Namo tassa bhagavato arahato sammāsambuddhassa

17. Cattālīsanipāto

[521] 1. Tesakuṇajātakavaṇṇanā

Vessantaraṃ taṃ pucchāmīti idaṃ satthā jetavane viharanto kosalarañño ovādavasena kathesi. Tañhi rājānaṃ dhammassavanatthāya āgataṃ satthā āmantetvā ‘‘mahārāja, raññā nāma dhammena rajjaṃ kāretabbaṃ, yasmiñhi samaye rājāno adhammikā honti, rājayuttāpi tasmiṃ samaye adhammikā hontī’’ti catukkanipāte (a. ni. 4.70) āgatasuttanayena ovaditvā agatigamane agatiagamane ca ādīnavañca ānisaṃsañca kathetvā ‘‘supinakūpamā kāmā’’tiādinā nayena kāmesu ādīnavaṃ vitthāretvā, ‘‘mahārāja, imesañhi sattānaṃ –

‘Maccunā saṅgaro natthi, lañjaggāho na vijjati;

Yuddhaṃ natthi jayo natthi, sabbe maccuparāyaṇā’.

Tesaṃ paralokaṃ gacchantānaṃ ṭhapetvā attanā kataṃ kalyāṇakammaṃ aññā patiṭṭhā nāma natthi. Evaṃ ittarapaccupaṭṭhānaṃ avassaṃ pahātabbaṃ, na yasaṃ nissāya pamādaṃ kātuṃ vaṭṭati, appamatteneva hutvā dhammena rajjaṃ kāretuṃ vaṭṭati. Porāṇakarājāno anuppannepi buddhe paṇḍitānaṃ ovāde ṭhatvā dhammena rajjaṃ kāretvā devanagaraṃ pūrayamānā gamiṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento aputtako ahosi, patthentopi puttaṃ vā dhītaraṃ vā na labhi. So ekadivasaṃ mahantena parivārena uyyānaṃ gantvā divasabhāgaṃ uyyāne kīḷitvā maṅgalasālarukkhamūle sayanaṃ attharāpetvā thokaṃ niddāyitvā pabuddho sālarukkhaṃ oloketvā tattha sakuṇakulāvakaṃ passi, saha dassanenevassa sineho uppajji. So ekaṃ purisaṃ pakkosāpetvā ‘‘imaṃ rukkhaṃ abhiruhitvā etasmiṃ kulāvake kassaci atthitaṃ vā natthitaṃ vā jānāhī’’ti āha. So ‘‘sādhu, devā’’ti vatvā abhiruhitvā tattha tīṇi aṇḍakāni disvā rañño ārocesi. Rājā ‘‘tena hi etesaṃ upari nāsavātaṃ mā vissajjesī’’ti vatvā ‘‘caṅkoṭake kappāsapicuṃ attharitvā tattheva tāni aṇḍakāni ṭhapetvā saṇikaṃ otarāhī’’ti otārāpetvā caṅkoṭakaṃ hatthena gahetvā ‘‘katarasakuṇaṇḍakāni nāmetānī’’ti amacce pucchi. Te ‘‘mayaṃ na jānāma, nesādā jānissantī’’ti vadiṃsu. Rājā nesāde pakkosāpetvā pucchi. Nesādā, ‘‘mahārāja, tesu ekaṃ ulūkaaṇḍaṃ, ekaṃ sālikāaṇḍaṃ, ekaṃ suvakaaṇḍa’’nti kathayiṃsu. Kiṃ pana ekasmiṃ kulāvake tiṇṇaṃ sakuṇikānaṃ aṇḍāni hontīti. Āma, deva, paripanthe asati sunikkhittāni na nassantīti. Rājā tussitvā ‘‘ime mama puttā bhavissantī’’ti tāni tīṇi aṇḍāni tayo amacce paṭicchāpetvā ‘‘ime mayhaṃ puttā bhavissanti, tumhe sādhukaṃ paṭijaggitvā aṇḍakosato nikkhantakāle mamāroceyyāthā’’ti āha. Te tāni sādhukaṃ rakkhiṃsu.

Tesu paṭhamaṃ ulūkaaṇḍaṃ bhijji. Amacco ekaṃ nesādaṃ pakkosāpetvā ‘‘tvaṃ itthibhāvaṃ vā purisabhāvaṃ vā jānāhī’’ti vatvā tena taṃ vīmaṃsitvā ‘‘puriso’’ti vutte rājānaṃ upasaṅkamitvā ‘‘putto te, deva, jāto’’ti āha. Rājā tuṭṭho tassa bahuṃ dhanaṃ datvā ‘‘puttakaṃ me sādhukaṃ paṭijagga, ‘vessantaro’ti cassa nāmaṃ karohī’’ti vatvā uyyojesi. So tathā akāsi. Tato katipāhaccayena sālikāaṇḍaṃ bhijji. Sopi amacco taṃ nesādena vīmaṃsāpetvā ‘‘itthī’’ti sutvā rañño santikaṃ gantvā ‘‘dhītā te, deva, jātā’’ti āha. Rājā tuṭṭho tassapi bahuṃ dhanaṃ datvā ‘‘dhītaraṃ me sādhukaṃ paṭijagga, ‘kuṇḍalinī’ti cassā nāmaṃ karohī’’ti vatvā uyyojesi. Sopi tathā akāsi. Puna katipāhaccayena suvakaaṇḍaṃ bhijji. Sopi amacco nesādena taṃ vīmaṃsitvā ‘‘puriso’’ti vutte rañño santikaṃ gantvā ‘‘putto te, deva, jāto’’ti āha. Rājā tuṭṭho tassapi bahuṃ dhanaṃ datvā ‘‘puttassa me mahantena parivārena maṅgalaṃ katvā ‘jambuko’tissa nāmaṃ karohī’’ti vatvā uyyojesi. Sopi tathā akāsi. Te tayopi sakuṇā tiṇṇaṃ amaccānaṃ gehesu rājakumāraparihāreneva vaḍḍhanti. Rājā ‘‘mama putto, mama dhītā’’ti voharati. Athassa amaccā aññamaññaṃ avahasanti ‘‘passatha, bho, rañño kiriyaṃ, tiracchānagatepi ‘putto me, dhītā me’ti vadanto vicaratī’’ti.

Taṃ sutvā rājā cintesi – ‘‘ime amaccā etesaṃ mama puttānaṃ paññāsampadaṃ na jānanti, pākaṭaṃ nesaṃ karissāmī’’ti. Athekaṃ amaccaṃ vessantarassa santikaṃ pesesi – ‘‘tumhākaṃ pitā pañhaṃ pucchitukāmo, kadā kira āgantvā pucchatū’’ti. So amacco gantvā vessantaraṃ vanditvā taṃ sāsanaṃ ārocesi. Taṃ sutvā vessantaro attano paṭijaggakaṃ amaccaṃ pakkositvā ‘‘mayhaṃ kira pitā maṃ pañhaṃ pucchitukāmo, tassa idhāgatassa sakkāraṃ kātuṃ vaṭṭati, kadā āgacchatū’’ti pucchi. Amacco ‘‘ito sattame divase tava pitā āgacchatū’’ti āha. Taṃ sutvā vessantaro ‘‘pitā me ito sattame divase āgacchatū’’ti vatvā uyyojesi. So āgantvā rañño ācikkhi. Rājā sattame divase nagare bheriṃ carāpetvā puttassa nivesanaṃ agamāsi. Vessantaro rañño mahantaṃ sakkāraṃ kāresi, antamaso dāsakammakārānampi sakkāraṃ kāresi. Rājā vessantarasakuṇassa gehe bhuñjitvā mahantaṃ yasaṃ anubhavitvā sakaṃ nivesanaṃ āgantvā rājaṅgaṇe mahantaṃ maṇḍapaṃ kārāpetvā nagare bheriṃ carāpetvā alaṅkatamaṇḍapamajjhe mahājanaparivāro nisīditvā ‘‘vessantaraṃ ānetū’’ti amaccassa santikaṃ pesesi. Amacco vessantaraṃ suvaṇṇapīṭhe nisīdāpetvā ānesi. Vessantarasakuṇo pitu aṅke nisīditvā pitarā saha kīḷitvā gantvā tattheva suvaṇṇapīṭhe nisīdi. Atha naṃ rājā mahājanamajjhe rājadhammaṃ pucchanto paṭhamaṃ gāthamāha –

1.

‘‘Vessantaraṃ taṃ pucchāmi, sakuṇa bhaddamatthu te;

Rajjaṃ kāretukāmena, kiṃ su kiccaṃ kataṃ vara’’nti.

Tattha sakuṇāti taṃ ālapati. Kiṃ sūti kataraṃ kiccaṃ kataṃ varaṃ uttamaṃ hoti, kathehi me, tāta, sakalaṃ rājadhammanti evaṃ kira taṃ so pucchi.

Taṃ sutvā vessantaro pañhaṃ akathetvāva rājānaṃ tāva pamādena codento dutiyaṃ gāthamāha –

2.

‘‘Cirassaṃ vata maṃ tāto, kaṃso bārāṇasiggaho;

Pamatto appamattaṃ maṃ, pitā puttaṃ acodayī’’ti.

Tattha tātoti pitā. Kaṃsoti idaṃ tassa nāmaṃ. Bārāṇasiggahoti catūhi saṅgahavatthūhi bārāṇasiṃ saṅgahetvā vattanto. Pamattoti evarūpānaṃ paṇḍitānaṃ santike vasanto pañhassa apucchanena pamatto. Appamattaṃ manti sīlādiguṇayogena maṃ appamattaṃ. Pitāti posakapitā. Acodayīti amaccehi ‘‘tiracchānagate putte katvā voharatī’’ti avahasiyamāno pamādaṃ āpajjitvā cirassaṃ ajja codesi, pañhaṃ pucchīti vadati.

Evaṃ so imāya gāthāya codetvā ‘‘mahārāja, raññā nāma tīsu dhammesu ṭhatvā dhammena rajjaṃ kāretabba’’nti vatvā rājadhammaṃ kathento imā gāthāyo āha –

3.

‘‘Paṭhameneva vitathaṃ, kodhaṃ hāsaṃ nivāraye;

Tato kiccāni kāreyya, taṃ vataṃ āhu khattiya.

4.

‘‘Yaṃ tvaṃ tāta tapokammaṃ, pubbe katamasaṃsayaṃ;

Ratto duṭṭho ca yaṃ kayirā, na taṃ kayirā tato puna.

5.

‘‘Khattiyassa pamattassa, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

6.

‘‘Sirī tāta alakkhī ca, pucchitā etadabravuṃ;

Uṭṭhānavīriye pose, ramāhaṃ anusūyake.

7.

‘‘Usūyake duhadaye, purise kammadussake;

Kāḷakaṇṇī mahārāja, ramati cakkabhañjanī.

8.

‘‘So tvaṃ sabbe suhadayo, sabbesaṃ rakkhito bhava;

Alakkhiṃ nuda mahārāja, lakkhyā bhava nivesanaṃ.

9.

‘‘Sa lakkhīdhitisampanno, puriso hi mahaggato;

Amittānaṃ kāsipati, mūlaṃ aggañca chindati.

10.

‘‘Sakkopi hi bhūtapati, uṭṭhāne nappamajjati;

Sa kalyāṇe dhitiṃ katvā, uṭṭhāne kurute mano.

11.

‘‘Gandhabbā pitaro devā, sājīvā honti tādino;

Uṭṭhāhato appamajjato, anutiṭṭhanti devatā.

12.

‘‘So appamatto akkuddho, tāta kiccāni kāraya;

Vāyamassu ca kiccesu, nālaso vindate sukhaṃ.

13.

‘‘Tattheva te vattapadā, esāva anusāsanī;

Alaṃ mitte sukhāpetuṃ, amittānaṃ dukhāya cā’’ti.

Tattha paṭhameneva vitathanti, tāta, rājā nāma āditova musāvādaṃ nivāraye. Musāvādino hi rañño raṭṭhaṃ nirojaṃ hoti, pathaviyā ojā kammakaraṇaṭṭhānato sattaratanamattaṃ heṭṭhā bhassati, tato āhāre vā telamadhuphāṇitādīsu vā osadhesu ojā na hoti. Nirojāhārabhojanā manussā bahvābādhā honti, raṭṭhe thalajalapathesu āyo nuppajjati, tasmiṃ anuppajjante rājāno duggatā honti. Te sevake saṅgaṇhituṃ na sakkonti, asaṅgahitā sevakā rājānaṃ garucittena na olokenti. Evaṃ, tāta, musāvādo nāmesa nirojo, na so jīvitahetupi kātabbo, saccaṃ pana sādutaraṃ rasānanti tadeva paṭiggahetabbaṃ. Apica musāvādo nāma guṇaparidhaṃsako vipattipariyosāno, dutiyacittavāre avīciparāyaṇaṃ karoti. Imasmiṃ panatthe ‘‘dhammo have hato hantī’’ti cetiyajātakaṃ (jā. 1.8.45 ādayo) kathetabbaṃ.

Kodhanti, tāta, rājā nāma paṭhamameva kujjhanalakkhaṇaṃ kodhampi nivāreyya. Tāta, aññesañhi kodho khippaṃ matthakaṃ na pāpuṇāti, rājūnaṃ pāpuṇāti. Rājāno nāma vācāvudhā kujjhitvā olokitamattenāpi paraṃ vināsenti, tasmā raññā aññehi manussehi atirekataraṃ nikkodhena bhavitabbaṃ, khantimettānuddayāsampannena attano piyaputtaṃ viya lokaṃ volokentena bhavitabbaṃ. Tāta, atikodhano nāma rājā uppannaṃ yasaṃ rakkhituṃ na sakkoti. Imassa panatthassa dīpanatthaṃ khantivādijātaka- (jā. 1.4.49 ādayo) cūḷadhammapālajātakāni (jā. 1.5.44 ādayo) kathetabbāni. Cūḷadhammapālajātakasmiñhi mahāpatāpano nāma rājā puttaṃ ghātetvā puttasokena hadayena phalitena matāya deviyā sayampi deviṃ anusocanto hadayena phaliteneva mari. Atha te tayopi ekaāḷāhaneva jhāpesuṃ. Tasmā raññā paṭhamameva musāvādaṃ vajjetvā dutiyaṃ kodho vajjetabbo.

Hāsanti hassaṃ, ayameva vā pāṭho. Tesu tesu kiccesu uppilāvitacittatāya keḷisīlataṃ parihāsaṃ nivāreyya. Tāta, raññā nāma keḷisīlena na bhavitabbaṃ, aparapattiyena hutvā sabbāni kiccāni attapaccakkheneva kātabbāni. Uppilāvitacitto hi rājā atuletvā kammāni karonto laddhaṃ yasaṃ vināseti. Imasmiṃ panatthe sarabhaṅgajātake (jā. 2.17.50 ādayo) purohitassa vacanaṃ gahetvā daṇḍakirañño kisavacche aparajjhitvā saha raṭṭhena ucchijjitvā kukkuḷaniraye nibbattabhāvo ca mātaṅgajātake (jā. 1.15.1 ādayo) majjharañño brāhmaṇānaṃ kathaṃ gahetvā mātaṅgatāpase aparajjhitvā saha raṭṭhena ucchijjitvā niraye nibbattabhāvo ca ghaṭapaṇḍitajātake (jā. 1.10.165 ādayo) dasabhātikarājadārakānaṃ mohamūḷhānaṃ vacanaṃ gahetvā kaṇhadīpāyane aparajjhitvā vāsudevakulassa nāsitabhāvo ca kathetabbo.

Tato kiccāni kāreyyāti evaṃ, tāta, paṭhamaṃ musāvādaṃ dutiyaṃ kodhaṃ tatiyaṃ adhammahāsaṃ vajjetvā tato pacchā rājā raṭṭhavāsīnaṃ kattabbakiccāni kāreyya. Taṃ vataṃ āhu khattiyāti, khattiyamahārāja, yaṃ mayā vuttaṃ, etaṃ rañño vatasamādānanti porāṇakapaṇḍitā kathayiṃsu.

Na taṃ kayirāti yaṃ tayā rāgādivasena pacchā tāpakaraṃ kammaṃ kataṃ hoti, tato pubbe katato puna tādisaṃ kammaṃ na kayirā, mā kareyyāsi, tātāti. Vuccateti taṃ rañño aghanti vuccati, evaṃ porāṇakapaṇḍitā kathayiṃsu. Sirīti idaṃ vessantarasakuṇo pubbe bārāṇasiyaṃ pavattitakāraṇaṃ āharitvā dassento āha. Tattha abravunti suciparivāraseṭṭhinā pucchitā kathayiṃsu. Uṭṭhānavīriyeti yo poso uṭṭhāne vīriye ca patiṭṭhito, na ca paresaṃ sampattiṃ disvā usūyati, tasmiṃ ahaṃ abhiramāmīti āha. Evaṃ tāva tāta sirī kathesi. Usūyaketi alakkhī pana, tāta, pucchitā ahaṃ parasampattiusūyake duhadaye ducitte kalyāṇakammadūsake yo kalyāṇakammaṃ dussanto appiyāyanto aṭṭīyanto na karoti, tasmiṃ abhiramāmīti āha. Evaṃ sā kāḷakaṇṇī, mahārāja, ramati patirūpadesavāsādino kusalacakkassa bhañjanī.

Suhadayoti sundaracitto hitacittako. Nudāti nīhara. Nivesananti lakkhiyā pana nivesanaṃ bhava patiṭṭhā hohi. Sa lakkhīdhitisampannoti, mahārāja, kāsipati so puriso paññāya ceva vīriyena ca sampanno. Mahaggatoti mahajjhāsayo corānaṃ paccayabhūte gaṇhanto amittānaṃ mūlaṃ core gaṇhanto amittānaṃ aggaṃ chindatīti vadati. Sakkoti indo. Bhūtapatīti rājānaṃ ālapati. Uṭṭhāneti uṭṭhānavīriye. Nappamajjatīti na pamajjati, sabbakiccāni karoti. Sa kalyāṇeti so devarājā uṭṭhānavīriye manaṃ karonto pāpakammaṃ akatvā kalyāṇe puññakammasmiññeva dhitiṃ katvā appamatto uṭṭhāne manaṃ karoti, tassa pana kalyāṇakamme vīriyakaraṇabhāvadassanatthaṃ sarabhaṅgajātake dvīsu devalokesu devatāhi saddhiṃ kapiṭṭhārāmaṃ āgantvā pañhaṃ pucchitvā dhammassa sutabhāvo, mahākaṇhajātake (jā. 1.12.61 ādayo) attano ānubhāvena janaṃ tāsetvā osakkantassa sāsanassa pavattitabhāvo cāti evamādīni vatthūni kathetabbāni.

Gandhabbāti cātumahārājikānaṃ heṭṭhā catuyonikā devā, catuyonikattāyeva kira te gandhabbā nāma jātā. Pitaroti brahmāno. Devāti upapattidevavasena cha kāmāvacaradevā. Tādinoti tathāvidhassa kusalābhiratassa rañño. Sājīvā hontīti samānajīvikā upajīvitabbā. Tādisā hi rājāno dānādīni puññāni karontā devatānaṃ pattiṃ denti, tā taṃ pattiṃ anumoditvā sampaṭicchitvā dibbayasena vaḍḍhanti. Anutiṭṭhantīti tādisassa rañño vīriyaṃ karontassa appamādaṃ āpajjantassa devatā anutiṭṭhanti anugacchanti, dhammikaṃ rakkhaṃ saṃvidahantīti attho.

Soti so tvaṃ. Vāyamassūti tāni raṭṭhakiccāni karonto tulanavasena tīraṇavasena paccakkhakammavasena tesu tesu kiccesu vīriyaṃ karassu. Tattheva te vattapadāti, tāta, yaṃ maṃ tvaṃ kiṃsu kiccaṃ kataṃ varanti pucchi, tattha tava pañheyeva ete mayā ‘‘paṭhameneva vitatha’’ntiādayo vuttā, ete vattapadā vattakoṭṭhāsā, evaṃ tattha vattassu. Esāti yā te mayā kathitā, esāva tava anusāsanī. Alanti evaṃ vattamāno hi rājā attano mitte sukhāpetuṃ, amittānañca dukkhāya alaṃ pariyatto samatthoti.

Evaṃ vessantarasakuṇena ekāya gāthāya rañño pamādaṃ codetvā ekādasahi gāthāhi dhamme kathite ‘‘buddhalīḷāya pañho kathito’’ti mahājano acchariyabbhutacittajāto sādhukārasatāni pavattesi. Rājā somanassappatto amacce āmantetvā pucchi – ‘‘bhonto! Amaccā mama puttena vessantarena evaṃ kathentena kena kattabbaṃ kiccaṃ kata’’nti. Mahāsenaguttena, devāti. ‘‘Tena hissa mahāsenaguttaṭṭhānaṃ dammī’’ti vessantaraṃ ṭhānantare ṭhapesi. So tato paṭṭhāya mahāsenaguttaṭṭhāne ṭhito pitu kammaṃ akāsīti.

Vessantarapañho niṭṭhito.

Puna rājā katipāhaccayena purimanayeneva kuṇḍaliniyā santikaṃ dūtaṃ pesetvā sattame divase tattha gantvā paccāgantvā tattheva maṇḍapamajjhe nisīditvā kuṇḍaliniṃ āharāpetvā suvaṇṇapīṭhe nisinnaṃ rājadhammaṃ pucchanto gāthamāha –

14.

‘‘Sakkhisi tvaṃ kuṇḍalini, maññasi khattabandhuni;

Rajjaṃ kāretukāmena, kiṃ su kiccaṃ kataṃ vara’’nti.

Tattha sakkhisīti mayā puṭṭhapañhaṃ kathetuṃ sakkhissasīti pucchati. Kuṇḍalinīti tassā saliṅgato āgatanāmenālapati. Tassā kira dvīsu kaṇṇapiṭṭhesu kuṇḍalasaṇṭhānā dve lekhā ahesuṃ, tenassā ‘‘kuṇḍalinī’’ti nāmaṃ kāresi. Maññasīti jānissasi mayā puṭṭhapañhassa atthanti. Khattabandhunīti khattassa mahāsenaguttassa bhaginibhāvena naṃ evaṃ ālapati. Kasmā panesa vessantarasakuṇaṃ evaṃ apucchitvā imameva pucchatīti? Itthibhāvena. Itthiyo hi parittapaññā, tasmā ‘‘sace sakkoti, pucchissāmi, no ce, na pucchissāmī’’ti vīmaṃsanavasena evaṃ pucchitvā taññeva pañhaṃ pucchi.

evaṃ raññā rājadhamme pucchite, ‘‘tāta, tvaṃ maṃ ‘itthikā nāma kiṃ kathessatī’ti vīmaṃsasi maññe, sakalaṃ te rājadhammaṃ dvīsuyeva padesu pakkhipitvā kathessāmī’’ti vatvā āha –

15.

‘‘Dveva tāta padakāni, yattha sabbaṃ patiṭṭhitaṃ;

Aladdhassa ca yo lābho, laddhassa cānurakkhaṇā.

16.

‘‘Amacce tāta jānāhi, dhīre atthassa kovide;

Anakkhākitave tāta, asoṇḍe avināsake.

17.

‘‘Yo ca taṃ tāta rakkheyya, dhanaṃ yañceva te siyā;

Sūtova rathaṃ saṅgaṇhe, so te kiccāni kāraye.

18.

‘‘Susaṅgahitantajano, sayaṃ vittaṃ avekkhiya;

Nidhiñca iṇadānañca, na kare parapattiyā.

19.

‘‘Sayaṃ āyaṃ vayaṃ jaññā, sayaṃ jaññā katākataṃ;

Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahaṃ.

20.

‘‘Sayaṃ jānapadaṃ atthaṃ, anusāsa rathesabha;

Mā te adhammikā yuttā, dhanaṃ raṭṭhañca nāsayuṃ.

21.

‘‘Mā ca vegena kiccāni, karosi kārayesi vā;

Vegasā hi kataṃ kammaṃ, mando pacchānutappati.

22.

‘‘Mā te adhisare muñca, subāḷhamadhikopitaṃ;

Kodhasā hi bahū phītā, kulā akulataṃ gatā.

23.

‘‘‘Mā tāta issaromhī’ti, anatthāya patārayi;

Itthīnaṃ purisānañca, mā te āsi dukhudrayo.

24.

‘‘Apetalomahaṃsassa, rañño kāmānusārino;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

25.

‘‘Tattheva te vattapadā, esāva anusāsanī;

Dakkhassudāni puññakaro, asoṇḍo avināsako;

Sīlavāssu mahārāja, dussīlo vinipātiko’’ti.

Tattha padakānīti kāraṇapadāni. Yatthāti yesu dvīsu padesu sabbaṃ atthajātaṃ hitasukhaṃ patiṭṭhitaṃ. Aladdhassāti yo ca pubbe aladdhassa lābhassa lābho, yā ca laddhassa anurakkhaṇā. Tāta, anuppannassa hi lābhassa uppādanaṃ nāma na bhāro, uppannassa pana anurakkhaṇameva bhāro. Ekacco hi yasaṃ uppādetvāpi yase pamatto pamādaṃ uppādetvā pāṇātipātādīni karoti, mahācoro hutvā raṭṭhaṃ vilumpamāno carati. Atha naṃ rājāno gāhāpetvā mahāvināsaṃ pāpenti. Atha vā uppannarūpādīsu kāmaguṇesu pamatto ayoniso dhanaṃ nāsento sabbasāpateyye khīṇe kapaṇo hutvā cīrakavasano kapālamādāya carati. Pabbajito vā pana ganthadhurādivasena lābhasakkāraṃ nibbattetvā pamatto hīnāyāvattati. Aparo paṭhamajhānādīni nibbattetvāpi muṭṭhassatitāya tathārūpe ārammaṇe bajjhitvā jhānā parihāyati. Evaṃ uppannassa yasassa vā jhānādilābhassa vā rakkhaṇameva dukkaraṃ. Tadatthadīpanatthaṃ pana devadattassa vatthu ca, mudulakkhaṇa- (jā. 1.1.66) lomasakassapa- (jā. 1.9.60 ādayo) haritacajātaka- (jā. 1.9.40 ādayo) saṅkappajātakādīni (jā. 1.3.1 ādayo) ca kathetabbāni. Eko pana lābhasakkāraṃ uppādetvā appamāde ṭhatvā kalyāṇakammaṃ karoti, tassa so yaso sukkapakkhe cando viya vaḍḍhati, tasmā tvaṃ, mahārāja, appamatto payogasampattiyā ṭhatvā dhammena rajjaṃ kārento tava uppannaṃ yasaṃ anurakkhāhīti.

Jānāhīti bhaṇḍāgārikakammādīnaṃ karaṇatthaṃ upadhārehi. Anakkhākitaveti anakkhe akitave ajutakare ceva akerāṭike ca. Asoṇḍeti pūvasurāgandhamālāsoṇḍabhāvarahite. Avināsaketi tava santakānaṃ dhanadhaññādīnaṃ avināsake. Yoti yo amacco. Yañcevāti yañca te ghare dhanaṃ siyā, taṃ rakkheyya. Sūtovāti rathasārathi viya. Yathā sārathi visamamagganivāraṇatthaṃ asse saṅgaṇhanto rathaṃ saṅgaṇheyya, evaṃ yo saha bhogehi taṃ rakkhituṃ sakkoti, so te amacco nāma tādisaṃ saṅgahetvā bhaṇḍāgārikādikiccāni kāraye.

Susaṅgahitantajanoti, tāta, yassa hi rañño attano antojano attano valañjanakaparijano ca dānādīhi asaṅgahito hoti, tassa antonivesane suvaṇṇahiraññādīni tesaṃ asaṅgahitamanussānaṃ vasena nassanti, antojanā bahi gacchanti, tasmā tvaṃ suṭṭhusaṅgahitaantojano hutvā ‘‘ettakaṃ nāma me vitta’’nti sayaṃ attano dhanaṃ avekkhitvā ‘‘asukaṭṭhāne nāma nidhiṃ nidhema, asukassa iṇaṃ demā’’ti idaṃ ubhayampi na kare parapattiyā, parapattiyāpi tvaṃ mā kari, sabbaṃ attapaccakkhameva kareyyāsīti vadati.

Āyaṃ vayanti tato uppajjanakaṃ āyañca tesaṃ tesaṃ dātabbaṃ vayañca sayameva jāneyyāsīti. Katākatanti saṅgāme vā navakamme vā aññesu vā kiccesu ‘‘iminā idaṃ nāma mayhaṃ kataṃ, iminā na kata’’nti etampi sayameva jāneyyāsi, mā parapattiyo hohi. Niggaṇheti, tāta, rājā nāma sandhicchedādikārakaṃ niggahārahaṃ ānetvā dassitaṃ upaparikkhitvā sodhetvā porāṇakarājūhi ṭhapitadaṇḍaṃ oloketvā dosānurūpaṃ niggaṇheyya. Paggaṇheti yo pana paggahāraho hoti, abhinnassa vā parabalassa bhedetā, bhinnassa vā sakabalassa ārādhako, aladdhassa vā rajjassa āharako, laddhassa vā thāvarakārako, yena vā pana jīvitaṃ dinnaṃ hoti, evarūpaṃ paggahārahaṃ paggahetvā mahantaṃ sakkārasammānaṃ kareyya. Evaṃ hissa kiccesu aññepi uraṃ datvā kattabbaṃ karissanti.

Jānapadanti janapadavāsīnaṃ atthaṃ sayaṃ attapaccakkheneva anusāsa. Adhammikā yuttāti adhammikā tattha tattha niyuttā āyuttakā lañjaṃ gahetvā vinicchayaṃ bhindantā tava dhanañca raṭṭhañca mā nāsayuṃ. Iminā kāraṇena appamatto hutvā sayameva anusāsa. Vegenāti sahasā atuletvā atīretvā. Vegasāti atuletvā atīretvā chandādivasena sahasā kataṃ kammañhi na sādhu na sundaraṃ. Kiṃkāraṇā? Tādisañhi katvā mando pacchā vippaṭisāravasena idha loke apāyadukkhaṃ anubhavanto paraloke ca anutappati. Ayaṃ panettha attho ‘‘isīnamantaraṃ katvā, bharurājāti me suta’’nti bharujātakena (jā. 1.2.125-126) dīpetabbo.

Mā te adhisare muñca, subāḷhamadhikopitanti, tāta, tava hadayaṃ kusalaṃ adhisaritvā atikkamitvā pavatte paresaṃ akusalakamme suṭṭhu bāḷhaṃ adhikopitaṃ kujjhāpitaṃ hutvā mā muñca, mā patiṭṭhāyatūti attho. Idaṃ vuttaṃ hoti – tāta, yadā te vinicchaye ṭhitassa iminā puriso vā hato sandhi vā chinnoti coraṃ dassenti, tadā te paresaṃ vacanehi suṭṭhu kopitampi hadayaṃ kodhavasena mā muñca, apariggahetvā mā daṇḍaṃ paṇehi. Kiṃkāraṇā? Acorampi hi ‘‘coro’’ti gahetvā ānenti, tasmā akujjhitvā ubhinnaṃ attapaccatthikānaṃ kathaṃ sutvā suṭṭhu sodhetvā attapaccakkhena tassa corabhāvaṃ ñatvā paveṇiyā ṭhapitadaṇḍavasena kattabbaṃ karohi. Raññā hi uppannepi kodhe hadayaṃ sītalaṃ akatvā kammaṃ na kātabbaṃ. Yadā panassa hadayaṃ nibbutaṃ hoti mudukaṃ, tadā vinicchayakammaṃ kātabbaṃ. Pharuse hi citte pakkuthite udake mukhanimittaṃ viya kāraṇaṃ na paññāyati. Kodhasā hīti, tāta, kodhena hi bahūni phītāni rājakulāni akulabhāvaṃ gatāni mahāvināsameva pattānīti. Imassa panatthassa dīpanatthaṃ khantivādijātaka- (jā. 1.4.49 ādayo) nāḷikerarājavatthusahassabāhuajjunavatthuādīni kathetabbāni.

Mā, tāta, issaromhīti, anatthāya patārayīti, tāta, ‘‘ahaṃ pathavissaro’’ti mā mahājanaṃ kāyaduccaritādianatthāya patārayi mā otārayi, yathā taṃ anatthaṃ samādāya vattati, mā evamakāsīti attho. Mā te āsīti, tāta, tava vijite manussajātikānaṃ vā tiracchānajātikānaṃ vā itthipurisānaṃ dukhudrayo dukkhuppatti mā āsi. Yathā hi adhammikarājūnaṃ vijite manussā kāyaduccaritādīni katvā niraye uppajjanti, tava raṭṭhavāsīnaṃ taṃ dukkhaṃ yathā na hoti, tathā karohīti attho.

Apetalomahaṃsassāti attānuvādādibhayehi nibbhayassa. Iminā imaṃ dasseti – tāta, yo rājā kismiñci āsaṅkaṃ akatvā attano kāmameva anussarati, chandavasena yaṃ yaṃ icchati, taṃ taṃ karoti, vissaṭṭhayaṭṭhi viya andho niraṅkuso viya ca caṇḍahatthī hoti, tassa sabbe bhogā vinassanti, tassa taṃ bhogabyasanaṃ aghaṃ dukkhanti vuccati.

Tattheva te vattapadāti purimanayeneva yojetabbaṃ. Dakkhassudānīti, tāta, tvaṃ imaṃ anusāsaniṃ sutvā idāni dakkho analaso puññānaṃ karaṇena puññakaro surādipariharaṇena. Asoṇḍo diṭṭhadhammikasamparāyikassa atthassa avināsanena avināsako bhaveyyāsīti. Sīlavāssūti sīlavā ācārasampanno bhava, dasasu rājadhammesu patiṭṭhāya rajjaṃ kārehi. Dussīlo vinipātikoti dussīlo hi, mahārāja, attānaṃ niraye vinipātento vinipātiko nāma hotīti.

Evaṃ kuṇḍalinīpi ekādasahi gāthāhi dhammaṃ desesi. Rājā tuṭṭho amacce āmantetvā pucchi – ‘‘bhonto! Amaccā mama dhītāya kuṇḍaliniyā evaṃ kathayamānāya kena kattabbaṃ kiccaṃ kata’’nti. Bhaṇḍāgārikena, devāti. ‘‘Tena hissā bhaṇḍāgārikaṭṭhānaṃ dammī’’ti kuṇḍaliniṃ ṭhānantare ṭhapesi. Sā tato paṭṭhāya bhaṇḍāgārikaṭṭhāne ṭhatvā pitu kammaṃ akāsīti.

Kuṇḍalinipañho niṭṭhito.

Puna rājā katipāhaccayena purimanayeneva jambukapaṇḍitassa santikaṃ dūtaṃ pesetvā sattame divase tattha gantvā sampattiṃ anubhavitvā paccāgato tattheva maṇḍapamajjhe nisīdi. Amacco jambukapaṇḍitaṃ kañcanabhaddapīṭhe nisīdāpetvā pīṭhaṃ sīsenādāya āgacchi. Paṇḍito pitu aṅke nisīditvā kīḷitvā gantvā kañcanapīṭheyeva nisīdi. Atha naṃ rājā pañhaṃ pucchanto gāthamāha –

26.

‘‘Apucchimha kosiyagottaṃ, kuṇḍaliniṃ tatheva ca;

Tvaṃ dāni vadehi jambuka, balānaṃ balamuttama’’nti.

Tassattho – tāta, jambuka, ahaṃ tava bhātaraṃ kosiyagottaṃ vessantaraṃ bhaginiñca te kuṇḍaliniṃ rājadhammaṃ apucchiṃ, te attano balena kathesuṃ, yathā pana te pucchiṃ, tatheva idāni, putta jambuka, taṃ pucchāmi, tvaṃ me rājadhammañca balānaṃ uttamaṃ balañca kathehīti.

Evaṃ rājā mahāsattaṃ pañhaṃ pucchanto aññesaṃ pucchitaniyāmena apucchitvā visesetvā pucchi. Athassa paṇḍito ‘‘tena hi, mahārāja, ohitasoto suṇāhi, sabbaṃ te kathessāmī’’ti pasāritahatthe sahassatthavikaṃ ṭhapento viya dhammadesanaṃ ārabhi –

27.

‘‘Balaṃ pañcavidhaṃ loke, purisasmiṃ mahaggate;

Tattha bāhubalaṃ nāma, carimaṃ vuccate balaṃ.

28.

‘‘Bhogabalañca dīghāvu, dutiyaṃ vuccate balaṃ;

Amaccabalañca dīghāvu, tatiyaṃ vuccate balaṃ.

29.

‘‘Abhijaccabalañceva, taṃ catutthaṃ asaṃsayaṃ;

Yāni cetāni sabbāni, adhigaṇhāti paṇḍito.

30.

‘‘Taṃ balānaṃ balaṃ seṭṭhaṃ, aggaṃ paññābalaṃ balaṃ;

Paññābalenupatthaddho, atthaṃ vindati paṇḍito.

31.

‘‘Api ce labhati mando, phītaṃ dharaṇimuttamaṃ;

Akāmassa pasayhaṃ vā, añño taṃ paṭipajjati.

32.

‘‘Abhijātopi ce hoti, rajjaṃ laddhāna khattiyo;

Duppañño hi kāsipati, sabbenapi na jīvati.

33.

‘‘Paññāva sutaṃ vinicchinī, paññā kittisilokavaḍḍhanī;

Paññāsahito naro idha, api dukkhe sukhāni vindati.

34.

‘‘Paññañca kho asussūsaṃ, na koci adhigacchati;

Bahussutaṃ anāgamma, dhammaṭṭhaṃ avinibbhujaṃ.

35.

‘‘Yo ca dhammavibhaṅgaññū, kāluṭṭhāyī atandito;

Anuṭṭhahati kālena, kammaphalaṃ tassijjhati.

36.

‘‘Anāyatanasīlassa, anāyatanasevino;

Na nibbindiyakārissa, sammadattho vipaccati.

37.

‘‘Ajjhattañca payuttassa, tathāyatanasevino;

Anibbindiyakārissa, sammadattho vipaccati.

38.

‘‘Yogappayogasaṅkhātaṃ, sambhatassānurakkhaṇaṃ;

Tāni tvaṃ tāta sevassu, mā akammāya randhayi;

Akammunā hi dummedho, naḷāgāraṃva sīdatī’’ti.

Tattha mahaggateti, mahārāja, imasmiṃ sattaloke mahajjhāsaye purise pañcavidhaṃ balaṃ hoti. Bāhubalanti kāyabalaṃ. Carimanti taṃ atimahantampi samānaṃ lāmakameva. Kiṃkāraṇā? Andhabālabhāvena. Sace hi kāyabalaṃ mahantaṃ nāma bhaveyya, vāraṇabalato laṭukikāya balaṃ khuddakaṃ bhaveyya, vāraṇabalaṃ pana andhabālabhāvena maraṇassa paccayaṃ jātaṃ, laṭukikā attano ñāṇakusalatāya vāraṇaṃ jīvitakkhayaṃ pāpesi. Imasmiṃ panatthe ‘‘na heva sabbattha balena kiccaṃ, balañhi bālassa vadhāya hotī’’ti suttaṃ (jā. 1.5.42) āharitabbaṃ.

Bhogabalanti upatthambhanavasena sabbaṃ hiraññasuvaṇṇādi upabhogajātaṃ bhogabalaṃ nāma, taṃ kāyabalato mahantataraṃ. Amaccabalanti abhejjamantassa sūrassa suhadayassa amaccamaṇḍalassa atthitā, taṃ balaṃ saṅgāmasūratāya purimehi balehi mahantataraṃ. Abhijaccabalanti tīṇi kulāni atikkamitvā khattiyakulavasena jātisampatti, taṃ itarehi balehi mahantataraṃ. Jātisampannā eva hi sujjhanti, na itareti. Yāni cetānīti yāni ca etāni cattāripi balāni paṇḍito paññānubhāvena adhigaṇhāti abhibhavati, taṃ sabbabalānaṃ paññābalaṃ seṭṭhanti ca agganti ca vuccati. Kiṃkāraṇā? Tena hi balena upatthaddho paṇḍito atthaṃ vindati, vuḍḍhiṃ pāpuṇāti. Tadatthajotanatthaṃ ‘‘puṇṇaṃ nadiṃ yena ca peyyamāhū’’ti puṇṇanadījātakañca (jā. 1.2.127 ādayo) sirīkāḷakaṇṇipañhaṃ pañcapaṇḍitapañhañca sattubhastajātaka- (jā. 1.7.46 ādayo) sambhavajātaka- (jā. 1.16.138 ādayo) sarabhaṅgajātakādīni (jā. 2.17.50 ādayo) ca kathetabbāni.

Mandoti mandapañño bālo. Phītanti, tāta, mandapañño puggalo sattaratanapuṇṇaṃ cepi uttamaṃ dharaṇiṃ labhati, tassa anicchamānasseva pasayhakāraṃ vā pana katvā añño paññāsampanno taṃ paṭipajjati. Mando hi laddhaṃ yasaṃ rakkhituṃ kulasantakaṃ vā pana paveṇiāgatampi rajjaṃ adhigantuṃ na sakkoti. Tadatthajotanatthaṃ ‘‘addhā pādañjalī sabbe, paññāya atirocatī’’ti pādañjalījātakaṃ (jā. 1.2.194-195) kathetabbaṃ. Laddhānāti jātisampattiṃ nissāya kulasantakaṃ rajjaṃ labhitvāpi. Sabbenapīti tena sakalenapi rajjena na jīvati, anupāyakusalatāya duggatova hotīti.

Evaṃ mahāsatto ettakena ṭhānena apaṇḍitassa aguṇaṃ kathetvā idāni paññaṃ pasaṃsanto ‘‘paññā’’tiādimāha. Tattha sutanti sutapariyatti. Tañhi paññāva vinicchinati. Kittisilokavaḍḍhanīti kittighosassa ca lābhasakkārassa ca vaḍḍhanī. Dukkhe sukhāni vindatīti dukkhe uppannepi nibbhayo hutvā upāyakusalatāya sukhaṃ paṭilabhati. Tadatthadīpanatthaṃ –

‘‘Yassete caturo dhammā, vānarinda yathā tava’’. (jā. 1.1.57);

Alametehi ambehi, jambūhi panasehi cā’’ti. (jā. 1.2.115) –

Ādīni jātakāni kathetabbāni.

Asussūsanti paṇḍitapuggale apayirupāsanto assuṇanto. Dhammaṭṭhanti sabhāvakāraṇe ṭhitaṃ bahussutaṃ anāgamma taṃ asaddahanto. Avinibbhujanti atthānatthaṃ kāraṇākāraṇaṃ anogāhanto atīrento na koci paññaṃ adhigacchati, tātāti.

Dhammavibhaṅgaññūti dasakusalakammapathavibhaṅgakusalo. Kāluṭṭhāyīti vīriyaṃ kātuṃ yuttakāle vīriyassa kārako. Anuṭṭhahatīti tasmiṃ tasmiṃ kāle taṃ taṃ kiccaṃ karoti. Tassāti tassa puggalassa kammaphalaṃ samijjhati nipphajjati. Anāyatanasīlassāti anāyatanaṃ vuccati lābhayasasukhānaṃ anākaro dussīlyakammaṃ, taṃsīlassa tena dussīlyakammena samannāgatassa, anāyatanabhūtameva dussīlapuggalaṃ sevantassa, kusalassa kammassa karaṇakāle nibbindiyakārissa nibbinditvā ukkaṇṭhitvā karontassa evarūpassa, tāta, puggalassa kammānaṃ attho sammā na vipaccati na sampajjati, tīṇi kulaggāni ca cha kāmasaggāni ca na upanetīti attho. Ajjhattañcāti attano niyakajjhattaṃ aniccabhāvanādivasena payuttassa. Tathāyatanasevinoti tatheva sīlavante puggale sevamānassa. Vipaccatīti sampajjati mahantaṃ yasaṃ deti.

Yogappayogasaṅkhātanti yoge yuñjitabbayuttake kāraṇe payogakoṭṭhāsabhūtaṃ paññaṃ. Sambhatassāti rāsikatassa dhanassa anurakkhaṇaṃ. Tāni tvanti etāni ca dve purimāni ca mayā vuttakāraṇāni sabbāni, tāta, tvaṃ sevassu, mayā vuttaṃ ovādaṃ hadaye katvā attano ghare dhanaṃ rakkha. Mā akammāya randhayīti ayuttena akāraṇena mā randhayi, taṃ dhanaṃ mā jhāpayi mā nāsayi. Kiṃkāraṇā? Akammunā hīti ayuttakammakaraṇena dummedho puggalo sakaṃ dhanaṃ nāsetvā pacchā duggato. Naḷāgāraṃva sīdatīti yathā naḷāgāraṃ mūlato paṭṭhāya jīramānaṃ appatiṭṭhaṃ patati, evaṃ akāraṇena dhanaṃ nāsetvā apāyesu nibbattatīti.

Evampi bodhisatto ettakena ṭhānena pañca balāni vaṇṇetvā paññābalaṃ ukkhipitvā candamaṇḍalaṃ nīharanto viya kathetvā idāni dasahi gāthāhi rañño ovādaṃ dento āha –

39.

‘‘Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

40.

‘‘Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

41.

‘‘Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

42.

‘‘Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

43.

‘‘Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

44.

‘‘Dhammaṃ cara mahārāja, raṭṭhe janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

45.

‘‘Dhammaṃ cara mahārāja, samaṇe brāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

46.

‘‘Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

47.

‘‘Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

48.

‘‘Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado’’ti.

Tattha paṭhamagāthāya tāva idha dhammanti mātāpitupaṭṭhānadhammaṃ. Taṃ kālasseva vuṭṭhāya mātāpitūnaṃ mukhodakadantakaṭṭhadānamādiṃ katvā sabbasarīrakiccapariharaṇaṃ karontova pūrehīti vadati. Puttadāresūti puttadhītaro tāva pāpā nivāretvā kalyāṇe nivesento sippaṃ uggaṇhāpento vayappattakāle patirūpakulavaṃsena āvāhavivāhaṃ karonto samaye dhanaṃ dento puttesu dhammaṃ carati nāma, bhariyaṃ sammānento anavamānento anaticaranto issariyaṃ vossajjento alaṅkāraṃ anuppadento dāresu dhammaṃ carati nāma. Mittāmaccesūti mittāmacce catūhi saṅgahavatthūhi saṅgaṇhanto avisaṃvādento etesu dhammaṃ carati nāma. Vāhanesu balesu cāti hatthiassādīnaṃ vāhanānaṃ balakāyassa ca dātabbayuttakaṃ dento sakkāraṃ karonto hatthiassādayo mahallakakāle kammesu ayojento tesu dhammaṃ carati nāma.

Gāmesu nigamesu cāti gāmanigamavāsino daṇḍabalīhi apīḷentova tesu dhammaṃ carati nāma. Raṭṭhe janapadesu cāti raṭṭhañca janapadañca akāraṇena kilamento hitacittaṃ apaccupaṭṭhapento tattha adhammaṃ carati nāma, apīḷento pana hitacittena pharanto tattha dhammaṃ carati nāma. Samaṇe brāhmaṇesu cāti tesaṃ cattāro paccaye dentova tesu dhammaṃ carati nāma. Migapakkhīsūti sabbacatuppadasakuṇānaṃ abhayaṃ dento tesu dhammaṃ carati nāma. Dhammo ciṇṇoti sucaritadhammo ciṇṇo. Sukhāvahoti tīsu kulasampadāsu chasu kāmasaggesu sukhaṃ āvahati. Suciṇṇenāti idha ciṇṇena kāyasucaritādinā suciṇṇena. Divaṃ pattāti devalokabrahmalokasaṅkhātaṃ divaṃ gatā, tattha dibbasampattilābhino jātā. Mā dhammaṃ rāja pāmadoti tasmā tvaṃ, mahārāja, jīvitaṃ jahantopi dhammaṃ mā pamajjīti.

Evaṃ dasa dhammacariyagāthāyo vatvā uttaripi ovadanto osānagāthamāha –

49.

‘‘Tattheva te vattapadā, esāva anusāsanī;

Sappaññasevī kalyāṇī, samattaṃ sāma taṃ vidū’’ti.

Tattha tattheva te vattapadāti idaṃ purimanayeneva yojetabbaṃ. Sappaññasevī kalyāṇī, samattaṃ sāma taṃ vidūti, mahārāja, taṃ mayā vuttaṃ ovādaṃ tvaṃ niccakālaṃ sappaññapuggalasevī kalyāṇaguṇasamannāgato hutvā samattaṃ paripuṇṇaṃ sāmaṃ vidū attapaccakkhatova jānitvā yathānusiṭṭhaṃ paṭipajjāti.

Evaṃ mahāsatto ākāsagaṅgaṃ otārento viya buddhalīḷāya dhammaṃ desesi. Mahājano mahāsakkāraṃ akāsi, sādhukārasahassāni adāsi. Rājā tuṭṭho amacce āmantetvā pucchi – ‘‘bhonto! Amaccā mama puttena taruṇajambuphalasamānatuṇḍena jambukapaṇḍitena evaṃ kathentena kena kattabbaṃ kiccaṃ kata’’nti. Senāpatinā, devāti. ‘‘Tena hissa senāpatiṭṭhānaṃ dammī’’ti jambukaṃ ṭhānantare ṭhapesi. So tato paṭṭhāya senāpatiṭṭhāne ṭhatvā pitu kammāni akāsi. Tiṇṇaṃ sakuṇānaṃ mahanto sakkāro ahosi. Tayopi janā rañño atthañca dhammañca anusāsiṃsu. Mahāsattassovāde ṭhatvā rājā dānādīni puññāni katvā saggaparāyaṇo ahosi. Amaccā rañño sarīrakiccaṃ katvā sakuṇānaṃ ārocetvā ‘‘sāmi, jambukasakuṇa rājā tumhākaṃ chattaṃ ussāpetabbaṃ akāsī’’ti vadiṃsu. Mahāsatto ‘‘na mayhaṃ rajjenattho, tumhe appamattā rajjaṃ kārethā’’ti mahājanaṃ sīlesu patiṭṭhāpetvā ‘‘evaṃ vinicchayaṃ pavatteyyāthā’’ti vinicchayadhammaṃ suvaṇṇapaṭṭe likhāpetvā araññaṃ pāvisi. Tassovādo cattālīsa vassasahassāni pavattati.

Satthā rañño ovādavasena imaṃ dhammadesanaṃ desetvā jātakaṃ samodhānesi ‘‘tadā rājā ānando ahosi, kuṇḍalinī uppalavaṇṇā, vessantaro sāriputto, jambukasakuṇo pana ahameva ahosi’’nti.

Tesakuṇajātakavaṇṇanā paṭhamā.

[522] 2. Sarabhaṅgajātakavaṇṇanā

Alaṅkatā kuṇḍalino suvatthāti idaṃ satthā veḷuvane viharanto mahāmoggallānattherassa parinibbānaṃ ārabbha kathesi. Sāriputtatthero tathāgataṃ jetavane viharantaṃ attano parinibbānaṃ anujānāpetvā gantvā nāḷakagāmake jātovarake parinibbāyi. Tassa parinibbutabhāvaṃ sutvā satthā rājagahaṃ gantvā veḷuvane vihāsi. Tadā mahāmoggallānatthero isigilipasse kāḷasilāyaṃ viharati. So pana iddhibalena koṭippattabhāvena devalokacārikañca ussadanirayacārikañca gacchati. Devaloke buddhasāvakānaṃ mahantaṃ issariyaṃ disvā ussadanirayesu ca titthiyasāvakānaṃ mahantaṃ dukkhaṃ disvā manussalokaṃ āgantvā ‘‘asuko upāsako asukā ca upāsikā asukasmiṃ nāma devaloke nibbattitvā mahāsampattiṃ anubhavanti, titthiyasāvakesu asuko ca asukā ca nirayādīsu asukaapāye nāma nibbattā’’ti manussānaṃ kathesi. Manussā sāsane pasīdanti, titthiye parivajjenti. Buddhasāvakānaṃ sakkāro mahanto ahosi, titthiyānaṃ parihāyati.

Te there āghātaṃ bandhitvā ‘‘imasmiṃ jīvante amhākaṃ upaṭṭhākā bhijjanti, sakkāro ca parihāyati, mārāpessāma na’’nti therassa māraṇatthaṃ samaṇaguttakassa nāma corassa sahassaṃ adaṃsu. So ‘‘theraṃ māressāmī’’ti mahantena parivārena saddhiṃ kāḷasilaṃ agamāsi. Thero taṃ āgacchantaṃ disvāva iddhiyā uppatitvā pakkāmi. Coro taṃ divasaṃ theraṃ adisvā nivattitvā punadivasepīti cha divase agamāsi. Theropi tatheva iddhiyā pakkāmi. Sattame pana divase therassa pubbe kataṃ aparāpariyavedanīyakammaṃ okāsaṃ labhi. So kira pubbe bhariyāya vacanaṃ gahetvā mātāpitaro māretukāmo yānakena araññaṃ netvā corānaṃ uṭṭhitākāraṃ katvā mātāpitaro pothesi pahari. Te cakkhudubbalatāya rūpadassanarahitā taṃ attano puttaṃ asañjānantā ‘‘corā eva ete’’ti saññāya, ‘‘tāta, asukā nāma corā no ghātenti, tvaṃ paṭikkamāhī’’ti tassevatthāya parideviṃsu. So cintesi – ‘‘ime mayā pothiyamānāpi mayhaṃ yevatthāya paridevanti, ayuttaṃ kammaṃ karomī’’ti. Atha ne assāsetvā corānaṃ palāyanākāraṃ dassetvā tesaṃ hatthapāde sambāhitvā ‘‘amma, tātā, mā bhāyittha, corā palātā’’ti vatvā puna attano gehameva ānesi. Taṃ kammaṃ ettakaṃ kālaṃ okāsaṃ alabhitvā bhasmapaṭicchanno aṅgārarāsi viya ṭhatvā imaṃ antimasarīraṃ upadhāvitvā gaṇhi. Yathā hi pana sunakhaluddakena migaṃ disvā sunakho vissajjito migaṃ anubandhitvā yasmiṃ ṭhāne pāpuṇāti, tasmiṃyeva gaṇhāti, evaṃ idaṃ kammaṃ yasmiṃ ṭhāne okāsaṃ labhati, tasmiṃ vipākaṃ deti, tena mutto nāma natthi.

Thero attanā katakammassa ākaḍḍhitabhāvaṃ ñatvā na apagacchi. Thero tassa nissandena ākāse uppatituṃ nāsakkhi. Nandopanandadamanasamatthavejayantakampanasamatthāpissa iddhi kammabalena dubbalataṃ pattā. Coro theraṃ gahetvā therassa aṭṭhīni taṇḍulakaṇamattāni karonto bhinditvā sañcuṇṇetvā palālapiṭṭhikakaraṇaṃ nāma katvā ‘‘mato’’ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā saparivāro pakkāmi. Thero satiṃ paṭilabhitvā ‘‘satthāraṃ passitvā parinibbāyissāmī’’ti cintetvā sarīraṃ jhānaveṭhanena veṭhetvā thiraṃ katvā ākāsaṃ uppatitvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā ‘‘bhante, āyusaṅkhāro me ossaṭṭho, parinibbāyissāmī’’ti āha. ‘‘Parinibbāyissasi, moggallāna’’āti. ‘‘Āma, bhante’’ti. ‘‘Kattha gantvā parinibbāyissasī’’ti. ‘‘Kāḷasilāpaṭṭe, bhante’’ti. Tena hi, moggallāna, dhammaṃ mayhaṃ kathetvā yāhi, tādisassa sāvakassa idāni dassanaṃ natthīti. So ‘‘evaṃ karissāmi, bhante’’ti satthāraṃ vanditvā tālappamāṇaṃ ākāse uppatitvā parinibbānadivase sāriputtatthero viya nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāyaṃ aṭaviyaṃ parinibbāyi.

Taṅkhaṇaññeva cha devalokā ekakolāhalā ahesuṃ, ‘‘amhākaṃ kira ācariyo parinibbuto’’ti dibbagandhamālāvāsadhūmacandanacuṇṇāni ceva nānādārūni ca gahetvā āgamiṃsu, ekūnasataratanacandanacitakā ahosi. Satthā therassa santike ṭhatvā sarīranikkhepaṃ kāresi. Āḷāhanassa samantato yojanamatte padese pupphavassaṃ vassi. Devānaṃ antare manussā, manussānaṃ antare devā ahesuṃ. Yathākkamena devānaṃ antare yakkhā tiṭṭhanti, yakkhānaṃ antare gandhabbā tiṭṭhanti, gandhabbānaṃ antare nāgā tiṭṭhanti, nāgānaṃ antare venateyyā tiṭṭhanti, venateyyānaṃ antare kinnarā tiṭṭhanti, kinnarānaṃ antare chattā tiṭṭhanti, chattānaṃ antare suvaṇṇacāmarā tiṭṭhanti, tesaṃ antare dhajā tiṭṭhanti, tesaṃ antare paṭākā tiṭṭhanti. Satta divasāni sādhukīḷaṃ kīḷiṃsu. Satthā therassa dhātuṃ gāhāpetvā veḷuvanadvārakoṭṭhake cetiyaṃ kārāpesi. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, sāriputtatthero tathāgatassa santike aparinibbutattā buddhānaṃ santikā mahantaṃ sammānaṃ na labhi, moggallānatthero pana buddhānaṃ samīpe parinibbutattā mahāsammānaṃ labhī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva moggallāno mama santikā sammānaṃ labhati, pubbepi labhiyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitassa brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhitvā dasamāsaccayena paccūsasamaye mātukucchito nikkhami. Tasmiṃ khaṇe dvādasayojanike bārāṇasinagare sabbāvudhāni pajjaliṃsu. Purohito puttassa jātakkhaṇe bahi nikkhamitvā ākāsaṃ olokento nakkhattayogaṃ disvā ‘‘iminā nakkhattena jātattā eso kumāro sakalajambudīpe dhanuggahānaṃ aggo bhavissatī’’ti ñatvā kālasseva rājakulaṃ gantvā rājānaṃ sukhasayitabhāvaṃ pucchi. ‘‘Kuto me, ācariya, sukhaṃ, ajja sakalanivesane āvudhāni pajjalitānī’’ti vutte ‘‘mā bhāyi, deva, na tumhākaṃ nivesaneyeva, sakalanagarepi pajjaliṃsuyeva, ajja amhākaṃ gehe kumārassa jātattā evaṃ ahosī’’ti. ‘‘Ācariya, evaṃ jātakumārassa pana kiṃ bhavissatī’’ti? ‘‘Na kiñci, mahārāja, so pana sakalajambudīpe dhanuggahānaṃ aggo bhavissatī’’ti. ‘‘Sādhu, ācariya, tena hi naṃ paṭijaggitvā vayappattakāle amhākaṃ dasseyyāsī’’ti vatvā khīramūlaṃ tāva sahassaṃ dāpesi. Purohito taṃ gahetvā nivesanaṃ gantvā brāhmaṇiyā datvā puttassa nāmaggahaṇadivase jātakkhaṇe āvudhānaṃ pajjalitattā ‘‘jotipālo’’tissa nāmaṃ akāsi.

So mahantena parivārena vaḍḍhamāno soḷasavassakāle uttamarūpadharo ahosi. Athassa pitā sarīrasampattiṃ oloketvā sahassaṃ datvā, ‘‘tāta, takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uppaṇhāhī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā ācariyabhāgaṃ gahetvā mātāpitaro vanditvā tattha gantvā sahassaṃ datvā sippaṃ paṭṭhapetvā sattāheneva nipphattiṃ pāpuṇi. Athassa ācariyo tussitvā attano santakaṃ khaggaratanaṃ sandhiyuttaṃ meṇḍakasiṅgadhanuṃ sandhiyuttaṃ tūṇīraṃ attano sannāhakañcukaṃ uṇhīsañca datvā ‘‘tāta jotipola, ahaṃ mahallako, idāni tvaṃ ime māṇavake sikkhāpehī’’ti pañcasatamāṇavakepi tasseva niyyādesi. Bodhisatto sabbaṃ upakaraṇaṃ gahetvā ācariyaṃ vanditvā bārāṇasimeva āgantvā mātāpitaro vanditvā aṭṭhāsi. Atha naṃ vanditvā ṭhitaṃ pitā avoca ‘‘uggahitaṃ te, tāta, sippa’’nti. ‘‘Āma, tātā’’ti. So tassa vacanaṃ sutvā rājakulaṃ gantvā ‘‘putto me, deva, sippaṃ sikkhitvā āgato, kiṃ karotū’’ti āha. ‘‘Ācariya, amhe upaṭṭhahatū’’ti. ‘‘Paribbayamassa jānātha, devā’’ti. ‘‘So devasikaṃ sahassaṃ labhatū’’ti. So ‘‘sādhū’’ti sampaṭicchitvā gehaṃ gantvā kumāraṃ pakkosāpetvā ‘‘tāta, rājānaṃ upaṭṭhahā’’ti āha. So tato paṭṭhāya devasikaṃ sahassaṃ labhitvā rājānaṃ upaṭṭhahi.

Rājapādamūlikā ujjhāyiṃsu – ‘‘mayaṃ jotipālena katakammaṃ na passāma, devasikaṃ sahassaṃ gaṇhāti, mayamassa sippaṃ passitukāmā’’ti. Rājā tesaṃ vacanaṃ sutvā purohitassa kathesi. Purohito ‘‘sādhu, devā’’ti puttassārocesi. So ‘‘sādhu, tāta, ito sattame divase dassessāmi sippaṃ, apica rājā attano vijite dhanuggahe sannipātāpetū’’ti āha. Purohito gantvā rañño tamatthaṃ ārocesi. Rājā nagare bheriṃ carāpetvā dhanuggahe sannipātāpesi. Saṭṭhisahassā dhanuggahā sannipatiṃsu. Rājā tesaṃ sannipatitabhāvaṃ ñatvā ‘‘nagaravāsino jotipālassa sippaṃ passantū’’ti nagare bheriṃ carāpetvā rājaṅgaṇaṃ sajjāpetvā mahājanaparivuto pallaṅkavare nisīditvā dhanuggahe pakkosāpetvā ‘‘jotipālo āgacchatū’’ti pesesi. So ācariyena dinnāni dhanutūṇīrasannāhakañcukauṇhīsāni nivāsanantare ṭhapetvā khaggaṃ gāhāpetvā pakativesena rañño santikaṃ gantvā ekamantaṃ aṭṭhāsi.

Dhanuggahā ‘‘jotipālo kira dhanusippaṃ dassetuṃ āgato, dhanuṃ aggahetvā pana āgatattā amhākaṃ hatthato dhanuṃ gahetukāmo bhavissati, nāssa dassāmā’’ti katikaṃ kariṃsu. Rājā jotipālaṃ āmantetvā ‘‘sippaṃ dassehī’’ti āha. So sāṇiṃ parikkhipāpetvā antosāṇiyaṃ ṭhito sāṭakaṃ apanetvā sannāhakañcukaṃ pavesetvā uṇhīsaṃ sīse paṭimuñcitvā meṇḍakasiṅgadhanumhi pavālavaṇṇaṃ jiyaṃ āropetvā tūṇīraṃ piṭṭhe bandhitvā khaggaṃ vāmato katvā vajiraggaṃ nārācaṃ nakhapiṭṭhena parivattetvā sāṇiṃ vivaritvā pathaviṃ bhinditvā alaṅkatanāgakumāro viya nikkhamitvā gantvā rañño apacitiṃ dassetvā aṭṭhāsi. Taṃ disvā mahājanā vagganti nadanti apphoṭenti seḷenti. Rājā ‘‘dassehi, jotipāla, sippa’’nti āha. Deva, tumhākaṃ dhanuggahesu akkhaṇavedhivālavedhisaravedhisaddavedhino cattāro dhanuggahe pakkosāpehīti. Atha rājā pakkosāpesi.

Mahāsatto rājaṅgaṇe caturassaparicchedabbhantare maṇḍalaṃ katvā catūsu kaṇṇesu cattāro dhanuggahe ṭhapetvā ekekassa tiṃsa tiṃsa kaṇḍasahassāni dāpetvā ekekassa santike ekekaṃ kaṇḍadāyakaṃ ṭhapetvā sayaṃ vajiraggaṃ nārācaṃ gahetvā maṇḍalamajjhe ṭhatvā ‘‘mahārāja, ime cattāro dhanuggahā ekappahāreneva sare khipitvā maṃ vijjhantu, ahaṃ etehi khittakaṇḍāni nivāressāmī’’ti āha. Rājā ‘‘evaṃ karothā’’ti āṇāpesi. Dhanuggahā āhaṃsu, ‘‘mahārāja, mayaṃ akkhaṇavedhivālavedhisaravedhisaddavedhino, jotipālo taruṇadārako, na mayaṃ vijjhissāmā’’ti. Mahāsatto ‘‘sace sakkotha, vijjhatha ma’’nti āha. Te ‘‘sādhū’’ti sampaṭicchitvā ekappahāreneva kaṇḍāni khipiṃsu. Mahāsatto tāni nārācena paharitvā yathā vā tathā vā na pātesi, bodhikoṭṭhakaṃ pana parikkhipanto viya tālena tālaṃ, vālena vālaṃ, daṇḍakena daṇḍakaṃ, vājena vājaṃ anatikkamanto khipitvā saragabbhaṃ akāsi. Dhanuggahānaṃ kaṇḍāni khīṇāni. So tesaṃ kaṇḍakhīṇabhāvaṃ ñatvā saragabbhaṃ avināsentova uppatitvā gantvā rañño santike aṭṭhāsi. Mahājano unnādento vagganto apphoṭento seḷento accharaṃ paharanto mahākolāhalaṃ katvā vatthābharaṇādīni khipi. Evaṃ ekarāsibhūtaṃ aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ ahosi.

Atha naṃ rājā pucchi – ‘‘kiṃ sippaṃ nāmetaṃ jotipālā’’ti? Sarapaṭibāhanaṃ nāma, devāti. Aññe etaṃ jānantā atthīti. Sakalajambudīpe maṃ ṭhapetvā añño natthi, devāti. Aparaṃ dassehi, tātāti. Deva, ete tāva catūsu kaṇṇesu ṭhatvā cattāropi janā maṃ vijjhituṃ na sakkhiṃsu, ahaṃ panete catūsu kaṇṇesu ṭhite ekeneva sarena vijjhissāmīti. Dhanuggahā ṭhātuṃ na ussahiṃsu. Mahāsatto catūsu kaṇṇesu catasso kadaliyo ṭhapāpetvā nārācapuṅkhe rattasuttakaṃ bandhitvā ekaṃ kadaliṃ sandhāya khipi. Nārāco taṃ kadaliṃ vijjhitvā tato dutiyaṃ, tato tatiyaṃ, tato catutthaṃ, tato paṭhamaṃ viddhameva vijjhitvā puna tassa hattheyeva patiṭṭhahi. Kadaliyo suttaparikkhittā aṭṭhaṃsu. Mahājano unnādasahassāni pavattesi. Rājā ‘‘kiṃ sippaṃ nāmetaṃ, tātā’’ti? Cakkaviddhaṃ nāma, devāti. Aparampi dassehi, tātāti. Mahāsatto saralaṭṭhiṃ nāma, sararajjuṃ nāma, saravedhiṃ nāma dassesi, sarapāsādaṃ nāma, sarasopānaṃ nāma, saramaṇḍapaṃ nāma, sarapākāraṃ nāma, sarapokkharaṇiṃ nāma akāsi, sarapadumaṃ nāma pupphāpesi, saravassaṃ nāma vassāpesi. Iti aññehi asādhāraṇāni imāni dvādasa sippāni dassetvā puna aññehi asādhāraṇeyeva satta mahākāye padālesi, aṭṭhaṅgulabahalaṃ udumbarapadaraṃ vijjhi, caturaṅgulabahalaṃ asanapadaraṃ, dvaṅgulabahalaṃ tambapaṭṭaṃ, ekaṅgulabahalaṃ ayapaṭṭaṃ, ekābaddhaṃ phalakasataṃ vinivijjhitvā palālasakaṭavālukasakaṭapadarasakaṭānaṃ purimabhāgena saraṃ khipitvā pacchābhāgena nikkhamāpesi, pacchābhāgena saraṃ khipitvā purimabhāgena nikkhamāpesi, udake catuusabhaṃ, thale aṭṭhausabhaṭṭhānaṃ kaṇḍaṃ pesesi. Vātiṅgaṇasaññāya usabhamattake vālaṃ vijjhi. Bodhisatto sare khipitvā ākāse sarapāsādādīni katvā puna ekena sarena te sare pātento bhaṅgavibhaṅge akāsīti ‘‘sarabhaṅgo’’ti nāma paññāto. Tassa ettakāni sippāni dassentasseva sūriyo atthaṅgato.

Athassa rājā senāpatiṭṭhānaṃ paṭijānitvā ‘‘jotipāla, ajja vikālo, sve tvaṃ senāpatiṭṭhānaṃ sakkāraṃ gaṇhissasi, kesamassuṃ kāretvā nhatvā ehī’’ti taṃ divasaṃ paribbayatthāya satasahassaṃ adāsi. Mahāsatto ‘‘iminā mayhaṃ attho natthī’’ti aṭṭhārasakoṭisaṅkhyaṃ dhanaṃ sāmikānaññeva datvā mahantena parivārena nhāyituṃ nadiṃ gantvā kesamassuṃ kāretvā nhatvā sabbālaṅkārappaṭimaṇḍito anopamāya siriyā nivesanaṃ pavisitvā nānaggarasabhojanaṃ bhuñjitvā sirisayanaṃ abhiruyha nipanno dve yāme sayitvā pacchimayāme pabuddho uṭṭhāya pallaṅkaṃ ābhujitvā sayanapiṭṭhe nisinnova attano sippassa ādimajjhapariyosānaṃ olokento ‘‘mama sippassa āditova paramāraṇaṃ paññāyati, majjhe kilesaparibhogo, pariyosāne nirayamhi paṭisandhi, pāṇātipāto kilesaparibhogesu ca adhimattappamādo niraye paṭisandhiṃ deti, raññā mayhaṃ mahantaṃ senāpatiṭṭhānaṃ dinnaṃ, mahantaṃ me issariyaṃ bhavissati, bhariyā ca puttadhītaro ca bahū bhavissanti. Kilesavatthu kho pana vepullagataṃ duccajaṃ hoti, idāneva nikkhamitvā ekakova araññaṃ pavisitvā isipabbajjaṃ pabbajituṃ yuttaṃ mayha’’nti mahāsayanato uṭṭhāya kañci ajānāpento pāsādā oruyha aggadvārena nikkhamitvā ekakova araññaṃ pavisitvā godhāvarinadītīre tiyojanikaṃ kapiṭṭhavanaṃ sandhāya pāyāsi.

Tassa nikkhantabhāvaṃ ñatvā sakko vissakammaṃ pakkosāpetvā ‘‘tāta, jātipālo abhinikkhamanaṃ nikkhanto, mahāsamāgamo bhavissati, godhāvarinadītīre kapiṭṭhavane assamaṃ māpetvā pabbajitaparikkhāre paṭiyādehī’’ti āha. So tathā akāsi. Mahāsatto taṃ ṭhānaṃ patvā ekapadikamaggaṃ disvā ‘‘pabbajitānaṃ vasanaṭṭhānena bhavitabba’’nti tena maggena tattha gantvā kañci apassanto paṇṇasālaṃ pavisitvā pabbajitaparikkhāre disvā ‘‘sakko devarājā mama nikkhantabhāvaṃ aññāsi maññe’’ti cintetvā sāṭakaṃ apanetvā rattavākaciraṃ nivāsetvā ca pārupitvā ca ajinacammaṃ ekaṃsagataṃ akāsi, jaṭāmaṇḍalaṃ bandhitvā khārikājaṃ aṃse katvā kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā caṅkamaṃ āruyha katipayavāre aparāparaṃ caṅkamitvā pabbajjāsiriyā vanaṃ upasobhayamāno kasiṇaparikammaṃ katvā pabbajitato sattame divase aṭṭha samāpattiyo pañca abhiññāyo ca nibbattetvā uñchācariyāya vanamūlaphalāhāro ekakova vihāsi. Mātāpitaro mittasuhajjādayo ñātivaggāpissa taṃ apassantā rodantā paridevantā vicaranti.

Atheko vanacarako araññaṃ pavisitvā kapiṭṭhakaassamapade nisinnaṃ mahāsattaṃ disvā sañjānitvā gantvā tena saddhiṃ paṭisanthāraṃ katvā nagaraṃ gantvā tassa mātāpitūnaṃ ārocesi. Te rañño ārocayiṃsu. Rājā ‘‘etha naṃ passissāmā’’ti tassa mātāpitaro gahetvā mahājanaparivuto vanacarakena desitena maggena godhāvarinadītīraṃ pāpuṇi. Bodhisatto nadītīraṃ āgantvā ākāse nisinno dhammaṃ desetvā te sabbe assamapadaṃ pavesetvā tatrapi tesaṃ ākāse nisinnova kāmesu ādīnavaṃ pakāsetvā dhammaṃ desesi. Rājānaṃ ādiṃ katvā sabbeva pabbajiṃsu. Bodhisatto isigaṇaparivuto tattheva vasi. Athassa tattha vasanabhāvo sakalajambudīpe pākaṭo ahosi. Aññepi rājāno raṭṭhavāsīhi saddhiṃ āgantvā tassa santike pabbajiṃsu, samāgamo mahā ahosi. Anupubbena anekasatasahassaparisā ahesuṃ. Yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, mahāsatto gantvā tassa purato ākāse nisīditvā dhammaṃ deseti, kasiṇaparikammaṃ ācikkhati. Tassovāde ṭhatvā aṭṭha samāpattiyo uppādetvā jhānanipphattiṃ pattā sālissaro meṇḍissaro pabbato kāḷadevilo kisavaccho anusisso nāradoti satta jeṭṭhantevāsino ahesuṃ. Aparabhāge kapiṭṭhakaassamo paripūri. Isigaṇassa vasanokāso nappahoti.

Atha mahāsatto sālissaraṃ āmantetvā ‘‘sālissara, ayaṃ assamo isigaṇassa nappahoti, tvaṃ imaṃ isigaṇaṃ gahetvā majjharañño vijite kalappacullakanigamaṃ upanissāya vasāhī’’ti āha. So ‘‘sādhū’’ti tassa vacanaṃ sampaṭicchitvā anekasahassaṃ isigaṇaṃ gahetvā gantvā tattha vāsaṃ kappesi. Manussesu āgantvā pabbajantesu puna assamo paripūri. Bodhisatto meṇḍissaraṃ āmantetvā, ‘‘meṇḍissara, tvaṃ imaṃ isigaṇaṃ ādāya suraṭṭhajanapadassa sīmantare sātodikā nāma nadī atthi, tassā tīre vasāhī’’ti uyyojesi, puna kapiṭṭhakaassamo paripūri. Etenupāyena tatiyavāre pabbataṃ āmantetvā ‘‘pabbata, tvaṃ mahāaṭaviyaṃ añjanapabbato nāma atthi, taṃ upanissāya vasāhī’’ti pesesi. Catutthavāre kāḷadevilaṃ āmantetvā ‘‘kāḷadevila, tvaṃ dakkhiṇapathe avantiraṭṭhe ghanaselapabbato nāma atthi, taṃ upanissāya vasāhī’’ti pesesi. Puna kapiṭṭhakaassamo paripūri, pañcasu ṭhānesu anekasatasahassaisigaṇo ahosi. Kisavaccho pana mahāsattaṃ āpucchitvā daṇḍakirañño vijite kumbhavatinagaraṃ nāma atthi, taṃ upanissāya uyyāne vihāsi. Nārado majjhimadese añjanagirināmake pabbatajālantare vihāsi. Anusisso pana mahāsattassa santikeva ahosi.

Tasmiṃ kāle daṇḍakirājā ekaṃ laddhasakkāraṃ gaṇikaṃ ṭhānā cāvesi. Sā attano dhammatāya vicarantī uyyānaṃ gantvā kisavacchatāpasaṃ disvā ‘‘ayaṃ kāḷakaṇṇī bhavissati, imassa sarīre kaliṃ pavāhetvā nhatvā gamissāmī’’ti dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ tassūpari bahalakheḷaṃ niṭṭhubhantī kisavacchatāpasassa jaṭantare niṭṭhubhitvā dantakaṭṭhampissa sīseyeva khipitvā sayaṃ sīsaṃ nhāyitvā gatā. Rājāpi taṃ saritvā puna pākatikameva akāsi. Sā mohamūḷhā hutvā ‘‘kāḷakaṇṇisarīre kaliṃ pavāhetvā mampi rājā puna ṭhāne ṭhapeti mayā yaso laddho’’ti saññamakāsi. Tato nacirasseva rājā purohitaṃ ṭhānato cāvesi. So tassā santikaṃ gantvā ‘‘tvaṃ kena kāraṇena puna ṭhānaṃ labhasī’’ti pucchi. Athassa sā ‘‘rājuyyāne kāḷakaṇṇisarīre kalissa pavāhitattā’’ti ārocesi. Purohito gantvā tatheva tassa sarīre kaliṃ pavāhesi, tampi rājā puna ṭhāne ṭhapesi. Athassa aparabhāge paccanto kuppi. So senaṅgaparivuto yuddhāya nikkhami. Atha naṃ mohamūḷho purohito, ‘‘mahārāja, kiṃ tumhe jayaṃ icchatha, udāhu parājaya’’nti pucchitvā ‘‘jaya’’nti vutte – ‘‘tena hi rājuyyāne kāḷakaṇṇī vasati, tassa sarīre kaliṃ pavāhetvā yāhī’’ti āha. So tassa kathaṃ gahetvā ‘‘ye mayā saddhiṃ āgacchanti, te uyyāne kāḷakaṇṇisarīre kaliṃ pavāhentū’’ti vatvā uyyānaṃ pavisitvā dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ sayameva tassa jaṭantare kheḷaṃ niṭṭhubhitvā dantakaṭṭhañca khipitvā sīsaṃ nhāyi. Balakāyopissa tathā akāsi.

Tasmiṃ pakkante senāpati gantvā tāpasaṃ disvā dantakaṭṭhādīni nīharitvā sādhukaṃ nhāpetvā ‘‘bhante, rañño kiṃ bhavissatī’’ti pucchi. Āvusā mayhaṃ manopadoso natthi, devatā pana kupitā ito sattame divase sakalaraṭṭhaṃ araṭṭhaṃ karissanti, tvaṃ puttadāraṃ gahetvā sīghaṃ palāyitvā aññattha yāhīti. So bhītatasito gantvā rañño ārocesi, rājā tassa vacanaṃ na gaṇhi. So nivattitvā attano gehaṃ gantvā puttadāraṃ ādāya palāyitvā aññaṃ raṭṭhaṃ agamāsi. Sarabhaṅgasatthā taṃ kāraṇaṃ ñatvā dve taruṇatāpase pesetvā ‘‘kisavacchaṃ mañcasivikāya ānethā’’ti ākāsena āṇāpesi. Rājā yujjhitvā core gahetvā nagarameva paccāgami. Tasmiṃ āgate devatā paṭhamaṃ devaṃ vassāpesuṃ, vassoghena sabbakuṇapesu avahaṭesu suddhavālukavassaṃ vassi, suddhavālukamatthake dibbapupphavassaṃ vassi, dibbapupphamatthake māsakavassaṃ, māsakamatthake kahāpaṇavassaṃ, kahāpaṇamatthake dibbābharaṇavassaṃ vassi, manussā somanassappattā hiraññasuvaṇṇābharaṇāni gaṇhituṃ ārabhiṃsu. Atha nesaṃ sarīre sampajjalitaṃ nānappakāraṃ āvudhavassaṃ vassi, manussā khaṇḍākhaṇḍikaṃ chijjiṃsu. Atha nesaṃ upari mahantamahantā vītaccitaṅgārā patiṃsu, tesaṃ upari mahantamahantāni pajjalitapabbatakūṭāni patiṃsu, tesaṃ upari saṭṭhihatthaṭṭhānaṃ pūrayantaṃ sukhumavālukavassaṃ vassi. Evaṃ saṭṭhiyojanaṭṭhānaṃ araṭṭhaṃ ahosi, tassa evaṃ araṭṭhabhāvo sakalajambudīpe paññāyi.

Atha tassa raṭṭhassa anantararaṭṭhādhipatino kāliṅgo, aṭṭhako, bhīmarathoti tayo rājāno cintayiṃsu – ‘‘pubbe bārāṇasiyaṃ kalābukāsikarājā khantivāditāpase aparajjhitvā pathaviṃ paviṭṭhoti sūyati, tathā ‘‘nāḷikerarājā tāpase sunakhehi khādāpetvā, sahassabāhu ajjuno ca aṅgīrase aparajjhitvā, idāni daṇḍakirājā kisavacche aparajjhitvā saha raṭṭhena vināsaṃ patto’’ti sūyati. Imesaṃ pana catunnaṃ rājūnaṃ nibbattaṭṭhānaṃ mayaṃ na jānāma, taṃ no ṭhapetvā sarabhaṅgasatthāraṃ añño kathetuṃ samattho nāma natthi, taṃ upasaṅkamitvā ime pañhe pucchissāmā’’ti. Te tayopi mahantena parivārena pañhapucchanatthāya nikkhamiṃsu. Te pana ‘‘asukopi nikkhanto’’ti na jānanti, ekeko ‘‘ahameva gacchāmī’’ti maññati, tesaṃ godhāvarinadito avidūre samāgamo ahosi. Te rathehi otaritvā tayopi ekameva rathaṃ abhiruyha godhāvarinadītīraṃ sampāpuṇiṃsu.

Tasmiṃ khaṇe sakko paṇḍukambalasilāsane nisinno satta pañhe cintetvā ‘‘ime pañhe ṭhapetvā sarabhaṅgasatthāraṃ añño sadevake loke kathetuṃ samattho nāma natthi, taṃ ime pañhe pucchissāmi, imepi tayo rājāno sarabhaṅgasatthāraṃ pañhaṃ pucchituṃ godhāvarinadītīraṃ pattā, etesaṃ pañhepi ahameva pucchissāmī’’ti dvīsu devalokesu devatāhi parivuto devalokato otari. Taṃ divasameva kisavaccho kālamakāsi. Tassa sarīrakiccaṃ kāretuṃ catūsu ṭhānesu anekasahassā isayo tattheva gantvā pañcasu ṭhānesu maṇḍapañca kāretvā anekasahassā isigaṇā kisavacchassa tāpasassa candanacitakaṃ katvā sarīraṃ jhāpesuṃ. Āḷāhanassa samantā aḍḍhayojanamatte ṭhāne dibbakusumavassaṃ vassi. Mahāsatto tassa sarīranikkhepaṃ kārāpetvā assamaṃ pavisitvā tehi isigaṇehi parivuto nisīdi. Tesampi rājūnaṃ nadītīraṃ āgatakāle mahāsenāvāhanatūriyasaddo ahosi. Mahāsatto taṃ sutvā anusissaṃ tāpasaṃ āmantetvā ‘‘tāta, tvaṃ gantvā tāva jānāhi, kiṃ saddo nāmeso’’ti āha. So pānīyaghaṭaṃ ādāya tattha gantvā te rājāno disvā pucchanavasena paṭhamaṃ gāthamāha –

50.

‘‘Alaṅkatā kuṇḍalino suvatthā, veḷuriyamuttātharukhaggabandhā;

Rathesabhā tiṭṭhatha ke nu tumhe, kathaṃ vo jānanti manussaloke’’ti.

Tattha veḷuriyamuttātharukhaggabandhāti veḷuriyamaṇīhi ceva muttālambakehi ca alaṅkatatharūhi khaggaratanehi samannāgatā. Tiṭṭhathāti ekasmiṃ rathe tiṭṭhatha. Ke nūti ke nāma tumhe, kathaṃ vo sañjānantīti?

Te tassa vacanaṃ sutvā rathā otaritvā vanditvā aṭṭhaṃsu. Tesu aṭṭhakarājā tena saddhiṃ sallapanto dutiyaṃ gāthamāha –

51.

‘‘Ahamaṭṭhako bhīmaratho panāyaṃ, kāliṅgarājā pana uggatoyaṃ;

Susaññatānaṃ isīnaṃ dassanāya, idhāgatā pucchitāyemha pañhe’’ti.

Tattha uggatoti cando viya sūriyo viya ca pākaṭo paññāto. Susaññatānaṃ isīnanti, bhante, na mayaṃ vanakīḷādīnaṃ atthāya āgatā, atha kho kāyādīhi susaññatānaṃ sīlasampannānaṃ isīnaṃ dassanatthāya idhāgatā. Pucchitāyemha pañheti sarabhaṅgasatthāraṃ pañhe pucchituṃ emha, āgatāmhāti attho. Ya-kāro byañjanasandhikaroti veditabbo.

Atha ne tāpaso ‘‘sādhu mahārājā, āgantabbaṭṭhānaññeva āgatāttha, tena hi nhatvā vissamitvā assamapadaṃ pavisitvā isigaṇaṃ vanditvā sarabhaṅgasatthārameva pañhaṃ pucchathā’’ti tehi saddhiṃ paṭisanthāraṃ katvā pānīyaghaṭaṃ ukkhipitvā udakatheve puñchanto ākāsaṃ olokento sakkaṃ devarājānaṃ devagaṇaparivutaṃ erāvaṇakkhandhavaragataṃ otarantaṃ disvā tena saddhiṃ sallapanto tatiyaṃ gāthamāha –

52.

‘‘Vehāyasaṃ tiṭṭhasi antalikkhe, pathaddhuno pannaraseva cando;

Pucchāmi taṃ yakkha mahānubhāva, kataṃ taṃ jānanti manussaloke’’ti.

Tattha vehāyasanti abbhuggantvā antalikkhe ākāse tiṭṭhasi. Pathaddhunoti pathaddhagato, addhapathe gaganamajjhe ṭhitoti attho.

Taṃ sutvā sakko catutthaṃ gāthamāha –

53.

‘‘Yamāhu devesu ‘sujampatī’ti, ‘maghavā’ti taṃ āhu manussaloke;

Sa devarājā idamajja patto, susaññatānaṃ isīnaṃ dassanāyā’’ti.

Tattha sa devarājāti so ahaṃ sakko devarājā. Idamajja pattoti idaṃ ṭhānaṃ ajja āgato. Dassanāyāti dassanatthāya vandanatthāya sarabhaṅgasatthārañca pañhaṃ pucchanatthāyāti āha.

Atha naṃ anusisso ‘‘sādhu, mahārāja, tumhe pacchā āgacchathā’’ti vatvā pānīyaghaṭaṃ ādāya assamapadaṃ pavisitvā pānīyaghaṭaṃ paṭisāmetvā tiṇṇaṃ rājūnaṃ devarājassa ca pañhapucchanatthāya āgatabhāvaṃ mahāsattassa ārocesi. So isigaṇaparivuto mahāvisālamāḷake nisīdi. Tayo rājāno āgantvā isigaṇaṃ vanditvā ekamantaṃ nisīdiṃsu. Sakkopi otaritvā isigaṇaṃ upasaṅkamitvā añjaliṃ paggayha ṭhito isigaṇaṃ vaṇṇetvā vandamāno pañcamaṃ gāthamāha –

54.

‘‘Dūre sutā no isayo samāgatā, mahiddhikā iddhiguṇūpapannā;

Vandāmi te ayire pasannacitto, ye jīvalokettha manussaseṭṭhā’’ti.

Tattha dūre sutā noti, bhante, amhehi tumhe dūre devaloke ṭhitehiyeva sutāti mamāyanto evamāha. Idaṃ vuttaṃ hoti – ime idha samāgatā amhākaṃ isayo dūre sutā yāva brahmalokā vissutā pākaṭāti. Mahiddhikāti mahānubhāvā. Iddhiguṇūpapannāti pañcavidhena iddhiguṇena samannāgatā. Ayireti, ayye. Yeti ye tumhe imasmiṃ jīvaloke manussesu seṭṭhāti.

Evaṃ isigaṇaṃ vaṇṇetvā sakko cha nisajjadose pariharanto ekamantaṃ nisīdi. Atha naṃ isīnaṃ adhovāte nisinnaṃ disvā anusisso chaṭṭhaṃ gāthamāha –

55.

‘‘Gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutena;

Ito paṭikkamma sahassanetta, gandho isīnaṃ asuci devarājā’’ti.

Tattha ciradikkhitānanti cirapabbajitānaṃ. Paṭikkammāti paṭikkama apehi. Sahassanettāti ālapanametaṃ. Sakko hi amaccasahassehi cintitaṃ atthaṃ ekakova passati, tasmā ‘‘sahassanetto’’ti vuccati. Atha vā sahassanettānaṃ pana devānaṃ dassanūpacārātikkamanasamatthoti sahassanettā. Asucīti sedamalādīhi paribhāvitattā duggandho, tumhe ca sucikāmā, tena vo esa gandho bādhatīti.

Taṃ sutvā sakko itaraṃ gāthamāha –

56.

‘‘Gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchatu mālutena;

Vicittapupphaṃ surabhiṃva mālaṃ, gandhañca etaṃ pāṭikaṅkhāma bhante;

Na hettha devā paṭikkūlasaññino’’ti.

Tattha gacchatūti yathāsukhaṃ pavattatu, nāsapuṭaṃ no paharatūti attho. Pāṭikaṅkhāmāti icchāma patthema. Etthāti etasmiṃ gandhe devā jigucchasaññino na honti. Dussīleyeva hi devā jigucchanti, na sīlavanteti.

Evañca pana vatvā ‘‘bhante, anusissa ahaṃ mahantena ussāhena pañhaṃ pucchituṃ āgato, okāsaṃ me karohī’’ti āha. So tassa vacanaṃ sutvā uṭṭhāyāsanā isigaṇaṃ okāsaṃ karonto gāthādvayamāha –

57.

‘‘Purindado bhūtapatī yasassī, devānamindo sakko maghavā sujampati;

Sa devarājā asuragaṇappamaddano, okāsamākaṅkhati pañha pucchituṃ.

58.

‘‘Ko nevimesaṃ idha paṇḍitānaṃ, pañhe puṭṭho nipuṇe byākarissati;

Tiṇañca raññaṃ manujādhipānaṃ, devānamindassa ca vāsavassā’’ti.

Tattha ‘‘purindado’’tiādīni sakkasseva guṇanāmāni. So hi pure dānaṃ dinnattā purindado, bhūtesu jeṭṭhakattā bhūtapati, parivārasampadāya yasassī, paramissaratāya devānamindo, sattannaṃ vattapadānaṃ suṭṭhu katattā sakko, purimajātivasena maghavā, sujāya asurakaññāya patibhāvena sujampati, devānaṃ rañjanatāya devarājā. Ko nevāti ko nu eva. Nipuṇeti saṇhasukhume pañhe. Raññanti rājūnaṃ. Imesaṃ catunnaṃ rājūnaṃ manaṃ gahetvā ko imesaṃ paṇḍitānaṃ isīnaṃ pañhe kathessati, pañhaṃ nesaṃ kathetuṃ samatthaṃ jānāthāti vadati.

Taṃ sutvā isigaṇo, ‘‘mārisa, anusissa tvaṃ pathaviyaṃ ṭhatvā pathaviṃ apassanto viya kathesi, ṭhapetvā sarabhaṅgasatthāraṃ ko añño etesaṃ pañhaṃ kathetuṃ samattho’’ti vatvā gāthamāha –

59.

‘‘Ayaṃ isi sarabhaṅgo tapassī, yato jāto virato methunasmā;

Āceraputto suvinītarūpo, so nesaṃ pañhāni viyākarissatī’’ti.

Tattha sarabhaṅgoti sare khipitvā ākāse sarapāsādādīni katvā puna ekena sarena te sare pātento bhaṅgavibhaṅge akāsīti sarabhaṅgo. Methunasmāti methunadhammato. So kira methunaṃ asevitvā pabbajito. Āceraputtoti rañño ācariyassa purohitassa putto.

Evañca pana vatvā isigaṇo anusissaṃ āha – ‘‘mārisa, tvameva satthāraṃ vanditvā isigaṇassa vacanena sakkena pucchitapañhakathanāya okāsaṃ kārehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā satthāraṃ vanditvā okāsaṃ kārento anantaraṃ gāthamāha –

60.

‘‘Koṇḍañña pañhāni viyākarohi, yācanti taṃ isayo sādhurūpā;

Koṇḍañña eso manujesu dhammo, yaṃ vuddhamāgacchati esa bhāro’’ti.

Tattha koṇḍaññāti taṃ gottenālapati. Dhammoti sabhāvo. Yaṃ vuddhanti yaṃ paññāya vuddhaṃ purisaṃ esa pañhānaṃ vissajjanabhāro nāma āgacchati, eso manujesu sabhāvo, tasmā candimasūriyasahassaṃ uṭṭhāpento viya pākaṭaṃ katvā devarañño pañhe kathehīti.

Tato mahāpuriso okāsaṃ karonto anantaraṃ gāthamāha –

61.

‘‘Katāvakāsā pucchantu bhonto, yaṃ kiñci pañhaṃ manasābhipatthitaṃ;

Ahañhi taṃ taṃ vo viyākarissaṃ, ñatvā sayaṃ lokamimaṃ parañcā’’ti.

Tattha yaṃ kiñcīti na kevalaṃ tumhākaṃyeva, atha kho sadevakassapi lokassa yaṃ manasābhipatthitaṃ, taṃ maṃ bhavanto pucchantu. Ahañhi vo idhalokanissitaṃ vā paralokanissitaṃ vā sabbaṃ pañhaṃ imañca parañca lokaṃ sayaṃ paññāya sacchikatvā kathessāmīti sabbaññupavāraṇaṃ sampavāresi.

Evaṃ tena okāse kate sakko attanā abhisaṅkhataṃ pañhaṃ pucchi. Tamatthaṃ pakāsento satthā āha –

62.

‘‘Tato ca maghavā sakko, atthadassī purindado;

Apucchi paṭhamaṃ pañhaṃ, yañcāsi abhipatthitaṃ.

63.

‘‘Kiṃ sū vadhitvā na kadāci socati, kissappahānaṃ isayo vaṇṇayanti;

Kassīdha vuttaṃ pharusaṃ khametha, akkhāhi me koṇḍañña etamattha’’nti.

Tattha yañcāsīti yaṃ tassa manasā abhipatthitaṃ āsi, taṃ pucchīti attho. Etanti etaṃ mayā pucchitamatthaṃ akkhāhi meti ekagāthāya tayo pañhe pucchi.

Tato paraṃ byākaronto āha –

64.

‘‘Kodhaṃ vadhitvā na kadāci socati, makkhappahānaṃ isayo vaṇṇayanti;

Sabbesaṃ vuttaṃ pharusaṃ khametha, etaṃ khantiṃ uttamamāhu santo’’ti.

Tattha kodhaṃ vadhitvāti kodhaṃ māretvā chaḍḍetvā. Socanto hi paṭighacitteneva socati, kodhābhāvā kuto soko. Tena vuttaṃ ‘‘na kadāci socatī’’ti. Makkhappahānanti parehi attano kataguṇamakkhanalakkhaṇassa akataññubhāvasaṅkhātassa makkhassa pahānaṃ isayo vaṇṇayanti. Sabbesanti hīnamajjhimukkaṭṭhānaṃ sabbesampi pharusaṃ vacanaṃ khametha. Santoti porāṇakā paṇḍitā evaṃ kathenti.

Sakko āha –

65.

‘‘Sakkā ubhinnaṃ vacanaṃ titikkhituṃ, sadisassa vā seṭṭhatarassa vāpi;

Kathaṃ nu hīnassa vaco khametha, akkhāhi me koṇḍañña etamattha’’nti.

Sarabhaṅgo āha –

66.

‘‘Bhayā hi seṭṭhassa vaco khametha, sārambhahetū pana sādisassa;

Yo cīdha hīnassa vaco khametha, etaṃ khantiṃ uttamamāhu santo’’ti. –

Evamādīnaṃ gāthānaṃ vacanappaṭivacanavasena sambandho veditabbo.

Tattha akkhāhi meti, bhante koṇḍañña, tumhehi dve pañhā sukathitā, eko me cittaṃ na gaṇhāti, kathaṃ sakkā attano hīnatarassa vacanaṃ adhivāsetuṃ, taṃ mama akkhāhīti pucchanto evamāha. Etaṃ khantinti yadetaṃ jātigottādihīnassa vacanaṃ khamanaṃ, etaṃ khantiṃ uttamanti porāṇakapaṇḍitā vadanti. Yaṃ panetaṃ jātiādīhi seṭṭhassa bhayena, sadisassa karaṇuttariyalakkhaṇe sārambhe ādīnavadassanena khamanaṃ, nesā adhivāsanakhanti nāmāti attho.

Evaṃ vutte sakko mahāsattaṃ āha – ‘‘bhante, paṭhamaṃ tumhe ‘sabbesaṃ vuttaṃ pharusaṃ khametha, etaṃ khantiṃ uttamamāhu santo’ti vatvā idāni ‘yo cīdha hīnassa vaco khametha, etaṃ khantiṃ uttamamāhu santo’ti vadatha, na vo purimena pacchimaṃ sametī’’ti. Atha naṃ mahāsatto, ‘‘sakka, pacchimaṃ mayā ‘ayaṃ hīno’ti ñatvā pharusavacanaṃ adhivāsentassa vasena vuttaṃ, yasmā pana na sakkā rūpadassanamattena sattānaṃ seṭṭhādibhāvo ñātuṃ, tasmā purimaṃ vutta’’nti vatvā sattānaṃ aññatra saṃvāsā rūpadassanamattena seṭṭhādibhāvassa duviññeyyataṃ pakāsento gāthamāha –

67.

‘‘Kathaṃ vijaññā catupattharūpaṃ, seṭṭhaṃ sarikkhaṃ athavāpi hīnaṃ;

Virūparūpena caranti santo, tasmā hi sabbesaṃ vaco khamethā’’ti.

Tattha catupattharūpanti catūhi iriyāpathehi paṭicchannasabhāvaṃ. Virūparūpenāti virūpānaṃ lāmakapuggalānaṃ rūpena uttamaguṇā santopi vicaranti. Imasmiṃ panatthe majjhantikattherassa vatthu kathetabbaṃ.

Taṃ sutvā sakko nikkaṅkho hutvā, ‘‘bhante, etāya no khantiyā ānisaṃsaṃ kathehī’’ti yāci. Athassa mahāsatto gāthamāha –

68.

‘‘Na hetamatthaṃ mahatīpi senā, sarājikā yujjhamānā labhetha;

Yaṃ khantimā sappuriso labhetha, khantībalassūpasamanti verā’’ti.

Tattha etamatthanti etaṃ veravūpasamanippaṭighasabhāvasaṅkhātaṃ atthaṃ.

Evaṃ mahāsattena khantiguṇe kathite te rājāno cintayiṃsu – ‘‘sakko attanova pañhe pucchati, amhākaṃ pucchanokāsaṃ na dassatī’’ti. Atha nesaṃ ajjhāsayaṃ viditvā sakko attanā abhisaṅkhate cattāro pañhe ṭhapetvāva tesaṃ kaṅkhaṃ pucchanto gāthamāha –

69.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Yathā ahuṃ daṇḍakī nāḷikero, athajjuno kalābu cāpi rājā;

Tesaṃ gatiṃ brūhi supāpakamminaṃ, katthūpapannā isīnaṃ viheṭhakā’’ti.

Tattha anumodiyānāti idaṃ mayā puṭṭhānaṃ tiṇṇaṃ pañhānaṃ vissajjanasaṅkhātaṃ tava subhāsitaṃ anumoditvā. Yathā ahunti yathā cattāro janā ahesuṃ. Kalābu cāti kalāburājā ca. Athajjunoti atha ajjunarājā.

Athassa vissajjento mahāsatto pañca gāthāyo abhāsi –

70.

‘‘Kisañhi vacchaṃ avakiriya daṇḍakī, ucchinnamūlo sajano saraṭṭho;

Kukkuḷanāme nirayamhi paccati, tassa phuliṅgāni patanti kāye.

71.

‘‘Yo saññate pabbajite aheṭhayi, dhammaṃ bhaṇante samaṇe adūsake;

Taṃ nāḷikeraṃ sunakhā parattha, saṅgamma khādanti viphandamānaṃ.

72.

‘‘Athajjuno niraye sattisūle, avaṃsiro patito uddhaṃpādo;

Aṅgīrasaṃ gotamaṃ heṭhayitvā, khantiṃ tapassiṃ cirabrahmacāriṃ.

73.

‘‘Yo khaṇḍaso pabbajitaṃ achedayi, khantiṃ vadantaṃ samaṇaṃ adūsakaṃ;

Kalābuvīciṃ upapajja paccati, mahāpatāpaṃ kaṭukaṃ bhayānakaṃ.

74.

‘‘Etāni sutvā nirayāni paṇḍito, aññāni pāpiṭṭhatarāni cettha;

Dhammaṃ care samaṇabrāhmaṇesu, evaṃkaro saggamupeti ṭhāna’’nti.

Tattha kisanti appamaṃsalohitattā kisasarīraṃ. Avakiriyāti avakiritvā niṭṭhubhanadantakaṭṭhapātanena tassa sarīre kaliṃ pavāhetvā. Ucchinnamūloti ucchinnamūlo hutvā. Sajanoti sapariso. Kukkuḷanāme nirayamhīti yojanasatappamāṇe kappasaṇṭhite uṇhachārikaniraye. Phuliṅgānīti vītaccitaṅgārā. Tassa kira tattha uṇhakukkuḷe nimuggassa navahi vaṇamukhehi uṇhā chārikā pavisanti, sīse mahantamahantā aṅgārā patanti. Tesaṃ pana patanakāle sakalasarīraṃ dīparukkho viya jalati, balavavedanā vattanti. So adhivāsetuṃ asakkonto mahāviravaṃ ravati. Sarabhaṅgasatthā pathaviṃ bhinditvā taṃ tattha tathāpaccamānaṃ dassesi, mahājano bhayasantāsamāpajji. Tassa ativiya bhītabhāvaṃ ñatvā mahāsatto taṃ nirayaṃ antaradhāpesi.

Dhammaṃ bhaṇanteti dasakusalakammapathadhammaṃ bhāsante. Samaṇeti samitapāpe. Adūsaketi niraparādhe. Nāḷikeranti evaṃnāmakaṃ rājānaṃ. Paratthāti paraloke niraye nibbattaṃ. Saṅgammāti ito cito ca samāgantvā chinditvā mahantamahantā sunakhā khādanti. Tasmiṃ kira kaliṅgaraṭṭhe dantapuranagare nāḷikere nāma raññe rajjaṃ kārayamāne eko mahātāpaso pañcasatatāpasaparivuto himavantā āgamma rājuyyāne vāsaṃ kappetvā mahājanassa dhammaṃ desesi. ‘‘Dhammikatāpaso uyyāne vasatī’’ti raññopi ārocayiṃsu. Rājā pana adhammiko adhammena rajjaṃ kāresi. So amaccesu tāpasaṃ pasaṃsantesu ‘‘ahampi dhammaṃ suṇissāmī’’ti uyyānaṃ gantvā tāpasaṃ vanditvā nisīdi. Tāpaso raññā saddhiṃ paṭisanthāraṃ karonto ‘‘kiṃ, mahārāja, dhammena rajjaṃ kāresi, janaṃ na pīḷesī’’ti āha. So tassa kujjhitvā ‘‘ayaṃ kūṭajaṭilo ettakaṃ kālaṃ nāgarānaṃ santike mamaññeva aguṇaṃ kathesi maññe, hotu jānissāmī’’ti cintetvā ‘‘sve amhākaṃ gharadvāraṃ āgaccheyyāthā’’ti nimantetvā punadivase purāṇagūthassa cāṭiyo paripūrāpetvā tāpasesu āgatesu tesaṃ bhikkhābhājanāni gūthassa pūrāpetvā dvāraṃ pidahāpetvā musalāni ca lohadaṇḍe ca gāhāpetvā isīnaṃ sīsāni bhindāpetvā jaṭāsu gāhāpetvā kaḍḍhāpetvā sunakhehi khādāpetvā tattheva bhinnaṃ pathaviṃ pavisitvā sunakhamahāniraye nibbattati, tatrassa tigāvutappamāṇasarīraṃ ahosi. Atha naṃ mahantamahantā mahāhatthippamāṇā pañcavaṇṇā sunakhā anubandhitvā ḍaṃsitvā navayojanāya jalitaayapathaviyā pātetvā mukhapūraṃ luñcantā vipphandamānaṃ khādiṃsu. Mahāsatto pathaviṃ dvidhā bhinditvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā antaradhāpesi.

Athajjunoti sahassabāhurājā. Aṅgīrasanti aṅgehi raṃsīnaṃ niccharaṇato evaṃladdhanāmaṃ. Heṭhayitvāti viheṭhetvā visapītakaṇḍena vijjhitvā jīvitakkhayaṃ pāpetvā. So kira ajjuno nāma rājā mahisakaraṭṭhe ketakarājadhāniyaṃ rajjaṃ kārento migavaṃ gantvā mige vadhitvā aṅgārapakkamaṃsaṃ khādanto vicari. Athekadivasaṃ migānaṃ āgamanaṭṭhāne koṭṭhakaṃ katvā mige olokayamāno aṭṭhāsi. Tadā so tāpaso tassa rañño avidūre ekaṃ kārarukkhaṃ abhiruhitvā phalāni ocinanto ocinitaphalasākhaṃ muñci. Tassā vissaṭṭhāya saddena taṃṭhānaṃ pattā migā palāyiṃsu. Rājā kujjhitvā tāpasaṃ visamissitena sallena vijjhi. So parigalitvā patanto matthakena khadirakhāṇukaṃ āsādetvā sūlaggeyeva kālamakāsi. Rājā taṅkhaṇeyeva dvidhā bhinnaṃ pathaviṃ pavisitvā sattisūlaniraye nibbatti, tigāvutappamāṇaṃ sarīraṃ ahosi. Tatra taṃ nirayapālā jalitehi āvudhehi koṭṭetvā jalitaṃ ayapabbataṃ āropenti. Pabbatamatthake ṭhitakāle vāto paharati, so vātappahārena parigalitvā patati. Tasmiṃ khaṇe heṭṭhā navayojanāya jalitaayapathaviyā mahātālakkhandhappamāṇaṃ jalitaṃ ayasūlaṃ uṭṭhahati. So sūlaggamatthakeyeva āsādetvā sūlāvuto tiṭṭhati. Tasmiṃ khaṇe pathavī jalati, sūlaṃ jalati, tassa sarīraṃ jalati. So tattha mahāravaṃ ravanto paccati. Mahāsatto pathaviṃ dvidhā katvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā antaradhāpesi.

Khaṇḍasoti cattāro hatthapāde kaṇṇanāsañca khaṇḍākhaṇḍaṃ katvā. Adūsakanti niraparādhaṃ. Tathā chedāpetvā dvīhi kasāhi pahārasahassehi tāḷāpetvā jaṭāsu gahetvā ākaḍḍhāpetvā paṭikujjaṃ nipajjāpetvā piṭṭhiyaṃ paṇhiyā paharitvā mahādukkhasamappitaṃ akāsi. Kalābuvīcinti kalābu avīciṃ. Kaṭukanti tikhiṇavedanaṃ, evarūpaṃ nirayaṃ upapajjitvā channaṃ jālānaṃ antare paccati. Vitthārato pana kalāburañño vatthu khantivādijātake (jā. 1.4.49-52) kathitameva. Aññāni pāpiṭṭhatarāni cetthāti etehi nirayehi pāpiṭṭhatarāni ca aññāni nirayāni sutvā. Dhammaṃ careti, sakka devarāja, paṇḍito kulaputto na kevalaṃ eteyeva cattāro nirayā, eteyeva ca rājāno nerayikā, atha kho aññepi nirayā, aññepi ca rājāno nirayesu uppannāti viditvā catupaccayadānadhammikārakkhāvaraṇasaṃvidhānasaṅkhātaṃ samaṇabrāhmaṇesu dhammaṃ careyyāti.

Evaṃ mahāsattena catunnaṃ rājūnaṃ nibbattaṭṭhāne dassite tayo rājāno nikkaṅkhā ahesuṃ. Tato sakko avasese cattāro pañhe pucchanto gāthamāha –

75.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadanti;

Kathaṃvidhaṃ sappurisaṃ vadanti, kathaṃvidhaṃ no siri no jahātī’’ti.

Tattha kathaṃvidhaṃ no siri no jahātīti kathaṃvidhaṃ nu purisaṃ paṭiladdhasirī na jahātīti.

Athassa vissajjento mahāsatto catasso gāthāyo abhāsi –

76.

‘‘Kāyena vācāya ca yodha saññato, manasā ca kiñci na karoti pāpaṃ;

Na attahetū alikaṃ bhaṇeti, tathāvidhaṃ sīlavantaṃ vadanti.

77.

‘‘Gambhīrapañhaṃ manasābhicintayaṃ, nāccāhitaṃ kamma karoti luddaṃ;

Kālāgataṃ atthapadaṃ na riñcati, tathāvidhaṃ paññavantaṃ vadanti.

78.

‘‘Yo ve kataññū katavedi dhīro, kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ, tathāvidhaṃ sappurisaṃ vadanti.

79.

‘‘Etehi sabbehi guṇehupeto, saddho mudū saṃvibhāgī vadaññū;

Saṅgāhakaṃ sakhilaṃ saṇhavācaṃ, tathāvidhaṃ no siri no jahātī’’ti.

Tattha ‘‘kāyenā’’tiādīni padāni tividhasucaritadvāravasena vuttāni. Na attahetūti desanāsīsamevetaṃ, attahetu vā parahetu vā yasahetu vā dhanahetu vā lābhahetu vā āmisakiñcikkhahetu vā alikaṃ na kathetīti attho. Kāmañcesa attho ‘‘vācāya saññato’’ti imināva siddho, musāvādino pana akattabbaṃ pāpaṃ nāma natthīti garubhāvadīpanatthaṃ puna evamāhāti veditabbo. Taṃ puggalaṃ sīlavantaṃ vadanti.

Gambhīrapañhanti atthato ca pāḷito ca gambhīraṃ guḷhaṃ paṭicchannaṃ sattubhastajātaka- (jā. 1.7.46 ādayo) sambhavajātaka- (jā. 1.16.138 ādayo) mahāumaṅgajātakesu (jā. 2.22.590 ādayo) āgatasadisaṃ pañhaṃ. Manasābhicintayanti manasā abhicintento atthaṃ paṭivijjhitvā candasahassaṃ sūriyasahassaṃ uṭṭhāpento viya pākaṭaṃ katvā yo kathetuṃ sakkotīti attho. Nāccāhitanti na atiahitaṃ, hitātikkantaṃ luddaṃ pharusaṃ sāhasikakammañca yo na karotīti attho. Imassa panatthassa āvibhāvatthaṃ –

‘‘Na paṇḍitā attasukhassa hetu, pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā piḷitāpi santā, chandā dosā ca na jahanti dhamma’’nti. –

Bhūripañho kathetabbo.

Kālāgatanti ettha dānaṃ dātabbakāle, sīlaṃ rakkhaṇakāle, uposathaṃ upavāsakāle, saraṇesu patiṭṭhānakāle, pabbajitakāle, samaṇadhammakaraṇakāle, vipassanācārasmiṃ yuñjanakāle cāti imāni dānādīni sampādento kālāgataṃ atthapadaṃ na riñcati na hāpeti na gaḷāpeti nāma. Tathāvidhanti sakka sabbaññubuddhā ca paccekabuddhā ca bodhisattā ca paññavantaṃ kathentā evarūpaṃ puggalaṃ kathenti.

‘‘Yo ve’’ti gāthāya parena attano kataguṇaṃ jānātīti kataññū. Evaṃ ñatvā pana yenassa guṇo kato, tassa guṇaṃ paṭikaronto katavedī nāma. Dukhitassāti attano sahāyassa dukkhappattassa dukkhaṃ attani āropetvā yo tassa uppannakiccaṃ sahatthena sakkaccaṃ karoti, buddhādayo evarūpaṃ sappurisaṃ nāma kathenti. Apica sappurisā nāma kataññū katavedino hontīti satapattajātaka- (jā. 1.3.85-87) cūḷahaṃsajātaka- (jā. 1.15.133 ādayo) mahāhaṃsajātakādīni (jā. 2.21.89 ādayo) kathetabbāni. Etehi sabbehīti sakka yo etehi heṭṭhā vuttehi sīlādīhi sabbehipi guṇehi upeto. Saddhoti okappanasaddhāya samannāgato. Mudūti piyabhāṇī. Saṃvibhāgīti sīlasaṃvibhāgadānasaṃvibhāgābhiratattā saṃvibhāgī. Yācakānaṃ vacanaṃ ñatvā dānavasena vadaññū. Catūhi saṅgahavatthūhi tesaṃ tesaṃ saṅgaṇhanato saṅgāhakaṃ, madhuravacanatāya sakhilaṃ, maṭṭhavacanatāya saṇhavācaṃ tathāvidhaṃ nu puggalaṃ adhigatayasasobhaggasaṅkhātā sirī no jahāti, nāssa sirī vinassatīti.

Evaṃ mahāsatto gaganatale puṇṇacandaṃ uṭṭhāpento viya cattāro pañhe vissajjesi. Tato paraṃ sesapañhānaṃ pucchā ca vissajjanañca hoti –

80.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Sīlaṃ siriñcāpi satañca dhammaṃ, paññañca kaṃ seṭṭhataraṃ vadanti.

81.

‘‘Paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakānaṃ;

Sīlaṃ sirī cāpi satañca dhammo, anvāyikā paññavato bhavanti.

82.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Kathaṃkaro kintikaro kimācaraṃ, kiṃ sevamāno labhatīdha paññaṃ;

Paññāya dānippaṭipadaṃ vadehi, kathaṃkaro paññavā hoti macco.

83.

‘‘Sevetha vuddhe nipuṇe bahussute, uggāhako ca paripucchako siyā;

Suṇeyya sakkacca subhāsitāni, evaṃkaro paññavā hoti macco.

84.

‘‘Sa paññavā kāmaguṇe avekkhati, aniccato dukkhato rogato ca;

Evaṃ vipassī pajahāti chandaṃ, dukkhesu kāmesu mahabbhayesu.

85.

‘‘Sa vītarāgo pavineyya dosaṃ, mettaṃ cittaṃ bhāvaye appamāṇaṃ;

Sabbesu bhūtesu nidhāya daṇḍaṃ, anindito brahmamupeti ṭhāna’’nti.

Tattha sīlanti ācārasīlaṃ. Sirinti issariyasiriṃ. Satañca dhammanti sappurisadhammaṃ. Paññanti supaññaṃ. Evaṃ imesaṃ catunnaṃ dhammānaṃ kataraṃ dhammaṃ seṭṭhataraṃ vadantīti pucchati. Paññā hīti, sakka, etesu catūsu dhammesu yā esā paññā nāma, sāva seṭṭhā, iti buddhādayo kusalā vadanti. Yathā hi tārakagaṇā candaṃ parivārenti, candova tesaṃ uttamo. Evaṃ sīlañca sirī cāpi satañca dhammoti ete tayopi anvāyikā paññavato bhavanti paññavantameva anugacchanti, paññāya eva parivārā hontīti attho.

‘‘Kathaṃkaro’’tiādīni aññamaññavevacanāneva. Kathaṃkaroti kiṃ nāma kammaṃ karonto kiṃ ācaranto kiṃ sevamāno bhajamāno payirupāsamāno idhaloke paññaṃ labhati, paññāyameva paṭipadaṃ vadehi, jānitukāmomhi, kathaṃkaro macco paññavā nāma hotīti pucchati. Vuddheti paññāvuddhippatte paṇḍite. Nipuṇeti sukhumakāraṇajānanasamatthe. Evaṃkaroti yo puggalo evaṃ vuttappakāre puggale sevati bhajati payirupāsati, pāḷiṃ uggaṇhāti, punappunaṃ atthaṃ pucchati, pāsāṇe lekhaṃ khaṇanto viya kañcananāḷiyā sīhavasaṃ sampaṭicchanto viya ohitasoto sakkaccaṃ subhāsitāni suṇāti, ayaṃ evaṃkaro macco paññavā hotīti.

Evaṃ mahāsatto pācīnalokadhātuto sūriyaṃ uṭṭhāpento viya paññāya paṭipadaṃ kathetvā idāni tassā paññāya guṇaṃ kathento ‘‘sa paññavā’’tiādimāha. Tattha kāmaguṇeti kāmakoṭṭhāse hutvā abhāvaṭṭhena aniccato, diṭṭhadhammikasamparāyikānaṃ dukkhānaṃ vatthubhāvena dukkhato, aṭṭhanavutiyā rogamukhānaṃ kāme nissāya uppattisambhavena rogato ca avekkhati oloketi, so evaṃ vipassī etehi kāraṇehi kāmānaṃ aniccāditaṃ passanto ‘‘kāme nissāya uppajjanakadukkhānaṃ anto natthi, kāmānaṃ pahānameva sukha’’nti viditvā dukkhesu kāmesu mahabbhayesu chandaṃ pajahāti. Sa vītarāgoti, ‘‘sakka, so puggalo evaṃ vītarāgo navāghātavatthuvasena uppajjanakasabhāvadosaṃ vinetvā mettacittaṃ bhāveyya, appamāṇasattārammaṇattā appamāṇaṃ taṃ bhāvetvā aparihīnajjhāno agarahito brahmaloke uppajjatī’’ti.

Evaṃ mahāsatte kāmānaṃ dosaṃ kathenteyeva tesaṃ tiṇṇampi rājūnaṃ sabalakāyānaṃ tadaṅgappahānena pañcakāmaguṇarāgo pahīno. Taṃ ñatvā mahāsatto tesaṃ pahaṃsanavasena gāthamāha –

86.

‘‘Mahatthiyaṃ āgamanaṃ ahosi, tavamaṭṭhakā bhīmarathassa cāpi;

Kāliṅgarājassa ca uggatassa, sabbesa vo kāmarāgo pahīno’’ti.

Tattha mahatthiyanti mahatthaṃ mahāvipphāraṃ mahājutikaṃ. Tavamaṭṭhakāti tava aṭṭhakā. Pahīnoti tadaṅgappahānena pahīno.

Taṃ sutvā rājāno mahāsattassa thutiṃ karontā gāthamāhaṃsu –

87.

‘‘Evametaṃ paracittavedi, sabbesa no kāmarāgo pahīno;

Karohi okāsamanuggahāya, yathā gatiṃ te abhisambhavemā’’ti.

Tattha anuggahāyāti pabbajjatthāya okāsaṃ no karohi. Yathā mayaṃ pabbajitvā tava gatiṃ nipphattiṃ abhisambhavema pāpuṇeyyāma, tayā paṭividdhaguṇaṃ paṭivijjheyyāmāti vadiṃsu.

Atha nesaṃ okāsaṃ karonto mahāsatto itaraṃ gāthamāha –

88.

‘‘Karomi okāsamanuggahāya, tathā hi vo kāmarāgo pahīno;

Pharātha kāyaṃ vipulāya pītiyā, yathā gatiṃ me abhisambhavethā’’ti.

Tattha pharātha kāyanti jhānapītiyā vipulāya kāyaṃ pharathāti.

Taṃ sutvā te sampaṭicchantā gāthamāhaṃsu –

89.

‘‘Sabbaṃ karissāma tavānusāsaniṃ, yaṃ yaṃ tuvaṃ vakkhasi bhūripañña;

Pharāma kāyaṃ vipulāya pītiyā, yathā gatiṃ te abhisambhavemā’’ti.

Atha nesaṃ sabalakāyānaṃ mahāsatto pabbajjaṃ dāpetvā isigaṇaṃ uyyojento gāthamāha –

90.

‘‘Katāya vacchassa kisassa pūjā, gacchantu bhonto isayo sādhurūpā;

Jhāne ratā hotha sadā samāhitā, esā ratī pabbajitassa seṭṭhā’’ti.

Tattha gacchantūti attano attano vasanaṭṭhānāni gacchantu.

Isayo tassa sarabhaṅgasatthuno vacanaṃ sirasā sampaṭicchitvā vanditvā ākāsaṃ uppatitvā sakāni vasanaṭṭhānāni gamiṃsu. Sakkopi uṭṭhāyāsanā mahāsattassa thutiṃ katvā añjaliṃ paggayha sūriyaṃ namassanto viya mahāsattaṃ namassamāno sapariso pakkāmi. Etamatthaṃ viditvā satthā imā gāthāyo abhāsi –

91.

‘‘Sutvāna gāthā paramatthasaṃhitā, subhāsitā isinā paṇḍitena;

Te vedajātā anumodamānā, pakkāmu devā devapuraṃ yasassino.

92.

‘‘Gāthā imā atthavatī subyañjanā, subhāsitā isinā paṇḍitena;

Yo kocimā aṭṭhikatvā suṇeyya, labhetha pubbāpariyaṃ visesaṃ;

Laddhāna pubbāpariyaṃ visesaṃ, adassanaṃ maccurājassa gacche’’ti.

Tattha paramatthasaṃhitāti aniccādidīpanena nibbānanissitā. Gāthā imāti idaṃ satthā sarabhaṅgasatthuno nibbānadāyakaṃ subhāsitaṃ vaṇṇento āha. Tattha atthavatīti nibbānadāyakaṭṭhena paramatthanissitā. Subyañjanāti parisuddhabyañjanā. Subhāsitāti sukathitā. Aṭṭhikatvāti attano atthikabhāvaṃ katvā atthiko hutvā sakkaccaṃ suṇeyya. Pubbāpariyanti paṭhamajjhānaṃ pubbaviseso, dutiyajjhānaṃ aparaviseso. Dutiyajjhānaṃ pubbaviseso, tatiyajjhānaṃ aparavisesoti evaṃ aṭṭhasamāpatticatumaggavasena pubbāparabhāvena ṭhitaṃ visesaṃ. Adassananti pariyosāne aparavisesaṃ arahattaṃ labhitvā nibbānaṃ pāpuṇeyya. Nibbānappatto hi puggalo maccurājassa adassanaṃ gato nāma hotīti.

Evaṃ satthā arahattena desanāya kūṭaṃ gaṇhitvā ‘‘na, bhikkhave, idāneva, pubbepi moggallānassa āḷāhane pupphavassaṃ vassī’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānento āha –

93.

‘‘Sālissaro sāriputto, meṇḍissaro ca kassapo;

Pabbato anuruddho ca, kaccāyano ca devalo;

94.

‘‘Anusisso ca ānando, kisavaccho ca kolito;

Nārado udāyitthero, parisā buddhaparisā;

Sarabhaṅgo lokanātho, evaṃ dhāretha jātaka’’nti.

Sarabhaṅgajātakavaṇṇanā dutiyā.

[523] 3. Alambusājātakavaṇṇanā

Athabravīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu indriyajātake (jā. 1.8.60 ādayo) vitthāritameva. Satthā pana taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kena ukkaṇṭhāpitosī’’ti vatvā ‘‘purāṇadutiyikāyā’’ti vutte ‘‘bhikkhu esā itthī tuyhaṃ anatthakārikā, tvaṃ etaṃ nissāya jhānaṃ nāsetvā tīṇi saṃvaccharāni mūḷho visaññī nipajjitvā uppannāya saññāya mahāparidevaṃ paridevī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāhāro yāpesi. Athekā migī tassa passāvaṭṭhāne sambhavamissakaṃ tiṇaṃ khāditvā udakaṃ pivi. Ettakeneva ca tasmiṃ paṭibaddhacittā gabbhaṃ paṭilabhitvā tato paṭṭhāya katthaci agantvā tattheva tiṇaṃ khāditvā assamassa sāmanteyeva vicarati. Mahāsatto pariggaṇhanto taṃ kāraṇaṃ aññāsi. Sā aparabhāge manussadārakaṃ vijāyi. Mahāsatto taṃ puttasinehena paṭijaggi, ‘‘isisiṅgo’’tissa nāmaṃ akāsi. Atha naṃ mahāsatto viññutappattaṃ pabbājetvā attano mahallakakāle taṃ ādāya nārivanaṃ nāma gantvā, ‘‘tāta, imasmiṃ himavante imehi pupphehi sadisā itthiyo nāma honti, tā attano vasaṃ gate mahāvināsaṃ pāpenti, na tāsaṃ vasaṃ nāma gantuṃ vaṭṭatī’’ti ovaditvā aparabhāge brahmalokaparāyaṇo ahosi.

Isisiṅgopi jhānakīḷaṃ kīḷanto himavantappadese vāsaṃ kappesi. Ghoratapo paramadhitindriyo ahosi. Athassa sīlatejena sakkassa bhavanaṃ kampi, sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘ayaṃ maṃ sakkattā cāveyya, ekaṃ accharaṃ pesetvā sīlamassa bhindāpessāmī’’ti sakaladevalokaṃ upaparikkhanto attano aḍḍhateyyakoṭisaṅkhānaṃ paricārikānaṃ majjhe ekaṃ alambusaṃ nāma accharaṃ ṭhapetvā aññaṃ tassa sīlaṃ bhindituṃ samatthaṃ adisvā taṃ pakkosāpetvā tassa sīlabhedaṃ kātuṃ āṇāpesi. Tamatthaṃ āvikaronto satthā paṭhamaṃ gāthamāha –

95.

‘‘Athabravi brahā indo, vatrabhū jayataṃ pitā;

Devakaññaṃ parābhetvā, sudhammāyaṃ alambusa’’nti.

Tattha brahāti mahā. Vatrabhūti vatrassa nāma asurassa abhibhavitā. Jayataṃ pitāti jayantānaṃ jayappattānaṃ sesānaṃ tettiṃsāya devaputtānaṃ pitukiccasādhanena pitā. Parābhetvāti hadayaṃ bhinditvā olokento viya taṃ ‘‘paṭibalā aya’’nti ñatvāti attho. Sudhammāyanti sudhammāyaṃ devasabhāyaṃ.

Paṇḍukambalasilāsane nisinno taṃ alambusaṃ pakkosāpetvā idamāha –

96.

‘‘Misse devā taṃ yācanti, tāvatiṃsā saindakā;

Isippalobhane gaccha, isisiṅgaṃ alambuse’’ti.

Tattha misseti taṃ ālapati, idañca tassā nāmaṃ, sabbā panitthiyo purise kilesamissanena missanato ‘‘missā’’ti vuccanti, tena sādhāraṇena guṇanāmenālapanto evamāha. Isippalobhaneti isīnaṃ palobhanasamatthe. Isisiṅganti tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu, tasmā evaṃ vuccati.

Iti sakko ‘‘gaccha isisiṅgaṃ upasaṅkamitvā attano vasaṃ ānetvā sīlamassa bhindā’’ti alambusaṃ āṇāpesi.

97.

‘‘Purāyaṃ amhe acceti, vattavā brahmacariyavā;

Nibbānābhirato vuddho, tassa maggāni āvarā’’ti. – vacanaṃ āha;

Tattha purāyanti ayaṃ tāpaso vattasampanno ca brahmacariyavā ca, so panesa dīghāyukatāya nibbānasaṅkhāte magge abhirato guṇavuddhiyā ca vuddho. Tasmā yāva esa amhe nātikkamati, na abhibhavitvā imamhā ṭhānā cāveti, tāvadeva tvaṃ gantvā tassa devalokagamanāni maggāni āvara, yathā idha nāgacchati, evaṃ karohīti attho.

Taṃ sutvā alambusā gāthādvayamāha –

98.

‘‘Devarāja kimeva tvaṃ, mameva tuvaṃ sikkhasi;

Isippalobhane gaccha, santi aññāpi accharā.

99.

‘‘Mādisiyo pavarā ceva, asoke nandane vane;

Tāsampi hotu pariyāyo, tāpi yantu palobhanā’’ti.

Tattha kimeva tvanti kiṃ nāmetaṃ tvaṃ karosīti dīpeti. Mameva tuvaṃ sikkhasīti imasmiṃ sakaladevaloke mameva tuvaṃ ikkhasi, aññaṃ na passasīti adhippāyena vadati. Sa-kāro panettha byañjanasandhikaro. Isippalobhane gacchāti kiṃkāraṇā maññeva evaṃ vadesīti adhippāyo. Pavarā cevāti mayā uttaritarā ceva. Asoketi sokarahite. Nandaneti nandijanake. Pariyāyoti gamanavāro.

Tato sakko tisso gāthāyo abhāsi –

100.

‘‘Addhā hi saccaṃ bhaṇasi, santi aññāpi accharā;

Tādisiyo pavarā ceva, asoke nandane vane.

101.

‘‘Na tā evaṃ pajānanti, pāricariyaṃ pumaṃ gatā;

Yādisaṃ tvaṃ pajānāsi, nāri sabbaṅgasobhane.

102.

‘‘Tvameva gaccha kalyāṇi, itthīnaṃ pavarā casi;

Taveva vaṇṇarūpena, savasamānayissasī’’ti.

Tattha pumaṃ gatāti purisaṃ upasaṅkamantā samānā purisapalobhinipāricariyaṃ na jānanti. Vaṇṇarūpenāti sarīravaṇṇena ceva rūpasampattiyā ca. Savasamānayissasīti taṃ tāpasaṃ attano vasaṃ ānessasīti.

Taṃ sutvā alambusā dve gāthā abhāsi –

103.

‘‘Na vāhaṃ na gamissāmi, devarājena pesitā;

Vibhemi cetaṃ āsāduṃ, uggatejo hi brāhmaṇo.

104.

‘‘Aneke nirayaṃ pattā, isimāsādiyā janā;

Āpannā mohasaṃsāraṃ, tasmā lomāni haṃsaye’’ti.

Tattha na vāhanti na ve ahaṃ. Vibhemīti bhāyāmi. Āsādunti āsādituṃ. Idaṃ vuttaṃ hoti – nāhaṃ, deva, tayā pesitā na gamissāmi, apicāhaṃ taṃ isiṃ sīlabhedanatthāya allīyituṃ bhāyāmi, uggatejo hi soti. Āsādiyāti āsādetvā. Mohasaṃsāranti mohena saṃsāraṃ, mohena isiṃ palobhetvā saṃsāraṃ āpannā vaṭṭadukkhe patiṭṭhitā sattā gaṇanapathaṃ atikkantā. Tasmāti tena kāraṇena. Lomāni haṃsayeti ahaṃ lomāni uṭṭhapemi, ‘‘tassa kirāhaṃ sīlaṃ bhindissāmī’’ti cintayamānāya me lomāni pahaṃsantīti vadati.

105.

‘‘Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

Missā missitumicchantī, isisiṅgaṃ alambusā.

106.

‘‘Sā ca taṃ vanamogayha, isisiṅgena rakkhitaṃ;

Bimbijālakasañchannaṃ, samantā addhayojanaṃ.

107.

‘‘Pātova pātarāsamhi, udaṇhasamayaṃ pati;

Aggiṭṭhaṃ parimajjantaṃ, isisiṅgaṃ upāgamī’’ti. – imā abhisambuddhagāthā;

Tattha pakkāmīti tena hi, devarāja, āvajjeyyāsi manti attano sayanagabbhaṃ pavisitvā alaṅkaritvā isisiṅgaṃ kilesena missituṃ icchantī pakkāmi, bhikkhave, sā accharā tassa assamaṃ gatāti. Bimbijālakasañchannanti rattaṅkuravanena sañchannaṃ. Pātova pātarāsamhīti, bhikkhave, pātarāsavelāya pātova pageyeva atipageva. Udaṇhasamayaṃ patīti sūriyuggamanavelāyameva. Aggiṭṭhanti aggisālaṃ. Rattiṃ padhānamanuyuñjitvā pātova nhatvā udakakiccaṃ katvā paṇṇasālāyaṃ thokaṃ jhānasukhena vītināmetvā nikkhamitvā aggisālaṃ sammajjantaṃ taṃ isisiṅgaṃ sā upāgami, itthivilāsaṃ dassentī tassa purato aṭṭhāsi.

Atha naṃ tāpaso pucchanto āha –

108.

‘‘Kā nu vijjurivābhāsi, osadhī viya tārakā;

Vicittahatthābharaṇā, āmuttamaṇikuṇḍalā.

109.

‘‘Ādiccavaṇṇasaṅkāsā, hemacandanagandhinī;

Saññatūrū mahāmāyā, kumārī cārudassanā.

110.

‘‘Vilaggā mudukā suddhā, pādā te suppatiṭṭhitā;

Gamanā kāmanīyā te, harantiyeva me mano.

111.

‘‘Anupubbā ca te ūrū, nāganāsasamūpamā;

Vimaṭṭhā tuyhaṃ sussoṇī, akkhassa phalakaṃ yathā.

112.

‘‘Uppalasseva kiñjakkhā, nābhi te sādhusaṇṭhitā;

Purā kaṇhañjanasseva, dūrato patidissati.

113.

‘‘Duvidhā jātā urajā, avaṇṭā sādhupaccudā;

Payodharā apatitā, aḍḍhalābusamā thanā.

114.

‘‘Dīghā kambutalābhāsā, gīvā eṇeyyakā yathā;

Paṇḍarāvaraṇā vaggu, catutthamanasannibhā.

115.

‘‘Uddhaggā ca adhaggā ca, dumaggaparimajjitā;

Duvijā nelasambhūtā, dantā tava sudassanā.

116.

‘‘Apaṇḍarā lohitantā, jiñjūkaphalasannibhā;

Āyatā ca visālā ca, nettā tava sudassanā.

117.

‘‘Nātidīghā susammaṭṭhā, kanakabyāsamocitā;

Uttamaṅgaruhā tuyhaṃ, kesā candanagandhikā.

118.

‘‘Yāvatā kasigorakkhā, vāṇijānañca yā gati;

Isīnañca parakkantaṃ, saññatānaṃ tapassinaṃ.

119.

‘‘Na te samasamaṃ passe, asmiṃ pathavimaṇḍale;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti.

Tattha vicittahatthābharaṇāti vicittehi hatthābharaṇehi samannāgatā. Hemacandanagandhinīti suvaṇṇavaṇṇacandanagandhavilepanā. Saññatūrūti suvaṭṭitaghanaūru sampannaūrulakkhaṇā. Vilaggāti saṃkhittamajjhā. Mudukāti mudu sukhumālā. Suddhāti nimmalā. Suppatiṭṭhitāti samaṃ pathaviṃ phusantā suṭṭhu patiṭṭhitā. Gamanāti gacchamānā. Kāmanīyāti kantā kāmitabbayuttakā. Harantiyeva me manoti ete evarūpena paramena itthivilāsena caṅkamantiyā tava pādā mama cittaṃ harantiyeva. Vimaṭṭhāti visālā. Sussoṇīti sundarasoṇī. Akkhassāti sundaravaṇṇassa akkhassa suvaṇṇaphalakaṃ viya visālā te soṇīti vadati. Uppalasseva kiñjakkhāti nīluppalakaṇṇikā viya. Kaṇhañjanassevāti sukhumakaṇhalomacittattā evamāha.

