheyya dhīro, nipphannova yathāsukhaṃ bhaṇeyya.

332.

Na guyhamatthaṃ vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

333.

Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

334.

Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

335.

Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje.

336.

Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bhedanti.

Pañcapaṇḍitajātakaṃ dvādasamaṃ.

509. Hatthipālajātakaṃ (13)

337.

Cirassaṃ vata passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Mahājaṭaṃ khāridharaṃ [bhāradharaṃ (pī.)], paṅkadantaṃ rajassiraṃ.

338.

Cirassaṃ vata passāma, isiṃ dhammaguṇe rataṃ;

Kāsāyavatthavasanaṃ, vākacīraṃ paṭicchadaṃ.

339.

Āsanaṃ udakaṃ pajjaṃ, paṭigaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavaṃ.

340.

Adhicca vede pariyesa vittaṃ, putte gahe [gehe (sī. syā. pī.)] tāta patiṭṭhapetvā;

Gandhe rase paccanubhuyya [paccanubhotva (syā.), paccanubhutva (pī.)] sabbaṃ, araññaṃ sādhu muni so pasattho.

341.

Vedā na saccā na ca vittalābho, na puttalābhena jaraṃ vihanti;

Gandhe rase muccana [muñcana (sī. ka.)] māhu santo, sakammunā [sakammanā (sī. pī.)] hoti phalūpapatti.

342.

Addhā hi saccaṃ vacanaṃ tavetaṃ, sakammunā hoti phalūpapatti;

Jiṇṇā ca mātāpitaro tavīme [taveme (sī.), tava yime (syā. pī.)], passeyyuṃ taṃ vassasataṃ arogaṃ [arogyaṃ (syā. ka.)].

343.

Yassassa sakkhī maraṇena rāja, jarāya mettī naravīraseṭṭha;

Yo cāpi jaññā na marissaṃ kadāci, passeyyuṃ taṃ vassasataṃ arogaṃ.

344.

Yathāpi nāvaṃ puriso dakamhi, ereti ce naṃ upaneti tīraṃ;

Evampi byādhī satataṃ jarā ca, upaneti maccaṃ [maccu (syā. pī.)] vasamantakassa.

345.

Paṅko ca kāmā palipo ca kāmā, manoharā duttarā maccudheyyā;

Etasmiṃ paṅke palipe byasannā [visannā (syā. ka.)], hīnattarūpā na taranti pāraṃ.

346.

Ayaṃ pure luddamakāsi kammaṃ, svāyaṃ gahīto na hi mokkhito me;

Orundhiyā naṃ parirakkhissāmi, māyaṃ puna luddamakāsi kammaṃ.

347.

Gavaṃva [gāvaṃva (sī.)] naṭṭhaṃ puriso yathā vane, anvesatī [pariyesatī (sī. pī.)] rāja apassamāno;

Evaṃ naṭṭho esukārī mamattho, sohaṃ kathaṃ na gaveseyyaṃ rāja.

348.

Hiyyoti hiyyati [hīyoti hīyati (sī.)] poso, pareti parihāyati;

Anāgataṃ netamatthīti ñatvā, uppannachandaṃ ko panudeyya dhīro.

349.

Passāmi vohaṃ daharaṃ [daharī (syā. pī. ka.)] kumāriṃ, mattūpamaṃ ketakapupphanettaṃ;

Abhuttabhoge [abhutva bhoge (syā. ka. aṭṭha.), abhutva bhoge (pī.), bhoge atutvā (ka.)] paṭhame vayasmiṃ, ādāya maccu vajate kumāriṃ.

350.

Yuvā sujāto sumukho sudassano, sāmo kusumbhaparikiṇṇamassu;

Hitvāna kāme paṭikacca [paṭigacca (sī.), paṭigaccha (syā. pī.)] gehaṃ, anujāna maṃ pabbajissāmi deva.

351.

Sākhāhi rukkho labhate samaññaṃ, pahīnasākhaṃ pana khāṇumāhu;

Pahīnaputtassa mamajja bhoti, vāseṭṭhi bhikkhācariyāya kālo.

352.

Aghasmi koñcāva yathā himaccaye, katāni [tantāni (sī. pī.)] jālāni padāliya [padāleyya (sī.)] haṃsā;

Gacchanti puttā ca patī ca mayhaṃ, sāhaṃ kathaṃ nānuvaje pajānaṃ.

353.

Ete bhutvā vamitvā ca, pakkamanti vihaṅgamā;

Ye ca bhutvāna vamiṃsu, te me hatthatta [hatthattha (sī. syā. pī.)] māgatā.

354.

Avamī brāhmaṇo kāme, so [te (sī. pī.)] tvaṃ paccāvamissasi;

Vantādo puriso rāja, na so hoti pasaṃsiyo.

355.

Paṅke ca [paṅkeva (sī. pī.)] posaṃ palipe byasannaṃ, balī yathā dubbalamuddhareyya;

Evampi maṃ tvaṃ udatāri bhoti, pañcāli gāthāhi subhāsitāhi.

356.

Idaṃ vatvā mahārājā, esukārī disampati;

Raṭṭhaṃ hitvāna pabbaji, nāgo chetvāva bandhanaṃ.

357.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Tuvampi no hoti yatheva rājā, amhehi guttā anusāsa rajjaṃ.

358.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā [ekāva (sī.)] carissāmi loke, hitvāna kāmāni manoramāni.

359.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

360.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni manoramāni.

361.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

362.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, sītibhūtā [sītībhūtā (sī.)] sabbamaticca saṅganti.

Hatthipālajātakaṃ terasamaṃ.

510. Ayogharajātakaṃ (14)

363.

Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti [sayati (sī. pī.), sa yāti (katthaci)], sagacchaṃ na nivattati.

364.

Na yujjhamānā na balenavassitā, narā na jīranti na cāpi miyyare;

Sabbaṃ hidaṃ [hi taṃ (sī. pī.)] jātijarāyupaddutaṃ, taṃ me matī hoti carāmi dhammaṃ.

365.

Caturaṅginiṃ senaṃ subhiṃsarūpaṃ, jayanti raṭṭhādhipatī pasayha;

Na maccuno jayitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

366.

Hatthīhi assehi rathehi pattibhi, parivāritā muccare ekacceyyā [ekaceyyā (sī. pī.)];

Na maccuno [na maccuto (sī.)] muccitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

367.

Hatthīhi assehi rathehi pattibhi, sūrā [purā (ka.)] pabhañjanti padhaṃsayanti;

Na maccuno bhañjitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

368.

Mattā gajā bhinnagaḷā [pabhinnagalā (sī.)] pabhinnā, nagarāni maddanti janaṃ hananti;

Na maccuno madditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

369.

Issāsino katahatthāpi vīrā [vīrā (sī. pī.)], dūrepātī [patī (ka.)] akkhaṇavedhinopi;

Na maccuno vijjhitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

370.

Sarāni khīyanti saselakānanā, sabbaṃ hidaṃ [hi taṃ (sī. pī.), pitaṃ (syā.)] khīyati dīghamantaraṃ;

Sabbaṃ hidaṃ [hi taṃ (sī. pī.), pitaṃ (syā.)] bhañjare kālapariyāyaṃ, taṃ me matī hoti carāmi dhammaṃ.

371.

Sabbe samevaṃ hi narānanārinaṃ [narānarīnaṃ (pī.), nārī narānaṃ (syā.), naranārīnaṃ (ka.)], calācalaṃ pāṇabhunodha jīvitaṃ;

Paṭova dhuttassa dumova kūlajo, taṃ me matī hoti carāmi dhammaṃ.

372.

Dumapphalāneva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Nāriyo narā majjhimaporisā ca, taṃ me matī hoti carāmi dhammaṃ.

373.

Nāyaṃ vayo tārakarājasannibho, yadabbhatītaṃ gatameva dāni taṃ;

Jiṇṇassa hī natthi ratī kuto sukhaṃ, taṃ me matī hoti carāmi dhammaṃ.

374.

Yakkhā pisācā athavāpi petā, kupitāte [kupitāpi te (sī. pī.)] assasanti manusse;

Na maccuno assasitussahanti, taṃ me matī hoti carāmi dhammaṃ.

375.

Yakkhe pisāce athavāpi pete, kupitepi te nijjhapanaṃ karonti;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

376.

Aparādhake dūsake heṭhake ca, rājāno daṇḍenti viditvāna dosaṃ;

Na maccuno daṇḍayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

377.

Aparādhakā dūsakā heṭṭhakā ca, labhanti te rājino nijjhapetuṃ;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

378.

Na khattiyoti na ca brāhmaṇoti, na aḍḍhakā balavā tejavāpi;

Na maccurājassa apekkhamatthi, taṃ me matī hoti carāmi dhammaṃ.

379.

Sīhā ca byagghā ca athopi dīpiyo, pasayha khādanti vipphandamānaṃ;

Na maccuno khāditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

380.

Māyākārā raṅgamajjhe karontā, mohenti cakkhūni janassa tāvade;

Na maccuno mohayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

381.

Āsīvisā kupitā uggatejā, ḍaṃsanti mārentipi te manusse;

Na maccuno ḍaṃsitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

382.

Āsīvisā kupitā yaṃ ḍaṃsanti, tikicchakā tesa visaṃ hananti;

Na maccuno daṭṭhavisaṃ [daṭṭhassa visaṃ (ka.)] hananti, taṃ me matī hoti carāmi dhammaṃ.

383.

Dhammantarī vettaraṇī [vetaraṇī (sī. pī.)] ca bhojo, visāni hantvāna bhujaṅgamānaṃ;

Suyyanti te kālakatā tatheva, taṃ me matī hoti carāmi dhammaṃ.

384.

Vijjādharā ghoramadhīyamānā, adassanaṃ osadhehi vajanti;

Na maccurājassa vajantadassanaṃ [vajanti adassanaṃ (syā. ka.)], taṃ me matī hoti carāmi dhammaṃ.

385.

Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

386.

Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggatinti.

Ayogharajātakaṃ cuddasamaṃ.

Tassuddānaṃ –

Mātaṅga sambhūta sivi sirimanto, rohaṇa haṃsa sattigumbo bhallātiya;

Somanassa campeyya brahma pañca-paṇḍita cirassaṃvata ayogharāti.

Vīsatinipātaṃ niṭṭhitaṃ.

16. Tiṃsanipāto

511. Kiṃchandajātakaṃ (1)

1.

Kiṃchando kimadhippāyo, eko sammasi ghammani;

Kiṃ patthayāno kiṃ esaṃ, kena atthena brāhmaṇa.

2.

Yathā mahā vāridharo, kumbho supariṇāhavā [supariṇāmavā (ka.)];

Tathūpamaṃ ambapakkaṃ, vaṇṇagandharasuttamaṃ.

3.

Taṃ vuyhamānaṃ sotena, disvānāmalamajjhime;

Pāṇīhi naṃ gahetvāna, agyāyatanamāhariṃ.

4.

