Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Nettippakaraṇa-ṭīkā

Ganthārambhakathāvaṇṇanā

Saṃvaṇṇanārambhe (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1 ganthārambhakathāvaṇṇanā; saṃ. ni. ṭī. 1.1.1 ganthārambhakathāvaṇṇanā) ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi sammācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā. Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ, taṃ attano yathāladdhasampattinimittassa kammassa balānuppadānatthaṃ, antarā ca tassa asaṅkocanatthaṃ, tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthaṃ. Idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati ‘‘vandanājanitaṃ…pe… tassa tejasā’’ti. Vatthuttayapūjā hi niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Yathāha –

‘‘Pūjārahe pūjayato, buddhe yadi va sāvake’’ti. (dha. pa. 195; apa. thera 1.10.1) ca,

Tathā

‘‘Ye, bhikkhave, buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hotī’’ti (a. ni. 4.34; itivu. 90) ca,

Tathā –

‘‘‘Buddho’ti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenapi jambudīpassa;

‘‘‘Dhammo’ti…pe… ‘saṅgho’ti…pe… dīpassā’’ti. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha 90; dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1; a. ni. ṭī. 2.4.34) ca,

Tathā –

‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī’’ti (a. ni. 6.10; 11.11) ca,

Tathā –

‘‘Araññe rukkhamūle vā…pe…;

Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī’’ti. (saṃ. ni. 1.249) ca;

Tattha yassa ratanattayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ ‘‘mahākāruṇika’’ntiādinā gāthāttayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetappayojanaṃ sādhetīti. Tattha yassā saṃvaṇṇanaṃ kattukāmo, sā netti visesato yathānulomasāsanasannissayā, tassa ca vicittākārappavattivibhāvinī. Tathā hi suttantadesanā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho karuṇāpaññāppadhānāti tadubhayappadhānadesanāvisesavibhāvanaṃ tāva sammāsambuddhassa thomanaṃ kātuṃ tammūlakattā sesaratanānaṃ ‘‘mahākāruṇikaṃ nātha’’ntiādi vuttaṃ.

Tattha kiratīti (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 1.1.1) karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādhatīti attho. Kampanaṃ karotīti vā karuṇā, paradukkhe sati sādhūnaṃ hadayakhedaṃ karotīti attho. Kamiti vā sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā, attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti attho. Kiriyati dukkhitesu pasāriyatīti vā karuṇā, karuṇāya niyuttoti kāruṇiko yathā ‘‘dovāriko’’ti (a. ni. 7.67). Yathā hi dvāraṭṭhānato aññattha vattamānopi dvārapaṭibaddhajīviko puriso dvārānativattavuttitāya dvāre niyuttoti ‘‘dovāriko’’ti vuccati, evaṃ bhagavā mettādivasena karuṇāvihārato aññattha vattamānopi karuṇānativattavuttitāya karuṇāya niyuttoti ‘‘kāruṇiko’’ti vuccati. Mahābhinīhārato paṭṭhāya hi yāva mahāparinibbānā lokahitatthameva lokanāthā tiṭṭhantīti. Mahanto kāruṇikoti mahākāruṇiko. Satipi bhagavato tadaññaguṇānampi vasena mahantabhāve kāruṇikasaddasannidhānena vuttattā karuṇāvasenevettha mahantabhāvo veditabbo yathā ‘‘mahāveyyākaraṇo’’ti. Evañca katvā ‘‘mahākāruṇiko’’ti iminā padena puggalādhiṭṭhānena satthu mahākaruṇā vuttā hoti.

Aparo nayo – atthasādhanato karuṇaṃ karuṇāyanaṃ karuṇāsampavattanaṃ arahatīti kāruṇiko. Bhagavato hi sabbaññutāya anavasesato sattānaṃ hitaṃ, hitupāyañca jānato, tattha ca akilāsuno hitesitā satthikā, na tathā aññesanti. Atha vā karuṇā karuṇāyanaṃ sīlaṃ pakati sabhāvo etassāti kāruṇiko. Bhagavā hi pathavīphassādayo viya kakkhaḷaphusanādisabhāvā karuṇāsabhāvo sabhāvabhūtakaruṇoti attho. Sesaṃ purimasadisameva. Atha vā mahāvisayatāya, mahānubhāvatāya, mahapphalatāya ca mahatī karuṇāti mahākaruṇā. Bhagavato hi karuṇā niravasesesu sattesu pavattati, pavattamānā ca anaññasādhāraṇā pavattati, diṭṭhadhammikādibhedañca mahantameva sattānaṃ hitasukhaṃ ekantato nipphādeti, mahākaruṇāya niyuttoti mahākāruṇiko, taṃ mahākāruṇikaṃ. Sesaṃ sabbaṃ vuttanayeneva veditabbaṃ. Sumāgadhādipadānaṃ viya cettha saddasiddhi veditabbā.

Nāthatīti nātho, veneyyānaṃ hitasukhaṃ āsīsati patthetīti attho, mettāyanavasena cettha hitasukhāsīsanaṃ veditabbaṃ, na karuṇāyanavasena paṭhamapadena vuttattā. Atha vā nāthati veneyyagataṃ kilesabyasanaṃ upatāpetīti nātho, nāthatīti vā nātho, yācatīti attho. Bhagavā hi ‘‘sādhu, bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā’’tiādinā (a. ni. 8.7, 8) sattānaṃ taṃ taṃ hitappaṭipattiṃ yācitvāpi mahākaruṇāya samussāhito te tattha niyojeti. Paramena vā cittissariyena samannāgato, sabbasatte vā sīlādiguṇehi īsati abhibhavatīti paramissaro bhagavā ‘‘nātho’’ti vuccati, taṃ nāthaṃ.

Ñātabbanti ñeyyaṃ, atītādibhedabhinnaṃ sabbaṃ saṅkhataṃ, asaṅkhatañca. Saṅgaraṇaṭṭhena sāgaro, patitapatitānaṃ attano puthulagambhīrabhāvehi saṃsīdanaṃ nimmujjanaṃ karotīti attho. Saṃ-saddassa cettha ‘‘sābhāvo, sārāgo’’tiādīsu (dha. sa. 389, 391) viya niruttinayena daṭṭhabbo. Saṅgaraṇaṭṭhenāti vā saṅgarakaraṇaṭṭhena, ṭhitadhammatāya ‘‘ayaṃ me mariyādā, imaṃ velaṃ nātikkamāmī’’ti lokena saṅgaraṃ saṅketaṃ karonto viya hotīti attho. Saṅgaraṇaṃ vā samantato galanaṃ sandanaṃ udakena karotīti sāgaro. Kappavuṭṭhānakāle hi mahāsamuddo ito cito ca paggharitvā sakalaṃ lokadhātuṃ ekoghaṃ karotīti. Lokiyā pana vadanti ‘‘sāgarassa rañño puttehi sāgarehi nibbattito khatoti sāgaro, puratthimo samuddappadeso, taṃsambandhatāya ruḷhivasena sabbopi samuddo tathā voharīyatī’’ti. Sāgarasadisattā sāgaro, ñeyyameva sāgaroti ñeyyasāgaro. Sadisatā cettha puthuladuttaragambhīrānādikālikatāhi veditabbā, nihīnaṃ cetamopammaṃ. Tathā hi ñeyyasseva sātisayā puthulatā aparimāṇalokadhātubyāpanato, sabbaññutaññāṇasseva taraṇīyatāya duttaratā, gambhīratā, ādikoṭirahitā ca pavatti, na itarassa paricchinnadesattā bāhirakavītarāgehipi ittarena khaṇena atikkamitabbattā, parimitagambhīrattā, parimitakālattā ca. Ñeyyasāgarassa pāraṃ pariyantaṃ gatoti ñeyyasāgarapāragū, taṃ ñeyyasāgarapāraguṃ.

Gamanañcettha ñāṇagamanameva, na itaraṃ ñeyyaggahaṇato, taṃ pana ñāṇaṃ duvidhaṃ sammasanapaṭivedhabhedato, tathā hetuphalabhedato. Tattha ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10; peṭako. 23) karuṇāyanavaseneva abhinivisitvā anekākāravokāre saṅkhāre sammasantaṃ bhagavato sammasanañāṇaṃ chattiṃsakoṭisatasahassamukhena ñeyyasāgaraṃ ajjhogāhetvā tassa pāraṃ pariyantaṃ agamāsi, yaṃ ‘‘mahāvajirañāṇa’’nti vuccati. Paṭivedhañāṇaṃ pana sabbaññutaññāṇapadaṭṭhānaṃ āsavakkhayañāṇaṃ, āsavakkhayañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ, yaṃ ‘‘mahābodhī’’ti vuccati. Pāragamanañca tassa kiccasiddhiyā, samatthatāya ca veditabbaṃ. Tathā yathāvuttaṃ sammasanañāṇaṃ hetu, itaraṃ phalaṃ. Saha sammasanañāṇena vā āsavakkhayañāṇaṃ hetu, sabbaññutaññāṇaṃ phalaṃ tadānisaṃsabhāvatoti veditabbaṃ.

Vandeti namāmi, abhitthavāmi vā. Saṇhaṭṭhena nipuṇā, anupacitañāṇasambhārānaṃ agādhaṭṭhena gambhīrā, ekattādibhedato nandiyāvaṭṭādivibhāgato ca vicitrā visiṭṭhā nānāvidhā nayā etissāti nipuṇagambhīravicitranayā, nipuṇagambhīravicitranayā desanā assāti nipuṇagambhīravicitranayadesano, taṃ nipuṇa…pe… desanaṃ. Nayatīti vā nayo, pāḷigati, sā ca vuttanayena atthato nipuṇā, atthato byañjanato ca gambhīrā, saṅkhepavitthārānulomādippavattiyā nānāvidhatāya vicitrā. Tathā hi paññattianupaññattiādivasena, saṃkilesabhāgiyādilokiyāditadubhayavomissatādivasena, kusalādikhandhādisaṅgahādisamayavimuttādiṭhapanādikusalamūlāditikapaṭṭhānādivasena ca anekavidhā pāḷigatīti.

Tattha (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā) dvīhākārehi bhagavato thomanā veditabbā attahitasampattito, parahitappaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato, savāsanānaṃ sabbesaṃ kilesānaṃ accantappahānato ca veditabbā, parahitappaṭipatti lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanato, paṭiviruddhesupi niccaṃ hitajjhāsayañāṇaparipākakālāgamanato ca veditabbā. Sā panettha payogato, āsayato ca duvidhā, parahitappaṭipatti, yathāvuttabhedā duvidhā ca attahitasampatti pakāsitā hoti. Kathaṃ? ‘‘Mahākāruṇika’’nti iminā āsayato, ‘‘nipuṇa…pe… desana’’nti iminā payogato, ‘‘nātha’’nti iminā pana ubhayathāpi bhagavato parahitappaṭipatti pakāsitā karuṇākiccadīpanato, ‘‘ñeyyasāgarapāragu’’nti iminā sātisayaṃ attahitasampatti paramukkaṃsagatañāṇakiccadīpanato.

Atha vā tīhākārehi bhagavato thomanā veditabbā hetuto, phalato, upakārato ca. Tattha hetu mahākaruṇā, sā pana paṭhamapadena sarūpeneva dassitā. Phalaṃ catubbidhaṃ ñāṇasampadā pahānasampadā ānubhāvasampadā rūpakāyasampadā cāti. Tāsu padhānabhūtā ñāṇapahānasampadā ‘‘ñeyyasāgarapāragu’’nti iminā padena pakāsitā. Padhāne hi dassite avinābhāvato itarampi dvayaṃ dassitameva hoti. Na hi buddhānaṃ ānubhāvarūpakāyasampattīhi vinā kadācipi dhammakāyasirī vattatīti. Upakāro anantaraṃ abāhiraṃ katvā tividhayānamukhena vimuttidhammadesanā, sā ‘‘nāthaṃ, nipuṇa…pe… desana’’nti padadvayena pakāsitāti veditabbaṃ.

Tattha (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā) ‘‘mahākāruṇika’’nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāsañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā mūlaṃ. ‘‘Ñeyyasāgarapāragu’’nti etena pubbabhāgappaṭipattiyā saddhiṃ sammāsambodhiṃ dasseti. Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ ‘‘sammāsambodhī’’ti vuccati. Vuttappabhedaṃ pana sammasanañāṇaṃ saha paññāpāramiyā tassā pubbabhāgapaṭipadā. Tassā hi ānubhāvena līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogasassatucchedādiantadvayavirahitā ukkaṃsapāramippattā majjhimā paṭipadā bhāvanāpāripūriṃ gatā. ‘‘Nātha’’nti iminā sammāsambodhiyā phalaṃ dasseti lokattayanāyakabhāvadīpanato. Tathā hi sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā, sadevamanussāya pajāya accantupakāritāya aparimitanirupamabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ anuttaragāravaṭṭhānabhūtatāya ca ‘‘nātho’’ti vuccatīti. ‘‘Nipuṇa…pe… desana’’nti iminā sammāsambodhiyā payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇatthañhi bhagavatā sammāsambodhi abhipatthitā, tañca sattasantāraṇaṃ yathāvuttadesanāsampattiyā samijjhati tadavinābhāvato. Iminā bhagavato sātisayā parahitappaṭipatti dassitā, itarehi attahitasampattīti tadubhayena attahitāya paṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dīpeti, tena ca anuttaradakkhiṇeyyabhāvaṃ, uttamavandanīyabhāvaṃ, attano ca vandanakiriyāya khettaṅgatabhāvaṃ dīpeti.

Ettha ca yathā ‘‘mahākāruṇika’’nti iminā padena bhagavato mahākaruṇā dassitā, evaṃ ‘‘ñeyyasāgarapāragu’’nti etena mahāpaññā dassitā. Tesu karuṇāggahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti, paññāggahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho eva cattho nāthasaddena pakāsīyati. Karuṇāvacanena upagamanaṃ nirupakkilesaṃ dasseti, paññāvacanena apagamanaṃ. Tathā karuṇāggahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya, paññāggahaṇena samaññāya anatidhāvanaṃ. Sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādisammasanaṃ hotīti. Tathā karuṇāggahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāggahaṇena tīsu kālesu appaṭihatañāṇaṃ, catusaccañāṇaṃ, catupaṭisambhidāñāṇaṃ, catuvesārajjañāṇaṃ. Karuṇāggahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu (ma. ni. 1.151, 178) akampanañāṇāni, dasa balāni, cuddasa buddhañāṇāni, soḷasa ñāṇacariyā, aṭṭhārasa buddhadhammā (mahāni. 69, 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5; dī. ni. aṭṭha. 3.305; vibha. mūlaṭī. suttantabhājanīyavaṇṇanā; dī. ni. ṭī. 3.141), catucattālīsa ñāṇavatthūni sattasattati ñāṇavatthūnīti (saṃ. ni. 2.34) evamādīnaṃ anekesaṃ paññāppabhedānaṃ vasena ñāṇacāraṃ dasseti.

Tathā karuṇāggahaṇena caraṇasampatti, paññāggahaṇena vijjāsampatti. Karuṇāggahaṇena sattādhipatitā, paññāggahaṇena dhammādhipatitā. Karuṇāggahaṇena lokanāthabhāvo, paññāggahaṇena attanāthabhāvo. Tathā karuṇāggahaṇena pubbakāribhāvo, paññāggahaṇena kataññutā. Karuṇāggahaṇena aparantapatā, paññāggahaṇena anattantapatā. Karuṇāggahaṇena vā buddhakaradhammasiddhi, paññāggahaṇena buddhabhāvasiddhi. Tathā karuṇāggahaṇena paresaṃ tāraṇaṃ, paññāggahaṇena sayaṃ tāraṇaṃ. Tathā karuṇāggahaṇena sabbasattesu anuggahacittatā, paññāggahaṇena sabbadhammesu virattacittatā dassitā hoti. Sabbesañca buddhaguṇānaṃ karuṇā ādi taṃnidānabhāvato, paññā pariyosānaṃ tato uttari karaṇīyābhāvato, iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāvacanena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggāhaṇaṃ, aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 3.425; udā. aṭṭha. 53; apa. aṭṭha. 2.7.20; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. nidānakathā, pakiṇṇakakathā; dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 1.1.1; vajira. ṭī. ganthārambhakathā; sārattha. ṭī. 1.ganthārambhakathāvaṇṇanā);

Teneva ca āyasmatā sāriputtattherenāpi buddhaguṇaparicchedanaṃ pati anuyuttena ‘‘no hetaṃ, bhante’’ti (dī. ni. 2.145) paṭikkhipitvā ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) vuttaṃ.

Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ ‘‘vijjācaraṇasampannā’’tiādimāha. Tattha vijjācaraṇasampannā hutvāti vacanaseso. Vindiyaṃ dhammānaṃ salakkhaṇaṃ, sāmaññalakkhaṇañca vindatīti vijjā, lobhakkhandhādīni vā vijjhanaṭṭhena vijjā, catunnaṃ vā ariyasaccānaṃ viditakaraṇaṭṭhena vijjāti evaṃ tāvettha vacanatthato vijjā veditabbā. Pabhedato pana tissopi vijjā vijjā bhayabheravasutte āgataniyāmeneva, aṭṭhapi vijjā vijjā ambaṭṭhasuttādīsu (dī. ni. 1.278 ādayo) āgataniyāmeneva. Caranti tehīti caraṇāni, sīlasaṃvarādayo pañcadasa dhammā, iti imāhi vijjāhi, imehi ca caraṇehi sampannā sampannāgatāti vijjācaraṇasampannā.

Yenāti yena dhammena karaṇabhūtena, hetubhūtena ca. Tattha maggadhammassa karaṇattho veditabbo niyyānakiriyāsādhakatamabhāvato, nibbānadhammassa hetuattho ārammaṇapaccayabhāvato. Paccayattho hi ayaṃ hetvattho. Pariyattidhammassapi hetuattho yujjateva paramparāya hetubhāvato. Phaladhamme pana ubhayampi sambhavati. Kathaṃ? ‘‘Tāya saddhāya avūpasantāyā’’ti vacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhippahānakiccatāya phalassa niyyānānuguṇatā, niyyānapariyosānatā cāti iminā pariyāyena siyā karaṇattho niyyānakiriyāya. Sakadāgāmimaggavipassanādīnaṃ pana upanissayapaccayabhāvato siyā hetuattho. Evañca katvā aggappasādasuttādīsu (itivu. 90) aggādibhāvena aggahitāpi phalapariyattidhammā chattamāṇavakavimānādīsu (vi. va. 886 ādayo) saraṇīyabhāvena gahitāti tesaṃ magganibbānānaṃ viya mahāaṭṭhakathāyaṃ saraṇabhāvo uddhaṭo. Visesato cettha maggapariyāpannā eva vijjācaraṇadhammā veditabbā. Te hi nippariyāyena niyyānakiriyāya sādhakatamabhūtā, na itare. Itaresaṃ pana niyyānatthatāya niyyānatā. Yadi evaṃ kasmā ‘‘vijjācaraṇasampannā hutvā’’ti vuttaṃ, niyyānasamakālameva hi yathāvuttavijjācaraṇasampattisamadhigamoti? Nāyaṃ virodho samānakālatāya eva adhippetattā yathā ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400; 3.421, 425, 426; saṃ. ni. 2.43-45; 4.60; kathā. 465, 467). Sampannāti vā padassa vattamānakālatthatā veditabbā ‘‘uppannā dhammā’’ti (dha. sa. tikamātikā 17) ettha uppannasaddassa viya. Evañca katvā vacanasesamantareneva padayojanā siddhā hoti. ‘‘Yenā’’ti ca padaṃ ubhayattha sambandhitabbaṃ ‘‘yena dhammena vijjācaraṇasampannā, yena dhammena niyyantī’’ti.

Lokatoti khandhādilokato, vaṭṭatoti attho. Nti taṃ magganibbānaphalapariyattibhedaṃ dhammaṃ. Uttamanti seṭṭhaṃ. Tathā hesa attanā uttaritarassa abhāvena ‘‘anuttaro’’ti vuccati. Tattha maggassa niyyānahetuādiatthena, nibbānassa nissaraṇavivekādiatthena, phalassa ariyasantabhāvādiatthena ca seṭṭhatā veditabbā. Svāyamattho ‘‘yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) ādisuttapadānusārena vibhāvetabbo.

Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato, saṃsārato ca apatamāne katvā dhāretīti dhammo. Sammā, sāmañca sabbadhammānaṃ buddhattā sammāsambuddho, sabbaññutāanāvaraṇañāṇo samantacakkhu bhagavā, tena yathā sammāsambodhisamadhigameneva sabbe buddhaguṇā sampāpuṇīyanti, evaṃ sammadeva āsevanāya bhāvanāya bahulīkiriyāya sammāpaṭipattiyā sammadeva paccavekkhaṇāya sakkaccaṃ dhammadesanāya veneyyasantānesu patiṭṭhāpanena –

‘‘Ariyaṃ, vo bhikkhave, sammāsamādhiṃ desessāmi (ma. ni. 3.136; peṭako. 24). Maggānaṭṭhaṅgiko seṭṭho (dha. pa. 273; netti. 170; peṭako. 30). Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati (itivu. 90; a. ni. 4.34). Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367, 384). Dhammaṃ, vo bhikkhave, desessāmi ādikalyāṇa’’nti (ma. ni. 3.420; netti. 5) –

Ādivacanehi, abhitthavanena ca pūjito mānito apacitoti sammāsambuddhapūjito, taṃ sammāsambuddhapūjitaṃ dhammaṃ vandeti sambandho.

Ayaṃ panettha saṅkhepattho – yassa dhammassa adhigamane vijjāsampannā ceva honti caraṇasampannā ca, sabbavaṭṭadukkhato ca niyyanti, tameva ariyānaṃ sakalaguṇasamaṅgibhāvanimittaṃ, anavasesadukkhanissaraṇahetubhūtañca uttamaṃ pavaraṃ saddhiṃ pariyattidhammena navavidhaṃ lokuttaradhammaṃ bhagavatāpi sammāpaṭipattiādividhinā pūjitaṃ namāmi, abhitthavāmi vāti.

Ettha ca ‘‘yena lokato niyyanti, vijjācaraṇasampannā ca hontī’’ti padadvayena yathākkamaṃ dhammassa bhāvetabbabhāvo, sacchikātabbabhāvo ca vutto. Tesu paṭhamena vijjāsampattiyā dhammaṃ thometi, dutiyena vimuttisampattiyā. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Paṭhamena vā khayañāṇabhāvena, dutiyena anuppādañāṇabhāvena. Atha vā purimena vijjūpamatāya, dutiyena vajirūpamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā paṭhamena niyyānikabhāvadassanato svākkhātatāya dhammaṃ thometi, dutiyena sacchikātabbabhāvato sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi.

‘‘Uttama’’nti ca etena aññassa visiṭṭhassa abhāvadīpanena paripuṇṇatāya dhammaṃ thometi, ‘‘sammāsambuddhapūjita’’nti etena parisuddhatāya. Sabbadosāpagamena hissa pūjanīyatā. Parisuddhatāya cassa pahānasampadā, paripuṇṇatāya pabhavasampadā. Pahānasampattiyā ca bhāvanāpāripūrī anavasesadosasamugghāṭanato, pabhavasampattiyā sacchikiriyanibbatti tatuttari karaṇīyābhāvato. Anaññasādhāraṇatāya hi uttamoti. Tathā bhāvetabbabhāvenassa saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā, sacchikātabbabhāvena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.

Evaṃ saṅkhepena sabbasaddhammaguṇehi saddhammaṃ thometvā idāni ariyasaṅghaṃ thometuṃ ‘‘sīlādiguṇasampanno’’tiādi vuttaṃ. Tattha sīlādiguṇasampannoti sīlasamādhipaññāvimuttiyādiguṇehi sampanno samannāgato, sampannasīlādiguṇo vā. Ariyānañhi taṃtaṃmaggavajjhakilesappahānena hatapaṭipakkhā suvisuddhā sīlādayo ‘‘sampannā’’ti vattabbataṃ arahanti, na puthūjjanānaṃ, yato ‘‘suppaṭipanno’’tiādinā (ma. ni. 1.74; a. ni. 6.10; udā. 18) ariyasaṅgho thomīyati. Atha vā sīlādiguṇasampannoti paripuṇṇasīlādiguṇo. Ariyapuggalānañhi ariyasaccappaṭivedhena saheva yathārahaṃ sekkhāsekkhā sīlādidhammakkhandhā pāripūriṃ gacchantīti. Ṭhito maggaphalesūti maggesu, phalesu ca ṭhito, maggaṭṭho, phalaṭṭho cāti attho. Yoti aniyamato ariyasaṅghaṃ niddisati, tassa ‘‘ta’’nti iminā niyamaṃ veditabbaṃ.

Nanu ca ariyasaṅghe na sabbe ariyapuggalā maggaṭṭhā, nāpi sabbe phalaṭṭhāti? Saccametaṃ, avayavadhammena pana samudāyaṃ niddisanto evamāha yathā ‘‘samaṃ cuṇṇa’’nti. Yathā hi yogacuṇṇassa avayavesu labbhamāno samabhāvo samudāye apadisīyati ‘‘samaṃ cuṇṇa’’nti, evaṃ ariyasaṅghassa avayavabhūtesu ariyapuggalesu labbhamāno maggaṭṭhaphalaṭṭhabhāvo samudāyabhūte ariyasaṅghe ṭhito ‘‘maggaphalesū’’ti apadiṭṭhoti veditabbaṃ.

Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato, sadevakena ca lokena ‘‘saraṇa’’nti araṇīyato ariyo, diṭṭhisīlasāmaññena saṃhatattā saṅgho, ariyo ca so saṅgho cāti ariyasaṅgho, taṃ ariyasaṅghaṃ. Pujjabhavaphalanibbattanato attano santānaṃ punātīti vā puññaṃ, khittaṃ vuttaṃ bījaṃ viruhanaṭṭhānatāya tāyati rakkhatīti khettaṃ kedārādi, khettaṃ viyāti khettaṃ, sattānaṃ puññassa mahapphalabhāvakaraṇena viruhanaṭṭhānatāya khettanti puññakkhettaṃ. Anuttaraṃ vandeti sambandho.

Ettha ca ‘‘sīlādiguṇasampanno’’ti etena ariyasaṅghassa bhagavato anujātaputtataṃ dasseti, tenassa pabhavasampadā dīpitā hoti. ‘‘Ṭhito maggaphalesū’’ti etena pahānasampadaṃ, ñāṇasampadañca dasseti kilesānaṃ samucchedappaṭippassaddhippahānadīpanato, maggaphalañāṇādhigamadīpanato ca. ‘‘Ariyasaṅgha’’nti etena pabhavasampadaṃ sabbasaṅghānaṃ aggabhāvadīpanato, sadevakena ca lokena araṇīyabhāvadīpanato. ‘‘Puññakkhettaṃ anuttara’’nti etena lokassa bahūpakārataṃ dasseti aggadakkhiṇeyyabhāvadīpanato.

Tathā ‘‘sīlādiguṇasampanno’’ti idaṃ ariyasaṅghassa sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ. ‘‘Ṭhito maggaphalesū’’ti idaṃ satipi santānavibhāgena anekabhāve catupurisayugaaṭṭhapurisapuggalabhāvadīpanaṃ. ‘‘Ariyasaṅgha’’nti idaṃ āhuneyyādibhāvadīpanaṃ. ‘‘Puññakkhettaṃ anuttara’’nti idaṃ lokassa hitasukhāya paṭipannatādīpanaṃ. Tathā ‘‘ṭhito maggaphalesū’’ti idaṃ ariyasaṅghassa lokuttarasaraṇagamanasabbhāvadīpanaṃ, tenassa bhagavato orasaputtabhāvo dassito hoti. ‘‘Sīlādiguṇasampanno’’ti iminā panassa vihatavidhastakilesā anavasesā sekkhāsekkhā sīlādidhammakkhandhā dassitā. ‘‘Ariyasaṅghaṃ puññakkhettaṃ anuttara’’nti iminā tesaṃ tesaññeva yathāvuttaguṇavisesānaṃ suparisuddhataṃ dīpeti. Tenassa mahānubhāvataṃ, anuttaradakkhiṇeyyabhāvaṃ, vandanārahabhāvaṃ, attano ca vandanākiriyāya khettaṅgatabhāvaṃ dīpeti. Saraṇagamanañca sāvakānaṃ sabbaguṇānaṃ ādi, sapubbabhāgappaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā sabbe ariyasaṅghaguṇā imāya gāthāya pakāsitāti veditabbaṃ.

Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃ nipaccakāraṃ yathādhippete payojane pariṇāmento ‘‘vandanājanita’’nti gāthamāha. Tattha vandanājanitanti vandanākārena nibbattitaṃ, ratanattayaguṇābhitthavanavasena, nipaccakāravasena vā uppāditanti attho. Itīti evaṃ ‘‘mahākāruṇika’’ntiādippakārena. Ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā, cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33; saṃ. ni. 5.223; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50; dī. ni. ṭī. 1.ganthārambhakathā; ma. ni. ṭī. 1.4; saṃ. ni. ṭī. 1.1.4; a. ni. ṭī. 1.1.4; sārattha. ṭī. 1.ganthārambhakathāvaṇṇanā);

Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhanti, ratanānaṃ tayaṃ ratanattayaṃ, tasmiṃ ratanattaye. Hatantarāyoti vidhastaupaddavo hutvāti sambandho, etena attano pasādasampattiyā, ratanattayassa ca khettabhāvasampattiyā tassa puññassa atthasaṃvaṇṇanāya upaghātakaupaddavānaṃ vihanane samatthataṃ dasseti. Sabbatthāti sabbasmiṃ anto ceva bahi ca, ajjhattikabāhiravatthūsūti attho. Sabbatthāti vā sabbasmiṃ kāle, saṃvaṇṇanāya ādimajjhapariyosānakālesūti vuttaṃ hoti. Hutvāti pubbakālakiriyā, tassa ‘‘karissāmatthavaṇṇana’’nti etena sambandho. Tassāti yaṃ ratanattaye vandanājanitaṃ puññaṃ, tassa. Tejasāti ānubhāvena balena.

Evaṃ ratanattayavandanāya payojanaṃ dassetvā idāni nettippakaraṇassa gambhīratthattā atthasaṃvaṇṇanāya dukkarabhāvaṃ dassetuṃ ‘‘ṭhiti’’ntiādimāha. Tattha ṭhitinti ṭhānaṃ anantaradhānaṃ avicchedappavattiṃ. Ākaṅkhamānenāti icchamānena patthayantena, ‘‘ahovatāyaṃ saddhammanetti ciraṃ tiṭṭheyyā’’ti evaṃ patthayantenāti vuttaṃ hoti. Ciranti dīghakālaṃ, pañcavassasahassaparimāṇaṃ kālanti attho. Saddhammanettiyāti saddhammasaṅkhātāya nettiyā. Saddhammo hi veneyyasantānesu ariyaguṇānaṃ nayanato netti, saddhammassa vā netti saddhammanetti, tassā saddhammanettiyā, svāyamattho aṭṭhakathāyaṃ vicārito eva. Therenāti thiraguṇayuttena. Abhiyācitoti ādaragāravena yācito. Abhimukhaṃ vā yācito, anuttaraṃ katvā yācitoti attho. Uddissa vā yācito, garutaraṃ katvā yācitoti attho, ‘‘karotu āyasmā nettippakaraṇassa kañci atthasaṃvaṇṇana’’nti evaṃ nettiyā atthasaṃvaṇṇanaṃ pati ajjhesitoti vuttaṃ hoti. Ettha ca saddhammassa ciraṃ ṭhitikāmena ajjhāsayasampannena sāsane thiraguṇayuttena sabrahmacārinā ādaragāravena, abhimukhaṃ vā yācitena me na sakkā tassa abhiyācanaṃ paṭikkhipitunti dasseti ‘‘ṭhitiṃ ākaṅkhamānenā’’ti gāthāya.

Padumuttaranāthassāti padumuttarassa sammāsambuddhassa. Passatāti pubbenivāsacakkhunā, samantacakkhunā eva vā hatthatale ṭhapitaāmalakaṃ viya abhinīhāraṃ passantena. Tādināti tādibhāvayuttena, sabbattha vā nibbikārena, ‘‘amhākaṃ bhagavatā’’ti vacanaseso. Yassāti āyasmato mahākaccānattherassa. Ṭhapitoti –

‘‘Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno’’ti (a. ni. 1.188, 197) –

Evaṃ ṭhapito. Sīlādiguṇavisesehi mahantā sāvakāti mahāsāvakā (theragā. aṭṭha. 2.1288; a. ni. ṭī. 2.3.59), mahākassapādayo, tesu ayamāyasmā aññataroti, mahāsāvako ca so guṇavisesayogato uttamo cāti mahāsāvakuttamo.

Jhānādīsu sātisayānaṃ āvajjanādivasībhāvānaṃ, ariyiddhivasena paramassa ca cetovasībhāvassa adhigatattā vasippatto. Atthādīsu savisesabhedagatapaṭisambhidāñāṇattā pabhinnapaṭisambhido. ‘‘Paṇḍito, bhikkhave, mahākaccāno, mahāpañño, bhikkhave, mahākaccāno’’tiādinā (ma. ni. 1.205) anekesu ṭhānesu bhagavatā pasaṃsitattā sambuddhena pasaṃsito. Tena vuttaṃ ‘‘satthu ceva saṃvaṇṇito saṃbhāvito, viññūnañca sabrahmacārina’’nti.

Anumoditāti ‘‘sādhu sādhu, kaccāna, sādhu kho, tvaṃ kaccāna, imaṃ dhammasaṃvaṇṇanaṃ abhāsī’’ti evaṃ anumoditā. Ekasmiṃ kira samaye ayaṃ mahāthero jambuvanasaṇḍe viharanto attano santikāvacarānaṃ bhikkhūnaṃ imaṃ hāranayapaṭimaṇḍitaṃ pakaraṇaṃ abhāsi. Bhāsitvā ca bhagavato santikaṃ upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisinno yathābhāsitaṃ imaṃ pakaraṇaṃ bhagavato nivedesi. Taṃ sutvā bhagavā ‘‘sādhu sādhū’’tiādinā anumoditvā ‘‘tasmātiha, tvaṃ kaccāna, imaṃ dhammasaṃvaṇṇanaṃ dhammanettitveva dhārehī’’ti nāmaggahaṇaṃ akāsīti vadanti. Desanāhārādinandiyāvaṭṭanayādihāranayānusāreneva sabbadhammasaṃvaṇṇanānaṃ gatiyoti āha ‘‘sāsanassa sadāyattā, navaṅgassatthavaṇṇanā’’ti.

Gambhīrañāṇehīhi gambhīrehi ñāṇehi, na saddhāmattakena, gambhīrañāṇehi vā mahāpaññehi ariyehi. Pakaraṇassa gambhīratthataṃ, attano ca ñāṇassa nātivisayataṃ viditvā saṃvaṇṇanārambhe saṃsīdantampi maṃ sāsanaguṇādiupanissayasampadā ussāhesīti imamatthaṃ dasseti ‘‘kiñcāpī’’tiādinā.

‘‘Pañcapi nikāye ogāhetvā’’ti iminā nettiyā pañcapi mahānikāye anupavisitvā avaṭṭhānaṃ, tesaṃ saṃvaṇṇanābhāvañca dīpeti. Tattha ‘‘katamo assādo ca ādīnavo cā’’tiādipeṭakopadesapāḷiṃ (peṭako. 23) ānetvā idha desanāhārādīnaṃ padatthavinicchayo peṭakena saṃsandanaṃ nāma. ‘‘yathābala’’nti iminā sabbathā sabbabhāgenāpi nettiyā saṃvaṇṇanā mayā na sukarā kātuṃ, attano pana ñāṇabalānurūpaṃ karissāmīti niratimānataṃ dīpeti.

Suvisuddhanti suṭṭhu visuddhaṃ, nikāyantaraladdhidosehi antarantarā anuppavesitehi asammissanti adhippāyo. Asaṃkiṇṇanti sanikāyepi padatthantaraparikappanādinā asaṃkiṇṇaṃ tādisasaṅkararahitaṃ anākulaṃ suparicchinnaṃ. Vividhehi ākārehi nicchinotīti vinicchayo. Atthānaṃ vinicchayo atthavinicchayo. Gaṇṭhiṭṭhānabhūtesu atthesu khilamaddanākārena pavattā vimaticchedakathā, nipuṇo sukhumo saṇho atthavinicchayo etassāti nipuṇatthavinicchayo. Atha vā atthe vinicchinotīti atthavinicchayo, yathāvuttaatthavisayañāṇaṃ, nipuṇo cheko atthavinicchayo etassāti nipuṇatthavinicchayo, taṃ nipuṇatthavinicchayaṃ. Samayanti siddhantaṃ. Idaṃ vuttaṃ hoti – mahāvihāravāsīnaṃ siddhanto vuttanayena suparisuddho, anākulo, saṇhasukhumavinicchayo ca, siddhantaṃ taṃ avilomento anukūlato tattha siddhaṃyeva dhammanettiṃ pakāsayanto nettippakaraṇassa atthasaṃvaṇṇanaṃ karissāmīti.

Pamādalekhanti aparabhāge potthakāruḷhakāle pamajjitvā likhanavasena pavattappamādapāṭhaṃ. Vajjetvāti apanetvā. Pāḷiṃ sammā niyojayanti taṃ taṃ nettipāḷiṃ tattha tattha udāharaṇabhāvena ānītasutte sammadeva niyojento, atthasaṃvaṇṇanāya vā taṃ taṃ udāharaṇasuttasaṅkhātaṃ pāḷiṃ tasmiṃ tasmiṃ lakkhaṇabhūte nettiganthe sammadeva niyojento. Upadesanti nettiupanisaṃ nettihadayaṃ. Yvāyaṃ sapaṭṭhānavibhāgassa tettiṃsavidhassa nettipadatthassa saha nimittavibhāgena asaṅkarato vavatthito visayo, taṃ. Vibhāvento pakāsento. Tassā nettiyā karissāmi atthavaṇṇananti sambandho.

Ettha ca ‘‘abhiyācito’’ti iminā atthasaṃvaṇṇanāya nimittaṃ dasseti, ‘‘ṭhitiṃ ākaṅkhamānena ciraṃ saddhammanettiyā’’ti iminā payojanaṃ, ‘‘karissāmatthavaṇṇana’’nti iminā piṇḍatthaṃ. Saṃvaṇṇiyamānā hi pakaraṇatthā saṃvaṇṇanāya piṇḍattho. ‘‘Tamupanissāyā’’tiādinā karaṇappakāraṃ.

Idāni saṃvaṇṇanāya savane niyojento ‘‘iti attha’’nti osānagāthamāha. Tattha ‘‘sakkacca’’nti padaṃ ubhayattha yojetabbaṃ ‘‘sakkaccaṃ vibhajantassa, sakkaccaṃ nisāmayathā’’ti.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

Nidānakathāvaṇṇanā

Vacanatthajānanena viditappakaraṇatthasāmaññatthassa pakaraṇakathā vuccamānā sobheyyāti nettipadatthaparijānanameva ādimhi yuttarūpanti tadatthaṃ pucchati ‘‘tattha kenaṭṭhena nettī’’ti. Tattha tatthāti ‘‘tassā nettiyā karissāmatthavaṇṇana’’nti yadidaṃ vuttaṃ, tasmiṃ; yassā karissāmatthavaṇṇananti paṭiññātaṃ, sā netti kenaṭṭhena nettīti attho. Tatthāti vā ‘‘nettippakaraṇassā’’ti etasmiṃ vacane yā netti vuttā, sā kenaṭṭhena nettīti attho. ‘‘Nayanaṭṭhenā’’ti idaṃ kattukaraṇādhikaraṇasādhanānaṃ sādhāraṇavacananti ‘‘ariyadhammaṃ nayatī’’ti kattusādhanavasena tāva nettisaddassa atthaṃ vatvā idāni karaṇādhikaraṇasādhanavasena vattuṃ ‘‘nayanti tāyā’’tiādi vuttaṃ.

Tathā hi vuttanti nettiupadesādhīnattā eva suttāvabodhassa vuttaṃ. Peṭake ‘‘tasmā nibbāyitukāmena sutamayena atthā pariyesitabbā, tattha pariyesanāya ayaṃ anupubbī bhavati soḷasa hārā pañca nayā aṭṭhārasa mūlapadānī’’tiādi (peṭako. 3). Hāranayavicāraṇā vinimutto atthasaṃvaṇṇanāviseso natthīti āha ‘‘suttassa atthasaṃvaṇṇanā nettiupadesāyattā’’ti. Svāyamattho parato pakiṇṇakakathāyaṃ āvi bhavissati. Evaṃ mahāvisayā cāyaṃ netti kuto pabhavāti āha ‘‘suttappabhavā’’ti, etena nettiyā pamāṇabhūtataṃ dasseti. Idañca suttassa nettisannissayatāparidīpanaparaṃ, na therappabhavatāpaṭikkhepaparaṃ. Thero hi pañca mahānikāye ogāhetvā taṃsannissayeneva tesaṃ saṃvaṇṇanābhūtaṃ imaṃ pakaraṇaṃ abhāsi, tasmā ayameva saṃvaṇṇanādhammo, yadidaṃ saṃvaṇṇetabbadhammasannissayatā.

Pakaraṇaparicchedatoti pakaraṇassa vibhāgato. Hāravicārādayo hi tayo nettippakaraṇassa vibhāgā, pakaraṇabhūtaparicchedato vā. Tīṇi hi etāni pakaraṇāni tayo adhikārā, yadidaṃ hāravicārādayo. Pāḷivavatthānatoti pāṭhasannivesato.

‘‘Sabbo hi pakaraṇattho’’tiādinā saṅgahavārassa anvatthasaññataṃ dasseti. ‘‘Nanu cettha paṭṭhānaṃ asaṅgahita’’nti codako byabhicāramāha. Itaro yadipi sarūpato asaṅgahitaṃ, atthato pana saṅgahitanti dassento ‘‘nayidameva’’tiādinā pariharati. Puna ‘‘tathā hī’’tiādinā tamevatthaṃ pāḷiyā pākaṭataraṃ karoti. Atthanayā nandiyāvaṭṭādayo. Saṅkhārattikā puññābhisaṅkhārādayo, kāyasaṅkhārādayo ca. Tesu atthanayānaṃ aññamaññasaṅgaho parato āvi bhavissati. Itare pana kāmāvacarā, rūpāvacarā ca kusalā cetanā puññābhisaṅkhāro, akusalā cetanā apuññābhisaṅkhāro, arūpāvacarā kusalā cetanā āneñjābhisaṅkhāro. Puññābhisaṅkhāro ca apuññābhisaṅkhāro ca kāyadvārappavatto kāyasaṅkhāro, so eva vacīdvārappavatto vacīsaṅkhāro, manodvārappavatto pana tividhopi cittasaṅkhāro. Iti jātivasena purimattike vuttā eva dhammā dvāravasena dutiyattike vuttā, te eva ca purimattiketi aññamaññasaṅgaho veditabbo.

Yatthāti yasmiṃ vāre. Peṭaketi peṭakopadese. Sampatamānāti saṃvaṇṇanāvasena sannipatantā. ‘‘Byañjanavidhiputhuttā’’ti idaṃ ekasmiṃ sutte anekesaṃ hārānaṃ sannipatanassa kāraṇavacanaṃ. Tathā hi ‘‘anekasāmatthiyanicitā saddā’’ti akkharacintakā vadanti.

‘‘Na sarūpato’’ti iminā saṅgahavāre viya uddesaniddesavāresupi paṭṭhānassa atthato uddhaṭataṃ dasseti. Mūlapadaggahaṇeneva gahitattā uddesavāre tāva evaṃ hotu, niddesavāre pana kathanti? Tatthāpi nayaggahaṇeneva mūlapadānipi gahitānīti veditabbaṃ. Na hi mūlapadehi vinā kāci nayayojanā sambhavati. Apare pana ‘‘hāranayā viya paṭṭhānaṃ na suttassa saṃvaṇṇanāviseso, atha kho tasmiṃ tasmiṃ sutte saṃkilesabhāgiyatādilabbhamānavisesamattanti na tassa pakaraṇassa padatthasaṅgaho. Evañca katvā tettiṃsāya nettipadatthesu paṭṭhānaṃ asaṅgahitaṃ, uddesaniddesavāresu ca anuddhaṭamevā’’ti vadanti.

‘‘Pāḷito eva viññāyatī’’ti vuttamatthaṃ samatthento ‘‘tathā hi…pe… ābhata’’nti āha, tena therena bhāsitabhāvo viya bhagavatā anumoditabhāvopi pāḷianugato evāti dasseti. Sāvakabhāsitattā nidānaṃ na vuttanti na sakkā vattunti codento ‘‘sāvaka…pe… bhāsita’’nti āha. Nayidaṃ ekantikanti ca sāvakabhāsitabuddhabhāsitabhāvo nidānāvacanassa, nidānavacanassa ca akāraṇaṃ ubhayatthāpi ubhayassa dassanato. Tasmā nidānāvacanena nettiyā asāvakabhāsitatā na sijjhatīti dasseti. Tenāha ‘‘na ca tāvatā tāni appamāṇaṃ, evamidhāpi daṭṭhabba’’nti.

Yeneva kāraṇena nidānāvacanassa pamāṇabhāvasādhanatā, teneva kāraṇena imassa pakaraṇassa pamāṇabhāvasiddhīti dasseti ‘‘nidānañca nāmā’’tiādinā. Idāni ‘‘atha vā’’tiādinā nettiyā nidānāvacanena abyabhicārahetumāha. Ayañhettha payogo na nettiyā nidānaṃ vattabbaṃ pāḷiyā atthasaṃvaṇṇanābhāvato. Yā hi pāḷiyā atthasaṃvaṇṇanā na tassā nidānavacanaṃ diṭṭhaṃ yathā paṭisambhidāmaggassa, niddesādīnañcāti.

‘‘Ayaṃ vibhāgo’’tiādinā ekavidhato paṭṭhāya yāva caturāsītisahassappabhedā, tāva yathādassitassa pakaraṇavibhāgassa puna ‘‘ādinā nayena pakaraṇavibhāgo veditabbo’’ti idaṃ nigamanaṃ. Tattha ādinā nayenāti ādisaddena abhiññeyyadhammaniddesato paññattipaññapetabbadhammavibhajanato tiyaddhapariyāpannadhammavicārato caturoghanittharaṇatthato pañcābhinandanādippahānato chataṇhākāyupasamanato saṅgahavārādisattavārasaṅgahato aṭṭhamicchattasamugghātadīpanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

1. Saṅgahavāravaṇṇanā

Yanti aniyamattho sabbanāmasaddo kammasādhanavasena vutto. Atthāvabodhanattho saddappayogo atthaparādhīno kevalo atthapadatthako, so padatthavipariyesakārinā iti-saddena parabhūtena saddapadatthako jāyatīti āha ‘‘yanti aniyamato upayoganiddeso’’ti. Lokoti kattuniddesotiādīsupi eseva nayo.

Evaṃ ‘‘ya’’ntiādīnaṃ gāthāpadānaṃ kammakattukiriyākattuvisesanādidassanavasena atthaṃ vatvā idāni avayavajotanavasena padatthaṃ dassetuṃ ‘‘lokiyanti etthā’’tiādimāha. Lokasaddo idha sāmatthiyato sattalokavacano daṭṭhabbo. Tenāha ‘‘pūjanakiriyāyogyabhūtatāvasenā’’ti. Sāsanantaradhānato paraṃ pūjanā aññabuddhuppādena veditabbā, yathetarahi vipassīādisammāsambuddhānaṃ. ‘‘Dīpaṅkaro’’tiādinā yadipi buddhavaṃsadesanāyaṃ (bu. vaṃ. 2.75) bhagavatāva vuttaṃ, sumedhapaṇḍitattabhāvena pana pavattiṃ sandhāya vuttanti āha ‘‘yathāha bhagavā sumedhabhūto’’ti.

Pariññākkamenāti ñātapariññādipaṭipāṭiyā. Lakkhaṇāvabodhappaṭipattiyāti vipassanāya. Tena vuttaṃ ‘‘suññatamukhādīhī’’ti. Tathā ca vuttanti viññūhi vedanīyatāya eva sāsanavarassa vuttaṃ bhagavatā –

‘‘Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamāno na cirasseva sāmaññeva ussati, sāmaṃ dakkhitī’’tiādi (ma. ni. 2.281).

Yaṃ-saddo sāsanavisayo, lokapālasaddo satthuvisayopi lokaṃ pati guṇībhūtoti ‘‘tassā’’ti paṭiniddesassa kathaṃ satthuvisayatāti codanaṃ manasikatvā āha ‘‘salokapāloti cetthā’’tiādi, guṇībhūtopi lokapālasaddo padhānabhūto viya paṭiniddesaṃ arahati. Añño hi saddakkamo, añño atthakkamoti.

Dhammagāravena bhagavā dhammaṃ pūjento veneyyabandhave acintetvā samāpattisamāpajjanadhammapaccavekkhaṇāhi sattasattāhaṃ vītināmesīti āha ‘‘bhagavato…pe… dīpetabbā’’ti. Tattha ādisaddena sāvakehi dhammassavanassa, tesaṃ paccuggamanādīnañca saṅgaho veditabbo.

Iccassāti iti assa, evaṃ bhagavato aviparītaanantarāyikaniyyānikadhammadesanāya sabbaññutānāvaraṇabhāvadīpanenāti attho. Tenāti catuvesārajjayogena. Tadavinābhāvinā dasabala…pe… pakāsitā hoti. Āveṇikabuddhadhammādīti ettha ādisaddena tīsu kālesu appaṭihatañāṇāni, catusaccañāṇāni, catupaṭisambhidāñāṇāni, pañcagatiparicchedakañāṇāni, cha abhiññāñāṇāni, satta ariyadhanāni, satta bojjhaṅgā, aṭṭha vijjā, aṭṭhasu parisāsu akampanañāṇāni, aṭṭha vimokkhā, nava samādhicariyā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa ariyavāsā, dvādasa dhammacakkākārā, terasa dhutadhammā, cuddasa buddhañāṇāni, pannarasa caraṇadhammā, soḷasa ñāṇacariyā, soḷasa ānāpānassatī, ekūnavīsati paccavekkhaṇañāṇāni, catuvīsati paccayavibhāvanañāṇāni, catucattārīsa ñāṇavatthūni, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayadesanākārappavattañāṇāni cāti evamādīnaṃ bhagavato guṇavisesānaṃ saṅgaho daṭṭhabbo.

Aparo nayo – guṇavisiṭṭhataṃ dīpeti, sā ca guṇavisiṭṭhatā mahākaruṇāmahāpaññāhi veditabbā tāhi satthusampattisiddhito. Tattha mahākaruṇāya pavattibhedo ‘‘bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī’’tiādinā paṭisambhidāmagge (paṭi. ma. 1.117) vuttanayena veditabbo. Mahāpaññāya pana pavattibhedo vutto eva. Tattha karuṇāya bhagavato caraṇasampatti, paññāya vijjāsampatti. Karuṇāya sattādhipatitā, paññāya dhammādhipatitā. Karuṇāya lokanāthatā, paññāya attanāthatā. Karuṇāya pubbakāritā, paññāya kataññutā. Karuṇāya aparantapatā, paññāya anattantapatā. Karuṇāya buddhakaradhammasiddhi, paññāya buddhabhāvasiddhi. Karuṇāya paresaṃ tāraṇaṃ, paññāya sayaṃ tāraṇaṃ. Karuṇāya sabbasattesu anuggahacittatā, paññāya sabbadhammesu virattacittatā pakāsitā hotīti anavasesato parahitapaṭipattiyā, attahitasampattiyā ca pāripūrī veditabbā. Tīsupi avatthāsūti hetuphalasattūpakārāvatthāsu.