‘‘Duvidhā’’tigāthaṃ thane vaṇṇayanto āha. Te hi dve hutvā ure jātā vaṇṭassa abhāvā avaṇṭā, ure laggā eva hutvā suṭṭhu nikkhantattā sādhupaccudā, payassa dhāraṇato payodharā, apatitāti na patitā, amilātatāya vā alambanatāya vā na anto paviṭṭhāti apatitā, suvaṇṇaphalake ṭhapitasuvaṇṇamayavaṭṭaalābuno aḍḍhena sadisatāya aḍḍhalābusamā thanā. Eṇeyyakā yathāti eṇīmigassa hi dīghā ca vaṭṭā ca gīvā sobhati yathā, evaṃ tava gīvā thokaṃ dīghā. Kambutalābhāsāti suvaṇṇāliṅgatalasannibhā gīvāti attho. Paṇḍarāvaraṇāti dantāvaraṇā. Catutthamanasannibhāti catutthamano vuccati catutthamanavatthubhūtā jivhā. Abhirattabhāvena jivhāsadisaṃ te oṭṭhapariyosānanti vadati. Uddhaggāti heṭṭhimadantā. Adhaggāti uparimadantā. Dumaggaparimajjitāti dantakaṭṭhaparimajjitā parisuddhā. Duvijāti dvijā. Nelasambhūtāti niddosesu hanumaṃsapariyosānesu sambhūtā.

Apaṇḍarāti kaṇhā. Lohitantāti rattapariyantā. Jiñjūkaphalasannibhāti rattaṭṭhāne jiñjukaphalasadisā. Sudassanāti passantānaṃ atittikarā pañcapasādasamannāgatā. Nātidīghāti pamāṇayuttā. Susammaṭṭhāti suṭṭhu sammaṭṭhā. Kanakabyāsamocitāti kanakabyā vuccati suvaṇṇaphaṇikā, tāya gandhatelaṃ ādāya paharitā suracitā. Kasigorakkhāti iminā kasiñca gorakkhañca nissāya jīvanakasatte dasseti. Yā gatīti yattakā nipphatti. Parakkantanti yattakaṃ isīnaṃ parakkantaṃ, vitthārīkatā imasmiṃ himavante yattakā isayo vasantīti attho. Na te samasamanti tesu sabbesu ekampi rūpalīḷāvilāsādisamatāya tayā samānaṃ na passāmi. Ko vā tvanti idaṃ tassā itthibhāvaṃ jānanto purisavohāravasena pucchati.

Evaṃ pādato paṭṭhāya yāva kesā attano vaṇṇaṃ bhāsante tāpase alambusā tuṇhī hutvā tassā kathāya yathānusandhiṃ gatāya tassa sammūḷhabhāvaṃ ñatvā gāthamāha –

120.

‘‘Na pañhakālo bhaddante, kassapevaṃ gate sati;

Ehi samma ramissāma, ubho asmākamassame;

Ehi taṃ upagūhissaṃ, ratīnaṃ kusalo bhavā’’ti.

Tattha kassapevaṃ gate satīti kassapagotta evaṃ tava citte pavatte sati pañhakālo na hoti. Sammāti vayassa, piyavacanālapanametaṃ. Ratīnanti pañcakāmaguṇaratīnaṃ.

Evaṃ vatvā alambusā cintesi – ‘‘nāyaṃ mayi ṭhitāya hatthapāsaṃ āgamissati, gacchantī viya bhavissāmī’’ti. Sā itthimāyākusalatāya tāpasaṃ anupasaṅkamitvā āgatamaggābhimukhī pāyāsi. Tamatthaṃ pakāsento satthā āha –

121.

‘‘Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

Missā missitumicchantī, isisiṅgaṃ alambusā’’ti.

Atha naṃ tāpaso gacchantiṃ disvā ‘‘ayaṃ gacchatī’’ti attano dandhaparakkamaṃ mandagamanaṃ chinditvā vegena dhāvitvā kesesu hatthena parāmasi. Tamatthaṃ pakāsento satthā āha –

122.

‘‘So ca vegena nikkhamma, chetvā dandhaparakkamaṃ;

Tamuttamāsu veṇīsu, ajjhappatto parāmasi.

123.

‘‘Tamudāvatta kalyāṇī, palissaji susobhanā;

Cavitamhi brahmacariyā, yathā taṃ atha tositā.

124.

‘‘Manasā agamā indaṃ, vasantaṃ nandane vane;

Tassā saṅkappamaññāya, maghavā devakuñjaro.

125.

‘‘Pallaṅkaṃ pahiṇī khippaṃ, sovaṇṇaṃ sopavāhanaṃ;

Sauttaracchadapaññāsaṃ, sahassapaṭiyatthataṃ.

126.

‘‘Tamenaṃ tattha dhāresi, ure katvāna sobhanā;

Yathā ekamuhuttaṃva, tīṇi vassāni dhārayi.

127.

‘‘Vimado tīhi vassehi, pabujjhitvāna brāhmaṇo;

Addasāsi haritarukkhe, samantā aggiyāyanaṃ.

128.

‘‘Navapattavanaṃ phullaṃ, kokilaggaṇaghositaṃ;

Samantā paviloketvā, rudaṃ assūni vattayi.

129.

‘‘Na juhe na jape mante, aggihuttaṃ pahāpitaṃ;

Ko nu me pāricariyāya, pubbe cittaṃ palobhayi.

130.

‘‘Araññe me viharato, yo me tejā ha sambhutaṃ;

Nānāratanaparipūraṃ, nāvaṃva gaṇhi aṇṇave’’ti.

Tattha ajjhappattoti sampatto. Tamudāvatta kalyāṇīti taṃ kese parāmasitvā ṭhitaṃ isiṃ udāvattitvā nivattitvā kalyāṇadassanā sā suṭṭhu sobhanā. Palissajīti āliṅgi. Cavitamhi brahmacariyā, yathā taṃ atha tositāti, bhikkhave, tassa isino tāvadeva jhānaṃ antaradhāyi. Tasmiṃ tamhā jhānā brahmacariyā cavite yathā taṃ sakkena patthitaṃ, tatheva ahosi. Atha sakkassa patthanāya samiddhabhāvaṃ viditvā sā devakaññā tositā, tassa tena brahmacariyavināsena sañjanitapītipāmojjāti attho.

Manasā agamāti sā taṃ āliṅgitvā ṭhitā ‘‘aho vata sakko pallaṅkaṃ me peseyyā’’ti evaṃ pavattena manasā indaṃ agamā. Nandane vaneti nandijananasamatthatāya nandanavanasaṅkhāte tāvatiṃsabhavane vasantaṃ. Devakuñjaroti devaseṭṭho. Pahiṇīti pesesi. ‘‘Pāhiṇī’’tipi pāṭho. Sopavāhananti saparivāraṃ. Sauttaracchadapaññāsanti paññāsāya uttaracchadehi paṭicchāditaṃ. Sahassapaṭiyatthatanti sahassadibbakojavatthataṃ. Tamenaṃ tatthāti taṃ isisiṅgaṃ tattha dibbapallaṅke nisinnā sā ure katvā dhāresi. Tīṇi vassānīti ekamuhuttaṃ viya manussagaṇanāya tīṇi vassāni taṃ ure nipajjāpetvā tattha nisinnā dhāresi.

Vimadoti nimmado vigatasaññabhāvo. So hi tīṇi saṃvaccharāni visañño sayitvā pacchā paṭiladdhasañño pabujjhi. Tasmiṃ pabujjhamāne hatthādiphandanaṃ disvāva alambusā tassa pabujjhanabhāvaṃ ñatvā pallaṅkaṃ antaradhāpetvā sayampi antarahitā aṭṭhāsi. Addasāsīti so assamapadaṃ olokento ‘‘kena nu khomhi sīlavināsaṃ pāpito’’ti cintetvā mahantena saddena paridevamāno addasāsi. Haritarukkheti aggiyāyanasaṅkhātaṃ aggisālaṃ samantā parivāretvā ṭhite haritapattarukkhe. Navapattavananti taruṇehi navapattehi sañchannaṃ vanaṃ. Rudanti paridevanto.

Na juhe na jape manteti ayamassa paridevanagāthā. Pahāpitanti hāpitaṃ, pa-kāro upasaggamattaṃ. Pāricariyāyāti ko nu kilesapāricariyāya ito pubbe mama cittaṃ palobhayīti paridevati. Yo me tejā ha sambhutanti ha-kāro nipātamattaṃ. Yo mama samaṇatejena sambhūtaṃ jhānaguṇaṃ nānāratanaparipuṇṇaṃ mahantaṃ mahaṇṇave nāvaṃ viya gaṇhi, vināsaṃ pāpesi, ko nāmesoti paridevatīti.

Taṃ sutvā alambusā cintesi – ‘‘sacāhaṃ na kathessāmi, ayaṃ me abhisapissati, handassa kathessāmī’’ti. Sā dissamānena kāyena ṭhatvā gāthamāha –

131.

‘‘Ahaṃ te pāricariyāya, devarājena pesitā;

Avadhiṃ cittaṃ cittena, pamādo tvaṃ na bujjhasī’’ti.

So tassā kathaṃ sutvā pitarā dinnaovādaṃ saritvā ‘‘pitu vacanaṃ akatvā mahāvināsaṃ pattomhī’’ti paridevanto catasso gāthāyo abhāsi –

132.

‘‘Imāni kira maṃ tāto, kassapo anusāsati;

Kamalāsadisitthiyo, tāyo bujjhesi māṇava.

133.

‘‘Uregaṇḍāyo bujjhesi, tāyo bujjhesi māṇava;

Iccānusāsi maṃ tāto, yathā maṃ anukampako.

134.

‘‘Tassāhaṃ vacanaṃ nākaṃ, pitu vuddhassa sāsanaṃ;

Araññe nimmanussamhi, svajja jhāyāmi ekako.

135.

‘‘Sohaṃ tathā karissāmi, dhiratthu jīvitena me;

Puna vā tādiso hessaṃ, maraṇaṃ me bhavissatī’’ti.

Tattha imānīti imāni vacanāni. Kamalāsadisitthiyoti kamalā vuccati nāripupphalatā, tāsaṃ pupphasadisā itthiyo. Tāyo bujjhesi māṇavāti māṇava tvaṃ tāyo jāneyyāsi, ñatvā dassanapathaṃ agantvā palāpeyyāsīti yāni evarūpāni vacanāni tadā maṃ tāto anusāsati, imāni kira tānīti. Uregaṇḍāyoti uramhi dvīhi gaṇḍehi samannāgatā. Tāyo bujjhesi, māṇavāti, māṇava, tāyo attano vasaṃ gate vināsaṃ pāpentīti tvaṃ jāneyyāsi. Nākanti nākariṃ. Jhāyāmīti pajjhāyāmi paridevāmi. Dhiratthu jīvitena meti dhiratthu garahitaṃ mama jīvitaṃ, jīvitena me ko attho. Puna vāti tathā karissāmi, yathā puna vā tādiso bhavissāmi, naṭṭhaṃ jhānaṃ uppādetvā vītarāgo bhavissāmi, maraṇaṃ vā me bhavissatīti.

So kāmarāgaṃ pahāya puna jhānaṃ uppādesi. Athassa samaṇatejaṃ disvā jhānassa ca uppāditabhāvaṃ ñatvā alambusā bhītā khamāpesi. Tamatthaṃ pakāsento satthā dve gāthāyo abhāsi –

136.

‘‘Tassa tejaṃ vīriyañca, dhitiṃ ñatvā avaṭṭhitaṃ;

Sirasā aggahī pāde, isisiṅgaṃ alambusā.

137.

‘‘Mā me kujjha mahāvīra, mā me kujjha mahāise;

Mahā attho mayā ciṇṇo, tidasānaṃ yasassinaṃ;

Tayā pakampitaṃ āsi, sabbaṃ devapuraṃ tadā’’ti.

Atha naṃ so ‘‘khamāmi te, bhadde, yathāsukhaṃ gacchā’’ti vissajjento gāthamāha –

138.

‘‘Tāvatiṃsā ca ye devā, tidasānañca vāsavo;

Tvañca bhadde sukhī hohi, gaccha kaññe yathāsukha’’nti.

Sā taṃ vanditvā teneva suvaṇṇapallaṅkena devapuraṃ gatā. Tamatthaṃ pakāsento satthā tisso gāthāyo abhāsi –

139.

‘‘Tassa pāde gahetvāna, katvā ca naṃ padakkhiṇaṃ;

Añjaliṃ paggahetvāna, tamhā ṭhānā apakkami.

140.

‘‘Yo ca tassāsi pallaṅko, sovaṇṇo sopavāhano;

Sauttaracchadapaññāso, sahassapaṭiyatthato;

Tameva pallaṅkamāruyha, agā devāna santike.

141.

‘‘Tamokkamiva āyantiṃ, jalantiṃ vijjutaṃ yathā;

Patīto sumano vitto, devindo adadā vara’’nti.

Tattha okkamivāti dīpakaṃ viya. ‘‘Patīto’’tiādīhi tuṭṭhākārova dassito adadā varanti āgantvā vanditvā ṭhitāya tuṭṭho varaṃ adāsi.

Sā tassa santike varaṃ gaṇhantī osānagāthamāha –

142.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Nisippalobhikā gacche, etaṃ sakka varaṃ vare’’ti.

Tassattho – ‘‘sakka devarāja, sace me tvaṃ varaṃ ado, puna isipalobhikāya na gaccheyyaṃ, mā maṃ etadatthāya pahiṇeyyāsi, etaṃ varaṃ vare yācāmī’’ti.

Satthā tassa bhikkhuno imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā alambusā purāṇadutiyikā ahosi, isisiṅgo ukkaṇṭhitabhikkhu, pitā mahāisi pana ahameva ahosinti.

Alambusājātakavaṇṇanā tatiyā.

[524] 4. Saṅkhapālajātakavaṇṇanā

Ariyāvakāsosīti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Tadā hi satthā uposathike upāsake sampahaṃsetvā ‘‘porāṇakapaṇḍitā mahatiṃ nāgasampattiṃ pahāya uposathavāsaṃ upavasiṃsuyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā bodhisatto tassa rañño aggamahesiyā kucchimhi nibbatti, ‘‘duyyodhano’’tissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā āgantvā pitu sippaṃ dassesi. Atha naṃ pitā rajje abhisiñcitvā isipabbajjaṃ pabbajitvā uyyāne vasi. Bodhisatto divasassa tikkhattuṃ pitu santikaṃ agamāsi. Tassa mahālābhasakkāro udapādi. So teneva palibodhena kasiṇaparikammamattampi kātuṃ asakkonto cintesi – ‘‘mahā me lābhasakkāro, na sakkā mayā idha vasantena imaṃ jaṭaṃ chindituṃ, puttassa me anārocetvāva aññattha gamissāmī’’ti. So kañci ajānāpetvā uyyānā nikkhamitvā magadharaṭṭhaṃ atikkamitvā mahisakaraṭṭhe saṅkhapāladahato nāma nikkhantāya kaṇṇaveṇṇāya nadiyā nivattane candakapabbataṃ upanissāya paṇṇasālaṃ katvā tattha vasanto kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā uñchācariyāya yāpesi. Tamenaṃ saṅkhapālo nāma nāgarājā mahantena parivārena kaṇṇaveṇṇanadito nikkhamitvā antarantarā upasaṅkamati. So tassa dhammaṃ desesi. Athassa putto pitaraṃ daṭṭhukāmo gataṭṭhānaṃ ajānanto anuvicārāpetvā ‘‘asukaṭṭhāne nāma vasatī’’ti ñatvā tassa dassanatthāya mahantena parivārena tattha gantvā ekamante khandhavāraṃ nivāsetvā katipayehi amaccehi saddhiṃ assamapadābhimukho pāyāsi.

Tasmiṃ khaṇe saṅkhapālo mahantena parivārena dhammaṃ suṇanto nisīdi. So taṃ rājānaṃ āgacchantaṃ disvā isiṃ vanditvā uṭṭhāyāsanā pakkāmi. Rājā pitaraṃ vanditvā paṭisanthāraṃ katvā nisīditvā pucchi – ‘‘bhante, katararājā nāmesa tumhākaṃ santikaṃ āgato’’ti. Tāta, saṅkhapālanāgarājā nāmesoti. So tassa sampattiṃ nissāya nāgabhavane lobhaṃ katvā katipāhaṃ vasitvā pitu bhikkhāhāraṃ nibaddhaṃ dāpetvā attano nagarameva gantvā catūsu dvāresu dānasālāyo kāretvā sakalajambudīpaṃ saṅkhobhento dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā nāgabhavanaṃ patthetvā āyupariyosāne nāgabhavane nibbattitvā saṅkhapālanāgarājā ahosi. So gacchante kāle tāya sampattiyā vippaṭisārī hutvā tato paṭṭhāya manussayoniṃ patthento uposathavāsaṃ vasi. Athassa nāgabhavane vasantassa uposathavāso na sampajjati, sīlavināsaṃ pāpuṇāti. So tato paṭṭhāya nāgabhavanā nikkhamitvā kaṇṇaveṇṇāya nadiyā avidūre mahāmaggassa ca ekapadikamaggassa ca antare ekaṃ vammikaṃ parikkhipitvā uposathaṃ adhiṭṭhāya samādinnasīlo ‘‘mama cammamaṃsādīhi atthikā cammamaṃsādīni harantū’’ti attānaṃ dānamukhe vissajjetvā vammikamatthake nipanno samaṇadhammaṃ karonto cātuddase pannarase vasitvā pāṭipade nāgabhavanaṃ gacchati.

Tasmiṃ ekadivasaṃ evaṃ sīlaṃ samādiyitvā nipanne paccantagāmavāsino soḷasa janā ‘‘maṃsaṃ āharissāmā’’ti āvudhahatthā araññe vicarantā kiñci alabhitvā nikkhantā taṃ vammikamatthake nipannaṃ disvā ‘‘mayaṃ ajja godhāpotakampi na labhimhā, imaṃ nāgarājānaṃ vadhitvā khādissāmā’’ti cintetvā ‘‘mahā kho panesa gayhamāno palāyeyya, yathānipannameva taṃ bhogesu sūlehi vijjhitvā dubbalaṃ katvā gaṇhissāmā’’ti sūlāni ādāya upasaṅkamiṃsu. Bodhisattassa sarīraṃ mahantaṃ ekadoṇikanāvappamāṇaṃ vaṭṭetvā ṭhapitasumanapupphadāmaṃ viya jiñjukaphalasannibhehi akkhīhi jayasumanapupphasadisena ca sīsena samannāgataṃ ativiya sobhati. So tesaṃ soḷasannaṃ janānaṃ padasaddena bhogantarato sīsaṃ nīharitvā rattakkhīni ummīletvā te sūlahatthe āgacchante disvā cintesi – ‘‘ajja mayhaṃ manoratho matthakaṃ pāpuṇissati, ahaṃ attānaṃ dānamukhe niyyādetvā vīriyaṃ adhiṭṭhahitvā nipanno, ime mama sarīraṃ sattīhi koṭṭetvā chiddāvachiddaṃ karonte kodhavasena akkhīni ummīletvā na olokessāmī’’ti attano sīlabhedabhayena daḷhaṃ adhiṭṭhāya sīsaṃ bhogantareyeva pavesetvā nipajji. Atha naṃ te upagantvā naṅguṭṭhe gahetvā kaḍḍhantā bhūmiyaṃ pothetvā tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhitvā sakaṇṭakakāḷavettayaṭṭhiyo pahāramukhehi pavesetvā aṭṭhasu ṭhānesu kājenādāya mahāmaggaṃ paṭipajjiṃsu, mahāsatto sūlehi vijjhanato paṭṭhāya ekaṭṭhānepi kodhavasena akkhīni ummīletvā te na olokesi. Tassa aṭṭhahi kājehi ādāya nīyamānassa sīsaṃ olambetvā bhūmiyaṃ pahari. Atha naṃ ‘‘sīsamassa olambatī’’ti mahāmagge nipajjāpetvā taruṇasūlena nāsāpuṭaṃ vijjhitvā rajjukaṃ pavesetvā sīsaṃ ukkhipitvā kājakoṭiyaṃ laggitvā punapi ukkhipitvā maggaṃ paṭipajjiṃsu.

Tasmiṃ khaṇe videharaṭṭhe mithilanagaravāsī āḷāro nāma kuṭumbiko pañca sakaṭasatāni ādāya sukhayānake nisīditvā gacchanto te bhojaputte bodhisattaṃ tathā gaṇhitvā gacchante disvā tesaṃ soḷasannampi soḷasahi vāhagoṇehi saddhiṃ pasataṃ pasataṃ suvaṇṇamāsake sabbesaṃ nivāsanapārupanāni bhariyānampi nesaṃ vatthābharaṇāni datvā vissajjāpesi. Atha so nāgabhavanaṃ gantvā tattha papañcaṃ akatvā mahantena parivārena nikkhamitvā āḷāraṃ upasaṅkamitvā nāgabhavanassa vaṇṇaṃ kathetvā taṃ ādāya nāgabhavanaṃ gantvā tīhi nāgakaññāsatehi saddhiṃ mahantamassa yasaṃ datvā dibbehi kāmehi santappesi. Āḷāro nāgabhavane ekavassaṃ vasitvā dibbakāme paribhuñjitvā ‘‘icchāmahaṃ, samma, pabbajitu’’nti nāgarājassa kathetvā pabbajitaparikkhāre gahetvā nāgabhavanato himavantappadesaṃ gantvā pabbajitvā tattha ciraṃ vasitvā aparabhāge cārikaṃ caranto bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraṃ pavisitvā rājadvāraṃ agamāsi. Atha naṃ bārāṇasirājā disvā iriyāpathe pasīditvā pakkosāpetvā paññattāsane nisīdāpetvā nānaggarasabhojanaṃ bhojetvā aññatarasmiṃ nīce āsane nisinno vanditvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

143.

‘‘Ariyāvakāsosi pasannanetto, maññe bhavaṃ pabbajito kulamhā;

Kathaṃ nu vittāni pahāya bhoge, pabbaji nikkhamma gharā sapaññā’’ti.

Tattha ariyāvakāsosīti niddosasundarasarīrāvakāsosi, abhirūposīti attho. Pasannanettoti pañcahi pasādehi yuttanetto. Kulamhāti khattiyakulā vā brāhmaṇakulā vā seṭṭhikulā vā pabbajitosīti maññāmi. Kathaṃ nūti kena kāraṇena kiṃ ārammaṇaṃ katvā dhanañca upabhoge ca pahāya gharā nikkhamitvā pabbajitosi sapañña paṇḍitapurisāti pucchati.

Tato paraṃ tāpasassa ca rañño ca vacanappaṭivacanavasena gāthānaṃ sambandho veditabbo –

144.

‘‘Sayaṃ vimānaṃ naradeva disvā, mahānubhāvassa mahoragassa;

Disvāna puññāna mahāvipākaṃ, saddhāyahaṃ pabbajitomhi rāja.

145.

‘‘Na kāmakāmā na bhayā na dosā, vācaṃ musā pabbajitā bhaṇanti;

Akkhāhi me pucchito etamatthaṃ, sutvāna me jāyihitippasādo.

146.

‘‘Vāṇijja raṭṭhādhipa gacchamāno, pathe addasāsimhi bhojaputte;

Pavaḍḍhakāyaṃ uragaṃ mahantaṃ, ādāya gacchante pamodamāne.

147.

‘‘Sohaṃ samāgamma janinda tehi, pahaṭṭhalomo avacamhi bhīto;

Kuhiṃ ayaṃ nīyati bhīmakāyo, nāgena kiṃ kāhatha bhojaputtā.

148.

‘‘Nāgo ayaṃ nīyati bhojanatthā, pavaḍḍhakāyo urago mahanto;

Sāduñca thūlañca muduñca maṃsaṃ, na tvaṃ rasaññāsi videhaputta.

149.

‘‘Ito mayaṃ gantvā sakaṃ niketaṃ, ādāya satthāni vikopayitvā;

Maṃsāni bhokkhāma pamodamānā, mayañhi ve sattavo pannagānaṃ.

150.

‘‘Sace ayaṃ nīyati bhojanatthā, pavaḍḍhakāyo urago mahanto;

Dadāmi vo balibaddāni soḷasa, nāgaṃ imaṃ muñcatha bandhanasmā.

151.

‘‘Addhā hi no bhakkho ayaṃ manāpo, bahū ca no uragā bhuttapubbā;

Karoma te taṃ vacanaṃ aḷāra, mittañca no hohi videhaputta.

152.

‘‘Tadāssu te bandhanā mocayiṃsu, yaṃ natthuto paṭimokkassa pāse;

Mutto ca so bandhanā nāgarājā, pakkāmi pācīnamukho muhuttaṃ.

153.

‘‘Gantvāna pācīnamukho muhuttaṃ, puṇṇehi nettehi palokayī maṃ;

Tadāssahaṃ piṭṭhito anvagacchiṃ, dasaṅguliṃ añjaliṃ paggahetvā.

154.

‘‘Gaccheva kho tvaṃ taramānarūpo, mā taṃ amittā punaraggahesuṃ;

Dukkho hi luddehi punā samāgamo, adassanaṃ bhojaputtāna gaccha.

155.

‘‘Agamāsi so rahadaṃ vippasannaṃ, nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ;

Samotataṃ jambuhi vetasāhi, pāvekkhi nittiṇṇabhayo patīto.

156.

‘‘So taṃ pavissa nacirassa nāgo, dibbena me pāturahū janinda;

Upaṭṭhahī maṃ pitaraṃva putto, hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto.

157.

‘‘Tvaṃ mesi mātā ca pitā aḷāra, abbhantaro pāṇadado sahāyo;

Sakañca iddhiṃ paṭilābhakosmi, aḷāra passa me nivesanāni;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassā’’ti.

Tattha vimānanti saṅkhapālanāgarañño anekasatanāṭakasampattisampannaṃ kañcanamaṇivimānaṃ. Puññānanti tena katapuññānaṃ mahantaṃ vipākaṃ disvā kammañca phalañca paralokañca saddahitvā pavattāya saddhāya ahaṃ pabbajito. Na kāmakāmāti na vatthukāmenapi bhayenapi dosenapi musā bhaṇanti. Jāyihitīti, bhante, tumhākaṃ vacanaṃ sutvā mayhampi pasādo somanassaṃ jāyissati. Vāṇijjanti vāṇijjakammaṃ karissāmīti gacchanto. Pathe addasāsimhīti pañcannaṃ sakaṭasatānaṃ purato sukhayānake nisīditvā gacchanto mahāmagge janapadamanusse addasaṃ. Pavaḍḍhakāyanti vaḍḍhitakāyaṃ. Ādāyāti aṭṭhahi kājehi gahetvā. Avacamhīti abhāsiṃ. Bhīmakāyoti bhayajanakakāyo. Bhojaputtāti luddaputtake piyasamudācārenālapati. Videhaputtāti videharaṭṭhavāsitāya āḷāraṃ ālapiṃsu. Vikopayitvāti chinditvā. Mayañhi vo sattavoti mayaṃ pana nāgānaṃ verino nāma. Bhojanatthāti bhojanatthāya. Mittañca no hohīti tvaṃ amhākaṃ mitto hohi, kataguṇaṃ jāna.

Tadāssu teti, mahārāja, tehi bhojaputtehi evaṃ vutte ahaṃ tesaṃ soḷasa vāhagoṇe nivāsanapārupanāni pasataṃ pasataṃ suvaṇṇamāsake bhariyānañca nesaṃ vatthālaṅkāraṃ adāsiṃ, atha te saṅkhapālanāgarājānaṃ bhūmiyaṃ nipajjāpetvā attano kakkhaḷatāya sakaṇṭakakāḷavettalatāya koṭiyaṃ gahetvā ākaḍḍhituṃ ārabhiṃsu. Athāhaṃ nāgarājānaṃ kilamantaṃ disvā akilamentova asinā tā latā chinditvā dārakānaṃ kaṇṇavedhato vaṭṭinīharaṇaniyāmena adukkhāpento saṇikaṃ nīhariṃ, tasmiṃ kāle te bhojaputtā yaṃ bandhanaṃ assa natthuto pavesetvā pāse paṭimokkaṃ, tasmā bandhanā taṃ uragaṃ mocayiṃsu. Tassa nāsato saha pāsena taṃ rajjukaṃ nīhariṃsūti dīpeti. Iti te uragaṃ vissajjetvā thokaṃ gantvā ‘‘ayaṃ urago dubbalo, matakāle naṃ gahetvā gamissāmā’’ti nilīyiṃsu.

Puṇṇehīti sopi muhuttaṃ pācīnābhimukho gantvā assupuṇṇehi nettehi maṃ palokayi. Tadāssahanti tadā assa ahaṃ. Gacchevāti evaṃ taṃ avacanti vadati. Rahadanti kaṇṇaveṇṇadahaṃ. Samotatanti ubhayatīresu jamburukkhavetasarukkhehi otataṃ vitataṃ. Nittiṇṇabhayo patītoti so kira taṃ dahaṃ pavisanto āḷārassa nipaccakāraṃ dassetvā yāva naṅguṭṭhā otari, udake paviṭṭhaṭṭhānamevassa nibbhayaṃ ahosi, tasmā nittiṇṇabhayo patīto haṭṭhatuṭṭho pāvekkhīti. Pavissāti pavisitvā. Dibbena meti nāgabhavane pamādaṃ anāpajjitvā mayi kaṇṇaveṇṇatīraṃ anatikkanteyeva dibbena parivārena mama purato pāturahosi. Upaṭṭhahīti upāgami. Abbhantaroti hadayamaṃsasadiso. Tvaṃ mama bahupakāro, sakkāraṃ te karissāmi. Passa me nivesanānīti mama nāgabhavanaṃ passa. Masakkasāraṃ viyāti masakkasāro vuccati osakkanaparisakkanābhāvena ghanasāratāya ca sinerupabbatarājā. Ayaṃ tattha māpitaṃ tāvatiṃsabhavanaṃ sandhāyevamāha.

Mahārāja! Evaṃ vatvā so nāgarājā uttari attano nāgabhavanaṃ vaṇṇento gāthādvayamāha –

158.

‘‘Taṃ bhūmibhāgehi upetarūpaṃ, asakkharā ceva mudū subhā ca;

Nīcattiṇā apparajā ca bhūmi, pāsādikā yattha jahanti sokaṃ.

159.

‘‘Anāvakulā veḷuriyūpanīlā, catuddisaṃ ambavanaṃ surammaṃ;

Pakkā ca pesī ca phalā suphullā, niccotukā dhārayantī phalānī’’ti.

Tattha asakkharāti yā tattha bhūmi pāsāṇasakkhararahitā mudu subhā kañcanarajatamaṇimayā sattaratanavālukākiṇṇā. Nīcattiṇāti indagopakapiṭṭhisadisavaṇṇehi nīcatiṇehi samannāgatā. Apparajāti paṃsurahitā. Yattha jahanti sokanti yattha paviṭṭhamattāva nissokā honti. Anāvakulāti na avakulā akhāṇumā upari ukkulavikulabhāvarahitā vā samasaṇṭhitā. Veḷuriyūpanīlāti veḷuriyena upanīlā, tasmiṃ nāgabhavane veḷuriyamayā pasannasalilā nīlobhāsā anekavaṇṇakamaluppalasañchannā pokkharaṇīti attho. Catuddisanti tassā pokkharaṇiyā catūsu disāsu. Pakkā cāti tasmiṃ ambavane ambarukkhā pakkaphalā ca aḍḍhapakkaphalā ca taruṇaphalā ca phullitāyevāti attho. Niccotukāti channampi utūnaṃ anurūpehi pupphaphalehi samannāgatāti.

160.

Tesaṃ vanānaṃ naradeva majjhe, nivesanaṃ bhassarasannikāsaṃ;

Rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ, obhāsatī vijjurivantalikkhe.

161.

‘‘Maṇīmayā soṇṇamayā uḷārā, anekacittā satataṃ sunimmitā;

Paripūrā kaññāhi alaṅkatāhi, suvaṇṇakāyūradharāhi rāja.

162.

‘‘So saṅkhapālo taramānarūpo, pāsādamāruyha anomavaṇṇo;

Sahassathambhaṃ atulānubhāvaṃ, yatthassa bhariyā mahesī ahosi.

163.

‘‘Ekā ca nārī taramānarūpā, ādāya veḷuriyamayaṃ mahagghaṃ;

Subhaṃ maṇiṃ jātimantūpapannaṃ, acoditā āsanamabbhihāsi.

164.

‘‘Tato maṃ urago hatthe gahetvā, nisīdayī pāmukhaāsanasmiṃ;

Idamāsanaṃ atra bhavaṃ nisīdatu, bhavañhi me aññataro garūnaṃ.

165.

‘‘Aññā ca nārī taramānarūpā, ādāya vāriṃ upasaṅkamitvā;

Pādāni pakkhālayī me janinda, bhariyāva bhattū patino piyassa.

166.

‘‘Aparā ca nārī taramānarūpā, paggayha sovaṇṇamayāya pātiyā;

Anekasūpaṃ vividhaṃ viyañjanaṃ, upanāmayī bhatta manuññarūpaṃ.

167.

‘‘Turiyehi maṃ bhārata bhuttavantaṃ, upaṭṭhahuṃ bhattu mano viditvā;

Tatuttariṃ maṃ nipatī mahantaṃ, dibbehi kāmehi anappakehī’’ti.

Tattha nivesananti pāsādo. Bhassarasannikāsanti pabhassaradassanaṃ. Rajataggaḷanti rajatadvārakavāṭaṃ. Maṇīmayāti evarūpā tattha kūṭāgārā ca gabbhā ca. Paripūrāti sampuṇṇā. So saṅkhapāloti, mahārāja, ahaṃ evaṃ tasmiṃ nāgabhavanaṃ vaṇṇente taṃ daṭṭhukāmo ahosiṃ, atha maṃ tattha netvā so saṅkhapālo hatthe gahetvā taramāno veḷuriyathambhehi sahassathambhaṃ pāsādaṃ āruyha yasmiṃ ṭhāne assa mahesī ahosi, taṃ ṭhānaṃ netīti dīpeti. Ekā cāti mayi pāsādaṃ abhiruḷhe ekā itthī aññehi maṇīhi jātimahantehi upetaṃ subhaṃ veḷuriyāsanaṃ tena nāgarājena avuttāva. Abbhihāsīti abhihari, attharīti vuttaṃ hoti.

Pāmukhaāsanasminti pamukhāsanasmiṃ, uttamāsane nisīdāpesīti attho. Garūnanti mātāpitūnaṃ me tvaṃ aññataroti evaṃ vatvā nisīdāpesi. Vividhaṃ viyañjananti vividhaṃ byañjanaṃ. Bhatta manuññarūpanti bhattaṃ manuññarūpaṃ. Bhāratāti rājānaṃ ālapati. Bhuttavantanti bhuttāviṃ katabhattakiccaṃ. Upaṭṭhahunti anekasatehi turiyehi gandhabbaṃ kurumānā upaṭṭhahiṃsu. Bhattu mano viditvāti attano patino cittaṃ jānitvā. Tatuttarinti tato gandhabbakaraṇato uttariṃ. Maṃ nipatīti so nāgarājā maṃ upasaṅkami. Mahantaṃ dibbehīti mahantehi uḷārehi dibbehi kāmehi tehi ca anappakehi.

Evaṃ upasaṅkamitvā ca pana gāthamāha –

168.

‘‘Bhariyā mametā tisatā aḷāra, sabbattamajjhā padumuttarābhā;

Aḷāra etāssu te kāmakārā, dadāmi te tā paricārayassū’’ti.

Tattha sabbattamajjhāti sabbā attamajjhā, pāṇinā gahitappamāṇamajjhāti attho. Aṭṭhakathāyaṃ pana ‘‘sumajjhā’’ti pāṭho. Padumuttarābhāti padumavaṇṇauttarābhā, padumavaṇṇauttaracchaviyoti attho. Paricārayassūti tā attano pādaparicārikā karohīti vatvā tīhi itthisatehi saddhiṃ mahāsampattiṃ mayhaṃ adāsi.

So āha –

169.

‘‘Saṃvaccharaṃ dibbarasānubhutvā, tadāssuhaṃ uttarimajjhabhāsiṃ;

Nāgassidaṃ kinti kathañca laddhaṃ, kathajjhagamāsi vimānaseṭṭhaṃ.

170.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Pucchāmi taṃ nāgarājetamatthaṃ, kathajjhagamāsi vimānaseṭṭha’’nti.

Tattha dibbarasānubhutvāti dibbe kāmaguṇarase anubhavitvā. Tadāssuhanti tadā assu ahaṃ. Nāgassidanti bhadramukhassa saṅkhapālanāgarājassa idaṃ sampattijātaṃ kinti kiṃ nāma kammaṃ katvā kathañca katvā laddhaṃ, kathametaṃ vimānaseṭṭhaṃ tvaṃ ajjhagamāsi, iti naṃ ahaṃ pucchiṃ. Adhiccaladdhanti ahetunā laddhaṃ. Pariṇāmajaṃ teti kenaci tava atthāya pariṇāmitattā pariṇāmato jātaṃ. Sayaṃkatanti kārake pakkosāpetvā ratanāni datvā kāritanti.

Tato parā dvinnampi vacanappaṭivacanagāthāva –

171.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimānaṃ.

172.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Akkhāhi me nāgarājetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

173.

‘‘Rājā ahosiṃ magadhānamissaro, duyyodhano nāma mahānubhāvo;

So ittaraṃ jīvitaṃ saṃviditvā, asassataṃ vipariṇāmadhammaṃ.

174.

‘‘Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

175.

‘‘Mālañca gandhañca vilepanañca, padīpiyaṃ yānamupassayañca;

Acchādanaṃ sayanamathannapānaṃ, sakkacca dānāni adamha tattha.

176.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Teneva me laddhamidaṃ vimānaṃ, pahūtabhakkhaṃ bahuannapānaṃ;

Naccehi gītehi cupetarūpaṃ, ciraṭṭhitikaṃ na ca sassatāyaṃ.

177.

‘‘Appānubhāvā taṃ mahānubhāvaṃ, tejassinaṃ hanti atejavanto;

Kimeva dāṭhāvudha kiṃ paṭicca, hatthattamāgacchi vanibbakānaṃ.

178.

‘‘Bhayaṃ nu te anvagataṃ mahantaṃ, tejo nu te nānvagaṃ dantamūlaṃ;

Kimeva dāṭhāvudha kiṃ paṭicca, kilesamāpajji vanibbakānaṃ.

179.

‘‘Na me bhayaṃ anvagataṃ mahantaṃ, tejo na sakkā mama tehi hantuṃ;

Satañca dhammāni sukittitāni, samuddavelāva duraccayāni.

180.

‘‘Cātuddasiṃ pañcadasiṃ aḷāra, uposathaṃ niccamupāvasāmi;

Athāgamuṃ soḷasa bhojaputtā, rajjuṃ gahetvāna daḷhañca pāsaṃ.

181.

‘‘Bhetvāna nāsaṃ atikassa rajjuṃ, nayiṃsu maṃ samparigayha luddā;

Etādisaṃ dukkhamahaṃ titikkhaṃ, uposathaṃ appaṭikopayanto.

182.

‘‘Ekāyane taṃ pathe addasaṃsu, balena vaṇṇena cupetarūpaṃ;

Siriyā paññāya ca bhāvitosi, kiṃ patthayaṃ nāga tapo karosi.

183.

‘‘Na puttahetū na dhanassa hetū, na āyuno cāpi aḷāra hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkama tapo karomi.

184.

‘‘Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

185.

‘‘Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko.

186.

‘‘Aḷāra nāññatra manussalokā, suddhīva saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa antaṃ.

187.

‘‘Saṃvaccharo me vasato tavantike, annena pānena upaṭṭhitosmi;

Āmantayitvāna palemi nāga, cirappavuṭṭhosmi ahaṃ janinda.

188.

‘‘Puttā ca dārā anujīvino ca, niccānusiṭṭhā upatiṭṭhathetaṃ;

Kaccinnu taṃ nābhisapittha koci, piyañhi me dassanaṃ tuyhaṃ aḷāra.

189.

‘‘Yathāpi mātū ca pitū agāre, putto piyo paṭivihito vaseyya;

Tatopi mayhaṃ idhameva seyyo, cittañhi te nāga mayī pasannaṃ.

190.

‘‘Maṇī mamaṃ vijjati lohitaṅko, dhanāharo maṇiratanaṃ uḷāraṃ;

Ādāya tvaṃ gaccha sakaṃ niketaṃ, laddhā dhanaṃ taṃ maṇimossajassū’’ti.

Tattha kiṃ te vatanti kiṃ tava vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ. Opānabhūtanti catumahāpathe khatapokkharaṇī viya dhammikasamaṇabrāhmaṇānaṃ yathāsukhaṃ paribhuñjitabbavibhavaṃ. Na ca sassatāyanti ciraṭṭhitikaṃ samānampi ce taṃ mayhaṃ sassataṃ na hotīti me katheti.

Appānubhāvāti bhojaputte sandhāyāha. Hantīti aṭṭhasu ṭhānesu sūlehi vijjhantā kiṃkāraṇā haniṃsu. Kiṃ paṭiccāti kiṃ sandhāya tvaṃ tadā tesaṃ hatthattaṃ āgacchi vasaṃ upagato. Vanibbakānanti bhojaputtā idha ‘‘vanibbakā’’ti vuttā. Tejo nu te nānvagaṃ dantamūlanti kiṃ nu tava tejo bhojaputte disvā tadā bhayaṃ mahantaṃ anvagataṃ, udāhu visaṃ dantamūlaṃ na anvagataṃ. Kilesanti dukkhaṃ. Vanibbakānanti bhojaputtānaṃ santike, bhojaputte nissāyāti attho.

Tejo na sakkā mama tehi hantunti mama visatejo aññassa tejena abhihantumpi na sakkā. Satanti buddhādīnaṃ. Dhammānīti sīlasamādhipaññākhantianuddayamettābhāvanāsaṅkhātāni dhammāni. Sukittitānīti suvaṇṇitāni sukathitāni. Kinti katvā? Samuddavelāva duraccayānīti tehi samuddavelā viya sappurisehi jīvitatthampi duraccayānīti vaṇṇitāni, tasmā ahaṃ sīlabhedabhayena khantimettādisamannāgato hutvā mama kopassa sīlavelantaṃ atikkamituṃ na adāsinti āha.

‘‘Imissā pana saṅkhapāladhammadesanāya dasapi pāramiyo labbhanti. Tadā hi mahāsattena sarīrassa pariccattabhāvo dānapāramī nāma hoti, tathārūpenāpi visatejena sīlassa abhinnatā sīlapāramī, nāgabhavanato nikkhamitvā samaṇadhammakaraṇaṃ nekkhammapāramī, ‘idañcidañca kātuṃ vaṭṭatī’ti saṃvidahanaṃ paññāpāramī, adhivāsanavīriyaṃ vīriyapāramī, adhivāsanakhanti khantipāramī, saccasamādānaṃ saccapāramī, ‘mama sīlaṃ na bhindissāmī’ti adhiṭṭhānaṃ adhiṭṭhānapāramī, anuddayabhāvo mettāpāramī, vedanāya majjhattabhāvo upekkhāpāramī’’ti.

Athāgamunti athekadivasaṃ vammikamatthake nipannaṃ disvā soḷasa bhojaputtā khararajjuñca daḷhapāsañca sūlāni ca gahetvā mama santikaṃ āgatā. Bhetvānāti mama sarīraṃ aṭṭhasu ṭhānesu bhinditvā sakaṇṭakakāḷavettalatā pavesetvā. Nāsaṃ atikassa rajjunti thokaṃ gantvā sīsaṃ me olambantaṃ disvā mahāmagge nipajjāpetvā puna nāsampi me bhinditvā vaṭṭarajjuṃ atikassa āvunitvā kājakoṭiyaṃ laggetvā samantato pariggahetvā maṃ nayiṃsu.

Addasaṃsūti, samma saṅkhapāla, te bhojaputtā ekāyane ekagamane jaṅghapadikamagge taṃ balena ca vaṇṇena ca upetarūpaṃ passiṃsu, tvaṃ pana issariyasobhaggasiriyā ca paññāya ca bhāvito vaḍḍhito, so tvaṃ evarūpo samānopi kimatthaṃ tapaṃ karosi, kimicchanto uposathavāsaṃ vasasi, sīlaṃ rakkhasi. ‘‘Addasāsi’’ntipi pāṭho, ahaṃ ekāyane mahāmagge taṃ addasinti attho. Abhipatthayānoti patthento. Tasmāti yasmā manussayoniṃ patthemi, tasmā vīriyena parakkamitvā tapokammaṃ karomi.

Surositoti suṭṭhu manulitto. Itoti imamhā nāgabhavanā manussaloko kena uttaritaro. Suddhīti maggaphalanibbānasaṅkhātā visuddhi. Saṃyamoti sīlaṃ. Idaṃ so manussalokeyeva buddhapaccekabuddhānaṃ uppattiṃ sandhāyāha. Kāhāmīti attano appaṭisandhikabhāvaṃ karonto jātijarāmaraṇassantaṃ karissāmīti. Evaṃ, mahārāja, so saṅkhapālo manussalokaṃ vaṇṇesi. Saṃvaccharo meti evaṃ, mahārāja, tasmiṃ manussalokaṃ vaṇṇente ahaṃ pabbajjāya sinehaṃ katvā etadavocaṃ. Tattha upaṭṭhitosmīti annapānena ceva dibbehi ca kāmaguṇehi pariciṇṇo mānito asmi. Palemīti paremi gacchāmi. Cirappavuṭṭhosmīti ahaṃ manussalokato cirappavuṭṭho asmi.

Nābhisapitthāti kacci nu kho mama puttādīsu koci taṃ na akkosi na paribhāsīti pucchati. ‘‘Nābhisajjethā’’tipi pāṭho, na kopesīti attho. Paṭivihitoti paṭijaggito. Maṇī mamanti sace, samma āḷāra, gacchasiyeva, evaṃ sante mama lohitaṅko dhanahārako sabbakāmadado maṇi saṃvijjati, taṃ uḷāraṃ maṇiratanaṃ ādāya tava gehaṃ gaccha, tattha imassānubhāvena yāvadicchakaṃ dhanaṃ laddhā puna imaṃ maṇiṃ ossajassu, ossajanto ca aññattha anossajitvā attano udakacāṭiyaṃ ossajeyyāsīti vatvā mayhaṃ maṇiratanaṃ upanesīti vadati.

Evaṃ vatvā āḷāro ‘‘athāhaṃ, mahārāja, nāgarājānaṃ etadavocaṃ – ‘samma, nāhaṃ dhanenatthiko, pabbajituṃ pana icchāmī’ti pabbajitaparikkhāraṃ yācitvā teneva saddhiṃ nāgabhavanā nikkhamitvā taṃ nivattetvā himavantaṃ pavisitvā pabbajitomhī’’ti vatvā rañño dhammakathaṃ kathento gāthādvayamāha –

191.

‘‘Diṭṭhā mayā mānusakāpi kāmā, asassatā vipariṇāmadhammā;

Ādīnavaṃ kāmaguṇesu disvā, saddhāyahaṃ pabbajitomhi rāja.

192.

‘‘Dumapphalānīva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo’’ti.

Tattha saddhāyāti kammañca phalañca nibbānañca saddahitvā. Dumapphalānīva patantīti yathā rukkhaphalāni pakkānipi apakkānipi patanti, tathā māṇavā daharā ca vuddhā ca patanti. Apaṇṇakanti aviraddhaṃ niyyānikaṃ. Sāmaññameva seyyoti pabbajjāva uttamāti pabbajjāya guṇaṃ disvā pabbajitomhi, mahārājāti.

Taṃ sutvā rājā anantaraṃ gāthamāha –

193.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna tavañcaḷāra, kāhāmi puññāni anappakānī’’ti.

Tattha ye bahuṭhānacintinoti ye bahūni kāraṇāni jānanti. Nāgañcāti tathā appamādavihārinaṃ nāgarājānañca tava ca vacanaṃ sutvā.

Athassa ussāhaṃ janento tāpaso osānagāthamāha –

194.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna mamañca rāja, karohi puññāni anappakānī’’ti.

Evaṃ so rañño dhammaṃ desetvā tattheva cattāro vassānamāse vasitvā puna himavantaṃ gantvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi. Saṅkhapālopi yāvajīvaṃ uposathavāsaṃ vasitvā rājā ca dānādīni puññāni karitvā yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā pitā tāpaso kassapo ahosi, bārāṇasirājā ānando, āḷāro sāriputto, saṅkhapālanāgarājā pana ahameva ahosi’’nti.

Saṅkhapālajātakavaṇṇanā catutthā.

[525] 5. Cūḷasutasomajātakavaṇṇanā

Āmantayāmi nigamanti idaṃ satthā jetavane viharanto nekkhammapāramiṃ ārabbha kathesi. Paccuppannavatthu mahānāradakassapajātakasadisameva (jā. 2.22.1153 ādayo). Atīte pana bārāṇasī sudassanaṃ nāma nagaraṃ ahosi, tattha brahmadatto nāma rājā ajjhāvasi. Bodhisatto tassa aggamahesiyā kucchimhi nibbatti, dasamāsaccayena mātukucchito nikkhami. Tassa pana puṇṇacandasassirikaṃ mukhaṃ ahosi, tenassa ‘‘somakumāro’’ti nāmaṃ kariṃsu. So viññutaṃ patto sutavittako savanasīlo ahosi, tena naṃ ‘‘sutasomo’’ti sañjāniṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggahetvā āgato pitu santakaṃ setacchattaṃ labhitvā dhammena rajjaṃ kāresi, mahantaṃ issariyaṃ ahosi. Tassa candādevippamukhāni soḷasa itthisahassāni ahesuṃ. So aparabhāge puttadhītāhi vaḍḍhanto gharāvāse anabhirato araññaṃ pavisitvā pabbajitukāmo ahosi.

So ekadivasaṃ kappakaṃ āmantetvā ‘‘yadā me, samma, sirasmiṃ palitaṃ passeyyāsi, tadā me āroceyyāsī’’ti āha. Kappako tassa vacanaṃ sampaṭicchitvā aparabhāge palitaṃ disvā ārocetvā ‘‘tena hi naṃ, samma kappaka, uddharitvā mama hatthe patiṭṭhapehī’’ti vutte suvaṇṇasaṇḍāsena uddharitvā rañño hatthe ṭhapesi. Taṃ disvā mahāsatto ‘‘jarāya me sarīraṃ abhibhūta’’nti bhīto taṃ palitaṃ gahetvāva pāsādā otaritvā mahājanassa dassanaṭṭhāne paññatte rājapallaṅke nisīditvā senāpatippamukhāni asītiamaccasahassāni purohitappamukhāni saṭṭhibrāhmaṇasahassāni aññe ca raṭṭhikajānapadanegamādayo bahū jane pakkosāpetvā ‘‘sirasmiṃ me palitaṃ jātaṃ, ahaṃ mahallakosmi, mama pabbajitabhāvaṃ jānāthā’’ti vatvā paṭhamaṃ gāthamāha –

195.

‘‘Āmantayāmi nigamaṃ, mittāmacce parissaje;

Sirasmiṃ palitaṃ jātaṃ, pabbajjaṃ dāni rocaha’’nti.

Tattha āmantayāmīti jānāpemi. Rocahanti ‘‘rocemi ahaṃ, tassa me, bhonto! Pabbajitabhāvaṃ jānāthā’’ti.

Taṃ sutvā tesu eko visāradappatto hutvā gāthamāha –

196.

‘‘Abhuṃ me kathaṃ nu bhaṇasi, sallaṃ me deva urasi kappesi;

Sattasatā te bhariyā, kathaṃ nu te tā bhavissantī’’ti.

Tattha abhunti avaḍḍhiṃ. Urasi kappesīti urasmiṃ sunisitadhotasattiṃ cāresi. Sattasatāti samajātikā khattiyakaññā sandhāyetaṃ vuttaṃ. Kathaṃ nu te tā bhavissantīti tā tava bhariyā tayi pabbajite anāthā nippaccayā kathaṃ bhavissanti, etā anāthā katvā tumhākaṃ pabbajjā nāma na yuttāti.

Tato mahāsatto tatiyaṃ gāthamāha –

197.

‘‘Paññāyihinti etā, daharā aññampi tā gamissanti;

Saggañca patthayāno, tena ahaṃ pabbajissāmī’’ti.

Tattha paññāyihintīti attano kammena paññāyissanti. Ahaṃ etāsaṃ kiṃ homi, sabbāpetā daharā, yo añño rājā bhavissati, taṃ etā gamissantīti.

Amaccādayo bodhisattassa paṭivacanaṃ dātuṃ asakkontā tassa mātu santikaṃ gantvā tamatthaṃ ārocesuṃ. Sā turitaturitā āgantvā ‘‘saccaṃ kira tvaṃ, tāta, pabbajitukāmosī’’ti vatvā dve gāthāyo abhāsi –

198.

‘‘Dulladdhaṃ me āsi sutasoma, yassa te homahaṃ mātā;

Yaṃ me vilapantiyā, anapekkho pabbajasi deva.

199.

‘‘Dulladdhaṃ me āsi sutasoma, yaṃ taṃ ahaṃ vijāyissaṃ;

Yaṃ me vilapantiyā, anapekkho pabbajasi devā’’ti.

Tattha dulladdhanti yaṃ etaṃ mayā labhantiyā puttaṃ jammaṃ laddhaṃ dulladdhaṃ. Yaṃ meti yena kāraṇena mayi nānappakārakaṃ vipalantiyā tvaṃ pabbajituṃ icchasi, tena kāraṇena tādisassa puttassa labhanaṃ mama dulladdhaṃ nāmāti.

Bodhisatto evaṃ paridevamānāyapi mātarā saddhiṃ kiñci na kathesi. Sā roditvā kanditvā sayameva ekamantaṃ aṭṭhāsi. Athassa pitu ārocesuṃ. So āgantvā ekaṃ tāva gāthamāha –

200.

‘‘Ko nāmeso dhammo, sutasoma kā ca nāma pabbajjā;

Yaṃ no amhe jiṇṇe, anapekkho pabbajasi devā’’ti.

Tattha yaṃ no amheti yaṃ tvaṃ amhākaṃ putto samāno amhe jiṇṇe paṭijaggitabbakāle appaṭijaggitvā papāte silaṃ pavaṭṭento viya chaḍḍetvā anapekkho pabbajasi, tena taṃ vadāmi ko nāmeso tava dhammoti adhippāyo.

Taṃ sutvā mahāsatto tuṇhī ahosi. Atha naṃ pitā, ‘‘tāta sutasoma, sacepi te mātāpitūsu sineho natthi, puttadhītaro te bahū taruṇā, tayā vinā vattituṃ na sakkhissanti, tesaṃ vuḍḍhippattakāle pabbajissasī’’ti vatvā sattamaṃ gāthamāha –

201.

‘‘Puttāpi tuyhaṃ bahavo, daharā appattayobbanā;

Mañjū tepitaṃ apassantā, maññe dukkhaṃ nigacchantī’’ti.

Tattha mañjūti madhuravacanā. Nigacchantīti nigacchissanti kāyikacetasikadukkhaṃ paṭilabhissantīti maññāmi.

Taṃ sutvā mahāsatto gāthamāha –

202.

‘‘Puttehi ca me etehi, daharehi appattayobbanehi;

Mañjūhi sabbehipi tumhehi, cirampi ṭhatvā vināsabhāvo’’ti.

Tattha sabbehipi tumhehīti, tāta, na kevalaṃ putteheva, atha kho tumhehipi aññehipi sabbasaṅkhārehi ciraṃ ṭhatvāpi dīghamaddhānaṃ ṭhatvāpi vināsabhāvova niyato. Sakalasmimpi hi lokasannivāse ekasaṅkhāropi nicco nāma natthīti.

Evaṃ mahāsatto pitu dhammakathaṃ kathesi. So tassa dhammakathaṃ sutvā tuṇhī ahosi. Athassa sattasatānaṃ bhariyānaṃ ārocayiṃsu. Tā ca pāsādā oruyha tassa santikaṃ gantvā gopphakesu gahetvā paridevamānā gāthamāhaṃsu –

203.

‘‘Chinnaṃ nu tuyhaṃ hadayaṃ, adu te karuṇā ca natthi amhesu;

Yaṃ no vikandantiyo, anapekkho pabbajasi devā’’ti.

Tassattho – sāmi sutasoma, amhe vidhavā katvā gacchantassa appamattakassapi sinehassa abhāvena tava hadayaṃ amhesu chinnaṃ nu, udāhu karuṇāya abhāvena kāruññaṃ vā natthi, yaṃ no evaṃ vikandantiyo pahāya pabbajasīti.

Mahāsatto tāsaṃ pādamūle parivattitvā paridevamānānaṃ paridevanasaddaṃ sutvā anantaraṃ gāthamāha –

204.

‘‘Na ca mayhaṃ chinnaṃ hadayaṃ, atthi karuṇāpi mayhaṃ tumhesu;

Saggañca patthayāno, tena ahaṃ pabbajissāmī’’ti.

Tattha saggañcāti ahaṃ saggañca patthayanto yasmā ayaṃ pabbajjā nāma buddhādīhi vaṇṇitā, tasmā pabbajissāmi, tumhe mā cintayitthāti tā assāsesi.

Athassa aggamahesiyā ārocesuṃ. Sā garubhārā paripuṇṇagabbhāpi samānā āgantvā mahāsattaṃ vanditvā ekamantaṃ ṭhitā tisso gāthāyo abhāsi –

205.

‘‘Dulladdhaṃ me āsi sutasoma, yassa te ahaṃ bhariyā;

Yaṃ me vilapantiyā, anapekkho pabbajasi deva.

206.

‘‘Dulladdhaṃ me āsi sutasoma, yassa te ahaṃ bhariyā;

Yaṃ me kucchipaṭisandhiṃ, anapekkho pabbajasi deva.

207.

‘‘Paripakko me gabbho, kucchigato yāva naṃ vijāyāmi;

Māhaṃ ekā vidhavā, pacchā dukkhāni addakkhi’’nti.

Tattha yaṃ meti yasmā mama vilapantiyā tvaṃ anapekkho pabbajasi, tasmā yaṃ mayā tava santikā aggamahesiṭṭhānaṃ laddhaṃ, taṃ dulladdhameva āsi. Dutiyagāthāya yasmā maṃ tvaṃ kucchipaṭisandhiṃ pahāya anapekkho pabbajasi, tasmā yaṃ mayā tava bhariyattaṃ laddhaṃ, taṃ dulladdhaṃ meti attho. Yāva nanti yāvāhaṃ taṃ gabbhaṃ vijāyāmi, tāva adhivāsehīti.

Tato mahāsatto gāthamāha –

208.

‘‘Paripakko te gabbho, kucchigato iṅgha tvaṃ vijāyassu;

Puttaṃ anomavaṇṇaṃ, taṃ hitvā pabbajissāmī’’ti.

Tattha puttanti, bhadde, tava gabbho paripakkoti jānāmi, tvaṃ pana vijāyamānā puttaṃ vijāyissasi, na dhītaraṃ, sā tvaṃ sotthinā vijāyassu puttaṃ, ahaṃ pana saddhiṃ tayā taṃ puttaṃ hitvā pabbajissāmiyevāti.

Sā tassa vacanaṃ sutvā sokaṃ sandhāretuṃ asakkontī ‘‘ito dāni paṭṭhāya, deva, amhākaṃ sirī nāma natthī’’ti ubhohi hatthehi hadayaṃ dhārayamānā assūni muñcantī mahāsaddena paridevi. Atha naṃ samassāsento mahāsatto gāthamāha –

209.

‘‘Mā tvaṃ cande rudi, mā soci vanatimiramattakkhi;

Āroha varapāsādaṃ, anapekkho ahaṃ gamissāmī’’ti.

Tattha mā tvaṃ cande rudīti, bhadde candādevi, tvaṃ mā rodi mā soci. Vanatimiramattakkhīti girikaṇṇikapupphasamānanette. Pāḷiyaṃ pana ‘‘koviḷāratambakkhī’’ti likhitaṃ, tassā koviḷārapupphaṃ viya tambanetteti attho.

tassa vacanaṃ sutvā ṭhātuṃ asakkontī pāsādaṃ āruyha rodamānā nisīdi. Atha naṃ bodhisattassa jeṭṭhaputto disvā ‘‘kiṃ nu kho me mātā rodantī nisinnā’’ti taṃ pucchanto gāthamāha –

210.

‘‘Ko taṃ amma kopesi, kiṃ rodasi pekkhasi ca maṃ bāḷhaṃ;

Kaṃ avajjhaṃ ghātemi, ñātīnaṃ udikkhamānāna’’nti.

Tattha kopesīti, amma! Ko nāma taṃ kopesi, ko te appiyaṃ akāsi. Pekkhasi cāti maṃ bāḷhaṃ pekkhantī kiṃkāraṇā rodasīti adhippāyo. Kaṃ avajjhaṃ ghātemīti aghātetabbampi kaṃ ghātemi attano ñātīnaṃ udikkhamānānaññeva, akkhāhi meti pucchati.

Tato devī gāthamāha –

211.

‘‘Na hi so sakkā hantuṃ, vijitāvī yo maṃ tāta kopesi;

Pitā te maṃ tāta avaca, anapekkho ahaṃ gamissāmī’’ti.

Tattha vijitāvīti, tāta, yo maṃ imissā pathaviyā vijitāvī kopesi, appiyasamudācārena me hadaye kopañca sokañca pavesesi, so tayā hantuṃ na sakkā, mañhi, tāta, tava pitā ‘‘ahaṃ rajjasiriñca tañca pahāya araññaṃ pavisitvā pabbajissāmī’’ti avaca, idaṃ me rodanakāraṇanti.

So tassā vacanaṃ sutvā ‘‘amma! Kiṃ nāma tvaṃ kathesi, nanu evaṃ sante mayaṃ anāthā nāma bhavissāmā’’ti paridevanto gāthamāha –

212.

‘‘Yohaṃ pubbe niyyāmi, uyyānaṃ mattakuñjare ca yodhemi;

Sutasome pabbajite, kathaṃ nu dāni karissāmī’’ti.

Tassattho – yo ahaṃ pubbe catuājaññayuttaṃ sabbālaṅkārapaṭimaṇḍitaṃ rathaṃ abhiruyha uyyānaṃ gacchāmi, mattakuñjare ca yodhemi, aññehi ca assakīḷādīhi kīḷāmi, svāhaṃ idāni sutasome pabbajite kathaṃ karissāmīti?

Athassa kaniṭṭhabhātā sattavassiko te ubhopi rodante disvā mātaraṃ upasaṅkamitvā, ‘‘amma! Kiṃkāraṇā tumhe rodathā’’ti pucchitvā tamatthaṃ sutvā ‘‘tena hi mā rodatha, ahaṃ tātassa pabbajituṃ na dassāmī’’ti ubhopi te assāsetvā dhātiyā saddhiṃ pāsādā oruyha pitu santikaṃ gantvā, ‘‘tāta, tvaṃ kira amhe akāmake pahāya ‘pabbajāmī’ti vadasi, ahaṃ te pabbajituṃ na dassāmī’’ti pitaraṃ gīvāya daḷhaṃ gahetvā gāthamāha –

213.

‘‘Mātucca me rudantyā, jeṭṭhassa ca bhātuno akāmassa;

Hatthepi te gahessaṃ, na hi gacchasi no akāmāna’’nti.

Mahāsatto cintesi – ‘‘ayaṃ me paripanthaṃ karoti, kena nu kho naṃ upāyena paṭikkamāpeyya’’nti. Tato dhātiṃ oloketvā, ‘‘amma! Dhāti handimaṃ maṇikkhandhapiḷandhanaṃ, taveso hotu hatthe, puttaṃ apanehi, mā me antarāyaṃ karī’’ti sayaṃ puttaṃ hatthe gahetvā apanetuṃ asakkonto tassā lañjaṃ paṭijānetvā gāthamāha –

214.

‘‘Uṭṭhehi tvaṃ dhāti, imaṃ kumāraṃ ramehi aññattha;

Mā me paripanthamakāsi, saggaṃ mama patthayānassā’’ti.

Tattha imaṃ kumāranti, amma! Dhāti tvaṃ uṭṭhehi, imaṃ kumāraṃ apanetvā āgantvā imaṃ maṇiṃ gahetvā aññattha naṃ abhiramehīti.

Sā lañjaṃ labhitvā kumāraṃ saññāpetvā ādāya aññattha gantvā paridevamānā gāthamāha –

215.

‘‘Yaṃ nūnimaṃ dadeyyaṃ pabhaṅkaraṃ, ko nu me imināttho;

Sutasome pabbajite, kiṃ nu menaṃ karissāmī’’ti.

Tassattho – yaṃ nūna ahaṃ imaṃ lañjatthāya gahitaṃ pabhaṅkaraṃ suppabhāsaṃ maṇiṃ dadeyyaṃ, ko nu mayhaṃ sutasomanarinde pabbajite iminā attho, kiṃ nu menaṃ karissāmi, ahaṃ tasmiṃ pabbajite imaṃ labhissāmi, labhantīpi ca kiṃ nu kho etaṃ karissāmi, passatha me kammanti.

Tato mahāsenagutto cintesi – ‘‘ayaṃ rājā ‘‘gehe me dhanaṃ manda’nti saññaṃ karoti maññe, bahubhāvamassa kathessāmī’’ti. So uṭṭhāya vanditvā gāthamāha –

216.

‘‘Koso ca tuyhaṃ vipulo, koṭṭhāgārañca tuyhaṃ paripūraṃ;

Pathavī ca tuyhaṃ vijitā, ramassu mā pabbaji devā’’ti.

Taṃ sutvā mahāsatto gāthamāha –

217.

‘‘Koso ca mayhaṃ vipulo, koṭṭhāgārañca mayhaṃ paripūraṃ;

Pathavī ca mayhaṃ vijitā, taṃ hitvā pabbajissāmī’’ti.

Taṃ sutvā tasmiṃ apagate kulavaḍḍhanaseṭṭhi nāma uṭṭhāya vanditvā gāthamāha –

218.

‘‘Mayhampi dhanaṃ pahūtaṃ, saṅkhyātuṃ nopi deva sakkomi;

Taṃ te dadāmi sabbampi, ramassu mā pabbaji devā’’ti.

Taṃ sutvā mahāsatto gāthamāha –

219.

‘‘Jānāmi dhanaṃ pahūtaṃ, kulavaḍḍhana pūjito tayā casmi;

Saggañca patthayāno, tena ahaṃ pabbajissāmī’’ti.

Taṃ sutvā kulavaḍḍhane apagate mahāsatto somadattaṃ kaniṭṭhabhātaraṃ āmantetvā, ‘‘tāta, ahaṃ pañjarapakkhitto vanakukkuṭo viya ukkaṇṭhito, maṃ gharāvāse anabhirati abhibhavati, ajjeva pabbajissāmi, tvaṃ imaṃ rajjaṃ paṭipajjā’’ti rajjaṃ niyyādento gāthamāha –

220.

‘‘Ukkaṇṭhitosmi bāḷhaṃ, arati maṃ somadatta āvisati;

Bahukāpi me antarāyā, ajjevāhaṃ pabbajissāmī’’ti.

Taṃ sutvā sopi pabbajitukāmo taṃ dīpento itaraṃ gāthamāha –

221.

‘‘Idañca tuyhaṃ rucitaṃ, sutasoma ajjeva dāni tvaṃ pabbaja;

Ahampi pabbajissāmi, na ussahe tayā vinā ahaṃ ṭhātu’’nti.

Atha naṃ so paṭikkhipitvā upaḍḍhaṃ gāthamāha –

222.

‘‘Na hi sakkā pabbajituṃ, nagare na hi paccati janapade cā’’ti.

Tattha na hi paccatīti idāneva tāva mama pabbajjādhippāyaṃ sutvāva imasmiṃ dvādasayojanike sudassananagare ca sakalajanapade ca na paccati, koci uddhane aggiṃ na jāleti, amhesu pana dvīsu pabbajitesu anāthāva raṭṭhavāsino bhavissanti, tasmā na hi sakkā tayā pabbajituṃ, ahameva pabbajissāmīti.

Taṃ sutvā mahājano mahāsattassa pādamūle parivattitvā paridevanto upaḍḍhagāthamāha –

‘‘Sutasome pabbajite, kathaṃ nu dāni karissāmā’’ti.

Tato mahāsatto ‘‘alaṃ mā socayittha, ahaṃ cirampi ṭhatvā tumhehi vinā bhavissāmi, uppannasaṅkhāro hi nicco nāma natthī’’ti mahājanassa dhammaṃ kathento āha –

223.

‘‘Upanīyatidaṃ maññe, parittaṃ udakaṃva caṅkavāramhi;

Evaṃ suparittake jīvite, na ca pamajjituṃ kālo.

224.

‘‘Upanīyatidaṃ maññe, parittaṃ udakaṃva caṅkavāramhi;

Evaṃ suparittake jīvite, andhabālā pamajjanti.

225.

‘‘Te vaḍḍhayanti nirayaṃ, tiracchānayoniñca pettivisayañca;

Taṇhāya bandhanabaddhā, vaḍḍhenti asurakāya’’nti.

Tattha upanīyatidaṃ maññeti, tāta, ‘‘idaṃ jīvitaṃ upanīyatī’’ti ahaṃ maññāmi. Aññesu suttesu upasaṃharaṇattho upaniyyanattho, idha pana pariyādānattho. Tasmā yathā parittaṃ udakaṃ rajakānaṃ khāracaṅkavāre pakkhittaṃ sīghaṃ pariyādiyati, tathā jīvitampi. Evaṃ suparittake jīvite taṃ parittakaṃ āyusaṅkhāraṃ gahetvā vicarantānaṃ sattānaṃ na puññakiriyāya pamajjituṃ kālo, appamādova kātuṃ vaṭṭatīti ayamettha attho. Andhabālā pamajjantīti ajarāmarā viya hutvā gūthakalale sūkarā viya hutvā kāmapaṅke nimujjantā pamajjanti. Asurakāyanti kāḷakañjikaasurayoniñca vaḍḍhentīti attho.

Evaṃ mahāsatto mahājanassa dhammaṃ desetvā pubbakaṃ nāma pāsādaṃ āruyha sattamāya bhūmiyā ṭhito khaggena cūḷaṃ chinditvā ‘‘ahaṃ tumhākaṃ kiñci na homi, attano rājānaṃ gaṇhathā’’ti saveṭhanaṃ cūḷaṃ mahājanassa antare khipi. Taṃ gahetvā mahājano bhūmiyaṃ parivaṭṭento parivaṭṭento paridevi. Tasmiṃ ṭhāne mahantaṃ rajaggaṃ uṭṭhahi. Paṭikkamitvā ṭhitajano taṃ oloketvā ‘‘raññā cūḷaṃ chinditvā saveṭhanā cūḷā mahājanassa antare khittā bhavissati, tenāyaṃ pāsādassa avidūre rajavaṭṭi uggatā’’ti paridevanto gāthamāha –

226.

‘‘Ūhaññate rajaggaṃ avidūre, pubbakamhi ca pāsāde;

Maññe no kesā chinnā, yasassino dhammarājassā’’ti.

Tattha ūhaññateti uṭṭhahati. Rajagganti rajakkhandho. Avidūreti ito amhākaṃ ṭhitaṭṭhānato avidūre. Pubbakamhīti pubbakapāsādassa samīpe. Maññe noti amhākaṃ dhammarājassa kesā chinnā bhavissantīti maññāma.

Mahāsatto paricārikaṃ pesetvā pabbajitaparikkhāre āharāpetvā kappakena kesamassuṃ ohārāpetvā alaṅkāraṃ sayanapiṭṭhe pātetvā rattapaṭānaṃ dasāni chinditvā tāni kāsāyāni nivāsetvā mattikāpattaṃ vāmaaṃsakūṭe laggetvā kattaradaṇḍaṃ ādāya mahātale aparāparaṃ caṅkamitvā pāsādā otaritvā antaravīthiṃ paṭipajji. Gacchantaṃ pana naṃ na koci sañjāni. Athassa sattasatā khattiyakaññā pāsādaṃ abhiruhitvā taṃ adisvā ābharaṇabhaṇḍameva disvā otaritvā avasesānaṃ soḷasasahassānaṃ itthīnaṃ santikaṃ gantvā ‘‘amhākaṃ piyasāmiko sutasomamahissaro pabbajito’’ti mahāsaddena paridevamānāva bahi nikkhamiṃsu. Tasmiṃ khaṇe mahājano tassa pabbajitabhāvaṃ aññāsi, sakalanagaraṃ saṅkhubhitvā ‘‘rājā kira no pabbajito’’ti rājadvāre sannipati, mahājano ‘‘idha rājā bhavissati, ettha bhavissatī’’ti pāsādādīni rañño paribhogaṭṭhānāni gantvā rājānaṃ adisvā –

227.

‘‘Ayamassa pāsādo, sovaṇṇapupphamālyavītikiṇṇo;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

228.

‘‘Ayamassa pāsādo, sovaṇṇapupphamālyavītikiṇṇo;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

229.

‘‘Idamassa kūṭāgāraṃ, sovaṇṇapupphamālyavītikiṇṇaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

230.

‘‘Idamassa kūṭāgāraṃ, sovaṇṇapupphamālyavītikiṇṇaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

231.

‘‘Ayamassa asokavanikā, supupphitā sabbakālikā rammā;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

232.

‘‘Ayamassa asokavanikā, supupphitā sabbakālikā rammā;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

233.

‘‘Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

234.

‘‘Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

235.

‘‘Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

236.

‘‘Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

237.

‘‘Idamassa pāṭalivanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

238.

‘‘Idamassa pāṭalivanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

239.

‘‘Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

240.

‘‘Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

241.

‘‘Ayamassa pokkharaṇī, sañchannā aṇḍajehi vītikiṇṇā;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

242.

‘‘Ayamassa pokkharaṇī, sañchannā aṇḍajehi vītikiṇṇā;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghenā’’ti. –

Imāhi gāthāhi paridevanto vicari.

Tattha vītikiṇṇoti sovaṇṇapupphehi ca nānāmālyehi ca samokiṇṇo. Parikiṇṇoti parivārito. Itthāgārehīti dāsiyo upādāya itthiyo itthāgārā nāma. Ñātisaṅghenāti amaccāpi idha ñātayo eva. Kūṭāgāranti sattaratanavicitto sayanakūṭāgāragabbho. Asokavanikāti asokavanabhūmi. Sabbakālikāti sabbakālaparibhogakkhamā niccapupphitā vā. Uyyānanti nandanavanacittalatāvanasadisaṃ uyyānaṃ. Sabbakālikanti chasupi utūsu uppajjanakapupphaphalasañchannaṃ. Kaṇikāravanādīsu sabbakālikanti sabbakāle supupphitaphalitameva. Sañchannāti nānāvidhehi jalajathalajakusumehi suṭṭhu sañchannā. Aṇḍajehi vītikiṇṇāti sakuṇasaṅghehi okiṇṇā.

Evaṃ tesu tesu ṭhānesu paridevitvā mahājano puna rājaṅgaṇaṃ āgantvā –

243.

‘‘Rājā vo kho pabbajito, sutasomo rajjaṃ imaṃ pahatvāna;

Kāsāyavatthavasano, nāgova ekako caratī’’ti. –

Gāthaṃ vatvā attano ghare vibhavaṃ pahāya puttadhītaro hatthesu gahetvā nikkhamitvā bodhisattasseva santikaṃ agamāsi, tathā mātāpitaro puttadārā soḷasasahassā ca nāṭakitthiyo. Sakalanagaraṃ tucchaṃ viya ahosi, janapadavāsinopi tesaṃ pacchato pacchato gamiṃsu. Bodhisatto dvādasayojanikaṃ parisaṃ gahetvā himavantābhimukho pāyāsi. Athassa abhinikkhamanaṃ ñatvā sakko vissakammaṃ āmantetvā, ‘‘tāta vissakamma, sutasomamahārājā abhinikkhamanaṃ nikkhanto, vasanaṭṭhānaṃ laddhuṃ vaṭṭati, samāgamo ca mahā bhavissati, gaccha himavantapadese gaṅgātīre tiṃsayojanāyāmaṃ pañcadasayojanavitthataṃ assamapadaṃ māpehī’’ti pesesi. So tathā katvā tasmiṃ assamapade pabbajitaparikkhāre paṭiyādetvā ekapadikamaggaṃ māpetvā devalokameva gato.

Mahāsatto tena maggena gantvā taṃ assamapadaṃ pavisitvā paṭhamaṃ sayaṃ pabbajitvā pacchā sese pabbājesi, aparabhāge bahū pabbajiṃsu. Tiṃsayojanikaṃ ṭhānaṃ paripūri. Vissakammena pana assamamāpitaniyāmo ca bahūnaṃ pabbajitaniyāmo ca bodhisattassa assamapadasaṃvidahitaniyāmo ca hatthipālajātake (jā. 1.15.337 ādayo) āgatanayeneva veditabbo. Tattha mahāsatto yassa yasseva kāmavitakkādi micchāvitakko uppajjati, taṃ taṃ ākāsena upasaṅkamitvā ākāse pallaṅkena nisīditvā ovadanto gāthādvayamāha –

244.

‘‘Māssu pubbe ratikīḷitāni, hasitāni ca anussarittha;

Mā vo kāmā haniṃsu, rammañhi sudassanaṃ nagaraṃ.

245.

‘‘Mettacittañca bhāvetha, appamāṇaṃ divā ca ratto ca;

Agacchittha devapuraṃ, āvāsaṃ puññakammina’’nti.

Tattha ratikīḷitānīti kāmaratiyo ca kāyavācākhiḍḍāvasena pavattakīḷitāni ca. Mā vo kāmā haniṃsūti mā tumhe vatthukāmakilesakāmā haniṃsu. Rammaṃ hīti sudassananagaraṃ nāma ramaṇīyaṃ, taṃ mā anussarittha. Mettacittanti idaṃ desanāmattameva, so pana cattāropi brahmavihāre ācikkhi. Appamāṇanti appamāṇasattārammaṇaṃ. Agacchitthāti gamissatha. Devapuranti brahmalokaṃ.

Sopi isigaṇo tassovāde ṭhatvā brahmalokaparāyaṇo ahosīti sabbaṃ hatthipālajātake āgatanayeneva kathetabbaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā mātāpitaro mahārājakulāni ahesuṃ, candādevī rāhulamātā, jeṭṭhaputto sāriputto, kaniṭṭhaputto rāhulo, dhāti khujjuttarā, kulavaḍḍhanaseṭṭhi kassapo, mahāsenagutto moggallāno, somadattakumāro ānando, sesaparisā buddhaparisā, sutasomarājā pana ahameva ahosi’’nti.

Cūḷasutasomajātakavaṇṇanā pañcamā.

Jātakuddānaṃ –

Suvapaṇḍitajambukakuṇḍalino, varakaññamalambusajātakañca;

Pavaruttamasaṅkhasirīvhayako, sutasomaarindamarājavaro.

Cattālīsanipātavaṇṇanā niṭṭhitā.

18. Paṇṇāsanipāto

[526] 1. Niḷinikājātakavaṇṇanā

Uddayhate janapadoti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabba kathesi. Kathento ca taṃ bhikkhuṃ ‘‘kena ukkaṇṭhāpitosī’’ti pucchitvā ‘‘purāṇadutiyikāyā’’ti vutte ‘‘na esā kho, bhikkhu, idāneva tava anatthakārikā, pubbepi tvaṃ etaṃ nissāya jhānā parihāyitvā mahāvināsaṃ patto’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇamahāsālakule nibbattitvā vayappatto uggahitasippo isipabbajjaṃ pabbijitvā jhānābhiññā nibbattetvā himavantapadese vāsaṃ kappesi. Alambusājātake vuttanayeneva taṃ paṭicca ekā migī gabbhaṃ paṭilabhitvā puttaṃ vijāyi, ‘‘isisiṅgo’’tvevassa nāmaṃ ahosi. Atha naṃ pitā vayappattaṃ pabbājetvā kasiṇaparikammaṃ uggaṇhāpesi. So nacirasseva jhānābhiññā uppādetvā jhānasukhena kīḷi, ghoratapo paramadhitindriyo ahosi. Tassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘upāyenassa sīlaṃ bhindissāmī’’ti tīṇi saṃvaccharāni sakalakāsiraṭṭhe vuṭṭhiṃ nivāresi, raṭṭhaṃ aggidaḍḍhaṃ viya ahosi. Sasse asampajjamāne dubbhikkhapīḷitā manussā sannipatitvā rājaṅgaṇe upakkosiṃsu. Atha ne rājā vātapāne ṭhito ‘‘kiṃ eta’’nti pucchi. ‘‘Mahārāja, tīṇi saṃvaccharāni devassa avassantattā sakalaraṭṭhaṃ uddayhati, manussā dukkhitā, devaṃ vassāpehi, devā’’ti. Rājā sīlaṃ samādiyitvā uposathaṃ upavasantopi vassaṃ vassāpetuṃ nāsakkhi.

Tasmiṃ kāle sakko aḍḍharattasamaye tassa sirigabbhaṃ pavisitvā ekobhāsaṃ katvā vehāse aṭṭhāsi. Rājā taṃ disvā ‘‘kosi tva’’nti pucchi. ‘‘Sakkohamasmī’’ti. ‘‘Kenatthenāgatosī’’ti? ‘‘Vassati te, mahārāja, raṭṭhe devo’’ti? ‘‘Na vassatī’’ti. ‘‘Jānāsi panassa avassanakāraṇa’’nti? ‘‘Na jānāmi, sakkā’’ti. ‘‘Mahārāja, himavantapadese isisiṅgo nāma tāpaso paṭivasati ghoratapo paramadhitindriyo. So nibaddhaṃ deve vassante kujjhitvā ākāsaṃ olokesi, tasmā devo na vassatī’’ti. ‘‘Idāni panettha kiṃ kātabba’’nti? ‘‘Tassa tape bhinne devo vassissatī’’ti. ‘‘Ko panassa tapaṃ bhindituṃ samattho’’ti? ‘‘Dhītā te, mahārāja, niḷinikā samatthā, taṃ pakkosāpetvā ‘asukaṭṭhānaṃ nāma gantvā tāpasassa tapaṃ bhindāhī’ti pesehī’’ti. Evaṃ so rājānaṃ anusāsitvā sakaṭṭhānameva agamāsi. Rājā punadivase amaccehi saddhiṃ mantetvā dhītaraṃ pakkosāpetvā paṭhamaṃ gāthamāha –

1.

‘‘Uddayhate janapado, raṭṭhañcāpi vinassati;

Ehi niḷinike gaccha, taṃ me brāhmaṇamānayā’’ti.

Tattha taṃ meti taṃ mama anatthakāriṃ brāhmaṇaṃ attano vasaṃ ānehi, kilesarativasenassa sīlaṃ bhindāhīti.

Taṃ sutvā sā dutiyaṃ gāthamāha –

2.

‘‘Nāhaṃ dukkhakkhamā rāja, nāhaṃ addhānakovidā;

Kathaṃ ahaṃ gamissāmi, vanaṃ kuñjarasevita’’nti.

Tattha dukkhakkhamāti ahaṃ, mahārāja, dukkhassa khamā na homi, addhānampi na jānāmi, sāhaṃ kathaṃ gamissāmīti.

Tato rājā dve gāthāyo abhāsi –

3.

‘‘Phītaṃ janapadaṃ gantvā, hatthinā ca rathena ca;

Dārusaṅghāṭayānena, evaṃ gaccha niḷinike.

4.

‘‘Hatthiassarathe pattī, gacchevādāya khattiye;

Taveva vaṇṇarūpena, vasaṃ tamānayissasī’’ti.

Tattha dārusaṅghāṭayānenāti, amma, niḷinike na tvaṃ padasā gamissasi, phītaṃ pana subhikkhaṃ khemaṃ attano janapadaṃ hatthivāhanehi ca rathavāhanehi ca gantvā tato parampi ajjhokāse paṭicchannena vayhādinā udakaṭṭhāne nāvāsaṅkhātena dārusaṅghāṭayānena gaccha. Vaṇṇarūpenāti evaṃ akilamamānā gantvā tava vaṇṇena ceva rūpasampadāya ca taṃ brāhmaṇaṃ attano vasaṃ ānayissasīti.

Evaṃ so dhītarā saddhiṃ akathetabbampi raṭṭhaparipālanaṃ nissāya kathesi. Sāpi ‘‘sādhū’’ti sampaṭicchi. Athassā sabbaṃ dātabbayuttakaṃ datvā amaccehi saddhiṃ uyyojesi. Amaccā taṃ ādāya paccantaṃ patvā tattha khandhāvāraṃ nivāsāpetvā rājadhītaraṃ ukkhipāpetvā vanacarakena desitena maggena himavantaṃ pavisitvā pubbaṇhasamaye tassa assamapadassa samīpaṃ pāpuṇiṃsu. Tasmiṃ khaṇe bodhisatto puttaṃ assamapade nivāsāpetvā sayaṃ phalāphalatthāya araññaṃ paviṭṭho hoti. Vanacarako sayaṃ assamaṃ agantvā tassa pana dassanaṭṭhāne ṭhatvā niḷinikāya taṃ dassento dve gāthā abhāsi –

5.

‘‘Kadalīdhajapaññāṇo, ābhujīparivārito;

Eso padissati rammo, isisiṅgassa assamo.

6.

‘‘Eso aggissa saṅkhāto, eso dhūmo padissati;

Maññe no aggiṃ hāpeti, isisiṅgo mahiddhiko’’ti.

Tattha kadalīsaṅkhātā dhajā paññāṇaṃ assāti kadalīdhajapaññāṇo. Ābhujīparivāritoti bhujapattavanaparikkhitto. Saṅkhātoti eso aggi assa isisiṅgassa jhānena saṅkhāto paccakkhagato jalati. Maññe no agginti aggiṃ no hāpeti juhati paricaratīti maññāmi.

Amaccāpi bodhisattassa araññaṃ paviṭṭhavelāya assamaṃ parivāretvā ārakkhaṃ ṭhapetvā rājadhītaraṃ isivesaṃ gāhāpetvā suvaṇṇacīrakena nivāsanapārupanaṃ katvā sabbālaṅkārehi alaṅkaritvā tantubaddhaṃ cittageṇḍukaṃ gāhāpetvā assamapadaṃ pesetvā sayaṃ bahi rakkhantā aṭṭhaṃsu. Sā tena geṇḍukena kīḷantī caṅkamakoṭiyaṃ otari. Tasmiṃ khaṇe isisiṅgo paṇṇasāladvāre pāsāṇaphalake nisinno hoti. So taṃ āgacchantiṃ disvā bhītatasito uṭṭhāya paṇṇasālaṃ pavisitvā aṭṭhāsi. Sāpissa paṇṇasāladvāraṃ gantvā kīḷiyeva. Satthā tañca tato uttari ca atthaṃ pakāsento tisso gāthā abhāsi –

7.

‘‘Tañca disvāna āyantiṃ, āmuttamaṇikuṇḍalaṃ;

Isisiṅgo pāvisi bhīto, assamaṃ paṇṇachādanaṃ.

8.

‘‘Assamassa ca sā dvāre, geṇḍukenassa kīḷati;

Vidaṃsayantī aṅgāni, guyhaṃ pakāsitāni ca.

9.

‘‘Tañca disvāna kīḷantiṃ, paṇṇasālagato jaṭī;

Assamā nikkhamitvāna, idaṃ vacanamabravī’’ti.

Tattha geṇḍukenassāti assa isisiṅgassa assamadvāre geṇḍukena kīḷati. Vidaṃsayantīti dassentī. Guyhaṃ pakāsitāni cāti guyhañca rahassaṅgaṃ pakāsitāni ca pākaṭāni mukhahatthādīni. Abravīti so kira paṇṇasālāya ṭhatvā cintesi – ‘‘sacāyaṃ yakkho bhaveyya, paṇṇasālaṃ pavisitvā maṃ murumurāpetvā khādeyya, nāyaṃ yakkho, tāpaso bhavissatī’’ti assamā nikkhamitvā pucchanto gāthamāha –

10.

‘‘Ambho ko nāma so rukkho, yassa tevaṃgataṃ phalaṃ;

Dūrepi khittaṃ pacceti, na taṃ ohāya gacchatī’’ti.

Tattha yassa tevaṃgataṃ phalanti yassa tava rukkhassa evaṃgatikaṃ manoramaṃ phalaṃ. Ko nāma so rukkhoti citrageṇḍukassa adiṭṭhapubbattā ‘‘rukkhaphalena tena bhavitabba’’nti maññamāno evaṃ pucchati.

Athassa sā rukkhaṃ ācikkhantī gāthamāha –

11.

‘‘Assamassa mama brahme, samīpe gandhamādane;

Bahavo tādisā rukkhā, yassa tevaṃgataṃ phalaṃ;

Dūrepi khittaṃ pacceti, na maṃ ohāya gacchatī’’ti.

Tattha samīpe gandhamādaneti gandhamādanapabbate mama assamassa samīpe. Yassa tevaṃgatanti yassa evaṃgataṃ, ta-kāro byañjanasandhikaroti.

Iti sā musāvādaṃ abhāsi. Itaropi saddahitvā ‘‘tāpaso eso’’ti saññāya paṭisanthāraṃ karonto gāthamāha –

12.

‘‘Etū bhavaṃ assamimaṃ adetu, pajjañca bhakkhañca paṭiccha dammi;

Idamāsanaṃ atra bhavaṃ nisīdatu, ito bhavaṃ mūlaphalāni bhuñjatū’’ti.

Tattha assamimanti assamaṃ imaṃ bhavaṃ pavisatu. Adetūti yathāsannihitaṃ āhāraṃ paribhuñjatu. Pajjanti pādabbhañjanaṃ. Bhakkhanti madhuraphalāphalaṃ. Paṭicchāti paṭiggaṇha. Idamāsananti paviṭṭhakāle evamāha.

Tassā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisīdantiyā suvaṇṇacīrake dvidhā gate sarīraṃ appaṭicchannaṃ ahosi. Tāpaso mātugāmasarīrassa adiṭṭhapubbattā taṃ disvā ‘‘vaṇṇo eso’’ti saññāya evamāha –

13.

‘‘Kiṃ te idaṃ ūrūnamantarasmiṃ, supicchitaṃ kaṇharivappakāsati;

Akkhāhi me pucchito etamatthaṃ, kose nu te uttamaṅgaṃ paviṭṭha’’nti.

Tattha supicchitanti dvinnaṃ ūrūnaṃ samāgamakāle suphusitaṃ sippipuṭamukhasaṇṭhānaṃ. Subhalakkhaṇena hi asamannāgatāya taṃ ṭhānaṃ āvāṭadhātukaṃ hoti, samannāgatāya abbhunnataṃ sippipuṭamukhasaṇṭhānaṃ. Kaṇharivappakāsatīti ubhosu passesu kāḷakaṃ viya khāyati. Kose nu te uttamaṅgaṃ paviṭṭhanti tava uttamaṅgaṃ liṅgasaṇṭhānaṃ na paññāyati, kiṃ nu taṃ tava sarīrasaṅkhāte kose paviṭṭhanti pucchati.

Atha naṃ sā vañcayantī gāthādvayamāha –

14.

‘‘Ahaṃ vane mūlaphalesanaṃ caraṃ, āsādayiṃ acchaṃ sughorarūpaṃ;

So maṃ patitvā sahasājjhapatto, panujja maṃ abbahi uttamaṅgaṃ.

15.

‘‘Svāyaṃ vaṇo khajjati kaṇḍuvāyati, sabbañca kālaṃ na labhāmi sātaṃ;

Paho bhavaṃ kaṇḍumimaṃ vinetuṃ, kurutaṃ bhavaṃ yācito brāhmaṇattha’’nti.

Tattha āsādayinti ghaṭṭesiṃ, āgacchantaṃ disvā leḍḍunā paharinti attho. Patitvāti upadhāvitvā. Sahasājjhappattoti mamaṃ sahasā ajjhappatto sampatto. Panujjāti atha maṃ potetvā. Abbahīti mukhena mama uttamaṅgaṃ luñcitvā pakkāmi, tato paṭṭhāya imasmiṃ ṭhāne vaṇo jāto. Svāyanti so ayaṃ tato paṭṭhāya mayhaṃ vaṇo khajjati ceva kaṇḍuvañca karoti, tappaccayā sāhaṃ sabbakālaṃ kāyikacetasikasukhaṃ na labhāmi. Pahoti pahu samattho. Brāhmaṇatthanti bhavaṃ mayā yācito imaṃ brāhmaṇassa atthaṃ karotu, idaṃ me dukkhaṃ harāhīti vadati.

So tassā musāvādaṃ ‘‘sabhāvo’’ti saddahitvā ‘‘sace te evaṃ sukhaṃ hoti, karissāmī’’ti taṃ padesaṃ oloketvā anantaraṃ gāthamāha –

16.

‘‘Gambhīrarūpo te vaṇo salohito, apūtiko vaṇagandho mahā ca;

Karomi te kiñci kasāyayogaṃ, yathā bhavaṃ paramasukhī bhaveyyā’’ti.

Tattha salohitoti rattobhāso. Apūtikoti pūtimaṃsarahito. Vaṇagandhoti thokaṃ duggandho. Kasāyayoganti ahaṃ keci rukkhakasāye gahetvā tava ekaṃ kasāyayogaṃ karomīti.

Tato niḷinikā gāthamāha

17.

‘‘Na mantayogā na kasāyayogā, na osadhā brahmacāri kamanti;

Yaṃ te mudu tena vinehi kaṇḍuṃ, yathā ahaṃ paramasukhī bhaveyya’’nti.

Tattha kamantīti, bho brahmacāri, imasmiṃ mama vaṇe neva mantayogā, na kasāyayogā, na pupphaphalādīni osadhāni kamanti, anekavāraṃ katehipi tehi etassa phāsukabhāvo na bhūtapubbo. Yaṃ pana te etaṃ mudu aṅgajātaṃ, tena ghaṭṭiyamānasseva tassa kaṇḍu na hoti, tasmā tena vinehi kaṇḍunti.

So ‘‘saccaṃ eso bhaṇatī’’ti sallakkhetvā ‘‘methunasaṃsaggena sīlaṃ bhijjati, jhānaṃ antaradhāyatī’’ti ajānanto mātugāmassa adiṭṭhapubbattā methunadhammassa ca ajānanabhāvena ‘‘bhesajja’’nti vadantiyā tāya methunaṃ paṭisevi. Tāvadevassa sīlaṃ bhijji, jhānaṃ parihāyi. So dve tayo vāre saṃsaggaṃ katvā kilanto hutvā nikkhamitvā saraṃ oruyha nhatvā paṭippassaddhadaratho āgantvā paṇṇasālāyaṃ nisīditvā punapi taṃ ‘‘tāpaso’’ti maññamāno vasanaṭṭhānaṃ pucchanto gāthamāha –

18.

‘‘Ito nu bhoto katamena assamo, kacci bhavaṃ abhiramasi araññe;

Kacci nu te mūlaphalaṃ pahūtaṃ, kacci bhavantaṃ na vihiṃsanti vāḷā’’ti.

Tattha katamenāti ito katamena disābhāgena bhoto assamo. Bhavanti ālapanametaṃ.

Tato niḷinikā catasso gāthāyo abhāsi –

19.

‘‘Ito ujuṃ uttarāyaṃ disāyaṃ, khemā nadī himavatā pabhāvī;

Tassā tīre assamo mayha rammo, aho bhavaṃ assamaṃ mayhaṃ passe.

20.

‘‘Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Samantato kimpurisābhigītaṃ, aho bhavaṃ assamaṃ mayhaṃ passe.

21.

‘‘Tālā ca mūlā ca phalā ca mettha, vaṇṇena gandhena upetarūpaṃ;

Taṃ bhūmibhāgehi upetarūpaṃ, aho bhavaṃ assamaṃ mayhaṃ passe.

22.

‘‘Phalā ca mūlā ca pahūtamettha, vaṇṇena gandhena rasenupetā;

Āyanti ca luddakā taṃ padesaṃ, mā me tato mūlaphalaṃ ahāsu’’nti.

Tattha uttarāyanti uttarāya. Khemāti evaṃnāmikā nadī. Himavatā pabhāvīti himavantato pavattati. Ahoti patthanatthe nipāto. Uddālakāti vātaghātakā. Kimpurisābhigītanti samantato parivāretvā madhurasaddena gāyantehi kimpurisehi abhigītaṃ. Tālā ca mūlā ca phalā ca metthāti ettha mama assame pāsādikā tālarukkhā ca tesaññeva vaṇṇagandhādisampannā kandasaṅkhātā mūlā ca phalā ca. Pahūtametthāti nānārukkhaphalā ca rukkhavallimūlā ca pahūtā ettha. Mā me tatoti taṃ mama assamapadaṃ sambahulā luddakā āgacchanti, mayā cettha āharitvā ṭhapitaṃ bahu madhurasamūlaphalāphalaṃ atthi, te mayi cirāyante mūlaphalāphalaṃ hareyyuṃ. Te tato mama mūlaphalāphalaṃ mā hariṃsu, tasmā sacepi mayā saddhiṃ āgantukāmo, ehi, no ce, ahaṃ gamissāmīti āha.

Taṃ sutvā tāpaso yāva pitu āgamanā adhivāsāpetuṃ gāthamāha –

23.

‘‘Pitā mamaṃ mūlaphalesanaṃ gato, idāni āgacchati sāyakāle;

Ubhova gacchāmase assamaṃ taṃ, yāva pitā mūlaphalato etū’’ti.

Tattha ubhova gacchāmaseti mama pitu ārocetvā ubhova gamissāma.

Tato sā cintesi – ‘‘ayaṃ tāva araññeva vaḍḍhitabhāvena mama itthibhāvaṃ na jānāti, pitā panassa maṃ disvāva jānitvā ‘tvaṃ idha kiṃ karosī’ti kājakoṭiyā paharitvā sīsampi me bhindeyya, tasmiṃ anāgateyeva mayā gantuṃ vaṭṭati, āgamanakammampi me niṭṭhita’’nti. Sā tassa āgamanūpāyaṃ ācikkhantī itaraṃ gāthamāha –

24.

‘‘Aññe bahū isayo sādhurūpā, rājīsayo anumagge vasanti;

Teyeva pucchesi mamassamaṃ taṃ, te taṃ nayissanti mamaṃ sakāse’’ti.

Tattha rājīsayoti, samma, mayā na sakkā cirāyituṃ, aññe pana sādhusabhāvā rājisayo ca brāhmaṇisayo ca anumagge mama assamamaggapasse vasanti, ahaṃ tesaṃ ācikkhitvā gamissāmi, tvaṃ te puccheyyāsi, te taṃ mama santikaṃ nayissantīti.

Evaṃ sā attano palāyanūpāyaṃ katvā paṇṇasālato nikkhamitvā taṃ olokentameva ‘‘tvaṃ nivattā’’ti vatvā āgamanamaggeneva amaccānaṃ santikaṃ agamāsi. Te taṃ gahetvā khandhāvāraṃ gantvā anupubbena bārāṇasiṃ pāpuṇiṃsu. Sakkopi taṃ divasameva tussitvā sakalaraṭṭhe devaṃ vassāpesi, tato subhikkhaṃ janapadaṃ ahosi. Isisiṅgatāpasassapi tāya pakkantamattāya eva kāye ḍāho uppajji. So kampanto paṇṇasālaṃ pavisitvā vākacīraṃ pārupitvā socanto nipajji. Bodhisatto sāyaṃ āgantvā puttaṃ apassanto ‘‘kahaṃ nu kho gato’’ti kājaṃ otāretvā paṇṇasālaṃ pavisitvā taṃ nipannakaṃ disvā ‘‘tāta, kiṃ karosī’’ti piṭṭhiṃ parimajjanto tisso gāthā abhāsi –

25.

‘‘Na te kaṭṭhāni bhinnāni, na te udakamābhataṃ;

Aggīpi te na hāpito, kiṃ nu mandova jhāyasi.

26.

‘‘Bhinnāni kaṭṭhāni huto ca aggi, tapanīpi te samitā brahmacārī;

Pīṭhañca mayhaṃ udakañca hoti, ramasi tuvaṃ brahmabhūto puratthā.

27.

‘‘Abhinnakaṭṭhosi anābhatodako, ahāpitaggīsi asiddhabhojano;

Na me tuvaṃ ālapasī mamajja, naṭṭhaṃ nu kiṃ cetasikañca dukkha’’nti.

Tattha bhinnānīti araññato uddhaṭāni. Na hāpitoti na jalito. Bhinnānīti pubbe tayā mamāgamanavelāya kaṭṭhāni uddhaṭāneva honti. Huto ca aggīti aggi ca huto hoti. Tapanīti visibbanaaggisaṅkhātā tapanīpi te samitāva sayameva saṃvidahitāva hoti. Pīṭhanti mama āsanatthāya pīṭhañca paññattameva hoti. Udakañcāti pādadhovanaudakampi upaṭṭhāpitameva hoti. Brahmabhūtoti tuvampi ito puratthā seṭṭhabhūto imasmiṃ assame abhiramasi. Abhinnakaṭṭhosīti so dāni ajja anuddhaṭakaṭṭhosi. Asiddhabhojanoti na te kiñci amhākaṃ kandamūlaṃ vā paṇṇaṃ vā seditaṃ. Mamajjāti, mama putta, ajja na me tvaṃ ālapasi. Naṭṭhaṃ nu kinti kiṃ nu te naṭṭhaṃ vā, kiṃ cetasikaṃ vā dukkhaṃ, akkhāhi me nipannakāraṇanti pucchati.

So pitu vacanaṃ sutvā taṃ kāraṇaṃ kathento āha –

28.

‘‘Idhāgamā jaṭilo brahmacārī, sudassaneyyo sutanū vineti;

Nevātidīgho na panātirasso, sukaṇhakaṇhacchadanehi bhoto.

29.

‘‘Amassujāto apurāṇavaṇṇī, ādhārarūpañca panassa kaṇṭhe;

Dve yamā gaṇḍā ure sujātā, suvaṇṇatindukanibhā pabhassarā.

30.

‘‘Mukhañca tassa bhusadassaneyyaṃ, kaṇṇesu lambanti ca kuñcitaggā;

Te jotare carato māṇavassa, suttañca yaṃ saṃyamanaṃ jaṭānaṃ.

31.

‘‘Aññā ca tassa saṃyamāni catasso, nīlā pītā lohitikā ca setā;

Tā piṃsare carato māṇavassa, tiriṭisaṅghāriva pāvusamhi.

32.

‘‘Na mikhalaṃ muñjamayaṃ dhāreti, na santhare no pana pabbajassa;

jotare jaghanantare vilaggā, sateratā vijjurivantalikkhe.

33.

‘‘Akhīlakāni ca avaṇṭakāni, heṭṭhā nabhyā kaṭisamohitāni;

Aghaṭṭitā niccakīḷaṃ karonti, haṃ tāta kiṃrukkhaphalāni tāni.

34.

‘‘Jaṭā ca tassa bhusadassaneyyā, parosataṃ vellitaggā sugandhā;

Dvedhā siro sādhu vibhattarūpo, aho nu kho mayha tathā jaṭāssu.

35.

‘‘Yadā ca so pakirati tā jaṭāyo, vaṇṇena gandhena upetarūpā;

Nīluppalaṃ vātasameritaṃva, tatheva saṃvāti panassamo ayaṃ.

36.

‘‘Paṅko ca tassa bhusadassaneyyo, netādiso yādiso mayhaṃ kāye;

So vāyati erito mālutena, vanaṃ yathā aggagimhe suphullaṃ.

37.

‘‘Nihanti so rukkhaphalaṃ pathabyā, sucittarūpaṃ ruciraṃ dassaneyyaṃ;

Khittañca tassa punarehi hatthaṃ, haṃ tāta kiṃrukkhaphalaṃ nu kho taṃ.

38.

‘‘Dantā ca tassa bhusadassaneyyā, suddhā samā saṅkhavarūpapannā;

Mano pasādenti vivariyamānā, na hi nūna so sākamakhādi tehi.

39.

‘‘Akakkasaṃ aggaḷitaṃ muhuṃ muduṃ, ujuṃ anuddhataṃ acapalamassa bhāsitaṃ;

Rudaṃ manuññaṃ karavīkasussaraṃ, hadayaṅgamaṃ rañjayateva me mano.

40.

‘‘Bindussaro nātivisaṭṭhavākyo, na nūna sajjhāyamatippayutto;

Icchāmi bho taṃ punadeva daṭṭhuṃ, mitto hi me māṇavohu puratthā.

41.

‘‘Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ, puthū sujātaṃ kharapattasannibhaṃ;

Teneva maṃ uttariyāna māṇavo, vivaritaṃ ūruṃ jaghanena piḷayi.

42.

‘‘Tapanti ābhanti virocare ca, sateratā vijjurivantalikkhe;

Bāhā mudū añjanalomasādisā, vicitravaṭṭaṅgulikāssa sobhare.

43.

‘‘Akakkasaṅgo na ca dīghalomo, nakhāssa dīghā api lohitaggā;

Mudūhi bāhāhi palissajanto, kalyāṇarūpo ramayaṃ upaṭṭhahi.

44.

‘‘Dumassa tūlūpanibhā pabhassarā, suvaṇṇakambutalavaṭṭasucchavi;

Hatthā mudū tehi maṃ samphusitvā, ito gato tena maṃ dahanti tāta.

45.

‘‘Na nūna so khārividhaṃ ahāsi, na nūna so kaṭṭhāni sayaṃ abhañji;

Na nūna so hanti dume kuṭhāriyā, na hissa hatthesu khilāni atthi.

46.

‘‘Accho ca kho tassa vaṇaṃ akāsi, so maṃbravi ‘sukhitaṃ maṃ karohi’;

Tāhaṃ kariṃ tena mamāsi sokhyaṃ, so cabravi ‘sukhitosmī’ti brahme.

47.

‘‘Ayañca te māluvapaṇṇasanthatā, vikiṇṇarūpāva mayā ca tena ca;

Kilantarūpā udake ramitvā, punappunaṃ paṇṇakuṭiṃ vajāma.

48.

‘‘Na majja mantā paṭibhanti tāta, na aggihuttaṃ napi yaññatantaṃ;

Na cāpi te mūlaphalāni bhuñje, yāva na passāmi taṃ brahmacāriṃ.

49.

‘‘Addhā pajānāsi tuvampi tāta, yassaṃ disaṃ vasate brahmacārī;

Taṃ maṃ disaṃ pāpaya tāta khippaṃ, mā te ahaṃ amarimassamamhi.

50.

‘‘Vicitraphullañhi vanaṃ sutaṃ mayā, dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;

Taṃ maṃ vanaṃ pāpaya tāta khippaṃ, purā te pāṇaṃ vijahāmi assame’’ti.

Tattha idhāgamāti, tāta, imaṃ assamapadaṃ āgato. Sudassaneyyoti suṭṭhu dassaneyyo. Sutanūti suṭṭhu tanuko nātikiso nātithūlo. Vinetīti attano sarīrappabhāya assamapadaṃ ekobhāsaṃ viya vineti pūreti. Sukaṇhakaṇhacchadanehi bhototi, tāta, tassa bhoto sukaṇhehi kaṇhacchadanehi bhamaravaṇṇehi kesehi sukaṇhasīsaṃ sumajjitamaṇimayaṃ viya khāyati. Amassūjātoti na tāvassa massu jāyati, taruṇoyeva. Apurāṇavaṇṇīti acirapabbajito. Ādhārarūpañca panassa kaṇṭheti kaṇṭhe ca panassa amhākaṃ bhikkhābhājanaṭṭhapanaṃ pattādhārasadisaṃ piḷandhanaṃ atthīti muttāhāraṃ sandhāya vadati. Gaṇḍāti thane sandhāyāha. Ure sujātāti uramhi sujātā. ‘‘Urato’’tipi pāṭho. Pabhassarāti pabhāsampannā. ‘‘Pabhāsare’’tipi pāṭho, obhāsantīti attho.

Bhusadassaneyyanti ativiya dassanīyaṃ. Kuñcitaggāti sīhakuṇḍalaṃ sandhāya vadati. Suttañcāti yaṃ tassa jaṭābandhanasuttaṃ, tampi jotati pabhaṃ muñcati. ‘‘Saṃyamāni catasso’’ti iminā maṇisuvaṇṇapavāḷarajatamayāni cattāri piḷandhanāni dasseti. Tā piṃsareti tāni piḷandhanāni pāvusamhi pavuṭṭhe deve tiriṭisaṅghā viya viravanti. Mikhalanti mekhalaṃ, ayameva vā pāṭho. Idaṃ nivatthakañcanacīrakaṃ sandhāyāha. Na santhareti na vāke. Idaṃ vuttaṃ hoti – tāta, yathā mayaṃ tiṇamayaṃ vā vākamayaṃ vā cīrakaṃ dhārema, na tathā so, so pana suvaṇṇacīrakaṃ dhāretīti. Akhīlakānīti atacāni nippaṇṇāni. Kaṭisamohitānīti kaṭiyaṃ baddhāni. Niccakīḷaṃ karontīti aghaṭṭitānipi niccakālaṃ kīḷāyanti. Haṃ, tātāti hambho, tāta. Kiṃ rukkhaphalāni tānīti tāni tassa māṇavassa suttāruḷhāni kaṭiyaṃ baddhāni katararukkhaphalāni nāmāti maṇisaṅghāṭiṃ sandhāyāha.

Jaṭāti jaṭāmaṇḍalākārena baddharatanamissakakesavaṭṭiyo sandhāyāha. Vellitaggāti kuñcitaggā. Dvedhāsiroti tassa sīsaṃ dvedhā katvā baddhānaṃ jaṭānaṃ vasena suṭṭhu vibhattarūpaṃ. Tathāti yathā tassa māṇavassa jaṭā, tathā tumhehi mama na baddhā, aho vata mamapi tathā assūti patthento āha. Upetarūpāti upetasabhāvā. Vātasameritaṃvāti yathā nāma nīluppalaṃ vātena samīritaṃ, tatheva ayaṃ imasmiṃ vanasaṇḍe assamo saṃvāti. Netādisoti, tāta, yādiso mama kāye paṅko, netādiso tassa sarīre. So hi dassanīyo ceva sugandho ca. Aggagimheti vasantasamaye.

Nihantīti paharati. Kiṃ rukkhaphalaṃ nu kho tanti katararukkhassa nu kho taṃ phalaṃ. Saṅkhavarūpapannāti sudhotasaṅkhapaṭibhāgā. Na hi nūna so sākamakhādi tehīti na nūna so māṇavo mayaṃ viya tehi dantehi rukkhapaṇṇāni ceva mūlaphalāphalāni ca khādi. Amhākañhi tāni khādantānaṃ sabalā paṇṇavaṇṇā dantāti dīpeti.

Akakkasanti, tāta, tassa bhāsitaṃ apharusaṃ agaḷitaṃ, punappunaṃ vadantassāpi madhuratāya muhuṃ muduṃ, apamussatāya ujuṃ, avikkhittatāya anuddhaṭaṃ, patiṭṭhitatāya acapalaṃ. Rudanti bhāsamānassa sarasaṅkhātaṃ rudampi manoharaṃ karavīkassa viya sussaraṃ sumadhuraṃ. Rañjayatevāti mama mano rañjatiyeva. Bindussaroti piṇḍitassaro. Māṇavohūti so hi māṇavo puratthā mama mitto ahu.

Susandhi sabbattha vimaṭṭhimaṃ vaṇanti tāta tassa māṇavassa ūrūnaṃ antare ekaṃ vaṇaṃ atthi, taṃ susandhi suphusitaṃ sippipuṭamukhasadisaṃ, sabbattha vimaṭṭhaṃ samantato maṭṭhaṃ. Puthūti mahantaṃ. Sujātanti susaṇṭhitaṃ. Kharapattasannibhanti supupphitapadumamakuḷasannibhaṃ. Uttariyānāti uttaritvā avattharitvā. Piḷayīti pīḷesi. Tapantīti tassa māṇavassa sarīrato niccharantā suvaṇṇavaṇṇaraṃsiyo jalanti obhāsanti virocanti ca. Bāhāti bāhāpissa mudū. Añjanalomasādisāti añjanasadisehi lomehi samannāgatā. Vicitravaṭṭaṅgulikāssa sobhareti hatthāpissa varalakkhaṇavicitrāhi pavālaṅkurasadisāhi vaṭṭaṅgulīhi samannāgatā sobhanti.

Akakkasaṅgoti kacchupīḷakādirahitaaṅgapaccaṅgo. Ramayaṃ upaṭṭhahīti maṃ ramayanto upaṭṭhahi paricari. Tūlūpanibhāti mudubhāvassa upamā. Suvaṇṇakambutalavaṭṭasucchavīti suvaṇṇamayaṃ ādāsatalaṃ viya vaṭṭā ca succhavi ca, parimaṇḍalatalā ceva sundaracchavi cāti attho. Samphusitvāti suṭṭhu phusitvā attano hatthasamphassaṃ mama sarīre pharāpetvā. Ito gatoti mama olokentasseva ito gato. Tena maṃ dahantīti tena tassa hatthasamphassena idāni maṃ dahanti. Tathā hi tassa gatakālato paṭṭhāya mama sarīre ḍāho uṭṭhito, tenamhi domanassappatto nipannoti.

Na nūna so khārividhanti, tāta, nūna so māṇavo na khāribhāraṃ ukkhipitvā vicari. Khilānīti kilāni, ‘‘ayameva vā pāṭho. Sokhyanti sukhaṃ. Māluvapaṇṇasanthatā vikiṇṇarūpāvāti, tāta, ayaṃ tava māluvapaṇṇasanthatā ajja mayā ca tena ca aññamaññaṃ parāmasanāliṅganavasena parivattantehi vikiṇṇā viya ākulabyākulā jātā. Punappunaṃ paṇṇakuṭiṃ vajāmāti, tāta, ahañca so ca abhiramitvā kilantarūpā paṇṇasālato nikkhamitvā udakaṃ pavisitvā ramitvā vigatadarathā punappunaṃ imameva kuṭiṃ pavisāmāti vadati.

Na majja mantāti ajja mama tassa gatakālato paṭṭhāya neva mantā paṭibhanti na upaṭṭhahanti na ruccanti. Na aggihuttaṃ napi yaññatantanti mahābrahmuno ārādhanatthāya kattabbahomavidhūpanādiyaññakiriyāpi me na paṭibhāti na upaṭṭhāti na ruccati. Na cāpi teti tayā ābhatamūlaphalāphalānipi na bhuñjāmi. Yassaṃ disanti yassaṃ disāyaṃ. Vananti tassa māṇavassa assamaṃ parivāretvā ṭhitavananti.

Tassevaṃ vilapantassa taṃ vilāpaṃ sutvā mahāsatto ‘‘ekāya itthiyā imassa sīlaṃ bhinnaṃ bhavissatī’’ti ñatvā taṃ ovadanto cha gāthāyo abhāsi –

51.

‘‘Imasmāhaṃ jotirase vanamhi, gandhabbadevaccharasaṅghasevite;

Isīnamāvāse sanantanamhi, netādisaṃ aratiṃ pāpuṇetha.

52.

‘‘Bhavanti mittāni atho na honti, ñātīsu mittesu karonti pemaṃ;

Ayañca jammo kissa vā niviṭṭho, yo neva jānāti ‘kutomhi āgato’.

53.

‘‘Saṃvāsena hi mittāni, sandhīyanti punappunaṃ;

Sveva mitto asaṃgantu, asaṃvāsena jīrati.

54.

‘‘Sace tuvaṃ dakkhasi brahmacāriṃ, sace tuvaṃ sallape brahmacārinā;

Sampannasassaṃva mahodakena, tapoguṇaṃ khippamimaṃ pahissasi.

55.

‘‘Punapi ce dakkhasi brahmacāriṃ, punapi ce sallape brahmacārinā;

Sampannasassaṃva mahodakena, usmāgataṃ khippamimaṃ pahissasi.

56.

‘‘Bhūtāni hetāni caranti tāta, virūparūpena manussaloke;

Na tāni sevetha naro sapañño, āsajja naṃ nassati brahmacārī’’ti.

Tattha imasmāti imasmiṃ. Hanti nipātamattaṃ. Jotiraseti hūyamānassa jotino raṃsiobhāsite. Sanantanamhīti porāṇake. Pāpuṇethāti pāpuṇeyya. Idaṃ vuttaṃ hoti – tāta, evarūpe vane vasanto yaṃ aratiṃ tvaṃ patto, etādisaṃ na pāpuṇeyya paṇḍito kulaputto, pattuṃ nārahatīti attho.

‘‘Bhavantī’’ti imaṃ gāthaṃ mahāsatto antogatameva bhāsati. Ayamettha adhippāyo – loke sattānaṃ mittāni nāma hontipi na hontipi tattha yesaṃ honti, te attano ñātīsu ca mittesu ca pemaṃ karonti. Ayañca jammoti migasiṅgo lāmako. Kissa vā niviṭṭhoti kena nāma kāraṇena tasmiṃ mātugāme mittasaññāya niviṭṭho, so migiyā kucchismiṃ nibbattitvā araññe vaḍḍhitattā ‘‘kutomhi āgato’’ti attano āgataṭṭhānamattampi na jānāti, pageva ñātimitteti.

Punappunanti, tāta, mittāni nāma punappunaṃ saṃvāsena saṃsevanena sandhīyanti ghaṭīyanti. Sveva mittoti so eva mitto asaṃgantu asamāgacchantassa purisassa tena asamāgamasaṅkhātena asaṃvāsena jīrati vinassati. Saceti tasmā, tāta, sace tvaṃ punapi taṃ dakkhasi, tena vā sallapissasi, atha yathā nāma nipphannasassaṃ mahoghena harīyati, evaṃ imaṃ attano tapoguṇaṃ pahissasi hāressasīti attho. Usmāgatanti samaṇatejaṃ.

Virūparūpenāti vividharūpena. Idaṃ vuttaṃ hoti – tāta, manussalokasmiñhi etāni yakkhinisaṅkhātāni bhūtāni vividharūpapaṭicchannena attano rūpena attano vasaṃ gate khādituṃ caranti, tāni sapañño naro na sevetha. Tādisañhi bhūtaṃ āsajja naṃ patvā nassati brahmacārī, diṭṭhosi tāya yakkhiniyā na khāditoti puttaṃ ovadi.

So pitu kathaṃ sutvā ‘‘yakkhinī kira sā’’ti bhīto cittaṃ nivattetvā ‘‘tāta, etto na gamissāmi, khamatha me’’ti khamāpesi. Sopi naṃ samassāsetvā ‘‘ehi tvaṃ, māṇava, mettaṃ bhāvehi, karuṇaṃ, muditaṃ, upekkha’’nti brahmavihārabhāvanaṃ ācikkhi. So tathā paṭipajjitvā puna jhānābhiññā nibbattesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā niḷinikā purāṇadutiyikā ahosi, isisiṅgo ukkaṇṭhitabhikkhu, pitā pana ahameva ahosinti.

Niḷinikājātakavaṇṇanā paṭhamā.

[527] 2. Ummādantījātakavaṇṇanā

Nivesanaṃ kassanudaṃ sunandāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So kirekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ uttamarūpadharaṃ itthiṃ oloketvā paṭibaddhacitto hutvā cittaṃ nivattetuṃ asakkonto vihārameva āgantvā tato paṭṭhāya sallaviddho viya rāgāturo bhantamigapaṭibhāgo kiso dhamanīsanthatagatto uppaṇḍuppaṇḍukajāto anabhirato ekiriyāpathepi cittassādaṃ alabhanto ācariyavattādīni pahāya uddesaparipucchākammaṭṭhānānuyogarahito vihāsi. So sahāyabhikkhūhi ‘‘pubbe tvaṃ, āvuso, santindriyo vippasannamukhavaṇṇo, idāni no tathā, kiṃ nu kho kāraṇa’’nti puṭṭho, ‘‘āvuso, anabhiratomhī’’ti āha. Atha naṃ te ‘‘abhiramāvuso, sāsane, buddhuppādo nāma dullabho, tathā saddhammassavanaṃ manussapaṭilābho ca, so tvaṃ manussapaṭilābhaṃ paṭilabhitvā dukkhassantakiriyaṃ patthayamāno assumukhaṃ ñātijanaṃ pahāya saddhāya pabbajitvā kiṃkāraṇā kilesavasaṃ yāsi, kilesā nāmete gaṇḍuppādakapāṇakaṃ upādāya sabbabālajanasādhāraṇā, ye tesaṃ vatthubhūtā, tepi appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā, maṃsapesūpamā kāmā, tiṇukkūpamā kāmā, aṅgārakāsūpamā kāmā, supinakūpamā kāmā, yācitakūpamā kāmā, rukkhaphalūpamā kāmā, asisūnūpamā kāmā, sattisūlūpamā kāmā, sappasirūpamā kāmā, aggikkhandhūpamā kāmā, tvaṃ nāma evarūpe buddhasāsane pabbajitvā evaṃ anatthakārakānaṃ kilesānaṃ vasaṃ gatosī’’ti ovaditvā attano kathaṃ gāhāpetuṃ asakkontā satthu santikaṃ dhammasabhaṃ netvā ‘‘kiṃ, bhikkhave, anicchamānakaṃ bhikkhuṃ ānayitthā’’ti vutte, ‘‘bhante, ayaṃ kira bhikkhu ukkaṇṭhito’’ti āhaṃsu. Satthā ‘‘saccaṃ kirā’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu porāṇakapaṇḍitā rajjaṃ anusāsantāpi kilese uppanne tassa vasaṃ agantvā cittaṃ nivāretvā na ayuttakaṃ kariṃsū’’ti vatvā atītaṃ āhari.

Atīte siviraṭṭhe ariṭṭhapuranagare sivi nāma rājā rajjaṃ kāresi. Bodhisatto tassa aggamahesiyā kucchismiṃ nibbatti, ‘‘sivikumāro’’tvevassa nāmaṃ kariṃsu. Senāpatissapi putto jāyi, ‘‘abhipārako’’tissa nāmaṃ kariṃsu. Te ubhopi sahāyā hutvā abhivaḍḍhantā soḷasavassikā hutvā takkasilaṃ gantvā sippaṃ uggaṇhitvā āgamiṃsu. Rājā puttassa rajjaṃ adāsi. Sopi abhipārakaṃ senāpatiṭṭhāne ṭhapetvā dhammena rajjaṃ kāresi. Tasmiṃyeva nagare tiriṭivacchassa nāma asītikoṭivibhavassa seṭṭhino dhītā nibbatti uttamarūpadharā sobhaggappattā subhalakkhaṇena samannāgatā, tassā nāmaggahaṇadivase ‘‘ummādantī’’ti nāmaṃ kariṃsu. Sā soḷasavassikakāle atikkantamānusavaṇṇā devaccharā viya abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā ahosi. Ye ye puthujjanā taṃ passanti, te te sakabhāvena saṇṭhātuṃ asakkontā surāpānamadamattā viya kilesamadena mattā hutvā satiṃ paccupaṭṭhāpetuṃ samatthā nāma nāhesuṃ.

Athassā pitā tiriṭivaccho rājānaṃ upasaṅkamitvā ‘‘deva, mama gehe itthiratanaṃ uppannaṃ, raññova anucchavikaṃ, lakkhaṇapāṭhake brāhmaṇe pesetvā taṃ vīmaṃsāpetvā yathāruci karohī’’ti āha. Rājā ‘‘sādhū’’ti vatvā brāhmaṇe pesesi. Te seṭṭhigehaṃ gantvā katasakkārasammānā pāyāsaṃ paribhuñjiṃsu. Tasmiṃ khaṇe ummādantī sabbālaṅkārapaṭimaṇḍitā tesaṃ santikaṃ agamāsi. Te taṃ disvā satiṃ paccupaṭṭhāpetuṃ asakkontā kilesamadamattā hutvā attano vippakatabhojanabhāvaṃ na jāniṃsu. Ekacce ālopaṃ gahetvā ‘‘bhuñjissāmā’’ti saññāya sīse ṭhapesuṃ, ekacce upakacchantare khipiṃsu, ekacce bhittiṃ pahariṃsu, sabbeva ummattakā ahesuṃ. Sā te disvā ‘‘ime kira mama lakkhaṇaṃ vīmaṃsissanti, gīvāyaṃ ne gahetvā nīharathā’’ti nīharāpesi. Te maṅkubhūtā rājanivesanaṃ gantvā ummādantiyā kuddhā ‘‘deva, sā itthī kāḷakaṇṇī, na tumhākaṃ anucchavikā’’ti vadiṃsu. Rājā ‘‘kāḷakaṇṇī kirā’’ti na taṃ āṇāpesi. Sā taṃ pavattiṃ sutvā ‘‘ahaṃ kira kāḷakaṇṇīti raññā na gahitā, kāḷakaṇṇiyo nāma na evarūpā hontī’’ti vatvā ‘‘hotu, sace pana taṃ rājānaṃ passissāmi, jānissāmī’’ti tasmiṃ āghātaṃ bandhi. Atha naṃ pitā abhipārakassa adāsi, sā tassa piyā ahosi manāpā.

Kassa pana kammassa nissandena sā evaṃ abhirūpā ahosīti? Rattavatthadānassa nissandenāti. Sā kira atīte bārāṇasiyaṃ daliddakule nibbattitvā ussavadivase puññasampannā itthiyo kusumbharattavatthaṃ nivāsetvā alaṅkatā kīḷantiyo disvā tādisaṃ vatthaṃ nivāsetvā kīḷitukāmā hutvā mātāpitūnaṃ ārocetvā tehi, ‘‘amma, mayaṃ daliddā, kuto no evarūpaṃ vattha’’nti vutte ‘‘tena hi maṃ ekasmiṃ aḍḍhakule bhatiṃ kātuṃ anujānātha, te mama guṇaṃ ñatvā dassantī’’ti vatvā tehi anuññātā ekaṃ kulaṃ upasaṅkamitvā ‘‘kusumbharattavatthena bhatiṃ karomī’’ti āha. Atha naṃ te ‘‘tīṇi saṃvaccharāni kamme kate tava guṇaṃ ñatvā dassāmā’’ti vadiṃsu. Sā ‘‘sādhū’’ti paṭissuṇitvā kammaṃ paṭipajji. Te tassā guṇaṃ ñatvā aparipuṇṇesuyeva tīsu saṃvaccharesu tassā ghanakusumbharattavatthena saddhiṃ aññampi vatthaṃ datvā ‘‘tava sahāyikāhi saddhiṃ gantvā nhatvā nivāsehī’’ti taṃ pesayiṃsu. Sā sahāyikā ādāya gantvā rattavatthaṃ nadītīre ṭhapetvā nhāyi.

Tasmiṃ khaṇe eko kassapadasabalassa sāvako acchinnacīvaro sākhābhaṅgaṃ nivāsetvā ca pārupitvā ca taṃ padesaṃ pāpuṇi. Sā taṃ disvā ‘‘ayaṃ bhadanto acchinnacīvaro bhavissati, pubbepi adinnabhāvena me nivāsanaṃ dullabhaṃ jāta’’nti taṃ vatthaṃ dvidhā phāletvā ‘‘ekaṃ koṭṭhāsaṃ ayyassa dassāmī’’ti cintetvā uttaritvā attano nivāsanaṃ nivāsetvā ‘‘tiṭṭhatha, bhante’’ti vatvā theraṃ vanditvā rattavatthaṃ majjhe phāletvā tassekaṃ koṭṭhāsaṃ adāsi. So ekamante paṭicchanne ṭhatvā sākhābhaṅgaṃ chaḍḍetvā tassekaṃ kaṇṇaṃ nivāsetvā ekaṃ pārupitvā nikkhami. Athassa vatthobhāsena sakalasarīraṃ taruṇasūriyo viya ekobhāsaṃ ahosi. Sā taṃ disvā ‘‘mayhaṃ ayyo paṭhamaṃ na sobhati, idāni taruṇasūriyo viya virocati, idampi etasseva dassāmī’’ti dutiyampi koṭṭhāsaṃ datvā ‘‘bhante, ahaṃ bhave bhave vicarantī uttamarūpadharā bhaveyyaṃ, maṃ disvā koci puriso sakabhāvena saṇṭhātuṃ mā asakkhi, mayā abhirūpatarā nāma aññā mā hotū’’ti patthanaṃ paṭṭhapesi. Theropi anumodanaṃ katvā pakkāmi.

Sā devaloke saṃsarantī tasmiṃ kāle ariṭṭhapure nibbattitvā tathā abhirūpā ahosi. Atha tasmiṃ nagare kattikachaṇaṃ ghosayiṃsu, kattikapuṇṇamāyaṃ nagaraṃ sajjayiṃsu. Abhipārako attano ārakkhaṭṭhānaṃ gacchanto taṃ āmantetvā ‘‘bhadde, ummādanti ajja kattikarattivāro chaṇo, rājā nagaraṃ padakkhiṇaṃ karonto paṭhamaṃ imaṃ gehadvāraṃ āgamissati, mā kho tassa attānaṃ dassesi, sopi taṃ disvā satiṃ upaṭṭhāpetuṃ na sakkhissatī’’ti āha. Sā ‘‘gaccha tvaṃ, sāmi, ahaṃ jānissāmī’’ti sampaṭicchitvā tasmiṃ gate dāsiṃ āṇāpesi ‘‘rañño imaṃ gehadvāraṃ āgatakāle mayhaṃ āroceyyāsī’’ti. Atha sūriye atthaṅgate uggahe puṇṇacande devanagare viya nagare alaṅkate sabbadisāsu dīpesu jalitesu rājā sabbālaṅkārapaṭimaṇḍito ājaññarathavaragato amaccagaṇaparivuto mahantena yasena nagaraṃ padakkhiṇaṃ karonto paṭhamameva abhipārakassa gehadvāraṃ agamāsi. Taṃ pana gehaṃ manosilāvaṇṇapākāraparikkhittaṃ alaṅkatadvāraṭṭālakaṃ sobhaggappattaṃ pāsādikaṃ. Tasmiṃ khaṇe dāsī ummādantiyā ārocesi. Sā pupphasamuggaṃ gāhāpetvā kinnarilīḷāya vātapānaṃ nissāya ṭhitā rañño pupphāni khipi. So taṃ ulloketvā kilesamadamatto satiṃ upaṭṭhāpetuṃ asakkonto ‘‘abhipārakassetaṃ geha’’nti sañjānitumpi nāsakkhi, atha sārathiṃ āmantetvā pucchanto dve gāthā abhāsi –

57.

‘‘Nivesanaṃ kassa nudaṃ sunanda, pākārena paṇḍumayena guttaṃ;

Kā dissati aggisikhāva dūre, vehāyasaṃ pabbataggeva acci.

58.

‘‘Dhītā nvayaṃ kassa sunanda hoti, suṇisā nvayaṃ kassa athopi bhariyā;

Akkhāhi me khippamidheva puṭṭho, avāvaṭā yadi vā atthi bhattā’’ti.

Tattha kassa nudanti kassa nu idaṃ. Paṇḍumayenāti rattiṭṭhakamayena. Dissatīti vātapāne ṭhitā paññāyati. Accīti analajālakkhandho. Dhītā nvayanti dhītā nu ayaṃ. Avāvaṭāti apetāvaraṇā apariggahā. Bhattāti yadi vā assā sāmiko atthi, etaṃ me akkhāhīti.

Athassa so ācikkhanto dve gāthā abhāsi –

59.

‘‘Ahañhi jānāmi janinda etaṃ, matyā ca petyā ca athopi assā;

Taveva so puriso bhūmipāla, rattindivaṃ appamatto tavatthe.

60.

‘‘Iddho ca phīto ca suvaḍḍhito ca, amacco ca te aññataro janinda;

Tassesā bhariyābhipārakassa, ummādantī nāmadheyyena rājā’’ti.

Tattha matyā ca petyā cāti mātito ca pitito cetaṃ jānāmi. Athopi assāti atha sāmikampi assā jānāmīti vadati. Iddhoti samiddho. Phītoti vatthālaṅkārehi supupphito. Suvaḍḍhitoti suṭṭhu vuddho. Nāmadheyyenāti nāmena. Ayañhi yo naṃ passati, taṃ ummādeti, satimassa paccupaṭṭhāpetuṃ na deti, tasmā ummādantīti vuccati.

Taṃ sutvā rājā nāmamassā thomento anantaraṃ gāthamāha –

61.

‘‘Ambho ambho nāmamidaṃ imissā, matyā ca petyā ca kataṃ susādhu;

Tadā hi mayhaṃ avalokayantī, ummattakaṃ ummadantī akāsī’’ti.

Tattha matyā ca petyā cāti mātarā ca pitarā ca. Mayhanti upayogatthe sampadānavacanaṃ. Avalokayantīti mayā avalokitā sayampi maṃ avalokayantī maṃ ummattakaṃ akāsīti attho.

Sā tassa kampitabhāvaṃ ñatvā vātapānaṃ thaketvā sirigabbhameva agamāsi. Raññopi tassā diṭṭhakālato paṭṭhāya nagaraṃ padakkhiṇakaraṇe cittameva nāhosi. So sārathiṃ āmantetvā, ‘‘samma sunanda, rathaṃ nivattehi, ayaṃ chaṇo amhākaṃ nānucchaviko, abhipārakassa senāpatissevānucchaviko, rajjampi tassevānucchavika’’nti rathaṃ nivattāpetvā pāsādaṃ abhiruyha sirisayane nipajjitvā vippalapanto āha –

62.

‘‘Yā puṇṇamāse migamandalocanā, upāvisi puṇḍarīkattacaṅgī;

Dve puṇṇamāyo tadahū amaññahaṃ, disvāna pārāvatarattavāsiniṃ.

63.

‘‘Aḷārapamhehi subhehi vaggubhi, palobhayantī maṃ yadā udikkhati;

Vijambhamānā harateva me mano, jātā vane kimpurisīva pabbate.

64.

‘‘Tadā hi brahatī sāmā, āmuttamaṇikuṇḍalā;

Ekaccavasanā nārī, migī bhantāvudikkhati.

65.

‘‘Kadāssu maṃ tambanakhā sulomā, bāhā mudū candanasāralittā;

Vaṭṭaṅgulī sannatadhīrakuttiyā, nārī upaññissati sīsato subhā.

66.

‘‘Kadāssu maṃ kañcanajāluracchadā, dhītā tirīṭissa vilaggamajjhā;

Mudūhi bāhāhi palissajissati, brahāvane jātadumaṃva māluvā.

67.

‘‘Kadāssu lākhārasarattasucchavī, bindutthanī puṇḍarīkattacaṅgī;

Mukhaṃ mukhena upanāmayissati, soṇḍova soṇḍassa surāya thālaṃ.

68.

‘‘Yadāddasaṃ taṃ tiṭṭhantiṃ, sabbabhaddaṃ manoramaṃ;

Tato sakassa cittassa, nāvabodhāmi kañcinaṃ.

69.

‘‘Ummādantimahaṃ daṭṭhā, āmuttamaṇikuṇḍalaṃ;

Na supāmi divārattiṃ, sahassaṃva parājito.

70.

‘‘Sakko ce me varaṃ dajjā, so ca labbhetha me varo;

Ekarattaṃ dirattaṃ vā, bhaveyyaṃ abhipārako;

Ummādantyā ramitvāna, sivirājā tato siya’’nti.