Tato kadalipattesu, nikkhipitvā sayaṃ ahaṃ;

Satthena naṃ vikappetvā, khuppipāsaṃ ahāsi me.

5.

Sohaṃ apetadaratho, byantībhūto [byantibhūto (sī. pī. ka.)] dukhakkhamo;

Assādaṃ nādhigacchāmi, phalesvaññesu kesuci [kesupi (ka. sī.)].

6.

Sosetvā nūna maraṇaṃ, taṃ mamaṃ āvahissati;

Ambaṃ yassa phalaṃ sādu, madhuraggaṃ manoramaṃ;

Yamuddhariṃ vuyhamānaṃ, udadhismā mahaṇṇave.

7.

Akkhātaṃ te mayā sabbaṃ, yasmā upavasāmahaṃ;

Rammaṃ pati nisinnosmi, puthulomāyutā puthu.

8.

Tvañca kho meva [me (sī.), mama (?)] akkhāhi, attānamapalāyini;

Kā vā tvamasi kalyāṇi, kissa vā tvaṃ sumajjhime.

9.

Ruppapaṭṭapalimaṭṭhīva [ruppapaṭṭaplamaṭṭhīva (syā.), rūpapaṭṭapamaṭṭhīva (ka.)], byagghīva girisānujā;

Yā santi nāriyo devesu, devānaṃ paricārikā.

10.

Yā ca manussalokasmiṃ, rūpenānvāgatitthiyo;

Rūpena te sadisī natthi, devesu gandhabbamanussaloke [devagandhabbamānuse (syā.)];

Puṭṭhāsi me cārupubbaṅgi, brūhi nāmañca bandhave.

11.

Yaṃ tvaṃ pati nisinnosi, rammaṃ brāhmaṇa kosikiṃ;

Sāhaṃ bhusālayā vutthā, varavārivahoghasā.

12.

Nānādumagaṇākiṇṇā, bahukā girikandarā;

Mameva pamukhā honti, abhisandanti pāvuse.

13.

Atho bahū vanatodā, nīlavārivahindharā;

Bahukā nāgavittodā, abhisandanti vārinā.

14.

Tā ambajambulabujā, nīpā tālā cudumbarā [tālamudumbarā (syā. ka.)];

Bahūni phalajātāni, āvahanti abhiṇhaso.

15.

Yaṃ kiñci ubhato tīre, phalaṃ patati ambuni;

Asaṃsayaṃ taṃ sotassa, phalaṃ hoti vasānugaṃ.

16.

Etadaññāya medhāvi, puthupañña suṇohi me;

Mā rocaya mabhisaṅgaṃ, paṭisedha janādhipa.

17.

Na vāhaṃ vaḍḍhavaṃ [vaddhavaṃ (sī. pī.)] maññe, yaṃ tvaṃ raṭṭhābhivaḍḍhana;

Āceyyamāno rājisi, maraṇaṃ abhikaṅkhasi.

18.

Tassa jānanti pitaro, gandhabbā ca sadevakā;

Ye cāpi isayo loke, saññatattā tapassino;

Asaṃsayaṃ tepi [te (sī. pī.)] jānanti, paṭṭhabhūtā [vaddhabhūtā (sī. pī.)] yasassino.

19.

Evaṃ viditvā vidū sabbadhammaṃ, viddhaṃsanaṃ cavanaṃ jīvitassa;

Na cīyatī tassa narassa pāpaṃ, sace na ceteti vadhāya tassa.

20.

Isipūgasamaññāte, evaṃ lokyā viditā sati [pati (ka. syā. ka.)];

Anariyaparisambhāse, pāpakammaṃ jigīsasi [jigiṃsasi (sī. syā. pī.)].

21.

Sace ahaṃ marissāmi, tīre te puthusussoṇi;

Asaṃsayaṃ taṃ asiloko, mayi pete āgamissati.

22.

Tasmā hi pāpakaṃ kammaṃ, rakkhasseva [rakkhassu ca (syā.)] sumajjhime;

Mā taṃ sabbo jano pacchā, pakuṭṭhāyi [pakatthāsi (sī. pī.), patvakkhāsi (syā.)] mayi mate.

23.

Aññātametaṃ avisayhasāhi, attānamambañca dadāmi te taṃ;

So duccaje kāmaguṇe pahāya, santiñca dhammañca adhiṭṭhitosi.

24.

Yo hitvā pubbasaññogaṃ, pacchā saṃyojane ṭhito;

Adhammañceva carati, pāpañcassa pavaḍḍhati.

25.

Ehi taṃ pāpayissāmi, kāmaṃ appossuko bhava;

Upānayāmi sītasmiṃ, viharāhi anussuko.

26.

Taṃ puppharasamattebhi, vakkaṅgehi arindama;

Koñcā mayūrā diviyā, kolaṭṭhimadhusāḷikā;

Kūjitā haṃsapūgehi, kokilettha pabodhare.

27.

Ambettha vippasākhaggā [vippasūnaggā (sī. syā. pī.), vippaonaggā (ka.)], palālakhalasannibhā;

Kosambasaḷalā [kosumbhasalalā (sī. syā. pī.)] nīpā, pakkatālavilambino.

28.

Mālī tiriṭī kāyūrī, aṅgadī candanussado [candanassado (sī.)];

Rattiṃ tvaṃ paricāresi, divā vedesi vedanaṃ.

29.

Soḷasitthisahassāni, yā temā paricārikā;

Evaṃ mahānubhāvosi, abbhuto lomahaṃsano.

30.

Kiṃ kammamakarī pubbe, pāpaṃ attadukhāvahaṃ;

Yaṃ karitvā manussesu, piṭṭhimaṃsāni khādasi.

31.

Ajjhenāni paṭiggayha, kāmesu gadhito [gathito (sī. pī.), giddhito (syā. ka.), giddhiko (ka. aṭṭha.)] ahaṃ;

Acariṃ dīghamaddhānaṃ, paresaṃ ahitāyahaṃ.

32.

Yo piṭṭhimaṃsiko hoti, evaṃ ukkacca khādati;

Yathāhaṃ ajja khādāmi, piṭṭhimaṃsāni attanoti.

Kiṃchandajātakaṃ paṭhamaṃ.

512. Kumbhajātakaṃ (2)

33.

Ko pāturāsī tidivā nabhamhi, obhāsayaṃ saṃvariṃ candimāva;

Gattehi te rasmiyo niccharanti, sateratā [sateritā (sī. syā. ka.)] vijjurivantalikkhe.

34.

So chinnavātaṃ kamasī aghamhi, vehāyasaṃ gacchasi tiṭṭhasī ca;

Iddhī nu te vatthukatā subhāvitā, anaddhagūnaṃ api devatānaṃ.

35.

Vehāyasaṃ gammamāgamma [kamamāgamma (sī. syā.)] tiṭṭhasi, kumbhaṃ kiṇāthāti yametamatthaṃ;

Ko vā tuvaṃ kissa vā tāya kumbho, akkhāhi me brāhmaṇa etamatthaṃ.

36.

Na sappikumbho napi telakumbho, na phāṇitassa na madhussa kumbho;

Kumbhassa vajjāni anappakāni, dose bahū kumbhagate suṇātha.

37.

Gaḷeyya yaṃ pitvā [pītvā (sī. pī.)] pate papātaṃ, sobbhaṃ guhaṃ candaniyoḷigallaṃ;

Bahumpi bhuñjeyya abhojaneyyaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

38.

Yaṃ pitvā [yaṃ ve pītvā (sī.)] cittasmimanesamāno, āhiṇḍatī goriva bhakkhasārī [bhakkhasādī (sī. syā. aṭṭha.)];

Anāthamāno upagāyati naccati ca, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

39.

Yaṃ ve pivitvā acelova naggo, careyya gāme visikhantarāni;

Sammūḷhacitto ativelasāyī, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

40.

Yaṃ pitvā uṭṭhāya pavedhamāno, sīsañca bāhuñca [bāhañca (pī.)] pacālayanto;

So naccatī dārukaṭallakova, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

41.

Yaṃ ve pivitvā aggidaḍḍhā sayanti, atho sigālehipi khāditāse;

Bandhaṃ vadhaṃ bhogajāniñcupenti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

42.

Yaṃ pitvā bhāseyya ābhāsaneyyaṃ, sabhāyamāsīno apetavattho;

Sammakkhito [samakkhito (sī.)] vantagato byasanno, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

43.

Yaṃ ve pivitvā ukkaṭṭho āvilakkho, mameva sabbā pathavīti maññe [maññati (sī.)];

Na me samo cāturantopi rājā, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

44.

Mānātimānā kalahāni pesuṇī, dubbaṇṇinī naggayinī palāyinī;

Corāna dhuttāna gatī niketo, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

45.

Iddhāni phītāni kulāni assu, anekasāhassadhanāni loke;

Ucchinnadāyajjakatānimāya, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

46.

Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, khettaṃ gavaṃ yattha vināsayanti;

Ucchedanī vittavataṃ [ucchedanī vittagataṃ (syā.), ucchedanivittagataṃ (ka.)] kulānaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

47.

Yaṃ ve pitvā dittarūpova [duṭṭharūpova (sī.)] poso, akkosati mātaraṃ pitarañca;

Sassumpi gaṇheyya athopi suṇhaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

48.

Yaṃ ve pitvā dittarūpāva nārī, akkosati sasuraṃ sāmikañca;

Dāsampi gaṇhe paricārakampi, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

49.

Yaṃ ve pivitvāna [yañce pītvāna (pī.)] haneyya poso, dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā;

Gacche apāyampi tatonidānaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

50.

Yaṃ ve pivitvā duccaritaṃ caranti, kāyena vācāya ca cetasā ca;

Nirayaṃ vajanti duccaritaṃ caritvā, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

51.

Yaṃ yācamānā na labhanti pubbe, bahuṃ hiraññampi pariccajantā;

So taṃ pivitvā alikaṃ bhaṇāti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

52.

Yaṃ ve pitvā pesane pesiyanto, accāyike karaṇīyamhi jāte;

Atthampi so nappajānāti vutto, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

53.

Hirīmanāpi ahirīkabhāvaṃ, pātuṃ karonti madanāya [madirāya (pī.)] mattā;

Dhīrāpi santā bahukaṃ bhaṇanti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

54.

Yaṃ ve pitvā ekathūpā sayanti, anāsakā thaṇḍiladukkhaseyyaṃ;

Dubbaṇṇiyaṃ āyasakyañcupenti, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

55.

Yaṃ ve pitvā pattakhandhā sayanti, gāvo kuṭahatāva na hi vāruṇiyā;

[yaṃ ve pitvā pattakkhandhā, sayanti gāvo kūṭahatāriva; na hi vāruṇiyā vego, narena sussahoriva; (sī.)] Vego narena susahoriva [yaṃ ve pitvā pattakkhandhā, sayanti gāvo kūṭahatāriva; na hi vāruṇiyā vego, narena sussahoriva; (sī.)], tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

56.