Abhisamayo paṭivedhasāsanassa, manasikaraṇaṃ paṭipattisāsanassa, savanādīhi paricayakaraṇaṃ pariyattisāsanassāti tiṇṇampi vasena yojetabbo. Tenāha ‘‘yathāraha’’nti. ‘‘Sakkaccaṃ dhammadesanenā’’ti iminā idha ‘‘sāsana’’nti vuttassa tividhassāpi saddhammassa avisesena desanāpūjaṃ vatvā thomanāpūjanassa vasena taṃ vibhajitvā dassento ‘‘ariyaṃ, vo bhikkhave’’tiādimāha. Tattha ‘‘thomanenā’’ti padenāpi ‘‘sakkacca’’nti padaṃ yojetabbaṃ. Pūjanādvayassāpi vā vasena idhāpi padayojanā veditabbā. Ariyabhāvādayoti ariyaseṭṭhaaggabhāvādayo. Niyyānādayoti niyyānahetudassanādayo. Svākkhātatādayoti svākkhātasandiṭṭhikatādayo.

Idāni ariyasaṅghaguṇānampi imāya gāthāya pakāsitabhāvaṃ dassetuṃ ‘‘yasmā panā’’tiādi vuttaṃ. Bālyādisamatikkamanatoti bālaabyattabhāvādisamatikkamanato.

Ñāṇaviseso sutacintābhāvanāmayañāṇāni. Sotabbamanasikātabbapaṭivijjhitabbāvatthā avatthābhedo. Ubhayanti byañjanapadaṃ, atthapadañca. Ubhayathāti karaṇakammasādhanavasena paccekaṃ yojetabbaṃ. Paṭipajjitabbattāti ñātabbattā.

‘‘Ayañca gāthā’’tiādi kesañci vādo. Tathā hi apare ‘‘therenevāyaṃ gāthā bhāsitā’’ti vadanti. Attūpanāyikāpi hi kadāci dhammadesanā hoti eva yathā ‘‘dasabalasamannāgato, bhikkhave, tathāgato catuvesārajjavisārado’’tiādi (saṃ. ni. 2.21-22). Evañca katvā ‘‘katame soḷasa hārā’’tiādivacanaṃ samatthitaṃ hoti.

Yathāvuttaatthamukhenevāti mūlapadasaṅkhātaatthuddhāreneva. Parato āgamissatīti niddesavārassa pariyosāne āgamissati ‘‘tīṇi ca nayā anūnā’’tiādinā (netti. 4 dvādasapada).

Vuccatīti kattari kammaniddesoti āha ‘‘vadatī’’ti. Atha vā vuccatīti kammakattuniddesoyaṃ. Ayañhettha attho – hārā, nayā cāti ubhayaṃ pariggahitaṃ saṃvaṇṇakena sabbathā gahitañce, vuccati suttaṃ, sayameva suttaṃ saṃvaṇṇetīti, etena hāranayesu vasībhāvena suttasaṃvaṇṇanāya sukarataṃ dasseti.

Pakārantarenāti pubbe ‘‘sāsana’’nti vuttamatthaṃ ‘‘desanā, desita’’nti tato aññena pakārena. Niyametvāti tassa ekantato viññeyyataṃ avadhāretvā. Viññeyyatā visiṭṭhesu desanādesitesu viññeyyapade labbhamānā vijānanakiriyā.

Desanādesitāni ca yāvadeva vijānanatthānīti vijānanaṃ padhānanti tameva niddhārento ‘‘tatrāti tasmiṃ vijānane’’ti āha.

Etthāhāti navaṅgasāsananavavidhasuttantāti etasmiṃ atthavacane āha codako. Tassāyaṃ adhippāyo – navahi aṅgehi vavatthitehi aññamaññasaṅkararahitehi bhavitabbaṃ, tathā ca sati asuttasabhāvāneva geyyaṅgādīnīti navavidhasuttantavacanaṃ virujjheyya. Atha suttasabhāvāni geyyaṅgādīni, evaṃ sati ‘‘sutta’’nti visuṃ suttaṅgaṃ na siyā, evaṃ sante aṭṭhaṅgasāsanaṃ āpajjatīti. Tenāha ‘‘kathaṃ panā’’tiādi. Geyyaṅgādīsu katipayānampi suttabhāve yathāvuttadosānativatti, pageva sabbesanti dasseti ‘‘yañcā’’tiādinā. Saṅgahesūti aṭṭhakathāsu. Porāṇaṭṭhakathānañhi saṅkhepabhūtā idāni aṭṭhakathā ‘‘saṅgahā’’ti vuttā. Suttaṃ nāma sagāthakaṃ vā siyā, niggāthakaṃ vāti aṅgadvayeneva tadubhayaṅgaṃ katanti visuṃ suttaṅgassa asambhavo tadubhayavinimuttassa suttassa abhāvato. Tena vuttaṃ ‘‘suttaṅgameva na siyā’’ti. Athāpi kathañci. Siyāti vakkhamānaṃ sāmaññavidhiṃ sandhāyāha. Evampi ayaṃ dosoti dassento ‘‘maṅgalasuttādīna’’ntiādimāha.

Tabbhāvanimittanti geyyaṅgabhāvanimittaṃ. Veyyākaraṇassa tabbhāvanimittanti sambandho. Codako ‘‘gāthāvirahe’’ti vacanaṃ aggaṇhanto ‘‘pucchāvissajjanaṃ byākaraṇa’’nti vacanamattameva gahetvā ‘‘evaṃ sante’’tiādinā codeti. Itaro pana okāsavidhito anokāso vidhi balavāti ñāyaṃ gāthāvirahitaṃyeva veyyākaraṇanti, idhādhippetanti ca dassento ‘‘nāpajjatī’’tiādinā pariharati. Tathā hīti teneva kāraṇena, satipi saññantaranimittayoge anokāsasaññānaṃ balavabhāvenevāti attho.

Saṅgahavāravaṇṇanā niṭṭhitā.

2. Uddesavāravaṇṇanā

1. Vibhāgenāti sarūpavibhāgena. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā, saṃsandanaṃ cettha sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā. Anumatiyā pucchā anumatipucchā. ‘‘Taṃ kiṃ maññathā’’ti hi kā tumhākaṃ anumatīti anumati pucchitā. Kathetukamyatāti kathetukamyatāya.

‘‘Harīyanti etehī’’tiādinā karaṇādhikaraṇakattubhāvakammasādhanānaṃ vasena hāra-saddassa atthaṃ vatvā sadisakappanāvasena dassetuṃ ‘‘hārā viyā’’tiādi vuttaṃ. Puna ganthakaraṇādiatthena ganthādisaddānaṃ viya hārakaraṇādiatthena hārasaddasiddhiṃ dassetuṃ ‘‘hārayantī’’tiādimāha. ‘‘Haraṇato, ramaṇato cā’’ti iminā manoharā manoramā cete saṃvaṇṇanāvisesāti dasseti.

Upapattisādhanayuttīti lakkhaṇahetu. Vuttanayenāti ‘‘nanu ca aññepi hārā yuttisahitā evā’’tiādinā desanāhāre vuttanayānusārena.

Catunnaṃ byūho etthāti bhinnādhikaraṇānampi padānaṃ aññapadatthasamāso labbhati ‘‘urasilomo’’tiādīnaṃ (dī. ni. ṭī. 3.54, 303) viyāti vuttaṃ.

Sesanti ‘‘vivacanameva vevacana’’nti evamādi.

Anuppavesīyantīti avagāhīyanti. Samādhīyantīti pariharīyanti. Vinā vikappenāti jāti sāmaññaṃ, bhedo sāmaññaṃ, sambandho sāmaññantiādinā padatthantarabhāvavikappanamantarena.

Padaṭṭhānādimukhenāti padaṭṭhānavevacanabhāvanāpahānamukhena. Kecīti padaṭṭhānaparikkhāraāvaṭṭaparivattanapaññattiotaraṇe sandhāya vadati.

2. Sambandhoti hetuphalabhāvayogo. Tathābhūtānañhi dhammānaṃ ekasantānasiddhatā ekattanayo. Vibhāgo satipi nesaṃ hetuphalabhāve vibhattasabhāvatā. Añño eva hi hetu, aññaṃ phalanti. Byāpāraviraho nirīhatā. Na hi hetuphalānaṃ evaṃ hoti ‘‘ahaṃ imaṃ nibbattemi, imināhaṃ nibbatto’’ti. Anurūpaphalatā paccayuppannānaṃ paccayānukūlatā. Samūhādiṃ upādāya lokasaṅketasiddhā vohāramattatā sammutisabhāvo. Pathavīphassādīnaṃ kakkhaḷaphusanādilakkhaṇaṃ paramatthasabhāvo. Ayañhettha saṅkhepo – yasmiṃ bhinne, itarāpohe vā cittena katena tathā buddhi, idaṃ sammutisaccaṃ yathā ghaṭe, sasambhārajale ca, tabbipariyāyena paramatthasaccanti. Paramatthasaccappaṭivedhāyāti nibbānādhigamāya.

Antoti abbhantaro. Padhānāvayavenāti mūlabhāvena. ‘‘Nandī dukkhassa mūla’’ntiādīsu (ma. ni. 1.13) taṇhā ‘‘nandī’’ti vuttā. ‘‘Saṅgāme ca nandiṃ caratī’’tiādīsu pamodoti āha ‘‘taṇhāya, pamodassa vā’’ti.

3. Jātibhedatoti kusalā, akusalāti imasmā visesā. Yujjantīti ettha hetuattho antonīto veditabboti āha ‘‘yojīyantī’’ti. Kehi yojīyanti? Saṃvaṇṇanakehīti adhippāyo. Yujjantīti vā yuttā honti, tehi samānayogakkhamā taggahaṇeneva gahitā hontīti attho tadekaṭṭhabhāvato. Imasmiṃ atthe ‘‘navahi padehī’’ti sahayoge karaṇavacanaṃ, purimasmiṃ karaṇe. ‘‘Ete kho’’ti ca pāṭho. Tattha kho-saddassa padapūraṇatā, avadhāraṇatthatā vā veditabbā. Ete evāti ete taṇhādayo eva, na ito aññeti attho. Aṭṭhāraseva na tato uddhaṃ, adho vāti. Purimasmiṃ pakkhe mūlapadantarābhāvo, dutiyasmiṃ tesaṃ anūnādhikatā dīpitā hoti.

Uddesavāravaṇṇanā niṭṭhitā.

3. Niddesavāravaṇṇanā

4. Niddesavāre sāmaññatoti sādhāraṇato. Visesenāti asādhāraṇato. Padatthoti saddattho. Lakkhaṇanti sabhāvo. Kamoti anupubbī. Ettāvatāti ettakappamāṇabhāvo. Hetvādīti hetuphalabhūmiupanisāsabhāgavisabhāgalakkhaṇanayā. Visesato pana lakkhaṇanti sambandho.

Hārasaṅkhepavaṇṇanā

1. Yaṃ, bhikkhaveti ettha yanti paccattavacanaṃ, tañca sukhaṃ, somanassanti dvayena samānādhikaraṇanti katvā ‘‘assādīyatīti assādo, sukhaṃ, somanassañcā’’ti vuttaṃ. Sukhādivedanā viya manāpiyarūpādipi avītarāgassa assādetabbanti āha ‘‘evaṃ iṭṭhārammaṇampī’’ti. ‘‘Assādeti etāyāti vā assādo, taṇhā’’ti etena ‘‘ya’’nti hetuatthe nipātoti dasseti. Tatrāyamattho – yena hetunā pañcupādānakkhandhe paṭicca assādanīyabhāvena uppajjati sukhaṃ somanassaṃ, ayaṃ taṇhāsaṅkhāto assādo assādanakiriyāya kāraṇanti. Iti katvā ayamattho diṭṭhābhinandanādibhāvato vipallāsesupi sambhavatīti āha ‘‘evaṃ vipallāsāpī’’ti. Aniṭṭhampīti pi-saddena iṭṭhampīti yojetabbaṃ, anavasesā sāsavā dhammā idha ārammaṇaggahaṇena gahitāti āha ‘‘sabbesaṃ tebhūmakasaṅkhārāna’’nti.

Dukkhādukkhamasukhavedanānanti ettha dukkhasabhāvā eva adukkhamasukhā vedanā gahitā aniṭṭhārammaṇassa adhippetattā, na sukhasabhāvā. Yaṃ sandhāya vuttaṃ ‘‘yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti (ma. ni. 2.88; saṃ. ni. 4.267). ‘‘Sukhapariyāyasabbhāvato’’ti iminā iṭṭhatāmattatopi lesena sattānaṃ ārammaṇassa assādanīyatā sambhavatīti dasseti.

Ādīnavo dosanissandanatāya doso, svāyaṃ pīḷanavuttiyā veditabboti āha ‘‘ādīnavo dukkhā vedanā, tissopi vā dukkhatā’’ti. Evaṃ dosatthataṃ ādīnavassa dassetvā idāni kapaṇatthataṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Yatoti yasmā dosakapaṇasabhāvattāti vuttaṃ hoti.

Nissaratīti vivitti, sabbasaṅkhāravivekoti attho. Sāmaññaniddesenāti nissaraṇasaddavacanīyatāsāmaññena. Purimānanti assādādīnavatānaṃ. Upāyo cātiādīsu ca-saddo padapūraṇamattanti katvā āha ‘‘pacchimānañcā’’ti, phalādīnanti attho. Tadantogadhabhedānanti ariyamaggapariyāpannavisesānaṃ.

Kāmabhavādīnanti ādi-saddena na rūpārūpabhavā eva gahitā, atha kho te ca saññībhavādayo ca ekavokārabhavādayo ca gahitā. Tenāha ‘‘tiṇṇaṃ tiṇṇaṃ bhavāna’’nti.

Yāvadeva anupādāparinibbānatthā bhagavato desanāti āha ‘‘nanu ca…pe… nipphādīyatī’’ti. ‘‘Vuttamevā’’ti iminā punaruttidosaṃ codeti. Itaro ‘‘saccameta’’nti anujānitvā ‘‘tañca kho’’tiādinā pariharati. ‘‘Paramparāyā’’ti etena ajjhattaṃ yonisomanasikāro viya na paratoghoso āsannakāraṇaṃ dhammādhigamassa dhammassa paccattaṃ vedanīyattāti dasseti. Tathā hi ‘‘akkhātāro tathāgatā, paṭipannā pamokkhanti, jhāyino mārabandhanā’’ti (dha. pa. 276) vuttaṃ. Tadadhigamakāraṇaṃ ariyamaggādhigamakāraṇaṃ siyā. Kiṃ pana tanti āha ‘‘sampattibhavahetū’’ti, tena carimattabhāvahetubhūtaṃ puññasampattiṃ vadati.

‘‘Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā’’ti idaṃ ariyamaggassa pubbabhāgapaṭipadāya phalabhāvasādhanaṃ. Yena hi vidhinā attānudiṭṭhisamugghāto, maccutaraṇañca siyā, so ‘‘eva’’nti iminā pakāsitoti. Attānudiṭṭhisamugghātamaccutaraṇānaṃ phalabhāve vattabbameva natthi.

‘‘Dhammo have’’ti pana gāthāyaṃ lokiyassa puññaphalassa vuttattā āha ‘‘idaṃ phala’’nti. Yaṃ nibbattetabbaṃ, taṃ phalaṃ. Yaṃ nibbattakaṃ, so upāyo. Ayamettha vinicchayo. Tenāha ‘‘etena nayenā’’tiādi. Upadhisampattīti attabhāvasobhā.

Visuddhīti ñāṇadassanavisuddhi adhippetāti āha – ‘‘etthāpi…pe… viññātu’’nti. ‘‘Yasmā panā’’tiādināpi tamevatthaṃ vacanantare pākaṭataraṃ karoti.

Sarūpato āgatāni ‘‘yato kho, bhikkhave, bhikkhu pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī’’tiādīsu (saṃ. ni. 3.26-28). Ekadesena āgatāni ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato (saṃ. ni. 2.53), bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo (ma. ni. 1.117), saṅkhārānametaṃ nissaraṇaṃ, yadidaṃ nibbāna’’ntiādīsu (paṭi. ma. 1.24; 3.41). Na sarūpena āgatāni yathā sāmaññaphalasuttādīsu. Atthavasenāti assādetabbādiatthavasena. Na papañcitoti na vitthārito.

2. Eseva nayoti atidesena viciyamānavacanaseso atidiṭṭho. Bhāvatthe tohi āha ‘‘vissajjitanti vissajjanā’’ti. Sutte āgataṃ na atthasaṃvaṇṇanāvasena aṭṭhakathāyaṃ āgatanti adhippāyo. Pucchānurūpatā idha pubbāparanti catubyūhapubbāparato imaṃ visesetvā dasseti. Pucchānusandhīti pucchāya vissajjanena anusandhānaṃ. Aṭṭhakathāyaṃ pana heṭṭhimadesanāya pucchānimittapavattauparidesanāya sambandho ‘‘pucchānusandhī’’ti vuttaṃ. Pubbāpekkhanti pucchitavissajjitapadāpekkhaṃ. ‘‘Suttassā’’ti vā iminā pucchāvissajjanāanugītiyo ṭhapetvā seso vicayahārapadattho saṅgahitoti padassāpi saṅgaho veditabbo. Imasmiṃ pakkhe gāthāyaṃ ca-saddo padapūraṇamatte daṭṭhabbo.

‘‘Cakkhu anicca’’nti puṭṭhe ‘‘āma, cakkhu aniccamevā’’ti ekantato vissajjanaṃ ekaṃsabyākaraṇaṃ. ‘‘Aññindriyaṃ bhāvetabbaṃ, sacchikātabbañcā’’ti puṭṭhe ‘‘maggapariyāpannaṃ bhāvetabbaṃ, phalapariyāpannaṃ sacchikātabba’’nti vibhajitvā vissajjanaṃ vibhajjabyākaraṇaṃ. ‘‘Aññindriyaṃ kusala’’nti puṭṭhe ‘‘kiṃ anavajjaṭṭho kusalaṭṭho, udāhu sukhavipākaṭṭho’’ti paṭipucchitvā vissajjanaṃ paṭipucchābyākaraṇaṃ. ‘‘Sassato attā, asassato vā’’ti vutte ‘‘abyākatameta’’ntiādinā avissajjanaṃ ṭhapanaṃ. ‘‘Kiṃ panete kusalāti vā dhammāti vā ekatthā, udāhu nānatthā’’ti idaṃ pucchanaṃ sāvasesaṃ. Vissajjanassa pana sāvasesatā veneyyajjhāsayavasena desanāyaṃ veditabbā. Appāṭihīrakaṃ sauttaraṃ. Sappāṭihīrakaṃ niruttaraṃ. Sesaṃ vicayahāraniddese suviññeyyameva.

Ettha ca assādo assādahetu yāva āṇattihetūti evaṃ hetūnampi assādādayo veditabbā. Tattha saṅkhepato sukhasukhapaccayalakkhaṇo assādo, so visesato saggasampattiyā dīpetabbo. Sā hi tassa ukkaṃso, sesā panettha bhavasampatti tadanvāyikā veditabbā. Tassa hetu dānamayaṃ, sīlamayañca puññakiriyavatthu. Dukkhadukkhapaccayalakkhaṇo ādīnavo. Vipariṇāmasaṅkhāradukkhatānaṃ tadavarodhato vaṭṭadukkhassāpi ettha saṅgaho. Visesato pana kāmānaṃ okāroti daṭṭhabbo, svāyaṃ saṃkilesavatthunā, ittarapaccupaṭṭhānatādīhi ca vibhāvetabbo, tassa hetu dasa akusalakammapathā. Nekkhammaṃ nissaraṇaṃ, tassa hetu yathārahaṃ tadanucchavikā pubbabhāgappaṭipadā. Phalaṃ desanāphalameva, tassa hetu desanā. Upāyo yathāvuttaupāyova, tassa hetu cattāri cakkāni. Āṇatti upadeso, tassa rāgaggiādīhi lokassa ādittatā, satthu mahākaruṇāyogo ca hetu.

Tathā catūsu ariyasaccesu samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, maggo vā upāyo, tadupadeso āṇatti, anupādisesā nibbānadhātu phalaṃ. Iti anupubbakathāya saddhiṃ buddhānaṃ sāmukkaṃsikāya dhammadesanāya niddhāraṇabhāvena vicayo veditabbo. Padassa padatthasambandho hetu. So hi tassa pavattinimittaṃ, pañhassa ñātukāmatā, kathekukāmatā ca. Adiṭṭhajotanādīnañhi catunnaṃ ñātukāmatā, itarassa itarā. Vissajjanassa pañho hetu. Evaṃ sesānampi yathārahaṃ vattabbaṃ.

3. Byañjanatthānaṃ yuttāyuttaparikkhāti byañjanaggahaṇena padaṃ gahitaṃ, atthaggahaṇena pañhādīhi saddhiṃ assādādayo gahitā. Vicayahārapadatthā eva hi yuttāyuttādivisesasahitā yuttihārādīnaṃ padatthā. Tathā hi padaṭṭhānapadaṭṭhānikabhāvavisiṭṭhā teyeva padaṭṭhānahārassa padatthā. Lakkhaṇalakkhitabbatāvisiṭṭhā, niddhāritā ca lakkhaṇahārassa, nibbacanādivibhāvanāvisiṭṭhā catubyūhahārassa, sabhāgadhammavasena, visabhāgadhammavasena ca āvaṭṭanavisiṭṭhā āvaṭṭahārassa, bhūmivibhāgādivisiṭṭhā vibhattihārassa, paṭipakkhato parivattanavisiṭṭhā parivattanahārassa, pariyāyavevacanavisiṭṭhā vevacanahārassa, pabhavādipaññāpanavisiṭṭhā paññattihārassa, khandhādimukhehi otaraṇavisiṭṭhā otaraṇahārassa, padapadatthapañhārambhasodhanavisiṭṭhā sodhanahārassa, sāmaññavisesaniddhāraṇavisiṭṭhā adhiṭṭhānahārassa, paccayadhammehi parikkharaṇavisiṭṭhā parikkhārahārassa, pahātabbabhāvetabbatāniddhāraṇavisiṭṭhā samāropanahārassa padatthā. ‘‘Byañjanassa sabhāvaniruttitā, atthassa suttādīhi avilomanaṃ yuttabhāvo’’ti iminā asabhāvaniruttitā, suttādīhi vilomanañca ayuttabhāvoti dīpeti, tena yuttāyuttīnaṃ hetuṃ dasseti.

4. Yonisomanasikārādīti ādisaddena saddhammassavanasappurisūpanissayādisādhāraṇaṃ, asādhāraṇañca deyyapaṭiggāhakādiṃ saṅgaṇhāti. Sambhavatoti yathārahaṃ tassa dhammassa anurūpaṃ. Yāva sabbadhammāti ettha sabbaṃ nāma padesasabbaṃ, na sabbasabbanti. Ayañhi sabbasaddo yathā paṭhamavikappe sutte āgatadhammavasena padesavisayo, evaṃ dutiyavikappe padaṭṭhānapadaṭṭhānikaniddhāraṇena taṃtaṃpakaraṇaparicchinnadhammaggahaṇato padesavisayo eva, na anavasesadhammavisayoti. Suttāgatadhammānaṃ yāni padaṭṭhānāni, tesañca yānīti evaṃ kāraṇaparamparāniddhāraṇalakkhaṇo padaṭṭhānahāro, parikkhārahāro pana suttāgatadhammānaṃ taṃtaṃpaccayuppannānaṃ paṭihetupaccayatāvisesavibhāvanalakkhaṇoti satipi kāraṇavicāraṇabhāve ayaṃ padaṭṭhānahāraparikkhārahārānaṃ viseso.

5. Yathā ‘‘samānādhikaraṇasamānapade’’tiādīsu ekasaddassa attho samānasaddo, evaṃ ekarasaṭṭhena bhāvanā ‘‘ekuppādā’’tiādīsu (kathā. 473) viya ekalakkhaṇāti ettha ekasaddo samānatthoti āha ‘‘samānalakkhaṇā’’ti. Saṃvaṇṇanāvasenāti ettha kammatthe ana-saddo, saṃvaṇṇetabbatāvasenāti attho. Lakkhaṇāti upalakkhaṇā. ‘‘Nānattakāyanānattasaññino (dī. ni. 3.341, 357, 359; a. ni. 9.24), nānattasaññānaṃ amanasikārā’’tiādīsu sahacāritā daṭṭhabbā. Saññāsahagatā hi dhammā tattha saññāggahaṇena gahitā. ‘‘Dadaṃ mittāni ganthatī’’tiādīsu (saṃ. ni. 1.246; su. ni. 189) samānakiccatā. Piyavacanatthacariyā samānattatāpi hi tattha mittaganthanakiccena samānakiccā gayhanti saṅgahavatthubhāvato. ‘‘Phassapaccayā vedanā’’tiādīsu (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; vibha. 225; udā. 1; netti. 24) samānahetutā. Yathā hi phasso vedanāya, evaṃ saññādīnampi sahajātādinā paccayo hoti evāti tepi samānahetutāya vuttā eva honti. Tathā hi vuttaṃ ‘‘tajjāmanoviññāṇadhātusamphassajā cetanā’’ti (dha. sa. 5), ‘‘phuṭṭho sañjānāti, phuṭṭho cetetī’’tiādi (saṃ. ni. 4.93). Evaṃ ‘‘taṇhāpaccayā upādāna’’nti (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; vibha. 225; udā. 1; netti. 24) evamādipi udāharitabbaṃ. ‘‘Avijjāpaccayā saṅkhārā’’tiādīsu (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; vibha. 225; udā. 1; netti. 24) samānaphalatā daṭṭhabbā. Yathā hi saṅkhārā avijjāya phalaṃ, evaṃ taṇhupādādīnampīti tepi tattha gahitāva honti. Tenāha ‘‘purimakammabhavasmiṃ moho avijjā āyūhanā saṅkhārā nikanti taṇhā upagamanaṃ upādāna’’nti. ‘‘Rūpaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjatī’’ti (paṭṭhā. 1.1.424) vutte taṃsampayuttā vedanādayo vuttā eva honti samānārammaṇabhāvato. Na hi tehi vinā tassa uppatti atthi. Evamādīhīti ettha ādisaddena atthappakaraṇaliṅgasaddantarasannidhānasāmatthiyādīnampi saṅgaho daṭṭhabbo. Atthādivasenapi hi sutte avuttānampi vuttānaṃ viya niddhāraṇaṃ sambhavatīti. Vuttappakārenāti ‘‘vadhakaṭṭhena ekalakkhaṇānī’’tiādinā pāḷiyaṃ, ‘‘sahacāritā’’tiādinā aṭṭhakathāyañca vuttena pakārena.

6. ‘‘Phusanaṭṭhena phasso’’tiādinā niddhāretvā vacanaṃ nibbacanaṃ, taṃ pana padasseva, na vākyassāti āha ‘‘padanibbacana’’nti. Adhippāyanidānānipettha byañjanamukheneva niddhāretabbāni. Nibbacanapubbāparasandhīsu vattabbameva natthīti āha ‘‘visesato byañjanadvāreneva atthapariyesanā’’ti. Pavattinimittaṃ ajjhāsayādi.

7. ‘‘Padaṭṭhāne’’ti idaṃ sutte āgatadhammānaṃ kāraṇabhūtepi dhamme niddhāretvā sabhāgato, visabhāgato ca āvaṭṭanaṃ kātabbanti dassanatthaṃ vuttaṃ, na tantivasena. Tasmā padaṭṭhānaniddhāraṇāya vināpi āvaṭṭanaṃ yuttamevāti siddhaṃ hoti. Padassa vā saddapavattiṭṭhānaṃ padaṭṭhānaṃ padattho. Etasmiṃ pakkhe ‘‘ārambhatha nikkamathāti (saṃ. ni. 1.185; netti. 29; peṭako. 38; mi. pa. 5.1.4) vīriyassa padaṭṭhāna’’nti (netti. 29) ettha yvāyamārambhadhātuādiko attho vutto, taṃ vīriyasaddassa pavattiṭṭhānaṃ vīriyasaddābhidheyyo atthoti evamattho veditabbo. Sesesupi eseva nayo. Sesakaṃ nāmagahitato itaraṃ, taṃ pana tassa paṭipakkhabhūtaṃ vā siyā, aññaṃ vāti āha ‘‘visabhāgatāya aggahaṇena vā’’ti. Saṃvaṇṇanāya yojentoti yathāvuttavisabhāgadhammaniddhāraṇabhūtena atthakathanena pāḷiyaṃ yojento. Tenāha ‘‘desana’’nti. ‘‘Paṭipakkhe’’ti idaṃ nidassanamattaṃ daṭṭhabbaṃ sabhāgadhammavasenapi āvaṭṭanassa icchitattā.

8. Nāmavasenāti sādhāraṇanāmavasena. Pāḷiyaṃ pana ‘‘micchattaniyatānaṃ sattānaṃ, aniyatānañca sattānaṃ dassanapahātabbā kilesā sādhāraṇā’’tiāgatattā (netti. 34) ‘‘dassanapahātabbādināmavasenā’’ti vuttaṃ. Vatthuvasenāti sattasantānavasena. So hi dhammānaṃ pavattiṭṭhānatāya idha ‘‘vatthū’’ti adhippeto. Tenāha – ‘‘puthujjanassa, sotāpannassa ca kāmarāgabyāpādā sādhāraṇā’’tiādi (netti. 34). Vuttavipariyāyenāti nāmato, vatthuto ca āveṇikatāya. Taṃtaṃmaggaphalaṭṭhānañhi taṃtaṃmaggaphalaṭṭhatā, bhabbānaṃ bhabbatā, abhabbānaṃ abhabbatā asādhāraṇā.

9. ‘‘Bhāvite’’ti idaṃ bhāvanākiriyāya upalakkhaṇaṃ, na ettha kālavacanicchāti āha ‘‘bhāvetabbeti attho’’ti. Bhāvanā cettha āsevanāti, kusalasaddopi anavajjaṭṭhoti veditabbo. Paṭipakkhatoti vipakkhato. Visadisūdāharaṇena byatirekato yathādhippetadhammappatiṭṭhānā hesā.

10. Padatthassāti padābhidheyyassa atthassa, sabhāvadhammassa vā.

11.

Nikkhepo desanā. Pabhavo samudayo.

12. ‘‘Avuttānampi saṅgaho’’ti iminā avuttasamuccayattho ca-saddoti dasseti.

13. ‘‘Gāthāruḷhe’’ti iminā pāḷiāgatova pañho veditabbo, na itaroti dasseti. Tenāha ‘‘buddhādīhi byākate’’ti. Tassa atthassāti āraddhassa atthassa, tena ārambhasodhanassa visayamāha. Ettha ca atthadvāreneva padapucchāsodhanampi karīyatīti puna ‘‘tassa atthassā’’ti vuttaṃ. Atha vā vissajjitamhīti vissajjane. Vissajjanasodhanena hi pañhāsodhanaṃ. Pañheti pucchāyaṃ. Gāthāyanti upalakkhaṇaṃ, tena gāthāyaṃ, suttageyyādīsu cāti vuttaṃ hoti. Yamārabbhāti yaṃ sīlādimārabbha gāthādīsu desitaṃ, tasmiṃ ārambheti attho. Pucchitāti pucchākārinī, ‘‘kā ettha padasuddhi, kā pañhāsuddhi, kā ārambhasuddhī’’ti evaṃ pucchākārinī pucchaṃ katvā pavattitā suddhāsuddhaparikkhāti yojanā.

14. Na vikappayitabbāti yathā loke ‘‘jāti sāmaññaṃ, bhedo sāmaññaṃ, sambandho sāmañña’’ntiādinā sāmaññaṃ jātiādiṃ, tabbidhurañca visesaṃ vikappenti parikappenti, evaṃ na vikappayitabbāti attho. Yadā yo kālaviseso ‘‘sve’’ti laddhavohāro, tadā so taṃdivasātikkame ‘‘ajjā’’ti, puna taṃdivasātikkame ‘‘hiyyo’’ti voharīyatīti anavaṭṭhitasabhāvā ete kālavisesā. Disāyapi ‘‘ekaṃ avadhiṃ apekkhitvā puratthimā disā, tato aññaṃ apekkhitvā pacchimā nāma hotī’’tiādinā anavaṭṭhitasabhāvatā veditabbā. Jātiādiapekkhāyāti jātiādidukkhavisesāpekkhāya. Saccāpekkhāyāti saccasāmaññāpekkhāya. ‘‘Taṇhā’’ti vuccamānaṃ kāmataṇhādiapekkhāya sāmaññampi samānaṃ saccāpekkhāya viseso hotīti evamādiṃ sandhāyāha ‘‘esa nayo samudayādīsupī’’ti.

16. Etthāti etasmiṃ buddhavacane. Tenāha ‘‘sikkhattayasaṅkhātassā’’tiādi. Yathārutaṃ yathākathitaṃ saddato adhigataṃ niddhāritaṃ, na atthappakaraṇaliṅgasaddantarasannidhānādippamāṇantarādhigataṃ. ‘‘Atthato dassitā’’ti idaṃ yasmiṃ sutte bhāvanāva kathitā, na pahānaṃ, taṃ sandhāya vuttaṃ.

Nayasaṅkhepavaṇṇanā

17. Taṇhāvijjāhi karaṇabhūtāhi. Saṃkileso pakkho etassāti saṃkilesapakkho, saṃkilesapakkhiko suttattho, tassa nayanalakkhaṇoti yojanā. Vodānapakkhassa suttatthassāti sambandho. Vuṭṭhānagāminiyā, balavavipassanāya ca dukkhādīsu pariññeyyatādīni maggānuguṇo gahaṇākāro anugāhaṇanayo. Yadi evaṃ kathaṃ nayoti āha ‘‘tassa panā’’tiādi. Tattha ‘‘nayavohāro’’ti iminā nayādhiṭṭhānaṃ nayoti vuttanti dasseti.

18. Bādhakādibhāvatoti bādhakapabhavasantiniyyānabhāvato. Aññathābhāvābhāvenāti abādhakaappabhavaasanti aniyyānabhāvābhāvena. Saccasabhāvattāti amusāsabhāvattā. Avisaṃvādanatoti ariyasabhāvādibhāvassa na visaṃvādanato ekantikattāti attho.

19. Saṃkiliṭṭhadhammāti saṃkilesasamannāgatā dhammā saddhammanayakovidāti saccapaṭiccasamuppādādidhammanayakusalā, ekattādinayakusalā vā.

20. Atthavissajjanesūti ‘‘ime dhammā kusalā’’tiādinā (dha. sa. 1) sutte katapañhavissajjanesu ceva aṭṭhakathāya kataatthasaṃvaṇṇanāsu ca. ‘‘Vodāniyā’’ti iminā anavajjadhammā idha kusalāti adhippetā, na sukhavipākāti dasseti. Tassa tassa atthanayassa yojanatthaṃ manasā volokayateti yojanā.

21. Yadi karaṇabhūtaṃ, kathaṃ tassa atthantarābhāvoti āha ‘‘yena hī’’tiādi. Disābhūtadhammānaṃ volokayanasamānayanabhāvato vohārabhūto, kammabhūto ca nayo, na nandiyāvaṭṭādayo viya atthabhūtoti ‘‘vohāranayo, kammanayo’’ti ca vuccati.

Dvādasapadavaṇṇanā

23. Apariyosite padeti uccāraṇavelāyaṃ pade asamatte, vippakateti attho. Pariyosite hi ‘‘pada’’ntve samaññā siyā, na ‘‘akkhara’’nti adhippāyo. Padassa vevacanatāya atthavasena pariyāyaṃ kharantaṃ sañcarantaṃ viya hoti, na evaṃ vaṇṇo avevacanattāti āha pariyāyavasena akkharaṇato’’ti. Na hi vaṇṇassa pariyāyo vijjatī’’ti idaṃ akārādivaṇṇavisesaṃ sandhāya vadati, na vaṇṇasāmaññaṃ. Tassa hi vaṇṇo akkharanti pariyāyo vutto evāti.

Akkharasaddassa atthaṃ vatvā tappasaṅgena vaṇṇasaddassapi vattuṃ ‘‘kenaṭṭhena vaṇṇo’’tiādimāha. Tattha nanu padena, vākyena vā attho saṃvaṇṇīyati, na akkharenāti codanaṃ manasi katvā āha ‘‘vaṇṇo eva hī’’tiādi. Padādibhāvenāti padavākyabhāvena. Yathāsambandhanti yathāsaṅketaṃ. Ayaṃ-saddo imassatthassa vācako, ayaṃ attho imassa saddassa vacanīyoti yathāgahitasaṅketānurūpaṃ saddatthānaṃ vācakavacanīyabhāvo. Atha vā yvāyaṃ saddatthānaṃ aññamaññaṃ avinābhāvo, so sambandho. Tadanurūpaṃ ekakkharaṃ nāmapadaṃ ‘‘mā evaṃ maññasī’’tiādīsu -kārādi. Kecīti abhayagirivāsino. Te hi abhidhammadesanaṃ ‘‘manasādesanā’’ti vadanti, yato rāhulācariyo ‘‘visuddhakaruṇānaṃ manasādesanā vācāya akkharaṇato akkharasaññitā’’ti āha.

Satvappadhānanti drabyappadhānaṃ. Nāmapade hi drabyamāvibhūtarūpaṃ, kiriyā anāvibhūtarūpā yathā ‘‘phasso’’ti (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; vibha. 225; udā. 1; netti. 24). Ākhyātapade pana kiriyā āvibhūtarūpā, drabyamanāvibhūtarūpaṃ yathā ‘‘phusatī’’ti. Tena nesaṃ satvakiriyāppadhānatā vuttā. Kiriyāvisesaggahaṇanimittanti kiriyāvisesāvabodhahetu kiriyāvisesadīpanato, yathā ‘‘cirappavāsi’’nti (dha. pa. 219) ettha pa-saddo vasanakiriyāya viyogavisiṭṭhataṃ dīpeti. ‘‘Evaṃ manasi karotha, mā evaṃ manasākatthā’’tiādīsu kiriyāvisesassa jotako evaṃ-saddo. ‘‘Evaṃsīlā (dī. ni. 3.142) evaṃdhammā’’tiādīsu (dī. ni. 2.13; ma. ni. 3. 198; saṃ. ni. 5.378) satvavisesassa. Evaṃ sesanipātapadānampīti adhippāyo. Tenāha ‘‘kiriyāya…pe… nipātapada’’nti.

Saṅkhepato vuttaṃ, kiṃ pana tanti āha ‘‘padābhihita’’nti. Atha vā saṅkhepato vuttaṃ, yo akkharehi saṅkāsitoti vuccati. Padābhihitaṃ padehi kathitaṃ, yo padehi pakāsitoti vuccati. Tadubhayaṃ, yadi padasamudāyo vākyaṃ, tassa ko paricchedo. Yāvatā adhippetatthapariyosānaṃ, tāvatā ekavākyantipi vadanti, bahūpettha pakāre vaṇṇenti. Kiṃ tehi, sākhyātaṃ sābyayaṃ sakārakaṃ savisesanaṃ ‘‘vākya’’nti daṭṭhabbaṃ. Nanu ca padenapi attho byañjīyatīti codanaṃ manasi katvā āha ‘‘padamattasavanepi hī’’tiādi. Ākāresu vākyavibhāgesu abhihitaṃ kathitaṃ nibbacanaṃ ākārābhihitaṃ nibbacanaṃ. ‘‘Abhihitanti ca pāḷiāgata’’nti vadanti.

‘‘Nibbānaṃ maggati, nibbānatthikehi vā maggīyati, kilese vā mārento gacchatīti maggo’’tiādinā (dha. sa. aṭṭha. 16) nibbacanānaṃ vitthāro. Taṃniddesakathanattā niddesoti imamatthamāha ‘‘nibbacanavitthāro niravasesadesanattā niddeso’’ti. Padehīti vākyāvayavabhūtehi, vākyato vibhajjamānehi vā ākhyātādipadehi. Tenāha ‘‘vākyassa vibhāgo’’ti, tathā cāha ‘‘apariyosite’’tiādi. Apare pana ‘‘pakatipaccayalopādesādivasena akkharavibhāgo ākāro, niruttinayena padavibhāgo nibbacanaṃ, vākyavibhāgo niddeso. Vaṇṇapadavākyāni hi avibhattāni, vibhattāni ca cha byañjanapadānī’’ti vadanti. Chaṭṭhaṃ vacananti chaṭṭhaṃ padaṃ. Kātabbanti ‘‘akkharaṃ padaṃ byañjanaṃ ākāro tatheva nirutti niddeso chaṭṭhavacana’’nti gāthāyaṃ evaṃ kattabbaṃ, saṃvaṇṇanāvasena vā ākārapadaṃ catutthaṃ kātabbanti attho. Sabbo saddavohāro vibhattehi, avibhattehi ca akkharapadavākyeheva, tadaññappakāro natthīti āha ‘‘yānimānī’’tiādi.

24. Kāsanāsaddo kammatthoti dassetuṃ ‘‘kāsīyatī’’tiādi vuttaṃ. Padehi tāva atthassa saṅkāsanā, pakāsanā ca hotu, padāvadhikāpi saṃvaṇṇanā icchitāti akkharehi pana kathanti āha ‘‘akkharehi suyyamānehī’’tiādi. Padatthasampaṭipattīti padābhidheyyaatthāvabodho. ‘‘Akkharehi saṅkāsetī’’tiādinā akkharakaraṇaṃ saṅkāsanabhūtaṃ ugghaṭanakiriyaṃ vadantena yathāvutto attho sādhitoti dassetuṃ ‘‘tathā hī’’tiādi vuttaṃ.

Vibhajanuttānīkammapaññattīti ekattaniddeso samāhāroti ayaṃ dvandasamāso. Ubhayenāti ‘‘vivaraṇā, vibhajanā’’ti iminā dvayena. Etehīti ettha eva-kāro luttaniddiṭṭhoti āha ‘‘etehi evā’’ti. ‘‘Saṅkāsanā…pe… abhāvato’’ti iminā yathādhippetaanūnāvadhāraṇaphalaṃ dasseti. Ugghaṭanādīti ādisaddena vipañcananayāni saṅgaṇhāti.

25. Sammā yuttoti sammā aviparītaṃ, anavasesato ca yutto sahito. Tathā hi vuttaṃ ‘‘anūnā’’ti. Sabbo hi pāḷiattho atthapadaatthanayehi anavasesato saṅgahito. Tenāha ‘‘sabbassa hī’’tiādi.

26. Kasmā panettha mūlapadapadaṭṭhānāni asaṅgahitānīti? Padatthantarābhāvato. Mūlapadāni hi nayānaṃ samuṭṭhānamattattā padaṭṭhānānīti dassitoyaṃ nayo. Tena vuttaṃ ‘‘ito vinimutto koci nettipadattho natthī’’ti.

Nettiyā kāraṇabhūtāya. Hārā saṃvaṇṇetabbāti suttassa atthasaṃvaṇṇanāvasena hārā vitthāretabbā. Svāyanti so ayaṃ saṃvaṇṇanākkamo. Yena anukkamena nettiyaṃ desitā, teneva sutte atthasaṃvaṇṇanāvasena yojetabbāti. Evaṃ siddheti desanākkameneva siddhe. Ayaṃ ārambhoti ‘‘soḷasa hārā paṭhama’’nti evaṃ pavatto ārambho. Imamatthanti imaṃ vuccamānaniyamasaṅkhātaṃ atthaṃ.

Yadi desitakkameneva hāranayā sutte yojetabbā siyuṃ, kiṃ so kamo kāraṇanirapekkho, udāhu kāraṇasāpekkhoti? Kiñcettha – yadi tāva kāraṇanirapekkho hāranayānaṃ anukkamo, aneke atthā vuccamānā avassaṃ ekena kamena vuccantīti. Evaṃ sante yena kenaci kamena sutte yojetabbā siyuṃ, tathā sati niyamo niratthako siyā. Atha kāraṇasāpekkho, kiṃ taṃ kāraṇanti? Itaro kāraṇagavesanaṃ akatvā attho evettha gavesitabboti adhippāyena ‘‘nāyamanuyogo na katthaci anukkame nivisatī’’ti vatvā ‘‘na pana mayaṃ devānaṃpiyassa manorathavighātāya cetemā’’ti kamakāraṇaṃ vicārento ‘‘apicā’’tiādinā desanāhārassa tāva ādito desanāya kāraṇaṃ patiṭṭhapeti. Tattha dhammadesanāya nissayo assādādīnavanissaraṇāni, sarīraṃ āṇatti. Pakatiyā sabhāvena. Niddhāraṇena vināpi patiṭṭhābhāvato nissayabhāvato.

‘‘Tathā hi vakkhatī’’tiādinā yathāvuttaṃ atthaṃ pākaṭataraṃ karoti. Esa nayo itaresupi.

Vicayānantaranti vicayahārānantaraṃ. Sesesupi eseva nayo. Tathā hīti lakkhaṇahāravibhaṅge yuttāyuttānaṃ kāraṇaparamparāya pariggahitasabhāvānaṃ avuttānampi ekalakkhaṇatāya gahaṇaṃ vuttaṃ.

Atthato niddhāritānanti atthuddhārapubbāparānusandhiādiatthato suttantarato uddhaṭānaṃ saṃvaṇṇiyamānasutte ānītānaṃ pāḷidhammānaṃ. Saddato, pamāṇantarato ca laddhānaṃ idha vicāretabbattā āha ‘‘niravasesato’’ti. Atthassāti abhidheyyatthassa. Dhammassāti sabhāvadhammassa. Tattha tattha taṃ abhiniropetīti tasmiṃ tasmiṃ atthe, dhamme ca taṃ nāmaṃ abhiniropeti, ‘‘ayamevaṃnāmo’’ti voharati. ‘‘Atthassa, dhammassā’’ti padadvayena sāmaññato attho, dhammo ca anavasesetvā gahitoti āha ‘‘anavasesapariyādāna’’nti, yato vuttaṃ ‘‘tattha tatthā’’ti. Tathāti yathā anavasesatthāvabodhadīpakaṃ anavasesapariyādānaṃ kataṃ catubyūhapāḷiyaṃ, evaṃ punappunaṃ gabbhamupetīti ettha asaddavatī atthā pavattivasena labbhamānā sammāpaṭipatti uddhaṭāti upasaṃhārattho tathā-saddo.

Tenevāti suttantarasaṃsandanassa sabhāgavisabhāgadhammantarāvaṭṭanūpāyabhāvato eva. Yatoti sabhāgavisabhāgadhammāvaṭṭanassa sādhāraṇādidhammavibhajanūpāyattā. Paṭivibhattasabhāveti paṭibhāgabhāvena vibhattasabhāve.

Te dhammāti paṭipakkhato parivattitadhammā. Na pariyāyavibhāvanā paññattivibhāgapariggāhikāti āha ‘‘pariyā…pe… subodhanañcā’’ti.

Pucchāvisodhanaṃ vissajjanaṃ. Ārambhavisodhanaṃ desanāya atthakathanaṃ. Tadubhayavicāro dhātādīsu asammuyhantasseva sambhavatīti āha ‘‘dhātāyatanā…pe… sampādetu’’nti. Suddho ārambhotiādipāḷinidassanenapi ayamevattho udāhaṭoti veditabbaṃ.

‘‘Kāraṇākāro’’ti padaṭṭhānaṃ sandhāya vadati. Pabhedato desanākāroti vevacanaṃ. Niddhāretvā vuccamānānīti uddharitvā samāropiyamānānīti adhippāyo. Suttassa atthaṃ tathattāvabodhāyāti suttassa padatthāvagamamukhena catusaccābhisamayāya.

Veneyyattayayutto atthanayattayūpadeso ‘‘veneyyattayappayojito’’ti vutto. Veneyyattayañhi paccayasamavāye tadupadesaphalaṃ adhigacchantaṃ atthaṃ payojeti nāmāti. Tadanukkamenevāti tesaṃ ugghaṭitaññuādīnaṃ desanānukkameneva. Teti tayo atthanayā. Tesanti ugghaṭitaññuādīnaṃ. Yathā uddesādīnaṃ saṅkhepamajjhimavitthāravuttiyā tiṇṇaṃ puggalānaṃ upakāratā, evaṃ tesaṃ atthanayānaṃ. Tassāti atthanayatthassa. Tatthāti tassaṃ tassaṃ bhūmiyaṃ.

Samuṭṭhānaṃ nidānaṃ. Anekadhā saddanayato, niruttinayato cāti anekappakāraṃ. Padattho saddattho. Vidhi anuvādoti idamettha vidhivacanaṃ, ayamanuvādoti ayaṃ vibhāgo veditabbo. Samādhātabboti pariharitabbo. Anusandhīyā anurūpaṃ nigametabbanti yāya anusandhiyā sutte upari desanā pavattā, tadanurūpaṃ saṃvaṇṇanā nigametabbā. Payojananti phalaṃ. Piṇḍatthoti saṅkhepattho. Anusandhīti pucchānusandhiādianusandhi. Upogghāṭoti nidassanaṃ. Cālanāti codanā. Paccupaṭṭhānaṃ parihāro.

Pakatiādipadāvayavaṃ bhinditvā kathanaṃ bhedakathā yathā ‘‘dibbantīti devā’’ti (ma. ni. aṭṭha. 1.153). Padassa atthakathanaṃ tatvakathā yathā ‘‘buddhoti yo so bhagavā sayambhū anācariyako’’ti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161). Pariyāyavacanaṃ vevacanaggahaṇaṃ yathā ‘‘paññā pajānanā’’ti (dha. sa. 16). Vicayayutticatubyūhaparivattanahārekadesasaṅgahitā, vevacanahārasaṅgahitā cāti āha ‘‘te idha katipayahārasaṅgahitā’’ti.

Attano phalaṃ dhāretīti dhammoti hetuno dhammabhāvo veditabbo. Ñāpakahetūpi ñāṇakaraṇaṭṭhena kārake pakkhipitvā āha ‘‘kārako sampāpakoti duvidho’’ti. Puna cakkhubījādinibbattakameva kāraṇaṃ katvā dassento ‘‘puna…pe… tividho’’tiādimāha. ‘‘Tayo kusalahetū’’tiādinā (dha. sa. 1059-1060) āgatā alobhādayo, lobhādayo ca hetuhetu nāma. ‘‘Cattāro kho, bhikkhave, mahābhūtā hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāyā’’tiādinā (ma. ni. 3.86) āgato paccayahetu nāma. Kusalākusalaṃ kammaṃ attano vipākaṃ pati uttamahetu nāma. Cakkhādibījādi cakkhuviññāṇaaṅkurādīnaṃ asādhāraṇahetu nāma. Kusalākusalānaṃ satipi paccayadhammabhāve iṭṭhāniṭṭhaphalavisesahetubhāvadassanatthaṃ visuṃ gahaṇaṃ, saddamaggānaṃ pana ñāpakasampāpakahetubhāvadassanatthanti daṭṭhabbaṃ. Aṅkurādikassa asādhāraṇahetu bījādisamānajātiyahetutāya sabhāgahetu. Sādhāraṇahetu bhusasalilādiasamānajātiyatāya asabhāgahetu. Indriyabaddhasantāniko ajjhattikahetu, itaro bāhirahetu. Keci pana ‘‘sasantāniko ajjhattikahetu, itaro bāhirahetū’’ti vadanti. Pariggāhako upatthambhako. Paramparahetu upanissayapaccayo.

Nibbānassa anibbattaniyepi samudayappahānasamudayanirodhānaṃ adhigamādhigantabbabhāvato nibbānaṃ pati maggassa hetubhāvo viya maggaṃ pati nibbānassa phalabhāvo upacārasiddhoti āha ‘‘phalapariyāyo labbhatī’’ti.

Paṭipajjamānabhūmi maggadhammā. Paṭipannabhūmi phaladhammā.