Tattha puṇṇamāseti puṇṇacandāya rattiyā. Migamandalocanāti kaṇḍasantāsena palāyitvā vanantare ṭhatvā luddaṃ olokentiyā migiyā viya mandāni locanāni assāti migamandalocanā. Upāvisīti padumavaṇṇena karatalena pupphāni khipitvā maṃ olokentī vātapāne nisīdi. Puṇḍarīkattacaṅgīti rattapadumavaṇṇasarīrā. Dve puṇṇamāyoti ahaṃ tadahu tasmiṃ chaṇadivase taṃ pārāvatapādasamānavaṇṇarattavatthanivatthaṃ disvā tassā mukhasobhaṃ olokento ekassa pācīnalokadhātuto ekassa abhipārakassa senāpatino nivesaneti dvinnaṃ puṇṇacandānaṃ uggatattā dve puṇṇamāyo amaññiṃ. Aḷārapamhehīti visālapakhumehi. Subhehīti parisuddhehi. Vaggubhīti madhurākārehi. Udikkhatīti evarūpehi nettehi yasmiṃ khaṇe oloketi. Pabbateti yathā himavantapabbate supupphitavane vīṇaṃ ādāya tantissarena attano saraṃ saṃsandantī kimpurisī kimpurisassa manaṃ harati, evaṃ harateva me manoti vippalapati.

Brahatīti uḷārā. Sāmāti suvaṇṇavaṇṇasāmā. Ekaccavasanāti ekaccikavasanā, ekavatthanivatthāti attho. Bhantāvudikkhatīti saṇhakesā puthunalāṭā āyatabhamū visālakkhī tuṅganāsā rattoṭṭhā setadantā tikhiṇadāṭhā suvaṭṭitagīvā sutanubāhu susaṇṭhitapayodharā karamitamajjhā visālasoṇī suvaṇṇakadalisamānoru sā uttamitthī tasmiṃ khaṇe maṃ udikkhantī bhayena vanaṃ pavisitvā puna nivattitvā luddaṃ udikkhantī bhantā migīva maṃ udikkhatīti vadati. Bāhāmudūti mudubāhā. Sannatadhīrakuttiyāti suphusitachekakaraṇā. Upaññissati manti sā subhā nārī kadā nu maṃ tehi tambanakhehi sīsato paṭṭhāya sannatena dhīrena karaṇena paritosessatīti patthento vilapati.

Kañcanajāluracchadāti kañcanamayauracchadālaṅkārā. Vilaggamajjhāti vilaggasarīrā tanumajjhimā. Brahāvaneti mahāvane. Lākhārasarattasucchavīti hatthapādatalaagganakhaoṭṭhamaṃsesu lākhārasarattamaṇipavālavaṇṇā. Bindutthanīti udakapupphuḷaparimaṇḍalatthanī. Tatoti yadā taṃ tiṭṭhantiṃ addasaṃ, tato paṭṭhāya. Sakassa cittassāti attano cittassa anissaro jātomhīti adhippāyo. Kañcinanti kañci ‘‘ayaṃ asuko nāmā’’ti na jānāmi, ummattako jātomhīti vadati. Daṭṭhāti disvā. Na supāmīti neva rattiṃ, na divā niddaṃ labhāmi. So ca labbhethāti yaṃ me sakko varaṃ dadeyya, so ca me varo labbhetha, labheyyāhaṃ taṃ varanti attho.

Atha te amaccā abhipārakassapi ārocayiṃsu – ‘‘sāmi rājā, nagaraṃ padakkhiṇaṃ karonto tumhākaṃ gharadvāraṃ patvā nivattitvā pāsādaṃ abhiruhī’’ti. So attano gehaṃ gantvā ummādantiṃ āmantetvā ‘‘bhadde, kacci rañño attānaṃ dassesī’’ti pucchi. ‘‘Sāmi, eko mahodaro mahādāṭhiko rathe ṭhatvā āgato puriso atthi, ahaṃ taṃ rājā vā arājā vāti na jānāmi, eko issaroti pana vutte vātapāne ṭhatvā pupphāni khipiṃ, so tāvadeva nivattitvā gato’’ti. So taṃ sutvā ‘‘nāsitomhi tayā’’ti punadivase pātova rājanivesanaṃ āruyha sirigabbhadvāre ṭhatvā rañño ummādantiṃ nissāya vippalāpaṃ sutvā ‘‘ayaṃ ummādantiyā paṭibaddhacitto jāto, taṃ alabhanto marissati, rañño ca mama ca aguṇaṃ mocetvā imassa mayā jīvitaṃ dātuṃ vaṭṭatī’’ti attano nivesanaṃ gantvā ekaṃ daḷhamantaṃ upaṭṭhākaṃ pakkosāpetvā, ‘‘tāta, asukaṭṭhāne susiracetiyarukkho atthi, tvaṃ kañci ajānāpetvā atthaṅgate sūriye tattha gantvā antorukkhe nisīda, ahaṃ tattha balikammaṃ karonto taṃ ṭhānaṃ patvā devatā namassanto, ‘sāmi devarāja, amhākaṃ rājā nagaramhi chaṇe vattamāne akīḷitvā sirigabbhaṃ pavisitvā vippalapantova nipanno, mayaṃ tattha kāraṇaṃ na jānāma, rājā devatānaṃ bahūpakāro, anusaṃvaccharaṃ sahassaṃ vissajjetvā balikammaṃ karoti, idaṃ nāma nissāya rājā vippalapatīti ācikkhatha, rañño no jīvitadānaṃ dethā’ti yācissāmi, tvaṃ tasmiṃ khaṇe saddaṃ parivattitvā, ‘senāpati, tumhākaṃ rañño byādhi nāma natthi, so pana tava bhariyāya ummādantiyā paṭibaddhacitto. Sace naṃ labhissati, jīvissati, no ce, marissati. Sace tassa jīvitaṃ icchasi, ummādantimassa dehī’ti vadeyyāsī’’ti evaṃ taṃ uggaṇhāpetvā uyyojesi.

So gantvā tasmiṃ rukkhe nisīditvā punadivase senāpatinā amaccagaṇaparivutena taṃ ṭhānaṃ gantvā yācito tathā abhāsi. Senāpati ‘‘sādhū’’ti vatvā devataṃ vanditvā amacce jānāpetvā nagaraṃ pavisitvā rājanivesanaṃ āruyha sirigabbhadvāraṃ ākoṭesi. Rājā satiṃ upaṭṭhapetvā ‘‘ko eso’’ti pucchi. Ahaṃ, deva, abhipārakoti. Athassa rājā dvāraṃ vivari. So pavisitvā rājānaṃ vanditvā gāthamāha –

71.

‘‘Bhūtāni me bhūtapatī namassato, āgamma yakkho idametadabravi;

Rañño mano ummadantyā niviṭṭho, dadāmi te taṃ paricārayassū’’ti.

Tattha namassatoti tumhākaṃ vippalāpakāraṇajānanatthaṃ balikammaṃ katvā namassantassa. Tanti ahaṃ taṃ ummādantiṃ tumhākaṃ paricārikaṃ katvā dadāmīti.

Atha naṃ rājā, ‘‘samma abhipāraka, mama ummādantiyā paṭibaddhacittatāya vippalapitabhāvaṃ yakkhāpi jānantī’’ti pucchi. Āma, devāti. So ‘‘sabbalokena kira me lāmakabhāvo ñāto’’ti lajjidhamme patiṭṭhāya anantaraṃ gāthamāha –

72.

‘‘Puññā ca dhaṃse amaro na camhi, jano ca me pāpamidañca jaññā;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā’’ti.

Tattha dhaṃseti, samma abhipāraka, ahaṃ tāya saddhiṃ kilesavasena paricārento puññato ca dhaṃseyyaṃ, tāya saddhiṃ paricāritamattena amaro ca na homi, mahājano ca me imaṃ lāmakabhāvaṃ jāneyya, tato ‘‘ayuttaṃ raññā kata’’nti garaheyya, tañca mama datvā pacchā piyabhariyaṃ adaṭṭhā tava manaso vighāto cassāti attho.

Sesā ubhinnampi vacanapaṭivacanagāthā honti –

73.

‘‘Janinda nāññatra tayā mayā vā, sabbāpi kammassa katassa jaññā;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi.

74.

‘‘Yo pāpakaṃ kammakaraṃ manusso, so maññati māyida maññiṃsu aññe;

Passanti bhūtāni karontametaṃ, yuttā ca ye honti narā pathabyā.

75.

‘‘Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manuso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā.

76.

‘‘Addhā piyā mayha janinda esā, na sā mamaṃ appiyā bhūmipāla;

Gaccheva tvaṃ ummadantiṃ bhadante, sīhova selassa guhaṃ upeti.

77.

‘‘Na pīḷitā attadukhena dhīrā, sukhapphalaṃ kamma pariccajanti;

Sammohitā vāpi sukhena mattā, na pāpakammañca samācaranti.

78.

‘‘Tuvañhi mātā ca pitā ca mayhaṃ, bhattā patī posako devatā ca;

Dāso ahaṃ tuyha saputtadāro, yathāsukhaṃ sāmi karohi kāmaṃ.

79.

‘‘Yo ‘issaromhī’ti karoti pāpaṃ, katvā ca so nuttasate paresaṃ;

Na tena so jīvati dīghamāyu, devāpi pāpena samekkhare naṃ.

80.

‘‘Aññātakaṃ sāmikehī padinnaṃ, dhamme ṭhitā ye paṭicchanti dānaṃ;

Paṭicchakā dāyakā cāpi tattha, sukhapphalaññeva karonti kammaṃ.

81.

‘‘Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā.

82.

‘‘Addhā piyā mayha janinda esā, na sā mamaṃ appiyā bhūmipāla;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi.

83.

‘‘Yo attadukkhena parassa dukkhaṃ, sukhena vā attasukhaṃ dahāti;

Yathevidaṃ mayha tathā paresaṃ, yo evaṃ jānāti sa vedi dhammaṃ.

84.

‘‘Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā.

85.

‘‘Janinda jānāsi piyā mamesā, na sā mamaṃ appiyā bhūmipāla;

Piyena te dammi piyaṃ janinda, piyadāyino deva piyaṃ labhanti.

86.

‘‘So nūnāhaṃ vadhissāmi, attānaṃ kāmahetukaṃ;

Na hi dhammaṃ adhammena, ahaṃ vadhitumussahe.

87.

‘‘Sace tuvaṃ mayha satiṃ janinda, na kāmayāsi naravīra seṭṭha;

Cajāmi naṃ sabbajanassa sibyā, mayā pamuttaṃ tato avhayesi naṃ.

88.

‘‘Adūsiyaṃ ce abhipāraka tvaṃ, cajāsi katte ahitāya tyassa;

Mahā ca te upavādopi assa, na cāpi tyassa nagaramhi pakkho.

89.

‘‘Ahaṃ sahissaṃ upavādametaṃ, nindaṃ pasaṃsaṃ garahañca sabbaṃ;

Mametamāgacchatu bhūmipāla, yathāsukhaṃ sivi karohi kāmaṃ.

90.

‘‘Yo neva nindaṃ na panappasaṃsaṃ, ādiyati garahaṃ nopi pūjaṃ;

Sirī ca lakkhī ca apeti tamhā, āpo suvuṭṭhīva yathā thalamhā.

91.

‘‘Yaṃ kiñci dukkhañca sukhañca etto, dhammātisārañca manovighātaṃ;

Urasā ahaṃ paccuttarissāmi sabbaṃ, pathavī yathā thāvarānaṃ tasānaṃ.

92.

‘‘Dhammātisārañca manovighātaṃ, dukkhañca nicchāmi ahaṃ paresaṃ;

Ekovimaṃ hārayissāmi bhāraṃ, dhamme ṭhito kiñci ahāpayanto.

93.

‘‘Saggūpagaṃ puññakammaṃ janinda, mā me tuvaṃ antarāyaṃ akāsi;

Dadāmi te ummadantiṃ pasanno, rājāva yaññe dhanaṃ brāhmaṇānaṃ.

94.

‘‘Addhā tuvaṃ katte hitesi mayhaṃ, sakhā mamaṃ ummadantī tuvañca;

Nindeyyu devā pitaro ca sabbe, pāpañca passaṃ abhisamparāyaṃ.

95.

‘‘Na hetadhammaṃ sivirāja vajjuṃ, sanegamā jānapadā ca sabbe;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi.

96.

‘‘Addhā tuvaṃ katte hitesi mayhaṃ, sakhā mamaṃ ummadantī tuvañca;

Satañca dhammāni sukittitāni, samuddavelāva duraccayāni.

97.

‘‘Āhuneyyo mesi hitānukampī, dhātā vidhātā casi kāmapālo;

Tayī hutā rāja mahapphalā hi, kāmena me ummadantiṃ paṭiccha.

98.

‘‘Addhā hi sabbaṃ abhipāraka tvaṃ, dhammaṃ acārī mama kattuputta;

Añño nu te ko idha sotthikattā, dvipado naro aruṇe jīvaloke.

99.

‘‘Tuvaṃ nu seṭṭho tvamanuttarosi, tvaṃ dhammagutto dhammavidū sumedho;

So dhammagutto cirameva jīva, dhammañca me desaya dhammapāla.

100.

‘‘Tadiṅgha abhipāraka, suṇohi vacanaṃ mama;

Dhammaṃ te desayissāmi, sataṃ āsevitaṃ ahaṃ.

101.

‘‘Sādhu dhammarucī rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukhaṃ.

102.

‘‘Akkodhanassa vijite, ṭhitadhammassa rājino;

Sukhaṃ manussā āsetha, sītacchāyāya saṅghare.

103.

‘‘Na cāhametaṃ abhirocayāmi, kammaṃ asamekkhakataṃ asādhu;

Ye vāpi ñatvāna sayaṃ karonti, upamā imā mayhaṃ tuvaṃ suṇohi.

104.

‘‘Gavaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

105.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

106.

‘‘Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

107.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko.

108.

‘‘Na cāpāhaṃ adhammena, amarattamabhipatthaye;

Imaṃ vā pathaviṃ sabbaṃ, vijetuṃ abhipāraka.

109.

‘‘Yañhi kiñci manussesu, ratanaṃ idha vijjati;

Gāvo dāso hiraññañca, vatthiyaṃ haricandanaṃ.

110.

‘‘Assitthiyo ratanaṃ maṇikañca, yañcāpi me candimasūriyā abhipālayanti;

Na tassa hetu visamaṃ careyyaṃ, majjhe sivīnaṃ usabhomhi jāto.

111.

‘‘Netā hitā uggato raṭṭhapālo, dhammaṃ sivīnaṃ apacāyamāno;

So dhammamevānuvicintayanto, tasmā sake cittavase na vatto.

112.

‘‘Addhā tuvaṃ mahārāja, niccaṃ abyasanaṃ sivaṃ;

Karissasi ciraṃ rajjaṃ, paññā hi tava tādisī.

113.

‘‘Etaṃ te anumodāma, yaṃ dhammaṃ nappamajjasi;

Dhammaṃ pamajja khattiyo, raṭṭhā cavati issaro.

114.

‘‘Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

115.

‘‘Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

116.

‘‘Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

117.

‘‘Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

118.

‘‘Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

119.

‘‘Dhammaṃ cara mahārāja, raṭṭhesu janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

120.

‘‘Dhammaṃ cara mahārāja, samaṇabrāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

121.

‘‘Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

122.

‘‘Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

123.

‘‘Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado’’ti.

Tattha sabbāpīti, janinda, ahametaṃ ekakova paṭicchādetvā ānessāmi, tasmā ṭhapetvā mamañca tuvañca aññā sabbāpi pajā imassa katassa ākāramattampi na jaññā na jānissanti. Bhusehīti tāya saddhiṃ abhiramanto attano taṇhāvanathaṃ bhusaṃ karohi vaḍḍhehi manorathaṃ pūrehi. Sajāhīti manorathaṃ pana pūretvā sace te na ruccati, atha naṃ sajāhi mayhameva paṭidehi. Kammakaranti, samma abhipāraka, yo manusso pāpakaṃ kammaṃ karonto, so pacchā mā idha aññe idaṃ pāpakammaṃ maññiṃsu mā jānantūti maññati cinteti, ducintitametaṃ tassa. Kiṃkāraṇā? Passanti bhūtāni karontametanti ye ca buddhā paccekabuddhā buddhaputtā iddhiyā yuttā, te ca naṃ passantiyeva. Na me piyāti, samma abhipāraka, añño nu te koci ‘‘idha lokasmiṃ sakalāyapi pathaviyā na me ummādantī piyā’’ti evaṃ saddaheyya.

Sīhova selassa guhanti, mahārāja, sace tvaṃ taṃ idha na ānesi, atha yathā sīho kilesapariḷāhe uppanne sīhapotikāya vasanaṭṭhānaṃ maṇiguhaṃ upeti, evaṃ tassā vasanaṭṭhānaṃ gaccha, tattha attano patthanaṃ pūrehīti. Sukhapphalanti, samma abhipāraka, paṇḍitā attano dukkhena phuṭṭhā samānā na sukhavipākadāyakakammaṃ pariccajanti, sammohitā vāpi hutvā mohena mūḷhā sukhena mattā pāpakammaṃ nāma na samācaranti. Yathāsukhaṃ, sāmi, karohi kāmanti, sāmi sivirāja, attano dāsiṃ paricārentassa garahā nāma natthi, tvaṃ yathāsukhaṃ yathājjhāsayaṃ kāmaṃ karohi, attano icchaṃ pūrehīti. Na tena so jīvatīti, samma abhipāraka, yo ‘‘issaromhī’’ti pāpaṃ karoti, katvā ca kiṃ maṃ devamanussā vakkhantīti na uttasati na ottappati, so tena kammena na ca dīghakālaṃ jīvati, khippameva marati, devatāpi pana ‘‘kiṃ imassa pāparañño rajjena, varamassa vāḷukaghaṭaṃ gale bandhitvā maraṇa’’nti lāmakena cakkhunā olokenti.

Aññātakanti, mahārāja, aññesaṃ santakaṃ tehi sāmikehi padinnaṃ dānaṃ ye attano dhamme ṭhitā paṭicchanti, te tattha paṭicchakā ca dāyakā ca sabbepi sukhapphalameva kammaṃ karonti. Paṭiggāhake hi paṭiggaṇhante taṃ dānaṃ dāyakassa mahantaṃ vipākaṃ detīti. Yo attadukkhenāti, samma abhipāraka, yo attano dukkhena pīḷito taṃ parassa dahati, attano sarīrato apanetvā parassa sarīre khipati, parassa vā sukhena attano sukhaṃ dahati, parassa sukhaṃ gahetvā attani pakkhipati, ‘‘attano dukkhaṃ harissāmī’’ti paraṃ dukkhitaṃ karoti, ‘‘attānaṃ sukhessāmī’’ti paraṃ dukkhitaṃ karoti, ‘‘attānaṃ sukhessāmī’’ti parassa sukhaṃ nāseti, na so dhammaṃ jānāti. Yo pana evaṃ jānāti ‘‘yathevidaṃ mayhaṃ sukhadukkhaṃ, tathā paresa’’nti, sa vedi dhammaṃ jānāti nāmāti ayametissā gāthāya attho.

Piyena te dammīti piyena kāraṇabhūtena piyaṃ phalaṃ patthento dammīti attho. Piyaṃ labhantīti saṃsāre saṃsarantā piyameva labhanti. Kāmahetukanti, samma abhipāraka, kāmahetukaṃ ayuttaṃ katvā ‘‘attānaṃ vadhissāmī’’ti me parivitakko uppajjati. Mayha satinti mama santakaṃ. ‘‘Mayha satī’’tipi pāṭho, mama santakāti evaṃ maññamāno sace tvaṃ taṃ na kāmesīti attho. Sabbajanassāti sabbā seniyo sannipātāpetvā tassa sabbajanassa ayaṃ mayhaṃ ahitāti pariccajissāmi. Tato avhayesīti tato taṃ apariggahitattā āneyyāsi. Adūsiyanti anaparādhaṃ. Katteti tameva aparena nāmena ālapati. So hi rañño hitaṃ karoti, tasmā ‘‘kattā’’ti vuccati. Na cāpi tyassāti evaṃ akiccakārīti nagare tava koci pakkhopi na bhaveyya.

Nindanti na kevalaṃ upavādameva, sacepi maṃ koci sammukhā nindissati vā pasaṃsissati vā, dosaṃ vā pana āropento garahissati, tampāhaṃ nindaṃ pasaṃsaṃ garahañca sabbaṃ sahissāmi, sabbametaṃ mama āgacchatūti vadati. Tamhāti yo ete nindādayo na gaṇhāti, tamhā purisā issariyasaṅkhātā sirī ca paññāsaṅkhātā lakkhī ca thalaṭṭhānato suvuṭṭhisaṅkhāto āpo viya apeti na patiṭṭhātīti. Ettoti ito mama tassā pariccattakāraṇā. Dhammātisārañcāti dhammaṃ atikkamitvā pavattaṃ akusalaṃ vā yaṃ kiñci hoti. Paccuttarissāmīti sampaṭicchissāmi dhārayissāmi. Thāvarānaṃ tasānanti yathā mahāpathavī khīṇāsavānañca puthujjanānañca kiñci sampaṭicchati sabbaṃ adhivāseti, tathevāhampi sabbametaṃ sampaṭicchissāmi adhivāsessāmīti dīpeti. Ekovimanti ahaṃ ekova imampi attano dukkhabhāraṃ hārayissāmi dhārayissāmi vahissāmi. Dhamme ṭhitoti vinicchayadhamme paveṇidhamme tividhasucaritadhamme ca ṭhito hutvā.

Saggūpaganti, deva, puññakammaṃ nāmetaṃ saggūpagaṃ hoti. Yaññe dhananti yaññadhanaṃ, ayameva vā pāṭho. Sakhāti ummādantīpi mama sahāyikā, tvampi sahāyako. Pitaroti brahmāno. Sabbeti na kevalaṃ devabrahmānova, sabbe raṭṭhavāsinopi maṃ passatha, ‘‘bho, sahāyakassa bhariyā sahāyikā iminā gehe katā’’ti nindeyyuṃ. Na hetadhammanti na hi etaṃ adhammikaṃ. Yaṃ te mayāti yasmā mayā sā tuyhaṃ dinnā, tasmā etaṃ adhammoti na vadissanti. Satanti santānaṃ buddhādīnaṃ khantimettābhāvanāsīlācārasaṅkhātāni dhammāni suvaṇṇitāni samuddavelāva duraccayāni, tasmā yathā samuddo velaṃ nātikkamati, evamahampi sīlavelaṃ nātikkamissāmīti vadati.

Āhuneyyo mesīti, mahārāja, tvaṃ mama āhunapāhunasakkārassānucchaviko. Dhātā vidhātā casi kāmapāloti tvaṃ mama, deva, dhāraṇato dhātā issariyasukhassa vidahanato vidhātā icchitapatthitānaṃ kāmānaṃ pālanato kāmapālo. Tayī hutāti tuyhaṃ dinnā. Kāmena meti mama kāmena mama patthanāya ummādantiṃ paṭicchāti evaṃ abhipārako rañño deti. Rājā ‘‘na mayhaṃ attho’’ti paṭikkhipati. Bhūmiyaṃ patitaṃ sākuṇikapacchiṃ piṭṭhipādena paharitvā aṭaviyaṃ khipantā viya ubhopi naṃ jahanteva. Idāni rājā puna akathanatthāya taṃ santajjento ‘‘addhā hī’’ti gāthamāha. Tattha kattuputtāti pitāpissa kattāva, tena naṃ evaṃ ālapati. Idaṃ vuttaṃ hoti – addhā tvaṃ ito pubbe mayhaṃ sabbadhammaṃ acari, hitameva vuḍḍhimeva akāsi, idāni pana paṭipakkho hutvā bahuṃ kathesi, ‘‘mā evaṃ vippalapasi, añño nu te dvipado naro, ko idha jīvaloke aruṇeyeva sotthikattā, sace hi ahaṃ viya añño rājā tava bhariyāya paṭibaddhacitto abhavissa, antoaruṇeyeva tava sīsaṃ chindāpetvā taṃ attano ghare kareyya, ahaṃ pana akusalabhayeneva na karomi, tuṇhī hohi, na me etāya attho’’ti taṃ santajjesi.

So taṃ sutvā puna kiñci vattuṃ asakkonto rañño thutivasena ‘‘tuvaṃ nū’’ti gāthamāha. Tassattho – mahārāja, tvaññeva sakalajambudīpe sabbesaṃ narindānaṃ seṭṭho, tvaṃ anuttaro, tvaṃ vinicchayadhammapaveṇidhammasucaritadhammānaṃ gopāyanena dhammagutto, tesaṃ viditattā dhammavidū tvaṃ sumedho, so tvaṃ yaṃ dhammaṃ gopesi, teneva gutto cīraṃ jīva, dhammañca me desehi dhammapālaka, dhammagopaka, rājavarāti.

Atha rājā dhammaṃ desento ‘‘tadiṅghā’’tiādimāha. Tattha iṅghāti codanatthe nipāto, yasmā maṃ tvaṃ codesi, tasmāti attho. Satanti buddhādīhi sappurisehi āsevitaṃ. Sādhūti sundaro pasattho. Vinicchayapaveṇisucaritadhamme rocetīti dhammaruci. Tādiso hi jīvitaṃ jahantopi akiccaṃ na karoti, tasmā sādhu. Paññāṇavāti ñāṇasampanno. Mittānamaddubbhoti mittassa adussanabhāvo. Ṭhitadhammassāti patiṭṭhitatividhadhammassa. Āsethāti āseyyuṃ nisīdeyyuṃ. Desanāsīsameva cetaṃ, cattāropi iriyāpathe sukhaṃ kappeyyunti ayaṃ panettha attho. Sītacchāyāyāti puttadārañātimittānaṃ sītalāya chāyāya. Saṅghareti sakaghare, attano geheti attho. Adhammabalidaṇḍādīhi anupaddutā sukhaṃ vaseyyunti dasseti. Na cāhametanti, samma abhipāraka, yametaṃ asamekkhitvā kataṃ asādhukammaṃ, etaṃ ahaṃ na rocayāmi. Ye vāpi ñatvānāti ye vā pana rājāno ñatvā tuletvā tīretvā sayaṃ karonti, tesāhaṃ kammaṃ rocemīti adhippāyo. Upamā imāti imasmiṃ panatthe tvaṃ mayhaṃ imā dve upamā suṇohi.

Jimhanti vaṅkaṃ. Netteti yo gāviyo neti, tasmiṃ jeṭṭhakausabhe. Pagevāti tasmiṃ adhammaṃ carante itarā pajā pageva carati, ativiya karotīti attho. Dhammikoti cattāri agatigamanāni pahāya dhammena rajjaṃ kārento. Amarattanti devattaṃ. Ratananti saviññāṇakāviññāṇakaratanaṃ. Vatthiyanti kāsikavatthameva. Assitthiyoti vātasamagatiassepi uttamarūpadharā itthiyopi. Ratanaṃ maṇikañcāti sattavidharatanañca mahagghabhaṇḍakañca. Abhipālayantīti ālokaṃ karontā rakkhanti. Na tassāti tassa cakkavattirajjassapi hetu na visamaṃ careyyaṃ. Usabhomhīti yasmā ahaṃ sivīnaṃ majjhe jeṭṭhakarājā hutvā jāto, tasmā cakkavattirajjakāraṇampi na visamaṃ carāmīti attho. Netāti mahājanaṃ kusale patiṭṭhāpetvā devanagaraṃ netā, hitakaraṇena tassa hitā, ‘‘sivirājā kira dhammacārī’’ti sakalajambudīpe ñātattā uggato, samena raṭṭhapālanato raṭṭhapālo. Apacāyamānoti sivīnaṃ porāṇakarājūnaṃ paveṇidhammaṃ apacāyamāno. Soti so ahaṃ tameva dhammaṃ anuvicintayanto tasmā tena kāraṇena attano cittassa vase na vattāmi.

Evaṃ mahāsattassa dhammakathaṃ sutvā abhipārako thutiṃ karonto ‘‘addhā’’tiādimāha. Nappamajjasīti attanā kathitadhammaṃ nappamajjasi tattheva vattesi. Dhammaṃ pamajjāti dhammaṃ pamussitvā agativasena gantvā. Evaṃ so tassa thutiṃ katvā ‘‘dhammaṃ carā’’ti dhammacariyāya niyyojento uttaripi dasa ovādagāthā abhāsi. Tāsamattho heṭṭhā tesakuṇajātake (jā. 2.17.1 ādayo) vaṇṇitova.

Evaṃ abhipārakasenāpatinā rañño dhamme desite rājā ummādantiyā paṭibaddhacittaṃ vinodesi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhāsi. Tadā sunandasārathi ānando ahosi, abhipārako sāriputto, ummādantī uppalavaṇṇā, sesaparisā buddhaparisā, sivirājā ahameva ahosinti.

Ummādantījātakavaṇṇanā dutiyā.

[528] 3. Mahābodhijātakavaṇṇanā

Kiṃ nu daṇḍaṃ kimajinanti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Vatthu mahāumaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati. Tadā pana satthā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato paññavā parappavādappamaddanoyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe asītikoṭivibhavassa udiccabrāhmaṇamahāsālassa kule nibbatti, ‘‘bodhikumāro’’tissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ uggahitasippo paccāgantvā agāramajjhe vasanto aparabhāge kāme pahāya himavantapadesaṃ pavisitvā paribbājakapabbajjaṃ pabbajitvā tattheva vanamūlaphalāhāro ciraṃ vasitvā vassārattasamaye himavantā oruyha cārikaṃ caranto anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase paribbājakasāruppena nagare bhikkhāya caranto rājadvāraṃ pāpuṇi tamenaṃ sīhapañjare ṭhito rājā disvā tassa upasame pasīditvā taṃ attano bhavanaṃ pavesetvā rājapallaṅke nisīdāpetvā katapaṭisanthāro thokaṃ dhammakathaṃ sutvā nānaggarasabhojanaṃ dāpesi. Mahāsatto bhattaṃ gahetvā cintesi – ‘‘idaṃ rājakulaṃ nāma bahudosaṃ bahupaccāmittaṃ hoti, ko nu kho mama uppannaṃ bhayaṃ nittharissatī’’ti. So avidūre ṭhitaṃ rājavallabhaṃ ekaṃ piṅgalasunakhaṃ disvā mahantaṃ bhattapiṇḍaṃ gahetvā tassa dātukāmatākāraṃ dassesi. Rājā ñatvā sunakhassa bhājanaṃ āharāpetvā bhattaṃ gāhāpetvā dāpesi. Mahāsattopi tassa datvā bhattakiccaṃ niṭṭhapesi. Rājāpissa paṭiññaṃ gahetvā antonagare rājuyyāne paṇṇasālaṃ kāretvā pabbajitaparikkhāre datvā taṃ tattha vāsāpesi, devasikañcassa dve tayo vāre upaṭṭhānaṃ agamāsi. Bhojanakāle pana mahāsatto niccaṃ rājapallaṅkeyeva nisīditvā rājabhojanameva bhuñjati. Evaṃ dvādasa saṃvaccharāni atītāni.

Tassa pana rañño pañca amaccā atthañca dhammañca anusāsanti. Tesu eko ahetukavādī, eko issarakatavādī, eko pubbekatavādī, eko ucchedavādī, eko khattavijjavādī. Tesu ahetukavādī ‘‘ime sattā saṃsārasuddhikā’’ti mahājanaṃ uggaṇhāpesi. Issarakatavādī ‘‘ayaṃ loko issaranimmito’’ti mahājanaṃ uggaṇhāpesi. Pubbekatavādī ‘‘imesaṃ sattānaṃ sukhaṃ vā dukkhaṃ vā uppajjamānaṃ pubbekateneva uppajjatī’’ti mahājanaṃ uggaṇhāpesi. Ucchedavādī ‘‘ito paralokaṃ gato nāma natthi, ayaṃ loko ucchijjatī’’ti mahājanaṃ uggaṇhāpesi. Khattavijjavādī ‘‘mātāpitaropi māretvā attanova attho kātabbo’’ti mahājanaṃ uggaṇhāpesi. Te rañño vinicchaye niyuttā lañjakhādakā hutvā assāmikaṃ sāmikaṃ, sāmikaṃ assāmikaṃ karonti.

Athekadivasaṃ eko puriso kūṭaṭṭaparājito mahāsattaṃ bhikkhāya carantaṃ rājagehaṃ pavisantaṃ disvā vanditvā, ‘‘bhante, tumhe rājagehe bhuñjamānā vinicchayāmacce lañjaṃ gahetvā lokaṃ vināsente kasmā ajjhupekkhatha, idāni pañcahi amaccehi kūṭaṭṭakārakassa hatthato lañjaṃ gahetvā sāmikova samāno assāmiko kato’’ti paridevi. So tasmiṃ kāruññavasena vinicchayaṃ gantvā dhammena vinicchinitvā sāmikaññeva sāmikaṃ akāsi. Mahājano ekappahāreneva mahāsaddena sādhukāraṃ adāsi. Rājā taṃ saddaṃ sutvā ‘‘kiṃsaddo nāmāya’’nti pucchitvā tamatthaṃ sutvā katabhattakiccaṃ mahāsattaṃ upanisīditvā pucchi – ‘‘bhante, ajja kira vo aṭṭo vinicchito’’ti. ‘‘Āma, mahārājā’’ti. ‘‘Bhante, tumhesu vinicchinantesu mahājanassa vuḍḍhi bhavissati, ito paṭṭhāya tumheva vinicchinathā’’ti. ‘‘Mahārāja, mayaṃ pabbajitā nāma, netaṃ kammaṃ amhākaṃ kamma’’nti. ‘‘Bhante, mahājane kāruññena kātuṃ vaṭṭati, tumhe sakaladivasaṃ mā vinicchinatha, uyyānato pana idhāgacchantā vinicchayaṭṭhānaṃ gantvā pātova cattāro aṭṭe vinicchinatha, bhutvā uyyānaṃ gacchantā cattāro, evaṃ mahājanassa vuḍḍhi bhavissatī’’ti. So tena punappunaṃ yāciyamāno ‘‘sādhū’’ti sampaṭicchitvā tato paṭṭhāya tathā akāsi.

Kūṭaṭṭakārakā okāsaṃ na labhiṃsu. Tepi amaccā lañjaṃ alabhantā duggatā hutvā cintayiṃsu – ‘‘bodhiparibbājakassa vinicchinanakālato paṭṭhāya mayaṃ kiñci na labhāma, handa naṃ ‘rājaveriko’ti vatvā rañño antare paribhinditvā mārāpessāmā’’ti. Te rājānaṃ upasaṅkamitvā, ‘‘mahārāja, bodhiparibbājako tumhākaṃ anatthakāmo’’ti vatvā asaddahantena raññā ‘‘sīlavā esa ñāṇasampanno, na evaṃ karissatī’’ti vutte, ‘‘mahārāja, tena sakalanagaravāsino attano hatthe katvā kevalaṃ amheyeva pañca jane kātuṃ na sakkā, sace amhākaṃ vacanaṃ na saddahatha, tassa idhāgamanakāle parisaṃ olokethā’’ti āhaṃsu. Rājā ‘‘sādhū’’ti sīhapañjare ṭhito taṃ āgacchantaṃ olokento parivāraṃ disvā attano aññāṇena aṭṭakārakamanusse ‘‘tassa parivārā’’ti maññamāno bhijjitvā te amacce pakkosāpetvā ‘‘kinti karomā’’ti pucchi. ‘‘Gaṇhāpetha naṃ, devā’’ti. ‘‘Oḷārikaṃ aparādhaṃ apassantā kathaṃ gaṇhāmā’’ti. ‘‘Tena hi, mahārāja, pakatiparihāramassa hāpetha, taṃ parihāyantaṃ disvā paṇḍito paribbājako kassaci anārocetvā sayameva palāyissatī’’ti.

Rājā ‘‘sādhū’’ti vatvā anupubbena tassa parihāraṃ parihāpesi. Paṭhamadivasaṃ tāva naṃ tucchapallaṅkeyeva nisīdāpesuṃ. So tucchapallaṅkaṃ disvāva rañño paribhinnabhāvaṃ ñatvā sayameva uyyānaṃ gantvā taṃ divasameva pakkamitukāmo hutvāpi ‘‘ekantena ñatvā pakkamissāmī’’ti na pakkāmi. Athassa punadivase tucchapallaṅke nisinnassa raññopakatibhattañca aññañca gahetvā missakabhattaṃ adaṃsu. Tatiyadivase mahātalaṃ pavisituṃ adatvā sopānasīseyeva ṭhapetvā missakabhattaṃ adaṃsu. So tampi ādāya uyyānaṃ gantvā bhattakiccaṃ akāsi. Catutthadivase heṭṭhāpāsāde ṭhapetvā kaṇājakabhattaṃ adaṃsu. So tampi gahetvā uyyānaṃ gantvā bhattakiccaṃ akāsi. Rājā amacce pucchi – ‘‘bodhiparibbājako sakkāre parihāpitepi na pakkamati, kinti naṃ karomā’’ti? ‘‘Deva, na so bhattatthāya carati, chattatthāya pana carati. Sace bhattatthāya careyya, paṭhamadivasaṃyeva palāyeyyā’’ti. ‘‘Idāni kiṃ karomā’’ti? ‘‘Sve ghātāpetha naṃ, mahārājā’’ti. So ‘‘sādhū’’ti tesaññeva hatthe khagge ṭhapetvā ‘‘sve antaradvāre ṭhatvā pavisantassevassa sīsaṃ chinditvā khaṇḍākhaṇḍikaṃ katvā kañci ajānāpetvā vaccakuṭiyaṃ pakkhipitvā nhatvā āgaccheyyāthā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā ‘‘sve āgantvā evaṃ karissāmā’’ti aññamaññaṃ vicāretvā evaṃ attano nivesanaṃ agamaṃsu.

Rājāpi sāyaṃ bhuttabhojano sirisayane nipajjitvā mahāsattassa guṇe anussari. Athassa tāvadeva soko uppajji, sarīrato sedā mucciṃsu, sayane assāsaṃ alabhanto aparāparaṃ parivatti. Athassa aggamahesī upanipajji, so tāya saddhiṃ sallāpamattampi na kari. Atha naṃ sā ‘‘kiṃ nu kho, mahārāja, sallāpamattampi na karotha, api nu kho me koci aparādho atthī’’ti pucchi. ‘‘Natthi devi, apica kho bodhiparibbājako kira amhākaṃ paccatthiko jātoti tassa sve ghātanatthāya pañca amacce āṇāpesiṃ, te pana naṃ māretvā khaṇḍākhaṇḍikaṃ katvā vaccakūpe pakkhipissanti, so pana amhākaṃ dvādasa saṃvaccharāni bahuṃ dhammaṃ desesi, ekāparādhopissa mayā paccakkhato na diṭṭhapubbo, parapattiyena hutvā tassa mayā vadho āṇatto, tena kāraṇena socāmī’’ti. Atha naṃ sā ‘‘sace te deva so paccatthiko jāto, taṃ ghātento kiṃ socasi, paccatthikaṃ nāma puttampi ghātetvā attano sotthibhāvo kātabbova, mā socitthā’’ti assāsesi. So tassā vacanena paṭiladdhassāso niddaṃ okkami.

Tasmiṃ khaṇe koleyyako piṅgalasunakho taṃ kathaṃ sutvā ‘‘sve mayā attano balenassa jīvitaṃ dātuṃ vaṭṭatī’’ti cintetvā punadivase pātova pāsādā oruyha mahādvāraṃ āgantvā ummāre sīsaṃ katvā mahāsattassa āgamanamaggaṃ olokentova nipajji. Tepi amaccā pātova khaggahatthā āgantvā dvārantare aṭṭhaṃsu. Bodhisattopi velaṃ sallakkhetvā uyyānā nikkhamma rājadvāraṃ āgañchi. Atha naṃ sunakho disvā mukhaṃ vivaritvā catasso dāṭhā dassetvā ‘‘kiṃ tvaṃ, bhante, jambudīpatale aññattha bhikkhaṃ na labhasi, amhākaṃ rājā tava māraṇatthāya pañca amacce khaggahatthe dvārantare ṭhapesi, mā tvaṃ nalāṭena maccuṃ gahetvā āgami, sīghaṃ pakkamā’’ti mahāsaddena viravi. So sabbarutaññutāya tamatthaṃ ñatvā tatova nivattitvā uyyānaṃ gantvā pakkamanatthāya parikkhāre ādiyi. Rājā sīhapañjare ṭhito taṃ āgacchantaṃ gacchantañca disvā ‘‘sace ayaṃ mama paccatthiko bhaveyya, uyyānaṃ gantvā balaṃ sannipātāpetvā kammasajjo bhavissati. No ce, attano parikkhāre gahetvā gamanasajjo bhavissati, jānissāmi tāvassa kiriya’’nti uyyānaṃ gantvā mahāsattaṃ attano parikkhāre ādāya ‘‘gamissāmī’’ti paṇṇasālato nikkhantaṃ caṅkamanakoṭiyaṃ disvāva vanditvā ekamantaṃ ṭhito paṭhamaṃ gāthamāha –

124.

‘‘Kiṃ nu daṇḍaṃ kimajinaṃ, kiṃ chattaṃ kimupāhanaṃ;

Kimaṅkusañca pattañca, saṅghāṭiñcāpi brāhmaṇa;

Taramānarūpohāsi, kiṃ nu patthayase disa’’nti.

Tassattho – bhante, pubbe tvaṃ amhākaṃ gharaṃ āgacchanto daṇḍādīni na gaṇhāsi, ajja pana kena kāraṇena daṇḍañca ajinañca chattūpāhanañca mattikapasibbakolambanaaṅkusañca mattikapattañca saṅghāṭiñcāti sabbepime parikkhāre taramānarūpo gaṇhāsi, kataraṃ nu disaṃ patthesi, kattha gantukāmosīti pucchi.

Taṃ sutvā mahāsatto ‘‘ayaṃ attanā katakammaṃ na jānātīti maññati, jānāpessāmi na’’nti dve gāthā abhāsi –

125.

‘‘Dvādasetāni vassāni, vusitāni tavantike;

Nābhijānāmi soṇena, piṅgalenābhikūjitaṃ.

126.

‘‘Svāyaṃ dittova nadati, sukkadāṭhaṃ vidaṃsayaṃ;

Tava sutvā sabhariyassa, vītasaddhassa maṃ patī’’ti.

Tattha abhikūjitanti etena tava sunakhena evaṃ mahāviravena viravitaṃ na jānāmi. Ditto vāti dappito viya. Sabhariyassāti tava sabhariyassa mama māraṇatthāya pañcannaṃ amaccānaṃ āṇattabhāvaṃ kathentassa sutvā ‘‘kiṃ tvaṃ aññattha bhikkhaṃ na labhasi, raññā te vadho āṇatto, idha māgacchī’’ti dittova nadati. Vītasaddhassa maṃ patīti mamantare vigatasaddhassa tava vacanaṃ sutvā eva nadatīti āha.

Tato rājā attano dosaṃ sampaṭicchitvā taṃ khamāpento catutthaṃ gāthamāha –

127.

‘‘Ahu esa kato doso, yathā bhāsasi brāhmaṇa;

Esa bhiyyo pasīdāmi, vasa brāhmaṇa māgamā’’ti.

Tattha bhiyyoti saccaṃ mayā evaṃ āṇattaṃ, ayaṃ me doso, esa panāhaṃ idāni adhikataraṃ tayi pasīdāmi, idheva vasa, mā aññattha gamīti.

Taṃ sutvā mahāsatto, ‘‘mahārāja, paṇḍitā nāma tādisena parapattiyena apaccakkhakārinā saddhiṃ na vasantī’’ti vatvā tassa anācāraṃ pakāsento āha –

128.

‘‘Sabbaseto pure āsi, tatopi sabalo ahu;

Sabbalohitako dāni, kālo pakkamituṃ mama.

129.

‘‘Abbhantaraṃ pure āsi, tato majjhe tato bahi;

Purā niddhamanā hoti, sayameva vajāmahaṃ.

130.

‘‘Vītasaddhaṃ na seveyya, upadānaṃvanodakaṃ;

Sacepi naṃ anukhaṇe, vāri kaddamagandhikaṃ.

131.

‘‘Pasannameva seveyya, appasannaṃ vivajjaye;

Pasannaṃ payirupāseyya, rahadaṃvudakatthiko.

132.

‘‘Bhaje bhajantaṃ purisaṃ, abhajantaṃ na bhajjaye;

Asappurisadhammo so, yo bhajantaṃ na bhajjati.

133.

‘‘Yo bhajantaṃ na bhajati, sevamānaṃ na sevati;

Sa ve manussapāpiṭṭho, migo sākhassito yathā.

134.

‘‘Accābhikkhaṇasaṃsaggā, asamosaraṇena ca;

Etena mittā jīranti, akāle yācanāya ca.

135.

‘‘Tasmā nābhikkhaṇaṃ gacche, na ca gacche cirāciraṃ;

Kālena yācaṃ yāceyya, evaṃ mittā na jīyare.

136.

‘‘Aticiraṃ nivāsena, piyo bhavati appiyo;

Āmanta kho taṃ gacchāma, purā te homa appiyā’’ti.

Tattha sabbasetoti, mahārāja, paṭhamameva tava nivesane mama odano sabbaseto ahosi, yaṃ tvaṃ bhuñjasi, tameva dāpesīti attho. Tatoti tato pacchā paribhedakānaṃ vacanaṃ gahetvā tava mayi virattakāle sabalo missakodano jāto. Dānīti idāni sabbalohitako jāto. Kāloti aguṇaññussa tava santikā idāni mama pakkamituṃ kālo. Abbhantaranti paṭhamaṃ mama abbhantaraṃ āsanaṃ āsi, alaṅkatamahātalamhi ussitasetacchatte rājapallaṅkeyeva maṃ nisīdāpesuṃ. Majjheti sopānamatthake. Purā niddhamanā hotīti yāva gīvāyaṃ gahetvā nikkaḍḍhanā na hoti.

Anukhaṇeti sacepi anudakaṃ udapānaṃ patto puriso udakaṃ apassanto kalalaṃ viyūhitvā anukhaṇeyya, tathāpi taṃ vāri kaddamagandhikaṃ bhaveyya, amanuññatāya na piveyya, tatheva vītasaddhaṃ payirupāsantena laddhapaccayāpi parittā ceva lūkhā ca, amanuññā aparibhogārahāti attho. Pasannanti patiṭṭhitasaddhaṃ. Rahadanti gambhīraṃ mahārahadaṃ. Bhajantanti attānaṃ bhajantameva bhajeyya. Abhajantanti paccatthikaṃ. Na bhajjayeti na bhajeyya. Na bhajjatīti yo puriso attānaṃ bhajantaṃ hitacittaṃ puggalaṃ na bhajati, so asappurisadhammo nāmāti. Manussapāpiṭṭhoti manussalāmako patikuṭṭho sabbapacchimako. Sākhassitoti makkaṭo.

Accābhikkhaṇasaṃsaggāti ativiya abhiṇhasaṃsaggena. Akāleti ayuttappattakāle parassa piyabhaṇḍaṃ yācanāya mittā jīranti nāma, tvampi aticiraṃ nivāsena mayi mittiṃ bhindi. Tasmāti yasmā accābhikkhaṇasaṃsaggena asamosaraṇena ca mittā jīranti, tasmā. Cirāciranti cirakālaṃ vītināmetvā ciraṃ na gacche na upasaṅkameyya. Yācanti yācitabbaṃ bhaṇḍakaṃ yuttakāle yāceyya. Na jīyareti evaṃ mittā na jīranti. Purā te homa appiyāti yāva tava appiyā na homa, tāva āmantetvāva taṃ gacchāmāti.

Rājā āha –

137.

‘‘Evaṃ ce yācamānānaṃ, añjaliṃ nāvabujjhasi;

Paricārakānaṃ sataṃ, vacanaṃ na karosi no;

Evaṃ taṃ abhiyācāma, puna kayirāsi pariyāya’’nti.

Tattha nāvabujjhasīti sace, bhante, evaṃ yācantena mayā kataṃ añjaliṃ na jānāsi, na paṭiggaṇhasīti attho. Pariyāyanti puna idhāgamanāya ekavāraṃ kareyyāsīti yācati.

Bodhisatto āha –

138.

‘‘Evaṃ ce no viharataṃ, antarāyo na hessati;

Tuyhaṃ vāpi mahārāja, mayhaṃ vā raṭṭhavaddhana;

Appeva nāma passema, ahorattānamaccaye’’ti.

Tattha evaṃ ce noti sace, mahārāja, evaṃ nānā hutvā viharantānaṃ amhākaṃ antarāyo na hessati, tuyhaṃ vā mayhaṃ vā jīvitaṃ pavattissatīti dīpeti. Passemāti api nāma passeyyāma.

Evaṃ vatvā mahāsatto rañño dhammaṃ desetvā ‘‘appamatto hohi, mahārājā’’ti vatvā uyyānā nikkhamitvā ekasmiṃ sabhāgaṭṭhāne bhikkhāya caritvā bārāṇasito nikkhamma anupubbena himavantokāsameva gantvā kiñci kālaṃ vasitvā puna otaritvā ekaṃ paccantagāmaṃ nissāya araññe vasi. Tassa pana gatakālato paṭṭhāya te amaccā puna vinicchaye nisīditvā vilopaṃ karontā cintayiṃsu – ‘‘sace mahābodhiparibbājako punāgamissati, jīvitaṃ no natthi, kiṃ nu khvassa anāgamanakāraṇaṃ kareyyāmā’’ti. Atha nesaṃ etadahosi – ‘‘ime sattā paṭibaddhaṭṭhānaṃ nāma jahituṃ na sakkonti, kiṃ nu khvassa idha paṭibaddhaṭṭhāna’’nti. Tato ‘‘rañño aggamahesī’’ti ñatvā ‘‘ṭhānaṃ kho panetaṃ vijjati, yaṃ so imaṃ nissāya āgaccheyya, paṭikacceva naṃ mārāpessāmā’’ti te rājānaṃ etadavocuṃ – ‘‘deva, imasmiṃ divase nagare ekā kathā sūyatī’’ti. ‘‘Kiṃ kathā nāmā’’ti? ‘‘Mahābodhiparibbājako ca kira devī ca aññamaññaṃ sāsanapaṭisāsanaṃ pesentī’’ti. ‘‘Kinti katvā’’ti? Tena kira deviyā pesitaṃ ‘‘sakkā nu kho attano balena rājānaṃ mārāpetvā mama setacchattaṃ dātu’’nti. Tāyapissa pesitaṃ ‘‘rañño māraṇaṃ nāma mama bhāro, mahābodhiparibbājako khippaṃ āgacchatū’’ti rājā tesaṃ punappunaṃ kathentānaṃ saddahitvā ‘‘idāni kiṃ kattabba’’nti pucchitvā ‘‘deviṃ māretuṃ vaṭṭatī’’ti vutte anupaparikkhitvāva ‘‘tena hi naṃ tumheva māretvā khaṇḍākhaṇḍikaṃ chinditvā vaccakūpe khipathā’’ti āha. Te tathā kariṃsu. Tassā māritabhāvo sakalanagare pākaṭo ahosi.

Athassā cattāro puttā ‘‘iminā no niraparādhā mātā māritā’’ti rañño paccatthikā ahesuṃ. Rājā mahābhayappatto ahosi. Mahāsatto paramparāya taṃ pavattiṃ sutvā cintesi – ‘‘ṭhapetvā maṃ añño te kumāre saññāpetvā pitaraṃ khamāpetuṃ samattho nāma natthi, rañño ca jīvitaṃ dassāmi, kumāre ca pāpato mocessāmī’’ti. So punadivase paccantagāmaṃ pavisitvā manussehi dinnaṃ makkaṭamaṃsaṃ khāditvā tassa cammaṃ yācitvā gahetvā assamapade sukkhāpetvā niggandhaṃ katvā nivāsesipi pārupesipi aṃsepi ṭhapesi. Kiṃkāraṇā? ‘‘Bahūpakāro me’’ti vacanatthāya. So taṃ cammaṃ ādāya anupubbena bārāṇasiṃ gantvā kumāre upasaṅkamitvā ‘‘pitughātakakammaṃ nāma dāruṇaṃ, taṃ vo na kātabbaṃ, ajarāmaro satto nāma natthi, ahaṃ tumhe aññamaññaṃ samagge karissāmicceva āgato, tumhe mayā pahite sāsane āgaccheyyāthā’’ti kumāre ovaditvā antonagare uyyānaṃ pavisitvā makkaṭacammaṃ attharitvā silāpaṭṭe nisīdi.

Atha naṃ uyyānapālako disvā vegena gantvā rañño ārocesi. Rājā sutvāva sañjātasomanasso hutvā te amacce ādāya tattha gantvā mahāsattaṃ vanditvā ekamantaṃ nisīditvā paṭisanthāraṃ kātuṃ ārabhi. Mahāsatto tena saddhiṃ asammoditvā makkaṭacammameva parimajji. Atha naṃ evamāha – ‘‘bhante, tumhe maṃ akathetvā makkaṭacammameva parimajjatha, kiṃ vo idaṃ mayā bahūpakāratara’’nti? ‘‘Āma mahārāja, bahūpakāro me esa vānaro, ahamassa piṭṭhe nisīditvā vicariṃ, ayaṃ me pānīyaghaṭaṃ āhari, vasanaṭṭhānaṃ sammajji, ābhisamācārikavattapaṭivattaṃ mama akāsi, ahaṃ pana attano dubbalacittatāya assa maṃsaṃ khāditvā cammaṃ sukkhāpetvā attharitvā nisīdāmi ceva nipajjāmi ca, evaṃ bahūpakāro esa mayha’’nti. Iti so tesaṃ vāde bhindanatthāya vānaracamme vānaravohāraṃ āropetvā taṃ taṃ pariyāyaṃ sandhāya imaṃ kathaṃ kathesi. So hi tassa nivutthapubbattā ‘‘piṭṭhe nisīditvā vicari’’nti āha; taṃ aṃse katvā pānīyaghaṭassa āhaṭapubbattā ‘‘pānīyaghaṭaṃ āharī’’ti āha; tena cammena bhūmiyaṃ sammaṭṭhapubbattā ‘‘vasanaṭṭhānaṃ sammajjī’’ti āha; nipannakāle tena cammena piṭṭhiyā, akkantakāle pādānaṃ phuṭṭhapubbattā ‘‘vattapaṭivattaṃ me akāsī’’ti āha. Chātakāle pana tassa maṃsaṃ labhitvā khāditattā ‘‘ahaṃ pana attano dubbalacittatāya tassa maṃsaṃ khādi’’nti āha.

Taṃ sutvā te amaccā ‘‘pāṇātipāto tena kato’’ti saññāya ‘‘passatha, bho, pabbajitassa kammaṃ, makkaṭaṃ kira māretvā maṃsaṃ khāditvā cammaṃ gahetvā vicaratī’’ti pāṇiṃ paharitvā parihāsamakaṃsu. Mahāsatto te tathā karonte disvā ‘‘ime attano vādabhedanatthāya mama cammaṃ ādāya āgatabhāvaṃ na jānanti, jānāpessāmi ne’’ti ahetukavādiṃ tāva āmantetvā pucchi – ‘‘āvuso, tvaṃ kasmā maṃ parihasasī’’ti? ‘‘Mittadubbhikammassa ceva pāṇātipātassa ca katattā’’ti. Tato mahāsatto ‘‘yo pana gatiyā ceva diṭṭhiyā ca te saddahitvā evaṃ kareyya, tena kiṃ dukkaṭa’’nti tassa vādaṃ bhindanto āha –

139.

‘‘Udīraṇā ce saṃgatyā, bhāvāyamanuvattati;

Akāmā akaraṇīyaṃ vā, karaṇīyaṃ vāpi kubbati;

Akāmakaraṇīyamhi, kvidha pāpena lippati.

140.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

141.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’ti.

Tattha udīraṇāti kathā. Saṃgatyāti saṃgatiyā channaṃ abhijātīnaṃ taṃ taṃ abhijātiṃ upagamanena. Bhāvāyamanuvattatīti bhāvena anuvattati, karaṇatthe sampadānaṃ. Akāmāti akāmena anicchāya. Akaraṇīyaṃ vā karaṇīyaṃ vāpīti akattabbaṃ pāpaṃ vā kattabbaṃ kusalaṃ vā. Kubbatīti karoti. Kvidhāti ko idha. Idaṃ vuttaṃ hoti – tvaṃ ahetukavādī ‘‘natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’tiādidiṭṭhiko, ayaṃ loko saṃgatiyā ceva sabhāvena ca anuvattati pariṇamati, tattha tattha sukhadukkhaṃ paṭisaṃvedeti. Akāmakova pāpaṃ vā puññaṃ vā karotīti vadasi, ayaṃ tava udīraṇā sace tathā, evaṃ sante akāmakaraṇīyasmiṃ attano dhammatāya pavattamāne pāpe ko idha satto pāpena lippati, sace hi attanā akatena pāpena lippati, na koci na lippeyyāti.

So ceti so ahetukavādasaṅkhāto tava bhāsitattho ca atthajotako dhammo ca kalyāṇo na ca pāpako. ‘‘Ahetū appaccayā sattā saṃkilissanti, sukhadukkhaṃ paṭisaṃvediyantī’’ti idaṃ bhoto vacanaṃ saccaṃ ce, suhato vānaro mayā, ko ettha mama dosoti attho. Vijāniyāti, samma, sace hi tvaṃ attano vādassa aparādhaṃ jāneyyāsi, na maṃ garaheyyāsi. Kiṃkāraṇā? Bhoto vādo hi tādiso, tasmā ayaṃ mama vādaṃ karotīti maṃ pasaṃseyyāsi, attano pana vādaṃ ajānanto maṃ garahasīti.

Evaṃ mahāsatto taṃ niggaṇhitvā appaṭibhāṇaṃ akāsi. Sopi rājaparisati maṅkubhūto pattakkhandho nisīdi. Mahāsattopi tassa vādaṃ bhinditvā issarakatavādiṃ āmantetvā ‘‘tvaṃ, āvuso, maṃ kasmā parihasasi, yadi issaranimmitavādaṃ sārato paccesī’’ti vatvā āha –

142.

‘‘Issaro sabbalokassa, sace kappeti jīvitaṃ;

Iddhiṃ byasanabhāvañca, kammaṃ kalyāṇapāpakaṃ;

Niddesakārī puriso, issaro tena lippati.

143.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

144.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’ti.

Tattha kappeti jīvitanti sace brahmā vā añño vā koci issaro ‘‘tvaṃ kasiyā jīva, tvaṃ gorakkhenā’’ti evaṃ sabbalokassa jīvitaṃ saṃvidahati vicāreti. Iddhiṃ byasanabhāvañcāti issariyādibhedā iddhiyo ca ñātivināsādikaṃ byasanabhāvañca sesañca kalyāṇapāpakaṃ kammaṃ sabbaṃ yadi issarova kappeti karoti. Niddesakārīti yadi tassa niddesaṃ āṇattimeva seso yo koci puriso karoti, evaṃ sante yo koci puriso pāpaṃ karoti, tassa issarena katattā issarova tena pāpena lippati. Sesaṃ purimanayeneva veditabbaṃ. Yathā ca idha, evaṃ sabbattha.

Iti so ambatova muggaraṃ gahetvā ambaṃ pātento viya issarakaraṇeneva issarakatavādaṃ bhinditvā pubbekatavādiṃ āmantetvā ‘‘tvaṃ, āvuso, maṃ kiṃ parihasasi, yadi pubbekatavādaṃ saccaṃ maññasī’’ti vatvā āha –

145.

‘‘Sace pubbekatahetu, sukhadukkhaṃ nigacchati;

Porāṇakaṃ kataṃ pāpaṃ, tameso muccate iṇaṃ;

Porāṇaka iṇamokkho, kvidha pāpena lippati.

146.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

147.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’ti.

Tattha pubbekatahetūti pubbakatahetu purimabhave katakammakāraṇeneva. Tameso muccate iṇanti yo vadhabandhādīhi dukkhaṃ pāpuṇāti, yadi so yaṃ tena porāṇakaṃ kataṃ pāpaṃ, taṃ idāni iṇaṃ muccati, evaṃ sante mamapi esa porāṇakaiṇato mokkho, anena hi makkaṭena pubbe paribbājakena hutvā ahaṃ makkaṭo samāno māretvā khādito bhavissāmi, svāyaṃ idha makkaṭattaṃ patto mayā paribbājakattaṃ pattena māretvā khādito bhavissati, ko idha pāpena lippatīti.

Iti so tassapi vādaṃ bhinditvā ucchedavādiṃ abhimukhaṃ katvā ‘‘tvaṃ, āvuso, ‘itthi dinna’ntiādīni vatvā ‘idheva sattā ucchijjanti, paralokaṃ gatā nāma natthī’ti maññamāno kasmā maṃ parihasasī’’ti santajjetvā āha –

148.

‘‘Catunnaṃyevupādāya, rūpaṃ sambhoti pāṇinaṃ;

Yato ca rūpaṃ sambhoti, tatthevānupagacchati;

Idheva jīvati jīvo, pecca pecca vinassati.

149.

‘‘Ucchijjati ayaṃ loko, ye bālā ye ca paṇḍitā;

Ucchijjamāne lokamhi, kvidha pāpena lippati.

150.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

151.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’ti.

Tattha catunnanti pathavīādīnaṃ bhūtānaṃ. Rūpanti rūpakkhandho. Tatthevāti yato taṃ rūpaṃ sambhoti, nirujjhanakālepi tattheva anupagacchati. Iminā tassa ‘‘cātumahābhūtiko ayaṃ puriso yadā kālaṃ karoti, tadā pathavī pathavīkāyaṃ anupeti anupagacchati, āpo… tejo… vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti, āsandhipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā āhutiyo, dattupaññattaṃ yadidaṃ dānaṃ, tesaṃ tucchā musā vilāpo, ye keci atthikavādaṃ vadanti, bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti paraṃ maraṇā’’ti imaṃ diṭṭhiṃ patiṭṭhāpesi. Idhevāti imasmiṃyeva loke jīvo jīvati. Pecca pecca vinassatīti paraloke nibbatto satto gativasena idha anāgantvā tattheva paraloke vinassati ucchijjati. Evaṃ ucchijjamāne lokasmiṃ ko idha pāpena lippatīti.

Iti so tassapi vādaṃ bhinditvā khattavijjavādiṃ āmantetvā ‘‘tvaṃ, āvuso, ‘mātāpitaropi māretvā attano attho kātabbo’ti imaṃ laddhiṃ ukkhipitvā vicaranto kasmā maṃ parihasasī’’ti vatvā āha –

152.

‘‘Āhu khattavidā loke, bālā paṇḍitamānino;

Mātaraṃ pitaraṃ haññe, atho jeṭṭhampi bhātaraṃ;

Haneyya puttadāre ca, attho ce tādiso siyā’’ti.

Tattha khattavidāti khattavijjā, ayameva vā pāṭho. Khattavijjācariyānaṃ etaṃ nāmaṃ. Bālā paṇḍitamāninoti bālā samānāpi ‘‘paṇḍitā mayaṃ attano paṇḍitabhāvaṃ pakāsemā’’ti maññamānā paṇḍitamānino hutvā evamāhu. Attho ceti sace attano yathārūpo koci attho siyā, na kiñci parivajjeyya, sabbaṃ haneyyevāti vadanti, tvampi nesaṃ aññataroti.

Evaṃ tassa laddhiṃ patiṭṭhapetvā attano laddhiṃ pakāsento āha –

153.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

154.

‘‘Atha atthe samuppanne, samūlamapi abbahe;

Attho me sambalenāpi, suhato vānaro mayā.

155.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

156.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’ti.

Tattha ambho khattavida amhākaṃ pana ācariyā evaṃ vaṇṇayanti. Attanā paribhuttacchāyassa rukkhassapi sākhaṃ vā paṇṇaṃ vā na bhañjeyya. Kiṃkāraṇā? Mittadubbho hi pāpako. Tvaṃ pana evaṃ vadesi – ‘‘atha atthe samuppanne samūlamapi abbahe’’ti, mama ca pātheyyena attho ahosi, tasmā sacepesa mayā hato, tathāpi attho me sambalenāpi, suhato vānaro mayā.

Evaṃ so tassapi vādaṃ bhinditvā pañcasu tesu apaṭibhānesu nisinnesu rājānaṃ āmantetvā, ‘‘mahārāja, tvaṃ ime pañca raṭṭhavilopake mahācore gahetvā vicarasi, aho bālo, evarūpānañhi saṃsaggena puriso diṭṭhadhammikampi samparāyikampi mahādukkhaṃ pāpuṇeyyā’’ti vatvā rañño dhammaṃ desento āha –

157.

‘‘Ahetuvādo puriso, yo ca issarakuttiko;

Pubbekatī ca ucchedī, yo ca khattavido naro.

158.

‘‘Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo’’ti.

Tattha tādisoti, mahārāja, yādisā ete pañca diṭṭhigatikā, tādiso puriso sayampi pāpaṃ kareyya. Yvāssa vacanaṃ suṇāti, taṃ aññampi kāraye. Dukkhantoti evarūpehi asappurisehi saddhiṃ saṃsaggo idhalokepi paralokepi dukkhanto kaṭukudrayova hoti. Imassa panatthassa pakāsanatthaṃ ‘‘yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato’’ti suttaṃ (a. ni. 3.1) āharitabbaṃ. Godhajātaka- (jā. 1.1.138) sañjīvajātaka- (jā. 1.1.150) akittijātakādīhi (jā. 1.13.83 ādayo) cāyamattho dīpetabbo.

Idānī opammadassanavasena dhammadesanaṃ vaḍḍhento āha –

159.

‘‘Urabbharūpena vakassu pubbe, asaṃkito ajayūthaṃ upeti;

Hantvā uraṇiṃ ajikaṃ ajañca, utrāsayitvā yenakāmaṃ paleti.

160.

‘‘Tathāvidheke samaṇabrāhmaṇāse, chadanaṃ katvā vañcayanti manusse;

Anāsakā thaṇḍilaseyyakā ca, rajojallaṃ ukkuṭikappadhānaṃ;

Pariyāyabhattañca apānakattā, pāpācārā arahanto vadānā.

161.

‘‘Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo.

162.

‘‘Yamāhu natthi vīriyanti, ahetuñca pavadanti ye;

Parakāraṃ attakārañca, ye tucchaṃ samavaṇṇayuṃ.

163.

‘‘Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo.

164.

‘‘Sace hi vīriyaṃ nāssa, kammaṃ kalyāṇapāpakaṃ;

Na bhare vaḍḍhakiṃ rājā, napi yantāni kāraye.

165.

‘‘Yasmā ca vīriyaṃ atthi, kammaṃ kalyāṇapāpakaṃ;

Tasmā yantāni kāreti, rājā bharati vaḍḍhakiṃ.

166.

‘‘Yadi vassasataṃ devo, na vasse na himaṃ pate;

Ucchijjeyya ayaṃ loko, vinasseyya ayaṃ pajā.

167.

‘‘Yasmā ca vassatī devo, himañcānuphusāyati;

Tasmā sassāni paccanti, raṭṭhañca pālite ciraṃ.

168.

‘‘Gavaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

169.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

170.

‘‘Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

171.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko.

172.

‘‘Mahārukkhassa phalino, āmaṃ chindati yo phalaṃ;

Rasañcassa na jānāti, bījañcassa vinassati.

173.

‘‘Mahārukkhūpamaṃ raṭṭhaṃ, adhammena pasāsati;

Rasañcassa na jānāti, raṭṭhañcassa vinassati.

174.

‘‘Mahārukkhassa phalino, pakkaṃ chindati yo phalaṃ;

Rasañcassa vijānāti, bījañcassa na nassati.

175.

‘‘Mahārukkhūpamaṃ raṭṭhaṃ, dhammena yo pasāsati;

Rasañcassa vijānāti, raṭṭhañjassa na nassati.

176.

‘‘Yo ca rājā janapadaṃ, adhammena pasāsati;

Sabbosadhīhi so rājā, viruddho hoti khattiyo.

177.

‘‘Tatheva negame hiṃsaṃ, ye yuttā kayavikkaye;

Ojadānabalīkāre, sa kosena virujjhati.

178.

‘‘Pahāravarakhettaññū, saṅgāme katanissame;

Ussite hiṃsayaṃ rājā, sa balena virujjhati.

179.

‘‘Tatheva isayo hiṃsaṃ, saññate brahmacārino;

Adhammacārī khattiyo, so saggena virujjhati.

180.

‘‘Yo ca rājā adhammaṭṭho, bhariyaṃ hanti adūsikaṃ;

Luddhaṃ pasavate ṭhānaṃ, puttehi ca virujjhati.

181.

‘‘Dhammaṃ care jānapade, negamesu balesu ca;

Isayo ca na hiṃseyya, puttadāre samaṃ care.

182.

‘‘Sa tādiso bhūmipati, raṭṭhapālo akodhano;

Sapatte sampakampeti, indova asurādhipo’’ti.

Tattha vakassūti vako assu, assūti nipātamattaṃ. Idaṃ vuttaṃ hoti – mahārāja, pubbe eko urabbharūpo vako ahosi, tassa naṅguṭṭhamattameva dīghaṃ, taṃ pana so antarasattimhi pakkhipitvā urabbharūpena asaṃkito ajayūthaṃ upeti. Tattha uraṇikañca ajikañca ajañca hantvā yenakāmaṃ paleti. Tathāvidheketi tathāvidhā eke samaṇabrāhmaṇā pabbajjāliṅgena chadanaṃ katvā attānaṃ chādetvā madhuravacanādīhi hitakāmā viya hutvā lokaṃ vañcenti. ‘‘Anāsakā’’tiādi tesaṃ chadanassa dassanatthaṃ vuttaṃ. Ekacce hi ‘‘mayaṃ anāsakā na kiñci āhāremā’’ti manusse vañcenti, apare ‘‘mayaṃ thaṇḍilaseyyakā’’ti. Aññesaṃ pana rajojallaṃ chadanaṃ, aññesaṃ ukkuṭikappadhānaṃ, te gacchantāpi uppatitvā ukkuṭikāva gacchanti. Aññesaṃ sattāhadasāhādivārabhojanasaṅkhātaṃ pariyāyabhattachadanaṃ, apare apānakattā honti, ‘‘mayaṃ pānīyaṃ na pivāmā’’ti vadanti. Arahanto vadānāti pāpācārā hutvāpi ‘‘mayaṃ arahanto’’ti vadantā vicaranti. Eteti, mahārāja, ime vā pañca janā hontu aññe vā, yāvanto diṭṭhigatikā nāma, sabbepi ete asappurisā. Yamāhūti ye āhu, ye vadanti.

Sace hi vīriyaṃ nāssāti, mahārāja, sace ñāṇasampayuttaṃ kāyikacetasikavīriyaṃ na bhaveyya. Kammanti kalyāṇapāpakaṃ kammampi yadi na bhaveyya. Na bhareti evaṃ sante vaḍḍhakiṃ vā aññe vā kārake rājā na poseyya, napi yantānīti napi tehi sattabhūmikapāsādādīni yantāni kāreyya. Kiṃkāraṇā? Vīriyassa ceva kammassa ca abhāvā. Ucchijjeyyāti, mahārāja, yadi ettakaṃ kālaṃ neva devo vasseyya, na himaṃ pateyya, atha kappuṭṭhānakālo viya ayaṃ loko ucchijjeyya. Ucchedavādinā kathitaniyāmena pana ucchedo nāma natthi. Pāliteti pālayati.

‘‘Gavaṃ ce’’ti catasso gāthā rañño dhammadesanāyameva vuttā, tathā ‘‘mahārukkhassā’’tiādikā. Tattha mahārukkhassāti madhuraambarukkhassa. Adhammenāti agatigamanena. Rasañcassa na jānātīti adhammiko rājā raṭṭhassa rasaṃ ojaṃ na jānāti, āyasampattiṃ na labhati. Vinassatīti suññaṃ hoti, manussā gāmanigame chaḍḍetvā paccantaṃ pabbatavisamaṃ bhajanti, sabbāni āyamukhāni pacchijjanti. Sabbosadhīhīti sabbehi mūlatacapattapupphaphalādīhi ceva sappinavanītādīhi ca osadhehi virujjhati, tāni na sampajjanti. Adhammikarañño hi pathavī nirojā hoti, tassā nirojatāya osadhānaṃ ojā na hoti, tāni rogañca vūpasametuṃ na sakkonti. Iti so tehi viruddho nāma hoti.

Negameti nigamavāsikuṭumbike. Hiṃsanti hiṃsanto pīḷento. Ye yuttāti ye kayavikkaye yuttā āyānaṃ mukhā thalajalapathavāṇijā, te ca hiṃsanto. Ojadānabalīkāreti tato tato bhaṇḍāharaṇasuṅkadānavasena ojadānañceva chabhāgadasabhāgādibhedaṃ baliñca karonte. Sa kosenāti so ete hiṃsanto adhammikarājā dhanadhaññehi parihāyanto kosena virujjhati nāma. Pahāravarakhettaññūti ‘‘imasmiṃ ṭhāne vijjhituṃ vaṭṭatī’’ti evaṃ pahāravarānaṃ khettaṃ jānante dhanuggahe. Saṅgāme katanissameti yuddhe sukatakamme mahāyodhe. Ussiteti uggate paññāte mahāmatte. Hi sayanti evarūpe sayaṃ vā hiṃsanto parehi vā hiṃsāpento. Balenāti balakāyena. Tathāvidhañhi rājānaṃ ‘‘ayaṃ bahukāre attano rajjadāyakepi hiṃsati, kimaṅgaṃ pana amhe’’ti avasesāpi yodhā vijahantiyeva. Iti so balena viruddho nāma hoti.

Tatheva isayo hiṃsanti yathā ca negamādayo, tatheva esitaguṇe pabbajite akkosanapaharaṇādīhi hiṃsanto adhammacārī rājā kāyassa bhedā apāyameva upeti, sagge nibbattituṃ na sakkotīti saggena viruddho nāma hoti. Bhariyaṃ hanti adūsikanti attano bāhucchāyāya vaḍḍhitaṃ puttadhītāhi saṃvaḍḍhaṃ sīlavatiṃ bhariyaṃ mittapatirūpakānaṃ corānaṃ vacanaṃ gahetvā māreti. Luddhaṃ pasavate ṭhānanti so attano nirayūpapattiṃ pasavati nipphādeti. Puttehi cāti imasmiññeva attabhāve attano puttehi saddhiṃ virujjhatīti.

Evamassa so tesaṃ pañcannaṃ janānaṃ kathaṃ gahetvā deviyā māritabhāvañca puttānaṃ viruddhabhāvañca sandhimukhe coraṃ cūḷāyaṃ gaṇhanto viya kathesi. Mahāsatto hi tesaṃ amaccānaṃ niggaṇhanañca dhammadesanañca deviyā tehi māritabhāvassa āvikaraṇatthañca tattha anupubbena kathaṃ āharitvā okāsaṃ katvā etamatthaṃ kathesi. Rājā tassa vacanaṃ sutvā attano aparādhaṃ jāni. Atha naṃ mahāsatto ‘‘ito paṭṭhāya, mahārāja, evarūpānaṃ pāpānaṃ kathaṃ gahetvā mā puna evamakāsī’’ti vatvā ovadanto ‘‘dhammaṃ care’’tiādimāha.

Tattha dhammaṃ careti, mahārāja, rājā nāma janapadaṃ adhammikena balinā apīḷento janapade dhammaṃ careyya, sāmike asāmike akaronto negamesu dhammaṃ careyya, aṭṭhāne akilamento balesu dhammaṃ careyya. Vadhabandhaakkosaparibhāse pariharanto paccaye ca nesaṃ dadanto isayo na vihiṃseyya, dhītaro yuttaṭṭhāne patiṭṭhāpento putte ca sippāni sikkhāpetvā sammā pariharanto bhariyaṃ issariyavossaggaalaṅkāradānasammānanādīhi anuggaṇhanto puttadāre samaṃ careyya. Sa tādisoti so tādiso rājā paveṇiṃ abhinditvā dhammena samena rajjaṃ kārento rājāṇāya rājatejena sapatte sampakampeti tāseti cāleti. ‘‘Indovā’’ti idaṃ upamatthaṃ vuttaṃ. Yathā asure jetvā abhibhavitvā ṭhitakālato paṭṭhāya asurādhipoti saṅkhyaṃ gato indo attano sapattabhūte asure kampesi, tathā kampetīti.

Evaṃ mahāsatto rañño dhammaṃ desetvā cattāropi kumāre pakkosāpetvā ovaditvā rañño katakammaṃ pakāsetvā rājānaṃ khamāpetvā ‘‘mahārāja, ito paṭṭhāya atuletvā paribhedakānaṃ kathaṃ gahetvā mā evarūpaṃ sāhasikakammaṃ akāsi, tumhepi kumārā mā rañño dubbhitthā’’ti sabbesaṃ ovādaṃ adāsi. Atha naṃ rājā āha – ‘‘ahaṃ, bhante, tumhesu ca deviyā ca aparajjhanto ime nissāya etesaṃ kathaṃ gahetvā etaṃ pāpakammaṃ kariṃ, ime pañcapi māremī’’ti. Na labbhā, mahārāja, evaṃ kātunti. Tena hi tesaṃ hatthapāde chedāpemīti. Idampi na labbhā kātunti. Rājā ‘‘sādhu, bhante’’ti sampaṭicchitvā te sabbasaṃharaṇe katvā pañcacūḷākaraṇagaddūlabandhanagomayāsiñcanehi avamānetvā raṭṭhā pabbājesi. Bodhisatto tattha katipāhaṃ vasitvā ‘‘appamatto hohī’’ti rājānaṃ ovaditvā himavantaṃyeva gantvā jhānābhiññā nibbattetvā yāvajīvaṃ brahmavihāre bhāvetvā brahmalokūpago ahosi.

Satthā imaṃ desanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato paññavāyeva parappavādappamaddanoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā pañca diṭṭhigatikā pūraṇakassapamakkhaligosālapakudhakaccānaajitakesakambalanigaṇṭhanāṭaputtā ahesuṃ, piṅgalasunakho ānando, mahābodhiparibbājako pana ahameva ahosi’’nti.

Mahābodhijātakavaṇṇanā tatiyā.

Jātakuddānaṃ –

Saniḷīnikamavhayano paṭhamo, dutiyo pana saummadantivaro;

Tatiyo pana bodhisirīvhayano, kathitā pana tīṇi jinena subhāti.

Paṇṇāsanipātavaṇṇanā niṭṭhitā.

19. Saṭṭhinipāto

[529] 1. Soṇakajātakavaṇṇanā

Kassa sutvā sataṃ dammīti idaṃ satthā jetavane viharanto nekkhammapāramiṃ ārabbha kathesi. Tadā hi bhagavā dhammasabhāyaṃ nekkhammapāramiṃ vaṇṇayantānaṃ bhikkhūnaṃ majjhe nisīditvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā atītaṃ āhari.

Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Bodhisatto tassa aggamahesiyā kucchismiṃ nibbatti, nāmaggahaṇadivase cassa ‘‘arindamakumāro’’ti nāmaṃ kariṃsu. Tassa jātadivaseyeva purohitassapi putto jāyi, ‘‘soṇakakumāro’’tissa nāmaṃ kariṃsu. Te ubhopi ekatova vaḍḍhitvā vayappattā uttamarūpadharā rūpena nibbisesā hutvā takkasilaṃ gantvā uggahitasippā tato nikkhamitvā ‘‘sabbasamayasippañca desacārittañca jānissāmā’’ti anupubbena cārikaṃ carantā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ pavisiṃsu. Taṃ divasañca ekacce manussā ‘‘brāhmaṇavācanakaṃ karissāmā’’ti pāyāsaṃ paṭiyādetvā āsanāni paññāpetvā āgacchante te kumāre disvā gharaṃ pavesetvā paññattāsane nisīdāpesuṃ. Tattha bodhisattassa paññattāsane suddhavatthaṃ atthataṃ ahosi, soṇakassa rattakambalaṃ. So taṃ nimittaṃ disvāva ‘‘ajja me piyasahāyo arindamakumāro bārāṇasirājā bhavissati, mayhaṃ pana senāpatiṭṭhānaṃ dassatī’’ti aññāsi. Te ubhopi katabhattakiccā uyyānameva agamaṃsu.

Tadā bārāṇasirañño kālakatassa sattamo divaso hoti, aputtakaṃ rājakulaṃ. Amaccādayo pātova sasīsaṃ nhātā sannipatitvā ‘‘rajjārahassa santikaṃ gamissatī’’ti phussarathaṃ yojetvā vissajjesuṃ. So nagarā nikkhamitvā anupubbena rājuyyānaṃ gantvā uyyānadvāre nivattitvā ārohaṇasajjo hutvā aṭṭhāsi. Bodhisatto maṅgalasilāpaṭṭesasīsaṃ pārupitvā nipajji, soṇakakumāro tassa santike nisīdi. So tūriyasaddaṃ sutvā ‘‘arindamassa phussaratho āgacchati, ajjesa rājā hutvā mama senāpatiṭṭhānaṃ dassati, na kho pana mayhaṃ issariyenattho, etasmiṃ gate nikkhamitvā pabbajissāmī’’ti cintetvā ekamante paṭicchanne aṭṭhāsi. Purohito uyyānaṃ pavisitvā mahāsattaṃ nipannakaṃ disvā tūriyāni paggaṇhāpesi. Mahāsatto pabujjhitvā parivattitvā thokaṃ nipajjitvā uṭṭhāya silāpaṭṭe pallaṅkena nisīdi. Atha naṃ purohito añjaliṃ paggaṇhitvā āha – ‘‘rajjaṃ te, deva, pāpuṇātī’’ti. ‘‘Kiṃ aputtakaṃ rājakula’’nti? ‘‘Evaṃ, devā’’ti. ‘‘Tena hi sādhū’’ti. Atha naṃ te tattheva abhisiñcitvā rathaṃ āropetvā mahantena parivārena nagaraṃ pavesesuṃ. So nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhirūhi. So yasamahantatāya soṇakakumāraṃ na sari.

Sopi tasmiṃ nagaraṃ paviṭṭhe pacchā āgantvā silāpaṭṭe nisīdi. Athassa purato bandhanā pavuttaṃ sālarukkhato paṇḍupalāsaṃ pati. So taṃ disvāva ‘‘yathevetaṃ, tathā mamapi sarīraṃ jaraṃ patvā patissatī’’ti aniccādivasena vipassanaṃ paṭṭhapetvā paccekabodhiṃ pāpuṇi. Taṃkhaṇaññevassa gihiliṅgaṃ antaradhāyi, pabbajitaliṅgaṃ pāturahosi. So ‘‘natthi dāni punabbhavo’’ti udānaṃ udānento nandamūlakapabbhāraṃ agamāsi. Mahāsattopi cattālīsamattānaṃ saṃvaccharānaṃ accayena saritvā ‘‘kahaṃ nu kho me sahāyo soṇako’’ti soṇakaṃ punappunaṃ sarantopi ‘‘mayā suto vā diṭṭho vā’’ti vattāraṃ alabhitvā alaṅkatamahātale rājapallaṅke nisinno gandhabbanāṭakanaccagītādīhi parivuto sampattimanubhavanto ‘‘yo me kassaci santike sutvā ‘asukaṭṭhāne nāma soṇako vasatī’ti ācikkhissati, tassa sataṃ dassāmi, yo me sāmaṃ disvā ārocessati, tassa sahassa’’nti ekaṃ udānaṃ abhisaṅkharitvā gītavasena udānento paṭhamaṃ gāthamāha –

‘‘Kassa sutvā sataṃ dammi, sahassaṃ diṭṭha soṇakaṃ;

Ko me soṇakamakkhāti, sahāyaṃ paṃsukīḷita’’nti.

Athassa mukhato luñcantī viya gahetvā ekā nāṭakītthī taṃ gāyi. Athaññā athaññāti ‘‘amhākaṃ rañño piyagīta’’nti sabbā orodhā gāyiṃsu. Anukkamena nagaravāsinopi jānapadāpi tameva gītaṃ gāyiṃsu. Rājāpi punappunaṃ tameva gītaṃ gāyati. Paṇṇāsamattānaṃ saṃvaccharānaṃ accayena panassa bahū puttadhītaro ahesuṃ, jeṭṭhaputto dīghāvukumāro nāma ahosi. Tadā soṇakapaccekabuddho ‘‘arindamarājā maṃ daṭṭhukāmo, ahaṃ tattha gantvā kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ kathetvā pabbajjanākāraṃ karomī’’ti cintetvā iddhiyā ākāsenāgantvā uyyāne nisīdi. Tadā eko sattavassiko pañcacūḷakakumārako mātarā pahito gantvā uyyānavane dārūni uddharanto punappunaṃ tameva gītaṃ gāyi. Atha naṃ so pakkositvā ‘‘kumāraka, tvaṃ aññaṃ agāyitvā ekameva gītaṃ gāyasi, kiṃ aññaṃ na jānāsī’’ti pucchi. ‘‘Jānāmi, bhante, amhākaṃ pana rañño idameva piyaṃ, tena naṃ punnappunaṃ gāyāmī’’ti. ‘‘Etassa pana te gītassa paṭigītaṃ gāyanto koci diṭṭhapubbo’’ti. ‘‘Na diṭṭhapubbo, bhante’’ti. ‘‘Ahaṃ taṃ sikkhāpessāmi, sakkhissasi rañño santikaṃ gantvā paṭigītaṃ gāyitu’’nti. ‘‘Āma, bhante’’ti. Athassa so paṭigītaṃ ācikkhanto ‘‘mayhaṃ sutvā’’tiādimāha. Uggaṇhāpetvā ca pana taṃ uyyojesi – ‘‘gaccha, kumāraka, imaṃ paṭigītaṃ raññā saddhiṃ gāyāhi, rājā te mahantaṃ issariyaṃ dassati, kiṃ te dārūhi, vegena yāhī’’ti.

So ‘‘sādhū’’ti taṃ paṭigītaṃ uggaṇhitvā vanditvā, ‘‘bhante, yāvāhaṃ rājānaṃ ānemi, tāva idheva hothā’’ti vatvā vegena mātu santikaṃ gantvā, ‘‘amma, khippaṃ maṃ nhāpetvā alaṅkarotha, ajja taṃ daliddabhāvato mocessāmī’’ti vatvā nhātamaṇḍito rājadvāraṃ gantvā ‘‘ayya dovārika, ‘eko dārako tumhehi saddhiṃ paṭigītaṃ gāyissāmīti āgantvā dvāre ṭhito’ti rañño arocehī’’ti āha. So vegena gantvā rañño ārocesi. Rājā ‘‘āgacchatū’’ti pakkosāpetvā, ‘‘tāta, tvaṃ mayā saddhiṃ paṭigītaṃ gāyissasī’’ti āha. ‘‘Āma, devā’’ti. ‘‘Tena hi gāyassū’’ti. ‘‘Deva, imasmiṃ ṭhāne na gāyāmi, nagare pana bheriṃ carāpetvā mahājanaṃ sannipātāpetha, mahājanamajjhe gāyissāmī’’ti. Rājā tathā kāretvā alaṅkatamaṇḍape pallaṅkamajjhe nisīditvā tassānurūpaṃ āsanaṃ dāpetvā ‘‘idāni tava gītaṃ gāyassū’’ti āha. ‘‘Deva, tumhe tāva gāyatha, athāhaṃ paṭigītaṃ gāyissāmī’’ti. Tato rājā paṭhamaṃ gāyanto gāthamāha –

1.

‘‘Kassa sutvā sataṃ dammi, sahassaṃ diṭṭha soṇakaṃ;

So me soṇakamakkhāti, sahāyaṃ paṃsukīḷita’’nti.

Tattha sutvāti ‘‘asukaṭṭhāne nāma te piyasahāyo soṇako vasatī’’ti tassa vasanaṭṭhānaṃ sutvā ārocentassa kassa sataṃ dammi. Diṭṭhāti ‘‘asukaṭṭhāne nāma mayā diṭṭho’’ti disvā ārocentassa kassa sahassaṃ dammīti.

Evaṃ raññā paṭhamaṃ udānagāthāya gītāya pañcacūḷakadārakena paṭigītabhāvaṃ pakāsento satthā abhisambuddho hutvā dīyaḍḍhagāthā abhāsi –

2.

‘‘Athabravī māṇavako, daharo pañcacūḷako;

Mayhaṃ sutvā sataṃ dehi, sahassaṃ diṭṭha soṇakaṃ;

Ahaṃ te soṇakakkhissaṃ, sahāyaṃ paṃsukīḷita’’nti.

Tena vuttagāthāya pana ayamattho – mahārāja, yaṃ tvaṃ ‘‘sutvā ārocentassa sataṃ dammī’’ti vadasi, tampi mameva dehi, yaṃ ‘‘disvā ārocentassa sahassaṃ dammī’’ti vadasi, tampi mayhameva dehi, ahaṃ te piyasahāyaṃ idāneva paccakkhatova ‘‘ayaṃ soṇako’’ti ācikkhissanti.

Ito paraṃ suviññeyyā sambuddhagāthā pāḷinayeneva veditabbā –

3.

‘‘Katamasmiṃ so janapade, raṭṭhesu nigamesu ca;

Kattha soṇakamaddakkhi, taṃ me akkhāhi pucchito.

4.

‘‘Taveva deva vijite, tavevuyyānabhūmiyaṃ;

Ujuvaṃsā mahāsālā, nīlobhāsā manoramā.

5.

‘‘Tiṭṭhanti meghasamānā, rammā aññoññanissitā;

Tesaṃ mūlamhi soṇako, jhāyatī anupādano;

Upādānesu lokesu, ḍayhamānesu nibbuto.

6.

‘‘Tato ca rājā pāyāsi, senāya caturaṅgiyā;

Kārāpetvā samaṃ maggaṃ, agamā yena soṇako.

7.

‘‘Uyyānabhūmiṃ gantvāna, vicaranto brahāvane;

Āsīnaṃ soṇakaṃ dakkhi, ḍayhamānesu nibbuta’’nti.

Tattha ujuvaṃsāti ujukkhandhā. Mahāsālāti mahārukkhā. Meghasamānāti nīlameghasadisā. Rammāti ramaṇīyā. Aññoññanissitāti sākhāhi sākhaṃ, mūlena mūlaṃ saṃsibbitvā ṭhitā. Tesanti tesaṃ evarūpānaṃ tava uyyānavane sālānaṃ heṭṭhā. Jhāyatīti lakkhaṇūpanijjhānaārammaṇūpanijjhānasaṅkhātehi jhānehi jhāyati. Anupādanoti kāmupādānādivirahito. Ḍayhamānesūti ekādasahi aggīhi ḍayhamānesu sattesu. Nibbutoti te aggī nibbāpetvā sītalena hadayena jhāyamāno tava uyyāne maṅgalasālarukkhamūle silāpaṭṭe nisinno esa te sahāyo kañcanapaṭimā viya sobhamāno paṭimānetīti. Tato cāti, bhikkhave, tato so arindamo rājā tassa vacanaṃ sutvāva ‘‘soṇakapaccekabuddhaṃ passissāmī’’ti caturaṅginiyā senāya pāyāsi nikkhami. Vicarantoti ujukameva agantvā tasmiṃ mahante vanasaṇḍe vicaranto tassa santikaṃ gantvā taṃ āsīnaṃ addakkhi.

So taṃ avanditvā ekamantaṃ nisīditvā attano kilesābhiratattā taṃ ‘‘kapaṇo’’ti maññamāno imaṃ gāthamāha –

8.

‘‘Kapaṇo vatayaṃ bhikkhu, muṇḍo saṅghāṭipāruto;

Amātiko apitiko, rukkhamūlasmi jhāyatī’’ti.

Tattha jhāyatīti nimmātiko nippitiko kāruññappatto jhāyati.

9.

‘‘Imaṃ vākyaṃ nisāmetvā, soṇako etadabravi;

Na rāja kapaṇo hoti, dhammaṃ kāyena phassayaṃ.

10.

‘‘Yo ca dhammaṃ niraṃkatvā, adhammamanuvattati;

Sa rāja kapaṇo hoti, pāpo pāpaparāyaṇo’’ti.

Tattha imanti tassa kilesābhiratassa pabbajjaṃ arocentassa imaṃ pabbajjāgarahavacanaṃ sutvā. Etadabravīti pabbajjāya guṇaṃ pakāsento etaṃ abravi. Phassayanti phassayanto yena ariyamaggadhammo nāmakāyena phassito, so kapaṇo nāma na hotīti dassento evamāha. Niraṃkatvāti attabhāvato nīharitvā. Pāpo pāpaparāyaṇoti sayaṃ pāpānaṃ karaṇena pāpo, aññesampi karontānaṃ patiṭṭhābhāvena pāpaparāyaṇoti.

Evaṃ so bodhisattaṃ garahi. So attano garahitabhāvaṃ ajānanto viya hutvā nāmagottaṃ kathetvā tena saddhiṃ paṭisanthāraṃ karonto gāthamāha –

11.

‘‘Arindamoti me nāmaṃ, kāsirājāti maṃ vidū;

Kacci bhoto sukhasseyyā, idha pattassa soṇakā’’ti.

Tattha kaccīti amhākaṃ tāva na kiñci aphāsukaṃ, bhoto pana kacci idha pattassa imasmiṃ uyyāne vasato sukhavihāroti pucchati.

Atha naṃ paccekabuddho, ‘‘mahārāja, na kevalaṃ idha, aññatrāpi vasantassa me asukhaṃ nāma natthī’’ti vatvā tassa samaṇabhadragāthāyo nāma ārabhi –

12.

‘‘Sadāpi bhadramadhanassa, anāgārassa bhikkhuno;

Na tesaṃ koṭṭhe openti, na kumbhiṃ na kaḷopiyaṃ;

Paraniṭṭhitamesānā, tena yāpenti subbatā.

13.

‘‘Dutiyampi bhadramadhanassa, anāgārassa bhikkhuno;

Anavajjapiṇḍo bhottabbo, na ca kocūparodhati.

14.

‘‘Tatiyampi bhadramadhanassa, anāgārassa bhikkhuno;

Nibbuto piṇḍo bhottabbo, na ca kocūparodhati.

15.

‘‘Catutthampi bhadramadhanassa, anāgārassa bhikkhuno;

Muttassa raṭṭhe carato, saṅgo yassa na vijjati.

16.

‘‘Pañcamampi bhadramadhanassa, anāgārassa bhikkhuno;

Nagaramhi ḍayhamānamhi, nāssa kiñci aḍayhatha.

17.

‘‘Chaṭṭhampi bhadramadhanassa, anāgārassa bhikkhuno;

Raṭṭhe vilumpamānamhi, nāssa kiñci ahīratha.

18.

‘‘Sattamampi bhadramadhanassa, anāgārassa bhikkhuno;

Corehi rakkhitaṃ maggaṃ, ye caññe paripanthikā;

Pattacīvaramādāya, sotthiṃ gacchati subbato.

19.

‘‘Aṭṭhamampi bhadramadhanassa, anāgārassa bhikkhuno;

Yaṃ yaṃ disaṃ pakkamati, anapekkhova gacchatī’’ti.

Tattha anāgārassāti, mahārāja, gharāvāsaṃ pahāya anāgāriyabhāvaṃ pattassa adhanassa akiñcanassa bhikkhuno sabbakālaṃ bhadrameva. Na tesanti, mahārāja, tesaṃ adhanānaṃ bhikkhūnaṃ na koṭṭhāgāre dhanadhaññāni openti, na kumbhiyaṃ, na pacchiyaṃ, te pana subbatā paraniṭṭhitaṃ paresaṃ ghare pakkaṃ āhāraṃ saṅghāṭiṃ pārupitvā kapālamādāya gharapaṭipāṭiyā esānā pariyesantā tena tato laddhena piṇḍena taṃ āhāraṃ navannaṃ pāṭikulyānaṃ vasena paccavekkhitvā paribhuñjitvā jīvitavuttiṃ yāpenti.

Anavajjapiṇḍo bhottabboti vejjakammādikāya anesanāya vā kuhanā lapanā nemittikatā nippesikatā lābhena lābhaṃ nijigīsanatāti evarūpena micchājīvena vā uppāditā cattāro paccayā, dhammena uppāditāpi apaccavekkhitvā paribhuttā sāvajjapiṇḍo nāma. Anesanaṃ pana pahāya micchājīvaṃ vajjetvā dhammena samena uppāditā ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī’’ti vuttanayeneva paccavekkhitvā paribhuttā anavajjapiṇḍo nāma. Yena evarūpo anavajjapiṇḍo bhottabbo paribhuñjitabbo, yañca evarūpaṃ anavajjaṃ piṇḍaṃ bhuñjamānānaṃ paccaye nissāya koci appamattakopi kileso na uparodhati na pīḷeti, tassa dutiyampi bhadraṃ adhanassa anāgārassa bhikkhuno.

Nibbutoti puthujjanabhikkhuno dhammena uppannapiṇḍopi paccavekkhitvā paribhuñjiyamāno nibbutapiṇḍo nāma, ekantato pana khīṇāsavassa piṇḍova nibbutapiṇḍo nāma. Kiṃkāraṇā? So hi theyyaparibhogo, iṇaparibhogo, dāyajjaparibhogo, sāmiparibhogoti imesu catūsu paribhogesu sāmiparibhogavasena taṃ bhuñjati, taṇhādāsabyaṃ atīto sāmī hutvā paribhuñjati, na taṃ tappaccayā koci appamattakopi kileso uparodhati.

Muttassa raṭṭhe caratoti upaṭṭhākakulādīsu alaggamānasassa chinnavalāhakassa viya rāhumukhā pamuttassa vimalacandamaṇḍalassa viya ca yassa gāmanigamādīsu carantassa rāgasaṅgādīsu ekopi saṅgo natthi. Ekacco hi kulehi saṃsaṭṭho viharati sahasokī sahanandī, ekacco mātāpitūsupi alaggamānaso vicarati korunagaragāmavāsī daharo viya, evarūpassa puthujjanassapi bhadrameva.

Nāssa kiñcīti yo hi bahuparikkhāro hoti, so ‘‘mā me corā parikkhāre hariṃsū’’ti atirekāni ca cīvarādīni antonagare upaṭṭhākakule nikkhipati, atha nagaramhi ḍayhamāne ‘‘asukakule nāma aggi uṭṭhito’’ti sutvā socati kilamati, evarūpassa bhadraṃ nāma natthi. Yo pana, mahārāja, sakuṇavattaṃ pūreti, kāyapaṭibaddhaparikkhārova hoti, tassa tādisassa na kiñci aḍayhatha, tenassa pañcamampi bhadrameva.

Vilumpamānamhīti viluppamānamhi, ayameva vā pāṭho. Ahīrathāti yathā pabbatagahanādīhi nikkhamitvā raṭṭhaṃ vilumpamānesu coresu bahuparikkhārassa antogāme ṭhapitaṃ vilumpati harati, tathā yassa adhanassa kāyapaṭibaddhaparikkhārassa na kiñci ahīratha tassa chaṭṭhampi bhadrameva.

Ye caññe paripanthikāti ye ca aññepi tesu tesu ṭhānesu suṅkagahaṇatthāya ṭhapitā paripanthikā, tehi ca rakkhitaṃ. Pattacīvaranti corānaṃ anupakāraṃ suṅkikānaṃ asuṅkārahaṃ mattikāpattañceva katadaḷhīkammaparibhaṇḍaṃ paṃsukūlacīvarañca appagghāni kāyabandhanaparissāvanasūcivāsipattatthavikāni cāti sabbepi aṭṭha parikkhāre kāyapaṭibaddhe katvā maggappaṭipanno kenaci aviheṭhiyamāno sotthiṃ gacchati. Subbatoti lobhanīyāni hi cīvarādīni disvā corā haranti, suṅkikāpi ‘‘kiṃ nu kho etassa hatthe’’ti pattatthavikādīni sodhenti, subbato pana sallahukavutti tesaṃ passantānaññeva sotthiṃ gacchati, tenassa sattamampi bhadrameva.

Anapekkhova gacchatīti kāyapaṭibaddhato atirekassa vihāre paṭisāmitassa kassaci parikkhārassa abhāvā vasanaṭṭhānaṃ nivattitvāpi na oloketi. Yaṃ yaṃ disaṃ gantukāmo hoti, taṃ taṃ gacchantto anapekkhova gacchati anurādhapurā nikkhamitvā thūpārāme pabbajitānaṃ dvinnaṃ kulaputtānaṃ vuḍḍhataro viya.

Iti soṇakapaccekabuddho aṭṭha samaṇabhadrakāni kathesi. Tato uttariṃ pana satampi sahassampi aparimāṇāni samaṇabhadrakāni esa kathetuṃ samatthoyeva. Rājā pana kāmābhiratattā tassa kathaṃ pacchinditvā ‘‘mayhaṃ samaṇabhadrakehi attho natthī’’ti attano kāmādhimuttataṃ pakāsento āha –

20.

‘‘Bahūni samaṇabhadrāni, ye tvaṃ bhikkhu pasaṃsasi;

Ahañca giddho kāmesu, kathaṃ kāhāmi soṇaka.

21.

‘‘Piyā me mānusā kāmā, atho dibyāpi me piyā;

Atha kena nu vaṇṇena, ubho loke labhāmase’’ti.

Tattha vaṇṇenāti kāraṇena.

Atha naṃ paccekabuddho āha –

22.

‘‘Kāme giddhā kāmaratā, kāmesu adhimuccitā;

Narā pāpāni katvāna, upapajjanti duggatiṃ.

23.

‘‘Ye ca kāme pahantvāna, nikkhantā akutobhayā;

Ekodibhāvādhigatā, na te gacchanti duggatiṃ.

24.

‘‘Upamaṃ te karissāmi, taṃ suṇohi arindama;

Upamāya midhekacce, atthaṃ jānanti paṇḍitā.

25.

‘‘Gaṅgāya kuṇapaṃ disvā, vuyhamānaṃ mahaṇṇave;

Vāyaso samacintesi, appapañño acetaso.

26.

‘‘Yānañca vatidaṃ laddhaṃ, bhakkho cāyaṃ anappako;

Tattha rattiṃ tattha divā, tattheva nirato mano.

27.

‘‘Khādaṃ nāgassa maṃsāni, pivaṃ bhāgīrathodakaṃ;

Sampassaṃ vanacetyāni, na palettha vihaṅgamo.

28.

‘‘Tañca otaraṇī gaṅgā, pamattaṃ kuṇape rataṃ;

Samuddaṃ ajjhagāhāsi, agatī yattha pakkhinaṃ.

29.

‘‘So ca bhakkhaparikkhīṇo, udapatvā vihaṅgamo;

Na pacchato na purato, nuttaraṃ nopi dakkhiṇaṃ.

30.

‘‘Dīpaṃ so najjhagāgañchi, agatī yattha pakkhinaṃ;

So ca tattheva pāpattha, yathā dubbalako tathā.

31.

‘‘Tañca sāmuddikā macchā, kumbhīlā makarā susū;

Pasayhakārā khādiṃsu, phandamānaṃ vipakkhakaṃ.

32.

‘‘Evameva tuvaṃ rāja, ye caññe kāmabhogino;

Giddhā ce na vamissanti, kākapaññāva te vidū.

33.

‘‘Esā te upamā rāja, atthasandassanī katā;

Tvañca paññāyase tena, yadi kāhasi vā na vā’’ti.

Tattha pāpānīti, mahārāja, tvaṃ kāmagiddho, narā ca kāme nissāya kāyaduccaritādīni pāpāni katvā yattha supinantepi dibbā ca mānusikā ca kāmā na labbhanti, taṃ duggatiṃ upapajjantīti attho. Pahantvānāti kheḷapiṇḍaṃ viya pahāya. Akutobhayāti rāgādīsu kutoci anāgatabhayā. Ekodibhāvādhigatāti ekodibhāvaṃ ekavihārikataṃ adhigatā. Na teti te evarūpā pabbajitā duggatiṃ na gacchanti.

Upamaṃ teti, mahārāja, dibbamānusake kāme patthentassa hatthikuṇape paṭibaddhakākasadisassa tava ekaṃ upamaṃ karissāmi, taṃ suṇohīti attho. Kuṇapanti hatthikaḷevaraṃ. Mahaṇṇaveti gambhīraputhule udake. Eko kira mahāvāraṇo gaṅgātīre caranto gaṅgāyaṃ patitvā uttarituṃ asakkento tattheva mato gaṅgāya vuyhi, taṃ sandhāyetaṃ vuttaṃ. Vāyasoti ākāsena gacchanto eko kāko. Yānañca vatidanti so evaṃ cintetvā tattha nilīyitvā ‘‘idaṃ mayā hatthiyānaṃ laddhaṃ, ettha nilīno sukhaṃ carissāmi, ayameva ca me anappako bhakkho bhavissati, idāni mayā aññattha gantuṃ na vaṭṭatī’’ti sanniṭṭhānamakāsi. Tattha rattinti tattha rattiñca divā ca tattheva mano abhirato ahosi. Na paletthāti na uppatitvā pakkāmi.

Otaraṇīti samuddābhimukhī otaramānā. ‘‘Ohāriṇī’’tipi pāṭho, sā samuddābhimukhī avahāriṇīti attho. Agatī yatthāti samuddamajjhaṃ sandhāyāha. Bhakkhaparikkhīṇoti parikkhīṇabhakkho. Udapatvāti khīṇe camme ca maṃse ca aṭṭhisaṅghāto ūmivegena bhinno udake nimujji. Atha so kāko udake patiṭṭhātuṃ asakkonto uppati, evaṃ uppatitvāti attho. Agatī yattha pakkhinanti yasmiṃ samuddamajjhe pakkhīnaṃ agati, tattha so evaṃ uppatito pacchimaṃ disaṃ gantvā tattha patiṭṭhaṃ alabhitvā puratthimaṃ, tato uttaraṃ, tato dakkhiṇanti catassopi disā gantvā attano patiṭṭhānaṃ na ajjhagā nāgañchīti attho. Atha vā vāyaso evaṃ uppatitvā pacchimādīsu ekekaṃ disaṃ āgañchi, dīpaṃ pana najjhāgamāti evamettha attho daṭṭhabbo. Pāpatthāti papatito. Yathā dubbalakoti yathā dubbalako pateyya, tatheva patito. Susūti susunāmakā caṇḍamacchā. Pasayhakārāti anicchamānakaṃyeva balakkārena. Vipakkhakanti viddhastapakkhakaṃ.

Giddhā ce na vamissantīti yadi giddhā hutvā kāme na vamissanti, na chaḍḍessanti. Kākapaññāva teti kākassa samānapaññā iti te buddhādayo paṇḍitā vidū vidanti, jānantīti attho. Atthasandassanīti atthappakāsikā. Tvañca paññāyaseti tvañca paññāyissasi. Idaṃ vuttaṃ hoti – mahārāja, mayā hitakāmena tava ovādo dinno, taṃ pana tvaṃ yadi kāhasi, devaloke nibbattissasi, yadi na kāhasi, kāmapaṅke nimuggo jīvitapariyosāne niraye nibbattissasīti evaṃ tvameva tena kāraṇena vā akāraṇena vā sagge vā niraye vā paññāyissasi. Ahaṃ pana sabbabhavehi mutto appaṭisandhikoti.

Imaṃ pana ovādaṃ dentena paccekabuddhena nadī dassitā, tāya vuyhamānaṃ hatthikuṇapaṃ dassitaṃ, kuṇapakhādako kāko dassito, tassa kuṇapaṃ khāditvā pānīyapivanakālo dassito, ramaṇīyavanasaṇḍadassanakālo dassito, kuṇapassa nadiyā vuyhamānassa samuddapaveso dassito, samuddamajjhe kākassa hatthikuṇape patiṭṭhaṃ alabhitvā vināsaṃ pattakālo dassito. Tattha nadī viya anamataggo saṃsāro daṭṭhabbo, nadiyā vuyhamānaṃ hatthikuṇapaṃ viya saṃsāre pañca kāmaguṇā, kāko viya bālaputhujjano, kākassa kuṇapaṃ khāditvā pānīyapivanakālo viya puthujjanassa kāmaguṇe paribhuñjitvā somanassikakālo, kākassa kuṇape laggasseva ramaṇīyavanasaṇḍadassanaṃ viya puthujjanassa kāmaguṇesu laggasseva savanavasena aṭṭhatiṃsārammaṇadassanaṃ, kuṇape samuddaṃ paviṭṭhe kākassa patiṭṭhaṃ labhituṃ asakkontassa vināsaṃ pattakālo viya bālaputhujjanassa kāmaguṇagiddhassa pāpaparāyaṇassa kusaladhamme patiṭṭhaṃ labhituṃ asakkontassa mahāniraye mahāvināsapatti daṭṭhabbāti.

Evamassa so imāya upamāya ovādaṃ datvā idāni tameva ovādaṃ thiraṃ katvā patiṭṭhapetuṃ gāthamāha –

34.

‘‘Ekavācampi dvivācaṃ, bhaṇeyya anukampako;

Tatuttariṃ na bhāseyya, dāsovayyassa santike’’ti.

Tattha na bhāseyyāti vacanaṃ aggaṇhantassa hi tato uttariṃ bhāsamāno sāmikassa santike dāso viya hoti. Dāso hi sāmike kathaṃ gaṇhantepi aggaṇhantepi kathetiyeva. Tena vuttaṃ ‘‘tatuttariṃ na bhāseyyā’’ti.

35.

‘‘Idaṃ vatvāna pakkāmi, soṇako amitabuddhimā;

Vehāse antalikkhasmiṃ, anusāsitvāna khattiya’’nti. –

Ayaṃ abhisambuddhagāthā.

Tattha idaṃ vatvānāti, bhikkhave, so paccekabuddho amitāya lokuttarabuddhiyā amitabuddhimā idaṃ vatvā iddhiyā uppatitvā ‘‘sace pabbajissasi, taveva, no ce pabbajissasi, taveva, dinno te mayā ovādo, appamatto hohī’’ti evaṃ anusāsitvāna khattiyaṃ pakkāmi.

Bodhisattopi taṃ ākāsena gacchantaṃ yāva dassanapathā olokento ṭhatvā tasmiṃ cakkhupathe atikkante saṃvegaṃ paṭilabhitvā cintesi – ‘‘ayaṃ brāhmaṇo hīnajacco samāno asambhinne khattiyavaṃse jātassa mama matthake attano pādarajaṃ okiranto ākāsaṃ uppatitvā gato, mayāpi ajjeva nikkhamitvā pabbajituṃ vaṭṭatī’’ti. So rajjaṃ niyyādetvā pabbajitukāmo gāthādvayamāha –

36.

‘‘Ko nume rājakattāro, suddā veyyattamāgatā;

Rajjaṃ niyyādayissāmi, nāhaṃ rajjena matthiko.

37.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvaga’’nti.

Tattha ko numeti kuhiṃ nu ime. Rājakattāroti ye rājārahaṃ abhisiñcitvā rājānaṃ karonti. Suddā veyyattamāgatāti suddā ca ye ca aññe byattabhāvaṃ āgatā mukhamaṅgalikā. Rajjena matthikoti rajjena atthiko. Ko jaññā maraṇaṃ suveti maraṇaṃ ajja vā suve vāti idaṃ ko jānituṃ samattho.

Evaṃ rajjaṃ niyyādentassa sutvā amaccā āhaṃsu –

38.

‘‘Atthi te daharo putto, dīghāvu raṭṭhavaḍḍhano;

Taṃ rajje abhisiñcassu, so no rājā bhavissatī’’ti.

Tato paraṃ raññā vuttagāthamādiṃ katvā udānasambandhagāthā pāḷinayeneva veditabbā –

39.

‘‘Khippaṃ kumāramānetha, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Taṃ rajje abhisiñcissaṃ, so vo rājā bhavissati.

40.

‘‘Tato kumāramānesuṃ, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Taṃ disvā ālapī rājā, ekaputtaṃ manoramaṃ.

41.

‘‘Saṭṭhi gāmasahassāni, paripuṇṇāni sabbaso;

Te putta paṭipajjasu, rajjaṃ niyyādayāmi te.

42.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kāko va dummedho, kāmānaṃ vasamanvagaṃ.

43.

‘‘Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

44.

‘‘Ārūḷhā gāmaṇīyebhi, tomaraṅkusapāṇibhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

45.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

46.

‘‘Saṭṭhi assasahassāni, sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā, sindhavā sīghavāhino.

47.

‘‘Ārūḷhā gāmaṇīyebhi, illiyācāpadhāribhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

48.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

49.

‘‘Saṭṭhi rathasahassāni, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

50.

‘‘Ārūḷhā gāmaṇīyebhi, cāpahatthehi vammibhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

51.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

52.

‘‘Saṭṭhi dhenusahassāni, rohaññā puṅgavūsabhā;

Tā putta paṭipajjassu, rajjaṃ niyyādayāmi te.

53.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

54.

‘‘Soḷasitthisahassāni, sabbālaṅkārabhūsitā;

Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā;

Tā putta paṭipajjassu, rajjaṃ niyyādayāmi te.

55.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

56.

‘‘Daharasseva me tāta, mātā matāti me sutaṃ;

Tayā vinā ahaṃ tāta, jīvitumpi na ussahe.

57.

‘‘Yathā āraññakaṃ nāgaṃ, poto anveti pacchato;

Jessantaṃ giriduggesu, samesu visamesu ca.

58.

‘‘Evaṃ taṃ anugacchāmi, pattamādāya pacchato;

Subharo te bhavissāmi, na te hessāmi dubbharo.

59.

‘‘Yathā sāmuddikaṃ nāvaṃ, vāṇijānaṃ dhanesinaṃ;

Vohāro tattha gaṇheyya, vāṇijā byasanī siyā.

60.

‘‘Evamevāyaṃ puttakali, antarāyakaro mama;

Imaṃ kumāraṃ pāpetha, pāsādaṃ rativaḍḍhanaṃ.

61.

‘‘Tattha kambusahatthāyo, yathā sakkaṃva accharā;

Tā naṃ tattha ramessanti, tāhi ceso ramissati.

62.

‘‘Tato kumāraṃ pāpesuṃ, pāsādaṃ rativaḍḍhanaṃ;

Taṃ disvā avacuṃ kaññā, dīghāvuṃ raṭṭhavaḍḍhanaṃ.

63.

‘‘Devatānusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ.

64.

‘‘Namhi devo na gandhabbo, nāpi sakko purindado;

Kāsirañño ahaṃ putto, dīghāvu raṭṭhavaḍḍhano;

Mamaṃ bharatha bhaddaṃ vo, ahaṃ bhattā bhavāmi vo.

65.

‘‘Taṃ tattha avacuṃ kaññā, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Kuhiṃ rājā anuppatto, ito rājā kuhiṃ gato.

66.

‘‘Paṅkaṃ rājā atikkanto, thale rājā patiṭṭhito;

Akaṇḍakaṃ agahanaṃ, paṭipanno mahāpathaṃ.

67.

‘‘Ahañca paṭipannosmi, maggaṃ duggatigāminaṃ;

Sakaṇṭakaṃ sagahanaṃ, yena gacchanti duggatiṃ.

68.

‘‘Tassa te svāgataṃ rāja, sīhasseva giribbajaṃ;

Anusāsa mahārāja, tvaṃ no sabbāsamissaro’’ti.

Tattha khippanti tena hi naṃ sīghaṃ ānetha. Ālapīti ‘‘saṭṭhi gāmasahassānī’’tiādīni vadanto ālapi. Sabbālaṅkārabhūsitāti te nāgā sabbehi sīsūpagādīhi alaṅkārehi bhūsitā. Hemakappanavāsasāti suvaṇṇakhacitena kappanena paṭicchannasarīrā. Gāmaṇīyebhīti hatthācariyehi. Ājānīyāvāti kāraṇākāraṇavijānanakā va. Jātiyāti sindhavajātiyā sindhuraṭṭhe sindhunadītīre jātā. Gāmaṇīyebhīti assācariyehi. Illiyā cāpadhāribhīti illiyāvudhañca cāpāvudhañca dhārentehi. Dīpā athopi veyyagghāti dīpicammabyagghacammaparivārā. Gāmaṇīyebhīti rathikehi. Vammibhīti sannaddhavammehi. Rohaññāti rattavaṇṇā. Puṅgavūsabhāti usabhasaṅkhātena jeṭṭhakapuṅgavena samannāgatā.

Daharasseva me, tātāti atha naṃ kumāro, tāta, mama daharasseva sato mātā matā iti mayā sutaṃ, sohaṃ tayā vinā jīvituṃ na sakkhissāmīti āha. Pototi taruṇapotako. Jessantanti vicarantaṃ. Sāmuddikanti samudde vicarantaṃ. Dhanesinanti dhanaṃ pariyesantānaṃ. Vohāroti vicitravohāro heṭṭhākaḍḍhanako vāḷamaccho vā udakarakkhaso vā āvaṭṭo vā. Tatthāti tasmiṃ samudde. Vāṇijā byasanī siyāti atha te vāṇijā byasanappattā bhaveyyuṃ. ‘‘Siyyunti’’pi pāṭho. Puttakalīti puttalāmako puttakāḷakaṇṇī. Kumāro puna kiñci vattuṃ na visahi. Atha rājā amacce āṇāpento ‘‘ima’’ntiādimāha. Tattha kambusahatthāyoti kambusaṃ vuccati suvaṇṇaṃ, suvaṇṇābharaṇabhūsitahatthāyoti attho. Yathāti yathā icchanti, tathā karonti.

Evaṃ vatvā mahāsatto tattheva taṃ abhisiñcāpetvā nagaraṃ pāhesi. Sayaṃ pana ekakova uyyānā nikkhamitvā himavantaṃ pavisitvā ramaṇīye bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā vanamūlaphalāhāro yāpesi. Mahājanopi kumāraṃ bārāṇasiṃ pavesesi. So nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruhi. Tamatthaṃ pakāsento satthā ‘‘tato’’tiādimāha. Taṃ disvā avacuṃ kaññāti taṃ mahantena parivārena sirisobhaggena āgataṃ disvā ‘‘asuko nāmeso’’ti ajānantiyova tā nāṭakitthiyo gantvā avocuṃ. Mamaṃ bharathāti mamaṃ icchatha. Paṅkanti rāgādikilesapaṅkaṃ. Thaleti pabbajjāya. Akaṇṭakanti rāgakaṇṭakādivirahitaṃ. Teheva gahanehi agahanaṃ. Mahāpathanti saggamokkhagāminaṃ mahāmaggaṃ paṭipanno. Yenāti yena micchāmaggena duggatiṃ gacchanti, taṃ ahaṃ paṭipannoti vadati. Tato tā cintesuṃ – ‘‘rājā tāva amhe pahāya pabbajito, ayampi kāmesu virattacittarūpo, sace naṃ nābhiramessāma, nikkhamitvā pabbajeyya, abhiramanākāramassa karissāmā’’ti. Atha naṃ abhinandantiyo osānagāthamāhaṃsu. Tattha giribbajanti sīhapotakānaṃ vasanaṭṭhānaṃ kañcanaguhaṃ kesarasīhassa āgataṃ viya tassa tava āgataṃ suāgataṃ. Tvaṃ noti tvaṃ sabbāsampi amhākaṃ issaro, sāmīti.

Evañca pana vatvā sabbā tūriyāni paggaṇhiṃsu, nānappakārāni naccagītāni pavattiṃsu. Yaso mahā ahosi, so yasamadamatto pitaraṃ na sari, dhammena rajjaṃ kāretvā yathākammaṃ gato. Bodhisattopi jhānābhiññā nibbattetvā āyupariyosāne brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā paccekabuddho parinibbāyi, putto rāhulakumāro ahosi, sesaparisā buddhaparisā, arindamarājā pana ahameva ahosi’’nti.

Soṇakajātakavaṇṇanā paṭhamā.

[530] 2. Saṃkiccajātakavaṇṇanā

Disvā nisinnaṃ rājānanti idaṃ satthā jīvakambavane viharanto ajātasattussa pitughātakammaṃ ārabbha kathesi. So hi devadattaṃ nissāya tassa vacanena pitaraṃ ghātāpetvā devadattassa saṅghabhedāvasāne bhinnaparisassa roge uppanne ‘‘tathāgataṃ khamāpessāmī’’ti mañcasivikāya sāvatthiṃ gacchantassa jetavanadvāre pathaviṃ paviṭṭhabhāvaṃ sutvā ‘‘devadatto sammāsambuddhassa paṭipakkho hutvā pathaviṃ pavisitvā avīciparāyaṇo jāto, mayāpi taṃ nissāya pitā dhammiko dhammarājā ghātito, ahampi nu kho pathaviṃ pavisissāmī’’ti bhīto rajjasiriyā cittassādaṃ na labhi, ‘‘thokaṃ niddāyissāmī’’ti niddaṃ upagatamattova navayojanabahalāyaṃ ayamahāpathaviyaṃ pātetvā ayasūlehi koṭṭiyamāno viya sunakhehi luñjitvā khajjamāno viya bheravaravena viravanto uṭṭhāti.

Athekadivasaṃ komudiyā cātumāsiniyā amaccagaṇaparivuto attano yasaṃ oloketvā ‘‘mama pitu yaso ito mahantataro, tathārūpaṃ nāma ahaṃ dhammarājānaṃ devadattaṃ nissāya ghātesi’’nti cintesi. Tassevaṃ cintentasseva kāye ḍāho uppajji, sakalasarīraṃ sedatintaṃ ahosi. Tato ‘‘ko nu kho me imaṃ bhayaṃ vinodetuṃ sakkhissatī’’ti cintetvā ‘‘ṭhapetvā dasabalaṃ añño natthī’’ti ñatvā ‘‘ahaṃ tathāgatassa mahāparādho, ko nu kho maṃ netvā dassessatī’’ti cintento ‘‘na añño koci aññatra jīvakā’’ti sallakkhetvā tassa gahetvā gamanūpāyaṃ karonto ‘‘ramaṇīyā vata, bho, dosinā rattī’’ti udānaṃ udānetvā ‘‘kaṃ nu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmī’’ti vatvā pūraṇasāvakādīhi pūraṇādīnaṃ guṇe kathite tesaṃ vacanaṃ anādiyitvā jīvakaṃ paṭipucchitvā tena tathāgatassa guṇaṃ kathetvā ‘‘taṃ devo bhagavantaṃ payirupāsatū’’ti vutto hatthiyānāni kappāpetvā jīvakambavanaṃ gantvā tathāgataṃ upasaṅkamitvā vanditvā tathāgatena katapaṭisanthāro sandiṭṭhikaṃ sāmaññaphalaṃ pucchitvā tathāgatassa madhuraṃ sāmaññaphaladhammadesanaṃ (dī. ni. 1.150 ādayo) sutvā suttapariyosāne upāsakattaṃ paṭiveditvā tathāgataṃ khamāpetvā pakkāmi. So tato paṭṭhāya dānaṃ dento sīlaṃ rakkhanto tathāgatena saddhiṃ saṃsaggaṃ katvā madhuradhammakathaṃ suṇanto kalyāṇamittasaṃsaggena pahīnabhayo vigatalomahaṃso hutvā cittassādaṃ paṭilabhitvā sukhena cattāro iriyāpathe kappesi.

Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, ajātasattu pitughātakammaṃ katvā bhayappatto ahosi, rajjasiriṃ nissāya cittassādaṃ alabhanto sabbairiyāpathesu dukkhaṃ anubhoti, so dāni tathāgataṃ āgamma kalyāṇamittasaṃsaggena vigatabhayo issariyasukhaṃ anubhotī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa pitughātakammaṃ katvā maṃ nissāya sukhaṃ sayī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento brahmadattakumāraṃ nāma puttaṃ paṭilabhi. Tadā bodhisatto purohitassa gehe paṭisandhiṃ gaṇhi, jātassevassa ‘‘saṃkiccakumāro’’ti nāmaṃ kariṃsu. Te ubhopi rājanivesane ekatova vaḍḍhiṃsu. Aññamaññaṃ sahāyakā hutvā vayappattā takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgamiṃsu. Atha rājā puttassa uparajjaṃ adāsi. Bodhisattopi uparājasseva santike ahosi. Athekadivasaṃ uparājā pitu uyyānakīḷaṃ gacchantassa mahantaṃ yasaṃ disvā tasmiṃ lobhaṃ uppādetvā ‘‘mayhaṃ pitā mama bhātikasadiso, sace etassa maraṇaṃ olokessāmi, mahallakakāle rajjaṃ labhissāmi, tadā laddhenapi rajjena ko attho, pitaraṃ māretvā rajjaṃ gaṇhissāmī’’ti cintetvā bodhisattassa tamatthaṃ ārocesi. Bodhisatto, ‘‘samma, pitughātakammaṃ nāma bhāriyaṃ, nirayamaggo, na sakkā etaṃ kātuṃ, mā karī’’ti paṭibāhi. So punappunampi kathetvā yāvatatiyaṃ tena paṭibāhito pādamūlikehi saddhiṃ mantesi. Tepi sampaṭicchitvā rañño māraṇūpāyaṃ vīmaṃsiṃsu. Bodhisatto taṃ pavattiṃ ñatvā ‘‘nāhaṃ etehi saddhiṃ ekato bhavissāmī’’ti mātāpitaro anāpucchitvāva aggadvārena nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalāhāro vihāsi.

Rājakumāropi tasmiṃ gate pitaraṃ mārāpetvā mahantaṃ yasaṃ anubhavi. ‘‘Saṃkiccakumāro kira isipabbajjaṃ pabbajito’’ti sutvā bahū kulaputtā nikkhamitvā tassa santike pabbajiṃsu. So mahatā isigaṇena parivuto tattha vasi. Sabbepi samāpattilābhinoyeva. Rājāpi pitaraṃ māretvā appamattakaṃyeva kālaṃ rajjasukhaṃ anubhavitvā tato paṭṭhāya bhīto cittassādaṃ alabhanto niraye kammakaraṇappatto viya ahosi. So bodhisattaṃ anussaritvā ‘‘sahāyo me ‘pitughātakammaṃ bhāriyaṃ, mā karī’ti paṭisedhetvā maṃ attano kathaṃ gāhāpetuṃ asakkonto attānaṃ niddosaṃ katvā palāyi. Sace so idha abhavissa, na me pitughātakammaṃ kātuṃ adassa, idampi me bhayaṃ hareyya, kahaṃ nu kho so etarahi viharati. Sace tassa vasanaṭṭhānaṃ jāneyyaṃ, pakkosāpeyyaṃ, ko nu kho me tassa vasanaṭṭhānaṃ āroceyyā’’ti cintesi. So tato paṭṭhāya antepure ca rājasabhāyañca bodhisattasseva vaṇṇaṃ bhāsati.

Evaṃ addhāne gate bodhisatto ‘‘rājā maṃ sarati, mayā tattha gantvā tassa dhammaṃ desetvā taṃ nibbhayaṃ katvā āgantuṃ vaṭṭatī’’ti paṇṇāsa vassāni himavante vasitvā pañcasatatāpasaparivuto ākāsenāgantvā dāyapasse nāma uyyāne otaritvā isigaṇaparivuto silāpaṭṭe nisīdi. Uyyānapālo taṃ disvā ‘‘bhante, gaṇasatthā konāmo’’ti pucchitvā ‘‘saṃkiccapaṇḍito nāmā’’ti ca sutvā sayampi sañjānitvā ‘‘bhante, yāvāhaṃ rājānaṃ ānemi, tāva idheva hotha, amhākaṃ rājā tumhe daṭṭhukāmo’’ti vatvā vegena rājakulaṃ gantvā tassa āgatabhāvaṃ rañño ārocesi. Rājā tassa santikaṃ gantvā kattabbayuttakaṃ upahāraṃ katvā pañhaṃ pucchi. Tamatthaṃ pakāsento satthā āha –

69.

‘‘Disvā nisinnaṃ rājānaṃ, brahmadattaṃ rathesabhaṃ;

Athassa paṭivedesi, yassāsi anukampako.

70.

‘‘Saṃkiccāyaṃ anuppatto, isīnaṃ sādhusammato;

Taramānarūpo niyyāhi, khippaṃ passa mahesinaṃ.

71.

‘‘Tato ca rājā taramāno, yuttamāruyha sandanaṃ;

Mittāmaccaparibyūḷho, agamāsi rathesabho.

72.

‘‘Nikkhippa pañca kakudhāni, kāsīnaṃ raṭṭhavaḍḍhano;

Vālabījanimuṇhīsaṃ, khaggaṃ chattañcupāhanaṃ.

73.

‘‘Oruyha rājā yānamhā, ṭhapayitvā paṭicchadaṃ;

Āsīnaṃ dāyapassasmiṃ, saṃkiccamupasaṅkami.

74.

‘‘Upasaṅkamitvā so rājā, sammodi isinā saha;

Taṃ kathaṃ vītisāretvā, ekamantaṃ upāvisi.

75.

‘‘Ekamantaṃ nisinnova, atha kālaṃ amaññatha;

Tato pāpāni kammāni, pucchituṃ paṭipajjatha.

76.

‘‘Isiṃ pucchāma saṃkiccaṃ, isīnaṃ sādhusammataṃ;

Āsīnaṃ dāyapassasmiṃ, isisaṅghapurakkhataṃ.

77.

‘‘Kaṃ gatiṃ pecca gacchanti, narā dhammāticārino;

Aticiṇṇo mayā dhammo, taṃ me akkhāhi pucchito’’ti.

Tattha disvāti, bhikkhave, so uyyānapālo rājānaṃ rājasabhāyaṃ nisinnaṃ disvā athassa paṭivedesi, ‘‘yassāsī’’ti vadanto ārocesīti attho. Yassāsīti, mahārāja, yassa tvaṃ anukampako muducitto ahosi, yassa abhiṇhaṃ vaṇṇaṃ payirudāhāsi, so ayaṃ saṃkicco isīnaṃ antare sādhu laddhakoti sammato anuppatto tava uyyāne silāpaṭṭe isigaṇaparivuto kañcanapaṭimā viya nisinno. Taramānarūpoti, mahārāja, pabbajitā nāma kule vā gaṇe vā alaggā tumhākaṃ gacchantānaññeva pakkameyyuṃ, tasmā taramānarūpo khippaṃ niyyāhi, mahantānaṃ sīlādiguṇānaṃ esitattā passa mahesinaṃ.

Tatoti, bhikkhave, so rājā tassa vacanaṃ sutvā tato tassa vacanato anantarameva. Nikkhippāti nikkhipitvā tassa kira uyyānadvāraṃ patvāva etadahosi – ‘‘pabbajitā nāma garuṭṭhāniyā, saṃkiccatāpasassa santikaṃ uddhatavesena gantuṃ ayutta’’nti. So maṇicittasuvaṇṇadaṇḍaṃ vālabījaniṃ, kañcanamayaṃ uṇhīsapaṭṭaṃ, suparikkhittaṃ maṅgalakhaggaṃ, setacchattaṃ, sovaṇṇapādukāti imāni pañca rājakakudhabhaṇḍāni apanesi. Tena vuttaṃ ‘‘nikkhippā’’ti. Paṭicchadanti tameva rājakakudhabhaṇḍaṃ ṭhapayitvā bhaṇḍāgārikassa hatthe datvā. Dāyapassasminti evaṃnāmake uyyāne. Atha kālaṃ amaññathāti atha so idāni me pañhaṃ pucchituṃ kāloti jāni. Pāḷiyaṃ pana ‘‘yathākāla’’nti āgataṃ, tassa kālānurūpena pañhapucchanaṃ amaññathāti attho. Paṭipajjathāti paṭipajji. Peccāti paṭigantvā, paralokassa vā nāmetaṃ, tasmā paraloketi attho. Mayāti, bhante, mayā sucaritadhammo aticiṇṇo pitughātakammaṃ kataṃ, taṃ me akkhāhi, kaṃ gatiṃ pitughātakā gacchanti, katarasmiṃ niraye paccantīti pucchati.

Taṃ sutvā bodhisatto ‘‘tena hi, mahārāja, suṇohī’’ti vatvā ovādaṃ tāva adāsi. Satthā tamatthaṃ pakāsento āha –

78.

‘‘Isī avaca saṃkicco, kāsīnaṃ raṭṭhavaḍḍhanaṃ;

Āsīnaṃ dāyapassasmiṃ, mahārāja suṇohi me.

79.

‘‘Uppathena vajantassa, yo maggamanusāsati;

Tassa ce vacanaṃ kayirā, nāssa maggeyya kaṇṭako.

80.

‘‘Adhammaṃ paṭipannassa, yo dhammamanusāsati;

Tassa ce vacanaṃ kayirā, na so gaccheyya duggati’’nti.

Tattha uppathenāti corehi pariyuṭṭhitamaggena. Maggamanusāsatīti khemamaggaṃ akkhāti. Nāssa maggeyya kaṇṭakoti tassa ovādakarassa purisassa mukhaṃ corakaṇṭako na passeyya. Yo dhammanti yo sucaritadhammaṃ. Na soti so puriso nirayādibhedaṃ duggatiṃ na gaccheyya. Uppathasadiso hi, mahārāja, adhammo, khemamaggasadiso sucaritadhammo, tvaṃ pana pubbe ‘‘pitaraṃ ghātetvā rājā homī’’ti mayhaṃ kathetvā mayā paṭibāhito mama vacanaṃ akatvā pitaraṃ ghātetvā idāni socasi, paṇḍitānaṃ ovādaṃ akaronto nāma coramaggapaṭipanno viya mahābyasanaṃ pāpuṇātīti.

Evamassa ovādaṃ datvā upari dhammaṃ desento āha –

81.

‘‘Dhammo patho mahārāja, adhammo pana uppatho;

Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.

82.

‘‘Adhammacārino rāja, narā visamajīvino;

Yaṃ gatiṃ pecca gacchanti, niraye te suṇohi me.

83.

‘‘Sañjīvo kāḷasutto ca, saṅghāto dve ca roruvā;

Athāparo mahāvīci, tāpano ca patāpano.

84.

‘‘Iccete aṭṭha nirayā, akkhātā duratikkamā;

Ākiṇṇā luddakammehi, paccekā soḷasussadā.

85.

‘‘Kadariyatāpanā ghorā, accimanto mahabbhayā;

Lomahaṃsanarūpā ca, bhesmā paṭibhayā dukhā.

86.

‘‘Catukkaṇṇā catudvārā, vibhattā bhāgaso mitā;

Ayopākārapariyantā, ayasā paṭikujjitā.

87.

‘‘Tesaṃ ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, phuṭā tiṭṭhanti sabbadā.

88.

‘‘Ete patanti niraye, uddhaṃpādā avaṃsirā;

Isīnaṃ ativattāro, saññatānaṃ tapassinaṃ.

89.

‘‘Te bhūnahuno paccanti, macchā bilakatā yathā;

Saṃvacchare asaṅkheyye, narā kibbisakārino.

90.

‘‘Ḍayhamānena gattena, niccaṃ santarabāhiraṃ;

Nirayā nādhigacchanti, dvāraṃ nikkhamanesino.

91.