Yaṃ manussā vivajjenti, sappaṃ ghoravisaṃ miva [visamiva (syā.), visaṃ iva (ka.), visāmiva (?)];

Taṃ loke visasamānaṃ, ko naro pātumarahati.

57.

Yaṃ ve pitvā andhakaveṇḍaputtā, samuddatīre paricārayantā [andhakaveṇhuputtā (sī. pī.), aṇḍakaveṇḍaputtā (ka.)];

Upakkamuṃ musalehaññamaññaṃ, tassā puṇṇaṃ kumbhamimaṃ kiṇātha.

58.

Yaṃ ve pitvā pubbadevā pamattā, tidivā cutā sassatiyā samāya;

Taṃ tādisaṃ majjamimaṃ niratthakaṃ, jānaṃ mahārāja kathaṃ piveyya.

59.

Nayimasmiṃ kumbhasmiṃ dadhi vā madhu vā, evaṃ abhiññāya kiṇāhi rāja;

Evañhimaṃ kumbhagatā mayā te, akkhātarūpaṃ tava sabbamitta.

60.

Na me pitā vā athavāpi mātā, etādisā yādisako tuvaṃsi;

Hitānukampī paramatthakāmo, sohaṃ karissaṃ vacanaṃ tavajja.

61.

Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃ satāni;

Ājaññayutte ca rathe dasa ime, ācariyo hosi mamatthakāmo.

62.

Taveva dāsīsatamatthu rāja, gāmā ca gāvo ca taveva hontu;

Ājaññayuttā ca rathā taveva, sakkohamasmī tidasānamindo.

63.

Maṃsodanaṃ sappipāyāsaṃ [sappipāyañca (sī.)] bhuñja, khādassu ca tvaṃ madhumāsapūve;

Evaṃ tuvaṃ dhammarato janinda, anindito saggamupehi ṭhānanti.

Kumbhajātakaṃ dutiyaṃ.

513. Jayaddisajātakaṃ (3)

64.

Cirassaṃ vata me udapādi ajja, bhakkho mahā sattamibhattakāle;

Kutosi ko vāsi tadiṅgha brūhi, ācikkha jātiṃ vidito yathāsi.

65.

Pañcālarājā migavaṃ paviṭṭho, jayaddiso nāma yadissuto te;

Carāmi kacchāni vanāni cāhaṃ, pasadaṃ imaṃ khāda mamajja muñca.

66.

Seneva tvaṃ paṇasi sassamāno [sayhamāno (syā. ka.)], mamesa bhakkho pasado yaṃ vadesi;

Taṃ khādiyāna pasadaṃ jighaññaṃ [jighacchaṃ (?)], khādissaṃ pacchā na vilāpakālo.

67.

Na catthi mokkho mama nikkayena [vikkayena (sī.)], gantvāna paccāgamanāya paṇhe;

Taṃ saṅkaraṃ [saṅgaraṃ (sī. syā. pī.)] brāhmaṇassappadāya, saccānurakkhī punarāvajissaṃ.

68.

Kiṃ kammajātaṃ anutappate tvaṃ [anutappatī taṃ (sī. pī.)], pattaṃ samīpaṃ maraṇassa rāja;

Ācikkha me taṃ api sakkuṇemu, anujānituṃ āgamanāya paṇhe.

69.

Katā mayā brāhmaṇassa dhanāsā, taṃ saṅkaraṃ paṭimukkaṃ na muttaṃ;

Taṃ saṅkaraṃ brāhmaṇassappadāya, saccānurakkhī punarāvajissaṃ.

70.

Yā te katā brāhmaṇassa dhanāsā, taṃ saṅkaraṃ paṭimukkaṃ na muttaṃ;

Taṃ saṅkaraṃ brāhmaṇassappadāya, saccānurakkhī punarāvajassu.

71.

Mutto ca so porisādassa [purisādassa (pī.)] hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Taṃ saṅkaraṃ brāhmaṇassappadāya, āmantayī puttamalīnasattaṃ [sattuṃ (syā. pī. ka.)].

72.

Ajjeva rajjaṃ abhisiñcayassu, dhammaṃ cara sesu paresu cāpi;

Adhammakāro ca te māhu raṭṭhe, gacchāmahaṃ porisādassa ñatte [ñante (syā.)].

73.

Kiṃ kamma kubbaṃ tava deva pāva [devapāde (sī. syā. pī.)], nārādhayī taṃ tadicchāmi sotuṃ;

Yamajja rajjamhi udassaye tuvaṃ, rajjampi niccheyyaṃ tayā vināhaṃ.

74.

Na kammunā vā vacasā va tāta, aparādhitohaṃ tuviyaṃ sarāmi;

Sandhiñca [saddhiṃ ca (ka.)] katvā purisādakena, saccānurakkhī punāhaṃ gamissaṃ.

75.

Ahaṃ gamissāmi idheva hohi, natthi tato jīvato vippamokkho;

Sace tuvaṃ gacchasiyeva rāja, ahampi gacchāmi ubho na homa.

76.

Addhā hi tāta satānesa dhammo, maraṇā ca me dukkhataraṃ tadassa;

Kammāsapādo taṃ yadā pacitvā, pasayha khāde bhidā rukkhasūle.

77.

Pāṇena te pāṇamahaṃ nimissaṃ, mā tvaṃ agā porisādassa ñatte;

Etañca te pāṇamahaṃ nimissaṃ, tasmā mataṃ jīvitassa vaṇṇemi [varemi (sī.)].

78.

Tato have dhitimā rājaputto, vanditvā mātu ca pitu ca [vandittha mātucca pitucca (sī. pī.)] pāde;

Dukhinissa mātā nipatā [nipatī (sī. pī.)] pathabyā, pitāssa paggayha bhujāni kandati.

79.

Taṃ gacchantaṃ tāva pitā viditvā, parammukho vandati pañjalīko;

Somo ca rājā varuṇo ca rājā, pajāpatī candimā sūriyo ca;

Etehi gutto purisādakamhā, anuññāto sotthi paccehi tāta.

80.

Yaṃ daṇḍakirañño gatassa [yaṃ daṇḍakāraññagatassa (pī.)] mātā, rāmassakāsi sotthānaṃ suguttā;

Taṃ te ahaṃ sotthānaṃ karomi, etena saccena sarantu devā;

Anuññāto sotthi paccehi putta.

81.

Āvī raho vāpī manopadosaṃ, nāhaṃ sare jātu malīnasatte;

Etena saccena sarantu devā, anuññāto sotthi paccehi bhātika [bhāta (sī.), bhātā (syā. pī.)].

82.

Yasmā ca me anadhimanosi sāmi, na cāpi me manasā appiyosi;

Etena saccena sarantu devā, anuññāto sotthi paccehi sāmi.

83.

Brahā ujū cārumukho kutosi, na maṃ pajānāsi vane vasantaṃ;

Luddaṃ maṃ ñatvā ‘‘purisādako’’ti, ko sotthi mājānamidhā’vajeyya.

84.

Jānāmi ludda purisādako tvaṃ, na taṃ na jānāmi vane vasantaṃ;

Ahañca puttosmi jayaddisassa, mamajja khāda pituno pamokkhā.

85.

Jānāmi puttoti [puttosi (syā. ka.)] jayaddisassa, tathā hi vo mukhavaṇṇo ubhinnaṃ;

Sudukkaraññeva [sudukkarañceva (syā. pī. ka.)] kataṃ tavedaṃ, yo mattumicche pituno pamokkhā.

86.

Na dukkaraṃ kiñci mahettha maññe, yo mattumicche pituno pamokkhā;

Mātu ca [mātucca (sī.)] hetu paraloka gantvā [gamyā (sī. syā.), gamya (pī.)], sukhena saggena ca sampayutto.

87.

Ahañca kho attano pāpakiriyaṃ, āvī raho vāpi sare na jātu;

Saṅkhātajātīmaraṇohamasmi, yatheva me idha tathā parattha.

88.

Khādajja maṃ dāni mahānubhāva, karassu kiccāni imaṃ sarīraṃ;

Rukkhassa vā te papatāmi aggā, chādayamāno mayhaṃ tvamadesi maṃsaṃ.

89.

Idañca te ruccati rājaputta, cajesi [cajāsi (sī. pī.)] pāṇaṃ pituno pamokkhā;

Tasmā hi so [tasmātiha (sī. syā.)] tvaṃ taramānarūpo, sambhañja kaṭṭhāni jalehi aggiṃ.

90.

Tato have dhitimā rājaputto, dāruṃ samāhatvā mahantamaggiṃ;

Sandīpayitvā paṭivedayittha, ādīpito dāni mahāyamaggi [mayā yakkhamaggi (ka.)].

91.

Khādajja maṃ dāni pasayhakārī, kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo;

Tathā tathā tuyhamahaṃ karomi, yathā yathā maṃ chādayamāno adesi.

92.

Ko tādisaṃ arahati khāditāye, dhamme ṭhitaṃ saccavādiṃ vadaññuṃ;

Muddhāpi tassa viphaleyya sattadhā, yo tādisaṃ saccavādiṃ adeyya.

93.

Idañhi so brāhmaṇaṃ maññamāno, saso avāsesi sake sarīre;

Teneva so candimā devaputto, sasatthuto [sasaṭṭhako (syā.)] kāmaduhajja [kāmaruhajja (ka.)] yakkha.

94.

Cando yathā rāhumukhā pamutto, virocate pannaraseva bhāṇumā [bhānumā (sī. pī.)];

Evaṃ tuvaṃ porisādā pamutto, viroca kapile [kampilla (sī. pī.), kapille (syā.)] mahānubhāva;

Āmodayaṃ pitaraṃ mātarañca, sabbo ca te nandatu ñātipakkho.

95.

Tato have dhitimā rājaputto, katañjalī pariyāya [pariyagā (sī.), paggayha (syā. pī.)] porisādaṃ;

Anuññāto sotthi sukhī arogo, paccāgamā [paccāga (pī.)] kapilamalīnasattā [kampilla’malīnasatto (sī. pī.), kapila’malīnasattā (ka.)].

96.

Taṃ negamā jānapadā ca sabbe, hatthārohā rathikā pattikā ca;

Namassamānā pañjalikā upāgamuṃ, namatthu te dukkarakārakosīti.

Jayaddisajātakaṃ [jayadisajātakaṃ (ka.)] tatiyaṃ.

514. Chaddantajātakaṃ (4)

97.

Kiṃ nu socasinuccaṅgi, paṇḍūsi varavaṇṇini;

Milāyasi visālakkhi, mālāva parimadditā.

98.

Dohaḷo me mahārāja, supinantenupajjhagā [nu’paccagā (sī. syā. pī.)];

Na so sulabharūpova, yādiso mama dohaḷo.

99.

Ye keci mānusā kāmā, idha lokasmi nandane;

Sabbe te pacurā mayhaṃ, ahaṃ te dammi dohaḷaṃ.

100.

Luddā deva samāyantu, ye keci vijite tava;

Etesaṃ ahamakkhissaṃ, yādiso mama dohaḷo.