Kiccatoti sarasato. Lakkhaṇatoti upalakkhaṇato. Sāmaññatoti samānabhāvato. Tena samānahetutā, samānaphalatā, samānārammaṇatā ca gahitā hotīti. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā lakkhaṇahāraniddesavaṇṇanāyaṃ vuttameva.

Apicettha sampayogavippayogavirodhapakaraṇaliṅgasaddantarasannidhānasāmatthiyādīnampi vasena nayavibhāgo veditabbo. Tattha sampayogato tāvanayavibhāgo – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta’’nti (a. ni. 1.48) cittassa lahuparivattitā gahitā, taṃsampayogato cetasikānampi gahitāva hoti aññattha nesaṃ cittena sampayogadīpanato. Atha vā ‘‘saññino’’ti. Saññāsahitatāvacanena hi nesaṃ vedanācetanādivantatāpi sampayogato dīpitā hoti.

Vippayogato – ‘‘ahetukā’’ti. Hetusampayuttā hi dhammā ‘‘sahetukā’’ti vuttāti tabbidhurā dhammā vippayogato ‘‘ahetukā’’ti vuttāti viññāyati. Atha vā ‘‘asaññino’’ti. Saññāvippayuttā hi dhammapavatti idhādhippetā, na saññāya abhāvamattanti viññāyati.

Virodhato – ‘‘aṭṭhamako (yama. 3.indriyayamakapāḷi.439), saddhānusārī’’ti (pu. pa. mātikā 7.36) ca vutte taṃ santatiyaṃ saṃyojanattayappahānaṃ viññāyati, tathā ‘‘sati vā upādisese anāgāmitā’’ti (dī. ni. 2.404; ma. ni. 1.137) vutte pañcorambhāgiyasaṃyojanappahānaṃ, ‘‘diṭṭheva dhamme aññā’’ti (dī. ni. 2.404; ma. ni. 1.137) vutte anavasesasaṃyojanappahānaṃ viññāyati.

Pakaraṇato – ‘‘abyākatā dhammā’’ti (dha. sa. mātikā). Adhikārato hi kusalākusalabhāvena na kathitāti ñāyati. ‘‘Upadhī hi narassa socanā’’ti (saṃ. ni. 1.12, 144) ca. Bāhirā hi dhammā idha ‘‘upadhī’’ti adhippetāti viññāyati.

Liṅgato – ‘‘sītenapi ruppati, uṇhenapi ruppatī’’tiādi (saṃ. ni. 3.79). Sītādiggahaṇena hi liṅgena bhūtupādāyappakārasseva dhammassa rūpabhāvo, na itarassa.

Saddantarasannidhānato – ‘‘kāyapassaddhi, kāyāyatana’’nti. ‘‘Yā vedanākkhandhassā’’tiādivacanato hi purimo kāyasaddo samūhavācī, itaro āyatanasaddasannidhānato pasādavācī.

Sāmatthiyato – ‘‘sabbaṃ, bhikkhave, ādittaṃ (saṃ. ni. 4.28; mahāva. 54), sabbe tasanti daṇḍassā’’ti (dha. pa. 129) ca, tathā ‘‘sabbāvantaṃ lokaṃ mettāsahagatena cetasā…pe… pharitvā viharatī’’tiādi (dī. ni. 1.556; 3.308; ma. ni. 1.77, 232, 459, 509; 2.309; 3.230; vibha. 642). Ettha hi satipi sabbasaddassa anavasesasattavācakatte ādittatā sāpekkhasseva atthassa vācakattā padesavācī sabbasaddo, lokasaddopi sattavācī. Sattārammaṇā hi appamaññāti. Tathā ‘‘mātaraṃ pitaraṃ hantvā’’ti (dha. pa. 294-295) sabbena sabbaṃ hi sapaṭikkhepato, mātupitughātakammassa ca mahāsāvajjatāpavedanato, idha ca tadanuññāya katāya mātupituṭṭhāniyā tādisā keci pāpadhammā veneyyavasena gahitā viññāyati. Ke pana teti? Taṇhāmānā. Taṇhā hi jananī sattānaṃ. ‘‘Taṇhā janeti purisa’’nti (saṃ. ni. 1.55-57) hi vuttaṃ. Pituṭṭhāniyo māno taṃ nissāya attasampaggaṇhato ‘‘ahaṃ asukassa ruñño, rājamahāmattassa vā putto’’ti yathā. Sāmatthiyādīnanti ādisaddena desapakatiādayo saṅgayhanti.

Labbhamānapadatthaniddhāraṇamukhenāti tasmiṃ tasmiṃ sutte labbhamānaassādādihārapadatthaniddhāraṇadvārena. Yathālakkhaṇanti yaṃ yaṃ lakkhaṇaṃ, lakkhaṇānurūpaṃ vā yathālakkhaṇaṃ. Hetuphalādīni upadhāretvā yojetabbāni tesaṃ vasenāti adhippāyo. Idāni hetuphalādayo ye yasmiṃ hāre savisesaṃ icchitabbā, te dassetuṃ ‘‘visesato panā’’tiādimāha. Taṃ suviññeyyameva.

Niddesavāravaṇṇanā niṭṭhitā.

4. Paṭiniddesavāravaṇṇanā

1. Desanāhāravibhaṅgavaṇṇanā

5. Anvatthasaññatanti atthānugatasaññabhāvaṃ, ‘‘desanāhāro’’ti ayaṃ saññā anvatthā atthānugatāti attho.

Avuttamevāti pubbe asaṃvaṇṇitapadameva. ‘‘Dhammaṃ vo’’tiādi (ma. ni. 3.420) vacanassa sambandhaṃ dassetuṃ ‘‘kattha panā’’tiādi vuttaṃ. Tepiṭakassa hi buddhavacanassa saṃvaṇṇanālakkhaṇaṃ nettippakaraṇaṃ, tañca pariyattidhammasaṅgāhake suttapade saṃvaṇṇetabbabhāvena gahite gahitameva hoti. Tenāha ‘‘desanāhārena…pe… dassetī’’ti.

Yesaṃ assādādīnaṃ vibhajanalakkhaṇo desanāhāro, te gāthāya, idhāpi ca āgate ‘‘assādaṃ ādīnava’’ntiādinā udāharaṇavasena vibhajituṃ ‘‘tattha katamo assādo’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’ti gāthāyaṃ vutto katamo assādo. Atha vā ‘‘assādaṃ ādīnava’’ntiādinā yo idha assādādīnaṃ uddeso, tattha katamo assādoti ceti attho. Esa nayo sesesupi. Kammakaraṇatthabhinnassa visayavisayitālakkhaṇassa assādadvayassa nidassanatthaṃ gāthādvayudāharaṇaṃ, tathā kāmavipariṇāmalakkhaṇassa, vaṭṭadukkhalakkhaṇassa cāti duvidhassāpi ādīnavassa nidassanatthaṃ ‘‘ariyamaggo nibbāna’’nti duvidhassāpi nissaraṇassa nidassananidassanatthañca dve dve gāthā udāhaṭā.

Dhammo have rakkhati dhammacārinti (jā. 1.10.102-103; netti. 5, 26, 31; peṭako. 22) ettha dhammacārino maggaphalanibbānehi sātisayārakkhā sambhavati, sampattibhavassāpi vipariṇāmasaṅkhāradukkhatāhi duggatibhāvo icchitovāti adhippāyenāha ‘‘nissaraṇaṃ anāmasitvā’’ti. Tathā hi vakkhati ‘‘nibbānaṃ vā upanidhāya sabbā upapattiyo duggatī’’ti.

Avekkhassūti vidhānaṃ. Tassā pana avekkhāya pavattiākāro, visayo, kattā ca ‘‘suññato, lokaṃ, mogharājā’’ti padattayena vuttāti āha – ‘‘suññato…pe… āṇattī’’ti. Tattha saṅkhārānaṃ suññatā anattasabhāvatāya, attasuññatāya ca siyā. Yato te na vasavattino, attasāravirahitā ca, yato te anattā, rittā, tucchā ca attanā, tadubhayaṃ dasseti ‘‘avasavattitā’’tiādinā. Evaṃ maccutaro siyāti evaṃ paṭipattiyā maccutaro bhaveyyāti attho. Parikappetvā vidhiyamānassa maccutaraṇassa pubbabhāgapaṭipadā desanāya paccakkhato sijjhamānaṃ sātisayaṃ phalanti āha ‘‘tassa yaṃ…pe… phala’’nti.

6. Udāharaṇavasenāti nidassanavasena. Tattha ‘‘puggalavibhāgenā’’ti iminā ugghaṭitaññuādipuggalapayojito assādādīsu bhagavato desanāvisesoti dasseti.

Ghaṭitamattanti sotadvārānusārena manodvārikaviññāṇasantānena ālambitamattaṃ. Sassatādiākārassāti sassatucchedākārassa. Idañhi dvayaṃ dhammadesanāya cāletabbaṃ, na anulomikakhanti, yathābhūtañāṇaṃ vā. Etasmiñhi catukke āsayasāmaññatā. Vuttañhetaṃ –

‘‘Sassatucchedadiṭṭhī ca, khanti cevānulomikā;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaññita’’nti. (visuddhi. mahāṭī. 1.136; dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā, verañjakaṇḍavaṇṇanā; vi. vi. ṭī. 1.verañjakaṇḍavaṇṇanā);

Calanāyāti vikkhambhanāya. Parānuvattiyāti samucchedanāya. Ugghaṭite jānātīti ugghaṭitaññūti mūlavibhujādipakkhepena saddasiddhi veditabbā. Vipañcitanti ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya bhāvanapuṃsakaniddesoti āha ‘‘mandaṃ saṇika’’nti. Nissaraṇaādīnavanissaraṇaassādādīnavanissaraṇānaṃ vibhāvanā veneyyattayavinayanasamatthā.

Cattāroti assādo ca ādīnavo ca assādo ādīnavo ca assādo nissaraṇañcāti ete cattāro. Yadi nissaraṇavibhāvanā veneyyavinayanasamatthā, kasmā pañcamo na gahitoti āha ‘‘ādīnavāvacanato’’ti. Yadi hi ugghaṭitaññuṃ sandhāya ayaṃ nayo vuccati, nissaraṇamattena siddhaṃ siyā. Atha vipañcitaññuṃ, neyyaṃ vā, ādīnavo ca nissaraṇañca assādo ca ādīnavo nissaraṇañca vattabbo siyā? Tathā appavattattā na gahito. Tenāha ‘‘ādīnavāvacanato’’tiādi. Desananti sāmaññato gahitaṃ ‘‘suttekadesaṃ gāthaṃ vā’’ti viseseti. Padaparamaaggahaṇañcettha saupāyassa nissaraṇassa anāmaṭṭhattā.

‘‘Kalyāṇa’’nti iminā iṭṭhavipāko, ‘‘pāpaka’’nti aniṭṭhavipāko adhippetoti āha ‘‘ayaṃ assādo, ayaṃ ādīnavo’’ti. Lābhādīnaṃ puññaphalattā tadanurodhaṃ vā sandhāya ‘‘ayaṃ assādo’’ti vuttaṃ. Tabbipariyāyena alābhādīnaṃ ādīnavatā veditabbā.

Kāmāti kilesakāmasahitā vatthukāmā. Virūparūpenāti appatirūpākārena. Mathentīti maddanti. Pabbajitomhīti pabbajjaṃ upagato amhi. Apaṇṇakanti avirajjhanakaṃ. Sāmaññanti samaṇabhāvo. Samitapāpabhāvoyeva seyyo sundarataro.

Tattha ‘‘kāmā hi citrā madhurā manoramā’’ti ayaṃ assādo, ‘‘virūparūpena mathenti citta’’nti ayaṃ ādīnavo, ‘‘apaṇṇakaṃ sāmañña’’nti idaṃ nissaraṇanti āha ‘‘ayaṃ…pe… nissaraṇañcā’’ti.

Phalādīnaṃ ekakavasena ca tikavasena ca pāḷiyaṃ udāhaṭattā vuttaṃ ‘‘dukavasenapī’’ti.

Sukhā paṭipadā, dukkhā paṭipadāti yā dve paṭipadā, tāsu ekekā dandhakhippābhiññatāya dve dve hontīti āha ‘‘paṭipadābhiññākato vibhāgo paṭipadākato hotī’’ti. Katapubbakiccassa pathavīkasiṇādīsu sabbapaṭhamaṃ ‘‘pathavī’’tiādinā pavattamanasikāro paṭhamasamannāhāro. Upacāranti upacārajjhānaṃ. Paṭipajjitabbatāya jhānampi ‘‘paṭipadā’’ti vuccati. Tadaññā heṭṭhimapaññato adhikā paññāti katvā ‘‘abhiññā’’ti vuccati.

Kileseti nīvaraṇappakāre, taṃsahagatakilese ca. Aṅgapātubhāvanti vitakkādijhānaṅgapaṭilābhaṃ.

Abhinivisantoti paṭṭhapento. Rūpārūpaṃ pariggaṇhantoti rūpārūpadhamme lakkhaṇādīhi paricchinditvā gaṇhanto. Pariggahitarūpārūpassa maggapātubhāvadandhatā ca nāmarūpavavatthānādīnaṃ kicchasiddhiyā siyāti na rūpārūpapariggahakicchatāya eva dukkhāpaṭipadatā vattabbāti ce? Na, nāmarūpavavatthāpanādīnaṃ paccanīkakilesamandatāya sukhasiddhiyampi tathāsiddhavipassanāsahagatānaṃ indriyānaṃ mandatāya maggapātubhāvato. Rūpārūpaṃ pariggahetvāti akicchenapi pariggahetvā, kicchena pariggahite vattabbameva natthi. Evaṃ sesesupi. Nāmarūpaṃ vavatthāpentoti ‘‘nāmarūpamattametaṃ, na añño koci sattādiko’’ti vavatthāpanaṃ karonto. Kataro panettha vāro yuttarūpoti? Yo koci sakiṃ, dvikkhattuṃ, anekasatakkhattunti evamādīsu hi vikkhambhanavāresu sakiṃ, dvikkhattuñca vikkhambhanavāro sukhā paṭipadā eva, na tato uddhaṃ sukhā paṭipadā hoti, tasmā tikkhattuṃ vikkhambhanavārato paṭṭhāya dukkhā paṭipadā veditabbā. Apica kalāpasammasanāvasāne udayabbayānupassanāya uppannassa vipassanupakkilesassa tikkhattuṃ vikkhambhanena kicchatāvāro dukkhā paṭipadā veditabbā. Ettha dandhattā paṭipadāya etassa akicchattepi purimānaṃ kicchatte dukkhāpaṭipadatā vuttanayāva. Yassa pana sabbattha akicchatā, tassa paramukkaṃsagatā sukhā paṭipadā veditabbā.

Yathā nāmarūpapariggahakicchatāya maggapātubhāvadandhatāya dukkhā paṭipadā dandhābhiññā vuttā, tathā tabbipariyāyena catutthī, tadubhayavomissatāvasena dutiyā, tatiyā ca ñātabbāti dassento āha ‘‘iminā…pe… veditabbā’’ti. Vaṭṭadukkhato niyyānassa adhippetattā ‘‘vipassanāpakkhikā evā’’ti vuttaṃ.

Hetupāyaphalehīti ettha taṇhācaritatā, mandapaññatā ca paṭhamāya paṭipadāya hetu, taṇhācaritatā, udatthapaññatā ca dutiyāya, diṭṭhicaritatā, mandapaññatā ca tatiyāya, diṭṭhicaritatā, udatthapaññatā ca catutthiyā. Upāyo pana yathākkamaṃ satisamādhivīriyapaññindriyāni, satipaṭṭhānajhānasammappadhānasaccāni ca upanissayabhūtāni. Phalaṃ vaṭṭadukkhato niyyānaṃ.

Samādhimukhenāti samādhimukhena bhāvanānuyogena. Tenevāha ‘‘samathapubbaṅgamāya vipassanāyā’’ti. Idhāti imasmiṃ nettippakaraṇe. Vakkhati ‘‘rāgavirāgā cetovimutti sekkhaphala’’nti, ‘‘rāgavirāgā cetovimuttikāmadhātusamatikkama’’nti ca. Soti anāgāmī.

Tenāti paṭipakkhena. Tatoti paṭipakkhato. Samānādhikaraṇavasena ca cetovimuttisaddānaṃ samāsaṃ katvā bhinnādhikaraṇavasena vattuṃ ‘‘atha vā’’tiādi vuttaṃ. Puna ‘‘cetaso vā’’tiādinā aññapadatthavasena cetovimuttipadānaṃ samāsaṃ dasseti. Viññāṇapariyāyena ceto-saddena vuttayojanā na sambhavatīti āha ‘‘yathāsambhava’’nti.

-saddo gatiattho, gati cettha ñāṇagati adhippetāti āha ‘‘hātabbāti gametabbā’’ti. Netabbāti ñāpetabbā.

7. Tanti puggalavibhāgaṃ. Ñāṇavibhāgenāti sutamayādiñāṇappabhedena. Nibbattananti uppādanaṃ. Tatthāti tasmiṃ ugghaṭitaññutātiādipuggalavibhāgabhūte desanābhājane. Desanāyanti sutte. Taṃ dassetunti taṃ puggalavibhāgaṃ dassetuṃ. ‘‘Svāyaṃ hāro kathaṃ sambhavatī’’ti keci paṭhanti.

ti vuttappakāradhammatthānaṃ vīmaṃsanapaññā. Adhikāratoti ‘‘satthā vā dhammaṃ desayatī’’tiādiadhikārato. Sāmatthiyato ugghaṭitaññuādiveneyyavinayanasamatthabhāvato. Pariyattidhammassa upadhāraṇanti etthāpi ‘‘adhikārato sāmatthiyato vā’’ti ānetvā yojetabbaṃ.

‘‘Vīmaṃsādipariyāyavatī paṭhamavikappavasena, vīmaṃsādivibhāgavatī dutiyavikappavasena, cintāya hetubhūtāya nibbattā cintāmayī’’ti evamādivuttanayānusārena sakkā yojetunti āha ‘‘sesaṃ vuttanayamevā’’ti.

Sutacintāmayañāṇesūti sutamayañāṇe ca cintāmayañāṇe ca sutacintāmayañāṇesu ca sutacintāmayañāṇesūti ekadesasarūpekaseso veditabbo. Cintāmayañāṇeyeva hi patiṭṭhitā mahābodhisattā carimabhave vipassanaṃ ārabhanti, itare sutacintāmayañāṇesūti. Tehīti tathā paṭhantehi. Vuttanayenāti ‘‘upādārūpaṃ pariggaṇhāti, arūpaṃ pariggaṇhātī’’tiādinā paṭipadākathāyaṃ (netti. aṭṭha. 5) vuttanayena.

8. Parato ghoso paccayabhūto etissāti adhippāyo. ‘‘Paccattasamuṭṭhitena ca yonisomanasikārenā’’ti idaṃ āvuttinayena dutiyaṃ āvaṭṭatīti veditabbaṃ. Tena sāvakānaṃ bhāvanāmayañāṇuppatti saṅgahitā hoti. Sāvakānameva vā ñāṇuppatti idhādhippetā ugghaṭitaññuādivibhāgakathanato. Etasmiṃ pakkhe pubbe vuttaekasesanayopi paṭikkhitto daṭṭhabbo. ‘‘Āsayapayogapabodhassa nipphāditattā’’ti etena pacchimacakkadvayapariyāpannāni pubbahetusaṅgahāni sutacintāmayañāṇāni sandhāya ‘‘imā dve paññā atthī’’ti vuttanti dasseti. Atthibhāvo cetāsaṃ paṭipakkhena anupaddutatā veditabbā. Aparikkhatattā anabhisaṅkhatattā. Sutamayañāṇassāpi purimasiddhassa.

9. Desanāpaṭipadāñāṇavibhāgehīti nissaraṇadesanādidesanāvibhāgehi, dukkhāpaṭipadādipaṭipadāvibhāgehi, sutamayañāṇādiñāṇavibhāgehi.

Avasiṭṭhapārisajjenāti khattiyagahapatiparisapariyāpannena. Aṭṭhannanti khattiyaparisā brāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisāti imāsaṃ aṭṭhannaṃ.

Samatthetīti samatthaṃ sambandhatthaṃ karoti.

Tameva dvādasapadabhāvaṃ dīpetvāti sambandho. Tadatthassāti chachakkapariyāyatthassa (ma. ni. 3.420 ādayo). Sabbapariyattidhammasaṅgāhakattā chachakkapariyāyassa, tadatthassa ca dhammacakkappavattena suttena (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) saṅgahitattā vuttaṃ ‘‘sabbassāpi…pe… vibhāvento’’ti. Visayibhāvena byañjanapadānaṃ, visayabhāvena atthapadānaṃ sambandhaṃ sandhāyāha ‘‘tesaṃ…pe… sambandhabhāva’’nti.

Padāvayavo akkharāni. Padatthoti padatthāvayavo. Padatthaggahaṇassāti padatthāvabodhassa. Visesādhānaṃ visesuppatti. Vākyabhedeti vākyavisese. Cittaparitosanaṃ cittārādhanaṃ. Buddhinisānaṃ paññāya tejanaṃ tikkhabhāvakaraṇaṃ. Nānāvākyavisayatāpi siddhā hoti padādīhipi saṅkāsanassa siddhattā. Ekavākyavisayatāya hi atthapadānaṃ saṅkāsanādayo yathākkamaṃ akkharādivisayā evāti niyamo siyā. Etenāti atthapadānaṃ nānāvākyavisayatthena.

Ugghaṭanādiatthānīti ugghaṭanavipañcananayanappayojanāni.

10. Upatiṭṭhati etthāti upaṭṭhitanti upaṭṭhitasaddassa adhikaraṇatthataṃ dassetuṃ ‘‘upatiṭṭhanaṭṭhāna’’nti vuttaṃ yathā ‘‘padakkanta’’nti. Tenāha ‘‘idaṃ nesa’’ntiādi. Paṭipattidesanāgamanehīti paṭipattigamanadesanāgamanehi. ‘‘Kicchaṃ vatāyaṃ loko āpanno jāyati ca…pe… jarāmaraṇassā’’tiādinā jarāmaraṇato paṭṭhāya paṭiccasamuppādamukhena vipassanaṃ abhinivisitvā mahāgahanaṃ chindituṃ nisānasilāyaṃ pharasuṃ nisento viya kilesagahanaṃ chindituṃ lokanātho ñāṇapharasuṃ tejento buddhabhāvāya hetusampattiyā paripākagatattā sabbaññutaññāṇādhigamāya vipassanāgabbhaṃ gaṇhāpento antarantarā nānāsamāpattiyo samāpajjitvā anupadadhammavipassanāvasena anekākāravokārasaṅkhāre sammasanto chattiṃsakoṭisatasahassamukhena yaṃ ñāṇaṃ pavattesi, taṃ ‘‘mahāvajirañāṇa’’nti vadanti. Aṭṭhakathāyaṃ pana ‘‘catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇa’’nti (dī. ni. aṭṭha. 3.141) āgataṃ, taṃ devasikaṃ vaḷañjanakasamāpattīnaṃ purecarānucarañāṇaṃ sandhāya vuttaṃ. Yaṃ pana vakkhati ‘‘ñāṇavajiramohajālapadālana’’nti, taṃ saha vipassanāya maggañāṇaṃ veditabbaṃ. Etaṃ brahmacariyanti sāsanabrahmacariyaṃ adhippetanti taṃ dassento ‘‘brahmuno’’tiādimāha.

Desanāyāti karaṇatthe idaṃ karaṇavacanaṃ. Niyuttoti ettha hetuattho antonītoti dassento ‘‘niddhāretvā yojito’’ti āha.

Desanāhāravibhaṅgavaṇṇanā niṭṭhitā.

2. Vicayahāravibhaṅgavaṇṇanā

11. Jātiliṅgakālasādhanavibhattisaṅkhyāvisesādito saddato padavicayo kātabbo. Tattha kariyamāno ca yathāsabhāvaniruttiyā eva kato sukato hotīti dassento ‘‘idaṃ nāmapadaṃ …pe… ayaṃ saddato padavicayo’’ti vatvā ‘‘so panāya’’ntiādimāha. Vattabbaatthasaṃvaṇṇanāti taṃtaṃpadavacanīyassa atthassa bhedaṃ vatvā pariyāyehi vivaritvā kathanaṃ.

Viciyamānassa suttapadassāti pucchāvasena pavattasuttapadassa. ‘‘Suttantarapadānipi pucchāvaseneva pavattānī’’ti vadanti ‘‘na sabbampi suttapada’’nti. Ekasseva padassa sambhavantānaṃ anekesaṃ atthānaṃ uddhāro atthuddhāro. Ekasseva pana atthassa sambhavantānaṃ anekesaṃ padānaṃ uddhāro paduddhāro. Sabbe hi saṃvaṇṇiyamāne sutte labbhamāne sabbe padatthe. Nava suttanteti suttageyyādivasena navappakāre suttasmiṃ ānetvā vicinatīti yojanā. Atha vā ‘‘sabbe nava suttante’’ti iminā pavicayalakkhaṇena hārena suttageyyādīni sabbānipi navappakārāni suttāni vicinatīti attho. Tenāha ‘‘suttageyyādike’’tiādi.

‘‘Kosalānaṃ purā rammā’’tiādikā (su. ni. 982) chapaññāsa gāthā vatthugāthā. ‘‘Pārāyanamanugāyissa’’nti (su. ni. 1137 ādayo) pana ādikā ekūnavīsati gāthā anugītigāthā. Idaṃ nāmaṃ katanti idaṃ ‘‘pārāyana’’nti nāmaṃ kataṃ. Tenāha ‘‘pāraṃ gamanīyā ime dhammā, tasmā imassa dhammapariyāyassa ‘pārāyanantveva adhivacana’’’nti (su. ni. pārāyanatthutigāthā; cūḷani. pārāyanatthutigāthā 149 ādayo). Buddhiyaṃ viparivattamānanti imassa vicayahāravibhaṅgassa desanākāle āyasmā mahākaccāno attano buddhiyaṃ vattamānaṃ katvā evamāhāti yojanā.

Ekaṃsabyākaraṇassa ayanti ekaṃsabyākaraṇīyā, ekaṃsena vā byākātabbattā ekaṃsabyākaraṇīyā, ekaṃsabyākaraṇayoggāti attho. Sesapadadvayepi eseva nayo. Ṭhapanīyāti ṭhapetabbattā abyākaraṇīyāti attho. Samayantaraparicayena nivāraṇadhammaṃ pati saṃsayapakkhando pucchatīti adhippāyenāha ‘‘vimaticchedana’’nti. Pakatiyā pana nivāraṇadhammaṃ ajānanto ñātukāmatāya pucchatīti adiṭṭhajotanāya pucchāpi siyā. Tathā hi vakkhati ‘‘lokassa nivāraṇādīni ajānantenā’’ti.

Ekavatthupariggahāti ekassa abhidheyyatthassa gahaṇato.

Vimuttiparipācakaindriyāni vivaṭṭapakkhe ṭhitassa saddhādayo dhammā, kiṃ panettha ariyānampi indriyalokena saṅgaho hotīti āha ‘‘pariyāpannadhammavasenā’’tiādi.

Kāḷapakkhacātuddasīghanavanasaṇḍameghapaṭalacchādanaaḍḍharattīnaṃ vasena caturaṅgasamannāgatena. Vivicchāti vicikicchāya. Tenāha ‘‘vicikicchāhetū’’ti. Dukkhamassa mahabbhayanti ettha vuttaṃ ‘‘assā’’ti padaṃ ‘‘jappābhilepanaṃ assa brūmī’’ti ānetvā sambandhitabbanti dassento ‘‘jappā taṇhā assa lokassā’’ti āha. ‘‘Sabbasattāna’’ntiādinā, ‘‘sabbasovā’’tiādinā ca anvayato, byatirekato ca sātisayaṃ avijjāya nīvaraṇabhāvaṃ dasseti. ‘‘Dūre santo pakāsanti (dha. pa. 304; netti. 11), ratto atthaṃ na jānātī’’ti (netti. 11, 27) gāthādvayenāpi anugītivicayaṃ dassetīti yojetabbaṃ.

Rūpāvacarāti rūpāvacarasattā. Vipariṇāmadukkhatāya muccanassa kāraṇavacananti sambandho. Yato vaṭṭadukkhato muccanaṃ. Taṃ vaṭṭadukkhaṃ anavasesapariyādānavasena saṅkhāradukkhatāgahaṇena.

Ekādhāranti ekavatthu adhiṭṭhānaṃ. Nivāraṇaṃ vikkhambhanaṃ pidhānaṃ samucchedoti atthadvayassa pucchitattā ‘‘anekādhāraṃ dassetu’’nti vuttaṃ. Tenāha ‘‘nivāraṇasaṅkhātaṃ saṃvaraṃ…pe… pidhiyyanti pacchijjantī’’ti (su. ni. aṭṭha. 2.1041; cūḷani. aṭṭha. 3). Tassattho ‘‘nivāraṇasaṅkhātaṃ vikkhambhanaṃ, saṃvaraṃ, pidhānañca kathehī’’ti.

‘‘Vodāna’’nti iminā sotānaṃ vikkhambhanavisuddhi, ‘‘vuṭṭhāna’’nti iminā samucchedavisuddhi adhippetāti āha ‘‘pucchāya duvidhatthavisayataṃ vivarituṃ ‘eva’ntiādi vutta’’nti. Tathā cāha ‘‘vodāyati…pe… ariyamaggo’’ti.

Diṭṭhimānāvijjāsotāpi taṇhāsotānugāti āha ‘‘yebhuyyena anurodhavasenā’’ti. Upacāravasenāti nissitupacāravasena. Sabbasmāti cakkhuto yāva manatoti sabbasmā dvārato. Sabbappakārenātti taṇhāyanamicchābhinivesanaunnamanādippakārena.

Tameva satinti yāyaṃ sati pubbabhāge sotānaṃ vikkhambhanavasena vuttā, tameva satiṃ. Maggakkhaṇe sotānaṃ saṃvaraṃ pidhānaṃ brūmi. Yasmā pana pidhāyikāpi sati maggakkhaṇe paññānugā, paññākiccamevettha adhikaṃ, tasmā vuttaṃ ‘‘paññāyete pidhīyare’’ti.

Saṃvarapidhānānanti ettha saṃvarasaddena nivāraṇaṃ vuttaṃ.

Yasmiṃ yasmiṃ ariyamagge anadhigate yaṃ yaṃ abhisaṅkhāraviññāṇaṃ uppajjanārahaṃ, tasmiṃ tasmiṃ adhigate taṃ taṃ viññāṇaṃ anuppādanirodhena nirujjhati saddhiṃ attanā sampayuttanāmarūpenāti āha ‘‘tassa tassa viññāṇassa nirodhena sahevā’’ti. Anuppādanirodho hi ettha ‘‘nirodho’’ti adhippeto anupādisesanibbānassa adhippetattāti. Anusandhīyati etenāti anusandhi, idha pucchiyamāno attho.

Saha visayena dassetunti ettha saccāni eva visayo. Pahātabbasabhāvaṃ samudayasaccaṃ, tassa visayo dukkhasaccaṃ. ‘‘Saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.53, 57) hi vuttaṃ. Pahāyakasabhāvaṃ maggasaccaṃ, tassa visayo nirodhasaccanti āha ‘‘saha visayena…pe… saccesū’’ti. Kāmañcettha ‘‘samudayo dvīsu bhūmīsu pahīyatī’’ti āraddhaṃ, ‘‘dassanena tīṇi saṃyojanāni pahīyanti, bhāvanāya satta saṃyojanāni pahīyantī’’ti pana vibhāgavacanameva vattanti āha ‘‘pahāyakavibhāgamukhena pahātabbavibhāgaṃ dassetu’’nti.

Niravasesakāmarāgabyāpādā tatiyamaggena pahīyanti, itare catutthamaggenāti vuttaṃ ‘‘itarehi pana niravasesa’’nti. Tatthāti kammavipākavaṭṭappabhedena tedhātuke bhavattaye. Saṃyojanavasenāti sabbadā yojanavasena bandhanavasena.

12. Aggaphalañāṇatāya ekampi samānaṃ tannimittassa khayānuppādārammaṇassa paccavekkhaṇañāṇassa vasena phalavohārena dve nāmāni labhati.

Somanassanāmalābho iminā ārammaṇasaṅketenāti tadatthaṃ vivaranto ‘‘khaye…pe… samaññāyā’’ti āha.

13. Taggahaṇenevāti phassapañcamakapañcarūpindriyaggahaṇeneva. Sahacaraṇādināti sahajātādianantarādipaccayabhāvena ceva nissayārammaṇādinā ca. ‘‘Sampayutta’’nti iminā sahitatā avisiṭṭhatā idhādhippetāti āha ‘‘avibhāgena gahaṇīyabhāvaṃ sandhāyā’’ti.

Kathaṃ samādhindriyaṃ uppādetīti āha ‘‘satiggahaṇena cettha pariyuṭṭhānappahānaṃ idhādhippeta’’nti. Na hi samādhinā pariyuṭṭhānappahānaṃ sambhavati.

Padahati etenāti padhānaṃ, vīriyaṃ. Teti vīriyasaṅkhārā. Ekarasenāti yathā indriyāni ekarasāni honti, evaṃ ekarasabhāvena saraṇato pavattanato. Tathā pavattiyā eva suṭṭhu vata vīriyaṃ vāhesīti yoginā saṅkappetabbato tadupagavīriyavāhanaṭṭhena ‘‘sampahaṃsanā’’ti vuttaṃ. Tenāha ‘‘evaṃ me…pe… hetubhāvato’’ti.

Iddhisaddassa paṭhamo kattuattho, dutiyo karaṇattho vutto, pādasaddassa eko karaṇattho eva. Pajjitabbā ca iddhī vuttā, na ca ijjhanti. Pajjitabbā ca iddhī pajjanakaraṇena pādena samānādhikaraṇā na hontīti ‘‘paṭhamena atthena iddhi eva pādo’’ti kathaṃ sakkā vattuṃ, tathā iddhikiriyākaraṇena sādhetabbā buddhisaṅkhātā iddhi pajjanakiriyākaraṇena pajjitabbāti dvinnaṃ karaṇānaṃ na samānādhikaraṇatā sambhavatīti ‘‘dutiyena atthena iddhiyā pādo’’ti kathaṃ sakkā vattunti ce? Sakkā, pādassa ijjhamānakoṭṭhāsa ijjhanakaraṇūpāyabhāvato. Atha vā ‘‘paṭhamena atthena iddhiyā pādo, dutiyena atthena iddhi eva pādo iddhipādo’’ti evaṃ yojanato. Kathaṃ? Anantarattho paccāsattiñāyena idha paṭhamoti adhippeto, tato purimo dutiyoti.

‘‘Chandaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhi’’ntiādi (vibha. 432) vacanato chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetīti etthāpi chandādhipati samādhi chandasamādhīti adhipatisaddalopaṃ katvā samāso vuttoti viññāyati. Adhipatisaddatthadassanavaseneva pana ‘‘chandahetuko, chandādhiko vā samādhī’’ti sammohavinodaniyaṃ (vibha. aṭṭha. 431) vuttaṃ, tasmā idhāpi chandādhipati samādhi chandasamādhīti veditabbo. Taṃ pana chandaṃ vuttanayena saddhāsīsena dassento ‘‘saddhādhipateyyā cittekaggatā’’ti vuttaṃ. ‘‘Idaṃ padhāna’’nti vā vīriyaṃ vuttaṃ. Vīriyasaddāpekkhāsahitaṃ ekavacanena vatvā catubbidhassapi vīriyassa adhippetattā nibbattetabbadhammavibhāgena ca ‘‘ime saṅkhārā’’ti vuttaṃ. Tena padhānabhūtā saṅkhārāti evaṃ samāso veditabbo. Saṅkhatasaṅkhārādinivattanatthañcettha padhānaggahaṇaṃ. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbampi vīriyaṃ. Tattha catukiccasādhakato aññassa nivattanatthaṃ padhānaggahaṇanti padhānabhūtā seṭṭhabhūtāti attho.

Vīriyiddhipādaniddese ‘‘vīriyasamādhippadhānasaṅkhārasamannāgata’’nti (vibha. 435) dvikkhattuṃ vīriyaṃ āgataṃ. Tattha purimaṃ samādhivisesanaṃ ‘‘vīriyādhipati samādhi vīriyasamādhī’’ti, dutiyaṃ samannāgamaṅgadassanatthaṃ. Dve eva hi sabbattha samannāgamaṅgāni samādhi, padhānasaṅkhāro ca. Chandādayo samādhivisesanāni. Padhānasaṅkhāro pana padhānavacaneneva visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva samannāgamaṅgavasena padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto hoti. Yasmā pana chandādīhi visiṭṭho samādhi tathā visiṭṭheneva tena sampayutto padhānasaṅkhāro, sesadhammā ca, tasmā samādhivisesanānaṃ vasena ‘‘cattāro iddhipādā’’ti vuttā. Visesanabhāvo ca chandādīnaṃ taṃtaṃapassayanavasena hotīti chandasamādhi…pe… iddhipādanti ettha nissayatthepi pādasaddena upāyatthena chandādīnaṃ iddhipādatā vuttā hoti. Tathā hi abhidhamme uttaracūḷabhājanīye ‘‘cattāro iddhipādā chandiddhipādo’’tiādinā (vibha. 457) chandādīnameva iddhipādatā vuttā. Pañhāpucchake ca ‘‘cattāro iddhipādā – idha bhikkhu chandasamādhī’’ti (vibha. 462) ārabhitvāpi puna chandādīnaṃyeva kusalādibhāvo vibhatto. Upāyiddhipādadassanatthameva hi nissayiddhipādadassanaṃ kataṃ. Aññathā catubbidhatāva na hotīti. Ayamettha pāḷivasena atthavinicchayo veditabbo.

Tadaṅgasamucchedanissaraṇavivekanissitattaṃ vatvā paṭippassaddhivivekanissitassa avacanaṃ ‘‘chandasamādhi…pe… iddhipādaṃ bhāvetī’’ti (vibha. 432) bhāvetabbānaṃ iddhipādānaṃ vuttattā. Bhāvitiddhipādassa hi sacchikātabbā phalapariyāpannā iddhipādāti.

Vossaggasaddo pariccāgattho, pakkhandanattho cāti vossaggassa duvidhatā vuttā. Yathāvuttena pakārenāti tadaṅgasamucchedappakārena, tanninnabhāvārammaṇappakārena ca. Pariṇamantaṃ vipassanakkhaṇe.

14. Pubbabhāgapaññāyāti ekāvajjananānāvajjanavīthīsu pavattaupacārapaññāya. Adhigamapaññāyāti appanāpaññāya. Puna pubbabhāgapaññāyāti nānāvajjanupacārapaññāya, paṭisandhipaññāya vā. Upacārapaññāyāti ekāvajjane, sabbattha vā pavattaupacārapaññāya.

Pucchāvissajjanavicayopīti yathāvuttāya pucchāya vissajjanavicayopi. Vuttanayānusārenāti adiṭṭhajotanā, vimaticchedanā cāti heṭṭhā vuttanayānugamanena.

15. Sekhe asekheti sekkhe ariyapuggale, asekkhe ariyapuggale. Vipassanāpubbaṅgamappahāneti vipassanaṃ purecārikaṃ katvā pavattakilesappahāne, pahānābhisamayeti attho.

‘‘Yaṃ aniccaṃ dukkhaṃ anattā’’ti pāḷiṃ dassetvā puna ‘‘yaṃ anicce dukkhe anattanī’’ti vacanaṃ evampettha paṭhantīti dassetuṃ.

Sesasaṃkilesavodānadhammāti gedhato avasiṭṭhasaṃkilesadhammā ca sabbavodānadhammā ca. Abhāvenāti abhāvanena abhāvakaraṇena.

Payogaparakkamanti bhusaṃ yogo payogo, payogova parakkamo payogaparakkamo, cittaṃ. Ukkhipatīti kosajjapakkhe patituṃ adento kusalapakkhe uddhaṃ khipento viya pavattati. Padhānavīriyanti akusalānaṃ anuppādanaṭṭhena uttamavīriyaṃ. Yojetabbānīti ‘‘āsevamāno vāyamatī’’tiādinā yojetabbāni. Anuppannāti avattabbataṃ āpannānanti bhūmiladdhārammaṇādhiggahitāvikkhambhitāsamugghāṭituppannānaṃ.

16. ‘‘Aṭṭhamakassa indriyānī’’ti vuttattā ‘‘paṭhamamagge saddhādayo’’tiādi vuttaṃ. Indriyaggahaṇañca pāḷiyaṃ nidassanamattaṃ daṭṭhabbaṃ.

Asubhānupassanā kāyānupassanāsatipaṭṭhānanti āha ‘‘satipaṭṭhānabhāvanāya suniggahito kāmavitakko’’ti. Samādhi uppajjamāno kāmavitakkampi niggahetvā eva uppajjatīti dassento ‘‘anavajjasukhapadaṭṭhānenā’’tiādimāha. ‘‘Kusalesu dhammesu āraddhavīriyo’’tiādinā dhammacchandato uppajjamāno vīriyacchando khantiṃ paribrūhetīti dasseti. Anavajjadhammānaṃ upakārakadhammāsevanaṃ viya anupakārakadhammaparivajjanampi paññānisevaneneva hotīti āha ‘‘samādhiādīna’’ntiādi.

17. Sabbadhammādhiṭṭhānaṃ desanaṃ puggalādhiṭṭhānena vibhajituṃ ‘‘loko nāmā’’tiādi vuttanti dassento ‘‘sabbadhammānanti…pe… dassetu’’nti āha. Mahaggatadhammesu ṭhānaṃ taṃsampādanāva. Tathā sesesu. Vaḍḍhiyamānesūti yathā vimuttiṃ paripācayanti, evaṃ brūhiyamānesu.

Dassanapariññāti rūpārūpadhammānaṃ salakkhaṇato, paccayato ca parijānanā. Tenāha ‘‘ñātapariññā’’ti. Paṭipakkhavidhamanena saddhiṃ lakkhaṇattayavibhāvanā idha ‘‘bhāvanāpariññā’’ti adhippetāti āha ‘‘bhāvanā…pe… pariññā cā’’ti. Dassanatthā pariññā dassanapariññā, bhāvanatthā pariññā bhāvanāpariññāti evaṃ vā ettha attho daṭṭhabbo.

Kakkhaḷaphusanādīti kakkhaḷādiphusanādi. Abhijānitvāti abhiññāya paññāya jānitvā, ṭhitassa abhijānanahetu vāti attho. Atthoti phalaṃ. Nayoti vuttanayo.

‘‘Yaṃ asaṅkhata’’ntipi paṭhanti. Catunayakovidoti ekattanānattādinayacatukke nipuṇo. Desanāyuttikusaloti dhammānaṃ desanāvidhimhi kusalo.

Sadisī kātabbā saṃsandanavasenāti adhippāyo. Ānetabbā ‘‘ayaṃ desanā imāya desanāya evaṃ saṃsandatī’’ti. Atthato apetanti ayuttatthaṃ. Asambandhatthanti aññamaññaṃ asambandhapadatthaṃ. Nanu paṭṭhānavicāro nayavicāro viya hārehi asammisso vicāraṇantaroti codanaṃ manasi katvā āha ‘‘yasmā panā’’tiādi. Idha nikkhittoti idha suttavicaye suttatthavicārabhāvato nikkhitto, etena vā paṭṭhānassa hārantogadhabhāvadassaneneva mūlapadānaṃ viya paṭṭhānassa padatthantarābhāvo dassitoti veditabbaṃ.

Imassa suttassāti saṃvaṇṇiyamānasuttaṃ sandhāyāha. Kasmiṃ vā padeti saṃvaṇṇiyamānaṃ gāthaṃ sandhāyāha. Tabbicayenāti pucchādivicayena, assādādivicayena ca.

Vicayahāravibhaṅgavaṇṇanā niṭṭhitā.

3. Yuttihāravibhaṅgavaṇṇanā

18. Evametassa suttassa attho na gahetabbo, evaṃ pana gahetabboti aggahetabbagahetabbānaṃ atthānaṃ vijahanaggahaṇatthāya yuttāyuttivicāraṇāyaṃ vajjetabbesu tāva paṭhamaṃ paṭipattīti dassento āha ‘‘atathākārena gayhamānā suttatthā visayo’’ti yathā ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇhā’’ti (dha. sa. aṭṭha. 498; visuddhi. mahāṭī. 1.14; saṃ. ni. ṭī. 1.1.213). Vajjetabbabhāvato hi suttapadehi suttatthe vivecite gahetabbabhāvo ca avasiṭṭho hoti. Tathā hi vakkhati ‘‘mettāvihārassa sato byāpādo cittaṃ pariyādāya ṭhassatī’ti na yujjati desanā, ‘byāpādo pahānaṃ abbhatthaṃ gacchatī’ti yujjati desanā’’ti (netti. 21).

Yuttiniddhāraṇena ayathāsabhāvato vivecitvā yathāsabhāvato dhammassa gahaṇakāraṇāni kathento ‘‘mahantā apadisitabbā etesanti mahāpadesā’’ti imamatthamāha ‘‘buddhādayo’’tiādinā. Patiṭṭhānānīti patiṭṭhānasādhanāni. Sesesūti saṅghāpadesādīsu. Paṭhamattho eva hi idha pāḷi āgato, vinicchayane kāraṇaṃ mahāpadesoti adhippāyo. Suttotaraṇādīti ādisaddena suttānotaraṇādipi saṅgayhati. Suttotaraṇavinayasandassanāni hi kenaci yathābhatassa ganthassa ‘‘dhammo’’ti vinicchayane kāraṇaṃ. Suttānotaraṇavinayāsandassanāni ‘‘adhammo’’ti. Yadi evanti yadi yathābhatassa ganthassa suttavinayehi saṃsandanaṃ ‘‘dhammo’’ti, asaṃsandanaṃ ‘‘adhammo’’ti vinicchayakāraṇaṃ, evaṃ santeti attho. Sampadīyati ñāpīyati dhammo etehīti sampadāyā, akkhātāro.

Vinīyanti rāgādayo etenāti vinayo, kāraṇaṃ. Tenāha ‘‘rāgādivūpasamanimitta’’nti. Kiṃ pana taṃ? Sādhiṭṭhānasamathavipassanādidhammā. Ye parato ‘‘tecattālīsaṃ bodhaṅgamā dhammā’’ti (netti. 24) vakkhati.

Vinayamahāpadesā kappiyānulomato anulomakappiyaṃ nāma, taṃsadisatāya suttantamahāpadesāpi anulomakappiyanti aṭṭhakathāvohāro. Tena vuttaṃ ‘‘yaṃ anulomakappiyanti vuccatī’’ti.

Yadipi tattha tattha pavattā bhagavato pakiṇṇakadesanā aṭṭhakathā, sā pana dhammasaṅgāhakehi tepiṭakaṃ buddhavacanaṃ saṅgāyitvā tassa atthasaṃvaṇṇanānurūpena vācanāmaggaṃ āropitattā ācariyavādo nāma. Tena vuttaṃ ‘‘ācariyavādo nāma aṭṭhakathā’’ti. Tissopi saṅgītiyo āruḷho eva hi buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo pacchā tambapaṇṇiyehi mahātherehi sīhaḷabhāsāya ṭhapito. Attanomati theravādo. Samentameva gahetabbanti yathā pāḷiyā saṃsandati, evaṃ mahāpadesato atthā uddharitabbāti dasseti. Pamādapāṭhavasena ācariyavādassa kadāci pāḷiyā asaṃsandanāpi siyā, so na gahetabboti dassento āha – ‘‘suttena samento eva gahetabbo’’ti.

Catūhi mahāpadesehi yujjatīti catūhi mahāpadesehi na virujjhati. Idāni taṃ avirujjhanākāraṃ dassento ‘‘yena yenā’’tiādi vuttaṃ. Suttotaraṇādi eva hettha kāraṇaṃ. Tassa ca anekākāratāya ‘‘pakārenā’’ti vutto. Saṃvaṇṇiyamāne sutte saṃvaṇṇanāvasena gahetabbanti sambandho. Ābhatenāti ānītena. Suttatoti suttantarato. Ayañhettha attho – kenaci pasaṅgena suttantarato uddharitvā ānītena suttapadena suttotaraṇādinā, kāraṇappakārena ca catumahāpadesāvirodhena saṃvaṇṇiyamāne sutte saṃvaṇṇanāvasena atthajātaṃ gahetabbanti. Tenāha ‘‘tena…pe… kātabbā’’ti. Tattha yuttihārayojanā kātabbāti yuttiniddhāraṇavasena ayaṃ yuttihāro yojetabbo. Atha vā yuttihārayojanā kātabbāti iminā hārena vakkhamānanayena yuttigavesanaṃ katvā tāya yuttiyā sabbahārayojanā kātabbāti attho. Lakkhaṇañhetaṃ yuttigavesanāya, yadidaṃ yuttihāro. Tenāha ‘‘sabbesaṃ hārānaṃ, yā bhūmī, yo ca gocaro tesaṃ. ‘‘Yuttāyuttaparikkhā’’ti (netti. 4), ‘‘imāya yuttiyā aññamaññehi kāraṇehi gavesitabba’’nti (netti. 20) ca.

19. Yadi vā sabbāni padāni ekaṃ atthaṃ abhivadantīti yojanā.

20. Jarāyaṃ ṭhitassa aññathattanti ṭhitassa yaṃ aññathattaṃ aññathābhāvo, ayaṃ jarā nāma. Khaṇikamaraṇaṃ khaṇikanirodho. Samucchedamaraṇaṃ khīṇāsavānaṃ khandhaparinibbānaṃ.

Kevalassāti jarāya amissassa. Aññāva jarā, aññaṃ maraṇanti ‘‘paṭiññātassa kevalassa maraṇassa diṭṭhattā’’ti hetu. Yathā taṃ devānanti sadisūdāharaṇaṃ, visadisūdāharaṇaṃ pana iddhipādādayo, anvayabyatirekā gahetvā yojetabbā.

Tehīti jarāmaraṇehi.

‘‘Jīraṇabhijjanasabhāvā’’ti iminā lesena taṇhājarāmaraṇānaṃ anaññattaṃ yojeti. Yadipi ‘‘aññā taṇhā, aññā jarā, aññaṃ maraṇa’’nti siddhovāyamattho, yaṃ sandhāya vuttaṃ ‘‘na ida’’ntiādi, tathāpi sakkuṇeyyaparihārāyaṃ codanāti ajjhāruḷhaṃ tattha dosaṃ dassetuṃ ‘‘yadi ca yathā jarāmaraṇa’’nti pāḷipavattāni dassento ‘‘yadi…pe… dassetī’’ti āha. Bhāvoti adhippāyo. Etesanti taṇhājarāmaraṇānaṃ.

‘‘Imāya yuttiyā aññamaññehi kāraṇehi gavesitabba’’nti ca keci paṭhanti, byañjanatopi gavesitabbaṃ, aññattha atthato aññatthampīti adhippāyo. Tameva byañjanato aññatthaṃ dassetuṃ pāḷiyaṃ ‘‘salloti vā’’tiādi vuttaṃ. Imesanti salladhūpāyanānaṃ. Icchāvipariyāyeti icchitālābhe, appaccayasamavāye vā. Idampi samatthanaṃ hoti yathādhippetassa aññatthassa byatirekadassanabhāvato. Jarāmaraṇavipariyāyeti jarāmaraṇe asati. Na hi yathādhippetajarāmaraṇābhāve taṇhā na hotīti.

Dvidhā vuttāti dvippakārena vuttā, dvikkhattuṃ vā vuttā. Yaṃ idaṃ…pe… ārammaṇakaraṇavasena vā abhilapananti evaṃ kiriyāparāmasanaṃ yojetabbanti veditabbaṃ. Visesoti ayaṃ etāsaṃ icchātaṇhānaṃ pakatisaṅkhāto viseso. ‘‘Dvīhi nāmehī’’tipi pāḷi. Yadipi evanti kāmaṃ visayavisesesu evaṃ yathāvuttaavatthāvisesena icchātaṇhānaṃ atthi kāci bhedamattāti attho. Sabhāvato pana bhedo natthīti dassento ‘‘tathāpī’’ti āha.