‘‘Puratthimena dhāvanti, tato dhāvanti pacchato;

Uttarenapi dhāvanti, tato dhāvanti dakkhiṇaṃ;

Yaṃ yañhi dvāraṃ gacchanti, taṃ tadeva pidhīyare.

92.

‘‘Bahūni vassasahassāni, janā nirayagāmino;

Bāhā paggayha kandanti, patvā dukkhaṃ anappakaṃ.

93.

‘‘Āsīvisaṃva kupitaṃ, tejassiṃ duratikkamaṃ;

Na sādhurūpe āsīde, saññatānaṃ tapassinaṃ.

94.

‘‘Atikāyo mahissāso, ajjuno kekakādhipo;

Sahassabāhu ucchinno, isimāsajja gotamaṃ.

95.

‘‘Arajaṃ rajasā vacchaṃ, kisaṃ avakiriya daṇḍakī;

Tālova mūlato chinno, sa rājā vibhavaṅgato.

96.

‘‘Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

Sapārisajjo ucchinno, majjhāraññaṃ tadā ahu.

97.

‘‘Kaṇhadīpāyanāsajja, isiṃ andhakaveṇḍayo;

Aññoññaṃ musalā hantvā, sampattā yamasādhanaṃ.

98.

‘‘Athāyaṃ isinā satto, antalikkhacaro pure;

Pāvekkhi pathaviṃ cecco, hīnatto pattapariyāyaṃ.

99.

‘‘Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccūpasaṃhitaṃ.

100.

‘‘Manasā ce paduṭṭhena, yo naro pekkhate muniṃ;

Vijjācaraṇasampannaṃ, gantā so nirayaṃ adho.

101.

‘‘Ye vuḍḍhe paribhāsanti, pharusūpakkamā janā;

Anapaccā adāyādā, tālavatthu bhavanti te.

102.

‘‘Yo ca pabbajitaṃ hanti, katakiccaṃ mahesinaṃ;

Sa kāḷasutte niraye, cirarattāya paccati.

103.

‘‘Yo ca rājā adhammaṭṭho, raṭṭhaviddhaṃsano mago;

Tāpayitvā janapadaṃ, tāpane pecca paccati.

104.

‘‘So ca vassasahassāni, sataṃ dibbāni paccati;

Accisaṅghapareto so, dukkhaṃ vedeti vedanaṃ.

105.

‘‘Tassa aggisikhā kāyā, niccharanti pabhassarā;

Tejobhakkhassa gattāni, lomehi ca nakhehi ca.

106.

‘‘Ḍayhamānena gattena, niccaṃ santarabāhiraṃ;

Dukkhābhitunno nadati, nāgo tuttaṭṭito yathā.

107.

‘‘Yo lobhā pitaraṃ hanti, dosā vā purisādhamo;

Sa kāḷasutte niraye, cirarattāya paccati.

108.

‘‘Sa tādiso paccati lohakumbhiyaṃ, pakkañca sattīhi hananti nittacaṃ;

Andhaṃ karitvā muttakarīsabhakkhaṃ, khāre nimujjanti tathāvidhaṃ naraṃ.

109.

‘‘Tattaṃ pakkuthitamayoguḷañca, dīghe ca phāle cirarattatāpite;

Vikkhambhamādāya vibandharajjubhi, vivaṭe mukhe sampavisanti rakkhasā.

110.

‘‘Sāmā ca soṇā sabalā ca gijjhā, kākolasaṅghā ca dijā ayomukhā;

Saṅgamma khādanti vipphandamānaṃ, jivhaṃ vibhajja vighāsaṃ salohitaṃ.

111.

‘‘Taṃ daḍḍhatālaṃ paribhinnagattaṃ, nippothayantā anuvicaranti rakkhasā;

Ratī hi tesaṃ dukhino panītare, etādisasmiṃ niraye vasanti;

Ye keci loke idha pettighātino.

112.

‘‘Putto ca mātaraṃ hantvā, ito gantvā yamakkhayaṃ;

Bhusamāpajjate dukkhaṃ, attakammaphalūpago.

113.

‘‘Amanussā atibalā, hantāraṃ janayantiyā;

Ayomayehi vālehi, pīḷayanti punappunaṃ.

114.

‘‘Tamassavaṃ sakā gattā, rudhiraṃ attasambhavaṃ;

Tambalohavilīnaṃva, tattaṃ pāyenti mattighaṃ.

115.

‘‘Jigucchaṃ kuṇapaṃ pūtiṃ, duggandhaṃ gūthakaddamaṃ;

Pubbalohitasaṅkāsaṃ, rahadamogayha tiṭṭhati.

116.

‘‘Tamenaṃ kimayo tattha, atikāyā ayomukhā;

Chaviṃ bhetvāna khādanti, saṃgiddhā maṃsalohite.

117.

‘‘So ca taṃ nirayaṃ patto, nimuggo sataporisaṃ;

Pūtikaṃ kuṇapaṃ vāti, samantā satayojanaṃ.

118.

‘‘Cakkhumāpi hi cakkhūhi, tena gandhena jīyati;

Etādisaṃ brahmadatta, mātugho labhate dukhaṃ.

119.

‘‘Khuradhāramanukkamma, tikkhaṃ durabhisambhavaṃ;

Patanti gabbhapātiyo, duggaṃ vetaraṇiṃ nadiṃ.

120.

‘‘Ayomayā simbaliyo, soḷasaṅgulakaṇṭakā;

Ubhato abhilambanti, duggaṃ vetaraṇiṃ nadiṃ.

121.

‘‘Te accimanto tiṭṭhanti, aggikkhandhāva ārakā;

Ādittā jātavedena, uddhaṃ yojanamuggatā.

122.

‘‘Ete vajanti niraye, tatte tikhiṇakaṇṭake;

Nāriyo ca aticārā, narā ca paradāragū.

123.

‘‘Te patanti adhokkhandhā, vivattā vihatā puthū;

Sayanti vinividdhaṅgā, dīghaṃ jagganti sabbadā.

124.

‘‘Tato ratyā vivasāne, mahatiṃ pabbatūpamaṃ;

Lohakumbhiṃ pavajjanti, tattaṃ aggisamūdakaṃ.

125.

‘‘Evaṃ divā ca ratto ca, dussīlā mohapārutā;

Anubhonti sakaṃ kammaṃ, pubbe dukkaṭamattano.

126.

‘‘Yā ca bhariyā dhanakkītā, sāmikaṃ atimaññati;

Sassuṃ vā sasuraṃ vāpi, jeṭṭhaṃ vāpi nanandaraṃ.

127.

‘‘Tassā vaṅkena jivhaggaṃ, nibbahanti sabandhanaṃ;

Sa byāmamattaṃ kiminaṃ, jivhaṃ passati attani;

Viññāpetuṃ na sakkoti, tāpane pecca paccati.

128.

‘‘Orabbhikā sūkarikā, macchikā migabandhakā;

Corā goghātakā luddā, avaṇṇe vaṇṇakārakā.

129.

‘‘Sattīhi lohakūṭehi, nettiṃsehi usūhi ca;

Haññamānā khāranadiṃ, papatanti avaṃsirā.

130.

‘‘Sāyaṃ pāto kūṭakārī, ayokūṭehi haññati;

Tato vantaṃ durattānaṃ, paresaṃ bhuñjare sadā.

131.

‘‘Dhaṅkā bheraṇḍakā gijjhā, kākolā ca ayomukhā;

Vipphandamānaṃ khādanti, naraṃ kibbisakārakaṃ.

132.

‘‘Ye migena migaṃ hanti, pakkhiṃ vā pana pakkhinā;

Asanto rajasā channā, gantā te nirayussada’’nti.

Tattha dhammo pathoti dasakusalakammapathadhammo khemo appaṭibhayo sugatimaggo. Visamajīvinoti adhammena kappitajīvikā. Niraye teti te etesaṃ nibbattaniraye kathemi. Suṇohi meti mahāsatto raññā pitughātakānaṃ nibbattanirayaṃ pucchitopi pathamaṃ taṃ adassetvā aṭṭha mahāniraye soḷasa ca ussadaniraye dassetuṃ evamāha. Kiṃkāraṇā? Paṭhamañhi tasmiṃ dassiyamāne rājā phalitena hadayena tattheva mareyya, imesu pana nirayesu paccamānasatte disvā diṭṭhānugatiko hutvā ‘‘ahaṃ viya aññepi bahū pāpakammino atthi, ahaṃ etesaṃ antare paccissāmī’’ti sañjātupatthambho arogo bhavissatīti te pana niraye dassento mahāsatto paṭhamaṃ iddhibalena pathaviṃ dvidhā katvā pacchā dassesi.

Tesaṃ vacanattho – nirayapālehi pajjalitāni nānāvudhāni gahetvā khaṇḍākhaṇḍikaṃ chinnā hīraṃ hīraṃ katā nerayikasattā punappunaṃ sañjīvanti etthāti sañjīvo. Nirayapālā punappunaṃ nadantā vaggantā pajjalitāni nānāvudhāni gahetvā jalitāya lohapathaviyaṃ nerayike satte aparāparaṃ anubandhitvā paharitvā jalitapathaviyaṃ patite jalitakāḷasuttaṃ pātetvā jalitapharasuṃ gahetvā sayaṃ unnadantā mahantena aṭṭassarena viravante aṭṭhaṃse soḷasaṃse karontā ettha tacchantīti kāḷasutto. Mahantā jalitaayapabbatā ghātenti etthāti saṅghāto. Tattha kira satte navayojanāya jalitāya ayapathaviyā yāva kaṭito pavesetvā niccale karonti. Atha puratthimato jalito ayapabbato samuṭṭhāya asani viya viravanto āgantvā te satte saṇhakaraṇiyaṃ tile pisanto viya gantvā pacchimadisāya tiṭṭhati, pacchimadisato samuṭṭhitopi tatheva gantvā puratthimadisāya tiṭṭhati. Dve pana ekato samāgantvā ucchuyante ucchukhaṇḍāni viya pīḷenti. Evaṃ tattha bahūni vassasatasahassāni dukkhaṃ anubhonti.

Dve ca roruvāti jālaroruvo, dhūmaroruvo cāti dve. Tattha jālaroruvo kappena saṇṭhitāhi rattalohajālāhi puṇṇo, dhūmaroruvo khāradhūmena puṇṇo. Tesu jālaroruve paccantānaṃ navahi vaṇṇamukhehi jālā pavisitvā sarīraṃ dahanti, dhūmaroruve paccantānaṃ navahi vaṇamukhehi khāradhūmo pavisitvā piṭṭhaṃ viya sarīraṃ sedeti. Ubhayatthapi paccantā sattā mahāviravaṃ viravantīti dvepi ‘‘roruvā’’ti vuttā. Jālānaṃ vā paccanasattānaṃ vā tesaṃ dukkhassa vā vīci antaraṃ natthi etthāti avīci, mahanto avīci mahāvīci. Tattha hi puratthimādīhi bhittīhi jālā uṭṭhahitvā pacchimādīsu paṭihaññati, tā ca bhittiyo vinivijjhitvā purato yojanasataṃ gaṇhāti. Heṭṭhā uṭṭhitā jālā upari paṭihaññati, upari uṭṭhitā heṭṭhā paṭihaññati. Evaṃ tāvettha jālānaṃ vīci nāma natthi. Tassa pana anto yojanasataṃ ṭhānaṃ khīravallipiṭṭhassa pūritanāḷi viya sattehi nirantaraṃ pūritaṃ catūhi iriyāpathehi paccantānaṃ sattānaṃ pamāṇaṃ natthi, na ca aññamaññaṃ byābādhenti, sakaṭṭhāneyeva paccanti. Evamettha sattānaṃ vīci nāma natthi. Yathā pana jivhagge cha madhubindūni sattamassa tambalohabinduno anudahanabalavatāya abbohārikāni honti, tathā tattha anudahanabalavatāya sesā cha akusalavipākupekkhā abbohārikā honti, dukkhameva nirantaraṃ paññāyati. Evamettha dukkhassa vīci nāma natthi. Svāyaṃ saha bhittīhi vikkhambhato aṭṭhārasādhikatiyojanasato, āvaṭṭato pana catupaṇṇāsādhikanavayojanasato, saha ussadehi dasa yojanasahassāni. Evamassa mahantatā veditabbā.

Niccale satte tapatīti tāpano. Ativiya tāpetīti patāpano. Tattha tāpanasmiṃ tāva satte tālakkhandhappamāṇe jalitaayasūle nisīdāpenti. Tato heṭṭhā pathavī jalati, sūlāni jalanti, sattā jalanti. Evaṃ so nirayo niccale satte tapati. Itarasmiṃ pana nibbattasatte jalantehi āvudhehi paharitvā jalitaṃ ayapabbataṃ āropenti. Tesaṃ pabbatamatthake ṭhitakāle kammapaccayo vāto paharati. Te tattha saṇṭhātuṃ asakkontā uddhaṃpādā adhosirā patanti. Atha heṭṭhā ayapathavito jalitāni ayasūlāni uṭṭhahanti. Te tāni matthakeneva paharitvā tesu vinividdhasarīrā jalantā paccanti. Evamesa ativiya tāpetīti.

Bodhisatto pana ete niraye dassento paṭhamaṃ sañjīvaṃ dassetvā tattha paccante nerayikasatte disvā mahājanassa mahābhaye uppanne taṃ antaradhāpetvā puna pathaviṃ dvidhā katvā kāḷasuttaṃ dassesi, tatthapi paccamāne satte disvā mahājanassa mahābhaye uppanne tampi antaradhāpesīti evaṃ paṭipāṭiyā dassesi. Tato rājānaṃ āmantetvā, ‘‘mahārāja, tayā imesu aṭṭhasu mahānirayesu paccamāne satte disvā appamādaṃ kātuṃ vaṭṭatī’’ti vatvā puna tesaññeva mahānirayānaṃ kiccaṃ kathetuṃ ‘‘iccete’’tiādimāha. Tattha akkhātāti mayā ca tuyhaṃ kathitā, porāṇakehi ca kathitāyeva. Ākiṇṇāti paripuṇṇā. Paccekā soḷasussadāti etesaṃ nirayānaṃ ekekassa catūsu dvāresu ekekasmiṃ cattāro cattāro katvā soḷasa soḷasa ussadanirayāti sabbepi sataṃ aṭṭhavīsati ca ussadanirayā aṭṭha ca mahānirayāti chattiṃsanirayasataṃ. Kadariyatāpanāti sabbete kadariyānaṃ tāpanā. Balavadukkhatāya ghorā. Kammanibbattānaṃ accīnaṃ atthitāya accimanto. Bhayassa mahantatāya mahabbhayā. Diṭṭhamattā vā sutamattā vā lomāni haṃsantīti lomahaṃsanarūpā ca. Bhīsanatāya bhesmā. Bhayajananatāya paṭibhayā. Sukhābhāvena dukhā. Catukkaṇṇāti sabbepi caturassamañjūsasadisā. Vibhattāti catudvāravasena vibhattā. Bhāgaso mitāti dvāravīthīnaṃ vasena koṭṭhāse ṭhapetvā mitā. Ayasā paṭikujjitāti sabbepi navayojanikena ayakapālena paṭicchannā. Phuṭā tiṭṭhantīti sabbepi ettakaṃ ṭhānaṃ anupharitvā tiṭṭhanti.

Uddhaṃpādā avaṃsirāti evaṃ tesu tesu nirayesu samparivattitvā punappunaṃ patamāne sandhāyāha. Ativattāroti pharusavācāhi atikkamitvā vattāro. Mahānirayesu kira yebhuyyena dhammikasamaṇabrāhmaṇesu katāparādhāva paccanti, tasmā evamāha. Te bhūnahunoti te isīnaṃ ativattāro attano vuḍḍhiyā hatattā bhūnahuno koṭṭhāsakatā macchā viya paccanti. Asaṅkheyyeti gaṇetuṃ asakkuṇeyye. Kibbisakārinoti dāruṇakammakārino. Nikkhamanesinoti nirayā nikkhamanaṃ esantāpi gavesantāpi nikkhamanadvāraṃ nādhigacchanti. Puratthimenāti yadā taṃ dvāraṃ apārutaṃ hoti, atha tadabhimukhā dhāvanti, tesaṃ tattha chaviādīni jhāyanti. Dvārasamīpaṃ pattānañca tesaṃ taṃ pidhīyati, pacchimadvāraṃ apārutaṃ viya khāyati. Esa nayo sabbattha. Na sādhurūpeti vuttappakāraṃ sappaṃ viya sādhurūpe isayo na āsīde, na pharusavacanena kāyakammena vā ghaṭṭento upagaccheyya. Kiṃkāraṇā? Saññatānaṃ tapassīnaṃ āsāditattā aṭṭhasu mahānirayesu mahādukkhassa anubhavitabbattā.

Idāni ye rājāno tathārūpe āsādetvā taṃ dukkhaṃ pattā, te dassetuṃ ‘‘atikāyo’’tiādimāha. Tattha atikāyoti balasampanno mahākāyo. Mahissāsoti mahādhanuggaho. Kekakādhipoti kekakaraṭṭhādhipati. Sahassabāhūti pañcahi dhanuggahasatehi bāhusahassena āropetabbaṃ dhanuṃ āropanasamatthatāya sahassabāhu. Vibhavaṅgatoti vināsaṃ patto. Vatthūni pana sarabhaṅgajātake (jā. 2.17.50 ādayo) vitthāritāni. Upahacca mananti attano cittaṃ padūsetvā. Mātaṅgasminti mātaṅgapaṇḍite. Vatthu mātaṅgajātake (jā. 1.15.1 ādayo) vaṇṇitaṃ. Kaṇhadīpāyanāsajjāti kaṇhadīpāyanaṃ āsajja. Yamasādhananti nirayapālakarañño āṇāpavattaṭṭhānaṃ. Vatthu ghaṭapaṇḍitajātake (jā. 1.10.165 ādayo) vitthāritaṃ. Isināti kapilatāpasena. Pāvekkhīti paviṭṭho. Ceccoti cetiyarājā. Hīnattoti parihīnattabhāvo antarahitaiddhi. Pattapariyāyanti pariyāyaṃ maraṇakālaṃ patvā. Vatthu cetiyajātake (jā. 1.8.45 ādayo) kathitaṃ.

Tasmā ti yasmā cittavasiko hutvā isīsu aparajjhitvā aṭṭhasu mahānirayesu paccati, tasmā hi. Chandāgamananti chandādicatubbidhampi agatigamanaṃ. Paduṭṭhenāti kuddhena. Gantā so nirayaṃ adhoti so tena adhogamaniyena kammena adhonirayameva gacchati. Pāḷiyaṃ pana ‘‘nirayussada’’nti likhitaṃ, tassa ussadanirayaṃ gacchatīti attho. Vuḍḍheti vayovuḍḍhe ca guṇavuḍḍhe ca. Anapaccāti bhavantarepi apaccaṃ vā dāyādaṃ vā na labhantīti attho. Tālavatthūti diṭṭhadhammepi chinnamūlatālo viya mahāvināsaṃ patvā niraye nibbattanti. Yo ca pabbajitaṃ hantīti yo bālajano samaṇaṃ hanati. Cirarattāyāti ciraṃ kālaṃ.

Evaṃ mahāsatto isiviheṭhakānaṃ paccananiraye dassetvā upari adhammikarājūnaṃ paccananiraye dassento ‘‘yo cā’’tiādimāha. Tattha raṭṭhaviddhaṃsanoti chandādivasena gantvā raṭṭhassa viddhaṃsano. Accisaṅghaparetoti accisamūhaparikkhitto. Tejobhakkhassāti aggimeva khādantassa. Gattānīti tigāvute sarīre sabbaṅgapaccaṅgāni. Lomehi ca nakhehi cāti etehi saddhiṃ sabbāni ekajālāni honti. Tuttaṭṭītoti āneñjakāraṇaṃ kāriyamāno tuttehi viddho nāgo yathā nadati.

Evaṃ mahāsatto adhammikarājūnaṃ paccananiraye dassetvā idāni pitughātakādīnaṃ paccananiraye dassetuṃ ‘‘yo lobhā’’tiādimāha. Tattha lobhāti yasadhanalobhena. Dosā vāti duṭṭhacittatāya vā. Nittacanti lohakumbhiyaṃ bahūni vasasahassāni pakkaṃ nīharitvā tigāvutamassa sarīraṃ nittacaṃ katvā jalitāya lohapathaviyaṃ pātetvā tiṇhehi ayasūlehi koṭṭetvā cuṇavicuṇṇaṃ karonti. Andhaṃ karitvāti, mahārāja, taṃ pitughātakaṃ nirayapālā jalitalohapathaviyaṃ uttānaṃ pātetvā jalitehi ayasūlehi akkhīni bhinditvā andhaṃ karitvā mukhe uṇhaṃ muttakarīsaṃ pakkhipitvā palālapīṭhaṃ viya naṃ parivattetvā kappena saṇṭhite khāre lohaudake nimujjāpenti. Tattaṃ pakkuthitamayoguḷañcāti puna pakkuthitaṃ gūthakalalañceva jalitaayoguḷañca khādāpenti. So pana taṃ āhariyamānaṃ disvā mukhaṃ pidheti. Athassa dīghe ciratāpite jalamāne phāle ādāya mukhaṃ vikkhambhetvā vivaritvā rajjubaddhaṃ ayabalisaṃ khipitvā jivhaṃ nīharitvā tasmiṃ vivaṭe mukhe taṃ ayoguḷaṃ sampavisanti pakkhipanti. Rakkhasāti nirayapālā.

Sāmā cāti, mahārāja, tassa pitughātakassa jivhaṃ balisena nikkaḍḍhitvā ayasaṅkūhi pathaviyaṃ nīhataṃ jivhaṃ sāmā soṇā sabalavaṇṇā sunakhā ca lohatuṇḍā gijjhā ca kākolasaṅghā ca aññe ca nānappakārā sakuṇā samāgantvā āvudhehi chindantā viya vibhajja kākapadākārena koṭṭhāse katvā vipphandamānaṃ salohitaṃ vighāsaṃ khādantā viya satte bhakkhayantīti attho. Taṃ daḍḍhatālanti taṃ pitughātakaṃ jhāyamānatālaṃ viya jalitasarīraṃ. Paribhinnagattanti tattha tattha paribhinnagattaṃ. Nippothayantāti jalitehi ayamuggarehi paharantā. Ratī hi tesanti tesaṃ nirayapālānaṃ sā rati kīḷā hoti. Dukhino panītareti itare pana nerayikasattā dukkhitā honti. Pettighātinoti pitughātakā. Iti imaṃ pitughātakānaṃ paccananirayaṃ disvā rājā bhītatasito ahosi.

Atha naṃ mahāsatto samassāsetvā mātughātakānaṃ paccananirayaṃ dassesi. Yamakkhayanti yamanivesanaṃ, nirayanti attho. Attakammaphalūpagoti attano kammaphalena upagato. Amanussāti nirayapālā. Hantāraṃ janayantiyāti mātughātakaṃ. Vālehīti ayamakacivālehi veṭhetvā ayayantena pīḷayanti. Tanti taṃ mātughātakaṃ. Pāyentīti tassa pīḷiyamānassa ruhiraṃ gaḷitvā ayakapallaṃ pūreti. Atha naṃ yantato nīharanti, tāvadevassa sarīraṃ pākatikaṃ hoti. Taṃ pathaviyaṃ uttānaṃ nipajjāpetvā vilīnaṃ tambalohaṃ viya pakkuthitaṃ lohitaṃ pāyenti. Ogayha tiṭṭhatīti taṃ bahūni vassasahassāni ayayantehi pīḷetvā jegucche duggandhe paṭikūle mahante gūthakalalaāvāṭe khipanti, so taṃ rahadaṃ ogayha ogāhitvā tiṭṭhati. Atikāyāti ekadoṇikanāvappamāṇasarīrā. Ayomukhāti ayasūcimukhā. Chaviṃ bhetvānāti chavimādiṃ katvā yāva aṭṭhimpi bhetvā aṭṭhimiñjampi khādanti. Saṃgiddhāti gadhitā mucchitā. Na kevalañca khādanteva, adhomaggādīhi pana pavisitvā mukhādīhi nikkhamanti, vāmapassādīhi pavisitvā dakkhiṇapassādīhi nikkhamanti, sakalampi sarīraṃ chiddāvachiddaṃ karonti, so tattha atidukkhapareto viravanto paccati. So cāti so mātughātako ca taṃ sataporisaṃ nirayaṃ patto sasīsako nimuggova hoti, tañca kuṇapaṃ samantā yojanasataṃ pūtikaṃ hutvā vāyati. Mātughoti mātughātako.

Evaṃ mahāsatto mātughātakānaṃ paccananirayaṃ dassetvā puna gabbhapātakānaṃ paccananirayaṃ dassento gāthamāha. Khuradhāramanukkammāti khuradhāranirayaṃ atikkamitvā. Tattha kira nirayapālā mahantamahante khure upari dhāre katvā santharanti, tato yāhi gabbhapātanakharabhesajjāni pivitvā gabbhā pātitā, tā gabbhapātiniyo itthiyo jalitehi āvudhehi pothentā anubandhanti, tā tikhiṇakhuradhārāsu khaṇḍākhaṇḍikā hutvā punappunaṃ uṭṭhāya taṃ durabhisambhavaṃ khuradhāranirayaṃ akkamantiyo atikkamitvā nirayapālehi anubaddhā duggaṃ duratikkamaṃ visamaṃ vetaraṇiṃ nadiṃ patanti. Tattha kammakāraṇaṃ nimijātake (jā. 2.22.421 ādayo) āvi bhavissati.

Evaṃ gabbhapātinīnaṃ nirayaṃ dassetvā mahāsatto yattha paradārikā ca aticāriniyo ca patantā paccanti, taṃ kaṇṭakasimbalinirayaṃ dassento ‘‘ayomayā’’tiādimāha. Tattha ubhato abhilambantīti vetaraṇiyā ubhosu tīresu tāsaṃ simbalīnaṃ sākhā olambanti. Te accimantoti te pajjalitasarīrā sattā accimanto hutvā tiṭṭhanti. Yojananti tigāvutaṃ tesaṃ sarīraṃ, tato uṭṭhitajālāya pana saddhiṃ yojanaubbedhā honti. Ete vajantīti te paradārikā sattā nānāvidhehi āvudhehi koṭṭiyamānā ete simbaliniraye abhiruhanti. Te patantīti te bahūni vassasahassāni rukkhaviṭapesu laggā jhāyitvā puna nirayapālehi āvudhehi vihatā vivattā hutvā parivattitvā adhosīsakā patanti. Puthūti bahū. Vinividdhaṅgāti tesaṃ tato patanakāle heṭṭhā ayapathavito sūlāni uṭṭhahitvā tesaṃ matthakaṃ paṭicchanti, tāni tesaṃ adhomaggena nikkhamanti, te evaṃ sūlesu viddhasarīrā cirarattā sayanti. Dīghanti supinepi niddaṃ alabhantā dīgharattaṃ jaggantīti attho. Ratyā vivasāneti rattīnaṃ accayena, cirakālātikkamenāti attho. Pavajjantīti saṭṭhiyojanikaṃ jalitaṃ lohakumbhiṃ kappena saṇṭhitaṃ jalitatambaloharasapuṇṇaṃ lohakumbhiṃ nirayapālehi khittā paccanti. Dussīlāti paradārikā.

Evaṃ mahāsatto paradārikaaticārikānaṃ paccanasimbalinirayaṃ dassetvā ito paraṃ sāmikavattasassusasuravattādīni apūrentīnaṃ paccanaṭṭhānaṃ pakāsento ‘‘yā cā’’tiādimāha. Tattha atimaññatīti bhisajātake (jā. 1.14.78 ādayo) vuttaṃ sāmikavattaṃ akarontī atikkamitvā maññati. Jeṭṭhaṃ vāti sāmikassa jeṭṭhabhātaraṃ. Nanandaranti sāmikassa bhaginiṃ. Etesampi hi aññatarassa hatthapādapiṭṭhiparikammanhāpanabhojanādibhedaṃ vattaṃ apūrentī tesu hirottappaṃ anupaṭṭhapentī te atimaññati nāma, sāpi niraye nibbatti. Vaṅkenāti tassā sāmikavattādīnaṃ aparipūrikāya sāmikādayo akkositvā paribhāsitvā niraye nibbattāya lohapathaviyaṃ nipajjāpetvā ayasaṅkunā mukhaṃ vivaritvā balisena jivhaggaṃ nibbahanti, rajjubandhanena sabandhanaṃ kaḍḍhanti. Kiminanti kimibharitaṃ. Idaṃ vuttaṃ hoti – mahārāja, so nerayikasatto evaṃ nikkaḍḍhitaṃ attano byāmena byāmamattaṃ jivhaṃ āvudhehi koṭṭitakoṭṭitaṭṭhāne sañjātehi mahādoṇippamāṇehi kimīhi bharitaṃ passati. Viññāpetuṃ na sakkotīti nirayapāle yācitukāmopi kiñci vattuṃ na sakkoti. Tāpaneti evaṃ sā tattha bahūni vassasahassāni paccitvā puna tāpanamahāniraye paccati.

Evaṃ mahāsatto sāmikavattasassusasuravattādīni apūrentīnaṃ paccananirayaṃ dassetvā idāni sūkarikādīnaṃ paccananiraye dassento ‘‘orabbhikā’’tiādimāha. Tattha avaṇṇe vaṇṇakārakāti pesuññakārakā. Khāranadinti ete orabbhikādayo etehi sattiādīhi haññamānā vetaraṇiṃ nadiṃ patantīti attho. Sesāni orabbhikādīnaṃ paccanaṭṭhānāni nimijātake āvi bhavissanti. Kuṭakārīti kūṭavinicchayassa ceva tulākūṭādīnañca kārake sandhāyetaṃ vuttaṃ. Tattha kūṭavinicchayakūṭaṭṭakārakakūṭaagghāpanikānaṃ paccananirayā nimijātake āvi bhavissanti. Vantanti vamitakaṃ. Durattānanti duggatattabhāvānaṃ. Idaṃ vuttaṃ hoti – mahārāja, te durattabhāvā sattā ayakūṭehi matthake bhijjamāne vamanti, tato taṃ vantaṃ jalitaayakapallehi tesu ekaccānaṃ mukhe khipanti, iti te paresaṃ vantaṃ bhuñjanti nāma. Bheraṇḍakāti siṅgālā. Vipphandamānanti adhomukhaṃ nipajjāpitaṃ nikkaḍḍhitajivhaṃ ito cito ca vipphandamānaṃ. Migenāti okacārakamigena. Pakkhināti tathārūpeneva. Gantā teti gantāro te. Nirayussadanti ussadanirayaṃ. Pāḷiyaṃ pana ‘‘nirayaṃ adho’’ti likhitaṃ. Ayaṃ pana nirayo nimijātake āvi bhavissatīti.

Iti mahāsatto ettake niraye dassetvā idāni devalokavivaraṇaṃ katvā rañño devaloke dassento āha –

133.

‘‘Santo ca uddhaṃ gacchanti, suciṇṇenidha kammunā;

Suciṇṇassa phalaṃ passa, saindā devā sabrahmakā.

134.

‘‘Taṃ taṃ brūmi mahārāja, dhammaṃ raṭṭhapatī cara;

Tathā rāja carāhi dhammaṃ, yathā taṃ suciṇṇaṃ nānutappeyya pacchā’’ti.

Tattha santoti kāyādīhi upasantā. Uddhanti devalokaṃ. Saindāti tattha tattha indehi saddhiṃ. Mahāsatto hissa cātumahārājādike deve dassento, ‘‘mahārāja, cātumahārājike deve passa, cattāro mahārājāno passa, tāvatiṃse passa, sakkaṃ passā’’ti evaṃ sabbepi saindake sabrahmake ca deve dassento ‘‘idampi suciṇṇassa phalaṃ idampi phala’’nti dassesi. Taṃ taṃ brūmīti tasmā taṃ bhaṇāmi. Dhammanti ito paṭṭhāya pāṇātipātādīni pañca verāni pahāya dānādīni puññāni karohīti. Yathā taṃ suciṇṇaṃ nānutappeyyāti yathā taṃ dānādipuññakammaṃ suciṇṇaṃ pitughātakammapaccayaṃ vippaṭisāraṃ paṭicchādetuṃ samatthatāya taṃ nānutappeyya, tathā taṃ suciṇṇaṃ cara, bahuṃ puññaṃ karohīti attho.

So mahāsattassa dhammakathaṃ sutvā tato paṭṭhāya assāsaṃ paṭilabhi. Bodhisatto pana kiñci kālaṃ tattha vasitvā attano vasanaṭṭhānaññeva gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepesa mayā assāsitoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā rājā ajātasattu ahosi, isigaṇo buddhaparisā, saṃkiccapaṇḍito pana ahameva ahosi’’nti.

Saṃkiccajātakavaṇṇanā dutiyā.

Jātakuddānaṃ –

Atha saṭṭhinipātamhi, suṇātha mama bhāsitaṃ;

Jātakasavhayano pavaro, soṇakaarindamasavhayano;

Tathā vuttarathesabhakiccavaroti.

Saṭṭhinipātavaṇṇanā niṭṭhitā.

20. Sattatinipāto

[531] 1. Kusajātakavaṇṇanā

Idaṃ te raṭṭhanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Eko kira sāvatthivāsī kulaputto sāsane uraṃ datvā pabbajito ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkataitthiṃ disvā subhanimittaggāhavasena oloketvā kilesābhibhūto anabhirato vihāsi dīghakesanakho kiliṭṭhacīvaro uppaṇḍuppaṇḍukajāto dhamanīsanthatagatto. Yathā hi devalokā cavanadhammānaṃ devaputtānaṃ pañca pubbanimittāni paññāyanti, mālā milāyanti, vatthāni kilissanti, sarīre dubbaṇṇiyaṃ okkamati, ubhohi kacchehi sedā muccanti, devo devāsane nābhiramati, evameva sāsanā cavanadhammānaṃ ukkaṇṭhitabhikkhūnaṃ pañca pubbanimittāni paññāyanti, saddhāpupphāni milāyanti, sīlavatthāni kilissanti, sarīre maṅkutāya ceva ayasavasena ca dubbaṇṇiyaṃ okkamati, kilesasedā muccanti, araññarukkhamūlasuññāgāresu nābhiramanti. Tassapi tāni paññāyiṃsu. Atha naṃ bhikkhū satthu santikaṃ netvā ‘‘ayaṃ, bhante, ukkaṇṭhito’’ti dassesuṃ. Satthā ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti taṃ pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘mā, bhikkhu, kilesavasiko hohi, mātugāmo nāmesa pāpo, tasmiṃ paṭibaddhacittataṃ vinodehi, sāsane abhirama, mātugāme paṭibaddhacittatāya hi tejavantopi porāṇakapaṇḍitā nittejā hutvā anayabyasanaṃ pāpuṇiṃsū’’ti vatvā atītaṃ āhari.

Atīte mallaraṭṭhe kusāvatīrājadhāniyaṃ okkāko nāma rājā dhammena samena rajjaṃ kāresi. Tassa soḷasannaṃ itthisahassānaṃ jeṭṭhikā sīlavatī nāma aggamahesī ahosi, sā neva puttaṃ, na dhītaraṃ labhi. Athassa nāgarā ceva raṭṭhavāsino ca rājanivesanadvāre sannipatitvā ‘‘raṭṭhaṃ nassissati, raṭṭhaṃ nassissatī’’ti upakkosiṃsu. Rājā sīhapañjaraṃ ugghāṭetvā ‘‘mayi rajjaṃ kārente adhammakāro nāma natthi, kasmā upakkosathā’’ti pucchi. ‘‘Saccaṃ, deva, adhammakāro nāma natthi, apica vaṃsānurakkhako pana vo putto natthi, añño rajjaṃ gahetvā raṭṭhaṃ nāsessati, tasmā dhammena rajjaṃ kāretuṃ samatthaṃ puttaṃ patthethā’’ti. ‘‘Puttaṃ patthento kiṃ karomī’’ti? ‘‘Paṭhamaṃ tāva ekaṃ sattāhaṃ cullanāṭakaṃ dhammanāṭakaṃ katvā vissajjetha, sace sā puttaṃ labhissati, sādhu, no ce, atha majjhimanāṭakaṃ vissajjetha, tato jeṭṭhanāṭakaṃ, avassaṃ ettakāsu itthīsu ekā puññavatī puttaṃ labhissatī’’ti. Rājā tesaṃ vacanena tathā katvā satta divase yathāsukhaṃ abhiramitvā āgatāgataṃ pucchi – ‘‘kacci vo putto laddho’’ti? Sabbā ‘‘na labhāma, devā’’ti āhaṃsu. Rājā ‘‘na me putto uppajjissatī’’ti anattamano ahosi. Nāgarā puna tatheva upakkosiṃsu. Rājā ‘‘kiṃ upakkosatha, mayā tumhākaṃ vacanena nāṭakāni vissaṭṭhāni, ekāpi puttaṃ na labhati, idāni kiṃ karomā’’ti āha. ‘‘Deva, etā dussīlā bhavissanti nippuññā, natthi etāsaṃ puttalābhāya puññaṃ, tumhe etāsu puttaṃ alabhantīsupi mā appossukkataṃ āpajjatha, aggamahesī vo sīlavatī devī sīlasampannā, taṃ vissajjetha, tassā putto uppajjissatī’’ti.

So ‘‘sādhū’’ti sampaṭicchitvā ‘‘ito kira sattame divase rājā sīlavatiṃ deviṃ dhammanāṭakaṃ katvā vissajjessati, purisā sannipatantū’’ti bheriṃ carāpetvā sattame divase deviṃ alaṅkārāpetvā rājanivesanā otāretvā vissajjesi. Tassā sīlatejena sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko ‘‘kiṃ nu kho’’ti āvajjento deviyā puttapatthanabhāvaṃ ñatvā ‘‘etissā mayā puttaṃ dātuṃ vaṭṭati, atthi nu kho devaloke etissā anucchaviko putto’’ti upadhārento bodhisattaṃ addasa. So kira tadā tāvatiṃsabhavane āyuṃ khepetvā uparidevaloke nibbattitukāmo ahosi. Sakko tassa vimānadvāraṃ gantvā taṃ pakkositvā, ‘‘mārisa, tayā manussalokaṃ gantvā okkākarañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhituṃ vaṭṭatī’’ti sampaṭicchāpetvā aparampi devaputtaṃ ‘‘tvampi etissā eva putto bhavissasī’’ti vatvā ‘‘mā kho panassā koci sīlaṃ bhindatū’’ti mahallakabrāhmaṇavesena rañño nivesanadvāraṃ agamāsi.

Mahājanopi nhāto alaṅkato ‘‘ahaṃ deviṃ gaṇhissāmi, ahaṃ deviṃ gaṇhissāmī’’ti rājadvāre sannipatitvā sakkañca disvā ‘‘tvaṃ kasmā āgatosī’’ti parihāsamakāsi. Sakko ‘‘kiṃ maṃ tumhe garahatha, sacepi me sarīraṃ jiṇṇaṃ, rāgo pana na jīrati, sace sīlavatiṃ labhissāmi, ādāya naṃ gamissāmīti āgatomhī’’ti vatvā attano ānubhāvena sabbesaṃ puratova aṭṭhāsi. Añño koci tassa tejena purato bhavituṃ nāsakkhi. So taṃ sabbālaṅkārapaṭimaṇḍitaṃ nivesanā nikkhamantiññeva hatthe gahetvā pakkāmi. Atha naṃ tattha tattha ṭhitā garahiṃsu ‘‘passatha, bho, mahallakabrāhmaṇo evaṃ uttamarūpadharaṃ deviṃ ādāya gacchati, attano yuttaṃ na jānātī’’ti. Devīpi ‘‘mahallako maṃ gahetvā gacchatī’’ti na aṭṭīyati na harāyati. Rājāpi vātapāne ṭhatvā ‘‘ko nu kho deviṃ gahetvā gacchatī’’ti olokento taṃ disvā anattamano ahosi.

Sakko taṃ ādāya nagaradvārato nikkhamitvā dvārasamīpe ekaṃ gharaṃ māpesi vivaṭadvāraṃ paññattakaṭṭhattharikaṃ. Atha naṃ sā ‘‘idaṃ te nivesana’’nti pucchi. So ‘‘āma, bhadde, pubbe panāhaṃ eko, idānimhā mayaṃ dve janā, ahaṃ bhikkhāya caritvā taṇḍulādīni āharissāmi, tvaṃ imissā kaṭṭhattharikāya nipajjāhī’’ti vatvā taṃ mudunā hatthena parāmasanto dibbasamphassaṃ pharāpetvā tattha nipajjāpesi. Sā dibbasamphassapharaṇena saññaṃ vissajjesi. Atha naṃ attano ānubhāvena tāvatiṃsabhavanaṃ netvā alaṅkatavimāne dibbasayane nipajjāpesi. Sā sattame divase pabujjhitvā taṃ sampattiṃ disvā ‘‘na so brāhmaṇo manusso, sakko bhavissatī’’ti aññāsi. Sakkopi tasmiṃ samaye pāricchattakamūle dibbanāṭakaparivuto nisinno ahosi. Sā sayanā uṭṭhāya tassa santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ sakko ‘‘varaṃ te, devi, dadāmi, gaṇhāhī’’ti āha. ‘‘Tena hi, deva, ekaṃ puttaṃ me dehī’’ti. ‘‘Devi, tiṭṭhatu eko putto, ahaṃ te dve putte dassāmi. Tesu pana eko paññavā bhavissati virūpavā, eko rūpavā na paññavā. Tesu kataraṃ paṭhamaṃ icchasī’’ti? ‘‘Paññavantaṃ, devā’’ti. So ‘‘sādhū’’ti vatvā tassā kusatiṇaṃ dibbavatthaṃ dibbacandanaṃ pāricchattakapupphaṃ kokanudañca nāma vīṇaṃ datvā taṃ ādāya rañño sayanagharaṃ pavisitvā raññā saddhiṃ ekasayane nipajjāpetvā aṅguṭṭhakena tassā nābhiṃ parāmasi. Tasmiṃ khaṇe bodhisatto tassā kucchimhi paṭisandhiṃ gaṇhi. Sakkopi sakaṭṭhānameva gato. Paṇḍitā devī gabbhassa patiṭṭhitabhāvaṃ jāni.

Atha naṃ pabuddho rājā disvā, ‘‘devi, kena nītāsī’’ti pucchi. ‘‘Sakkena, devā’’ti. ‘‘Ahaṃ paccakkhato ekaṃ mahallakabrāhmaṇaṃ taṃ ādāya gacchantaṃ addasaṃ, kasmā maṃ vañcesī’’ti? ‘‘Saddahatha, deva, sakko maṃ gahetvā devalokaṃ nesī’’ti. ‘‘Na saddahāmi, devī’’ti. Athassa sā sakkadattiyaṃ kusatiṇaṃ dassetvā ‘‘saddahathā’’ti āha. Rājā ‘‘kusatiṇaṃ nāma yato kutoci labbhatī’’ti na saddahi. Athassa sā dibbavatthādīni dassesi. Rājā tāni disvā saddahitvā, ‘‘bhadde, sakko tāva taṃ netu, putto pana te laddho’’ti pucchi. ‘‘Laddho mahārāja, gabbho me patiṭṭhito’’ti. So tuṭṭho tassā gabbhaparihāraṃ adāsi. Sā dasamāsaccayena puttaṃ vijāyi, tassa aññaṃ nāmaṃ akatvā kusatiṇanāmameva akaṃsu. Kusakumārassa padasā gamanakāle itaro devaputto tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Sā dasamāse paripuṇṇe puttaṃ vijāyi, tassa ‘‘jayampatī’’ti nāmaṃ kariṃsu. Te mahantena yasena vaḍḍhiṃsu. Bodhisatto paññavā ācariyassa santike kiñci sippaṃ anuggahetvā attanova paññāya sabbasippesu nipphattiṃ pāpuṇi.

Athassa soḷasavassakāle rājā rajjaṃ dātukāmo deviṃ āmantetvā ‘‘bhadde, puttassa te rajjaṃ datvā nāṭakāni upaṭṭhapessāma, mayaṃ jīvantāyeva naṃ rajje patiṭṭhitaṃ passissāma, sakalajambudīpe kho pana yassa rañño dhītaraṃ icchati, tamassa ānetvā aggamahesiṃ karissāma, cittamassa jānāhi, kataraṃ rājadhītaraṃ rocesī’’ti āha. Sā ‘‘sādhū’’ti sampaṭicchitvā ‘‘kumārassa imaṃ pavattiṃ ārocetvā cittaṃ jānāhī’’ti ekaṃ paricārikaṃ pesesi. Sā gantvā tassa taṃ pavattiṃ ārocesi. Taṃ sutvā mahāsatto cintesi – ‘‘ahaṃ na rūpavā, rūpasampannā rājadhītā ānītāpi maṃ disvā ‘kiṃ me iminā virūpenā’ti palāyissati iti no lajjitabbakaṃ bhavissati, kiṃ me gharāvāsena, dharamāne mātāpitaro upaṭṭhahitvā tesaṃ accayena nikkhamitvā pabbajissāmī’’ti. So ‘‘mayhaṃ neva rajjenattho, na nāṭakehi, ahaṃ mātāpitūnaṃ accayena pabbajissāmī’’ti āha. Sā gantvā tassa kathaṃ deviyā ārocesi, devīpi rañño ārocesi. Rājā anattamano hutvā puna katipāhaccayena sāsanaṃ pesesi. Sopi paṭibāhatiyeva. Evaṃ yāvatatiyaṃ paṭibāhitvā catutthavāre cintesi – ‘‘mātāpitūhi saddhiṃ ekantena paṭipakkhabhāvo nāma na yutto, ekaṃ upāyaṃ karissāmī’’ti.

So kammārajeṭṭhakaṃ pakkosāpetvā bahuṃ suvaṇṇaṃ datvā ‘‘ekaṃ itthirūpakaṃ karohī’’ti uyyojetvā tasmiṃ pakkante aññaṃ suvaṇṇaṃ gahetvā sayampi itthirūpakaṃ akāsi. Bodhisattānañhi adhippāyo nāma samijjhati. Taṃ suvaṇṇarūpakaṃ jivhāya avaṇṇanīyasobhaṃ ahosi. Atha naṃ mahāsatto khomaṃ nivāsāpetvā sirigabbhe ṭhapāpesi. So kammārajeṭṭhakena ābhatarūpakaṃ disvā taṃ garahitvā ‘‘gaccha amhākaṃ sirigabbhe ṭhapitarūpakaṃ āharā’’ti āha. So sirigabbhaṃ paviṭṭho taṃ disvā ‘‘kumārena saddhiṃ abhiramituṃ ekā devaccharā, āgatā bhavissatī’’ti hatthaṃ pasāretuṃ avisahanto nikkhamitvā ‘‘deva, sirigabbhe ayyā ekikāva ṭhitā, upagantuṃ na sakkomī’’ti āha. ‘‘Tāta, gaccha, suvaṇṇarūpakaṃ etaṃ, āharā’’ti puna pesito āhari. Kumāro kammārena kataṃ rūpakaṃ suvaṇṇagabbhe nikkhipāpetvā attanā kataṃ alaṅkārāpetvā rathe ṭhapāpetvā ‘‘evarūpaṃ labhanto gaṇhāmī’’ti mātu santikaṃ pahiṇi.

Sā amacce pakkosāpetvā, ‘‘tātā, mayhaṃ putto mahāpuñño sakkadattiyo anucchavikaṃ kumārikaṃ labhissati, tumhe evarūpaṃ labhantā gaṇhissatha, imaṃ rūpakaṃ paṭicchannayāne ṭhapetvā sakalajambudīpaṃ carantā yassa rañño evarūpaṃ dhītaraṃ passatha, tassetaṃ datvā ‘okkākarājā tumhehi saddhiṃ āvāhaṃ karissatī’ti divasaṃ vavatthapetvā āgacchathā’’ti āha. Te ‘‘sādhū’’ti taṃ ādāya mahantena parivārena nikkhamitvā vicarantā yaṃ rājadhāniṃ pāpuṇanti, tattha sāyanhasamaye mahājanassa samosaraṇaṭṭhāne taṃ rūpakaṃ vatthapupphālaṅkārehi alaṅkaritvā suvaṇṇasivikaṃ āropetvā titthamagge ṭhapetvā amaccā sayaṃ paṭikkamitvā āgatāgatānaṃ kathāsavanatthaṃ ekamante tiṭṭhanti. Mahājano taṃ oloketvā ‘‘suvaṇṇarūpaka’’nti saññaṃ akatvā ‘‘ayaṃ manussitthī samānāpi devaccharapaṭibhāgā ativiya sobhati, kiṃ nu kho ettha ṭhitā, kuto vā āgatā, amhākaṃ nagare evarūpā natthī’’ti vaṇṇento pakkamati. Taṃ sutvā amaccā ‘‘sace idha evarūpā dārikā bhaveyya, ‘asukā rājadhītā viya asukā amaccadhītā viyā’ti vadeyyuṃ, addhā idha evarūpā natthī’’ti taṃ ādāya aññaṃ nagaraṃ gacchanti.

Te evaṃ vicarantā anupubbena maddaraṭṭhe sāgalanagaraṃ sampāpuṇiṃsu. Tattha maddarañño aṭṭha dhītaro uttamarūpadharā devaccharapaṭibhāgā, tāsaṃ sabbajeṭṭhikā pabhāvatī nāma. Tassā sarīrato bālasūriyassa pabhā viya pabhā niccharanti, andhakārepi catuhatthe antogabbhe padīpakiccaṃ natthi, sabbo gabbho ekobhāsova hoti. Dhātī panassā khujjā, sā pabhāvatiṃ bhojetvā tassā sīsanhāpanatthaṃ aṭṭhahi vaṇṇadāsīhi aṭṭha ghaṭe gāhāpetvā sāyanhasamaye udakatthāya gacchantī titthamagge ṭhitaṃ taṃ rūpakaṃ disvā ‘‘pabhāvatī’’ti saññāya ‘‘ayaṃ dubbinītā ‘sīsaṃ nhāyissāmī’ti amhe udakatthāya pesetvā paṭhamataraṃ āgantvā titthamagge ṭhitā’’ti kujjhitvā ‘‘are kulalajjāpanike amhehi purimataraṃ āgantvā kasmā idha ṭhitāsi, sace rājā jānissati, nāsessati no’’ti vatvā hatthena gaṇḍapasse pahari, hatthatalaṃ bhijjamānaṃ viya jātaṃ. Tato ‘‘suvaṇṇarūpaka’’nti ñatvā hasamānā tāsaṃ vaṇṇadāsīnaṃ santikaṃ gacchantī ‘‘passathetaṃ me kammaṃ, mama dhītātisaññāya pahāraṃ adāsiṃ, ayaṃ mama dhītu santike kimagghati, kevalaṃ me hattho dukkhāpito’’ti āha.

Atha naṃ rājadūtā gahetvā ‘‘tvaṃ ‘mama dhītā ito abhirūpatarā’ti vadantī kaṃ nāma kathesī’’ti āhaṃsu. ‘‘Maddarañño dhītaraṃ pabhāvatiṃ, idaṃ rūpakaṃ tassā soḷasimpi kalaṃ na agghatī’’ti. Te tuṭṭhamānasā rājadvāraṃ gantvā ‘‘okkākarañño dūtā dvāre ṭhitā’’ti paṭihāresuṃ. Rājā āsanā vuṭṭhāya ṭhitakova ‘‘pakkosathā’’ti āha. Te pavisitvā rājānaṃ vanditvā ‘‘mahārāja, amhākaṃ rājā tumhākaṃ ārogyaṃ pucchatī’’ti vatvā katasakkārasammānā ‘‘kimatthaṃ āgatatthā’’ti puṭṭhā ‘‘amhākaṃ rañño sīhassaro putto kusakumāro nāma, rājā tassa rajjaṃ dātukāmo amhe tumhākaṃ santikaṃ pahiṇi, tumhākaṃ kira dhītā pabhāvatī, taṃ tassa detha, imañca suvaṇṇarūpakaṃ deyyadhammaṃ gaṇhathā’’ti taṃ rūpakaṃ tassa adaṃsu. Sopi ‘‘evarūpena mahārājena saddhiṃ vivāhamaṅgalaṃ bhavissatī’’ti tuṭṭhacitto sampaṭicchi. Atha naṃ dūtā āhaṃsu – ‘‘mahārāja, amhehi na sakkā papañcaṃ kātuṃ, kumārikāya laddhabhāvaṃ rañño ārocessāma, atha naṃ so āgantvā ādāya gamissatī’’ti. So ‘‘sādhū’’ti vatvā tesaṃ sakkāraṃ katvā vissajjesi. Te gantvā rañño ca deviyā ca ārocesuṃ. Rājā mahantena parivārena kusāvatito nikkhamitvā anupubbena sāgalanagaraṃ pāpuṇi. Maddarājā paccuggantvā taṃ nagaraṃ pavesetvā mahantaṃ sakkāramakāsi.

Sīlavatī devī paṇḍitattā ‘‘ko jānāti, kiṃ bhavissatī’’ti ekāhadvīhaccayena maddarājānaṃ āha – ‘‘mahārāja, suṇisaṃ daṭṭhukāmāmhī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā taṃ pakkosāpesi. Pabhāvatī sabbālaṅkārapaṭimaṇḍitā dhātigaṇaparivutā āgantvā sassuṃ vandi. Sā taṃ disvā cintesi – ‘‘ayaṃ kumārikā abhirūpā, mayhaṃ putto virūpo. Sace esā taṃ passissati, ekāhampi avasitvā palāyissati, upāyaṃ karissāmī’’ti. Sā maddarājānaṃ āmantetvā, ‘‘mahārāja, suṇisā me puttassa anucchavikā, apica kho pana amhākaṃ kulapaveṇiyā āgataṃ cārittaṃ atthi, sace ayaṃ tasmiṃ cāritte vattissati, nessāmi na’’nti āha. ‘‘Kiṃ pana vo cāritta’’nti. ‘‘Amhākaṃ vaṃse yāva ekassa gabbhassa patiṭṭhānaṃ hoti, tāva divā sāmikaṃ passituṃ na labhati. Sace esā tathā karissati, nessāmi na’’nti. Rājā ‘‘kiṃ, amma, sakkhissasi evaṃ vattitu’’nti dhītaraṃ pucchi. Sā ‘‘āma tātā’’ti āha. Tato okkākarājā maddarañño bahuṃ dhanaṃ datvā taṃ ādāya pakkāmi. Maddarājāpi mahantena parivārena dhītaraṃ uyyojesi.

Okkāko kusāvatiṃ gantvā nagaraṃ alaṅkārāpetvā sabbabandhanāni mocetvā puttassa abhisekaṃ katvā rajjaṃ datvā pabhāvatiṃ aggamahesiṃ kāretvā nagare ‘‘kusarājassa āṇā’’ti bheriṃ carāpesi. Sakalajambudīpatale rājāno yesaṃ dhītaro atthi, te kusarañño dhītaro pahiṇiṃsu. Yesaṃ puttā atthi, te tena saddhiṃ mittabhāvaṃ ākaṅkhantā putte upaṭṭhāke katvā pahiṇiṃsu. Bodhisattassa nāṭakaparivāro mahā ahosi, mahantena yasena rajjaṃ kāresi. So pabhāvatiṃ divā passituṃ na labhati, sāpi taṃ divā passituṃ na labhati, ubhinnaṃ rattidassanameva hoti. Tattha pabhāvatiyā sarīrappabhāpi abbohārikā ahosi. Bodhisatto sirigabbhato rattiṃyeva nikkhamati.

So katipāhaccayena pabhāvatiṃ divā daṭṭhukāmo mātuyā ārocesi. Sā ‘‘mā te tāta, rucci, yāva ekaṃ puttaṃ labhasi, tāva āgamehī’’ti, paṭikkhipi. So punappunaṃ yāciyeva. Atha naṃ sā āha – ‘‘tena hi hatthisālaṃ gantvā hatthimeṇḍavesena tiṭṭha, ahaṃ taṃ tattha ānessāmi, atha naṃ akkhīni pūretvā olokeyyāsi, mā ca attānaṃ jānāpehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā hatthisālaṃ agamāsi. Athassa mātā hatthisālaṃ alaṅkārāpetvā pabhāvatiṃ ‘‘ehi sāmikassa hatthino passāmā’’ti tattha netvā ‘‘ayaṃ hatthī asuko nāma, ayaṃ hatthī asuko nāmā’’ti tassā dassesi. Tattha taṃ rājā mātu pacchato gacchantiṃ disvā hatthigopakavesena hatthichakaṇapiṇḍena piṭṭhiyaṃ pahari. Sā kuddhā ‘‘rañño kathetvā te hatthaṃ chindāpessāmī’’ti vatvā deviṃ ujjhāpesi. Rājamātā ‘‘mā amma kujjhī’’ti suṇisaṃ saññāpetvā piṭṭhiṃ parimajji. Punapi rājā taṃ daṭṭhukāmo hutvā assasālāya assagopakavesena taṃ disvā tatheva assachakaṇapiṇḍena pahari. Tadāpi taṃ kuddhaṃ sassu saññāpesi.

Punekadivase pabhāvatī mahāsattaṃ passitukāmā hutvā sassuyā ārocetvā ‘‘alaṃ mā te ruccī’’ti paṭikkhittāpi punappunaṃ yāci. Atha naṃ sā āha – ‘‘tena hi sve mama putto nagaraṃ padakkhiṇaṃ karissati, tvaṃ sīhapañjaraṃ vivaritvā taṃ passeyyāsī’’ti. Evañca pana vatvā punadivase nagaraṃ alaṅkārāpetvā jayampatikumāraṃ rājavesaṃ gāhāpetvā hatthipiṭṭhe nisīdāpetvā bodhisattaṃ pacchimāsane nisīdāpetvā nagaraṃ padakkhiṇaṃ kārāpesi. Sā pabhāvatiṃ ādāya sīhapañjare ṭhatvā ‘‘passa tava sāmikassa sirisobhagga’’nti āha. Sā ‘‘anucchaviko me sāmiko laddho’’ti attamanā ahosi. Taṃ divasaṃ pana mahāsatto hatthimeṇḍavesena jayampatissa pacchimāsane nisīditvā yathādhippāyena pabhāvatiṃ olokento hatthavikārādivasena cittaruciyā keḷiṃ dassesi. Hatthimhi atikkante rājamātā pabhāvatiṃ pucchi – ‘‘diṭṭho te, amma, sāmiko’’ti. ‘‘Āma ayye, pacchimāsane panassa nisinno hatthimeṇḍo ativiya dubbinīto, mayhaṃ hatthavikārādīni dassesi, kasmā evarūpaṃ alakkhikaṃ rañño pacchimāsane nisīdāpesuṃ, nīharāpehi na’’nti? ‘‘Amma, rañño pacchimāsane rakkhā nāma icchitabbā’’ti.

Sā cintesi – ‘‘ayaṃ hatthimeṇḍo ativiya nibbhayo, rājānaṃ ‘rājā’tipi na maññati, kiṃ nu kho esova kusarājā, addhā hi eso ativiya virūpo eva bhavissati, teneva maṃ na dassentī’’ti. Sā khujjaṃ kaṇṇamūle āha – ‘‘amma, gaccha tāva jānāhi, kiṃ purimāsane nisinnako rājā, udāhu pacchimāsane’’ti? ‘‘Kathaṃ panāhaṃ jānissāmī’’ti. ‘‘Sace hi so rājā bhavissati, paṭhamataraṃ hatthipiṭṭhito otarissati, imāya saññāya jānāhī’’ti. Sā gantvā ekamante ṭhitā paṭhamaṃ mahāsattaṃ otarantaṃ addasa, pacchā jayampatikumāraṃ. Mahāsattopi ito cito ca olokento khujjaṃ disvā ‘‘iminā nāma kāraṇena esā āgatā bhavissatī’’ti ñatvā taṃ pakkosāpetvā ‘‘imaṃ antaraṃ pabhāvatiyā mā kathehī’’ti daḷhaṃ vatvā uyyojesi. Sā gantvā ‘‘purimāsane nisinno paṭhamaṃ otarī’’ti āha. Pabhāvatī tassā vacanaṃ saddahi.

Mahāsattopi puna daṭṭhukāmo hutvā mātaraṃ yāci. Sā paṭikkhipituṃ asakkontī ‘‘tena hi aññātakavesena uyyānaṃ gacchāhī’’ti āha. So uyyānaṃ gantvā pokkharaṇiyaṃ galappamāṇaṃ udakaṃ pavisitvā paduminipattena sīsaṃ chādetvā pupphitapadumena mukhaṃ āvaritvā aṭṭhāsi. Mātāpissa pabhāvatiṃ uyyānaṃ netvā sāyanhasamaye ‘‘ime rukkhe passa, sakuṇe passa, mige passā’’ti palobhayamānā pokkharaṇītīraṃ pāyāsi. Sā pañcavidhapadumasañchannaṃ pokkharaṇiṃ disvā nhāyitukāmā paricārikāhi saddhiṃ pokkharaṇiṃ otaritvā kīḷantī taṃ padumaṃ disvā vicinitukāmā hatthaṃ pasāresi. Atha naṃ rājā paduminipattaṃ apanetvā ‘‘ahaṃ kusarājā’’ti vatvā hatthe gaṇhi. Sā tassa mukhaṃ disvā ‘‘yakkho maṃ gaṇhī’’ti viravitvā tattheva visaññitaṃ pattā. Athassā rājā hatthaṃ muñci. Sā saññaṃ paṭilabhitvā ‘‘kusarājā kira maṃ hatthe gaṇhi, imināvāhaṃ hatthisālāya hatthichakaṇapiṇḍena, assasālāya assachakaṇapiṇḍena pahaṭā, ayameva maṃ hatthissa pacchimāsane nisīditvā uppaṇḍesi, kiṃ me evarūpena dummukhena patinā, imaṃ jahitvā ahaṃ jīvantī aññaṃ patiṃ labhissāmī’’ti cintetvā attanā saddhiṃ āgate amacce pakkosāpetvā ‘‘mama yānavāhanaṃ sajjaṃ karotha, ajjeva gamissāmī’’ti āhaṃ. Te rañño ārocesuṃ. Rājā cintesi – ‘‘sace gantuṃ na labhissati, hadayamassā phalissati, gacchatu puna taṃ attano balena ānessāmī’’ti cintetvā athassā gamanaṃ anujāni. Sā pitunagarameva agamāsi.

Mahāsattopi uyyānato nagaraṃ pavisitvā alaṅkatapāsādaṃ abhiruhi. Bodhisattañhi sā pubbapatthanāvasena na icchi, sopi pubbakammavaseneva virūpo ahosi. Atīte kira bārāṇasiyaṃ dvāragāme uparimavīthiyā ca heṭṭhimavīthiyā ca dve kulāni vasiṃsu. Ekassa kulassa dve puttā ahesuṃ. Ekassa ekāva dhītā ahosi. Dvīsu puttesu bodhisatto kaniṭṭho. Taṃ kumārikaṃ jeṭṭhakassa adaṃsu. Kaniṭṭho adārabharaṇo bhātu santikeyeva vasi. Athekadivasaṃ tasmiṃ ghare atirasakapūve paciṃsu. Bodhisatto araññaṃ gato hoti. Tassa pūvaṃ ṭhapetvā avasese bhājetvā khādiṃsu. Tasmiṃ khaṇe paccekabuddho bhikkhāya gharadvāraṃ agamāsi. Bodhisattassa bhātujāyā ‘‘cūḷapatino aññaṃ pūvaṃ pacissāmī’’ti taṃ gahetvā paccekabuddhassa adāsi. Sopi taṃ khaṇaññeva araññato āgacchi. Atha naṃ sā āha – ‘‘sāmi, cittaṃ pasādehi, tava koṭṭhāso paccekabuddhassa dinno’’ti. So ‘‘tava koṭṭhāsaṃ khāditvā mama koṭṭhāsaṃ desi, ahaṃ kiṃ khādissāmī’’ti kuddho paccekabuddhaṃ anugantvā pattato pūvaṃ gaṇhi. Sā mātu gharaṃ gantvā navavilīnaṃ campakapupphavaṇṇaṃ sappiṃ āharitvā paccekabuddhassa pattaṃ pūresi, taṃ obhāsaṃ muñci. Sā taṃ disvā patthanaṃ paṭṭhapesi – ‘‘bhante, iminā dānabalena nibbattanibbattaṭṭhāne me sarīraṃ obhāsajātaṃ hotu, uttamarūpadharā ca bhaveyyaṃ, iminā ca me asappurisena saddhiṃ ekaṭṭhāne vāso mā ahosī’’ti. Iti sā imissā pubbapatthanāya vasena taṃ na icchi. Bodhisattopi taṃ pūva tasmiṃ sappipatte osīdāpetvā patthanaṃ paṭṭhapesi – ‘‘bhante, imaṃ yojanasate vasantimpi ānetvā mama pādaparicārikaṃ kātuṃ samattho bhaveyya’’nti. Tattha yaṃ so kuddho gantvā pūvaṃ gaṇhi, tassa pubbakammassa vasena virūpo ahosi, pubbapatthanāya sā ca taṃ na icchīti.

So pabhāvatiyā gatāya sokappatto ahosi, nānākārehi paricārayamānāpi naṃ sesitthiyo olokāpetumpi nāsakkhiṃsu,, pabhāvatirahitamassa sakalampi nivesanaṃ tucchaṃ viya khāyi. So ‘‘idāni sāgalanagaraṃ pattā bhavissatī’’ti paccūsasamaye mātu santikaṃ gantvā, ‘‘amma, ahaṃ pabhāvatiṃ ānessāmi, tumhe rajjaṃ anusāsathā’’ti vadanto paṭhamaṃ gāthamāha –

1.

‘‘Idaṃ te raṭṭhaṃ sadhanaṃ sayoggaṃ, sakāyuraṃ sabbakāmūpapannaṃ;

Idaṃ te rajjaṃ anusāsa amma, gacchāmahaṃ yattha piyā pabhāvatī’’ti.

Tattha sayogganti hatthiyoggādisahitaṃ. Sakāyuranti sapañcarājakakudhabhaṇḍaṃ. Anusāsa, ammāti so kira purisassa rajjaṃ datvā puna gaṇhanaṃ nāma na yuttanti pitu vā bhātu vā aniyyādetvā mātu niyyādento evamāha.

Sā tassa kathaṃ sutvā ‘‘tena hi, tāta, appamatto bhaveyyāsi, mātugāmo nāma aparisuddhahadayo’’ti vatvā nānaggarasabhojanassa suvaṇṇakaroṭiṃ pūretvā ‘‘idaṃ antarāmagge bhuñjeyyāsī’’ti vatvā uyyojesi. So taṃ ādāya mātaraṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā ‘‘jīvanto puna tumhe passissāmī’’ti vatvā sirigabbhaṃ pavisitvā pañcāvudhaṃ sannayhitvā bhattakaroṭiyā saddhiṃ kahāpaṇasahassaṃ pasibbake katvā kokanudañca vīṇaṃ ādāya nagarā nikkhamitvā maggaṃ paṭipajjitvā mahabbalo mahāthāmo yāva majjhanhikā paṇṇāsa yojanāni gantvā bhattaṃ bhuñjitvā sesadivasabhāgena puna paṇṇāsa yojanāni gantvā ekāheneva yojanasatikaṃ maggaṃ khepetvā sāyanhasamaye nhatvā sāgalanagaraṃ pāvisi. Tasmiṃ paviṭṭhamatteyeva tassa tejena pabhāvatī sayanapiṭṭhe saṇṭhātuṃ asakkontī otaritvā bhūmiyaṃ nipajji. Bodhisattaṃ kilantindriyaṃ vīthiyā gacchantaṃ aññatarā itthī disvā pakkosāpetvā nisīdāpetvā pāde dhovāpetvā sayanaṃ dāpesi. So kilantakāyo nipajjitvā niddaṃ okkami.

Atha sā tasmiṃ niddamupagate bhattaṃ sampādetvā taṃ pabodhetvā bhattaṃ bhojesi. So tuṭṭho tassā saddhiṃ bhattakaroṭiyā kahāpaṇasahassaṃ adāsi. So pañcāvudhaṃ tattheva ṭhapetvā ‘‘gantabbaṭṭhānaṃ me atthī’’ti vatvā vīṇaṃ ādāya hatthisālaṃ gantvā ‘‘ajja me idha vasituṃ detha, gandhabbaṃ vo karissāmī’’ti vatvā hatthigopakehi anuññāto ekamante nipajjitvā thokaṃ niddāyitvā paṭippassaddhadaratho uṭṭhāya vīṇaṃ muñcitvā ‘‘sāgalanagaravāsino imaṃ saddaṃ suṇantū’’ti vīṇaṃ vādento gāyi. Pabhāvatī bhūmiyaṃ nipannā taṃ saddaṃ sutvāva ‘‘ayaṃ na aññassa vīṇāsaddo, nissaṃsayaṃ kusarājā mamatthāya āgato’’ti aññāsi. Maddarājāpi taṃ saddaṃ sutvā ‘‘ativiya madhuraṃ vādeti, sve etaṃ pakkosāpetvā mama gandhabbaṃ kāressāmī’’ti cintesi.

Bodhisatto ‘‘na sakkā idha vasamānena pabhāvatī daṭṭhuṃ, aṭṭhānameta’’nti pātova nikkhamitvā sāyaṃ bhuttageheyeva pātarāsaṃ bhuñjitvā vīṇaṃ ṭhapetvā rājakumbhakārassa santikaṃ gantvā tassa antevāsikabhāvaṃ upagantvā ekadivaseneva gharaṃ mattikāya pūretvā ‘‘bhājanāni karomi ācariyā’’ti vatvā, ‘‘āma, kārohī’’ti vutte ekaṃ mattikāpiṇḍaṃ cakke ṭhapetvā cakkaṃ āviñchi, sakiṃ āviddhameva yāva majjhanhikātikkamā bhamiyeva. So nānāvaṇṇāni khuddakamahantāni bhājanāni katvā pabhāvatiyā atthāya bhājanaṃ karonto nānārūpāni samuṭṭhāpesi. Bodhisattānañhi adhippāyo nāma samijjhati, ‘‘tāni rūpāni pabhāvatīyeva passatū’’ti adhiṭṭhāsi. So sabbabhājanāni sukkhāpetvā pacitvā gehaṃ pūresi. Kumbhakāro nānābhājanāni gahetvā rājakulaṃ agamāsi. Rājā disvā ‘‘kenimāni katānī’’ti pucchi. ‘‘Mayā, devā’’ti. ‘‘Ahaṃ tayā katāni jānāmi, kathehi, kena katānī’’ti? ‘‘Antevāsikena me devā’’ti. ‘‘Na te so antevāsī, ācariyo te so, tvaṃ tassa santike sippaṃ sikkha, ito paṭṭhāya ca so mama dhītānaṃ bhājanāni karotu, imañcassa sahassaṃ dehī’’ti sahassaṃ dāpetvā ‘‘nānāvaṇṇāni imāni khuddakabhājanāni mama dhītānaṃ dehī’’ti āha.

So tāni tāsaṃ santikaṃ netvā ‘‘imāni vo kīḷanatthāya khuddakabhājanānī’’ti āha. Tā sabbā āgamiṃsu. Kumbhakāro mahāsattena pabhāvatiyā atthāya katabhājanameva tassā adāsi. Sā ca bhājanaṃ gahetvā tattha attano ca mahāsattassa ca khujjāya ca rūpaṃ passitvā ‘‘idaṃ na aññena kataṃ, kusarājeneva kata’’nti ñatvā kujjhitvā bhūmiyaṃ khipitvā ‘‘iminā mayhaṃ attho natthi, icchantānaṃ dehī’’ti āha. Athassā bhaginiyo kuddhabhāvaṃ ñatvā ‘‘khuddakabhājanaṃ kusaraññā katanti maññasi, idaṃ tena na kataṃ, kumbhakāreneva kataṃ, gaṇhāhi na’’nti avahasiṃsu. Sā tena katabhāvaṃ tassa ca āgatabhāvaṃ tāsaṃ na kathesi. Kumbhakāro sahassaṃ bodhisattassa datvā ‘‘tāta, rājā te tuṭṭho, ito kira paṭṭhāya rājadhītānaṃ bhājanāni kareyyāsi, ahaṃ tāsaṃ harissāmī’’ti āha.

So ‘‘idhāpi vasantena na sakkā pabhāvatī daṭṭhu’’nti taṃ sahassaṃ tasseva datvā rājupaṭṭhākassa naḷakārassa santikaṃ gantvā tassa antevāsiko hutvā pabhāvatiyā atthāya tālavaṇṭaṃ katvā tattheva setacchattañca āpānabhūmiñca vatthaṃ gahetvā ṭhitaṃ pabhāvatiñcāti nānārūpāni dassesi. Naḷakāro tañca aññañca tena katabhaṇḍakaṃ ādāya rājakulaṃ agamāsi. Rājā disvā ‘‘kenimāni katānī’’ti pucchitvā purimanayeneva sahassaṃ datvā ‘‘imāni naḷakārabhaṇḍāni mama dhītānaṃ dehī’’ti āha. Sopi bodhisattena pabhāvatiyā atthāya kataṃ tālavaṇṭaṃ tassāyeva adāsi. Tatrapi rūpāni añño jano na passati, pabhāvatī pana disvā kusaraññā katabhāvaṃ ñatvā ‘‘gaṇhitukāmā gaṇhantū’’ti kuddhā bhūmiyaṃ khipi. Atha naṃ sesā avahasiṃsu. Naḷakāro sahassaṃ āharitvā bodhisattassa datvā taṃ pavattiṃ ārocesi.

So ‘‘idampi mayhaṃ avasanaṭṭhāna’’nti sahassaṃ tasseva datvā rājamālākārassa santikaṃ gantvā antevāsikabhāvaṃ upagantvā nānāvidhaṃ mālāvikatiṃ ganthitvā pabhāvatiyā atthāya nānārūpavicitraṃ ekaṃ cumbaṭakaṃ akāsi. Mālākāro taṃ sabbaṃ ādāya rājakulaṃ agamāsi. Rājā disvā ‘‘kenimāni ganthitānī’’ti pucchi. ‘‘Mayā, devā’’ti. ‘‘Ahaṃ tayā ganthitāni jānāmi, kathehi, kena ganthitānī’’ti? ‘‘Antevāsikena me, devā’’ti. ‘‘Na so antevāsī, ācariyo te so, tvaṃ tassa santike sippaṃ sikkha, ito paṭṭhāya ca so mama dhītānaṃ pupphāni ganthatu, imañcassa sahassaṃ dehī’’ti sahassaṃ datvā ‘‘imāni pupphāni mama dhītānaṃ dehī’’ti āha. Sopi bodhisattena pabhāvatiyā atthāya kataṃ cumbaṭakaṃ tassāyeva adāsi. Sā tattha attano ca rañño ca rūpehi saddhiṃ nānārūpāni disvā tena katabhāvaṃ ñatvā kujjhitvā bhūmiyaṃ khipi. Sesā bhaginiyo taṃ tatheva avahasiṃsu. Mālākāropi sahassaṃ āharitvā bodhisattassa datvā taṃ pavattiṃ ārocesi.

So ‘‘idampi mayhaṃ avasanaṭṭhāna’’nti sahassaṃ tasseva datvā rañño sūdassa santikaṃ gantvā antevāsikabhāvaṃ upagacchi. Athekadivasaṃ sūdo rañño bhojanavikatiṃ haranto attano atthāya pacituṃ bodhisattassa aṭṭhimaṃsaṃ adāsi. So taṃ tathā sampādesi, yathāssa gandho sakalanagaraṃ avatthari. Rājā taṃ ghāyitvā ‘‘kiṃ te mahānase aññampi maṃsaṃ pacasī’’ti pucchi. ‘‘Natthi, deva, apica kho pana me antevāsikassa aṭṭhimaṃsaṃ pacanatthāya dinnaṃ, tasseva so gandho bhavissatī’’ti. Rājā āharāpetvā tato thokaṃ jivhagge ṭhapesi, tāvadeva satta rasaharaṇisahassāni khobhentaṃ phari. Rājā rasataṇhāya bajjhitvā sahassaṃ datvā ‘‘ito paṭṭhāya tava antevāsinā mama ca dhītānañca me bhattaṃ pacāpetvā tvaṃ mayhaṃ āhara, so me dhītānaṃ haratū’’ti āha. Sūdo gantvā tassa ārocesi. So taṃ sutvā ‘‘idāni me manoratho matthakaṃ patto, idāni panāhaṃ pabhāvatiṃ daṭṭhuṃ labhissāmī’’ti tuṭṭho taṃ sahassaṃ tasseva datvā punadivase bhattaṃ sampādetvā rañño bhattabhājanāni pesetvā rājadhītānaṃ bhattakājaṃ sayaṃ gahetvā pabhāvatiyā vasanapāsādaṃ abhiruhi. Sā taṃ bhattakājaṃ ādāya pāsādaṃ abhiruhantaṃ disvā cintesi – ‘‘ayaṃ attano ananucchavikaṃ dāsakammakarehi kattabbaṃ karoti. Sace panāhaṃ katipāhaṃ tuṇhī bhavissāmi, ‘idāni maṃ esā rocatī’ti saññī hutvā katthaci agantvā maṃ olokento idheva vasissati, idāneva taṃ akkositvā paribhāsitvā muhuttampi idha vasituṃ adatvā palāpessāmī’’ti. Sā dvāraṃ aḍḍhavivaṭaṃ katvā ekaṃ hatthaṃ kavāṭe laggetvā ekena hatthena aggaḷaṃ uppīḷetvā dutiyaṃ gāthamāha –

2.

‘‘Anujjubhūtena haraṃ mahantaṃ, divā ca ratto ca nisīthakāle;

Paṭigaccha tvaṃ khippaṃ kusāvatiṃ kusa, nicchāmi dubbaṇṇamahaṃ vasanta’’nti.

Tassattho – mahārāja, tvaṃ bhattakārako hutvā ujukena cittena yopi te sīsaṃ bhindeyya, tassapetaṃ kammaṃ na karosi, anujubhūtena pana cittena mamatthāya etaṃ mahantaṃ kājaṃ haranto divā ca ratto ca nisīthakāle ca mahantaṃ dukkhaṃ anubhavissasi, kiṃ te tena anubhūtena dukkhena, tvaṃ attano nagaraṃ kusāvatimeva paṭigaccha, aññaṃ attanā sadisiṃ atirasakapūvasaṇṭhānamukhiṃ yakkhiniṃ aggamahesiṃ katvā rajjaṃ kārehīti. Nicchāmi dubbaṇṇamahaṃ vasantanti ahaṃ pana taṃ dubbaṇṇaṃ dussaṇṭhitaṃ idha vasantaṃ na icchāmīti.

So ‘‘pabhāvatiyā me santikā kathā laddhā’’ti tuṭṭhacitto tisso gāthā abhāsi –

3.

‘‘Nāhaṃ gamissāmi ito kusāvatiṃ, pabhāvatī vaṇṇapalobhito tava;

Ramāmi maddassa niketaramme, hitvāna raṭṭhaṃ tava dassane rato.

4.

‘‘Pabhāvatī vaṇṇapalobhito tava, sammūḷharūpo vicarāmi mediniṃ;

Disaṃ na jānāmi kutomhi āgato, tayamhi matto migamandalocane.

5.

‘‘Suvaṇṇacīravasane, jātarūpasumekhale;

Sussoṇi tava kāmā hi, nāhaṃ rajjena matthiko’’ti.

Tattha ramāmīti abhiramāmi na ukkaṇṭhāmi. Sammūḷharūpoti kilesasammūḷho hutvā. Tayamhi mattoti tayi mattomhi, tayā vā mattomhi. Suvaṇṇacīravasaneti suvaṇṇakhacitavatthavasane. Nāhaṃ rajjena matthikoti na ahaṃ rajjena atthiko.

Evaṃ vutte sā cintesi – ‘‘ahaṃ etaṃ ‘vippaṭisārī bhavissatī’ti paribhāsāmi, ayaṃ pana rajjitvāva katheti, sace kho pana maṃ ‘ahaṃ kusarājā’ti vatvā hatthe gaṇheyya, ko taṃ nivāreyya, koci no imaṃ kathaṃ suṇeyyā’’ti dvāraṃ thaketvā sūciṃ datvā anto aṭṭhāsi. Sopi bhattakājaṃ āharitvā bhattaṃ vaḍḍhetvā rājadhītaro bhojesi. Pabhāvatī ‘‘gaccha kusarājena pakkabhattaṃ āharā’’ti khujjaṃ pesesi. Sā āharitvā ‘‘bhuñjāhī’’ti āha. Nāhaṃ tena pakkabhattaṃ bhuñjāmi, tvaṃ bhuñjitvā attano laddhanivāpaṃ gahetvā bhattaṃ pacitvā āhara, kusarañño āgatabhāvañca mā kassaci ārocesīti. Khujjā tato paṭṭhāya tassā koṭṭhāsaṃ āharitvā sayaṃ bhuñjati, attano koṭṭhāsaṃ tassā upaneti. Kusarājāpi tato paṭṭhāya taṃ passituṃ alabhanto cintesi – ‘‘atthi nu kho pabhāvatiyā mayi sineho, udāhu natthi, vīmaṃsissāmi na’’nti. So pana rājadhītaro bhojetvā bhattakājaṃ ādāya nikkhanto tassā gabbhadvāre pāsādatalaṃ pādena paharitvā bhājanāni ghaṭṭetvā nitthunitvā visaññī hutvā viya avakujjo pati. Sā tassa nitthunitasaddena dvāraṃ vivaritvā taṃ bhattakājena otthataṃ disvā cintesi – ‘‘ayaṃ sakalajambudīpe aggarājā maṃ nissāya rattindivaṃ dukkhaṃ anubhoti, sukhumālatāya bhattakājena avatthato patati, jīvati nu kho, no vā’’ti. Sā gabbhato nikkhamitvā tassa nāsavātaṃ upadhāretuṃ gīvaṃ pasāretvā mukhaṃ olokesi. So mukhapūraṃ kheḷaṃ gahetvā tassā sarīre pātesi. Sā taṃ paribhāsitvā gabbhaṃ pavisitvā dvāraṃ aḍḍhavivaṭaṃ thaketvā ṭhitā gāthamāha –

6.

‘‘Abbhūti tassa bho hoti, yo anicchantamicchati;

Akāmaṃ rāja kāmesi, akantaṃ kantumicchasī’’ti.

Tattha abbhūtīti abhūti, avuḍḍhīti attho.

So pana paṭibaddhacittatāya akkosiyamānopi paribhāsiyamānopi vippaṭisāraṃ anuppādetvāva anantaraṃ gāthamāha –

7.

‘‘Akāmaṃ vā sakāmaṃ vā, yo naro labhate piyaṃ;

Lābhamettha pasaṃsāma, alābho tattha pāpako’’ti.

Sāpi tasmiṃ evaṃ kathentepi anosakkitvā thaddhataravacanaṃ vatvā palāpetukāmā itaraṃ gāthamāha –

8.

‘‘Pāsāṇasāraṃ khaṇasi, kaṇikārassa dārunā;

Vātaṃ jālena bādhesi, yo anicchantamicchasī’’ti.

Tattha kaṇikārassa dārunāti kaṇikārakaṭṭhena. Bādhesīti bandhasīti.

Taṃ sutvā rājā tisso gāthāyo abhāsi –

9.

‘‘Pāsāṇo nūna te hadaye, ohito mudulakkhaṇe;

Yo te sātaṃ na vindāmi, tirojanapadāgato.

10.

‘‘Yadā maṃ bhakuṭiṃ katvā, rājaputtī udikkhati;

Āḷāriko tadā homi, rañño maddassantepure.

11.

‘‘Yadā umhayamānā maṃ, rājaputtī udikkhati;

Nāḷāriko tadā homi, rājā homi tadā kuso’’ti.

Tattha mudulakkhaṇeti mudunā itthilakkhaṇena samannāgate. Yoti yo ahaṃ tiroraṭṭhā āgato tava santike vasanto paṭisanthāramattampi sātaṃ na labhāmi, so evaṃ maññāmi, mayi sinehuppattinivāraṇāya nūna tava hadaye pāsāṇo ṭhapito. Bhakuṭiṃ katvāti kodhavasena valivisamaṃ nalāṭaṃ katvā. Āḷārikoti bhattakārako. Tasmiṃ khaṇe ahaṃ maddarañño antepure bhattakārakadāso viya homīti vadati. Umhayamānāti pahaṭṭhākāraṃ dassetvā hasamānā. Rājā homīti tasmiṃ khaṇe ahaṃ kusāvatīnagare rajjaṃ kārento rājā viya homi, kasmāsi evaṃ pharusā, ito paṭṭhāya mā evarūpaṃ kari, bhaddeti.

Sā tassa vacanaṃ sutvā cintesi – ‘‘ayaṃ ativiya allīyitvā katheti, musāvādaṃ katvā upāyena naṃ ito palāpessāmī’’ti gāthamāha –

12.

‘‘Sace hi vacanaṃ saccaṃ, nemittānaṃ bhavissati;

Neva me tvaṃ patī assa, kāmaṃ chindantu sattadhā’’ti.

Tassattho – mahārāja, mayā ‘‘ayaṃ kusarājā mayhaṃ pati bhavissati, na bhavissatī’’ti bahū nimittapāṭhakā pucchitā, te ‘‘kāmaṃ kira maṃ sattadhā chindantu, neva me tvaṃ pati bhavissasī’’ti vadiṃsūti.

Taṃ sutvā rājā taṃ paṭibāhanto ‘‘bhadde, mayāpi attano raṭṭhe nemittakā pucchitā, te ‘aññatra sīhassarakusarājato tava pati nāma añño natthī’ti byākariṃsu, ahampi attano ñāṇabalanimittena evameva kathesi’’nti vatvā anantaraṃ gāthamāha –

13.

‘‘Sace hi vacanaṃ saccaṃ, aññesaṃ yadi vā mama;

Neva tuyhaṃ patī atthi, añño sīhassarā kusā’’ti.

Tassattho – yadi hi aññesaṃ nemittānaṃ vacanaṃ saccaṃ, yadi vā mama vacanaṃ saccaṃ, tava añño pati nāma natthīti.

Sā tassa vacanaṃ sutvā ‘‘na sakkā imaṃ lajjāpetuṃ vā palāpetuṃ vā, kiṃ me iminā’’ti dvāraṃ pidhāya attānaṃ na dassesi. Sopi kājaṃ gahetvā otari, tato paṭṭhāya taṃ daṭṭhuṃ na labhati, bhattakārakakammaṃ karonto ativiya kilamati, bhuttapātarāso dārūni phāleti, bhājanāni dhovati, kājena udakaṃ āharati, sayanto ambaṇapiṭṭhe sayati, pāto vuṭṭhāya yāguādīni pacati harati bhojeti, nandirāgaṃ nissāya atidukkhaṃ anubhoti. So ekadivasaṃ bhattagehadvārena gacchantiṃ khujjaṃ disvā pakkosi. Sā pabhāvatiyā bhayena tassa santikaṃ gantuṃ avisahantī turitaturitā viya gacchati. Atha naṃ vegena upagantvā ‘‘khujje’’ti āha.

Sā nivattitvā ṭhitā ‘‘ko eso’’ti vatvā ‘‘tumhākaṃ saddaṃ na suṇāmī’’ti āha. Atha naṃ ‘‘khujje tvampi sāminīpi te ubhopi ativiya thaddhā, ettakaṃ kālaṃ tumhākaṃ santike vasanto ārogyasāsanamattampi na labhāmi, deyyadhammaṃ pana kiṃ dassatha, tiṭṭhatu tāvetaṃ, api me pabhāvatiṃ mudukaṃ katvā dassetuṃ sakkhissasī’’ti āha. Sā ‘‘sādhū’’ti sampaṭicchi. Atha naṃ ‘‘sace me taṃ dassetuṃ sakkhissasi, khujjabhāvaṃ te ujukaṃ katvā gīveyyakaṃ dassāmī’’ti palobhento pañca gāthāyo abhāsi –

14.

‘‘Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, olokeyya pabhāvatī.

15.

‘‘Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, ālapeyya pabhāvatī.

16.

‘‘Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, umhāyeyya pabhāvatī.

17.

‘‘Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, pamhāyeyya pabhāvatī.

18.

‘‘Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, pāṇīhi upasamphuse’’ti.

Tattha nekkhaṃ gīvaṃ teti tava gīveyyaṃ sabbasuvaṇṇamayameva kāressāmīti attho. ‘‘Nekkhaṃ gīvaṃ te karissāmī’’tipi pāṭho, tava gīvāya nekkhamayaṃ piḷandhanaṃ piḷandhessāmīti attho. Olokeyyāti sace tava vacanena maṃ pabhāvatī olokeyya, sace maṃ tāya olokāpetuṃ sakkhissasīti attho. ‘‘Ālapeyyā’’tiādīsupi eseva nayo. Ettha pana umhāyeyyāti mandahasitavasena parihāseyya. Pamhāyeyyāti mahāhasitavasena parihāseyya.

tassa vacanaṃ sutvā ‘‘gacchatha tumhe, deva, katipāhaccayena naṃ tumhākaṃ vase karissāmi, passatha me parakkama’’nti vatvā taṃ karaṇīyaṃ tīretvā pabhāvatiyā santikaṃ gantvā tassā vasanagabbhaṃ sodhentī viya paharaṇayoggaṃ leḍḍukhaṇḍampi asesetvā antamaso pādukāpi nīharitvā sakalagabbhaṃ sammajjitvā gabbhadvāre ummāraṃ antaraṃ katvā uccāsanaṃ paññapetvā pabhāvatiyā ekaṃ nīcapīṭhakaṃ attharitvā ‘‘ehi, amma, sīse te ūkā vicinissāmī’’ti taṃ tattha pīṭhake nisīdāpetvā attano ūruantare tassā sīsaṃ ṭhapetvā thokaṃ kaṇḍuyitvā ‘‘aho imissā sīse bahū ūkā’’ti sakasīsato ūkā gahetvā tassā hatthe ṭhapetvā ‘‘passa kittakā te sīse ūkā’’ti piyakathaṃ kathetvā mahāsattassa guṇaṃ kathentī gāthamāha –

19.

‘‘Na hi nūnāyaṃ rājaputtī, kuse sātampi vindati;

Āḷārike bhate pose, vetanena anatthike’’ti.

Tassattho – ekaṃsena ayaṃ rājaputtī pubbe kusāvatīnagare kusanarindassa santike mālāgandhavilepanavatthālaṅkāravasena appamattakampi sātaṃ na vindati na labhati, tambūlamattampi etena etissā dinnapubbaṃ na bhavissati. Kiṃkāraṇā? Itthiyo nāma ekadivasampi aṅkaṃ avattharitvā nipannasāmikamhi hadayaṃ bhindituṃ na sakkonti, ayaṃ pana āḷārike bhate pose āḷārikattañca bhatakattañca upagate etasmiṃ purise mūlenapi anatthike kevalaṃ taṃyeva nissāya rajjaṃ pahāya āgantvā evaṃ dukkhaṃ anubhavante paṭisanthāramattampi na karoti, sacepi te, amma, tasmiṃ sineho natthi, sakalajambudīpe aggarājā maṃ nissāya kilamatīti tassa kiñcideva dātuṃ arahasīti.

Sā taṃ sutvā khujjāya kujjhi. Atha naṃ khujjā gīvāyaṃ gahetvā antogabbhe khipitvā sayaṃ bahi hutvā dvāraṃ pidhāya āviñchanarajjumhi olambantī aṭṭhāsi. Pabhāvatī taṃ gahetuṃ asakkontī dvāramūle ṭhatvā akkosantī itaraṃ gāthamāha –

20.

‘‘Na hi nūnāyaṃ sā khujjā, labhati jivhāya chedanaṃ;

Sunisitena satthena, evaṃ dubbhāsitaṃ bhaṇa’’nti.

Tattha sunisitenāti suṭṭhu nisitena tikhiṇasatthena. Evaṃ dubbhāsitanti evaṃ asotabbayuttakaṃ dubbhāsitaṃ bhaṇantī.

Atha khujjā āviñcanarajjuṃ gahetvā ṭhitāva ‘‘nippaññe dubbinīte tava rūpaṃ kiṃ karissati, kiṃ mayaṃ tava rūpaṃ khāditvā yāpessāmā’’ti vatvā terasahi gāthāhi bodhisattassa guṇaṃ pakāsentī khujjāgajjitaṃ nāma gajji –

21.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahāyasoti katvāna, karassu rucire piyaṃ.

22.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahaddhanoti katvāna, karassu rucire piyaṃ.

23.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahabbaloti katvāna, karassu rucire piyaṃ.

24.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahāraṭṭhoti katvāna, karassu rucire piyaṃ.

25.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahārājāti katvāna, karassu rucire piyaṃ.

26.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Sīhassaroti katvāna, karassu rucire piyaṃ.

27.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Vaggussaroti katvāna, karassu rucire piyaṃ.

28.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Bindussaroti katvāna, karassu rucire piyaṃ.

29.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mañjussaroti katvāna, karassu rucire piyaṃ.

30.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Madhussaroti katvāna, karassu rucire piyaṃ.

31.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Satasippoti katvāna, karassu rucire piyaṃ.

32.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Khattiyotipi katvāna, karassu rucire piyaṃ.

33.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Kusarājāti katvāna, karassu rucire piya’’nti.

Tattha mā naṃ rūpena pāmesi, ārohena, pabhāvatīti are pabhāvati, mā tvaṃ etaṃ kusanarindaṃ attano rūpena ārohapariṇāhena pamini, evaṃ pamāṇaṃ gaṇhi. Mahāyasoti mahānubhāvo soti evaṃ hadaye katvāna rucire piyadassane karassu tassa piyaṃ. Ānubhāvoyeva hissa rūpanti vadati. Esa nayo sabbattha. Api ca mahāyasoti mahāparivāro. Mahaddhanoti mahābhogo. Mahabbaloti mahāthāmo. Mahāraṭṭhoti vipularaṭṭho. Mahārājāti sakalajambudīpe aggarājā. Sīhassaroti sīhasaddasamānasaddo. Vaggussaroti līlāyuttassaro. Bindussaroti sampiṇḍitaghanassaro. Mañjussaroti sundarassaro. Madhussaroti madhurayuttassaro. Satasippoti paresaṃ santike asikkhitvā attano baleneva nipphannaanekasatasippo. Khattiyoti okkākapaveṇiyaṃ jāto asambhinnakhattiyo. Kusarājāti sakkadattiyakusatiṇasamānanāmo rājā. Evarūpo hi añño rājā nāma natthīti jānitvā etassa piyaṃ karohīti khujjā ettakāhi gāthāhi tassa guṇaṃ kathesi.

Pabhāvatī tassā vacanaṃ sutvā ‘‘khujje ativiya gajjasi, hatthena pāpuṇantī sasāmikabhāvaṃ te jānāpessāmī’’ti khujjaṃ tajjesi. Sāpi taṃ ‘‘ahaṃ taṃ rakkhamānā pituno te kusarājassa āgatabhāvaṃ nārocesiṃ, hotu, ajja rañño ārocessāmī’’ti mahantena saddena bhāyāpesi. Sāpi ‘‘kocideva suṇeyyā’’ti khujjaṃ saññāpesi. Bodhisattopi taṃ passituṃ alabhanto satta māse dubbhojanena dukkhaseyyāya kilamanto cintesi – ‘‘ko me etāya attho, satta māse vasanto etaṃ passitumpi na labhāmi, ativiya kakkhaḷā sāhasikā, gantvā mātāpitaro passissāmī’’ti. Tasmiṃ khaṇe sakko āvajjento tassa ukkaṇṭhitabhāvaṃ ñatvā ‘‘rājā satta māse pabhāvatiṃ daṭṭhumpi na labhi, labhanākāramassa karissāmī’’ti maddarañño dūte katvā sattannaṃ rājūnaṃ dūtaṃ pāhento ‘‘pabhāvatī, kusarājaṃ chaḍḍetvā āgatā, āgacchantu pabhāvatiṃ gaṇhantū’’ti ekekassa visuṃ visuṃ sāsanaṃ pahiṇi. Te mahāparivārena gantvā nagaraṃ patvā aññamaññassa āgatakāraṇaṃ na jānanti. Te ‘‘tvaṃ kasmā āgato, tvaṃ kasmā āgatosī’’ti pucchitvā tamatthaṃ ñatvā kujjhitvā ‘‘ekaṃ kira dhītaraṃ sattannaṃ dassati, passathassa anācāraṃ, uppaṇḍeti no, gaṇhatha na’’nti ‘‘sabbesampi amhākaṃ pabhāvatiṃ detu yuddhaṃ vā’’ti sāsanāni pahiṇitvā nagaraṃ parivārayiṃsu. Maddarājā sāsanaṃ sutvā bhītatasito amacce āmantetvā ‘‘kiṃ karomā’’ti pucchi. Atha naṃ amaccā ‘‘deva, sattapi rājāno pabhāvatiṃ nissāya āgatā, ‘sace na dassati, pākāraṃ bhinditvā nagaraṃ pavisitvā jīvitakkhayaṃ pāpetvā taṃ gaṇhissāmā’ti vadanti, pākāre abhinneyeva tesaṃ pabhāvatiṃ pesessāmā’’ti vatvā gāthamāhaṃsu –

34.

‘‘Ete nāgā upatthaddhā, sabbe tiṭṭhanti vammitā;

Purā maddanti pākāraṃ, ānentetaṃ pabhāvati’’nti.

Tattha upatthaddhāti atithaddhā dappitā. Ānentetaṃ pabhāvatinti ānentu etaṃ pabhāvatinti sāsanāni pahiṇiṃsu. Tasmā yāva ete nāgā pākāraṃ na maddanti, tāva nesaṃ pabhāvatiṃ pesehi, mahārājāti.

Taṃ sutvā rājā ‘‘sacāhaṃ ekassa pabhāvatiṃ pesessāmi, sesā yuddhaṃ karissanti, na sakkā ekassa dātuṃ, sakalajambudīpe aggarājānaṃ ‘virūpo’ti chaḍḍetvā āgatā āgamanassa phalaṃ labhatu, vadhitvāna naṃ satta khaṇḍāni katvā sattannaṃ khattiyānaṃ pesessāmī’’ti vadanto anantaraṃ gāthamāha –

35.

‘‘Satta bile karitvāna, ahametaṃ pabhāvatiṃ;

Khattiyānaṃ padassāmi, ye maṃ hantuṃ idhāgatā’’ti.

Tassa sā kathā sakalanivesane pākaṭā ahosi. Paricārikā gantvā ‘‘rājā kira taṃ satta khaṇḍāni katvā sattannaṃ rājūnaṃ pesessatī’’ti pabhāvatiyā ārocesuṃ. Sā maraṇabhayabhītā āsanā vuṭṭhāya bhaginīhi parivutā mātu sirigabbhaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

36.

‘‘Avuṭṭhahi rājaputtī, sāmā koseyyavāsinī;

Assupuṇṇehi nettehi, dāsīgaṇapurakkhatā’’ti.

Tattha sāmāti suvaṇṇavaṇṇā. Koseyyavāsinīti suvaṇṇakhacitakoseyyanivasanā.

Sā mātu santikaṃ gantvā mātaraṃ vanditvā paridevamānā āha –

37.

‘‘Taṃ nūna kakkūpanisevitaṃ mukhaṃ, ādāsadantātharupaccavekkhitaṃ;

Subhaṃ sunettaṃ virajaṃ anaṅgaṇaṃ, chuddhaṃ vane ṭhassati khattiyehi.

38.

‘‘Te nūna me asite vellitagge, kese mudū candanasāralitte;

Samākule sīvathikāya majjhe, pādehi gijjhā parikaḍḍhissanti.

39.

‘‘Tā nūna me tambanakhā sulomā, bāhā mudū candanasāralittā;

Chinnā vane ujjhitā khattiyehi, gayha dhaṅko gacchati yenakāmaṃ.

40.

‘‘Te nūna tālūpanibhe alambe, nisevite kāsikacandanena;

Thanesu me lambissati siṅgālo, mātūva putto taruṇo tanūjo.

41.

‘‘Taṃ nūna soṇiṃ puthulaṃ sukoṭṭitaṃ, nisevitaṃ kañcanamekhalāhi;

Chinnaṃ vane khattiyehī avatthaṃ, siṅgālasaṅghā parikaḍḍhissanti.

42.

‘‘Soṇā dhaṅkā siṅgālā ca, ye caññe santi dāṭhino;

Ajarā nūna hessanti, bhakkhayitvā pabhāvatiṃ.

43.

‘‘Sace maṃsāni hariṃsu, khattiyā dūragāmino;

Aṭṭhīni amma yācitvā, anupathe dahātha naṃ.

44.

‘‘Khettāni amma kāretvā, kaṇikārettha ropaya;

Yadā te pupphitā assu, hemantānaṃ himaccaye;

Sareyyātha mamaṃ amma, evaṃvaṇṇā pabhāvatī’’ti.

Tattha kakkūpanisevitantila kakkūpanisevitanti sāsapakakkaloṇakakkamattikakakkatilakakkahaliddikakkamukhacuṇṇakehi imehi pañcahi kakkehi upanisevitaṃ. Ādāsadantātharupaccavekkhitanti dantamayatharumhi ādāse paccavekkhitaṃ tattha oloketvā maṇḍitaṃ. Subhanti subhamukhaṃ. Virajanti vigatarajaṃ nimmalaṃ. Anaṅgaṇanti gaṇḍapiḷakādidosarahitaṃ. Chuddhanti amma evarūpaṃ mama mukhaṃ addhā idāni khattiyehi chaḍḍitaṃ vane araññe ṭhassatīti paridevati. Asiteti kāḷake. Vellitaggeti unnatagge. Sīvathikāyāti susānamhi. Parikaḍḍhissantīti evarūpe mama kese manussamaṃsakhādakā gijjhā pādehi paharitvā nūna parikaḍḍhissanti. Gayha dhaṅko gacchati yenakāmanti amma mama evarūpaṃ bāhaṃ nūna dhaṅko gahetvā luñjitvā khādanto yenakāmaṃ gacchissati.

Tālūpanibheti suvaṇṇatālaphalasadise. Kāsikacandanenāti sukhumacandanena nisevite. Thanesu meti amma mama susāne patitāya evarūpe thane disvā mukhena ḍaṃsitvā tesu me thanesu attano tanujo mātu taruṇaputto viya nūna siṅgālo lambissati. Soṇinti kaṭiṃ. Sukoṭṭitanti gohanukena paharitvā suvaḍḍhitaṃ. Avatthanti chaḍḍitaṃ. Bhakkhayitvāti amma ete ettakā nūna mama maṃsaṃ khāditvā ajarā bhavissanti.

Sace maṃsāni hariṃsūti amma sace te khattiyā mayiṃ paṭibaddhacittā mama maṃsāni hareyyuṃ, atha tumhe aṭṭhīni yācitvā anupathe dahāthanaṃ, jaṅghamaggamahāmaggānaṃ antare daheyyāthāti vadati. Khettānīti amma mama jhāpitaṭṭhāne mālādivatthūni kāretvā ettha etesu khettesu kaṇikārarukkhe ropaya. Himaccayeti himapātātikkame phagguṇamāse. Sareyyāthāti tesaṃ pupphānaṃ suvaṇṇacaṅkoṭakaṃ pūretvā ūrūsu ṭhapetvā mama dhītā pabhāvatī evaṃvaṇṇāti sareyyātha.

Iti sā maraṇabhayatajjitā mātu santike vilapi. Maddarājāpi ‘‘pharasuñca gaṇḍikañca gahetvā coraghātako idheva āgacchatū’’ti āṇāpesi. Tassa āgamanaṃ sakalarājagehe pākaṭaṃ ahosi. Athassa āgatabhāvaṃ sutvā pabhāvatiyā mātā uṭṭhāyāsanā sokasamappitā rañño santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

45.

‘‘Tassā mātā udaṭṭhāsi, khattiyā devavaṇṇinī;

Disvā asiñca sūnañca, rañño maddassantepure’’ti.

Tattha udaṭṭhāsīti āsanā uṭṭhāya rañño santikaṃ gantvā aṭṭhāsi. Disvā asiñca sūnañcāti antepuramhi alaṅkatamahātale rañño purato nikkhittaṃ pharasuñca gaṇḍikañca disvā vilapantī gāthamāha –

46.

‘‘Iminā nūna asinā, susaññaṃ tanumajjhimaṃ;

Dhītaraṃ madda hantvāna, khattiyānaṃ padassasī’’ti.

Tattha asināti pharasuṃ sandhāyāha. So hi imasmiṃ ṭhāne asi nāma jāto. Susaññaṃ tanumajjhimanti suṭṭhu saññātaṃ tanumajjhimaṃ.

Atha naṃ rājā saññāpento āha – ‘‘devi, kiṃ kathesi, tava dhītā sakalajambudīpe aggarājānaṃ ‘virūpo’ti chaḍḍetvā gatamagge padavalañje avinaṭṭheyeva maccuṃ nalāṭenādāya āgatā, idāni attano rūpaṃ nissāya īdisaṃ phalaṃ labhatū’’ti. Sā tassa vacanaṃ sutvā dhītu santikaṃ gantvā vilapantī āha –

47.

‘‘Na me akāsi vacanaṃ, atthakāmāya puttike;

Sājja lohitasañchannā, gacchasi yamasādhanaṃ.

48.

‘‘Evamāpajjatī poso, pāpiyañca nigacchati;

Yo ve hitānaṃ vacanaṃ, na karoti atthadassinaṃ.

49.

‘‘Sace ca ajja dhāresi, kumāraṃ cārudassanaṃ;

Kusena jātaṃ khattiyaṃ, suvaṇṇamaṇimekhalaṃ;

Pūjitaṃ ñātisaṅghehi, na gacchasi yamakkhayaṃ.

50.

‘‘Yatthassu bherī nadati, kuñjaro ca nikūjati;

Khattiyānaṃ kule bhadde, kinnu sukhataraṃ tato.

51.

‘‘Asso ca sisati dvāre, kumāro uparodati;

Khattiyānaṃ kule bhadde, kinnu sukhataraṃ tato.

52.

‘‘Mayūrakoñcābhirude, kokilābhinikūjite;

Khattiyānaṃ kule bhadde, kinnu sukhataraṃ tato’’ti.

Tattha puttiketi taṃ ālapati. Idaṃ vuttaṃ hoti – amma, idha kiṃ karissasi, sāmikassa santikaṃ gaccha, mā rūpamadena majjīti evaṃ yācantiyāpi me vacanaṃ na akāsi, sā tvaṃ ajja lohitasañchannā gacchasi yamasādhanaṃ, maccurājassa bhavanaṃ gamissasīti. Pāpiyañcāti ito pāpatarañca nigacchati. Sace ca ajja dhāresīti, amma, sace tvaṃ cittassa vasaṃ agantvā kusanarindaṃ paṭicca laddhaṃ attano rūpena sadisaṃ cārudassanaṃ kumāraṃ ajja dhārayissasi. Yamakkhayanti evaṃ sante yamanivesanaṃ na gaccheyyāsi. Tato yamhi khattiyakule ayaṃ vibhūti, tamhā nānābherisaddena ceva mattavāraṇakoñcanādena ca ninnāditā kusāvatīrājakulā kiṃ nu sukhataraṃ disvā idhāgatāsīti attho. Sisatīti hasati. Kumāroti susikkhito gandhabbakumāro. Uparodatīti nānātūriyāni gahetvā upahāraṃ karoti. Kokilābhinikūjiteti kusarājakule sāyaṃ pāto pavattanaccagītavāditūpahāraṃ paṭippharantī viya kokilehi abhinikūjite.

Iti sāpi ettakāhi gāthāhi tāya saddhiṃ sallapitvā ‘‘sace ajja kusanarindo idha assa, ime satta rājāno palāpetvā mama dhītaraṃ dukkhā pamocetvā ādāya gaccheyyā’’ti cintetvā gāthamāha –

53.

‘‘Kahaṃ nu kho sattumaddano, pararaṭṭhappamaddano;

Kuso soḷārapaññāṇo, yo no dukkhā pamocaye’’ti.

Tattha soḷārapaññāṇoti uḷārapañño.

Tato pabhāvatī ‘‘mama mātu kusassa vaṇṇaṃ bhaṇantiyā mukhaṃ nappahoti, ācikkhissāmi tāvassā tassa idheva āḷārikakammaṃ katvā vasanabhāva’’nti cintetvā gāthamāha –

54.

‘‘Idheva so sattumaddano, pararaṭṭhappamaddano;

Kuso soḷārapaññāṇo, yo te sabbe vadhissatī’’ti.

Athassā mātā ‘‘ayaṃ maraṇabhayabhītā vippalapatī’’ti cintetvā gāthamāha –

55.

‘‘Ummattikā nu bhaṇasi, andhabālā pabhāsasi;

Kuso ce āgato assa, kiṃ na jānemu taṃ maya’’nti.

Tattha andhabālāti sammūḷhā aññāṇā hutvā. Kiṃ na jānemūti kena kāraṇena taṃ na jāneyyāma. So hi antarāmagge ṭhitova amhākaṃ sāsanaṃ peseyya, samussitaddhajā caturaṅginīsenā paññāyetha, tvaṃ pana maraṇabhayena kathesīti.

evaṃ vutte ‘‘na me mātā saddahati, tassa idhāgantvā satta māse vasanabhāvaṃ na jānāti, dassessāmi na’’nti cintetvā mātaraṃ hatthe gahetvā sīhapañjaraṃ vivaritvā hatthaṃ pasāretvā dassentī gāthamāha –

56.

‘‘Eso āḷāriko poso, kumārīpuramantare;

Daḷhaṃ katvāna saṃvelliṃ, kumbhiṃ dhovati oṇato’’ti.

Tattha kumārīpuramantareti vātapāne ṭhitā tava dhītānaṃ kumārīnaṃ vasanaṭṭhānantare naṃ olokehi. Saṃvellinti kacchaṃ bandhitvā kumbhiṃ dhovati.

So kira tadā ‘‘ajja me manoratho matthakaṃ pāpuṇissati, addhā maraṇabhayatajjitā, pabhāvatī, mama āgatabhāvaṃ kathessati, bhājanāni dhovitvā paṭisāmessāmī’’ti udakaṃ āharitvā bhājanāni dhovituṃ ārabhi. Atha naṃ mātā paribhāsantī gāthamāha –

57.

‘‘Veṇī tvamasi caṇḍālī, adūsi kulagandhinī;

Kathaṃ maddakule jātā, dāsaṃ kayirāsi kāmuka’’nti.

Tattha veṇīti tacchikā. Adūsi kulagandhinīti udāhu tvaṃ kuladūsikā. Kāmukanti kathaṃ nāma tvaṃ evarūpe kule jātā attano sāmikaṃ dāsaṃ kareyyāsīti.

Tato pabhāvatī ‘‘mama mātā imassa maṃ nissāya evaṃ vasanabhāvaṃ na jānāti maññe’’ti cintetvā itaraṃ gāthamāha –

58.

‘‘Namhi veṇī na caṇḍālī, na camhi kulagandhinī;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasī’’ti.

Tattha okkākaputtoti, amma, esa okkākaputto, tvaṃ pana ‘‘dāso’’ti maññasi, kasmā naṃ ahaṃ ‘‘dāso’’ti kathessāmīti.

Idānissa yasaṃ vaṇṇentī āha –

59.

‘‘Yo brāhmaṇasahassāni, sadā bhojeti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

60.

Yassa nāgasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

61.

‘‘Yassa assasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

62.

‘‘Yassa rathasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi;

Yassa usabhasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

63.

‘‘Yassa dhenusahassāni, sadā duhanti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasī’’ti.

Evaṃ tāya pañcahi gāthāhi mahāsattassa yaso vaṇṇito. Athassā mātā ‘‘ayaṃ asambhitā kathaṃ katheti, addhā evameta’’nti saddahitvā rañño santikaṃ gantvā tamatthaṃ ārocesi. So vegena pabhāvatiyā santikaṃ gantvā ‘‘saccaṃ kira, amma, kusarājā idhāgato’’ti. ‘‘Āma tāta, ajjassa satta māsā atikkantā tava dhītānaṃ āḷārikattaṃ karontassā’’ti. So tassā asaddahanto khujjaṃ pucchitvā yathābhūtaṃ sutvā dhītaraṃ garahanto gāthamāha –

64.

‘‘Taggha te dukkaṭaṃ bāle, yaṃ khattiyaṃ mahabbalaṃ;

Nāgaṃ maṇḍūkavaṇṇena, na taṃ akkhāsidhāgata’’nti.

Tattha tagghāti ekaṃseneva.

So dhītaraṃ garahitvā vegena tassa santikaṃ gantvā katapaṭisanthāro añjaliṃ paggayha attano accayaṃ dassento gāthamāha –

65.

‘‘Aparādhaṃ mahārāja, tvaṃ no khama rathesabha;

Yaṃ taṃ aññātavesena, nāññāsimhā idhāgata’’nti.

Taṃ sutvā mahāsatto ‘‘sacāhaṃ pharusaṃ vakkhāmi, idhevassa hadayaṃ phalissati, assāsessāmi na’’nti cintetvā bhājanantare ṭhitova itaraṃ gāthamāha –

66.

‘‘Mādisassa na taṃ channaṃ, yohaṃ āḷāriko bhave;

Tvaññeva me pasīdassu, natthi te deva dukkaṭa’’nti.

Rājā tassa santikā paṭisanthāraṃ labhitvā pāsādaṃ abhiruhitvā pabhāvatiṃ pakkosāpetvā khamāpanatthāya pesetuṃ gāthamāha –

67.

‘‘Gaccha bāle khamāpehi, kusarājaṃ mahabbalaṃ;

Khamāpito kuso rājā, so te dassati jīvita’’nti.

Sā pitu vacanaṃ sutvā bhaginīhi ceva paricārikāhi ca parivutā tassa santikaṃ agamāsi. Sopi kammakāravesena ṭhitova tassā attano santikaṃ āgamanaṃ ñatvā ‘‘ajja pabhāvatiyā mānaṃ bhinditvā pādamūle naṃ kalale nipajjāpessāmī’’ti sabbaṃ attanā ābhataṃ udakaṃ chaḍḍetvā khalamaṇḍalamattaṃ ṭhānaṃ madditvā ekakalalaṃ akāsi. Sā tassa santikaṃ gantvā tassa pādesu nipatitvā kalalapiṭṭhe nipannā taṃ khamāpesi. Tamatthaṃ pakāsento satthā āha –

68.

‘‘Pitussa vacanaṃ sutvā, devavaṇṇī pabhāvatī;

Sirasā aggahī pāde, kusarājaṃ mahabbala’’nti.

Tattha sirasāti sirasā nipatitvā kusarājānaṃ pāde aggahesīti.

Gahetvā ca pana naṃ khamāpentī tisso gāthāyo abhāsi –

69.

‘‘Yāmā ratyo atikkantā, tāmā deva tayā vinā;

Vande te sirasā pāde, mā me kujjha rathesabha.

70.

‘‘Sabbaṃ te paṭijānāmi, mahārāja suṇohi me;

Na cāpi appiyaṃ tuyhaṃ, kareyyāmi ahaṃ puna.

71.

‘‘Evaṃ ce yācamānāya, vacanaṃ me na kāhasi;

Idāni maṃ tāto hantvā, khattiyānaṃ padassatī’’ti.

Tattha ratyoti rattiyo. Tāmāti tā imā sabbāpi tayā vinā atikkantā. Sabbaṃ te paṭijānāmīti, mahārāja, ettakaṃ kālaṃ mayā tava appiyameva kataṃ, idaṃ te ahaṃ sabbaṃ paṭijānāmi, aparampi suṇohi me, ito paṭṭhāyāhaṃ puna tuyhaṃ appiyaṃ na karissāmi. Evaṃ ceti sace evaṃ yācamānāya mama tvaṃ vacanaṃ na karissasīti.

Taṃ sutvā rājā ‘‘sacāhaṃ ‘imaṃ tvañceva jānissasī’ti vakkhāmi, hadayamassā phalissati, assāsessāmi na’’nti cintetvā āha –

72.

‘‘Evaṃ te yācamānāya, kiṃ na kāhāmi te vaco;

Vikuddho tyasmi kalyāṇi, mā tvaṃ bhāyi pabhāvati.

73.

‘‘Sabbaṃ te paṭijānāmi, rājaputti suṇohi me;

Na cāpi appiyaṃ tuyhaṃ, kareyyāmi ahaṃ puna.

74.

‘‘Tava kāmā hi sussoṇi, pahu dukkhaṃ titikkhisaṃ;

Bahuṃ maddakulaṃ hantvā, nayituṃ taṃ pabhāvatī’’ti.

Tattha kiṃ na kāhāmīti kiṃkāraṇā tava vacanaṃ na karissāmi. Vikuddho tyasmīti vikuddho nikkopo te asmiṃ. Sabbaṃ teti vikuddhabhāvañca idāni appiyakaraṇañca ubhayaṃ te idaṃ sabbameva paṭijānāmi. Tava kāmāti tava kāmena taṃ icchamāno. Titikkhisanti adhivāsemi. Bahuṃ maddakulaṃ hantvā nayituṃ tanti bahumaddarājakulaṃ hanitvā balakkārena taṃ netuṃ samatthoti.

Atha so sakkassa devarañño paricārikaṃ viya taṃ attano paricārikaṃ disvā khattiyamānaṃ uppādetvā ‘‘mayi kira dharamāneyeva mama bhariyaṃ aññe gahetvā gamissantī’’ti sīho viya rājaṅgaṇe vijambhamāno ‘‘sakalanagaravāsino me āgatabhāvaṃ jānantū’’ti vagganto nadanto seḷento apphoṭento ‘‘idāni te jīvaggāhaṃ gahessāmi, rathādayo me yojentū’’ti anantaraṃ gāthamāha –

75.

‘‘Yojayantu rathe asse, nānācitte samāhite;

Atha dakkhatha me vegaṃ, vidhamantassa sattavo’’ti.

Tattha nānācitteti nānālaṅkāravicitte. Samāhiteti asse sandhāya vuttaṃ, susikkhite nibbisevaneti attho. Atha dakkhatha me veganti atha me parakkamaṃ passissathāti.

Sattūnaṃ gaṇhanaṃ nāma mayhaṃ bhāro, gaccha tvaṃ nhatvā alaṅkaritvā pāsādaṃ āruhāti taṃ uyyojesi. Maddarājāpissa parihārakaraṇatthaṃ amacce pahiṇi. Te tassa mahānasadvāreyeva sāṇiṃ parikkhipitvā kappake upaṭṭhapesuṃ. So katamassukammo sīsaṃnhāto sabbālaṅkārapaṭimaṇḍito amaccādīhi parivuto ‘‘pāsādaṃ abhiruhissāmī’’ti disā viloketvā apphoṭesi. Olokitaolokitaṭṭhānaṃ vikampi. So ‘‘idāni me parakkamaṃ passissathā’’ti āha. Tamatthaṃ pakāsento satthā anantaraṃ gāthamāha –

76.

‘‘Tañca tattha udikkhiṃsu, rañño maddassantepure;

Vijambhamānaṃ sīhaṃva, phoṭentaṃ diguṇaṃ bhuja’’nti.

Tassattho – tañca tattha vijambhantaṃ apphoṭentaṃ rañño antepure vātapānāni vivaritvā itthiyo udikkhiṃsūti.

Athassa maddarājā kataāneñjakāraṇaṃ alaṅkatavaravāraṇaṃ pesesi. So samussitasetacchattaṃ hatthikkhandhaṃ āruyha ‘‘pabhāvatiṃ ānethā’’ti tampi pacchato nisīdāpetvā caturaṅginiyā senāya parivuto pācīnadvārena nikkhamitvā parasenaṃ oloketvā ‘‘ahaṃ kusarājā, jīvitatthikā urena nipajjantū’’ti tikkhattuṃ sīhanādaṃ naditvā sattumaddanaṃ akāsi. Tamatthaṃ pakāsento satthā āha –

77.

‘‘Hatthikkhandhañca āruyha, āropetvā pabhāvatiṃ;

Saṅgāmaṃ otaritvāna, sīhanādaṃ nadī kuso.

78.

‘‘Tassa taṃ nadato sutvā, sīhassevitare migā;

Khattiyā vipalāyiṃsu, kusasaddabhayaṭṭitā.

79.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Aññamaññassa chindanti, kusasaddabhayaṭṭitā.

80.

‘‘Tasmiṃ saṅgāmasīsasmiṃ, passitvā haṭṭhamānaso;

Kusassa rañño devindo, adā verocanaṃ maṇiṃ.

81.

‘‘So taṃ vijjhitvā saṅgāmaṃ, laddhā verocanaṃ maṇiṃ;

Hatthikkhandhagato rājā, pāvekkhi nagaraṃ puraṃ.

82.

‘‘Jīvaggāhaṃ gahetvāna, bandhitvā satta khattiye;

Sasurassūpanāmesi, ime te deva sattavo.

83.

‘‘Sabbeva te vasaṃ gatā, amittā vihatā tava;

Kāmaṃ karohi te tayā, muñca vā te hanassu vā’’ti.

Tattha vipalāyiṃsūti satiṃ paccupaṭṭhāpetuṃ asakkontā vipallatthacittā bhijjiṃsu. Kusasaddabhayaṭṭitāti kusarañño saddaṃ nissāya jātena bhayena upaddutā mūḷhacittā. Aññamaññassa chindantīti aññamaññaṃ chindanti maddanti. ‘‘Bhindiṃsū’’tipi pāṭho. Tasminti evaṃ bodhisattassa saddasavaneneva saṅgāme bhinne tasmiṃ saṅgāmasīse taṃ mahāsattassa parakkamaṃ passitvā tuṭṭhahadayo sakko verocanaṃ nāma maṇikkhandhaṃ tassa adāsi. Nagaraṃ puranti nagarasaṅkhātaṃ puraṃ. Bandhitvāti tesaññeva uttari sāṭakena pacchābāhaṃ bandhitvā. Kāmaṃ karohi te tayāti tvaṃ attano kāmaṃ icchaṃ ruciṃ karohi, ete hi tayā dāsā katāyevāti.

Rājā āha –

84.

‘‘Tuyheva sattavo ete, na hi te mayha sattavo;

Tvaññeva no mahārāja, muñca vā te hanassu vā’’ti.

Tattha tvaññeva noti, mahārāja, tvaṃyeva amhākaṃ issaroti.

Evaṃ vutte mahāsatto ‘‘kiṃ imehi māritehi, mā tesaṃ āgamanaṃ niratthakaṃ hotu, pabhāvatiyā kaniṭṭhā satta maddarājadhītaro atthi, tā nesaṃ dāpessāmī’’ti cintetvā gāthamāha –

85.

‘‘Imā te dhītaro satta, devakaññūpamā subhā;

Dadāhi nesaṃ ekekaṃ, hontu jāmātaro tavā’’ti.

Atha naṃ rājā āha –

86.

‘‘Amhākañceva tāsañca, tvaṃ no sabbesamissaro;

Tvaññeva no mahārāja, dehi nesaṃ yadicchasī’’ti.

Tattha tvaṃ no sabbesanti, mahārāja kusanarinda, kiṃ vadesi, tvaññeva etesañca sattannaṃ rājūnaṃ mamañca imāsañca sabbesaṃ no issaro. Yadicchasīti yadi icchasi, yassa vā yaṃ dātuṃ icchasi, tassa taṃ dehīti.

Evaṃ vutte so tā sabbāpi alaṅkārāpetvā ekekassa rañño ekekaṃ adāsi. Tamatthaṃ pakāsento satthā pañca gāthāyo abhāsi –

87.

‘‘Ekamekassa ekekaṃ, adā sīhassaro kuso;

Khattiyānaṃ tadā tesaṃ, rañño maddassa dhītaro.

88.

‘‘Pīṇitā tena lābhena, tuṭṭhā sīhassare kuse;

Sakaraṭṭhāni pāyiṃsu, khattiyā satta tāvade.

89.

‘‘Pabhāvatiñca ādāya, maṇiṃ verocanaṃ subhaṃ;

Kusāvatiṃ kuso rājā, agamāsi mahabbalo.

90.

‘‘Tyassu ekarathe yantā, pavisantā kusāvatiṃ;

Samānā vaṇṇarūpena, nāññamaññātirocisuṃ.

91.

‘‘Mātā puttena saṃgacchi, ubhayo ca jayampatī;

Samaggā te tadā āsuṃ, phītaṃ dharaṇimāvasu’’nti.

Tattha pīṇitāti santappitā. Pāyiṃsūti idāni appamattā bhaveyyāthāti kusanarindena ovaditā agamaṃsu. Agamāsīti katipāhaṃ vasitvā ‘‘amhākaṃ raṭṭhaṃ gamissāmā’’ti sasuraṃ āpucchitvā gato. Ekarathe yantāti dvepi ekarathaṃ abhiruyha gacchantā. Samānā vaṇṇarūpenāti vaṇṇena ca rūpena ca samānā hutvā. Nāññamaññātirocisunti eko ekaṃ nātikkami. Maṇiratanānubhāvena kira mahāsatto abhirūpo ahosi suvaṇṇavaṇṇo sobhaggappatto, so kira pubbe paccekabuddhassa piṇḍapātanissandena buddhapaṭimākaraṇanissandena ca evaṃ tejavanto ahosi. Saṃgacchīti athassa mātā mahāsattassa āgamanaṃ sutvā nagare bheriṃ carāpetvā mahāsattassa bahuṃ paṇṇākāraṃ ādāya paccuggamanaṃ katvā samāgacchi. Sopi mātarā saddhiṃyeva nagaraṃ padakkhiṇaṃ katvā sattāhaṃ chaṇakīḷaṃ kīḷitvā alaṅkatapāsādatalaṃ abhiruhi. Tepi ubho jayampatikā samaggā ahesuṃ, tato paṭṭhāya yāvajīvaṃ samaggā sammodamānā phītaṃ dharaṇiṃ ajjhāvasiṃsūti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ, kaniṭṭho ānando, khujjā khujjuttarā, pabhāvatī rāhulamātā, parisā buddhaparisā, kusarājā pana ahameva ahosinti.

Kusajātakavaṇṇanā paṭhamā.

[532] 2. Soṇanandajātakavaṇṇanā

Devatā nusi gandhabboti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake (jā. 2.22.296 ādayo) vatthusadisaṃ. Tadā pana satthā ‘‘mā, bhikkhave, imaṃ bhikkhuṃ ujjhāyittha, porāṇakapaṇḍitā sakalajambudīpe rajjaṃ labhamānāpi taṃ aggahetvā mātāpitaro posiṃsuyevā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasī brahmavaḍḍhanaṃ nāma nagaraṃ ahosi. Tattha manojo nāma rājā rajjaṃ kāresi. Tattha aññataro asītikoṭivibhavo brāhmaṇamahāsālo aputtako ahosi. Tassa brāhmaṇī teneva ‘‘bhoti puttaṃ patthehī’’ti vuttā patthesi. Atha bodhisatto brahmalokā cavitvā tassā kucchismiṃ paṭisandhiṃ gaṇhi, jātassa cassa ‘‘soṇakumāro’’ti nāmaṃ kariṃsu. Tassa padasā gamanakāle aññopi satto brahmalokā cavitvā tassāyeva kucchimhi paṭisandhiṃ gaṇhi, tassa jātassa ‘‘nandakumāro’’ti nāmaṃ kariṃsu. Tesaṃ uggahitavedānaṃ sabbasippesu nipphattiṃ pattānaṃ vayappattānaṃ rūpasampadaṃ disvā brāhmaṇo brāhmaṇiṃ āmantetvā ‘‘bhoti puttaṃ soṇakumāraṃ gharabandhanena bandhissāmā’’ti āha. Sā ‘‘sādhū’’ti sampaṭicchitvā puttassa tamatthaṃ ācikkhi. So ‘‘alaṃ, amma, mayhaṃ gharāvāsena, ahaṃ yāvajīvaṃ tumhe paṭijaggitvā tumhākaṃ accayena himavantaṃ pavisitvā pabbajissāmī’’ti āha. Sā brāhmaṇassa etamatthaṃ ārocesi.

Te punappunaṃ kathentāpi tassa cittaṃ alabhitvā nandakumāraṃ āmantetvā ‘‘tāta, tena hi tvaṃ kuṭumbaṃ paṭipajjāhī’’ti vatvā ‘‘nāhaṃ bhātarā chaḍḍitakheḷaṃ sīsena ukkhipāmi, ahampi tumhākaṃ accayena bhātarāva saddhiṃ pabbajissāmī’’ti vutte tesaṃ vacanaṃ sutvā ‘‘ime dve evaṃ taruṇāva kāme pajahanti, kimaṅgaṃ pana mayaṃ, sabbeyeva pabbajissāmā’’ti cintetvā, ‘‘tātā, kiṃ vo amhākaṃ accayena pabbajjāya, idāneva sabbe mayaṃ pabbajissāmā’’ti rañño ārocetvā sabbaṃ dhanaṃ dānamukhe vissajjetvā dāsajanaṃ bhujissaṃ katvā ñātīnaṃ dātabbayuttakaṃ datvā cattāropi janā brahmavaḍḍhananagarā nikkhamitvā himavantapadese pañcapadumasañchannaṃ saraṃ nissāya ramaṇīye vanasaṇḍe assamaṃ māpetvā pabbajitvā tattha vasiṃsu. Ubhopi bhātaro mātāpitaro paṭijaggiṃsu, tesaṃ pātova dantakaṭṭhañca mukhadhovanañca datvā paṇṇasālañca pariveṇañca sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā araññato madhuraphalāphalāni āharitvā mātāpitaro khādāpenti, uṇhena vā sītena vā vārinā nhāpenti, jaṭā sodhenti, pādaparikammādīni tesaṃ karonti.

Evaṃ addhāne gate nandapaṇḍito ‘‘mayā ābhataphalāphalāneva paṭhamaṃ mātāpitaro khādāpessāmī’’ti purato gantvā hiyyo ca parahiyyo ca gahitaṭṭhānato yāni vā tāni vā pātova āharitvā mātāpitaro khādāpesi. Te tāni khāditvā mukhaṃ vikkhāletvā uposathikā bhavanti. Soṇapaṇḍito pana dūraṃ gantvā madhuramadhurāni supakkasupakkāni āharitvā upanāmesi. Atha naṃ, ‘‘tāta, kaniṭṭhena te ābhatāni mayaṃ pātova khāditvā uposathikā jātā, na idāni no attho’’ti vadanti. Iti tassa phalāphalāni paribhogaṃ na labhanti vinassanti, punadivasesupi tathevāti. Evaṃ so pañcābhiññatāya dūraṃ gantvāpi āharati, te pana na khādanti.

Atha mahāsatto cintesi – ‘‘mātāpitaro me sukhumālā, nando ca yāni vā tāni vā apakkaduppakkāni phalāphalāni āharitvā khādāpeti, evaṃ sante ime na cīraṃ pavattissanti, vāressāmi na’’nti. Atha naṃ so āmantetvā ‘‘nanda, ito paṭṭhāya phalāphalaṃ āharitvā mamāgamanaṃ paṭimānehi, ubhopi ekatova khādāpessāmā’’ti āha. So evaṃ vuttepi attano puññaṃ paccāsīsanto na tassa vacanamakāsi. Mahāsatto ‘‘nando mama vacanaṃ akaronto ayuttaṃ karoti, palāpessāmi naṃ, tato ekakova mātāpitaro paṭijaggissāmī’’ti cintetvā ‘‘nanda, tvaṃ anovādako paṇḍitānaṃ vacanaṃ na karosi, ahaṃ jeṭṭho, mātāpitaro mameva bhāro, ahameva nesaṃ paṭijaggissāmi, tvaṃ idha vasituṃ na lacchasi, aññattha yāhī’’ti tassa accharaṃ pahari.

So tena palāpito tassa santike ṭhātuṃ asakkonto taṃ vanditvā mātāpitaro upasaṅkamitvā tamatthaṃ ārocetvā attano paṇṇasālaṃ pavisitvā kasiṇaṃ oloketvā taṃ divasameva pañca abhiññāyo aṭṭha samāpattiyo nibbattetvā cintesi – ‘‘ahaṃ sīnerupādato ratanavālukā āharitvā mama bhātu paṇṇasālāya pariveṇe okiritvā bhātaraṃ khamāpetuṃ pahomi, evampi na sobhissati, anotattato udakaṃ āharitvā mama bhātu paṇṇasālāya pariveṇe osiñcitvā bhātaraṃ khamāpetuṃ pahomi, evampi na sobhissati, sace me bhātaraṃ devatānaṃ vasena khamāpeyyaṃ, cattāro ca mahārājāno sakkañca ānetvā bhātaraṃ khamāpetuṃ pahomi, evampi na sobhissati, sakalajambudīpe manojaṃ aggarājānaṃ ādiṃ katvā rājāno ānetvā khamāpessāmi, evaṃ sante mama bhātu guṇo sakalajambudīpe avattharitvā gamissati, candimasūriyo viya paññāyissatī’’ti. So tāvadeva iddhiyā gantvā brahmavaḍḍhananagare tassa rañño nivesanadvāre otaritvā ṭhito ‘‘eko kira vo tāpaso daṭṭhukāmo’’ti rañño ārocāpesi. Rājā ‘‘kiṃ pabbajitassa mayā diṭṭhena, āhāratthāya āgato bhavissatī’’ti bhattaṃ pahiṇi, so bhattaṃ na icchi. Taṇḍulaṃ pahiṇi, taṇḍulaṃ na icchi. Vatthāni pahiṇi, vatthāni na icchi. Tambūlaṃ pahiṇi, tambūlaṃ na icchi. Athassa santike dūtaṃ pesesi, ‘‘kimatthaṃ āgatosī’’ti. So dūtena puṭṭho ‘‘rājānaṃ upaṭṭhahituṃ āgatomhī’’ti āha. Rājā taṃ sutvā ‘‘bahū mama upaṭṭhākā, attanova tāpasadhammaṃ karotū’’ti pesesi. So taṃ sutvā ‘‘ahaṃ tumhākaṃ attano balena sakalajambudīpe rajjaṃ gahetvā dassāmī’’ti āha.

Taṃ sutvā rājā cintesi – ‘‘pabbajitā nāma paṇḍitā, kiñci upāyaṃ jānissantī’’ti taṃ pakkosāpetvā āsane nisīdāpetvā vanditvā ‘‘bhante, tumhe kira mayhaṃ sakalajambudīparajjaṃ gahetvā dassathā’’ti pucchi. ‘‘Āma mahārājā’’ti. ‘‘Kathaṃ gaṇhissathā’’ti? ‘‘Mahārāja, antamaso khuddakamakkhikāya pivanamattampi lohitaṃ kassaci anuppādetvā tava dhanacchedaṃ akatvā attano iddhiyāva gahetvā dassāmi, apica kevalaṃ papañcaṃ akatvā ajjeva nikkhamituṃ vaṭṭatī’’ti. So tassa vacanaṃ saddahitvā senaṅgaparivuto nagarā nikkhami. Sace senāya uṇhaṃ hoti, nandapaṇḍito attano iddhiyā chāyaṃ katvā sītaṃ karoti, deve vassante senāya upari vassituṃ na deti, sītaṃ vā uṇhaṃ vā vāreti, magge khāṇukaṇṭakādayo sabbaparissaye antaradhāpeti, maggaṃ kasiṇamaṇḍalaṃ viya samaṃ katvā sayaṃ ākāse cammakhaṇḍaṃ pattharitvā pallaṅkena nisinno senāya parivuto gacchati.