101.

Ime te luddakā devi, katahatthā visāradā;

Vanaññū ca migaññū ca, mamatthe [mama te (pī.)] cattajīvitā.

102.

Luddaputtā nisāmetha, yāvantettha samāgatā;

Chabbisāṇaṃ gajaṃ setaṃ, addasaṃ supine ahaṃ;

Tassa dantehi me attho, alābhe natthi jīvitaṃ.

103.

Na no pitūnaṃ na pitāmahānaṃ, diṭṭho suto kuñjaro chabbisāṇo;

Yamaddasā supine rājaputtī, akkhāhi no yādiso hatthināgo.

104.

Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā, yamaddasā supine chabbisāṇaṃ.

105.

Ito ujuṃ uttariyaṃ disāyaṃ, atikkamma so sattagirī brahante;

Suvaṇṇapasso nāma girī uḷāro, supupphito [sampupphito (syā.)] kimpurisānuciṇṇo.

106.

Āruyha selaṃ bhavanaṃ kinnarānaṃ, olokaya pabbatapādamūlaṃ;

Atha dakkhasī meghasamānavaṇṇaṃ, nigrodharājaṃ atha sahassapādaṃ [poraṃ (ka.)].

107.

Tatthacchatī kuñjaro chabbisāṇo, sabbaseto duppasaho parebhi;

Rakkhanti naṃ aṭṭhasahassanāgā, īsādantā vātajavappahārino.

108.

Tiṭṭhanti te tumūlaṃ [tumūla (syā.), bhimūla (pī. ka.)] passasantā, kuppanti vātassapi eritassa;

Manussabhūtaṃ pana tattha disvā, bhasmaṃ kareyyuṃ nāssa rajopi tassa.

109.

Bahū hime rājakulamhi santi, piḷandhanā jātarūpassa devī;

Muttāmaṇīveḷuriyāmayā ca, kiṃ kāhasi dantapiḷandhanena;

Māretukāmā kuñjaraṃ chabbisāṇaṃ, udāhu ghātessasi luddaputte.

110.

Sā issitā dukkhitā casmi ludda, uddhañca sussāmi anussarantī;

Karohi me luddaka etamatthaṃ, dassāmi te gāmavarāni pañca.

111.

Katthacchatī katthamupeti ṭhānaṃ, vīthissa kā nhāna [nahāna (sī. pī.)] gatassa hoti;

Kathañhi so nhāyati [nahāyati (sī. pī.)] nāgarājā, kathaṃ vijānemu gatiṃ gajassa.

112.

Tattheva sā pokkharaṇī adūre [avidūre (syā. ka.)], rammā sutitthā ca mahodikā [mahodakā (syā. ka.)] ca;

Sampupphitā bhamaragaṇānuciṇṇā [kiṇṇā (katthaci)], ettha hi so nhāyati nāgarājā.

113.

Sīsaṃ nahātuppala [nahāto uppala (sī. syā. pī.)] mālabhārī, sabbaseto puṇḍarīkattacaṅgī;

Āmodamāno gacchati sanniketaṃ, purakkhatvā mahesiṃ sabbabhaddaṃ.

114.

Tattheva so uggahetvāna vākyaṃ, ādāya tūṇiñca dhanuñca luddo;

Vituriyati [vituriya so (sī. aṭṭha.)] sattagirī brahante, suvaṇṇapassaṃ nāma giriṃ uḷāraṃ.

115.

Āruyha selaṃ bhavanaṃ kinnarānaṃ, olokayī pabbatapādamūlaṃ;

Tatthaddasā meghasamānavaṇṇaṃ, nigrodharājaṃ aṭṭhasahassapādaṃ.

116.

Tatthaddasā kuñjaraṃ chabbisāṇaṃ, sabbasetaṃ duppasahaṃ parebhi;

Rakkhanti naṃ aṭṭhasahassanāgā, īsādantā vātajavappahārino.

117.

Tatthaddasā pokkharaṇiṃ adūre, rammaṃ sutitthañca mahodikañca;

Sampupphitaṃ bhamaragaṇānuciṇṇaṃ, yattha hi so nhāyati nāgarājā.

118.

Disvāna nāgassa gatiṃ ṭhitiñca, vīthissa yā nhānagatassa hoti;

Opātamāgacchi anariyarūpo, payojito cittavasānugāya.

119.

Khaṇitvāna kāsuṃ phalakehi chādayi, attānamodhāya dhanuñca luddo;

Passāgataṃ puthusallena nāgaṃ, samappayī dukkaṭakammakārī.

120.

Viddho ca nāgo koñcamanādi ghoraṃ, sabbe ca [sabbeva (sī. syā. pī.)] nāgā ninnaduṃ [ninnādu (syā.), ninnādaṃ (ka.)] ghorarūpaṃ;

Tiṇañca kaṭṭhañca raṇaṃ [cuṇṇaṃ (ka. sī. pī.)] karontā, dhāviṃsu te aṭṭhadisā samantato.

121.

Vadhissametanti [vadhissamenanti (syā.)] parāmasanto, kāsāvamaddakkhi dhajaṃ isīnaṃ;

Dukkhena phuṭṭhassudapādi saññā, arahaddhajo sabbhi avajjharūpo.

122.

Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati [paridahessati (sī. pī.), paridhassati (katthaci)];

Apeto damasaccena, na so kāsāvamarahati.

123.

Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahati.

124.

Samappito puthusallena nāgo, aduṭṭhacitto luddakamajjhabhāsi;

Kimatthayaṃ kissa vā samma hetu, mamaṃ vadhī kassa vāyaṃ payogo.

125.

Kāsissa rañño mahesī bhadante, sā pūjitā rājakule subhaddā;

Taṃ addasā sā ca mamaṃ asaṃsi, dantehi atthoti ca maṃ [atthoti mamaṃ (syā. ka.)] avoca.

126.

Bahū hi me dantayugā uḷārā, ye me pitūnañca [pitunnampi (pī.)] pitāmahānaṃ;

Jānāti sā kodhanā rājaputtī, vadhatthikā veramakāsi bālā.

127.

Uṭṭhehi tvaṃ ludda kharaṃ gahetvā, dante ime chinda purā marāmi;

Vajjāsi taṃ kodhanaṃ rājaputtiṃ, ‘‘nāgo hato handa imassa dantā’’.

128.

Uṭṭhāya so luddo kharaṃ gahetvā, chetvāna dantāni gajuttamassa;

Vaggū subhe appaṭime pathabyā, ādāya pakkāmi tato hi khippaṃ.

129.

Bhayaṭṭitā [bhayadditā (sī. pī.)] nāgavadhena aṭṭā, ye te nāgā aṭṭha disā vidhāvuṃ;

Adisvāna [adisva (sī. pī.)] posaṃ gajapaccamittaṃ, paccāgamuṃ yena so nāgarājā.

130.

Te tattha kanditvā roditvāna [roditva (sī. pī.)] nāgā, sīse sake paṃsukaṃ okiritvā;

Agamaṃsu te sabbe sakaṃ niketaṃ, purakkhatvā mahesiṃ sabbabhaddaṃ.

131.

Ādāya dantāni gajuttamassa, vaggū subhe appaṭime pathabyā;

Suvaṇṇarājīhi samantamodare, so luddako kāsipuraṃ upāgami;

Upanesi so rājakaññāya dante, nāgo hato handa imassa dantā.

132.

Disvāna dantāni gajuttamassa, bhattuppiyassa purimāya jātiyā;

Tattheva tassā hadayaṃ aphāli, teneva sā kālamakāsi bālā.

133.

Sambodhipatto sa [ca (sī. syā.), va (pī.)] mahānubhāvo, sitaṃ akāsi parisāya majjhe;

Pucchiṃsu bhikkhū suvimuttacittā, nākāraṇe pātukaronti buddhā.

134.

Yamaddasātha dahariṃ kumāriṃ, kāsāyavatthaṃ anagāriyaṃ carantiṃ;

Sā kho tadā rājakaññā ahosi, ahaṃ tadā nāgarājā ahosiṃ.

135.

Ādāya dantāni gajuttamassa, vaggū subhe appaṭime pathabyā;

Yo luddako kāsipuraṃ upāgami, so kho tadā devadatto ahosi.

136.

Anāvasūraṃ cirarattasaṃsitaṃ, uccāvacaṃ [ucaṃ nīcaṃ (sī. syā. pī.)] caritamidaṃ purāṇaṃ;

Vītaddaro vītasoko visallo, sayaṃ abhiññāya abhāsi buddho.

137.

Ahaṃ vo tena kālena, ahosiṃ tattha bhikkhavo;

Nāgarājā tadā homi [hosiṃ (sī. syā. pī.)], evaṃ dhāretha jātakanti.

Chaddantajātakaṃ catutthaṃ.

515. Sambhavajātakaṃ (5)

138.

Rajjañca paṭipannāsma, ādhipaccaṃ sucīrata;

Mahattaṃ pattumicchāmi, vijetuṃ pathaviṃ imaṃ.

139.

Dhammena no adhammena, adhammo me na ruccati;

Kiccova dhammo carito, rañño hoti sucīrata.

140.

Idha cevāninditā yena, pecca yena aninditā;

Yasaṃ devamanussesu, yena pappomu [pappemu (sī. aṭṭha.)] brāhmaṇa.

141.

Yohaṃ atthañca dhammañca, kattumicchāmi brāhmaṇa;

Taṃ tvaṃ atthañca dhammañca, brāhmaṇakkhāhi pucchito.

142.

Nāññatra vidhurā rāja, etadakkhātumarahati;

Yaṃ tvaṃ atthañca dhammañca, kattumicchasi khattiya.

143.

Ehi kho pahito gaccha, vidhurassa upantikaṃ;

Nikkhañcimaṃ [nikkhaṃ ratta (sī.), nikkhamimaṃ (pī.)] suvaṇṇassa, haraṃ gaccha sucīrata;

Abhihāraṃ imaṃ dajjā, atthadhammānusiṭṭhiyā.

144.

Svādhippāgā bhāradvājo, vidhurassa upantikaṃ;

Tamaddasa mahābrahmā, asamānaṃ sake ghare.

145.

Raññohaṃ pahito dūto, korabyassa yasassino;

‘‘Atthaṃ dhammañca pucchesi’’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, vidhurakkhāhi pucchito.

146.

Gaṅgaṃ me pidahissanti, na taṃ sakkomi brāhmaṇa;

Apidhetuṃ mahāsindhuṃ, taṃ kathaṃ so bhavissati.

147.

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito;

Bhadrakāro ca me putto, oraso mama atrajo;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇa.

148.

Svādhippāgā bhāradvājo, bhadrakārassupantikaṃ [bhadrakārassa santikaṃ (sī. syā.)];

Tamaddasa mahābrahmā, nisinnaṃ samhi vesmani.

149.

Raññohaṃ pahito dūto, korabyassa yasassino;

‘‘Atthaṃ dhammañca pucchesi’’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, bhadrakāra pabrūhi [bravīhi (sī. pī.)] me.