Icchantīti kāmenti. Taṇhāyanā pātukāmatā. Santāpanaṭṭhenāti paridahanabhāvena. Ākaḍḍhanaṭṭhenāti avaharaṇaṭṭhena. Saritānīti rāgavasena allāni. Taṃsampayuttapītivasena siniddhāni sinehitāni. Visattikāti vitthatā rūpādīsu tebhūmakadhammesu byāpanavasena. Visaṭāti purimavevacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisakkati sahati. Ratto hi rāgavatthunā pādena tāḷiyamānopi sahati. ‘‘Osakkanaṃ, vipphandanaṃ vā visakkana’’nti vadanti. Aniccādikaṃ niccādito gaṇhantī visaṃvādikā hoti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ dassentī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṃkhipati. Visaṃ vā dukkhaṃ, taṃ harati, vahatīti attho. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhādibhedā vedanā mūlaṃ etāyāti visamūlā, dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Rūpādidukkhasseva paribhogo etāya, na amatassāti visaparibhogā. Sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visatā vā panā’’tiādi vuttaṃ.

Sinehanaṃ pemakaraṇaṃ. Bandhanaṭṭhenāti saṃyojanaṭṭhena. Āsīsanaṭṭhenāti icchanaṭṭhena. Abhinandanaṭṭhenāti assādanaṭṭhena, sampaṭicchanaṭṭhena vā.

21. Anabhiratīti ukkaṇṭhā. Ñāṇanibbidāti nibbidānupassanā. Yathā ca dukkhū…pe… cāresu yutti vuttāti yojanā.

Sukhāpaṭipadādandhābhiññā sukhāpaṭipadākhippābhiññā sukhāpaṭipadādayo. Yo dukkhāya paṭipadāya visesaṃ adhigantuṃ bhabbo, tassa sukhāpaṭipadāyogyassa viya kariyamānā dhammadesanā visesāvahā na hoti, tasmā sā na yuttāti imamatthaṃ dasseti ‘‘rāgacarito’’tiādinā. Rāgacaritassa tathā tathā kāmānaṃ ādīnavaṃ, okāraṃ, saṃkilesaṃ, nekkhamme ānisaṃsañca avibhāvetvā ādito vipassanākathāva kariyamānā na visesāvahā hoti āsayassa asodhitattāti etamatthaṃ dassento pāḷiyaṃ ‘‘vipassanā…pe… desanā’’ti āhāti veditabbaṃ. Sesapadesupīti yathā ‘‘rāgacaritassā’’tiādinā rāgacaritakoṭṭhāsavasena pāḷiyaṃ desanāya ayutti vuttā, iminā nayena sesapadesupi dosacaritakoṭṭhāsādīsupi ‘‘dosacaritassa puggalassa asubhaṃ deseyyā’’tiādinā pāḷiyaṃ avuttopi yathāsambhavamattho niddhāretvā vattabbo. Kasmā pana yuttihāre ayuttiniddhāraṇā katāti codanaṃ manasi katvā āha ‘‘ettha cā’’tiādi. Sesesupi eseva nayoti sesesupi dosacaritādivasena niddhāritesu ayuttigavesanesu ayameva upāyo. Anulomappahāna’’ntipi pāḷi, so evattho.

‘‘Yāvatikā ñāṇassa bhūmī’’ti etena yuttihārassa mahāvisayataṃ dasseti. Kasmā panāyaṃ mahāvisayoti? Yuttivicārabhāvato, saṃvaṇṇetabbassa ca dhammassa nānānayanipuṇādiguṇavisesayogatoti dassento ‘‘taṃ kissa hetū’’ti āha.

Aparabhāgeti pacchābhāge. Mettāvihāribhāgassa aparihīnatāvacanato ayogo vutto. Tenāha ‘‘sato’’ti. Yathāvuttakāraṇato evāti paṭipakkhattā eva.

Pahānekaṭṭhabhāvato diṭṭhimaññitassa. Ādīnavadassanena vitakkaṃ jigucchantā dutiyajjhānassa āsannaupacārajjhānadhammāpi vitakkārammaṇā na honti, pageva dutiyajjhānadhammāti adhippāyenāha ‘‘ārammaṇakaraṇattho hettha sahagatasaddo’’ti.

Evaṃ yuttihāralakkhaṇaṃ āgamato yuttāyuttavicāraṃ dassetvā idāni āgamānugatāya yuttiyāpi taṃ dassetuṃ guṇamukhena dosavibhajanaṃ vibhajanto ‘‘apicetthā’’tiādimāha. Taṃ uttānatthameva.

Yuttihāravibhaṅgavaṇṇanā niṭṭhitā.

4. Padaṭṭhānahāravibhaṅgavaṇṇanā

22. Tesaṃ tesanti anavasesapariyādānaṃ, tena ye sutte vuttā ca dhammā, ye ca tesaṃ kāraṇabhūtaṃ, tesaṃ sabbesampīti vuttaṃ hoti. Sabbadhammayāthāvaasampaṭivedhoti imamatthaṃ dassetuṃ ‘‘kattha pana so’’tiādi vuttaṃ.

Piyāyitabbajātiyanti pemanīyasabhāvaṃ. Micchāpaṭipadāti pamādāpatti, micchābhiniveso vā. Ekavāraṃ uppannāpi pāṇātipātacetanā verappasavanato dosassa, ekavāraṃ uppannāpi pamādāpatti, micchābhiniveso vā mohassa uppattikāraṇanti pāḷiyaṃ avuttampi nayato niddhāretabbanti dassento ‘‘dosassa…pe… imināva nayena attho veditabbo’’ti āha. Nimittatthaggahaṇalakkhaṇaṃ vaṇṇasaṇṭhānaṃ, anubyañjanatthaggahaṇalakkhaṇaṃ anubyañjananti ‘‘nimittānubyañjanaggahaṇalakkhaṇā’’ti vuttaṃ. Tattha tattha nimittaṃ itthipurisanimittaṃ. Anubyañjanaṃ hatthapādahasitakathitādi. Phasso paccayo etissāti phassapaccayā, taṃbhāvo phassapaccayatā. Assādeti etāyāti assādo, taṇhā.

Vatthūni ñeyyadhammoti āha ‘‘vatthuavippaṭipatti visayasabhāvapaṭivedho’’ti. Idhādhippetaṃ sammāpaṭipattiṃ dassetuṃ ‘‘sīlasamādhisampadāna’’nti vuttaṃ. Ekadesupalakkhaṇavasena, vaṇṇagandharāgisappāyavasena vā pāḷiyaṃ ‘‘vinīlakavipubbakaggahaṇalakkhaṇā asubhasaññā’’ti vatvā ‘‘tassā nibbidāpadaṭṭhāna’’nti vuttaṃ nibbidaṃ dassento ‘‘nibbidā’’tiādi vuttaṃ. Tattha paritassanato visesetuṃ ‘‘ñāṇenā’’ti visesitaṃ. Tathā pavattanti nibbidanākārena pavattanaṃ.

Yoniso ummujjantiyā videharañño dhītāya rucāya jātissarañāṇaṃ kammassakataññāṇassa kāraṇaṃ ahosi, na pana asappurisūpanissayato, ayoniso ummujjantassa tasseva rañño senāpatino alātassa bījakassa dāsassāti imamatthaṃ dassento ‘‘imassa ca…pe… udāharitabbo’’ti āha. Soti pasādo. Avatthāvisesoti sampayuttadhammānaṃ anāvilabhāvalakkhito avatthābhedo. Āyatanagatoti ṭhānagato, ratanattayavisayoti attho. ‘‘Kāyo’’tiādinā avatthāvisesena vinā sabhāvasiddhameva padaṭṭhānaṃ dasseti.

Imasmiṃ ca ṭhāne pāḷiyaṃ pubbe yesaṃ dhammānaṃ padaṭṭhānaṃ niddhāritaṃ, te dhammā yesaṃ dhammānaṃ padaṭṭhānāni honti, te dassetuṃ ‘‘aparo nayo’’tiādi āraddhanti veditabbaṃ. Assādamanasikāro ayonisomanasikāralakkhaṇo vutto nidassanamattaatthoti veditabbo, yebhuyyena sattānaṃ lobhavasena ayonisomanasikārā saṃvattantītti dassanatthaṃ vā evaṃ vuttaṃ. Upapatti eva opapaccayaṃ, tassa bhāvo opapaccayikanti āha ‘‘upapattibhavabhāvenā’’ti. Vavatthitabhāvoti vavatthitabhāvo rūpassa dassanādipaṭiniyatārammaṇakiccatā. Bhavassa aṅgānīti bhavassa kāraṇāni. Dutiye aṅgānīti avayavā, kammavaṭṭampi vā kāraṇaṅgabhāvena yojetabbaṃ.

Kammaṭṭhānassāti bhāvanāya brūhanā vaḍḍhanā. Tesūti titthaññutādīsu. Kalyāṇamittassa sammadeva payirupāsanāyapīti taṃ nissāya laddhena sabbāya dhammassavanena dhammupasaṃhitaṃ pāmojjaṃ hotīti titthaññutā pītaññutāya padaṭṭhānaṃ. Evaṃ yāya vimuttiyā sati vimuttiñāṇadassanaṃ hotīti sā tassa padaṭṭhānanti ayamattho pākaṭoti āha ‘‘purimānaṃ…pe… suviññeyyo evā’’ti. Saha adhiṭṭhānenāti ñātapariññāya saddhiṃ. Ñātapariññā hi tīraṇapariññāya adhiṭṭhānaṃ. Sesaṃ suviññeyyameva.

Padaṭṭhānahāravibhaṅgavaṇṇanā niṭṭhitā.

5. Lakkhaṇahāravibhaṅgavaṇṇanā

23. ‘‘Lakkhaṇahārassa visayaṃ pucchatī’’ti vuttaṃ, ‘‘ko pana tassa visayo’’ti vutte samānalakkhaṇā avuttadhammā. Kāyānupassanāya samāraddhāya vedanānupassanādayo sukheneva sijjhantīti tabbacanena vedanāgatāsatiādīnaṃ vuttabhāvo dassito satipaṭṭhānabhāvena ekalakkhaṇattāti kāyānupassanāsatipaṭṭhānassa saddhānuggahitāni vīriyasatisamādhipaññindriyāni sādhanaṃ, evaṃ itaresampīti katvā vuttaṃ. Ayaṃ attho aṭṭhakathāyameva (netti. aṭṭha. 51) parato āgamissati. Iminā nayena sesesupi ekalakkhaṇatāniddesesu attho veditabbo. Paratoti catubyūhahāravaṇṇanāyaṃ (netti. aṭṭha. 20).

Asammissatoti vedanādayopi ettha sitā ettha paṭisandhāti kāye vedanādianupassanāpasaṅgepi āpanne tadasammissatoti attho.

Avayavigāhasamaññātidhāvanasārādānābhinivesanisedhanatthaṃ kāyaṃ aṅgapaccaṅgehi, tāni ca kesādīhi, kesādike ca bhūtupādāyarūpehi vinibbhujituṃ ‘‘tathā na kāye’’tiādimāha. Pāsādādinagarāvayavasamūhe avayavivādinopi avayavigāhaṇaṃ karonti. Nagaraṃ nāma koci attho atthīti pana kesañci samaññātidhāvanaṃ siyāti itthipurisādisamaññātidhāvane nagaranidassanaṃ vuttaṃ. Añño koci sattādiko. Yaṃ passati itthiṃ, purisaṃ vā. Nanu cakkhunā itthipurisadassanaṃ natthīti? Saccaṃ natthi, ‘‘itthiṃ passāmi, purisaṃ passāmī’’ti pana pavattasamaññāvasena ‘‘yaṃ passatī’’ti vuttaṃ. Micchādassanena vā diṭṭhiyā yaṃ passati, na taṃ diṭṭhaṃ rūpāyatanaṃ hoti, rūpāyatanaṃ vā taṃ na hotīti attho. Atha vā taṃ kosādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ na hoti, diṭṭhaṃ vā yathāvuttaṃ na hotīti attho. Yaṃ diṭṭhaṃ taṃ na passatīti yaṃ rūpāyatanaṃ, kesādibhūtupādāyasamūhasaṅkhātaṃ vā diṭṭhaṃ, taṃ paññācakkhunā bhūtato na passatīti attho.

Na aññadhammānupassīti na aññasabhāvānupassī, asubhādito aññākārānupassī na hotīti vuttaṃ hoti.

Pathavīkāyanti kesādiṃ pathavīdhammasamūhattā ‘‘kāyo’’ti vadati, lakkhaṇapathavimeva vā anekabhedabhinnaṃ sakalasarīragataṃ pubbāpariyabhāvena pavattamānaṃ samūhavasena gahetvā ‘‘kāyo’’ti vadati. Evaṃ aññatthāpi.

Ākārasamūhasaṅkhātassāti aniccatādiākārasamudāyapariyāyassa.

Tīsu bhavesu kileseti bhavattayavisayakilese. Sabbatthikanti sabbattha līne, uddhate ca citte icchitabbatthā, sabbe vā līne, uddhate ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Anto saṅkocoti anto olīyanā, kosajjanti attho.

24. Gahitesūti bhāvanāggahaṇena gahitesu, bhāvitesūti attho, vacanena vā gahitesu. Bhāvanāggahaṇadīpanatthattā pana vacanena gahaṇassa bhāvanāggahaṇamettha padhānaṃ. Yassa satipaṭṭhānā bhāvitā, tassa sammappadhānādayo bodhipakkhiyadhammā na bhāvitāti netaṃ ṭhānaṃ vijjatīti ca samānalakkhaṇatāpadesena imamatthaṃ dassetuṃ pāḷiyaṃ ‘‘catūsu satipaṭṭhānesu bhāviyamānesu cattāro sammappadhānā bhāvanāpāripūriṃ gacchantī’’tiādi vuttaṃ.

Vipallāsā pahīyanti ujuvipaccanīkabhāvato. ‘‘Āhārasamudayā kāyassa samudayo, phassasamudayā vedanānaṃ samudayo (saṃ. ni. 5.408), saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti (saṃ. ni. 1.1, 39; ma. ni. 3.126; mahāva. 1; udā. 1; vibha. 225) vacanato kāyādīnaṃ samudayabhūtā kabaḷīkārāhāraphassamanosañcetanāviññāṇāhārākāyādīnaṃ parijānanena pariññātā honti tappaṭipakkhappahānatoti dassento ‘‘cattāro āhārā’’tiādimāha. Sabbatthāti ‘‘upādānehi anupādāno bhavatī’’ti evamādīsu.

Tattha yasmā pañca kāmaguṇā savisesā kāye labbhantīti visesena kāyo kāmupādānassa vatthu, sukhavedanassādavasena paralokanirapekkho ‘‘natthi dinna’’ntiādi (dī. ni. 1.171; ma. ni. 1.445; 2.94-95, 225; 3.91, 116; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) parāmāsaṃ uppādetīti diṭṭhupādānassa vedanā, citte niccaggahaṇavasena sassatassa ‘‘attano sīlādivasena parisuddhaparāmasanaṃ hotī’’ti sīlabbatupādānassa cittaṃ, nāmarūpaparicchedena bhūtaṃ bhūtato apassantassa ‘‘attābhiniveso hotī’’ti attavādupādānassa dhammā vatthu, tasmā ‘‘catūsu satipaṭṭhānesu bhāviyamānesu upādānehi anupādāno bhavatī’’ti vuttaṃ.

Yasmā pana vuttanayeneva kāyo kāmayogassa vatthu, bhavesu sukhaggahaṇavasena bhavassādo hotīti bhavayogassa vedanā, santatighanaggahaṇavasena citte attābhiniveso hotīti diṭṭhiyogassacittaṃ, dhammavinibbhogassa dukkarattā, dhammānaṃ dhammamattatāya ca duppaṭivijjhattā sammoho hotīti avijjāyogassa dhammā, vatthu, tasmā catusatipaṭṭhānabhāvanāya tesu tesaṃ pahānasiddhito yogehi visaṃyuttatā vuttā. Eteneva āsavehi anāsavatā, oghehi nittiṇṇatā ca saṃvaṇṇitā hoti kāmarāgādīnaṃ eva kāmayogakāmāsavakāmoghādibhāvato.

Vuttanayeneva kāyo abhijjhākāyaganthassa vatthu, ‘‘dukkhāya vedanāya paṭighānusayo anusetī’’ti (ma. ni. 1.465) dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā visesena byāpādakāyaganthassa vatthu, citte niccābhinivesavasena sassatassa ‘‘attano sīlena suddhī’’tiādiparāmasanaṃ hotīti sīlabbataparāmāsassa cittaṃ vatthu, sappaccayanāmarūpadassanābhāvato bhavavibhavadiṭṭhisaṅkhāto idaṃsaccābhiniveso hotīti tassa dhammā vatthūti catusatipaṭṭhānāti yojetabbaṃ.

Vuttanayeneva visesato kāyo rāgasallassa vatthu, vedanā dosasallassa, ‘‘cittaṃ niccaggahaṇavasena attābhinivesaṃ attānaṃ seyyādito dahatī’’ti cittaṃ mānasallassa, vuttanayeneva dhammā mohasallassa vatthūti catusatipaṭṭhānāti yojetabbaṃ.

Yasmā pana kāyānupassanādīhi kāyavedanācittadhammesu pariññātesu rūpavedanāsaññāsaṅkhārakkhandhā pariññātā honti, citte hi pariññāte saññāpi pariññātāva hoti, tasmā ‘‘viññāṇaṭṭhitiyo cassa pariññaṃ gacchantī’’ti vuttaṃ.

Tathā visesato kāye sāpekkhā chandāgatiṃ gacchatīti kāyo chandāgatiyā vatthu, vuttanayeneva vedanā byāpādassa nimittanti sā dosāgatiyā vatthu, santatighanaggahaṇavasena sarāgādicitte sammoho hotīti mohāgatiyā cittaṃ, dhammasabhāvānavabodhena bhayaṃ hotīti bhayāgatiyā dhammā vatthūti catusatipaṭṭhānabhāvanāya agatigamanappahānaṃ hotīti āha ‘‘agatigamanehi ca na agatiṃ gacchatī’’ti.

‘‘Akusalassa somanassassa vasenā’’ti idaṃ ‘‘ayampi attho sambhavatī’’ti katvā vuttaṃ. ‘‘Sukhāya vedanāya rāgānusayo anusetī’’ti (ma. ni. 1.465) pana vacanato sukhavedanāggahaṇena tatthānusayanena samudayasaccaṃ desitanti veditabbaṃ. Desitaṃ dukkhaṃ ariyasaccanti dukkhadukkhaggahaṇena sātisayaṃ dukkhaṃ ariyasaccaṃ pakāsitaṃ hotīti pāḷiyaṃ ‘‘dukkhaṃ ariyasaccaṃ desita’’nti vuttaṃ. Sahacaraṇādīsu yaṃ vattabbaṃ, taṃ heṭṭhā niddesavāravaṇṇanāyaṃ (netti. aṭṭha. 5 ādayo) vuttaṃ.

Lakkhaṇahāravibhaṅgavaṇṇanā niṭṭhitā.

6. Catubyūhahāravibhaṅgavaṇṇanā

25. Hārānanti niddhāraṇe sāmivacanaṃ. Hāresu imassa catubyūhahārassa visesato suttassa byañjanavicayabhāvatoti yojanā. Tena vuttaṃ ‘‘byañjana…pe… dassetī’’ti. Yāyāti niruttiyā.

Yathārahanti saṃvaṇṇiyamāne sutte yaṃ yaṃ arahati nibbacanaṃ vattuṃ, taṃtaṃlokasamaññānurodheneva. Pubbabhāgapaṭipadā sampādetvā pacchā saccābhisamayaṃ pāpuṇātīti āha ‘‘sammuti…pe… hotī’’ti, taṃtaṃpaññattiggahaṇamukhena paramatthaggahaṇaṃ hotīti evaṃ vā iminā sambandho.

Yamidaṃ anindriyabaddharūpasantānaṃ sandhāya ‘‘ubhayamantarenā’’ti idha vuttaṃ. Otaraṇahāre (netti. aṭṭha. 42 ādayo) panassa dvārappavattaphassādidhamme sandhāya vuttabhāvaṃ dassetuṃ ‘‘ubhayamantarenāti phassasamuditesu dhammesū’’ti attho vutto. Aṭṭhakathācariyā panāhu ‘‘antarenāti vacanaṃ pana vikappantaradīpana’’nti. Tasmā ayamettha attho – na imaṃ lokaṃ, na huraṃ lokaṃ, atha kho ubhayamantarenāti. Aparo vikappo – ubhayamantarenāti vā vacanaṃ vikappantarābhāvadīpanaṃ. Tassattho – na imaṃ lokaṃ, na huraṃ lokaṃ nissāya jhāyati jhāyī, ubhayamantarena pana aññaṃ ṭhānaṃ atthīti.

Yepi ca ‘‘antarāparinibbāyī, sambhavesī’’ti ca imesaṃ suttapadānaṃ atthaṃ micchā gahetvā atthi eva antarābhavoti vadanti, tepi yasmā avihādīsu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā aggamaggādhigamena anavasesakilesaparinibbānena parinibbāyantīti antarāparinibbāyī, na antarābhavabhūtoti purimassa suttapadassa attho. Pacchimassa ca ye bhūtā eva, na puna bhavissanti, te hi (kathā. anuṭī. 507) khīṇāsavā, purimapadehi ‘‘bhūtā’’ti vuttā. Tabbiparītatāya sambhavaṃ esantīti sambhavesino. Appahīnabhavasaṃyojanattā sekkhā, puthujjanā ca. Catūsu vā yonīsu aṇḍajajalābujasattā yāva aṇḍakosaṃ, vatthikosañca na bhindanti, tāva sambhavesī nāma. Aṇḍakosato, vatthikosato ca bahi nikkhantā bhūtā nāma. Saṃsedajaopapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato paṭṭhāya bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī, tato paraṃ bhūtāti attho, tasmā natthīti paṭikkhipitabbaṃ. Sati hi ujuke pāḷianugate atthe kiṃ aniddhāritasāmatthiyena antarābhavena attabhāvaparikappitena payojananti.

Yaṃ pana ye ‘‘santānavasena pavattamānānaṃ dhammānaṃ avicchedena desantaresu pātubhāvo diṭṭho. Yathā taṃ vīhiādiaviññāṇakasantāne, evaṃ saviññāṇakasantānepi avicchedena desantaresu pātubhāvena bhavitabbaṃ. Ayañca nayo sati antarābhave yujjati, nāññathā’’ti yuttiṃ vadanti. Tehi iddhimato cetovasippattassa cittānugatikaṃ kāyaṃ adhiṭṭhahantassa khaṇena brahmalokato idhūpasaṅkamane, ito vā brahmalokagamane yutti vattabbā. Yadi sabbattheva vicchinnadese dhammānaṃ pavatti na icchitā, yadipi siyā ‘‘iddhivisayo acinteyyo’’ti, taṃ idhāpi samānaṃ ‘‘kammavipāko acinteyyo’’ti vacanato, tasmā taṃ tesaṃ matimattameva. Acinteyyasabhāvā hi sabhāvadhammā, te katthaci paccayavisesena vicchinnadese pātubhavanti, katthaci avicchinnadese ca. Tathā hi mukhaghosādīhi aññasmiṃ dese ādāsapabbatappadesādike paṭibimbapaṭighosādikaṃ paccayuppannaṃ nibbattamānaṃ dissati, tasmā na sabbaṃ sabbattha upanetabbanti ayamettha saṅkhepo. Vitthārato pana paṭibimbassa udāharaṇabhāvasādhanādiko antarābhavavicāro kathāvatthuppakaraṇassaṭīkāyaṃ (kathā. anuṭī. 507) gahetabbo.

Apare pana ‘‘idhāti kāmabhavo, huranti arūpabhavo, ubhayamantarenāti rūpabhavo vutto’’ti vadanti, ‘‘idhāti paccayadhammā, huranti paccayuppannadhammā, ubhayamantarenāti paṇṇattidhammā vuttā’’ti ca vadanti, taṃ sabbaaṭṭhakathāsu natthi, tasmā vuttanayeneva attho veditabbo. Avasiṭṭhaṃ rūpanti āpodhātuākāsadhātūhi saddhiṃ lakkhaṇarūpāni, ojañca sandhāyāha anindriyabaddharūpassa adhippetattā. Tassa khīṇāsavassa taṃ nibbānārammaṇaṃ cittaṃ na jānanti na ñāyanti ‘‘jhāyamānā’’ti vuttattā. Sesaṃ suviññeyyameva.

Catubyūhahāravibhaṅgavaṇṇanā niṭṭhitā.

7. Āvaṭṭahāravibhaṅgavaṇṇanā

29. Akusalānaṃ dhammānaṃ viddhaṃsanasabhāvattā, akusalānaṃ vā pajahane kusalānaṃ sampādane paṭṭhapanasabhāvattā ārambhadhātu. Tathābhūtāti sīlādīhi samaṅgībhūtā. Kāmadhātuādikā tidhātuyova tedhātu. Tassa abhibhavanato tedhātuissaro maccurājā. Anādimatisaṃsāre cirakālaṃ laddhapatiṭṭhāpi acirakālaṃ bhāvitehi kusalehi dhammehi samucchindanīyattā abalā kilesāti vuttaṃ ‘‘abalaṃ dubbala’’nti. Tenāha ‘‘abalā naṃ balīyantī’’ti.

Idaṃ vacanaṃ ayaṃ gāthāpādo. Samādhissa padaṭṭhānanti ettha samādhissa kāraṇaṃ samatānuyoge niyojanatoti yojetabbaṃ. Esa nayo sesesupi. Papañcāti rāgādayova. Tathā ceva saṃvaṇṇitanti desanāya padaṭṭhānabhāveneva atthasaṃvaṇṇanā katāti attho.

Nti taṃ desanaṃ. Tassāti sabhāgādivasena āvaṭṭanassa. Paripakkañāṇānaṃ visesādhigamāya. Lābhavinicchayapariggahamacchariyānītiādīsu lābhoti rūpādiārammaṇappaṭilābho. So pariyesanāya sati hotīti pariyesanāggahaṇena gahito. Vinicchayoti ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti evaṃ pavatto vitakko vinicchayo. So lāpitahetukattā pariyesanamūlakatāya pariyesanāggahaṇeneva gahito, tathā pariggahamacchariyāni. Tattha pariggaho ‘‘mama ida’’nti pariggaṇhanaṃ. Macchariyaṃ ‘‘mayheva hotū’’ti parehi sādhāraṇabhāvāsahanaṃ. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti ‘‘mayhevidamacchariyaṃ hotu, mā aññesaṃ acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti (dī. ni. aṭṭha. 2.103; a. ni. aṭṭha. 3.9.23). Paribhogatthānaṃ pana vinicchayādīnaṃ paribhogantogadhatā veditabbā. Chandarāgo dubbalarāgo. Ajjhosānaṃ ‘‘mama ida’’nti taṇhāvasena balavasanniṭṭhānanti āha ‘‘chandarāgaajjhosānā taṇhā evā’’ti. Ārakkhanimittaṃ dvārapidahanamañjūsāgopanādinā suṭṭhu rakkhaṇanimittaṃ. Pāpāni karonto paribhoganimittaṃ ratto giddho gadhito mucchito hutvā migova paribhuñjananimittaṃ pamādaṃ āpajjatīti evaṃ pariyenārakkhā paribhoganimittaṃ. Pamādo tividho taṇhāya vasena kathitoti dassento ‘‘tividho taṇhāyāti vutta’’nti āha.

Avisesena vuttanti ‘‘katamena upādānena saupādānā’’ti vibhāgena pucchitvāpi ‘‘avijjāya ca taṇhāya cā’’ti avinibbhujitvā vuttaṃ. Taṇhañca avijjañca caturupādānaṃ vasenāti kāmupādānādīnaṃ catunnaṃ upādānānaṃ vasena vibhajitvā khandhānaṃ dukkhabhāvena dukkhasaccabhāvena saha pariññeyyabhāvaṃ, upādānānaṃ samudayabhāvena samudayasaccabhāvena saha pahātabbabhāvaṃ dassetīti yojanā.

30. ‘‘Yo’’tiādinā vutto tividho pamādo pariyesati, ārakkhaṇañca karoti, paribhoganimittañcāti sambandho. Pamādo hi pamajjantassa puggalassa bhogānaṃ pariyesanāya, ārakkhaṇāya ca hetubhūto kattubhāvena upacarito, paribhogassa pana nimittaṃ. ‘‘Tappaṭipakkhenā’’ti padassa atthaṃ vivarati ‘‘appamādānuyogenā’’ti, tena samathabhāvaṃ dasseti. Khepanāti khayapāpanā. Vodānapakkhavisabhāgadhammavasenāti vodānapakkho ca so pamādassa visabhāgadhammo cāti vodāna…pe… dhammo, samatho, tassa vasena.

Samathe satīti adhiṭṭhānabhūte jhāne sati, taṃ pādakaṃ katvāti attho. Yā paññāti nāmarūpaparicchedādivasena pavattapaññā. Tenāha ‘‘ayaṃ vipassanā’’ti. Pahīnesūti pahīyamānesu.

Vodānapakkhanti ārambhadhātuādivodānapakkhaṃ nikkhipitvā. Visabhāgadhammavasenāti pamādavaseneva. Sabhāgadhammavasenāti pubbe nikkhittassa ārambhadhātuādivodānadhammassa samathādisabhāgadhammavasena.

Puna apariyodāpaniyaṃ sikhāppattapariyodāpanaṃ idhādhippetanti āha ‘‘taṃ pana arahattena hotī’’ti.

Mohasamuṭṭhānatā vuttā ‘‘moho eva samuṭṭhāna’’nti katvā. Aññathā pisuṇāvācāya dosasamuṭṭhānatā musāvādassa viya mohasamuṭṭhānabhāvā vattabbā siyā.

Kammapathabhāvaṃ pattānaṃ, appattānañca akusaladhammānaṃ ‘‘sabbapāpa’’nti padena pariggahitattā vuttaṃ ‘‘kammapathakammavibhāgenā’’ti.

31. Sesapadānanti ‘‘kusalassa upasampadā’’tiādīnaṃ (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124; peṭako. 29) gāthāya avasiṭṭhapadānaṃ. Yathādhigatanti attanā adhigatappakāraṃ, pacchā bhūmidisā.

Upari yāpentīti manussalokato upariṭṭhimaṃ devalokaṃ gamenti.

32. Yathāvuttassa dhammassāti sīlassa ca maggassa ca. Taṇhāvijjādīnanti ādisaddena tadekaṭṭhakilesā gayhanti, tesaṃ padaṭṭhānadhammā ca. Samathavipassanādīnanti ādisaddena sāmaññaphalānaṃ saṅgaho. Yadaggena cettha ‘‘nirodho rakkhatī’’ti vutto, tadaggena maggo rakkhaṇakiriyāya karaṇaṃ vuttaṃ ‘‘yena rakkhatī’’ti. Visabhāgadhammavasena purimāni sabhāgadhammāvaṭṭanavasena pacchimāni saccāni niddhāritānīti yojetabbaṃ.

Āvaṭṭahāravibhaṅgavaṇṇanā niṭṭhitā.

8. Vibhattihāravibhaṅgavaṇṇanā

33. Dhammesūti puññādidānādibhedabhinnesu sabhāvadhammesu. Tattha labbhamānoti tesu yathāvuttesu dhammesu labbhamāno. Bhūmivibhāgoti kāmāvacarādidassanādibhūmippabhedo. Padaṭṭhānavibhāgoti te puññādidhammā yesaṃ padaṭṭhānaṃ, tesaṃ vā ye dhammā padaṭṭhānaṃ, tabbibhāgo. Yesaṃ suttānanti mūlapadaṭṭhānabhūtānaṃ saṃkilesabhāgiyādīnaṃ catunnaṃ suttānaṃ vasena. Asaṅkaravavatthānena hi etesu suttesu sātisayaṃ dhammā vibhattā nāma honti. Tenāha ‘‘visesato’’ti. Yadi evaṃ kasmā vāsanābhāgiyanibbedhabhāgiyasuttāni evettha gahitānīti? Nayidamevaṃ nikkhamanapariyosānabhāvena itaresampi gahitattā. Yato hi nissaṭā vāsanābhāgiyā dhammā, te saṃkilesabhāgiyā. Yaṃpariyosānā nibbedhabhāgiyā dhammā, te asekkhabhāgiyāti dvayaggahaṇeneva itarampi dvayaṃ gahitameva hoti. Tenāha ‘‘imesaṃ catunnaṃ suttānaṃ desanāyā’’ti. Imāni cattāri suttānīti pāḷiyā, vakkhamānāya desanāya vā itaradvayasaṅgaho daṭṭhabbo, na paṭikkhepo.

Tenevāti niyamassa akatattā, tato ca tena tannissitena ca brahmacārī bhavatīti siddhaṃ hoti. Eva-saddo vā samuccayattho daṭṭhabbo. Siyā tassa paṭikkhepoti tassa aṭṭhasamāpattibrahmacariyassa siyā paṭikkhepo. Evaṃ sati sāvasesā desanā siyā.

Tadaṅgādippahānadvayaṃ padaṭṭhānabhūtaṃ idha gaṇanūpagaṃ na hotīti ‘‘samucchedapaṭippassaddhippahānānaṃ vasenā’’ti vuttaṃ. Tathā hettha keci ‘‘tenevā’’ti paṭhanti. ‘‘Teneva brahmacariyenāti paṭhantī’’ti idaṃ ‘‘saṃvarasīle ṭhito’’ti (netti. 33) ettha vuttaṃ pāḷivikappaṃ sandhāya vadati. ‘‘Yasmā…pe… vakkhatī’’ti idaṃ pacchimapāṭhasseva yuttatāya kāraṇavacanaṃ.

Kathaṃ mantāti? Anibbedhasabhāvattā mahaggatapuññānaṃ na nibbedhabhāgiyasuttena saṅgaho, vāsanābhāgiyattā pana vāsanābhāgiyasutteneva saṅgahoti. Tadupasaṅgā hi pacchimo eva pāṭho yuttataro. Itarathā sāvasesā desanā bhaveyya. Tenāha ‘‘na hi…pe… desetī’’ti.

Saṃkilesabhāgiyaasekkhabhāgiyānaṃ parato vakkhamānattā vuttaṃ ‘‘vakkhamānānaṃ…pe… vasenā’’ti. ‘‘Sabbato’’ti idaṃ pubbaparāpekkhaṃ. Tassa parāpekkhatāya ‘‘sabbatobhāgena ekādasasu ṭhānesu pakkhipitvā’’ti aṭṭhakathāyaṃ yojitaṃ. Tattha padādike vicayahārapadatthe sandhāya ‘‘ekādasasu ṭhānesū’’ti vuttaṃ. Pubbapekkhatāya pana ‘‘sabbatobhāgena desanāya phalenā’’tiādinā yojetabbaṃ.

Saṃkilesabhāgiyānaṃ taṇhāsaṃkilesādinā desanānayo veditabbo. Phalaṃ apāyadukkhena manussesu dobhaggiyena. Asekkhabhāgiyānaṃ asekkhehi sīlakkhandhādīhi desanānayo. Phalaṃ aggaphalena ca anupādisesāya ca nibbānadhātuyā veditabbaṃ. Itaresaṃ pāḷiyaṃ vuttameva. Kāmarāgabyāpādauddhambhāgiyasaṃyojanaggahaṇena saṃkilesabhāgiyānaṃ, virāgaggahaṇena asekkhaggahaṇeneva ca asekkhabhāgiyānaṃ vakkhamānattā vuttaṃ ‘‘vakkhamānānaṃ…pe… vasenā’’ti. Padapadatthavicārayuttiniddhāraṇamukhena dhammavibhattiādivicāro kātabboti dassetuṃ pāḷiyaṃ ‘‘vicayena…pe… tabbānī’’ti vuttanti aṭṭhakathāyaṃ ‘‘vicayena…pe… dassetī’’ti vuttaṃ.

34. Evanti iti. Dhammeti vuttasabhāgadhamme. Sādhāraṇāsādhāraṇabhāvehīti sāmaññavisesena visiṭṭhehi. Dve dhammā sādhāraṇāti dve ime dhammā yehi sabhāgadhammā sādhāraṇā nāma honti. Katame dve? Nāmaṃ, vatthu ca. Tattha nāmaṃ nāmapaññatti, taṃmukheneva saddato tadatthāvagamo. Saddena ca sāmaññarūpeneva tathārūpassa atthassa gahaṇaṃ, na visesarūpena, tasmā saddavacanīyā atthā sādhāraṇarūpanāmāyattagahaṇīyatāya nāmasādhāraṇā vuttā. Vatthūti pavattiṭṭhānaṃ. Yattha hi ye dhammā pavattanti, tesaṃ sabbesaṃ te dhammā sādhāraṇāti pavattiṭṭhānasaṅkhātānaṃ vatthūnaṃ sādhāraṇā. Yasmā panidaṃ dvayaṃ tesaṃ dhammānaṃ sādhāraṇabhāve pakatibhūtaṃ sabhāvabhūtaṃ, tasmā vuttaṃ ‘‘dve dhammāti duve pakatiyo’’ti. Ekasantatipatitatāyāti samānasantatipavattiyā. Tenāha ‘‘samānavatthukā’’ti. Dassanapahātabbānañhi yathā micchattaniyatasattā pavattiṭṭhānaṃ, evaṃ aniyatāpīti ubhaye hi te samānavatthukā. Esa nayo itaresupi. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā hi bhinnasabhāvāpete dhammā dassanena pahātabbataṃ nātivattantīti te nāmasāmaññataṃ pattā, rūparāgādayo ca bhāvanāya pahātabbatanti āha ‘‘pahānekaṭṭhā nāmasādhāraṇā’’ti. Yathā pana ‘‘vatthūnaṃ sādhāraṇā vatthusādhāraṇā’’ti ayamattho labbhati, evaṃ ‘‘vatthunā sādhāraṇā vatthusādhāraṇā’’ti ayampi attho labbhatīti dassento ‘‘sahajekaṭṭhā vatthusādhāraṇā’’ti āha. Te hi aññamaññaṃ phusanādisabhāvato bhinnāpi yasmiṃ pavattanti, tena vatthunā sādhāraṇā nāma honti. Ettha ca labbhamānampi kusalādināmasādhāraṇaṃ anāmasitvā vatthusādhāraṇā tāva yojitāti veditabbā. Paṭipakkhādīhīti ādisaddena samānaphalatāsahabyatādike saṅgaṇhāti. Sesapadesūti ‘‘puthujjanassā’’tiādivākyesu. Kathaṃ? Tattha hi puthujjanassa, sotāpannassa ca sambhavato anāgāmino, arahato ca asambhavatotiādinā yojetabbaṃ.

Kathaṃ te odhiso gahitāti kenākārena te ‘‘sādhāraṇā’’ti vuttadhammā bhāgaso gahitā. ‘‘Amukassa, amukassa cā’’ti ayañhettha attho. Sāmaññabhūtā dhammā sādhāraṇā nāma, evaṃ sante kathaṃ tesaṃ micchattaniyatāniyatādivasena vibhāgena pavattiṭṭhānatā vuccati, na vattabbanti adhippāyo. Atha vibhāgena taṃ vattabbaṃ, nanu te sādhāraṇāti na vattabbamevāti? Evaṃ sādhāraṇāti micchattaniyatānaṃ, aniyatānanti imesaṃ ubhayesaṃyeva te dhammā sādhāraṇā. Tenāha – ‘‘na sabbasattānaṃ sādhāraṇatāya sādhāraṇā’’ti. ‘‘Yasmā’’tiādinā tattha kāraṇamāha, tenetaṃ dasseti ‘‘keci dhammā kesañcideva dhammānaṃ sādhāraṇā honti, aññesaṃ asādhāraṇā’’ti. Tenāha ‘‘paṭiniyatañhi tesaṃ pavattiṭṭhāna’’nti.

Itarathāti aniyatapavattiṭṭhānatāya sabbesaṃ sādhāraṇā, asādhāraṇā vā siyuṃ, tathā sati. Tathā vohāroti ‘‘sādhāraṇā, asādhāraṇā’’ti ca ayaṃ vohāro sāmaññā eva na bhaveyya. Ete eva dhammāti ‘‘sādhāraṇā’’ti vuttadhammā eva. Evanti ‘‘micchattaniyatāna’’ntiādinā vuttappakārena. Niyatavisayā paricchinnappavattiṭṭhānā. ‘‘Yopī’’tiādi puggalādhiṭṭhānena vuttassevatthassa pākaṭakaraṇaṃ. ‘‘Na hī’’tiādinā anvayato, byatirekato ca tamevatthaṃ vibhāveti. Sesepīti ‘‘bhāvanāpahātabbā’’ti evamādimhipi.

Paccattaniyatoti pāṭipuggaliko. Itarassāti apaccattaniyatassa. Tathāti asādhāraṇabhāvena. Koci dhammo kañci dhammaṃ upādāya sādhāraṇopi samāno tadaññaṃ upādāya asādhāraṇopi hotīti āha ‘‘sādhāraṇāvidhuratāyā’’ti. Tenāha ‘‘taṃ taṃ upādāyā’’tiādi. Tathā hi ‘‘dhammatā’’ti vuttapaṭhamamaggaṭṭhatā dīpitā, tādisānaṃ eva anekesaṃ ariyānaṃ vasena sādhāraṇāti. Paṭhamassāti aṭṭhamakassa. Dutiyassāti sotāpannassa. Puna aṭṭhamakassāti ‘‘aṭṭhamakassa, anāgāmissa cā’’ti ettha vuttaaṭṭhamakassa. Tenāha ‘‘anāgāmimaggaṭṭhassā’’ti. Aggaphalaṭṭhato paṭṭhāya paṭilomato gaṇiyamāno paṭhamamaggaṭṭho aṭṭhamako, maggaṭṭhatāya, pahīyamānakilesatāya ca sabbepi maggaṭṭhā aṭṭhamakā viyāti aṭṭhamakā, ‘‘ekacittakkhaṇato uddhaṃ na tiṭṭhatīti aṭṭhamako’’ti apare niruttinayena. ‘‘Sekkhā’’ti nāmaṃ sādhāraṇanti sambandho. Itaresūti ‘‘bhabbābhabbā’’ti vuttesu anariyesu. Tenāha pāḷiyaṃ ‘‘hīnukkaṭṭhamajjhimaṃ upādāyā’’ti.

Niyāmāvakkantiyāti avakkantaniyāmatāya. Ñāṇuttharassāti ñāṇādhikassa. Tathāvidhapaccayasamāyogeti ñāṇavisesapaccayasamavāye. Yathā hi ñāṇabalena dandhābhiññatā na hoti, evaṃ paṭipadāpaṭipannopi sukhena visosīyatīti. Sā hi sukhāpaṭipadā khippābhiññā taṃsamaṅgino ñāṇuttarattā vipassanāya padaṭṭhānanti vuttā.

Dhammato anapetā cintā dhammacintā, yonisomanasikārena pavattitattā dhammesu cintā, dhammo vā ñāṇaṃ, tasmā dhammāvahā cintā dhammacintā, cintāmayañāṇassa hetubhūtā cintāti attho.

Pāḷiyaṃ sutamayapaññāggahaṇena ‘‘ye te dhammā ādikalyāṇā…pe… tathārūpāssa dhammā bahussutā hontī’’tiādi (a. ni. 8.2) suttapadasaṅgaho attho pariggahito, tathā yonisomanasikāraggahaṇena ‘‘so ‘anicca’nti yoniso manasi karotī’’tiādinā vutto upāyamanasikāro pariggahito. Sammādiṭṭhiggahaṇena ‘‘sammādiṭṭhiṃ bhāveti vivekanissita’’ntiādinā vuttā sammādiṭṭhi pariggahitāti dassento āha ‘‘atha kho…pe… dassetu’’nti. Sesanti ‘‘dhammasvākkhātatā’’ti evamādi.

Yassa ca pubbe attho na saṃvaṇṇito, tattha kalyāṇamittatāya āyatanagato pasādo, cittavūpasamo ca phalanti dassento ‘‘sappurisa…pe… padaṭṭhāna’’nti āha. Attasammāpaṇihitattā pāpajegucchinibbidādibahulova hotīti dassento āha ‘‘attha…pe… padaṭṭhāna’’nti. Dhammo svākkhāto ādito paṭṭhāya yāva pariyosānā sabbasampattipāripūrihetūti dassento ‘‘dhammasvākkhātatā…pe… padaṭṭhāna’’nti āha. Kusalamūlaropanā hi samāpattipariyosānāti. Saṅghasuṭṭhutāya saṅghassa suṭṭhubhāvāya saṅghassa sappatissatāya ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanabhāvāya. Itaraṃ suviññeyyameva.

Vibhattihāravibhaṅgavaṇṇanā niṭṭhitā.

9. Parivattanahāravibhaṅgavaṇṇanā

35. Sammādiṭṭhissa…pe… nijjiṇṇā bhavatīti ettha yathā maggasammādiṭṭhivasenattho vutto, evaṃ kammassakatākammapathasammādiṭṭhīnampi vasena attho labbhateva. Kammapathakathā hesā. Yathāvuttenākārenāti ‘‘avimuttāva samānā’’ti, ‘‘avimuttiya’’nti ca vuttappakārena. Micchābhinivesavasenāti asammāsambuddhaṃ eva sammāsambuddhoti, aniyyānikaṃ eva niyyānikoti, asantaṃ eva pana santanti, anariyaṃ eva ariyoti viparītābhinivesavasena. Micchādhimokkhoti ayāthāvapasādo, ayāthāvasanniṭṭhānaṃ vā. Uppannamoho micchāvimuttiñāṇadassananti sambandho.

36. Vādānaṃ vā anuvādā vādānuvādā, tesaṃ vādānaṃ upādāti attho. Vādānupavattiyoti vādānaṃ dosānaṃ anupavattiyo.

Antadvayaparivattananti kāmasukhaattakilamathānuyogasaṅkhātassa antadvayassa paṭipakkhavasena parivattanaṃ.

Etesupi vāresūti ‘‘niyyāniko dhammo tesaṃ adhammo, sukho tesaṃ adhammo’’ti ca imesu vāresu. Vuttanayenāti yadi attaparitāpanaṃ attano dukkhāpanaṃ dhammo, dhammassa paṭiviruddho adhammo siyā, dukkhassa ca sukhapaṭiviruddhanti jhānamaggaphalasukhassa, anavajjapaccayaparibhogasukhassa ca tesaṃ adhammabhāvo āpajjatīti evaṃ vattabbā. ‘‘Yaṃ yaṃ vā panātiādinā’’ti idaṃ avasesapāṭhāmasanaṃ. Ettha yaṃ yaṃ vā pana dhammanti yaṃ vā taṃ vā dhammaṃ, kusalaṃ vā akusalaṃ vā iṭṭhaṃ vā aniṭṭhaṃ vāti vuttaṃ hoti. Rocayati vā upagacchati vāti cittena rocati, diṭṭhiyā upagacchatīti. Tassa tassa dhammassa yo paṭipakkhoti tassa tassa rucitassa, upagatassa vā dhammassa yo paṭipakkho nāma. Svassa aniṭṭhato ajjhāpanno bhavatīti yo dhammo assa rucitassa, upagatassa vā dhammassa aniṭṭhato paccanīkato abbhupagato hoti, tena paṭipakkhena desanāya parivattanaṃ parivattano hāroti attho. Tenāha ‘‘paṭipakkhassa lakkhaṇaṃ vibhāvetī’’ti.

Parivattanahāravibhaṅgavaṇṇanā niṭṭhitā.

10. Vevacanahāravibhaṅgavaṇṇanā

37. Aññamaññehīti aññehi aññehi. Āyatinti paccavekkhaṇakāle. Kathañcīti yena kenaci pakārena, paṭhamaṃ vuttena pariyāyena appaṭivijjhanto aparena pariyāyena paṭivijjheyyāti adhippāyo. Pariyāyavacanaṃ niddisatīti sambandho. Evaṃ sabbattha. Tasmiṃ khaṇeti pariyāyavacanassa vuttakkhaṇe. Vikkhittacittānanti ārammaṇantarehi vividhakhittacittānaṃ. Aññavihitānanti aññaṃ cintentānaṃ. Kasmā pana aññena pariyāyena tadatthāvabodhanaṃ, nanu tena vutte daḷhīkaraṇaṃ hotīti codanaṃ sandhāyāha ‘‘tenevā’’tiādi. Tattha tadaññesanti tehi vikkhittacittādīhi aññesaṃ, yehi paṭhamaṃ vacanaṃ sammadeva gahitaṃ. Tatthāti vuttavacaneneva punappunaṃ vacane. Adhigataanvatthatāya punarutti parivajjanatthaṃ visesanabhāvena tāhi tāhi saññāhipi ayampi saddo imassatthassa vācako, ayampi saddo imassatthassa vācakoti paññāpanehi. Desetabbassa tassa tassa atthassa attano citte upanibandhanaṃ ṭhapanaṃ. Tatthāti dhammaniruttipaṭisambhidāyaṃ. Bījāvāpanaṃ hetusampādanaṃ.

Evaṃ bhagavato pariyāyadesanāyaṃ anekāni payojanāni vatvā idāni attano sammāsambuddhatāya evaṃ tathāgatā buddhalīlāya anekehi pariyāyehi dhammaṃ desentīti dassento ‘‘kiṃ bahunā’’tiādimāha.

Pāḷiyaṃ ‘‘pihā nāma yā vattamānassa atthassa patthanā’’ti paccuppannavisayataṃ dassetvā puna anāgatavisayataṃ dassetuṃ ‘‘seyyataraṃ vā’’tiādi vuttanti ‘‘anāgatapaccuppannatthavisayā taṇhā pihā’’ti āha.

Atthanipphattipaṭipālanāti imasmiṃ vā pade pihāya evatthavasena anāgatapaccuppannatthavisayabhāvadīpanato.

Dhammārammaṇeneva saṅgahitā ‘‘dhammārammaṇa’’ntveva gahaṇaṃ gatā. Catuvīsati padānīti ettha gehasitadomanassūpavicārādīnaṃ catunnaṃ chakkānaṃ vasena catuvīsa koṭṭhāsā.

38. Sāyeva patthanākārena dhammanandītiādimāhāti ettha ayamattho – sā eva patthanākārena pavattiyā āsādipariyāyena vuttā taṇhā rūpādidhammesu nandanaṭṭhena dhammanandī. Tesaṃ eva piyāyanaṭṭhena dhammapemaṃ. Gilitvā pariniṭṭhapetvā ṭhānato dhammajjhosānanti.

Imināpīti na kevalaṃ ‘‘paññā pajānanā’’tiādiāveṇikapariyāyeneva vevacanaṃ vattabbaṃ, atha kho iminā ādhipateyyādisādhāraṇapariyāyenapi vevacanaṃ vattabbanti attho. Imināva nayenāti etena pariyāyavacanena. Na hi desanatthasādhanaṃ ‘‘itipi so bhagavā’’tiādipāḷinayadassananti dasseti. Balanipphattigatotiādīsu dasasu tathāgatabalesu nipphattiṃ pāripūriṃ gato. Sambodhipahānantarāyadesanā visesacodanāsu visāradabhāvasaṅkhātāni cattāri ñāṇāni patto adhigatoti vesārajjappatto.

Lobhajjhāsayādiajjhāsayaṃ visesena ativattoti ajjhāsayavītivatto. Atītahetusaṅkhepādisaṅkhepavirahitatāya asaṅkhepasaṅkhātaṃ nibbānaṃ, akuppadhammatāya guṇehi vā asaṅkhepaṃ asaṅkhyeyyaṃ gato upagatoti asaṅkhepagato. Sesaṃ suviññeyyameva. Uddheyyanti uddharitabbaṃ.