Evaṃ senaṃ ādāya paṭhamaṃ kosalaraṭṭhaṃ gantvā nagarassāvidūre khandhāvāraṃ nivāsāpetvā ‘‘yuddhaṃ vā no detu setacchattaṃ vā’’ti kosalarañño dūtaṃ pāhesi. So kujjhitvā ‘‘kiṃ ahaṃ na rājā’’ti ‘‘yuddhaṃ dammī’’ti senāya purakkhato nikkhami. Dve senā yujjhituṃ ārabhiṃsu. Nandapaṇḍito dvinnampi antare attano nisīdanaṃ ajinacammaṃ mahantaṃ katvā pasāretvā dvīhipi senāhi khittasare cammeneva sampaṭicchi. Ekasenāyapi koci kaṇḍena viddho nāma natthi, hatthagatānaṃ pana kaṇḍānaṃ khayena dvepi senā nirussāhā aṭṭhaṃsu. Nandapaṇḍito manojarājassa santikaṃ gantvā ‘‘mā bhāyi, mahārājā’’ti assāsetvā kosalassa santikaṃ gantvā ‘‘mahārāja, mā bhāyi, natthi te paripantho, tava rajjaṃ taveva bhavissati, kevalaṃ manojarañño vasavattī hohī’’ti āha. So tassa saddahitvā ‘‘sādhū’’ti sampaṭicchi. Atha naṃ manojassa santikaṃ netvā ‘‘mahārāja, kosalarājā te vase vattati, imassa rajjaṃ imasseva hotū’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā taṃ attano vase vattetvā dve senā ādāya aṅgaraṭṭhaṃ gantvā aṅgaṃ gahetvā tato magadharaṭṭhanti etenupāyena sakalajambudīpe rājāno attano vase vattetvā tato tehi parivuto brahmavaḍḍhananagarameva gato. Rajjaṃ gaṇhanto panesa sattannaṃ saṃvaccharānaṃ upari sattadivasādhikehi sattamāsehi gaṇhi. So ekekarājadhānito nānappakāraṃ khajjabhojanaṃ āharāpetvā ekasatarājāno gahetvā tehi saddhiṃ sattāhaṃ mahāpānaṃ pivi.

Nandapaṇḍito ‘‘yāva rājā sattāhaṃ issariyasukhaṃ anubhoti, tāvassa attānaṃ na dassessāmī’’ti uttarakurumhi piṇḍāya caritvā himavante kañcanaguhādvāre sattāhaṃ vasi. Manojopi sattame divase attano mahantaṃ sirivibhavaṃ oloketvā ‘‘ayaṃ yaso na mayhaṃ mātāpitūhi, na aññehi dinno, nandatāpasaṃ nissāya uppanno, taṃ kho pana me apassantassa ajja sattamo divaso, kahaṃ nu kho me yasadāyako’’ti nandapaṇḍitaṃ sari. So tassa anussaraṇabhāvaṃ ñatvā āgantvā purato ākāse aṭṭhāsi. Rājā taṃ disvā cintesi – ‘‘ahaṃ imassa tāpasassa devatābhāvaṃ vā manussabhāvaṃ vā na jānāmi, sace esa manusso bhaveyya, sakalajambudīparajjaṃ etasseva dassāmi. Atha devo, sakkāramassa karissāmī’’ti. So taṃ vīmaṃsanto paṭhamaṃ gāthamāha –

92.

‘‘Devatā nuti gandhabbo, adu sakko purindado;

Manussabhūto iddhimā, kathaṃ jānemu taṃ maya’’nti.

So tassa vacanaṃ sutvā sabhāvameva kathento dutiyaṃ gāthamāha –

93.

‘‘Nāpi devo na gandhabbo, nāpi sakko purindado;

Manussabhūto iddhimā, evaṃ jānāhi bhāradhā’’ti.

Tattha bhāradhāti raṭṭhabhāradhāritāya naṃ evaṃ ālapati.

Taṃ sutvā rājā ‘‘manussabhūto kirāyaṃ mayhaṃ evaṃ bahupakāro, mahantena yasena naṃ santappessāmī’’ti cintetvā āha –

94.

‘‘Katarūpamidaṃ bhoto, veyyāvaccaṃ anappakaṃ;

Devamhi vassamānamhi, anovassaṃ bhavaṃ akā.

95.

‘‘Tato vātātape ghore, sītacchāyaṃ bhavaṃ akā;

Tato amittamajjhesu, saratāṇaṃ bhavaṃ akā.

96.

‘‘Tato phītāni raṭṭhāni, vasino te bhavaṃ akā;

Tato ekasataṃ khatye, anuyante bhavaṃ akā.

97.

‘‘Patītāssu mayaṃ bhoto, vada taṃ bhañjamicchasi;

Hatthiyānaṃ assarathaṃ, nāriyo ca alaṅkatā;

Nivesanāni rammāni, mayaṃ bhoto dadāmase.

98.

‘‘Atha vaṅge vā magadhe, mayaṃ bhoto dadāmase;

Atha vā assakāvantī, sumanā damma te mayaṃ.

99.

‘‘Upaḍḍhaṃ vāpi rajjassa, mayaṃ bhoto dadāmase;

Sace te attho rajjena, anusāsa yadicchasī’’ti.

Tattha katarūpamidanti katasabhāvaṃ. Veyyāvaccanti kāyaveyyāvatikakammaṃ. Anovassanti avassaṃ, yathā devo na vassati, tathā katanti attho. Sītacchāyanti sītalaṃ chāyaṃ. Vasino teti te raṭṭhavāsino amhākaṃ vasavattino. Khatyeti khattiye, aṭṭhakathāyaṃ pana ayameva pāṭho. Patītāssu mayanti tuṭṭhā mayaṃ. Vada taṃ bhañjamicchasīti bhañjanti ratanassetaṃ nāmaṃ, varaṃ te dadāmi, yaṃ ratanaṃ icchasi, taṃ vadehīti attho. ‘‘Hatthiyāna’’ntiādīhi sarūpato taṃ taṃ ratanaṃ dasseti . Assakāvantīassakaraṭṭhaṃ vā avantiraṭṭhaṃ vā. Rajjenāti sacepi te sakalajambudīparajjena attho, tampi te datvā ahaṃ phalakāvudhahattho tumhākaṃ rathassa purato gamissāmīti dīpeti. Yadicchasīti etesu mayā vuttappakāresu yaṃ icchasi, taṃ anusāsa āṇāpehīti.

Taṃ sutvā nandapaṇḍito attano adhippāyaṃ āvikaronto āha –

100.

‘‘Na me atthopi rajjena, nagarena dhanena vā;

Athopi janapadena, attho mayhaṃ na vijjatī’’ti.

‘‘Sace te mayi sineho atthi, ekaṃ me vacanaṃ karohī’’ti vatvā gāthādvayamāha –

101.

‘‘Bhotova raṭṭhe vijite, araññe atthi assamo;

Pitā mayhaṃ janettī ca, ubho sammanti assame.

102.

‘‘Tesāhaṃ pubbācariyesu, puññaṃ na labhāmi kātave;

Bhavantaṃ ajjhāvaraṃ katvā, soṇaṃ yācemu saṃvara’’nti.

Tattha raṭṭheti rajje. Vijiteti āṇāpavattiṭṭhāne. Assamoti himavantāraññe eko assamo atthi. Sammantīti tasmiṃ assame vasanti. Tesāhanti tesu ahaṃ. Kātaveti vattapaṭivattaphalāphalāharaṇasaṅkhātaṃ puññaṃ kātuṃ na labhāmi, bhātā me soṇapaṇḍito nāma mamekasmiṃ aparādhe mā idha vasīti maṃ palāpesi. Ajjhāvaranti adhiāvaraṃ te mayaṃ bhavantaṃ saparivāraṃ katvā soṇapaṇḍitaṃ saṃvaraṃ yācemu, āyatiṃ saṃvaraṃ yācāmāti attho. ‘‘Yācemimaṃ vara’’ntipi pāṭho, mayaṃ tayā saddhiṃ soṇaṃ yāceyyāma khamāpeyyāma, imaṃ varaṃ tava santikā gaṇhāmīti attho.

Atha naṃ rājā āha –

103.

‘‘Karomi te taṃ vacanaṃ, yaṃ maṃ bhaṇasi brāhmaṇa;

Etañca kho no akkhāhi, kīvanto hontu yācakā’’ti.

Tattha karomīti ahaṃ sakalajambudīparajjaṃ dadamāno ettakaṃ kiṃ na karissāmi, karomīti vadati. Kīvantoti kittakā.

Nandapaṇḍito āha –

104.

‘‘Parosataṃ jānapadā, mahāsālā ca brāhmaṇā;

Ime ca khattiyā sabbe, abhijātā yasassino;

Bhavañca rājā manojo, alaṃ hessanti yācakā’’ti.

Tattha jānapadāti gahapatī. Mahāsālā ca brāhmaṇāti sārappattā brāhmaṇā ca parosatāyeva. Alaṃ hessantīti pariyattā bhavissanti. Yācakāti mamatthāya soṇapaṇḍitassa khamāpakā.

Atha naṃ rājā āha –

105.

‘‘Hatthī asse ca yojentu, rathaṃ sannayha sārathi;

Ābandhanāni gaṇhātha, pādāsussārayaddhaje;

Assamaṃ taṃ gamissāmi, yattha sammati kosiyo’’ti.

Tattha yojentūti hatthārohā hatthī, assārohā ca asse kappentu. Rathaṃ sannayha sārathīti sammasārathi tvampi rathaṃ sannayha. Ābandhanānīti hatthiassarathesu ābandhitabbāni bhaṇḍāni ca gaṇhatha. Pādāsussārayaddhajeti rathe ṭhapitadhajapādāsu dhaje ussārayantu ussāpentu. Kosiyoti yasmiṃ assame kosiyagotto vasatīti.

106.

‘‘Tato ca rājā pāyāsi, senāya caturaṅginī;

Agamā assamaṃ rammaṃ, yattha sammati kosiyo’’ti. – ayaṃ abhisambuddhagāthā;

Tattha tato cāti, bhikkhave, evaṃ vatvā tato so rājā ekasatakhattiye gahetvā mahatiyā senāya parivuto nandapaṇḍitaṃ purato katvā nagarā nikkhami. Caturaṅgīnīti caturaṅginiyā senāya agamāsi, antaramagge vattamānopi avassaṃ gāmitāya evaṃ vutto. Catuvīsatiakkhobhaṇisaṅkhātena balakāyena saddhiṃ maggaṃ paṭipannassa tassa nandapaṇḍito iddhānubhāvena aṭṭhusabhavitthataṃ maggaṃ samaṃ māpetvā ākāse cammakhaṇḍaṃ pattharitvā tattha pallaṅkena nisīditvā senāya parivuto alaṅkatahatthikkhandhe nisīditvā gacchantena raññā saddhiṃ dhammayuttakathaṃ kathento sītauṇhādiparissaye vārento agamāsi.

Athassa assamaṃ pāpuṇanadivase soṇapaṇḍito ‘‘mama kaniṭṭhassa atirekasattamāsasattadivasādhikāni satta vassāni nikkhantassā’’ti āvajjetvā ‘‘kahaṃ nu kho so etarahī’’ti dibbena cakkhunā olokento ‘‘catuvīsatiakkhobhaṇiparivārena saddhiṃ ekasatarājāno gahetvā mamaññeva khamāpetuṃ āgacchatī’’ti disvā cintesi – ‘‘imehi rājūhi ceva parisāhi ca mama kaniṭṭhassa bahūni pāṭihāriyāni diṭṭhāni, mamānubhāvaṃ ajānitvā ‘ayaṃ kūṭajaṭilo attano pamāṇaṃ na jānāti, amhākaṃ ayyena saddhiṃ payojesī’ti maṃ vambhentā kathentā avīciparāyaṇā bhaveyyuṃ, iddhipāṭihāriyaṃ nesaṃ dassessāmī’’ti. So caturaṅgulamattena aṃsaṃ aphusantaṃ ākāse kājaṃ ṭhapetvā anotattato udakaṃ āharituṃ rañño avidūre ākāsena pāyāsi. Nandapaṇḍito taṃ āgacchantaṃ disvā attānaṃ dassetuṃ avisahanto nisinnaṭṭhāneyeva antaradhāyitvā palāyitvā himavantaṃ pāvisi. Manojarājā pana taṃ ramaṇīyena isivesena tathā āgacchantaṃ disvā gāthamāha –

107.

‘‘Kassa kādambayo kājo, vehāsaṃ caturaṅgulaṃ;

Aṃsaṃ asamphusaṃ eti, udahārāya gacchato’’ti.

Tattha kādambayoti kadambarukkhamayo. Aṃsaṃ asamphusaṃ etīti aṃsaṃ asamphusanto sayameva āgacchati. Udahārāyāti udakaṃ āharituṃ gacchantassa kassa esa kājo evaṃ eti, ko nāma tvaṃ, kuto vā āgacchasīti.

Evaṃ vutte mahāsatto gāthādvayamāha –

108.

‘‘Ahaṃ soṇo mahārāja, tāpaso sahitabbato;

Bharāmi mātāpitaro, rattindivamatandito.

109.

‘‘Vane phalañca mūlañca, āharitvā disampati;

Posemi mātāpitaro, pubbe katamanussara’’nti.

Tattha sahitabbatoti sahitavato sīlācārasampanno eko tāpaso ahanti vadati. Bharāmīti posemi. Atanditoti analaso hutvā. Pubbe katamanussaranti tehi pubbe kataṃ mayhaṃ guṇaṃ anussarantoti.

Taṃ sutvā rājā tena saddhiṃ vissāsaṃ kattukāmo anantaraṃ gāthamāha –

110.

‘‘Icchāma assamaṃ gantuṃ, yattha sammati kosiyo;

Maggaṃ no soṇa akkhāhi, yena gacchemu assama’’nti.

Tattha assamanti tumhākaṃ assamapadaṃ.

Atha mahāsatto attano ānubhāvena assamapadagāmimaggaṃ māpetvā gāthamāha –

111.

‘‘Ayaṃ ekapadī rāja, yenetaṃ meghasannibhaṃ;

Koviḷārehi sañchannaṃ, ettha sammati kosiyo’’ti.

Tassattho – mahārāja, ayaṃ ekapadiko jaṅghamaggo, iminā gacchatha, yena disābhāgena etaṃ meghavaṇṇaṃ supupphitakoviḷārasañchannaṃ vanaṃ dissati, ettha mama pitā kosiyagotto vasati, etassa so assamoti.

112.

‘‘Idaṃ vatvāna pakkāmi, taramāno mahāisi;

Vehāse antalikkhasmiṃ, anusāsitvāna khattiye.

113.

‘‘Assamaṃ parimajjitvā, paññāpetvāna āsanaṃ;

Paṇṇasālaṃ pavisitvā, pitaraṃ patibodhayi.

114.

‘‘Ime āyanti rājāno, abhijātā yasassino;

Assamā nikkhamitvāna, nisīda tvaṃ mahāise.

115.

‘‘Tassa taṃ vacanaṃ sutvā, taramāno mahāisi;

Assamā nikkhamitvāna, sadvāramhi upāvisī’’ti. – imā abhisambuddhagāthā;

Tattha pakkāmīti anotattaṃ agamāsi. Assamaṃ parimajjitvāti, bhikkhave, so isi vegena anotattaṃ gantvā pānīyaṃ ādāya tesu rājūsu assamaṃ asampattesuyeva āgantvā pānīyaghaṭe pānīyamāḷake ṭhapetvā ‘‘mahājano pivissatī’’ti vanakusumehi vāsetvā sammajjaniṃ ādāya assamaṃ sammajjitvā paṇṇasāladvāre pitu āsanaṃ paññāpetvā pavisitvā pitaraṃ jānāpesīti attho. Upāvisīti uccāsane nisīdi.

Bodhisattassa mātā pana tassa pacchato nīcaṭṭhāne ekamantaṃ nisīdi. Mahāsatto nīcāsane nisīdi. Nandapaṇḍitopi bodhisattassa anotattato pānīyaṃ ādāya assamaṃ āgatakāle rañño santikaṃ āgantvā assamassa avidūre khandhāvāraṃ nivāsesi. Atha rājā nhatvā sabbālaṅkārapaṭimaṇḍito ekasatarājaparivuto nandapaṇḍitaṃ gahetvā mahantena sirisobhaggena bodhisattaṃ khamāpetuṃ assamaṃ pāvisi. Atha naṃ tathā āgacchantaṃ bodhisattassa pitā disvā bodhisattaṃ pucchi, sopissa ācikkhi. Tamatthaṃ pakāsento satthā āha –

116.

‘‘Tañca disvāna āyantaṃ, jalantaṃriva tejasā;

Khatyasaṅghaparibyūḷhaṃ, kosiyo etadabravi.

117.

‘‘Kassa bherī mudiṅgā ca, saṅkhā paṇavadindimā;

Purato paṭipannāni, hāsayantā rathesabhaṃ.

118.

‘‘Kassa kañcanapaṭṭena, puthunā vijjuvaṇṇinā;

Yuvā kalāpasannaddho, ko eti siriyā jalaṃ.

119.

‘‘Ukkāmukhapahaṭṭhaṃva, khadiraṅgārasannibhaṃ;

Mukhañca rucirā bhāti, ko eti siriyā jalaṃ.

120.

‘‘Kassa paggahitaṃ chattaṃ, sasalākaṃ manoramaṃ;

Ādiccaraṃsāvaraṇaṃ, ko eti siriyā jalaṃ.

121.

‘‘Kassa aṅgaṃ pariggayha, vālabījanimuttamaṃ;

Caranti varapuññassa, hatthikkhandhena āyato.

122.

‘‘Kassa setāni chattāni, ājānīyā ca vammitā;

Samantā parikīrenti, ko eti siriyā jalaṃ.

123.

‘‘Kassa ekasataṃ khatyā, anuyantā yasassino;

Samantānupariyanti, ko eti siriyā jalaṃ.

124.

‘‘Hatthiassarathapatti, senā ca caturaṅginī;

Samantānupariyanti, ko eti siriyā jalaṃ.

125.

‘‘Kassesā mahatī senā, piṭṭhito anuvattati;

Akkhobhaṇī apariyantā, sāgarasseva ūmiyo.

126.

‘‘Rājābhirājā manojo, indova jayataṃ pati;

Nandassajjhāvaraṃ eti, assamaṃ brahmacārinaṃ.

127.

‘‘Tassesā mahatī senā, piṭṭhito anuvattati;

Akkhobhaṇī apariyantā, sāgarasseva ūmiyo’’ti.

Tattha jalantaṃrivāti jalantaṃ viya. Paṭipannānīti etāni tūriyāni kassa purato āgacchantīti attho. Hāsayantāti tosentā. Kañcanapaṭṭenāti, tāta, kassa kañcanamayena vijjuvaṇṇena uṇhīsapaṭṭena nalāṭanto parikkhittoti pucchati. Yuvāti taruṇo. Kalāpasannaddhoti sannaddhasaratūṇīro. Ukkāmukhapahaṭṭhaṃ vāti kammārānaṃ uddhane pahaṭṭhaṃ suvaṇṇaṃ viya. Khadiraṅgārasannibhanti vītaccitakhadiraṅgāravaṇṇaṃ. Ādiccaraṃsāvaraṇantiādiccaraṃsīnaṃ āvaraṇaṃ. Aṅgaṃ pariggayhāti aṅgaṃ pariggahetvā, sarīraṃ parikkhipitvāti attho. Vālabījanimuttamanti vālabījaniṃ uttamaṃ. Carantīti sañcaranti. Chattānīti ājānīyapiṭṭhe nisinnānaṃ dhāritachattāni. Parikīrentīti tassa samantā sabbadisābhāgesu parikīrayanti. Caturaṅginīti etehi hatthiādīhi catūhi aṅgehi samannāgatā. Akkhobhaṇīti khobhetuṃ na sakkā. Sāgarassevāti sāgarassa ūmiyo viya apariyantā. Rājābhirājāti ekasatarājūnaṃ pūjito, tesaṃ vā adhiko rājāti rājābhirājā. Jayataṃ patīti jayappattānaṃ tāvatiṃsānaṃ jeṭṭhako. Ajjhāvaranti mamaṃ khamāpanatthāya nandassa parisabhāvaṃ upagantvā eti.

Satthā āha –

128.

‘‘Anulittā candanena, kāsikuttamadhārino;

Sabbe pañjalikā hutvā, isīnaṃ ajjhupāgamu’’nti.

Tattha isīnaṃ ajjhupāgamunti, bhikkhave, sabbepi te rājāno surabhicandanena anulittā uttamakāsikavatthadhārino sirasi patiṭṭhāpitaañjalī hutvā isīnaṃ santikaṃ upagatā.

Tato manojo rājā taṃ vanditvā ekamantaṃ nisinno paṭisanthāraṃ karonto gāthādvayamāha –

129.

‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

130.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.

Tato paraṃ ubhinnaṃ tesaṃ vacanapaṭivacanavasena kathitagāthā honti –

131.

‘‘Kusalañceva no rāja, atho rāja anāmayaṃ;

Atho uñchena yāpema, atho mūlaphalā bahū.

132.

‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ na vijjati.

133.

‘‘Bahūni vassapūgāni, assame sammataṃ idha;

Nābhijānāmi uppannaṃ, ābādhaṃ amanoramaṃ.

134.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

135.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

136.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi.

137.

‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Nandassāpi nisāmetha, vacanaṃ so pavakkhati.

138.

‘‘Ajjhāvaramhā nandassa, bhoto santikamāgatā;

Suṇātu bhavaṃ vacanaṃ, nandassa parisāya cā’’ti.

Imā yebhuyyena pākaṭasambandhāyeva, yaṃ panettha apākaṭaṃ, tadeva vakkhāma. Pavedayāti yaṃ imasmiṃ ṭhāne tava abhirucitaṃ atthi, taṃ no kathehīti vadati. Khuddakappānīti etāni nānārukkhaphalāni khuddakamadhupaṭibhāgāni madhurāni. Varaṃ varanti ito uttamuttamaṃ gahetvā bhuñja. Girigabbharāti anotattato. Sabbassa agghiyanti yena mayaṃ āpucchitā, taṃ amhehi paṭiggahitaṃ nāma tumhehi ca dinnameva nāma, ettāvatā imassa janassa sabbassa agghiyaṃ tumhehi kataṃ. Nandassāpīti amhākaṃ tāva sabbaṃ kataṃ, idāni pana nandapaṇḍito kiñci vattukāmo, tassapi tāva vacanaṃ suṇātha. Ajjhāvaramhāti mayañhi na aññena kammena āgatā, nandassa pana parisā hutvā tumhākaṃ khamāpanatthāya āgatāti vadati. Bhavanti bhavaṃ soṇapaṇḍito suṇātu.

Evaṃ vutte nandapaṇḍito uṭṭhāyāsanā mātāpitaro ca bhātarañca vanditvā sakaparisāya saddhiṃ sallapanto āha –

139.

‘‘Parosataṃ jānapadā, mahāsālā ca brāhmaṇā;

Ime ca khattiyā sabbe, abhijātā yasassino;

Bhavañca rājā manojo, anumaññantu me vaco.

140.

‘‘Ye ca santi samītāro, yakkhāni idha massame;

Araññe bhūtabhabyāni, suṇantu vacanaṃ mama.

141.

‘‘Namo katvāna bhūtānaṃ, isiṃ vakkhāmi subbataṃ;

So tyāhaṃ dakkhiṇā bāhu, tava kosiya sammato.

142.

‘‘Pitaraṃ me janettiñca, bhattukāmassa me sato;

Vīra puññamidaṃ ṭhānaṃ, mā maṃ kosiya vāraya.

143.

‘‘Sabbhi hetaṃ upaññātaṃ, mametaṃ upanissaja;

Uṭṭhānapāricariyāya, dīgharattaṃ tayā kataṃ;

Dhātāpitūsu puññāni, mama lokadado bhava.

144.

‘‘Tatheva santi manujā, dhamme dhammapadaṃ vidū;

Maggo saggassa lokassa, yathā jānāsi tvaṃ ise.

145.

‘‘Uṭṭhānapāricariyāya, mātāpitusukhāvahaṃ;

Taṃ maṃ puññā nivāreti, ariyamaggāvaro naro’’ti.

Tattha anumaññantūti anubujjhantu, sādhukaṃ sutvā paccakkhaṃ karontūti attho. Samītāroti samāgatā. Araññe bhūtabhabyānīti asmiṃ himavantāraññe yāni bhūtāni ceva vuḍḍhimariyādappattāni bhabyāni ca taruṇadevatāni, tānipi sabbāni mama vacanaṃ suṇantūti attho. ‘‘Namo katvānā’’ti idaṃ so parisāya saññaṃ datvā tasmiṃ vanasaṇḍe nibbattadevatānaṃ namakkāraṃ katvā āha. Tassattho – ajja bahūhi devatāhi mama bhātikassa dhammakathāsavanatthaṃ āgatāhi bhavitabbaṃ, ahaṃ vo namakkāro, tumhepi mayhaṃ sahāyā hothāti. So devatānaṃ añjaliṃ paggahetvā parisaṃ jānāpetvā ‘‘isiṃ vakkhāmī’’tiādimāha. Tattha isinti soṇapaṇḍitaṃ sandhāya vadati. Sammatoti bhātaro nāma aṅgasamā honti, tasmā so te ahaṃ dakkhiṇā bāhūti sammato. Tena me khamituṃ arahathāti dīpeti.

Vīrāti vīriyavanta mahāparakkama. Puññamidaṃ ṭhānanti idaṃ mātāpituupaṭṭhānaṃ nāma puññaṃ saggasaṃvattanikakāraṇaṃ, taṃ karontaṃ maṃ mā vārayāti vadati. Sabbhi hetanti etañhi mātāpituupaṭṭhānaṃ nāma paṇḍitehi upaññātaṃ upagantvā ñātañceva vaṇṇitañca. Mametaṃ upanissajāti idaṃ tvaṃ mayhaṃ nissaja vissajjehi dehi. Uṭṭhānapāricariyāyāti uṭṭhānena ca pāricariyāya ca. Katanti dīgharattaṃ tayā kusalaṃ kataṃ. Puññānīti idāni ahaṃ mātāpitūsu puññāni kattukāmo. Mama lokadadoti tassa mama tvaṃ saggalokadado hoti, ahañhi tesaṃ vattaṃ upaṭṭhānaṃ katvā devaloke aparimāṇaṃ yasaṃ labhissāmi, tassa me tvaṃ dāyako hohīti vadati.

Tathevāti yathā tvaṃ jānāsi, tatheva aññepi manujā imissaṃ parisāyaṃ santi, te nānappakāre dhamme idaṃ jeṭṭhāpacāyikabhāvasaṅkhātaṃ dhammakoṭṭhāsaṃ vadanti. Kinti? Maggo saggassa lokassāti. Sukhāvahanti uṭṭhānena ca pāricariyāya ca mātāpitūnaṃ sukhāvahaṃ. Taṃ manti taṃ maṃ evaṃ sammāpaṭipannampi bhātā soṇapaṇḍito tamhā puññā abhivāreti. Ariyamaggāvaroti so evaṃ vārento ayaṃ naro mama piyadassanatāya ariyasaṅkhātassa vedalokassa maggāvaraṇo nāma hotīti.

Evaṃ nandapaṇḍitena vutte mahāsatto ‘‘imassa tāva tumhehi vacanaṃ sutaṃ, idāni mamapi suṇāthā’’ti sāvento āha –

146.

‘‘Suṇantu bhonto vacanaṃ, bhāturajjhāvarā mama;

Kulavaṃsaṃ mahārāja, porāṇaṃ parihāpayaṃ;

Adhammacārī jeṭṭhesu, nirayaṃ sopapajjati.

147.

‘‘Ye ca dhammassa kusalā, porāṇassa disampati;

Cārittena ca sampannā, na te gacchanti duggatiṃ.

148.

‘‘Mātā pitā ca bhātā ca, bhaginī ñāti bandhavā;

Sabbe jeṭṭhassa te bhārā, evaṃ jānāhi bhāradha.

149.

‘‘Ādiyitvā garuṃ bhāraṃ, nāviko viya ussahe;

Dhammañca nappamajjāmi, jeṭṭho casmi rathesabhā’’ti.

Tattha bhāturajjhāvarāti mama bhātu parisā hutvā āgatā bhonto sabbepi rājāno mamapi tāva vacanaṃ suṇantu. Parihāpayanti parihāpento. Dhammassāti jeṭṭhāpacāyanadhammassa paveṇīdhammassa. Kusalāti chekā. Cārittena cāti ācārasīlena sampannā. Bhārāti sabbe ete jeṭṭhena vahitabbā paṭijaggitabbāti tassa bhārā nāma. Nāviko viyāti yathā nāvāya garuṃ bhāraṃ ādiyitvā samuddamajjhe nāvaṃ sotthinā netuṃ nāviko ussaheti vāyamati, saha nāvāya sabbabhaṇḍañca jano ca tasseva bhāro hoti, tathā mameva sabbe ñātakā bhāroti, ahañca te ussahāmi paṭijaggituṃ sakkomi, tañca jeṭṭhāpacāyanadhammaṃ nappamajjāmi, na kevalañca etesaññeva, sakalassapi lokassa jeṭṭho ca asmi, tasmā ahameva saddhiṃ nandena paṭijaggituṃ yuttoti.

Taṃ sutvā sabbepi te rājāno attamanā hutvā ‘‘jeṭṭhabhātikassa kira avasesā bhārāti ajja amhehi ñāta’’nti nandapaṇḍitaṃ pahāya mahāsattaṃ sannissitā hutvā tassa thutiṃ karontā dve gāthā abhāsiṃsu –

150.

‘‘Adhigamā tame ñāṇaṃ, jālaṃva jātavedato;

Evameva no bhavaṃ dhammaṃ, kosiyo pavidaṃsayi.

151.

‘‘Yathā udayamādicco, vāsudevo pabhaṅkaro;

Pāṇīnaṃ pavidaṃseti, rūpaṃ kalyāṇapāpakaṃ;

Evameva no bhavaṃ dhammaṃ, kosiyo pavidaṃsayī’’ti.

Tattha adhigamāti mayaṃ ito pubbe jeṭṭhāpacāyanadhammapaṭicchādake tame vattamānā na jānāma, ajja jātavedato jālaṃva ñāṇaṃ adhigatā. Evameva noti yathā mahandhakāre pabbatamatthake jalito jātavedo samantā ālokaṃ pharanto rūpāni dasseti, tathā no bhavaṃ kosiyagotto dhammaṃ pavidaṃsayīti attho. Vāsudevoti vasudevo vasujotano, dhanapakāsanoti attho.

Iti mahāsatto ettakaṃ kālaṃ nandapaṇḍitassa pāṭihāriyāni disvā tasmiṃ pasannacitte te rājāno ñāṇabalena tasmiṃ pasādaṃ bhinditvā attano kathaṃ gāhāpetvā sabbeva attano mukhaṃ ullokite akāsi. Atha nandapaṇḍito ‘‘bhātā me paṇḍito byatto dhammakathiko sabbepime rājāno bhinditvā attano pakkhe kari, ṭhapetvā imaṃ añño mayhaṃ paṭisaraṇaṃ natthi, imameva yācissāmī’’ti cintetvā gāthamāha –

152.

‘‘Evaṃ me yācamānassa, añjaliṃ nāvabujjhatha;

Tava baddhacaro hessaṃ, vuṭṭhito paricārako’’ti.

Tassatthā – sace tumhe mama evaṃ yācamānassa khamāpanatthāya paggahitaṃ añjaliṃ nāvabujjhatha na paṭiggaṇhatha, tumheva mātāpitaro upaṭṭhahatha, ahaṃ pana tumhākaṃ baddhacaro veyyāvaccakaro hessaṃ, rattindivaṃ analasabhāvena vuṭṭhito paricārako ahaṃ tumhe paṭijaggissāmīti.

Mahāsattassa pakatiyāpi nandapaṇḍite doso vā veraṃ vā natthi, atithaddhaṃ vacanaṃ kathentassa panassa mānahāpanatthaṃ niggahavasena tathā katvā idānissa vacanaṃ sutvā tuṭṭhacitto tasmiṃ pasādaṃ uppādetvā ‘‘idāni te khamāmi, mātāpitaro ca paṭijaggituṃ labhissasī’’ti tassa guṇaṃ pakāsento āha –

153.

‘‘Addhā nanda vijānāsi, saddhammaṃ sabbhi desitaṃ;

Ariyo ariyasamācāro, bāḷhaṃ tvaṃ mama ruccasi.

154.

‘‘Bhavantaṃ vadāmi bhotiñca, suṇātha vacanaṃ mama;

Nāyaṃ bhāro bhāramato, ahu mayhaṃ kudācanaṃ.

155.

‘‘Taṃ maṃ upaṭṭhitaṃ santaṃ, mātāpitu sukhāvahaṃ;

Nando ajjhāvaraṃ katvā, upaṭṭhānāya yācati.

156.

‘‘Yo ve icchati kāmena, santānaṃ brahmacārinaṃ;

Nandaṃ vo varatha eko, kaṃ nando upatiṭṭhatū’’ti.

Tattha ariyoti sundaro. Ariyasamācāroti sundarasamācāropi jāto. Bāḷhanti idāni tvaṃ mama ativiya ruccasi. Suṇāthāti amma tātā tumhe mama vacanaṃ suṇātha. Nāyaṃ bhāroti ayaṃ tumhākaṃ paṭijagganabhāro na kadāci mama bhāramato ahu. Taṃ manti taṃ bhāroti amaññitvāva maṃ tumhe upaṭṭhitaṃ samānaṃ. Upaṭṭhānāya yācatīti tumhe upaṭṭhātuṃ maṃ yācati. Yo ve icchatīti mayhañhi tvaṃ me mātaraṃ vā pitaraṃ vā upaṭṭhahāti vattuṃ na yuttaṃ, tumhākaṃ pana santānaṃ brahmacārīnaṃ yo eko icchati, taṃ vadāmi kāmena nandaṃ vo varatha, taṃ mama kaniṭṭhaṃ nandaṃ rocetha, tumhesu kaṃ esa upaṭṭhātu, ubhopi hi mayaṃ tumhākaṃ puttāyevāti.

Athassa mātā āsanā vuṭṭhāya, ‘‘tāta soṇapaṇḍita, cirappavuttho te kaniṭṭho, evaṃ cirāgatampi taṃ yācituṃ na visahāmi, mayañhi taṃ nissitā, idāni pana tayā anuññātā ahaṃ etaṃ brahmacārinaṃ bāhāhi upagūhitvā sīse upasiṅghāyituṃ labheyya’’nti imamatthaṃ pakāsentī gāthamāha –

157.

‘‘Tayā tāta anuññātā, soṇa taṃ nissitā mayaṃ;

Upaghātuṃ labhe nandaṃ, muddhani brahmacārina’’nti.

Atha mahāsatto ‘‘tena hi, amma, anujānāmi, tvaṃ gaccha, puttaṃ nandaṃ āliṅgitvā sīse ghāyitvā cumbitvā tava hadaye sokaṃ nibbāpehī’’ti āha. Sā tassa santikaṃ gantvā nandapaṇḍitaṃ parisamajjheyeva āliṅgitvā sīsaṃ ghāyitvā cumbitvā hadaye sokaṃ nibbāpetvā mahāsattena saddhiṃ sallapantī āha –

158.

‘‘Assatthasseva taruṇaṃ, pavāḷaṃ māluteritaṃ;

Cirassaṃ nandaṃ disvāna, hadayaṃ me pavedhati.

159.

‘‘Yadā suttāpi supine, nandaṃ passāmi āgataṃ;

Udaggā sumanā homi, nando no āgato ayaṃ.

160.

‘‘Yadā ca paṭibujjhitvā, nandaṃ passāmi nāgataṃ;

Bhiyyo āvisatī soko, domanassañcanappakaṃ.

161.

‘‘Sāhaṃ ajja cirassampi, nandaṃ passāmi āgataṃ;

Bhattucca mayhañca piyo, nando no pāvisī gharaṃ.

162.

‘‘Pitupi nando suppiyo, yaṃ nando nappavase gharā;

Labhatū tāta nando taṃ, maṃ nando upatiṭṭhatū’’ti.

Tattha māluteritanti yathā vātāhataṃ assatthassa pallavaṃ kampati, evaṃ cirassaṃ nandaṃ disvā ajja mama hadayaṃ kampatīti vadati. Suttāti, tāta soṇa, yadāhaṃ suttāpi supine nandaṃ āgataṃ passāmi, tadāpi udaggā homi. Bhattuccāti sāmikassa ca me mayhañca piyo. Nando no pāvisī gharanti, tāta, putto no nando paṇṇasālaṃ pavisatu. Yanti yasmā pitupi suṭṭhu piyo, tasmā puna imamhā gharā na vippavaseyya. Nando tanti, tāta, nando yaṃ icchati, taṃ labhatu. Maṃ nandoti, tāta soṇa, tava pitaraṃ tvaṃ upaṭṭhaha, maṃ nando upaṭṭhātu.

Mahāsatto ‘‘evaṃ hotū’’ti mātu vacanaṃ sampaṭicchitvā ‘‘nanda, tayā jeṭṭhakakoṭṭhāso laddho, mātā nāma atiguṇakārikā, appamatto hutvā paṭijaggeyyāsī’’ti ovaditvā mātu guṇaṃ pakāsento dve gāthā abhāsi –

163.

‘‘Anukampikā patiṭṭhā ca, pubbe rasadadī ca no;

Maggo saggassa lokassa, mātā taṃ varate ise.

164.

‘‘Pubbe rasadadī gottī, mātā puññūpasaṃhitā;

Maggo saggassa lokassa, mātā taṃ varate ise’’ti.

Tattha anukampikāti muduhadayā. Pubbe rasadadīti paṭhamameva attano khīrasaṅkhātassa rasassa dāyikā. Mātā tanti mama mātā maṃ na icchati, taṃ varati icchati. Gottīti gopāyikā. Puññūpasaṃhitāti puññūpanissitā puññadāyikā.

Evaṃ mahāsatto dvīhi gāthāhi mātu guṇaṃ kathetvā punāgantvā tassā āsane nisinnakāle ‘‘nanda, tvaṃ dukkarakārikaṃ mātaraṃ labhasi, ubhopi mayaṃ mātarā dukkhena saṃvaḍḍhitā, taṃ idāni tvaṃ appamatto paṭijaggāhi, amadhurāni phalāphalāni mā khādāpehī’’ti vatvā parisamajjheyeva mātu dukkarakārikataṃ pakāsento āha –

165.

‘‘Ākaṅkhamānā puttaphalaṃ, devatāya namassati;

Nakkhattāni ca pucchati, utusaṃvaccharāni ca.

166.

‘‘Tassā utumhi nhātāya, hoti gabbhassa vokkamo;

Tena dohaḷinī hoti, suhadā tena vuccati.

167.

‘‘Saṃvaccharaṃ vā ūnaṃ vā, pariharitvā vijāyati;

Tena sā janayantīti, janetti tena vuccati.

168.

‘‘Thanakhīrena gītena, aṅgapāvuraṇena ca;

Rodantaṃ puttaṃ toseti, tosentī tena vuccati.

169.

‘‘Tato vātātape ghore, mamaṃ katvā udikkhati;

Dārakaṃ appajānantaṃ, posentī tena vuccati.

170.

‘‘Yañca mātudhanaṃ hoti, yañca hoti pituddhanaṃ;

Ubhayampetassa gopeti, api puttassa no siyā.

171.

‘‘Evaṃ putta aduṃ putta, iti mātā vihaññati;

Pamattaṃ paradāresu, nisīthe pattayobbane;

Sāyaṃ puttaṃ anāyantaṃ, iti mātā vihaññati.

172.

‘‘Evaṃ kicchā bhato poso, mātu aparicārako;

Mātari micchā caritvāna, nirayaṃ sopapajjati.

173.

‘‘Evaṃ kicchā bhato poso, pitu aparicārako;

Pitari micchā caritvāna, nirayaṃ sopapajjati.

174.

‘‘Dhanāpi dhanakāmānaṃ, nassati iti me sutaṃ;

Mātaraṃ aparicaritvāna, kicchaṃ vā so nigacchati.

175.

‘‘Dhanāpi dhanakāmānaṃ, nassati iti me sutaṃ;

Pitaraṃ aparicaritvāna, kicchaṃ vā so nigacchati.

176.

‘‘Ānando ca pamodo ca, sadā hasitakīḷitaṃ;

Mātaraṃ paricaritvāna, labbhametaṃ vijānato.

177.

‘‘Ānando ca pamodo ca, sadā hasitakīḷitaṃ;

Pitaraṃ paricaritvāna, labbhametaṃ vijānato.

178.

‘‘Dānañca piyavācā ca, atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

179.

‘‘Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.

180.

‘‘Yasmā ca saṅgahā ete, sammapekkhanti paṇḍitā;

Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te.

181.

‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

182.

‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atho pānena, vatthena sayanena ca;

Ucchādanena nhāpanena, pādānaṃ dhovanena ca.

183.

‘‘Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti.

Tattha puttaphalanti puttasaṅkhātaṃ phalaṃ. Devatāya namassatīti ‘‘putto me uppajjatū’’ti devatāya namakkāraṃ karoti āyācati. Pucchatīti ‘‘katarena nakkhattena jāto putto dīghāyuko hoti, katarena appāyuko’’ti evaṃ nakkhattāni ca pucchati. Utusaṃvaccharāni cāti ‘‘channaṃ utūnaṃ katarasmiṃ utumhi jāto dīghāyuko hoti, katarasmiṃ utumhi appāyuko, kativassāya vā mātuyā jāto putto dīghāyuko hoti, kativassāya appāyuko’’ti evaṃ utusaṃvaccharāni ca pucchati. Utumhi nhātāyāti pupphe uppanne utumhi nhātāya. Vokkamoti tiṇṇaṃ sannipātā gabbhāvakkanti hoti, kucchiyaṃ gabbho patiṭṭhāti. Tenāti tena gabbhena sā dohaḷinī hoti. Tenāti tadā tassā kucchimhi nibbattapajāya sineho uppajjati, tena kāraṇena ‘‘suhadā’’ti vuccati. Tenāti tena kāraṇena sā ‘‘janayantī’’ti ca ‘‘janettī’’ti ca vuccati.

Aṅgapāvuraṇena cāti thanantare nipajjāpetvā sarīrasamphassaṃ pharāpentī aṅgasaṅkhāteneva pāvuraṇena. Tosentīti saññāpentī hāsentī. Mamaṃ katvā udikkhatīti ‘‘puttassa me upari vāto paharati, ātapo pharatī’’ti evaṃ mamaṃkāraṃ katvā siniddhena hadayena udikkhati. Ubhayampetassāti ubhayampi etaṃ dhanaṃ etassa puttassa atthāya aññesaṃ adassetvā sāragabbhādīsu mātā gopeti. Evaṃ putta, aduṃ puttāti ‘‘andhabāla putta, evaṃ rājakulādīsu appamatto hohi, aduñca kammaṃ mā karohī’’ti sikkhāpentī iti mātā vihaññati kilamati. Pattayobbaneti putte pattayobbane taṃ puttaṃ nisīthe paradāresu pamattaṃ sāyaṃ anāgacchantaṃ ñatvā assupuṇṇehi nettehi maggaṃ olokentī vihaññati kilamati.

Kicchā bhatoti kicchena bhato paṭijaggito. Micchā caritvānāti mātaraṃ apaṭijaggitvā. Dhanāpīti dhanampi, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – dhanakāmānaṃ uppannaṃ dhanampi mātaraṃ apaṭijaggantānaṃ nassatīti me sutanti. Kicchaṃ vā soti iti dhanaṃ vā tassa nassati, dukkhaṃ vāso puriso nigacchati. Labbhametanti etaṃ idhaloke ca paraloke ca ānandādisukhaṃ mātaraṃ paricaritvā vijānato paṇḍitassa labbhaṃ, sakkā laddhuṃ tādisenāti attho.

Dānañcāti mātāpitūnaṃ dānaṃ dātabbaṃ, piyavacanaṃ bhaṇitabbaṃ, uppannakiccasādhanavasena attho caritabbo. Dhammesūti jeṭṭhāpacāyanadhammesu tattha tattha parisamajjhe vā rahogatānaṃ vā abhivādanādivasena samānattatā kātabbā, na raho abhivādanādīni katvā parisati na kātabbāni, sabbattha samāneneva bhavitabbaṃ. Ete ca saṅgahā nāssūti sace ete cattāro saṅgahā na bhaveyyuṃ. Sammapekkhantīti sammā nayena kāraṇena pekkhanti. Mahattanti seṭṭhattaṃ. Brahmāti puttānaṃ brahmasamā uttamā seṭṭhā. Pubbācariyāti paṭhamācariyā. Āhuneyyāti āhunapaṭiggāhakā yassa kassaci sakkārassa anucchavikā. Annena athoti annena ceva attho pānena ca. Peccāti kālakiriyāya pariyosāne ito gantvā sagge pamodatīti.

Evaṃ mahasatto sineruṃ pavaṭṭento viya dhammadesanaṃ niṭṭhāpesi. Taṃ sutvā sabbepi te rājāno balakāyā ca pasīdiṃsu. Atha ne pañcasu sīlesu patiṭṭhāpetvā ‘‘dānādīsu appamattā hothā’’ti ovaditvā uyyojesi. Sabbepi dhammena rajjaṃ kāretvā āyupariyosāne devanagaraṃ pūrayiṃsu. Soṇapaṇḍitanandapaṇḍitāpi yāvatāyukaṃ mātāpitaro paricaritvā brahmalokaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā mātāpitaro māhārājakulāni ahesuṃ, nandapaṇḍito ānando, manojarājā sāriputto, ekasatarājāno asītimahātherā ceva aññataratherā ca, catuvīsati akkhobhaṇiyo buddhaparisā, soṇapaṇḍito pana ahameva ahosinti.

Soṇanandajātakavaṇṇanā dutiyā.

Jātakuddānaṃ –

Atha sattatimamhi nipātavare, sabhāvantu kusāvatirājavaro;

Atha soṇasunandavaro ca puna, abhivāsitasattatimamhi suteti.

Sattatinipātavaṇṇanā niṭṭhitā.

21. Asītinipāto

[533] 1. Cūḷahaṃsajātakavaṇṇanā

Sumukhāti idaṃ satthā veḷuvane viharanto āyasmato ānandassa jīvitapariccāgaṃ ārabbha kathesi. Devadattena hi tathāgataṃ jīvitā voropetuṃ payojitesu dhanuggahesu sabbapaṭhamaṃ pesitena āgantvā ‘‘nāhaṃ, bhante, sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ, mahiddhiko so bhagavā mahānubhāvo’’ti vutte devadatto ‘‘alaṃ, āvuso, mā tvaṃ samaṇaṃ gotamaṃ jīvitā voropehi, ahameva samaṇaṃ gotamaṃ jīvitā voropessāmī’’ti vatvā tathāgate gijjhakūṭapabbatassa pacchimachāyāya caṅkamante sayaṃ gijjhakūṭaṃ pabbataṃ abhiruhitvā yantavegena mahatiṃ silaṃ pavijjhi, ‘‘imāya silāya samaṇaṃ gotamaṃ jīvitā voropessāmī’’ti. Tadā dve pabbatakūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu. Tato papaṭikā uppatitvā bhagavato pādaṃ paharitvā ruhiraṃ uppādesi, balavavedanā pavattiṃsu. Jīvako tathāgatassa pādaṃ satthakena phāletvā duṭṭhalohitaṃ vametvā pūtimaṃsaṃ apanetvā dhovitvā bhesajjaṃ ālimpitvā nirogamakāsi. Satthā purimasadisameva bhikkhusaṅghaparivuto mahatiyā buddhalīlāya vicari.

Atha naṃ disvā devadatto cintesi – ‘‘samaṇassa gotamassa rūpasobhaggappattaṃ sarīraṃ disvā koci manussabhūto upasaṅkamituṃ na sakkoti, rañño kho pana nāḷāgiri nāma hatthī caṇḍo pharuso manussaghātako buddhadhammasaṅghaguṇe na jānāti, so taṃ jīvitakkhayaṃ pāpessatī’’ti. So gantvā rañño tamatthaṃ ārocesi. Rājā ‘‘sādhū’’ti sampaṭicchitvā hatthācariyaṃ pakkosāpetvā ‘‘samma, sve nāḷāgiriṃ mattaṃ katvā pātova samaṇena gotamena paṭipannavīthiyaṃ vissajjehī’’ti āha. Devadattopi naṃ ‘‘aññesu divasesu hatthī kittakaṃ suraṃ pivatī’’ti pucchitvā ‘‘aṭṭha ghaṭe, bhante’’ti vutte ‘‘tena hi sve tvaṃ taṃ soḷasa ghaṭe pāyetvā samaṇena gotamena paṭipannavīthiyaṃ abhimukhaṃ kareyyāsī’’ti āha. So ‘‘sādhū’’ti sampaṭicchi. Rājā nagare bheriṃ carāpesi – ‘‘sve nāḷāgiriṃ mattaṃ katvā nagare vissajjessati, nāgarā pātova sabbakiccāni katvā antaravīthiṃ mā paṭipajjiṃsū’’ti. Devadattopi rājanivesanā oruyha hatthisālaṃ gantvā hatthigopake āmantetvā ‘‘mayaṃ bhaṇe uccaṭṭhāniyaṃ nīcaṭṭhāne, nīcaṭṭhāniyaṃ vā uccaṭṭhāne kātuṃ samatthā, sace vo yasena attho, sve pātova nāḷāgiriṃ tikhiṇasurāya soḷasa ghaṭe pāyetvā samaṇassa gotamassa āgamanavelāya tuttatomarehi vijjhitvā kujjhāpetvā hatthisālaṃ bhindāpetvā samaṇena gotamena paṭipannavīthiyaṃ abhimukhaṃ katvā samaṇaṃ gotamaṃ jīvitakkhayaṃ pāpethā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchiṃsu.

Sā pavatti sakalanagare vitthārikā ahosi. Buddhadhammasaṅghamāmakā upāsakā taṃ sutvā satthāraṃ upasaṅkamitvā ‘‘bhante, devadatto raññā saddhiṃ ekato hutvā sve tumhehi paṭipannavīthiyaṃ nāḷāgiriṃ vissajjāpessati, sve piṇḍāya apavisitvā idheva hotha, mayaṃ vihāreyeva buddhappamukhassa bhikkhusaṅghassa bhikkhaṃ dassāmā’’ti vadiṃsu. Satthāpi ‘‘sve piṇḍāya na pavisissāmī’’ti avatvāva ‘‘ahaṃ sve nāḷāgiriṃ dametvā pāṭihāriyaṃ katvā titthiye madditvā rājagahe piṇḍāya acaritvāva bhikkhusaṅghaparivuto nagarā nikkhamitvā veḷuvanameva āgamissāmi, rājagahavāsinopi bahūni bhattabhājanāni gahetvā veḷuvanameva āgamissanti, sve vihāreyeva bhattaggaṃ bhavissatī’’ti iminā kāraṇena tesaṃ adhivāsesi. Te tathāgatassa adhivāsanaṃ viditvā bhattabhājanāni āharitvā ‘‘vihāreyeva dānaṃ dassāmā’’ti pakkamiṃsu.

Satthāpi paṭhamayāme dhammaṃ desetvā majjhimayāme devatānaṃ pañhaṃ vissajjetvā pacchimayāmassa paṭhamakoṭṭhāse sīhaseyyaṃ kappetvā dutiyakoṭṭhāse phalasamāpattiyā vītināmetvā tatiyakoṭṭhāse mahākaruṇāsamāpattiṃ samāpajjitvā vuṭṭhāya bodhaneyyabandhave olokento nāḷāgiridamane caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā vibhātāya rattiyā katasarīrapaṭijaggano hutvā āyasmantaṃ ānandaṃ āmantetvā, ‘‘ānanda, ajja rājagahaparivattakesu aṭṭhārasasu mahāvihāresu sabbesampi bhikkhūnaṃ mayāsaddhiṃ rājagahaṃ pavisituṃ ārocehī’’ti āha. Thero tathā akāsi. Sabbepi bhikkhū veḷuvane sannipatiṃsu. Satthā mahābhikkhusaṅghaparivuto rājagahaṃ pāvisi. Atha hatthimeṇḍā yathānusiṭṭhaṃ paṭipajjiṃsu, mahanto samāgamo ahosi. Saddhāsampannā manussā ‘‘ajja kira buddhanāgassa tiracchānanāgena saṅgāmo bhavissati, anūpamāya buddhalīlāya nāḷāgiridamanaṃ passissāmā’’ti pāsādahammiyagehacchadanādīni abhiruhitvā aṭṭhaṃsu. Asaddhā pana micchādiṭṭhikā ‘‘ayaṃ nāḷāgiri caṇḍo pharuso manussaghātako buddhādīnaṃ guṇaṃ na jānāti, so ajja samaṇassa gotamassa suvaṇṇavaṇṇaṃ sarīraṃ viddhaṃsetvā jīvitakkhayaṃ pāpessati, ajja paccāmittassa piṭṭhiṃ passissāmā’’ti pāsādādīsu aṭṭhaṃsu.

Hatthīpi bhagavantaṃ āgacchantaṃ disvā manusse tāsento gehāni viddhaṃsento sakaṭāni saṃcuṇṇento soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo pabbato viya ajjhottharanto yena bhagavā tenābhidhāvi. Taṃ āgacchantaṃ disvā bhikkhū bhagavantaṃ etadavocuṃ – ‘‘ayaṃ, bhante, nāḷāgiri caṇḍo pharuso manussaghātako imaṃ racchaṃ paṭipanno, na kho panāyaṃ buddhādiguṇaṃ jānāti, paṭikkamatu, bhante, bhagavā, paṭikkamatu sugato’’ti. Mā, bhikkhave, bhāyittha, paṭibalo ahaṃ nāḷāgiriṃ dametunti. Athāyasmā sāriputto satthāraṃ yāci – ‘‘bhante, pitu uppannakiccaṃ nāma jeṭṭhaputtassa bhāro, ahameva taṃ damemī’’ti. Atha naṃ satthā, ‘‘sāriputta, buddhabalaṃ nāma aññaṃ, sāvakabalaṃ aññaṃ, tiṭṭha tva’’nti paṭibāhi. Evaṃ yebhuyyena asīti mahātherā yāciṃsu. Satthā sabbepi paṭibāhi. Atha āyasmā ānando satthari balavasinehena adhivāsetuṃ asakkonto ‘‘ayaṃ hatthī paṭhamaṃ maṃ māretū’’ti tathāgatassatthāya jīvitaṃ pariccajitvā gantvā satthu purato aṭṭhāsi. Atha naṃ satthā ‘‘apehi, ānanda, mā me purato aṭṭhāsī’’ti āha. ‘‘Bhante, ayaṃ hatthī caṇḍo pharuso manussaghātako kappuṭṭhānaggisadiso paṭhamaṃ maṃ māretvā pacchā tumhākaṃ santikaṃ āgacchatū’’ti thero avaca. Yāvatatiyaṃ vuccamānopi tatheva aṭṭhāsi na paṭikkami. Atha naṃ bhagavā iddhibalena paṭikkamāpetvā bhikkhūnaṃ antare ṭhapesi.

Tasmiṃ khaṇe ekā itthī nāḷāgiriṃ disvā maraṇabhayabhītā palāyamānā aṅkena gahitaṃ dārakaṃ hatthino ca tathāgatassa ca antare chaḍḍetvā palāyi. Hatthī taṃ anubandhitvā nivattitvā dārakassa santikaṃ agamāsi. Tadā dārako mahāravaṃ ravi. Satthā nāḷāgiriṃ odissakamettāya pharitvā sumadhuraṃ brahmassaraṃ nicchāretvā ‘‘ambho nāḷāgiri taṃ soḷasa surāghaṭe pāyetvā mattaṃ karontā na ‘aññaṃ gaṇhissatī’ti kariṃsu, ‘maṃ gaṇhissatī’ti pana kariṃsu, mā akāraṇena jaṅghāyo kilamento vicari, ito ehī’’ti pakkosi. So satthu vacanaṃ sutvā akkhīni ummīletvā bhagavato rūpasiriṃ oloketvā paṭiladdhasaṃvego buddhatejena pacchinnasurāmado soṇḍaṃ olambento kaṇṇe cālento āgantvā tathāgatassa pādesu pati. Atha naṃ satthā, ‘‘nāḷāgiri, tvaṃ tiracchānahatthī, ahaṃ buddhavāraṇo, ito paṭṭhāya mā caṇḍo pharuso manussaghātako bhava, sabbasattesu mettacittaṃ paṭilabhā’’ti vatvā dakkhiṇahatthaṃ pasāretvā kumbhe parāmasitvā –

‘‘Mā kuñjara nāgamāsado, dukkho hi kuñjara nāgamāsado;

Na hi nāgahatassa kuñjara, sugati hoti ito paraṃ yato.

‘‘Mā ca mado mā ca pamādo, na hi pamattā sugatiṃ vajanti te;

Tvaññeva tathā karissasi, yena tvaṃ sugatiṃ gamissasī’’ti. (cūḷava. 342) –

Dhammaṃ desesi.

Tassa sakalasarīraṃ pītiyā nirantaraṃ phuṭaṃ ahosi. Sace kira tiracchānagato nābhavissā, sotāpattiphalaṃ adhigamissā. Manussā taṃ pāṭihāriyaṃ disvā unnadiṃsu apphoṭiṃsu, sañjātasomanassā nānābharaṇāni khipiṃsu, tāni hatthissa sarīraṃ paṭicchādayiṃsu. Tato paṭṭhāya nāḷāgiri dhanapālako nāma jāto. Tasmiṃ kho pana dhanapālakasamāgame caturāsīti pāṇasahassāni amataṃ piviṃsu. Satthā dhanapālakaṃ pañcasu sīlesu patiṭṭhāpesi. So soṇḍāya bhagavato pāde paṃsūni gahetvā upari muddhani ākiritvā paṭikuṭitova paṭikkamitvā dassanūpacāre ṭhito dasabalaṃ vanditvā nivattitvā hatthisālaṃ pāvisi. Tato paṭṭhāya dantasudanto hutvā na kañci viheṭheti. Satthā nipphannamanoratho ‘‘yehi yaṃ dhanaṃ khittaṃ, tesaññeva taṃ hotū’’ti adhiṭṭhāya ‘‘ajja mayā mahantaṃ pāṭihāriyaṃ kataṃ, imasmiṃ nagare piṇḍāya caraṇaṃ appaṭirūpa’’nti titthiye madditvā bhikkhusaṅghaparivuto jayappatto viya khattiyo nagarā nikkhamitvā veḷuvanameva gato. Nagaravāsino bahuṃ annapānakhādanīyaṃ ādāya vihāraṃ gantvā mahādānaṃ pavattayiṃsu.

Taṃ divasaṃ sāyanhasamaye dhammasabhaṃ pūretvā sannisinnā bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, āyasmatā ānandena tathāgatassatthāya attano jīvitaṃ pariccajantena dukkaraṃ kataṃ, nāḷāgiriṃ disvā satthārā tikkhattuṃ paṭibāhiyamānopi nāpagato, aho dukkarakārako, āvuso, āyasmā ānando’’ti. Satthā ‘‘ānandassa guṇakathā pavattati, gantabbaṃ mayā etthā’’ti gandhakuṭito nikkhamitvā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi ānando tiracchānayoniyaṃ nibbattopi mamatthāya jīvitaṃ pariccajiyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte mahiṃsakaraṭṭhe sāgalanagare sāgalo nāma rājā dhammena rajjaṃ kāresi. Tadā nagarato avidūre ekasmiṃ nesādagāmake aññataro nesādo pāsehi sakuṇe bandhitvā nagare vikkiṇanto jīvikaṃ kappesi. Nagarato ca avidūre āvaṭṭato dvādasayojano mānusiyo nāma padumasaro ahosi pañcavaṇṇapadumasañchanno. Tattha nānappakāro sakuṇasaṅgho otari. So nesādo tattha aniyāmena pāse oḍḍesi. Tasmiṃ kāle dhataraṭṭho haṃsarājā channavutihaṃsasahassaparivāro cittakūṭapabbate suvaṇṇaguhāyaṃ vasati, sumukho nāmassa senāpati ahosi. Athekadivasaṃ tato haṃsayūthā katipayā suvaṇṇahaṃsā mānusiyaṃ saraṃ gantvā pahūtagocare tasmiṃ yathāsukhaṃ vicaritvā suhitā cittakūṭaṃ āgantvā dhataraṭṭhassa ārocesuṃ – ‘‘mahārāja, manussapathe mānusiyo nāma padumasaro sampannagocaro, tattha gocaraṃ gaṇhituṃ gacchāmā’’ti. So ‘‘manussapatho nāma sāsaṅko sappaṭibhayo, mā vo ruccitthā’’ti paṭikkhipitvāpi tehi punappunaṃ vuccamāno ‘‘sace tumhākaṃ ruccati, gacchāmā’’ti saparivāro taṃ saraṃ agamāsi. So ākāsā otaranto pādaṃ pāse pavesentoyeva otari. Athassa pāso pādaṃ ayapaṭṭakena kaḍḍhanto viya ābandhitvā gaṇhi. Athassa ‘‘chindissāmi na’’nti ākaḍḍhantassa paṭhamavāre cammaṃ chijji, dutiyavāre maṃsaṃ chijji, tatiyavāre nhāru chijji, pāso aṭṭhiṃ āhacca aṭṭhāsi, lohitaṃ pagghari, balavavedanā pavattiṃsu.

So cintesi – ‘‘sacāhaṃ baddharavaṃ ravissāmi, ñātakā me utrastā hutvā gocaraṃ aggaṇhitvā chātajjhattāva palāyantā dubbalatāya mahāsamudde patissantī’’ti. So vedanaṃ adhivāsetvā ñātīnaṃ yāvadatthaṃ caritvā haṃsānaṃ kīḷanakāle mahantena saddena baddharavaṃ ravi. Taṃ sutvā te haṃsā maraṇabhayatajjitā vaggavaggā hutvā cittakūṭābhimukhā pakkamiṃsu. Tesu pakkantesu sumukho haṃsasenāpati ‘‘kacci nu kho idaṃ bhayaṃ mahārājassa uppannaṃ, jānissāmi na’’nti vegena pakkhanditvā purato gacchantassa haṃsagaṇassa antare mahāsattaṃ adisvā majjhimahaṃsagaṇaṃ vicini, tatthapi adisvā pacchimahaṃsagaṇaṃ vicini, tatthapi adisvā ‘‘nissaṃsayaṃ tassevedaṃ bhayaṃ uppanna’’nti nivattitvā āgacchanto mahāsattaṃ pāse baddhaṃ lohitamakkhitaṃ dukkhāturaṃ paṅkapiṭṭhe nipannaṃ disvā ‘‘mā bhāyi, mahārāja, ahaṃ mama jīvitaṃ pariccajitvā tumhe pāsato mocessāmī’’ti vadanto otaritvā mahāsattaṃ assāsentova paṅkapiṭṭhe nisīdi. Atha naṃ vīmaṃsanto mahāsatto paṭhamaṃ gāthamāha –

1.

‘‘Sumukha anupacinantā, pakkamanti vihaṅgamā;

Gaccha tuvampi mā kaṅkhi, natthi baddhe sahāyatā’’ti.

Tattha anupacinantāti sinehena ālayavasena anolokentā. Pakkamantīti ete channavuti haṃsasahassā ñātivihaṅgamā maṃ chaḍḍetvā gacchanti, tvampi gaccha, mā idha vāsaṃ ākaṅkhi, evañhi pāsena baddhe mayi sahāyatā nāma natthi, na hi te ahaṃ idāni kiñci sahāyakiccaṃ kātuṃ sakkhissāmi, kiṃ te mayā nirūpakārena, papañcaṃ akatvā gacchevāti vadati.

Ito paraṃ –

2.

‘‘Gacche vāhaṃ na vā gacche, na tena amaro siyaṃ;

Sukhitaṃ taṃ upāsitvā, dukkhitaṃ taṃ kathaṃ jahe.

3.

‘‘Maraṇaṃ vā tayā saddhiṃ, jīvitaṃ vā tayā vinā;

Tadeva maraṇaṃ seyyo, yañce jīve tayā vinā.

4.

‘‘Nesa dhammo mahārāja, yaṃ taṃ evaṃ gataṃ jahe;

Yā gati tuyhaṃ sā mayhaṃ, ruccate vihagādhipa.

5.

‘‘Kā nu pāsena baddhassa, gati aññā mahānasā;

Sā kathaṃ cetayānassa, muttassa tava ruccati.

6.

‘‘Kaṃ vā tvaṃ passase atthaṃ, mama tuyhañca pakkhima;

Ñātīnaṃ vāvasiṭṭhānaṃ, ubhinnaṃ jīvitakkhaye.

7.

‘‘Yaṃ na kañcanadepiñcha, andhena tamasā gataṃ;

Tādise sañcajaṃ pāṇaṃ, kamatthamabhijotaye.

8.

‘‘Kathaṃ nu patataṃ seṭṭha, dhamme atthaṃ na bujjhasi;

Dhammo apacito santo, atthaṃ dasseti pāṇinaṃ.

9.

‘‘Sohaṃ dhammaṃ apekkhāno, dhammā catthaṃ samuṭṭhitaṃ;

Bhattiñca tayi sampassaṃ, nāvakaṅkhāmi jīvitaṃ.

10. ‘‘Addhā eso sataṃ dhammo, yo mitto mittamāpade.

Na caje jīvitassāpi, hetudhammamanussaraṃ.

11.

‘‘Svāyaṃ dhammo ca te ciṇṇo, bhatti ca viditā mayi;

Kāmaṃ karassu mayhetaṃ, gacchevānumato mayā.

12.

‘‘Api tvevaṃ gate kāle, yaṃ khaṇḍaṃ ñātinaṃ mayā;

Tayā taṃ buddhisampannaṃ, assa paramasaṃvutaṃ.

13.

‘‘Iccevaṃ mantayantānaṃ, ariyānaṃ ariyavuttinaṃ;

Paccadissatha nesādo, āturānamivantako.

14.

‘‘Te sattumabhisañcikkha, dīgharattaṃ hitā dijā;

Tuṇhīmāsittha ubhayo, na sañcalesumāsanā.

15.

‘‘Dhataraṭṭhe ca disvāna, samuḍḍente tato tato;

Abhikkhamatha vegena, dijasattu dijādhipe.

16.

‘‘So ca vegenabhikkamma, āsajja parame dije;

Paccakamittha nesādo, baddhā iti vicintayaṃ.

17.

‘‘Ekaṃva baddhamāsīnaṃ, abaddhañca punāparaṃ;

Āsajja baddhamāsīnaṃ, pekkhamānamadīnavaṃ.

18.

‘‘Tato so vimatoyeva, paṇḍare ajjhabhāsatha;

Pavaḍḍhakāye āsīne, dijasaṅghagaṇādhipe.

19.

‘‘Yaṃ nu pāsena mahatā, baddho na kurute disaṃ;

Atha kasmā abaddho tvaṃ, balī pakkhi na gacchasi.

20.

‘‘Kiṃ nu tyāyaṃ dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahīyasi.

21.

‘‘Rājā me so dijāmitta, sakhā pāṇasamo ca me;

Neva naṃ vijahissāmi, yāva kālassa pariyāyaṃ.

22.

‘‘Kathaṃ panāyaṃ vihaṅgo, nāddasa pāsamoḍḍitaṃ;

Padañhetaṃ mahantānaṃ, boddhumarahanti āpadaṃ.

23.

‘‘Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhati.

24.

‘‘Api tveva mahāpañña, pāsā bahuvidhā tatā;

Guyhamāsajja bajjhanti, athevaṃ jīvitakkhaye’’ti. –

Imāsaṃ gāthānaṃ sambandho pāḷinayeneva veditabbo.

Tattha gacche vāti, mahārāja, ahaṃ ito gaccheyyaṃ vā na vā, nāhaṃ tena gamanena vā agamanena vā amaro siyaṃ, ahañhi ito gatopi agatopi maraṇato amuttova, ito pubbe pana sukhitaṃ taṃ upāsitvā idāni dukkhitaṃ taṃ kathaṃ jaheyyanti vadati. Maraṇaṃ vāti mama agacchantassa vā tayā saddhiṃ maraṇaṃ bhaveyya, gacchantassa vā tayā vinā jīvitaṃ. Tesu dvīsu yaṃ tayā saddhiṃ maraṇaṃ, tadeva me varaṃ, yaṃ tayā vinā jīveyyaṃ, na me taṃ varanti attho. Ruccateti yā tava gati nipphatti, sāva mayhaṃ ruccati. Sā kathanti samma sumukha mama tāva daḷhena vālapāsena baddhassa parahatthaṃ gatassa sā gati ruccatu, tava pana cetayānassa sacetanassa paññavato muttassa kathaṃ ruccati.

Pakkhimāti pakkhasampanna. Ubhinnanti amhākaṃ dvinnaṃ jīvitakkhaye sati tvaṃ mama vā tava vā avasiṭṭhañātīnaṃ vā kaṃ atthaṃ passasi. Yaṃ nāti ettha na-kāro upamāne. Kañcanadepiñchāti kañcanadvepiñcha, ayameva vā pāṭho, kañcanasadisaubhayapakkhāti attho. Tamasāti tamasi. Gatanti kataṃ, ayameva vā pāṭho. Purimassa na-kārassa iminā sambandho, ‘‘na kata’’nti kataṃ viyāti attho. Idaṃ vuttaṃ hoti – tayi pāṇaṃ cajantepi acajantepi mama jīvitassa abhāvā yaṃ tava pāṇasañcajanaṃ, taṃ andhena tamasi kataṃ viya kiñcideva rūpakammaṃ apaccakkhaguṇaṃ, tādise tava apaccakkhaguṇe pāṇasañcajane tvaṃ pāṇaṃ sañcajanto kamatthaṃ joteyyāsīti.

Dhammo apacito santoti dhammo pūjito mānito samāno. Atthaṃ dassetīti vuddhiṃ dasseti. Apekkhānoti apekkhanto. Dhammā catthanti dhammato ca atthaṃ samuṭṭhitaṃ passanto. Bhattinti sinehaṃ. Sataṃ dhammoti paṇḍitānaṃ sabhāvo. Yo mittoti yo mitto āpadāsu mittaṃ na caje, tassa acajantassa mittassa esa sabhāvo nāma addhā sataṃ dhammo. Viditāti pākaṭā jātā. Kāmaṃ karassūti etaṃ mama kāmaṃ mayā icchitaṃ mama vacanaṃ karassu. Api tvevaṃ gate kāleti api tu evaṃ gate kāle mayi imasmiṃ ṭhāne pāsena baddhe. Paramasaṃvutanti paramaparipuṇṇaṃ.

Iccevaṃ mantayantānanti ‘‘gaccha, na gacchāmī’’ti evaṃ kathentānaṃ ariyānanti ācāraariyānaṃ. Paccadissathāti kāsāyāni nivāsetvā rattamālaṃ piḷandhitvā muggaraṃ ādāya āgacchanto adissatha. Āturānanti gilānānaṃ maccu viya. Abhisañcikkhāti, bhikkhave, te ubhopi sattuṃ āyantaṃ passitvā. Hitāti dīgharattaṃ aññamaññassa hitā muducittā. Na sañcalesumāsanāti āsanato na caliṃsu, yathānisinnāva ahesuṃ. Sumukho pana ‘‘ayaṃ nesādo āgantvā paharanto maṃ paṭhamaṃ paharatū’’ti cintetvā mahāsattaṃ pacchato katvā nisīdi.

Dhataraṭṭheti haṃse. Samuḍḍenteti maraṇabhayena ito cito ca uppatante disvā. Āsajjāti itare dve jane upagantvā. Paccakamitthāti ‘‘baddhā, na baddhā’’ti cintento upadhārento akamittha, vegaṃ hāpetvā saṇikaṃ agamāsi. Āsajja baddhamāsīnanti baddhaṃ mahāsattaṃ upagantvā nisinnaṃ sumukhaṃ. Adīnavantiādīnavameva hutvā mahāsattaṃ olokentaṃ disvā. Vimatoti kiṃ nu kho abaddho baddhassa santike nisinno, kāraṇaṃ pucchissāmīti vimatijāto hutvāti attho. Paṇḍareti haṃse, atha vā parisuddhe nimmale, sampahaṭṭhakañcanavaṇṇeti attho. Pavaḍḍhakāyeti vaḍḍhitakāye mahāsarīre. Yaṃ nūti yaṃ tāva eso mahāpāsena baddho. Na kurute disanti palāyanatthāya ekaṃ disaṃ na bhajati, taṃ yuttanti adhippāyo. Balīti balasampanno hutvāpi. Pakkhīti taṃ ālapati. Ohāyāti chaḍḍetvā. Yantīti sesasakuṇā gacchanti. Avahīyasīti ohīyasi.

Dijāmittāti dijānaṃ amitta. Yāva kālassa pariyāyanti yāva maraṇassa vāro āgacchati. Kathaṃ panāyanti tvaṃ rājā me soti vadasi, rājāno ca nāma paṇḍitā honti, itipi paṇḍito samāno kena kāraṇena oḍḍitaṃ pāsaṃ na addasa. Padaṃ hetanti yasamahattaṃ vā ñāṇamahattaṃ vā pattānaṃ attano āpadabujjhanaṃ nāma padaṃ kāraṇaṃ, tasmā te āpadaṃ boddhumarahanti. Parābhavoti avaḍḍhi. Āsajjāpīti upagantvāpi na bujjhati. Tatāti vitatā oḍḍitā. Guyhamāsajjāti tesu pāsesu yo guḷho paṭicchanno pāso, taṃ āsajja bajjhanti. Athevanti atha evaṃ jīvitakkhaye bajjhantevāti attho.

Iti naṃ so kathāsallāpena muduhadayaṃ katvā mahāsattassa jīvitaṃ yācanto gāthamāha –

25.

‘‘Api nāyaṃ tayā saddhiṃ, saṃvāsassa sukhudrayo;

Api no anumaññāsi, api no jīvitaṃ dade’’ti.

Tattha api nāyanti api nu ayaṃ. Sukhudrayoti sukhaphalo. Api no anumaññāsīti cittakūṭaṃ gantvā ñātake passituṃ tvaṃ api no anujāneyyāsi. Api no jīvitaṃ dadeti api no imāya kathāya uppannavissāso na māreyyāsīti.

So tassa madhurakathāya bajjhitvā gāthamāha –

26.

‘‘Na ceva me tvaṃ baddhosi, napi icchāmi te vadhaṃ;

Kāmaṃ khippamito gantvā, jīva tvaṃ anigho cira’’nti.

Tato sumukho catasso gāthā abhāsi –

27.

‘‘Nevāhametamicchāmi, aññatretassa jīvitā;

Sace ekena tuṭṭhosi, muñcetaṃ mañca bhakkhaya.

28.

‘‘Ārohapariṇāhena, tulyāsmā vayasā ubho;

Na te lābhena jīvatthi, etena niminā tuvaṃ.

29.

‘‘Tadiṅgha samapekkhassu, hotu giddhi tavamhasu;

Maṃ pubbe bandha pāsena, pacchā muñca dijādhipaṃ.

30.

‘‘Tāvadeva ca te lābho, katāssa yācanāya ca;

Mitti ca dhataraṭṭhehi, yāvajīvāya te siyā’’ti.

Tattha etanti yaṃ aññatra etassa jīvitā mama jīvitaṃ, etaṃ ahaṃ neva icchāmi. Tulyāsmāti samānā homa. Niminā tuvanti parivattehi tvaṃ. Tavamhasūti tava amhesu giddhi hotu, kiṃ te etena, mayi lobhaṃ uppādehīti vadati. Tāvadevāti tattakoyeva. Yācanāya cāti yā mama yācanā, sāva katā assāti attho.

Iti so tāya dhammadesanāya tele pakkhittakappāsapicu viya mudugatahadayo mahāsattaṃ tassa dāyaṃ katvā dadanto āha –

31.

‘‘Passantu no mahāsaṅghā, tayā muttaṃ ito gataṃ;

Mittāmaccā ca bhaccā ca, puttadārā ca bandhavā.

32.

‘‘Na ca te tādisā mittā, bahūnaṃ idha vijjati;

Yathā tvaṃ dhataraṭṭhassa, pāṇasādhāraṇo sakhā.

33.

‘‘So te sahāyaṃ muñcāmi, hotu rājā tavānugo;

Kāmaṃ khippamito gantvā, ñātimajjhe virocathā’’ti.

Tattha noti nipātamattaṃ. Tayā muttanti imañhi tvaññeva muñcasi nāma, tasmā imaṃ tayā muttaṃ ito cittakūṭapabbataṃ gataṃ mahantā ñātisaṅghā ete ca mittādayo passantu. Ettha ca bandhavāti ekalohitasambandhā. Vijjatīti vijjanti. Pāṇasādhāraṇoti sādhāraṇapāṇo avibhattajīviko, yathā tvaṃ etassa sakhā, etādisā aññesaṃ bahūnaṃ mittā nāma na vijjanti. Tavānugoti etaṃ dukkhitaṃ ādāya purato gacchantassa tava ayaṃ anugo hotūti.

Evaṃ vatvā pana nesādaputto mettacittena mahāsattaṃ upasaṅkamitvā bandhanaṃ chinditvā āliṅgitvā sarato nikkhāmetvā saratīre taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde bandhanapāsaṃ muducittena saṇikaṃ mocetvā dūre khipitvā mahāsatte balavasinehaṃ paccupaṭṭhāpetvā mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappunaṃ parimajji. Tassa mettacittānubhāvena bodhisattassa pāde sirā sirāhi, maṃsaṃ maṃsena, cammaṃ cammena ghaṭitaṃ, tāvadeva pādo saṃruḷho sañjātachavisañjātalomo ahosi abaddhapādena nibbiseso. Bodhisatto sukhito pakatibhāveneva nisīdi. Atha sumukho attānaṃ nissāya mahāsattassa sukhitabhāvaṃ disvā sañjātasomanasso nesādassa thutimakāsi. Tamatthaṃ pakāsento satthā āha –

34.

‘‘So patīto pamuttena, bhattunā bhattugāravo;

Ajjhabhāsatha vakkaṅgo, vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

35.

‘‘Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā dijādhipa’’nti.

Tattha vakkaṅgoti vaṅkagīvo.

Evaṃ luddassa thutiṃ katvā sumukho bodhisattaṃ āha – ‘‘mahārāja, iminā amhākaṃ mahāupakāro kato, ayañhi amhākaṃ vacanaṃ akatvā kīḷāhaṃse no katvā issarānaṃ dento bahuṃ dhanaṃ labheyya, māretvā maṃsaṃ vikkiṇanto mūlampi labhetha, attano pana jīvitaṃ anoloketvā amhākaṃ vacanaṃ akari, imaṃ rañño santikaṃ netvā sukhajīvitaṃ karomā’’ti. Mahāsatto sampaṭicchi. Sumukho attano bhāsāya mahāsattena saddhiṃ kathetvā puna manussabhāsāya luddaputtaṃ āmantetvā ‘‘samma, tvaṃ kimatthaṃ pāse oḍḍesī’’ti pucchitvā ‘‘dhanattha’’nti vutte ‘‘evaṃ sante amhe ādāya nagaraṃ pavisitvā rañño dassehi, bahuṃ te dhanaṃ dāpessāmī’’ti vatvā āha –

36.

‘‘Ehi taṃ anusikkhāmi, yathā tvamapi lacchase;

Lābhaṃ tavāyaṃ dhataraṭṭho, pāpaṃ kiñci na dakkhati.

37.

‘‘Khippamantepuraṃ netvā, rañño dassehi no ubho;

Abaddhe pakatibhūte, kāje ubhayato ṭhite.

38.

‘‘Dhataraṭṭhā mahārāja, haṃsādhipatino ime;

Ayañhi rājā haṃsānaṃ, ayaṃ senāpatītaro.

39. ‘‘Asaṃsayaṃ imaṃ disvā, haṃsarājaṃ narādhipo.

Patīto sumano vitto, bahuṃ dassati te dhana’’nti.

Tattha anusikkhāmīti anusāsāmi. Pāpanti lāmakaṃ. Rañño dassehi no ubhoti amhe ubhopi rañño dassehi. Ayaṃ bodhisattassa paññāpabhāvadassanatthaṃ, attano mittadhammassa āvibhāvanatthaṃ, luddassa dhanalābhatthaṃ, rañño sīlesu patiṭṭhāpanatthañcāti catūhi kāraṇehi evamāha. Dhataraṭṭhāti netvā ca pana rañño evaṃ ācikkheyyāsi, ‘‘mahārāja, ime dhataraṭṭhakule jātā dve haṃsādhipatino, etesu ayaṃ rājā, itaro senāpatī’’ti. Iti naṃ sikkhāpesi. ‘‘Patīto’’tiādīni tīṇipi tuṭṭhākāravevacanāneva.

Evaṃ vutte luddo, ‘‘sāmi, mā vo rājadassanaṃ rucci, rājāno nāma calacittā, kīḷāhaṃse vā vo kareyyuṃ mārāpeyyuṃ vā’’ti vatvā, ‘‘samma, mā bhāyi, ahaṃ tādisaṃ kakkhaḷaṃ luddaṃ lohitapāṇiṃ dhammakathāya mudukaṃ katvā mama pādesu pātesiṃ, rājāno nāma puññavanto paññavanto ca subhāsitadubbhāsitaññū ca, khippaṃ amhe rañño dassehī’’ti vutte ‘‘tena hi mā mayhaṃ kujjhittha, ahaṃ avassaṃ tumhākaṃ ruciyā nemī’’ti vatvā ubhopi kājaṃ āropetvā rājakulaṃ gantvā rañño dassetvā raññā puṭṭho yathābhūtaṃ ārocesi. Tamatthaṃ pakāsento satthā āha –

40.

‘‘Tassa taṃ vacanaṃ sutvā, kammunā upapādayi;

Khippamantepuraṃ gantvā, rañño haṃse adassayi;

Abaddhe pakatibhūte, kāje ubhayato ṭhite.

41.

‘‘Dhataraṭṭhā mahārāja, haṃsādhipatino ime;

Ayañhi rājā haṃsānaṃ, ayaṃ senāpatītaro;

42.

‘‘Kathaṃ panime vihaṅgā, tava hatthattamāgatā;

Kathaṃ luddo mahantānaṃ, issare idha ajjhagā.

43.

‘‘Vihitā santime pāsā, pallalesu janādhipa;

Yaṃ yadāyatanaṃ maññe, dijānaṃ pāṇarodhanaṃ.

44.

‘‘Tādisaṃ pāsamāsajja, haṃsarājā abajjhatha;

Taṃ abaddho upāsino, mamāyaṃ ajjhabhāsatha.

45.

‘‘Sudukkaraṃ anariyebhi, dahate bhāvamuttamaṃ;

Bhatturatthe parakkanto, dhammayutto vihaṅgamo.

46.

‘‘Attanāyaṃ cajitvāna, jīvitaṃ jīvitāraho;

Anutthunanto āsīno, bhattu yācittha jīvitaṃ.

47.

‘‘Tassa taṃ vacanaṃ sutvā, pasādamahamajjhagā;

Tato naṃ pāmuciṃ pāsā, anuññāsiṃ sukhena ca.

48.

‘‘So patīto pamuttena, bhattunā bhattugāravo;

Ajjhabhāsatha vakkaṅgo, vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

49.

‘‘Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā dijādhipaṃ.

50.

‘‘Ehi taṃ anusikkhāmi, yathā tvamapi lacchase;

Lābhaṃ tavāyaṃ dhataraṭṭho, pāpaṃ kiñci na dakkhati.

51.

‘‘Khippamantepuraṃ netvā, rañño dassehi no ubho;

Abaddhe pakatibhūte, kāje ubhayato ṭhite.

52.

‘‘Dhataraṭṭhā mahārāja, haṃsādhipatino ime;

Ayañhi rājā haṃsānaṃ, ayaṃ senāpatītaro.

53.

‘‘Asaṃsayaṃ imaṃ disvā, haṃsarājaṃ narādhipo;

Patīto sumano vitto, bahuṃ dassati te dhanaṃ.

54.

‘‘Evametassa vacanā, ānītāme ubho mayā;

Ettheva hi ime āsuṃ, ubho anumatā mayā.

55.

‘‘Soyaṃ evaṃ gato pakkhī, dijo paramadhammiko;

Mādisassa hi luddassa, janayeyyātha maddavaṃ.

56.

‘‘Upāyanañca te deva, nāññaṃ passāmi edisaṃ;

Sabbasākuṇikāgāme, taṃ passa manujādhipā’’ti.

Tattha kammunā upapādayīti yaṃ so avaca, taṃ karonto kāyakammena sampādesi. Gantvāti haṃsarājena nisinnakājakoṭiṃ uccataraṃ, senāpatinā nisinnakājakoṭiṃ thokaṃ nīcaṃ katvā ubhopi te ukkhipitvā ‘‘haṃsarājā ca senāpati ca rājānaṃ passituṃ gacchanti, ussaratha ussarathā’’ti janaṃ ussārento ‘‘evarūpā nāma sobhaggappattā suvaṇṇavaṇṇā haṃsarājāno na diṭṭhapubbā’’ti muduhadayesu manussesu pasaṃsantesu khippamantepuraṃ gantvā. Adassayīti ‘‘haṃsarājāno tumhe daṭṭhuṃ āgatā’’ti rañño ārocāpetvā tena tuṭṭhacittena ‘‘āgacchantū’’ti pakkosāpito abhiharitvā dassesi. Hatthattanti hatthesu āgataṃ, pattanti vuttaṃ hoti. Mahantānanti yasamahantappattānaṃ suvaṇṇavaṇṇānaṃ dhataraṭṭhahaṃsānaṃ issare sāmino kathaṃ tvaṃ luddo hutvā adhigatoti pucchati. ‘‘Issaramidhamajjhagā’’tipi pāṭho, etesaṃ issariyaṃ tvaṃ kathaṃ ajjhagāti attho.

Vihitāti yojitā. Yaṃ yadāyatanaṃ maññeti, mahārāja, yaṃ yaṃ samosaraṇaṭṭhānaṃ dijānaṃ pāṇarodhanaṃ jīvitakkhayakaraṃ maññāmi, tattha tattha mayā pallalesu pāsā vihitā. Tādisanti mānusiyasare tathāvidhaṃ pāṇarodhanaṃ mayā vihitaṃ pāsaṃ. Tanti taṃ etaṃ tattha baddhaṃ. Upāsinoti attano jīvitaṃ agaṇetvā upagantvā nisinno. Mamāyanti maṃ ayaṃ senāpati ajjhabhāsatha, mayā saddhiṃ kathesi. Sudukkaranti tasmiṃ khaṇe esa amhādisehi anariyehi sudukkaraṃ akāsi. Kiṃ tanti? Dahate bhāvamuttamaṃ, attano uttamaṃ ajjhāsayaṃ dahati vidahati pakāseti. Attanāyanti attano ayaṃ. Anutthunantoti bhattuguṇe vaṇṇento tassa jīvitaṃ muñcāti maṃ yāci.

Tassāti tassa tathā yācantassa. Sukhena cāti yathāsukhena cittakūṭaṃ gantvā ñātisaṅghaṃ passathāti ca anujāniṃ. Ettheva hīti mayā pana ime dve ettha mānusiyasareyeva cittakūṭagamanāya anumatā ahesuṃ. Evaṃ gatoti evaṃ sattu hatthagato. Janayeyyātha maddavanti attani mettacittaṃ janesi. Upāyananti paṇṇākāraṃ. Sabbasākuṇikāgāmeti sabbasmimpi sākuṇikagāme nāhaṃ aññaṃ tava evarūpaṃ kenaci sākuṇikena ābhatapubbaṃ upāyanaṃ passāmi. Taṃ passāti taṃ mayā ābhataṃ upāyanaṃ passa manujādhipāti.

Evaṃ so ṭhitakova sumukhassa guṇaṃ kathesi. Tato rājā haṃsarañño mahārahaṃ āsanaṃ, sumukhassa ca suvaṇṇabhaddapīṭhakaṃ dāpetvā tesaṃ tattha nisinnānaṃ suvaṇṇabhājanehi lājamadhuphāṇitādīni dāpetvā niṭṭhite pānabhojanakicce añjaliṃ paggayha mahāsattaṃ dhammakathaṃ yācitvā suvaṇṇapīṭhake nisīdi. So tena yācito paṭisanthāraṃ tāva akāsi. Tamatthaṃ pakāsento satthā āha –

57.

‘‘Disvā nisinnaṃ rājānaṃ, pīṭhe sovaṇṇaye subhe;

Ajjhabhāsatha vakkaṅgo, vācaṃ kaṇṇasukhaṃ bhaṇaṃ.

58.

‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

59.

‘‘Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

60.

‘‘Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ca te tavatthesu, nāvakaṅkhanti jīvitaṃ.

61.

‘‘Athopi me amaccesu, doso koci na vijjati;

Athopi te mamatthesu, nāvakaṅkhanti jīvitaṃ.

62.

‘‘Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

63.

‘‘Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā’’ti.

Tattha rājānanti sāgalarājānaṃ. Vakkaṅgoti haṃsarājā. Dhammena manusāsasīti dhammena anusāsasi. Dosoti aparādho. Tavatthesūti uppannesu tava yuddhādīsu atthesu. Nāvakaṅkhantīti uraṃ datvā pariccajantā kicci attano jīvitaṃ na patthenti, jīvitañca cajitvā tavevatthaṃ karonti. Sādisīti samānajātikā. Assavāti vacanasampaṭicchikā. Puttarūpayasūpetāti puttehi ca rūpena ca yasena ca upetā. Tava chandavasānugāti kacci tava ajjhāsayaṃ tava vasaṃ anuvattati, na attano cittavasena vattatīti pucchati.

Evaṃ bodhisattena paṭisanthāre kate puna rājā tena saddhiṃ kathento āha –

64.

‘‘Bhavantaṃ kacci nu mahā-sattuhatthattataṃ gato;

Dukkhamāpajji vipulaṃ, tasmiṃ paṭhamamāpade.

65.

‘‘Kacci yantāpatitvāna, daṇḍena samapothayi;

Evametesaṃ jammānaṃ, pātikaṃ bhavati tāvade.

66.

‘‘Khemamāsi mahārāja, evamāpadiyā sati;

Na cāyaṃ kiñci rasmāsu, sattūva samapajjatha.

67.

‘‘Paccagamittha nesādo, pubbeva ajjhabhāsatha;

Tadāyaṃ sumukhoyeva, paṇḍito paccabhāsatha.

68.

‘‘Tassa taṃ vacanaṃ sutvā, pasādamayamajjhagā;

Tato maṃ pāmucī pāsā, anuññāsi sukhena ca.

69.

‘‘Idañca sumukheneva, etadatthāya cintitaṃ;

Bhoto sakāsegamanaṃ, etassa dhanamicchatā.

70.

‘‘Svāgatañcevidaṃ bhavataṃ, patīto casmi dassanā;

Eso cāpi bahuṃ vittaṃ, labhataṃ yāvadicchatī’’ti.

Tattha mahāsattuhatthattataṃ gatoti mahantassa sattuno hatthattaṃ gato. Āpatitvānāti upadhāvitvā. Pātikanti pākatikaṃ, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – etesañhi jammānaṃ tāvadeva evaṃ pākatikaṃ hoti, sakuṇe daṇḍena pothetvā jīvitakkhayaṃ pāpento dhanavetanaṃ labhatīti. Kiñci rasmāsūti kiñci amhesu. Sattūvāti sattu viya. Paccagamitthāti, mahārāja, esa amhe disvā baddhāti saññāya thokaṃ osakkittha. Pubbevāti ayameva paṭhamaṃ ajjhabhāsi. Tadāti tasmiṃ kāle. Etadatthāyāti etassa nesādaputtassa atthāya cintitaṃ. Dhanamicchatāti etassa dhanaṃ icchantena tava santikaṃ amhākaṃ āgamanaṃ cintitaṃ. Svāgatañcevidanti mā bhonto cintayantu, bhavataṃ idaṃ idhāgamanaṃ svāgatameva. Labhatanti labhatu.

Evañca pana vatvā rājā aññataraṃ amaccaṃ oloketvā ‘‘kiṃ karomi devā’’ti vutte ‘‘imaṃ nesādaṃ kappitakesamassuṃ nhātānulittaṃ sabbālaṅkārapaṭimaṇḍitaṃ kāretvā ānehī’’ti vatvā tena tathā katvā ānītassa tassa saṃvacchare saṃvacchare satasahassuṭṭhānakaṃ gāmaṃ, dve vīthiyo gahetvā ṭhitaṃ mahantaṃ gehaṃ, rathavarañca, aññañca bahuṃ hiraññasuvaṇṇaṃ adāsi. Tamatthaṃ āvikaronto satthā āha –

71.

‘‘Santappayitvā nesādaṃ, bhogehi manujādhipo;

Ajjhabhāsatha vakkaṅgaṃ, vācaṃ kaṇṇasukhaṃ bhaṇa’’nti.

Atha mahāsatto rañño dhammaṃ desesi. So tassa dhammakathaṃ sutvā tuṭṭhahadayo ‘‘dhammakathikassa sakkāraṃ karissāmī’’ti setacchattaṃ datvā rajjaṃ paṭicchāpento āha –

72.

‘‘Yaṃ khalu dhammamādhīnaṃ, vaso vattati kiñcanaṃ;

Sabbatthissariyaṃ bhavataṃ, pasāsatha yadicchatha.

73.

‘‘Dānatthaṃ upabhottuṃ vā, yaṃ caññaṃ upakappati;

Etaṃ dadāmi vo vittaṃ, issariyaṃ vissajāmi vo’’ti.

Tattha vaso vattatīti yattha mama vaso vattati. Kiñcananti taṃ appamattakampi. Sabbatthissariyanti sabbaṃ bhavataṃyeva issariyaṃ atthu. Yaṃ caññaṃ upakappatīti puññakāmatāya dānatthaṃ vā chattaṃ ussāpetvā rajjameva upabhottuṃ vā yaṃ vā aññaṃ tumhākaṃ ruccati, taṃ karotha, etaṃ dadāmi vo vittaṃ, saddhiṃyeva setacchattena mama santakaṃ issariyaṃ vissajjāmi voti.

Atha mahāsatto raññā dinnaṃ setacchattaṃ puna tasseva adāsi. Rājāpi cintesi – ‘‘haṃsarañño tāva me dhammakathā sutā, luddaputtena pana ‘ayaṃ sumukho mudhurakatho’ti ativiya vaṇṇito, imassapi dhammakathaṃ sossāmī’’ti. So tena saddhiṃ sallapanto anantaraṃ gāthamāha –

74.

‘‘Yathā ca myāyaṃ sumukho, ajjhabhāseyya paṇḍito;

Kāmasā buddhisampanno, taṃ myāssa paramappiya’’nti.

Tattha yathāti yadi. Idaṃ vuttaṃ hoti – yadi ca me ayaṃ sumukho paṇḍito buddhisampanno kāmasā attano ruciyā ajjhabhāseyya, taṃ me paramappiyaṃ assāti.

Tato sumukho āha –

75.

‘‘Ahaṃ khalu mahārāja, nāgarājārivantaraṃ;

Paṭivattuṃ na sakkomi, na me so vinayo siyā.

76.

‘‘Amhākañceva so seṭṭho, tvañca uttamasattavo;

Bhūmipālo manussindo, pūjā bahūhi hetubhi.

77.

‘‘Tesaṃ ubhinnaṃ bhaṇataṃ, vattamāne vinicchaye;

Nantaraṃ pativattabbaṃ, pessena manujādhipā’’ti.

Tattha nāgarājārivantaranti peḷāya abbhantaraṃ paviṭṭho nāgarājā viya. Paṭivattunti tumhākaṃ dvinnaṃ antare vattuṃ na sakkomi. Na me soti sace vadeyyaṃ, na me so vinayo bhaveyya. Amhākañcevāti channavutiyā haṃsasahassānaṃ. Uttamasattavoti uttamasatto. Pūjāti ubho tumhe mayhaṃ bahūhi kāraṇehi pūjārahā ceva pasaṃsārahā ca. Pessenāti veyyāvaccakarena sevakena.

Rājā tassa vacanaṃ sutvā tuṭṭhahadayo ‘‘nesādaputto taṃ vaṇṇeti, na aññena tumhādisena madhuradhammakathikena nāma bhavitabba’’nti vatvā āha –

78.

‘‘Dhammena kira nesādo, paṇḍito aṇḍajo iti;

Naheva akatattassa, nayo etādiso siyā.

79.

‘‘Evaṃ aggapakatimā, evaṃ uttamasattavo;

Yāvatatthi mayā diṭṭhā, nāññaṃ passāmi edisaṃ.

80.

‘‘Tuṭṭhosmi vo pakatiyā, vākyena madhurena ca;

Eso cāpi mamacchando, ciraṃ passeyya vo ubho’’ti.

Tattha dhammenāti sabhāvena kāraṇena. Akatattassāti asampāditaattabhāvassa mittadubbhissa. Nayoti paññā. Aggapakatimāti aggasabhāvo. Uttamasattavoti uttamasatto. Yāvatatthīti yāvatā mayā diṭṭhā nāma atthi. Nāññanti tasmiṃ mayā diṭṭhaṭṭhāne aññaṃ evarūpaṃ na passāmi. Tuṭṭhosmi vo pakatiyāti samma haṃsarāja ahaṃ pakatiyā paṭhamameva tumhākaṃ dassanena tuṭṭho. Vākyenāti idāni pana vo madhuravacanena tuṭṭhosmi. Ciraṃ passeyya voti idheva vasāpetvā muhuttampi avippavāsanto ciraṃ tumhe passeyyanti esa me chandoti vadati.

Tato mahāsatto rājānaṃ pasaṃsanto āha –

81.

‘‘Yaṃ kiccaṃ parame mitte, katamasmāsu taṃ tayā;

Pattā nissaṃsayaṃ tyāmhā, bhattirasmāsu yā tava.

82.

‘‘Aduñca nūna sumahā, ñātisaṅghassa mantaraṃ;

Adassanena asmākaṃ, dukkhaṃ bahūsu pakkhisu.

83.

‘‘Tesaṃ sokavighātāya, tayā anumatā mayaṃ;

Taṃ padakkhiṇato katvā, ñātiṃ passemurindama.

84.

‘‘Addhāhaṃ vipulaṃ pītiṃ, bhavataṃ vindāmi dassanā;

Eso cāpi mahā attho, ñātivissāsanā siyā’’ti.

Tattha katamasmāsūti kataṃ amhesu. Pattā nissaṃsayaṃ tyāmhāti mayaṃ nissaṃsayena tayā pattāyeva. Bhattirasmāsu yā tavāti yā tava amhesu bhatti, tāya bhattiyā mayaṃ tayā asaṃsayena pattāyeva, na ca vippayuttā, vippavuṭṭhāpi sahavāsinoyeva nāma mayanti dīpeti. Aduñca nūna sumahāti etañca ekaṃseneva sumahantaṃ. Ñātisaṅghassa mantaranti amhehi dvīhi janehi virahitassa mama ñātisaṅghassa antaraṃ chiddaṃ. Asmākanti amhākaṃ dvinnaṃ adassanena bahūsu pakkhīsu dukkhaṃ uppannaṃ. Passemurindamāti passeyyāma arindama. Bhavatanti bhoto dassanena. Eso cāpi mahā atthoti yā esā ñātisaṅghasaṅkhātā ñātivissāsanā siyā, eso cāpi mahanto atthopi.

Evaṃ vutte rājā tesaṃ gamanaṃ anujāni. Mahāsattopi rañño pañcavidhe dussīlye ādīnavaṃ, sīle ca ānisaṃsaṃ kathetvā ‘‘imaṃ sīlaṃ rakkha, dhammena rajjaṃ kārehi, catūhi saṅgahavatthūhi janaṃ saṅgaṇhāhī’’ti ovaditvā cittakūṭaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

85.

‘‘Idaṃ vatvā dhataraṭṭho, haṃsarājā narādhipaṃ;

Uttamaṃ javamanvāya, ñātisaṅghaṃ upāgamuṃ.

86.

‘‘Te aroge anuppatte, disvāna parame dije;

Kekāti makaruṃ haṃsā, puthusaddo ajāyatha.

87.

‘‘Te patītā pamuttena, bhattunā bhattugāravā;

Samantā parikiriṃsu, aṇḍajā laddhapaccayā’’ti.

Tattha upāgamunti aruṇuggamanavelāyameva lājamadhuphāṇitādīni paribhuñjitvā raññā ca deviyā ca dvīhi suvaṇṇatālavaṇṭehi ukkhipitvā gandhamālādīhi katasakkārā tālavaṇṭehi otaritvā rājānaṃ padakkhiṇaṃ katvā vehāsaṃ uppatitvā raññā añjaliṃ paggayha ‘‘gacchatha sāmino’’ti vutte sīhapañjarena nikkhantā uttamena javena gantvā ñātigaṇaṃ upāgamiṃsu. Parameti uttame. Kekāti attano sabhāvena ‘‘kekā’’ti saddamakaṃsu. Bhattugāravāti bhattari sagāravā. Parikiriṃsūti bhattuno muttabhāvena tuṭṭhā taṃ bhattāraṃ samantā parivārayiṃsu. Laddhapaccayāti laddhapatiṭṭhā.

Evaṃ parivāretvā pana te haṃsā ‘‘kathaṃ muttosi, mahārājā’’ti pucchiṃsu. Mahāsatto sumukhaṃ nissāya muttabhāvaṃ, sāgalarājaluddaputtehi katakammañca kathesi. Taṃ sutvā tuṭṭho haṃsagaṇo ‘‘sumukhasenāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraṃ jīvantū’’ti thutimakāsi. Tamatthaṃ pakāsento satthā osānagāthamāha –

88.

‘‘Evaṃ mittavataṃ atthā, sabbe honti padakkhiṇā;

Haṃsā yathā dhataraṭṭhā, ñātisaṅghaṃ upāgamu’’nti.

Tattha mittavatanti kalyāṇamittasampannānaṃ. Padakkhiṇāti sukhanipphattino vuḍḍhiyuttā. Dhataraṭṭhāti haṃsarājā sumukho raññā ceva luddaputtena cāti dvīhi evaṃ ubhopi te dhataraṭṭhā kalyāṇamittasampannā yathā ñātisaṅghaṃ upāgamuṃ, ñātisaṅghaupagamanasaṅkhāto nesaṃ attho padakkhiṇo jāto, evaṃ aññesampi mittavataṃ atthā padakkhiṇā hontīti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na bhikkhave idāneva, pubbepānando mamatthāya jīvitaṃ pariccajī’’ti vatvā jātakaṃ samodhānesi ‘‘tadā nesādo channo ahosi, rājā sāriputto, sumukho ānando, channavuti haṃsasahassā buddhaparisā, haṃsarājā pana ahameva ahosi’’nti.

Cūḷahaṃsajātakavaṇṇanā paṭhamā.

[534] 2. Mahāhaṃsajātakavaṇṇanā

Ete haṃsā pakkamantīti idaṃ satthā veḷuvane viharanto ānandatherassa jīvitapariccāgameva ārabbha kathesi. Vatthu heṭṭhā vuttasadisameva, idha pana satthā atītaṃ āharanto idamāhari.

Atīte bārāṇasiyaṃ saṃyamassa nāma bārāṇasirañño khemā nāma aggamahesī ahosi. Tadā bodhisatto navutihaṃsasahassaparivuto cittakūṭe vihāsi. Athekadivasaṃ khemā devī paccūsasamaye supinaṃ addasa. Suvaṇṇavaṇṇā haṃsā āgantvā rājapallaṅke nisīditvā madhurassarena dhammakathaṃ kathesuṃ. Deviyā sādhukāraṃ datvā dhammaṃ suṇantiyā dhammassavanena atittāya eva ratti vibhāyi. Haṃsā dhammaṃ kathetvā sīhapañjarena nikkhamitvā agamaṃsu. Sā vegenuṭṭhāya ‘‘palāyamāne haṃse gaṇhatha gaṇhathā’’ti vatvā hatthaṃ pasārentīyeva pabujjhi. Tassā kathaṃ sutvā paricārikāyo ‘‘kuhiṃ haṃsā’’ti thokaṃ avahasiṃsu. Sā tasmiṃ khaṇe supinabhāvaṃ ñatvā cintesi – ‘‘ahaṃ abhūtaṃ na passāmi, addhā imasmiṃ loke suvaṇṇavaṇṇā haṃsā bhavissanti, sace kho pana ‘suvaṇṇahaṃsānaṃ dhammaṃ sotukāmāmhī’ti rājānaṃ vakkhāmi, ‘amhehi suvaṇṇahaṃsā nāma na diṭṭhapubbā, haṃsānañca kathā nāma abhūtāyevā’ti vatvā nirussukko bhavissati, ‘dohaḷo’ti vutte pana yena kenaci upāyena pariyesissati, evaṃ me manoratho samijjhissatī’’ti. Sā gilānālayaṃ dassetvā paricārikānaṃ saññaṃ datvā nipajji.

Rājā rājāsane nisinno tassā dassanavelāya taṃ adisvā ‘‘kahaṃ, khemā devī’’ti pucchitvā ‘‘gilānā’’ti sutvā tassā santikaṃ gantvā sayanekadese nisīditvā piṭṭhiṃ parimajjanto ‘‘kiṃ te aphāsuka’’nti pucchi. ‘‘Deva aññaṃ aphāsukaṃ natthi, dohaḷo pana me uppanno’’ti. Tena hi ‘‘bhaṇa, devi, yaṃ icchasi, taṃ sīghaṃ te upanāmessāmī’’ti. ‘‘Mahārāja, ahamekassa suvaṇṇahaṃsassa samussitasetacchatte rājapallaṅke nisinnassa gandhamālādīhi pūjaṃ katvā sādhukāraṃ dadamānā dhammakathaṃ sotumicchāmi, sace labhāmi, iccetaṃ kusalaṃ, no ce, jīvitaṃ me natthī’’ti. Atha naṃ rājā ‘‘sace manussaloke atthi, labhissasi, mā cintayī’’ti assāsetvā sirigabbhato nikkhamma amaccehi saddhiṃ mantesi – ‘‘ambho, khemā devī, ‘suvaṇṇahaṃsassa dhammakathaṃ sotuṃ labhantī jīvissāmi, alabhantiyā me jīvitaṃ natthī’ti vadati, atthi nu kho suvaṇṇavaṇṇā haṃsā’’ti. ‘‘Deva amhehi neva diṭṭhapubbā na sutapubbā’’ti. ‘‘Ke pana jāneyyu’’nti? ‘‘Brāhmaṇā, devā’’ti. Rājā brāhmaṇe pakkosāpetvā sakkāraṃ katvā pucchi – ‘‘honti nu kho ācariyā suvaṇṇavaṇṇā haṃsā’’ti? ‘‘Āma, mahārāja amhākaṃ mantesumacchā, kakkaṭakā, kacchapā, migā, morā, haṃsāti cha ete tiracchānagatā suvaṇṇavaṇṇā hontīti āgatā, tattha dhataraṭṭhakulahaṃsā nāma paṇḍitā ñāṇasampannā, iti manussehi saddhiṃ satta suvaṇṇavaṇṇā hontī’’ti.

Taṃ sutvā rājā attamano hutvā ‘‘kahaṃ nu kho ācariyā dhataraṭṭhahaṃsā vasantī’’ti pucchitvā ‘‘na jānāma, mahārājā’’ti vutte ‘‘atha ke pana jānissantī’’ti vatvā ‘‘luddaputtā’’ti vutte sabbe attano vijite luddake sannipātāpetvā pucchi – ‘‘tātā, suvaṇṇavaṇṇā dhataraṭṭhakulahaṃsā nāma kahaṃ vasantī’’ti? Atheko luddo ‘‘himavante kira, deva, cittakūṭapabbateti no kulaparamparāya kathentī’’ti āha. ‘‘Jānāsi pana nesaṃ gahaṇūpāya’’nti? ‘‘Na jānāmi, devā’’ti. ‘‘Ke pana jānissantī’’ti? Brāhmaṇāti. So brāhmaṇapaṇḍite pakkosāpetvā cittakūṭapabbate suvaṇṇavaṇṇānaṃ haṃsānaṃ atthibhāvaṃ ārocetvā ‘‘jānātha nu kho tesaṃ gahaṇūpāya’’nti pucchi. ‘‘Mahārāja, kiṃ tehi gantvā gahitehi, upāyena te nagarasamīpaṃ ānetvā gahessāmā’’ti. ‘‘Ko pana upāyo’’ti? ‘‘Mahārāja, nagarato avidūre uttarena tigāvutamatte tigāvutappamāṇaṃ khemaṃ nāma saraṃ kārāpetvā udakassa pūretvā nānādhaññāni ropetvā pañcavaṇṇapadumasañchannaṃ kārāpetvā ekaṃ paṇḍitaṃ nesādaṃ paṭicchāpetvā manussānaṃ upagantuṃ adatvā catūsu kaṇṇesu ṭhitehi abhayaṃ ghosāpetha, taṃ sutvā nānāsakuṇā dasa disā otarissanti, tepi haṃsā paramparāya tassa sarassa khemabhāvaṃ sutvā āgacchissanti, atha ne vālapāsehi bandhāpetvā gaṇhāpeyyāthā’’ti.

Taṃ sutvā rājā tehi vuttapadese vuttappakāraṃ saraṃ kārāpetvā chekaṃ nesādaṃ pakkosāpetvā tassa sahassaṃ dāpetvā ‘‘tvaṃ ito paṭṭhāya attano kammaṃ mā kari, puttadāraṃ te ahaṃ posessāmi, tvaṃ appamatto khemaṃ saraṃ rakkhanto manusse paṭikkamāpetvā catūsu kaṇṇesu abhayaṃ ghosāpetvā āgatāgate sakuṇe mama ācikkheyyāsi, suvaṇṇahaṃsesu āgatesu mahantaṃ sakkāraṃ labhissasī’’ti tamassāsetvā khemaṃ saraṃ paṭicchāpesi. So tato paṭṭhāya raññā vuttanayeneva tattha paṭipajji, ‘‘khemaṃ saraṃ rakkhatī’’ti cassa ‘‘khemanesādo’’tveva nāmaṃ udapādi. Tato paṭṭhāya ca nānappakārā sakuṇā otariṃsu, ‘‘khemaṃ nibbhayaṃ sara’’nti paramparāghosena nānāhaṃsā āgamiṃsu. Paṭhamaṃ tāva tiṇahaṃsā āgamiṃsu, tesaṃ ghosena paṇḍuhaṃsā, tesaṃ ghosena manosilāvaṇṇā haṃsā, tesaṃ ghosena setahaṃsā, tesaṃ ghosena pākahaṃsā āgamiṃsu. Tesu āgatesu khemako rañño ārocesi – ‘‘deva, pañcavaṇṇā haṃsā āgantvā sare gocaraṃ gaṇhanti, pākahaṃsānaṃ āgatattā idāni katipāheneva suvaṇṇahaṃsā āgamissanti, mā cintayittha, devā’’ti.

Taṃ sutvā rājā ‘‘aññena tattha na gantabbaṃ, yo gacchissati, hatthapādachedanañca gharavilopañca pāpuṇissatī’’ti nagara bheriṃ carāpesi. Tato paṭṭhāya tattha koci na gacchati. Cittakūṭassa panāvidūre kañcanaguhāyaṃpākahaṃsā vasanti, tepi mahabbalā. Dhataraṭṭhakulena saddhiṃ tesaṃ sarīravaṇṇova viseso. Pākahaṃsarañño pana dhītā suvaṇṇavaṇṇā ahosi. So taṃ dhataraṭṭhamahissarassa anurūpāti tassa pādaparicārikaṃ katvā pesesi. Sā tassa piyā ahosi manāpā, teneva ca kāraṇena tāni dve haṃsakulāni aññamaññaṃ vissāsikāni jātāni.

Athekadivasaṃ bodhisattassa parivārahaṃsā pākahaṃse pucchiṃsu – ‘‘tumhe imesu divasesu kahaṃ gocaraṃ gaṇhathā’’ti? ‘‘Mayaṃ bārāṇasito avidūre khemasare gocaraṃ gaṇhāma, tumhe pana kuhiṃ āhiṇḍathā’’ti. ‘‘Asukaṃ nāmā’’ti vutte ‘‘kasmā khemasaraṃ na gacchatha, so hi saro ramaṇīyo nānāsakuṇasamākiṇṇo pañcavaṇṇapadumasañchanno nānādhaññaphalasampanno nānappakārabhamaragaṇanikūjito catūsu kaṇṇesu niccaṃ pavattaabhayaghosano, koci naṃ upasaṅkamituṃ samattho nāma natthi, pageva aññaṃ upaddavaṃ kātuṃ, evarūpo so saro’’ti khemasaraṃ vaṇṇayiṃsu. Te tesaṃ vacanaṃ sutvā ‘‘bārāṇasiyā samīpe kira evarūpo khemo nāma saro atthi, pākahaṃsā tattha gantvā gocaraṃ gaṇhanti, tumhepi dhataraṭṭhamahissarassa ārocetha, sace anujānāti, mayampi tattha gantvā gocaraṃ gaṇheyyāmā’’ti sumukhassa kathesuṃ. Sumukho rañño ārocesi. So cintesi – ‘‘manussā nāma bahumāyā kharamantā upāyakusalā, bhavitabbamettha kāraṇena, ettakaṃ kālaṃ eso saro natthi, idāni amhākaṃ gahaṇatthāya kato bhavissatī’’ti. So sumukhaṃ āha – ‘‘mā vo tattha gamanaṃ ruccatha, na so saro tehi sudhammatāya kato, amhākaṃ gahaṇatthāyeva kato, manussā nāma bahumāyā kharamantā upāyakusalā, tumhe sakeyeva gocare carathā’’ti.

Suvaṇṇahaṃsā ‘‘khemaṃ saraṃ gantukāmamhā’’ti dutiyampi tatiyampi sumukhassa ārocesuṃ. So tesaṃ tattha gantukāmataṃ mahāsattassa ārocesi. Atha mahāsatto ‘‘mama ñātakā maṃ nissāya mā kilamantu, tena hi gacchāmā’’ti navutihaṃsasahassaparivuto tattha gantvā gocaraṃ gahetvā haṃsakīḷaṃ kīḷitvā cittakūṭameva paccāgami. Khemako tesaṃ gocaraṃ caritvā gatakāle gantvā tesaṃ āgatabhāvaṃ rañño ārocesi. Rājā tuṭṭhacitto hutvā, ‘‘samma khemaka, ekaṃ vā dve vā haṃse gaṇhituṃ vāyama, mahantaṃ te yasaṃ dassāmī’’ti vatvā paribbayaṃ datvā taṃ uyyojesi. So tattha gantvā cāṭipañjare nisīditvā haṃsānaṃ caraṇaṭṭhānaṃ vīmaṃsi. Bodhisattā nāma nilloluppacārino honti, tasmā mahāsatto otiṇṇaṭṭhānato paṭṭhāya sapadānaṃ sāliṃ khādanto agamāsi. Sesā ito cito ca khādantā vicariṃsu.

Atha luddaputto ‘‘ayaṃ haṃso nilloluppacārī, imaṃ bandhituṃ vaṭṭatī’’ti cintetvā punadivase haṃsesu saraṃ anotiṇṇesuyeva cāṭipañjare nisinno taṃ ṭhānaṃ gantvā avidūre pañjare attānaṃ paṭicchādetvā chiddena olokento acchi. Tasmiṃ khaṇe mahāsatto navutihaṃsasahassapurakkhato hiyyo otiṇṇaṭṭhāneyeva otaritvā odhiyaṃ nisīditvā sāliṃ khādanto pāyāsi. Nesādo pañjarachiddena olokento tassa rūpasobhaggappattaṃ attabhāvaṃ disvā ‘‘ayaṃ haṃso sakaṭanābhippamāṇasarīro suvaṇṇavaṇṇo, tīhi rattarājīhi gīvāyaṃ parikkhitto, tisso rājiyo galena otaritvā urantarena gatā, tisso pacchābhāgena nibbijjhitvā gatā, rattakambalasuttasikkāya ṭhapitakañcanakkhandho viya atirocati, iminā etesaṃ raññā bhavitabbaṃ, imameva gaṇhissāmī’’ti cintesi. Haṃsarājāpi bahuṃ gocaraṃ caritvā jalakīḷaṃ kīḷitvā haṃsagaṇaparivuto cittakūṭameva agamāsi. Iminā niyāmeneva pañca divase gocaraṃ gaṇhi. Chaṭṭhe divase khemako kāḷaassavālamayaṃ daḷhaṃ mahārajjuṃ vaṭṭitvā yaṭṭhiyā pāsaṃ katvā ‘‘sve haṃsarājā imasmiṃ okāse otarissatī’’ti tathato ñatvā antoudake yaṭṭhipāsaṃ oḍḍi.

Punadivase haṃsarājā otaranto pādaṃ pāse pavesantoyeva otari. Athassa pāso pādaṃ ayapaṭṭakena kaḍḍhanto viya ābandhitvā gaṇhi. So ‘‘chindissāmi na’’nti vegaṃ janetvā kaḍḍhitvā pātesi. Paṭhamavāre suvaṇṇavaṇṇaṃ cammaṃ chijji, dutiyavāre kambalavaṇṇaṃ maṃsaṃ chijji, tatiyavāre nhāru chijji, catutthavāre pana ‘‘pādā chijjeyyuṃ, rañño pana hīnaṅgatā nāma ananucchavikā’’ti na vāyāmaṃ akāsi, balavavedanā ca pavattiṃsu. So cintesi – ‘‘sacāhaṃ baddharavaṃ ravissāmi, ñātakā me ñatrastā hutvā gocaraṃ aggahetvā chātajjhattāva palāyantā dubbalattā samudde patissantī’’ti. So vedanaṃ adhivāsetvā pāsavase vattetvā sāliṃ khādanto viya hutvā tesaṃ yāvadatthaṃ caritvā haṃsakīḷaṃ kīḷanakāle mahantena saddena baddharavaṃ ravi. Taṃ sutvā haṃsā maraṇabhayatajjitā vaggavaggā cittakūṭābhimukhā purimanayeneva pakkamiṃsu.

Sumukhopi heṭṭhā vuttanayeneva cintetvā vicinitvā tīsupi koṭṭhāsesu mahāsattaṃ adisvā ‘‘addhā tassevedaṃ bhayaṃ uppanna’’nti nivattitvā āgato mahāsattaṃ pāsena baddhaṃ lohitamakkhitaṃ dukkhāturaṃ paṅkapiṭṭhe nipannaṃ disvā ‘‘mā bhāyi, mahārāja, ahaṃ mama jīvitaṃ pariccajitvā tumhe mocessāmī’’ti vadanto otaritvā mahāsattaṃ assāsento paṅkapiṭṭhe nisīdi. Mahāsatto ‘‘navutihaṃsasahassesu maṃ chaḍḍetvā palāyantesu ayaṃ sumukho ekakova āgato, kiṃ nu kho luddaputtassa āgatakāle maṃ chaḍḍetvā palāyissati, udāhu no’’ti vīmaṃsanavasena lohitamakkhito pāsayaṭṭhiyaṃ olambantoyeva tisso gāthā abhāsi –

89.

‘‘Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, kāmaṃ sumukha pakkama.

90.

‘‘Ohāya maṃ ñātigaṇā, ekaṃ pāsavasaṃ gataṃ;

Anapekkhamānā gacchanti, kiṃ eko avahīyasi.

91.

‘‘Pateva patataṃ seṭṭha, natthi baddhe sahāyatā;

Mā anīghāya hāpesi, kāmaṃ sumukha pakkamā’’ti.

Tattha bhayameritāti bhayena eritā bhayaṭṭitā bhayacalitā. Tatiyapade ‘‘harī’’tipi ‘‘hema’’ntipi suvaṇṇasseva nāmaṃ. So ca harittacatāya hemavaṇṇo, tena taṃ evaṃ ālapati. Sumukhāti sundaramukha. Anapekkhamānāti tava ñātakā maṃ anolokentā nirālayā hutvā. Patevāti uppatāhiyeva. Mā anīghāyāti ito gantvā pattabbāya nidukkhabhāvāya vīriyaṃ mā hāpesi.

Taṃ sutvā sumukho ‘‘ayaṃ haṃsarājā mama piyamittabhāvaṃ na jānāti, anuppiyabhāṇī mittoti maṃ sallakkheti, sinehabhāvamassa dassessāmī’’ti cintetvā catasso gāthā abhāsi –

92.

‘‘Nāhaṃ dukkhaparetopi, dhataraṭṭha tuvaṃ jahe;

Jīvitaṃ maraṇaṃ vā me, tayā saddhiṃ bhavissati.

93.

‘‘Nāhaṃ dukkhaparetopi, dhataraṭṭha tuvaṃ jahe;

Na maṃ anariyasaṃyutte, kamme yojetumarahasi.

94.

‘‘Sakumāro sakhātyasmi, sacitte casmi te ṭhito;

Ñāto senāpatī tyāhaṃ, haṃsānaṃ pavaruttama.

95.

‘‘Kathaṃ ahaṃ vikattissaṃ, ñātimajjhe ito gato;

Taṃ hitvā patataṃ seṭṭha, kiṃ te vakkhāmito gato;

Idha pāṇaṃ cajissāmi, nānariyaṃ kattumussahe’’ti.

Tattha nāhanti ahaṃ, mahārāja, kāyikacetasikena dukkhena phuṭṭhopi taṃ na jahāmi. Anariyasaṃyutteti mittadubbhīhi ahirikehi kattabbatāya anariyabhāvena saṃyutte. Kammeti taṃ jahitvā pakkamanakamme. Sakumāroti samānakumāro, ekadivaseneva paṭisandhiṃ gahetvā ekadivase aṇḍakosaṃ padāletvā ekato vaḍḍhitakumāroti attho. Sakhātyasmīti ahaṃ te dakkhiṇakkhisamo piyasahāyo. Sacitteti tava sake citte ahaṃ ṭhito tava vase vattāmi, tayi jīvante jīvāmi, na jīvante na jīvāmīti attho. ‘‘Saṃcitte’’tipi pāṭho, tava citte ahaṃ saṇṭhito suṭṭhu ṭhitoti attho. Ñātoti sabbahaṃsānaṃ antare paññāto. Vikattissanti ‘‘kuhiṃ haṃsarājā’’ti pucchito ahaṃ kinti kathessāmi. Kiṃ te vakkhāmīti te tava pavattiṃ pucchante haṃsagaṇe kiṃ vakkhāmi.

Evaṃ sumukhena catūhi gāthāhi sīhanāde nadite tassa guṇaṃ pakāsento mahāsatto āha –

96.

‘‘Eso hi dhammo sumukha, yaṃ tvaṃ ariyapathe ṭhito;

Yo bhattāraṃ sakhāraṃ maṃ, na pariccattumussahe.

97.

‘‘Tañhi me pekkhamānassa, bhayaṃ na tveva jāyati;

Adhigacchasi tvaṃ mayhaṃ, evaṃbhūtassa jīvita’’nti.

Tattha eso dhammoti esa porāṇakapaṇḍitānaṃ sabhāvo. Bhattāraṃ sakhāraṃ manti sāmikañca sahāyañca maṃ. Bhayanti cittutrāso mayhaṃ na jāyati, cittakūṭapabbate haṃsagaṇamajjhe ṭhito viya homi. Mayhanti mama jīvitaṃ tvaṃ labhāpessasi.

Evaṃ tesaṃ kathentānaññeva luddaputto sarapariyante ṭhito haṃse tīhi khandhehi palāyante disvā ‘‘kiṃ nu kho’’ti pāsaṭṭhānaṃ olokento bodhisattaṃ pāsayaṭṭhiyaṃ olambantaṃ disvā sañjātasomanasso kacchaṃ daḷhaṃ bandhitvā muggaraṃ gahetvā kappuṭṭhānaggi viya avattharamāno paṇhiyā akkantakalale uparisīsena gantvā purato patante vegena upasaṅkami. Tamatthaṃ pakāsento satthā āha –

98.

‘‘Iccevaṃ mantayantānaṃ, ariyānaṃ ariyavuttinaṃ;

Daṇḍamādāya nesādo, āpatī turito bhusaṃ.

99.

‘‘Tamāpatantaṃ disvāna, sumukho atibrūhayi;

Aṭṭhāsi purato rañño, haṃso vissāsayaṃ byathaṃ.

100.

‘‘Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā;

Ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasañhitaṃ;

Tena pariyāpadānena, khippaṃ pāsā pamokkhasī’’ti.

Tattha ariyavuttinanti ariyācāre vattamānānaṃ. Bhusanti daḷhaṃ balavaṃ. Atibrūhayīti anantaragāthāya āgataṃ ‘‘mā bhāyī’’ti vacanaṃ vadanto atibrūhesi mahāsaddaṃ nicchāresi. Aṭṭhāsīti sace nesādo rājānaṃ paharissati, ahaṃ pahāraṃ sampaṭicchissāmīti jīvitaṃ pariccajitvā purato aṭṭhāsi. Vissāsayanti vissāsento assāsento. Byathanti byathitaṃ bhītaṃ rājānaṃ ‘‘mā bhāyī’’ti iminā vacanena vissāsento. Tādisāti tumhādisā ñāṇavīriyasampannā. Yoganti ñāṇavīriyayogaṃ. Yuttanti anucchavikaṃ. Dhammūpasañhitanti kāraṇanissitaṃ. Tena pariyāpadānenāti tena mayā payuttena yogena parisuddhena. Pamokkhasīti muccissasi.

Evaṃ sumukho mahāsattaṃ assāsetvā luddaputtassa santikaṃ gantvā madhuraṃ mānusiṃ vācaṃ nicchārento, ‘‘samma, tvaṃ konāmosī’’ti pucchitvā ‘‘suvaṇṇavaṇṇahaṃsarāja, ahaṃ khemako nāmā’’ti vutte, ‘‘samma khemaka, ‘tayā oḍḍitavālapāse yo vā so vā haṃso baddho’ti saññaṃ mā kari, navutiyā haṃsasahassānaṃ pavaro dhataraṭṭhahaṃsarājā te pāse baddho, ñāṇasīlācārasampanno saṅgāhakapakkhe ṭhito, na taṃ māretuṃ yutto, ahaṃ tava iminā kattabbakiccaṃ karissāmi, ayampi suvaṇṇavaṇṇo, ahampi tatheva, ahaṃ etassatthāya attano jīvitaṃ pariccajissāmi, sace tvaṃ etassa pattāni gaṇhitukāmosi, mama pattāni gaṇha, athopi cammamaṃsanhāruaṭṭhīnamaññataraṃ gaṇhitukāmosi, mameva sarīrato gaṇha, atha naṃ kīḷāhaṃsaṃ kātukāmosi, maññeva kara, jīvantameva vikkiṇitvā sace dhanaṃ uppādetukāmosi, maṃ jīvantameva vikkiṇitvā dhanaṃ uppādehi, mā etaṃ ñāṇādiguṇasaṃyuttaṃ haṃsarājānaṃ avadhi, sace hi naṃ vadhissasi, nirayādīhi na muccissasī’’ti taṃ nirayādibhayena santajjetvā attano madhurakathaṃ gaṇhāpetvā puna bodhisattassa santikaṃ gantvā taṃ assāsento aṭṭhāsi. Nesādo tassa kathaṃ sutvā ‘‘ayaṃ tiracchānagato samāno manussehipi kātuṃ asakkuṇeyyaṃ evarūpaṃ mittadhammaṃ karoti, manussāpi evaṃ mittadhamme ṭhātuṃ na sakkonti, aho esa ñāṇasampanno madhurakatho dhammiko’’ti sakalasarīraṃ pītisomanassaparipuṇṇaṃ katvā pahaṭṭhalomo daṇḍaṃ chaḍḍetvā sirasi añjaliṃ patiṭṭhapetvā sūriyaṃ namassanto viya sumukhassa guṇaṃ kittento aṭṭhāsi. Tamatthaṃ pakāsento satthā āha –

101.

‘‘Tassa taṃ vacanaṃ sutvā, sumukhassa subhāsitaṃ;

Pahaṭṭhalomo nesādo, añjalissa paṇāmayi.

102.

‘‘Na me sutaṃ vā diṭṭhaṃ vā, bhāsanto mānusiṃ dijo;

Ariyaṃ bruvāno vakkaṅgo, cajanto mānusiṃ giraṃ.

103.

‘‘Kiṃ nu tāyaṃ dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahīyasī’’ti.

Tattha añjalissa paṇāmayīti añjaliṃ assa upanāmayi, ‘‘na me’’ti gāthāyassa thutiṃ karoti. Tattha mānusinti manussavācaṃ. Ariyanti sundaraṃ niddosaṃ. Cajantoti vissajjento. Idaṃ vuttaṃ hoti – samma, tvaṃ dijo samāno ajja mayā saddhiṃ mānusiṃ vācaṃ bhāsanto niddosaṃ bruvāno mānusiṃ giraṃ cajanto paccakkhato diṭṭho, ito pubbe pana idaṃ acchariyaṃ mayā neva sutaṃ na diṭṭhanti. Kiṃ nu tāyanti yaṃ etaṃ tvaṃ upāsasi, kiṃ nu te ayaṃ hoti.

Evaṃ tuṭṭhacittena nesādena puṭṭho sumukho ‘‘ayaṃ muduko jāto, idānissa bhiyyosomattāya mudubhāvatthaṃ mama guṇaṃ dassesāmī’’ti cintetvā āha –

104.

‘‘Rājā me so dijāmitta, senāpaccassa kārayiṃ;

Tamāpade pariccatuṃ, nussahe vihagādhipaṃ.

105.

‘‘Mahāgaṇāya bhattā me, mā eko byasanaṃ agā;

Tathā taṃ samma nesāda, bhattāyaṃ abhito rame’’ti.

Tattha nussaheti na samatthomhi. Mahāgaṇāyāti mahato haṃsagaṇassa. Mā ekoti mādise sevake vijjamāne mā ekako byasanaṃ agā. Tathā tanti yathā ahaṃ vadāmi, tatheva taṃ. Sammāti vayassa. Bhattāyaṃ abhito rameti bhattā ayaṃ mama, ahamassa abhito rame santike ramāmi na ukkaṇṭhāmīti.

Nesādo taṃ tassa dhammanissitaṃ madhurakathaṃ sutvā somanassappatto pahaṭṭhalomo ‘‘sacāhaṃ etaṃ sīlādiguṇasaṃyuttaṃ haṃsarājānaṃ vadhissāmi, catūhi apāyehi na muccissāmi, rājā maṃ yadicchati, taṃ karotu, ahametaṃ sumukhassa dāyaṃ katvā vissajjessāmī’’ti cintetvā gāthamāha –

106.

‘‘Ariyavattasi vakkaṅga, yo piṇḍamapacāyasi;

Cajāmi te taṃ bhattāraṃ, gacchathūbho yathāsukha’’nti.

Tattha ariyavattasīti mittadhammarakkhaṇasaṅkhātena ācāraariyānaṃ vattena samannāgatosi. Piṇḍamapacāyasīti bhattu santikā laddhaṃ piṇḍaṃ senāpatiṭṭhānaṃ pūjesi. Gacchathūbhoti dvepi janā assumukhe ñātisaṅghe hāsayamānā yathāsukhaṃ gacchathāti.

Evaṃ vatvā nesādo muducittena mahāsattaṃ upasaṅkamitvā yaṭṭhiṃ onāmetvā paṅkapiṭṭhe nisīdāpetvā pāsayaṭṭhiyā mocetvā taṃ ukkhipitvā sarato nīharitvā taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde baddhapāsaṃ saṇikaṃ mocetvā mahāsatte balavasinehaṃ paccupaṭṭhāpetvā mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappunaṃ parimajji, athassa mettānubhāvena sirāya sirā, maṃsena maṃsaṃ, cammena cammaṃ ghaṭitaṃ, pādo pākatiko ahosi, itarena nibbiseso. Bodhisatto sukhappatto hutvā pakatibhāvena nisīdi. Sumukho attānaṃ nissāya rañño sukhitabhāvaṃ disvā sañjātasomanasso cintesi – ‘‘iminā amhākaṃ mahāupakāro kato, amhehi etassa kato upakāro nāma natthi, sace esa rājarājamahāmattānaṃ atthāya amhe gaṇhi, tesaṃ santikaṃ netvā bahuṃ dhanaṃ labhissati, sace attano atthāya gaṇhi, amhe vikkiṇitvā dhanaṃ labhissateva, pucchissāmi tāva na’’nti. Atha naṃ upakāraṃ kātukāmatāya pucchanto āha –

107.

‘‘Sace attappayogena, ohito haṃsapakkhinaṃ;

Paṭiggaṇhāma te samma, etaṃ abhayadakkhiṇaṃ.

108.

‘‘No ce attappayogena, ohito haṃsapakkhinaṃ;

Anissaro muñcamamhe, theyyaṃ kayirāsi luddakā’’ti.

Tattha saceti, samma nesāda, sace tayā attano payogena attano atthāya haṃsānañceva sesapakkhīnañca pāso ohito. Anissaroti anissaro hutvā amhe muñcanto yenāsi āṇatto, tassasantakaṃ gaṇhanto theyyaṃ kayirāsi.

Taṃ sutvā nesādo ‘‘nāhaṃ tumhe attano atthāya gaṇhiṃ, bārāṇasiraññā pana saṃyamena gaṇhāpitomhī’’ti vatvā deviyā diṭṭhasupinakālato paṭṭhāya yāva raññā tesaṃ āgatabhāvaṃ sutvā, ‘‘samma khemaka, ekaṃ vā dve vā haṃse gaṇhituṃ vāyama, mahantaṃ te yasaṃ dassāmī’’ti vatvā paribbayaṃ datvā uyyojitabhāvo, tāva sabbaṃ pavattiṃ ārocesi. Taṃ sutvā sumukho ‘‘iminā nesādena attano jīvitaṃ agaṇetvā amhe vissajjentena dukkaraṃ kataṃ, sace mayaṃ ito cittakūṭaṃ gamissāma, neva dhataraṭṭharañño paññānubhāvo, na mayhaṃ mittadhammo pākaṭo bhavissati, na luddaputto mahantaṃ yasaṃ lacchati, na rājā pañcasu sīlesu patiṭṭhahissati, na deviyā manoratho matthakaṃ pāpuṇissatī’’ti cintetvā, ‘‘samma, evaṃ sante amhe vissajjetuṃ na labhasi, rañño no dassehi, so amhe yathāruciṃ karissatī’’ti imamatthaṃ pakāsento gāthamāha –

109.