150.

Maṃsakājaṃ [maṃsakācaṃ (pī.)] avahāya, godhaṃ anupatāmahaṃ;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

151.

Sañcayo [sañjayo (sī. syā. pī.)] nāma me bhātā, kaniṭṭho me sucīrata;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇa.

152.

Svādhippāgā bhāradvājo, sañcayassa upantikaṃ;

Tamaddasa mahābrahmā, nisinnaṃ samhi vesmani [parisati (syā.), parīsati (pī.)].

153.

Raññohaṃ pahito dūto, korabyassa yasassino;

‘‘Atthaṃ dhammañca pucchesi’’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, sañcayakkhāhi pucchito.

154.

Sadā maṃ gilate [gilatī (sī.), gilati (pī.)] maccu, sāyaṃ pāto sucīrata;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

155.

Sambhavo nāma me bhātā, kaniṭṭho me sucīrata;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇa.

156.

Abbhuto vata bho dhammo, nāyaṃ asmāka ruccati;

Tayo janā pitāputtā, tesu paññāya no vidū.

157.

Na taṃ sakkotha akkhātuṃ, atthaṃ dhammañca pucchitā;

Kathaṃ nu daharo jaññā, atthaṃ dhammañca pucchito.

158.

Mā naṃ daharoti uññāsi [maññāsi (syā. ka.)], apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

159.

Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tārāgaṇe loke, ābhāya atirocati.

160.

Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

161.

Yathāpi rammako māso, gimhānaṃ hoti brāhmaṇa;

Atevaññehi māsehi, dumapupphehi sobhati.

162.

Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

163.

Yathāpi himavā brahme, pabbato gandhamādano;

Nānārukkhehi sañchanno, mahābhūtagaṇālayo;

Osadhehi ca dibbehi, disā bhāti pavāti ca.

164.

Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

165.

Yathāpi pāvako brahme, accimālī yasassimā;

Jalamāno vane gacche [caraṃ kacche (pī.)], analo kaṇhavattanī.

166.

Ghatāsano dhūmaketu, uttamāhevanandaho;

Nisīthe [nissīve (syā.), nisive (ka.)] pabbataggasmiṃ, pahūtedho [bahutejo (syā. ka.)] virocati.

167.

Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

168.

Javena bhadraṃ jānanti, balibaddañca [balivaddañca (sī. pī.)] vāhiye;

Dohena dhenuṃ jānanti, bhāsamānañca paṇḍitaṃ.

169.

Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

170.

Svādhippāgā bhāradvājo, sambhavassa upantikaṃ;

Tamaddasa mahābrahmā, kīḷamānaṃ bahīpure.

171.

Raññohaṃ pahito dūto, korabyassa yasassino;

‘‘Atthaṃ dhammañca pucchesi’’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, sambhavakkhāhi pucchito.

172.

Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho taṃ jānāti, yadi kāhati vā na vā.

173.

‘‘Ajja suve’’ti saṃseyya, raññā puṭṭho sucīrata;

Mā katvā avasī rājā, atthe jāte yudhiṭṭhilo.

174.

Ajjhattaññeva saṃseyya, raññā puṭṭho sucīrata;

Kummaggaṃ na niveseyya, yathā mūḷho acetaso [acetano (ka.)].

175.

Attānaṃ nātivatteyya, adhammaṃ na samācare;

Atitthe nappatāreyya, anatthe na yuto siyā.

176.

Yo ca etāni ṭhānāni, kattuṃ jānāti khattiyo;

Sadā so vaḍḍhate rājā, sukkapakkheva candimā.

177.

Ñātīnañca piyo hoti, mittesu ca virocati;

Kāyassa bhedā sappañño, saggaṃ so upapajjatīti.

Sambhavajātakaṃ pañcamaṃ.

516. Mahākapijātakaṃ (6)

178.

Bārāṇasyaṃ [bārāṇassaṃ (sī. pī.)] ahū rājā, kāsīnaṃ raṭṭhavaḍḍhano;

Mittāmaccaparibyūḷho, agamāsi migājinaṃ [migājiraṃ (sī.), migāciraṃ (pī.)].

179.

Tattha brāhmaṇamaddakkhi, setaṃ citraṃ kilāsinaṃ;

Viddhastaṃ koviḷāraṃva, kisaṃ dhamanisanthataṃ.

180.

Paramakāruññataṃ pattaṃ, disvā kicchagataṃ naraṃ;

Avaca byamhito rājā, ‘‘yakkhānaṃ katamo nusi.

181.

‘‘Hatthapādā ca te setā, tato setataraṃ [setataro (pī.)] siro;

Gattaṃ kammāsavaṇṇaṃ te, kilāsabahulo casi.

182.

‘‘Vaṭṭanāvaḷi [vaṭṭhanāvali (pī.)] saṅkāsā, piṭṭhi te ninnatunnatā;

Kāḷapabbāva [kāḷapabbā ca (syā.), kāḷā pabbā ca (pī.)] te aṅgā, nāññaṃ passāmi edisaṃ.

183.

‘‘Ugghaṭṭapādo tasito, kiso dhamanisanthato;

Chāto ātattarūposi [ādittarūposi (ka.), atittarūposi (syā. ka. aṭṭha.)], kutosi kattha gacchasi.

184.

‘‘Duddasī appakārosi, dubbaṇṇo bhīmadassano;

Janetti yāpi te mātā, na taṃ iccheyya passituṃ.

185.

‘‘Kiṃ kammamakaraṃ [kammamakarā (sī. syā. pī.)] pubbe, kaṃ avajjhaṃ aghātayi;

Kibbisaṃ yaṃ karitvāna, idaṃ dukkhaṃ upāgami’’.

186.

Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Saccavādiñhi lokasmiṃ, pasaṃsantīdha paṇḍitā.

187.

Eko caraṃ gogaveso, mūḷho accasariṃ vane;

Araññe irīṇe [īriṇe (sī. syā. pī.)] vivane, nānākuñjarasevite.

188.

Vāḷamigānucarite, vippanaṭṭhosmi kānane;

Acariṃ tattha sattāhaṃ, khuppipāsa [khuppipāsā (sī. pī.)] samappito.

189.

Tattha tindukamaddakkhiṃ, visamaṭṭhaṃ bubhukkhito;

Papātamabhilambantaṃ, sampannaphaladhārinaṃ.

190.

Vātassitāni bhakkhesiṃ, tāni rucciṃsu me bhusaṃ;

Atitto rukkhamārūhiṃ [māruyha (sī. syā.)], tattha hessāmi āsito.

191.

Ekaṃ me bhakkhitaṃ āsi, dutiyaṃ abhipatthitaṃ;

Tato sā bhañjatha sākhā, chinnā pharasunā viya.

192.

Sohaṃ sahāva sākhāhi, uddhaṃpādo avaṃsiro;

Appatiṭṭhe anālambe, giriduggasmi pāpataṃ.

193.

Yasmā ca vāri gambhīraṃ, tasmā na samapajjisaṃ [samapajjasiṃ (sī.), samabhajjisaṃ (pī.)];

Tattha sesiṃ nirānando, anūnā [anātho (sī.)] dasa rattiyo.

194.

Athettha kapi māgañchi [māgacchi (syā. ka.)], gonaṅgulo darīcaro;

Sākhāhi sākhaṃ vicaranto, khādamāno dumapphalaṃ.

195.

So maṃ disvā kisaṃ paṇḍuṃ, kāruññamakaraṃ mayi;

Ambho ko nāma so ettha, evaṃ dukkhena aṭṭito.

196.

Manusso amanusso vā, attānaṃ me pavedaya;

Tassañjaliṃ paṇāmetvā, idaṃ vacanamabraviṃ.

197.

Manussohaṃ byasampatto [vasampatto (syā. ka.)], sā me natthi ito gati;

Taṃ vo vadāmi bhaddaṃ vo, tvañca me saraṇaṃ bhava.

198.

Garuṃ [garu (sī. pī.)] silaṃ gahetvāna, vicarī [vicari (pī.)] pabbate kapi;

Silāya yoggaṃ katvāna, nisabho etadabravi.

199.

Ehi me piṭṭhimāruyha, gīvaṃ gaṇhāhi bāhubhi;

Ahaṃ taṃ uddharissāmi, giriduggata vegasā.

200.

Tassa taṃ vacanaṃ sutvā, vānarindassa sirīmato;

Piṭṭhimāruyha dhīrassa, gīvaṃ bāhāhi aggahiṃ.

201.

So maṃ tato samuṭṭhāsi, tejassī [tejasī (syā. pī. ka.)] balavā kapi;

Vihaññamāno kicchena, giriduggata vegasā.

202.

Uddharitvāna maṃ santo, nisabho etadabravi;

Iṅgha maṃ samma rakkhassu, passupissaṃ muhuttakaṃ.

203.

Sīhā byagghā ca dīpī ca, acchakokataracchayo;

Te maṃ pamattaṃ hiṃseyyuṃ, te tvaṃ disvā nivāraya [disvāna vāraya (pī.)].

204.

Evaṃ me parittātūna [parittātuna (ka.)], passupi so muhuttakaṃ;

Tadāhaṃ pāpikaṃ diṭṭhiṃ, paṭilacchiṃ ayoniso.

205.

Bhakkho ayaṃ manussānaṃ, yathā caññe vane migā;

Yaṃ nūnimaṃ vadhitvāna, chāto khādeyya vānaraṃ.

206.

Asito [āsiko (pī.)] ca gamissāmi, maṃsamādāya sambalaṃ;

Kantāraṃ nittharissāmi, pātheyyaṃ me bhavissati.

207.

Tato silaṃ gahetvāna, matthakaṃ sannitāḷayiṃ;

Mama gatta [bhatta (sī. syā.), hattha (pī.)] kilantassa, pahāro dubbalo ahu.

208.

So ca vegenudappatto, kapi ruhira [rudhira (sī.)] makkhito;

Assupuṇṇehi nettehi, rodanto maṃ udikkhati.

209.

Māyyomaṃ kari bhaddante, tvañca nāmedisaṃ kari;

Tvañca kho nāma dīghāvu [dīghāyu (pī.)], aññe [aññaṃ (pī.)] vāretumarahasi.

210.

Aho vata re purisa, tāva dukkarakāraka;

Edisā visamā duggā, papātā uddhato [uddhaṭo (pī.)] mayā.

211.

Ānīto paralokāva, dubbheyyaṃ maṃ amaññatha;

Taṃ tena pāpadhammena, pāpaṃ pāpena cintitaṃ.

212.

Mā heva tvaṃ adhammaṭṭha, vedanaṃ kaṭukaṃ phusi;

Mā heva pāpakammaṃ taṃ, phalaṃ veḷuṃva taṃ vadhi.

213.

Tayime natthi vissāso, pāpadhamma asaññata [pāpadhammaṃ amaññatha (pī.)];

Ehi me piṭṭhito gaccha, dissamānova santike.

214.