Dhammānussatiyaṃ evaṃ attho daṭṭhabboti sambandho. Saṃsāradukkhato pāti, santena sukhena rameti cāti vā pāraṃ.

Abhūtapubbattāti anuppannapubbattā, tenassa niccataṃva vibhāveti kenaci devatopasaggādinā anupasajjanīyattā anupasaṭṭhattā.

‘‘Duppassa’’ntipi pāḷi, duradhigamanti attho. Guṇasobhāsurabhibhāvenāti guṇehi sobhāya, sugandhibhāvena ca.

Yathā akkhaṇavedhī puggalo sippanipphattiyā rattandhakāratimisāya acirakkhaṇālokena atisukhumampi dūragataṃ lakkhaṃ vijjhati, evaṃ ariyasāvako sīlasampattiyā atisukhumaṃ nibbānaṃ catusaccadhammaṃ ekapaṭivedheneva paṭivijjhatīti āha ‘‘sippañca sīlaṃ akkhaṇavedhitāyā’’ti. Lokikanti nidassanamattaṃ daṭṭhabbaṃ lokuttaradhammaolokanassāpi adhiṭṭhānabhāvato.

Vevacanahāravibhaṅgavaṇṇanā niṭṭhitā.

11. Paññattihāravibhaṅgavaṇṇanā

39. Bhagavato sābhāvikadhammakathāyāti attano bhāvo sabhāvo, sabhāvena nibbattā, tato vā āgatāti sābhāvikā, sā eva dhammakathāti sābhāvikadhammakathā, buddhānaṃ sāmukkaṃsikadhammakathāti attho, tāya karaṇabhūtāya dhammadesanāya anaññattepi kathādesanānaṃ upacārasiddhena bhedenevaṃ vuttaṃ, avayavasamudāyavibhāgena vā. Tenāha ‘‘kā ca pakatikathāya desanā? Cattāri saccānī’’ti. Idañhi atthassa desanāya abhedopacāraṃ katvā vuttaṃ. Tassā desanāya paññāpanā. Ayaṃ paññattihāroti saṅkhepeneva paññattihārassa sarūpamāha. ti yathāvuttadesanā. Tathā tathāti yathā yathā saccāni desetabbāni, tathā tathā. Kathañcetāni desetabbāni? Pariññeyyādippakārena. Yathādhippetanti adhippetānurūpaṃ, bodhaneyyabandhavānaṃ bodhanādhippāyānukūlanti attho. Atthanti desetabbatthaṃ, dukkhādiatthameva vā. Nikkhipatīti patiṭṭhāpeti. Yato ‘‘cattāro suttanikkhepā’’tiādi (ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā) aṭṭhakathāsu vuccati.

Tatthāti nikkhepadesanāyanti attho. Maggapakkhiyāti dukkhasaccato bahikatāti adhippāyo.

Yasmiṃ ṭhāneti yasmiṃ bhavādisaṅkhāte ṭhāne. Yathāvuttā desanāti caturāhārapaṭibaddharāgādimukhena vaṭṭadīpanī vuttappakārā desanā.

41. Teparivaṭṭavasenāti etthāpi ‘‘saccesū’’ti yojetabbaṃ. Pariññāpaññattīti āhāti sambandho. Ajjhattarato, samāhitoti padadvayena samādhānavisiṭṭhaṃ ajjhattaratatābhāvanaṃ dīpeti gocarajjhattatādīpanato. Kevalo hi ajjhattasaddo ajjhattajjhattagocarajjhattesupi vattati. Ajjhattaratatāvisiṭṭhañca samādhānaṃ sātisayaṃ cittaṭṭhitiṃ dīpetīti imamatthaṃ dasseti ‘‘samādhānavisiṭṭhassā’’tiādinā.

Āsajjanaṭṭhenāti āsaṅganaṭṭhena. Tathā dassananti atathābhūtassāpi bhabbarūpassa viya attano vidaṃsanaṃ. Alakkhikoti vilakkhiko.

Kāmānanti kāmāvacaradhammānaṃ. Rūpānanti rūpāvacaradhammānaṃ. Nissaraṇanti kāmānaṃ rūpāvacaradhammā nissaraṇaṃ, tesaṃ arūpāvacaradhammā nissaraṇaṃ. Evaṃ taṃsabhāvānanti sauttarasabhāvānaṃ. Tathāti yathā saṅkhatadhammānaṃ nissaraṇabhāvato, kilesasamucchedakassa ariyamaggassa ārammaṇabhāvato ca attheva asaṅkhatā dhātu, tathā vuccamānenāpi kāraṇena attheva asaṅkhatā dhātūti dasseti. Katthaci visayeti asaṅkhatadhātuṃ sandhāya vadati. Aviparītatthoti bhūtattho. ‘‘Yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hoti (dī. ni. 1.94), sapakaṭṭhanibbānabhāvino’’ti ca evamādīsu upacāravuttisabbhāvato. Yathā taṃ sīhasaddoti yathā ‘‘sīho māṇavako’’tiādinā māṇavakādīsu upacāravuttinā vattamāno migarāje bhūtatthavisaye diṭṭho, evaṃ nibbānasaddopi kāmaguṇarūpajjhānasamaṅgitāsu upacāravuttiyā vattamāno katthaci visaye aviparītattho. Yattha ca visaye aviparītattho, sā asaṅkhatā dhātu. Hatthatale saāmalakaṃ viya ñeyyaṃ paccakkhato passantassa ekappamāṇassa satthuvacanamevettha pamāṇanti dassento ‘‘kiṃ vā etāya yutticintāyā’’tiādimāha. ‘‘Paṭiññātassa atthassa siddhiyā pakāsanāpaññattī’’ti nigamaṃ sandhāyāhāti.

Paññattihāravibhaṅgavaṇṇanā niṭṭhitā.

12. Otaraṇahāravibhaṅgavaṇṇanā

42. Indriyehīti karaṇe karaṇavacanaṃ ‘‘maggena gacchatī’’tiādīsu viya, ‘‘pharasunā chindatī’’ti evamādīsu viya ca. Otaraṇāti anuppavesanā.

Paññākkhandhe saṅgaṇhanavasena sammāsaṅkappo viyāti yojanā. Adhicittaanuyuttānaṃ saddahanussahanupaṭṭhānasamādahanehi saddhādīsu upakarontesu eva paññā dassanakiccaṃ sādhetīti dassento ‘‘saddhā..pe… vuttānī’’ti āha. No ca bhavaṅgāti tesaṃ saṅkhārānaṃ pavattikāraṇatābhāvaṃ dasseti.

43. Tathā vuttoti ‘‘nissayo’’ti vutto. Cetanāsīsena taṇhaṃ eva vadati cetanāsahacaraṇato.

Rattassāti maggena asamucchinnarāgassa. Yena puggalo ‘‘ratto’’ti vuccati, tassa rāgassa sambandhinī sukhā vedanā vuttā tattha tassa anusayanato. Tenāha ‘‘sukhāya…pe… vutta’’nti. Esa nayo sesesupi. Tenāha ‘‘tathā’’tiādi.

Tāni eva indriyānīti sukhasomanassupekkhindriyāni. ‘‘Saṅkhārapariyāpannānī’’ti vacanaṃ sandhāyāha ‘‘idha vedanāsīsena cetanā vuttā’’ti. Na hi vedanā saṅkhārakkhandhapariyāpannā hoti. Taṇhāya, diṭṭhiyāti ca upayoge karaṇavacananti dassento ‘‘taṇhāyā’’tiādimāha. Idāni upayogavaseneva ‘‘taṇhāyā’’tiādīnaṃ atthaṃ dassetuṃ ‘‘yathā vā’’tiādimāha. Tattha sesadhammānanti taṇhāvajjitaavisiṭṭhadhammānaṃ. Taṇhāya nissayabhāveti yadā taṇhā tesaṃ nissayo hoti.

Taṇhāya sesadhammānaṃ paccayabhāveti yadā sesadhammā taṇhāpaccayā honti. ‘‘Karajakāyasannissitā’’ti iminā vedanādikkhandhattayanissitāpi gahitā kāyappassaddhibhāvato. Kāraṇabhāvanti paramparahetubhāvaṃ. Taṇhādiṭṭhiupayenāti diṭṭhiupayena ca diṭṭhisahagatataṇhāupayena ca.

‘‘Āgatīti idhāgati, gatīti peccabhavo’’ti padadvayena vuttamevatthaṃ pākaṭataraṃ kātuṃ pāḷiyaṃ ‘‘āgatigatīpi na bhavantī’’ti vuttaṃ. Idha huranti dvārārammaṇadhammā dassitā āsannadūrabhāvehi dvārārammaṇehi vinivattetvā gahitattā. Idha dvārappavattadhammā ‘‘ubhayamantarenā’’ti padassa atthabhāvena vuttā. Catubyūhahāre pana anindriyabaddharūpadhammā tathā vuttā. Kāraṇabhūtena anantarapaccayabhūtena, upanissayapaccayabhūtena ca. Ye dhammā upādāya ‘‘attā’’ti samaññā, tesaṃ viññāṇādidhammānaṃ abhāvena anuppādadhammataṃ āpāditattāti attho. ‘‘Anissitassa calitaṃ natthī’’tiādinā paṭilomato paccayabhāvo dassitoti dassento pāḷiyaṃ ‘‘esevanto dukkhassāti paṭiccasamuppādo’’ti vatvā nanu ‘‘avijjāpaccayā saṅkhārā’’tiādiko paṭiccasamuppādoti codanaṃ sandhāya yathāvuttassa paṭiccasamuppādabhāvaṃ dassetuṃ ‘‘so duvidho’’tiādinā lokiyalokuttaravasena paṭiccasamuppādo vibhatto. Tadatthatāyāti vītarāgavimuttiatthatāya. Tabbhāvanti lokuttarapaṭiccasamuppādabhāvaṃ.

Otaraṇahāravibhaṅgavaṇṇanā niṭṭhitā.

13. Sodhanahāravibhaṅgavaṇṇanā

45. Sodheti nāmāti pucchitamatthaṃ hatthatale ṭhapitaāmalakaṃ viya paccakkhato dassento niggumbaṃ nijjaṭaṃ katvā vivaranto tabbisayaaññāṇasaṃsayādimalāpanayanena sodheti, evaṃ sodhento ca padassa atthena abhedopacāraṃ katvā ‘‘padaṃ sodheti’’cceva vuccati. Tenāha ‘‘padaṃ sodheti nāmā’’ti. Pucchāya vissajjanamevettha sodhananti āha ‘‘tadatthassa vissajjanato’’ti. Ārabhīyatīti ārambho, desanāya pakāsiyamāno attho. Tenāha ‘‘na tāva…pe… pabodhitattā’’ti. Idha sodhanaṃ nāma paṭicchannarūpassa atthassa desanānubhāvena vivaṭabhāvakaraṇanti tamatthaṃ upamāya vibhāvetuṃ ‘‘aññāṇapakkhandāna’’ntiādi vuttaṃ.

Sodhanahāravibhaṅgavaṇṇanā niṭṭhitā.

14. Adhiṭṭhānahāravibhaṅgavaṇṇanā

46. Dhārayitabbāti upadhāretabbā, upalakkhitabbāti attho. Vuttameva ‘‘sāmaññavisesakappanāya vohārabhāvena anavaṭṭhānato’’tiādinā (netti. aṭṭha. 14).

Taṃ taṃ phalanti nirayādiṃ taṃ taṃ phalaṃ. Añcitāti gatā. Yonīti ekajāti. Samānavasena missībhavati etāyāti hi yoni, upapatti. Peccāti maritvā. Ussannatāyāti vitakkabahulatāya. ‘‘Ussannattā’’tipi vadanti. Sassatādīhi vā ussannattā. Asurajātiyā nibbattāpanako asurajātinibbattanako.

Saṅkhāti paññā. Paññāpadhānā ca bhāvanāti āha ‘‘paṭisaṅkhāya paṭipakkhabhāvanāyā’’ti.

47. Patthaṭabhāvena pathavī. Sabhāvadhāraṇaṭṭhena, nissattanijjīvaṭṭhena ca dhātu. Āpīyati, appāyatīti vā āpo. Tejanavasena tikkhatāvasena, dahanavasena vā tejo. Vāyanavasena vegagamanavasena, samudīraṇavasena vāyo. Vīsati ākārāti kesādayo vīsati koṭṭhāsā, pakārā vā. Kakkhaḷalakkhaṇādhikatāya kesādī kakkhaḷalakkhaṇā vuttā.

Pāṭiyekko pathavīdhātukoṭṭhāsoti pathavīkoṭṭhāsamatto, attasuññadhammamattoti attho. Santappatīti ettha sarīrapakatimatikkamitvā uṇhabhāvo santāpo, sarīradahanavasena pavatto mahādāho, ayametesaṃ viseso. Yena ca jīrīyatīti ekāhikādijarārogena jarīyatīti ca attho yujjati. ‘‘Satavāraṃ tāpetvā tāpetvā udake pakkhipitvā uddhaṭasappi satadhotasappī’’ti vadanti. Rasarudhiramaṃsamedanhāruaṭṭhiaṭṭhimiñjā rasādayo. Keci nhāruṃ apanetvā sukkaṃ sattamaṃ dhātuṃ vadanti. Vivekanti visuṃbhāvaṃ, visadisabhāvanti attho. Vatthusaṅkhāto hi āhāro pariṇāmaṃ gacchanto pāṇabhakkhagahaṇipadaniya muttakarīsabhāvehi viya attanāpi visadisarasasaṅkhātaṃ visuṃbhāvaṃ nibbattento tabbhāvaṃ gacchatīti vuccati, tathā rasādayopi rudhirādikoṭṭhāsaṃ. Tenāha ‘‘rasādibhāvena vivekaṃ gacchatī’’ti.

Sabhāvalakkhaṇatoti asucibhāvena lakkhitabbato.

48. Yāthāvasarasalakkhaṇanti rasitabboti raso, paṭivijjhitabbo sabhāvo, attano raso saraso, yāthāvo saraso, yāthāvasaraso yāthāvasaraso eva lakkhitabbattā lakkhaṇanti yāthāvasarasalakkhaṇaṃ. Atha vā yāthāvasarasalakkhaṇanti aviparītaṃ attano pavattisaṅkhātaṃ kiccañceva pīḷanasaṅkhātaṃ lakkhaṇañca. ‘‘Idaṃ kiccaṃ, idaṃ lakkhaṇa’’nti avijjāhetu ñātuṃ na sakkoti, tabbisayañāṇuppattiṃ nivārentī chādetvā pariyonandhitvā tiṭṭhatīti vuttā. Tena vuttaṃ ‘‘jānituṃ paṭivijjhituṃ na detī’’ti. Tayidamassā kiccanti kiccato kathitā. Kathitāti ca vuttā, yato ca avijjā asampaṭivedharasāti vuccati. Jāyati etthāti jāti, uppattiṭṭhānaṃ. Yadipi nirodhamagge avijjā ārammaṇaṃ na karoti, te pana jānitukāmassa tappaṭicchādanavasena anirodhamaggesu nirodhamaggaggahaṇassa kāraṇabhāvena pavattamānā tattha uppajjatīti vuccati, tesampi avijjāya uppattiṭṭhānatā hoti, itaresaṃ ārammaṇabhāvena cāti.

Atthānatthanti hitāhitaṃ. Sammohavinodaniyaṃ pana ‘‘atthattha’’nti (vibha. aṭṭha. 226) vuttaṃ, tattha attho eva atthatthoti atthassa aviparītatādassanatthaṃ dutiyena atthasaddena visesanaṃ. Na hi ñāṇaṃ anatthe ‘‘attho’’ti gaṇhātīti. Kāraṇākāraṇanti etthāpi evaṃ daṭṭhabbaṃ. Atthatthanti vā āmeḍitavacanaṃ sabbesaṃ atthānaṃ pākaṭakaraṇabhāvappakāsanatthaṃ, phalaṃ phalanti attho, hitapariyāyepi eseva nayo. Nti atthānatthādikaṃ. Ākāranti atthādikāraṇameva.

Paṭividdhassa puna avekkhanā paccavekkhaṇā. Ducintitacintitādilakkhaṇassa bālassa bhāvo bālyaṃ. Sampajānātīti samaṃ pakārehi jānāti. Balavamoho pamoho. Samantato mohanaṃ sammoho. Duggatigāmikammassa visesapaccayattā avindiyaṃ. Vindatīti labhati. Anavajjadhammānaṃ vijjā viya visesapaccayo na hotīti vindiyaṃ na vindati. Ayaṃ avijjāya vemattatāti ayaṃ ‘‘dukkhe aññāṇa’’ntiādinā kiccajātilakkhaṇehi vutto avijjāya aviseso. Vijjātiādīnaṃ vuttanayānasārena attho veditabbo.

Pāsāṇasakkharavālikāvirahitā bhūmi saṇhāti ‘‘saṇhaṭṭhenā’’ti vuttaṃ.

Tattakameva kālanti pañcakappasatāni. Vibhūtaṃ samattikkantaṃ rūpasaññāsaṅkhātaṃ rūpaṃ etāyāti vibhūtarūpaṃ, samāpattinti padattho. Na hi kāci arūpasamāpatti rūpasaññāsahagatā pavattīti. Nirodhasamāpattiyaṃ vattabbameva natthi, tattha nevasaññānāsaññāyatanasamāpattiyā visuṃ gahitattā vuttaṃ ‘‘sesāruppasamāpattiyo’’ti.

Damathaṃ anupagacchanto duṭṭhasso khaluṅkasso. Uttaridamathāyāti ariyamaggadamathāya.

Itaroti dukkhāpaṭipado khippābhiñño, sukhāpaṭipado ca khippābhiñño. Ubhayatobhāgehīti rūpakāyanāmakāyabhāgehi. Ubhayatoti vikkhambhanasamucchedavimuttivasena.

Anekopīti sabhāvena anekopi. Ekasaddābhidheyyatāyāti sāmaññasaddābhidheyyatāya.

Adhiṭṭhānahāravibhaṅgavaṇṇanā niṭṭhitā.

15. Parikkhārahāravibhaṅgavaṇṇanā

49. ‘‘Hinotī’’ti padassa atthaṃ dassento ‘‘kāraṇabhāvaṃ gacchatī’’ti āha anekatthattā dhātūnaṃ. Etīti āgacchati, uppajjatīti attho.

Avijjāyapi hetubhāveti ettha avijjā anantarāya avijjāya anantarasamanantarūpanissayanatthivigatāsevanapaccayehi, anantarāya pana sahajātāya sahajātaaññamaññanissayasampayuttaatthiavigatahetupaccayehi, asahajātāya upanissayakoṭiyā eva paccayo hotīti veditabbaṃ. Attano phalaṃ karotīti kāraṇanti āha ‘‘kāraṇabhāvo ca phalāpekkhāyā’’ti.

Nibbattiattho phalattho phalasaṅkhāto attho.

Yo sabhāvoti puññādiabhisaṅkhārānaṃ yo abhisaṅkharaṇasabhāvo, so hetu. Sesapadesūti viññāṇādipadesu. Yathāvuttappabhedoti ‘‘asādhāraṇalakkhaṇo hetū’’tiādinā vuttappabhedo. Yo koci paccayoti janakādibhedaṃ yaṃ kiñci kāraṇaṃ. Abhisaṅkharaṇatoti paccakkhato, paramparāya ca nibbattanato.

Parikkhārahāravibhaṅgavaṇṇanā niṭṭhitā.

16. Samāropanahāravibhaṅgavaṇṇanā

50. Suttena gahiteti sutte vutte. Padaṭṭhānaggahaṇaṃ adhiṭṭhānavisayadassanatthaṃ, vevacanaggahaṇaṃ adhivacanavibhāgadassanatthanti yojanā. Visayādhiṭṭhānabhāvatoti visayasaṅkhātapavattiṭṭhānabhāvato. Vanīyatīti bhajīyati. Vanatīti bhajati sevati. Vanuteti yācati, patthetīti attho. Pañca kāmaguṇā kāmataṇhāya kāraṇaṃ hoti ārammaṇapaccayatāya. Nimittaggāho anubyañjanaggāhassa kāraṇaṃ hoti upanissayatāyāti evaṃ sesesupi yathārahaṃ kāraṇatā vattabbā.

51. ‘‘Kāye kāyānupassī viharāhī’’tiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā lakkhaṇahāravibhaṅgavaṇṇanāyaṃ (netti. aṭṭha. 23) vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – rūpadhammapariññāyāti rūpūpikaviññāṇaṭṭhitipariññāya.

‘‘Dukkha’’nti passantī sā vedanānupassanāti yojetabbaṃ. Vedanāhetupariññāyāti phassapariññāya. ‘‘Vedanāvasenā’’ti padena attanā uppāditadukkhavasena. Vedanāpariññāyāti vedanūpikaviññāṇaṭṭhitipariññāya. Niccābhinivesapaṭipakkhato aniccānupassanāyāti adhippāyo. Niccasaññānimittassāti niccasaññāhetukassa. Saññāpariññāyāti saññūpikaviññāṇaṭṭhitipariññāya. Paṭhamamaggavajjhattā agatigamanassa vuttaṃ ‘‘diṭṭhābhinivesassa…pe… agatigamanassa cā’’ti.

Saṅkhārapariññāyāti saṅkhārūpikaviññāṇaṭṭhitipariññāya.

Samāropanahāravibhaṅgavaṇṇanā niṭṭhitā.

Niṭṭhitā ca hāravibhaṅgavaṇṇanā.

1. Desanāhārasampātavaṇṇanā

‘‘Eva’’ntiādi hārasampātadesanāya sambandhadassanaṃ. Tattha purimena upamādvayena suparikammakatamaṇikoṭṭimasadisī, suviracitajambunadābharaṇasadisī ca pāḷi. Tattha katanānāvaṇṇapupphūpahārasadisī, vividharaṃsijālāsamujjalabaddhanānāratanāvalisadisī ca hāravibhaṅgadesanāti dasseti. Pacchimena tassa paṇītamahārahe jaṭāhi saddhiṃ dukkaratarataṃ dīpeti. Yāyaṃ gāthā vuttāti yojanā.

52. Yasmāyaṃ hāravibhaṅgavāro nappayojeti yathāvuttena kāraṇena, tasmā sā hāravibhaṅgavārassa ādimhi na paccāmaṭṭhāti adhippāyo. Hārasampātavāro pana taṃ payojetīti yasmā pana hārasampātavāro taṃ gāthaṃ payojeti yathāvutteneva kāraṇena, tasmā ‘‘soḷasa…pe… āhā’’ti āha. Yojanānayadassananti yojanāya nayadassanaṃ.

Tenāti ‘‘taṃ maccuno pada’’nti vacanena. Sabbaṃ vipallāsanti dvādasavidhampi vipallāsaṃ. Sāmaññassa…pe… voharīyati yattha patiṭṭhitaṃ sāmaññaṃ, so viseso. Atthato pana saññādayo eva rūpādivisayaṃ viparītākārena gaṇhante vipallāsoti dassento ‘‘saññāvipallāso’’tiādimāha.

Indajālādivasena maṇiādiākārena upaṭṭhahante upādānakkhandhapañcake ahaṃmamādikāraṇatāya niruttinayena ‘‘attā’’ti vuccamāno taṃbuddhivohārappavattinimittatāya attabhāvo sukhādīnaṃ vatthutāya ‘‘attabhāvavatthū’’ti pavuccatīti āha ‘‘tehī’’tiādi. Tesanti upādānakkhandhānaṃ. Vipallāsānaṃ pavattiākāro ‘‘asubhe subha’’ntiādi. Visayo kāyavedanācittadhammā. Avijjā ca…pe… eva sammohapubbakattā sabbavipallāsānaṃ. Ca-saddo subhasukhasaññānanti etthāpi ānetvā yojetabbo.

Tatthāyaṃ yojanā – ‘‘avijjā ca subhasukhasaññānaṃ paccayo eva, na taṇhā eva, avijjā subhasukhasaññānañca paccayo, na niccaattasaññānaṃ evā’’ti. Evaṃ santepi purimānaṃ dvinnaṃ viparītasaññānaṃ taṇhā, pacchimānaṃ avijjā visesapaccayoti dassento āha ‘‘tathāpī’’tiādi. Avijjāsīsena cettha diṭṭhiyā gahaṇaṃ veditabbaṃ. Tenāha ‘‘diṭṭhinivutaṃ citta’’nti, ‘‘yo diṭṭhivipallāso’’ti ca ādi, yathā ca avijjāsīsena diṭṭhiyā gahaṇaṃ, evaṃ diṭṭhisīsena avijjāyapi gahaṇaṃ siyāti āha ‘‘diṭṭhisīsena avijjā vuttā’’ti. Taṇhāvijjāsu subhasukhasaññānaṃ yathā taṇhā visesapaccayo, na evaṃ avijjā. Niccaattasaññānaṃ pana yathā avijjā visesapaccayo, na tathā taṇhāti dassento ‘‘moho visesapaccayo’’ti āha.

Pacchimānaṃ dvinnaṃ…pe… hotīti atītaṃse taṇhābhinivesassa balavabhāvābhāvato. Teneva hi ‘‘so atītaṃ rūpaṃ attato samanupassati’’cceva vuttaṃ, na ‘‘abhinandatī’’ti. Taṇhāvipallāsoti taṇhaṃ upanissāya pavatto vipallāso, na hi taṇhā sayaṃ vipallāso. Tenāha ‘‘taṇhāmūlako vipallāso’’ti. Diṭṭhābhinandanavasenāti taṇhupanissayadiṭṭhābhinandanavasena, yato so ‘‘taṇhāvipallāso’’ti vutto. Etenāti ‘‘yo taṇhāvipallāso’’tiādipāṭhena. Soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, pañca paramadiṭṭhadhammanibbānavādā ca, yathā attano gatāya, nibbānappattiyā ca parikappavasena subhasukhākāraggāhino, na evaṃ satta ucchedavādāti āha ‘‘yebhuyyenā’’ti. Paṭipakkhavasenapīti visuddhivasenapi. Yāva hi upakkilesā, tāva cittaṃ na visujjhateva. Yadā ca te pahīnā, tadā visuddhameva. Tenāha ‘‘na hī’’tiādi. ‘‘Arakkhitena cittenā’’ti pāḷiṃ nikkhipitvā vipallāsamukheneva desanāya niddhāriyamānattā vuttaṃ ‘‘yathānusandhināva gāthaṃ niṭṭhapetu’’nti.

Mārassāti kilesamārassa. Tassa hi vase ṭhito sesamārānaṃ hatthagato evāti. Tenāha ‘‘kilesamāraggahaṇenevā’’tiādi.

Mārabandhananti sattamārapakkhe mārassa bandhananti mārabandhanaṃ. So hi kilesabandhanabhūte attano samārakaparise maññati. Tena vuttaṃ ‘‘antali…pe… mokkhasī’’ti (mahāva. 33). Itaramārapakkhe mārova bandhananti mārabandhanaṃ. Visaṅkhāro nibbānaṃ.

Mohasampayogato cittaṃ ‘‘mūḷha’’nti vuttanti rattaduṭṭhānampi mūḷhatāya sabbhāve ‘‘mūḷha’’nti visuṃ vacanaṃ āveṇikamohavasena vuttanti dassento ‘‘dvinnaṃ momūhacittuppādānaṃ vasenā’’ti āha. Evanti evaṃ rāgādiakusalappattiyā kusalabhaṇḍacchedanato arakkhitaṃ cittaṃ hoti, sabbopi micchābhiniveso ettheva saṅgahaṃ samosaraṇaṃ gacchatīti āha ‘‘micchādiṭṭhi …pe… veditabba’’nti. Sabbepīti ‘‘arakkhitaṃ, micchādiṭṭhihataṃ, thinamiddhābhibhūta’’nti tīhipi padehi vuttadhammā.

Cakkhunāti dvārena. Rūpanti visabhāgavatthusannissitaṃ rūpāyatanaṃ. Nimittaggāhīti ‘‘itthī’’ti vā puriso’’ti vā ‘‘subha’’nti vā ‘‘asubha’’nti vā parikappitanimittaṃ gaṇhāti, tassa vā gahaṇasīlo. Anubyañjanaggāhīti hatthapādahasitakathitādippabhede kilesānaṃ anu anu byañjanato anubyañjanasaññite ākāre gaṇhāti, tesaṃ vā gahaṇasīlo. Yatvādhikaraṇanti yaṃ nimittaṃ, nimittānubyañjanaggahaṇanimittanti attho. Evaṃ ‘‘cakkhundriyaṃ asaṃvutaṃ viharanta’’nti, yo ‘‘nimittaggāhī, anubyañjanaggāhī’’ti ca vutto puggalo, tamenaṃ cakkhundriyaṃ cakkhudvāraṃ asaṃvutaṃ satikavāṭena apihitaṃ katvā vattantaṃ, tassa ca rūpassa iṭṭhākāraggahaṇe abhijjhā, aniṭṭhākāraggahaṇe domanassaṃ, asamapekkhane moho micchābhinivese micchādiṭṭhīti evaṃ abhijjhābyāpādā, aññe ca lāmakaṭṭhena pāpakā akosallasambhūtaṭṭhena akusalā dhammā anvāssaveyyuṃ anu anu pavatteyyuṃ.

Tassa saṃvarāya na paṭipajjatīti tassa cakkhudvārassa saṃvarāya satikavāṭena pidahanatthaṃ na paṭipajjati. Sā pana appaṭipatti cakkhundriyassa anārakkhāsaṃvarassa anuppādoti dassento ‘‘na rakkhati…pe… āpajjatī’’ti āha. Javane uppajjamānopi hi asaṃvaro tena dvārena pavattanato ‘‘cakkhundriyāsaṃvaro’’tveva vuccatīti. Sesadvāresupi vuttanayeneva attho veditabbo. ‘‘Pubbantakappanavasena cā’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassento ‘‘saṅkhepato ca vitthāro añño’’ti katvā taṃ samuccinanto ‘‘yā ca kho imā’’tiādimāha.

Yathāvuttā akusalā dhammāti dvādasa akusalacittuppādadhammā, tesaṃ vatthūni vā. Te hi samudayavajjā pañcupādānakkhandhā. ‘‘Eva’’nti iminā nettipāḷiyaṃ, aṭṭhakathāyañca niddhāritappakārena. Idhāti imissaṃ ‘‘arakkhitena cittenā’’ti gāthāyaṃ.

Yadipi desanāhārasampātapāḷiyaṃ ‘‘tasmā rakkhitacittassā’’ti gāthā sarūpato na gahitā, atthato pana ‘‘tesaṃ bhagavā pariññāyā’’tiādinā gahitā evāti tassā gahitabhāvaṃ vibhāvetuṃ ‘‘kathaṃ desetī’’ti pucchitvā ‘‘tasmā rakkhitacittassā’’ti gāthaṃ uddhari.

Yonisomanasikārena kammaṃ karontoti ‘‘so ‘idaṃ dukkha’nti yoniso manasi karotī’’tiādinā nayena vipassanāsaṅkhātena yonisomanasikārena bhāvanākammaṃ karonto, bhāventoti attho. Yathābhūtañāṇanti ñātapariññāya pubbabhāgavipassanāya ‘‘avijjāsamudayā rūpasamudayo, avijjānirodhā rūpanirodho’’tiādinā (paṭi. ma. 1.50) samapaññāsāya ākārehi. Nirayagatiyaṃ dukkhadukkhatā, sugativisese brahmalokekadese saṅkhāradukkhatā, itarattha dve tissopīti dassento āha ‘‘yathāsambhavaṃ tividhadukkhatāyogenā’’ti.

Desanāhārasampātavaṇṇanā niṭṭhitā.

2. Vicayahārasampātavaṇṇanā

53. Kusaladhammārammaṇāti kusaladhamme uddissa pavattimattaṃ sandhāya vuttaṃ, na tesaṃ ārammaṇapaccayataṃ idha ‘‘kusalā dhammā’’ti lokuttaradhammānaṃ adhippetattā. Na hi kadāci anupādāniyā dhammā upādānārammaṇā honti. Phaladhamme uddissa pavattāya taṇhāya gahitattā ‘‘kusala…pe… daṭṭhabbo’’ti vuttaṃ. Desanāhāreti desanāhārasampāte. Kathaṃ pana kusalabhāvoti ‘‘kusalā’’ti vacanamattaṃ gahetvā codeti, tañca nidassanamattaṃ daṭṭhabbaṃ, pahānahetubhāvopissā siyā codakena sampaṭicchitova. ‘‘Mānopi duvidho’’tiādinā mānassa ca tassā taṇhāya ca sevitabbabhāvo akusalānaṃ pahānāya, kusalānaṃ uppattiyā ca paccayabhāvato.

Nekkhammassitaṃ domanassaṃ nāma ‘‘ariyabhūmiṃ pāpuṇituṃ nāsakkhi’’nti anusocato uppannaṃ domanassanti sambandho. Evanti iminā pāḷiyaṃ vuttappakārena, pihaṃ upaṭṭhapetvā chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvāti yojanā. Iṭṭhārammaṇañcettha yathāvuttaanusocanadomanassuppattīnaṃ yathābhiniviṭṭhassa ārammaṇassa aniṭṭhatāyāti dassanatthaṃ. ‘‘Kathaṃ nekkhammavasenā’’ti padassa atthaṃ vivarituṃ ‘‘vipassanāvasenā’’tiādi vuttaṃ. Vipassanādivinimuttā vā paṭhamajjhānādivasena vuttā kusalā dhammā idha nekkhammaṃ. Anussatiggahaṇena upacārajjhānameva gahitanti ‘‘paṭhamajjhānādivasenā’’ti vuttaṃ. Ādisaddena dutiyajjhānato paṭṭhāya yāva aggaphalā uparivisesā saṅgahitā. Yāya paññāvimuttiyā.

Upekkhāsatipārisuddhibhāvenāti upekkhājanitasatipārisuddhisabbhāvena. Kammayogganti vipassanābhāvanādikammassa yoggaṃ anurūpaṃ anucchavikaṃ. Assaddhiyeti assaddhiyahetu, ‘‘assaddhiyenā’’tipi paṭhanti, so evattho. Obhāsagatanti ñāṇobhāsagataṃ. Kāmaṃ pubbepi paññā vuttā, assaddhiyādīhi pana aññesaṃ kilesānaṃ vidhamanampi paññāya eva hoti, sā ca evaṃbhūtāti dassanatthaṃ ‘‘obhāsagataṃ kilesandhakāre na iñjatī’’ti vuttaṃ.

Kopo kodho. Appaccayo domanassaṃ. Iddhividhañāṇādikā cha abhiññā pākaṭā evāti ‘‘dve ca visese’’ti vuttadhamme dassetuṃ ‘‘manomayiddhi, vipassanāñāṇañcā’’ti āha. Aṅgaṇāni rāgādayo. Upakkilesā abhijjhāvisamalobhādayo. Anulomanaṃ tadekaṭṭhatā. Phandanā dubbalā vikkhepappavatti. Balavatī anavaṭṭhānaṃ. Sabbo micchābhiniveso ayonisomanasikārena hoti, micchāvitakkena ca. Tattha ayonisomanasikāro akusalacittuppādo tappariyāpanno micchāvitakko vikkhepasahito evāti vuttaṃ ‘‘micchābhinivesahetutāya diṭṭhipakkho’’ti vuttañhetaṃ ‘‘vitakkopi diṭṭhiṭṭhānaṃ, ayoniso manasikāropi diṭṭhiṭṭhāna’’nti (paṭi. ma. 1.124).

Atha vā iñjanāti phandanā, diṭṭhaparittāso. Yathāha ‘‘tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditamevā’’ti (dī. ni. 1.105 ādayo). Aṭṭhitīti anavaṭṭhānaṃ, diṭṭhivitakko. Tena hi puthujjano kāle sassataṃ, kāle ucchedanti taṃ taṃ diṭṭhiggahaṇaṃ pakkhandanto sattato paribbhaṭṭhaandho viya, samudde vissaṭṭhavāhanikā viya, yante yuttagoṇo viya ca tathā tathā paribbhamati. Tenāha ‘‘diṭṭhiyopi diṭṭhiṭṭhānaṃ, vitakkopi diṭṭhiṭṭhāna’’nti (paṭi. ma. 1.124) ca. Etasmiñca pakkhe micchābhinivesatāya, micchābhinivesahetutāya ca tassā dve pakkhāti ekadesasarūpekaseso katoti veditabbaṃ.

‘‘Eva’’ntiādinā ‘‘so uparima’’ntiādipāḷiyaṃ sambandhaṃ dasseti. Paṭighasaññāti bhummatthe paccattavacananti dassento ‘‘paṭigha…pe… saññāsū’’ti āha. Rūpāvacarasaññāti saññāsīsena rūpāvacarajjhānāni vadati. Nānattasaññāti nānāsabhāvā, nānāsabhāve vā ārammaṇe saññā. Ṭhapetvā paṭighasaññā avasiṭṭhakāmāvacarasaññā hetā. Tā samatikkamatīti tā rūpasaññānānattasaññāyo ārammaṇehi saddhiṃ sammadeva atikkamati.

Rūpāvacarajjhānobhāsopi kasiṇārammaṇā. Kasiṇanissando hi āruppajjhānuppatti. Dassananti kasiṇarūpānaṃ dassanaṃ. Abhijjhābyāpādappahānena saddhiṃ vīriyārambho upakārako samatho satipassaddhiyo parikkhāraṅgatā vuttā eva. Satirahitaṃ sammasanaṃ nāma natthīti ‘‘yā upaṭṭhitā sati asammuṭṭhā, ayaṃ vipassanā’’ti vuttaṃ. Tena satisīsena vipassanā gahitāti dasseti. Sammosānaṃ pahānamāhāti sambandho.

54. Paccuppannasukhaāyatisukhavipākakiriyanirāmisaakāpurisasevitabhāvehi eva sesā pāḷiyaṃ etassa samādhissa santapaṇītatādivisesā vuttā, tepi idha saṅgahitāti tesaṃ padānaṃ atthaṃ dassento ‘‘aṅgasantatāyā’’tiādimāha. Tattha aṅgasantatāyāti phalajhānaṅgānaṃ upasantatāya. Kilesadarathasantatāyāti kilesadarathapaṭippassaddhiyā. Paṇītoti uḷāro. Ekodibhāvenāti maggasamādhisaṅkhātena ekodibhāvena. Ekodibhāvanti samādhānaṃ. Lokiyasamādhissa paccanīkanīvaraṇapaṭhamajjhānanikantiādīni niggahetabbāni, aññe ca kilesā vāretabbā. Imassa pana arahattasamādhissa paṭippassaddhakilesattā na niggahetabbaṃ, vāretabbañca atthīti so maggānantaraṃ samāpattikkhaṇeva appayogeneva adhigatattā, ṭhitattā ca aparihānivasena vā adhigatattā nasasaṅkhāraniggayhavāritagato.

‘‘Sativepullappatto’’ti etena appavattamānāyapi satiyā satibahulatāya sato eva nāmāti dasseti. ‘‘Yathāparicchinnakālavasenā’’ti etena paricchinnasatiyā satoti dasseti.

Vakkhamānenāti ‘‘pītipharaṇā’’tiādinā anantaraṃ vakkhamānena. ‘‘Pītipharaṇatā’’ti pana pāḷi āgatā. Taṃ ‘‘pañcaṅgiko sammāsamādhī’’ti (dī. ni. 3.355) samādhiaṅgabhāvena paññā uddiṭṭhāti katvā vuttaṃ. Tato eva aṭṭhakathāyaṃ ‘‘pītipharaṇatā’’tiādīnañca atthasaṃvaṇṇanā katā. Tattha ‘‘so imameva kāyaṃ vivekajena pītisukhena abhisandetī’’tiādinā (dī. ni. 1.226) nayena pītiyā, sukhassa ca pharaṇaṃ veditabbaṃ. Sesaṃ suviññeyyameva.

Samādhivasena samatho uddhaṭoti sabhāvavasena samatho uddhaṭo, na upakārakadhammavasenāti adhippāyo.

55. Rāgapaṭipakkhattā samādhissa ‘‘adhicittasikkhāya sikkhanto’’ti vuttaṃ. Vuttanayānusārenāti ‘‘sukhapaṇidhiādisamugghāṭanena appaṇihito’’tiādinā. Ettha ca saṅkhārānaṃ khaṇabhaṅgurataṃ sammadeva passantassa na rāgo patiṭṭhaṃ labhatīti aniccānupassanā rāgacaritassa sappāyā vuttā, tathā saṅkhārānaṃ sabhāvadukkhataṃ sammadeva passantassa pakatiyāpi dukkhitesu dukkhuppādanaṃ vaṇe khārodakasekasadisanti na doso patiṭṭhaṃ labhatīti dukkhānupassanā dosacaritassa sappāyā vuttā, tathā saṅkhāresu sammadeva ghanavinibbhoge kate attasuññatāya upaṭṭhahamānāya na moho patiṭṭhaṃ labhatīti anattānupassanā mohacaritassa sappāyā vuttāti veditabbaṃ. Rāgapaṭipakkhattā samādhissa ‘‘adhicittasikkhāya sikkhanto’’ti vuttaṃ. Esa nayo itaresu. Sesamettha suviññeyyaṃ.

Khantibahulo uppannaṃ aratiṃ anabhiratiṃ abhibhuyya viharanto sukhena samādhiṃ adhigacchatīti khantippadhānatāpi samathapakkhabhajanassa kāraṇaṃ vuttā. Uṭṭhānaṃ sampajjatīti sampannakāyikavīriyaṃ. Sammākammantavāyāmānaṃ yo kāyikādivikappo vutto pāḷiyaṃ, so nesaṃ kāyikassa payogassa samuṭṭhānavasena veditabbo.

‘‘Khippādhigamo’’ti iminā maggāsevanabhāvaṃ dasseti. ‘‘Vipassanāya vimuttādhigamo’’ti iminā vipassanānubhāvena samucchedavimutti vikkhambhanavimutti viya samathānubhāvenāti dasseti. Lokiyehīti nissakkavacanaṃ. Mahantānanti uḷārānaṃ, paṇītānanti attho.

56. Tanti vicayahāraṃ. Visaṃvādanahetūnaṃ lobhādīnaṃ pāpadhammānaṃ. Sodhentoti yathā saraṇādivisayā aññāṇādisaṃkilesā na pavattanti, evaṃ sodhento. Paripūrentāti yathā sīlaṃ akhaṇḍādibhāvena paripuṇṇaṃ hoti anūnaṃ, evaṃ paripūrentā.

‘‘Tathā paṭipajjanto’’ti iminā satthu mahāpatikārabhāvo paripuṇṇo dassitoti paṭhamavāde ‘‘dassanābhūmiñca bhāvanābhūmiñcā’’ti vuttaṃ.

Yassa atthāyāti yassa yassa pahānatthāya. Tathā paṭipannassāti yathā asubhajjhānādiṃ pādakaṃ katvā anāgāmimaggādiadhigamo hoti, tathā paṭipannassa.

Vadhitanti ghātitaṃ.

‘‘Manussabhūto’’ti idaṃ pubbāparāpekkhaṃ katvā ‘‘pitā manussabhūto khīṇāsavo’’ti ca tathā ‘‘mātā manussabhūtā’’ti yojetabbaṃ. Bhedānurūpassa sāvanaṃ anussāvanaṃ, bhedānurūpena vā vacanena viññāpanaṃ.

57. Manussattanti manussajātitā. Liṅgasampattīti purisabhāvo. Hetūti manovacīpaṇidhānasiddhiyā saddhiṃ pubbahetusampadā. Satthāradassananti satthu sammukhībhāvo. Guṇasampattīti abhiññāsamāpattilābho. Adhikāroti attano sarīranirapekkhaṃ satthu upakārakaraṇaṃ. Chandatāti buddhabhāvāya daḷhacchandatā anivattidhammatā.

Na uppajjantīti pana atthīti ‘‘na me ācariyo atthi, sadiso me na vijjatī’’tiādi (ma. ni. 1.285; 2.341; kathā. 405; mahāva. 11; mi. pa. 4.5.11) imissā lokadhātuyā ṭhatvā vadantena bhagavatā ‘‘kiṃ panāvuso sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavato samasamo sambodhiyanti evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyya’’nti (dī. ni. 3.161) vatvā tassa kāraṇaṃ dassetuṃ ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti (dī. ni. 3.161; a. ni. 1.277) imaṃ suttaṃ dassentena dhammasenāpatināva buddhakhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.

Khettapariggaho kato nāma hoti ‘‘idaṃ buddhakhettaṃ nāmā’’ti.

Evaṃ ṭhānāṭṭhānabhāvaṃ gatāti vuttappakārena ṭhānabhūtā, vuttanayena vā aññepi yathārahaṃ ṭhānāṭṭhānabhāvena pavattā. Sattapaññattiyā upādānabhūtāti indriyabaddhe khandhe sandhāya vadati.

58. Phalassa paccakkhakāritāti ‘‘imassa kammassa idaṃ phala’’nti taṃtaṃkammaphalāvabodho. Appadānābhāvoti paccayasamavāye kammassa ekantato phaluppādanaṃ. Tenāha ‘‘katūpacitāna’’nti.

59. Ajjhositavatthunāti taṇhābhinivesavasena abhiniviṭṭhavatthunā. Rūpabhavaarūpabhavādināti bhavataṇhā viya sayaṃ dasseti.

Khandhattayavasenāti sīlādikkhandhattayavasena. Paṭipadāvibhāgenāti ‘‘sabbatthagāminī’’ti ādipaṭipadāya bhedena.

Tatthatatthagāminīti nirayādinibbānanti dvīsu gandhabbaṭṭhānesu tattha tattheva gamanasīlā. Sabbatthagāminīti yathāvuttesu sabbaṭṭhānesu ca gamanasīlā.

Sañjīvo kāḷasuttaṃ saṅghāto roruvo mahāroruvo tāpano mahātāpano avīcīti ete aṭṭha mahānirayā. Ekekassa cattāri cattāri dvārāni, ekekasmiṃ dvāre cattāro cattāro gūthanirayādayoti evaṃ soḷasa ussadaniraye vaṇṇenti.

Sakkasuyāmādiko jeṭṭhakadevarājā. Pajāpativaruṇaīsānādayo viya dutiyādiṭṭhānantarakārako paricārako.

Kilesakāmapakkheti ‘‘saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmoti (mahāni. 1) ettha vuttasaṅkappavasena vuttaṃ. Sopi hi vibādhati, upatāpeti cāti kilesattasambhavato kilesakāmo vutto, na kilesavatthubhāvato. Kāmapaṭisaṃyuttoti kāmarāgasaṅkhātena kāmena sampayutto, kāmapaṭibaddho vā. Aññesu ca kāmapaṭisaṃyuttesu dhammesu vijjamānesu vitakke eva kāmasaddo dhātusaddo niruḷhoti veditabbo vitakkassa kāmasaṅkappavuttiyā sātisayattā. Esa nayo byāpādadhātuādīsu. Parassa, attano ca dukkhāpanaṃ vihiṃsā. Taṃ tu micchāhi vihiṃsā.

Bījādidhātunānattavasena khandhādinānattaṃ veditabbaṃ. Khandhoti dvidhābhūtaggo.

60. Ajjhāsayadhātūti ajjhāsayasabhāvo. Yathā gūthādīnaṃ sabhāvo eso yaṃ gūthādīheva saṃsandati, evaṃ puggalānaṃ ajjhāsayassevesa sabhāvo, yaṃ dussīlādayo dussīlādikeheva saṃsandanti.

Saddhāmūlakattā kusalakiriyāya vuttaṃ ‘‘yaṃ saddhāvasenā’’tiādi. Tathā hi vuttaṃ ‘‘saddhā bīja’’nti (su. ni. 77). Yaṃ lobhavasena, saddhāvasena ca dosavasena, saddhāvasena ca mohavasena, saddhāvasena cāti yojetabbaṃ. Vīriyavasenāti sammappadhānavīriyavasena. Paññāvasenāti maggasammādiṭṭhivasena.

Akusalassa kammassa katokāsatāya pāḷiyaṃ vuttattā ‘‘vipākāvaraṇena nivuta’’nti vuttaṃ. Taṃ pana nidassanamattaṃ daṭṭhabbaṃ kammāvaraṇādīhipi nivutatāya icchitattā. Tathā hi yathā devadattaṃ kokālikaṃ sunakkhattaṃ licchaviputtanti udāhaṭaṃ, yadipi bhagavā paṭivedhassa aṭṭhānataṃ disvā nibbedhabhāgiyadesanaṃ na deseti, vāsanābhāgiyaṃ pana tathārūpassa deseti evāti dassento ‘‘saccappaṭivedha’’ntiādimāha. Ajātasattuādīnanti ādisaddena saccakādīnaṃ saṅgaho daṭṭhabbo. Tassāpi bhagavā anāgate vāsanatthāya dhammaṃ desesi. Satthā hi ‘‘anāgate tambapaṇṇidīpe sāsanaṃ patiṭṭhahissatī’’ti tatthāyaṃ kulaghare nibbatto pabbajitvā kāḷabuddharakkhitatthero nāma pabhinnapaṭisambhido mahākhīṇāsavo bhavissatīti idaṃ disvā dhammaṃ desesi, so ca tathā ahosīti.

Asampuṇṇeti ekantato vipākadānasamatthatāvasena pāripūriṃ anupagate. Diṭṭhupanissayadiṭṭhisahagatassa kammaṃ sandhāya ‘‘kamme asampuṇṇe’’ti vuttaṃ. Tenāha ‘‘kilesantarāya missakaṃ kammantarāyaṃ dassetvā’’ti.

61. Diṭṭhi panettha padhānabhāvena pāḷiyaṃ gahitā sīlabbataparāmāsassa adhippetattā. Tathā hi vuttaṃ ‘‘yathā puṇṇañca govatikaṃ, acelañca kukkuravatika’’nti. Asampuṇṇattā eva hi tassa micchādiṭṭhikammasamādānassa tesaṃ bhagavā ‘‘cattārimāni, puṇṇa, kammānī’’tiādinā (ma. ni. 2.81) dhammaṃ desesi. Tāya ca desanāya te taṃ diṭṭhiṃ paṭinissajjitvā sammatte patiṭṭhahiṃsu.

62. Paguṇatāya vodānaṃ paguṇavodānaṃ. Tadeva paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādiadhigamassa paccayattā vuṭṭhānaṃ nāma hotīti āha ‘‘vuṭṭhānaṃ paguṇavodāna’’nti. Bhavaṅgavuṭṭhānaṃ bhavaṅguppatti. Bhavaṅgacitte hi uppanne taṃsamaṅgisamāpattito vuṭṭhito nāma hoti. Saññāvedayitaapagamo eva apagamavimokkho.

Idaṃ vuṭṭhānanti idaṃ yathāvuttaṃ kosallaṃ vuṭṭhānahetubhāvato vuṭṭhānaṃ. Tathā hi vuttaṃ ‘‘vodānampi tamhā tamhā samādhimhā vuṭṭhāna’’nti (vibha. 828). Imāya pana vuṭṭhānapāḷiyā asaṅgahitattā ‘‘nirodhasamāpattiyā vuṭṭhānaṃ pāḷimuttakavuṭṭhānaṃ nāmā’’ti sammohavinodaniyaṃ (vibha. aṭṭha. 828) vuttaṃ. Ye pana ‘‘nirodhato phalasamāpattiyā vuṭṭhāna’’nti pāḷiyaṃ natthīti vadeyyuṃ, te ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) imāya pāḷiyā paṭisedhetabbā.

63. Ayaṃ cassa āsayoti ettha āsayajānanādinā yehi indriyehi yehi paroparehi sattā kalyāṇapāpāsayādikā honti, tesaṃ pajānanaṃ vibhāvetīti veditabbaṃ. Evañca katvā indriyaparopariyattaāsayānusayañāṇānaṃ visuṃ asādhāraṇatā, indriyaparopariyattanānādhimuttikatāñāṇānaṃ visuṃ balatā ca siddhā hoti.