‘‘Yassa tvaṃ bhatako rañño, kāmaṃ tasseva pāpaya;

Tattha saṃyamano rājā, yathābhiññaṃ karissatī’’ti.

Tattha tassevāti tasseva santikaṃ nehi. Tatthāti tasmiṃ rājanivesane. Yathābhiññanti yathādhippāyaṃ yathāruciṃ.

Taṃ sutvā nesādo ‘‘mā vo bhaddante rājadassanaṃ ruccittha, rājāno nāma sappaṭibhayā, kīḷāhaṃse vā vo kareyyuṃ māreyyuṃ vā’’ti āha. Atha naṃ sumukho, ‘‘samma luddaka mā amhākaṃ cintayi, ahaṃ tādisassa kakkhaḷassa dhammakathāya maddavaṃ janesiṃ, rañño kiṃ na janessāmi, rājāno hi paṇḍitā subhāsitadubbhāsitaññu, khippaṃ no rañño santikaṃ nehi, nayanto ca mā bandhanena nayi, pupphapañjare pana nisīdāpetvā nehi, pupphapañjaraṃ karonto dhataraṭṭhassa mahantaṃ setapadumasañchannaṃ, mama khuddakaṃ rattapadumasañchannaṃ katvā dhataraṭṭhaṃ purato, mamaṃ pacchato nīcataraṃ katvā ādāya khippaṃ netvā rañño dassehī’’ti āha. So tassa vacanaṃ sutvā ‘‘sumukho rājānaṃ disvā mama mahantaṃ yasaṃ dātukāmo bhavissatī’’ti sañjātasomanasso mudūhi latāhi pañjare katvā padumehi chādetvā vuttanayeneva te gahetvā agamāsi. Tamatthaṃ pakāsento satthā āha –

110.

‘‘Iccevaṃ vutto nesādo, hemavaṇṇe harittace;

Ubho hatthehi saṅgayha, pañjare ajjhavodahi.

111.

‘‘Te pañjaragate pakkhī, ubho bhassaravaṇṇine;

Sumukhaṃ dhataraṭṭhañca, luddo ādāya pakkamī’’ti.

Tattha ajjhavodahīti odahi ṭhapesi. Bhassaravaṇṇineti pabhāsampannavaṇṇe.

Evaṃ luddassa te ādāya pakkamanakāle dhataraṭṭho pākahaṃsarājadhītaraṃ attano bhariyaṃ saritvā sumukhaṃ āmantetvā kilesavasena vilapi. Tamatthaṃ pakāsento satthā āha –

112.

‘‘Harīyamāno dhataraṭṭho, sumukhaṃ etadabravi;

Bāḷhaṃ bhāyāmi sumukha, sāmāya lakkhaṇūruyā;

Asmākaṃ vadhamaññāya, athattānaṃ vadhissati.

113.

‘‘Pākahaṃsā ca sumukha, suhemā hemasuttacā;

Koñcī samuddatīreva, kapaṇā nūna rucchatī’’ti.

Tattha bhāyāmīti maraṇato bhāyāmi. Sāmāyāti suvaṇṇavaṇṇāya. Lakkhaṇūruyāti lakkhaṇasampannaūruyā. Vacamaññāyāti vadhaṃ jānitvā ‘‘mama piyasāmiko mārito’’ti saññī hutvā. Vadhissatīti kiṃ me piyasāmike mate jīvitenāti marissati. Pākahaṃsāti pākahaṃsarājadhītā. Suhemāti evaṃnāmikā. Hemasuttacāti hemasadisasundaratacā. Rucchatīti yathā loṇisaṅkhātaṃ samuddaṃ otaritvā mate patimhi koñcī sakuṇikā kapaṇā rodati, evaṃ nūna sā rodissatīti.

Taṃ sutvā sumukho ‘‘ayaṃ haṃsarājā aññe ovadituṃ yutto mātugāmaṃ nissāya kilesavasena vilapati, udakassa ādittakālo viya vatiyā uṭṭhāya kedārakhādanakālo viya ca jāto, yaṃnūnāhaṃ attano balena mātugāmassa dosaṃ pakāsetvā etaṃ saññāpeyya’’nti cintetvā gāthamāha –

114.

‘‘Evaṃ mahanto lokassa, appameyyo mahāgaṇī;

Ekitthimanusoceyya, nayidaṃ paññavatāmiva.

115.

‘‘Vātova gandhamādeti, ubhayaṃ chekapāpakaṃ;

Bālo āmakapakkaṃva, lolo andhova āmisaṃ.

116.

‘‘Avinicchayaññu atthesu, mandova paṭibhāsi maṃ;

Kiccākiccaṃ na jānāsi, sampatto kālapariyāyaṃ.

117.

‘‘Aḍḍhummatto udīresi, yo seyyā maññasitthiyo;

Bahusādhāraṇā hetā, soṇḍānaṃva surāgharaṃ.

118.

‘‘Māyā cetā marīcī ca, sokā rogā cupaddavā;

Kharā ca bandhanā cetā, maccupāsā guhāsayā;

Tāsu yo vissase poso, so naresu narādhamo’’ti.

Tattha mahantoti mahanto samāno. Lokassāti haṃsalokassa. Appameyyoti guṇehi pametuṃ asakkuṇeyyo. Mahāgaṇīti mahantena gaṇena samannāgato gaṇasatthā. Ekitthinti yaṃ evarūpo bhavaṃ ekaṃ itthiṃ anusoceyya, idaṃ anusocanaṃ na paññavataṃ iva, tenāhaṃ ajja taṃ bāloti maññāmīti adhippāyenevamāha.

Ādetīti gaṇhāti. Chekapāpakanti sundarāsundaraṃ. Āmakapakkati āmakañca pakkañca. Loloti rasalolo. Idaṃ vuttaṃ hoti – mahārāja, yathā nāma vāto padumasarādīni paharitvā sugandhampi saṅkāraṭṭhānādīni paharitvā duggandhampīti ubhayaṃ chekapāpakaṃ gandhaṃ ādiyati, yathā ca bālo kumārako ambajambūnaṃ heṭṭhā nisinno hatthaṃ pasāretvā patitapatitaṃ āmakampi pakkampi phalaṃ gahetvā khādati, yathā ca rasalolo andho bhatte upanīte yaṃkiñci samakkhikampi nimmakkhikampi āmisaṃ ādiyati, evaṃ itthiyo nāma kilesavasena aḍḍhampi duggatampi kulīnampi akulīnampi abhirūpampi virūpampi gaṇhanti bhajanti, tādisānaṃ pāpadhammānaṃ itthīnaṃ kiṃkāraṇā vippalapasi, mahārājāti.

Atthesūti kāraṇākāraṇesu. Mandoti andhabālo. Paṭibhāsi manti mama upaṭṭhāsi. Kālapariyāyanti evarūpaṃ maraṇakālaṃ patto ‘‘imasmiṃ kāle idaṃ kattabbaṃ, idaṃ nakattabbaṃ, idaṃ vattabbaṃ, idaṃ na vattabba’’nti na jānāsi devāti. Aḍḍhummattoti aḍḍhummattako maññe hutvā. Udīresīti yathā suraṃ pivitvā nātimatto puriso yaṃ vā taṃ vā palapati, evaṃ palapasīti attho. Seyyāti varā uttamā.

‘‘Māyā cā’’tiādīsu, deva, itthiyo nāmetā vañcanaṭṭhena māyā, agayhupagaṭṭhena marīcī, sokādīnaṃ paccayattā sokā, rogā, anekappakārā upaddavā, kodhādīhi thaddhabhāveneva kharā. Tā hi nissāya andubandhanādīhi bandhanato bandhanā cetā, itthiyo nāma sarīraguhāsayavaseneva maccu nāma etā, devāti. ‘‘Kāmahetu, kāmanidānaṃ, kāmādhikaraṇaṃ, kāmānameva hetu rājāno coraṃ gahetvā’’ti (ma. ni. 1.168-169) suttenapesa attho dīpetabbo.

Tato dhataraṭṭho mātugāme paṭibaddhacittatāya ‘‘tvaṃ mātugāmassa guṇaṃ na jānāsi, paṇḍitā eva etaṃ jānanti, na hetā garahitabbā’’ti dīpento āha –

119.

‘‘Yaṃ vuddhehi upaññātaṃ, ko taṃ ninditumarahati;

Mahābhūtitthiyo nāma, lokasmiṃ udapajjisuṃ.

120.

‘‘Khiḍḍā paṇihitā tyāsu, rati tyāsu patiṭṭhitā;

Bījāni tyāsu rūhanti, yadidaṃ sattā pajāyare;

Tāsu ko nibbide poso, pāṇamāsajja pāṇibhi.

121.

‘‘Tvameva nañño sumukha, thīnaṃ atthesu yuñjasi;

Tassa tyajja bhaye jāte, bhīte na jāyate mati.

122.

‘‘Sabbo hi saṃsayaṃ patto, bhayaṃ bhīrū titikkhati;

Paṇḍitā ca mahantāno, atthe yuñjanti duyyuje.

123.

‘‘Etadatthāya rājāno, sūramicchanti mantinaṃ;

Paṭibāhati yaṃ sūro, āpadaṃ attapariyāyaṃ.

124.

‘‘Mā no ajja vikantiṃsu, rañño sūdā mahānase;

Tathā hi vaṇṇo pattānaṃ, phalaṃ veḷuṃva taṃ vadhi.

125.

‘‘Muttopi na icchi uḍḍetuṃ, sayaṃ bandhaṃ upāgami;

Sopajja saṃsayaṃ patto, atthaṃ gaṇhāhi mā mukha’’nti.

Tattha yanti yaṃ mātugāmasaṅkhātaṃ vatthu paññāvuddhehi ñātaṃ, tesameva pākaṭaṃ, na bālānaṃ. Mahābhūtāti mahāguṇā mahānisaṃsā. Udapajjisunti paṭhamakappikakāle itthiliṅgasseva paṭhamaṃ pātubhūtattā paṭhamaṃ nibbattāti attho. Tyāsūti sumukha tāsu itthīsu kāyavacīkhiḍḍā ca paṇihitā ohitā ṭhapitā, kāmaguṇarati ca patiṭṭhitā. Bījānīti buddhapaccekabuddhaariyasāvakacakkavattiādibījāni tāsu ruhanti. Yadidanti ye ete sabbepi sattā. Pajāyareti sabbe tāsaññeva kucchimhi saṃvaddhāti dīpeti. Nibbideti nibbindeyya. Pāṇamāsajja pāṇibhīti attano pāṇehipi tāsaṃ pāṇaṃ āsādetvā attano jīvitaṃ cajantopi tā labhitvā ko nibbindeyyāti attho.

Naññoti na añño, sumukha, mayā cittakūṭatale haṃsagaṇamajjhe nisinnena taṃ adisvā ‘‘kahaṃ nu sumukho’’ti vutte ‘‘esa mātugāmaṃ gahetvā kañcanaguhāyaṃ uttamaratiṃ anubhotī’’ti vadanti, evaṃ tvameva thīnaṃ atthesu yuñjasi yuttapayutto hosi, na aññoti attho. Tassa tyajjāti tassa te ajja maraṇabhaye jāte iminā bhītena maraṇabhayena bhīto maññe, ayaṃ mātugāmassa dosadassane nipuṇā mati jāyateti adhippāyenevamāha.

Sabbo hīti yo hi koci. Saṃsayaṃ pattoti jīvitasaṃsayappatto. Bhīrūti bhīrū hutvāpi bhayaṃ adhivāseti. Mahantānoti ye pana paṇḍitā ca honti mahante ca ṭhāne ṭhitā mahantāno, te duyyuje atthe yuñjanti ghaṭenti vāyamanti, tasmā ‘‘mā bhāyi, dhīro hohī’’ti taṃ ussāhento evamāha. Āpadanti sāmino āgataṃ āpadaṃ esa sūro paṭibāhati, etadatthāya sūraṃ mantinaṃ icchanti. Attapariyāyanti attano parittāṇampi ca kātuṃ sakkotīti adhippāyo.

Vikantiṃsūti chindiṃsu. Idaṃ vuttaṃ hoti – samma sumukha, tvaṃ mayā attano anantare ṭhāne ṭhapito, tasmā yathā ajja rañño sūdā amhe maṃsatthāya na vikantiṃsu, tathā karohi, tādiso hi amhākaṃ pattavaṇṇo. Taṃ vadhīti svāyaṃ vaṇṇo yathā nāma veḷuṃ nissāya jātaṃ phalaṃ veḷumeva vadhati, tathā mā taṃ vadhi, tañca mañca mā vadhīti adhippāyenevamāha.

Muttopīti yathāsukhaṃ cittakūṭapabbataṃ gacchāti evaṃ luddaputtena mayā saddhiṃ mutto vissajjito samānopi uḍḍituṃ na icchi. Sayanti rājānaṃ daṭṭhukāmo hutvā sayameva bandhaṃ upagatoti evamidaṃ amhākaṃ bhayaṃ taṃ nissāya āgataṃ. Sopajjāti sopi ajja jīvitasaṃsayaṃ patto. Atthaṃ gaṇhāhi mā mukhanti idāni amhākaṃ muñcanakāraṇaṃ gaṇha, yathā muccāma, tathā vāyama, ‘‘vātova gandhamādetī’’tiādīni vadanto itthigarahatthāya mukhaṃ mā pasārayi.

Evaṃ mahāsatto mātugāmaṃ vaṇṇetvā sumukhaṃ appaṭibhāṇaṃ katvā tassa anattamanabhāvaṃ viditvā idāni naṃ paggaṇhanto gāthamāha –

126.

‘‘So taṃ yogaṃ payuñjassu, yuttaṃ dhammūpasaṃhitaṃ;

Tava pariyāpadānena, mama pāṇesanaṃ carā’’ti.

Tattha soti, samma sumukha, so tvaṃ. Taṃ yoganti yaṃ pubbe ‘‘ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasaṃhita’’nti avacāsi, taṃ idāni payuñjassu. Tava pariyāpadānenāti tava tena yogena parisuddhena. ‘‘Pariyodātenā’’tipi pāṭho, parittāṇenāti attho, tayā katattā tava santakena parittāṇena mama jīvitapariyesanaṃ carāti adhippāyo.

Atha sumukho ‘‘ayaṃ ativiya maraṇabhayabhīto mama ñāṇabalaṃ na jānāti, rājānaṃ disvā thokaṃ kathaṃ labhitvā jānissāmi, assāsessāmi tāva na’’nti cintetvā gāthamāha –

127.

‘‘Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā;

Ahaṃ yogaṃ payuñjissaṃ, yuttaṃ dhammūpasaṃhitaṃ;

Mama pariyāpadānena, khippaṃ pāsā pamokkhasī’’ti.

Tattha pāsāti dukkhapāsato.

Iti tesaṃ sakuṇabhāsāya kathentānaṃ luddaputto na kiñci aññāsi, kevalaṃ pana te kājenādāya bārāṇasiṃ pāvisi. Acchariyabbhutajātena añjalinā mahājanena anuggacchamāno so rājadvāraṃ patvā attano āgatabhāvaṃ rañño ārocāpesi. Tamatthaṃ pakāsento satthā āha –

128.

‘‘So luddo haṃsakājena, rājadvāraṃ upāgami;

Paṭivedetha maṃ rañño, dhataraṭṭhāyamāgato’’ti.

Tattha paṭivedetha manti khemako āgatoti evaṃ maṃ rañño nivedetha. Dhataraṭṭhāyanti ayaṃ dhataraṭṭho āgatoti paṭivedetha.

Dovāriko gantvā paṭivedesi. Rājā sañjātasomanasso ‘‘khippaṃ āgacchatū’’ti vatvā amaccagaṇaparivuto samussitasetacchatte rājapallaṅke nisinno khemakaṃ haṃsakājaṃ ādāya mahātalaṃ abhiruḷhaṃ disvā suvaṇṇavaṇṇe haṃse oloketvā ‘‘sampuṇṇo me manoratho’’ti tassa kattabbakiccaṃ amacce āṇāpesi. Tamatthaṃ pakāsento satthā āha –

129.

‘‘Te disvā puññasaṅkāse, ubho lakkhaṇasammate;

Khalu saṃyamano rājā, amacce ajjhabhāsatha.

130.

‘‘Detha luddassa vatthāni, annaṃ pānañca bhojanaṃ;

Kāmaṃkaro hiraññassa, yāvanto esa icchatī’’ti.

Tattha puññasaṅkāseti attano puññasadise. Lakkhaṇasammateti seṭṭhasammate abhiññāte. Khalūti nipāto, tassa ‘‘te khalu disvā’’ti purimapadena sambandho. ‘‘Dethā’’tiādīni rājā pasannākāraṃ karonto āha. Tattha kāmaṃkaro hiraññassāti hiraññaṃ assa kāmakiriyā atthu. Yāvantoti yattakaṃ esa icchati, tattakaṃ hiraññamassa dethāti attho.

Evaṃ pasannākāraṃ kāretvā pītisomanassāsamussahito ‘‘gacchatha naṃ alaṅkaritvā ānethā’’ti āha. Atha naṃ amaccā rājanivesanā otāretvā kappitakesamassuṃ nhātānulittaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā rañño dassesuṃ. Athassa rājā saṃvacchare satasahassuṭṭhānake dvādasa gāme ājaññayuttaṃ rathaṃ alaṅkatamahāgehañcāti mahantaṃ yasaṃ dāpesi. So mahantaṃ yasaṃ labhitvā attano kammaṃ pakāsetuṃ ‘‘na te, deva, mayā yo vā so vā haṃso ānīto, ayaṃ pana navutiyā haṃsasahassānaṃ rājā dhataraṭṭho nāma, ayaṃ senāpati sumukho nāmā’’ti āha. Atha naṃ rājā ‘‘kathaṃ te, samma, ete gahitā’’ti pucchi. Tamatthaṃ pakāsento satthā āha –

131.

‘‘Disvā luddaṃ pasannattaṃ, kāsirājā tadabravi;

Yadyāyaṃ samma khemaka, puṇṇā haṃsehi tiṭṭhati.

132.

‘‘Kathaṃ rucimajjhagataṃ, pāsahattho upāgami;

Okiṇṇaṃ ñātisaṅghehi, nimmajjhimaṃ kathaṃ gahī’’ti.

Tattha pasannattanti pasannabhāvaṃ somanassappattaṃ. Yadyāyanti, samma khemaka, yadi ayaṃ amhākaṃ pokkharaṇī navutihaṃsasahassehi puṇṇā tiṭṭhati. Kathaṃ rucimajjhagatanti evaṃ sante tvaṃ tesaṃ rucīnaṃ piyadassanānaṃ haṃsānaṃ majjhagataṃ etaṃ ñātisaṅghehi okiṇṇaṃ. Nimmajjhimanti neva majjhimaṃ neva kaniṭṭhaṃ uttamaṃ haṃsarājānaṃ kathaṃ pāsahattho upāgami kathaṃ gaṇhīti.

So tassa kathento āha –

133.

‘‘Ajja me sattamā ratti, adanāni upāsato;

Padametassa anvesaṃ, appamatto ghaṭassito.

134.

‘‘Athassa padamaddakkhiṃ, carato adanesanaṃ;

Tatthāhaṃ odahiṃ pāsaṃ, evaṃ taṃ dijamaggahi’’nti.

Tattha adanānīti ādānāni, gocaraggahaṇaṭṭhānānīti attho, ayameva vā pāṭho. Upāsatoti upagacchantassa. Padanti gocarabhūmiyaṃ akkantapadaṃ. Ghaṭassitoti cāṭipañjare nissito hutvā. Athassāti atha chaṭṭhe divase etassa adanesanaṃ carantassa padaṃ addakkhiṃ. Evaṃ tanti evaṃ taṃ dijaṃ aggahinti sabbaṃ gahitopāyaṃ ācikkhi.

Taṃ sutvā rājā ‘‘ayaṃ dvāre ṭhatvā paṭivedentopi dhataraṭṭhassevāgamanaṃ paṭivedesi, idānipi etaṃ ekameva gaṇhinti vadati, kiṃ nu kho ettha kāraṇa’’nti cintetvā gāthamāha –

135.

‘‘Ludda dve ime sakuṇā, atha ekoti bhāsasi;

Cittaṃ nu te vipariyattaṃ, adu kiṃ nu jigīsasī’’ti.

Tattha vipariyattanti vipallatthaṃ. Adu kiṃ nu jigīsasīti udāhu kiṃ nu cintesi, kiṃ itaraṃ gahetvā aññassa dātukāmo hutvā cintesīti pucchati.

Tato luddo ‘‘na me, deva, cittaṃ vipallatthaṃ, nāpi ahaṃ itaraṃ aññassa dātukāmo, apica kho pana mayā ohite pāse ekova baddho’’ti āvi karonto āha –

136.

‘‘Yassa lohitakā tālā, tapanīyanibhā subhā;

Uraṃ saṃhacca tiṭṭhanti, so me bandhaṃ upāgami.

137.

‘‘Athāyaṃ bhassaro pakkhī, abaddho baddhamāturaṃ;

Ariyaṃ bruvāno aṭṭhāsi, cajanto mānusiṃ gira’’nti.

Tattha lohitakāti rattavaṇṇā. Lātāti rājiyo. Uraṃ saṃhaccāti uraṃ āhacca. Idaṃ vuttaṃ hoti – mahārāja, yassetā rattasuvaṇṇasappaṭibhāgā tisso lohitakā rājiyo gīvaṃ parikkhipitvā uraṃ āhacca tiṭṭhanti, so ekova mama pāse bandhaṃ upāgatoti. Bhassaroti parisuddho pabhāsampanno. Āturanti gilānaṃ dukkhitaṃ aṭṭhāsīti.

Atha dhataraṭṭhassa baddhabhāvaṃ ñatvā nivattitvā etaṃ samassāsetvā mamāgamanakāle ca paccuggamanaṃ katvā ākāseyeva mayā saddhiṃ madhurapaṭisanthāraṃ katvā manussabhāsāya dhataraṭṭhassa guṇaṃ kathento aṭṭhāsi, mama hadayaṃ mudukaṃ katvā puna etasseva purato aṭṭhāsi. Athāhaṃ, deva, sumukhassa subhāsitaṃ sutvā pasannacitto dhataraṭṭhaṃ vissajjesiṃ, iti dhataraṭṭhassa pāsato mokkho, ime haṃse ādāya mama idhāgamanañca sumukheneva katanti. Evaṃ so sumukhassa guṇakathaṃ kathesi. Taṃ sutvā rājā sumukhassa dhammakathaṃ sotukāmo ahosi. Luddaputtassa sakkāraṃ karontasseva sūriyo atthaṅgato, dīpā pajjalitā, bahū khattiyādayo sannipatitā, khemā devīpi vividhanāṭakaparivārā rañño dakkhiṇapasse nisīdi. Tasmiṃ khaṇe rājā sumukhaṃ kathāpetukāmo gāthamāha –

138.

‘‘Atha kiṃ dāni sumukha, hanuṃ saṃhacca tiṭṭhasi;

Adu me parisaṃ patto, bhayā bhīto na bhāsasī’’ti.

Tattha hanuṃ saṃhaccāti madhurakatho kira tvaṃ, atha kasmā idāni mukhaṃ pidhāya tiṭṭhasi. Adūti kacci. Bhayā bhītoti parisasārajjabhayena bhīto hutvā.

Taṃ sutvā sumukho abhītabhāvaṃ dassento gāthamāha –

139.

‘‘Nāhaṃ kāsipati bhīto, ogayha parisaṃ tava;

Nāhaṃ bhayā na bhāsissaṃ, vākyaṃ atthasmiṃ tādise’’ti.

Tattha tādiseti apica kho pana tathārūpe atthe uppanne vākyaṃ bhāsissāmīti vacanokāsaṃ olokento nisinnomhīti attho.

Taṃ sutvā rājā tassa kathaṃ vaḍḍhetukāmatāya parihāsaṃ karonto āha –

140.

‘‘Na te abhisaraṃ passe, na rathe napi pattike;

Nāssa cammaṃva kīṭaṃ vā, vammite ca dhanuggahe.

141.

‘‘Na hiraññaṃ suvaṇṇaṃ vā, nagaraṃ vā sumāpitaṃ;

Okiṇṇaparikhaṃ duggaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Yattha paviṭṭho sumukha, bhāyitabbaṃ na bhāyasī’’ti.

Tattha abhisaranti rakkhaṇatthāya parivāretvā ṭhitaṃ āvudhahatthaṃ parisaṃ te na passāmi. Nāssāti ettha assāti nipātamattaṃ. Cammanti saraparittāṇacammaṃ. Kīṭanti kīṭaṃ cāṭikapālādi vuccati. Cāṭikapālahatthāpi te santike natthīti dīpeti. Vammiteti cammasannaddhe. Na hiraññanti yaṃ nissāya na bhāyasi, taṃ hiraññampi te na passāmi.

Evaṃ raññā ‘‘kiṃ te abhāyanakāraṇa’’nti vutte taṃ kathento āha –

142.

‘‘Na me abhisarenattho, nagarena dhanena vā;

Apathena pathaṃ yāma, antalikkhecarā mayaṃ.

143.

‘‘Sutā ca paṇḍitā tyamhā, nipuṇā catthacintakā;

Bhāsematthavatiṃ vācaṃ, sacce cassa patiṭṭhito.

144.

‘‘Kiñca tuyhaṃ asaccassa, anariyassa karissati;

Musāvādissa luddassa, bhaṇitampi subhāsita’’nti.

Tattha abhisarenāti ārakkhaparivārena. Atthoti etena mama kiccaṃ natthi. Kasmā? Yasmā apathena tumhādisānaṃ amaggena pathaṃ māpetvā yāma, ākāsacārino mayanti. Paṇḍitā tyamhāti paṇḍitāti tayā sutāmhā, teneva kāraṇena amhākaṃ santikā dhammaṃ sotukāmo kira no gāhāpesi. Sacce cassāti sace pana tvaṃ sacce patiṭṭhito assa, atthavatiṃ kāraṇanissitaṃ vācaṃ bhāseyyāma. Asaccassāti vacīsaccarahitassa tava subhāsitaṃ muṇḍassa dantasūci viya kiṃ karissati.

Taṃ sutvā rājā ‘‘kasmā maṃ musāvādī anariyoti vadasi, kiṃ mayā kata’’nti āha. Atha naṃ sumukho ‘‘tena hi, mahārāja, suṇāhī’’ti vatvā āha –

145.

‘‘Taṃ brāhmaṇānaṃ vacanā, imaṃ khemamakārayi;

Abhayañca tayā ghuṭṭhaṃ, imāyo dasadhā disā.

146.

‘‘Ogayha te pokkharaṇiṃ, vippasannodakaṃ suciṃ;

Pahūtaṃ cādanaṃ tattha, ahiṃsā cettha pakkhinaṃ.

147.

‘‘Idaṃ sutvāna nigghosaṃ, āgatamha tavantike;

Te te baddhasma pāsena, etaṃ te bhāsitaṃ musā.

148.

‘‘Musāvādaṃ purakkhatvā, icchālobhañca pāpakaṃ;

Ubhosandhimatikkamma, asātaṃ upapajjatī’’ti.

Tattha tanti tvaṃ. Khemanti evaṃnāmikaṃ pokkharaṇiṃ. Ghuṭṭhanti catūsu kaṇṇesu ṭhatvā ghosāpitaṃ. Dasadhāti imāsu dasadhā ṭhitāsu disāsu tayā abhayaṃ ghuṭṭhaṃ. Ogayhāti ogāhetvā āgatānaṃ santikā. Pahūtaṃ cādananti pahūtañca padumapupphasāliādikaṃ adanaṃ. Idaṃ sutvānāti tesaṃ taṃ pokkharaṇiṃ ogāhetvā āgatānaṃ santikā idaṃ abhayaṃ sutvā tavantike tava samīpe tayā kāritapokkharaṇiṃ āgatāmhāti attho. Te teti te mayaṃ tava pāsena baddhā. Purakkhatvāti purato katvā. Icchālobhanti icchāsaṅkhātaṃ pāpakaṃ lobhaṃ. Ubhosandhinti ubhayaṃ devaloke ca manussaloke ca paṭisandhiṃ ime pāpadhamme purato katvā caranto puggalo sugatipaṭisandhiṃ atikkamitvā asātaṃ nirayaṃ upapajjatīti.

Evaṃ parisamajjheyeva rājānaṃ lajjāpesi. Atha naṃ rājā ‘‘nāhaṃ, sumukha, tumhe māretvā maṃsaṃ khāditukāmo gaṇhāpesiṃ, paṇḍitabhāvaṃ pana vo sutvā subhāsitaṃ sotukāmo gaṇhāpesi’’nti pakāsento āha –

149.

‘‘Nāparajjhāma sumukha, napi lobhāva maggahiṃ;

Sutā ca paṇḍitātyattha, nipuṇā atthacintakā.

150.

‘‘Appevatthavatiṃ vācaṃ, byāhareyyuṃ idhāgatā;

Tathā taṃ samma nesādo, vutto sumukha maggahī’’ti.

Tattha nāparajjhāmāti mārento aparajjhati nāma, mayaṃ na mārema. Lobhāva maggahinti maṃsaṃ khāditukāmo hutvā lobhāva tumhe nāhaṃ aggahiṃ. Paṇḍitātyatthāti paṇḍitāti sutā attha. Atthacintakāti paṭicchannānaṃ atthānaṃ cintakā. Atthavatinti kāraṇanissitaṃ. Tathāti tena kāraṇena. Vuttoti mayā vutto hutvā. Sumukha, maggahīti, sumukhāti ālapati, ma-kāro padasandhikaro. Aggahīti dhammaṃ desetuṃ tumhe gaṇhi.

Taṃ sutvā sumukho ‘‘subhāsitaṃ sotukāmena ayuttaṃ te kataṃ, mahārājā’’ti vatvā āha –

151.

‘‘Neva bhītā kāsipati, upanītasmiṃ jīvite;

Bhāsematthavatiṃ vācaṃ, sampattā kālapariyāyaṃ.

152.

‘‘Yo migena migaṃ hanti, pakkhiṃ vā pana pakkhinā;

Sutena vā sutaṃ kiṇyā, kiṃ anariyataraṃ tato.

153.

‘‘Yo cāriyarudaṃ bhāse, anariyadhammavassito;

Ubho so dhaṃsate lokā, idha ceva parattha ca.

154.

‘‘Na majjetha yasaṃ patto, na byādhe pattasaṃsayaṃ;

Vāyametheva kiccesu, saṃvare vivarāni ca.

155.

‘‘Ye vuddhā abbhatikkantā, sampattā kālapariyāyaṃ;

Idha dhammaṃ caritvāna, evaṃte tidivaṃ gatā.

156.

‘‘Idaṃ sutvā kāsipati, dhammamattani pālaya;

Dhataraṭṭhañca muñcāhi, haṃsānaṃ pavaruttama’’nti.

Tattha upanītasminti maraṇasantikaṃ upanīte. Kālapariyāyanti maraṇakālavāraṃ sampattā samānā na bhāsissāma. Na hi dhammakathikaṃ bandhitvā maraṇabhayena tajjetvā dhammaṃ suṇanti, ayuttaṃ te katanti. Migenāti suṭṭhu sikkhāpitena dīpakamigena. Hantīti hanati. Pakkhināti dīpakapakkhinā. Sutenāti khemaṃ nibbhayanti vissutena dīpakamigapakkhisadisena padumasarena. Sutanti ‘‘paṇḍito citrakathī’’ti evaṃ sutaṃ dhammakathikaṃ. Kiṇyāti ‘‘dhammaṃ sossāmī’’ti pāsabandhanena yo kiṇeyya hiṃseyya bādheyya. Tatoti tesaṃ kiriyato uttari aññaṃ anariyataraṃ nāma kimatthi.

Ariyarudanti mukhena ariyavacanaṃ sundaravacanaṃ bhāsati. Anariyadhammavassitoti kammena anariyadhammaṃ avassito. Ubhoti devalokā ca manussalokā cāti ubhayamhā. Idha cevāti idha uppannopi parattha uppannopi evarūpo dvīhi sugatilokehi dhaṃsitvā nirayameva upapajjati. Pattasaṃsayanti jīvitasaṃsayamāpannampi dukkhaṃ patvā na kilameyya. Saṃvare vivarāni cāti attano chiddāni dvārāni saṃvareyya pidaheyya. Vuddhāti guṇavuddhā paṇḍitā. Abbhatikkantāti imaṃ manussalokaṃ atikkantā. Kālapariyāyanti maraṇakālapariyāyaṃ pattā hutvā. Evaṃteti evaṃ ete. Idanti idaṃ mayā vuttaṃ atthanissitaṃ vacanaṃ. Dhammanti paveṇiyadhammampi sucaritadhammampi.

Taṃ sutvā rājā āha –

157.

‘‘Āharantudakaṃ pajjaṃ, āsanañca mahārahaṃ;

Pañjarato pamokkhāmi, dhataraṭṭhaṃ yasassinaṃ.

158.

‘‘Tañca senāpatiṃ dhīraṃ, nipuṇaṃ atthacintakaṃ;

Yo sukhe sukhito rañño, dukkhite hoti dukkhito.

159.

‘‘Ediso kho arahati, piṇḍamasnātu bhattuno;

Yathāyaṃ sumukho rañño, pāṇasādhāraṇo sakhā’’ti.

Tattha udakanti pādadhovanaṃ. Pajjanti pādabbhañjanaṃ. Sukheti sukhamhi sati.

Rañño vacanaṃ sutvā tesaṃ āsanāni āharitvā tattha nisinnānaṃ gandhodakena pāde dhovitvā satapākena telena abbhañjiṃsu. Tamatthaṃ pakāsento satthā āha –

160.

‘‘Pīṭhañca sabbasovaṇṇaṃ, aṭṭhapādaṃ manoramaṃ;

Maṭṭhaṃ kāsikamatthannaṃ, dhataraṭṭho upāvisi.

161.

‘‘Kocchañca sabbasovaṇṇaṃ, veyyagghaparisibbitaṃ;

Sumukho ajjhupāvekkhi, dhataraṭṭhassanantarā.

162.

‘‘Tesaṃ kañcanapattahi, puthū ādāya kāsiyo;

Haṃsānaṃ abhihāresu, aggarañño pavāsita’’nti.

Tattha maṭṭhanti karaṇapariniṭṭhitaṃ. Kāsikamatthannanti kāsikavatthena atthataṃ. Kocchanti majjhe saṃkhittaṃ. Veyyagghaparisibbitanti byagghacammaparisibbitaṃ maṅgaladivase aggamahesiyā nisinnapīṭhaṃ. Kañcanapattehīti suvaṇṇabhājanehi. Puthūti bahū janā. Kāsiyoti kāsiraṭṭhavāsino. Abhihāresunti upanāmesuṃ. Aggarañño pavāsitanti aṭṭhasatapalasuvaṇṇapātiparikkhittaṃ haṃsarañño paṇṇākāratthāya kāsiraññā pesitaṃ nānaggarasabhojanaṃ.

Evaṃ upanīte pana tasmiṃ kāsirājā tesaṃ sampaggahatthaṃ sayaṃ suvaṇṇapātiṃ gahetvā upanāmesi. Te tato madhulāje khāditvā madhurodakañca piviṃsu. Atha mahāsatto rañño abhihārañca pasādañca disvā paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā āha –

163.

‘‘Disvā abhihaṭaṃ aggaṃ, kāsirājena pesitaṃ;

Kusalo khattadhammānaṃ, tato pucchi anantarā.

164.

‘‘Kaccinnu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

165.

‘‘Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

166.

‘‘Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ca te tavatthesu, nāvakaṅkhanti jīvitaṃ.

167.

‘‘Athopi me amaccesu, doso koci na vijjati;

Athopi te mamatthesu, nāvakaṅkhanti jīvitaṃ.

168.

‘‘Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

169.

‘‘Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā.

170.

‘‘Kacci raṭṭhaṃ anuppīḷaṃ, akutociupaddavaṃ;

Asāhasena dhammena, samena manusāsasi.

171.

‘‘Atho raṭṭhaṃ anuppīḷaṃ, akutociupaddavaṃ;

Asāhasena dhammena, samena manusāsahaṃ.

172.

‘‘Kacci santo apacitā, asanto parivajjitā;

No ce dhammaṃ niraṃkatvā, adhammamanuvattasi.

173.

‘‘Santo ca me apacitā, asanto parivajjitā;

Dhammamevānuvattāmi, adhammo me niraṃkato.

174.

‘‘Kacci nānāgataṃ dīghaṃ, samavekkhasi khattiya;

Kaccimatto madanīye, paralokaṃ na santasi.

175.

‘‘Nāhaṃ anāgataṃ dīghaṃ, samavekkhāmi pakkhima;

Ṭhito dasasu dhammesu, paralokaṃ na santase.

176.

‘‘Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantiñca avirodhanaṃ.

177.

‘‘Iccete kusale dhamme, ṭhite passāmi attani;

Tato me jāyate pīti, sāmanassañcanappakaṃ.

178.

‘‘Sumukho ca acintetvā, visajji pharusaṃ giraṃ;

Bhāvadosamanaññāya, asmākāyaṃ vihaṅgamo.

179.

‘‘So kuddho pharusaṃ vācaṃ, nicchāresi ayoniso;

Yānasmesu na vijjanti, nayidaṃ paññavatāmivā’’ti.

Tattha disvāti taṃ bahuṃ aggapānabhojanaṃ disvā. Pesitanti āharāpetvā upanītaṃ. Khattadhammānanti paṭhamakāraṇesu paṭisanthāradhammānaṃ. Tato pucchi anantarāti tasmiṃ kāle ‘‘kacci nu, bhoto’’ti anupaṭipāṭiyā pucchi. Tā panetā cha gāthā heṭṭhā vuttatthāyeva. Anuppīḷanti kacci raṭṭhavāsino yante ucchuṃ viya na pīḷesīti pucchati. Akutociupaddavanti kutoci anupaddavaṃ. Dhammena samena manusāsasīti kacci tava raṭṭhaṃ dhammena samena anusāsasi. Santoti sīlādiguṇasaṃyuttā sappurisā. Niraṃkatvāti chaḍḍetvā. Nānāgataṃ dīghanti anāgataṃ attano jīvitapavattiṃ ‘‘kacci dīgha’’nti na samavekkhasi, āyusaṅkhārānaṃ parittabhāvaṃ jānāsīti pucchati. Madanīyeti madārahe rūpādiārammaṇe. Na santasīti na bhāyasi. Idaṃ vuttaṃ hoti – kacci rūpādīsu kāmaguṇesu amatto appamatto hutvā dānādīnaṃ kusalānaṃ katattā paralokaṃ na bhāyasīti.

Dasasūti dasasu rājadhammesu. Dānādīsu dasavatthukā cetanā dānaṃ, pañcasīladasasīlāni sīlaṃ, deyyadhammacāgo pariccāgo, ujubhāvo ajjavaṃ, mudubhāvo maddavaṃ, uposathakammaṃ tapo, mettāpubbabhāgo akkodho, karuṇāpubbabhāgo avihiṃsā, adhivāsanā khanti, avirodho avirodhanaṃ. Acintetvāti mama imaṃ guṇasampattiṃ acintetvā. Bhāvadosanti cittadosaṃ. Anaññāyāti ajānitvā. Asmākañhi cittadoso nāma natthi, yamesa jāneyya, taṃ ajānitvāva pharusaṃ kakkhaḷaṃ giraṃ vissajjesi. Ayonisoti anupāyena. Yānasmesūti yāni vajjāni amhesu na vijjanti, tāni vadati. Nayidanti tasmāssa idaṃ vacanaṃ paññavataṃ iva na hoti, tenesa mama na paṇḍito viya upaṭṭhāti.

Taṃ sutvā sumukho ‘‘mayā guṇasampannova rājā apasādito, so me kuddho, khamāpessāmi na’’nti cintetvā āha –

180.

‘‘Atthi me taṃ atisāraṃ, vegena manujādhipa;

Dhataraṭṭhe ca baddhasmiṃ, dukkhaṃ me vipulaṃ ahu.

181.

‘‘Tvaṃ no pitāva puttānaṃ, bhūtānaṃ dharaṇīriva;

Asmākaṃ adhipannānaṃ, khamassu rājakuñjarā’’ti.

Tattha atisāranti pakkhalitaṃ. Vegenāti ahaṃ etaṃ kathaṃ kathento vegena sahasā kathesiṃ. Dukkhanti cetasikaṃ dukkhaṃ mama vipulaṃ ahosi, tasmā kodhavasena yaṃ mayā vuttaṃ, taṃ me khamatha, mahārājāti. Puttānanti tvaṃ amhākaṃ puttānaṃ pitā viya. Dharaṇīrivāti pāṇabhūtānaṃ patiṭṭhā pathavī viya tvaṃ amhākaṃ avassayo. Adhipannānanti dosena aparādhena ajjhotthaṭānaṃ khamassūti idaṃ so āsanā oruyha pakkhehi añjaliṃ katvā āha.

Atha naṃ rājā āliṅgitvā ādāya suvaṇṇapīṭhe nisīdāpetvā accayadesanaṃ paṭiggaṇhanto āha –

182.

‘‘Etaṃ te anumodāma, yaṃ bhāvaṃ na nigūhasi;

Khilaṃ pabhindasi pakkhi, ujukosi vihaṅgamā’’ti.

Tattha anumodāmāti etaṃ te dosaṃ khamāma. Yanti yasmā tvaṃ attano cittapaṭicchannabhāvaṃ na nigūhasi. Khilanti cittakhilaṃ cittakhāṇukaṃ.

Idañca pana vatvā rājā mahāsattassa dhammakathāya sumukhassa ca ujubhāve pasīditvā ‘‘pasannena nāma pasannākāro kātabbo’’ti ubhinnampi tesaṃ attano rajjasiriṃ niyyādento āha –

183.

‘‘Yaṃ kiñci ratanaṃ atthi, kāsirājanivesane;

Rajataṃ jātarūpañca, muttā veḷuriyā bahū.

184.

‘‘Maṇayo saṅkhamuttā ca, vatthakaṃ haricandanaṃ;

Ajinaṃ dantabhaṇḍañca, lohaṃ kāḷāyasaṃ bahuṃ;

Etaṃ dadāmi vo vittaṃ, issaraṃ vissajāmi vo’’ti.

Tattha muttāti viddhāviddhamuttā. Maṇayoti maṇibhaṇḍakāni. Saṅkhamuttā cāti dakkhiṇāvaṭṭasaṅkharatanañca āmalakavaṭṭamuttaratanañca. Vatthakanti sukhumakāsikavatthāni. Ajinanti ajinamigacammaṃ. Lohaṃ kāḷāyasanti tambalohañca kāḷalohañca. Issaranti kañcanamālena setacchattena saddhiṃ dvādasayojanike bārāṇasinagare rajjaṃ.

Evañca pana vatvā ubhopi te setacchattena pūjetvā rajjaṃ paṭicchāpesi. Atha mahāsatto raññā saddhiṃ sallapanto āha –

185.

‘‘Addhā apacitā tyamhā, sakkatā ca rathesabha;

Dhammesu vattamānānaṃ, tvaṃ no ācariyo bhava.

186.

‘‘Ācariya manuññātā, tayā anumatā mayaṃ;

Taṃ padakkhiṇato katvā, ñātiṃ passemurindamā’’ti.

Tattha dhammesūti kusalakammapathadhammesu. Ācariyoti tvaṃ amhehi byattataro, tasmā no ācariyo hoti, apica dasannaṃ rājadhammānaṃ kathitattā sumukhassa dosaṃ dassetvā accayapaṭiggahaṇassa katattāpi tvaṃ amhākaṃ ācariyova, tasmā idānipi no ācārasikkhāpanena ācariyo bhavāti āha. Passemurindamāti passemu arindama.

So tesaṃ gamanaṃ anujāni, bodhisattassapi dhammaṃ kathentasseva aruṇaṃ uṭṭhahi. Tamatthaṃ pakāsento satthā āha –

187.

‘‘Sabbarattiṃ cintayitvā, mantayitvā yathākathaṃ;

Kāsirājā anuññāsi, haṃsānaṃ pavaruttama’’nti.

Tattha yathākathanti yaṃkiñci atthaṃ tehi saddhiṃ cintetabbaṃ mantetabbañca, sabbaṃ taṃ cintetvā ca mantetvā cāti attho. Anuññāsīti gacchathāti anuññāsi.

Evaṃ tena anuññāto bodhisatto rājānaṃ ‘‘appamatto dhammena rajjaṃ kārehī’’ti ovaditvā pañcasu sīlesu patiṭṭhāpesi. Rājā tesaṃ kañcanabhājanehi madhulājañca madhurodakañca upanāmetvā niṭṭhitāhārakicce gandhamālādīhi pūjetvā bodhisattaṃ suvaṇṇacaṅkoṭakena sayaṃ ukkhipi, khemā devī sumukhaṃ ukkhipi. Atha ne sīhapañjaraṃ ugghāṭetvā sūriyuggamanavelāya ‘‘gacchatha sāmino’’ti vissajjesuṃ. Tamatthaṃ pakāsento satthā āha –

188.

‘‘Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Pekkhato kāsirājassa, bhavanā te vigāhisu’’nti.

Tattha vigāhisunti ākāsaṃ pakkhandiṃsu.

Tesu mahāsatto suvaṇṇacaṅkoṭakato uppatitvā ākāse ṭhatvā ‘‘mā cindayi, mahārāja, appamatto amhākaṃ ovāde vatteyyāsī’’ti rājānaṃ samassāsetvā sumukhaṃ ādāya cittakūṭameva gato. Tānipi kho navuti haṃsasahassāni kañcanaguhato nikkhamitvā pabbatatale nisinnāni te āgacchante disvā paccuggantvā parivāresuṃ. Te ñātigaṇaparivutā cittakūṭatalaṃ pavisiṃsu. Tamatthaṃ pakāsento satthā āha –

189.

‘‘Te aroge anuppatte, disvāna parame dije;

Kekāti makaruṃ haṃsā, puthusaddo ajāyatha.

190.

‘‘Te patītā pamuttena, bhattunā bhattugāravā;

Samantā parikiriṃsu, aṇḍajā laddhapaccayā’’ti.

Evaṃ parivāretvā ca pana te haṃsā ‘‘kathaṃ muttosi, mahārājā’’ti pucchiṃsu. Mahāsatto sumukhaṃ nissāya muttabhāvaṃ saṃyamarājaluddaputtehi katakammañca kathesi. Taṃ sutvā tuṭṭhā haṃsagaṇā ‘‘sumukho senāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraṃ jīvantū’’ti āhaṃsu. Tamatthaṃ pakāsento satthā āha –

191.

‘‘Evaṃ mittavataṃ atthā, sabbe honti padakkhiṇā;

Haṃsā yathā dhataraṭṭhā, ñātisaṅghamupāgamu’’nti.

Taṃ cūḷahaṃsajātake vuttatthameva.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi ānando mamatthāya attano jīvitaṃ pariccajī’’ti vatvā jātakaṃ samodhānesi ‘‘tadā luddaputto channo ahosi, khemā devī, khemā bhikkhunī, rājā sāriputto, sumukho ānando, sesaparisā buddhaparisā, dhataraṭṭhahaṃsarājā pana ahameva ahosi’’nti.

Mahāhaṃsajātakavaṇṇanā dutiyā.

[535] 3. Sudhābhojanajātakavaṇṇanā

Neva kiṇāmi napi vikkiṇāmīti idaṃ satthā jetavane viharanto ekaṃ dānajjhāsayaṃ bhikkhuṃ ārabbha kathesi. So kira sāvatthiyaṃ eko kulaputto hutvā satthu dhammakathaṃ sutvā pasannacitto pabbajitvā sīlesu paripūrakārī dhutaṅgaguṇasamannāgato sabrahmacārīsu pavattamettacitto divasassa tikkhattuṃ buddhadhammasaṅghupaṭṭhāne appamatto ācārasampanno dānajjhāsayo ahosi. Sāraṇīyadhammapūrako attanā laddhaṃ paṭiggāhakesu vijjamānesu chinnabhatto hutvāpi detiyeva, tasmā tassa dānajjhāsayadānābhiratabhāvo bhikkhusaṅghe pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, asuko nāma bhikkhu dānajjhāsayo dānābhirato attanā laddhaṃ pasatamattapānīyampi lobhaṃ chinditvā sabrahmacārīnaṃ deti, bodhisattassevassa ajjhāsayo’’ti. Satthā taṃ kathaṃ dibbāya sotadhātuyā sutvā gandhakuṭito nikkhamitvā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘ayaṃ, bhikkhave, bhikkhu pubbe adānasīlo maccharī tiṇaggena telabindumpi adātā ahosi, atha naṃ ahaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ vaṇṇetvā dāne patiṭṭhāpesiṃ, so ‘pasatamattaṃ udakampi labhitvā adatvā na pivissāmī’ti mama santike varaṃ aggahesi, tassa phalena dānajjhāsayo dānābhirato jāto’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko gahapati aḍḍho ahosi asītikoṭivibhavo. Athassa rājā seṭṭhiṭṭhānaṃ adāsi. So rājapūjito nāgarajānapadapūjito hutvā ekadivasaṃ attano sampattiṃ oloketvā cintesi – ‘‘ayaṃ yaso mayā atītabhave neva niddāyantena, na kāyaduccaritādīni karontena laddho, sucaritāni pana pūretvā laddho, anāgatepi mayā mama patiṭṭhaṃ kātuṃ vaṭṭatī’’ti. So rañño santikaṃ gantvā ‘‘deva, mama ghare asītikoṭidhanaṃ atthi, taṃ gaṇhāhī’’ti vatvā ‘‘na mayhaṃ tava dhanenattho, bahuṃ me dhanaṃ, itopi yadicchasi, taṃ gaṇhāhī’’ti vutte ‘‘kiṃ nu, deva, mama dhanaṃ dātuṃ labhāmī’’ti āha. Atha raññā ‘‘yathāruci karohī’’ti vutte catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti cha dānasālāyo kāretvā devasikaṃ chasatasahassapariccāgaṃ karonto mahādānaṃ pavattesi. So yāvajīvaṃ dānaṃ datvā ‘‘imaṃ mama dānavaṃsaṃ mā upacchindathā’’ti putte anusāsitvā jīvitapariyosāne sakko hutvā nibbatti. Puttopissa tatheva dānaṃ datvā cando hutvā nibbatti, tassa putto sūriyo hutvā nibbatti, tassa putto mātali hutvā nibbatti, tassa putto pañcasikho hutvā nibbatti, tassa pana putto chaṭṭho seṭṭhiṭṭhānaṃ laddhā macchariyakosiyo nāma ahosi asītikoṭivibhavoyeva. So ‘‘mama pitupitāmahā bālā ahesuṃ, dukkhena sambhataṃ dhanaṃ chaḍḍesuṃ, ahaṃ pana dhanaṃ rakkhissāmi, kassaci kiñci na dassāmī’’ti cintetvā dānasālā viddhaṃsetvā agginā jhāpetvā thaddhamaccharī ahosi.

Athassa gehadvāre yācakā sannipatitvā bāhā paggayha, ‘‘mahāseṭṭhi, mā attano pitupitāmahānaṃ dānavaṃsaṃ nāsayi, dānaṃ dehī’’ti mahāsaddena parideviṃsu. Taṃ sutvā mahājano ‘‘macchariyakosiyena attano dānavaṃso upacchinno’’ti taṃ garahi. So lajjito nivesanadvāre yācakānaṃ āgatāgataṭṭhānaṃ nivāretuṃ ārakkhaṃ ṭhapesi. Te nippaccayā hutvā puna tassa gehadvāraṃ na olokesuṃ. So tato paṭṭhāya dhanameva saṃharati, neva attanā paribhuñjati, na puttadārādīnaṃ deti, kañjikabilaṅgadutiyaṃ sakuṇḍakabhattaṃ bhuñjati, mūlaphalamattatantāni thūlavatthāni nivāseti, paṇṇachattaṃ matthake dhāretvā jaraggoṇayuttena jajjararathakena yāti. Iti tassa asappurisassa tattakaṃ dhanaṃ sunakhena laddhaṃ nāḷikeraṃ viya ahosi.

So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto ‘‘anuseṭṭhiṃ ādāya gamissāmī’’ti tassa gehaṃ agamāsi. Tasmiṃ khaṇe anuseṭṭhi puttadhītādīhi parivuto navasappipakkamadhusakkharacuṇṇehi saṅkhataṃ pāyāsaṃ bhuñjamāno nisinno hoti. So macchariyakosiyaṃ disvā āsanā vuṭṭhāya ‘‘ehi, mahāseṭṭhi, imasmiṃ pallaṅke nisīda, pāyāsaṃ bhuñjissāmā’’ti āha. Tassa pāyāsaṃ disvāva mukhe kheḷā uppajji, bhuñjitukāmo ahosi, evaṃ pana cintesi – ‘‘sacāhaṃ bhuñjissāmi, anuseṭṭhino mama gehaṃ āgatakāle paṭisakkāro kātabbo bhavissati, evaṃ me dhanaṃ nassissati, na bhuñjissāmī’’ti. Atha punappunaṃ yāciyamānopi ‘‘idāni me bhuttaṃ, suhitosmī’’ti na icchi. Anuseṭṭhimhi bhuñjante pana olokento mukhe sañjāyamānena kheḷena nisīditvā tassa bhattakiccāvasāne tena saddhiṃ rājanivesanaṃ gantvā rājānaṃ passitvā rājanivesanato otaritvā attano gehaṃ anuppatto pāyāsataṇhāya pīḷiyamāno cintesi – ‘‘sacāhaṃ ‘pāyāsaṃ bhuñjitukāmomhī’ti vakkhāmi, mahājano bhuñjitukāmo bhavissati, bahū taṇḍulādayo nassissanti, na kassaci kathessāmī’’ti. So rattindivaṃ pāyāsameva cintento vītināmetvāpi dhananāsanabhayena kassaci akathetvāva pipāsaṃ adhivāsesi, anukkamena adhivāsetuṃ asakkonto uppaṇḍuppaṇḍukajāto ahosi. Evaṃ santepi dhananāsanabhayena akathento aparabhāge dubbalo hutvā sayanaṃ upagūhitvā nipajji.

Atha naṃ bhariyā upagantvā hatthena piṭṭhiṃ parimajjamānā ‘‘kiṃ te, sāmi, aphāsuka’’nti pucchi. ‘‘Taveva sarīre aphāsukaṃ karohi, mama aphāsukaṃ natthī’’ti. ‘‘Sāmi, uppaṇḍuppaṇḍukajātosi, kiṃ nu te kāci cintā atthi, udāhu rājā te kupito, adu puttehi avamāno kato, atha vā pana kāci taṇhā uppannā’’ti? ‘‘Āma, taṇhā me uppannā’’ti. ‘‘Kathehi, sāmī’’ti? ‘‘Kathessāmi, sakkhissasi naṃ rakkhitu’’nti. ‘‘Rakkhitabbayuttakā ce, rakkhissāmī’’ti. Evampi dhananāsanabhayena kathetuṃ na ussahi. Tāya punappunaṃ pīḷiyamāno kathesi – ‘‘bhadde, ahaṃ ekadivasaṃ anuseṭṭhiṃ navasappimadhusakkharacuṇṇehi saṅkhataṃ pāyāsaṃ bhuñjantaṃ disvā tato paṭṭhāya tādisaṃ pāyāsaṃ bhuñjitukāmo jāto’’ti. ‘‘Asappurisa, kiṃ tvaṃ duggato, sakalamārāṇasivāsīnaṃ pahonakaṃ pāyāsaṃ pacissāmī’’ti. Athassa sīse daṇḍena paharaṇakālo viya ahosi. So tassā kujjhitvā ‘‘jānāmahaṃ tava mahaddhanabhāvaṃ, sace te kulagharā ābhataṃ atthi, pāyāsaṃ pacitvā nāgarānaṃ dehī’’ti āha. ‘‘Tena hi ekavīthivāsīnaṃ pahonakaṃ katvā pacāmī’’ti. ‘‘Kiṃ te etehi, attano pana santakaṃ khādantū’’ti? ‘‘Tena hi ito cito ca sattasattagharavāsīnaṃ pahonakaṃ katvā pacāmī’’ti. ‘‘Kiṃ te etehī’’ti. ‘‘Tena hi imasmiṃ gehe parijanassā’’ti. ‘‘Kiṃ te etenā’’ti? ‘‘Tena hi bandhujanasseva pahonakaṃ katvā pacāmī’’ti. ‘‘Kiṃ te etenā’’ti? ‘‘Tena hi tuyhañca mayhañca pacāmi sāmī’’ti. ‘‘Kāsi tvaṃ, na tuyhaṃ vaṭṭatī’’ti? ‘‘Tena hi ekasseva te pahonakaṃ katvā pacāmī’’ti. ‘‘Mayhañca tvaṃ mā paci, gehe pana pacante bahū paccāsīsanti, mayhaṃ pana patthaṃ taṇḍulānaṃ catubhāgaṃ khīrassa accharaṃ sakkharāya karaṇḍakaṃ sappissa karaṇḍakaṃ madhussa ekañca pacanabhājanaṃ dehi, ahaṃ araññaṃ pavisitvā tattha pacitvā bhuñjāmī’’ti. Sā tathā akāsi. So taṃ sabbaṃ ceṭakena gāhāpetvā ‘‘gaccha asukaṭṭhāne tiṭṭhāhī’’ti taṃ purato pesetvā ekakova oguṇṭhikaṃ katvā aññātakavesena tattha gantvā nadītīre ekasmiṃ gacchamūle uddhanaṃ kāretvā dārudakaṃ āharāpetvā ‘‘tvaṃ gantvā ekasmiṃ magge ṭhatvā kañcideva disvā mama saññaṃ dadeyyāsi, mayā pakkositakāleva āgaccheyyāsī’’ti taṃ pesetvā aggiṃ katvā pāyāsaṃ paci.

Tasmiṃ khaṇe sakko devarājā dasasahassayojanaṃ alaṅkatadevanagaraṃ, saṭṭhiyojanaṃ suvaṇṇavīthiṃ, yojanasahassubbedhaṃ vejayantaṃ, pañcayojanasatikaṃ sudhammasabhaṃ, saṭṭhiyojanaṃ paṇḍukambalasilāsanaṃ, pañcayojanāvaṭṭaṃ kañcanamālasetacchattaṃ, aḍḍhateyyakoṭisaṅkhā devaccharā, alaṅkatapaṭiyattaṃ attabhāvanti imaṃ attano siriṃ oloketvā ‘‘kiṃ nu kho katvā mayā ayaṃ yaso laddho’’ti cintetvā bārāṇasiyaṃ seṭṭhibhūtena pavattitaṃ dānaṃ addasa. Tato ‘‘mama puttādayo kuhiṃ nibbattā’’ti olokento ‘‘putto me cando devaputto hutvā nibbatti, tassa putto sūriyo, tassa putto, mātali, tassa putto, pañcasikho’’ti sabbesaṃ nibbattiṃ disvā ‘‘pañcasikhassa putto kīdiso’’ti olokento attano vaṃsassa upacchinnabhāvaṃ passi. Athassa etadahosi – ‘‘ayaṃ asappuriso maccharī hutvā neva attanā paribhuñjati, na paresaṃ deti, mama vaṃso tena upacchinno, kālaṃ katvā niraye nibbattissati, ovādamassa datvā mama vaṃsaṃ patiṭṭhāpetvā etassa imasmiṃ devanagare nibbattanākāraṃ karissāmī’’ti. So candādayo pakkosāpetvā ‘‘etha manussapathaṃ gamissāma, macchariyakosiyena amhākaṃ vaṃso upacchinno, dānasālā jhāpitā, neva attanā paribhuñjati, na paresaṃ deti, idāni pana pāyāsaṃ bhuñjitukāmo hutvā ‘ghare paccante aññassapi pāyāso dātabbo bhavissatī’ti araññaṃ pavisitvā ekakova pacati, etaṃ dametvā dānaphalaṃ jānāpetvā āgamissāma, apica kho pana amhehi sabbehi ekato yāciyamāno tattheva mareyya. Mama paṭhamaṃ gantvā pāyāsaṃ yācitvā nisinnakāle tumhe brāhmaṇavaṇṇena paṭipāṭiyā āgantvā yāceyyāthā’’ti vatvā sayaṃ tāva brāhmaṇavaṇṇena taṃ upasaṅkamitvā ‘‘bho, kataro bārāṇasigamanamaggo’’ti pucchi. Atha naṃ macchariyakosiyo ‘‘kiṃ ummattakosi, bārāṇasimaggampi na jānāsi, kiṃ ito esi, etto yāhī’’ti āha.

Sakko tassa vacanaṃ sutvā asuṇanto viya ‘‘kiṃ kathesī’’ti taṃ upagacchateva. Sopi, ‘‘are, badhira brāhmaṇa, kiṃ ito esi, purato yāhī’’ti viravi. Atha naṃ sakko, ‘‘bho, kasmā viravasi, dhūmo paññāyati, aggi paññāyati, pāyāso paccati, brāhmaṇānaṃ nimantanaṭṭhānena bhavitabbaṃ, ahampi brāhmaṇānaṃ bhojanakāle thokaṃ labhissāmi, kiṃ maṃ nicchubhasī’’ti vatvā ‘‘natthettha brāhmaṇānaṃ nimantanaṃ, purato yāhī’’ti vutte ‘‘tena hi kasmā kujjhasi, tava bhojanakāle thokaṃ labhissāmī’’ti āha. Atha naṃ so ‘‘ahaṃ te ekasitthampi na dassāmi, thokaṃ idaṃ mama yāpanamattameva, mayāpi cetaṃ yācitvāva laddhaṃ, tvaṃ aññato āhāraṃ pariyesāhī’’ti vatvā bhariyaṃ yācitvā laddhabhāvaṃ sandhāyeva vatvā gāthamāha –

192.

‘‘Neva kiṇāmi napi vikkiṇāmi, na cāpi me sannicayo ca atthi;

Sukiccharūpaṃ vatidaṃ parittaṃ, patthodano nālamayaṃ duvinna’’nti.

Taṃ sutvā sakko ‘‘ahampi te madhurasaddena ekaṃ silokaṃ kathessāmi, taṃ suṇāhī’’ti vatvā ‘‘na me tava silokena attho’’ti tassa vārentasseva gāthādvayamāha –

193.

‘‘Appamhā appakaṃ dajjā, anumajjhato majjhakaṃ;

Bahumhā bahukaṃ dajjā, adānaṃ nūpapajjati.

194.

‘‘Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha’’nti.

Tattha anumajjhato majjhakanti appamattakampi majjhe chetvā dve koṭṭhāse karitvā ekaṃ koṭṭhāsaṃ datvā tato avasesato anumajjhatopi puna majjhe chetvā eko koṭṭhāso dātabboyeva. Adānaṃ nūpapajjatīti appaṃ vā bahuṃ vā dinnaṃ hotu, adānaṃ nāma na hoti, tampi dānameva mahapphalameva.

So tassa vacanaṃ sutvā ‘‘manāpaṃ te, brāhmaṇa, kathitaṃ, pāyāse pakke thokaṃ labhissasi, nisīdāhī’’ti āha. Sakko ekamante nisīdi. Tasmiṃ nisinne cando teneva niyāmena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva gāthādvayamāha –

195.

‘‘Moghañcassa hutaṃ hoti, moghañcāpi samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.

196.

Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha’’nti.

Tattha samīhitanti dhanuppādanavīriyaṃ.

So tassa vacanaṃ sutvā kicchena kasirena ‘‘tena hi nisīda, thokaṃ labhissasī’’ti āha. So gantvā sakkassa santike nisīdi. Tato sūriyo teneva nayena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva gāthādvayamāha –

197.

‘‘Saccañcassa hutaṃ hoti, saccañcāpi samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.

198.

‘‘Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha’’nti.

Tassapi vacanaṃ sutvā kicchena kasirena ‘‘tena hi nisīda, thokaṃ labhissasī’’ti āha. So gantvā candassa santike nisīdi. Atha naṃ mātali teneva nayena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva imā gāthā abhāsi –

199.

‘‘Sarañca juhati poso, bahukāya gayāya ca;

Doṇe timbarutitthasmiṃ, sīghasote mahāvahe.

200.

‘‘Atra cassa hutaṃ hoti, atra cassa samīhitaṃ;

Atithismiṃ yo nisinnasmiṃ, neko bhuñjati bhojanaṃ.

201.

‘‘Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha’’nti.

Tāsaṃ attho – yo puriso ‘‘nāgayakkhādīnaṃ balikammaṃ karomī’’ti samuddasoṇḍipokkharaṇīādīsu yaṃ kiñci sarañca upagantvā juhati, tattha balikammaṃ karoti, tathā bahukāya nadiyā gayāya pokkharaṇiyā doṇanāmake ca timbarunāmake ca titthe sīghasote mahante vārivahe. Atra cassāti yadi atrāpi etesu sarādīsu assa purisassa hutañceva samīhitañca hoti, saphalaṃ sukhudrayaṃ sampajjati. Atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ, ettha vattabbameva natthi, tena taṃ vadāmi – kosiya, dānāni ca dehi, sayañca bhuñja, ariyānaṃ dānābhiratānaṃ buddhādīnaṃ maggaṃ abhiruha. Na hi ekāsī ekova bhuñjamāno sukhaṃ nāma labhatīti.

So tassapi vacanaṃ sutvā pabbatakūṭena otthaṭo viya kicchena kasirena ‘‘tena hi nisīda, thokaṃ labhissasī’’ti āha. Mātali gantvā sūriyassa santike nisīdi. Tato pañcasikho teneva nayena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentasseva gāthādvayamāha –

202.

‘‘Baḷisañhi so nigilati, dīghasuttaṃ sabandhanaṃ;

Atithismiṃ yo nisinnasmiṃ, eko bhuñjati bhojanaṃ.

203.

‘‘Taṃ taṃ vadāmi kosiya, dehi dānāni bhuñja ca;

Ariyamaggaṃ samāruha, nekāsī labhate sukha’’nti.

Macchariyakosiyo taṃ sutvā dukkhavedano nitthunanto ‘‘tena hi nisīda, thokaṃ labhissasī’’ti āha. Pañcasikho gantvā mātalissa santike nisīdi. Iti tesu pañcasu brāhmaṇesu nisinnamattesveva pāyāso pacci. Atha naṃ kosiyo uddhanā otāretvā ‘‘tumhākaṃ pattāni āharathā’’ti āha. Te anuṭṭhāya yathānisinnāva hatthe pasāretvā himavantato māluvapattāni āhariṃsu. Kosiyo tāni disvā ‘‘tumhākaṃ etesu pattesu dātabbapāyāso natthi, khadirādīnaṃ pattāni āharathā’’ti āha. Te tānipi āhariṃsu. Ekekaṃ pattaṃ yodhaphalakappamāṇaṃ ahosi. So sabbesaṃ dabbiyā pāyāsaṃ adāsi, sabbantimassa dānakālepi ukkhaliyā ūnaṃ na paññāyi, pañcannampi datvā sayaṃ ukkhaliṃ gahetvā nisīdi. Tasmiṃ khaṇe pañcasikho uṭṭhāya attabhāvaṃ vijahitvā sunakho hutvā tesaṃ purato passāvaṃ karonto agamāsi. Brāhmaṇā attano pāyāsaṃ pattena pidahiṃsu. Kosiyassa hatthapiṭṭhe passāvabindu pati. Brāhmaṇā kuṇḍikāhi udakaṃ gahetvā pāyāsaṃ abbhukiritvā bhuñjamānā viya ahesuṃ. Kosiyo ‘‘mayhampi udakaṃ detha, hatthaṃ dhovitvā bhuñjissāmī’’ti āha. ‘‘Tava udakaṃ āharitvā hatthaṃ dhovā’’ti. ‘‘Mayā tumhākaṃ pāyāso dinno, mayhaṃ thokaṃ udakaṃ dethā’’ti. ‘‘Mayaṃ piṇḍapaṭipiṇḍakammaṃ nāma na karomā’’ti. ‘‘Tena hi imaṃ ukkhaliṃ oloketha, hatthaṃ dhovitvā āgamissāmī’’ti nadiṃ otari. Tasmiṃ khaṇe sunakho ukkhaliṃ passāvassa pūresi. So taṃ passāvaṃ karontaṃ disvā mahantaṃ daṇḍamādāya taṃ tajjento āgacchi. So assājānīyamatto hutvā taṃ anubandhanto nānāvaṇṇo ahosi, kāḷopi hoti setopi suvaṇṇavaṇṇopi kabaropi uccopi nīcopi, evaṃ nānāvaṇṇo hutvā macchariyakosiyaṃ anubandhi. So maraṇabhayabhīto brāhmaṇe upasaṅkami. Tepi uppatitvā ākāse ṭhitā. So tesaṃ taṃ iddhiṃ disvā gāthamāha –

204.

‘‘Uḷāravaṇṇā vata brāhmaṇā ime, ayañca vo sunakho kissa hetu;

Uccāvacaṃ vaṇṇanibhaṃ vikubbati, akkhātha no brāhmaṇā ke nu tumhe’’ti.

Taṃ sutvā sakko devarājā –

205.

‘‘Cando ca sūriyo ca ubho idhāgatā, ayaṃ pana mātali devasārathi;

Sakkohamasmi tidasānamindo; Eso ca kho pañcasikhoti vuccatī’’ti.

Gāthaṃ vatvā tassa yasaṃ vaṇṇento gāthamāha –

206.

‘‘Pāṇissarā mudiṅgā ca, murajālambarāni ca;

Suttamenaṃ pabodhenti, paṭibuddho ca nandatī’’ti.

So tassa vacanaṃ sutvā ‘‘sakka, evarūpaṃ dibbasampattiṃ kinti katvā labhasī’’ti pucchi. Sakko ‘‘adānasīlā tāva pāpadhammā maccharino devalokaṃ na gacchanti, niraye nibbattantī’’ti dassento –

207.

‘‘Ye kecime maccharino kadariyā, paribhāsakā samaṇabrāhmaṇānaṃ;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajantī’’ti. –

Imaṃ gāthaṃ vatvā dhamme ṭhitānaṃ devalokapaṭilābhaṃ dassetuṃ gāthamāha –

208.

‘‘Ye kecime suggatimāsamānā, dhamme ṭhitā saṃyame saṃvibhāge;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajantī’’ti.

Tattha āsamānāti āsīsantā. Ye keci sugatiṃ āsīsanti, sabbe te saṃyamasaṅkhāte dasasīladhamme saṃvibhāgasaṅkhāte dānadhamme ca ṭhitā hutvā idha sarīrasaṅkhātaṃ dehaṃ nikkhipitvā tassa kāyassa bhedā sugatiṃ vajantīti attho.

Evaṃ vatvā ca pana, ‘‘kosiya, na mayaṃ tava santike pāyāsatthāya āgatā, kāruññena pana taṃ anukampamānā āgatāmhā’’ti tassa pakāsetuṃ āha –

209.

‘‘Tvaṃ nosi ñāti purimāsu jātisu, so maccharī rosako pāpadhammo;

Taveva atthāya idhāgatamhā, mā pāpadhammo nirayaṃ gamitthā’’ti.

Tattha soti so tvaṃ. Mā pāpadhammoti ayaṃ amhākaṃ ñāti pāpadhammo mā nirayaṃ agamāti etadatthaṃ āgatamhāti attho.

Taṃ sutvā kosiyo ‘‘atthakāmā kira me, ete maṃ nirayā uddharitvā sagge patiṭṭhāpetukāmā’’ti tuṭṭhacitto āha –

210.

‘‘Addhā maṃ vo hitakāmā, yaṃ maṃ samanusāsatha;

Sohaṃ tathā karissāmi, sabbaṃ vuttaṃ hitesibhi.

211.

‘‘Esāhamajjeva uparamāmi, na cāhaṃ kiñci kareyya pāpaṃ;

Na cāpi me kiñci adeyyamatthi, na cāpidatvā udakaṃ pivāmi.

212.

‘‘Evañca me dadato sabbakālaṃ, bhogā ime vāsava khīyissanti;

Tato ahaṃ pabbajissāmi sakka, hitvāna kāmāni yathodhikānī’’ti.

Tattha manti mama. Voti tumhe. Yaṃ manti yena maṃ samanusāsatha, tena me tumhe hitakāmā. Tathāti yathā vadatha, tatheva karissāmi. Uparamāmīti maccharibhāvato uparamāmi. Adeyyamatthīti ito paṭṭhāya ca mama ālopato upaḍḍhampi adeyyaṃ nāma natthi, na cāpidatvāti udakapasatampi cāhaṃ labhitvā adatvā na pivissāmi. Khīyissantīti vikkhīyissanti. Yathodhikānīti vatthukāmakilesakāmavasena yathāṭhitakoṭṭhāsāniyeva.

Sakko macchariyakosiyaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ jānāpetvā dhammadesanāya pañcasu sīlesu patiṭṭhāpetvā saddhiṃ tehi devanagarameva gato. Macchariyakosiyopi nagaraṃ pavisitvā rājānaṃ anujānāpetvā ‘‘gahitagahitabhājanāni pūretvā gaṇhantū’’ti yācakānaṃ dhanaṃ datvā tasmiṃ khīṇe nikkhamma himavantato dakkhiṇapasse gaṅgāya ceva ekassa ca jātassarassa antare paṇṇasālaṃ katvā pabbajitvā vanamūlaphalāhāro tattha ciraṃ vihāsi, jaraṃ pāpuṇi. Tadā sakkassa āsā saddhā sirī hirīti catasso dhītaro honti. Tā bahuṃ dibbagandhamālaṃ ādāya udakakīḷanatthāya anotattadahaṃ gantvā tattha kīḷitvā manosilātale nisīdiṃsu. Tasmiṃ khaṇe nārado nāma brāhmaṇatāpaso tāvatiṃsabhavanaṃ divāvihāratthāya gantvā nandanavanacittalatāvanesu divāvihāraṃ katvā pāricchattakapupphaṃ chattaṃ viya chāyatthāya dhārayamāno manosilātalamatthakena attano vasanaṭṭhānaṃ kañcanaguhaṃ gacchati. Atha tā tassa hatthe taṃ pupphaṃ disvā yāciṃsu. Tamatthaṃ pakāsento satthā āha –

213.

‘‘Naguttame girivare gandhamādane, modanti tā devavarābhipālitā;

Athāgamā isivaro sabbalokagū, supupphitaṃ dumavarasākhamādiya.

214.

‘‘Suciṃ sugandhaṃ tidasehi sakkataṃ, pupphuttamaṃ amaravarehi sevitaṃ;

Aladdha maccehiva dānavehi vā, aññatra devehi tadārahaṃ hidaṃ.

215.

‘‘Tato catasso kanakattacūpamā, uṭṭhāya nāriyo pamadādhipā muniṃ;

Āsā ca saddhā ca sirī tato hirī, iccabravuṃ nāradadeva brāhmaṇaṃ.

216.

‘‘Sace anuddiṭṭhaṃ tayā mahāmuni, pupphaṃ imaṃ pārichattassa bramhe;

Dadāhi no sabbā gati te ijjhatu, tuvampi no hohi yatheva vāsavo.

217.

‘‘Taṃ yācamānābhisamekkha nārado, iccabravī saṃkalahaṃ udīrayi;

Na mayhamatthatthi imehi koci naṃ, yāyeva vo seyyasi sā piḷandhathā’’ti.

Tattha girivareti purimassa vevacanaṃ. Devavarābhipālitāti sakkena rakkhitā. Sabbalokagūti devaloke ca manussaloke ca sabbattha gamanasamattho. Dumavarasākhamādiyāti sākhāya jātattā dumavarasākhanti laddhanāmaṃ pupphaṃ gahetvā. Sakkatanti katasakkāraṃ. Amaravarehīti sakkaṃ sandhāya vuttaṃ. Aññatra devehīti ṭhapetvā deve ca iddhimante ca aññehi manussehi vā yakkhādīhi vā aladdhaṃ. Tadārahaṃ hidanti tesaṃyeva hi taṃ arahaṃ anucchavikaṃ. Kanakattacūpamāti kanakūpamā tacā. Uṭṭhāyāti ayyo mālāgandhavilepanādipaṭivirato pupphaṃ na piḷandhissati, ekasmiṃ padese chaḍḍessati, etha taṃ yācitvā pupphaṃ piḷandhissāmāti hatthe pasāretvā yācamānā ekappahāreneva uṭṭhahitvā. Pamadādhipāti pamadānaṃ uttamā. Muninti isiṃ.

Anuddiṭṭhanti ‘‘asukassa nāma dassāmī’’ti na uddiṭṭhaṃ. Sabbā gati te ijjhatūti sabbā te cittagati ijjhatu, patthitapatthitassa lābhī hohīti tassa thulimaṅgalaṃ vadanti. Yatheva vāsavoti yathā amhākaṃ pitā vāsavo icchiticchitaṃ deti, tatheva no tvampi hohīti. Tanti taṃ pupphaṃ. Abhisamekkhāti disvā. Saṃkalahanti nānāgāhaṃ kalahavaḍḍhanaṃ kathaṃ udīrayi. Imehīti imehi pupphehi nāma mayhaṃ attho natthi, paṭivirato ahaṃ mālādhāraṇatoti dīpeti. Yāyeva vo seyyasīti yā tumhākaṃ antare jeṭṭhikā. Sā piḷandhathāti sā etaṃ piḷandhatūti attho.

catassopi tassa vacanaṃ sutvā gāthamāhaṃsu –

218.

‘‘Tvaṃ nottamevābhisamekkha nārada, yassicchasi tassā anuppavecchasu;

Yassā hi no nārada tvaṃ padassasi, sāyeva no hehiti seṭṭhasammatā’’ti.

Tattha tvaṃ nottamevāti uttamamahāmuni tvameva no upadhārehi. Tāsaṃ vacanaṃ sutvā nārado tā ālapanto gāthamāha –

219.

‘‘Akallametaṃ vacanaṃ sugatte, ko brāhmaṇo saṃkalahaṃ udīraye;

Gantvāna bhūtādhipameva pucchatha, sace na jānātha idhuttamādhame’’nti.

Tassattho – bhadde sugatte, idaṃ tumhehi vuttaṃ vacanaṃ mama ayuttaṃ, evañhi sati mayā tumhesu ekaṃ seṭṭhaṃ, sesā hīnā karontena kalaho vaḍḍhito bhavissati, ko bāhitapāpo brāhmaṇo kalahaṃ udīraye vaḍḍheyya. Evarūpassa hi kalahavaḍḍhanaṃ nāma ayuttaṃ, tasmā ito gatvā attano pitaraṃ bhūtādhipaṃ sakkameva pucchatha, sace attano uttamaṃ adhamañca na jānāthāti.

Tato satthā gāthamāha –

220.

‘‘Tā nāradena paramappakopitā, udīritā vaṇṇamadena mattā;

Sakāse gantvāna sahassacakkhuno, pucchiṃsu bhūtādhipaṃ kā nu seyyasī’’ti.

Tattha paramappakopitāti pupphaṃ adadantena ativiya kopitā tassa kupitā hutvā. Udīritāti ‘‘bhūtādhipameva pucchathā’’ti vuttā. Sahassacakkhunoti sakkassa santikaṃ gantvā. Kā nūti amhākaṃ antare katamā uttamāti pucchiṃsu.

Evaṃ pucchitvā ṭhitā –

221.

‘‘Tā disvā āyattamanā purindado, iccabravī devavaro katañjalī;

Sabbāva vo hotha sugatte sādisī, koneva bhadde kalahaṃ udīrayī’’ti.

Tattha tā disvāti, bhikkhave, catassopi attano santikaṃ āgatā disvā. Āyattamanāti ussukkamanā byāvaṭacittā. Katañjalīti namassamānāhi devatāhi paggahitañjalī. Sādisīti sabbāva tumhe sādisiyo. Ko nevāti ko nu evaṃ. Kalahaṃ udīrayīti idaṃ nānāgāhaṃ viggahaṃ kathesi vaḍḍhesi.

Athassa tā kathayamānā gāthamāhaṃsu –

222.

‘‘Yo sabbalokaccarito mahāmuni, dhamme ṭhito nārado saccanikkamo;

So nobravi girivare gandhamādane, gantvāna bhūtādhipameva pucchatha;

Sace na jānātha idhuttamādhama’’nti.

Tattha saccanikkamoti tathaparakkamo.

Taṃ sutvā sakko ‘‘imā catassopi mayhaṃ dhītarova, sacāhaṃ ‘etāsu ekā guṇasampannā uttamā’ti vakkhāmi, sesā kujjhissanti, na sakkā ayaṃ aḍḍo vinicchinituṃ, imā himavante kosiyatāpasassa santikaṃ pesesāmi, so etāsaṃ aḍḍaṃ vinicchinissatī’’ti cintetvā ‘‘ahaṃ tumhākaṃ aḍḍaṃ na vinicchinissāmi, himavante kosiyo nāma tāpaso atthi, tassāhaṃ attano sudhābhojanaṃ pesessāmi, so parassa adatvā na bhuñjati, dadanto ca vicinitvā guṇavantānaṃ deti, yā tumhesu tassa hatthato bhattaṃ labhissati, sā uttamā bhavissatī’’ti ācikkhanto gāthamāha –

223.

‘‘Asu brahāraññacaro mahāmuni, nādatvā bhattaṃ varagatte bhuñjati;

Viceyya dānāni dadāti kosiyo,

Yassā hi so dassati sāva seyyasī’’ti.

Tattha brahāraññadharoti mahāaraññavāsī.

Iti so tāpasassa santikaṃ pesetvā mātaliṃ pakkosāpetvā tassa santikaṃ pesento anantaraṃ gāthamāha –

224.

‘‘Asū hi yo sammati dakkhiṇaṃ disaṃ, gaṅgāya tīre himavantapassani;

Sa kosiyo dullabhapānabhojano, tassa sudhaṃ pāpaya devasārathī’’ti.

Tattha sammatīti vasati. Dakkhiṇanti himavantassa dakkhiṇāya disāya. Passanīti passe.

Tato satthā āha –

225.

‘‘Sa mātalī devavarena pesito, sahassayuttaṃ abhiruyha sandanaṃ;

Sukhippameva upagamma assamaṃ, adissamāno munino sudhaṃ adā’’ti.

Tattha adissamānoti, bhikkhave, so mātali devarājassa vacanaṃ sampaṭicchitvā taṃ assamaṃ gantvā adissamānakāyo hutvā tassa sudhaṃ adāsi, dadamāno ca rattiṃ padhānamanuyuñjitvā paccūsasamaye aggiṃ paricaritvā vibhātāya rattiyā udentaṃ sūriyaṃ namassamānassa ṭhitassa tassa hatthe sudhābhojanapātiṃ ṭhapesi.

Kosiyo taṃ gahetvā ṭhitakova gāthādvayamāha –

226.

‘‘Udaggihuttaṃ upatiṭṭhato hi me, pabhaṅkaraṃ lokatamonuduttamaṃ;

Sabbāni bhūtāni adhicca vāsavo;

Ko neva me pāṇisu kiṃ sudhodahi.

227.

‘‘Saṅkhūpamaṃ setamatulyadassanaṃ, suciṃ sugandhaṃ piyarūpamabbhutaṃ;

Adiṭṭhapubbaṃ mama jātu cakkhubhi, kā devatā pāṇisu kiṃ sudhodahī’’ti.

Tattha udaggihuttanti udakaaggihuttaṃ paricaritvā aggisālato nikkhamma paṇṇasāladvāre ṭhatvā pabhaṅkaraṃ lokatamonudaṃ uttamaṃ ādiccaṃ upatiṭṭhato mama sabbāni bhūtāni adhicca atikkamitvā vattamāno vāsavo nu kho evaṃ mama pāṇīsu kiṃ sudhaṃ kiṃ nāmetaṃ odahi. ‘‘Saṅkhūpama’’ntiādīhi ṭhitakova sudhaṃ vaṇṇeti.

Tato mātali āha –

228.

‘‘Ahaṃ mahindena mahesi pesito, sudhābhihāsiṃ turito mahāmuni;

Jānāsi maṃ mātali devasārathi, bhuñjassu bhattuttama mābhivārayi.

229.

‘‘Bhuttā ca sā dvādasa hanti pāpake, khudaṃ pipāsaṃ aratiṃ daraklamaṃ;

Kodhūpanāhañca vivādapesuṇaṃ, sītuṇha tandiñca rasuttamaṃ ida’’nti.

Tattha sudhābhihāsinti imaṃ sudhābhojanaṃ tuyhaṃ abhihariṃ. Jānāsīti jānāhi maṃ tvaṃ, ahaṃ mātali nāma devasārathīti attho. Mābhivārayīti na bhuñjāmīti appaṭikkhipitvā bhuñja mā papañca kari. Pāpaketi ayañhi sudhā bhuttā dvādasa pāpadhamme hanati. Khudanti paṭhamaṃ tāva chātabhāvaṃ hanati, dutiyaṃ pānīyapipāsaṃ, tatiyaṃ ukkaṇṭhitaṃ, catutthaṃ kāyadarathaṃ, pañcamaṃ kilantabhāvaṃ, chaṭṭhaṃ kodhaṃ, sattamaṃ upanāhaṃ, aṭṭhamaṃ vivādaṃ, navamaṃ pesuṇaṃ, dasamaṃ sītaṃ, ekādasamaṃ uṇhaṃ, dvādasamaṃ tandiṃ ālasiyabhāvaṃ, idaṃ rasuttamaṃ uttamarasaṃ sudhābhojanaṃ ime dvādasa pāpadhamme hanati.

Taṃ sutvā kosiyo attano vatasamādānaṃ āvikaronto –

230.

‘‘Na kappatī mātali mayha bhuñjituṃ, pubbe adatvā iti me vatuttamaṃ;

Na cāpi ekāsnamariyapūjitaṃ, asaṃvibhāgī ca sukhaṃ na vindatī’’ti. –

Gāthaṃ vatvā, ‘‘bhante, tumhehi parassa adatvā bhojane kaṃ dosaṃ disvā idaṃ vataṃ samādinna’’nti mātalinā puṭṭho āha –

231.

‘‘Thīghātakā ye cime pāradārikā, mittadduno ye ca sapanti subbate;

Sabbe ca te maccharipañcamādhamā, tasmā adatvā udakampi nāsniye.

232.

‘‘Sohitthiyā vā purisassa vā pana, dassāmi dānaṃ vidusampavaṇṇitaṃ;

Saddhā vadaññū idha vītamaccharā, bhavanti hete sucisaccasammatā’’ti.

Tattha pubbeti paṭhamaṃ adatvā, atha vā iti me pubbe vatuttamaṃ idaṃ pubbeva mayā vataṃ samādinnanti dasseti. Na cāpi ekāsnamariyapūjitanti ekakassa asanaṃ na ariyehi buddhādīhi pūjitaṃ. Sukhanti dibbamānusikaṃ sukhaṃ na labhati. Thīghātakāti itthighātakā. Ye cimeti ye ca ime. Sapantīti akkosanti. Subbateti dhammikasamaṇabrāhmaṇe. Maccharipañcamāti maccharī pañcamo etesanti maccharipañcamā. Adhamāti ime pañca adhamā nāma. Tasmāti yasmā ahaṃ pañcamaadhamabhāvabhayena adatvā udakampi nāsniye na paribhuñjissāmīti imaṃ vataṃ samādiyiṃ. Sohitthiyā vāti so ahaṃ itthiyā vā. Vidusampavaṇṇitanti vidūhi paṇḍitehi buddhādīhi vaṇṇitaṃ. Sucisaccasammatāti ete okappaniyasaddhāya samannāgatā vadaññū vītamaccharā purisā sucī ceva uttamasammatā ca hontīti attho.

Taṃ sutvā mātali dissamānakāyena aṭṭhāsi. Tasmiṃ khaṇe tā catasso devakaññāyo catuddisaṃ aṭṭhaṃsu, sirī pācīnadisāya aṭṭhāsi, āsā dakkhiṇadisāya, saddhā pacchimadisāya, hirī uttaradisāya. Tamatthaṃ pakāsento satthā āha –

233.

‘‘Ato matā devavarena pesitā, kaññā catasso kanakattacūpamā;

Āsā ca saddhā ca sirī tato hirī, taṃ assamaṃ āgamu yattha kosiyo.

234.

‘‘Tā disvā sabbo paramappamodito, subhena vaṇṇena sikhārivaggino;

Kaññā catasso caturo catuddisā, iccabravī mātalino ca sammukhā.

235.

‘‘Purimaṃ disaṃ kā tvaṃ pabhāsi devate, alaṅkatā tāravarāva osadhī;

Pucchāmi taṃ kañcanavelliviggahe, ācikkha me tvaṃ katamāsi devatā.

236.

‘‘Sirāha devī manujehi pūjitā, apāpasattūpanisevinī sadā;

Sudhāvivādena tavantimāgatā, taṃ maṃ sudhāya varapañña bhājaya.

237.

‘‘Yassāhamicchāmi sudhaṃ mahāmuni, so sabbakāmehi naro pamodati;

Sirīti maṃ jānahi jūhatuttama, taṃ maṃ sudhāya varapañña bhājayā’’ti.

Tattha atoti tato. Matāti anumatā, atha devavarena anumatā ceva pesitā cāti attho. Sabbo paramappamoditoti anavaseso hutvā atipamodito. ‘‘Sāma’’ntipi pāṭho, tā devatā sāmaṃ disvāti attho. Caturoti caturā. Ayameva vā pāṭho, cāturiyena samannāgatāti attho. Tāravarāti tārakānaṃ varā. Kañcanavelliviggaheti kañcanarūpasadisasarīre. Sirāhāti sirī ahaṃ. Tavantimāgatāti tava santikaṃ āgatā. Bhājayāti yathā maṃ sudhā bhajati, tathā karohi, sudhaṃ me dehīti attho. Jānahīti jāna. Jūhatuttamāti aggiṃ juhantānaṃ uttama.

Taṃ sutvā kosiyo āha –

238.

‘‘Sippena vijjācaraṇena buddhiyā, narā upetā paguṇā sakammunā;

Tayā vihīnā na labhanti kiñcanaṃ, tayidaṃ na sādhu yadidaṃ tayā kataṃ.

239.

‘‘Passāmi posaṃ alasaṃ mahagghasaṃ, sudukkulīnampi arūpimaṃ naraṃ;

Tayānugutto siri jātimāmapi, peseti dāsaṃ viya bhogavā sukhī.

240.

‘‘Taṃ taṃ asaccaṃ avibhajjaseviniṃ, jānāmi mūḷhaṃ vidurānupātiniṃ;

Na tādisī arahati āsanūdakaṃ, kuto sudhā gaccha na mayha ruccasī’’ti.

Tattha sippenāti hatthiassarathadhanusippādinā. Vijjācaraṇenāti vedattayasaṅkhātāya vijjāya ceva sīlena ca. Paguṇā sakammunāti attano purisakārena padhānaguṇasamannāgatā. Kiñcananti kiñci appamattakampi yasaṃ vā sukhaṃ vā na labhanti. Yadidanti yaṃ etaṃ issariyatthāya sippāni uggaṇhitvā carantānaṃ tayā vekallaṃ kataṃ, taṃ te na sādhu. Arūpimanti virūpaṃ. Tayānuguttoti tayā anurakkhito. Jātimāmapīti jātisampannampi sippavijjācaraṇabuddhikammehi sampannampi. Pesetīti pesanakārakaṃ karoti. Taṃ tanti tasmā taṃ. Asaccanti sabhāvasaṅkhāte sacce avattanatāya asaccaṃ uttamabhāvarahitaṃ. Avibhajjasevininti avibhajitvā yuttāyuttaṃ ajānitvā sippādisampannepi itarepi sevamānaṃ. Vidurānupātininti paṇḍitānupātiniṃ paṇḍite pātetvā pothetvā viheṭhetvā caramānaṃ. Kuto sudhāti tādisāya nigguṇāya kuto sudhābhojanaṃ, na me ruccasi, gaccha mā idha tiṭṭhāti.

Sā tena paṭikkhittā tatthevantaradhāyi. Tato so āsāya saddhiṃ sallapanto āha –

241.

‘‘Kā sukkadāṭhā paṭimukkakuṇḍalā, cittaṅgadā kambuvimaṭṭhadhārinī;

Osittavaṇṇaṃ paridayha sobhasi, kusaggirattaṃ apiḷayha mañjariṃ.

242.

‘‘Migīva bhantā saracāpadhārinā, virādhitā mandamiva udikkhasi;

Ko te dutīyo ida mandalocane, na bhāyasi ekikā kānane vane’’ti.

Tattha cittaṅgadāti citrehi aṅgadehi samannāgatā. Kambuvimaṭṭhadhārinīti karaṇapariniṭṭhitena vimaṭṭhasuvaṇṇālaṅkāradhārinī. Osittavaṇṇanti avasittaudakadhāravaṇṇaṃ dibbadukūlaṃ. Paridayhāti nivāsetvā ceva pārupitvā ca. Kusaggirattanti kusatiṇaggisikhāvaṇṇaṃ. Apiḷayha mañjarinti sapallavaṃ asokakaṇṇikaṃ kaṇṇe piḷandhitvāti vuttaṃ hoti. Saracāpadhārināti luddena. Virādhitāti viraddhapahārā. Mandamivāti yathā sā migī bhītā vanantare ṭhatvā taṃ mandaṃ mandaṃ oloketi, evaṃ olokesi.

Tato āsā āha –

243.

‘‘Na me dutīyo idha matthi kosiya, masakkasārappabhavamhi devatā;

Āsā sudhāsāya tavantimāgatā, taṃ maṃ sudhāya varapañña bhājayā’’ti.

Tattha masakkasārappabhavāti tāvatiṃsabhavane sambhavā.

Taṃ sutvā kosiyo ‘‘tvaṃ kira yo te ruccati, tassa āsāphalanipphādanena āsaṃ desi, yo te na ruccati, tassa na desi, natthi tayā samā patthitatthavināsikā’’ti dīpento āha –

244.

‘‘Āsāya yanti vāṇijā dhanesino, nāvaṃ samāruyha parenti aṇṇave;

Te tattha sīdanti athopi ekadā, jīnādhanā enti vinaṭṭhapābhatā.

245.

‘‘Āsāya khettāni kasanti kassakā, vapanti bījāni karontupāyaso;

Ītīnipātena avuṭṭhitāya vā, na kiñci vindanti tato phalāgamaṃ.

246.

‘‘Athattakārāni karonti bhattusu, āsaṃ purakkhatvā narā sukhesino;

Te bhatturatthā atigāḷhitā puna, disā panassanti aladdha kiñcanaṃ.

247.

‘‘Hitvāna dhaññañca dhanañca ñātake, āsāya saggādhimanā sukhesino;

Tapanti lūkhampi tapaṃ cirantaraṃ, kumaggamāruyha parenti duggatiṃ.

248.

‘‘Āsā visaṃvādikasammatā ime, āse sudhāsaṃ vinayassu attani;

Na tādisī arahati āsanūdakaṃ, kuto sudhā gaccha na mayha ruccasī’’ti.

Tattha parentīti pakkhandanti. Jīnādhanāti jīnadhanā. Iti tava vasena eke sampajjanti eke vipajjanti, natthi tayā sadisā pāpadhammāti vadati. Karontupāyasoti taṃ taṃ kiccaṃ upāyena karonti. Ītīnipātenāti visamavātamūsikasalabhasukapāṇakasetaṭṭhikarogādīnaṃ sassupaddavānaṃ aññataranipātena vā. Tatoti tato sassato te kiñci phalaṃ na vindanti, tesampi āsacchedanakammaṃ tvameva karosīti vadati. Athattakārānīti yuddhabhūmīsu purisakāre. Āsaṃ purakkhatvāti issariyāsaṃ purato katvā. Bhatturatthāti sāmino atthāya. Atigāḷitāti paccatthikehi atipīḷitā viluttasāpateyyā ddhastasenavāhanā hutvā. Panassantīti palāyanti. Aladdha kiñcananti kiñci issariyaṃ alabhitvā. Iti etesampi issariyālābhaṃ tvameva karosīti vadati. Saggādhimanāti saggaṃ adhigantumanā. Lūkhanti nirojaṃ pañcatapādikaṃ kāyakilamathaṃ. Cirantaranti cirakālaṃ. Āsā visaṃvādikasammatā imeti evaṃ ime sattā saggāsāya duggatiṃ gacchanti, tasmā tvaṃ āsā nāma visaṃvādikasammatā visaṃvādikāti saṅkhaṃ gatā. Āseti taṃ ālapati.

Sāpi tena paṭikkhittā antaradhāyi. Tato saddhāya saddhiṃ sallapanto gāthamāha –

249.

‘‘Daddallamānā yasasā yasassinī, jighaññanāmavhayanaṃ disaṃ pati;

Pucchāmi taṃ kañcanavelliviggahe, ācikkha me tvaṃ katamāsi devate’’ti.

Tattha daddallamānāti jalamānā. Jighaññanāmavhayananti aparāti ca pacchimāti ca evaṃ jighaññena lāmakena nāmena vuccamānaṃ disaṃ pati daddallamānā tiṭṭhasi.

Tato sā gāthamāha –

250.

‘‘Saddhāha devī manujehi pūjitā, apāpasattūpanisevinī sadā;

Sudhāvivādena tavanti māgatā, taṃ maṃ sudhāya varapañña bhājayā’’ti.

Tattha saddhāti yassa kassaci vacanapattiyāyanā sāvajjāpi hoti anavajjāpi. Pūjitāti anavajjakoṭṭhāsavasena pūjitā. Apāpasattūpanisevinīti anavajjasaddhāya ca ekantapattiyāyanusabhāvāra paresupi pattiyāyanavidahanasamatthāya devatāyetaṃ nāmaṃ.

Athaṃ naṃ kosiyo ‘‘ime sattā yassa kassaci vacanaṃ saddahitvā taṃ taṃ karontā kattabbato akattabbameva bahutaraṃ karonti, taṃ sabbaṃ tayā kāritaṃ nāma hotī’’ti vatvā evamāha –

251.

‘‘Dānaṃ damaṃ cāgamathopi saṃyamaṃ, ādāya saddhāya karonti hekadā;

Theyyaṃ musā kūṭamathopi pesuṇaṃ, karonti heke puna viccutā tayā.

252.

‘‘Bhariyāsu poso sadisīsu pekkhavā, sīlūpapannāsu patibbatāsupi;

Vinetvāna chandaṃ kulitthirāsupi, karoti saddhaṃ puna kumbhadāsiyā.

253.

‘‘Tvameva saddhe paradārasevinī, pāpaṃ karosi kusalampi riñcasi;

Na tādisī arahati āsanūdakaṃ, kuto sudhā gaccha na mayha ruccasī’’ti.

Tattha dānanti dasavatthukaṃ puññacetanaṃ. Damanti indriyadamanaṃ. Cāganti deyyadhammapariccāgaṃ. Saṃyamanti sīlaṃ. Ādāya saddhāyāti ‘‘etāni dānādīni mahānisaṃsāni kattabbānī’’ti vadataṃ vacanaṃ saddhāya ādiyitvāpi karonti ekadā. Kūṭanti tulākūṭādikaṃ vā gāmakūṭādikaṃ kammaṃ vā. Karonti heketi eke manussā evarūpesu nāma kālesu imesañca atthāya theyyādīni kattabbānīti kesañci vacanaṃ saddahitvā etānipi karonti. Puna viccutā tayāti puna tayā visuttā sāvajjadukkhavipākānetāni na kattabbānīti vadataṃ vacanaṃ apattiyāyitvāpi karonti. Iti tava vasena sāvajjampi anavajjampi kareyyāsi vadati.

Sadisīsūti jātigottasīlādīhi sadisīsu. Pekkhavāti pekkhā vuccati taṇhā, sataṇhoti attho. Chandanti chandarāgaṃ. Karoti saddhanti kumbhadāsiyāpi vacane saddhaṃ karoti, tassā ‘‘ahaṃ tumhākaṃ idaṃ nāma upakāraṃ karissāmī’’ti vadantiyā pattiyāyitvā kulitthiyopi chaḍḍetvā tameva paṭisevati, asukā nāma tumhesu paṭibaddhacittāti kumbhadāsiyāpi vacane saddhaṃ katvāva paradāraṃ sevati. Tvameva saddhe paradārasevinīti yasmā taṃ taṃ pattiyāyitvā tava vasena paradāraṃ sevanti pāpaṃ karonti kusalaṃ jahanti, tasmā tvameva paradārasevinī tvaṃ pāpāni karosi, kusalampi riñcasi, natthi tayā samā lokavināsikā pāpadhammā, gaccha na me ruccasīti.

Sā tattheva antaradhāyi. Kosiyopi uttarato ṭhitāya hiriyā saddhiṃ sallapanto gāthādvayamāha –

254.

‘‘Jighaññarattiṃ aruṇasmimūhate, yā dissati uttamarūpavaṇṇinī;

Tathūpamā maṃ paṭibhāsi devate, ācikkha me tvaṃ katamāsi accharā.

255.

‘‘Kāḷā nidāgheriva aggijāriva, anileritā lohitapattamālinī;

Kā tiṭṭhasi mandamigāvalokayaṃ, bhāsesamānāva giraṃ na muñcasī’’ti.

Tattha jighaññarattinti pacchimarattiṃ, rattipariyosāneti attho. Ūhateti aruṇe uggate. ti yā puratthimā disā rattasuvaṇṇatāya uppamarūpadharā hutvā dissati. Kāḷā nidāgherivāti nidāghasamaye kāḷavalli viya. Aggijārivāti aggijālā iva, sāpi nijjhāmakhettesu taruṇauṭṭhitakāḷavalli viyāti attho. Lohitapattamālinīti lohitavaṇṇehi pattehi parivutā. Kā tiṭṭhasīti yathā sā taruṇakāḷavalli vāteritā vilāsamānā sobhamānā tiṭṭhati, evaṃ kā nāma tvaṃ tiṭṭhasi. Bhāsesamānāvāti mayā saddhiṃ bhāsitukāmā viya hosi, na ca giraṃ muñcasi.

Tato sā gāthamāha –

256.

‘‘Hirāha devī manujehi pūjitā, apāpasattūpanisevinī sadā;

Sudhāvivādena tavantimāgatā, sāhaṃ na sakkomi sudhampi yācituṃ;

Kopīnarūpā viya yācanitthiyā’’ti.

Tattha hirāhanti hirī ahaṃ. Sudhampīti sā ahaṃ sudhābhojanaṃ taṃ yācitumpi na sakkomi. Kiṃkāraṇā? Kopīnarūpā viya yācanitthiyā, yasmā itthiyā yācanā nāma kopīnarūpā viya rahassaṅgavivaraṇasadisā hoti, nillajjā viya hotīti attho.

Taṃ sutvā tāpaso dve gāthā abhāsi –

257.

‘‘Dhammena ñāyena sugatte lacchasi, eso hi dhammo na hi yācanā sudhā.

Taṃ taṃ ayācantimahaṃ nimantaye, sudhāya yañcicchasi tampi dammi te.

258.

‘‘Sā tvaṃ mayā ajja sakamhi assame, nimantitā kañcanavelliviggahe;

Tuvañhi me sabbarasehi pūjiyā, taṃ pūjayitvāna sudhampi asniye’’ti.

Tattha dhammenāti sabhāvena. Ñāyenāti kāraṇena. Na hi yācanā sudhāti na hi yācanāya sudhā labbhati, teneva kāraṇena itarā tisso nalabhiṃsu. Taṃ tanti tasmā taṃ. Yañcicchasīti na kevalaṃ nimantemiyeva, yañca sudhaṃ icchasi, tampi dammi te. Kañcanavelliviggaheti kañcanarāsisassirikasarīre. Pūjiyāti na kevalaṃ sudhāya, aññehipi sabbarasehi tvaṃ mayā pūjetabbayuttakāva. Asniyeti taṃ pūjetvā sace sudhāya avasesaṃ bhavissati, ahampi bhuñjissāmi.

Tato aparā abhisambuddhagāthā –

259.

‘‘Sā kosiyenānumatā jutīmatā, addhā hiri rammaṃ pāvisi yassamaṃ;

Udakavantaṃ phalamariyapūjitaṃ, apāpasattūpanisevitaṃ sadā.

260.

‘‘Rukkhaggahānā bahukettha pupphitā, ambā piyālā panasā ca kiṃsukā;

Sobhañjanā loddamathopi paddhakā, kekā ca bhaṅgā tilakā supupphitā.

261.

‘‘Sālā karerī bahukettha jambuyo, assatthanigrodhamadhukavetasā;

Uddālakā pāṭali sinduvārakā, manuññagandhā mucalindaketakā.

262.

‘‘Hareṇukā veḷukā keṇu tindukā, sāmākanīvāramathopi cīnakā;

Mocā kadalī bahukettha sāliyo, pavīhayo ābhūjino ca taṇḍulā.

263.

‘‘Tassevuttarapassena, jātā pokkharaṇī sivā;

Akakkasā apabbhārā, sādhu appaṭigandhikā.

264.

‘‘Tattha macchā sanniratā, khemino bahubhojanā;

Siṅgū savaṅkā saṃkulā, satavaṅkā ca rohitā;

Āḷigaggarakākiṇṇā, pāṭhīnā kākamacchakā.

265.

‘‘Tattha pakkhī sanniratā, khemino bahubhojanā;

Haṃsā koñcā mayūrā ca, cakkavākā ca kukkuhā;

Kuṇālakā bahū citrā, sikhaṇḍī jīvajīvakā.

266.

‘‘Tattha pānāya māyanti, nānā migagaṇā bahū;

Sīhā byagghā varāhā ca, acchakokataracchayo.

267.

‘‘Palāsādā gavajā ca, mahiṃsā rohitā rurū;

Eṇeyyā ca varāhā ca, gaṇino nīkasūkarā;

Kadalimigā bahukettha, biḷārā sasakaṇṇikā.

268.

‘‘Chamāgirī pupphavicitrasanthatā, dijābhighuṭṭhā dijasaṅghasevitā’’ti.

Tattha jutīmatāti ānubhāvasampannena. Pāvisi yassamanti pāvisi assamaṃ, ya-kāro byañjanasandhikaro. Udakavantanti tesu tesu ṭhānesu udakasampannaṃ. Phalanti anekaphalasampannaṃ. Ariyapūjitanti nīvaraṇadosarahitehi jhānalābhīhi ariyehi pūjitaṃ pasatthaṃ. Rukkhaggahānāti pupphūpagaphalūpagarukkhagahanā. Sobhañjanāti siggurukkhā. Loddamathopi paddhakāti loddarukkhā ca padumarukkhā ca. Kekā ca bhaṅgāti evaṃnāmakā rukkhā eva. Karerīti karerirukkhā. Uddālakāti vātaghātakā. Mucalindaketakāti mucalindā ca pañcavidhaketakā ca. Hareṇukāti aparaṇṇajāti. Veḷukāti vaṃsabhedakā. Keṇūti araññamāsā. Tindukāti timbarurukkhā. Cīnakāti khuddakarājamāsā. Mocāti aṭṭhikakadaliyo. Sāliyoti nānappakārā jātassaraṃ upanissāya jātā sāliyo. Pavīhayoti nānappakārā vīhayo. Ābhūjinoti bhujapattā. Taṇḍulāti nikkuṇḍakathusāni sayaṃjātataṇḍulasīsāni.

Tassevāti, bhikkhave, tasseva assamassa uttaradisābhāge. Pokkharaṇīti pañcavidhapadumasañchannā jātassarapokkharaṇī. Akakkasāti macchasippikasevālādikakkasarahitā. Apabbhārāti acchinnataṭā samatitthā. Appaṭigandhikāti apaṭikkūlagandhena udakena samannāgatā. Tatthāti tassā pokkharaṇiyā. Kheminoti abhayā. ‘‘Siṅgū’’tiādīni tesaṃ macchānaṃ nāmāni. Kuṇālakāti kokilā. Citrāti citrapattā. Sikhaṇḍīti uṭṭhitasikhā morā, aññepi vā matthake jātasikhā pakkhino. Pānāya māyantīti pānāya āyanti. Palāsādāti khaggā. Gavajāti gavayā. Gaṇinoti gokaṇṇā. Kaṇṇikāti kaṇṇikamigā. Chamāgirīti bhūmisamapatthaṭā piṭṭhipāsāṇā. Pupphavicitrasanthatāti vicitrapupphasanthatā. Dijābhighuṭṭhāti madhurassarehi dijehi abhighuṭṭhā. Evarūpā tattha bhūmipabbatāti evaṃ bhagavā kosiyassa assamaṃ vaṇṇeti.

Idāni hirideviyā tattha pavisanādīni dassetuṃ āha –

269.

‘‘Sā suttacā nīladumābhilambitā, vijjū mahāmegharivānupajjatha;

Tassā susambandhasiraṃ kusāmayaṃ, suciṃ sugandhaṃ ajinūpasevitaṃ;

Atricca kocchaṃ hirimetadabravi, nisīda kalyāṇi sukhayidamāsanaṃ.

270.

‘‘Tassā tadā kocchagatāya kosiyo, yadicchamānāya jaṭājinandharo;

Navehi pattehi sayaṃ sahūdakaṃ, sudhābhihāsī turito mahāmuni.

271.

‘‘Sā taṃ paṭiggayha ubhohi pāṇibhi, iccabravi attamanā jaṭādharaṃ;

Handāhaṃ etarahi pūjitā tayā, gaccheyyaṃ brahme tidivaṃ jitāvinī.

272.

‘‘Sā kosiyenānumatā jutīmatā, udīritā vaṇṇamadena mattā;

Sakāse gantvāna sahassacakkhuno, ayaṃ sudhā vāsava dehi me jayaṃ.

273.

‘‘Tamena sakkopi tadā apūjayi, sahindadevā surakaññamuttamaṃ;

Sā pañjalī devamanussapūjitā, navamhi kocchamhi yadā upāvisī’’ti.

Tattha suttacāti succhavī. Nīladumābhilambitāti nīlesu dumesu abhilambitā hutvā, taṃ taṃ nīladumasākhaṃ parāmasantīti attho. Mahāmegharivāti tena nimantitā mahāmeghavijju viya tassa taṃ assamaṃ pāvisi. Tassāti tassā hiriyā. Susambandhasiranti suṭṭhu sambandhasīsaṃ. Kusāmayanti usīrādimissakakusatiṇamayaṃ. Sugandhanti usīrena ceva aññena sugandhatiṇena ca missakattā sugandhaṃ. Ajinūpasevitanti upariatthatena ajinacammena upasevitaṃ. Atricca kocchanti evarūpaṃ kocchāsanaṃ paṇṇasāladvāre attharitvā. Sukhayidamāsananti sukhaṃ nisīda idamāsanaṃ.

Yanti yāvadatthaṃ. Icchamānāyāti sudhaṃ icchantiyā. Navehi pattehīti taṅkhaṇaññeva pokkharaṇito ābhatehi allapaduminipattehi. Sayanti sahatthena. Sahūdakanti dakkhiṇodakasahitaṃ. Sudhābhihāsīti sudhaṃ abhihari. Turitoti somanassavegena turito. Handāti vavassaggatthe nipāto. Jitāvinīti vijayappattā hutvā.

Anumatāti idāni yathāruciṃ gacchāti anuññātā. Udīritāti tidasapuraṃ gantvā sakkassa santike ayaṃ sudhāti udīrayi. Surakaññanti devadhītaraṃ. Uttamanti pavaraṃ. Sā pañjalī devamanussapūjitāti pañjalī devehi ca manussehi ca pūjitā. Yadāti yadā nisīdanatthāya sakkena dāpite nave kañcanapīṭhasaṅkhāte kocche sā upāvisi, tadā naṃ tattha nisinnaṃ sakko ca sesadevatā ca pāricchattakapupphādīhi pūjayiṃsu.

Evaṃ sakko taṃ pūjetvā cintesi – ‘‘kena nu kho kāraṇena kosiyo sesānaṃ adatvā imissāva sudhaṃ adāsī’’ti. So tassa kāraṇassa jānanatthāya puna mātaliṃ pesesi. Tamatthaṃ āvi karonto satthā āha –

274.

‘‘Tameva saṃsī punadeva mātaliṃ, sahassanetto tidasānamindo;

Gantvāna vākyaṃ mama brūhi kosiyaṃ, āsāya saddhā siriyā ca kosiya;

Hirī sudhaṃ kena malattha hetunā’’ti.

Tattha saṃsīti abhāsi. Vākyaṃ mamāti mama vākyaṃ kosiyaṃ brūhi. Āsāya saddhā siriyā cāti āsāto ca saddhāto ca sirito ca hirīyeva kena hetunā sudhamalatthāti.

So tassa vacanaṃ sampaṭicchitvā vejayantarathamāruyha agamāsi. Tamatthaṃ pakāsento satthā āha –

275.

‘‘Taṃ suplavatthaṃ udatārayī rathaṃ, daddallamānaṃ upakāriyasādisaṃ;

Jambonadīsaṃ tapaneyyasannibhaṃ, alaṅkataṃ kañcanacittasannibhaṃ.

276.

‘‘Suvaṇṇacandettha bahū nipātitā, hatthī gavāssā kikibyagghadīpiyo;

Eṇeyyakā laṅghamayettha pakkhino, migettha veḷuriyamayā yudhā yutā.

277.

‘‘Tatthassarājaharayo ayojayuṃ, dasasatāni susunāgasādise;

Alaṅkate kañcanajāluracchade, āveḷine saddagame asaṅgite.

278.

‘‘Taṃ yānaseṭṭhaṃ abhiruyha mātali, disā imāyo abhinādayittha;

Nabhañca selañca vanappatiniñca, sasāgaraṃ pabyathayittha mediniṃ.

279.

‘‘Sa khippameva upagamma assamaṃ, pāvāramekaṃsakato katañjalī;

Bahussutaṃ vuddhaṃ vinītavantaṃ, iccabravi mātali devabrāhmaṇaṃ.

280.

‘‘Indassa vākyaṃ nisāmehi kosiya, dūto ahaṃ pucchati taṃ purindado;

Āsāya saddhā siriyā ca kosiya, hirī sudhaṃ kena malattha hetunā’’ti.

Tattha taṃ suplavatthanti taṃ vejayantarathaṃ sukhena plavanatthaṃ. Udatārayīti uttāresi ukkhipitvā gamanasajjamakāsi. Upakāriyasādisanti upakaraṇabhaṇḍehi sadisaṃ, yathā tassa aggisikhāya samānavaṇṇāni upakaraṇāni jalanti, tatheva jalitanti attho. Jambonadīsanti jambunadasaṅkhātaṃ rattasuvaṇṇamayaṃ īsaṃ. Kañcanacittasannibhanti, kañcanamayena sattaratanavicittena aṭṭhamaṅgalena samannāgataṃ. Suvaṇṇacandetthāti suvaṇṇamayā candakā ettha rathe. Hatthīti suvaṇṇarajatamaṇimayā hatthī. Gavādīsupi eseva nayo. Laṅghamayettha pakkhinoti ettha rathe laṅghamayā nānāratanamayā pakkhigaṇāpi paṭipāṭiyā ṭhitā. Yudhā yutāti attano attano yudhena saddhiṃ yuttā hutvā dassitā.

Assarājaharayoti harivaṇṇamanomayaassarājāno. Susunāgasādiseti balasampattiyā taruṇanāgasadise. Kañcanajāluracchadeti kañcanajālamayena uracchadālaṅkārena samannāgate. Āveḷineti āveḷasaṅkhātehi kaṇṇālaṅkārehi yutte. Saddagameti patodappahāraṃ vinā saddamatteneva gamanasīle. Asaṅgīteti nissaṅge sīghajave evarūpe assarāje tattha yojesunti attho.

Abhinādayitthāti yānasaddena ekaninnādaṃ akāsi. Vanappatiniñcāti vanappatinī ca vanasaṇḍe cāti attho. Pabyathayitthāti kampayittha. Tattha ākāsaṭṭhakavimānakampanena nabhakampanaṃ veditabbaṃ. Pāvāramekaṃsakatoti ekaṃsakatapāvāradibbavattho. Vuddhanti guṇavuddhaṃ. Vinītavantanti vinītena ācāravattena samannāgataṃ. Iccabravīti rathaṃ ākāse ṭhapetvā otaritvā evaṃ abravi. Devabrāhmaṇanti devasamaṃ brāhmaṇaṃ.

So tassa vacanaṃ sutvā gāthamāha –

281.

‘‘Andhā sirī maṃ paṭibhāti mātali, saddhā aniccā pana devasārathi.

Āsā visaṃvādikasammatā hi me, hirī ca ariyamhi guṇe patiṭṭhitā’’ti.

Tattha andhāti sippādisampannepi asampannepi bhajanato ‘‘andhā’’ti maṃ paṭibhāti. Aniccāti saddhā pana taṃ taṃ vatthuṃ pahāya aññasmiṃ aññasmiṃ uppajjanato hutvā abhāvākārena ‘‘aniccā’’ti maṃ paṭibhāti. Visaṃvādikasammatāti āsā pana yasmā dhanatthikā nāvāya samuddaṃ pakkhanditvā vinaṭṭhapābhatā enti, tasmā ‘‘visaṃvādikā’’ti maṃ paṭibhāti. Ariyamhi guṇeti hirī pana hirottappasabhāvasaṅkhāte parisuddhe ariyaguṇe patiṭṭhitāti.

Idāni tassā guṇaṃ vaṇṇento āha –

282.

‘‘Kumāriyo yācimā gottarakkhitā, jiṇṇā ca yā yā ca sabhattuitthiyo;

Tā chandarāgaṃ purisesu uggataṃ, hiriyā nivārenti sacittamattano.

283.

‘‘Saṅgāmasīse sarasattisaṃyute, parājitānaṃ patataṃ palāyinaṃ;

Hiriyā nivattanti jahitva jīvitaṃ, te sampaṭicchanti punā hirīmanā.

284.

‘‘Velā yathā sāgaravegavārinī, hirāya hi pāpajanaṃ nivārinī;

Taṃ sabbaloke hirimariyapūjitaṃ, indassa taṃ vedaya devasārathī’’ti.

Tattha jiṇṇāti vidhavā. Sabhattūti sasāmikā taruṇitthiyo. Attanoti tā sabbāpi parapurisesu attano chandarāgaṃ uggataṃ viditvā ‘‘ayuttametaṃ amhāka’’nti hiriyā sacittaṃ nivārenti, pāpakammaṃ na karonti. Patataṃ palāyinanti patantānañca palāyantānañca antare. Jahitva jīvitanti ye hirimanto honti, te attano jīvitaṃ cajitvā hiriyā nivattanti, evaṃ nivattā ca pana te hirīmanā puna attano sāmikaṃ sampaṭicchanti, amittahatthato mocetvā gaṇhanti. Pāpajanaṃ nivārinīti pāpato janaṃ nivārinī, ayameva vā pāṭho. Tanti taṃ hiriṃ. Ariyapūjitanti ariyehi buddhādīhi pūjitaṃ. Indassa taṃ vedayāti yasmā evaṃ mahāguṇā ariyapūjitāvesā, tasmā taṃ evaṃ uttamā nāmesāti indassa kathehīti.

Taṃ sutvā mātali gāthamāha –

285.

‘‘Ko te imaṃ kosiya diṭṭhimodahi, brahmā mahindo atha vā pajāpati;

Hirāya devesu hi seṭṭhasammatā, dhītā mahindassa mahesi jāyathā’’ti.

Tattha diṭṭhinti ‘‘hirī nāma mahāguṇā ariyapūjitā’’ti laddhiṃ. Odahīti hadaye pavesesi. Seṭṭhasammatāti tava santike sudhāya laddhakālato paṭṭhāya indassa santike kañcanāsanaṃ labhitvā sabbadevatāhi pūjiyamānā uttamasammatā jāyatha.

Evaṃ tasmiṃ kathenteyeva kosiyassa taṅkhaṇaññeva cavanadhammo jāto. Atha naṃ, mātali, ‘‘kosiya āyusaṅkhāro te ossaṭṭho, cavanadhammopi te sampatto, kiṃ te manussalokena, devalokaṃ gacchāmā’’ti tattha netukāmo hutvā gāthamāha –

286.

‘‘Handehi dāni tidivaṃ apakkama, rathaṃ samāruyha mamāyitaṃ imaṃ;

Indo ca taṃ indasagotta kaṅkhati, ajjeva tvaṃ indasahabyataṃ vajā’’ti.

Tattha mamāyitanti piyaṃ manāpaṃ. Indasagottāti purimabhave indena samānagotta. Kaṅkhatīti tavāgamanaṃ icchanto kaṅkhati.

Iti tasmiṃ kosiyena saddhiṃ kathenteyeva kosiyo cavitvā opapātiko devaputto hutvā āruyha dibbarathe aṭṭhāsi. Atha naṃ, mātali, sakkassa santikaṃ nesi. Sakko taṃ disvāva tuṭṭhamānaso attano dhītaraṃ hirideviṃ tassa aggamahesiṃ katvā adāsi, aparimāṇamassa issariyaṃ ahosi. Tamatthaṃ viditvā ‘‘anomasattānaṃ kammaṃ nāma evaṃ visujjhatī’’ti satthā osānagāthamāha –

287.

‘‘Evaṃ visujjhanti apāpakammino, atho suciṇṇassa phalaṃ na nassati;

Ye keci maddakkhu sudhāya bhojanaṃ, sabbeva te indasahabyataṃ gatā’’ti.

Tattha apāpakamminoti apāpakammā sattā evaṃ visujjhanti ye keci maddakkhūti ye keci sattā tasmiṃ himavantapadese tadā kosiyena hiriyā dīyamānaṃ sudhābhojanaṃ addasaṃsu. Sabbeva teti te sabbepi taṃ dānaṃ anumoditvā cittaṃ pasādetvā indasahabyataṃ gatāti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepetaṃ adānābhirataṃ thaddhamacchariyaṃ samānaṃ ahaṃ damesiṃyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā hirī devatā uppalavaṇṇā ahosi, kosiyo dānapati bhikkhu, pañcasikho anuruddho, mātali ānando, sūriyo kassapo, cando moggallāno, nārado sāriputto, sakko ahameva ahosi’’nti.

Sudhābhojanajātakavaṇṇanā tatiyā.

[536] 4. Kuṇālajātakavaṇṇanā

Evamakkhāyatīti idaṃ satthā kuṇāladahe viharanto anabhiratipīḷite pañcasate bhikkhū ārabbha kathesi. Tatrāyaṃ anupubbikathā – sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekenevāvaraṇena bandhāpetvā sassāni kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsīnampi kammakārā sannipatiṃsu. Tattha koliyanagaravāsino vadiṃsu – ‘‘idaṃ udakaṃ ubhayato nīhariyamānaṃ neva tumhākaṃ, na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekaudakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. Kapilavatthuvāsino vadiṃsu – ‘‘tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe gahetvā na sakkhissāma pacchipasibbakādihatthā tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. ‘‘Na mayaṃ dassāmā’’ti? ‘‘Mayampi na dassāmā’’ti. Evaṃ kalahaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ pavattesuṃ.

Koliyakammakārā vadanti – ‘‘tumhe kapilavatthuvāsike sākiyadārake gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ vasiṃsu, etesaṃ hatthiassādayo vā phalakāvudhāni vā amhākaṃ kiṃ karissantī’’ti? Sākiyakammakārā vadanti – ‘‘tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthiassādayo vā phalakāvudhāni vā amhākaṃ kiṃ karissantī’’ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ. Tato sākiyā ‘‘bhaginīhi saddhiṃ saṃvāsikānaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu. Koliyāpi ‘‘kolarukkhavāsīnaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu. Apare panācariyā ‘‘sākiyakoliyānaṃ dāsīsu udakatthāya nadiṃ gantvā cumbaṭāni bhūmiyaṃ nikkhipitvā sukhakathāya sannisinnāsu ekissā cumbaṭaṃ ekā sakasaññāya gaṇhi, taṃ nissāya ‘mama cumbaṭaṃ, tava cumbaṭa’nti kalahe pavatte kamena ubhayanagaravāsino dāsakammakārā ceva sevakagāmabhojakāmaccauparājāno cāti sabbe yuddhasajjā nikkhamiṃsū’’ti vadanti. Imamhā pana nayā purimanayova bahūsu aṭṭhakathāsu āgato, yuttarūpo cāti sveva gahetabbo.

Te pana sāyanhasamaye yuddhasajjā nikkhamissantīti tasmiṃ samaye bhagavā sāvatthiyaṃ viharanto paccūsasamaye lokaṃ volokento ime evaṃ yuddhasajje nikkhante addasa, disvā ca ‘‘mayi gate esa kalaho vūpasamissati nu kho, no’’ti upadhārento ‘‘ahamettha gantvā kalahavūpasamatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasamissati, atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo) desessāmi, desanaṃ sutvā ubhayanagaravāsino aḍḍhateyyāni aḍḍhateyyāni kumārasatāni dassanti, ahaṃ te pabbājessāmi, mahanto samāgamo bhavissatī’’ti sanniṭṭhānaṃ katvā pātova sarīrapaṭijagganaṃ katvā sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto sāyanhasamaye gandhakuṭito nikkhamitvā kassaci anārocetvā sayameva pattacīvaramādāya dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā tesaṃ saṃvegajananatthaṃ divā andhakāraṃ kātuṃ kesaraṃsiyo vissajjento nisīdi. Atha nesaṃ saṃviggamānasānaṃ attānaṃ dassento chabbaṇṇā buddharaṃsiyo vissajjesi. Kapilavatthuvāsinopi bhagavantaṃ disvā ‘‘amhākaṃ ñātiseṭṭho satthā āgato, diṭṭho nu kho tena amhākaṃ kalahakaraṇabhāvo’’ti cintetvā ‘‘na kho pana sakkā satthari āgate amhehi parassa sarīre satthaṃ pātetuṃ, koliyanagaravāsino amhe hanantu vā bajjhantu vā’’ti āvudhāni chaḍḍesuṃ. Koliyanagaravāsinopi tatheva akaṃsu.

Atha bhagavā otaritvā ramaṇīye padese vālukapuline paññattavarabuddhāsane nisīdi anopamāya buddhasiriyā virocamāno. Tepi rājāno bhagavantaṃ vanditvā nisīdiṃsu. Atha ne satthā jānantova ‘‘kasmā āgatattha, mahārājā’’ti pucchi. ‘‘Neva, bhante, nadidassanatthāya, na kīḷanatthāya, apica kho pana imasmiṃ ṭhāne saṅgāmaṃ paccupaṭṭhāpetvā āgatamhā’’ti. ‘‘Kiṃ nissāya vo kalaho, mahārājā’’ti? ‘‘Udakaṃ nissāya bhante’’ti. ‘‘Udakaṃ kiṃ agghati mahārājā’’ti? ‘‘Appagghaṃ, bhante’’ti. ‘‘Pathavī nāma kiṃ agghati, mahārājā’’ti? ‘‘Anagghā, bhante’’ti. ‘‘Khattiyā kiṃ agghanti, mahārājā’’ti? ‘‘Khattiyā nāma anagghā, bhante’’ti. ‘‘Appagghaṃ udakaṃ nissāya kasmā anagghe khattiye nāsetha, mahārāja, kalahasmiñhi assādo nāma natthi, kalahavasena hi mahārājā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevā’’ti vatvā phandanajātakaṃ (jā. 1.13.14 ādayo) kathesi. Tato ‘‘parapattiyena nāma mahārājā na bhavitabbaṃ, parapattiyā hi hutvā ekassa sasassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ, tasmā parapattiyena na bhavitabba’’nti vatvā daddarajātakaṃ (jā. 1.243-44; 1.4.13-16; 1.9.105 ādayo) kathesi. Tato ‘‘kadāci mahārājā dubbalopi mahabbalassa randhaṃ passati, kadāci mahabbalopi dubbalassa randhaṃ passati, laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī’’ti vatvā laṭukikajātakaṃ (jā. 1.5.39 ādayo) kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. ‘‘Samaggānañhi mahārājā koci otāraṃ nāma passituṃ na sakkotī’’ti vatvā rukkhadhammajātakaṃ (jā. 1.1.74) kathesi. Tato ‘‘samaggānaṃ mahārājā koci vivaraṃ passituṃ nāsakkhi, yadā pana aññamaññaṃ vivādamakaṃsu, atha ne eko nesādaputto jīvitakkhayaṃ pāpetvā ādāya gato, vivāde assādo nāma natthī’’ti vatvā vaṭṭakajātakaṃ (jā. 1.1.35, 118; 1.6.128-133) kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi.

Atha rājāno pasannā ‘‘sace satthā nāgamissa, mayaṃ aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma, satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā agāraṃ ajjhāvasissa, dvisahassadīpaparivāraṃ catumahādīparajjaṃ hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivārova avicarissa, taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto, idānipi khattiyaparivārova vicaratū’’ti ubhayanagaravāsino aḍḍhateyyāni aḍḍhateyyāni kumārasatāni adaṃsu. Bhagavā te pabbājetvā mahāvanaṃ agamāsi. Punadivasato paṭṭhāya tehi parivuto ekadā kapilavatthunagare ekadā koliyanagareti dvīsu nagaresu piṇḍāya carati. Ubhayanagaravāsino mahāsakkāraṃ kariṃsu. Tesaṃ garugāravena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi nesaṃ anabhiratijananatthāya taṃ taṃ vatvā sāsanaṃ pesesuṃ. Te atirekataraṃ ukkaṇṭhiṃsu. Bhagavā āvajjento tesaṃ anabhiratabhāvaṃ ñatvā ‘‘ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, kathaṃ rūpā nu kho tesaṃ dhammakathā sappāyā’’ti upadhārento kuṇāladhammadesanaṃ passi. Athassa etadahosi – ‘‘ahaṃ ime bhikkhū himavantaṃ netvā kuṇālakathāya nesaṃ mātugāmadosaṃ pakāsetvā anabhiratiṃ haritvā sotāpattimaggaṃ dassāmī’’ti.

So pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhattakiccavelāyameva te pañcasate bhikkhū āmantetvā ‘‘diṭṭhapubbo vo, bhikkhave, ramaṇīyo himavantapadeso’’ti pucchi. ‘‘Nohetaṃ, bhante’’ti. ‘‘Gacchissatha pana himavantacārika’’nti? ‘‘Bhante, aniddhimanto mayaṃ kathaṃ gamissāmā’’ti. ‘‘Sace pana vo koci gahetvā gaccheyya, gaccheyyāthā’’ti? ‘‘Āma, bhante’’ti. Satthā sabbepi te attano iddhiyā gahetvā ākāse uppatitvā himavantaṃ gantvā gaganatale ṭhitova ramaṇīye himavantapadese kañcanapabbataṃ rajatapabbataṃ maṇipabbataṃ hiṅgulikapabbataṃ añjanapabbataṃ sānupabbataṃ phalikapabbatanti nānāvidhe pabbate, pañca mahānadiyo, kaṇṇamuṇḍakaṃ rathakāraṃ sīhapapātaṃ chaddantaṃ tiyaggaḷaṃ anotattaṃ kuṇāladahanti satta dahe dassesi. Himavanto ca nāma mahā pañcayojanasatubbedho tiyojanasahassavitthato, tassa imaṃ ramaṇīyaṃ ekadesaṃ attano ānubhāvena dassesi. Tattha katanivāsāni sīhabyagghahatthikulādīni catuppadānipi ekadesato dassesi. Tattha ārāmarāmaṇeyyakādīni pupphūpagaphalūpage rukkhe nānāvidhe sakuṇasaṅghe jalajathalajapupphāni himavantassa puratthimapasse suvaṇṇatalaṃ, pucchimapasse hiṅgulatalaṃ dassesi. Imesaṃ rāmaṇeyyakānaṃ diṭṭhakālato paṭṭhāya tesaṃ bhikkhūnaṃ purāṇadutiyikāsu chandarāgo pahīno.

Atha satthā te bhikkhū gahetvā ākāsato otaritvā himavantapacchimapasse saṭṭhiyojanike manosilātale sattayojanikassa kappaṭṭhikasālarukkhassa heṭṭhā tiyojanikāya manosilātalāya tehi bhikkhūhi parivuto chabbaṇṇarasmiyo vissajjento aṇṇavakucchiṃ khobhetvā jalamāno sūriyo viya nisīditvā madhurassaraṃ nicchārento te bhikkhū āmantesi – ‘‘bhikkhave, imasmiṃ himavante tumhehi adiṭṭhapubbaṃ pucchathā’’ti. Tasmiṃ khaṇe dve citrakokilā ubhosu koṭīsu daṇḍakaṃ mukhena ḍaṃsitvā majjhe attano sāmikaṃ nisīdāpetvā aṭṭha citrakokilā purato, aṭṭha pacchato, aṭṭha vāmato, aṭṭha dakkhiṇato, aṭṭha heṭṭhā, aṭṭha upari chāyaṃ katvā evaṃ citrakokilaṃ parivāretvā ākāsenāgacchanti. Atha te bhikkhū taṃ sakuṇasaṅghaṃ disvā satthāraṃ pucchiṃsu – ‘‘ke nāmete, bhante sakuṇā’’ti? ‘‘Bhikkhave, esa mama porāṇako vaṃso, mayā ṭhapitā paveṇī, maṃ tāva pubbe evaṃ paricariṃsu, tadā panesa sakuṇagaṇo mahā ahosi, aḍḍhuḍḍhāni dijakaññāsahassāni maṃ paricariṃsu. Anupubbena parihāyitvā idāni ettako jāto’’ti. ‘‘Kathaṃ evarūpe pana, bhante, vanasaṇḍe etā dijakaññāyo tumhe paricariṃsū’’ti? Atha nesaṃ satthā ‘‘tena hi, bhikkhave, suṇāthā’’ti satiṃ upaṭṭhāpetvā atītaṃ āharitvā dassento āha –

‘‘Evamakkhāyati evamanusūyati, sabbosadhadharaṇidhare nekapupphamālyavitate gajagavajamahiṃsarurucamarapasadakhaggagokaṇṇasīhabyagghadīpiacchakokataracchauddārakadali- migabiḷārasasakaṇṇikānucarite ākiṇṇanelamaṇḍalamahāvarāhanāgakulakareṇusaṅghādhivuṭṭhe issamigasākhamigasarabhamigaeṇīmigavātamigapasadamigapurisālukimpurisayakkharakkha- sanisevite amajjavamañjarīdharapahaṭṭhapupphaphusitaggānekapādapagaṇavitake kuraracakoravāraṇamayūraparabhatajīvañjīvakacelāvakabhiṅkārakaravīkamattavihaṅgagaṇasatatasampaghuṭṭhe añjanamanosilāharitālahiṅgulakahemarajatakanakānekadhātu- satavinaddhapaṭimaṇḍitapadese evarūpe khalu, bho, ramme vanasaṇḍe kuṇālo nāma sakuṇo paṭivasati ativiya citto ativiya cittapattacchadano’’.

‘‘Tasseva khalu, bho, kuṇālassa sakuṇassa aḍḍhuḍḍhāni itthisahassāni paricārikā dijakaññāyo, atha khalu, bho, dve dijakaññāyo kaṭṭhaṃ mukhena ḍaṃsitvā taṃ kuṇālaṃ sakuṇaṃ majjhe nisīdāpetvā uḍḍentimā naṃ kuṇālaṃ sakuṇaṃ addhānapariyāyapathe kilamatho ubbāhetthā’’ti.