Muttosi hatthā vāḷānaṃ, pattosi mānusiṃ padaṃ;

Esa maggo adhammaṭṭha, tena gaccha yathāsukhaṃ.

215.

Idaṃ vatvā giricaro, rahade [ruhiraṃ (syā. ka.)] pakkhalya matthakaṃ;

Assūni sampamajjitvā, tato pabbatamāruhi.

216.

Sohaṃ tenābhisattosmi, pariḷāhena aṭṭito;

Ḍayhamānena gattena, vāriṃ pātuṃ upāgamiṃ.

217.

Agginā viya santatto, rahado ruhiramakkhito;

Pubbalohitasaṅkāso, sabbo me samapajjatha.

218.

Yāvanto udabindūni, kāyasmiṃ nipatiṃsu me;

Tāvanto gaṇḍa [gaṇḍū (sī. pī.), gaṇḍu (syā.)] jāyetha, addhabeluvasādisā.

219.

Pabhinnā pagghariṃsu me, kuṇapā pubbalohitā;

Yena yeneva gacchāmi, gāmesu nigamesu ca.

220.

Daṇḍahatthā nivārenti, itthiyo purisā ca maṃ;

Okkitā [okiṇṇā (sī.)] pūtigandhena, māssu orena āgamā [māgamā (sī. pī.)].

221.

Etādisaṃ idaṃ dukkhaṃ, satta vassāni dāni me;

Anubhomi sakaṃ kammaṃ, pubbe dukkaṭamattano.

222.

Taṃ vo vadāmi bhaddante [bhaddaṃ vo (sī. pī.)], yāvantettha samāgatā;

Māssu mittāna [mittānaṃ (sī. pī.)] dubbhittho, mittadubbho hi pāpako.

223.

Kuṭṭhī kilāsī bhavati, yo mittānidha dubbhati [yo mittānaṃ idhaddubhi (sī. aṭṭha.), yo mittānaṃ idha dubbhati (pī.)];

Kāyassa bhedā mittaddu [mittadubbhī (syā. ka.)], nirayaṃ sopapajjatīti [so upapajjatīti (sī. syā. pī.)].

Mahākapijātakaṃ chaṭṭhaṃ.

517. Dakarakkhasajātakaṃ (7)

224.

Sace vo vuyhamānānaṃ, sattannaṃ udakaṇṇave;

Manussabalimesāno, nāvaṃ gaṇheyya rakkhaso;

Anupubbaṃ kathaṃ datvā, muñcesi dakarakkhasā [dakarakkhato (pī.)].

225.

Mātaraṃ paṭhamaṃ dajjaṃ, bhariyaṃ datvāna bhātaraṃ;

Tato sahāyaṃ datvāna, pañcamaṃ dajjaṃ [dajja (syā.)] brāhmaṇaṃ;

Chaṭṭhāhaṃ dajjamattānaṃ, neva dajjaṃ mahosadhaṃ.

226.

Posetā te janettī ca, dīgharattānukampikā;

Chabbhī tayi padussati [paduṭṭhasmiṃ (sī. syā.)], paṇḍitā atthadassinī;

Aññaṃ upanisaṃ katvā, vadhā taṃ parimocayi.

227.

Taṃ tādisiṃ [tādisaṃ (ka.)] pāṇadadiṃ, orasaṃ gabbhadhāriniṃ [gabbhadhāriṇiṃ (sī. syā.)];

Mātaraṃ kena dosena, dajjāsi dakarakkhino [dakarakkhato (pī.)].

228.

Daharā viyalaṅkāraṃ, dhāreti apiḷandhanaṃ;

Dovārike anīkaṭṭhe, ativelaṃ pajagghati [sañjagghati (ka.)].

229.

Athopi paṭirājūnaṃ, sayaṃ dūtāni sāsati;

Mātaraṃ tena dosena, dajjāhaṃ dakarakkhino.

230.

Itthigumbassa pavarā, accantaṃ piyabhāṇinī [accantapiyavādinī (sī. pī.)];

Anuggatā [anubbatā (syā.), anupubbatā (ka.)] sīlavatī, chāyāva anapāyinī.

231.

Akkodhanā puññavatī [paññavatī (sī. pī.)], paṇḍitā atthadassinī;

Ubbariṃ [uppariṃ (sī.)] kena dosena, dajjāsi dakarakkhino.

232.

Khiḍḍāratisamāpannaṃ, anatthavasamāgataṃ;

Sā maṃ sakāna puttānaṃ, ayācaṃ yācate dhanaṃ.

233.

Sohaṃ dadāmi sāratto [sārato (syā.)], bahuṃ uccāvacaṃ dhanaṃ;

Suduccajaṃ cajitvāna, pacchā socāmi dummano;

Ubbariṃ tena dosena, dajjāhaṃ dakarakkhino.

234.

Yenocitā janapadā [jānapadā (sī. syā. pī.)], ānītā ca paṭiggahaṃ;

Ābhataṃ pararajjebhi, abhiṭṭhāya bahuṃ dhanaṃ.

235.

Dhanuggahānaṃ pavaraṃ, sūraṃ tikhiṇamantinaṃ;

Bhātaraṃ kena dosena, dajjāsi dakarakkhino.

236.

Yenocitā [mayocitā (sī.), mayācitā (pī.)] janapadā, ānītā ca paṭiggahaṃ;

Ābhataṃ pararajjebhi, abhiṭṭhāya bahuṃ dhanaṃ.

237.

Dhanuggahānaṃ pavaro, sūro tikhiṇamanti ca [tikhiṇamantino (ka.)];

Mayāyaṃ [mayā so (sī. pī.)] sukhito rājā, atimaññati dārako.

238.

Upaṭṭhānampi me ayye, na so eti yathā pure;

Bhātaraṃ tena dosena, dajjāhaṃ dakarakkhino.

239.

Ekarattena ubhayo, tvañceva dhanusekha ca [dhanusekhavā (sī. syā. pī.)];

Ubho jātettha pañcālā, sahāyā susamāvayā.

240.

Cariyā taṃ anubandhittho [anubandho (ka.)], ekadukkhasukho tava;

Ussukko te divārattiṃ, sabbakiccesu byāvaṭo;

Sahāyaṃ kena dosena, dajjāsi dakarakkhino.

241.

Cariyā maṃ ayaṃ [cariyāya ayaṃ (sī. pī.)] ayye, pajagghittho [sañjagghittho (syā.)] mayā saha;

Ajjāpi tena vaṇṇena, ativelaṃ pajagghati.

242.

Ubbariyāpihaṃ ayye, mantayāmi rahogato;

Anāmanto [anāmantā (sī.)] pavisati, pubbe appaṭivedito.

243.

Laddhadvāro [laddhavāro (sī. pī.)] katokāso, ahirikaṃ anādaraṃ;

Sahāyaṃ tena dosena, dajjāhaṃ dakarakkhino.

244.

Kusalo sabbanimittānaṃ, rutaññū [rudaññū (sī. syā. pī.)] āgatāgamo;

Uppāte supine yutto, niyyāne ca pavesane.

245.

Paṭṭho [paddho (sī. pī.)] bhūmantalikkhasmiṃ, nakkhattapadakovido;

Brāhmaṇaṃ kena dosena, dajjāsi dakarakkhino.

246.

Parisāyampi me ayye, ummīlitvā udikkhati;

Tasmā accabhamuṃ luddaṃ, dajjāhaṃ dakarakkhino.

247.

Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Vasundharaṃ āvasasi, amaccaparivārito.

248.

Cāturanto mahāraṭṭho, vijitāvī mahabbalo;

Pathabyā ekarājāsi, yaso te vipulaṃ gato.

249.

Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Nānājanapadā nārī, devakaññūpamā subhā.

250.

Evaṃ sabbaṅgasampannaṃ, sabbakāmasamiddhinaṃ;

Sukhitānaṃ piyaṃ dīghaṃ, jīvitaṃ āhu khattiya.

251.

Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Paṇḍitaṃ anurakkhanto, pāṇaṃ cajasi duccajaṃ.

252.

Yatopi āgato ayye, mama hatthaṃ mahosadho;

Nābhijānāmi dhīrassa, anumattampi dukkaṭaṃ.

253.

Sace ca kismici kāle, maraṇaṃ me pure siyā;

So me putte [putte ca me (sī. syā. pī.] paputte ca, sukhāpeyya mahosadho.

254.

Anāgataṃ paccuppannaṃ, sabbamatthampi passati [sabbamatthaṃ vipassati (sī. syā. pī.)];

Anāparādhakammantaṃ, na dajjaṃ dakarakkhino.

255.

Idaṃ suṇātha pañcālā, cūḷaneyyassa [cūḷanīyassa (sī.)] bhāsitaṃ;

Paṇḍitaṃ anurakkhanto, pāṇaṃ cajati duccajaṃ.

256.

Mātu bhariyāya bhātucca, sakhino brāhmaṇassa ca;

Attano cāpi pañcālo, channaṃ cajati jīvitaṃ.

257.

Evaṃ mahatthikā [khahiddhiyā (syā.), mahiddhikā (ka.)] paññā, nipuṇā sādhucintinī;

Diṭṭhadhammahitatthāya, samparāyasukhāya cāti.

Dakarakkhasajātakaṃ sattamaṃ.

518. Paṇḍaranāgarājajātakaṃ (8)

258.

Vikiṇṇavācaṃ aniguyha [anigūḷha (pī.)] mantaṃ, asaññataṃ aparicakkhitāraṃ [aparirakkhitāraṃ (ka.)];

Bhayaṃ tamanveti sayaṃ abodhaṃ, nāgaṃ yathā paṇḍarakaṃ supaṇṇo [suvaṇṇo (ka.)].

259.

Yo guyhamantaṃ parirakkhaneyyaṃ, mohā naro saṃsati hāsamāno [bhāsamāno (pī.)];

Taṃ bhinnamantaṃ bhayamanveti khippaṃ, nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

260.

Nānumitto garuṃ atthaṃ, guyhaṃ veditumarahati;

Sumitto ca asambuddhaṃ, sambuddhaṃ vā anattha vā.

261.

Vissāsamāpajjimahaṃ acelaṃ [acelo (sī. pī.)], samaṇo ayaṃ sammato bhāvitatto;

Tassāhamakkhiṃ vivariṃ [vivaraṃ (sī.)] guyhamatthaṃ, atītamattho kapaṇaṃ [kapaṇo (pī.)] rudāmi.

262.

Tassāhaṃ paramaṃ [purimaṃ (sī.)] brahme guyhaṃ, vācañhi maṃ nāsakkhiṃ [nāsakkhi (pī.)] saṃyametuṃ;

Tappakkhato hi bhayamāgataṃ mamaṃ, atītamattho kapaṇaṃ rudāmi.

263.

Yo ve naro suhadaṃ maññamāno, guyhamatthaṃ saṃsati dukkulīne;

Dosā bhayā athavā rāgarattā [rāgaratto (sī. syā. pī.)], pallatthito [pallittho (pī.), pallattito (ka.)] bālo asaṃsayaṃ so.