Thāmagatoti ettha thāmagamanaṃ nāma aññesaṃ asādhāraṇo kāmarāgādīnaṃ eva āveṇiko sabhāvo veditabbo, yato ‘‘thāmagato anusayaṃ pajahatī’’ti (paṭi. ma. 3.21) vuttaṃ.

Āvajjanamatteneva sarati ākaṅkhāyattavuttikattā. Vuttañhi ‘‘ākaṅkhapaṭibaddhaṃ buddhassa bhagavato ñāṇaṃ, manasikārapaṭibaddhaṃ buddhassa bhagavato ñāṇa’’ntiādi (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5). Sabbaññutaññāṇaṃ viya hi sabbaṃ bhagavato ñāṇaṃ parikammanirapekkhanti.

64. Upakkilesavimuttattāti ettha cittādi eva upakkilesā, nibbattakassa vā kammassa pāribandhakilesā. Kasiṇakammaparikammajhānanibbattanakasiṇabhāvo cuddasavidhena cittaparidamanaṃ abhiññābhinīhāroti sabbatthāpi vīriyabalassa bahūpakārattā vuttaṃ ‘‘vīriyabhāvanābalanibbatta’’nti. Dibbasadisattāti dibbe bhavanti dibbaṃ, yathāvuttaṃ pasādacakkhu, dibbaṃ viyāti dibbaṃ, aggataṃ abhiññāṇaṃ. Dibbavihāro cattāri rūpāvacarajjhānāni. Tesaṃ vasena nibbattitvā paṭiladdhabbattā dibbaṃ, tena dibbahetukattā dibbanti vuttanti dasseti. Dibbavihārasannissitattāti rūpāvacaracatutthajjhānena nissayapaccayena nibbattattā, tena dibbanissitaṃ dibbanti dasseti. Divusaddaṃ akkharacintakā kīḷādīsu paṭhantīti vuttaṃ ‘‘taṃ sabbaṃ saddasatthānusārena veditabba’’nti. Purimā hi tayo atthā kīḷatthassa vasena, itare jutigatiatthavaseneva dassitāti.

Manussūpacāranti manussagocaraṃ. Daṭṭhuṃ na sakkā ittarakhaṇattā khaṇapaccuppannassa. ‘‘Āsannacutikā’’tiādinā santatipaccuppannavasena ‘‘cavamāne upapajjamāne’’ti vuttanti dasseti. ‘‘Mohanissandayuttattā’’tiādinā sattānaṃ hīnapaṇītattādibhāvassa mohādikammanidānahetukataṃ, nissandaphalatañca dasseti. Dibbacakkhussa pādakaṃ etesanti dibbacakkhupādakāni. Tena vuttaṃ ‘‘dibbacakkhunā saheva ijjhantī’’ti. Tāni hissa paribhaṇḍañāṇāni.

Samādīyantīti samādānāni, kammāni samādānāni etesanti kammasamādānā. Samādātabbanānāvidhakammāti attho purime atthe, dutiye pana kammāni samādāpentīti kammasamādānā, micchādiṭṭhiyā kammasamādānā micchādiṭṭhikammasamādānā, hetuatthe cetaṃ karaṇavacanaṃ.

Taṃ vācanti taṃ ariyānaṃ upavadanavācaṃ. Taṃ cittanti samuṭṭhāpakacittaṃ. Taṃ diṭṭhinti yena micchāgāhena ariye anuddhaṃseti, micchābhinivesaṃ. Ayampettha attho – yathā nāma hetusampannassa bhikkhuno visuddhaṃ sīlaṃ, samādhiñca sampādetvā ṭhitassa dandho satuppādo khippābhiññāya diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Evamevaṃ yo ariyūpavādī yathāvuttacittadiṭṭhīhi apakkamitvā appatirūpaṃ sabhāvaṃ ‘‘mayā, bhante, tumhākaṃ upari vutta’nti accayadesanāya te na khamāpeti, so kāyassa bhedā niraye evāti. Tesu pasannacittassa khamāpanañhettha tesaṃ vācādīnaṃ pahānaṃ paṭinissaggova. Ito sāvajjataraṃ nāma aññaṃ natthi sabbānatthavidhānato, sabbahitasukhaparidhaṃsanato ca.

Kāyassa bhedāti idha kāyasaddo attabhāvapariyāyoti āha ‘‘upādinnakkhandhapariccāgā’’ti. Tadanantaranti tassa maraṇasaṅkhātassa khandhapariccāgassa anantaraṃ. Abhinibbattakkhandhattho parasaddo, anorimabhūtavatthuvisayo vā siyā, avadhivisesanamattaṃ vā. Tesu purimaṃ sandhāyāha ‘‘abhinibbattakkhandhaggahaṇe’’ti, pacchimassa pana vasena ‘‘cutito uddha’’nti.

Vuttavipariyāyenāti ‘‘suṭṭhu caritaṃ, sobhanaṃ vā carita’’ntiādinā. Hanananti ghātanaṃ.

Kāraṇākāraṇanti ṭhānāṭṭhānaṃ. Cetanācetanāsampayuttadhamme nirayādinibbānagāmipaṭipadābhūte kammanti gahetvā āha ‘‘kammaparicchedamevā’’ti. Kammavipākantaraṃ kammavipākaviseso kammavipākassa vibhāgo. Appetuṃ na sakkoti aṭṭhamanavamabalāni viya, taṃsadisaṃ iddhividhañāṇaṃ viya vikubbituṃ, etenassa balasadisatañca nivāreti. Jhānādiñāṇaṃ viya vā appetuṃ, vikubbituñca. Yadipi hi jhānādipaccavekkhaṇāñāṇaṃ idha chaṭṭhaṃ balanti tassa savitakkasavicāratā vuttā, tathāpi jhānādīhi vinā paccavekkhaṇā natthīti jhānādisahagataṃ ñāṇaṃ tadantogadhaṃ katvā evaṃ vuttaṃ. Atha vā sabbaññutaññāṇaṃ jhānādikiccaṃ viya na sabbaṃ balakiccaṃ kātuṃ sakkotīti dassetuṃ ‘‘jhānaṃ hutvā appetuṃ, iddhi hutvā vikubbituñca na sakkotī’’ti (vibha. mūlaṭī. 831) vuttaṃ, na pana kassaci balassa jhānaiddhibhāvoti daṭṭhabbaṃ.

Vicayahārasampātavaṇṇanā niṭṭhitā.

3. Yuttihārasampātavaṇṇanā

65. Paṭipakkhapaṭibāḷhā kusalā dhammā uppajjitumeva na sakkonti, uppannāpi sammadeva attano kiccaṃ kātuṃ asamatthatāya anuppannasadisāti paṭipakkhanivāraṇena kusalānaṃ dhammānaṃ kiccakaraṇabhāvaṃ dassetuṃ ‘‘manacchaṭṭhāni…pe… bhavissatī’’ti vuttaṃ. Viharantassāti viharaṇahetu. Viharantoti etthāpi eseva nayo, tena rakkhitacittatā vuttanayena ekantato sammāsaṅkappagocaratāya ca saṃvattatīti dasseti. Vuttanayenāti micchāsaṅkappānaṃ avasaraṃ adatvā visodhitanekkhammādivitakkatāya. Aviparītamevāti kāyādiasubhādito ādānaṃ. Vinipātabhayanti duggatibhayaṃ. Sabbopi cāyamatthoti ‘‘sammāsaṅkappagocaro sammādiṭṭhi bhavissatī’’tiādīsu attho yuttiyā yutto eva anarūpakāraṇabhāvato.

Yuttihārasampātavaṇṇanā niṭṭhitā.

4. Padaṭṭhānahārasampātādivaṇṇanā

66. Yasmā vā saṃkilesato rakkhitacittassa tīṇi sucaritāni pāripūriṃ gacchanti, tasmā rakkhitacittassāti ettha yāyaṃ rakkhitacittatā, sā kāyasucaritādīnaṃ tiṇṇaṃ sucaritānaṃ padaṭṭhānanti evamettha attho veditabbo. Attādhīnanti attaparādhīnaṃ.

Tato evāti kāraṇaggahaṇena phalassa gahitattā eva.

68. Tattha itisaddoti ‘‘paripālīyatī’’ti itisaddo.

73-4. Pāḷiyaṃ pañcindriyāni tīhi khandhehi saṅgahitānīti ettha saddhāvīriyasatindriyehi pātimokkhādi tividhaṃ sīlaṃ gahitaṃ sodhetabbattā. Tesanti tehi sīlakkhandho saṅgahito. Samādhipaññindriyehi samādhipaññākkhandhā gahitāti pākaṭoyamattho, tathā sesampīti āha ‘‘ito paresu…pe… vuttanayamevā’’ti.

76. Hetuhetusamuppannapaccayapaccayuppannasaṅkhātassāti ettha hetupaccayavibhāgo heṭṭhā vuttoyeva.

Padaṭṭhānahārasampātādivaṇṇanā niṭṭhitā.

Missakahārasampātavaṇṇanā

Idāni yasmā suttesu hārānaṃ yojanānayadassanattā hārasampātadesanā hāravibhaṅgadesanā viya na hārasarūpamattadassanattā, tasmā peṭakopadese āgatanayānusārena aparehi vipariyāyehi hārasampātayojanāvidhiṃ dassento ‘‘apicā’’tiādimāha. Tattha vijjāvijjāya kusalākusalacittappavattiyā alobhādosalobhadosāpi paramparabhāvena pavattanti nidānabhāvatoti dassento ‘‘cha dhammā…pe… mūlānī’’ti āha. Yathā ca nidānabhāvena pubbaṅgamatā, evaṃ attano vasevattanenāpi pubbaṅgamatā labbhatevāti vuttaṃ ‘‘sādhipatikānaṃ adhipati, sabbacittuppādānaṃ indriyānī’’ti. Alobhassāti alobhayuttassa cittuppādassa. Nekkhammacchandenāti kusalacchandena. Nekkhammasaddo pabbajjādīsu niruḷho. Vuttañhi –

‘‘Pabbajjā paṭhamaṃ jhānaṃ, nibbānañca vipassanā;

Sabbepi kusalā dhammā, ‘nekkhamma’nti pavuccare’’ti. (itivu. aṭṭha. 109; dī. ni. ṭī. 2.359; a. ni. ṭī. 2.2.66) –

Tesu idha kusalā dhammā adhippetā. Tena vuttaṃ ‘‘kusalacchandenā’’ti. Nekkhammacchandena upanissayabhūtena, na adhipatibhūtena. Idaṃ vuttaṃ hoti – alobhappadhāno ce cittuppādo hoti, nekkhammacchandena upanissayabhūtena mano tassa pubbaṅgamo hoti. Sesapadadvayepi eseva nayo.

Yadaggena tesaṃ dhammānaṃ mano pubbaṅgamaṃ, tadaggena tesaṃ jeṭṭhaṃ, padhānañcāti vuttaṃ ‘‘manoseṭṭhāti mano tesaṃ dhammāna’’ntiādi. Manomayatā manena katādibhāvo, so ca manassa tesaṃ sahajātādinā paccayabhāvo evāti vuttaṃ ‘‘manomayāti…pe… paccayo’’ti. Te panāti ettha pana-saddo visesatthadīpako, tenetaṃ dasseti – yadipi tesaṃ dhammānaṃ chandādayopi paccayā eva, indriyādipaccayena pana savisesaṃ paccayabhūtassa manasseva vaseneva vuttaṃ ‘‘manomayā’’ti. Tattha chandasamudānītāti yathāvuttanekkhammādichandena sammā uddhamuddhaṃ nītā, tato samudāgatāti attho. Tato eva nekkhammavitakkādito samuppannattā anāvilasaṅkappasamuṭṭhānā. Tajjāmanoviññāṇadhātusamphassena sahādhiṭṭhānato phassasamodhānā. ‘‘Phuṭṭho, bhikkhave, vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) hi vuttaṃ. Idaṃ manokammanti kāyaṅgavācaṅgacopanaṃ akatvā saddhāsamannāgatena pasannena manasā pavattaṃ idaṃ kusalaṃ manokammaṃ. Taṃ pana anabhijjhāsahagataṃ, abyāpādasahagataṃ, sammādiṭṭhisahagatanti tividhaṃ hoti.

Bhāsatīti avisaṃvādanādinā vācaṅgacopanāvasena pavattentiyā vacīviññattiyā sādhetabbaṃ sādhetīti attho, tena kāyadvārato pavattakusalavacīkammampi saṅgahitaṃ hoti. Tathā hi vakkhati ‘‘vacīviññattivipphārato, tathā sādiyanato ca bhāsatī’’ti. Sabbampi vacīkammaṃ saccādivasena catubbidhaṃ. Karotīti attano, paresañca hitāhitāni kāraṇākāraṇehi kāyaṅgacopanāvasena pavattentiyā kāyaviññattiyā sādhetabbaṃ sādhetīti attho, tena vacīdvārato pavattakusalakāyakammampi saṅgahitaṃ hoti. Tathā ca vakkhati ‘‘kāyaviññattivipphārato, tathā sādiyanato ca karotī’’ti (netti. aṭṭha. 76 missakahārasampātavaṇṇanā). Kammapathavasena gayhamāne pāṇātipātādivasena taṃ tividhaṃ hoti. Tenāha ‘‘iti dasakusalakammapathādassitā’’ti. Dasapuññakiriyavatthuvasenāpi gāthāya attho yujjati. Tathā hi vakkhati ‘‘so pasannacitto’’tiādi. Bhāsati vā karoti vā kevalaṃ manasā pavattatīti aniyamattho -saddo. Tathā ceva saṃvaṇṇitaṃ.

Dasavidhassa kusalakammassāti dasavidhassa kusalakammapathakammassa, vakkhamānanayena vā dasapuññakiriyavatthusaṅkhātassa kusalakammassa. Nanu tattha dānādimayaṃ tividhameva puññakiriyavatthu vuttanti? Saccaṃ, taṃ pana itaresaṃ tadantogadhattā.

‘‘Sukhamanvetī’’ti saṅkhepena vuttaṃ sukhānugamaṃ vitthārena dassento ‘‘idhassu puriso’’tiādimāha. Tattha evaṃ santanti evaṃ bhūtaṃ, appahīnānusayo hutvā sukhavedanīyaphassasambhūtanti attho.

Tattha ‘‘yaṃ mano’’tiādinā gāthātthavasena catusaccaṃ niddhāreti. Ādito vavatthāpitesu khandhādīsu khandhamukhena saccānaṃ kathitattā sattānaṃ bhinnarucibhāvato nānānayehi vipassanābhūmikosallatthaṃ, pubbāparasambandhadassanatthañca evaṃ vuttaṃ ‘‘evaṃ…pe… niddhāretabbānī’’ti. Saccamukhena assādādike niddhāretvā desanāhārasampātaṃ yojetuṃ ‘‘tattha samudayenā’’tiādimāha, taṃ vuttanayameva. Yañhettha aññampi atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā, uttānatthattā cāti veditabbaṃ.

Mananalakkhaṇeti mananalakkhaṇahetu. ‘‘Mananalakkhaṇenā’’ti vā pāṭho. Īhābhāvato byāpārābhāvato. Yena pasādena samannāgatattā mano ‘‘pasanno’’ti vutto, tassa pasādassa kiccaṃ mane āropetvā āha ‘‘akālusiyato, ārammaṇassa okappanato ca pasannenā’’ti. Tathā sādiyanatoti vācāya vattabbaṃ avatvāva phassasādiyanato anujānato. Dutiye tathā sādiyanatoti kāyena kātabbaṃ yathā kataṃ hoti, tathā vācāya saṃvidhānato. Tathā pasutattāti yathā sukhamanveti, tathā upacitattā evāti attho. Tatoti tato kāraṇā, manasā pasannena, bhāsanena, karaṇena ca hetunāti vuttaṃ hoti. Anaññatthāti etasmiṃ pana atthe. Tatoti tato eva. Yo hi pasannamano tena yaṃ bhāsanaṃ, karaṇañca, tato eva naṃ sukhamanvetīti vuttaṃ hoti. Sātabhāvatoti sātavedanābhāvato. Iṭṭhabhāvatoti manāpabhāvato. Kammato vipākuppattiphaladānasamatthabhāvena kammassa nibbattattā vipākasseva anibbattattāti āha ‘‘katū…pe… anvetīti vutta’’nti kāraṇāyatta vuttitoti katabhāvahetukattā kammassāti adhippāyo. Asaṅkantitoti yasmiṃ santāne kammaṃ nibbattaṃ, tadaññasantānā saṅkamanato.

Ādhipaccayogatoti sahajātādhipativasena ādhipaccayuttattā. Sahajātadhammānañhi taṃsampayuttassa manassa vasena pubbaṅgamatā idhādhippetā. Tato evāti ādhipaccayogato eva. Manassāti upayogatthe sāmivacanaṃ. Tesaṃ dhammānanti sambandho. Kusalabhāvo yujjati pasādassa yonisomanasikārahetukattā. Nanu vibhajjabyākaraṇesu tesaṃ sāvakānaṃ saddhā uppajjatīti? Nāyaṃ saddhā, tadākārā pana akusalā dhammā tathā vuccantīti veditabbaṃ. Tathā hi vakkhati ‘‘nāyaṃ pasādo’’tiādi (netti. aṭṭha. 76 missakahārasampātavaṇṇanā). Sukhaṃ anvetīti yujjati kammassa phaladāne samatthabhāvato. Yathā hi kataṃ kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitanti vuccatīti.

Manopavicārā idha nekkhammasitā somanassūpavicārā, upekkhūpavicārā ca veditabbā kusalādhikārattā. Te pana yasmā cittaṃ nissāyeva pavattanti, nānissāya, tasmā vuttaṃ ‘‘mano manopavicārānaṃ padaṭṭhāna’’nti. Kusalapakkhassa padaṭṭhānanti ettha kusalo tāva phasso kusalassa vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa sahajātādinā paccayo hoti. ‘‘Phuṭṭho, bhikkhave, vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) vuttaṃ. Evaṃ vedanādīnampi veditabbaṃ. Saddhādīnampi paccayabhāve vattabbameva natthi. Sabbassāti catubhūmakassa. Kāmāvacarā hi kusalā dhammā yathārahaṃ catubhūmakassāpi kusalassa paccayā honti, evaṃ itarabhūmakāpi.

‘‘Pasannena manasā bhāsatī’’ti vuttattā visesato sammāvācāpaccayaṃ bhāsanaṃ idhādhippetanti vuttaṃ ‘‘bhāsatīti sammāvācā’’ti. Tatthāyamadhippāyo ‘‘bhāsatīti yamidaṃ padaṃ, iminā sammāvācā gahitā hotī’’ti. Karotīti sammākammantoti etthāpi eseva nayo. Suparisuddhe kāyavacīkamme ṭhitassa ājīvapārisuddhi, na itarassāti vuttaṃ ‘‘te sammāājīvassa padaṭṭhāna’’nti. Tattha teti sammāvācākammantā. Yasmā pana ājīvaṭṭhamake sīle patiṭṭhitassa uppannānuppannānaṃ akusaladhammānaṃ pahānānuppādanāni, anuppannuppannānaṃ kusaladhammānaṃ uppādanapāripūriyā ca sambhavanti, tathā sammāvāyāme ṭhitasseva kāyādīsu subhasaññādividdhaṃsinī sammāsati sambhavati, tasmā vuttaṃ ‘‘sammāājīvo…pe…padaṭṭhāna’’nti. Jeṭṭhakasīlaṃ pātimokkhasaṃvaro, saddhāsādhano ca soti āha ‘‘taṃ sīlassa padaṭṭhāna’’nti.

Tesanti kāyavacīkammānaṃ. Kammapaccayatāyāti kusalakammahetukatāya.

Padattho ca vuttanayenāti ‘‘mananato ārammaṇavijānanato’’tiādinā.

Ayaṃ āvaṭṭoti ayaṃ sabhāgavisabhāgadhammāvaṭṭanavasena āvaṭṭo. Ettha hi kusalamūlasammattamaggādiniddhāraṇā sabhāgadhammāvaṭṭanā. Avijjābhavataṇhānaṃ niddhāraṇā visabhāgadhammāvaṭṭanā.

Vibhattihāre padaṭṭhānabhūmivibhāgā vuttanayā, suviññeyyā cāti dhammavibhāgameva dassento ‘‘nayida’’ntiādimāha. Tattha ‘‘nayidaṃ yathārutavasena gahetabba’’nti suttassa neyyatthataṃ vatvā ‘‘yohī’’tiādinā taṃ vivarati. ‘‘Dukkhameva anvetī’’ti kasmā vuttaṃ, nanu yattha katthaci hitesitā kusalamevāti? Nayidamīdisaṃ sandhāya vuttaṃ, adhammaṃ pana dhammoti, dhammañca pana adhammoti dīpanena lokassa sabbānatthabījabhūtesu sakalahitasukhupāyapaṭikkhepakesu titthakaresu asantaguṇasambhāvanavasena pavattamicchādhimokkhaṃ sandhāya vuttaṃ. Yo hi loke appamattakampi puññaṃ kātukāmaṃ pāpikaṃ diṭṭhiṃ nissāya paṭibāhati, sopi gārayho, kimaṅgaṃ pana ariyavinaye sammāpaṭipattiṃ paṭibāhantesūti dukkhaphalāva tattha sambhāvanāpasaṃsā payirupāsanā. Tathā hi vuttaṃ – ‘‘na kho ahaṃ, moghapurisa, arahattassa maccharāyāmi, apica tuyhevetaṃ pāpakaṃ diṭṭhigataṃ…pe… dīgharattaṃ ahitāya dukkhāya saṃvattatī’’ti (dī. ni. 3.7), ‘‘yo nindiyaṃ pasaṃsati (su. ni. 663; saṃ. ni. 1.180, 181; a. ni. 4.3; netti. 92), sabbassāpi anatthassa mūlaṃ bālūpasevanā’’ti ca.

Idañhi suttanti ‘‘manopubbaṅgamā…pe…pada’’nti (dha. pa. 1, 2) paṭhamaṃ gāthaṃ sandhāya vadati. Etassāti saṃvaṇṇiyamānasuttassa.

Kiccapaññattīti adhipatipaccayasaṅkhātassa kiccassa paññāpanaṃ. Padhānapaññattīti padhānabhāvassa paññāpanā. Sahajātapaññattīti tesaṃ dhammānaṃ manasā sahabhāvapaññāpanā.

Mahābhūtātīti itisaddo ādiattho, tena mahābhūtāvinābhāvī sabbo rūpadhammo saṅgayhati.

‘‘Manopubbaṅgamā’’ti samāsapade ‘‘mano’’ti padaṃ tadavayavamattanti āha ‘‘neva padasuddhī’’ti. Tenevāha ‘‘manopubbaṅgamāti padasuddhī’’ti. ‘‘Chāyāva anapāyinī’’ti idaṃ sukhānugamassa udāharaṇamattaṃ, na yathādhippetatthaparisamāpanaṃ. ‘‘Sukhamanvetī’’ti pana yathādhippetatthaparisamāpananti vuttaṃ ‘‘padasuddhi ceva ārambhasuddhi cā’’ti.

Ekattatāti manopubbaṅgamādisāmaññaṃ sandhāya vadati. Evaṃ sesesupi. Vemattatā ‘‘manopubbaṅgamā’’tiādinā sāmaññato vuttadhamme pasādo dhāraṇāya nivattetvā pasannasaṅkhāte visese avaṭṭhāpanato. Sesesupi eseva nayo. Pasādo sinehasabhāvo, assaddhiyaṃ viya lūkhasabhāvaṃ dosaṃ vinodetīti āha ‘‘byāpādavikkhambhanato’’ti. Bahiddhāti saddheyyavatthuṃ sandhāyāha. Okappanatoti ārammaṇaṃ anupavisitvā anupakkhanditvā saddahanato.

Deyyadhammādayoti ettha ādisaddena saṃvegahirottappakasiṇamaṇḍalādayo saṅgayhanti. Iṭṭhārammaṇādayoti ādisaddena iṭṭhamajjhattārammaṇā, dvāradhammā, manasikāroti evamādīnaṃ saṅgaho daṭṭhabbo. Tathā phassoti yathā vedanādīnaṃ iṭṭhārammaṇādayo paccayo, evaṃ phassopīti paccayatāsāmaññameva upasaṃharati tathā-saddo. Vedanādīnanti hi vedanādayo tayo khandhā gahitā. Viññāṇassa vedanādayoti nāmarūpaṃ sandhāya vadati.

‘‘Sīlamayassa adoso padaṭṭhāna’’nti vuttaṃ khantipadhānattā sīlassa. Adhiṭṭhātīti anuyuñjati uppādeti. Soti evaṃ kusalacittaṃ bhāvento. ‘‘Anuppannāna’’ntiādinā bhāvanāpahānasamāropanāni dassento nibbedhabhāgiyavasena gāthāya atthaṃ vicinitvā samāropeti, evampi sakkā yojetunti vāsanābhāgiyavasena padaṭṭhānaniddese udāharīyati.

Evaṃ ‘‘manopubbaṅgamā dhammā’’ti gāthāya vasena hārasampātayojanāvidhiṃ dassetvā idāni gāthāntarena dassetuṃ ‘‘tathā dadato puñña’’ntiādimāha. Tattha bhāvanāmayanti paññābhāvanāmayaṃ.

‘‘Alobho kusalamūla’’ntiādi dānādīnaṃ alobhādipadhānattā vuttaṃ, sabbattha ca ‘‘vutta’’nti padaṃ ānetvā yojetabbaṃ. Tesanti rāgādīnaṃ. Nissaraṇanti ca parinibbānameva sandhāya vadati.

Pariccāgasīlo alobhajjhāsayo kāmesu ādīnavadassāvī sammadeva sīlaṃ paripūretīti āha ‘‘dadato…pe… padaṭṭhāna’’nti. Idha oḷārikā nāma kilesā vītikkamāvatthānaṃ, tappahānaṃ tadaṅgappahānena veditabbaṃ. Majjhimānanti pariyuṭṭhānāvatthānaṃ. Sukhumānanti anusayāvatthānaṃ. Katāvībhūmi nti khīṇāsavabhūmiṃ.

Dadatoti maggasahagatena alobhena sadevakassa lokassa abhayadānaṃ dadato. Puññanti lokuttarakusalaṃ. Saṃyamatoti maggapariyāpannehi sammāvācākammantājīvehi diṭṭhekaṭṭhādisaṃkilesato maggasaṃyamena saṃyamantassa. Veranti pāṇātipātādipāpaṃ. Kusaloti maggasammādiṭṭhiyā kusalo vicakkhaṇo. Jahāti pāpakanti tehi tehi maggehi taṃ taṃ pahātabbaṃ pāpadhammaṃ odhiso jahāti samucchindati. Tenāha ‘‘maggo vutto’’ti.

‘‘Dadato’’tiādinā pubbe avibhāgena kusalamūlāni uddhaṭānīti idāni vibhāgena tāni uddharanto ‘‘lokiyakusalamūla’’ntiādimāha.

Puthujjanabhūmi sekkhabhūmi dassitā pahānassa vippakatabhāvadīpanato. Asekkhabhūmi dassitā anupādāparinibbānadīpanato.

Saggagāminī paṭipadā pubbabhāgappaṭipatti.

Puññe kathite puññaphalampi kathitameva hotīti vuttaṃ ‘‘dadato…pe… desanamāhā’’ti. Saccakammaṭṭhānena vinā saṃkilesappahānaṃ natthīti dassento āha ‘‘kusalo…pe… desanamāhā’’ti.

Verasaddo adinnādānādipāpadhammesupi niruḷhoti vuttaṃ ‘‘evaṃ sabbānipi sikkhāpadāni vitthāretabbānī’’ti. Dvepi vimuttiyo sekkhāsekkhavimuttiyo, saupādisesaanupādisesavimuttiyo ca. Tathā hi vakkhati ‘‘nibbutoti dve nibbānadhātuyo’’tiādi (netti. aṭṭha. 76).

Kāraṇūpacārena, kāraṇaggahaṇena vā phalaṃ gahitanti āha ‘‘dve sugatiyo’’tiādi. Vaṭṭavivaṭṭasampattiyo imissā desanāya phalaṃ, tassa dānaṃ sīlaṃ bhāvanā upāyo, ‘‘sampattidvayaṃ icchantena dānādīsu appamattena bhavitabba’’nti ayamettha bhagavato āṇattīti imamatthaṃ sandhāyāha ‘‘phalādīni yathārahaṃ veditabbānī’’ti.

Vicayoti vicayahārasampāto, so vuccatīti attho. Esa nayo ito paresupi. ‘‘Tividhampi dānamaya’’ntiādinā padatthavicayaṃ dasseti, tena assādādayo, itare ca vicayahārapadatthā atthato vicitā eva hontīti. Rūpādiārammaṇassa pariccāgo vuttoti sambandho. Sabboti sakalo anavasesato kiccassa vuttattā.

Dānābhiratassa cāgādhiṭṭhānaṃ pāripūriṃ gacchatīti vuttaṃ ‘‘dadato…pe… padaṭṭhāna’’nti. Viratisacce, vacīsacce ca tiṭṭhato saccādhiṭṭhānaṃ pāripūriṃ gacchatīti vuttaṃ ‘‘saṃyama…pe… padaṭṭhāna’’nti. Kosallayogato ca pāpappahānato ca paññāpāripūriṃ gacchatīti vuttaṃ ‘‘kusalo…pe… padaṭṭhāna’’nti. Anavasesarāgādīsu pahīnesu upasamo upaṭṭhito nāma hotīti vuttaṃ ‘‘rāga…pe… padaṭṭhāna’’nti.

Kusaloti puggalādhiṭṭhānena kosallasammādiṭṭhi vuttāti āha ‘‘kusalo…pe… maggaṅgādibhāvena ekalakkhaṇattā’’ti. Ādisaddena bodhipakkhiyabhāvādiṃ saṅgaṇhāti. Khepetabbabhāvenāti pahātabbabhāvena.

Averatanti asapattataṃ. Kusaladhammehīti anavajjadhammehi, phalanibbānehīti adhippāyo. Dānassa mahapphalatā, sīlādiguṇehi satthu anuttaradakkhiṇeyyabhāvo, anupādāparinibbānanti imesaṃ paccavekkhaṇā imassa dānassa nidānanti ayamattho pāḷiyaṃ niruḷhova. Nibbacananidānasandhayo suviññeyyāvāti āha ‘‘nibbacananidānasandhayo vattabbā’’ti.

Paṭipakkhaniddesena samudayoti desanatthaṃ paṭipakkhaniddesanena niddhārito ayaṃ macchariyādisaṃkilesapakkhiko samudayo. Alobhena…pe… dānādīhīti yehi alobhādīhi dānādayo dhammā sambhavanti, tāni dānādiggahaṇeneva gahitānīti kusalamūlāni niddhāreti ‘‘imāni tīṇi kusalānī’’ti. Tesanti kusalamūlānaṃ.

Bhayahetu deti paṇṇākārādivasena. Rāgahetu deti sabhāgavatthussa. Āmisakiñcikkhahetu deti lañjādivasena. Anukampanto vā karuṇākhette. Apacayamāno guṇakhette, upakārakhette vā. Bhayūparatoti bhayena orato. Tena tathārūpena saṃyamena veraṃ na ciyateva. Evaṃ sabbassa akusalassa pāpako vipākoti yojanā.

‘‘Dadato’’tiādinā yathā dānapaṭikkhepena parivattanaṃ dassitaṃ, evaṃ pahānapaṭikkhepenapi parivattanaṃ dassetabbanti vuttaṃ ‘‘akusalo pana na jahātī’’ti.

Kammaphalaṃ saddahanto dānakiriyāyaṃ padahanto yena vidhinā dānaṃ dātabbaṃ, tattha satiṃ upaṭṭhapento cittaṃ samādahanto sammādiṭṭhiṃ purakkharonto dāne sammāpaṭipanno hotīti āha ‘‘dānaṃ nāma…pe… hotī’’ti.

Bhāvanāpahānasamāropanāni pāḷiyaṃ sarūpato viññāyantīti padaṭṭhānavevacanasamāropanāni dassetuṃ ‘‘taṃ sīlassa padaṭṭhāna’’ntiādi vuttaṃ, taṃ suviññeyyaṃ. Aññañca yadettha atthato na vibhattaṃ, taṃ vuttanayattā, uttānatthattā cāti veditabbaṃ.

Hārasampātavāravaṇṇanā niṭṭhitā.

Nayasamuṭṭhānavāravaṇṇanā

79. ‘‘Visayabhedato’’ti saṅkhepena vuttamatthaṃ vitthārato vivarituṃ ‘‘yathā hī’’tiādimāha. Tattha nayatoti nayaggāhato. Na hi paṭivedhañāṇaṃ viya vipassanāñāṇaṃ paccakkhato pavattatīti. Anubujjhiyamānoti abhisamayañāṇassa anurūpaṃ bujjhiyamāno. Yathā ekapaṭivedheneva maggañāṇaṃ pavattati, evaṃ tadanucchavikaṃ vipassanāñāṇena gayhamānoti attho. Evañca katvā nandiyāvaṭṭādīnaṃ tiṇṇaṃ atthanayabhāvo samatthito hotīti. Tathā hi atthavisesasarūpatāya tayo nayā ‘‘suttattho’’ti vuttā, padatthavicārabhāvepi pana hārā ‘‘byañjanavicayo’’ti. Yadi evaṃ kathaṃ tayoti codanaṃ sandhāyāha ‘‘paṭivijjhantānaṃ panā’’tiādi. Tattha ekameko saṃkilesavodānānaṃ vibhāgato dvisaṅgahoti yojanā. Catuchaaṭṭhadiso cāti na paccekaṃ te nandiyāvaṭṭādayo catuchaaṭṭhadisā, atha kho yathākkamanti. ‘‘Eva’’ntiādi yathāvuttassa atthassa nigamanaṃ.

Tathā cāti yathāvuttassa atthassa upacayena samatthanā. Pubbā koṭi na paññāyatīti ettha yaṃ vattabbaṃ, taṃ parato paṭṭhānakathāyaṃ āvi bhavissati. ‘‘Andhaṃ tamaṃ tadā hoti, yaṃ lobho sahate nara’’ntiādi (cūḷani. khaggavisāṇasuttaniddesa 128) vacanato kāmataṇhāpi paṭicchādanasabhāvā, yato kāmacchandaṃ ‘‘nīvaraṇa’’nti vuttaṃ. Avijjāya pana bhavesu ādīnavappaṭicchādanaṃ sātisayanti. Tathā avijjāpi saṃyojanasabhāvā, yato sā bahiddhā saṃyojanabhāvena vuttā. Evaṃ santepi taṇhāya bandhanaṭṭho sātisayo apekkhitabhāvatoti imamatthaṃ dassento ‘‘tathāpi…pe… vutta’’nti āha.

‘‘Saṃyuttā’’ti padassa sampayuttāti atthoti āha ‘‘missitā’’ti. ‘‘Avijjābhibhūtā…pe… abhinivisantā’’ti etena avijjāya ayāthāvagahaṇahetutaṃ dasseti, tato so avindiyaṃ vindatīti avijjāti vuccati. Kilissanaṃ upatāpananti āha ‘‘kilissanappayogaṃ attaparitāpanapaṭipatti’’nti. Allīyanaṃ sevanaṃ.

Dukkhanti …pe… jānantīti attanā anubhūyamānaṃ tathā tathā upaṭṭhitaṃ kāyikacetasikadukkhaṃ, itarampi vā ekadesaṃ jānanti. Taṇhāyapi eseva nayo. Sabhāgavisabhāgapaṭipajjitabbākārato tattha tesaṃ ñāṇaṃ natthevātidassento ‘‘idaṃ dukkha’’ntiādimāha. Pavattipavattihetumattampīti ‘‘pavatti pavattihetū’’ti ettakampi. Kā pana kathāti pacurajanasādhāraṇe lokiyepi nāma atthe yesaṃ ñāṇassa paṭighāto, paramagambhīre ariyānaṃ eva visayabhūte lokuttare nivattinivattihetusaṅkhāte atthe kā nāma kathā, chinnā kathāti attho. Aṭṭhasamāpattipabhedassa kevalassa samathassa tādise kāle bāhirakānañca ijjhanato ‘‘vipassanādhiṭṭhāna’’nti visesitaṃ. Vūpasamo samucchedo, paṭippassaddhi ca.

‘‘Saṃsārassa anupacchedanato’’ti idaṃ diṭṭhigatānaṃ diṭṭhigatikamatadassanaṃ. So hi puttamukhadassane asati saṃsāro ucchijjeyyāti bhāyati. Yato vuttaṃ –

‘‘Gaṇḍuppādo kikī ceva, kuntī brāhmaṇadhammiko;

Ete abhayaṃ bhāyanti, sammūḷhā caturo janā’’ti. (su. ni. aṭṭha. 2.293; a. ni. ṭī. 3.5.192);

Tadabhiññāti taṃ yathāvuttaantadvayaṃ abhijānanti guṇaṃ āropetvā jānantīti tadabhiññā. Atthabhañjanato, rogagaṇḍasallasadisatāya attabhāvasaṃkilesānañca rogagaṇḍasallatā.

Sakkāyadassaneti ettha diṭṭhidassanaṃ, sakkāyova dassanaṃ sakkāyadassananti attho veditabbo. Tesanti diṭṭhicaritānaṃ. Attābhiniveso balavā. Tasmā yathāupaṭṭhitaṃ rūpaṃ ‘‘attā’’icceva gaṇhantīti adhippāyo. Tathā vedanādiṃ. Taṇhācarito pana yathāupaṭṭhitaṃ rūpaṃ taṇhāvatthuṃ katvā attaniyābhinivesena abhinivisantā tadaññameva attato samanupassanti. Evaṃ vedanādīsu. Tenāha ‘‘taṇhācaritā’’tiādi. Vijjamāneti paramatthato upalabbhamāne. Kāyeti samūhe. Diṭṭhiyā parikappito attādi eva paramatthato nupalabbhati, diṭṭhi pana labbhatevāti āha ‘‘satī vā vijjamānā’’ti.

Sakkāyadassanamukhenāti sakkāyadiṭṭhimukhena.

Ucchedasassatanti taṃsahacaraṇato ucchedasassatadiṭṭhi vuttā. ‘‘Ucchedasassatavādā’’tipi pāṭho.

Kasiṇāyatanānīti kasiṇajjhānāni.

Tejetvāti nisānetvā.

81. Ettāvatā nandiyāvaṭṭassa bhūmiracanavasena saṃkilesapakkho dassitoti āha ‘‘tattha diṭṭhicaritotiādinā vodānapakkhaṃ dassetī’’ti. ‘‘Yasmā sallekhe tibbagāravo’’ti iminā tattha tibbagāravattā saṃlekhānusantatavuttinā bhavatīti dasseti. Sesesupi eseva nayo. Micchādhimokkho saddhāpatirūpako avatthusmiṃ pasādo.

Puggalādhiṭṭhānena dhammameva vibhajatīti āha ‘‘sattāpi…pe… dassetī’’ti.

Ye hi kecīti ettha hi-saddo nipātamattaṃ. ‘‘Imāhi eva catūhi paṭipadāhī’’tipi pāḷi. Dukkhāpaṭipadādivibhāgena maggo eva idha vuttoti āha ‘‘paṭipadā hi maggo’’ti catuddisāsaṅkhātaṃ magganti catuddisāsaṅkhātaṃ pavattanupāyaṃ. Dve disā etissāti dvidisā. Nandiyāvaṭṭassāti nandiyāvaṭṭanayassa.

82. Vivattati vaṭṭaṃ etthāti vivattaṃ, vivattaṃ eva vivaṭṭaṃ, asaṅkhatadhātu, nibbuti eva vā. Tena vuttaṃ ‘‘nibbāna’’nti.

‘‘Kattha daṭṭhabba’’nti vā pāḷi. Upacayeti upacayāvatthāyanti attho. Dasannanti lobhādikilesavatthūnaṃ. Vipallāsahetubhāvatoti subhasaññādivipallāsahetukabhāvato. Vipariyesaggāhavasena hi ādīnavesu eva saṃyojaniyesu dhammesu assādānupassitā. Na hi yathābhūtañāṇe sati tathā sambhavo. Tena vuttaṃ ‘‘dasannaṃ…pe… bhāvato’’ti. Dasavidhakāraṇeti dasavidhe kāraṇe, dasavidhassa vā kāraṇe. Ayonisomanasikāraparikkhatā dhammā subhārammaṇādayo.

Tabbisayā kilesāti āhārapariññāparibandhabhūtā kilesā. Viññāṇaṭṭhitīsupi eseva nayo. Kāye pavattamāno paṭhamo vipallāso kāyasamudāye, kāyekadese ca kabaḷīkāre āhāre pavatto eva hotīti vuttaṃ ‘‘paṭhame āhāre visayabhūte paṭhamo vipallāso pavattatī’’ti. Tathā vedanāyaṃ pavattamāno dutiyavipallāso tappaccaye phassāhāre, citte pavattamāno tatiyavipallāso tappaccaye manosañcetanāhāre, dhammesu pavattamāno catutthavipallāso tappaccaye viññāṇāhāre pavatto eva hotīti vuttaṃ ‘‘catutthe āhāre catuttho vipallāso’’ti. Tenāha ‘‘sesāhāresupi eseva nayo’’ti. Āhārasīsena vā āhārapaṭibaddho chandarāgo gahito. Viññāṇaṭṭhitīsupi eseva nayo. Tenevāha ‘‘āhārasīsena tabbisayā kilesā adhippetā’’ti. Paṭhame āhāre visayabhūteti ca paṭhame āhāre chandarāgassa visayabhāvaṃ patte, tabbhāvaṃ anatikkanteti attho. Appahīnacchandarāgassa hi tattha vipallāsā sambhavanti, na itarassa. Tathā dutiyavipallāsādīsu appahīnesu. Itare upādānāni pavattanteva appahīnattāti āha ‘‘sesapadesupi eseva nayo’’ti. Yasmā ca upādānādīsu appahīnesupi yogādayo pavattanteva yathārahaṃ taṃsabhāvattā, tadekaṭṭhasabhāvato ca, tasmā vuttaṃ pāḷiyaṃ ‘‘paṭhame upādāne paṭhamo yogo’’tiādi. Tenāha ‘‘sesapadesupi eseva nayo’’ti.

83. Aparijānantassāti ñātapariññāya, tīraṇapariññāya, pahānapariññāyāti tīhi pariññāhi paricchinditvā ajānantassa, tesaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ anavabujjhantassāti attho. Tibbo bahalo chandarāgo hoti taṇhācaritabhāvatoti adhippāyo. Iti upakkilesassa diṭṭhābhinivesassa hetubhāvatoti imamatthaṃ sandhāyāha ‘‘vuttanayenevā’’ti. Subhasukhasaññākāmupādānakāmabhavayogaabhijjhākāyaganthakāmabhavāsava- kāmabhavogharāgasallachandāgatigamanāni taṇhāpakkhikatāya, taṇhāsabhāvatāya ca taṇhāpadhānāni. Sīlabbatupādānabyāpādakāyaganthadosasalladosāgatigamanāni pana taṇhābhāve bhāvato, viññāṇaṭṭhitiyo taṇhāvisayato, sabbesaṃ vā taṇhāvisayato taṇhāpadhānatā labbhateva. Pacchimakānaṃ diṭṭhipadhānatā vuttanayānusārena veditabbā.

84. Kabaḷīkāre āhāreti kabaḷīkārāhāravisaye chandarāge. ‘‘Appahīne’’tiādikaṃ pariyāyakathaṃ muñcitvā nippariyāyameva dassento kabaḷīkārāhārassa ‘‘asubhasabhāvattā, asubhasamuṭṭhānattā cā’’ti vuttaṃ. Labbhamāne hi ujuke atthe kiṃ pariyāyakathāyāti. Chandarāgo vā tattha atthasiddhoti evampettha attho vutto. Na hi tattha asati chandarāge vipallāso sambhavati. Dukkhasabhāvattāti saṅkhāradukkhatāya dukkhasabhāvattā. Dukkhapaccayattāti tividhadukkhatālakkhaṇassa dukkhassa kāraṇato. Viññāṇe niccasaññino. Tathā hi sāti nāma bhikkhu kevaṭṭaputto ‘‘taṃyeva viññāṇaṃ sandhāvati saṃsaratī’’ti tattha niccābhinivesaṃ saṃvedesi. Yebhuyyena saṅkhāresu attasaññitā diṭṭhigatikānaṃ ‘‘cetanā attā’’tiādidiṭṭhiparidīpanesu veditabbā. ‘‘Bhavavisuddhī’’ti padassa atthavacanaṃ ‘‘nibbutisukha’’nti. ‘‘Sīlabbatehi…pe… sukhanti daḷhaṃ gaṇhātī’’ti iminā sīlabbatupādānaṃ idha bhavupādānanti dasseti. Tathā hi vakkhati ‘‘sīlabbatupādānasaṅkhātena bhavupādānenā’’ti.

Paccayā honti upanissayapaccayādinā. Paṭhame yoge ṭhitoti paṭhame yoge patiṭṭhito. Appahīnā hi kilesā kammavaṭṭādīnaṃ kāraṇabhūtā taṃsamaṅgino sattassa patiṭṭhāti vuccanti. Parassa abhijjhāyanaṃ parābhijjhāyanaṃ. Bhavapatthanāya bhavadiṭṭhibhavarāgavasena piyāyitassa vatthuno vipariṇāmaññathābhāve domanassuppattiṃ sandhāya vuttaṃ ‘‘bhavarāga…pe… padūsentī’’ti.

Ganthitvāti ganthiṃ katvā. Dvidhābhūtaṃ rajjuādike viya ganthikaraṇañhi ganthanaṃ. Cittaṃ pariyādāya tiṭṭhantā āsavānaṃ uppattihetu hontīti sambandho. Pariyuṭṭhānappattā ekacce kilesā visesato āsavuppattihetu hontīti dassanatthaṃ aṭṭhakathāyaṃ uppaṭipāṭivacanaṃ. Tappaṭipakkhe visaye patthetīti yojanā. Tabbisayabahule bhave patthetīti yathā mānusakehi kāmehi nibbinnarūpā devūpapatti. Taṃsabhāvattāti diṭṭhisabhāvattā. Aparāparanti aññamaññaṃ. Ekaccā hi diṭṭhi ekaccassa diṭṭhābhinivesassa kāraṇaṃ hoti, yathā sakkāyadiṭṭhi itarāsaṃ. Abhinivisantassāti abhinivesanahetu. ‘‘Ayonisomanasikārato…pe… avijjāsavo uppajjatī’’ti idaṃ saccābhinivesassa phalabhūtaṃ avijjāsavaṃ dasseti ekantavassimeghavuṭṭhānena viya mahoghappavatti. Avijjāsavo siddho hoti vuṭṭhihetukamahoghasiddhiyā uparimeghavuṭṭhānaṃ viya.

‘‘Nandīrāgasahagatā’’tiādīsu (mahāva. 14) viya tabbhāvattho sahagatasaddoti āha ‘‘anusaya…pe… bhūtā vā’’ti. Cittassa abbhantarasaṅkhātaṃ hadayanti vipākacittappavattiṃ sandhāya vadati. Vipākavaṭṭepi kilesavāsanāhitā atthi kāci visesamattā.

Lobhasahagatassa viññāṇassa. Itarassa dosasahagatādikassa. Byañjanena viya bhojanassa ārammaṇassa abhisaṅkharaṇaṃ visesāpādanaṃ upasecanaṃ, nandī sappītikataṇhā upasecanaṃ etassāti nandūpasecanaṃ upasecanabhūtāyapi nandiyā rāgasallaupanisato. Upasitte pana vattabbameva natthīti dassetuṃ pāḷiyā ‘‘rāgasallena nandūpasecanena viññāṇenā’’ti vuttanti tamatthaṃ pākaṭaṃ kātuṃ ‘‘kena pana taṃ nandūpasecana’’nti pucchati.

Rāgasallenāti hetumhi karaṇavacananti dassento ‘‘rāgasallena hetubhūtenā’’ti āha. Upanissayapaccayattho cettha hetvattho. Upagantabbato viññāṇenāti vibhattiṃ pariṇāmetvā yojetabbaṃ. ‘‘Patiṭṭhābhāvato’’ti iminā viññāṇassa nissayādipaccayataṃ vadati. Tenāha ‘‘rūpakkhandhaṃ nissāya tiṭṭhatī’’ti. Evaṃ dutiyādiviññāṇaṭṭhitīsupi nissayādipaccayatā vattabbā patiṭṭhāvacanato.

85. Yadipi akusalamūlādike tipukkhalassa, taṇhādike nandiyāvaṭṭassa disābhāvena vakkhati, tathāpi aññamaññānuppavesato ekasmiṃ naye siddhe itarepi siddhā eva hontīti imassa visesassa dassanatthaṃ ‘‘āhārādayo…pe… vavatthapetu’’nti vuttaṃ. Vakkhamāne vā akusalamūlataṇhādike ādisaddena saṅgahetvā ‘‘āhārādayo’’ti vadanto ‘‘nayāna’’nti bahuvacanamāha. Ekassa atthassāti rāgacaritassa upakkilesatāsaṅkhātassa ekassa payojanassa. Byañjanatthopi gahito, na byañjanameva gahitanti suttapadāni aññamaññapariyāyavacanāni yathārahaṃ taṇhāvatthūnaṃ tattha kathitattā vuttaṃ ‘‘savatthukā taṇhā vuttā’’ti. Dosavatthūnaṃ, diṭṭhivatthūnañca tattha kathitattā ‘‘savatthuko doso, savatthukā diṭṭhi ca vuttā’’ti imamatthaṃ sandhāyāha ‘‘vuttanayānusārenā’’ti.

Dukkhākārena saha dukkhākāraṃ gahetvāti attho. Evañcetanti yadi taṃtaṃanupassanābahulassa vasena purimāhāradvayādīsu vimokkhamukhavisesaniddhāraṇaṃ kataṃ, etaṃ evameva veditabbaṃ, na aññathā. Tattha kāraṇaṃ vadanto ‘‘na hī’’tiādimāha. Tassattho – yathā ariyamaggānaṃ odhiso kilesappajahanato pahātabbesu dhammesu niyamo atthi, na evaṃ vipassanāya pariññāpahānānaṃ aniccantikattāti.

Apare panāhu – purime āhāradvaye parikilesabhāvena, dukkhapaccayattā ca dukkhalakkhaṇaṃ supākaṭaṃ. Tattha purime viññāṇaṭṭhitidvayaviññāṇāhāre tatiyaviññāṇaṭṭhitiyaṃ aniccalakkhaṇaṃ, manosañcetanāhāre catutthaviññāṇaṭṭhitiyaṃ anattalakkhaṇaṃ supākaṭanti tissannaṃ anupassanānaṃ pavattimukhatāya tehi appaṇihitādivimokkhamukhehi pariññaṃ gacchantīti. Tathā vipallāsādīsu purimadvayaṃ dukkhānupassanāya ujuvipaccanīkaṃ, itaradvayaṃ aniccānattānupassanānaṃ. Iti pavattimukhatāya ca ujuvipaccanīkatāya ca ime dhammā yathārahaṃ appaṇihitādivimokkhamukhehi pariññeyyā, pahātabbā ca vuttā. Tattha subhasukhasaññākāmupādānasīlabbatupādānakāmayogabhavayogaabhijjhākāya ganthakāmāsavakāmogha bhavogha rāgasallachandaagatigamanāni sukhassādavasena pavattanato dukkhānupassanāya paṭipakkhabhāvato byāpādakāyaganthadosasalladosaagatigamanāni pavattimukhatāya appaṇihitavimokkhamukhena pahātabbāni. Tatiyasaññādayo niccābhinivesatannimittāhi aniccānupassanāya paṭipakkhabhāvato animittavimokkhamukhena pahātabbā. Catutthasaññādayo attābhinivesatannittāhi anattānupassanāya paṭipakkhabhāvato suññatavimokkhamukhena pahātabbā. Tattha mānasallabhayaagatigamanānaṃ niccābhinivesanimittatā veditabbā. Na hi aniccato passato mānajappanaṃ, bhayaṃ vā sambhavati. Avijjāyogādīnaṃ attābhinivesanimittatā pākaṭā evāti.