‘‘Pañcasatā dijakaññāyo heṭṭhato heṭṭhato uḍḍenti ‘sacāyaṃ kuṇālo sakuṇo āsanā paripatissati, mayaṃ taṃ pakkhehi paṭiggahessāmā’ti.

‘‘Pañcasatā dijakaññāyo uparūpari uḍḍenti ‘mā naṃ kuṇālaṃ sakuṇaṃ ātapo paritāpesī’ti.

‘‘Pañcasatā dijakaññāyo ubhatopassena uḍḍenti ‘mā naṃ kuṇālaṃ sakuṇaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusī’ti.

‘‘Pañcasatā dijakaññāyo purato purato uḍḍenti ‘mā naṃ kuṇālaṃ sakuṇaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalena vā pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāraṃ adaṃsu, māyaṃ kuṇālo sakuṇo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhīhi saṅgamesī’ti.

‘‘Pañcasatā dijakaññāyo pacchato pacchato uḍḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo ‘māyaṃ kuṇālo sakuṇo āsane pariyukkaṇṭhī’ti.

‘‘Pañcasatā dijakaññāyo disodisaṃ uḍḍenti anekarukkhavividhavikatiphalamāharantiyo ‘māyaṃ kuṇālo sakuṇo khudāya parikilamitthā’ti.

‘‘Atha khalu, bho, tā dijakaññāyo taṃ kuṇālaṃ sakuṇaṃ ārāmeneva ārāmaṃ, uyyāneneva uyyānaṃ, nadītittheneva nadītitthaṃ, pabbatasikhareneva pabbatasikharaṃ, ambavaneneva ambavanaṃ, jambuvaneneva jambuvanaṃ, labujavaneneva labujavanaṃ, nāḷikerasañcāriyeneva nāḷikerasañcāriyaṃ khippameva abhisambhonti ratitthāya.

‘‘Atha khalu, bho, kuṇālo sakuṇo tāhi dijakaññāhi divasaṃ paribyūḷho evaṃ apasādeti ‘nassatha tumhe vasaliyo, vinassatha tumhe vasiliyo coriyo dhuttiyo asatiyo lahucittāyo katassa appaṭikārikāyo anilo viya yenakāmaṃgamāyo’’’ ti.

Tatrāyaṃ atthavaṇṇanā – bhikkhave, so vanasaṇḍo evaṃ akkhāyati evañca anusūyati. Kinti? Sabbosadhadharaṇidhareti vitthāro. Tattha sabbosadhadharaṇidhareti mūlatacapattapupphādisabbosadhadharāya dharaṇiyā samannāgateti attho, sabbosadhayutto vā dharaṇidharo. So hi padeso sabbosadhadharaṇidharoti evamakkhāyati evañca anusūyati, tasmiṃ vanasaṇḍeti vuttaṃ hoti. Sesapadayojanāyapi eseva nayo. Nekapupphamālyavitateti anekehi phalatthāya uppannapupphehi ceva piḷandhanamālyehi ca vitate. Rurūti suvaṇṇavaṇṇā migā. Uddārāti uddā. Biḷārāti mahābiḷārā. Nelamaṇḍalaṃ vuccati taruṇabhiṅkacchāpamaṇḍalaṃ. Mahāvarāhāti mahāhatthino, ākiṇṇanelamaṇḍalamahāvarāhena gocariyādibhedena dasavidhena nāgakulena ceva kareṇusaṅghena ca adhivuṭṭheti attho. Issamigāti kāḷasīhā. Vātamigāti mahāvātamigā. Pasadamigāti citramigā. Purisālūti vaḷavāmukhayakkhiniyo. Kimpurisāti devakinnaracandakinnaradumakinnaradaṇḍamāṇavakakonti- sakuṇakaṇṇapāvuraṇādibhedā kinnarā. Amajjavamañjarīdharapahaṭṭhapupphaphusitaggānekapādapagaṇavitateti makuladharehi ceva mañjarīdharehi ca supupphitehi ca aggamattapupphitehi ca anekehi pādapagaṇehi vitate. Vāraṇā nāma hatthiliṅgasakuṇā. Celāvakātipi ete sakuṇāyeva. Hemañca kanakañcāti dve suvaṇṇajātiyo. Etehi añjanādīhi anekadhātusatehi anekehi vaṇṇadhāturāsīhi vinaddhapaṭimaṇḍitapadese. Bhoti dhammālapanamattametaṃ. Cittoti mukhatuṇḍakepi heṭṭhāudarabhāgepi citrova.

Aḍḍhuḍḍhānīti aḍḍhacatutthāni, tīṇi sahassāni pañceva satānīti attho. Addhānapariyāyapatheti addhānasaṅkhāte gamanamagge. Ubbāhetthāti bādhayittha. Upapphusīti upagantvā phusi. Pahāraṃ adaṃsūti ettha ‘‘mā na’’nti padassa sāmivasena attho veditabbo. Saṅgamesīti samāgacchi. Saṇhāhīti maṭṭhāhi. Sakhilāhīti piyāhi. Mañjūhīti sakhilāhi. Madhurāhīti madhurassarāhi. Samudācarantiyoti gandhabbakaraṇavasena paricarantiyo. Anekarukkhavividhavikatiphalanti anekehi rukkhehi vividhavikatiphalaṃ. Ārāmeneva ārāmanti pupphārāmādīsu aññatarena ārāmeneva aññataraṃ ārāmaṃ nentīti attho. Uyyānādīsupi eseva nayo. Nāḷikerasañcāriyenevāti nāḷikeravaneneva aññaṃ nāḷikeravanaṃ. Atisambhontīti evaṃ netvā tattha naṃ khippaññeva ratitthāya pāpuṇanti.

Divasaṃ paribyūḷhoti sakaladivasaṃ paribyūḷho. Apasādetīti tā kira taṃ evaṃ divasaṃ paricaritvā nivāsarukkhe otāretvā parivāretvā rukkhasākhāsu nisīditvā ‘‘appeva nāma madhuravacanaṃ labheyyāmā’’ti patthayantiyo iminā uyyojitakāle attano vasanaṭṭhānaṃ gamissāmāti vasanti. Kuṇālarājā pana tā uyyojento ‘‘nassathā’’tiādivacanehi apasādeti. Tattha nassathāti gacchatha. Vinassathāti sabbatobhāgena nassatha. Gehe dhanadhaññādīnaṃ nāsanena coriyo, bahumāyatāya dhuttiyo, naṭṭhassatitāya asatiyo, anavaṭṭhitacittatāya lahucittāyo, katavināsanena mittadubbhitāya katassa appaṭikārikāyoti.

Evañca pana vatvā ‘‘iti kho, bhikkhave, ahaṃ tiracchānagatopi itthīnaṃ akataññutaṃ bahumāyataṃ anācārataṃ dussīlatañca jānāmi, tadāpāhaṃ tāsaṃ vase avattitvā tā eva attano vase vattemī’’ti imāya kathāya tesaṃ bhikkhūnaṃ anabhiratiṃ haritvā satthā tuṇhī ahosi. Tasmiṃ khaṇe dve kāḷakokilā sāmikaṃ daṇḍakena ukkhipitvā heṭṭhābhāgādīsu catasso catasso hutvā taṃ padesaṃ āgamiṃsu. Te bhikkhū tāpi disvā satthāraṃ pucchiṃsu. Satthā ‘‘pubbe, bhikkhave, mama sahāyo puṇṇamukho nāma phussakokilo ahosi, tassāyaṃ vaṃso’’ti vatvā purimanayeneva tehi bhikkhūhi pucchito āha –

‘‘Tasseva khalu, bho, himavato pabbatarājassa puratthimadisābhāge susukhumasunipuṇagirippabhavaharitupayantiyo’’ti.

Tattha suṭṭhu sukhumasaṇhasalilatāya susukhumasunipuṇā, giri etāsaṃ pabhavoti girippabhavā, himavantato sandamānaharitatiṇamissaoghatāya haritā, kuṇāladahaṃ upagamanena upayantiyoti susukhumasunipuṇagirippabhavaharitupayantiyo, evarūpā nadiyo yasmiṃ sandantīti attho.

Idāni yaṃ kuṇāladahaṃ tā upayanti, tattha pupphāni vaṇṇento āha –

‘‘Uppalapadumakumudanalinasatapattasogandhikamandālakasampativiruḷha- suciganṭhamanuññamāvakappadese’’ti.

Tattha uppalanti nīluppalaṃ. Nalinanti setapadumaṃ. Satapattanti paripuṇṇasatapattapadumaṃ. Sampatīti etehi sampativiruḷhehi abhinavajātehi sucigandhena ceva manuññena ca hadayabandhanasamatthatāya māvakena ca padesena samannāgateti attho.

Idāni tasmiṃ dahe rukkhādayo vaṇṇento āha –

‘‘Kuravakamucalindaketakavedisavañjulapunnāgabakulatilakapiyakahasanasālasaḷala- campakaasokanāgarukkhatirīṭibhujapattaloddacandanoghavane kāḷāgarupadmakapiyaṅgudevadārukacocagahane kakudhakuṭajaaṅkolakaccikārakaṇikārakaṇṇikāra- kanaverakoraṇḍakakoviḷārakiṃsukayodhikavanamallikamanaṅgaṇamanavajjabhaṇḍisurucira- bhaginimālāmalyadhare jātisumanamadhugandhikadhanutakkāritālīsatagaramusīrakoṭṭhakacchavitate atimuttakasaṃkusumitalatāvitatapaṭimaṇḍitappadese haṃsapilavakādambakāraṇḍavābhinadite vijjādharasiddhasamaṇatāpasagaṇādhivuṭṭhe varadevayakkharakkhasadānavagandhabbakinnaramahoragānuciṇṇappadese – evarūpe khalu, bho, ramme vanasaṇḍe puṇṇamukho nāma phussakokilo pativasati ativiya madhuragiro vilāsitanayano mattakkho.

‘‘Tasseva khalu, bho, puṇṇamukhassa phussakokilassa aḍḍhuḍḍhāni itthisatāni paricārikā dijakaññāyo. Atha khalu, bho, dve dijakaññāyo kaṭṭhaṃ mukhena ḍaṃsitvā taṃ puṇṇamukhaṃ phussakokilaṃ majjhe nisīdāpetvā uḍḍenti ‘mā naṃ puṇṇamukhaṃ phussakokilaṃ addhānapariyāyapathe kilamatho ubbāhetthā’ti.

‘‘Paññāsa dijakaññāyo heṭṭhato heṭṭhato uḍḍenti ‘sacāyaṃ puṇṇamukho phussakokilo sakuṇo āsanā paripatissati, mayaṃ taṃ pakkhehi paṭiggahessāmā’ti.

‘‘Paññāsa dijakaññāyo uparūpari uḍḍenti ‘mā naṃ puṇṇamukhaṃ phussakokilaṃ ātapo paritāpesī’ti.

‘‘Paññāsa paññāsa dijakaññāyo ubhatopassena uḍḍenti ‘mānaṃ puṇṇamukhaṃ phussakokilaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusī’ti.

‘‘Paññāsa dijakaññāyo purato purato uḍḍenti ‘mā naṃ puṇṇamukhaṃ phussakokilaṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalāya vā pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāramadaṃsu, māyaṃ puṇṇamukho phussakokilo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhīhi saṅgamesī’ti.

‘‘Paññāsa dijakaññāyo pacchato pacchato uḍḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo ‘māyaṃ puṇṇamukho phussakokilo āsane pariyukkaṇṭhī’ti.

‘‘Paññāsa dijakaññāyo disodisaṃ uḍḍenti anekarukkhavividhavikatiphalamāharantiyo ‘māyaṃ puṇṇamukho phussakokilo khudāya parikilamitthā’ti.

‘‘Atha khalu, bho, tā dijakaññāyo taṃ puṇṇamukhaṃ phussakokilaṃ ārāmeneva ārāmaṃ, uyyāneneva uyyānaṃ, nadītittheneva nadītitthaṃ, pabbatasikhareneva pabbatasikharaṃ, ambavaneneva ambavanaṃ, jambuvaneneva jambuvanaṃ, labujavaneneva labujavanaṃ, nāḷikerasañcāriyeneva nāḷikerasañcāriyaṃ khippameva abhisambhonti ratitthāya.

‘‘Atha khalu, bho, puṇṇamukho phussakokilo tāhi dijakaññāhi divasaṃ paribyūḷho evaṃ pasaṃsati ‘sādhu sādhu, bhaginiyo, etaṃ kho bhaginiyo tumhākaṃ patirūpaṃ kuladhītānaṃ, yaṃ tumhe bhattāraṃ paricareyyāthā’ti.

‘‘Atha khalu, bho, puṇṇamukho phussakokilo yena kuṇālo sakuṇo tenupasaṅkami. Addasaṃsu kho kuṇālassa sakuṇassa paricārikā dijakaññāyo taṃ puṇṇamukhaṃ phussakokilaṃ dūratova āgacchantaṃ, disvāna yena puṇṇamukho phussakokilo tenupasaṅkamiṃsu, upasaṅkamitvā taṃ puṇṇamukhaṃ phussakokilaṃ etadavocuṃ – ‘ayaṃ, samma puṇṇamukha, kuṇālo sakuṇo ativiya pharuso ativiya pharusavāco, appeva nāma tavampi āgamma piyavācaṃ labheyyāmā’ti. ‘Appeva nāma bhaginiyo’ti vatvā yena kuṇālo sakuṇo tenupasaṅkami, upasaṅkamitvā kuṇālena sakuṇena saddhiṃ paṭisammoditvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho puṇṇamukho phussakokilo taṃ kuṇālaṃ sakuṇaṃ etadavoca – ‘kissa tvaṃ, samma kuṇāla, itthīnaṃ sujātānaṃ kuladhītānaṃ sammāpaṭipannānaṃ micchāpaṭipannosi, amanāpabhāṇīnampi kira, samma kuṇāla, itthīnaṃ manāpabhāṇinā bhavitabbaṃ, kimaṅgaṃ pana manāpabhāṇīna’nti.

‘‘Evaṃ vutte kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ evaṃ apasādesi – ‘nassa tvaṃ, samma jamma vasala, vinassa tvaṃ, samma jamma vasala, ko nu tayā viyatto jāyājinenā’ti. Evaṃ apasādito ca pana puṇṇamukho phussakokilo tatoyeva paṭinivatti.

‘‘Atha khalu, bho, puṇṇamukhassa phussakokilassa aparena samayena nacirasseva kharo ābādho uppajji, lohitapakkhandikā bāḷhā vedanā vattanti māraṇantikā. Atha khalu, bho, puṇṇamukhassa phussakokilassa paricārikānaṃ dijakaññānaṃ etadahosi – ‘ābādhiko kho ayaṃ puṇṇamukho phussakokilo, appeva nāma imamhā ābādhā vuṭṭhaheyyā’ti ekaṃ adutiyaṃ ohāya yena kuṇālo sakuṇo tenupasaṅkamiṃsu. Addasā kho kuṇālo sakuṇo tā dijakaññāyo dūratova āgacchantiyo, disvāna tā dijakaññāyo etadavoca – ‘kahaṃ pana tumhaṃ vasaliyo bhattā’ti. ‘Ābādhiko kho, samma kuṇāla, puṇṇamukho phussakokilo appeva nāma tamhā ābādhā vuṭṭhaheyyā’ti. Evaṃ vutte kuṇālo sakuṇo tā dijakaññāyo evaṃ apasādesi – ‘nassatha tumhe vasaliyo, vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittāyo katassa appaṭikārikāyo anilo viya yenakāmaṃgamāyo’ti vatvā yena puṇṇamukho phussakokilo tenupasaṅkami, upasaṅkamitvā taṃ puṇṇamukhaṃ phussakokilaṃ etadavoca – ‘haṃ, samma, puṇṇamukhā’ti. ‘Haṃ, samma, kuṇālā’ti.

‘‘Atha khalu, bho, kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ pakkhehi ca mukhatuṇḍakena ca pariggahetvā vuṭṭhāpetvā nānābhesajjāni pāyāpesi. Atha khalu, bho, puṇṇamukhassa phussakokilassa so ābādho paṭippassambhī’’ti.

Tattha piyakāti setapupphā. Hasanāti ha-kāro sandhikaro, asanāyeva. Tirīṭīti ekā rukkhajāti. Candanāti rattasurabhicandanā. Oghavaneti etesaṃ oghena ghaṭāya samannāgatavane. Devadārukacocagahaneti devadārurukkhehi ceva kadalīhi ca gahane. Kaccikārāti ekā rukkhajāti. Kaṇikārāti mahāpupphā. Kaṇṇikārāti khuddakapupphā. Kiṃsukāti vātaghātakā. Yodhikāti yūthikā. Vanamallikamanaṅgaṇamanavajjabhaṇḍisurucirabhaginimālāmalyadhareti mallikānañca anaṅgaṇānaṃ anavajjānañca bhaṇḍīnaṃ surucirānañca bhaginīnaṃ pupphehi mālyadhārayamāne. Dhanutakkārīti dhanupāṭali. Tālīsāti tālīsapattarukkhā. Kacchavitateti etehi jātisumanādīhi vitate nadikacchapabbatakacche. Saṃkusumitalatāti tesu tesu ṭhānesu suṭṭhu kusumitaatimuttakehi ceva nānāvidhalatāhi ca vitatapaṭimaṇḍitapadese. Gaṇādhivuṭṭheti etesaṃ vijjādharādīnaṃ gaṇehi adhivuṭṭhe. Puṇṇamukhoti mukhaparipuṇṇatāya puṇṇamukho. Parehi phuṭṭhatāya phussakokilo. Vilāsitanayanoti vilāsitanetto. Mattakkhoti yathā mattānaṃ akkhīni rattāni honti, evaṃ rattakkho, pamāṇayuttanetto vā.

Bhaginiyoti ariyavohārena ālapanaṃ. Paricareyyāthāti sakaladivasaṃ gahetvā vicareyyātha. Iti so piyakathaṃ kathetvā uyyojeti. Kadāci pana kuṇālo saparivāro puṇṇamukhaṃ dassanāya gacchati, kadāci puṇṇamukho kuṇālassa santikaṃ āgacchati. Tenāha ‘‘atha khalu, bho’’ti. Sammāti vayassa. Āgammāti paṭicca upanissāya. Labheyyāmāti kuṇālassa santikā piyavacanaṃ labheyyāma. Appeva nāmāti api nāma labheyyātha, vakkhāmi nanti. Sujātānanti samajātikānaṃ.

Nassāti palāya. Jammāti lāmaka. Viyattoti ko nu tayā sadiso añño byatto nāma atthi. Jāyājinenāti jāyājitena, ayameva vā pāṭho. Evaṃ itthiparājitena tayā sadiso ko nāma byatto atthīti taṃ puna evarūpassa vacanassa abhaṇanatthāya apasādeti. Tatoyevāti ‘‘kuddho me kuṇālo’’ti cintetvā tatoyeva paṭinivatti, so nivattitvā saparivāro attano nivāsaṭṭhānameva agamāsi.

Appeva nāmāti saṃsayaparivitakko, imamhā ābādhā vuṭṭhaheyya vā no vāti evaṃ cintetvā taṃ ohāya pakkamiṃsu. Tumhanti tumhākaṃ. Appeva nāmāti tamhā ābādhā vuṭṭhaheyya vā no vā, amhākaṃ āgatakāle mato bhavissati. Mayañhi idāneva so marissatīti ñatvā tumhākaṃ pādaparicārikā bhavituṃ āgatā. Tenupasaṅkamīti imā itthiyo sāmikassa matakāle āgatā paṭikkūlā bhavissāmāti taṃ pahāya āgatā, ahaṃ gantvā mama sahāyakaṃ pupphaphalādīni nānābhesajjāni saṃharitvā arogaṃ karissāmīti cintetvā nāgabalo mahāsatto ākāse uppatitvā yena so tenupasaṅkami. Hanti nipāto, ‘‘jīvasi, sammā’’ti pucchanto evamāha. Itaropissa ‘‘jīvāmī’’ti vadanto ‘‘haṃ sammā’’ti āha. Pāyāpesīti pāyesi. Paṭippassambhīti vūpasamīti.

Tāpi dijakaññāyo asmiṃ aroge jāte āgatā. Kuṇālopi puṇṇamukhaṃ katipāhaṃ phalāphalāni khādāpetvā tassa balappattakāle, ‘‘samma, idāni tvaṃ arogo, attano paricārikāhi saddhiṃ vasa, ahampi attano vasanaṭṭhānaṃ gamissāmī’’ti āha. Atha naṃ so ‘‘imā, samma, maṃ bāḷhagilānaṃ pahāya palāyanti, na me etāhi dhuttīhi attho’’ti āha. Taṃ sutvā mahāsatto ‘‘tena hi te, samma, itthīnaṃ pāpabhāvaṃ ācikkhissāmī’’ti puṇṇamukhaṃ gahetvā himavantapasse manosilātalaṃ netvā sattayojanikasālarukkhamūle manosilāsane nisīdi. Ekasmiṃ passe puṇṇamukho saparivāro nisīdi. Sakalahimavante devaghosanā cari – ‘‘ajja kuṇālo sakuṇarājā himavante manosilāsane nisīditvā buddhalīlāya dhammaṃ desessati, taṃ suṇāthā’’ti. Paramparaghosena cha kāmāvacaradevā sutvā yebhuyyena tattha sannipatiṃsu. Bahunāgasupaṇṇakinnaravijjādharādīnampi devatā tamatthaṃ ugghosesuṃ. Tadā ānando nāma gijjharājā dasasahassagijjhaparivāro gijjhapabbate paṭivasati. Sopi taṃ kolāhalaṃ sutvā ‘‘dhammaṃ suṇissāmī’’ti saparivāro āgantvā ekamantaṃ nisīdi. Nāradopi pañcābhiñño tāpaso dasasahassatāpasaparivuto himavantapadese viharanto taṃ devaghosanaṃ sutvā ‘‘sahāyo kira me kuṇālo itthīnaṃ aguṇaṃ kathessati, mahāsamāgamo bhavissati, mayāpi taṃ desanaṃ sotuṃ vaṭṭatī’’ti tāpasadasasahassena saddhiṃ iddhiyā tattha gantvā ekamantaṃ nisīdi. Buddhānaṃ desanāsannipātasadiso mahāsamāgamo ahosi. Atha mahāsatto jātissarañāṇena itthidosapaṭisaṃyuttaṃ atītabhave diṭṭhakāraṇaṃ puṇṇamukhaṃ kāyasakkhiṃ katvā kathesi. Tamatthaṃ pakāsento satthā āha –

‘‘Atha khalu, bho, kuṇālo sakuṇo taṃ puṇṇamukhaṃ phussakokilaṃ gilānavuṭṭhitaṃ aciravuṭṭhitaṃ gelaññā etadavoca –

‘‘‘Diṭṭhā mayā, samma puṇṇamukha, kaṇhā dvepitikā pañcapatikāya chaṭṭhe purise cittaṃ paṭibandhantiyā, yadidaṃ kabandhe pīṭhasappimhī’’’ti. Bhavati ca panuttarettha vākyaṃ –

290.

‘‘Athajjuno nakulo bhīmaseno, yudhiṭṭhilo sahadevo ca rājā;

Ete patī pañca maticca nārī, akāsi khujjavāmanakena pāpa’nti.

‘‘Diṭṭhā mayā, samma puṇṇamukha, saccatapāpī nāma samaṇī susānamajjhe vasantī catutthabhattaṃ pariṇāmayamānā surādhuttakena pāpamakāsi.

‘‘Diṭṭhā mayā, samma puṇṇamukha, kākavatī nāma devī samuddamajjhe vasantī bhariyā venateyyassa naṭakuverena pāpamakāsi.

‘‘Diṭṭhā mayā, samma puṇṇamukha, kuruṅgadevī nāma lomasuddarī eḷikakumāraṃ kāmayamānā chaḷaṅgakumāradhanantevāsinā pāpamakāsi.

‘‘Evañhetaṃ mayā ñātaṃ, brahmadattassa mātaraṃ;

Ohāya kosalarājaṃ, pañcālacaṇḍena pāpamakāsi.

291.

‘‘Etā ca aññā ca akaṃsu pāpaṃ, tasmāhamitthīnaṃ na vissase nappasaṃse;

Mahī yathā jagati samānarattā, vasundharā itarītarāpatiṭṭhā;

Sabbasahā aphandanā akuppā, tathitthiyo tāyo na vissase naro.

292.

‘‘Sīho yathā lohitamaṃsabhojano, vāḷamigo pañcāvudho suruddho;

Pasayhakhādī parahiṃsane rato, tathitthiyo tāyo na vissase naro.

‘‘Na khalu, samma puṇṇamukha, vesiyo nāriyo gamaniyo, na hetā bandhakiyo nāma, vadhikāyo nāma etāyo, yadidaṃ vesiyo nāriyo gamaniyo’’ti.

‘‘Coro viya veṇikatā madirāva diddhā vāṇijo viya vācāsanthutiyo issasiṅgamiva viparivattāyo uragamiva dujivhāyo. Sobbhamiva paṭicchannā pātālamiva duppūrā rakkhasī viya duttosā yamovekantahāriyo. Sikhīriva sabbabhakkhā nadīriva sabbavāhī anilo viya yenakāmaṃcarā neru viya avisesakarā visarukkho viya niccaphalitāyoti. Bhavati ca panuttarettha vākyaṃ –

293.

‘‘‘Yathā coro yathā diddho, vāṇijova vikatthanī;

Issasiṅgamiva parivattā, dujivhā urago viya.

294.

‘‘‘Sobbhamiva paṭicchannā, pātālamiva duppurā;

Rakkhasī viya duttosā, yamovekantahāriyo.

295.

‘‘Yathā sikhī nadī vāto, nerunāva samāgatā;

Visarukkho viya niccaphalā, nāsayanti ghare bhogaṃ;

Ratanantakaritthiyo’’’ti.

Tattha gilānavuṭṭhitanti paṭhamaṃ gilānaṃ pacchā vuṭṭhitaṃ. Diṭṭhā mayāti atīte kira brahmadatto kāsirājā sampannabalavāhanatāya kosalarajjaṃ gahetvā kosalarājānaṃ māretvā tassa aggamahesiṃ sagabbhaṃ gahetvā bārāṇasiṃ gantvā taṃ attano aggamahesiṃ akāsi. Sā aparabhāge dhītaraṃ vijāyi. Rañño pana pakatiyā dhītā vā putto vā natthi, so tussitvā, ‘‘bhadde, varaṃ gaṇhāhī’’ti āha. Sā gahitakaṃ katvā ṭhapesi. Tassā pana kumārikāya ‘‘kaṇhā’’ti nāmaṃ kariṃsu. Athassā vayappattāya mātā taṃ āha – ‘‘amma, pitarā tava varo dinno, tamahaṃ gahetvā ṭhapesiṃ, tava ruccanakaṃ varaṃ gaṇhā’’ti. Sā ‘‘amma, mayhaṃ aññaṃ avijjamānaṃ natthi, patiggahaṇatthāya me sayaṃ varaṃ kārehī’’ti kilesabahulatāya hirottappaṃ bhinditvā mātaraṃ āha. Sā rañño ārocesi. Rājā ‘‘yathārucitaṃ patiṃ gaṇhatū’’ti vatvā sayaṃ varaṃ ghosāpesi. Rājaṅgaṇe sabbālaṅkārapaṭimaṇḍitā bahū purisā sannipatiṃsu. Kaṇhā pupphasamuggaṃ ādāya uttarasīhapañjare ṭhitā olokentī ekampi na rocesi.

Tadā paṇḍurājagottato ajjuno nakulo bhīmaseno yudhiṭṭhilo sahadevoti ime pañca paṇḍurājaputtā takkasilāyaṃ disāpāmokkhassa ācariyassa santike sippaṃ uggahetvā ‘‘desacārittaṃ jānissāmā’’ti vicarantā bārāṇasiṃ patvā antonagare kolāhalaṃ sutvā pucchitvā tamatthaṃ ñatvā ‘‘mayampi gamissāmā’’ti kañcanarūpasamānarūpā tattha gantvā paṭipāṭiyā aṭṭhaṃsu. Kaṇhā te disvā pañcasupi tesu paṭibaddhacittā hutvā pañcannampi sīsesu mālācumbaṭakāni khipitvā, ‘‘amma, ime pañca jane varemī’’ti āha. Sāpi rañño ārocesi. Rājā varassa dinnattā ‘‘na labhissatī’’ti avatvā anattamanova ‘‘kiṃjātikā kassa puttā’’ti pucchitvā paṇḍurājaputtabhāvaṃ ñatvā tesaṃ sakkāraṃ katvā taṃ pādaparicārikaṃ adāsi.

Sā sattabhūmikapāsāde te kilesavasena saṅgaṇhi. Eko panassā paricārako khujjo pīṭhasappī atthi. Sā pañca rājaputte kilesavasena saṅgaṇhitvā tesaṃ bahi nikkhantakāle okāsaṃ labhitvā kilesena anuḍayhamānā khujjena saddhiṃ pāpaṃ karoti, tena ca saddhiṃ kathentī – ‘‘mayhaṃ tayā sadiso piyo natthi, rājaputte mārāpetvā tesaṃ galalohitena tava pāde makkhāpessāmī’’ti vadati. Itaresupi jeṭṭhabhātikena missībhūtakāle – ‘‘imehi catūhi tvameva mayhaṃ piyataro, mayā jīvitampi tavatthāya pariccattaṃ, mama pitu accayena tuyhaññeva rajjaṃ dāpessāmī’’ti vadati. Itarehi saddhiṃ missībhūtakālepi eseva nayo. Te ‘‘ayaṃ amhe piyāyati, issariyañca no etaṃ nissāya jāta’’nti tassā ativiya tussanti.

Sā ekadivasaṃ ābādhikā ahosi. Atha naṃ te parivāretvā eko sīsaṃ sambāhanto nisīdi, sesā ekekaṃ hatthañca pādañca. Khujjo pana pādamūle nisīdi. Sā sīsaṃ sambāhamānassa jeṭṭhabhātikassa ajjunakumārassa – ‘‘mayhaṃ tayā piyataro natthi, jīvamānā tuyhaṃ jīvissāmi, pitu accayena tuyhaṃ rajjaṃ dāpessāmī’’ti sīsena saññaṃ dadamānā taṃ saṅgaṇhi, itaresampi hatthapādehi tatheva saññaṃ adāsi. Khujjassa pana – ‘‘tvaññeva mama piyo, tavatthāya ahaṃ jīvissāmī’’ti jivhāya saññaṃ adāsi. Te sabbepi pubbe kathitabhāvena tāya saññāya tamatthaṃ jāniṃsu. Tesu sesā attano dinnasaññāyeva jāniṃsu. Ajjunakumāro pana tassā hatthapādajivhāvikāre disvā – ‘‘yathā mayhaṃ, evaṃ sesānampi imāya saññā dinnā bhavissati, khujjena cāpi saddhiṃ etissāya santhavena bhavitabba’’nti cintetvā bhātaro gahetvā bahi nikkhamitvā pucchi – ‘‘diṭṭhā vo pañcapatikā mama sīsavikāraṃ dassentī’’ti? ‘‘Āma, diṭṭhā’’ti. ‘‘Kiṃkāraṇaṃ jānāthā’’ti? ‘‘Na jānāmā’’ti. ‘‘Idaṃ nāmettha kāraṇaṃ, tumhākaṃ pana hatthapādehi dinnasaññāya kāraṇaṃ jānāthā’’ti? ‘‘Āma, jānāmā’’ti. ‘‘Amhākampi teneva kāraṇena adāsi, khujjassa jivhāvikārena saññādānassa kāraṇaṃ jānāthā’’ti? ‘‘Na jānāmā’’ti. Atha nesaṃ ācikkhitvā ‘‘imināpi saddhiṃ etāya pāpakammaṃ kata’’nti vatvā tesu asaddahantesu khujjaṃ pakkositvā pucchi. So sabbaṃ pavattiṃ kathesi.

Te tassa vacanaṃ sutvā tassā vigatacchandarāgā hutvā – ‘‘aho mātugāmo nāma pāpo dussīlo, mādise nāma jātisampanne sobhaggappatte pahāya evarūpena jegucchapaṭikūlena khujjena saddhiṃ pāpakammaṃ karoti, ko nāma paṇḍitajātiko evaṃ nillajjāhi pāpadhammāhi itthīhi saddhiṃ ramissatī’’ti anekapariyāyena mātugāmaṃ garahitvā ‘‘alaṃ no gharāvāsenā’’ti pañca janā himavantaṃ pavisitvā pabbajitvā kasiṇaparikammaṃ katvā āyupariyosāne yathākammaṃ gatā. Kuṇālo pana sakuṇarājā tadā ajjunakumāro ahosi. Tasmā attanā diṭṭhakāraṇaṃ dassento ‘‘diṭṭhā mayā’’tiādimāha.

Tattha dvepitikāti kosalarañño ca kāsirañño ca vasenetaṃ vuttaṃ. Pañcapatikāyāti pañcapatikā, ya-kāro nipātamatto. Paṭibandhantiyāti paṭibandhamānā. Kabandheti tassa kira gīvā onamitvā uraṃ allīnā, tasmā chinnasīso viya khāyati. Pañca maticcāti ete pañca atikkamitvā. Khujjavāmanakenāti khujjena vāmanakena.

Idaṃ vatvā aparānipi diṭṭhapubbāni dassento puna ‘‘diṭṭhā’’tiādimāha. Tattha dutiyavatthusmiṃ tāva ayaṃ vibhāvanā – atīte kira bārāṇasiṃ nissāya saccatapāpī nāma setasamaṇī susāne paṇṇasālaṃ kāretvā tattha vasamānā cattāri bhattāni atikkamitvā bhuñjati, sakalanagare cando viya sūriyo viya ca pākaṭā ahosi. Bārāṇasivāsino khipitvāpi khalitvāpi ‘‘namo saccatapāpiyā’’ti vadanti. Athekasmiṃ chaṇakāle paṭhamadivase tāva suvaṇṇakārā gaṇabandhena ekasmiṃ padese maṇḍapaṃ katvā macchamaṃsasurāgandhamālādīni āharitvā surāpānaṃ ārabhiṃsu. Atheko suvaṇṇakāro surāpiṭṭhakaṃ chaḍḍento – ‘‘namo saccatapāpiyā’’ti vatvā ekena paṇḍitena – ‘‘ambho andhabāla, calacittāya itthiyā namo karosi, aho bālo’’ti vutte – ‘‘samma, mā evaṃ avaca, mā nirayasaṃvattanikaṃ kammaṃ karī’’ti āha. Atha naṃ so ‘‘dubbuddhi tuṇhī hohi, sahassena abbhutaṃ karohi, ahaṃ te saccatapāpiṃ ito sattame divase alaṅkatapaṭiyattaṃ imasmiṃyeva ṭhāne nisinno surāpiṭṭhakaṃ gāhāpetvā suraṃ pivissāmi, mātugāmo dhuvasīlo nāma natthī’’ti āha. So ‘‘na sakkhissasī’’ti vatvā tena saddhiṃ sahassena abbhutamakāsi. So taṃ aññesaṃ suvaṇṇakārānaṃ ārocetvā punadivase pātova tāpasavesena susānaṃ pavisitvā tassā vasanaṭṭhānassa avidūre sūriyaṃ namassanto aṭṭhāsi.

Sā bhikkhāya gacchamānā naṃ disvā – ‘‘mahiddhiko tāpaso bhavissati, ahaṃ tāva susānapasse vasāmi, ayaṃ majjhe susānassa vasati, bhavitabbamassabbhantare santadhammena, vandissāmi na’’nti upasaṅkamitvā vandi. So neva olokesi na ālapi. Dutiyadivasepi tatheva akāsi. Tatiyadivase pana vanditakāle adhomukhova ‘‘gacchāhī’’ti āha. Catutthadivase ‘‘kacci bhikkhāya na kilamasī’’ti paṭisanthāramakāsi. Sā ‘‘paṭisanthāro me laddho’’ti tuṭṭhā pakkāmi. Pañcamadivase bahutaraṃ paṭisanthāraṃ labhitvā thokaṃ nisīditvā gatā. Chaṭṭhe divase pana taṃ āgantvā vanditvā nisinnaṃ – ‘‘bhagini, kiṃ nu kho ajja bārāṇasiyaṃ mahāgītavāditasaddo’’ti vatvā – ‘‘ayya, tumhe na jānātha, nagare chaṇo ghuṭṭho, tattha kīḷantānaṃ esa saddo’’ti vutte – ‘‘ettha nāmeso saddo’’ti ajānanto viya hutvā – ‘‘bhagini, kati bhattāni atikkamesī’’ti pucchi. ‘‘Cattāri, ayya, tumhe pana kati atikkamethā’’ti? ‘‘Satta bhaginī’’ti. Idaṃ so musā abhāsi. Devasikaṃ hesa rattiṃ bhuñjati. So taṃ ‘‘kati te bhagini vassāni pabbajitāyā’’ti pucchitvā tāya ‘‘dvādasa vassānī’’ti vatvā ‘‘tumhākaṃ kati vassānī’’ti vutto ‘‘idaṃ me chaṭṭhaṃ vassa’’nti āha. Atha naṃ ‘‘atthi pana te bhagini santadhammādhigamo’’ti pucchitvā ‘‘natthi, ayya, tumhākaṃ pana atthī’’ti vutte ‘‘mayhampi natthī’’ti vatvā – ‘‘bhagini, mayaṃ neva kāmasukhaṃ labhāma, na nekkhammasukhaṃ, kiṃ amhākaṃyeva uṇho nirayo, mahājanassa kiriyaṃ karoma, ahaṃ gihī bhavissāmi, atthi me mātu santakaṃ dhanaṃ, na sakkomi dukkhaṃ anubhavitu’’nti āha. Sā tassa vacanaṃ sutvā attano calacittatāya tasmiṃ paṭibaddhacittā hutvā – ‘‘ayya, ahampi ukkaṇṭhitā, sace pana maṃ na chaḍḍessatha, ahampi gihinī bhavissāmī’’ti āha. Atha naṃ so ‘‘ehi taṃ na chaḍḍessāmi, bhariyā me bhavissasī’’ti taṃ nagaraṃ pavesetvā saṃvasitvā surāpānamaṇḍapaṃ gantvā tāya surāpiṭṭhakaṃ gāhāpetvā suraṃ pivi. Itaro sahassaṃ jito. Sā taṃ paṭicca puttadhītāhi vaḍḍhi. Tadā kuṇālo surādhuttako ahosi. Tasmā attanā diṭṭhaṃ pakāsento ‘‘diṭṭhā mayā’’tiādimāha.

Tatiyavatthusmiṃ atītakathā catukkanipāte kākavatījātakavaṇṇanāyaṃ (jā. aṭṭha. 3.4.kākavatījātakavaṇṇanā) vitthāritā. Tadā pana kuṇālo garuḷo ahosi. Tasmā attanā diṭṭhaṃ pakāsento ‘‘diṭṭhā mayā’’tiādimāha.

Catutthavatthusmiṃ atīte brahmadatto kosalarājānaṃ vadhitvā rajjaṃ gahetvā tassa aggamahesiṃ gabbhiniṃ ādāya bārāṇasiṃ paccāgantvā tassā gabbhinibhāvaṃ jānantopi taṃ aggamahesiṃ akāsi. Sā paripakkagabbhā suvaṇṇarūpakasadisaṃ puttaṃ vijāyitvā – ‘‘vuddhippattampi naṃ bārāṇasirājā ‘esa me paccāmittassa putto, kiṃ iminā’ti mārāpessati, mā me putto parahatthe maratū’’ti cintetvā dhātiṃ āha – ‘‘amma, imaṃ dārakaṃ pilotikaṃ attharitvā āmakasusāne nipajjāpetvā ehī’’ti. Dhātī tathā katvā nhatvā paccāgami. Kosalarājāpi maritvā puttassa ārakkhadevatā hutvā nibbatti. Tassānubhāvena ekassa eḷakapālakassa tasmiṃ padese eḷake cārentassa ekā eḷikā taṃ kumāraṃ disvā sinehaṃ uppādetvā khīraṃ pāyetvā thokaṃ caritvā puna gantvā dve tayo cattāro vāre pāyesi. Eḷakapālako tassā kiriyaṃ disvā taṃ ṭhānaṃ gantvā taṃ dārakaṃ disvā puttasinehaṃ paccupaṭṭhapetvā netvā attano bhariyāya adāsi. Sā pana aputtikā, tenassā thaññaṃ natthi, atha naṃ eḷikakhīrameva pāyesi. Tato paṭṭhāya pana devasikaṃ dve tisso eḷikā maranti. Eḷakapālo – ‘‘imasmiṃ paṭijaggiyamāne sabbā eḷikā marissanti, kiṃ no iminā’’ti taṃ ekasmiṃ mattikābhājane nipajjāpetvā aparena pidahitvā māsacuṇṇena mukhaṃ nibbivaraṃ vilimpitvā nadiyaṃ vissajjesi. Tamenaṃ vuyhamānaṃ heṭṭhātitthe rājanivesane jiṇṇapaṭisaṅkhārako eko caṇḍālo sapajāpatiko makaciṃ dhovanto disvāva vegena gantvā āharitvā tīre ṭhapetvā ‘‘kimetthā’’ti vivaritvā olokento dārakaṃ passi. Bhariyāpissa aputtikā, tassā tasmiṃ puttasineho nibbatti, atha naṃ gehaṃ netvā paṭijaggi. Taṃ sattaṭṭhavassakālato paṭṭhāya mātāpitaro rājakulaṃ gacchantā ādāya gacchanti. Soḷasavassakālato pana paṭṭhāya sveva bahulaṃ gantvā jiṇṇapaṭisaṅkharaṇaṃ karoti.

Rañño ca aggamahesiyā kuruṅgadevī nāma dhītā ahosi uttamarūpadharā. Sā tassa diṭṭhakālato paṭṭhāya tasmiṃ paṭibaddhacittā hutvā aññattha anabhiratā tassa kammakaraṇaṭṭhānameva āgacchati. Tesaṃ abhiṇhadassanena aññamaññaṃ paṭibaddhacittānaṃ antorājakuleyeva paṭicchannokāse ajjhācāro pavatti. Gacchante kāle paricārikāyo ñatvā rañño ārocesuṃ. Rājā kujjhitvā amacce sannipātetvā – ‘‘iminā caṇḍālaputtena idaṃ nāma kataṃ, imassa kattabbaṃ jānāthā’’ti āha. Amaccā ‘‘mahāparādho esa, nānāvidhakammakāraṇā kāretvā pacchā māretuṃ vaṭṭatī’’ti vadiṃsu. Tasmiṃ khaṇe kumārassa pitā ārakkhadevatā tasseva kumārassa mātu sarīre adhimucci. Sā devatānubhāvena rājānaṃ upasaṅkamitvā āha – ‘‘mahārāja, nāyaṃ kumāro caṇḍālo, esa kumāro mama kucchimhi nibbatto kosalarañño putto, ahaṃ ‘putto me mato’ti tumhākaṃ musā avacaṃ, ahametaṃ ‘tumhākaṃ paccāmittassa putto’ti dhātiyā datvā āmakasusāne chaḍḍāpesiṃ, atha naṃ eko eḷakapālako paṭijaggi, so attano eḷikāsu marantīsu nadiyā pavāhesi, atha naṃ vuyhamānaṃ tumhākaṃ gehe jiṇṇapaṭisaṅkhārako caṇḍālo disvā posesi, sace na saddahatha, te sabbe pakkosāpetvā pucchathā’’ti.

Rājā dhātiṃ ādiṃ katvā sabbe pakkosāpetvā pucchitvā tatheva taṃ pavattiṃ sutvā ‘‘jātisampannoyaṃ kumāro’’ti tuṭṭho taṃ nhāpetvā alaṅkārāpetvā tasseva dhītaraṃ adāsi. Tassa pana eḷikānaṃ māritattā ‘‘eḷikakumāro’’ti nāmaṃ akaṃsu. Athassa rājā sasenavāhanaṃ datvā – ‘‘gaccha attano pitu santakaṃ rajjaṃ gaṇhā’’ti taṃ uyyojesi. Sopi kuruṅgadeviṃ ādāya gantvā rajje patiṭṭhāsi. Athassa bārāṇasirājā ‘‘anuggahitasippo aya’’nti sippasikkhāpanatthaṃ chaḷaṅgakumāraṃ nāma ācariyaṃ pesesi. So tassa ‘‘ācariyo me’’ti senāpatiṭṭhānaṃ adāsi. Aparabhāge kuruṅgadevī tena saddhiṃ anācāramakāsi. Senāpatinopi paricārako dhanantevāsī nāma atthi. So tassa hatthe kuruṅgadeviyā vatthālaṅkārādīni pesesi. Sā tenapi saddhiṃ pāpamakāsi. Kuṇālo taṃ kāraṇaṃ āharitvā dassento ‘‘diṭṭhā mayā’’tiādimāha.

Tattha lomasuddarīti lomarājiyā maṇḍitaudarā. Chaḷaṅgakumāradhanantevāsināti eḷikakumārakaṃ patthayamānāpi chaḷaṅgakumārasenāpatinā ca tasseva paricārakena dhanantevāsinā ca saddhiṃ pāpamakāsi. Evaṃ anācārā itthiyo dussīlā pāpadhammā, tenāhaṃ tā nappasaṃsāmīti idaṃ mahāsatto atītaṃ āharitvā dassesi. So hi tadā chaḷaṅgakumāro ahosi, tasmā attanā diṭṭhakāraṇaṃ āhari.

Pañcamavatthusmimpi atīte kosalarājā bārāṇasirajjaṃ gahetvā bārāṇasirañño aggamahesiṃ gabbhinimpi aggamahesiṃ katvā sakanagarameva gato. Sā aparabhāge puttaṃ vijāyi. Rājā aputtakattā taṃ puttasinehena posetvā sabbasippāni sikkhāpetvā vayappattaṃ ‘‘attano pitu santakaṃ rajjaṃ gaṇhā’’ti pesesi. So tattha gantvā rajjaṃ kāresi. Athassa mātā ‘‘puttaṃ passitukāmāmhī’’ti kosalarājānaṃ āpucchitvā mahāparivārā bārāṇasiṃ gacchantī dvinnaṃ raṭṭhānaṃ antare ekasmiṃ nigame nivāsaṃ gaṇhi. Tattheveko pañcālacaṇḍo nāma brāhmaṇakumāro atthi abhirūpo. So tassā paṇṇākāraṃ upanāmesi. Sā taṃ disvā paṭibaddhacittā tena saddhiṃ pāpakammaṃ katvā katipāhaṃ tattheva vītināmetvā bārāṇasiṃ gantvā puttaṃ disvā khippaṃ nivattitvā puna tasmiṃyeva nigame nivāsaṃ gahetvā katipāhaṃ tena saddhiṃ anācāraṃ caritvā kosalanagaraṃ gatā. Sā tato paṭṭhāya nacirasseva taṃ taṃ kāraṇaṃ vatvā ‘‘puttassa santikaṃ gacchāmī’’ti rājānaṃ āpucchitvā gacchantī ca āgacchantī ca tasmiṃ nigame aḍḍhamāsamattaṃ tena saddhiṃ anācāraṃ cari. Samma puṇṇamukha, itthiyo nāmetā dussīlā musāvādiniyoti idampi atītaṃ dassento mahāsatto ‘‘evañheta’’ntiādimāha.

Tattha brahmadattassa mātaranti bārāṇasirajjaṃ kārentassa brahmadattakumārassa mātaraṃ. Tadā kira kuṇālo pañcālacaṇḍo ahosi, tasmā taṃ attanā ñātakāraṇaṃ dassento evamāha.

Etā cāti, samma puṇṇamukha, etāva pañca itthiyo pāpamakaṃsu, na aññāti saññaṃ mā kari, atha kho etā ca aññā ca bahū pāpakammakārikāti. Imasmiṃ ṭhāne ṭhatvā loke aticārinīnaṃ vatthūni kathetabbāni. Jagatīti yathā jagatisaṅkhātā mahī samānarattā paṭighābhāvena sabbesu samānarattā hutvā sā vasundharā itarītarāpatiṭṭhā uttamānañca adhamānañca patiṭṭhā hoti, tathā itthiyopi kilesavasena sabbesampi uttamādhamānaṃ patiṭṭhā honti. Itthiyo hi okāsaṃ labhamānā kenaci saddhiṃ pāpakaṃ karonti nāma. Sabbasahāti yathā ca sā sabbameva sahati na phandati na kuppati na calati, tathā itthiyo sabbepi purise lokassādavasena sahanti. Sace tāsaṃ koci puriso citte patiṭṭhito hoti, tassa rakkhaṇatthaṃ na phandanti na calanti na kolāhalaṃ karonti. Yathā ca sā na kuppati na calati, evaṃ itthiyopi methunadhammena na kuppanti na calanti, na sakkā tena pūretuṃ.

Vāḷamigoti duṭṭhamigo. Pañcāvudhoti mukhassa ceva catunnañca caraṇānaṃ vasenetaṃ vuttaṃ. Suruddhoti suluddho supharuso. Tathitthiyoti yathā hi sīhassa mukhañceva cattāro ca hatthapādāti pañcāvudhāni, tathā itthīnampi rūpasaddagandharasaphoṭṭhabbāni pañcāvudhāni. Yathā so attano bhakkhaṃ gaṇhanto tehipi pañcahi gaṇhāti, tathā tāpi kilesabhakkhaṃ gaṇhamānā rūpādīhi āvudhehi paharitvā gaṇhanti. Yathā so kakkhaḷo pasayha khādati, evaṃ etāpi kakkhaḷā pasayha khādikā. Tathā hetā thirasīlepi purise attano balena pasayhakāraṃ katvā sīlavināsaṃ pāpenti. Yathā so parahiṃsane rato, evametāpi kilesavasena parahiṃsane ratā. Tāyoti tā evaṃ aguṇasammannāgatā na vissase naro.

Gamaniyoti gaṇikāyo. Idaṃ vuttaṃ hoti – samma puṇṇamukha, yānetāni itthīnaṃ ‘‘vesiyo’’tiādīni nāmāni, na etāni tāsaṃ sabhāvanāmāni. Na hetā vesiyo nāma gamaniyo nāma bandhakiyo nāma, sabhāvanāmato pana vadhikāyo nāma etāyo, yā etā vesiyo nāriyo gamaniyoti vuccanti. Vadhikāyoti sāmikaghātikāyo. Svāyamattho mahāhaṃsajātakena dīpetabbo. Vuttañhetaṃ –

‘‘Māyā cetā marīcī ca, sokā rogā cupaddavā;

Kharā ca bandhanā cetā, maccupāsā guhāsayā;

Tāsu yo vissase poso, so naresu narādhamo’’ti. (jā. 2.21.118);

Veṇikatāti kataveṇiyo. Yathā hi moḷiṃ bandhitvā aṭaviyaṃ ṭhitacoro dhanaṃ vilumpati, evametāpi kilesavasaṃ netvā dhanaṃ vilumpanti. Madirāva diddhāti visamissakā surā viya. Yathā sā vikāraṃ dasseti, evametāpi aññesu purisesu sārattā kiccākiccaṃ ajānantiyo aññasmiṃ kattabbe aññameva karontiyo vikāraṃ dassenti. Vācāsanthutiyoti yathā vāṇijo attano bhaṇḍassa vaṇṇameva bhaṇati, evametāpi attano aguṇaṃ paṭicchādetvā guṇameva pakāsenti. Viparivattāyoti yathā issamigassa siṅgaṃ parivattitvā ṭhitaṃ, evaṃ lahucittatāya viparivattāyova honti. Uragamivāti urago viya musāvāditāya dujivhā nāma. Sobbhamivāti yathā padarapaṭicchanno gūthakūpo, evaṃ vatthālaṅkārapaṭicchannā hutvā vicaranti. Yathā ca kacavarehi paṭicchanno āvāṭo akkanto pādadukkhaṃ janeti, evametāpi vissāsena upaseviyamānā. Pātālamivāti yathā mahāsamudde pātālaṃ duppūraṃ, evametāpi methunena vijāyanena alaṅkārenāti tīhi duppūrā. Tenevāha – ‘‘tiṇṇaṃ, bhikkhave, dhammānaṃ atitto mātugāmo’’tiādi.

Rakkhasī viyāti yathā rakkhasī nāma maṃsagiddhatāya dhanena na sakkā tosetuṃ, bahumpi dhanaṃ paṭikkhipitvā maṃsameva pattheti, evametāpi methunagiddhatāya bahunāpi dhanena na tussanti, dhanaṃ agaṇetvā methunameva patthenti. Yamovāti yathā yamo ekantaharo na kiñci pariharati, evametāpi jātisampannādīsu na kañci pariharanti, sabbaṃ kilesavasena sīlādivināsaṃ pāpetvā dutiyacittavāre nirayaṃ upanenti. Sikhīrivāti yathā sikhī sucimpi asucimpi sabbaṃ bhakkhayati, tathetāpi hīnuttame sabbe sevanti. Nadīupamāyampi eseva nayo. Yenakā maṃcarāti bhummatthe karaṇavacanaṃ, yattha etāsaṃ kāmo hoti, tattheva dhāvanti. Nerūti himavati eko suvaṇṇapabbato, taṃ upagatā kākāpi suvaṇṇavaṇṇāva honti. Yathā so, evaṃ etāpi nibbisesakarā attānaṃ upagataṃ ekasadisaṃ katvā passanti.

Visarukkhoti ambasadiso kiṃpakkarukkho. So niccameva phalati, vaṇṇādisampanno ca hoti, tena naṃ nirāsaṅkā paribhuñjitvā maranti, evameva tāpi rūpādivasena niccaphalitā ramaṇīyā viya khāyanti. Seviyamānā pana pamādaṃ uppādetvā apāyesu pātenti. Tena vuttaṃ –

‘‘Āyatiṃ dosaṃ naññāya, yo kāme paṭisevati;

Vipākante hananti naṃ, kiṃpakkamiva bhakkhita’’nti. (jā. 1.1.85);

Yathā vā visarukkho niccaphalito sadā anatthāvaho hoti, evametāpi sīlādivināsanavasena. Yathā visarukkhassa mūlampi tacopi pattampi pupphampi phalampi visamevāti niccaphalo, tatheva tāsaṃ rūpampi…pe… phoṭṭhabbampi visamevāti visarukkho viya niccaphalitāyoti.

‘‘Panuttaretthā’’ti gāthābandhena tamatthaṃ pākaṭaṃ kātuṃ evamāha. Tattha ratanantakaritthiyoti sāmikehi dukkhasambhatānaṃ ratanānaṃ antarāyakarā itthiyo etāni paresaṃ datvā anācāraṃ caranti.

Ito paraṃ nānappakārena attano dhammakathāvilāsaṃ dassento āha –

‘‘Cattārimāni, samma puṇṇamukha, yāni vatthūni kicce jāte anatthacarāni bhavanti, tāni parakule na vāsetabbāni, goṇaṃ dhenuṃ yānaṃ bhariyā. Cattāri etāni paṇḍito dhanāni gharā na vippavāsaye. Bhavati ca panuttarettha vākyaṃ –

296.

‘Goṇaṃ dhenuñca yānañca, bhariyaṃ ñātikule na vāsaye;

Bhañjanti rathaṃ ayānakā, ativāhena hananti puṅgavaṃ;

Dohena hananti vacchakaṃ, bhariyā ñātikule padussatī’’’ti.

‘‘Cha imāni, samma puṇṇamukha, yāni vatthūni kicce jāte anatthacarāni bhavanti –

297.

‘Aguṇaṃ dhanu ñātikule ca bhariyā, pāraṃ nāvā akkhabhaggañca yānaṃ;

Dūre mitto pāpasahāyako ca, kicce jāte anatthacarāni bhavantī’’’ti.

‘‘Aṭṭhahi khalu, samma puṇṇamukha ṭhānehi itthī sāmikaṃ avajānāti – daliddatā, āturatā, jiṇṇatā, surāsoṇḍatā, muddhatā, pamattatā, sabbakiccesu anuvattanatā, sabbadhanaanuppadānena. Imehi khalu, samma puṇṇamukha, aṭṭhahi ṭhānehi itthī sāmikaṃ avajānāti. Bhavati ca panuttarettha vākyaṃ –

298.

‘‘‘Daliddaṃ āturañcāpi, jiṇṇakaṃ surasoṇḍakaṃ;

Pamattaṃ muddhapattañca, sabbakiccesu hāpanaṃ;

Sabbakāmappadānena, avajānāti sāmika’’’nti.

‘‘Navahi khalu, samma puṇṇamukha ṭhānehi itthī padosamāharati – ārāmagamanasīlā ca hoti, uyyānagamanasīlā ca hoti, nadītitthagamanasīlā ca hoti, ñātikulagamanasīlā ca hoti, parakulagamanasīlā ca hoti, ādāsadussamaṇḍanānuyogamanuyuttasīlā ca hoti, majjapāyinī ca hoti, nillokanasīlā ca hoti, sadvāraṭṭhāyinī ca hoti. Imehi khalu, samma puṇṇamukha, navahi ṭhānehi itthī padosamāharati. Bhavati ca panuttarettha vākyaṃ –

299.

‘Ārāmasīlā ca uyyānaṃ, nadī ñāti parakulaṃ;

Ādāsadussamaṇḍanamanuyuttā, yā citthī majjapāyinī.

300.

‘‘‘Yā ca nillokanasīlā, yā ca sadvāraṭhāyinī;

Navahetehi ṭhānehi, padosamāharanti itthiyo’’’ti.

‘‘Cattālīsāya khalu, samma puṇṇamukha, ṭhānehi itthī purisaṃ accācarati – vijambhati, vinamati, vilasati, vilajjati, nakhena nakhaṃ ghaṭṭeti, pādena pādaṃ akkamati, kaṭṭhena pathaviṃ vilikhati, dārakaṃ ullaṅghati ullaṅghāpeti, kīḷati kīḷāpeti, cumbati cumbāpeti, bhuñjati bhuñjāpeti, dadāti, yācati, katamanukaroti, uccaṃ bhāsati, nīcaṃ bhāsati, aviccaṃ bhāsati, viviccaṃ bhāsati, naccena gītena vāditena rodanena vilasitena vibhūsitena jagghati, pekkhati, kaṭiṃ cāleti, guyhabhaṇḍakaṃ sañcāleti, ūruṃ vivarati, ūruṃ pidahati, thanaṃ dasseti, kacchaṃ dasseti, nābhiṃ dasseti, akkhiṃ nikhanati, bhamukaṃ ukkhipati, oṭṭhaṃ upalikhati, jivhaṃ nillāleti, dussaṃ muñcati, dussaṃ paṭibandhati, sirasaṃ muñcati, sirasaṃ bandhati. Imehi khalu, samma puṇṇamukha, cattālīsāya ṭhānehi itthī purisaṃ accācarati.

‘‘Pañcavīsāya khalu, samma puṇṇamukha, ṭhānehi itthī paduṭṭhā veditabbā bhavati – sāmikassa pavāsaṃ vaṇṇeti, pavuṭṭhaṃ na sarati, āgataṃ nābhinandati, avaṇṇaṃ tassa bhaṇati, vaṇṇaṃ tassa na bhaṇati, anatthaṃ tassa carati, atthaṃ tassa na carati, akiccaṃ tassa karoti, kiccaṃ tassa na karoti, paridahitvā sayati, parammukhī nipajjati, parivattakajātā kho pana hoti kuṅkumiyajātā, dīghaṃ assasati, dukkhaṃ vedayati, uccārapassāvaṃ abhiṇhaṃ gacchati, vilomamācarati, parapurisasaddaṃ sutvā kaṇṇasotaṃ vivaramodahati, nihatabhogā kho pana hoti, paṭivissakehi santhavaṃ karoti, nikkhantapādā kho pana hoti visikhānucārinī, aticārinī kho pana hoti niccaṃ sāmike agāravā paduṭṭhamanasaṅkappā, abhiṇhaṃ dvāre tiṭṭhati, kacchāni aṅgāni thanāni dasseti, disodisaṃ gantvā pekkhati. Imehi khalu samma puṇṇamukha, pañcavīsāya ṭhānehi itthī paduṭṭhā veditabbā bhavati. Bhavati ca panuttarettha vākyaṃ –

301.

‘Pavāsaṃ tassa vaṇṇeti, gataṃ tassa na socati;

Disvāna patimāgataṃ nābhinandati, bhattāravaṇṇaṃ na kadāci bhāsati;

Ete paduṭṭhāya bhavanti lakkhaṇā.

302.

‘Anatthaṃ tassa carati asaññatā, atthañca hāpeti akiccakārinī;

Paridahitvā sayati parammukhī, ete paduṭṭhāya bhavanti lakkhaṇā.

303.

‘Parivattajātā ca bhavati kuṅkumī, dīghañca assasati dukkhavedinī;

Uccārapassāvamabhiṇhaṃ gacchati, ete paduṭṭhāya bhavanti lakkhaṇā.

304.

‘Vilomamācarati akiccakārinī, saddaṃ nisāmeti parassa bhāsato;

Nihatabhogā ca karoti santhavaṃ, ete paduṭṭhāya bhavanti lakkhaṇā.

305.

‘Kicchena laddhaṃ kasirābhataṃ dhanaṃ, vittaṃ vināseti dukkhena sambhataṃ;

Paṭivissakehi ca karoti santhavaṃ, ete paduṭṭhāya bhavanti lakkhaṇā.

306.

‘Nikkhantapādā visikhānucārinī, niccañca sāmimhi paduṭṭhamānasā;

Aticārinī hoti apetagāravā, ete paduṭṭhāya bhavanti lakkhaṇā.

307.

‘Abhikkhaṇaṃ tiṭṭhati dvāramūle, thanāni kacchāni ca dassayantī;

Disodisaṃ pekkhati bhantacittā, ete paduṭṭhāya bhavanti lakkhaṇā.

308.

‘Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake.

309.

‘Sace labhetha khaṇaṃ vā raho vā, nivātakaṃ vāpi labhetha tādisaṃ;

Sabbāva itthī kayiruṃ nu pāpaṃ, aññaṃ alattha pīṭhasappināpi saddhiṃ.

310.

‘Narānamārāmakarāsu nārisu, anekacittāsu aniggahāsu ca;

Sabbattha nāpītikarāpi ce siyā, na vissase titthasamā hi nāriyo’’’ti.

Tattha goṇaṃ dhenunti liṅgavipallāsena vuttaṃ. Ñātikule padussatīti tattha sā nibbhayā hutvā taruṇakālato paṭṭhāya vissāsakehi dāsādīhipi saddhiṃ anācāraṃ carati, ñātakā ñatvāpi niggahaṃ na karonti, attano akittiṃ pariharamānā ajānantā viya honti. Anatthacarānīti acaritabbāni atthāni, akiccakārānīti attho. Aguṇanti jiyārahitaṃ. Pāpasahāyakoti dummitto.

Daliddatāti daliddatāya. Sesapadesupi eseva nayo. Tattha daliddo alaṅkārādīnaṃ abhāvato kilesena saṅgaṇhituṃ na sakkotīti taṃ avajānāti. Gilāno vatthukāmakilesakāmehi saṅgaṇhituṃ na sakkoti. Jarājiṇṇo kāyikavācasikakhiḍḍāratisamattho na hoti. Surāsoṇḍo tassā hatthapiḷandhanādīnipi surāgharaññeva paveseti. Muddho andhabālo ratikusalo na hoti. Pamatto dāsisoṇḍo hutvā gharadāsīhi saddhiṃ saṃvasati, bhariyaṃ pana akkosati paribhāsati, tena naṃ avajānāti. Sabbakiccesu anuvattantaṃ ‘‘ayaṃ nittejo, mameva anuvattatī’’ti taṃ akkosati paribhāsati. Yo pana sabbaṃ dhanaṃ anuppadeti kuṭumbaṃ paṭicchāpeti, tassa bhariyā sabbaṃ dhanasāraṃ hatthe katvā taṃ dāsaṃ viya avajānāti, icchamānā ‘‘ko tayā attho’’ti gharatopi naṃ nikkaḍḍhati. Muddhapattanti muddhabhāvappattaṃ.

Padosamāharatīti sāmike padosaṃ āharati dussati, pāpakammaṃ karotīti attho. Ārāmagamanasīlāti sāmikaṃ āpucchā vā anāpucchā vā abhiṇhaṃ pupphārāmādīsu aññataraṃ gantvā tattha anācāraṃ caritvā ‘‘ajja mayā ārāme rukkhadevatāya balikammaṃ kata’’ntiādīni vatvā bālasāmikaṃ saññāpeti. Paṇḍito pana ‘‘addhā esā tattha anācāraṃ caratī’’ti puna tassā gantuṃ na deti. Evaṃ sabbapadesupi attho veditabbo. Parakulanti sandiṭṭhasambhattādīnaṃ gehaṃ. Taṃ sā ‘‘asukakule me vaḍḍhi payojitā atthi, tāvakālikaṃ dinnakaṃ atthi, taṃ sādhemī’’tiādīni vatvā gacchati. Nillokanasīlāti vātapānantarādīhi olokanasīlā. Sadvāraṭṭhāyinīti attano aṅgapaccaṅgāni dassentī sadvāre tiṭṭhati.

Accācaratīti atikkamma carati, sāmikassa santike ṭhitāva aññassa nimittaṃ dassetīti attho. Vijambhatīti ‘‘ahaṃ taṃ disvā vijambhissāmi, tāya saññāya okāsassa atthibhāvaṃ vā natthibhāvaṃ vā jāneyyāsī’’ti paṭhamameva katasaṅketā vā hutvā akatasaṅketā vāpi ‘‘evaṃ esa mayi bajjhissatī’’ti sāmikassa passe ṭhitāva vijambhati vijambhanaṃ dasseti. Vinamatīti kiñcideva bhūmiyaṃ pātetvā taṃ ukkhipantī viya onamitvā piṭṭhiṃ dasseti. Vilasatīti gamanādīhi vā iriyāpathehi alaṅkārena vā vilāsaṃ dasseti. Vilajjatīti lajjantī viya vatthena sarīraṃ chādeti, kavāṭaṃ vā bhittiṃ vā allīyati. Nakhenāti pādanakhena pādanakhaṃ, hatthanakhena hatthanakhaṃ ghaṭṭeti. Kaṭṭhenāti daṇḍakena. Dārakanti attano vā puttaṃ aññassa vā puttaṃ gahetvā ukkhipati vā ukkhipāpeti vā. Kīḷatīti sayaṃ vā kīḷati, dārakaṃ vā kīḷāpeti. Cumbanādīsupi eseva nayo. Dadātīti tassa kiñcideva phalaṃ vā pupphaṃ vā deti. Yācatīti tameva paṭiyācati. Anukarotīti dārakena kataṃ kataṃ anukaroti. Uccanti mahāsaddavasena vā thomanavasena vā uccaṃ. Nīcanti mandasaddavasena vā amanāpavacanena vā paribhavavacanena vā nīcaṃ. Aviccanti bahujanamajjhe appaṭicchannaṃ. Viviccanti raho paṭicchannaṃ. Naccenāti etehi naccādīhi nimittaṃ karoti. Tattha roditena nimittakaraṇena rattiṃ deve vassante vātapānena hatthiṃ āropetvā seṭṭhiputtena nītāya purohitabrāhmaṇiyā vatthu kathetabbaṃ. Jagghatīti mahāhasitaṃ hasati, evampi nimittaṃ karoti. Kacchanti upakacchakaṃ. Upalikhatīti dantehi upalikhati. Sirasanti kesavaṭṭiṃ. Evaṃ kesānaṃ mocanabandhanehipi parapurisānaṃ nimittaṃ karoti, niyāmetvā vā aniyāmetvā vā kocideva sārajjissatītipi karotiyeva.

Paduṭṭhā veditabbā bhavatīti ayaṃ mayi paduṭṭhā kuddhā, kujjhitvā ca pana micchācāraṃ caratīti paṇḍitena veditabbā bhavati. Pavāsanti ‘‘asukagāme payuttaṃ dhanaṃ nassati, gaccha taṃ sādhehi, vohāraṃ karohī’’tiādīni vatvā tasmiṃ gate anācāraṃ caritukāmā pavāsaṃ vaṇṇeti. Anatthanti avaḍḍhiṃ. Akiccanti akattabbayuttakaṃ. Paridahitvāti gāḷhaṃ nivāsetvā. Parivattakajātāti ito cito ca parivattamānā. Kuṅkumiyajātāti kolāhalajātā pādamūle nipannā paricārikā uṭṭhāpeti, dīpaṃ jālāpeti, nānappakāraṃ kolāhalaṃ karoti, tassa kilesaratiṃ nāseti. Dukkhaṃ vedayatīti sīsaṃ me rujjatītiādīni vadati. Vilomamācaratīti āhāraṃ sītalaṃ icchantassa uṇhaṃ detītiādīnaṃ vasena paccanīkavutti hoti. Nihatabhogāti sāmikena dukkhasambhatānaṃ bhogānaṃ surālolatādīhi vināsikā. Santhavanti kilesavasena santhavaṃ karoti. Nikkhantapādāti jārassa upadhāraṇatthāya nikkhantapādā. Sāmiketi patimhi agāravena ca paduṭṭhamānasāya ca aticārinī hoti.

Sabbitthiyoti ṭhapetvā vipassanāya tanukatakilesā sesā sabbā itthiyo pāpaṃ kareyyuṃ. Labhamāneti labbhamāne, saṃvijjamāneti attho. Nivātaketi rahomantanake paribhedake. Khaṇaṃ vā raho ti pāpakaraṇatthāya okāsaṃ vā paṭicchannaṭṭhānaṃ vā. Kayiruṃ nūti ettha -ti nipātamattaṃ. Alatthāti aladdhā. Ayameva vā pāṭho, aññaṃ sampannapurisaṃ alabhitvā pīṭhasappināpi tato paṭikkūlatarenāpi pāpaṃ kareyyuṃ. Ārāmakarāsūti abhiratikārikāsu. Aniggahāsūti niggahena vinetuṃ asakkuṇeyyāsu. Titthasamāti yathā titthaṃ uttamādhamesu na kañci nhāyantaṃ vāreti, tathā etāpi raho vā khaṇe vā nivātake vā sati na kañci paṭikkhipanti.

Tathā hi atīte bārāṇasiyaṃ kaṇḍarī nāma rājā ahosi uttamarūpadharo. Tassa devasikaṃ amaccā gandhakaraṇḍakasahassaṃ āharanti. Tenassa nivesane paribhaṇḍaṃ katvā gandhakaraṇḍake phāletvā gandhadārūni katvā āhāraṃ pacanti. Bhariyāpissa abhirūpā ahosi nāmena kinnarā nāma. Purohitopissa samavayo pañcālacaṇḍo nāma buddhisampanno ahosi. Rañño pana pāsādaṃ nissāya antopākāre jamburukkho nibbatti, tassa sākhā pākāramatthake olambati. Tassa chāyāya jeguccho dussaṇṭhāno pīṭhasappī vasati. Athekadivasaṃ kinnarā devī vātapānena olokentī taṃ ditvā paṭibaddhacittā hutvā rattiṃ rājānaṃ ratiyā saṅgaṇhitvā tasmiṃ niddaṃ okkante saṇikaṃ uṭṭhāyāsanā nānaggarasabhojanaṃ suvaṇṇasarake pakkhipitvā ucchaṅge katvā sāṭakarajjuyā vātapānena otaritvā jambuṃ āruyha sākhāya oruyha pīṭhasappiṃ bhojetvā pāpaṃ katvā āgatamaggeneva pāsādaṃ āruyha gandhehi sarīraṃ ubbaṭṭetvā raññā saddhiṃ nipajji. Etenupāyena nibaddhaṃ tena saddhiṃ pāpaṃ karoti. Rājā pana na jānāti.

So ekadivasaṃ nagaraṃ padakkhiṇaṃ katvā nivesanaṃ pavesanto jambuchāyāya sayitaṃ paramakāruññappattaṃ pīṭhasappiṃ disvā purohitaṃ āha – ‘‘passetaṃ manussapeta’’nti. ‘‘Āma, passāmi devā’’ti. ‘‘Api nu kho, samma, evarūpaṃ paṭikkūlaṃ kāci itthī chandarāgavasena upagaccheyyā’’ti. Taṃ kathaṃ sutvā pīṭhasappī mānaṃ janetvā ‘‘ayaṃ rājā kiṃ katheti, attano deviyā mama santikaṃ āgamanaṃ na jānāti maññe’’ti jamburukkhassa añjaliṃ paggahetvā ‘‘suṇa sāmi, jamburukkhe nibbattadevate, ṭhapetvā taṃ añño etaṃ kāraṇaṃ na jānātī’’ti āha. Purohito tassa kiriyaṃ disvā cintesi – ‘‘addhā rañño aggamahesī jamburukkhena gantvā iminā saddhiṃ pāpaṃ karotī’’ti. So rājānaṃ pucchi – ‘‘mahārāja, deviyā te rattibhāge sarīrasamphasso kīdiso hotī’’ti? ‘‘Samma, aññaṃ na passāmi, majjhimayāme panassā sarīraṃ sītalaṃ hotī’’ti. ‘‘Tena hi, deva, tiṭṭhatu aññā itthī, aggamahesī te kinnarādevī iminā saddhiṃ pāpaṃ karotī’’ti. ‘‘Samma, kiṃ vadesi, evarūpā paramavilāsasampannā kiṃ iminā paramajegucchena saddhiṃ abhiramissatī’’ti? ‘‘Tena hi naṃ, deva, pariggaṇhāhī’’ti.

So ‘‘sādhū’’ti rattiṃ bhuttasāyamāso tāya saddhiṃ nippajjitvā ‘‘pariggaṇhissāmi na’’nti pakatiyā niddupagamanavelāya niddupagato viya ahosi. Sāpi uṭṭhāya tatheva akāsi. Rājā tassā anupadaññeva gantvā jambuchāyaṃ nissāya aṭṭhāsi. Pīṭhasappī deviyā kujjhitvā ‘‘tvaṃ ajja aticirāyitvā āgatā’’ti hatthena kaṇṇasaṅkhalikaṃ pahari. Atha naṃ ‘‘mā maṃ kujjhi, sāmi, rañño niddupagamanaṃ olokesi’’nti vatvā tassa gehe pādaparicārikā viya ahosi. Tena panassā pahārena sīhamukhakuṇḍalaṃ kaṇṇato gaḷitvā rañño pādamūle pati. Rājā ‘‘vaṭṭissati ettaka’’nti taṃ gahetvā gato. Sāpi tena saddhiṃ aticaritvā purimaniyāmeneva gantvā raññā saddhiṃ nipajjituṃ ārabhi. Rājā paṭikkhipitvā punadivase ‘‘kinnarādevī mayā dinnaṃ sabbālaṅkāraṃ alaṅkaritvā etū’’ti āṇāpesi. Sā ‘‘sīhamukhakuṇḍalaṃ me suvaṇṇakārassa santike’’ti vatvā nāgami, puna pesite ca pana ekakuṇḍalāva āgamāsi. Rājā pucchi – ‘‘kahaṃ te kuṇḍala’’nti? ‘‘Suvaṇṇakārassa santike’’ti. Suvaṇṇakāraṃ pakkosāpetvā ‘‘kiṃkāraṇā imissā kuṇḍalaṃ na desī’’ti āha. ‘‘Nāhaṃ gaṇhāmi devā’’ti. Rājā tassā kujjhitvā ‘‘pāpe caṇḍāli mādisena te suvaṇṇakārena bhavitabba’’nti vatvā taṃ kuṇḍalaṃ tassā puratho khipitvā purohitaṃ āha – ‘‘samma, saccaṃ tayā vuttaṃ, gaccha sīsamassā chedāpehī’’ti. So taṃ rājageheyeva ekasmiṃ padese ṭhapetvā rājānaṃ upasaṅkamitvā – ‘‘deva, mā kinnarādeviyā kujjhittha, sabbā itthiyo evarūpāyeva. Sacepi itthīnaṃ dussīlabhāvaṃ ñātukāmosi, dassessāmi te etāsaṃ pāpakañceva bahumāyābhāvañca, ehi aññātakavesena janapadaṃ carāmā’’ti āha.

Rājā ‘‘sādhū’’ti mātaraṃ rajjaṃ paṭicchāpetvā tena saddhiṃ cārikaṃ pakkāmi. Tesaṃ yojanaṃ maggaṃ gantvā mahāmagge nisinnānaṃyeva eko kuṭumbiko puttassatthāya maṅgalaṃ katvā ekaṃ kumārikaṃ paṭicchannayāne nisīdāpetvā mahantena parivārena gacchati. Taṃ disvā purohito rājānaṃ āha – ‘‘sace icchasi, imaṃ kumārikaṃ tayā saddhiṃ pāpaṃ kāretuṃ sakkā devā’’ti. ‘‘Kiṃ kathesi, mahāparivārā esā, na sakkā sammā’’ti? Purohito ‘‘tena hi passa, devā’’ti purato gantvā maggato avidūre sāṇiyā parikkhipitvā rājānaṃ antosāṇiyaṃ katvā sayaṃ maggapasse rodanto nisīdi. Atha naṃ so kuṭumbiko disvā ‘‘tāta, kasmā rodasī’’ti pucchi. ‘‘Bhariyā me garubhārā, taṃ kulagharaṃ netuṃ maggapaṭipannosmi, tassā antarāmaggeyeva gabbho cali, esā antosāṇiyaṃ kilamati, kācissā itthī santike natthi, mayāpi tattha gantuṃ na sakkā, na jānāmi ‘kiṃ bhavissatī’ti, ekaṃ itthiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Mā rodi, bahū me itthiyo, ekā gamissatī’’ti. ‘‘Tena hi ayameva kumārikā gacchatu, etissāpi maṅgalaṃ bhavissatī’’ti. So cintesi – ‘‘saccaṃ vadati, suṇisāyapi me maṅgalameva, iminā hi nimittena sā puttadhītāhi vaḍḍhissatī’’ti tameva pesesi. Sā tattha pavisitvā rājānaṃ disvāva paṭibaddhacittā hutvā pāpamakāsi. Rājāpissā aṅgulimuddikaṃ adāsi. Atha naṃ katakiccaṃ nikkhamitvā āgataṃ pucchiṃsu – ‘‘kiṃ vijātā’’ti? ‘‘Suvaṇṇavaṇṇaṃ putta’’nti. Kuṭumbiko taṃ ādāya pāyāsi. Purohitopi rañño santikaṃ gantvā ‘‘diṭṭhā te, deva, kumārikāpi evaṃ pāpā, kimaṅgaṃ pana aññā, api pana te kiñci dinna’’nti pucchi. ‘‘Āma, aṅgulimuddikā dinnā’’ti. ‘‘Nāssā taṃ dassāmī’’ti vegena gantvā yānakaṃ gaṇhitvā ‘‘kimeta’’nti vutte ‘‘ayaṃ me brāhmaṇiyā ussīsake ṭhapitaṃ muddikaṃ gahetvā āgatā, dehi, amma, muddika’’nti āha. Sā taṃ dadamānā brāhmaṇaṃ hatthe nakhena vijjhitvā ‘‘gaṇha corā’’ti adāsi.

Evaṃ brāhmaṇo nānāvidhehi upāyehi aññāpi bahū aticāriniyo rañño dassetvā ‘‘idha tāva ettakaṃ hotu, aññattha gamissāma, devā’’ti āha. Rājā ‘‘sakalajambudīpe caritepi sabbā itthiyo evarūpāva bhavissanti, kiṃ no etāhi, nivattāmā’’ti bārāṇasimeva paccāgantvā – ‘‘mahārāja, itthiyo nāma evaṃ pāpadhammā, pakati esā etāsaṃ, khamatha, deva, kinnarādeviyā’’ti purohitena yācito khamitvā rājanivesanato naṃ nikkaḍḍhāpesi, ṭhānato pana taṃ apanetvā aññaṃ aggamahesiṃ akāsi. Tañca pīṭhasappiṃ nikkaḍḍhāpetvā jambusākhaṃ chedāpesi. Tadā kuṇālo pañcālacaṇḍo ahosi. Iti attanā diṭṭhakāraṇameva āharitvā dassento gāthamāha –

311.

‘‘Yaṃ ve disvā kaṇḍarīkinnarānaṃ, sabbitthiyo na ramanti agāre;

Taṃ tādisaṃ maccaṃ cajitvā bhariyā, aññaṃ disvā purisaṃ pīṭhasappi’’nti.

Tassattho – yaṃ ve kaṇḍarissa rañño kinnarāya deviyā cāti imesaṃ kaṇḍarikinnarānaṃ virāgakāraṇaṃ ahosi, taṃ disvā jānitabbaṃ – sabbitthiyo attano sāmikānaṃ na ramanti agāre. Tathā hi aññaṃ pīṭhasappiṃ purisaṃ disvā taṃ rājānaṃ tādisaṃ ratikusalaṃ maccaṃ cajitvā bhariyā tena manussapetena saddhiṃ pāpamakāsīti.

Aparopi atīte bārāṇasiyaṃ bako nāma rājā dhammena rajjaṃ kāresi. Tadā bārāṇasiyā pācīnadvāravāsino ekassa daliddassa pañcapāpī nāma dhītā ahosi. Sā kira pubbepi ekā daliddadhītā mattikaṃ madditvā gehe bhittiṃ vilimpati. Atheko paccekabuddho attano pabbhāraparibhaṇḍakaraṇatthaṃ ‘‘kahaṃ mattikaṃ labhissāmī’’ti cintetvā ‘‘bārāṇasiyaṃ laddhuṃ sakkā’’ti cīvaraṃ pārupitvā pattahattho nagaraṃ pavisitvā tassā avidūre aṭṭhāsi. Sā kujjhitvā ullokentī paduṭṭhena manasā ‘‘mattikampi bhikkhatī’’ti avoca. Paccekabuddho niccalova ahosi. Atha sā paccekabuddhaṃ niccalitaṃ disvā puna cittaṃ pasādetvā, ‘‘samaṇa, mattikampi na labhasī’’ti vatvā mahantaṃ mattikāpiṇḍaṃ āharitvā patte ṭhapesi. So tāya mattikāya pabbhāre paribhaṇḍamakāsi. Sā nacirasseva tato cavitvā tasmiṃyeva nagare bahidvāragāme duggatitthiyā kucchimhi paṭisandhiṃ gaṇhi. Sā dasamāsaccayena mātu kucchito nikkhami. Tassā mattikāpiṇḍaphalena sarīraṃ phassasampannaṃ ahosi, kujjhitvā ullokitattā pana hatthapādamukhaakkhināsāni pāpāni virūpāni ahesuṃ. Tena taṃ ‘‘pañcapāpī’’tveva sañjāniṃsu.

Athekadivasaṃ bārāṇasirājā rattiṃ aññātakavesena nagaraṃ pariggaṇhanto taṃ padesaṃ gato. Sāpi gāmadārikāhi saddhiṃ kīḷantī ajānitvāva rājānaṃ hatthe gaṇhi. So tassā hatthasamphassena sakabhāvena saṇṭhātuṃ nāsakkhi, dibbasamphassena phuṭṭho viya ahosi. So phassarāgaratto tathāvirūpampi taṃ hatthe gahetvā ‘‘kassa dhītāsī’’ti pucchitvā ‘‘dvāravāsino’’ti vutte assāmikabhāvaṃ pucchitvā ‘‘ahaṃ te sāmiko bhavissāmi, gaccha mātāpitaro anujānāpehī’’ti āha. Sā mātāpitaro upagantvā ‘‘eko, amma, puriso maṃ icchatī’’ti vatvā ‘‘sopi duggato bhavissati, sace tādisampi icchati, sādhū’’ti vutte gantvā mātāpitūhi anuññātabhāvaṃ ārocesi. So tasmiṃyeva gehe tāya saddhiṃ vasitvā pātova rājanivesanaṃ pāvisi. Tato paṭṭhāyeva aññātakavesena nibaddhaṃ tattha gacchati, aññaṃ itthiṃ oloketumpi na icchati.

Athekadivasaṃ tassā pitu lohitapakkhandikā uppajji. Asambhinnakhīrasappimadhusakkharayuttapāyāsova etassa bhesajjaṃ, taṃ te daliddatāya uppādetuṃ na sakkonti. Tato pañcapāpimātā dhītaraṃ āha – ‘‘kiṃ, amma, tava sāmiko pāyāsaṃ uppādetuṃ sakkhissatī’’ti? ‘‘Amma, mama sāmikena amhehipi duggatatarena bhavitabbaṃ, evaṃ santepi pucchissāmi naṃ, mā cintayī’’ti vatvā tassāgamanavelāyaṃ dummanā hutvā nisīdi. Atha naṃ rājā āgantvā ‘‘kiṃ dummanāsī’’ti pucchi. Sā tamatthaṃ ārocesi. Taṃ sutvā rājā ‘‘bhadde idaṃ atirasabhesajjaṃ, kuto labhissāmī’’ti vatvā cintesi – ‘‘na sakkā mayā niccakālaṃ evaṃ carituṃ, antarāmagge parissayopi daṭṭhabbo, sace kho pana etaṃ antepuraṃ nessāmi, etissā phassasampadaṃ ajānantā ‘amhākaṃ rājā yakkhiniṃ gahetvā āgato’ti keḷiṃ karissanti, sakalanagaravāsino etissā samphassaṃ jānāpetvā garahaṃ mocessāmī’’ti. Atha naṃ rājā – ‘‘bhadde, mā cintayi, āharissāmi te pitu pāyāsa’’nti vatvā tāya saddhiṃ abhiramitvā rājanivesanaṃ gantvā punadivase tādisaṃ pāyāsaṃ pacāpetvā paṇṇāni āharāpetvā dve puṭe katvā ekasmiṃ pāyāsaṃ pakkhipitvā ekasmiṃ cūḷāmaṇiṃ ṭhapetvā bandhitvā rattibhāge gantvā, ‘‘bhadde, mayaṃ daliddā, kicchena sampāditaṃ, tava pitaraṃ ‘ajja imamhā puṭā pāyāsaṃ bhuñja, sve imamhā’ti vadeyyāsī’’ti āha. Sā tathā akāsi. Athassā pitā ojasampannattā pāyāsassa thokameva bhuñjitvā suhito jāto. Sesaṃ mātu datvā sayampi bhuñji. Tayopi suhitā ahesuṃ. Cūḷāmaṇipuṭaṃ pana punadivasatthāya ṭhapesuṃ.

Rājā nivesanaṃ gantvā mukhaṃ dhovitvāva ‘‘cūḷāmaṇiṃ me āharathā’’ti vatvā ‘‘na passāma, devā’’ti vutte ‘‘sakalanagaraṃ vicinathā’’ti āha. Te vicinitvāpi na passiṃsu. Tena hi bahinagare daliddagehesu bhattapaṇṇapuṭe upādāya vicinathāti. Vicinantā tasmiṃ ghaṭe cūḷāmaṇiṃ disvā tassā mātāpitaro ‘‘corā’’ti bandhitvā nayiṃsu. Athassā pitā, ‘‘sāmi, na mayaṃ corā, aññenāyaṃ maṇi ābhato’’ti vatvā ‘‘kenā’’ti vutte ‘‘jāmātarā me’’ti ācikkhitvā ‘‘kahaṃ so’’ti pucchito ‘‘dhītā me jānātī’’ti āha. Tato dhītāya saddhiṃ kathesi – ‘‘amma, sāmikaṃ te jānāsī’’ti? ‘‘Na jānāmī’’ti. ‘‘Evaṃ sante amhākaṃ jīvitaṃ natthī’’ti. ‘‘Tāta, so andhakāre āgantvā andhakāre eva yāti, tenassa rūpaṃ na jānāmi, hatthasamphassena pana naṃ jānituṃ sakkomī’’ti. So rājapurisānaṃ ārocesi. Tepi rañño ārocesuṃ. Rājā ajānanto viya hutvā ‘‘tena hi taṃ itthiṃ rājaṅgaṇe antosāṇiyaṃ ṭhapetvā sāṇiyā hatthappamāṇaṃ chiddaṃ katvā nagaravāsino sannipātetvā hatthasamphassena coraṃ gaṇhathā’’ti āha. Rājapurisā tathā kātuṃ tassā santikaṃ gantvā rūpaṃ disvāva vippaṭisārino hutvā – ‘‘dhī, dhī pisācī’’ti jigucchitvā phusituṃ na ussahiṃsu, ānetvā pana naṃ rājaṅgaṇe antosāṇiyaṃ ṭhapetvā sakalanagaravāsino sannipātesuṃ. Sā āgatāgatassa chiddena pasāritahatthaṃ gahetvāva ‘‘no eso’’ti vadati. Purisā tassā dibbaphassasadise phasse bajjhitvā apagantuṃ na sakkhiṃsu, ‘‘sacāyaṃ daṇḍārahā, daṇḍaṃ datvāpi dāsakammakārabhāvaṃ upagantvāpi etaṃ ghare karissāmā’’ti cintayiṃsu. Atha ne rājapurisā daṇḍehi koṭṭetvā palāpesuṃ. Uparājānaṃ ādiṃ katvā sabbe ummattakā viya ahesuṃ.

Atha rājā – ‘‘kacci ahaṃ bhaveyya’’nti hatthaṃ pasāresi. Taṃ hatthe gahetvāva ‘‘coro me gahito’’ti mahāsaddaṃ kari. Rājā tepi pucchi – ‘‘tumhe etāya hatthe gahitā kiṃ cintayitthā’’ti. Te yathābhūtaṃ ārocesuṃ. Atha ne rājā āha – ‘‘ahaṃ etaṃ attano gehaṃ ānetuṃ evaṃ kāresiṃ ‘etissā phassaṃ ajānantā maṃ paribhaveyyu’nti cintetvā, tasmā mayā sabbe tumhe jānāpitā, vadatha, bho dāni, sā kassa gehe bhavituṃ yuttā’’ti? ‘‘Tumhākaṃ, devā’’ti. Atha naṃ abhisiñcitvā aggamahesiṃ akāsi. Mātāpitūnampissā issariyaṃ dāpesi. Tato paṭṭhāya ca pana tāya sammatto neva vinicchayaṃ paṭṭhapesi, na aññaṃ itthiṃ olokesi. Tā tassā antaraṃ pariyesiṃsu. Sā ekadivasaṃ dvinnaṃ rājūnaṃ aggamahesibhāvassa supine nimittaṃ disvā rañño ārocesi. Rājā supinapāṭhake pakkosāpetvā ‘‘evarūpe supine diṭṭhe kiṃ hotī’’ti pucchi. Te itarāsaṃ itthīnaṃ santikā lañjaṃ gahetvā – ‘‘mahārāja, deviyā sabbasetassa hatthino khandhe nisinnabhāvo tumhākaṃ maraṇassa pubbanimittaṃ, hatthikhandhagatāya pana candaparāmasanaṃ tumhākaṃ paccāmittarājānayanassa pubbanimitta’’nti vatvā ‘‘idāni kiṃ kātabba’’nti vutte ‘‘deva imaṃ māretuṃ na sakkā, nāvāya pana naṃ ṭhapetvā nadiyaṃ vissajjetuṃ vaṭṭatī’’ti vadiṃsu. Rājā āhāravatthālaṅkārehi saddhiṃ rattibhāge naṃ nāvāya ṭhapetvā nadiyaṃ vissajjesi.

nadiyā vuyhamānā heṭṭhānadiyā nāvāya udakaṃ kīḷantassa bāvarikarañño abhimukhaṭṭhānaṃ pattā. Tassa senāpati nāvaṃ disvā ‘‘ayaṃ nāvā mayha’’nti āha. Rājā ‘‘nāvāya bhaṇḍaṃ mayha’’nti vatvā āgatāya nāvāya taṃ disvā ‘‘kā nāma tvaṃ pisācīsadisā’’ti pucchi. Sā sitaṃ katvā bakassa rañño aggamahesibhāvaṃ kathetvā sabbaṃ taṃ pavattiṃ tassa kathesi. Sā pana pañcapāpīti sakalajambudīpe pākaṭā. Atha naṃ rājā hatthe gahetvā ukkhipi, saha gahaṇeneva phassarāgaratto aññāsu itthīsu itthisaññaṃ akatvā taṃ aggamahesiṭṭhāne ṭhapesi. Sā tassa pāṇasamā ahosi. Bako taṃ pavattiṃ sutvā ‘‘nāhaṃ tassa aggamahesiṃ kātuṃ dassāmī’’ti senaṃ saṅkaḍḍhitvā tassa paṭititthe nivesanaṃ katvā paṇṇaṃ pesesi – ‘‘bhariyaṃ vā me detu yuddhaṃ vā’’ti. So ‘‘yuddhaṃ dassāmi, na bhariya’’nti vatvā yuddhasajjo ahosi. Ubhinnaṃ amaccā ‘‘mātugāmaṃ nissāya maraṇakiccaṃ natthi, purimasāmikattā esā bakassa pāpuṇāti, nāvāya laddhattā bāvarikassa, tasmā ekekassa gehe satta satta divasāni hotū’’ti mantetvā dvepi rājāno saññāpesuṃ. Te ubhopi attamanā hutvā titthapaṭititthe nagarāni māpetvā vasiṃsu. Sā dvinnampi tesaṃ aggamahesittaṃ kāresi. Dvepi tassā sammattā ahesuṃ. Sā pana ekassa ghare sattāhaṃ vasitvā nāvāya itarassa gharaṃ gacchantī nāvaṃ pājetvā nentena ekena mahallakakhujjakevaṭṭena saddhiṃ nadīmajjhe pāpaṃ karoti. Tadā kuṇālo sakuṇarājā bako ahosi, tasmā idaṃ attanā diṭṭhakāraṇaṃ āharitvā dassento gāthamāha –

312.

‘‘Bakassa ca bāvarikassa ca rañño, accantakāmānugatassa bhariyā;

Avācarī paṭṭhavasānugassa, kaṃ vāpi itthī nāticare tadañña’’nti.

Tattha accantakāmānugatassāti accantaṃ kāmaṃ anugatassa. Avācarīti anācāraṃ cari. Paṭṭhavasānugassāti paṭṭhassa attano vasānugatassa, attano pesanakārassa santiketi attho. Karaṇatthe vā sāmivacanaṃ, tena saddhiṃ pāpamakāsīti vuttaṃ hoti. Tadaññanti kataraṃ taṃ aññaṃ purisaṃ nāticareyyāti attho.

Aparāpi atīte brahmadattassa bhariyā piṅgiyānī nāma aggamahesī sīhapañjaraṃ vivaritvā olokentī maṅgalaassagopakaṃ disvā rañño niddupagamanakāle vātapānena oruyha tena saddhiṃ aticaritvā puna pāsādaṃ āruyha gandhehi sarīraṃ ubbaṭṭetvā raññā saddhiṃ nipajji. Athekadivasaṃ rājā ‘‘kiṃ nu kho deviyā aḍḍharattasamaye niccaṃ sarīraṃ sītaṃ hoti, pariggaṇhissāmi na’’nti ekadivasaṃ niddupagato viya hutvā taṃ uṭṭhāya gacchantiṃ anugantvā assabandhena saddhiṃ aticarantiṃ disvā nivattitvā sayanaṃ abhiruhi. Sāpi aticaritvā āgantvā cūḷasayanake nipajji. Punadivase rājā amaccagaṇamajjheyeva taṃ pakkosāpetvā taṃ kiccaṃ āvikatvā ‘‘sabbāva itthiyo pāpadhammā’’ti tassā vadhabandhachejjabhejjārahaṃ dosaṃ khamitvā ṭhānā cāvetvā aññaṃ aggamahesiṃ akāsi. Tadā kuṇālo rājā brahmadatto ahosi, tena taṃ attanā diṭṭhaṃ āharitvā dassento gāthamāha –

313.

‘‘Piṅgiyānī sabbalokissarassa, rañño piyā brahmadattassa bhariyā;

Avācarī paṭṭhavasānugassa, taṃ vāpi sā nājjhagā kāmakāminī’’ti.

Tattha taṃ vāti sā evaṃ aticarantī taṃ vā assabandhaṃ taṃ vā aggamahesiṭṭhānanti ubhayampi nājjhagā, ubhato bhaṭṭhā ahosi. Kāmakāminīti kāme patthayamānā.

Evaṃ pāpadhammā itthiyoti atītavatthūhi itthīnaṃ dosaṃ kathetvā aparenapi pariyāyena tāsaṃ dosameva kathento āha –

314.

‘‘Luddhānaṃ lahucittānaṃ, akataññūna dubbhinaṃ;

Nādevasatto puriso, thīnaṃ saddhātumarahati.

315.

‘‘Na tā pajānanti kataṃ na kiccaṃ, na mātaraṃ pitaraṃ bhātaraṃ vā;

Anariyā samatikkantadhammā, sasseva cittassa vasaṃ vajanti.

316.

‘‘Cirānuvuṭṭhampi piyaṃ manāpaṃ, anukampakaṃ pāṇasamampi bhattuṃ;

Āvāsu kiccesu ca naṃ jahanti, tasmāhamitthīnaṃ na vissasāmi.

317.

‘‘Thīnañhi cittaṃ yathā vānarassa, kannappakannaṃ yathā rukkhachāyā;

Calācalaṃ hadayamitthiyānaṃ, cakkassa nemi viya parivattati.

318.

‘‘Yadā tā passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;

Saṇhāhi vācāhi nayanti menaṃ, kambojakā jalajeneva assaṃ.

319.

‘‘Yadā na passanti samekkhamānā, ādeyyarūpaṃ purisassa vittaṃ;

Samantato naṃ parivajjayanti, tiṇṇo nadīpāragatova kullaṃ.

320.

‘‘Silesūpamā sikhiriva sabbabhakkhā, tikkhamāyā nadīriva sīghasotā;

Sevanti hetā piyamappiyañca, nāvā yathā orakulaṃ parañca.

321.

‘‘Na tā ekassa na dvinnaṃ, āpaṇova pasārito;

Yo tā mayhanti maññeyya, vātaṃ jālena bādhaye.

322.

‘‘Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, velā tāsaṃ na vijjati.

323.

‘‘Ghatāsanasamā etā, kaṇhasappasirūpamā;

Gāvo bahi tiṇasseva, omasanti varaṃ varaṃ.

324.

‘‘Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ, muddhābhisittaṃ pamadā ca sabbā;

Ete naro niccayato bhajetha, tesaṃ have dubbidu sabbabhāvo.

325.

‘‘Naccantavaṇṇā na bahūna kantā, na dakkhiṇā pamadā sevitabbā;

Na parassa bhariyā na dhanassa hetu, etitthiyo pañca na sevitabbā’’ti.

Tattha luddhānanti lubbhānaṃ. Kaṇaverajātake (jā. 1.4.69-72) viya baddhacorepi sārajjanaṃ sandhāyetaṃ vuttaṃ. Lahucittānanti muhuttameva parivattanacittānaṃ. Cūḷadhanuggahajātakena (jā. 1.5.128 ādayo) etaṃ dīpetabbaṃ. Akataññutā pana etāsaṃ ekakanipāte takkāriyajātakena (jā. 1.13.104 ādayo) dīpetabbā. Nādevasattoti na adevasatto devena anāsatto ayakkhagahitako abhūtaviṭṭho puriso thīnaṃ sīlavantataṃ saddhātuṃ nārahati, bhūtaviṭṭho pana saddaheyya. Katanti attano kataṃ upakāraṃ. Kiccanti attanā kattabbaṃ kiccaṃ. Na mātaranti sabbepi ñātake chaḍḍetvā yasmiṃ paṭibaddhacittā honti, taññeva anubandhanato ete mātādayo na jānanti nāma mahāpanthakamātā viya. Anariyāti nillajjā. Sassevāti sakassa. Āvāsūti āpadāsu. Kiccesūti tesu tesu karaṇīyesu.

Kannappakannanti otiṇṇotiṇṇaṃ. Yathā hi visame padese rukkhachāyā ninnampiorohati, thalampi abhiruhati, tathā etāsampi cittaṃ na kañci uttamādhamaṃ vajjeti. Calācalanti ekasmiṃyeva apatiṭṭhitaṃ. Nemi viyāti sakaṭassa gacchato cakkanemi viya. Ādeyyarūpanti gahetabbajātikaṃ. Vittanti dhanaṃ. Nayantīti attano vasaṃ nenti. Jalajenāti jalajātasevālena. Kambojaraṭṭhavāsino kira yadā aṭavito asse gaṇhitukāmā honti, tadā ekasmiṃ ṭhāne vatiṃ parikkhipitvā dvāraṃ yojetvā assānaṃ udakapānatitthe sevālaṃ madhunā makkhetvā sevālasambandhāni tīre tiṇāni ādiṃ katvā yāva parikkhepadvārā makkhenti, assā pānīyaṃ pivitvā rasagiddhena madhunā makkhitāni tāni tiṇāni khādantā anukkamena taṃ ṭhānaṃ pavisanti. Iti yathā te jalajena palobhetvā asse vasaṃ nenti, tathā etāpi dhanaṃ disvā tassa gahaṇatthāya saṇhāhi vācāhipi purisaṃ vasaṃ nentīti attho. Kullanti taraṇatthāya gahitaṃ yaṃ kiñci.

Silesūpamāti purisānaṃ cittabandhanena silesasadisā. Tikkhamāyāti tikhiṇamāyā sīghamāyā. Nadīrivāti yathā pabbateyyā nadī sīghasotā, evaṃ sīghamāyāti attho. Āpaṇovāti yathā ca pasāritāpaṇo yesaṃ mūlaṃ atthi, tesaññeva upakāro, tatheva tāpi. Yo tāti yo puriso tā itthiyo. Bādhayeti so vātaṃ jālena bādheyya. Velā tāsaṃ na vijjatīti yathā etesaṃ nadīādīnaṃ ‘‘asukavelāyameva ettha gantabba’’nti velā natthi, rattimpi divāpi icchiticchitakkhaṇe upagantabbāneva, asukenevātipi mariyādā natthi, atthikena upagantabbāneva, tathā tāsampīti attho.

Ghatāsanasamā etāti yathā aggi indhanena na tappati, evametāpi kilesaratiyā. Kaṇhasappasirūpamāti kodhanatāya upanāhitāya ghoravisatāya dujivhatāya mittadubbhitāyāti pañcahi kāraṇehi kaṇhasappasirasadisā. Tattha bahularāgatāya ghoravisatā, pisuṇatāya dujivhatā, aticāritāya mittadubbhitā veditabbā. Gāvo bahi tiṇassevāti yathā gāvo khāditaṭṭhānaṃ chaḍḍetvā bahi manāpamanāpassa tiṇassa varaṃ varaṃ omasanti khādanti, evametāpi niddhanaṃ chaḍḍetvā aññaṃ sadhanameva bhajantīti attho. Muddhābhisittanti rājānaṃ. Pamadā ca sabbāti sabbā ca itthiyo. Eteti ete pañca jane. Niccayatoti niccasaññato, upaṭṭhitassati appamattova hutvāti attho. Dubbidūti dujjāno. Sabbabhāvoti ajjhāsayo. Cirapariciṇṇopi hi aggi dahati, ciravissāsikopi kuñjaro ghāteti, ciraparicitopi sappo ḍaṃsati, ciravissāsikopi rājā anatthakaro hoti, evaṃ cirāciṇṇāpi itthiyo vikāraṃ dassentīti.

Naccantavaṇṇāti abhirūpavatī. Na bahūna kantāti aḍḍhakāsigaṇikā viya bahūnaṃ piyā manāpā. Na dakkhiṇāti naccagītakusalā. Tathārūpā hi bahupatthitā bahumittā honti, tasmā na sevitabbā. Na dhanassa hetūti yā dhanahetuyeva bhajati, sā apariggahāpi na sevitabbā. Sā hi dhanaṃ alabhamānā kujjhatīti.

Evaṃ vutte mahājano mahāsattassa ‘‘aho sukathita’’nti sādhukāramadāsi. Sopi ettakehi kāraṇehi itthīnaṃ aguṇaṃ kathetvā tuṇhī ahosi. Taṃ sutvā ānando gijjharājā, ‘‘samma kuṇāla, ahampi attano ñāṇabalena itthīnaṃ aguṇaṃ kathessāmī’’ti vatvā aguṇakathaṃ ārabhi. Taṃ dassento satthā āha –

‘‘Atha khalu, bho, ānando gijjharājā kuṇālassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthā abhāsi –

326.

‘‘Puṇṇampi cemaṃ pathaviṃ dhanena, dajjitthiyā puriso sammatāya;

Laddhā khaṇaṃ atimaññeyya tampi, tāsaṃ vasaṃ asatīnaṃ na gacche.

327.

‘‘Uṭṭhāhakaṃ cepi alīnavuttiṃ, komārabhattāraṃ piyaṃ manāpaṃ;

Āvāsu kiccesu ca naṃ jahanti, tasmāhamitthīnaṃ na vissasāmi.

328.

‘‘Na vissase ‘icchati ma’nti poso, na vissase ‘rodati me sakāse’;

Sevanti hetā piyamappiyañca, nāvā yathā orakūlaṃ parañca.

329.

‘‘Na vissase sākhapurāṇasanthataṃ, na vissase mittapurāṇacoraṃ;

Na vissase rājānaṃ ‘sakhā mama’nti, na vissase itthi dasanna mātaraṃ.

330.

‘‘Na vissase rāmakarāsu nārisu, accantasīlāsu asaññatāsu;

Accantapemānugatassa bhariyā, na vissase titthasamā hi nāriyo.

331.

‘‘Haneyyuṃ chindeyyuṃ chedāpeyyumpi, kaṇṭhepi chetvā rudhiraṃ piveyyuṃ;

Mā dīnakāmāsu asaññatāsu, bhāvaṃ kare gaṅgatitthūpamāsu.

332.

‘‘Musā tāsaṃ yathā saccaṃ, saccaṃ tāsaṃ yathā musā;

Gāvo bahi tiṇasseva, omasanti varaṃ varaṃ.

333.

‘‘Gatenetā palobhenti, pekkhitena mhitena ca;

Athopi dunnivatthena, mañjunā bhaṇitena ca.

334.

‘‘Coriyo kathinā hetā, vāḷā ca lapasakkharā;

Na tā kiñci na jānanti, yaṃ manussesu vañcanaṃ.

335.

‘‘Asā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā.

336.

‘‘Natthitthīnaṃ piyo nāma, appiyopi na vijjati;

Sevanti hetā piyamappiyañca, nāvā yathā orakūlaṃ parañca.

337.

‘‘Natthitthīnaṃ piyo nāma, appiyopi na vijjati;

Dhanattā paṭivallanti, latāva dumanissitā.

338.

‘‘Hatthibandhaṃ assabandhaṃ, gopurisañca maṇḍalaṃ;

Chavaḍāhakaṃ pupphachaḍḍakaṃ, sadhanamanupatanti nāriyo.

339.

‘‘Kulaputtampi jahanti akiñcanaṃ, chavakasamasadisampi;

Anugacchanti anupatanti, dhanahetu hi nāriyo’’ti.

Tattha ādimajjhakathāpariyosānanti kathāya ādimajjhapariyosānaṃ. Laddhā khaṇanti okāsaṃ labhitvā. Icchati manti maṃ esā icchatīti puriso itthiṃ na vissaseyya. Sākhapurāṇasanthatanti hiyyo vā pare vā santhataṃ purāṇasākhāsanthataṃ na vissase, apapphoṭetvā apaccavekkhitvā na paribhuñjeyya. Tatra hi dīghajātiko vā pavisitvā tiṭṭheyye, paccāmitto vā satthaṃ nikkhipeyya. Mittapurāṇacoranti panthadūhanaṭṭhāne ṭhitaṃ coraṃ ‘‘purāṇamitto me’’ti na vissaseyya. Corā hi ye sañjānanti teyeva mārenti. Sakhā mamanti so hi khippameva kujjhati, tasmā rājānaṃ ‘‘sakhā me’’ti na vissase. Dasannamātaranti ‘‘ayaṃ mahallikā idāni maṃ na aticarissati, attānaṃ rakkhissatī’’ti na vissasetabbā. Rāmakarāsūti bālānaṃ ratikarāsu. Accantasīlāsūti atikkantasīlāsu. Accantapemānugatassāti sacepi accantaṃ anugatapemā assa, tathāpi taṃ na vissase. Kiṃkāraṇā? Titthasamā hi nāriyoti sambandho, titthaṃ viya sabbasādhāraṇāti attho.

Haneyyunti kuddhā vā aññapurisasārattā vā hutvā sabbametaṃ hananādiṃ kareyyuṃ. Mā dīnakāmāsūti hīnajjhāsayāsu saṃkiliṭṭhaāsayāsu. Bhāvanti evarūpāsu sinehaṃ mā kare. Gaṅgatitthūpamāsūti sabbasādhāraṇaṭṭhena gaṅgātitthasadisāsu. Musāti musāvādo tāsaṃ saccasadisova. Gatenātiādīsu pekkhitena palobhane ummādantījātakaṃ, (jā. 2.18.57 ādayo) dunnivatthena niḷinikājātakaṃ, (jā. 2.18.1 ādayo) mañjunā bhaṇitena ‘‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’’ti nandattherassa vatthu (udā. 22) kathetabbaṃ. Coriyoti sambhatassa dhanassa vināsanena coriyo. Kathināti thaddhahadayā. Vāḷāti duṭṭhā appakeneva kujjhanasīlā. Lapasakkharāti niratthakalapanena sakkharā viya madhurā. Asāti asatiyo lāmakā. Sārattāti sabbadā sārattā. Pagabbhāti kāyapāgabbhiyādīhi pagabbhā. Yathāti yathā sikhī sabbaghaso, evametāpi sabbaghasā. Paṭivallantīti parissajanti upagūhanti veṭhenti. Latāvāti yathā latā rukkhanissitā rukkhaṃ veṭhenti, evametā purisaṃ parissajanti nāma.

Hatthibandhantiādīsu gopuriso vuccati gopālako. Chavaḍāhakanti chavānaṃ ḍāhakaṃ, susānapālanti vuttaṃ hoti. Pupphachaḍḍakanti vaccaṭṭhānasodhakaṃ. Sadhananti etesupi sadhanaṃ anugacchantiyeva. Akiñcananti adhanaṃ. Chavakasamasadisanti sunakhamaṃsakhādacaṇḍālena samaṃ sadisaṃ, tena nibbisesampi purisaṃ gacchanti bhajanti. Kasmā? Yasmā anupatanti dhanahetu nāriyoti.

Evaṃ attano ñāṇe ṭhatvā ānando gijjharājā itthīnaṃ aguṇaṃ kathetvā tuṇhī ahosi. Tassa vacanaṃ sutvā nāradopi attano ñāṇe ṭhatvā tāsaṃ aguṇaṃ kathesi. Taṃ dassento satthā āha –

‘‘Atha khalu, bho, nārado devabrāhmaṇo ānandassa gijjharājassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthā abhāsi –

340.

‘‘‘Cattārome na pūrenti, te me suṇātha bhāsato;

Samuddo brāhmaṇo rājā, itthī cāpi dijampati.

341.

‘‘Saritā sāgaraṃ yanti, yā kāci pathavissitā;

Tā samuddaṃ na pūrenti, ūnattā hi na pūrati.

342.

‘‘Brāhmaṇo ca adhīyāna, vedamakkhānapañcamaṃ;

Bhiyyopi sutamiccheyya, ūnattā hi na pūrati.

343.

‘‘Rājā ca pathaviṃ sabbaṃ, sasamuddaṃ sapabbataṃ;

Ajjhāvasaṃ vijinitvā, anantaratanocitaṃ;

Pāraṃ samuddaṃ pattheti ūnattā hi na pūrati.

344.

‘‘Ekamekāya itthiyā, aṭṭhaṭṭha patino siyā;

Sūrā ca balavanto ca, sabbakāmarasāharā;

Kareyya navame chandaṃ, ūnattā hi na pūrati.

345.

‘‘Sabbitthiyo sikhīriva sabbabhakkhā, sabbitthiyo nadīriva sabbavāhī;

Sabbitthiyo kaṇṭakānaṃva sākhā, sabbitthiyo dhanahetu vajanti.

346.

‘‘Vātañca jālena naro parāmase, osiñcaye sāgaramekapāṇinā;

Sakena hatthena kareyya ghosaṃ, yo sabbabhāvaṃ pamadāsu ossaje.

347.

‘‘Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevodake gataṃ.

348.

‘‘Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

349.

‘‘Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

350.

‘‘Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃṭhānaṃ, khippaṃ anudahanti na’’’nti.

Tattha dijampatīti dijajeṭṭhakaṃ kuṇālaṃ ālapati. ‘‘Saritā’’tiādi ṭhapitamātikāya bhājanatthaṃ vuttaṃ. Ūnattāti udakapatiṭṭhānassa mahantatāya ūnā eva. Adhīyānāti sajjhāyitvā. Vedamakkhānapañcamanti itihāsapañcamaṃ vedacatukkaṃ. Ūnattāti so hi ajjhāsayamahantatāya sikkhitabbassa na pūrati. Anantaratanocitanti nānāratanehi ocitaṃ paripuṇṇaṃ. Ūnattāti so hi taṇhāmahantatāya na pūrati. Siyāti siyuṃ, ayameva vā pāṭho. Sabbakāmarasāharāti sabbesaṃ kāmarasānaṃ āharakā. ‘‘Navame’’ti aṭṭhahi atittabhāvadassanatthaṃ vuttaṃ. Sā pana dasamepi vīsatimepi tato uttaritarepi chandaṃ karoteva. Ūnattāti sā hi kāmataṇhāya mahantatāya na pūrati. Kaṇḍakānaṃva sākhāti sambādhamagge kaṇṭakasākhasadisā. Yathā hi sākhā laggitvā ākaḍḍhati, evaṃ etāpi rūpādīhi kaḍḍhanti. Yathā sākhā hatthādīsu vijjhitvā dukkhaṃ uppādeti, evaṃ etāpi phuṭṭhamattā sarīrasamphassena vijjhitvā mahāvināsaṃ pāpenti. Vajantīti parapurisaṃ vajanti.

Parāmaseti gaṇheyya. Osiñcayeti nhāyituṃ otiṇṇo ekena pāṇinā sakalasamuddaudakaṃ osiñceyya gahetvā chaḍḍeyya. Sakenāti ekena attano hatthena tameva hatthaṃ haritvā ghosaṃ uppādeyya. Sabbabhāvanti ‘‘tvameva iṭṭho kanto piyo manāpo’’ti vuccamāno yo puriso ‘‘evameta’’nti saddahanto sabbaṃ attano ajjhāsayaṃ pamadāsu ossajeyya, so jālādīhi vātaggahaṇādīni kareyyāti attho. Gatanti gamanaṃ. Analāti tīhi dhammehi alanti vacanavirahitā. Duppurā tāti yathā mahānadī udakena, evaṃ kilesaratiyā tā duppūrā. Sīdanti naṃ viditvānāti ettha nanti nipātamattaṃ, itthiyo allīnā catūsu apāyesu sīdantīti viditvā. Āvaṭṭanīti yathā āvaṭṭanī mahājanassa hadayaṃ mohetvā attano vase vatteti, evametāpīti attho. Vikopanāti nāsanatthena ca garahatthena ca brahmacariyassa kopikā. Chandasā vāti piyasaṃvāsena vā. Dhanena vāti dhanahetu vā. Saṃṭhānanti yathā jātavedo attano ṭhānaṃ yaṃ yaṃ padesaṃ allīyati, taṃ taṃ dahati, tathā etāpi yaṃ yaṃ purisaṃ kilesavasena allīyanti, taṃ taṃ anudahanti mahāvināsaṃ pāpenti.

Evaṃ nāradena itthīnaṃ aguṇe pakāsite puna mahāsatto visesetvā tāsaṃ aguṇaṃ pakāseti. Taṃ dassetuṃ satthā āha –

‘‘Atha khalu, bho, kuṇālo sakuṇo nāradassa devabrāhmaṇassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo ajjhabhāsi –

351.

‘‘‘Sallape nisitakhaggapāṇinā, paṇḍito api pisācadosinā;

Uggatejamuragampi āside, eko ekāya pamadāya nālape.

352.

‘‘Lokacittamathanā hi nāriyo, naccagītabhaṇitamhitāvudhā;

Bādhayanti anupaṭṭhitassatiṃ, dīpe rakkhasigaṇova vāṇije.

353.

‘‘Natthi tāsaṃ vinayo na saṃvaro, majjamaṃsaniratā asaññatā;

Tā gilanti purisassa pābhataṃ, sāgareva makaraṃ timiṅgalo.

354.

‘‘Pañcakāmaguṇasātagocarā, uddhatā aniyatā asaññatā;

Osaranti pamadā pamādinaṃ, loṇatoyavatiyaṃva āpakā.

355.

‘‘Yaṃ naraṃ upalapenti nāriyo, chandasā vā ratiyā dhanena vā;

Jātavedasadisampi tādisaṃ, rāgadosavadhiyo dahanti naṃ.

356.

‘‘Aḍḍhaṃ ñatvā purisaṃ mahaddhanaṃ, osaranti sadhanaṃ sahattanā;

Rattacittamativeṭhayanti naṃ, sāla māluvalatāva kānane.

357.

‘‘Tā upenti vividhena chandasā, citrabimbamukhiyo alaṅkatā;

Uhasanti pahasanti nāriyo, sambarova satamāyakovidā.

358.

‘‘Jātarūpamaṇimuttabhūsitā, sakkatā patikulesu nāriyo;

Rakkhitā aticaranti sāmikaṃ, dānavaṃva hadayantarassitā.

359.

‘‘Tejavāpi hi naro vicakkhaṇo, sakkato bahujanassa pūjito;

Nārinaṃ vasagato na bhāsati, rāhunā upahatova candimā.

360.

‘‘Yaṃ kareyya kupito diso disaṃ, duṭṭhacitto vasamāgataṃ ariṃ;

Tena bhiyyo byasanaṃ nigacchati, nārinaṃ vasagato apekkhavā.

361.

‘‘Kesalūnanakhachinnatajjitā, pādapāṇikasadaṇḍatāḷitā;

Hīnamevupagatā hi nāriyo, tā ramanti kuṇapeva makkhikā.

362.

‘‘Tā kulesu visikhantaresu vā, rājadhāninigamesu vā puna;

Oḍḍitaṃ namucipāsavākaraṃ, cakkhumā parivajje sukhatthiko.

363.

‘‘Ossajitva kusalaṃ tapoguṇaṃ, yo anariyacaritāni mācari;

Devatāhi nirayaṃ nimissati, chedagāmimaṇiyaṃva vāṇijo.

364.

‘‘So idha garahito parattha ca, dummatī upahato sakammunā;

Gacchatī aniyato gaḷāgaḷaṃ, duṭṭhagadrabharathova uppathe.

365.

‘‘So upeti nirayaṃ patāpanaṃ, sattisimbalivanañca āyasaṃ;

Āvasitvā tiracchānayoniyaṃ, petarājavisayaṃ na muñcati.

366.

‘‘Dibyakhiḍḍaratiyo ca nandane, cakkavatticaritañca mānuse;

Nāsayanti pamadā pamādinaṃ, duggatiñca paṭipādayanti naṃ.

367.

‘‘Dibyakhiḍḍaratiyo na dullabhā, cakkavatticaritañca mānuse;

Soṇṇabyamhanilayā ca accharā, ye caranti pamadāhanatthikā.

368.

‘‘Kāmadhātusamatikkamā gati, rūpadhātuyā bhāvo na dullabho;

Vītarāgavisayūpapatti yā, ye caranti pamadāhanatthikā.

369.

‘‘Sabbadukkhasamattikkamaṃ sivaṃ, accantamacalitaṃ asaṅkhataṃ;

Nibbutehi sucihī na dullabhaṃ, ye caranti pamadāhanatthikā’’’ti.

Tattha sallapeti ‘‘sace mayā saddhiṃ sallapessasi, sīsaṃ te pātessāmī’’ti vatvā khaggaṃ ādāya ṭhitenāpi, ‘‘sallapitamatteyeva taṃ khāditvā jīvitavināsaṃ pāpessāmī’’ti dosinā hutvā ṭhitenāpi pisācena saddhiṃ sallape. ‘‘Upagataṃ ḍaṃsitvā nāsessāmī’’ti ṭhitaṃ uggatejaṃ uragampi āside. Eko pana hutvā raho ekāya pamadāya na hi ālape. Lokacittamathanāti lokassa cittaghātikā. Dīpe rakkhasigaṇoti yathā dīpe rakkhasigaṇo manussavesena vāṇije upalāpetvā attano vase gate katvā khādati, evaṃ imāpi pañcahi kāmaguṇehi attano vase katvā satte mahāvināsaṃ pāpentīti attho. Vinayoti ācāro. Saṃvaroti mariyādo. Purisassa pābhatanti dukkhasambhataṃ dhanaṃ gilanti nāsenti.

Aniyatāti aniyatacittā. Loṇatoyavatiyanti loṇatoyavantaṃ samuddanti attho. Āpakāti āpagā, ayameva vā pāṭho. Yathā samuddaṃ nadiyo osaranti, evaṃ pamādinaṃ pamadāti attho. Chandasāti pemena. Ratiyāti pañcakāmaguṇaratiyā. Dhanena vāti dhanahetu vā. Jātavedasadisanti guṇasampattiyā aggimiva jalitampi. Rāgadosavadhiyoti kāmarāgadosehi vadhikā. Rāgadosagatiyotipi pāṭho. Osarantīti dhanagahaṇatthāya madhuravacanena taṃ bandhantiyo upagacchanti. Sadhananti sadhanā. Ayameva vā pāṭho, vatthālaṅkāratthāya kiñci attano dhanaṃ datvāpi osarantīti attho. Sahattanāti attabhāvena saddhiṃ attabhāvampi tasseva pariccajantiyo viya honti. Ativeṭhayantīti dhanagahaṇatthāya ativiya veṭhenti pīḷenti.

Vividhena chandasāti nānāvidhena ākārena. Citrabimbamukhiyoti alaṅkāravasena citrasarīrā citramukhiyo hutvā. Uhasantīti mahāhasitaṃ hasanti. Pahasantīti mandahasitaṃ hasanti. Sambarovāti māyākārapuriso viya asurindo viya ca. Dānavaṃva hadayantarassitāti yathā ‘‘kuto nu āgacchatha, bho, tayo janā’’ti karaṇḍakajātake (jā. 1.9.87 ādayo) hadayantaranissitā antoudaragatāpi dānavaṃ aticari, evaṃ aticaranti. Arakkhitā hetāti dīpeti. Na bhāsatīti na virocati haritacalomasakassapakusarājāno viya. Tenāti tamhā amittena katā byasanā atirekataraṃ byasananti attho. Apekkhavāti sataṇho.

Kesalūnanakhachinnatajjitāti ākaḍḍhitvā lūnakesā nakhehi chinnagattā tajjitā pādādīhi ca tāḷitāva hutvā. Yo kilesavasena etepi vippakāre karoti, tādisaṃ hīnameva upagatā nāriyo ramanti, na ete vippakāre pariharanti, madhurasamācāre kiṃkāraṇā tā na ramanti. Kuṇapeva makkhikāti yasmā jegucchahatthikuṇapādimhi makkhikā viya tā hīneyeva ramantīti attho. Oḍḍitanti na etā itthiyo nāma, atha kho imesu ṭhānesu namucino kilesamārassa migapakkhigahaṇatthaṃ luddakehi oḍḍitaṃ pāsañca vākarañcāti maññamāno paññācakkhumā puriso dibbamānusikena sukhena atthiko parivajjeyya.

Ossajitvāti devamanussesu mahāsampattidāyakaṃ tapoguṇaṃ chaḍḍetvā. Yoti yo puriso anariyesu aparisuddhesu kāmaguṇesu kāmaraticaritāni ācarati. Devatāhi nirayaṃ nimissatīti so devalokena parivattitvā nirayaṃ gaṇhissati. Chedagāmimaṇiyaṃva vāṇijoti yathā bālavāṇijo satasahassagghabhaṇḍaṃ datvā chedagāmimaṇikaṃ gaṇhāti, tathārūpo ayaṃ hotīti attho. Soti so itthīnaṃ vasaṃ gato. Aniyatoti ettakaṃ nāma kālaṃ apāyesu paccissatīti aniyato. Gaḷāgaḷanti devalokā vā manussalokā vā gaḷitvā apāyameva gacchatīti attho. Yathā kiṃ? Duṭṭhagadrabharathova uppatheti, yathā kūṭagadrabhayuttaratho maggā okkamitvā uppatheyeva gacchati, tathā. Sattisimbalivananti sattisadisehi kaṇṭakehi yuttaṃ āyasaṃ simbalivanaṃ. Petarājavisayanti petavisayañca kālakañcikaasuravisayañca.

Pamādinanti pamattānaṃ. Te hi pamadāsu pamattā tāsaṃ sampattīnaṃ mūlabhūtaṃ kusalaṃ na karonti, iti tesaṃ pamadā sabbā tā nāsenti nāma. Paṭipādayantīti tathāvidhaṃ purisaṃ tā pamādavaseneva akusalaṃ kāretvā duggatiṃ paṭipādenti nāma. Soṇṇabyamhanilayāti suvaṇṇamayavimānavāsiniyo. Pamadāhanatthikāti ye purisā pamadāhi anatthikā hutvā brahmacariyaṃ caranti. Kāmadhātusamatikkamāti kāmadhātusamatikkamā yā gati. Rūpadhātuyā bhāvoti yo kāmadhātusamatikkamagatisaṅkhāto rūpadhātuyā bhāvo, so tesaṃ na dullabho. Vītarāgavisayūpapatti yāti yā vītarāgavisaye suddhāvāsaloke upapatti, sāpi tesaṃ na dullabhāti attho. Accantanti antātītaṃ avināsadhammaṃ. Acalitanti kilesehi akampitaṃ. Nibbutehīti nibbutakilesehi. Sucihīti sucīhi parisuddhehi evarūpaṃ nibbānaṃ na dullabhanti.

Evaṃ mahāsatto amatamahānibbānaṃ pāpetvā desanaṃ niṭṭhāpesi. Himavante kinnaramahoragādayo ākāse ṭhitā devatā ca ‘‘aho buddhalīlāya kathitā’’ti sādhukāraṃ adaṃsu. Ānando gijjharājā nārado devabrāhmaṇo puṇṇamukho ca phussakokilo attano attano parisaṃ ādāya yathāṭhānameva gamiṃsu. Mahāsattopi sakaṭṭhānameva gato. Itare pana antarantarā gantvā mahāsattassa santike ovādaṃ gahetvā tasmiṃ ovāde ṭhatvā saggaparāyaṇā ahesuṃ.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānento osānagāthā abhāsi –

370.

‘‘Kuṇālohaṃ tadā āsiṃ, udāyī phussakokilo;

Ānando gijjharājāsi, sāriputto ca nārado;

Parisā buddhaparisā, evaṃ dhāretha jātaka’’nti.

Te pana bhikkhū gamanakāle satthānubhāvena gantvā āgamanakāle attano attanova ānubhāvena āgatā. Tesaṃ satthā mahāvaneyeva kammaṭṭhānaṃ kathesi. Sabbepi te taṃ divasameva arahattaṃ pāpuṇiṃsu. Mahādevatāsamāgamo ahosi. Athassa bhagavā mahāsamayasuttaṃ (dī. ni. 2.331 ādayo) kathesi.

Kuṇālajātakavaṇṇanā catutthā.

[537] 5. Mahāsutasomajātakavaṇṇanā

Kasmā tuvaṃ rasaka edisānīti idaṃ satthā jetavane viharanto aṅgulimālattheradamanaṃ ārabbha kathesi. Tassa uppatti ca pabbajjā ca upasampadā ca aṅgulimālasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 2.34 ādayo) vuttanayena vitthārato veditabbā. So pana saccakiriyāya mūḷhagabbhāya itthiyā sotthibhāvaṃ katvā tato paṭṭhāya sulabhapiṇḍo hutvā vivekamanubrūhanto aparabhāge arahattaṃ patvā abhiññātova asītiyā mahātherānaṃ abbhantaro ahosi. Tasmiṃ kāle dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, aho vata bhagavatā tathārūpaṃ luddaṃ lohitapāṇiṃ mahācoraṃ aṅgulimālaṃ adaṇḍena asatthena dametvā nibbisevanaṃ karontena dukkaraṃ kataṃ, aho buddhā nāma dukkarakārino’’ti. Satthā gandhakuṭiyaṃ ṭhitova dibbasotena taṃ kathaṃ sutvā ‘‘ajja mama gamanaṃ bahupakāraṃ bhavissati, mahādhammadesanā pavattissatī’’ti ñatvā anopamāya buddhalīlāya dhammasabhaṃ gantvā varapaññattāsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, idāneva paramābhisambodhiṃ pattena mayā etassa damanaṃ, svāhaṃ pubbacariyaṃ caranto padesañāṇe ṭhitopi etaṃ damesi’’nti vatvā tehi yācito atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare korabyo nāma rājā dhammena rajjaṃ kāresi. Tadā bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Dasamāse atikkante suvaṇṇavaṇṇaṃ puttaṃ vijāyi, sutavittatāya pana naṃ ‘‘sutasomo’’ti sañjāniṃsu. Tamenaṃ rājā vayappattaṃ nikkhasahassaṃ datvā disāpāmokkhassa ācariyassa santike sippuggahaṇatthāya takkasilaṃ pesesi. So ācariyabhāgaṃ ādāya nagarā nikkhamitvā maggaṃ paṭipajji. Tadā bārāṇasiyaṃ kāsirañño putto brahmadattakumāropi tatheva vatvā pitarā pesito nagarā nikkhamitvā tameva maggaṃ paṭipajji. Atha sutasomo maggaṃ gantvā nagaradvāre sālāya phalake vissamatthāya nisīdi. Brahmadattakumāropi gantvā tena saddhiṃ ekaphalake nisīdi. Atha naṃ sutasomo paṭisanthāraṃ karonto ‘‘samma, maggakilantosi, kuto āgacchasī’’ti pucchitvā ‘‘bārāṇasito’’ti vutte ‘‘kassa puttosī’’ti vatvā ‘‘kāsirañño puttomhī’’ti vutte ‘‘ko nāmosī’’ti vatvā ‘‘ahaṃ brahmadattakumāro nāmā’’ti vutte ‘‘kena kāraṇena idhāgatosī’’ti pucchi. So ‘‘sippuggahaṇatthāyā’’ti vatvā ‘‘tvampi maggakilantosi, kuto āgacchasī’’ti teneva nayena itaraṃ pucchi. Sopi tassa sabbaṃ ācikkhi. Te ubhopi ‘‘mayaṃ khattiyā, ekācariyasseva santike sippuggahaṇatthāya gacchāmā’’ti aññamaññaṃ mittabhāvaṃ katvā nagaraṃ pavisitvā ācariyakulaṃ gantvā ācariyaṃ vanditvā attano jātiādiṃ kathetvā sippuggahaṇatthāya āgatabhāvaṃ kathesuṃ. So ‘‘sādhū’’ti sampaṭicchi. Te ācariyabhāgaṃ datvā sippaṃ paṭṭhapesuṃ.

Na kevalañca te dveva, aññepi tadā jambudīpe ekasatamattā rājaputtā tassa santike sippaṃ uggaṇhanti. Sutasomo tesaṃ jeṭṭhantevāsiko hutvā sippaṃ upadisanto nacirasseva nipphattiṃ pāpuṇi. So aññassa santikaṃ agantvā ‘‘sahāyo me’’ti brahmadattassa kumārasseva santikaṃ gantvā tassa piṭṭhiācariyo hutvā sippaṃ sikkhāpesi. Itaresampi anukkamena sippaṃ niṭṭhitaṃ. Te anuyogaṃ datvā ācariyaṃ vanditvā sutasomaṃ parivāretvā nikkhamiṃsu. Atha ne sutasomo maggantare ṭhatvā uyyojento ‘‘tumhe attano attano pitūnaṃ sippaṃ dassetvā rajjesu patiṭṭhahissatha, patiṭṭhitā ca pana mamovādaṃ kareyyāthā’’ti āha. ‘‘Kiṃ, ācariyā’’ti? ‘‘Pakkhadivasesu uposathikā hutvā mā ghātaṃ kareyyāthā’’ti. Te ‘‘sādhū’’ti sampaṭicchiṃsu. Bodhisattopi aṅgavijjāpāṭhakattā ‘‘anāgate bārāṇasiyaṃ brahmadattakumāraṃ nissāya mahābhayaṃ uppajjissatī’’ti ñatvā te evaṃ ovaditvā uyyojesi. Te sabbepi attano attano janapadaṃ gantvā pitūnaṃ sippaṃ dassetvā rajjesu patiṭṭhāya patiṭṭhitabhāvañceva ovāde vattanabhāvañca jānāpetuṃ paṇṇākārena saddhiṃ paṇṇāni pahiṇiṃsu. Mahāsatto taṃ pavattiṃ sutvā ‘‘appamattāva hothā’’ti paṇṇāni paṭipesesi.

Tesu bārāṇasirājā vinā maṃsena bhattaṃ na bhuñjati. Uposathadivasatthāyapissa maṃsaṃ gahetvā ṭhapesi. Athekadivasaṃ evaṃ ṭhapitamaṃsaṃ bhattakārakassa pamādena rājagehe koleyyakasunakhā khādiṃsu. Bhattakārako taṃ maṃsaṃ aditvā kahāpaṇamuṭṭhiṃ ādāya carantopi maṃsaṃ uppādetuṃ asakkonto ‘‘sace amaṃsakabhattaṃ upanāmessāmi, jīvitaṃ me natthi, kiṃ nu kho karissāmī’’ti cintetvā ‘‘attheso upāyo’’ti vikāle āmakasusānaṃ gantvā muhuttamatassa purisassa ūrumaṃsaṃ āharitvā supakkaṃ pacitvā bhattaṃ upanāmesi. Rañño maṃsakhaṇḍaṃ jivhagge ṭhapitamattameva satta rasaharaṇisahassāni phari, sakalasarīraṃ khobhetvā aṭṭhāsi. Kiṃkāraṇā? Pubbe cassa sevanatāya. So kira atītānantare attabhāve yakkho hutvā bahuṃ manussamaṃsaṃ khāditapubbo, tenassa taṃ piyaṃ ahosi. So ‘‘sacāhaṃ tuṇhīyeva bhuñjissāmi, na me ayaṃ imaṃ maṃsaṃ kathessatī’’ti cintetvā saha kheḷena bhūmiyaṃ pātesi. ‘‘Niddosaṃ, deva, khādāhī’’ti vutte manusse paṭikkamāpetvā ‘‘ahametassa niddosabhāvaṃ jānāmi, kiṃ nāmetaṃ maṃsa’’nti pucchi. ‘‘Purimadivasesu paribhogamaṃsameva, devā’’ti. ‘‘Nanu aññasmiṃ kāle ayaṃ raso natthī’’ti? ‘‘Ajja supakkaṃ, devā’’ti. ‘‘Nanu pubbepi evameva pacasī’’ti. Atha naṃ tuṇhībhūtaṃ ñatvā ‘‘sabhāvaṃ kathehi, no ce kathesi, jīvitaṃ te natthī’’ti āha. So abhayaṃ yācitvā yathābhūtaṃ kathesi. Rājā ‘‘mā saddamakāsi, pakatiyā pacanakamaṃsaṃ tvaṃ khāditvā mayhaṃ manussamaṃsameva pacāhī’’ti āha. ‘‘Nanu dukkaraṃ, devā’’ti? ‘‘Mā bhāyi, na dukkara’’nti. ‘‘Nibaddhaṃ kuto labhissāmi, devā’’ti? ‘‘Nanu bandhanāgāre bahū manussā’’ti. So tato paṭṭhāya tathā akāsi.