264.

Tirokkhavāco asataṃ paviṭṭho, yo saṅgatīsu mudīreti vākyaṃ;

Āsīviso dummukhotyāhu taṃ naraṃ, ārā ārā [ārā arā (pī.)] saṃyame tādisamhā.

265.

Annaṃ pānaṃ kāsika [kāsikaṃ (pī.)] candanañca, manāpitthiyo mālamucchādanañca;

Ohāya gacchāmase sabbakāme, supaṇṇa pāṇūpagatāva tyamhā.

266.

Ko nīdha tiṇṇaṃ garahaṃ upeti, asmiṃdha loke pāṇabhū nāgarāja;

Samaṇo supaṇṇo atha vā tvameva, kiṃ kāraṇā paṇḍarakaggahīto.

267.

Samaṇoti me sammatatto ahosi, piyo ca me manasā bhāvitatto;

Tassāhamakkhiṃ vivariṃ guyhamatthaṃ, atītamattho kapaṇaṃ rudāmi.

268.

Na catthi satto amaro pathabyā, paññāvidhā natthi na ninditabbā;

Saccena dhammena dhitiyā [dhiyā (sī. pī.)] damena, alabbhamabyāharatī naro idha.

269.

Mātāpitā paramā bandhavānaṃ, nāssa tatiyo anukampakatthi;

Tesampi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno.

270.

Mātāpitā bhaginī bhātaro ca, sahāyā vā yassa honti sapakkhā;

Tesampi guyhaṃ paramaṃ na saṃse, mantassa bhedaṃ parisaṅkamāno.

271.

Bhariyā ce purisaṃ vajjā, komārī piyabhāṇinī;

Puttarūpayasūpetā, ñātisaṅghapurakkhatā, tassāpi guyhaṃ paramaṃ na saṃse;

Mantassa bhedaṃ parisaṅkamāno.

272.

Na guyhamatthaṃ [guyhatthaṃ (ka.)] vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

273.

Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

274.

Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

275.

Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje.

276.

Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bhedaṃ.

277.

Yathāpi assa [ayo (syā.), aya (ka.)] nagaraṃ mahantaṃ, advārakaṃ [āḷārakaṃ (pī.)] āyasaṃ bhaddasālaṃ;

Samantakhātāparikhāupetaṃ, evampi me te idha guyhamantā.

278.

Ye guyhamantā avikiṇṇavācā, daḷhā sadatthesu narā dujivha [dujivhā (syā. pī.)];

Ārā amittā byavajanti tehi, āsīvisā vā riva sattusaṅghā [sattasaṅghā (sī. syā.)].

279.

Hitvā gharaṃ pabbajito acelo, naggo muṇḍo carati ghāsahetu;

Tamhi [tamhī (pī.)] nu kho vivariṃ guyhamatthaṃ, atthā ca dhammā ca apaggatamhā [apāgatamhā (sī.), apagatamhā (syā.), avāgatamhā (pī.)].

280.

Kathaṃkaro hoti supaṇṇarāja, kiṃsīlo kena vatena vattaṃ;

Samaṇo caraṃ hitvā mamāyitāni, kathaṃkaro saggamupeti ṭhānaṃ.

281.

Hiriyā titikkhāya damenupeto [damena khantiyā (sī. syā. pī.)], akkodhano pesuṇiyaṃ pahāya;

Samaṇo caraṃ hitvā mamāyitāni, evaṃkaro saggamupeti ṭhānaṃ.

282.

Mātāva puttaṃ taruṇaṃ tanujjaṃ [tanūjaṃ (sī.)], samphassatā [sampassa taṃ (sī. pī.)] sabbagattaṃ phareti;

Evampi me tvaṃ pāturahu dijinda, mātāva puttaṃ anukampamāno.

283.

Handajja tvaṃ muñca [mucca (sī.)] vadhā dujivha, tayo hi puttā na hi añño atthi;

Antevāsī dinnako atrajo ca, rajjassu [rajassu (sī. syā. pī.)] puttaññataro me ahosi.

284.

Icceva vākyaṃ visajjī supaṇṇo, bhumyaṃ patiṭṭhāya dijo dujivhaṃ;

Muttajja tvaṃ sabbabhayātivatto, thalūdake hohi mayābhigutto.

285.

Ātaṅkinaṃ yathā kusalo bhisakko, pipāsitānaṃ rahadova sīto;

Vesmaṃ yathā himasītaṭṭitānaṃ [himasisiraṭṭitānaṃ (pī.)], evampi te saraṇamahaṃ bhavāmi.

286.

Sandhiṃ katvā amittena, aṇḍajena jalābuja;

Vivariya dāṭhaṃ sesi, kuto taṃ bhayamāgataṃ.

287.

Saṅketheva amittasmiṃ, mittasmimpi na vissase;

Abhayā bhayamuppannaṃ, api mūlāni kantati.

288.

Kathaṃ nu vissase tyamhi, yenāsi kalaho kato;

Niccayattena ṭhātabbaṃ, so disabbhi [so disamhi (pī.)] na rajjati.

289.

Vissāsaye na ca taṃ [naṃ (sī. syā. pī.)] vissayeyya, asaṅkito saṅkito ca [asaṅkito ca saṅkito (sī. pī.)] bhaveyya;

Tathā tathā viññū parakkameyya, yathā yathā bhāvaṃ paro na jaññā.

290.

Te devavaṇṇā [devavaṇṇī (pī.)] sukhumālarūpā, ubho samā sujayā [sujayo (sī. syā. pī.)] puññakhandhā [puññagandhā (pī.)];

Upāgamuṃ karampiyaṃ [kādambiyaṃ (sī.), kārambiyaṃ (pī.)] acelaṃ, missībhūtā assavāhāva nāgā.

291.

Tato have paṇḍarako acelaṃ, sayamevupāgamma idaṃ avoca;

Muttajjahaṃ sabbabhayātivatto, na hi [ha (pī.)] nūna tuyhaṃ manaso piyamhā.

292.

Piyo hi me āsi supaṇṇarājā, asaṃsayaṃ paṇḍarakena saccaṃ;

So rāgarattova akāsimetaṃ, pāpakammaṃ [pāpaṃ kammaṃ (sī. pī.)] sampajāno na mohā.

293.

Na me piyaṃ appiyaṃ vāpi hoti, sampassato lokamimaṃ parañca;

Susaññatānañhi viyañjanena, asaññato lokamimaṃ carāsi.

294.

Ariyāvakāsosi anariyovāsi [anariyo cāsi (sī. pī.)], asaññato saññatasannikāso;

Kaṇhābhijātikosi anariyarūpo, pāpaṃ bahuṃ duccaritaṃ acāri.

295.

Aduṭṭhassa tuvaṃ dubbhi, dubbhī [dūbhi, dūbhī (pī.)] ca pisuṇo casi;

Etena saccavajjena, muddhā te phalatu sattadhā.

296.

Tasmā hi mittānaṃ na dubbhitabbaṃ, mittadubbhā [mittadubbhā hi (syā.)] pāpiyo natthi añño;

Āsittasatto nihato pathabyā, indassa vākyena hi saṃvaro hatoti.

Paṇḍaranāgarājajātakaṃ [paṇḍarakajātakaṃ (sī. syā. pī.)] aṭṭhamaṃ.

519. Sambulājātakaṃ (9)

297.

vedhamānā girikandarāyaṃ, ekā tuvaṃ tiṭṭhasi saṃhitūru [saññatūra (sī. pī.), sañcitūru (syā.)];

Puṭṭhāsi me pāṇipameyyamajjhe, akkhāhi me nāmañca bandhave ca.

298.

Obhāsayaṃ vanaṃ rammaṃ, sīhabyagghanisevitaṃ;

Kā vā tvamasi kalyāṇi, kassa vā tvaṃ sumajjhime;

Abhivādemi taṃ bhadde, dānavāhaṃ namatthu te.

299.

Yo putto kāsirājassa, sotthisenoti taṃ vidū;

Tassāhaṃ sambulā bhariyā, evaṃ jānāhi dānava;

Abhivādemi taṃ bhante [bhaddante (sī. syā.)], sambulāhaṃ namatthu te.

300.

Vedehaputto bhaddante, vane vasati āturo;

Tamahaṃ rogasammattaṃ, ekā ekaṃ upaṭṭhahaṃ [upaṭṭhahiṃ (sī.)].

301.

Ahañca vanamuñchāya, madhumaṃsaṃ migābilaṃ [migāvilaṃ (sī.)];

Yadā harāmi taṃ bhakkho, tassa nūnajja nādhati [nāthati (ka.)].

302.

Kiṃ vane rājaputtena, āturena karissasi;

Sambule pariciṇṇena, ahaṃ bhattā bhavāmi te.

303.

Sokaṭṭāya durattāya, kiṃ rūpaṃ vijjate mama;

Aññaṃ pariyesa bhaddante, abhirūpataraṃ mayā.

304.

Ehimaṃ girimāruyha, bhariyā me [mayhaṃ (sī. syā. pī.)] catussatā;

Tāsaṃ tvaṃ pavarā hohi, sabbakāmasamiddhinī.

305.

Nūna [nanu (sī. syā. pī. ka.)] tārakavaṇṇābhe [hāṭakavaṇṇābhe (pī.)], yaṃ kiñci manasicchasi;

Sabbaṃ taṃ pacuraṃ mayhaṃ, ramassvajja [ramasujja (sī. syā.)] mayā saha.

306.

No ce tuvaṃ maheseyyaṃ, sambule kārayissasi;

Alaṃ tvaṃ pātarāsāya, paṇhe [maññe (sī. pī.)] bhakkhā bhavissasi.

307.

Tañca sattajaṭo luddo, kaḷāro purisādako;

Vane nāthaṃ apassantiṃ, sambulaṃ aggahī bhuje.

308.

Adhipannā pisācena, luddenāmisacakkhunā;

Sā ca sattuvasampattā, patimevānusocati.

309.

Na me idaṃ tathā dukkhaṃ, yaṃ maṃ khādeyya rakkhaso;

Yañca me ayyaputtassa, mano hessati aññathā.

310.

Na santi devā pavasanti nūna, na hi nūna santi idha lokapālā;

Sahasā karontānamasaññatānaṃ, na hi nūna santi paṭisedhitāro.

311.

Itthīnamesā pavarā yasassinī, santā samā aggirivuggatejā;

Tañce tuvaṃ rakkhasādesi kaññaṃ, muddhā ca hi sattadhā te phaleyya;

Mā tvaṃ dahī [jahī (pī.)] muñca patibbatāya [patibbatā sā (sī.), patibbatā yā (pī.)].

312.

Sā ca assamamāgacchi, pamuttā purisādakā;

Nīḷaṃ [niḍḍaṃ (syā. ka.)] paḷinaṃ sakuṇīva [phalinasakuṇīva (sī. syā. pī.)], gatasiṅgaṃva ālayaṃ.

313.