86. Appamaññāvajjā rūpāvacarasamāpattiyo dibbavihārā ‘‘devūpapattisaṃvattanikakusalasamāpattiyo cā’’ti katvā, satipi tabbhāve parahitapaṭipattito, niddosatāya ca seṭṭhā vihārāti catasso appamaññā brahmavihārā, catasso phalasamāpattiyo ariyavihārā ‘‘ārakā kilesehi ariyānaṃ vihārā’’ti. Catasso āruppasamāpattiyo āneñjavihārā, satipi devūpapattisaṃvattanikakusalasamāpattibhāve āneñjasantatāhi lokiyesu sikhāppattito.

Adhikaraṇabhedenāti vatthubhedena.

Yaṃ abhiṇhaṃ na pavattati, taṃ acchariyanti dassetuṃ ‘‘andhassa…pe… uppajjanaka’’nti vuttaṃ. Adhitiṭṭhati sīlādi etena saccena, ettha vā sacce nimittabhūte, adhiṭṭhānamattameva vā taṃ saccanti evaṃ karaṇādhikaraṇabhāvatthā paccayavasena veditabbā samānādhikaraṇasamāsapakkhe. Tathā aññapadatthasamāsapakkhe. Itarasmiṃ pana samāse karaṇādhikaraṇatthā eva, te ca kho sīlādivasena ca veditabbā. Sukhanti jhānavipassanāmaggaphalanibbānasukhaṃ. Lokiyavipākasukhampi labbhateva. ‘‘Nāññatra bojjhā…pe… pāṇina’’nti (saṃ. ni. 1. 98) hi imāya gāthāya saṅgahitā anattaparihāramukhena sattānaṃ abhayā nibbānasampattisukhāvahā cattāro dhammā idha ‘‘sukhabhāgiyā’’ti vuttāti. Anavasesapariyādānatoti pharaṇavasena anavasesaggahaṇato.

Paṭhamassa satipaṭṭhānassa paṭhamapaṭipadāvasena pavattassāti adhippāyo. Evaṃ sesesupi. ‘‘Yathā hī’’tiādinā yathāvuttapaṭipadāsatipaṭṭhānānaṃ nānantariyakataṃ upamāya vibhāveti. Satipi ca sabbāhi paṭipadāhi sabbesaṃ satipaṭṭhānānaṃ niyamābhāve nānantarikabhāvena desanākkamenevettha nesaṃ ayamanukkamo katoti veditabbo. Atha vā kāyavedanāsu subhasukhasaññānaṃ dubbiniveṭhiyatāya asubhadukkhānupassanānaṃ kiccasiddhito purimena paṭipadādvayena purimaṃ satipaṭṭhānadvayaṃ yojitaṃ tadabhāvato. Itarena itaraṃ. Tāni hi purimesu satipaṭṭhānesu katakammassa icchitabbāni. Atha vā yathā taṇhācaritadiṭṭhicaritānaṃ mandatikkhapaññānaṃ vasena catasso paṭipadā yojitā, evaṃ cattāri satipaṭṭhānāni sambhavantīti dassetuṃ paṭipadāsatipaṭṭhānānaṃ ayamanukkamo kato.

‘‘Tathā’’ti iminā yathā samānapaṭipakkhatāya paṭhamassa satipaṭṭhānassa bhāvanā paṭhamassa jhānassa visesāvahā, evaṃ pītisahagatādisamānatāya dutiyasatipaṭṭhānādibhāvanā dutiyajjhānādīnaṃ visesāvahāti imamatthaṃ upasaṃharati. Pītipaṭisaṃvedanādīti ādisaddena sukhapaṭisaṃvedanaṃ, cittasaṅkhārapaṭisaṃvedanaṃ, passambhanañca saṅgaṇhāti. Cittassa abhippamodanaggahaṇañcettha nidassanamattaṃ daṭṭhabbaṃ paṭisaṃvedanasamādahanavimocanānampi vasena pavattiyā icchitabbattā. Aniccavirāgādīti ādisaddena nirodhapaṭinissaggā saṅgayhanti.

Rūpāvacarasamāpattīnanti ettha paṭiladdhamattaṃ paṭhamajjhānaṃ paṭhamajjhānasamāpattiyā paguṇavasībhāvāpādanassa paccayo hoti, na itarāsaṃ. Itarāsaṃ pana adhiṭṭhānabhāvena paramparāya paccayo hotīti veditabbaṃ. Byāpādavihiṃsāvitakkaaratirāgā byāpādavitakkādayo. Sukhenāti akicchena, akasirenāti attho.

Dibbavihārādike cattāro vihāre padaṭṭhānaṃ katvā nānāsantānesu uppannāya vuṭṭhānagāminivipassanāya yathākkamaṃ anuppannākusalānuppādanādivasena pavattavisayaṃ sandhāya pāḷiyaṃ ‘‘paṭhamo vihāro bhāvito bahulīkato’’tiādi vuttaṃ. Sammappadhānasadisañhettha sammappadhānaṃ vuttaṃ. Ariyavihāre ca heṭṭhime nissāya uparimaggādhigamāya vāyamantassa ayaṃ nayo labbhati. Maggapariyāpannasseva vā sammappadhānassa nānāsantānikassa yathāvuttavipassanāgamanena taṃtaṃkiccādikassa vasenetaṃ vuttaṃ. Sakkā hi vipassanāgamanena saddhindriyāditikkhatāviseso viya vīriyassa kiccavisesavisayo maggo viññātuṃ.

Tathā sikhāppattaupekkhāsatipārisuddhidibbavihāraṃ nissāya uppannaṃ paṭhamaṃ sammappadhānaṃ mānappahānaṃ ukkaṃseti, brahmavihārasannissaye uppannaṃ dutiyaṃ sammappadhānaṃ kāmālayasamugghātaṃ, ariyavihārasannissayena uppannaṃ tatiyaṃ sammappadhānaṃ avijjāpahānaṃ, santavimokkhasannissayena uppannaṃ catutthaṃ sammappadhānaṃ bhavūpasamaṃ ukkaṃsetīti dassetuṃ ‘‘paṭhamaṃ sammappadhāna’’ntiādi vuttaṃ.

Pahīnamāno na visaṃvādeyyāti mānappahānaṃ saccādhiṭṭhānaṃ vaḍḍheti visaṃvādananimittasseva abhāvato. Appahīnamāno hi mānanissayena kiñci visaṃvādeyya. Kāmālaye, diṭṭhālaye ca samugghāṭite cāgapaṭipakkhassa avasaro eva natthīti ālayasamugghāto cāgādhiṭṭhānaṃ vaḍḍheti. Avijjāya samucchinnāya paññābuddhiyā paribandhova natthi, bhavasaṅkhāresu ossaṭṭhesu abhavūpasamassa okāsova natthīti mānappahānādayo saccādhiṭṭhānādike saṃvaḍḍhentīti dassetuṃ ‘‘mānappahāna’’ntiādi vuttaṃ.

Avisaṃvādanasīlo dhammacchandabahulo chandādhipateyyaṃ samādhiṃ nibbatteti. Cāgādhimutto nekkhammajjhāsayo akosajjabahulatāya vīriyādhipateyyaṃ, ñāṇuttaro cittaṃ attano vase vattento cittādhipateyyaṃ, vūpasantasabhāvo upasamahetubhūtāya vīmaṃsāya vīmaṃsayato vīmaṃsādhipateyyaṃ samādhiṃ nibbattetīti saccādhiṭṭhānādipārisuddhichandasamādhiādīnaṃ pāripūriyā saṃvattatīti dassetuṃ ‘‘saccādhiṭṭhānaṃ bhāvita’’ntiādi vuttaṃ.

Dhammacchandabahulo chandasamādhimhi ṭhito iṭṭhāniṭṭhachaḷārammaṇāpāte anavajjasevī hoti. Āraddhavīriyo vīriyasamādhimhi ṭhito saṃkilesapakkhassa santapanavaseneva puññaṃ paripūreti. Cittaṃ attano vase vattento cittasamādhimhi ṭhito paññāya upakārānupakārake dhamme pariggaṇhanto buddhiṃ phātiṃ gamissati. Vīmaṃsāsamādhimhi ṭhito dhammavicayabahulo upadhipaṭinissaggāvahameva paṭipattiṃ brūhetīti imamatthaṃ dassetuṃ ‘‘chandasamādhi bhāvito’’tiādi vuttaṃ.

Dūrādūrapaccatthikanivāraṇe bahūpakāro indriyasaṃvaro mettāya visesuppattihetuto mettaṃ vaḍḍheti. Tapena saṃkilesadhamme vikkhambhento vīriyādhiko paradukkhāpanayanakāmataṃ sāhatthikaṃ karotīti tapo karuṇaṃ saṃvaḍḍheti. Paññā pariyodāpitā sāvajjānavajjadhamme pariggaṇhantī pahāsanipātato muditaṃ rakkhantī paribrūheti. Upadhinissaggo pakkhando ninnapoṇapabbhārova sammadeva sattasaṅkhāresu udāsino hotīti so upekkhāvihāraṃ parivaḍḍhetīti imamatthaṃ dassetuṃ ‘‘indriyasaṃvaro bhāvito’’tiādi vuttaṃ. Tenāha ‘‘yo yassa visesapaccayo, so taṃ paripūretīti vutto’’ti.

87. Disābhāvenāti nayānaṃ disābhāvenāti yojetabbaṃ. Atthopissa pubbe vuttanayeneva veditabbo. Yena catukkena yassa rāgacaritādipuggalassa vodānaṃ visuddhi. Yathā apariññātā, appahīnā ca paṭhamāhāravipallāsādayo rāgacaritādīnaṃ puggalānaṃ upakkilesā, evaṃ paṭhamapaṭipadādayo bhāvitā bahulīkatā nesaṃ visuddhiyo hontīti vuttanayānusārena sakkā viññātunti āha ‘‘heṭṭhā vuttanayamevā’’ti.

Atha vā purimāhi dvīhi paṭipadāhi sijjhamānā vipassanā attano kiccavuttisaṅkhātaṃ pavattidukkhampi saṅgaṇhantī dukkhānupassanābāhullavisesato dukkhalakkhaṇaṃ paṭivijjhantī ‘‘appaṇihitaṃ vimokkhamukha’’nti vuttā. Tatiyāya paṭipadāya sijjhamānā sukhappavattikatāya sammadeva santatighanaṃ bhinditvā aniccalakkhaṇaṃ vibhāventī ‘‘animittaṃ vimokkhamukha’’nti vuttā. Catutthāya pana paṭipadāya sijjhamānā sukhappavattikatāya, visadañāṇatāya ca samūhakiccārammaṇaghanaṃ bhinditvā sammadeva anattalakkhaṇaṃ vibhāventī ‘‘suññataṃ vimokkhamukha’’nti vuttā.

Tathā kāyavedanānupassanā visesato dukkhalakkhaṇaṃ vibhāventī, cittānupassanā aniccalakkhaṇaṃ, dhammānupassanā anattalakkhaṇanti tā yathākkamaṃ ‘‘appaṇihitādivimokkhamukha’’nti vuttā.

Sappītikatāya assādāni paṭhamadutiyajjhānāni virajjanavasena visesato dukkhato passantiyā vipassanāya vasena ‘‘appaṇihitaṃ vimokkhamukha’’nti vuttāni. Tatiyaṃ santasukhatāya bāhirakānaṃ niccābhinivesavatthubhūtaṃ sabhāvato ‘‘anicca’’nti passantiyā vipassanāya vasena ‘‘animittaṃ vimokkhamukha’’nti vuttaṃ. Catutthaṃ upakkilesavigamādīhi parisuddhaṃ susamāhitaṃ yathā paresaṃ, evaṃ attano ca yathābhūtasabhāvāvabodhahetutāya sammadeva ‘‘suñña’’nti passantiyā vipassanāya vasena ‘‘suññataṃ vimokkhamukha’’nti vuttaṃ.

Evaṃ vihārānaṃ vipassanāvaseneva vimokkhamukhatā, tattha ‘‘dibbabrahmavihārānaṃ santasukhatāya assādanīyatā’’tiādinā appaṇihitavimokkhamukhatā yojetabbā. Ariyavihārassa paññādhikattā visesato anattānupassanāsannissayatāya suññatavimokkhatā. Āneñjavihārassa santavimokkhatāya aniccalakkhaṇappaṭivedhassa visesapaccayasabhāvato animittavimokkhamukhatā yojetabbā.

Tathā purimānaṃ dvinnaṃ sammappadhānānaṃ saṃkilesavisayattā kilesadukkhavītikkamassa dukkhānupassanābāhullattā appaṇihitavimokkhamukhatā. Tatiyassa anuppannakusaluppādanena dhammānaṃ udayavayavantatāvibhāvanato aniccalakkhaṇaṃ pākaṭanti animittavimokkhamukhatā. Catutthassa uppannānaṃ ṭhitattaṃ byāpārāpajjanena dhammānaṃ avasavattitādīpanato anattalakkhaṇaṃ supākaṭanti suññatavimokkhamukhatā.

Mānappahānālayasamugghātānaṃ sahāyataṇhāpahānatāya taṇhāpaṇidhivisodhanato appaṇihitavimokkhamukhatā. Avijjāpahānassa paññākiccādhikatāya suññatavimokkhamukhatā. Bhavūpasamassa saṅkhāranimittapaṭipakkhatāya animittavimokkhamukhatā.

Pakatiyā dukkhasabhāve saṅkhāre ñāṇasaccena avisaṃvādento dukkhato eva passati, cāgādhivimuttatāya taṇhaṃ vidūrīkaronto rāgappaṇidhiṃ visosetīti purimaṃ adhiṭṭhānadvayaṃ ‘‘appaṇihitaṃ vimokkhamukha’’nti vuttaṃ. Itarassa pana adhiṭṭhānadvayassa suññatānimittavimokkhamukhatā vuttanayā eva.

Chandādhipateyyā cittekaggatā visesato dhammacchandavato nekkhammavitakkabahulassa hoti, vīriyādhipateyyā pana kāmavitakkādike vinodentassāti tadubhayaṃ nissāya pavattā vipassanā visesato rāgādippaṇidhīnaṃ visosanato ‘‘appaṇihitaṃ vimokkhamukha’’nti vuttā. Cittādhipateyyaṃ, vīmaṃsādhipateyyañca nissāya pavattā yathākkamaṃ aniccānattānupassanābāhullato ‘‘animittaṃ vimokkhamukhaṃ, appaṇihitaṃ vimokkhamukha’’nti ca vuttā.

Abhijjhāvinayano indriyasaṃvaro, kāmasaṅkappādivinodano tapo ca vuttanayeneva paṇidhipaṭipakkhato appaṇihitaṃ vimokkhamukhaṃ, buddhi anattānupassanānimittaṃ, upadhipaṭinissaggo nimittaggāhapaṭipakkhoti tadubhayasannissayā vipassanā yathākkamaṃ ‘‘suññataṃ, animittaṃ vimokkhamukha’’nti vuttā.

Āsannapaccatthikarāgaṃ paṭibāhantī mettā rāgapaṇidhiyā paṭipakkho, karuṇā paradukkhāpanayanākāravuttikā dukkhasahagatāya dukkhānupassanāya visesapaccayoti tadubhayasannissayā vipassanā ‘‘appaṇihitaṃ vimokkhamukha’’nti vuttā. Muditā sattānaṃ modaggahaṇabahulā tadaniccatādassanato aniccānupassanāya visesapaccayoti tannissayā vipassanā animittaṃ vimokkhamukhaṃ. Upekkhā ñāṇakiccādhikatāya anattānupassanāya visesapaccayoti tannissayā vipassanā ‘‘suññataṃ vimokkhamukha’’nti vuttāti evamettha pavattiākārato vipassato nissayato, kiccato ca bhinditvā vimokkhamukhāni yojitānīti.

Samatikkamanaṃ pariññāpahānañca. Saparasantāneti attano, paresañca santāne, tena kāyiko, vācasiko ca vihāro ‘‘vikkīḷita’’nti vuttoti dasseti ‘‘vividho hāro’’ti katvā. Tassa pana vibhāvanā idha adhippetā nayassa bhūmibhāvato. Yena paṭipakkhabhāvena. Tesaṃ paṭipakkhabhāvoti tesaṃ āhārādīnaṃ paṭipakkhabhāvo pahātabbabhāvo paṭipadādīnaṃ paṭipakkhabhāvo pahāyakabhāvoti yojetabbaṃ. Tattha paṭipadāggahaṇena vipassanā kathitā. Vipassanā ca cattāro āhāre parijānantī tappaṭibaddhachandarāgaṃ pajahatīti ujukameva tesaṃ paṭipakkhatā, evaṃ jhānādīnampi upādānādipaṭipakkhatā veditabbā tadupadesena vipassanāya kathitattā. Vipallāsasatipaṭṭhānānaṃ paṭipakkhabhāvo pākaṭo eva. Nti sīhavikkīḷitaṃ. Vīsatiyā catukkehi visabhāgato vitthārena vibhattanti tīhi padehi saṅgahetvā kathikattā vuttaṃ ‘‘saṅkhepena dassento’’ti.

Indriyānanti saddhādiindriyānaṃ. Dasannaṃ catukkānaṃ niddhāraṇāti yojanā.

88. Niggacchatīti nikkhamati. Tato niddhāretvā vuccamāno hi niggacchanto viya hotīti. Cattāro puggaleti ‘‘taṇhācarito mando’’tiādinā (netti. 6) vutte cattāro puggale. Puggalādhiṭṭhānena cettha dhammo vuttoti āha ‘‘bhūmiṃ niddisitvā’’ti. Tato evāti yathāvuttapuggalacatukkato eva. Itaratthāpīti ‘‘sukhāya…pe… puggalā’’ti etthāpi. Sādhāraṇāyāti paṭhamacatutthāhipi vimissāya. Yathāvuttāsūti dutiyatatiyāsu.

Heṭṭhāti desanāhāravibhaṅgavicayahārasampātavaṇṇanāsu.

Eseva nayoti kusalamūlādidvādasatikasaṅgaho anavajjapakkho. ‘‘Vodāyati sujjhati etenāti vodāna’’nti (netti. aṭṭha. 11) vaṃ netabbataṃ sandhāyāha.

Yathā hārauddeso kato, evaṃ nayānaṃ akaraṇe kāraṇaṃ, payojanañca vibhāvetukāmo ‘‘kasmā panā’’tiādimāha. Nayehi nayantarehi. Sambhavadassanatthanti upapattidassanatthaṃ. Tattha sambhavo anuddesakkamena niddisane karaṇaṃ dassanaṃ payojanaṃ. Yadi hi ime nayā uppattiṭṭhānavasena asaṃkiṇṇā bhaveyyuṃ, hārā viya uddesānukkameneva niddisitabbā siyuṃ. Tathā hi vuttaṃ hārānaṃ uddesāvasāne ‘‘ete soḷasa hārā pakittitā atthato asaṃkiṇṇā’’ti (netti. 1).

Yasmā panete mūlapadehi mūlapadantaraniddhāraṇena aññamaññaṃ te niggacchanti, tasmā ekasmiṃ niddiṭṭhe itaropi atthato niddiṭṭhoyeva nāma hotīti imassa atthassa dassanatthaṃ ‘‘uddesānukkamena niddeso na kato’’ti.

Idāni tameva saṅkhepena vuttamatthaṃ vitthārena dassetuṃ ‘‘paṭhamanayato hī’’tiādi vuttaṃ. Tattha taṇhādiṭṭhicaritavasena dvidhā puggale vibhajitvā tesaṃ vasena nandiyāvaṭṭanayaṃ nīharitvā puna te eva taṇhādiṭṭhicarite catuppaṭipadāvibhāgena vibhajitvā sīhavikkīḷitassa nayassa sambhavo dassito, te eva catuppaṭipadābhedabhinne puggale puna ugghaṭitaññuādivibhāgena tidhā vibhajitvā tipukkhalassa nayassa sambhavo dassito. Taṃ sandhāyāha ‘‘paṭhamanayato…pe… niddiṭṭho’’ti.

Yasmā subhasukhasaññāhi lobho, niccasaññāya doso ‘‘iminā me anattho kato’’ti āghātuppattito, attasaññāya moho gahito hoti. Tathā asubhasaññādīhi alobhādayo, tasmā dhammādhiṭṭhānavasena tatiyanayato dutiyanayassa sambhavo. Yasmā pana lobhe sati sambhavato lobhaggahaṇeneva doso gayhati. Lobho ca taṇhā, moho avijjā, tappaṭipakkhato alobhādosehi samatho gayhati, amohena vipassanā, tasmā dhammādhiṭṭhānavaseneva dutiyanayato paṭhamanayassa sambhavoti imaṃ visesaṃ dīpetuṃ uddesānukkamena niddeso na katoti dassento ‘‘dhammādhiṭṭhānavasena panā’’tiādimāha.

Tenevāti tatiyanayato dutiyanayassa viya dutiyanayato paṭhamanayassapi sambhavato. Evaṃ pāḷiyaṃ puggalādhiṭṭhānavasena āgataṃ nissāya aṭṭhakathāyaṃ dhammādhiṭṭhānavaseneva nayaniggamo niddhāritoti ayameva viseso. Yadi evanti pāḷiyaṃ āgatappakārato aññenapi pakārena nayā niddhāretabbā, evaṃ sante yathā puggalādhiṭṭhānavasena paṭhamanayato tatiyanayassa, tatiyanayato dutiyanayassa sambhavo dassito, evaṃ dhammādhiṭṭhānavaseneva paṭhamanayato tatiyanayadutiyanayānaṃ, dhammādhiṭṭhānavaseneva dutiyanayato tatiyanayassa sambhavo dīpetabboti imamatthamāha ‘‘dve hutvā…pe… siyā’’ti.

Tattha nayoti pacchā vuttadutiyanayo. Atthatoti atthāpattito, atthato labbhamānattā eva sarūpena na kathitoti attho. Idāni taṃ atthāpattiṃ ekantikaṃ katvā dassetuṃ ‘‘yasmā’’tiādi vuttaṃ. Anuppaveso icchito taṃtaṃnayamūlapadānaṃ nayantaramūlapadesu samavarujjhanato. Tathā hi ‘‘yattha sabbo akusalapakkho saṅgahaṃ samosaraṇaṃ gacchati, yattha sabbo kusalapakkho saṅgahaṃ samosaraṇaṃ gacchatī’’ti (netti. 3) ca vuttaṃ. Ayañca atthoti ‘‘nayānaṃ aññamaññaanuppaveso niggamo’’ti ayaṃ duvidho attho. Piṭakānaṃ atthakathanaṃ peṭakaṃ, so eva upadesoti peṭakopadeso, upadesabhūtā pariyattisaṃvaṇṇanāti attho.

Ādito paṭṭhāyāti nayānaṃ aññamaññaanuppavesaniggamamattameva avibhāvetvā nayavicārassa paṭhamāvayavato pabhuti vibhāvanā dīpanā pakāsanā.

Dosadiṭṭhīti appassādatādidosagāhikadiṭṭhī, dosadassinoti attho. Te hi asamūhatānusayā, kāmesu ca ādīnavadassino. Idañhi nesaṃ aṅgadvayaṃ attakilamathānuyogassa kāraṇaṃ vuttaṃ. Natthi atthoti yo rāgābhibhūtehi andhabālehi parikappito diṭṭhadhammiko kāmehi attho, so madhubindugiddhassa madhulittasatthadhārāvalehanasadiso appassādo bahudukkho bahupāyāso bahuādīnavo savighāto sapariḷāho samparāyiko tathevāti sabbadāpi viññūjātikassa kāmehi payojanaṃ na vijjati. Anajjhositāti anabhibhūtā viharanti. Tena vuccati sukhā paṭipadāti tena mandakilesabhāvena tesaṃ puggalānaṃ akicchena sijjhamānā vipassanā paṭipadā ‘‘sukhā paṭipadā’’ti vuccati. Ajjhositāti abhiniviṭṭhā. Ime sabbe sattāti ime taṇhādiṭṭhicaritabhāvena dvidhā vuttā aparimāṇappabhedā sabbepi paṭipajjantā sattā.

Sukhena paṭinissajjantīti kilese akicchena pajahanti. ‘‘Imā catasso paṭipadā’’tiādi paṭipadānaṃ ettāvatāyaṃ, visayabhāvakiccesu ca byabhicārābhāvadassanaṃ. Ayaṃ paṭipadāti nigamanaṃ, ayaṃ paṭipadā yāya vasena sīhavikkīḷitassa nayassa bhūmidassanatthaṃ cattāro puggalā niddhāritāti adhippāyo. Catukkamaggena kilese niddisatīti anantaraṃ vakkhamānena āhārādicatukkamaggena dasavatthuke kilesasamūhe niddisati. Catukkamaggena ariyadhammesu niddisitabbāti tappaṭipakkhena paṭipadādicatukkamaggena ariyadhammesu bodhipakkhiyesu visayabhūtesu niddhāretvā kathetabbā.

Idañca pamāṇaṃ cattāro āhārāti imesaṃ vipallāsānaṃ pavattiyā pamāṇaṃ, yadidaṃ cattāro āhārā. Idaṃ vuttaṃ hoti – yāvadeva cattāro āhārā pariññaṃ na gacchanti, tāvadeva cattāro vipallāse vibhajanti. Yāvadeva cattāro vipallāsā appahīnā, tāvadeva cattāri upādānāni paribrūhantīti. Evaṃ sabbattha yathārahaṃ vattabbaṃ. Tenāha ‘‘evaṃ imāni sabbāni dasa padānī’’ti. ‘‘Yojetabbānī’’ti ca vacanaseso.

‘‘Abhijjhāya ganthatī’’ti iminā abhijjhāyanameva ganthananti dasseti. Esa nayo sesesupi. Papañcentoti diṭṭhābhinivesaṃ vitthārento.

Vippaṭisāruppattihetubhāvo kilesānaṃ āsavananti āha ‘‘āsavantī’’ti. Kiṃ vippaṭisārāti tena kilesānaṃ vītikkamavatthuṃ vadati. Yasmā appahīnānusayasseva vippaṭisārā, na itarassa, tasmā ‘‘ye vippaṭisārā, te anusayā’’ti vuttaṃ. Padadvayenapi phalūpacārena kāraṇaṃ vuttaṃ.

Paṭhamena padenāti yathāvuttesu dasasu suttapadesu paṭhamena padena. Paṭhamāya disāyāti tadatthasaṅkhātāya sīhavikkīḷitassa saṃkilesapakkhe paṭhamāya disāya.

Itīti evaṃ, vuttanayenāti attho. Kusalākusalānanti yathāvuttaanavajjasāvajjadhammānaṃ. Pakkhapaṭipakkhavasenāti vodānapakkhatappaṭipakkhavasena. Yojanāti paṭhamadisādibhāvena yutte katvā manasānupekkhanā. ‘‘Manasā volokayate’’ti (netti. 4) hi vuttaṃ.

Tassāti disālokanassa. Sotāpattiphalādīnaṃ pariyosānatā indriyavasena veditabbā. Yesañhi saddhādīnaṃ indriyānaṃ vasena satipaṭṭhānādīni sijjhanti, tesaṃ vasena sotāpattiphalādīnaṃ pariyosānatā. Tattha sotāpattiphale saddhindriyaṃ pāripūriṃ gacchati. Sotāpanno hi saddhāya paripūrikārī. Sakadāgāmiphale vīriyindriyaṃ pāripūriṃ gacchati. Sakadāgāmī hi āraddhavīriyo uparimaggādhigamāya. Anāgāmiphale samādhindriyaṃ pāripūriṃ gacchati. Anāgāmī samādhismiṃ paripūrikārī. Aggaphale arahatte satindriyañca paññindriyañca pāripūriṃ gacchati. Arahā hi sativepullappatto, paññāvepullappatto cāti.

Apare panāhu – saddhābalena subhasaññāya pahānaṃ. Saddahanto hi paṭikkūlamanasikāre kammaṃ karoti. Vīriyabalena sukhasaññāya pahānaṃ. Vīriyavā hi sukhassādaṃ abhibhavitvā yonisomanasikāramanuyuñjati. Samādhibalena niccasaññāya pahānaṃ. Samāhito hi saṅkhārānaṃ udayabbayaṃ pariggaṇhanto aniccasaññaṃ paṭilabhati. Paññābalena attasaññāya pahānaṃ. Paññavā hi saṅkhārānaṃ avasavattitaṃ sallakkhento attasuññataṃ paṭivijjhati. Sati pana sabbatthāpi icchitabbā. Tenāha ‘‘satiṃ ca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234; mi. pa. 2.1.13). Evaṃ catuvipallāsappahāyīnaṃ catunnaṃ indriyānaṃ pāripūriṭṭhānaṃ cattāri sāmaññaphalāni catuvipallāsamukhānaṃ catunnaṃ disānaṃ pariyosānāni vuttānīti.

‘‘Lobho akusalamūla’’ntiādi lobhādīnaṃ hetuphalabhāvena sampayuttatāya dassanaṃ.

Tattha manāpikenāti yebhuyyavasena vuttaṃ. Amanāpikenāpi hi ārammaṇena vipariyesavasena lobho uppajjati. Manāpikenāti vā manāpikākārena. Phassavedanūpavicārarāgavitakkapariḷāhā sahajātāpi labbhanti, asahajātāpi. ‘‘Uppādo’’ti etena uppajjamānasaṅkhāraggahaṇanti ‘‘uppajjatī’’ti vuttaṃ. Uppādalakkhaṇasseva pana gahaṇe ‘‘uppajjatī’’ti na vattabbaṃ siyā. Na hi uppādo uppajjati, rāgajapariḷāhahetukatā ca tesaṃ rāgassa taṇhāsabhāvattā. Taṇhā hi dukkhassa samudayo, yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ dukkhanti. Tathā ca vuttaṃ ‘‘taṇhāsahajātavedanāya pana lobho sahajātādipaccayehi ca paccayo’’ti. Evaṃ iṭṭhārammaṇe uppannalobhasahagatasukhavedanāya udayo idha ‘‘uppādo saṅkhatalakkhaṇa’’nti vutto, tassā vipariṇāmo ‘‘vipariṇāmadukkhatā’’ti. Vipariṇāmāvatthā ca udayāvatthaṃ vinā na hotīti sā taṃ nissāya uppajjantī viya vuttā ‘‘uppādaṃ…pe… dukkhatā’’ti.

Doso akusalamūlantiādīsupi vuttanayānusārena attho veditabbo. Ayaṃ pana viseso – ṭhitassa aññathattaṃ nāma jarā, taṃ nissāya domanassassa uppajjanato vuttaṃ ‘‘ṭhitassa…pe… dukkhadukkhatā’’ti. Dosajapariḷāhahetukatā jarāya dosabahulassa puggalassa nacirena jīraṇato veditabbā.

Vayoti saṅkhārānaṃ nirodho. Aniccatāvasena ca saṅkhatadhammānaṃ saṅkhāradukkhatāti vuttaṃ ‘‘vaya…pe… saṅkhāradukkhatā’’ti. Tenāha bhagavā ‘‘yadaniccaṃ taṃ dukkha’’nti (saṃ. ni. 3.15, 45, 76; paṭi. ma. 2.10). Mohajapariḷāhahetukatā vayalakkhaṇassa yebhuyyena sammohanimittattā, maraṇassa avijjāpaccayattā ca saṃsārappavattiyā veditabbā.

Alobhādīnaṃ paññādipāripūrihetukatā yathārahaṃ upanissayakoṭisahajātakoṭiyā ca paccayabhāvena veditabbā. Sabbe hi kusalā dhammā sabbesaṃ kusalānaṃ dhammānaṃ yathāsambhavaṃ paccayavisesā honti evāti. Abyāpādavitakkasannissayo upavicāro abyāpādūpavicāro. Avihiṃsūpacārepi eseva nayo.

Ayaṃ tipukkhalo nāma dutiyo nayo saddhiṃ disālokananayena niddiṭṭhoti vacanaseso. ‘‘Ime cattāro’’tiādi puggalādhiṭṭhāneneva nandiyāvaṭṭassa nayassa bhūmidassanatthaṃ āraddhaṃ. Ime yathāvuttapaṭipadācatukkassa vasena catubbidhā. Visesenāti diṭṭhitaṇhāsannissayatāvisesena. Diṭṭhicarito hi tikkhapañño, mandapañño ca sukhāya paṭipadāya khippābhiññāya ca dandhābhiññāya ca niyyātīti dvidhā vuttoti. Tathā taṇhācarito dukkhāya paṭipadāya khippābhiññāya ca dandhābhiññāya ca niyyātīti dvidhā vuttoti dassito cāyamattho. Tenāha ‘‘dve honti diṭṭhicarito ca taṇhācarito cā’’ti.

Cattāro hutvāti sīhavikkīḷitassa nayassa bhūmidassane cattāro hutvā ṭhitā, catuppaṭipadāvasena cattāro katvā vuttāti attho. Tayo hontīti tipukkhalassa nayassa bhūmidassane ugghaṭitaññuādivasena tayo bhavanti. Tayo hutvāti tathā tayo hutvā ṭhitā tayo katvā kathitā. Dve hontīti idāni nandiyāvaṭṭassa nayassa bhūmidassane dve bhavanti. Ajjhosānanti diṭṭhiajjhosānaṃ. Abhinivesoti taṇhābhiniveso. Ahaṃkāroti ahaṃmāno ‘‘aha’’nti vā karaṇaṃ ahaṃkāro. Diṭṭhimānamaññanānaṃ vasena ‘‘ahamasmī’’ti samanupassanā mamaṃkāro, mamāyanaṃ taṇhāggāho.

Dasapadāni ‘‘paṭhamā disā’’ti kātabbānīti nandiyāvaṭṭassa nayassa ‘‘paṭhamā disā’’ti karaṇīyāni, ‘‘paṭhamā disā’’ti vavatthapetabbānīti attho. Saṃkhittena…pe… pakkhassāti anekappabhedassapi kaṇhapakkhassa saṃkilesapakkhassa atthaṃ saṃkhittena saṅkhepena paṭipakkhe vattamāne vodānadhamme uddissa ñāpenti pakāsenti, paṭhamā kātabbāti yojanā. Dasa padāni dutiyakānīti taṇhādikā dasa koṭṭhāsā ‘‘dutiyā disā’’ti kātabbā. ‘‘Saṃkhittena…pe… kaṇhapakkhassā’’ti ānetvā yojetabbaṃ.

Yonisoti upāyaso. Yoniso manasikāro aniccādivasena paṭhamamanasikāro. Paññāti sutacintāmayī paññā, jhānābhiññā ca. Nibbidāti nibbedhañāṇaṃ. Somanassadhammūpasañhitaṃ pamodādisahagataṃ cetasikasukhaṃ.

Kusalapakkhe cāti ca-saddo samuccayattho, tena ubhayapakkhato samuccayavasena catasso disā, na paccekanti dasseti.

Tesanti taṇhādīnaṃ, taṇhāya, taṇhāpakkhikānañcāti attho. Satipi anavasesato rāge pahīyamāne anavasesato avijjāpi pahīyateva, rāgassa pana cetovimutti ujupaṭipakkhoti dassanatthaṃ ‘‘rāgavirāgā’’ti vuttaṃ. Avijjāvirāgāti etthāpi eseva nayo. Ayañca attho ‘‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimutti’’ntiādinā (ma. ni. 1.438) āgatapāḷiyā atthavaṇṇanāvasena vuttā, idha pana ‘‘rāgavirāgā cetovimutti sekkhaphalaṃ, avijjāvirāgā paññāvimutti asekkhaphala’’ntiādinā (netti. 51) vevacanasamāropane āgatattā purimā anāgāmiphalaṃ. Tañhi kāmarāgassa ujuvipaccanīkato samādhipāripūriyāva visesato ‘‘rāgavirāgā cetovimuttī’’ti vuccati, pacchimā arahattaphalaṃ taṇhāya, avijjāya ca anavasesappahānato, paññāpāripūriyā ca ‘‘avijjāvirāgā paññāvimuttī’’ti vuccati.

Tatthāti nandiyāvaṭṭanaye. Tesūti ‘‘cattāri padānī’’ti vuttesu taṇhādīsu catūsu mūlapadesu. Idha samosaraṇanti saṅgaho vutto, so ca sabhāvato, sabhāgato ca hotīti taṇhādīni cattāri dassetvā ‘‘tesu aṭṭhārasa mūlapadāni samosarantī’’ti vuttaṃ. Samathaṃ bhajanti sabhāvato, sabhāgato cāti adhippāyo. Vipassanaṃ bhajantīti etthāpi eseva nayo. Nayādhiṭṭhānānaṃ nayādhiṭṭhāne anuppaveso nayānaṃ nayesu anuppaveso eva nāma hotīti āha ‘‘tipukkhalo…pe… anuppavisantī’’ti.

Alobhāmohapakkhaṃ abhajāpetvā adosapakkhaṃ bhajāpetabbassa nandiyāvaṭṭasīhavikkīḷitamūlapadassa abhāvato adoso ekasuttakoṭiyā ekakova hotīti dassento āha ‘‘adoso adoso evā’’ti. Doso doso evāti etthāpi eseva nayo. Samosaranti sabhāgato ca sabhāvato ca saṅgahaṃ gacchantīti attho.

Bhūmi gocaroti ca mūlapadāni eva sandhāya vadati. Ekekaṃ nayaṃ anuppavisati taṃtaṃmūlapadānuppavesato. Kusale vā viññāte akusalo paṭipakkho, akusale vā kusalo paṭipakkho anvesitabbo saṃvaṇṇiyamānasuttapadānurūpato upaparikkhitabbo. Anvesanā upaparikkhā ‘‘disālokana’’nti vuccati. So nayo niddisitabboti tathā anvesitvā tehi dhammehi disā vavatthapetvā so so nayo niddhāretvā yojetabbo. Yathā mūlapadesu mūlapadānaṃ anuppaveso saṃvaṇṇito, imināva nayena mūlapadato mūlapadānaṃ niddhāraṇāti veditabbāti dassento ‘‘yathā ekamhi…pe… niddisitabbānī’’ti āha. ‘‘Ekekasmiñhī’’tiādi kāraṇavacanaṃ.

Tattha tatthāti ekekasmiṃ naye. Ekasmiṃ dhamme viññāteti taṇhādike ekasmiṃ mūlapadadhamme sarūpato, niddhāraṇavasena vā viññāte. Sabbe dhammā viññātā hontīti tadaññamūlapadabhūtā sabbe lobhādayo viññātā nayassa bhūmicaraṇāyogyatāya pakāsā pākaṭā honti. ‘‘Imesa’’ntiādi nayattayadisābhūtadhammānaṃ matthakapāpanena tiṇṇaṃ nayānaṃ kūṭaggahaṇaṃ, taṃ heṭṭhā vuttanayameva.

Puna ‘‘imesū’’tiādi kammanayadvayassa vibhāgavibhāvanaṃ, taṃ viññeyyameva.

Nayasamuṭṭhānavāravaṇṇanā niṭṭhitā.

Sāsanapaṭṭhānavāravaṇṇanā

89. Saṅgahavārādīsūti saṅgahavārauddesaniddesavāresu. Sarūpato na dassitaṃ, atthato pana dassitamevāti adhippāyo. Tameva hi atthato dassanatthaṃ udāharaṇabhāvena nikkhipati, yathā mūlapadehi paṭṭhānaṃ niddhāretabbanti. ‘‘Aññamaññasaṅgaho’’ti idaṃ mūlapadapaṭṭhānānaṃ aññamaññato niddhāretabbatāya kāraṇavacanaṃ ‘‘sati anuppavese tato viniggāmo siyā’’ti. Paṭṭhānanti ettha pa-iti upasaggapadaṃ, taṃ pana ‘‘vibhattesu dhammesu yaṃ seṭṭhaṃ, tadupāgamu’’ntiādīsu viya pakāratthajotakanti dassento ‘‘pakārehi ṭhāna’’ntiādīsu viya pakāratthajotakanti dassento ‘‘pakārehi ṭhāna’’nti āha. Idhāti imasmiṃ nettippakaraṇe. Tassāti desanāsaṅkhātassa pariyattisāsanassa. Tathābhāvadīpananti veneyyajjhāsayānurūpena pavattitattā saṃkilesabhāgiyatādippakārehi ṭhitabhāvena dīpetabbattā ‘‘dīpissatīti dīpana’’nti katvā. Patiṭṭhahanti adhisīlasikkhādayo samudāyarūpena gahitā. Etehi saṃkilesadhammādīhi, saṃkilesadhammādīnaṃ adhisīlasikkhādīnaṃ pavattanupāyatā anupubbikathāya sāmukkaṃsikāya dhammadesanāya dīpetabbā. Tesanti saṃkilesadhammādīnaṃ. Puna tesanti suttāni sandhāyāha.

Goṭṭhāti vajā. Paṭṭhitagāvoti gatagāvo. Āgataṭṭhānasminti sīhanādasuttaṃ (ma. ni. 1.156) vadati. Pavattagamanattā etthāti vacanaseso. Atha vā gacchati etthāti gamanaṃ, desanāñāṇassa nissaṅgavasena pavattagamanadesabhāvato paṭṭhānaṃ nāmāti attho. Vomissāti ‘‘saṃkilesabhāgiyañca vāsanābhāgiyañcā’’tiādinā dukatikacatukkabhāvena missitā.

Saṃkilesabhāve ñāpetabbe pavattaṃ, taṃ visayaṃ katvā desitanti attho, atthamattavacanañcetaṃ, saṃkilesabhāge bhavanti saddanayena attho veditabbo. ‘‘Saṃkilesabhāgika’’ntipi pāṭho, tassa saṃkilesabhāgo etassa atthi, saṃkilesabhāge vā niyuttaṃ, saṃkilesabhāgassa vā pabodhanasīlaṃ saṃkilesabhāgikaṃ, tadeva saṃkilesabhāgiyanti attho veditabbo. Padālanaṃ samucchindanaṃ, padālanasannissayatā cettha padālanaggahaṇena gahitāti daṭṭhabbaṃ. Asekkheti asekkhadhamme. Tesaṃ vomissakanayavasenāti tesaṃ saṃkilesabhāgiyādīnaṃ catunnaṃ paṭikkhepāpaṭikkhepavomissakanayavasena.

‘‘Tāni pana cha dukā’’tiādinā padānaṃ gahaṇaparicchedato vavatthāpanataṃ vatvā parato ‘‘sādhāraṇāni katānī’’ti padassa atthasaṃvaṇṇanāya sayameva sarūpato dassessati. ‘‘Anuddharaṇe kāraṇaṃ natthī’ti vatvā uddharaṇe pana kāraṇaṃ dassento ‘‘tathā hi vakkhatī’’tiādinā pāḷimāhari. Vodānaṃ nāma saṃkilesato hoti saṃkiliṭṭhasseva vodānassa icchitattā. Yasmā vodānaṃ tadaṅgādivasena saṃkilesato visujjhanaṃ, tasmā ‘‘taṃ pana atthato vāsanābhāgiyādi eva hotī’’ti vuttaṃ. Tattha tadaṅgavikkhambhanehi vodānaṃ vāsanābhāgiyādivasena hoti, samucchedapaṭippassaddhīhi vodānaṃ nibbedhabhāgiyavasena, asekkhabhāgiyavasena vodānaṃ paṭippassaddhiyā eva veditabbaṃ. Yāyaṃ desanā rāgādibhāginī siyā, sā saṃkilesabhāgiyā. Yāyaṃ desanā cāgādibhāginī siyā, sā vāsanābhāgiyā. Yā pana āpattivicchedanī sāvasesaṃ, anavasesañca, sā nibbedhabhāgiyā, asekkhabhāgiyā ca.

‘‘Taṇhāsaṃkilesabhāgiyaṃ sutta’’ntiādinā paṭhamameva saṃkilesabhāgassa dassitattā vuttaṃ ‘‘saṃkileso tividho…pe… visayadassanatthaṃ āraddha’’nti. Bhavarāgo bhavapatthanā. Uppajjatīti na vigacchati. Tatra tatra bhaveti yadi vā kāmabhave, yadi vā rūpabhave, yadi vā arūpabhave. Padantarasaṃyojanavasenāti dukanayeneva padantarena yojanavasena. Missitāni katānīti saṃsaṭṭhāni katāni.

Ekakacatukkavasena dassitabbāni padāni eva gahetvā āvuttinayadassanavasena missetvā avasiṭṭhadukavasena, tikacatukkavasena ca itare aṭṭha paṭṭhānabhāgā dassitāti āha ‘‘tāniyeva yathāvuttāni aṭṭha suttānī’’tiādi. Cattāro ekakāyeva pāḷiyaṃ ādito dassitā. Chadukā pāḷiyaṃ āgatā cattāro, aṭṭhakathāyaṃ dveti. Cattāro tikā pāḷiyaṃ āgatā dve, aṭṭhakathāyaṃ dveti. Dve catukkā pana aṭṭhakathāyameva āgatā. ‘‘Pāḷiyaṃ anāgatā’’ti idaṃ sarūpato anāgamanaṃ sandhāya vuttaṃ, nayato pana āgatabhāvo dassito eva. Ye panettha pāḷiyaṃ anāgatā, tesaṃ udāharaṇāni parato dassayissāma.

Soḷasahīti soḷasavidhehi. Na hi tāni suttāni soḷaseva, atha kho soḷasappakārānīti mūlagaṇanaṃ ṭhapetvā kāraṇasuttaladdhena saṅkhāragabbhena tadanurūpo yo gaṇanavitthāro, tassa pattharaṇavidhi paṭṭhānanayo. Iminā…pe… natthīti yathāvuttapaṭṭhānavinimutto pariyattisāsanappadeso na vijjati yathārahaṃ taṃtaṃpaṭṭhānabhāvena pavattattāti dasseti. Yadi suttageyyādi navavidhaṃ pariyattisāsanaṃ yathāvuttapaṭṭhānavaseneva pavattaṃ, tattha kathamidha anidassitānaṃ gāthādīnaṃ saṃkilesabhāgiyādibhāvo gahetabboti pañhaṃ sandhāya ‘‘gāthāya gāthā anuminitabbā’’tiādipāḷi pavattāti dassetuṃ ‘‘kathaṃ panā’’tiādi vuttaṃ.

Tattha ayaṃ gāthā viyāti ‘‘kāmandhā jālasañchannā, manopubbaṅgamā dhammā, uddhaṃ adho sabbadhi vippamutto, yassa selūpamaṃ citta’’ntiādinā idha udāhaṭagāthā viya. Gāthāti aññāpi tepiṭake buddhavacane āgatā idha anudāhaṭā. Saṃvaṇṇanākāle sammukhībhāvena ‘‘ayaṃ gāthā viyā’’ti vuttā yā kāci gāthā ‘‘saṃkilesabhāgiyā’’ti vā ‘‘saṃkilesavāsanānibbedhaasekkhabhāgiyā’’ti vā anuminitabbā nayaggāhena ñāpetabbāti dassetuṃ vuttaṃ ‘‘saṃkilesa…pe… jānitabbāti attho’’ti. -saddo hi idha avuttavikappanattho. Sesapadesūti veyyākaraṇasuttapadesu.

90. Ariyānaṃ dhammanti cārittavārittabhedaṃ sīlācāraṃ. Ekantakaraṇīyassa akaraṇampi vītikkamo eva.

Avijjādike saṃkilesadhamme tadaṅgādivasena dhunātīti dhonā vuccati paññā. Paccavekkhitvā paribhuñjanapaññāti pana pakaraṇena avacchinnattā vuttaṃ. Taṃ atikkamitvā carantoti paccayānaṃ apaccavekkhitvā paccayaparibhoge ādīnavaṃ apassanto iṇaparibhogavasena paribhuñjanto na parimuccati nirayādidukkhato, vaṭṭadukkhato ca.

Kukkujanakaṃ nāma kadaliyā pupphanāḷi. Parābhavāyāti vināsāya. Tathāti yathā phalapākantā kadalī, evaṃ veḷunaḷāpi osadhijātikattāti upasaṃhārattho tathā-saddo. Tenāha ‘‘phalaṃ veḷuṃ phalaṃ naḷa’’nti.

Sukhettepīti pi-saddena ko pana vādo ūsarādidosaduṭṭhesu khettesūti dasseti. ‘‘Chakaṇa…pe… attho’’ti etena yathāvuttaabhisaṅkharaṇābhāvena bījadosaduṭṭhanti dasseti.

91. Sajjitanti sañjitaṃ. Aparikkhateti paṭipakkhehi dhammehi avikkhambhite aroge.

Yāya samannāgato puggalo ‘‘kiṃ sutaṃ mayā, kiṃ vā suṇāmī’’ti kusalaṃ gavesī carati, sā dhammojapaññā kissavā nāma. Dubbhāsitāti duṭṭhu bhāsitā, issāmacchariyadosādīhi duṭṭhā vā bhāsitā.

92. Vicinātīti visesato cināti pasavati.

Vigatabhūtāti vigatasacca. Tenāha ‘‘alīkavādī’’ti.

Avajātaputtāti lāmakaputta. Bhagavato sāsane pabbajitvā nihīnavuttitaṃ sandhāya vadati. Nerayikoti niraye nibbattanako. Pāpakammino papatanti etthāti papataṃ, narakaṃ.

Taṇhādīnaṃ sabhāvabhedatoti taṇhādiṭṭhiduccaritānaṃ taṇhāyanaviparītadassanaduṭṭhacaritatāsaṅkhātasabhāvavibhāgato. Avatthābhedatoti taṇhāya chandapemalobharāganandīpipāsāmucchādayo, diṭṭhiyā gāhaparāmāsamicchābhinivesavisukavipphanditaviparītadassanādayo, duccaritassa tiracchānapettivisayaasurayonigāmitādayo avatthāvisesā. Ca-saddena tesaṃ kāmataṇhādirūpataṇhādiattānudiṭṭhādisassatagāhādikāyaduccaritādi- pāṇātipātādippakārabhedo saṅgayhati.

93. Vipulanti uḷāraṃ, telādīhi ceva dhanadhaññādīhi ca pahūtasannicayanti attho. Sambādhāti janasaṃmaddasaṅghaṭā.

Daṇḍena na hiṃsatīti ettha vuttaṃ yaṃ daṇḍanidhānaṃ, taṃ vaṭṭavivaṭṭanissitaṃ. Tadubhayassāpi phalaṃ dassento ‘‘so puggalo’’tiādimāha.

94. Kiñcati taṃsamaṅginaṃ vimaddatīti kiñcanaṃ, rāgādi, palibundhati kusalappavattiṃ nivāretīti palibodho, rāgādiyeva, kiñcanameva palibodho kiñcanapalibodho. Atha vā kiñcanañca palibodho ca kiñcanapalibodho, āmisakiñcikkhañca rāgādisaṃkileso cāti attho.

Visesitanti vilomaṃ, visamaṃ kiriyanti attho. Rājabhaṇḍanti orodhe sandhāya vadanti.

Yācayogoti yācanayogo, yācakānaṃ manorathaparipūraṇato. Tenāha ‘‘yācitabbayutto’’ti. Dānayuttoti satataṃ dānakiriyāsamaṅgī. Dānasaṃvibhāgaratoti ettha dānaṃ nāma atthikānaṃ yathādhippāyapaṭiyattapariccāgo, saṃvibhāgo attanā paribhuñjitabbato appamattakatopi saṃvibhajanaṃ. Imehi kho…pe… hotīti ettha hotisaddena ‘‘samannāgato’’ti padaṃ sambandhitabbaṃ, na ‘‘sotāpanno’’ti dassetuṃ ‘‘sotāpanno…pe… hotī’’ti vuttaṃ. Tehi dhammehi samannāgamo hi idha vidhīyati, na sotāpannabhāvo, tena sotāpannalakkhaṇamete dhammā, na sotāpannabhāvalakkhaṇanti dasseti. Tathā hi ‘‘sotāpannena…pe… labbhamānataṃ dassetī’’ti vuttaṃ.