Aparabhāge bandhanāgāre manussesu khīṇesu ‘‘idāni kiṃ karissāmi, devā’’ti āha. ‘‘Antarāmagge sahassabhaṇḍikaṃ khipitvā yo taṃ gaṇhāti, taṃ ‘coro’ti gahetvā mārehī’’ti āha. So tathā akāsi. Aparabhāge rājabhayena sahassabhaṇḍikaṃ olokentampi adisvā ‘‘idāni kiṃ karissāmī’’ti āha. ‘‘Yadā bherivelāya nagaraṃ ākulaṃ hoti, tadā tvaṃ pana ekasmiṃ gharasandhimhi vā vīthiyaṃ vā catukke vā ṭhatvā manusse māretvā maṃsaṃ gaṇhāhī’’ti. So tato paṭṭhāya tathā katvā thūlamaṃsaṃ ādāya gacchati. Tesu tesu ṭhānesu kaḷevarāni dissanti. Mama mātā na paññāyati, mama pitā na paññāyati, mama bhātā bhaginī ca na paññāyati, manussānaṃ paridevanasaddo sūyati. Nāgarā bhītatasitā ‘‘ime manusse sīho nu kho khādati, byaggho nu kho khādati, yakkho nu kho khādatī’’ti olokentā pahāramukhaṃ disvā ‘‘eko manussakhādako coro ime khādatī’’ti maññanti. Mahājanā rājaṅgaṇe sannipatitvā upakkosiṃsu. Rājā ‘‘kiṃ, tātā’’ti pucchi. ‘‘Deva imasmiṃ nagare manussakhādako coro atthi, taṃ gaṇhāpethā’’ti āhaṃsu. ‘‘Ahaṃ kathaṃ taṃ jānissāmi, kiṃ ahaṃ nagaraṃ rakkhantopi carāmī’’ti.

Mahājanā ‘‘rājā nagarena anatthiko, kāḷahatthisenāpatissa ācikkhissāmā’’ti gantvā tassa taṃ kathetvā ‘‘coraṃ pariyesituṃ vaṭṭatī’’ti vadiṃsu. So ‘‘sādhu sattāhaṃ āgametha, pariyesitvā coraṃ dassāmī’’ti mahājane uyyojetvā purise āṇāpesi, ‘‘tātā, nagare kira manussakhādako coro atthi, tumhe tesu tesu ṭhānesu nilīyitvā taṃ gaṇhathā’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā tato paṭṭhāya nagaraṃ pariggaṇhanti. Bhattakārakopi ekasmiṃ gharasandhimhi sampaṭicchanno hutvā ekaṃ itthiṃ māretvā ghanaghanamaṃsaṃ ādāya pacchiyaṃ pūretuṃ ārabhi. Atha naṃ te purisā gahetvā pothetvā pacchābāhaṃ bandhitvā ‘‘gahito manussakhādako coro’’ti mahāsaddaṃ kariṃsu. Mahājano taṃ parivāresi. Atha naṃ suṭṭhu bandhitvā maṃsapacchiṃ gīvāya bandhitvā ādāya senāpatissa dassesuṃ. Senāpati taṃ disvā ‘‘kiṃ nu kho esa imaṃ maṃsaṃ khādati, udāhu aññena maṃsena missetvā vikkiṇāti, udāhu aññassa vacanena māretī’’ti cintetvā tamatthaṃ pucchanto paṭhamaṃ gāthamāha –

371.

‘‘Kasmā tuvaṃ rasaka edisāni, karosi kammāni sudāruṇāni;

Hanāsi itthī purise ca mūḷho, maṃsassa hetu adu dhanassa kāraṇā’’ti.

Tattha rasakāti bhattakāraṇaṃ ālapati.

Ito paraṃ uttānasambandhāni vacanapaṭivacanāni pāḷivaseneva veditabbāni –

372.

‘‘Na attahetū na dhanassa kāraṇā, na puttadārassa sahāyañātinaṃ;

Bhattā ca me bhagavā bhūmipālo, so khādati maṃsaṃ bhadantedisaṃ.

373.

‘‘Sace tuvaṃ bhatturatthe payutto, karosi kammāni sudāruṇāni;

Pātova antepuraṃ pāpuṇitvā, lapeyyāsi me rājino sammukhe taṃ.

374.

‘‘Tathā karissāmi ahaṃ bhadante, yathā tuvaṃ bhāsasi kāḷahatthi;

Pātova antepuraṃ pāpuṇitvā, vakkhāmi te rājino sammukhe ta’’nti.

Tattha bhagavāti gāravādhivacanaṃ. Sace tuvanti ‘‘saccaṃ nu kho bhaṇati, udāhu maraṇabhayena musā bhaṇatī’’ti vīmaṃsanto evamāha. Tattha sudāruṇānīti manussaghātakammāni. Sammukhe tanti sammukhe ṭhatvā evaṃ vadeyyāsīti. So sampaṭicchanto gāthamāha.

Atha naṃ senāpati gāḷhabandhanameva sayāpetvā vibhātāya rattiyā amaccehi ca nāgarehi ca saddhiṃ mantetvā sabbesu ekacchandesu jātesu sabbaṭṭhānesu ārakkhaṃ ṭhapetvā nagaraṃ hatthagataṃ katvā rasakassa gīvāyaṃ maṃsapacchiṃ bandhitvā ādāya rājanivesanaṃ pāyāsi. Sakalanagaraṃ viravi. Rājā hiyyo bhuttapātarāso sāyamāsampi alabhitvā ‘‘rasako idāni āgacchissati, idāni āgacchassatī’’ti nisinnova taṃ rattiṃ vītināmetvā ‘‘ajjapi rasako nāgacchati, nāgarānañca mahāsaddo sūyati, kiṃ nū kho eta’’nti vātapānena olokento taṃ tathā ānīyamānaṃ disvā ‘‘pākaṭaṃ idaṃ kāraṇaṃ jāta’’nti cintetvā satiṃ upaṭṭhapetvā pallaṅkeyeva nisīdi. Kāḷahatthipi naṃ upasaṅkamitvā anuyuñji, sopissa kathesi. Tamatthaṃ pakāsento satthā āha –

375.

‘‘Tato ratyā vivasāne, sūriyuggamanaṃ pati;

Kāḷo rasakamādāya, rājānaṃ upasaṅkami;

Upasaṅkamma rājānaṃ, idaṃ vacanamabravi.

376.

‘‘Saccaṃ kira mahārāja, rasako pesito tayā.

Hanati itthipurise, tuvaṃ maṃsāni khādasi.

377.

‘‘Evameva tathā kāḷa, rasako pesito mayā;

Mama atthaṃ karontassa, kimetaṃ paribhāsasī’’ti.

Tattha kāḷāti kāḷahatthi. Evamevāti tena senāpatinā tejavantena anuyutto rājā musā vattuṃ asakkonto evamāha. Tattha tathāti idaṃ purimassa vevacanaṃ. Mama atthanti mama vuḍḍhiṃ. Karontassāti karontaṃ. Kimetanti kasmā etaṃ. Paribhāsasīti aho dukkaraṃ karosi, kāḷahatthi tvaṃ nāma aññaṃ coraṃ aggahetvā mama pesanakārakaṃ gaṇhāsīti tassa bhayaṃ janento kathesi.

Taṃ sutvā senāpati ‘‘ayaṃ sakeneva mukhena paṭijānāti, aho sāhasiko, ettakaṃ nāma kālaṃ ime manussā etena khāditā, vāressāmi na’’nti cintetvā āha – ‘‘mahārāja, mā evaṃ kari, mā manussamaṃsaṃ khādasī’’ti. ‘‘Kāḷahatthi kiṃ kathesi, nāhaṃ viramituṃ sakkomī’’ti. ‘‘Mahārāja, sace na viramissasi, attānañca raṭṭhañca nāsessasī’’ti. ‘‘Evaṃ nassantepi ahaṃ neva tato viramituṃ sakkomī’’ti. Tato senāpati tassa saññāpanatthāya vatthuṃ āharitvā dasseti – atītasmiñhi kāle mahāsamudde cha mahāmacchā ahesuṃ. Tesu ānando timinando ajjhārohoti ime tayo macchā pañcayojanasatikā, timiṅgalo timirapiṅgalo mahātimirapiṅgaloti ime tayo macchā sahassayojanikā honti. Te sabbepi pāsāṇasevālabhakkhā ahesuṃ. Tesu ānando mahāsamuddassa ekapasse vasati. Taṃ bahū macchā dassanāya upasaṅkamanti, ekadivasaṃ ‘‘sabbesaṃ dvipadacatuppadānaṃ sattānaṃ rājā paññāyati, amhākaṃ rājā natthi, mayampetaṃ rājānaṃ karissāmā’’ti cintetvā sabbe ekacchandā hutvā ānandaṃ rājānaṃ kariṃsu. Te macchā tato paṭṭhāya tassa sāyaṃ pātova upaṭṭhānaṃ gacchanti.

Athekadivasaṃ ānando ekasmiṃ pabbate pāsāṇasevālaṃ khādanto ajānitvā ‘‘sevālo’’ti saññāya ekaṃ macchaṃ khādi. Tassa taṃ maṃsaṃ khādantassa sakalasarīraṃ saṅkhobhesi. So ‘‘kiṃ nu kho idaṃ ativiya madhura’’nti nīharitvā olokento macchamaṃsakhaṇḍaṃ disvā ‘‘ettakaṃ kālaṃ ajānitvā na khādāmī’’ti cintetvā ‘‘sāyaṃ pātopi macchānaṃ āgantvā gamanakāle ekaṃ dve macche khādissāmi, pākaṭaṃ katvā khādiyamāne ekopi maṃ na upasaṅkamissati, sabbe palāyissanti, paṭicchanno hutvā pacchā osakkitosakkitaṃ paharitvā khādissāmī’’ti tathā katvā khādi. Macchā parikkhayaṃ gacchantā cintayiṃsu. ‘‘Kuto nu kho ñātīnaṃ bhayaṃ uppajjissatī’’ti. Atheko paṇḍito maccho ‘‘mayhaṃ ānandassa kiriyā na ruccati, pariggaṇhissāmi na’’nti macchesu upaṭṭhānaṃ gatesu ānandassa kaṇṇapatte paṭicchanno aṭṭhāsi. Ānando macche uyyojetvā sabbapacchato gacchantaṃ macchaṃ khādi. So paṇḍitamaccho tassa kiriyaṃ disvā itaresaṃ ārocesi. Te sabbepi bhītatasitā palāyiṃsu.

Ānando tato paṭṭhāya macchamaṃsagiddhena aññaṃ gocaraṃ na gaṇhi. So jighacchāya pīḷito kilanto ‘‘kahaṃ nu kho ime gatā’’ti te macche pariyesanto ekaṃ pabbataṃ disvā ‘‘mama bhayena imaṃ pabbataṃ nissāya vasanti maññe, pabbataṃ parikkhipitvā upadhāressāmī’’ti naṅguṭṭhena ca sīsena ca ubho passe parikkhipitvā gaṇhi. Tato ‘‘sace idha vasanti, palāyissantī’’ti pabbataṃ parikkhipantaṃ attano naṅguṭṭhaṃ disvā ‘‘ayaṃ maccho maṃ vañcetvā pabbataṃ nissāya vasatī’’ti kuddho paṇṇāsayojanamattaṃ sakanaṅguṭṭhakhaṇḍaṃ aññamacchasaññāya daḷhaṃ gahetvā murumurāyanto khādi, dukkhavedanā uppajji. Lohitagandhena macchā sannipatitvā luñjitvā khādantā yāva sīsā āgamaṃsu. Mahāsarīratāya parivattetuṃ asakkonto tattheva jīvitakkhayaṃ pāpuṇi, pabbatarāsi viya aṭṭhirāsi ahosi. Ākāsacārino tāpasaparibbājakā manussānaṃ kathayiṃsu. Sakalajambudīpe manussā jāniṃsu. Taṃ vatthuṃ āharitvā dassento kāḷahatthi āha –

378.

‘‘Ānando sabbamacchānaṃ, khāditvā rasagiddhimā;

Parikkhīṇāya parisāya, attānaṃ khādiyā mato.

379.

‘‘Evaṃ pamatto rasagārave ratto, bālo yadī āyati nāvabujjhati;

Vidhamma putte caji ñātake ca, parivattiya attānaññeva khādati.

380.

‘‘Idaṃ te sutvāna vigetu chando, mā bhakkhayī rāja manussamaṃsaṃ;

Mā tvaṃ imaṃ kevalaṃ vārijova, dvipadādhipa suññamakāsi raṭṭha’’nti.

Tattha ānandoti, mahārāja, atītasmiṃ kāle mahāsamudde pañcasatayojaniko ānando nāma mahāmaccho sabbesaṃ macchānaṃ rājā mahāsamuddassa ekapasse ṭhito. Khāditvāti sakajātikānaṃ macchānaṃ rasagiddhimā macche khāditvā. Parikkhīṇāyāti macchaparisāya khayappattāya. Attānanti aññaṃ gocaraṃ aggahetvā pabbataṃ parikkhipanto paṇṇāsayojanamattaṃ attano naṅguṭṭhakhaṇḍaṃ aññamacchasaññāya khāditvā mato maraṇappatto hutvā idāni mahāsamudde pabbatamatto aṭṭhirāsi ahosi. Evaṃ pamattoti yathā mahāmaccho ānando, evampi tathā tvaṃ taṇhārasagiddhiko hutvā pamatto pamādabhāvappatto.

Rasagārave rattoti manussamaṃsassa rasagārave ratto atirattacitto hoti. Bāloti yadi bālo duppañño āyatiṃ anāgate kāle uppajjanakadukkhaṃ nāvabujjhati na jānāti. Vidhammāti vidhametvā vināsetvā. Putteti puttadhītaro ca. Ñātake cāti sesañātake ca sahāye ca, vidhamma putte ca cajitvā ñātake cāti attho. Parivattiyāti aññaṃ āhāraṃ alabhitvā jighacchāya pīḷito sakalanagaraṃ parivattiya vicaritvā manussamaṃsaṃ alabhitvā attānaṃ khādanto ānando maccho viya attānaññeva khādati.

Idaṃ te sutvānāti, mahārāja, te tuyhaṃ mayā ānītaṃ idaṃ udāharaṇaṃ sutvā chando manussamaṃsakhādanacchando vigetu vigacchatu viramatu. Mā bhakkhayīti rāja manussamaṃsaṃ mā bhakkhayi mā khādi. Mā tvaṃ imaṃ kevalanti mahāsamuddaṃ suññaṃ karonto vārijo ānando maccho iva, bho dvipadādhipa, dvipadānaṃ manussānaṃ, issara mahārāja, tvaṃ kevalaṃ saccato imaṃ tava kāsiraṭṭhaṃ nagaraṃ suññaṃ mā akāsīti attho.

Taṃ sutvā rājā, ‘‘bho kāḷahatthi, na tvameva upamaṃ jānāsi, ahampi jānāmī’’ti manussamaṃsagiddhatāya porāṇakavatthuṃ āharitvā dassento āha –

381.

‘‘Sujāto nāma nāmena, oraso tassa atrajo;

Jambupesimaladdhāna, mato so tassa saṅkhaye.

382.

‘‘Evameva ahaṃ kāḷa, bhutvā bhakkhaṃ rasuttamaṃ;

Aladdhā mānusaṃ maṃsaṃ, maññe hissāmi jīvita’’nti.

Tattha sujāto nāmāti kāḷahatthi kuṭumbiko nāmena sujāto nāma, tassa atrajo putto oraso jambupesiṃ aladdhāna alabhitvāna. Matoti yathā tassā jambupesiyā saṅkhaye so kuṭumbikaputto mato, evameva ahaṃ rasuttamaṃ aññarasānaṃ uttamaṃ manussānaṃ maṃsaṃ bhutvā bhuñjitvā aladdhā manussamaṃsaṃ jīvitaṃ hissāmīti maññe maññāmi.

Atīte kira bārāṇasiyaṃ sujāto nāma kuṭumbiko loṇambilasevanatthāya himavantato āgatāni pañca isisatāni attano uyyāne vasāpetvā upaṭṭhāsi. Ghare cassa nibaddhaṃ pañcasatamattā bhikkhā ahosi. Te pana tāpasā kadāci janapadepi bhikkhāya caranti, kadāci mahājambupesiṃ āharitvā khādanti. Tesaṃ jambupesiṃ āharitvā khādanakāle sujāto cintesi – ‘‘ajja bhaddantānaṃ tayo cattāro divasā anāgacchantānaṃ, kahaṃ nu kho gatā’’ti. So attano puttakaṃ aṅguliyaṃ gāhāpetvā tesaṃ bhattakiccakāle tattha agamāsi. Tasmiṃ samaye mahallakānaṃ mukhavikkhālanakāle udakaṃ datvā sabbanavako jambupesiṃ khādati. Sujāto tāpase vanditvā nisinno – ‘‘kiṃ, bhante, khādathā’’ti pucchi. ‘‘Mahājambupesiṃ, āvuso’’ti. Taṃ sutvā kumāro pipāsaṃ uppādesi. Athassa gaṇajeṭṭhako tāpaso thokaṃ dāpesi. So taṃ khāditvā madhurarase bajjhitvā – ‘‘jambupesiṃ me dethā’’ti punappunaṃ yāci. Kuṭumbiko dhammaṃ suṇanto, ‘‘puttaka, mā viravi, gehaṃ gantvā khādissasī’’ti taṃ vañcetvā ‘‘imaṃ nissāya bhadantā ukkaṇṭheyyu’’nti taṃ samassāsento isigaṇaṃ anāpucchitvā gehaṃ gato. Gatakālato paṭṭhāya cassa putto ‘‘jambupesiṃ me dethā’’ti paridevi. Sujāto ‘‘isayopi ācikkhissāmī’’ti uyyānaṃ gato. Te isayopi ‘‘idha ciraṃ vasimhā’’ti himavantameva gatā. Ārāme isayo apassanto tassa jambuambapanasamocādīnaṃ pesiyo madhusakkharacuṇṇasaṃyuttā adāsi. Tā tassa jivhagge ṭhapitamattā halāhalavisasadisā honti. So sattāhaṃ nirāhāro hutvā jīvitakkhayaṃ pāpuṇi. Rājā idaṃ kāraṇaṃ āharitvā dassento evamāha.

Tato kāḷahatthi ‘‘ayaṃ rājā ativiya rasagiddho, aparānipissa udāharaṇāni āharissāmī’’ti cintetvā, ‘‘mahārāja, viramāhī’’ti āha. ‘‘Ahaṃ viramituṃ na sakkomī’’ti. Deva, sace na viramissasi, tuvaṃ ñātimaṇḍalato ceva rajjasirito ca parihāyissasi. Atītasmiñhi, mahārāja, idheva bārāṇasiyaṃ pañcasīlarakkhakaṃ sotthiyakulaṃ ahosi. Tassa kulassa ekaputtako ahosi. So mātāpitūnaṃ piyo manāpo ahosi paṇḍito byatto tiṇṇaṃ vedānaṃ pāragū. So samavayehi taruṇehi saddhiṃ gaṇabandhanena vicari. Sesā gaṇabandhā macchamaṃsādīni khādantā suraṃ pivanti. Māṇavo maṃsādīni na khādati, suraṃ na pivati. Te mantayiṃsu – ‘‘ayaṃ surāya apivanato amhākaṃ mūlaṃ na deti, upāyena naṃ suraṃ pāyessāmā’’ti. Te sannipatitvā, ‘‘samma, chaṇakīḷaṃ kīḷissāmā’’ti āhaṃsu. ‘‘Samma, tumhe suraṃ pivatha, ahaṃ suraṃ na pivāmi, tumheva gacchathā’’ti. ‘‘Samma, tava pivanatthāya khīraṃ gaṇhāpessāmā’’ti. So ‘‘sādhū’’ti sampaṭicchi. Dhuttā uyyānaṃ gantvā paduminipattesu tikhiṇasuraṃ bandhāpetvā ṭhapayiṃsu. Atha nesaṃ pānakāle māṇavassa khīraṃ upanayiṃsu. Atha eko dhutto ‘‘pokkharamadhuṃ, bho, āharā’’ti āharāpetvā paduminipattapuṭaṃ heṭṭhā chiddaṃ katvā aṅgulīhi mukhe ṭhapetvā ākaḍḍhi. Evaṃ itarepi āharāpetvā piviṃsu. Māṇavo ‘‘kiṃ nāmeta’’nti pucchi. ‘‘Pokkharamadhunāmā’’ti. ‘‘Ahampi thokaṃ labhissāmi, detha bhonto’’ti. Tassapi dāpayiṃsu. So pokkharamadhusaññāya suraṃ pivi. Athassa aṅgārapakkamaṃsaṃ adaṃsu, tampi khādi.

Evamassa punappunaṃ pivantassa mattakāle ‘‘na etaṃ pokkharamadhu, surā esā’’ti vadiṃsu. So ‘‘ettakaṃ kālaṃ evaṃ madhurarasaṃ na jāniṃ, āharatha, bho, sura’’nti āha. Te āharitvā punapi adaṃsu. Pipāsā mahatī ahosi. Athassa punapi yācantassa ‘‘khīṇā’’ti vadiṃsu. So ‘‘handa taṃ, bho, āharāpethā’’ti aṅgulimuddikaṃ adāsi, so sakaladivasaṃ tehi saddhiṃ pivitvā matto rattakkho kampanto vilapanto gehaṃ gantvā nipajji. Athassa pitā surāya pivitabhāvaṃ ñatvā vigate matte, ‘‘tāta, ayuttaṃ te kataṃ sottiyakule jātena suraṃ pivantena, mā puna evaṃ akāsī’’ti āha. ‘‘Tāta, ko mayhaṃ doso’’ti. ‘‘Surāya pivitabhāvo’’ti. ‘‘Tāta, kiṃ kathesi, mayā evarūpaṃ madhurarasaṃ ettakaṃ kālaṃ aladdhapubba’’nti. Brāhmaṇo punappunaṃ yāci. Sopi ‘‘na sakkomi viramitu’’nti āha. Atha brāhmaṇo ‘‘evaṃ sante amhākaṃ kulavaṃso ca ucchijjissati, dhanañca vinassissatī’’ti cintetvā gāthamāha –

383.

‘‘Māṇava abhirūposi, kule jātosi sotthiye;

Na tvaṃ arahasi tāta, abhakkhaṃ bhakkhayetave’’ti.

Tattha, māṇavāti, māṇava, tvaṃ abhirūpo asi, sotthiye kule jātopi asi. Abhakkhaṃ bhakkhayetaveti, tāta, tvaṃ abhakkhitabbayuttakaṃ bhakkhayituṃ na arahasi.

Evañca pana vatvā, ‘‘tāta, virama, sace na viramasi, ahaṃ taṃ ito gehā nikkhāmessāmi, tava raṭṭhā pabbājanīyakammaṃ karissāmī’’ti āha. Māṇavo ‘‘evaṃ santepi ahaṃ suraṃ jahituṃ na sakkomī’’ti vatvā gāthādvayamāha –

384.

‘‘Rasānaṃ aññataraṃ etaṃ, kasmā maṃ tvaṃ nivāraye;

Sohaṃ tattha gamissāmi, yattha lacchāmi edisaṃ.

385.

‘‘Sovāhaṃ nippatissāmi, nate vacchāmi santike;

Yassa me dassanena tvaṃ, nābhinandasi brāhmaṇā’’ti.

Tattha rasānanti loṇambilatittakakaṭukakhārikamadhurakasāvasaṅkhātānaṃ sattannaṃ rasānaṃ aññataraṃ uttamarasametaṃ majjaṃ nāma. Sovāhanti so ahaṃ eva. Nippatissāmīti nikkhamissāmi.

Evañca pana vatvā ‘‘nāhaṃ surāpānā viramissāmi, yaṃ te ruccati, taṃ karohī’’ti āha. Atha brāhmaṇo ‘‘tayi amhe pariccajante mayampi taṃ pariccajissāmā’’ti vatvā gāthamāha –

386.

‘‘Addhā aññepi dāyāde, putte lacchāma māṇava;

Tvañca jamma vinassasu, yattha pattaṃ na taṃ suṇe’’ti.

Tattha yattha pattanti yattha gataṃ taṃ ‘‘asukaṭṭhāne nāma vasatī’’ti na suṇoma, tattha gacchāhīti attho.

Atha naṃ vinicchayaṃ netvā aputtabhāvaṃ katvā nīharāpesi. So aparabhāge nippaccayo kapaṇo jiṇṇapilotikaṃ nivāsetvā kapālahattho piṇḍāya caranto aññataraṃ kuṭṭaṃ nissāya kālamakāsi. Idaṃ kāraṇaṃ āharitvā kāḷahatthi rañño dassetvā, ‘‘mahārāja, sace tvaṃ amhākaṃ vacanaṃ na karissasi, pabbājanīyakammaṃ te karissantī’’ti vatvā gāthamāha –

387.

‘‘Evameva tuvaṃ rāja, dvipadinda suṇohi me;

Pabbājessanti taṃ raṭṭhā, soṇḍaṃ māṇavakaṃ yathā’’ti.

Tattha dvipadindāti dvipadānaṃ inda, bho mahārāja, me mama vacanaṃ suṇohi tuvaṃ, evameva soṇḍaṃ māṇavakaṃ yathā taṃ bhavantaṃ raṭṭhato pabbājessanti.

Evaṃ kāḷahatthinā upamāya āhaṭāyapi rājā tato viramituṃ asakkonto aparampi udāharaṇaṃ dassetuṃ āha –

388.

‘‘Sujāto nāma nāmena, bhāvitattāna sāvako;

Accharaṃ kāmayantova, na so bhuñji na so pivi.

389.

‘‘Kusaggenudakamādāya, samudde udakaṃ mine;

Evaṃ mānusakā kāmā, dibbakāmāna santike.

390.

‘‘Evameva ahaṃ kāḷa, bhutvā bhakkhaṃ rasuttamaṃ;

Aladdhā mānusaṃ maṃsaṃ, maññe hissāmi jīvita’’nti.

Vatthu heṭṭhā vuttasadisameva.

Tattha bhāvitattānāti bhāvitacittānaṃ tesaṃ pañcannaṃ isisatānaṃ. Accharaṃ kāmayantovāti so kira tesaṃ isīnaṃ mahājambupesiyā khādanakāle anāgamanaṃ viditvā ‘‘kiṃ nu kho kāraṇā na āgacchanti, sace katthaci gatā, jānissāmi, no ce, atha nesaṃ santike dhammaṃ suṇissāmī’’ti uyyānaṃ gantvā isigaṇe vanditvā gaṇajeṭṭhakassa santike dhammaṃ suṇanto nisinnova sūriye atthaṅgate uyyojiyamānopi ‘‘ajja idheva vasissāmī’’ti vatvā isigaṇaṃ vanditvā paṇṇasālaṃ pavisitvā nipajji. Rattibhāge sakko devarājā devaccharāsaṅghaparivuto saddhiṃ attano paricārikāhi isigaṇaṃ vandituṃ āgato, sakalārāmo ekobhāso ahosi. Sujāto ‘‘kiṃ nu kho eta’’nti uṭṭhāya paṇṇasālachiddena olokento sakkaṃ isigaṇaṃ vandituṃ āgataṃ devaccharāparivutaṃ disvā accharānaṃ saha dassanena rāgaratto ahosi. Sakko nisīditvā dhammakathaṃ sutvā sakaṭṭhānameva gato. Kuṭumbikopi punadivase isigaṇaṃ vanditvā pucchi – ‘‘bhante, ko nāmesa rattibhāge tumhākaṃ vandanatthāya āgato’’ti? ‘‘Sakko, āvuso’’ti. ‘‘Taṃ parivāretvā nisinnā kā nāmetā’’ti? ‘‘Devaccharā nāmetā’’ti. So isigaṇaṃ vanditvā gehaṃ gantvā gatakālato paṭṭhāya ‘‘accharaṃ me detha, accharaṃ me dethā’’ti vilapi. Ñātakā parivāretvā ‘‘bhūtāviṭṭho nu kho’’ti accharaṃ pahariṃsu. So ‘‘nāhaṃ etaṃ accharaṃ kathemi, devaccharaṃ kathemī’’ti vatvā ‘‘ayaṃ accharā’’ti alaṅkaritvā ānītaṃ bhariyampi gaṇikampi olokento ‘‘nāyaṃ accharā, yakkhinī esā, devaccharaṃ me dethā’’ti vilapanto nirāhāro hutvā tattheva jīvitakkhayaṃ pāpuṇi. Tena vuttaṃ –

‘‘Accharaṃ kāmayantova, na so bhuñji na so pivī’’ti.

Kusaggenudakamādāya, samudde udakaṃ mineti, samma kāḷahatthi, yo kusaggeneva udakaṃ gahetvā ‘‘ettakaṃ siyā mahāsamudde udaka’’nti tena saddhiṃ upamāya mineyya, so kevalaṃ mineyyeva, kusagge pana udakaṃ atiparittakameva. Yathā taṃ, evaṃ mānusakā kāmā dibbakāmānaṃ santike, tasmā so sujāto aññaṃ itthiṃ na olokesi, accharameva patthento mato. Evamevāti yathā so dibbakāmaṃ alabhanto jīvitaṃ jahi, evaṃ ahampi uttamarasaṃ manussamaṃsaṃ alabhanto jīvitaṃ jahissāmīti vadati.

Taṃ sutvā kāḷahatthi ‘‘ayaṃ rājā ativiya rasagiddho, saññāpessāmi na’’nti sakajātikānaṃ maṃsaṃ khāditvā ākāsacarā suvaṇṇahaṃsāpi tāva vinaṭṭhāti dassetuṃ gāthādvayamāha –

391.

‘‘Yathāpi te dhataraṭṭhā, haṃsā vehāyasaṅgamā;

Abhuttaparibhogena, sabbe abbhatthataṃ gatā.

392.

‘‘Evameva tuvaṃ rāja, dvipadinda suṇohi me;

Abhakkhaṃ rāja bhakkhesi, tasmā pabbājayanti ta’’nti.

Tattha abhuttaparibhogenāti attano samānajātikānaṃ paribhogena. Abbhatthataṃ gatāti sabbe maraṇameva pattā. Atīte kira cittakūṭe suvaṇṇaguhāyaṃ navuti haṃsasahassāni vasanti. Te vassike cattāro māse na nikkhamanti, sace nikkhameyyuṃ, udakapuṇṇehi pattehi uppatituṃ asakkontā mahāsamuddeyeva pateyyuṃ, tasmā na ca nikkhamanti. Upakaṭṭhe pana vassakāle jātassarato sayaṃjātasāliyo āharitvā guhaṃ pūretvā sāliṃ khādantā vasanti. Tesaṃ pana guhaṃ paviṭṭhakāle guhadvāre eko rathacakkappamāṇo uṇṇanābhi nāma makkaṭako ekekasmiṃ māse ekekaṃ jālaṃ vinandhati. Tassa ekekaṃ suttaṃ gorajjuppamāṇaṃ hoti. Haṃsā ‘‘taṃ jālaṃ bhindissatī’’ti ekassa taruṇahaṃsassa dve koṭṭhāse denti. So vigate deve purato gantvā taṃ jālaṃ bhindati. Tena maggena sesā gacchanti. Athekasmiṃ kāle pañca māse vasso vuṭṭho ahosi. Haṃsā khīṇagocarā ‘‘kiṃ nu kho kattabba’’nti mantetvā ‘‘mayaṃ jīvantā aṇḍāni labhissāmā’’ti paṭhamaṃ aṇḍāni khādiṃsu, tato potake, tato jiṇṇahaṃse. Pañcamāsaccayena vassaṃ apagataṃ. Makkaṭako pañca jālāni vinandhi. Haṃsā sakajātikānaṃ maṃsaṃ khāditvā appathāmā jātā. Dviguṇakoṭṭhāsalābhī haṃsataruṇo jāle paharitvā cattāri bhindi, pañcamaṃ chindituṃ nāsakkhi, tattheva laggi. Athassa sīsaṃ vijjhitvā makkaṭako lohitaṃ pivi. Aññopi āgantvā jālaṃ pahari, sopi tattheva laggīti evaṃ sabbesaṃ makkaṭako lohitaṃ pivi. Tadā dhataraṭṭhakulaṃ ucchinnanti vadanti. Tena vuttaṃ ‘‘sabbe abbhatthataṃgatā’’ti.

Evameva tuvanti yathā ete haṃsā abhakkhaṃ sakajātikamaṃsaṃ khādiṃsu, tathā tvampi khādasi, sakalanagaraṃ bhayappattaṃ, virama, mahārājāti. Tasmā pabbājayanti tanti yasmā abhakkhaṃ sakajātikamaṃsaṃ bhakkhesi, tasmā ime nagaravāsino taṃ raṭṭhā pabbājayanti.

Rājā aññampi upamaṃ vattukāmo ahosi. Nāgarā pana uṭṭhāya, ‘‘sāmi senāpati, kiṃ karosi, kiṃ manussamaṃsakhādakaṃ coraṃ gahetvā vicarasi, sace na viramissati, raṭṭhato naṃ pabbājehī’’ti vatvā nāssa kathetuṃ adaṃsu. Rājā bahūnaṃ kathaṃ sutvā bhīto puna vattuṃ nāsakkhi. Punapi naṃ senāpati ‘‘kiṃ mahārāja viramituṃ sakkhissasi, udāhu na sakkhissasī’’ti vatvā ‘‘na sakkomī’’ti vutte sabbaṃ orodhagaṇañca puttadhītaro ca sabbālaṅkārapaṭimaṇḍite passe ṭhapetvā, ‘‘mahārāja, ime ñātimaṇḍale ceva amaccagaṇañca rajjasiriñca olokehi, mā vinassi, virama manussamaṃsato’’ti āha. Rājā ‘‘na mayhaṃ ete manussamaṃsato piyatarā’’ti vatvā ‘‘tena hi, mahārāja, imamhā nagarā ca raṭṭhā ca nikkhamathā’’ti vutte, ‘‘kāḷahatthi, na me rajjenattho, nagarā nikkhamāmi, ekaṃ pana me khaggañca rasakañca bhājanañca dehī’’ti āha. Athassa khaggañca maṃsapacanabhājanañca pacchiñca ukkhipāpetvā rasakañca datvā raṭṭhā pabbājanīyakammaṃ kariṃsu.

So khaggañca rasakañca ādāya nagarā nikkhamitvā araññaṃ pavisitvā ekasmiṃ nigrodhamūle vasanaṭṭhānaṃ katvā tattha vasanto aṭavimagge ṭhatvā manusse māretvā āharitvā rasakassa deti. Sopissa maṃsaṃ pacitvā upanāmeti. Evaṃ ubhopi jīvanti. Manussagahaṇakāle ‘‘ahaṃ are manussacoro porisādo’’ti vatvā tasmiṃ pakkhante koci sakabhāvena saṇṭhātuṃ na sakkoti, sabbe bhūmiyaṃ patanti. Tesu yaṃ icchati, taṃ uddhaṃpādaṃ adhosīsaṃ katvā āharitvā rasakassa deti. So ekadivasaṃ araññe kañci manussaṃ alabhitvā āgato rasakena ‘‘kiṃ devā’’ti vutte ‘‘uddhane ukkhaliṃ āropehī’’ti āha. ‘‘Maṃsaṃ kahaṃ, devā’’ti? ‘‘Labhissāmahaṃ maṃsa’’nti. So ‘‘natthi me dāni jīvita’’nti kampamāno uddhane aggiṃ katvā ukkhaliṃ āropesi. Atha naṃ porisādo asinā māretvā maṃsaṃ pacitvā khādi. Tato paṭṭhāya ekakova jāto sayameva pacitvā khādati. ‘‘Porisādo magge maggapaṭipanne hanatī’’ti sakalajambudīpe pākaṭo ahosi.

Tadā eko sampannavibhavo brāhmaṇo pañcahi sakaṭasatehi vohāraṃ karonto pubbantato aparantaṃ sañcarati. So cintesi – ‘‘porisādo nāma kira coro antarāmagge manusse māresi, dhanaṃ datvā taṃ aṭaviṃ atikkamissāmī’’ti. So aṭavimukhavāsīnaṃ manussānaṃ ‘‘tumhe maṃ aṭavito atikkāmethā’’ti sahassaṃ datvā tehi saddhiṃ maggaṃ paṭipajji. Gacchanto ca brāhmaṇo sabbasatthaṃ purato katvā sayaṃ nhātānulitto sabbālaṅkārapaṭimaṇḍito setagoṇayutte sukhayānake nisinno tehi aṭavivāsikapurisehi parivuto sabbapacchato agamāsi. Tasmiṃ khaṇe porisādo rukkhaṃ āruyha purise upadhārento sesamanussesu ‘‘kiṃ imesu mayā khāditabbaṃ atthī’’ti vigatacchando hutvā brāhmaṇaṃ diṭṭhakālato paṭṭhāya taṃ khāditukāmatāya paggharitakheḷo ahosi. So tasmiṃ attano santikaṃ āgate rukkhato oruyha ‘‘ahaṃ are porisādo’’ti nāmaṃ tikkhattuṃ sāvetvā khaggaṃ parivattento vālukāya tesaṃ akkhīni pūrento viya pakkhandi. Ekopi ṭhātuṃ samattho nāma natthi, sabbe bhūmiyaṃ urena nipajjiṃsu. So sukhayānake nisinnaṃ brāhmaṇaṃ pāde gahetvā piṭṭhiyaṃ adhosīsakaṃ olambetvā sīsaṃ gopphakehi paharanto ukkhipitvā pāyāsi.

Tadā te purisā uṭṭhāya, ‘‘bho, purisā mayaṃ brāhmaṇassa hatthato kahāpaṇasahassaṃ gaṇhimhā, ko nāma amhākaṃ purisakāro, sakkontā vā asakkontā vā thokaṃ anubandhāmā’’ti vatvā anubandhiṃsu. Porisādopi nivattitvā olokento kañci aditvā saṇikaṃ pāyāsi. Tasmiṃ khaṇe thāmasampanno eko sūrapuriso vegena taṃ pāpuṇi. So taṃ disvā ekaṃ vatiṃ laṅghanto khadirakhāṇukaṃ akkami, khāṇuko piṭṭhipādena nikkhami. Lohitena paggharantena laṅghamāno yāti. Atha naṃ so disvā, ‘‘bho, mayā esa viddho, kevalaṃ tumhe pacchato etha, gaṇhissāmi na’’nti āha. Te dubbalabhāvaṃ ñatvā taṃ anubandhiṃsu. So tehi anubaddhabhāvaṃ ñatvā brāhmaṇaṃ vissajjetvā attānaṃ sotthimakāsi. Atha aṭavivāsikapurisā brāhmaṇassa laddhakālato paṭṭhāya ‘‘kiṃ amhākaṃ corenā’’ti tato nivattiṃsu.

Porisādopi attano nigrodhamūlaṃ gantvā pārohantaraṃ pavisitvā nipanno, ‘‘ayye rukkhadevate, sace me sattāhabbhantareyeva vaṇaṃ phāsukaṃ kātuṃ sakkhissasi, sakalajambudīpe ekasatakhattiyānaṃ galalohitena tava khandhaṃ dhovitvā antehi parikkhipitvā pañcamadhuramaṃsena balikammaṃ karissāmī’’ti āyācanaṃ kari. Tassa annapānamaṃsaṃ alabhantassa sarīraṃ sussitvā antosattāheyeva vaṇo phāsuko ahosi. So devatānubhāvena tassa phāsukabhāvaṃ sallakkhesi. So katipāhaṃ manussamaṃsaṃ khāditvā balaṃ gahetvā cintesi – ‘‘bahupakārā me devatā, āyācanā assā muccissāmī’’ti. So khaggaṃ ādāya rukkhamūlato nikkhamitvā ‘‘rājāno ānessāmī’’ti pāyāsi. Atha naṃ purimabhave yakkhakāle ekato manussamaṃsakhādako sahāyakayakkho anuvicarantaṃ disvā ‘‘ayaṃ mama atītabhave sahāyo’’ti ñatvā, ‘‘samma, maṃ sañjānāsī’’ti pucchi. ‘‘Na sañjānāmī’’ti. Athassa purimabhave katakāraṇaṃ kathesi. So taṃ sañjānitvā paṭisanthāramakāsi. ‘‘Kahaṃ nibbattosī’’ti puṭṭho nibbattaṭṭhānañca raṭṭhā pabbājitakāraṇañca idāni vasanaṭṭhānañca khāṇunā viddhakāraṇañca devatāya āyācanāmocanatthaṃ gamanakāraṇañca sabbaṃ ārocetvā ‘‘tayāpi mametaṃ kiccaṃ nittharitabbaṃ, ubhopi gacchāma, sammā’’ti āha. ‘‘Samma na gaccheyyāhaṃ, ekaṃ pana me kammaṃ atthi, ahaṃ kho pana anagghaṃ padalakkhaṇaṃ nāma ekaṃ mantaṃ jānāmi, so balañca javañca saddañca karoti, taṃ mantaṃ gaṇhāhī’’ti. So ‘‘sādhū’’ti sampaṭicchi. Yakkhopissa taṃ datvā pakkāmi.

Porisādo mantaṃ uggahetvā tato paṭṭhāya vātajavo atisūro ahosi. So sattāhabbhantareyeva ekasatarājāno uyyānādīni gacchante disvā vātavegena pakkhanditvā ‘‘ahaṃ are manussacoro porisādo’’ti nāmaṃ sāvetvā vagganto nadanto bhayappatte katvā pāde gahetvā adhosīsake katvā paṇhiyā sīsaṃ paharanto vātavegena netvā hatthatalesu chiddāni katvā rajjuyā āvunitvā nigrodharukkhe olambesi aggapādaṅgulīhi bhūmiyaṃ phusamānāhi. Te sabbe rājāno vāte paharante milātakuraṇḍakadāmāni viya parivattantā olambiṃsu. ‘‘Sutasomo pana me piṭṭhiācariyo hoti, sace gaṇhissāmi, sakalajambudīpo tuccho bhavissatī’’ti taṃ na nesi. So ‘‘balikammaṃ karissāmī’’ti aggiṃ katvā sūle tacchanto nisīdi. Rukkhadevatā taṃ kiriyaṃ disvā ‘‘mayhaṃ kiresa balikammaṃ karoti, vaṇampissa mayā kiñci phāsukaṃ kataṃ natthi, idāni imesaṃ mahāvināsaṃ karissati, kiṃ nu kho kattabba’’nti cintetvā ‘‘ahaṃ etaṃ vāretuṃ na sakkhissāmī’’ti cātumahārājikānaṃ santikaṃ gantvā tamatthaṃ kathetvā ‘‘nivāretha na’’nti āha. Tehipi ‘‘na mayaṃ porisādassa kammaṃ nivāretuṃ sakkhissāmā’’ti vutte ‘‘ko sakkhissatī’’ti pucchitvā ‘‘sakko, devarājā’’ti sutvā sakkaṃ upasaṅkamitvā tamatthaṃ kathetvā ‘‘nivāretha na’’nti āha. Sopi ‘‘nāhaṃ sakkomi nivāretuṃ, samatthaṃ pana ācikkhissāmī’’ti vatvā ‘‘konāmo’’ti vutte ‘‘sadevake loke añño natthi, kururaṭṭhe pana indapatthanagare korabyarājaputto sutasomo nāma taṃ nibbisevanaṃ katvā damessati, rājūnañca jīvitaṃ dassati, tañca manussamaṃsā oramāpessati, sakalajambudīpe amataṃ viya dhammaṃ abhisiñcissati, sacepi rājūnaṃ jīvitaṃ dātukāmo, ‘sutasomaṃ ānetvā balikammaṃ kātuṃ vaṭṭatī’ti vadehī’’ti āha.

Sā ‘‘sādhū’’ti sampaṭicchitvā khippaṃ āgantvā pabbajitavesena tassa avidūre pāyāsi. So padasaddena ‘‘rājā nu kho koci palāto bhavissatī’’ti olokento taṃ disvā ‘‘pabbajitā nāma khattiyāva, imaṃ gahetvā ekasataṃ pūretvā balikammaṃ karissāmī’’ti uṭṭhāya asihattho anubandhi, tiyojanaṃ anubandhitvāpi taṃ pāpuṇituṃ nāsakkhi, gattehi sedā mucciṃsu. So cintesi – ‘‘ahaṃ pubbe hatthimpi assampi rathampi dhāvantaṃ anubandhitvā gaṇhāmi, ajja imaṃ pabbajitaṃ sakāya gatiyā gacchantaṃ sabbathāmena dhāvantopi gaṇhituṃ na sakkomi, kiṃ nu kho kāraṇa’’nti. Tato so ‘‘pabbajitā nāma vacanakarā honti, ‘tiṭṭhā’ti naṃ vatvā ṭhitaṃ gahessāmī’’ti cintetvā ‘‘tiṭṭha, samaṇā’’ti āha. ‘‘Ahaṃ tāva ṭhito, tvaṃ pana dhāvituṃ vāyāmamakāsī’’ti. Atha naṃ, ‘‘bho, pabbajitā nāma jīvitahetupi alikaṃ na bhaṇanti, tvaṃ pana musāvādaṃ kathesī’’ti vatvā gāthamāha –

393.

‘‘Tiṭṭhāhīti mayā vutto, so tvaṃ gacchasi pammukho;

Aṭṭhito tvaṃ ṭhitomhīti, lapasi brahmacārini;

Idaṃ te samaṇāyuttaṃ, asiñca me maññasi kaṅkapatta’’nti.

Tassattho – samaṇa, tiṭṭhāhi iti vacanaṃ mayā vutto so tvaṃ pammukho parammukho hutvā gacchasi, brahmacārini aṭṭhito samāno tvaṃ ṭhito amhi iti lapasi, asiñca me kaṅkapattaṃ maññasīti.

Tato devatā gāthādvayamāha –

394.

‘‘Ṭhitohamasmī sadhammesu rāja, na nāmagottaṃ parivattayāmi;

Corañca loke aṭhitaṃ vadanti;

Āpāyikaṃ nerayikaṃ ito cutaṃ.

395.

‘‘Sace tvaṃ saddahasi rāja, sutaṃ gaṇhāhi khattiya;

Tena yaññaṃ yajitvāna, evaṃ saggaṃ gamissasī’’ti.

Tattha sadhammesūti, mahārāja, ahaṃ sakesu dasasu kusalakammapathadhammesu ṭhito asmi bhavāmi. Na nāmagottanti tvaṃ pubbe daharakāle brahmadatto hutvā pitari kālakate bārāṇasiṃ rajjaṃ labhitvā bārāṇasirājā jāto, taṃ nāmaṃ jahitvā porisādo hutvā idāni kammāsapādo jāto, khattiyakule jātopi abhakkhaṃ manussamaṃsaṃ yasmā bhakkhesi, tasmā attano nāmagottaṃ yathā parivattesi, tathā ahaṃ attano nāmagottaṃ na parivattayāmi. Corañcāti loke corañca dasakusalakammapathesu aṭhitaṃ nāma vadanti. Ito cutanti ito cutaṃ hutvā apāye niraye patiṭṭhitaṃ. Khattiya, bhūmipāla mahārāja, tvaṃ mama vacanaṃ sace saddahasi, sutasomaṃ gaṇhāhi, tena sutasomena yaññaṃ yajitvāna evaṃ saggaṃ gamissasi. Bho, porisāda musāvādi tayā mayhaṃ ‘‘sakalajambudīpe rājāno ānetvā bahikammaṃ karissāmī’’ti paṭissutaṃ, idāni ye vā te vā dubbalarājāno ānesi, jambudīpatale jeṭṭhakaṃ sutasomarājānaṃ sace tvaṃ na ānessasi, vacanaṃ te musā nāma hoti, tasmā sutasomaṃ gaṇhāhīti.

Evañca pana vatvā devatā pabbajitavesaṃ antaradhāpetvā sakena vaṇṇena ākāse taruṇasūriyo viya jalamānā aṭṭhāsi. So tassā kathaṃ sutvā rūpañca oloketvā ‘‘kāsi tva’’nti āha. Imasmiṃ ‘‘rukkhe nibbattadevatā’’ti. So ‘‘diṭṭhā me attano, devatā’’ti tussitvā, ‘‘sāmi devarāja, mā sutasomassa kāraṇā cintayi, attano rukkhaṃ pavisā’’ti āha. Devatā tassa passantasseva rukkhaṃ pāvisi. Tasmiṃ khaṇe sūriyo atthaṅgato, cando uggato. Porisādo vedaṅgakusalo nakkhattacāraṃ jānāti. So nabhaṃ oloketvā ‘‘sve phussanakkhattaṃ bhavissati, sutasomo nhāyituṃ uyyānaṃ gamissati, tattha gaṇhissāmi, ārakkho panassa mahā bhavissati, samantā tiyojanaṃ sakalanagaravāsino rakkhantā carissanti, asaṃvihite ārakkhe paṭhamayāmeyeva migājinaṃ uyyānaṃ gantvā maṅgalapokkharaṇiṃ otaritvā ṭhassāmī’’ti cintetvā tattha gantvā pokkharaṇiṃ oruyha padumapattena sīsaṃ paṭicchādetvā aṭṭhāsi. Tassa tejena macchakacchapādayo osakkitvā udakapariyante vaggavaggā hutvā vicariṃsu.

Kuto pana laddhoyaṃ tejoti? Pubbayogavasena. So hi kasapadasabalassa kāle khīrasalākabhattaṃ paṭṭhapesi, tena mahāthāmo ahosi. Aggisālañca kāretvā bhikkhusaṅghassa sītavinodanatthaṃ aggiñca dārūni ca dārucchedanavāsiñca pharasuñca adāsi, tena tejavā ahosi.

Evaṃ tasmiṃ antouyyānaṃ gateyeva balavapaccūsasamaye samantā tiyojanaṃ ārakkhaṃ gaṇhiṃsu. Rājāpi pātova bhuttapātarāso alaṅkatahatthikkhandhavaragato caturaṅginiyā senāya parivuto nagarato nikkhami. Tadā takkasilato nando nāma brāhmaṇo catasso satārahā gāthāyo ādāya vīsatiyonajasataṃ maggaṃ atikkamitvā taṃ nagaraṃ patvā dvāragāme vasitvā sūriye uggate nagaraṃ pavisanto rājānaṃ pācīnadvārena nikkhantaṃ disvā hatthaṃ pasāretvā jayāpesi. Rājā disācakkhuko hutvā gacchanto unnatappadese ṭhitassa brāhmaṇassa pasāritahatthaṃ disvā hatthinā taṃ upasaṅkamitvā pucchi –

396.

‘‘Kismiṃ nu raṭṭhe tava jātibhūmi, atha kena atthena idhānupatto;

Akkhāhi me brāhmaṇa etamatthaṃ, kimicchasī demi tayajja patthita’’nti.

Tassattho – bho brāhmaṇa, tava jātibhūmi kismiṃ raṭṭhe atthi nu, kena atthena payojanena hetubhūtena ida imasmiṃ nagare anuppatto, bho brāhmaṇa, mayā pucchito so tvaṃ etamatthaṃ etaṃ payojanaṃ me mayhaṃ akkhāhi kathehi, tayā patthitavatthuṃ te tuyhaṃ ajja idāni dadāmi, kiṃ vatthuṃ icchasīti.

Atha naṃ so gāthamāha –

397.

‘‘Gāthā catasso dharaṇīmahissara, sugambhīratthā varasāgarūpamā;

Taveva atthāya idhāgatosmi, suṇohi gāthā paramatthasaṃhitā’’ti.

Tattha dharaṇīmahissarāti bhūmipāla catasso gāthā kiṃ bhūtā?. Sugambhīratthā varasāgarūpamā, taveva tava eva atthāya idha ṭhānaṃ anuppatto asmi bhavāmi. Suṇohīti kassapadasabalena desitā paramatthasaṃhitā imā satārahā gāthāyo suṇohīti attho.

Iti vatvā, ‘‘mahārāja, imā kassapadasabalena desitā catasso satārahā gāthāyo ‘‘tumhe sutavittakā’ti sutvā tumhākaṃ desetuṃ āgatomhī’’ti āha. Rājā tuṭṭhamānaso hutvā, ‘‘ācariya, suṭṭhu te āgataṃ, mayā pana nivattituṃ na sakkā, ajja phussanakkhattayogena sīsaṃ nhāyituṃ āgatomhi, ahaṃ punadivase āgantvā sossāmi, tvaṃ mā ukkaṇṭhī’’ti vatvā ‘‘gacchatha brāhmaṇassa asukagehe sayanaṃ paññāpetvā ghāsacchādanaṃ saṃvidahathā’’ti amacce āṇāpetvā uyyānaṃ pāvisi. Taṃ aṭṭhārasahatthena pākārena parikkhittaṃ ahosi. Taṃ aññamaññaṃ saṅghaṭṭentā samantā hatthino parikkhipiṃsu, tato assā, tato rathā, tato dhanuggahā, tato pattīti, saṅkhubhitamahāsamuddo viya unnādento balakāyo ahosi. Atha rājā oḷārikāni ābharaṇāni omuñcitvā massukammaṃ kāretvā ubbaṭṭitasarīro pokkharaṇiyā anto rājavibhavena nhatvā paccuttaritvā udakaggahaṇasāṭakena nivāsetvā aṭṭhāsi. Athassa dussagandhamālālaṅkāre upanayiṃsu. Porisādo cintesi – ‘‘rājā alaṅkatakāle bhāriko bhavissati, sallahukakāleyeva naṃ gaṇhissāmī’’ti. So nadanto vagganto udake macchaṃ āluḷento vijjulatā viya matthake khaggaṃ paribbhamento ‘‘ahaṃ are manussacoro porisādo’’ti nāmaṃ sāvetvā aṅguliṃ nalāṭe ṭhapetvā udakā uttari. Tassa saddaṃ sutvāva hatthārohā hatthīhi, assārohā assehi, rathārohā rathehi bhassiṃsu. Balakāyo gahitagahitāni āvudhāni chaḍḍetvā urena bhūmiyaṃ nipajji.

Porisādo sutasomaṃ ukkhipitvā gaṇhi, sesarājāno pāde gahetvā adhosīsake katvā paṇhiyā sīsaṃ paharanto gacchati. Bodhisattaṃ pana upagantvā onato ukkhipitvā khandhe nisīdāpesi. So ‘‘dvārena gamanaṃ papañco bhavissatī’’ti sammukhaṭṭhāneyeva aṭṭhārasahatthaṃ pākāraṃ laṅghitvā purato galitamadamattavāraṇakumbhe akkamitvā pabbatakūṭāni pātento viya vātajavānaṃ assatarānaṃ piṭṭhe akkamanto pātetvā rathadhurarathasīsesu akkamitvā bhamikaṃ bhamanto viya nīlaphalakāni nigrodhapattāni maddanto viya ekavegeneva tiyojanamattaṃ maggaṃ gantvā ‘‘atthi nu kho koci sutasomassatthāya pacchato āgacchanto’’ti oloketvā kañci aditvā saṇikaṃ gacchanto sutasomassa kesehi udakabindūni attano ure patitāni disvā ‘‘maraṇassa abhāyanto nāma natthi, sutasomopi maraṇabhayena rodati maññe’’ti cintetvā āha –

398.

‘‘Na ve rudanti matimanto sapaññā, bahussutā ye bahuṭhānacintino;

Dīpañhi etaṃ paramaṃ narānaṃ, yaṃ paṇḍitā sokanudā bhavanti.

399.

‘‘Attānaṃ ñātī udāhu puttadāraṃ, dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;

Kimeva tvaṃ sutasomānutappe, korabyaseṭṭha vacanaṃ suṇoma teta’’nti.

Tattha, bho sutasoma mahārāja, ye paṇḍitā kiṃ bhūtā? Matimanto atthānatthaṃ kāraṇākāraṇaṃ jānanapaññāya samannāgatā, sappaññā vicaraṇapaññāya samannāgatā, bahussutā bahussutadharā bahuṭṭhānacintino bahukāraṇacintanasīlā, te paṇḍitā maraṇabhaye uppanne sati bhītā hutvā ve ekantena na rudanti na paridevanti. Dīpaṃ hīti, bho sutasoma mahārāja hi kasmā pana vadāmi, mahāsamudde bhinnanāvānaṃ vāṇijakānaṃ janānaṃ patiṭṭhābhūtaṃ mahādīpaṃ iva, evampi tathā etaṃ paṇḍitaṃ appaṭisaraṇānaṃ narānaṃ paramaṃ. Yaṃ yena kāraṇena ye paṇḍitā sokīnaṃ janānaṃ sokanudā bhavanti, bho sutasoma mahārāja, tvaṃ maraṇabhayena paridevīti maññe maññāmi. Attānanti, bho sutasoma mahārāja, attahetu udāhu ñātihetu puttadārahetu udāhu dhaññadhanarajatajātarūpahetu kimeva tvaṃ kimeva dhammajātaṃ tvaṃ anutappe anutappeyyāsi. Korabyaseṭṭha kururaṭṭhavāsīnaṃ seṭṭha uttama, bho mahārāja, etaṃ tava vacanaṃ suṇomāti.

Sutasomo āha –

400.

‘‘Nevāhamattānamanutthunāmi, na puttadāraṃ na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, taṃ saṅgaraṃ brāhmaṇassānutappe.

401.

‘‘Kato mayā saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāvajissa’’nti.

Tattha nevāhamattānamanutthunāmīti ahaṃ tāva attatthāya neva rodāmi na socāmi, imesampi puttādīnaṃ atthāya na rodāmi na socāmi, apica kho pana sataṃ paṇḍitānaṃ carito purāṇadhammo atthi, yaṃ saṅgaraṃ katvā pacchā anutappanaṃ nāma, taṃ saṅgaraṃ brāhmaṇassa ahaṃ anusocāmīti attho. Saccānurakkhīti saccaṃ anurakkhanto. So hi brāhmaṇo takkasilato kassapadasabalena desitā catasso satārahā gāthāyo ādāya āgato, tassāhaṃ āgantukavattaṃ kāretvā ‘‘nhatvā āgato suṇissāmi, yāva mamāgamanā āgamehī’’ti saṅgaraṃ katvā āgato, tvaṃ tā gāthāyo sotuṃ adatvāva maṃ gaṇhi. Sace maṃ vissajjesi, taṃ dhammaṃ sutvā saccānurakkhī punarāvajissāmīti vadati.

Atha naṃ porisādo āha –

401.

‘‘Nevāhametaṃ abhisaddahāmi, sukhī naro maccumukhā pamutto;

Amittahatthaṃ punarāvajeyya, korabyaseṭṭha na hi maṃ upesi.

403.

‘‘Mutto tuvaṃ porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Madhuraṃ piyaṃ jīvitaṃ laddha rāja, kuto tuvaṃ ehisi me sakāsa’’nti.

Tattha sukhīti sukhappatto hutvā. Maccumukhā pamuttoti mādisassa corassa hatthato muttatāya maraṇamukhā mutto nāma hutvā amittahatthaṃ punarāvajeyya āgaccheyya, ahaṃ etaṃ vacanaṃ neva abhisaddahāmi, korabyaseṭṭha tvaṃ mama santikaṃ na hi upesi. Muttoti sutasoma tuvaṃ porisādassa hatthato mutto. Sakaṃ mandiranti rājadhānigehaṃ gantvā. Kāmakāmīti kāmaṃ kāmayamāno. Laddhāti ativiya piyaṃ jīvitaṃ labhitvā tuvaṃ me mama santike kuto kena nāma kāraṇena ehisi.

Taṃ sutvā mahāsatto sīho viya asambhito āha –

404.

‘‘Mataṃ vareyya parisuddhasīlo, na jīvitaṃ garahito pāpadhammo;

Na hi taṃ naraṃ tāyati duggatīhi, yassāpi hetu alikaṃ bhaṇeyya.

405.

‘‘Sacepi vāto girimāvaheyya, cando ca sūriyo ca chamā pateyyuṃ;

Sabbā ca najjo paṭisotaṃ vajeyyuṃ, na tvevahaṃ rāja musā bhaṇeyyaṃ.

406.

‘‘Nabhaṃ phaleyya udadhīpi susse, saṃvattaye bhūtadharā vasundharā;

Siluccayo meru samūlamuppate, na tvevahaṃ rāja musā bhaṇeyya’’nti.

Tattha mataṃ vareyyāti porisāda yo naro parisuddhasīlo jīvitahetu aṇumattampi pāpaṃ na karoti, sīlasampanno hutvā vareyya taṃ maraṇaṃ iccheyya, garahito pāpadhammo taṃ jīvitaṃ na seyyo, dussīlo puggalo yassāpi hetu attādinopi hetu alikaṃ vacanaṃ bhaṇeyya, taṃ naraṃ evarūpaṃ duggatīhi taṃ alikaṃ na tāyate. Sacepi vāto girimāvaheyyāti, samma porisāda, tayā saddhiṃ ekācariyakule sikkhito evarūpo sahāyako hutvā ahaṃ jīvitahetu musā na kathemi, kiṃ na saddahasi. Sace puratthimādibhedo vāto uṭṭhāya mahantaṃ giriṃ tūlapicuṃ viya ākāse āvaheyya, cando ca sūriyo ca attano attano vimānena saddhiṃ chamā pathaviyaṃ pateyyuṃ, sabbāpi najjo patisotaṃ vajeyyuṃ, bho porisāda, evarūpaṃ vacanaṃ sace bhaṇeyya, taṃ saddahitabbaṃ, ahaṃ musā bhaṇeyyaṃ iti vacanaṃ tuyhaṃ janehi vuttaṃ, na tveva taṃ saddahitabbaṃ.

Evaṃ vuttepi so na saddahiyeva. Atha bodhisatto ‘‘ayaṃ mayhaṃ na saddahati, sapathenapi naṃ saddahāpessāmī’’ti cintetvā, ‘‘samma porisāda, khandhato tāva maṃ otārehi, sapathaṃ katvā taṃ saddahāpessāmī’’ti vutte tena otāretvā bhūmiyaṃ ṭhapito sapathaṃ karonto āha –

407.

‘‘Asiñca sattiñca parāmasāmi, sapathampi te samma ahaṃ karomi;

Tayā pamutto anaṇo bhavitvā, saccānurakkhī punarāvajissa’’nti.

Tassattho – samma porisāda, sace icchasi, evarūpehi āvudhehi saṃvihitārakkhe khattiyakule me nibbatti nāma mā hotūti asiñca sattiñca parāmasāmi. Sace aññehi rājūhi akattabbaṃ aññaṃ vā yaṃ icchasi, taṃ sapathampi te, samma, ahaṃ karomi. Yathāhaṃ tayā pamutto gantvā brāhmaṇassa anaṇo hutvā saccamanurakkhanto punarāgamissāmīti.

Tato porisādo ‘‘ayaṃ sutasomo khattiyehi akattabbaṃ sapathaṃ karoti, kiṃ me iminā, esa etu vā mā vā, ahampi khattiyarājā, mameva bāhulohitaṃ gahetvā devatāya balikammaṃ karissāmi, ayaṃ ativiya kilamatī’’ti cintetvā –

408.

‘‘Yo te kato saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāvajassū’’ti.

Tattha punarāvajassūti puna āgaccheyyāsi.

Atha naṃ mahāsatto, ‘‘samma, mā cintayi, catasso satārahā gāthā sutvā dhammakathikassa pūjaṃ katvā pātovāgamissāmī’’ti vatvā gāthamāha –

409.

‘‘Yo me kato saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāvajissa’’nti.

Atha naṃ porisādo, ‘‘mahārāja, tumhe khattiyehi akattabbaṃ sapathaṃ karittha, taṃ anussareyyāthā’’ti vatvā, ‘‘samma porisāda, tvaṃ maṃ daharakālato paṭṭhāya jānāsi, hāsenapi me musā na kathitapubbā, sohaṃ idāni rajje patiṭṭhito dhammādhammaṃ jānanto kiṃ musā kathessāmi, saddahasi mayhaṃ, ahaṃ te sve balikammaṃ pāpuṇissāmī’’ti saddahāpito ‘‘tena hi gaccha, mahārāja, tumhesu anāgatesu balikammaṃ na bhavissati, devatāpi tumhehi vinā na sampaṭicchati, mā me balikammassa antarāyaṃ karitthā’’ti mahāsattaṃ uyyojesi. So rāhumukhā muttacando viya nāgabalo thāmasampanno khippameva nagaraṃ sampāpuṇi. Senāpissa ‘‘sutasomo rājā paṇḍito madhuradhammakathiko ekaṃ dve kathā kathetuṃ labhanto porisādaṃ dametvā sīhamukhā muttamattavāraṇo viya āgamissati, ‘ime rājānaṃ porisādassa datvā āgatā’ti mahājano garahissatī’’ti cintetvā bahinagareyeva khandhāvāraṃ katvā ṭhitā taṃ dūratova āgacchantaṃ disvā paccuggantvā vanditvā ‘‘kacci, mahārāja, porisādena kilamito’’ti paṭisanthāraṃ katvā ‘‘porisādena mayhaṃ mātāpitūhipi dukkaraṃ kataṃ, tathārūpo nāma caṇḍo sāhasiko porisādo mama dhammakathaṃ sutvā maṃ vissajjesī’’ti vutte rājānaṃ alaṅkaritvā hatthikkhandhaṃ āropetvā parivāretvā nagaraṃ pāvisi. Taṃ disvā sabbe nāgarā tussiṃsu.

Sopi dhammagarutāya dhammasoṇḍatāya mātāpitaro adisvāva ‘‘pacchāpi ne passissāmī’’ti rājanivesanaṃ pavisitvā rājāsane nisīditvā brāhmaṇaṃ pakkosāpetvā massukammādīnissa āṇāpetvā taṃ kappitakesamassuṃ nhātānulittaṃ vatthālaṅkārapaṭimaṇḍitaṃ katvā ānetvā dassitakāle sayaṃ pacchā nhatvā tassa attano bhojanaṃ dāpetvā tasmiṃ bhutte sayaṃ bhuñjitvā taṃ mahārahe pallaṅke nisīdāpetvā dhammagarukatāya assa gandhamālādīhi pūjaṃ katvā sayaṃ nīce āsane nisīditvā ‘‘tumhehi mayhaṃ ābhatā satārahā gāthā suṇoma ācariyā’’ti yāci. Tamatthaṃ dīpento satthā gāthamāha –

410.

‘‘Mutto ca so porisādassa hatthā, gantvāna taṃ brāhmaṇaṃ etadavoca;

Suṇomi gāthāyo satārahāyo, yā me sutā assu hitāya brahme’’ti.

Tattha etadavocāti etaṃ avoca.

Atha brāhmaṇo bodhisattena yācitakāle gandhehi hatthe ubbaṭṭetvā pasibbakā manoramaṃ potthakaṃ nīharitvā ubhohi hatthehi gahetvā ‘‘tena hi, mahārāja, kassapadasabalena desitā rāgamadādinimmadanā amatamahānibbānasampāpikā catasso satārahā gāthāyo suṇohī’’ti vatvā potthakaṃ olokento āha –

411.

‘‘Sakideva sutasoma, sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti, nāsabbhi bahu saṅgamo.

412.

‘‘Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

413.

‘‘Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

414.

‘‘Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā’’ti.

Tattha sakidevāti ekavārameva. Sabbhīti sappurisehi. Sā nanti sā sabbhi sappurisehi saṅgati samāgamo ekavāraṃ pavattopi taṃ puggalaṃ pāleti rakkhati. Nāsabbhīti asappurisehi pana bahu sucirampi kato saṅgamo ekaṭṭhāne nivāso na pāleti, na thāvaro hotīti attho. Samāsethāti saddhiṃ nisīdeyya, sabbepi iriyāpathe paṇḍiteheva saddhiṃ pavatteyyāti attho. Santhavanti mittasanthavaṃ. Sataṃ saddhammanti paṇḍitānaṃ buddhādīnaṃ sattatiṃsabodhipakkhiyadhammasaṅkhātaṃ saddhammaṃ. Seyyoti etaṃ dhammaṃ ñatvā vaḍḍhiyeva hoti, hāni nāma natthīti attho. Rājarathāti rājūnaṃ ārohanīyarathā. Sucittāti suparikammakatā. Sabbhi pavedayantīti buddhādayo santo ‘‘sabbhī’’ti saṅkhaṃ gataṃ sobhanaṃ uttamaṃ nibbānaṃ pavedenti thomenti, so nibbānasaṅkhāto sataṃ dhammo jaraṃ na upeti na jīrati. Nabhanti ākāso. Dūreti pathavī hi sappatiṭṭhā sagahaṇā, ākāso nirālambo appatiṭṭho, iti ubho ete ekābaddhāpi visaṃyogaṭṭhena anupalittaṭṭhena ca dūre nāma honti. Pāranti orimatīrato paratīraṃ. Tadāhūti taṃ āhu.

Iti brāhmaṇo catasso satārahā gāthā kassapadasabalena desitaniyāmena desetvā tuṇhī ahosi. Taṃ sutvā mahāsatto ‘‘sapphalaṃ vata me āgamana’’nti tuṭṭhacitto hutvā ‘‘imā gāthā neva sāvakabhāsitā, na isibhāsitā, na kenaci bhāsitā, sabbaññunāva bhāsitā, kiṃ nu kho agghantī’’ti cintetvā ‘‘imāsaṃ sakalampi cakkavāḷaṃ yāva brahmalokā sattaratanapuṇṇaṃ katvā dadamānopi neva anucchavikaṃ kātuṃ sakkoti, ahaṃ kho panassa tiyojanasate kururaṭṭhe sattayojanike indapatthanagare rajjaṃ dātuṃ pahomi, atthi nu khvassa rajjaṃ kāretuṃ bhāgya’’nti aṅgavijjānubhāvena olokento nāddasa. Tato senāpatiṭṭhānādīni olokento ekagāmabhojakamattassapi bhāgyaṃ adisvā dhanalābhassa olokento koṭidhanato paṭṭhāya oloketvā catunnaṃyeva kahāpaṇasahassānaṃ bhāgyaṃ disvā ‘‘ettakena naṃ pūjessāmī’’ti catasso sahassatthavikā dāpetvā, ‘‘ācariya, tumhe aññesaṃ khattiyānaṃ imā gāthā desetvā kittakaṃ dhanaṃ labhathā’’ti pucchati. ‘‘Ekekāya gāthāya sataṃ sataṃ, mahārāja, teneva tā satārahā nāma jātā’’ti. Atha naṃ mahāsatto, ‘‘ācariya, tvaṃ attanā gahetvā vikkeyyabhaṇḍassa agghampi na jānāsi, ito paṭṭhāya ekekā gāthā sahassārahā nāma hontū’’ti vatvā gāthamāha –

415.

‘‘Sahassiyā imā gāthā, nahimā gāthā satārahā;

Cattāri tvaṃ sahassāni, khippaṃ gaṇhāhi brāhmaṇā’’ti.

Tassattho – brāhmaṇa, imā gāthā sahassiyā sahassārahā, imā gāthā satārahā na hi hontu, brāhmaṇa, tvaṃ cattāri sahassāni khippaṃ gaṇhāti.

Athassa ekaṃ sukhayānakaṃ datvā ‘‘brāhmaṇaṃ sotthinā gehaṃ sampāpethā’’ti purise āṇāpetvā taṃ uyyojesi. Tasmiṃ khaṇe ‘‘sutasomaraññā satārahā gāthā sahassārahā katvā pūjitā sādhu sādhū’’ti mahāsādhukārasaddo ahosi. Tassa mātāpitaro taṃ saddaṃ sutvā ‘‘kiṃ saddo nāmesā’’ti pucchitvā yathābhūtaṃ sutvā attano dhanalobhatāya mahāsattassa kujjhiṃsu. Sopi brāhmaṇaṃ uyyojetvā tesaṃ santikaṃ gantvā vanditvā aṭṭhāsi. Athassa pitā ‘‘kathaṃ, tāta, evarūpassa sāhasikassa corassa hatthato muttosī’’ti paṭisanthāramattampi akatvā attano dhanalobhatāya ‘‘saccaṃ kira, tāta, tayā catasso gāthā sutvā cattāri sahassāni dinnānī’’ti pucchitvā ‘‘sacca’’nti vutte gāthamāha –

416.

‘‘Āsītiyā nāvutiyā ca gāthā, satārahā cāpi bhaveyya gāthā;

Paccattameva sutasoma jānahi, sahassiyā nāma kā atthi gāthā’’ti.

Tassattho – gāthā nāma, tāta, āsītiyā ca nāvutiyā ca satārahā cāpi bhaveyya, paccattameva attanāva jānāhi, sahassārahā nāma gāthā kā kassa santike atthīti.

Atha naṃ mahāsatto ‘‘nāhaṃ, tāta, dhanena vuddhiṃ icchāmi, sutena pana icchāmī’’ti saññāpento āha –

417.

‘‘Icchāmi vohaṃ sutavuddhimattano, santoti maṃ sappurisā bhajeyyuṃ;

Ahaṃ savantīhi mahodadhīva, na hi tāta tappāmi subhāsitena.

418.

‘‘Aggi yathā tiṇakaṭṭhaṃ dahanto, na kappatī sāgarova nadībhi;

Evampi te paṇḍitā rājaseṭṭha, sutvā na tappanti subhāsitena.

419.

‘‘Sakassa dāsassa yadā suṇomi, gāthaṃ ahaṃ atthavatiṃ janinda;

Tameva sakkacca nisāmayāmi, na hi tāta dhammesu mamatthi tittī’’ti.

Tattha voti nipātamattaṃ. ‘‘Santo’’ti ete ca maṃ bhajeyyuṃ iti icchāmi. Savantīhīti nadīhi. Sakassāti tiṭṭhatu, nanda, brāhmaṇo, yadā ahaṃ attano dāsassapi santike suṇomi, tāta, dhammesu mama titti na hi atthīti.

Evañca pana vatvā ‘‘mā maṃ, tāta, dhanahetu paribhāsasi, ahaṃ dhammaṃ sutvā āgamissāmī’’ti sapathaṃ katvā āgato, idānāhaṃ porisādassa santikaṃ gamissāmi, idaṃ te rajjaṃ gaṇhathā’’ti rajjaṃ niyyādento gāthamāha –

420.

‘‘Idaṃ te raṭṭhaṃ sadhanaṃ sayoggaṃ, sakāyuraṃ sabbakāmūpapannaṃ;

Kiṃ kāmahetu paribhāsasi maṃ, gacchāmahaṃ porisādassa ñatte’’ti.

Tattha ñatteti santike.

Tasmiṃ samaye piturañño hadayaṃ uṇhaṃ ahosi. So, ‘‘tāta sutasoma, kiṃ nāmetaṃ kathesi, mayaṃ caturaṅginiyā senāya coraṃ gahessāmā’’ti vatvā gāthamāha –

421.

‘‘Attānurakkhāya bhavanti hete, hatthārohā rathikā pattikā ca;

Assārohā ye ca dhanuggahāse, senaṃ payuñjāma hanāma sattu’’nti.

Tattha hanāmāti sace evaṃ payojitā senā taṃ gahetuṃ na sakkonti, atha naṃ sakalaraṭṭhavāsino gahetvā gantvā hanāma sattuṃ, mārema taṃ amhākaṃ paccāmittanti attho.

Atha naṃ mātāpitaro assupuṇṇamukhā rodamānā vilapantā, ‘‘tāta, mā gaccha, gantuṃ na labbhā’’ti yāciṃsu. Soḷasasahassā nāṭakitthiyopi sesaparijanopi ‘‘amhe anāthe katvā kuhiṃ gacchasi, devā’’ti parideviṃsu. Sakalanagare koci sakabhāvena saṇṭhātuṃ asakkonto ‘‘sutasomo porisādassa kira paṭiññaṃ datvā āgato, idāni catasso satārahā gāthā sutvā dhammakathikassa sakkāraṃ katvā mātāpitaro vanditvā punapi kira corassa santikaṃ gamissatī’’ti sakalanagaraṃ ekakolāhalaṃ ahosi. Sopi mātāpitūnaṃ vacanaṃ sutvā gāthamāha –

422.

‘‘Sudukkaraṃ porisādo akāsi, jīvaṃ gahetvāna avassajī maṃ;

Taṃ tādisaṃ pubbakiccaṃ saranto, dubbhe ahaṃ tassa kathaṃ janindā’’ti.

Tattha jīvaṃ gahetvānāti jīvaggāhaṃ gahetvā. Taṃ tādisanti taṃ tena kataṃ tathārūpaṃ. Pubbakiccanti purimaṃ upakāraṃ. Janindāti pitaraṃ ālapati.

So mātāpitaro assāsetvā, ‘‘amma tātā, tumhe mayhaṃ mā cintayittha, katakalyāṇo ahaṃ, mama chakāmassaggissariyaṃ na dullabha’’nti mātāpitaro vanditvā āpucchitvā sesajanaṃ anusāsitvā pakkāmi. Tamatthaṃ pakāsento satthā āha –

423.

‘‘Vanditvā so pitaraṃ mātarañca, anusāsitvā negamañca balañca;

Saccavādī saccānurakkhamāno, agamāsi so yattha porisādo’’ti.

Tattha saccānurakkhamānoti saccaṃ anurakkhamāno. Agamāsīti taṃ rattiṃ nivesaneyeva vasitvā punadivase aruṇuggamanavelāya mātāpitaro vanditvā āpucchitvā sesajanaṃ anusāsitvā assumukhena nānappakāraṃ paridevantena itthāgārādinā mahājanena anugato nagarā nikkhamma taṃ janaṃ nivattetuṃ asakkonto mahāmagge daṇḍakena tiriyaṃ lekhaṃ kaḍḍhitvā ‘‘sace mayi sineho atthi, imaṃ mā atikkamiṃsū’’ti āha. Mahājano sīlavato tejavantassa āṇaṃ atikkamituṃ asakkonto mahāsaddena paridevamāno taṃ sīhavijambhitena gacchantaṃ oloketvā tasmiṃ dassanūpacāraṃ atikkante ekaravaṃ ravanto nagaraṃ pāvisi. Sopi āgatamaggeneva tassa santikaṃ gato. Tena vuttaṃ ‘‘agamāsi so yattha porisādo’’ti.

Tato porisādo cintesi – ‘‘sace mama sahāyo sutasomo āgantukāmo, āgacchatu, anāgantukāmo, anāgacchatu, rukkhadevatā yaṃ mayhaṃ icchati, taṃ karotu, ime rājāno māretvā pañcamadhuramaṃsena balikammaṃ karissāmī’’ti citakaṃ katvā aggiṃ jāletvā ‘‘aṅgārarāsi tāva hotū’’ti tassa sūle tacchantassa nisinnakāle sutasomo āgato. Atha naṃ porisādo disvā tuṭṭhacitto, ‘‘samma, gantvā kattabbakiccaṃ te kata’’nti pucchi. Mahāsatto, ‘‘āma mahārāja, kassapadasabalena desitā gāthā me sutā, dhammakathikassa ca sakkāro kato, tasmā gantvā kattabbakiccaṃ kataṃ nāma hotī’’ti dassetuṃ gāthamāha –

424.

‘‘Kato mayā saṅgaro brāhmaṇena, raṭṭhe sake issariye ṭhitena;

Taṃ saṅgaraṃ brāhmaṇasappadāya, saccānurakkhī punarāgatosmi;

Yajassu yaññaṃ khāda maṃ porisādā’’ti.

Tattha yajassūti maṃ māretvā devatāya vā yaññaṃ yajassu, maṃsaṃ vā me khādāhīti attho.

Taṃ sutvā porisādo ‘‘ayaṃ rājā na bhāyati, vigatamaraṇabhayo hutvā katheti, kissa nu kho esa ānubhāvo’’ti cintetvā ‘‘aññaṃ natthi, ayaṃ ‘kassapadasabalena desitā gāthā me sutā’ti vadati, tāsaṃ etena āsubhāvena bhavitabbaṃ, ahampi taṃ kathāpetvā tā gāthāyo sossāmi, evaṃ ahampi nibbhayo bhavissāmī’’ti sanniṭṭhānaṃ katvā gāthamāha –

425.

‘‘Na hāyate khāditaṃ mayhaṃ pacchā, citakā ayaṃ tāva sadhūmikāva;

Niddhūmake pacitaṃ sādhupakkaṃ, suṇomi gāthāyo satārahāyo’’ti.

Tattha khāditanti khādanaṃ. Taṃ khādanaṃ mayhaṃ pacchā vā pure vā na parihāyati, pacchāpi hi tvaṃ mayā khāditabbova. Niddhūmake pacitanti niddhūme nijjhāle aggimhi pakkamaṃsaṃ sādhupakkaṃ nāma hoti.

Taṃ sutvā mahāsatto ‘‘ayaṃ porisādo pāpadhammo, imaṃ thokaṃ niggahetvā lajjāpetvā kathessāmī’’ti cintetvā āha –

426.

‘‘Adhammiko tvaṃ porisādakāsi, raṭṭhā ca bhaṭṭho udarassa hetu;

Dhammañcimā abhivadanti gāthā, dhammo ca adhammo ca kuhiṃ sameti.

427.

‘‘Adhammikassa luddassa, niccaṃ lohitapāṇino;

Natthi saccaṃ kuto dhammo, kiṃ sutena karissasī’’ti.

Tattha dhammañcimāti imā ca gāthā navalokuttaradhammaṃ abhivadanti. Kuhiṃ sametīti kattha samāgacchati. Dhammo hi sugatiṃ pāpeti nibbānaṃ vā, adhammo duggatiṃ. Kuto dhammoti vacīsaccamattampi natthi, kuto dhammo. Kiṃ sutenāti tvaṃ etena sutena kiṃ karissasi, mattikābhājanaṃ viya hi sīhavasāya abhājanaṃ tvaṃ dhammassa.

So evaṃ kathitepi neva kujjhi. Kasmā? Mahāsattassa mettābhāvanāya mahattena. Atha naṃ ‘‘kiṃ pana samma sutasoma ahameva adhammiko’’ti vatvā gāthamāha –

428.

‘‘Yo maṃsahetu migavaṃ careyya, yo vā hane purisamattahetu;

Ubhopi te pecca samā bhavanti, kasmā no adhammikaṃ brūsi maṃ tva’’nti.

Tattha kasmā noti ye jambudīpatale rājāno alaṅkatapaṭiyattā mahābalaparivārā rathavaragatā migavaṃ carantā tikhiṇehi sarehi mige vijjhitvā mārenti, te avatvā kasmā tvaṃ maññeva adhammikanti vadati. Yadi te niddosā, ahampi niddoso evāti dīpeti.

Taṃ sutvā mahāsatto tassa laddhiṃ bhindanto gāthamāha –

429.

‘‘Pañca pañca na khā bhakkhā, khattiyena pajānatā;

Abhakkhaṃ rāja bhakkhesi, tasmā adhammiko tuva’’nti.

Tassattho – samma porisāda, khattiyena nāma khattiyadhammaṃ jānantena pañca pañca hatthiādayo daseva sattā maṃsavasena na khā bhakkhā na kho khāditabbayuttakā. ‘‘Na kho’’tveva vā pāṭho. Aparo nayo khattiyena khattiyadhammaṃ jānantena pañcanakhesu sattesu sasako, sallako, godhā, kapi kummoti ime pañceva sattā bhakkhitabbayuttakā, na aññe, tvaṃ pana abhakkhaṃ manussamaṃsaṃ bhakkhesi, tena adhammikoti.

Iti so niggahaṃ patvā aññaṃ nissaraṇaṃ adisvā attano pāpaṃ paṭicchādento gāthamāha –

430.

‘‘Mutto tuvaṃ porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Amittahatthaṃ punarāgatosi, na khattadhamme kusalosi rājā’’ti.

Tattha na khattadhammeti tvaṃ khattiyadhammasaṅkhāte nītisatthe na kusalosi, attano atthānatthaṃ na jānāsi, akāraṇeneva te loke paṇḍitoti kitti patthaṭā, ahaṃ pana te paṇḍitabhāvaṃ na passāmi na jānāmi, atibālosīhi vadati.

Atha naṃ mahāsatto, ‘‘samma, khattiyadhamme kusalena nāma mādiseneva bhavitabbaṃ. Ahañhi taṃ jānāmi, na pana tadatthāya paṭipajjāmī’’ti vatvā gāthamāha –

431.

‘‘Ye khattadhamme kusalā bhavanti, pāyena te nerayikā bhavanti;

Tasmā ahaṃ khattadhammaṃ pahāya, saccānurakkhī punarāgatosmi;

Yajassu yaññaṃ khāda maṃ porisādā’’ti.

Tattha kusalāti tadatthāya paṭipajjanakusalā. Pāyenāti yebhuyyena nerayikā. Ye pana tattha na nibbattanti, te sesāpāyesu nibbattanti.

Porisādo āha –

432.

‘‘Pāsādavāsā pathavīgavāssā, kāmitthiyo kāsikacandanañca;

Sabbaṃ tahiṃ labhasi sāmitāya, saccena kiṃ passasi ānisaṃsa’’nti.

Tattha pāsādavāsāti, samma sutasoma, tava tiṇṇaṃ utūnaṃ anucchavikā dibbavimānakappā tayo nivāsapāsādā. Pathavīgavāssāti pathavī ca gāvo ca assā ca bahū. Kāmitthiyoti kāmavatthubhūtā itthiyo. Kāsikacandanañcāti kāsikavatthañca lohitacandanañca. Sabbaṃ tahinti etañca aññañca upabhogaparibhogaṃ sabbaṃ tvaṃ tahiṃ attano nagare sāmitāya labhasi, sāmī hutvā yathā icchasi, tathā paribhuñjituṃ labhati, so tvaṃ sabbametaṃ pahāya saccānurakkhī idhāgacchanto saccena kiṃ ānisaṃsaṃ passasīti.

Bodhisatto āha –

433.

‘‘Ye kecime atthi rasā pathabyā, saccaṃ tesaṃ sādutaraṃ rasānaṃ;

Sacce ṭhitā samaṇabrāhmaṇā ca, taranti jātimaraṇassa pāra’’nti.

Tattha sādutaranti yasmā sabbepi rasā sattānaṃ saccakāleyeva paṇītā madhurā honti, tasmā saccaṃ tesaṃ sādutaraṃ rasānaṃ, yasmā vā viratisaccavacīsacce ṭhitā jātimaraṇasaṅkhātassa tebhūmakavaṭṭassa pāraṃ amatamahānibbānaṃ taranti pāpuṇanti, tasmāpi taṃ sādutaranti.

Evamassa mahāsatto sacce ānisaṃsaṃ kathesi. Tato porisādo vikasitapadumapuṇṇacandasassirikamevassa mukhaṃ oloketvā ‘‘ayaṃ sutasomo aṅgāracitakaṃ mañca sūlaṃ tacchantaṃ passati, cittutrāsamattampissa natthi, kiṃ nu kho esa satārahagāthānaṃ ānubhāvo, udāhu saccassa, aññasseva vā kassacī’’ti cintetvā ‘‘pucchissāmi tāva na’’nti pucchanto gāthamāha –

434.

‘‘Mutto tuvaṃ porisādassa hatthā, gantvā sakaṃ mandiraṃ kāmakāmī;

Amittahatthaṃ punarāgatosi, na hi nūna te maraṇabhayaṃ janinda;

Alīnacitto asi saccavādī’’ti.

Mahāsattopissa ācikkhanto āha –

435.

‘‘Katā me kalyāṇā anekarūpā, yaññā yiṭṭhā ye vipulā pasatthā;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

436.

‘‘Katā me kalyāṇā anekarūpā, yaññā yiṭṭhā ye vipulā pasatthā;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisāda.

437.

‘‘Pitā ca mātā ca upaṭṭhitā me, dhammena me issariyaṃ pasatthaṃ;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

438.

‘‘Pitā ca mātā ca upaṭṭhitā me, dhammena me issariyaṃ pasatthaṃ;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisāda.

439.

‘‘Ñātīsu mittesu katā me kārā, dhammena me issariyaṃ pasatthaṃ;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

440.

‘‘Ñātīsu mittesu katā me kārā, dhammena me issariyaṃ pasatthaṃ;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisāda.

441.

‘‘Dinnaṃ me dānaṃ bahudhā bahūnaṃ, santappitā samaṇabrāhmaṇā ca;

Visodhito paralokassa maggo, dhamme ṭhito ko maraṇassa bhāye.

442.

‘‘Dinnaṃ me dānaṃ bahudhā bahūnaṃ, santappitā samaṇabrāhmaṇā ca;

Anānutappaṃ paralokaṃ gamissaṃ, yajassu yaññaṃ ada maṃ porisādā’’ti.

Tattha kalyāṇāti kalyāṇakammā. Anekarūpāti dānādivasena anekavidhā. Yaññāti dasavidhadānavatthupariccāgavasena ativipulā paṇḍitehi pasatthā yaññāpi yiṭṭhā pavattitā. Dhamme ṭhitoti evaṃ dhamme patiṭṭhito mādiso ko nāma maraṇassa bhāyeyya. Anānutappanti anānutappamāno. Dhammena me issariyaṃ pasatthanti dasavidhaṃ rājadhammaṃ akopetvā dhammeneva mayā rajjaṃ pasāsitaṃ. Kārāti ñātīsu ñātikiccāni, mittesu ca mittakiccāni. Dānanti savatthukacetanā. Bahudhāti bahūhi ākārehi. Bahūnanti na pañcannaṃ, na dasannaṃ, satassapi sahassassapi satasahassassapi dinnameva. Santappitāti gahitagahitabhājanāni pūretvā suṭṭhu tappitā.

Taṃ sutvā porisādo ‘‘ayaṃ sutasomamahārājā sappuriso ñāṇasampanno madhuradhammakathiko, sacāhaṃ etaṃ khādeyyaṃ, muddhā me sattadhā phaleyya, pathavī vā pana me vivaraṃ dadeyyā’’ti bhītatasito hutvā, ‘‘samma, na tvaṃ mayā khāditabbarūpo’’ti vatvā gāthamāha –

443.

‘‘Visaṃ pajānaṃ puriso adeyya, āsīvisaṃ jalitamuggatejaṃ;

Muddhāpi tassa viphaleyya sattadhā, yo tādisaṃ saccavādiṃ adeyyā’’ti.

Tattha visanti tattheva māraṇasamatthaṃ halāhalavisaṃ. Jalitanti attano visatejena jalitaṃ teneva uggatejaṃ aggikkhandhaṃ viya carantaṃ āsīvisaṃ vā pana so gīvāya gaṇheyya.

Iti so mahāsattaṃ ‘‘halāhalavisasadiso tvaṃ, ko taṃ khādissatī’’ti vatvā gāthā sotukāmo taṃ yācitvā tena dhammagāravajananatthaṃ ‘‘evarūpānaṃ anavajjagāthānaṃ tvaṃ abhājana’’nti paṭikkhittopi ‘‘sakalajambudīpe iminā sadiso paṇḍito natthi, ayaṃ mama hatthā muccitvā gantvā tā gāthā sutvā dhammakathikassa sakkāraṃ katvā nalāṭena maccuṃ ādāya punāgato, ativiya sādhurūpā gāthā bhavissantī’’ti suṭṭhutaraṃ sañjātadhammassavanādaro hutvā taṃ yācanto gāthamāha –

444.

‘‘Sutvā dhammaṃ vijānanti, narā kalyāṇapāpakaṃ;

Api gāthā suṇitvāna, dhamme me ramate mano’’ti.

Tassattho – ‘‘samma sutasoma, narā nāma dhammaṃ sutvā kalyāṇampi pāpakampi jānanti, appeva nāma tā gāthā sutvā mamapi kusalakammapathadhamme mano rameyyā’’ti.

Atha mahāsatto ‘‘sotukāmo dāni porisādo, kathessāmī’’ti cintetvā ‘‘tena hi, samma, sādhukaṃ suṇāhī’’ti taṃ ohitasotaṃ katvā nandabrāhmaṇena kathitaniyāmeneva gāthānaṃ thutiṃ katvā chasu kāmāvacaradevesu ekakolāhalaṃ katvā devatāsu sādhukāraṃ dadamānāsu porisādassa dhammaṃ kathesi –

445.

‘‘Sakideva mahārāja, sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti, nāsabbhi bahu saṅgamo.

446.

‘‘Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ sandhammamaññāya, seyyo hoti na pāpiyo.

447.

‘‘Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti;

Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

448.

‘‘Nabhañca dūre pathavī ca dūre, pāraṃ samuddassa tadāhu dūre;

Tato have dūrataraṃ vadanti, satañca dhammo asatañca rājā’’ti.

Tassa tena sukathitattā ceva attano paṇḍitabhāvena ca tā gāthā sabbaññubuddhakathitā viyāti cintentassa sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri, bodhisatte muducittaṃ ahosi, setacchattadāyakaṃ pitaraṃ viya naṃ amaññi. So ‘‘ahaṃ sutasomassa dātabbaṃ kiñci hiraññasuvaṇṇaṃ na passāmi, ekekāya panassa gāthāya ekekaṃ varaṃ dassāmī’’ti cintetvā gāthamāha –

449.

‘‘Gāthā imā atthavatī subyañjanā, subhāsitā tuyha janinda sutvā;

Ānandi vitto sumano patīto, cattāri te samma vare dadāmī’’ti.

Tattha ānandīti ānandajāto. Sesāni tasseva vevacanāni. Cattāropi hete tuṭṭhākārā eva.

Atha naṃ mahāsatto ‘‘kiṃ nāma tvaṃ varaṃ dassasī’’ti apasādento gāthamāha –

450.

‘‘Yo nattano maraṇaṃ bujjhasi tuvaṃ, hitāhitaṃ vinipātañca saggaṃ;

Giddho rase duccarite niviṭṭho, kiṃ tvaṃ varaṃ dassasi pāpadhamma.

451.

‘‘Ahañca taṃ ‘dehi vara’nti vajjaṃ, tvaṃ cāpi datvā na avākareyya;

Sandiṭṭhikaṃ kalahamimaṃ vivādaṃ, ko paṇḍito jānamupabbajeyyā’’ti.

Tattha yoti yo tvaṃ ‘‘maraṇadhammohamasmī’’ti attanopi maraṇaṃ na bujjhasi na jānāsi, pāpakammameva karosi. Hitāhitanti ‘‘idaṃ me kammaṃ hitaṃ, idaṃ ahitaṃ, idaṃ vinipātaṃ nessati, idaṃ sagga’’nti na jānāsi. Raseti manussamaṃsarase. Vajjanti vadeyyaṃ. Na avākareyyāti vācāya datvā ‘‘dehi me vara’’nti vuccamāno na avākareyyāsi na dadeyyāsi. Upabbajeyyāti ko imaṃ kalahaṃ paṇḍito upagaccheyya.

Tato porisādo ‘‘nāyaṃ mayhaṃ saddahati, saddahāpessāmi na’’nti gāthamāha –

452.

‘‘Na taṃ varaṃ arahati jantu dātuṃ, yaṃ vāpi datvā na avākareyya;

Varassu samma avikampamāno, pāṇaṃ cajitvānapi dassamevā’’ti.

Tattha avikampamānoti anolīyamāno.

Atha mahāsatto ‘‘ayaṃ ativiya sūro hutvā katheti, karissati me vacanaṃ, varaṃ gaṇhissāmi, sace pana ‘‘manussamaṃsaṃ na khāditabba’nti paṭhamameva varaṃ vārayissaṃ, ativiya kilamissati, paṭhamaṃ aññe tayo vare gahetvā pacchā etaṃ gaṇhissāmī’’ti cintetvā āha –

453.

‘‘Ariyassa ariyena sameti sakhyaṃ, paññassa paññāṇavatā sameti;

Passeyya taṃ vassasataṃ arogaṃ, etaṃ varānaṃ paṭhamaṃ varāmī’’ti.

Tattha ariyassāti ācāraariyassa. Sakhyanti sakhidhammo mittadhammo. Paññāṇavatāti ñāṇasampannena. Sametīti gaṅgodakaṃ viya yamunodakena saṃsandati. Dhātuso hi sattā saṃsandanti. Passeyya tanti sutasomo porisādassa ciraṃ jīvitaṃ icchanto viya paṭhamaṃ attano jīvitavaraṃ yācati. Paṇḍitassa hi ‘‘mama jīvitaṃ dehī’’ti vattuṃ ayuttaṃ, apica so ‘mayhameva esa ārogyaṃ icchatī’ti cintetvā tussissatīti evamāha.

Sopi taṃ sutvāva ‘‘ayaṃ issariyā dhaṃsetvā idāni maṃsaṃ khāditukāmassa evaṃ mahāanatthakarassa mahācorassa mayhameva jīvitaṃ icchati, aho mama hitakāmo’’ti tuṭṭhamānaso vañcetvā varassa gahitabhāvaṃ ajānitvā taṃ varaṃ dadamāno gāthamāha –

454.

‘‘Ariyassa ariyena sameti sakhyaṃ, paññassa paññāṇavatā sameti;

Passāsi maṃ vassasataṃ arogaṃ, etaṃ varānaṃ paṭhamaṃ dadāmī’’ti.

Tattha varānanti catunnaṃ varānaṃ paṭhamaṃ.

Tato bodhisatto āha –

455.

‘‘Ye khattiyāse idha bhūmipālā, muddhābhisittā katanāmadheyyā;

Na tādise bhūmipatī adesi, etaṃ varānaṃ dutiyaṃ varāmī’’ti.

Tattha katanāmadheyyāti muddhani abhisittattāva ‘‘muddhābhisittā’’ti katanāmadheyyā. Na tādiseti tādise khattiye na adesi mā khādi.

Iti so dutiyaṃ varaṃ gaṇhanto parosatānaṃ khattiyānaṃ jīvitavaraṃ gaṇhi. Porisādopissa dadamāno āha –

456.

‘‘Ye khattiyāse idha bhūmipālā, muddhābhisittā katanāmadheyyā;

Na tādise bhūmipatī ademi, etaṃ varānaṃ dutiyaṃ dadāmī’’ti.

Kiṃ pana te tesaṃ saddaṃ suṇanti, na suṇantīti? Na sabbaṃ suṇanti. Porisādena hi rukkhassa dhūmajālaupaddavabhayena paṭikkamitvā aggi kato, aggino ca rukkhassa ca antare nisīditvā mahāsatto tena saddhiṃ kathesi, tasmā sabbaṃ asutvā upaḍḍhupaḍḍhaṃ suṇiṃsu. Te ‘‘idāni sutasomo porisādaṃ damessati, mā bhāyathā’’ti aññamaññaṃ samassāsesuṃ. Tasmiṃ khaṇe mahāsatto imaṃ gāthamāha –

457.

‘‘Parosataṃ khattiyā te gahītā, talāvutā assumukhā rudantā;

Sake te raṭṭhe paṭipādayāhi, etaṃ varānaṃ tatiyaṃ varāmī’’ti.

Tattha parosatanti atirekasataṃ. Te gahītāti tayā gahitā. Talāvutāti hatthatalesu āvutā.

Iti mahāsatto tatiyaṃ varaṃ gaṇhanto tesaṃ khattiyānaṃ sakaraṭṭhaniyyātanavaraṃ gaṇhi. Kiṃkāraṇā? So akhādantopi verabhayena sabbe te dāse katvā araññeyeva vāseyya, māretvā vā chaḍḍeyya, paccantaṃ netvā vā vikkiṇeyya, tasmā tesaṃ sakaraṭṭhaniyyātanavaraṃ gaṇhi. Itaropissa dadamāno imaṃ gāthamāha –

458.

‘‘Parosataṃ khattiyā me gahītā, talāvutā assumukhā rudantā;

Sake te raṭṭhe paṭipādayāmi, etaṃ varānaṃ tatiyaṃ dadāmī’’ti.

Catutthaṃ pana varaṃ gaṇhanto bodhisatto imaṃ gāthamāha –

459.

‘‘Chiddaṃ te raṭṭhaṃ byathitā bhayā hi, puthū narā leṇamanuppaviṭṭhā;

Manussamaṃsaṃ viramehi rāja, etaṃ varānaṃ catutthaṃ varāmī’’ti.

Tattha chiddanti na ghanavāsaṃ tattha tattha gāmādīnaṃ uṭṭhitattā savivaraṃ. Byathitā bhayāhīti ‘‘porisādo idāni āgamissatī’’ti tava bhayena kampitā. Leṇamanuppaviṭṭhāti dārake hatthesu gahetvā tiṇagahanādinilīyanaṭṭhānaṃ paviṭṭhā. Manussamaṃsanti duggandhaṃ jegucchaṃ paṭikkūlaṃ manussamaṃsaṃ pajaha. Nissakkatthe vā upayogaṃ, manussamaṃsato viramāhīti attho.

Evaṃ vutte porisādo pāṇiṃ paharitvā hasanto ‘‘samma sutasoma kiṃ nāmetaṃ kathesi, kathāhaṃ tumhākaṃ etaṃ varaṃ dassāmi, sace gaṇhitukāmo, aññaṃ gaṇhāhī’’ti vatvā gāthamāha –

460.

‘‘Addhā hi so bhakkho mama manāpo, etassa hetumhi vanaṃ paviṭṭho;

Sohaṃ kathaṃ etto upārameyyaṃ, aññaṃ varānaṃ catutthaṃ varassū’’ti.

Tattha vananti rajjaṃ pahāya imaṃ vanaṃ paviṭṭho.

Atha naṃ mahāsatto ‘‘tvaṃ ‘manussamaṃsassa piyatarattā tato viramituṃ na sakkomī’’ti vadasi. Yo hi piyaṃ nissāya pāpaṃ karoti, ayaṃ bālo’’ti vatvā gāthamāha –

461.

‘‘Na ve ‘piyaṃ me’ti janinda tādiso, attaṃ niraṃkacca piyāni sevati;

Attāva seyyo paramā ca seyyo, labbhā piyā ocitatthena pacchā’’ti.

Tattha tādisoti janinda tādiso yuvā abhirūpo mahāyaso ‘‘idaṃ nāma me piya’’nti piyavatthulobhena tattha attānaṃ niraṃkatvā sabbasugatīhi ceva sukhavisesehi ca cavitvā niraye pātetvā na ve piyāni sevati. Paramā ca seyyoti purisassa hi paramā piyavatthumhā attāva varataro. Kiṃkāraṇā? Labbhā piyāti, piyā nāma visayavasena ceva puññena ca ocitatthena vaḍḍhitatthena diṭṭhadhamme ceva parattha ca devamanussasampattiṃ patvā sakkā laddhuṃ.

Evaṃ vutte porisādo bhayappatto hutvā ‘‘ahaṃ sutasomena gahitaṃ varaṃ vissajjāpetumpi manussamaṃsato viramitumpi na sakkomi, kiṃ nu kho karissāmī’’ti assupuṇṇehi nettehi gāthamāha –

462.

‘‘Piyaṃ me mānusaṃ maṃsaṃ, sutasoma vijānahi;

Namhi sakkā nivāretuṃ, aññaṃ varaṃ samma varassū’’ti.

Tattha vijānahīti tvampi jānāhi.

Tato bodhisatto āha –

463.

‘‘Yo ve ‘piyaṃ me’ti piyānurakkhī, attaṃ niraṃkacca piyāni sevati;

Soṇḍova pitvā visamissapānaṃ, teneva so hoti dukkhī parattha.

464.

‘‘Yo cīdha saṅkhāya piyāni hitvā, kicchenapi sevati ariyadhamme;

Dukkhitova pitvāna yathosadhāni, teneva so hoti sukhī paratthā’’ti.

Tattha yo veti, samma porisāda, yo puriso ‘‘idaṃ me piya’’nti pāpakiriyāya attānaṃ niraṃkatvā piyāni vatthūni sevati, so surāpemena visamissaṃ suraṃ pitvā soṇḍo viya tena pāpakammena parattha nirayādīsu dukkhī hoti. Saṅkhāyāti jānitvā tuletvā. Piyāni hitvāti adhammapaṭisaṃyuttāni piyāni chaḍḍetvā.

Evaṃ vutte porisādo kalūnaṃ paridevanto gāthamāha –

465.

‘‘Ohāyahaṃ pitaraṃ mātarañca, manāpiye kāmaguṇe ca pañca;

Etassa hetumhi vanaṃ paviṭṭho, taṃ te varaṃ kinti mahaṃ dadāmī’’ti.

Tattha etassāti manussamaṃsassa. Kinti mahanti kinti katvā ahaṃ taṃ varaṃ demi.

Tato mahāsatto imaṃ gāthamāha –

466.

‘‘Na paṇḍitā diguṇamāhu vākyaṃ, saccappaṭiññāva bhavanti santo;

‘Varassu samma’ iti maṃ avoca, iccabravī tvaṃ na hi te sametī’’ti.

Tattha diguṇanti, samma porisāda, paṇḍitā nāma ekaṃ vatvā puna taṃ visaṃvādentā dutiyaṃ vacanaṃ na kathenti. Iti maṃ avocāti, ‘‘samma sutasoma varassu vara’’nti evaṃ maṃ abhāsasi. Iccabravīti tasmā yaṃ tvaṃ iti abravi, taṃ te idāni na sameti.

So puna rodanto eva gāthamāha –

467.

‘‘Apuññalābhaṃ ayasaṃ akittiṃ, pāpaṃ bahuṃ duccaritaṃ kilesaṃ;

Manussamaṃsassa kate upāgā, taṃ te varaṃ kinti mahaṃ dadeyya’’nti.

Tattha pāpanti kammapathaṃ appattaṃ. Duccaritanti kammapathappattaṃ. Kilesanti dukkhaṃ. Manussamaṃsassa kateti manussamaṃsassa hetu. Upāgāti upagatomhi. Taṃ teti taṃ tuyhaṃ kathāhaṃ varaṃ demi, mā maṃ vārayi, anukampaṃ kāruññaṃ mayi karohi, aññaṃ varaṃ gaṇhāhīti āha.

Atha mahāsatto āha –

468.

‘‘Na taṃ varaṃ arahati jantu dātuṃ, yaṃ vāpi datvā na avākareyya;

Varassu samma avikampamāno, pāṇaṃ cajitvānapi dassamevā’’ti.

Evaṃ tena paṭhamaṃ vuttagāthaṃ āharitvā dassetvā varadāne ussāhento gāthā āha –

469.

‘‘Pāṇaṃ cajanti santo nāpi dhammaṃ, saccappaṭiññāva bhavanti santo;

Datvā varaṃ khippamavākarohi, etena sampajja surājaseṭṭha.

470.

‘‘Caje dhanaṃ aṅgavarassa hetu, aṅgaṃ caje jīvitaṃ rakkhamāno;

Aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ, caje naro dhammamanussaranto’’ti.

Tattha pāṇanti jīvitaṃ. Santo nāma api jīvitaṃ cajanti, na dhammaṃ. Khippamavākarohīti idha khippaṃ mayhaṃ dehīti attho. Etenāti etena dhammena ceva saccena ca sampajja sampanno upapanno hohi. Surājaseṭṭhāti taṃ paggaṇhanto ālapati. Caje dhananti, samma porisāda, paṇḍito puriso hatthapādādimhi aṅge chijjamāne tassa rakkhaṇatthāya bahumpi dhanaṃ cajeyya. Dhammamanussarantoti aṅgadhanajīvitāni pariccajantopi ‘‘sataṃ dhammaṃ na vītikkamissāmī’’ti evaṃ dhammaṃ anussaranto.

Evaṃ mahāsatto imehi kāraṇehi taṃ sacce patiṭṭhāpetvā idāni attano gurubhāvaṃ dassetuṃ gāthamāha –

471.

‘‘Yasmā hi dhammaṃ puriso vijaññā, ye cassa kaṅkhaṃ vinayanti santo;

Taṃ hissa dīpañca parāyaṇañca, na tena mittiṃ jirayetha pañño’’ti.

Tattha yasmāti yamhā purisā. Dhammanti kusalākusalajotakaṃ kāraṇaṃ. Vijaññāti vijāneyya. Taṃ hissāti taṃ ācariyakulaṃ etassa puggalassa patiṭṭhānaṭṭhena dīpaṃ, uppanne bhaye gantabbaṭṭhānaṭṭhena parāyaṇañca. Na tena mittinti tena ācariyapuggalena saha so paṇḍito kenacipi kāraṇena mittiṃ na jīrayetha na vināseyya.

Evañca pana vatvā, ‘‘samma porisāda, guṇavantassa ācariyassa vacanaṃ nāma bhindituṃ na vaṭṭati, ahañca taruṇakālepi tava piṭṭhiācariyo hutvā bahuṃ sikkhaṃ sikkhāpesiṃ, idānipi buddhalīlāya satārahā gāthā te kathesiṃ, tena me vacanaṃ kātuṃ arahasī’’ti āha. Taṃ sutvā porisādo ‘‘ayaṃ sutasomo mayhaṃ ācariyo ceva paṇḍito ca, varo cassa mayā dinno, kiṃ sakkā kātuṃ, ekasmiṃ attabhāve maraṇaṃ nāma dhuvaṃ, manussamaṃsaṃ na khādissāmi, dassāmissa vara’’nti assudhārāhi pavattamānāhi uṭṭhāya sutasomanarindassa pādesu patitvā varaṃ dadamāno imaṃ gāthamāha –

472.

‘‘Addhā hi so bhakkho mama manāpo, etassa hetumhi vanaṃ paviṭṭho;

Sace ca maṃ yācasi etamatthaṃ, etampi te samma varaṃ dadāmī’’ti.

Atha naṃ mahāsatto evamāha – ‘‘samma, sīle ṭhitassa maraṇampi varaṃ, gaṇhāmi, mahārāja, tayā dinnaṃ varaṃ, ajja paṭṭhāya ariyapathe patiṭṭhitosi, evaṃ santepi taṃ yācāmi, sace te mayi sineho atthi, pañca sīlāni gaṇha, mahārājā’’ti. ‘‘Sādhu, samma, dehi me sīlānī’’ti. ‘‘Gaṇha mahārājā’’ti. So mahāsattaṃ pañcapatiṭṭhitena vanditvā ekamantaṃ nisīdi. Mahāsattopi naṃ pañcasīlesu patiṭṭhāpesi. Tasmiṃ khaṇe tattha sannipatitā bhummā devā mahāsatte pītiṃ janetvā ‘‘avīcito yāva bhavaggā añño porisādaṃ manussamaṃsato nivāretuṃ samattho nāma natthi, aho sutasomena dukkarataraṃ kata’’nti mahantena saddena vanaṃ unnādentā sādhukāraṃ adaṃsu. Tesaṃ saddaṃ sutvā cātumahārājikāti evaṃ yāva brahmalokā ekakolāhalaṃ ahosi. Rukkhe laggitarājānopi taṃ devatānaṃ sādhukārasaddaṃ suṇiṃsu. Rukkhadevatāpi sakavimāne ṭhitāva sādhukāramadāsi. Iti devatānaṃ saddova sūyati, rūpaṃ na dissati. Devatānaṃ sādhukārasaddaṃ sutvā rājāno cintayiṃsu – ‘‘sutasomaṃ nissāya no jīvitaṃ laddhaṃ, dukkaraṃ kataṃ sutasomena porisādaṃ damentenā’’ti bodhisattassa thutiṃ kariṃsu. Porisādo mahāsattassa pāde vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ bodhisatto – ‘‘samma, khattiye mocehī’’ti āha. So cintesi ‘‘ahaṃ etesaṃ paccāmitto, ete mayā mocitā ‘gaṇhatha no paccāmitta’nti maṃ hiṃseyyuṃ, mayā jīvitaṃ cajantenapi na sakkā sutasomassa santikā gahitaṃ sīlaṃ bhindituṃ, iminā saddhiyeva gantvā mocessāmi, evaṃ me bhayaṃ na bhavissatī’’ti. Atha bodhisattaṃ vanditvā, ‘‘sutasoma, ubhopi gantvā khattiye mocessāmā’’ti vatvā gāthamāha –

473.

‘‘Satthā ca me hosi sakhā ca mesi, vacanampi te samma ahaṃ akāsiṃ;

Tuvampi me samma karohi vākyaṃ, ubhopi gantvāna pamocayāmā’’ti.

Tattha satthāti saggamaggassa desitattā satthā ca, taruṇakālato paṭṭhāya sakhā ca.

Atha naṃ bodhisatto āha –

474.

‘‘Satthā ca te homi sakhā ca tyamhi, vacanampi me samma tuvaṃ akāsi;

Ahampi te samma karomi vākyaṃ, ubhopi gantvāna pamocayāmā’’ti.

Evaṃ vatvā te upasaṅkamitvā āha –

475.

‘‘Kammāsapādena viheṭhitattha, talāvutā assumukhā rudantā;

Na jātu dubbhetha imassa rañño, saccappaṭiññaṃ me paṭissuṇāthā’’ti.

Tattha kammāsapādenāti idaṃ mahāsatto ‘‘ubhopi gantvāna pamocayāmā’’ti sampaṭicchitvā ‘‘khattiyā nāma mānathaddhā honti, muttamattāva ‘iminā mayaṃ viheṭhitamhā’ti porisādaṃ potheyyumpi haneyyumpi, na kho panesa tesu dubbhissati, ahaṃ ekakova gantvā paṭiññaṃ tāva nesaṃ gaṇhissāmī’’ti cintetvā tattha gantvā te hatthatale āvunitvā aggapādaṅgulīhi bhūmiṃ phusamānāhi rukkhasākhāsu olaggite vātappaharaṇakāle nāgadantesu olaggitakuraṇḍakadāmāni viya samparivattante addasa. Tepi taṃ disvā ‘‘idānimhā mayaṃ arogā’’ti ekappahāreneva mahāviravaṃ raviṃsu. Atha ne mahāsatto ‘‘mā bhāyitthā’’ti assāsetvā ‘‘mayā porisādo damito, tumhākaṃ abhayaṃ gahitaṃ, tumhe pana me vacanaṃ karothā’’ti vatvā evamāha. Tattha na jātūti ekaṃseneva na dubbhetha.

Te āhaṃsu –

476.

‘‘Kammāsapādena viheṭhitamhā, talāvutā assumukhā rudantā;

Na jātu dubbhema imassa rañño, saccappaṭiññaṃ te paṭissuṇāmā’’ti.

Tattha paṭissuṇāmāti ‘‘evaṃ paṭiññaṃ adhivāsema sampaṭicchāma, apica kho pana mayaṃ kilantā kathetuṃ na sakkoma, tumhe sabbasattānaṃ saraṇaṃ, tumheva kathetha, mayaṃ vo vacanaṃ sutvā paṭiññaṃ dassāmā’’ti.

Atha ne bodhisatto ‘‘tena hi paṭiññaṃ dethā’’ti vatvā gāthamāha –

477.

‘‘Yathā pitā vā atha vāpi mātā, anukampakā atthakāmā pajānaṃ,.

Evameva vo hotu ayañca rājā, tumhe ca vo hotha yatheva puttā’’ti.

Atha naṃ tepi sampaṭicchamānā imaṃ gāthamāhaṃsu –

478.

‘‘Yathā pitā vā atha vāpi mātā, anukampakā atthakāmā pajānaṃ;

Evameva no hotu ayañca rājā, mayampi hessāma yatheva puttā’’ti.

Tattha tumhe ca voti vo-kāro nipātamattaṃ.

Iti mahāsatto tesaṃ paṭiññaṃ gahetvā porisādaṃ pakkositvā ‘‘ehi, samma, khattiye mocehī’’ti āha. So khaggaṃ gahetvā ekassa rañño bandhanaṃ chindi. Rājā sattāhaṃ nirāhāro vedanappatto saha bandhanachedā mucchito bhūmiyaṃ pati. Taṃ disvā mahāsatto kāruññaṃ katvā, ‘‘samma porisāda, mā evaṃ chindī’’ti ekaṃ rājānaṃ ubhohi hatthehi daḷhaṃ gahetvā ure katvā ‘‘idāni bandhanaṃ chindāhī’’ti āha. Porisādo khaggena chindi. Mahāsatto thāmasampannatāya naṃ ure nipajjāpetvā orasaputtaṃ viya muducittena otāretvā bhūmiyaṃ nipajjāpesi. Evaṃ sabbepi te bhūmiyaṃ nipajjāpetvā vaṇe dhovitvā dārakānaṃ kaṇṇato suttakaṃ viya saṇikaṃ rajjuyo nikkaḍḍhitvā pubbalohitaṃ dhovitvā vaṇe niddose katvā, ‘‘samma porisāda, ekaṃ rukkhatacaṃ pāsāṇe ghaṃsitvā āharā’’ti āharāpetvā saccakiriyaṃ katvā tesaṃ hatthatalāni makkhesi. Taṅkhaṇaññeva vaṇo phāsukaṃ ahosi. Porisādo taṇḍulaṃ gahetvā taralaṃ paci, ubho janā parosataṃ khattiye pāyesuṃ. Iti te sabbeva santappitā, sūriyo atthaṅgato. Punadivase pāto ca majjhanhike ca sāyañca taralameva pāyetvā tatiyadivase sasitthakayāguṃ pāyesuṃ, tāvatā te arogā ahesuṃ.

Atha ne mahāsatto ‘‘gantuṃ sakkhissathā’’ti pucchitvā ‘‘gacchāmā’’ti vutte ‘‘ehi, samma porisāda, sakaṃ raṭṭhaṃ gacchāmā’’ti āha. So rodamāno tassa pādesu patitvā ‘‘tvaṃ, samma, rājāno gahetvā gaccha, ahaṃ idheva vanamūlaphalāni khādanto vasissāmī’’ti āha. ‘‘Samma, idha kiṃ karissasi, ramaṇīyaṃ te raṭṭhaṃ, bārāṇasiyaṃ rajjaṃ kārehī’’ti. ‘‘Samma kiṃ kathesi, na sakkā mayā tattha gantuṃ, sakalanagaravāsino hi me verino, te ‘iminā mayhaṃ mātā khāditā, mayhaṃ pitā, mayhaṃ bhātā’ti maṃ paribhāsissanti, ‘gaṇhatha imaṃ cora’nti ekekadaṇḍena vā ekekaleḍḍunā vā maṃ jīvitā voropessanti, ahañca tumhākaṃ santike sīlesu patiṭṭhito, jīvitahetupi na sakkā mayā paraṃ māretuṃ, tasmā nāhaṃ gacchāmi, ahaṃ manussamaṃsato viratattā kittakaṃ jīvissāmi, idāni mama tumhākaṃ dassanaṃ natthī’’ti roditvā ‘‘gacchatha tumhe’’ti āha. Atha mahāsatto tassa piṭṭhiṃ parimajjitvā, ‘‘samma porisāda, mā cintayi, sutasomo nāmāhaṃ, mayā tādiso kakkhaḷo pharuso vinīto, bārāṇasivāsikesu kiṃ vattabbaṃ atthi, ahaṃ taṃ tattha patiṭṭhāpessāmi, asakkonto attano rajjaṃ dvidhā bhinditvā dassāmī’’ti vatvā ‘‘tumhākampi nagare mama verino atthiyevā’’ti vutte ‘‘iminā mama vacanaṃ karontena dukkaraṃ kataṃ, yena kenaci upāyena porāṇakayase patiṭṭhapetabbo esa mayā’’ti cintetvā tassa palobhanatthāya nagarasampattiṃ vaṇṇento āha –

479.

‘‘Catuppadaṃ sakuṇañcāpi maṃsaṃ, sūdehi randhaṃ sukataṃ suniṭṭhitaṃ;

Sudhaṃva indo paribhuñjiyāna, hitvā katheko ramasī araññe.

480.

‘‘Tā khattiyā vellivilākamajjhā, alaṅkatā samparivārayitvā;

Indaṃva devesu pamodayiṃsu, hitvā katheko ramasī araññe.

481.

‘‘Tambūpadhāne bahugoṇakamhi, subhamhi sabbassayanamhi saṅge;

Seyyassa majjhamhi sukhaṃ sayitvā

Hitvā katheko ramasī araññe.

482.

‘‘Pāṇissaraṃ kumbhathūṇaṃ nisīthe, athopi ve nippurisampi tūriyaṃ;

Bahuṃ sugītañca suvāditañca, hitvā katheko ramasī araññe.

483.

‘‘Uyyānasampannaṃ pahūtamālyaṃ, migājinūpetaṃ puraṃ surammaṃ;

Hayehi nāgehi rathehupetaṃ, hitvā katheko ramasī araññe’’ti.

Tattha sukatanti nānappakārehi suṭṭhu kataṃ. Suniṭṭhitanti nānāsambhārayojanena suṭṭhu niṭṭhitaṃ. Kathekoti kathaṃ eko. Ramasīti mūlaphalādīni khādanto kathaṃ ramissasi, ‘‘ehi, mahārāja, gamissāmā’’ti. Vellivilākamajjhāti ettha vellīti rāsi, vilākamajjhāti vilaggamajjhā. Uttattaghanasuvaṇṇarāsipabhā ceva tanudīghamajjhā cāti dasseti. Devesūti devalokesu accharā indaṃ viya ramaṇīye bārāṇasinagare pubbe taṃ pamodayiṃsu, tā hitvā idha kiṃ karissasi, ‘‘ehi, samma, gacchāmā’’ti. Tambūpadhāneti rattūpadhāne. Sabbassayanamhīti sabbattharaṇatthate sayane. Saṅgeti anekabhūmike dassetvā addharattaaṅgayutte tattha tvaṃ pubbe sayīti attho. Sukhanti tādisassa sayanassa majjhamhi sukhaṃ sayitvāna idāni kathaṃ araññe ramissasi, ‘‘ehi gacchāma, sammā’’ti. Nisītheti rattibhāge. Hitvāti evarūpaṃ sampattiṃ chaḍḍetvā. Uyyānasampannaṃ pahūtamālyanti, mahārāja, tava uyyānasampannaṃ nānāvidhapupphaṃ. Migājinūpetaṃ puraṃ surammanti taṃ uyyānaṃ migājinaṃ nāma nāmena, tena upetaṃ purampi te suṭṭhu rammaṃ. Hitvāti evarūpaṃ manoramaṃ nagaraṃ chaḍḍetvā.

Iti mahāsatto ‘‘appeva nāmesa pubbe upabhuttaparibhogarasaṃ saritvā gantukāmo bhaveyyā’’ti paṭhamaṃ bhojanena palobhesi, dutiyaṃ kilesena, tatiyaṃ sayanena, catutthaṃ naccagītavāditena, pañcamaṃ uyyānena ceva nagarena cāti imehi ettakehi palobhetvā ‘‘ehi, mahārāja, ahaṃ taṃ ādāya gantvā bārāṇasiyaṃ patiṭṭhāpetvā pacchā sakaraṭṭhaṃ gamissāmi, sace bārāṇasirajjaṃ na labhissasi, upaḍḍharajjaṃ te dassāmi, kiṃ te araññavāsena, mama vacanaṃ karohī’’ti āha. So tassa vacanaṃ sutvā gantukāmo hutvā ‘‘sutasomo mayhaṃ atthakāmo anukampako, paṭhamaṃ maṃ kalyāṇe patiṭṭhāpetvā ‘idāni porāṇakayaseva patiṭṭhāpessāmī’ti vadati, sakkhissati cesa patiṭṭhāpetuṃ, iminā saddhiṃyeva gantuṃ vaṭṭati, kiṃ me araññavāsenā’’ti cintetvā tuṭṭhacitto tassa guṇaṃ nissāya vaṇṇaṃ kathetukāmo ‘‘samma, sutasoma, kalyāṇamittasaṃsaggato sādhutaraṃ, pāpamittasaṃsaggato vā pāpataraṃ nāma natthī’’ti vatvā āha –

484.

‘‘Kāḷapakkhe yathā cando, hāyateva suve suve;

Kāḷapakkhūpamo rāja, asataṃ hoti samāgamo.

485.

‘‘Yathāhaṃ rasakamāgamma, sūdaṃ kāpurisādhamaṃ;

Akāsiṃ pāpakaṃ kammaṃ, yena gacchāmi duggatiṃ.

486.

‘‘Sukkapakkhe yathā cando, vaḍḍhateva suve suve;

Sukkapakkhūpamo rāja, sataṃ hoti samāgamo.

487.

‘‘Yathāhaṃ tuvamāgamma, sutasoma vijānahi;

Kāhāmi kusalaṃ kammaṃ, yena gacchāmi suggatiṃ.

488.

‘‘Thale yathā vāri janinda vuṭṭhaṃ, anaddhaneyyaṃ na ciraṭṭhitīkaṃ;

Evampi hoti asataṃ samāgamo, anaddhaneyyo udakaṃ thaleva.

489.

‘‘Sare yathā vāri janinda vuṭṭhaṃ, ciraṭṭhitīkaṃ naravīraseṭṭha;

Evampi ve hoti sataṃ samāgamo, ciraṭṭhitīko udakaṃ sareva.

490.

‘‘Abyāyiko hoti sataṃ samāgamo, yāvampi tiṭṭheyya tatheva hoti;

Khippañhi veti asataṃ samāgamo, tasmā sataṃ dhammo asabbhi ārakā’’ti.

Tattha suve suveti divase divase. Anaddhaneyyanti na addhānakkhamaṃ. Sareti samudde. Naravīraseṭṭhāti naresu vīriyena seṭṭha. Udakaṃ sarevāti samudde vuṭṭhaudakaṃ viya. Abyāyikoti avigacchanako. Yāvampi tiṭṭheyyāti yattakaṃ kālaṃ jīvitaṃ tiṭṭheyya, tattakaṃ kālaṃ tatheva hoti, na jīrati sappurisehi mittabhāvoti.

Iti porisādo sattahi gāthāhi mahāsattasseva vaṇṇaṃ kathesi. Mahāsattopi porisādañca te ca rājāno gahetvā attano paccantagāmaṃ agamāsi. Paccantagāmavāsino mahāsattaṃ disvā nagaraṃ gantvā amaccānaṃ ācikkhiṃsu. Amaccā balakāyaṃ ādāya gantvā parivārayiṃsu. Mahāsatto tena parivārena bārāṇasirajjaṃ agamāsi. Antarāmagge janapadavāsino bodhisattassa paṇṇākāraṃ datvā anugacchiṃsu, mahanto parivāro ahosi, tena saddhiṃ bārāṇasiṃ pāpuṇi. Tadā porisādassa putto rājā hoti, senāpati kāḷahatthiyeva. Nāgarā rañño ārocayiṃsu – ‘‘mahārāja, sutasomo kira porisādaṃ dametvā ādāya idhāgacchati, nagaramassa pavisituṃ na dassāmā’’ti sīghaṃ nagaradvārāni pidahitvā āvudhahatthā aṭṭhaṃsu. Mahāsatto dvārānaṃ pihitabhāvaṃ ñatvā porisādañca parosatañca rājāno ohāya katipayehi amaccehi saddhiṃ āgantvā ‘‘ahaṃ sutasomarājā, dvāraṃ vivarathā’’ti āha. Purisā gantvā rañño ārocesuṃ. So ‘‘khippaṃ vivarathā’’ti vivarāpesi. Mahāsatto nagaraṃ pāvisi. Rājā ca kāḷahatthi cassa paccuggamanaṃ katvā ādāya pāsādaṃ āropayiṃsu.

So rājapallaṅke nisīditvā porisādassa aggamahesiṃ sesāmacce ca pakkosāpetvā kāḷahatthiṃ āha – ‘‘kāḷahatthi, kasmā rañño nagaraṃ pavisituṃ na dethā’’ti? ‘‘So rajjaṃ kārento imasmiṃ nagare bahū manusse khādi, khattiyehi akattabbaṃ kari, sakalajambudīpaṃ chiddamakāsi, evarūpo pāpadhammo, tena kāraṇenā’’ti. ‘‘Idāni ‘so evarūpaṃ karissatī’ti mā cintayittha, ahaṃ taṃ dametvā sīlesu patiṭṭhāpesiṃ, jīvitahetupi kañci na viheṭhessati, natthi vo tato bhayaṃ, evaṃ mā karittha, puttehi nāma mātāpitaro paṭijaggitabbā, mātāpituposakā hi saggaṃ gacchanti, itare niraya’’nti evaṃ so nicāsane nisinnassa puttarājassa ovādaṃ datvā, ‘‘kāḷahatthi, tvaṃ rañño sahāyo ceva sevako ca, raññāpi mahante issariye patiṭṭhāpito, tayāpi rañño atthaṃ carituṃ vaṭṭatī’’ti senāpatimpi anusāsitvā, ‘‘devi, tvampi kulagehā āgantvā tassa santike aggamahesiṭṭhānaṃ patvā puttadhītāhi vaḍḍhippattā, tayāpi tassa atthaṃ carituṃ vaṭṭatī’’ti deviyāpi ovādaṃ datvā tamevatthaṃ matthakaṃ pāpetuṃ dhammaṃ desento gāthā āha –

491.

‘‘Na so rājā yo ajeyyaṃ jināti, na so sakhā yo sakhāraṃ jināti;

Na sā bhariyā yā patino na vibheti, na te puttā ye na bharanti jiṇṇaṃ.

492.

‘‘Na sā sabhā yattha na santi santo, na te santo ye na bhaṇanti dhammaṃ;

Rāgañca dosañca pahāya mohaṃ, dhammaṃ bhaṇantāva bhavanti santo.

493.

‘‘Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

Bhāsamānañca jānanti, desentaṃ amataṃ padaṃ.

494.

‘‘Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;

Subhāsitaddhajā isayo, dhammo hi isinaṃ dhajo’’ti.

Tattha ajeyyanti ajeyyā nāma mātāpitaro, te jinanto rājā nāma na hoti. Sace tvampi pitu santakaṃ rajjaṃ labhitvā tassa paṭisattu hosi, akiccakārī nāma bhavissasi. Sakhāraṃ jinātīti kūṭaḍḍena jināti. Sace tvaṃ, kāḷahatthi, raññā saddhiṃ mittadhammaṃ na pūresi, adhammaṭṭho hutvā niraye nibbattissasi. Na vibhetīti na bhāyati. Sace tvaṃ rañño na bhāyasi, bhariyādhamme ṭhitā nāma na hosi, akiccakārī nāma bhavissasi. Jiṇṇanti mahallakaṃ. Tasmiñhi kāle abharantā puttā puttā nāma na honti.

Santoti paṇḍitā. Ye na bhaṇanti dhammanti ye pucchitā saccasabhāvaṃ na vadanti, na te paṇḍitā nāma. Dhammaṃ bhaṇantāvāti ete rāgādayo pahāya parassa hitānukampakā hutvā sabhāvaṃ bhaṇantāva paṇḍitā nāma honti. Nābhāsamānanti na abhāsamānaṃ. Amataṃ padanti amatamahānibbānaṃ desentaṃ ‘‘paṇḍito’’ti jānanti, teneva porisādo maṃ ñatvā pasannacitto cattāro vare datvā pañcasu sīlesu patiṭṭhito. Bhāsayeti paṇḍito puriso dhammaṃ bhāseyya joteyya, buddhādayo isayo yasmā dhammo etesaṃ dhajo, tasmā subhāsitaddhajā nāma subhāsitaṃ paggaṇhanti, bālā pana subhāsitaṃ paggaṇhantā nāma natthīti.

Imassa dhammakathaṃ sutvā rājā ca senāpati ca devī ca tuṭṭhā ‘‘gacchāma, mahārāja, ānemā’’ti vatvā nagare bheriṃ carāpetvā nāgare sannipātetvā ‘‘tumhe mā bhāyittha, rājā kira dhamme patiṭṭhito, etha naṃ ānemā’’ti mahājanaṃ ādāya mahāsattaṃ purato katvā rañño santikaṃ gantvā vanditvā kappake upaṭṭhāpetvā kappitakesamassuṃ nhātānulittapasādhitaṃ rājānaṃ ratanarāsimhi ṭhapetvā abhisiñcitvā nagaraṃ pavesesuṃ. Porisādo rājā hutvā parosatānaṃ khattiyānaṃ mahāsattassa ca mahāsakkāraṃ kāresi. ‘‘Sutasomanarindena kira porisādaṃ dametvā rajje patiṭṭhāpito’’ti sakalajambudīpe mahākolāhalaṃ udapādi. Indapatthanagaravāsinopi ‘‘rājā no āgacchatū’’ti dūtaṃ pahiṇiṃsu. So tattha māsamattaṃ vasitvā, ‘‘samma, gacchāmahaṃ, tvaṃ appamatto hohi, nagaradvāresu ca majjhe cāti pañca dānasālāyo kārehi, dasa rājadhamme akopetvā agatigamanaṃ pariharā’’ti porisādaṃ ovadi. Parosatāhi rājadhānīhi balakāyo yebhuyyena sannipati. So tena balakāyena parivuto bārāṇasito nikkhami. Porisādopi nikkhamitvā upaḍḍhapathā nivatti. Mahāsatto avāhanānaṃ rājūnaṃ vāhanāni datvā uyyojesi. Tepi rājāno tena saddhiṃ sammoditvā mahāsattaṃ vandanādīni katvā attano attano janapadaṃ agamiṃsu.

Mahāsattopi nagaraṃ patvā indapatthanagaravāsīhi devanagaraṃ viya alaṅkatanagaraṃ pavisitvā mātāpitaro vanditvā madhurapaṭisanthāraṃ katvā mahātalaṃ abhiruhi. So dhammena rajjaṃ kārento cintesi – ‘‘rukkhadevatā mayhaṃ bahūpakārā, balikammalābhamassā karissāmī’’ti. So tassa nigrodhassa avidūre mahantaṃ taḷākaṃ kāretvā bahūni kulāni pesetvā gāmaṃ nivesesi. Gāmo mahā ahosi asītimattaāpaṇasahassapaṭimaṇḍito. Tampi rukkhamūlaṃ sākhantato paṭṭhāya samatalaṃ kāretvā parikkhittavedikatoraṇadvārayuttaṃ akāsi, devatā abhippasīdi. Kammāsapādassa damitaṭṭhāne nivuṭṭhattā pana so gāmo kammāsadammanigamo nāma jāto. Tepi sabbe rājāno mahāsattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggaṃ pūrayiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā ‘‘na, bhikkhave, idānevāhaṃ aṅgulimālaṃ damemi, pubbepesa mayā damitoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā porisādo rājā aṅgulimālo ahosi, kāḷahatthi sāriputto, nandabrāhmaṇo ānando, rukkhadevatā kassapo, sakko anuruddho, sesarājāno buddhaparisā, mātāpitaro mahārājakulāni, sutasomarājā pana ahameva ahosi’’nti.

Mahāsutasomajātakavaṇṇanā pañcamā.

Jātakuddānaṃ –

Sumukho pana haṃsavaro ca mahā, sudhabhojaniko ca paro pavaro;

Sakuṇāladijādhipativhayano, sutasomavaruttamasavhayanoti.

Asītinipātavaṇṇanā niṭṭhitā.

Pañcamo bhāgo niṭṭhito.