Sā tattha paridevesi, rājaputtī yasassinī;

Sambulā utumattakkhā, vane nāthaṃ apassantī [apassatī (sī.)].

314.

Samaṇe brāhmaṇe vande, sampannacaraṇe ise;

Rājaputtaṃ apassantī, tumhaṃmhi [tumhaṃ hi (pī.)] saraṇaṃ gatā.

315.

Vande sīhe ca byagghe ca, ye ca aññe vane migā;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

316.

Tiṇā [tiṇa (pī.)] latāni osadhyo, pabbatāni vanāni ca;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

317.

Vande indīvarīsāmaṃ, rattiṃ nakkhattamāliniṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

318.

Vande bhāgīrathiṃ gaṅgaṃ, savantīnaṃ paṭiggahaṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

319.

Vande ahaṃ pabbatarājaseṭṭhaṃ, himavantaṃ siluccayaṃ;

Rājaputtaṃ apassantī, tumhaṃmhi saraṇaṃ gatā.

320.

Atisāyaṃ vatāgacchi, rājaputti yasassini;

Kena nujja samāgacchi [samāgacchi (sī. pī.)], ko te piyataro mayā.

321.

Idaṃ khohaṃ tadāvocaṃ [tadavocaṃ (sī. syā.)], gahitā tena sattunā;

Na me idaṃ tathā dukkhaṃ, yaṃ maṃ khādeyya rakkhaso;

Yañca me ayyaputtassa, mano hessati aññathā.

322.

Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevodake gataṃ.

323.

Tathā maṃ saccaṃ pāletu, pālayissati ce mamaṃ;

Yathāhaṃ nābhijānāmi, aññaṃ piyataraṃ tayā;

Etena saccavajjena, byādhi te vūpasammatu.

324.

Ye kuñjarā sattasatā uḷārā, rakkhanti rattindivamuyyutāvudhā;

Dhanuggahānañca satāni soḷasa, kathaṃvidhe passasi bhadde sattavo.

325.

Alaṅkatāyo padumuttarattacā, virāgitā passati haṃsagaggarā;

Tāsaṃ suṇitvā mitagītavāditaṃ [mitagītavādinaṃ (pī.)], na dāni me tāta tathā yathā pure.

326.

Suvaṇṇasaṃkaccadharā suviggahā, alaṅkatā mānusiyaccharūpamā;

Senopiyā [senūpiyā (pī.)] tāta aninditaṅgiyo, khattiyakaññā paṭilobhayanti [paṭilābhayanti (pī.)] naṃ.

327.

Sace ahaṃ tāta tathā yathā pure, patiṃ tamuñchāya punā vane bhare;

Sammānaye maṃ na ca maṃ vimānaye, itopi me tāta tato varaṃ siyā.

328.

Yamannapāne vipulasmi ohite, nārī vimaṭṭhābharaṇā alaṅkatā;

Sabbaṅgupetā [pañcaṅgupetā (sī. syā. pī.)] patino ca appiyā, abajjha [avajjha (syā.), ābajjha (pī.)] tassā maraṇaṃ tato varaṃ.

329.

Api ce daliddā kapaṇā anāḷhiyā, kaṭādutīyā patino ca sā piyā;

Sabbaṅgupetāyapi appiyāya, ayameva seyyā [seyyo (syā. ka.)] kapaṇāpi yā piyā [kapaṇāpi yā (ka.)].

330.

Sudullabhitthī purisassa yā hitā, bhattitthiyā dullabho yo hito ca;

Hitā ca te sīlavatī ca bhariyā, janinda dhammaṃ cara sambulāya.

331.

Sace tuvaṃ vipule laddhabhoge, issāvatiṇṇā maraṇaṃ upesi;

Ahañca te bhadde imā rājakaññā [imā ca kaññā (pī.)], sabbe [sabbeva (sī. syā. pī.)] te vacanakarā bhavāmāti.

Sambulājātakaṃ navamaṃ.

520. Gandhatindukajātakaṃ (10)

332.

Appamādo amataṃ padaṃ [amatapadaṃ (sī. pī.)], pamādo maccuno padaṃ;

Appamattā na mīyanti, ye pamattā yathā matā.

333.

Madā pamādo jāyetha, pamādā jāyate khayo;

Khayā padosā [khayā ca dosā (sī.)] jāyanti, mā pamādo [mā mado (sī. syā. pī.)] bharatūsabha [bhāradhūsabha (ka.)].

334.

Bahū hi khattiyā jīnā, atthaṃ raṭṭhaṃ pamādino;

Athopi gāmino gāmā, anagārā agārino.

335.

Khattiyassa pamattassa, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

336.

Nesa dhammo mahārāja, ativelaṃ pamajjasi;

Iddhaṃ phītaṃ janapadaṃ, corā viddhaṃsayanti naṃ.

337.

Na te puttā bhavissanti, na hiraññaṃ na dhāniyaṃ [na hiraññanidhāniyā (ka.)];

Raṭṭhe viluppamānamhi, sabbabhogehi jiyyasi.

338.

Sabbabhogā parijiṇṇaṃ, rājānaṃ vāpi khattiyaṃ [khattiya (ka.)];

Ñātimittā suhajjā ca, na taṃ maññanti māniyaṃ [mantiyaṃ (syā.)].

339.

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tamevamupajīvantā, na taṃ maññanti māniyaṃ.

340.

Asaṃvihitakammantaṃ, bālaṃ dummantimantinaṃ;

Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ.

341.

Susaṃvihitakammantaṃ, kāluṭṭhāyiṃ atanditaṃ;

Sabbe bhogābhivaḍḍhanti, gāvo sausabhāmiva.

342.

Upassutiṃ mahārāja, raṭṭhe janapade cara;

Tattha disvā ca sutvā ca, tato taṃ [tvaṃ (ka.)] paṭipajjasi.

343.

Evaṃ vedetu pañcālo, saṅgāme saramappito [samappito (sī. pī.)];

Yathāhamajja vedemi, kaṇṭakena samappito.

344.

Jiṇṇo dubbalacakkhūsi, na rūpaṃ sādhu passasi;

Kiṃ tattha brahmadattassa, yaṃ taṃ maggeyya [maggheyya (pī.)] kaṇṭako [kaṇḍako (sī. syā. pī.)].

345.

Bahvettha brahmadattassa, sohaṃ [yohaṃ (sī. syā. pī.)] maggasmi [maggosmi (pī.)] brāhmaṇa;

Arakkhitā jānapadā, adhammabalinā hatā.

346.

Rattiñhi [rattiñca (sī.)] corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

347.

Etādise bhaye jāte [tāta (sī. pī.)], bhayaṭṭā tāta [tāva (sī. pī.)] māṇavā;

Nillenakāni kubbanti, vane āhatva kaṇṭakaṃ.

348.

Kadāssu nāmayaṃ rājā, brahmadatto marissati;

Yassa raṭṭhamhi jiyyanti, appatikā kumārikā.

349.

Dubbhāsitañhi te jammi, anatthapadakovide;

Kuhiṃ rājā kumārīnaṃ, bhattāraṃ pariyesati.

350.

Na me dubbhāsitaṃ brahme, kovidatthapadā ahaṃ;

Arakkhitā jānapadā, adhammabalinā hatā.

351.

Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano;

Dujjīve dubbhare dāre, kuto bhattā kumāriyo.

352.

Evaṃ sayatu pañcālo, saṅgāme sattiyā hato;

Yathāyaṃ kapaṇo seti, hato phālena sāliyo.

353.

Adhammena tuvaṃ jamma, brahmadattassa kujjhasi;

Yo tvaṃ sapasi rājānaṃ, aparajjhitvāna attano [attanā (pī.)].

354.

Dhammena brahmadattassa, ahaṃ kujjhāmi brāhmaṇa;

Arakkhitā jānapadā, adhammabalinā hatā.

355.

Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

356.

nūna puna re pakkā, vikāle bhattamāhari;

Bhattahāriṃ apekkhanto, hato phālena sāliyo.

357.

Evaṃ haññatu pañcālo, saṅgāme asinā hato [daḷhaṃ (pī.)];

Yathāhamajja pahato, khīrañca me pavaṭṭitaṃ.

358.

Yaṃ pasu khīraṃ chaḍḍeti, pasupālaṃ vihiṃsati [pasupālañca hiṃsati (sī.), pasu phālañca hiṃsati (pī.)];

Kiṃ tattha brahmadattassa, yaṃ no garahate [garahato (pī.)] bhavaṃ.

359.

Gārayho brahme pañcālo, brahmadattassa rājino;

Arakkhitā jānapadā, adhammabalinā hatā.

360.

Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano.

361.

Caṇḍā aṭanakā [aṭanaka (pī.), akaṭanā (ka.)] gāvī, yaṃ pure na duhāmase;

Taṃ dāni ajja dohāma, khīrakāmehupaddutā.

362.

Evaṃ kandatu pañcālo, viputto vippasukkhatu;

Yathāyaṃ kapaṇā gāvī, viputtā paridhāvati.

363.

Yaṃ pasu pasupālassa, sambhameyya [pabbhameyya (sī. pī.)] raveyya vā;

Ko nīdha aparādhatthi, brahmadattassa rājino.

364.

Aparādho mahābrahme, brahmadattassa rājino;

Arakkhitā jānapadā, adhammabalinā hatā.

365.

Rattiñhi corā khādanti, divā khādanti tuṇḍiyā;

Raṭṭhasmiṃ kūṭarājassa, bahu adhammiko jano;

Kathaṃ no asikosatthā, khīrapā haññate pajā.

366.

Evaṃ khajjatu pañcālo, hato yuddhe saputtako;

Yathāhamajja khajjāmi, gāmikehi [gāmakehi (sī. pī.)] araññajo.

367.

Na sabbabhūtesu vidhenti [vidhanti (ka.)] rakkhaṃ, rājāno maṇḍūka manussaloke;

Nettāvatā rājā adhammacārī, yaṃ tādisaṃ jīvamadeyyu dhaṅkā.

368.

Adhammarūpo vata brahmacārī, anuppiyaṃ bhāsasi khattiyassa;

Viluppamānāya puthuppajāya, pūjesi rājaṃ paramappamādaṃ [rājaṃ paramappavādaṃ (sī.), rājā paramappavādiṃ (syā.)].

369.

Sace imaṃ brahme surajjakaṃ siyā, phītaṃ raṭṭhaṃ muditaṃ [pūritaṃ (ka.)] vippasannaṃ;

Bhutvā baliṃ aggapiṇḍañca kākā, na mādisaṃ jīvamadeyyu dhaṅkāti.

Gandhatindukajātakaṃ dasamaṃ.

Tassuddānaṃ –

Kiṃchanda kumbha jayaddisa chaddanta, atha paṇḍitasambhava sirakapi;

Dakarakkhasa paṇḍaranāgavaro, atha sambula tindukadevasutoti.

Tiṃsanipātaṃ niṭṭhitaṃ.

Jātakapāḷiyā paṭhamo bhāgo niṭṭhito.