95. Lapati katheti etenāti lapanaṃ, oṭṭhaṃ.

97. Muditoti dibbasampattiyā pamudito.

99. Kiñcāpi udatārīti taraṇakiriyā atītabhāvena vuttā, taraṇameva pana gahetvā āha ‘‘oghataraṇassa ariyamaggakiccattā’’ti. Evaṃ vippamutto, vimuttoti ca ettha muccanakiriyāyapi vattabbaṃ.

100. Pātu-saddapubbako bhavanti-saddo siyā uppādapariyāyo siyā āvibhāvapariyāyoti ‘‘pātubhavantī’’ti padassa ‘‘uppajjanti, pakāsenti cā’’ti attho vutto. Pātubhūtadhammassāti uppannabodhipakkhiyadhammassa, vibhūtacatusaccadhammassa vā. No kalloti na yutto. Sahetudhammanti ettha paccayuppannadhammāva gahitā, na paccayadhammāti? Nayidamevaṃ daṭṭhabbaṃ paccayadhammānampi paccayuppannabhāvānativattanato. Atha vā sahetudhammanti paccayuppannadhammo padhānabhāvena vutto, paccayadhammo pana guṇabhāvenāti evamettha ubhayesaṃ vuttabhāvo veditabbo.

Āraññakanti āraññakaṅgasamannāgataṃ. Aññātoti paricayavasena na ñāto, asaṃsaṭṭhoti attho. Tenāha ‘‘niccanavo’’ti.

Byāpādavihiṃsāvitakkavirahe veriparisaṅkāya abhāve akittiparimuttīti evamādīhipi kāraṇehi kodhappahānena sukhaṃ supati. Kodhapariḷāhābhāvo pana pākaṭataroti āha ‘‘kodha…pe… sayatī’’ti. Visamūlassāti ettha visasarikkhatāya ‘‘visa’’nti dukkhaṃ adhippetanti āha ‘‘dukkhavipākassā’’ti. Sukhanti cetasikasukhaṃ. Akkuṭṭhassa paccakkositvā ca paccakkosanahetu uppajjatīti yojanā.

101. Sallubbāhanaṃ salluddharaṇaṃ.

Visayabhedena, pavattiākārabhedena ca anekabhedattā kāmasaññāya vuttaṃ ‘‘yāya kāyacī’’ti.

Dānamukhenāti dānena mukhabhūtena, dānaṃ pamukhaṃ katvāti attho.

‘‘Ariyamaggasampāpanavasenā’’ti iminā anukampānuddayānaṃ ekantānavajjatameva vibhāveti. ‘‘Anukampā’’ti padassatthavivaraṇaṃ ‘‘karuṇāyanā’’ti, itarassa ‘‘mettāyanā’’ti.

102. Pakatiādīti ādisaddena aṇuissarapajāpatipurisakālādhiṭṭhāyakāriādike saṅgaṇhāti.

Kāmesūti kāmaguṇesu rūpādivisayesu.

Bahalakilesatāyāti bahulakilesabhāvena. Pubbahetumandatāyāti vivaṭṭūpanissayassa kusalassa akatattā.

Cittavūpasamabhāvanāyāti cittavūpasamakarabhāvanāya samathavipassanāya.

Parissayā sīlādiparipūraṇassa paribandhabhūtā kilesā eva. Anariyā paññāsīsaṃ ukkhipitvā ṭhātumeva na sakkontīti vuttaṃ ‘‘ñāṇasirena adhosirā hutvā’’ti.

103. Bhagavato, bhikkhusaṅghassa ca vasanayogyabhāvo, tehi nivutthabhāvo ca tassa sātisayo vaṇṇoti vuttaṃ ‘‘paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā’’ti. Vuttañhetaṃ –

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti. (dha. pa. 98; theragā. 991);

Idha dhammasaddo samādhipariyāyo ‘‘evaṃdhammā te bhagavanto’’tiādīsu (dī. ni. 2.13; ma. ni. 3.198; saṃ. ni. 5.378) viyāti āha ‘‘dhammoti samādhī’’ti samādhipakkhikā dhammā sativāyāmā.

Nānugaccheyyāti nānutaseyya. Anutasanameva hi taṇhādiṭṭhīhi anugamanaṃ. Paṭivipasseyyāti vipassanāsammasanamāha. Yamakato, hi khaṇikato, paṭipāṭito ca sammasanaṃ vipassanāyapi sammasanato paṭivipassanā nāma. Sā hi vipassanāya diṭṭhiugghāṭanamānasamugghāṭananikantipariyādānahetutāya visesato paṭipakkhena asaṃhīraasaṃkuppanahetubhūtā paribrūhanā hoti. ‘‘Punappunaṃ…pe… appento’’ti etena nibbānārammaṇadhammānubrūhanaṃ yathā ‘‘brūhetā suññāgārāna’’nti (ma. ni. 1.64) dasseti.

Yaṃ kiñci apadisitvā paṭiññādānaṃ saṅgaro. So pana attano kiccavisesaṃ apadisitvā mittasanthavavasena vā kālāgamanaṃ apadisitvā kiñcikkhānuppadānena vā paṭibāhakaraṇaṃ apadisitvā balaggabodhavasena vā siyāti tassa mittakaraṇādipariyāyataṃ sandhāyāha ‘‘saṅgaroti…pe… nāma’’nti. Evaṃ paṭipannattāti evaṃ aniccasaññāmukhena tiyaddhakesu saṅkhāresu appamādappaṭipattiyā paṭipannattā.

Dibbacakkhu suvisuddhanti sāvasesā desanāti āha ‘‘yaṃ sacchikarotī’’ti. Rūpāyatanañhettha adhippetaṃ.

104. Antanti saṅkhārānaṃ pārimantabhūtaṃ. Vedānanti maggañāṇavedānameva. Arahattādhigamena antaṃ pariyosānaṃ gatattā. Kammavipākavaṭṭānaṃ, kilesavaṭṭassāpi ca ussadena upacayena ussadā, rāgādayo.

Sukkobhāsatāya sukkā, abhivisiṭṭhaggahā. Sabbāni vā tārakarūpāni sukkā. Vindatīti upalabhati, paṭivijjhatīti attho.

‘‘Ajjhattaṃ vipassanābhiniveso hotī’’ti idaṃ ‘‘sakesu dhammesū’’ti pāragubhāvassa visesitattā vuttaṃ, tañca kho abhiniveseneva desitaṃ. ‘‘Sabbaṃ, bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46; paṭi. ma. 1.3) vuttaṃ. Pāragutā ca tesaṃ khandhānaṃ pariññābhisamayavasena hoti. Tato ca nesaṃ hetubhūtasamudaye, tadappavattilakkhaṇe nirodhe, nirodhagāminiyā paṭipadāya ca pahānasacchikiriyābhāvanābhisamayapāripūrivasena itarasaccesupi pāragubhāvo vutto eva hoti. Sabbaso hi sakaattabhāvabodhenapi catusaccābhisamayo hotiyeva. Vuttañhetaṃ ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi, lokasamudayañcā’’tiādi (saṃ. ni. 1.107; a. ni. 4.45). Atha vā sakesu dhammesūti attano dhammesu. Attadhammā nāma atthakāmassa kulaputtassa sīlādidhammā. Sīlasamādhipaññādayo hi vodānadhammā ekantahitasukhasampādanato purisassa sakadhammā nāma, na anatthāvahā saṃkilesadhammā viya paradhammā. Tesaṃ sīlādīnaṃ pāripūriyā pāraṃ pariyantaṃ gatoti pāragū. ‘‘Akkula pakkula’’iti evaṃ vihiṃsanakapayogaṃ. Ajakalāpena (udā. 7) hi tadā bhagavantaṃ bhīsāpetukāmena kataṃ yakkhagajjitaṃ ‘‘akkula pakkula’’ iti iminā ākārena sattānaṃ sotapathaṃ agamāsi, tasmā taṃ ‘‘akkulaṃ pakkulakaraṇa’’nti vuttaṃ.

Nābhinandatīti ‘‘ayaṃ maṃ daṭṭhuṃ āgatā’’ti na tussati. Yasmā pana ‘‘bhagavato bhāsitaṃ abhinandī’’tiādīsu (ma. ni. 1.88) viya sampaṭicchanatthopi abhinandasaddo hoti, tasmā vuttaṃ ‘‘cittena na sampaṭicchatī’’ti. Na socatīti ‘‘mayā asammoditā gacchatī’’ti na cittasantāpaṃ āpajjati. ‘‘Saṅgā saṅgāmajiṃ mutta’’nti idaṃ abhinandasocanānaṃ abhāvassa kāraṇavacanaṃ.

Tenāti udake nhānena. Tenevāha ‘‘na udakena sucī hotī’’ti. Tassattho – udakummujjanādinā neva sattānaṃ suci pāpato suddhi nāma hotīti. Udakummujjanādīni hi idha uttarapadalopena ‘‘udaka’’nti vuttaṃ. Udakenāti vā ummujjanādikiriyāsādhanabhūtena udakena sattānaṃ suci pāpasuddhi na hotīti. Atha vā sucitena yathāvuttena udakena pāpamalato suddho nāma satto na hotīti. Yadi siyā, sabbesameva macchabandhānaṃ pāpasuddhi siyā. Tenāha ‘‘bahvettha nhāyatī jano’’ti. Mātughātādipāpakammakārīnaṃ, aññesañca gomahiṃsādīnaṃ udakaṃ orohantānaṃ antamaso macchakacchape upādāya sabbesampi pāpasuddhi siyā, na panevaṃ hoti. Kasmā? Nhānīyapāpahetūnaṃ appaṭipakkhabhāvato. Yañhi yaṃ vināseti, so tassa paṭipakkho. Yathā āloko andhakārassa, vijjā avijjāya, na evaṃ nhānaṃ pāpassa, tasmā niṭṭhamettha gantabbaṃ ‘‘na udakena sucī hotī’’ti. Yena pana suci hoti, taṃ dassetuṃ ‘‘yamhi saccañcā’’tiādi vuttaṃ. Tattha saccanti vacīsaccañca viratisaccañca. Atha vā saccanti ñāṇasaccañceva paramatthasaccañca. Dhammoti seso ariyadhammo. Saccassa panettha visuṃ gahaṇaṃ tassa bahukāratādassanatthaṃ. Sesaṃ suviññeyyameva.

Jātibalanisedhakanti jātimattabrāhmaṇānaṃ bhovādikānaṃ paṭisedhakaṃ. Jātivādassa vā nisedhakaṃ, ‘‘na jaccā brāhmaṇo hotī’’ti (su. ni. 655) hi vuttaṃ. Thero hi tathāvādena te aniggaṇhantopi niggaṇhanto viya hotīti katvā vuttaṃ.

105. Vimuttiyanti anupādisesanibbānadhātuyaṃ.

Savāsananti ettha khīṇāsavassāpi akhīṇāsavasadisakāyavacīpayogahetubhūtā santāne kilesabhāvanā vāsanā nāma āyasmato pilindavacchassa (a. ni. aṭṭha. 1.1.215; dha. pa. aṭṭha. 2.pilindavacchattheravatthu) vasalavohāro viya, saha vāsanāyāti savāsanaṃ, bhāvanapuṃsakañcetaṃ ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Yathāvuttavāsanampi asesetvāti attho. Kummaggapariharaṇavasena maggasampaṭipattīti magge kusalo amaggepi kusalo eva hoti. Bhagavā pana sabbaññutāya sabbattheva kusaloti āha ‘‘magge ca amagge ca kovido’’ti.

106. Tamena yuttoti yathāvuttatamo tassa atthīti tamo, puggalo. Appakāsabhāvena ṭhitā khandhāva tamo. Ālokabhūtoti jātiguṇāloko, pākaṭaguṇoti attho.

Kilesamayaṃ bandhanaṃ ‘‘daḷha’’nti vadanti. Yato saccāni paṭivijjhantā buddhāva naṃ chindanti, na aññe.

Ducchedanatthena satipi daḷhabhāve sithilavuttitaṃ tassa dīpetuṃ ‘‘bandhanabhāvampī’’tiādimāha. Tena ‘‘aho sukhumataraṃ kho, bhikkhave, mārabandhana’’nti vuttaṃ.

107. Yadipi cetanā kusalākusalasādhāraṇā, apuññābhisaṅkhāro idhādhippetoti tassa vasena atthaṃ dassento ‘‘akusalacetanāvasena cetetī’’ti āha. Cetanaṃ abhisandahanaṃ, cittassa byāpārāpattibhāvena pavattīti attho. Yasmā pana cetanā yadā viññattiṃ samuṭṭhāpeti, tadā diguṇussāhādiguṇavāyāmā viya hutvā pākaṭaṃ payogaṃ nipphādeti, tasmā ‘‘pakappetī’’ti vuttā. Pākaṭappayogakappanañhettha pakappanaṃ adhippetaṃ. Tenāha ‘‘tameva pakappetī’’ti. Paccayaṭṭho idha ārammaṇatthoti vuttaṃ ‘‘pavattiyā paccayo hotī’’ti.

108. Yathā jalasamuddassa vīcisamuṭṭhānavasena labbhamāno vego ‘‘vīcimayo’’ti vuccati, evaṃ cakkhusamuddassāpi rūpāvabhāsanavasena labbhamāno vego ‘‘rūpamayo’’ti vutto. Eseva nayo sesesupi. Āviñchanatoti ākaḍḍhanato, ākaḍḍhanañcettha santānassa tanninnabhāvahetutāya daṭṭhabbaṃ.

Samudanaṃ kilesatemanaṃ, avassavahetutā, kilesānaṃ ūmiādisadisatā samāvaṭṭanena sattānaṃ anatthāvahatāya veditabbā. Uparūpariveguppattiyā upagatassa uṭṭhātuṃ appadānena, guṇasāravināsanena ca kodhupanāhādīnaṃ ūmiādisadisatā daṭṭhabbā.

Abhimukho nandatīti tadārammaṇaṃ sukhaṃ somanassaṃ sādiyanto sampaṭicchati. Abhivadatīti taṇhābhinivesavasena abhinivissa vadati. Tañhissa abhinivesaṃ dīpetuṃ ‘‘aho sukha’’ntiādi vuttaṃ. Ajjhosānaṃ adhimuccanabhūtāya taṇhāya taṇhāvatthukassa anupavisitvā āveṇikatākaraṇanti āha ‘‘ajjhosāya tiṭṭhatīti gilitvā pariniṭṭhapetvā’’ti.

109. ‘‘Kasmā’’tiādinā santāpadukkhānaṃ asuppatikārataṃ āha ‘‘yena vā pakārenā’’ti. Yenāti yena vā kāmajjhosānadiṭṭhijjhosānabhūtena micchābhinivesappakārena. Gahaṭṭhapabbajitā tathārūpaṃ katvā attano vaḍḍhiñca maññanti. Avaḍḍhi eva pana hoti tassa pakārassa vaḍḍhiyaṃ anupāyabhāvato ca upāyabhāvato ca avaḍḍhiyaṃ. Tathāpīti tattha tattha icchāvighātaṃ pāpuṇantopi. Yasmā ito bāhirakā sabbena sabbaṃ bhavanissaraṇaṃ appajānanto mandakilesaṃ dīghāyukaṃ sukhabahulaṃ ekaccaṃ bhavaṃ teneva mandakilesādibhāvena ‘‘nibbāna’’nti samanupassanti, tasmā bhavena bhavavippamokkhaṃ vadantīti.

Bhavadiṭṭhisahagatā taṇhā purimapade uttarapadalopena bhavataṇhāti vuttāti āha ‘‘bhavataṇhātiādīsu viyā’’ti.

Yatthāti yasmiṃ bhave.

Tato evāti bhūtaratiyā eva. Aññamaññañhi sattānaṃ chandarāgo balavā hoti. Anavasesatoti anavasesena, na kiñci sesetvā.

Saṃsārasotassa anukūlabhāvena gacchatīti anusotagāmī. Tasseva paṭikkūlavasena nibbidānupassanādīhi pavattatīti paṭisotagāmī, acalappasādādisamannāgamena ṭhitasabhāvoti attho.

110. ‘‘Palabbhati, nikhajjatī’’tiādīsu viya upasaggo padavaḍḍhanamattanti āha ‘‘abhijātikoti jātiyo’’ti. Kaṇhadhammasamannāgatattā vā kaṇho. Paṭhamavayepi majjhimavayepi pāpasamaṅgī hutvā ṭhito kaṇhadhamme abhijāyati, pacchāpi pāpaṃ pasavatīti attho. Sukkoti vā ettha vuttavipariyāyeneva attho veditabbo.

111. Purimasminti purimasmiṃ pade. Visaye bhummaṃ tattha deyyadhammassa patiṭṭhāpanato. Dutiye adhikaraṇe, tadadhikaraṇañhi nibbānanti. Gahaṭṭhapabbajitakiccesu vā visiṭṭhadhammadassanatthaṃ paccayadānārahattānaṃ samadhuratāniddeso. Atha vā yena yena pana vatthunāti rūpārūpanirodhādinā taṇhāvatthunā. Amarāvikkhepavatthuādināti ettha ādi-saddena subhasukhādimicchābhinivesavatthuṃ saṅgaṇhāti. Yathā vā taṇhādiṭṭhiduccaritānaṃ vasena saṃkilesabhāgiyassa suttassa vibhāgo, evaṃ samathavipassanāsucaritavasena taṇhāvodānabhāgiyādisuttavibhāgoti dassetuṃ pāḷiyaṃ ‘‘taṇhā…pe… niddisitabba’’nti vuttaṃ.

Idaṃ evaṃ pavattanti yathā ducintitādivasena bālo hoti puggalo, evaṃ tassa ducintitacintitādibhāvanāvasena pavattaṃ idaṃ saṃkilesabhāgiyaṃ nāma suttanti pubbe saṃkilesadhammavibhāgena vuttaṃ idāni sāmaññato saṅgahetvā vadati. Idaṃ vāsanābhāgiyaṃ suttanti etthāpi iminā nayena attho veditabbo.

Kilesaṭṭhānehīti kilesānaṃ pavattiṭṭhānehi. Kilesāvatthāhīti kilesānaṃ pavattiākāravisesehi. Kāmarāgādīhi saṃyujjati kāmarāgādihetu kammavipākādinā. Satipi tesaṃ kālantaravuttiyaṃ saṃyutto nāma hoti, yato kāmarāgādayo ‘‘saṃyojana’’nti vuccanti. Upādiyatīti daḷhaṃ gaṇhāti pavatteti. Sesaṃ vuttanayattā, uttānattā ca saṃvaṇṇitaṃ.

112. Udāharaṇavasenāti nidassanavasena, ekadesadassanavasenāti attho. Sakalassa hi pariyattisāsanassa soḷasahi paṭṭhānabhāgehi gahitattā. Yathā tadekadesānaṃ soḷasannampi paṭṭhānabhāgānaṃ gahaṇaṃ udāharaṇamattaṃ, tesaṃ pana soḷasannaṃ ekadesaggahaṇaṃ udāharaṇanti kimettha vattabbaṃ. Tena vuttaṃ ‘‘ekadesadassanavasenāti attho’’ti. Kasmā panettha pāḷiyaṃ paṭṭhānassa ekadesova udāhaṭo, na avasesoti? Nayanidassanatthaṃ. Iminā nayena avasesopi paṭṭhānabhāvo veditabboti.

Tattha ‘‘appampi ce saṃhita bhāsamāno…pe… sa bhāgavā sāmaññassa hotī’’ti (dha. pa. 20) idaṃ vāsanābhāgiyañca asekkhabhāgiyañca. Ettha hi ‘‘appampi ce saṃhita bhāsamāno’’ti idaṃ vāsanābhāgiyaṃ, ‘‘sa bhāgavā sāmaññassa hotī’’ti idaṃ asekkhabhāgiyaṃ.

Tathā maghadevasuttaṃ. Tattha hi ‘‘bhūtapubbaṃ, ānanda, imissāyeva mithilāyaṃ maghadevo nāma rājā ahosi dhammiko dhammarājā dhamme ṭhito mahādhammarājā, dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva janapadesu ca, uposathañca upavasati cātuddasiṃ, pañcadasiṃ, aṭṭhamiñca pakkhassā’’tiādi (ma. ni. 2.308), idaṃ vāsanābhāgiyaṃ. ‘‘Idaṃ kho panānanda, etarahi mayā kalyāṇaṃ vattaṃ nīharitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’’ti (ma. ni. 3.189) idaṃ asekkhabhāgiyaṃ. ‘‘Pamādaṃ appamādena, yadā nudati paṇḍito’’ti (dha. pa. 28) idaṃ nibbedhabhāgiyaṃ. ‘‘Paññāpāsāda…pe… avekkhatī’’ti (dha. pa. 28) idaṃ asekkhabhāgiyanti idaṃ nibbedhabhāgiyañca asekkhabhāgiyañca.

Tathā ‘‘tīṇimāni, bhikkhave, indriyānī’’ti (saṃ. ni. 5.493) suttaṃ. Tattha ‘‘tīṇimāni, bhikkhave, indriyāni. Katamāni tīṇīti? Anaññātaññassāmītindriyaṃ aññindriya’’nti idaṃ nibbedhabhāgiyaṃ, ‘‘aññātāvindriya’’nti (saṃ. ni. 5.493) idaṃ asekkhabhāgiyaṃ.

Raṭṭhapālasuttaṃ (ma. ni. 2.293 ādayo) saṃkilesabhāgiyañca vāsanābhāgiyañca asekkhabhāgiyañca. Tattha hi ‘‘ūno loko atitto taṇhādāso’’tiādinā (ma. ni. 2.306) saṃkileso vibhatto, ‘‘eko vūpakaṭṭho’’tiādinā (ma. ni. 2.299) asekkhadhammā, itarena vāsanādhammāti.

‘‘Dhamme ca ye ariyapavedite ratā, anuttaro te vacasā manasā kammunā ca;

Te santisoraccasamādhisaṇṭhitā, sutassa paññāya ca sāramajjhagū’’ti. (su. ni. 332);

Idaṃ vāsanābhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca. Ettha hi ‘‘dhamme ca ye ariyapavedite ratā’’ti ayaṃ vāsanā, ‘‘anuttarā…pe… saṇṭhitā’’ti ayaṃ nibbedho, ‘‘sutassa paññāya ca sāramajjhagū’’ti asekkhadhammā.

Tathā ‘‘saddho sutavā niyāmadassī’’ti gāthā (su. ni. 373). Tattha hi ‘‘saddho sutavā’’ti vāsanā, ‘‘niyāmadassī vaggagatesu na vaggasāri dhīro, lobhaṃ dosaṃ vineyya paṭigha’’nti nibbedho, ‘‘sammā so loke paribbajeyyā’’ti asekkhadhammā.

Sabbāsavasaṃvaro parissayādīnaṃ vasena sabbabhāgiyaṃ veditabbaṃ. Tattha hi saṃkilesadhammā, lokiyasucaritadhammā, sekkhadhammā, asekkhadhammā ca vibhattā. Asabbabhāgiyaṃ pana ‘‘passaṃ passatī’’tiādikaṃ (ma. ni. 1.203) udakādianuvādanavacanaṃ veditabbaṃ. Evametasmiṃ soḷasavidhe sāsanapaṭṭhāne ete taṇhādivasena tayo saṃkilesabhāgā, vodānādivasena tayo vāsanābhāgā, sekkhānaṃ sīlakkhandhādīnaṃ vasena tayo nibbedhabhāgā, asekkhānaṃ sīlakkhandhādīnaṃ eva vasena tayo asekkhabhāgā, tesaṃ vasena mūlapaṭṭhānāni eva dvādasa honti. Tāni pana vitthāranayena vibhajiyamānāni channavutādhikāni cattāri sahassāni honti. Yathādassanaṃ panetāni uddharitabbāni. Tāni pana yasmā saṅgahato kāmataṇhādivasena tayo taṇhāsaṃkilesabhāgā, sassatucchedavasena dve diṭṭhisaṃkilesabhāgā, kāyaduccaritādivasena tayo duccaritasaṃkilesabhāgāti aṭṭha saṃkilesabhāgā. Dhammāmisābhayadānavasena tividhaṃ dānamayaṃ puññakiriyavatthu, kāyasucaritādivasena tividhaṃ sīlamayaṃ puññakiriyavatthu, samathavipassanāvasena duvidhaṃ bhāvanāmayaṃ puññakiriyavatthūti aṭṭheva vāsanābhāgā.

Saddhānusārī saddhāvimutto dhammānusārī diṭṭhippatto kāyasakkhīti (pu. pa. mātikā 7.32-36; pu. pa. 26-30) pañcannaṃ sekkhānaṃ paccekaṃ tayo sīlādikkhandhāti pannarasa nibbedhabhāgā, suññatānimittāpaṇihitabhedā paññāvimuttānaṃ tayo aggaphaladhammā, tesu paccekaṃ tayo tayo sīlādikkhandhā, tathā ubhatobhāgavimuttānanti aṭṭhārasa, sikkhitabbābhāvasāmaññena asaṅkhatadhātuṃ pakkhipitvā ekūnavīsati asekkhabhāgā, iti purimāni ekatiṃsa, imāni ekūnavīsatīti samapaññāsa saṃkilesabhāgiyādidhammā honti. Tasmā imesaṃ samapaññāsāya saṃkilesabhāgiyādidhammānaṃ vasena samapaññāsa suttāni honti.

Yasmā ca te paññāvimuttā ubhatobhāgavimuttavibhāgaṃ akatvā asaṅkhatāya dhātuyā aggahaṇena nippariyāyena asekkhabhāgābhāvato naveva asekkhabhāgāti samacattālīsa honti, tasmā peṭake ‘‘cattārīsāya ākārehi pariyesitabbaṃ, paññāsāya ākārehi sāsanapaṭṭhānaṃ niddiṭṭha’’nti (peṭako. 21) ca vuttaṃ. Saṅgahato eva pana pubbe vuttavitthāranayena soḷasa honti, puna tividhasaṃkilesabhāgiyādivasena dvādasa honti, puna taṇhādiṭṭhiduccaritasaṃkilesataṇhādiṭṭhiduccaritavodānabhāvena cha honti, puna saṃkilesabhāgiyaṃ vāsanābhāgiyaṃ dassanabhāgiyaṃ vāsanābhāgiyaṃ asekkhabhāgiyanti pañca honti, puna mūlapaṭṭhānavasena cattāri honti, puthujjanabhāgiyasekkhabhāgiyaasekkhabhāgiyabhāvena tīṇi honti, puna saṃkilesabhāgiyavodānabhāgiyabhāvena dve eva honti. Paṭṭhānabhāvena pana ekavidhameva, iti paṭṭhānabhāvena ekavidhampi saṃkilesavodānabhāgiyabhāvena duvidhanti vibhāgato yāva channavutādhikaṃ catusahassappabhedaṃ hoti, tāva netabbaṃ. Evametaṃ paṭṭhānaṃ saṅgahato, vibhāgato ca veditabbaṃ.

Imassāpi paṭṭhānavibhāgassa, na purimassevāti adhippāyo. Lokikaṃ assatthīti, lokikasahacaraṇato vā lokiyaṃ, suttaṃ padesenāti ekadesena. Sabbapadesūti taṃtaṃtikānaṃ tatiyapadesu. Buddhādīnanti buddhapaccekabuddhabuddhasāvakānaṃ. Dhammo panettha buddhādiggahaṇena veditabbo, ādisaddena vā.

Pariṇamatīti paripaccati. Dharantīti pabandhavasena pavattanti. Nti pāpakammaṃ. Teti kusalābhinibbattakkhandhā. Rakkhanti vipākadānato vipaccituṃ okāsaṃ na dentīti attho. Ayañca attho upapajjavedanīyesu yujjati, itarasmimpi yathārahaṃ labbhateva. Tenāha ‘‘dutiye vā tatiye vā attabhāve’’ti.

113. Attano anavajjasukhāvahaṃ paṭipattiṃ paṭipajjanto paramatthato attakāmo nāmāti āha ‘‘attano sukhakāmo’’ti. Sukhānubandhañhi sukhaṃ kāmento sukhameva kāmetīti ca sukhakāmoti.

Vitthataṭṭhenāti suvipphāradiṭṭhīnaṃ pavattanaṭṭhānatāsaṅkhātena vitthāraṭṭhena.

114. Diṭṭhe dukkhādidhammeti bhāvenabhāvalakkhaṇe bhummaṃ, dukkhādidhamme diṭṭhe ñāteti attho.

‘‘Uddha’’ntiādi kāladesānaṃ anavasesapariyādānanti āha ‘‘uddhanti anāgataṃ, upari cā’’tiādi. Gamanenāti cutūpapātagamanena.

115. Nagaradvārathirakaraṇatthanti nagarassa dvārabāhathirakaraṇatthaṃ. Gambhīranematāyāti ‘‘nemaṃ’’vuccati nikhātathambhādīnaṃ pathaviṃ anupavisitvā ṭhitappadeso, gambhīraṃ nemaṃ etassāti gambhīranemo, tassa bhāvo gambhīranematā, tāya. Kampanaṃ yathāṭhitassa ito cito ca sañcopanaṃ, cālanaṃ ṭhitaṭṭhānato cāvanaṃ. Ajjhogāhetvāti aviparītasabhāvābhisamayavasena anupavisitvā, anupaviṭṭho viya hutvāti attho.

Saṃyojanānaṃ pajahanavasenāti gāthāya vacanasesaṃ ānetvā dasseti. Atha vā pahātabbassa pahānena vinā na bhāvanāsiddhīti atthasiddhaṃ pahātabbapahānaṃ ajjhattaṃ, bahiddhāti padadvayena yojetvā dassetuṃ ajjhattaṃ bahiddhāti orambhāgiyauddhambhāgiyasaṃyojanānaṃ visaṃyogagahitoti imamatthaṃ pāḷiyā samatthetuṃ ‘‘tenāha sabbaloke’’ti vuttaṃ.

Alobhasīsenāti alobhena pubbaṅgamena, yato yogāvacaro ‘‘nekkhammacchando’’ti vuccati. Asubhasaññā rāgappaṭipakkhatāya ‘‘visesato alobhappadhānā’’ti vuttā, dasāsubhavasena vā. Adhigatajjhānādīnīti ādisaddena vipassanādīni saṅgaṇhāti. Vihiṃsāratirāgānaṃ byāpādahetukato cattāropi brahmavihārā abyāpādapadhānāti āha ‘‘catu…pe… abyāpādo dhammapada’’nti. Adhigatāni jhānādīnīti yojanā. Dasānussati…pe… adhigatāni sammāsati dhammapadaṃ satisīsena tesaṃ adhigantabbattāti adhippāyo. Ānāpānabhāvanāyaṃ samādhipi padhāno, na sati evāti dassanatthaṃ ‘‘dasakasiṇa…pe… sammāsamādhi dhammapada’’nti vuttaṃ. Catudhātuvavatthānavasena adhigatānampi ettheva saṅgaho daṭṭhabbo.

116. Upalakkhaṇakāraṇānīti sañjānananimittāni.

Pāpameva pāpiyoti āha ‘‘pāpaṃ hotī’’ti, ‘‘pāpiyo’’ti ca liṅgavipallāsavasena vuttaṃ. Ekavacane bahuvacananti ekavacane vattabbe bahuvacanaṃ vuttaṃ.

117. Olīyanataṇhābhinivesavasenāti bhavataṇhābhavadiṭṭhivasena. Tā hi bhavesu satte allīyāpenti. Atidhāvanābhinivesavasenāti ucchedadiṭṭhivasena. Sā hi avaṭṭupacchedameva vaṭṭupacchedaṃ katvā abhinivisanato atidhāvanābhiniveso nāma. Olīyantīti sammāpaṭipattito saṅkocaṃ āpajjanti. Abhidhāvantīti sammāpaṭipattiṃ atikkamanti.

Tesañcāti tesaṃ ubhinnaṃ abhinivesānaṃ, tadaññesañca sabbamaññitānaṃ.

118. Idaṃ iṭṭhavipākaṃ aniṭṭhavipākanti idaṃ iṭṭhavipākasaṅkhātaṃ aniṭṭhavipākasaṅkhātaṃ phalaṃ.

‘‘Akaṅkhato na jāneyyu’’nti etena ‘‘ākaṅkhato’’ti iminā padena saddhiṃ sambandhadassanamukhena ‘‘na jaññā’’ti padassa atthaṃ dasseti.

Na upalabbhatīti natthīti attho.

120. Tānīti kammakammanimittagatinimittāni. Pattharaṇākāroyeva hesa, yadidaṃ chāyānaṃ volambanaṃ. Evaṃ hotīti ‘‘akataṃ vata me kalyāṇa’’ntiādippakārena vippaṭisāro hoti.

122. Esakehīti gavesakehi saparasantāne sampādakehi. Dukkhudrayanti dukkhaphalaṃ. Tīhi kāraṇehīti kāyavācācittehi. Tāni hi taṃtaṃsaṃvarānaṃ dvārabhāvena kāraṇānīti vuttāni. Tīhi ṭhānehīti vā tīhi uppattiṭṭhānehi. Pihitanti pidhāyakaṃ.

‘‘Uṭṭhānaṭṭhānasaṅkhāta’’nti idaṃ pāsāṇabhāvasāmaññaṃ gahetvā vuttaṃ.

123. Rajamissakanti puppharajamissakaṃ. Tassāti tassa sekkhāsekkhamunino. Mahicchādīnaṃ viya gāme caraṇappaccayā gāmavāsīnaṃ saddhāhāni vā bhogahāni vā na hoti, atha kho uparūpari vuddhiyeva hotīti dassento ‘‘pākatikameva hotī’’ti āha. Ajjhattikakammaṭṭhānanti catusaccakammaṭṭhānaṃ.

Tenāti kusalena kāyavacīkammena. Thirabhāvo thāmaṃ nāmāti tassa atthaṃ dassento ‘‘thāmavāti ṭhitimā’’ti āha.

Attasaṃnissayaṃ pemaṃ attāti gahetvā ‘‘attasama’’nti vuttanti āha ‘‘attapemena samaṃ pemaṃ natthī’’ti. Bhagavato vipassanāñāṇobhāsappavattiṃ sandhāyāha ‘‘paññā pana…pe… sakkotī’’ti. Sabbaññutaññāṇaṃ, pana abhiññāñāṇāni ca anantāparimāṇaṃ lokadhātuṃ obhāsenti.

124. Kissa bhītāti kena kāraṇena bhītā.

Ṭhapetvāti pavattetvā. Vacanīyo yācakānanti yojanā, yācitabbayuttoti attho. Yaññaupakkharoti yaññopakaraṇaṃ. ‘‘Etesu dhammesu ṭhito catūsū’’ti vuttaṃ catukkaṃ vavatthapetuṃ ‘‘saddhoti ekaṃ aṅga’’ntiādi vuttaṃ.

Gāthāyaṃ vuttadhamme dve dve ekaṃ katvā aṅgakaraṇaṃ dukanayo.

Jātidhammanti pavattidhammaṃ sandhāya vadati.

125. Saccekadesato saccasamudāyo anavasesapariyādānato visiṭṭhoti dassento ‘‘paramatthasaccaṃ vā hotū’’ti āha. Caturo padāti cattāri padāni, liṅgavipallāsena vuttaṃ, cattāro dhammakoṭṭhāsāti attho. Kevalaṃ sattavibhāgadassanatthameva catupadaggahaṇaṃ, na adhigatadhammānurūpatāya.

Nimmadāti na madā.

‘‘Saccavādī jino romo’’tipi pāṭho. Tattha romoti diṭṭhirāgarattānaṃ titthiyānaṃ, titthakarānañca adhammavādīnaṃ rāgaviparītadhammadesanato bhayajanako, adhammavādīnaṃ vā tattha ādīnavadassanena bhāyitabbo, appahīnāsaṃvarānaṃ vā durupasaṅkamanato durāsadoti attho.

Sacco ca so dhammo cāti saccadhammo. Tenāha ‘‘ekantanissaraṇabhāvenā’’tiādi.

Ekāyanabhāvanti ekamaggabhāvaṃ, aññamaggabhāvanti attho.

Dassanabhāgiyaṃ bhāvanābhāgiyanti nibbedhabhāgiyameva dvidhā vibhajitvā vuttanti āha ‘‘saṃkilesabhāgiyādīhi catūhi padehī’’ti. Sesattikānanti sattādhiṭṭhānattikādīnaṃ aṭṭhannaṃ tikānaṃ. Sesapadānañcāti saṃkilesabhāgiyañca vāsanābhāgiyañcātiādimissakapadānañca. Ca-saddena saṃkilesabhāgiyādipadāni ca saṅgaṇhāti. Lokiyattikasseva hi ‘‘sesapadānī’’ti vuttehi missakapadehi evaṃ saṃsandane nayadassanaṃ, itaresaṃ pana tikānaṃ saṃkilesabhāgiyādipadehi ceva sesapadehi ca saṃsandane idaṃ nayadassananti ‘‘vuttanayānusārena suviññeyya’’nti vuttaṃ. Samatikkamananti pahānaṃ. Satipi vāsanābhāgiyasaṃkilesabhāgiyadhammānaṃ lokiyabhāve purimehi pana pacchimā pahātabbā tadaṅgavasena, vikkhambhanavasena ca. Evaṃ pajahanasamatthatāya pahānanti vuttaṃ ‘‘vāsanābhāgiyaṃ suttaṃ saṃkilesabhāgiyassa samatikkamāya hotī’’ti. Saṃkilesadhammānaṃ samatikkamena adhigantabbā vodānadhammā viyāti yojanā. Bhāvanā nāma tividhā jhānabhāvanā, vipassanābhāvanā, maggabhāvanāti. Tāsu maggabhāvanāya gahitāya vipassanābhāvanā gahitā eva hotīti taṃ anāmasitvā itarā dve eva gahitā. Tathāpi ‘‘bhāvanābhāgiyassa suttassa paṭinissaggāyā’’ti vutte kiṃ sabbena sabbaṃ asekkhassa jhānabhāvanāpi paṭinissaṭṭhāti codanaṃ manasi katvā pāḷiyaṃ ‘‘asekkhabhāgiyaṃ suttaṃ diṭṭhadhammasukhavihārattha’’nti vuttanti dassento ‘‘asekkhadhammesu uppannesu maggabhāvanākiccaṃ nāma natthī’’ti vatvā ‘‘jhānabhāvanāpi diṭṭhadhammasukhavihāratthā evā’’ti āha.

Ekaṃ eva bhavabījaṃ paṭisandhiviññāṇaṃ ekabījaṃ, taṃ assa atthīti ekabījī. Sandhāvitvā samāgantvā, nibbattanavasena upagantvāti attho. Saṃsaritvāti tasseva vevacanaṃ. Kulaṃ kulaṃ gacchatīti kolaṃkolo. Purimapade anunāsikalopaṃ akatvā niddeso.

Tesaṃ sotāpannānaṃ. Etaṃ pabhedanti ekabījiādivibhāgaṃ. Purimabhavasiddhaṃ vivaṭṭūpanissayapuññakammaṃ idha pubbahetu nāma. Yo ‘‘katapuññatā’’ti vuccati, so paṭhamamagge sādhite caritatthatāya vipakkavipākaṃ viya kammaṃ uparimamaggānaṃ upanissayo na siyāti adhippāyenāha ‘‘upari…pe… āpajjatī’’ti. Tiṇṇaṃ maggānaṃ niratthakatā āpajjati paṭhamamaggeneva tehi kātabbakiccassa sādhitattā. Paṭhamamagge…pe… āpajjatīti anuppannassa atthakiriyāsambhavato. Evaṃ tiṇṇaṃ vādānaṃ yuttiabhāvaṃ dassetvā catutthavādo evettha yuttoti dassento āha ‘‘vipassanā…pe… yujjatī’’ti. ‘‘Sace hī’’tiādinā taṃ yuttiṃ vibhāveti. Vimuttiparipācanīyānaṃ dhammānaṃ paripakkatāya indriyānaṃ tikkhatāya ñāṇassa visadatāya vipassanāya balavabhāvo veditabbo. So hi vomissakanayena saṃsaraṇako idhādhippeto ‘‘deve ceva mānuse ca sandhāvitvā’’ti vuttattā. Idha kāmabhave ṭhito idhaṭṭhako. Manussadevalokūpapajjanato okārena vokiṇṇo. Ariyasāvakassa taṃtaṃsattanikāyupapatti tassa tassa sodhanasadisaṃ kilesamalādianatthāpanayanatoti āha ‘‘cha devaloke sodhetvā’’ti. ‘‘Akaniṭṭhe ṭhatvā’’ti etena heṭṭhābrahmalokasodhanaṃ vuttamevāti veditabbaṃ.

Saddhaṃ dhuraṃ katvāti saddhaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā. Saddhāya anussati paṭipatti, saddhaṃ vā pubbabhāgiyaṃ anussati, saddhāya vā anusaraṇasīloti saddhānusārī. Dhammānusārīti etthāpi eseva nayo. Dhammoti panettha paññā veditabbā. Saddahanto vimuttoti saddhāvimutto. Yadipi sabbathā avimutto, saddhāmattena pana vimuttoti attho. Saddhāya vā adhimuttoti saddhāvimutto. Vuttanayenāti uparimaggavipassanāya balavamandamandatarabhāvena. Diṭṭhiyā pattoti diṭṭhippatto, catusaccadassanasaṅkhātāya diṭṭhiyā nirodhappattoti attho. Diṭṭhantaṃ vā pattoti diṭṭhippatto, dassanasaṅkhātassa sotāpattimaggañāṇassa anantarappavattoti vuttaṃ hoti. Paṭhamaphalato paṭṭhāya hi yāva aggamaggā diṭṭhippattāti. Idanti yathāvuttasotāpannānaṃ saddhāvimuttadiṭṭhippattatāvacanaṃ. Aṭṭhannaṃ vimokkhānanti catasso rūpāvacarasamāpattiyo, catasso arūpāvacarasamāpattiyoti aṭṭha vimokkhā, tesaṃ.

Phuṭṭhantaṃ sacchikarotīti kāyasakkhī, phuṭṭhānaṃ anto phuṭṭhanto, phuṭṭhānaṃ arūpajjhānānaṃ anantaro kāloti adhippāyo. Accantasaṃyoge cetaṃ upayogavacanaṃ, phuṭṭhānantarakālameva sacchikātabbaṃ sacchikarotīti vuttaṃ hoti, ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya vā bhāvanapuṃsakanti etaṃ daṭṭhabbaṃ. Yo hi arūpajjhānena rūpakāyato, nāmakāyekadesato ca vikkhambhanavimokkhena vimutto, tena nirodhasaṅkhāto vimokkho ālocito pakāsito viya hoti, na kāyena sacchikato, nirodhaṃ pana ārammaṇaṃ katvā ekaccesu āsavesu khepitesu tena so sacchikato hoti. Tasmā so sacchikātabbaṃ nirodhaṃ yathāālocitaṃ nāmakāyena sacchikarotīti ‘‘kāyasakkhī’’ti vuccati, na tu vimutto ekaccānaṃ eva āsavānaṃ aparikkhīṇattā.

Abhedenāti antarāparinibbāyiādibhedena vinā. ‘‘Abhedenā’’ti ca idaṃ ‘‘saddhāvimuttadiṭṭhippattakāyasakkhino’’ti idhāpi ānetvā yojetabbaṃ. Yatheva hi antarāparinibbāyiādibhedānāmasaneneva eko anāgāmī hoti, evaṃ yathāvuttabhedaāmasaneneva saddhāvimutto, diṭṭhippatto, kāyasakkhīti tayo anāgāmino honti. Ayañca anāgāmino tādisamavatthābhedaṃ gahetvā gaṇanā katāti veditabbaṃ. ‘‘Avihādīsū’’tiādi suviññeyyameva.

Paññāya eva vimutto, na cetovimuttibhūtena sātisayena samādhināpīti paññāvimutto. Ubhatobhāgavimuttoti ubhohi bhāgehi ubhatobhāgato vimutto. Kilesānaṃ vikkhambhanasamucchinnehi rūpakāyanāmakāyato vimuttoti imamatthaṃ dassento ‘‘vikkhambhana…pe… vimutto nāmā’’ti āha. Arūpasamāpattiyā rūpakāyato, aggamaggena arūpakāyato vimuttaṃ. Yathāha –

‘‘Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati, bhikkhave, puggalo ubhatobhāgavimutto’’ti (ma. ni. 2.182).

Yaṃ pana mahānidānasutte ‘‘rūpī rūpāni passatī’’tiādike (dī. ni. 2.129) nirodhasamāpattiante aṭṭha vimokkhe vatvā –

‘‘Yato kho, ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjati…pe… ayaṃ vuccatānanda, bhikkhu ubhatobhāgavimutto, imāya ca, ānanda, ubhatobhāgavimuttiyā aññā ubhatobhāgavimutti uttaritarā vā paṇītatarā vā natthī’’ti (dī. ni. 2.130) –

Vuttaṃ, taṃ ubhatobhāgavimuttaseṭṭhavasena vuttaṃ. Tattha yasmā āruppasamāpattīsu ekāyapi rūpakāyo vikkhambhito eva nāma hoti, tasmā catunnaṃ āruppasamāpattīnaṃ, nirodhasamāpattiyā ca lābhīnaṃ vasena pañca ubhatobhāgavimuttā veditabbā. Esa nayo kāyasakkhimhipi. Aṭṭhavimokkhekadesepi hi aṭṭhavimokkhasamaññā yathā ‘‘loke sattā’’ti.

Terasasu sīsesu palibodhasīsādīni, pavattasīsañca pariyādiyitabbāni, adhimokkhasīsādīni pariyādakāni, gocarasīsaṃ pariyādakaphalaṃ. Tañhi visayajjhattaṃ phalaṃ, vimokkho pariyādakassa maggassa, phalassa ca ārammaṇaṃ. Saṅkhārasīsaṃ saṅkhāravivekabhūto nirodhoti pariyādiyitabbānaṃ, pariyādakaphalānañca saha visayasaṃsiddhidassanena samasīsibhāvaṃ dassetuṃ paṭisambhidāyaṃ (paṭi. ma. 1.87) terasa sīsāni vuttāni. Idha pana ‘‘yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañcā’’ti (pu. pa. 16) puggalapaññattiyaṃ āgatattā tesu kilesapavattasīsānaṃ eva vasena yojanaṃ karonto ‘‘kilesasīsa’’ntiādimāha. Tattha pavattasīsampi maggo pavattito vuṭṭhahanto cutito uddhaṃ appavattikaraṇena yadipi pariyādiyati, yāva pana cuti, tāva pavattisambhavato ‘‘pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyatī’’ti āha.

Kilesapariyādānena attano anantaraṃ viya nipphādetabbā, paccavekkhaṇavārā ca kilesapariyādānasseva vārāti vattabbataṃ arahanti. ‘‘Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī’’ti (ma. ni. 1.78; saṃ. ni. 3.12, 14) hi vacanato paccavekkhaṇaparisamāpanena kilesapariyādānaṃ samāpitaṃ nāma hoti. Taṃ pana parisamāpanaṃ yadi cuticittena hoti, teneva jīvitaparisamāpanañca hotīti imāya vāracutisamatāya kilesapariyādānajīvitapariyādānānaṃ apubbācarimatā hotīti āha ‘‘vārasamatāyā’’ti. Bhavaṅgaṃ otaritvā parinibbāyatoti ettha parinibbānacittameva bhaṅgottaraṇabhāvena vuttanti daṭṭhabbaṃ.

Caritanti caritā kāyavacīmanappavatti. Ettha ca yena rāgādhikabhāvena puggalo ‘‘rāgacarito’’ti lakkhīyati, tayidaṃ lakkhaṇaṃ. Tenāha ‘‘rāgajjhāsayo rāgādhikoti attho’’ti, tena appahīnabhāvena santāne thāmagatassa rāgassa balabhāvo lakkhīyatīti daṭṭhabbaṃ. Eseva nayo sesesupi.

Sīlavantehīti ādisaddassa lopaṃ katvā niddeso katoti dassento āha ‘‘sīlavantādīhī’’ti. Ādisaddena dāyakādīnaṃ saṅgaho daṭṭhabbo.

Ārammaṇabhūtā ñeyyanti ārammaṇabhūtāva ñeyyaṃ.

Puthujjanabhūmiādīsūti puthujjanasekkhāsekkhabhūmīsu. Tattha puthujjanabhūmivasena saṃvaro, sekkhabhūmivasena pahānabhāvanā, asekkhabhūmivasena sacchikiriyā, puthujjanabhūmisekkhabhūmivasena vā yathārahaṃ saṃvarapahānabhāvanā. Pubbabhāgiyā hi saṃvarapahānabhāvanā puthujjanassa sambhavanti, itarā sekkhassa, asekkhabhūmivasena sacchikiriyā. Nayato dassitanti ‘‘yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī’’tiādinā (mahāva. 305) nayadassanavasena pakāsitaṃ. Sarāgādisaṃvattananti sarāgādibhāvāya saṃvattanaṃ.

Aññamaññaṃ saṃsaggatoti ‘‘saṃkilesabhāgiyañca vāsanābhāgiyañcā’’tiādinā saṃkilesabhāgiyādīnaṃ padānaṃ aññamaññasaṃsaggato. Anekavidhoti dvādasavidho yāva dvānavutādhikacatusahassavidhopi anekappakāro. Lokiyasattādhiṭṭhānādisaṃsaggatoti ādisaddena lokiyaṃ ñāṇaṃ, lokuttaraṃ ñāṇaṃ, lokiyañca lokuttarañca ñāṇaṃ, lokiyaṃ ñeyyaṃ, lokuttaraṃ ñeyyaṃ, lokiyañca lokuttarañca ñeyyaṃ, lokiyaṃ ñāṇañca ñeyyañca, lokuttaraṃ ñāṇañca ñeyyañca, lokiyañca lokuttarañca ñāṇañca ñeyyañcātiādiko sambhavanto paṭṭhānabhedo saṅgahito. Ubhayatthāti saṃkilesabhāgiyādike, lokiyādike ca. Yathārahanti yo yo saṃsaggavasena yojanaṃ arahati, so so dhammo. Sambhavāvirodheneva hi yojanā. Na hi ‘‘lokiyaṃ nibbedhabhāgiya’’ntiādinā yojanā sambhavati.

Tīsu piṭakesu labbhamānassāti tisso saṅgītiyo āruḷhe tepiṭake buddhavacane upalabbhamānassa vijjamānassa, etena na kevalaṃ saṅgaho eva yathāvuttabhedānaṃ paṭṭhānabhāgānaṃ niddhāraṇāya kāraṇaṃ, atha kho pāḷiyaṃ dassanañcāti vibhāveti. Tenāha ‘‘yaṃ dissati tāsu tāsu bhūmīsū’’ti. ‘‘Teneva hī’’tiādinā yathāvuttassa atthassa pāṭhānugamaṃ dasseti.

Sāsanapaṭṭhānavāravaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

Saddhammāvataraṭṭhāneti desantarato āgantvā saddhammassa avataraṇokāsabhūte saddhammassavanadhāraṇaparicayaparipucchāmanasikārabahulānaṃ nivāsaṭṭhānataṃ sandhāyetaṃ vuttaṃ, attano vā santāne pariyattisaddhammassa anuppavesanaṭṭhānatāya evaṃ vuttaṃ. Sesaṃ suviññeyyamevāti.

Nettiaṭṭhakathāya līnatthavaṇṇanā niṭṭhitā.

Nettippakaraṇa-ṭīkā niṭṭhitā.