Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Pārājikakaṇḍa-aṭṭhakathā (paṭhamo bhāgo)

Ganthārambhakathā

Yo kappakoṭīhipi appameyyaṃ;

Kālaṃ karonto atidukkarāni;

Khedaṃ gato lokahitāya nātho;

Namo mahākāruṇikassa tassa.

Asambudhaṃ buddhanisevitaṃ yaṃ;

Bhavābhavaṃ gacchati jīvaloko;

Namo avijjādikilesajāla-

Viddhaṃsino dhammavarassa tassa.

Guṇehi yo sīlasamādhipaññā-

Vimuttiñāṇappabhutīhi yutto;

Khettaṃ janānaṃ kusalatthikānaṃ;

Tamariyasaṅghaṃ sirasā namāmi.

Iccevamaccantanamassaneyyaṃ;

Namassamāno ratanattayaṃ yaṃ;

Puññābhisandaṃ vipulaṃ alatthaṃ;

Tassānubhāvena hatantarāyo.

Yasmiṃ ṭhite sāsanamaṭṭhitassa;

Patiṭṭhitaṃ hoti susaṇṭhitassa;

Taṃ vaṇṇayissaṃ vinayaṃ amissaṃ;

Nissāya pubbācariyānubhāvaṃ.

Kāmañca pubbācariyāsabhehi;

Ñāṇambuniddhotamalāsavehi;

Visuddhavijjāpaṭisambhidehi;

Saddhammasaṃvaṇṇanakovidehi.

Sallekhiye nosulabhūpamehi;

Mahāvihārassa dhajūpamehi;

Saṃvaṇṇitoyaṃ vinayo nayehi;

Cittehi sambuddhavaranvayehi.

Saṃvaṇṇanā sīhaḷadīpakena;

Vākyena esā pana saṅkhatattā;

Na kiñci atthaṃ abhisambhuṇāti;

Dīpantare bhikkhujanassa yasmā.

Tasmā imaṃ pāḷinayānurūpaṃ;

Saṃvaṇṇanaṃ dāni samārabhissaṃ;

Ajjhesanaṃ buddhasirivhayassa;

Therassa sammā samanussaranto.

Saṃvaṇṇanaṃ tañca samārabhanto;

Tassā mahāaṭṭhakathaṃ sarīraṃ;

Katvā mahāpaccariyaṃ tatheva;

Kurundināmādisu vissutāsu.

Vinicchayo aṭṭhakathāsu vutto;

Yo yuttamatthaṃ apariccajanto;

Tatopi antogadhatheravādaṃ;

Saṃvaṇṇanaṃ samma samārabhissaṃ.

Taṃ me nisāmentu pasannacittā;

Therā ca bhikkhū navamajjhimā ca;

Dhammappadīpassa tathāgatassa;

Sakkacca dhammaṃ patimānayantā.

Buddhena dhammo vinayo ca vutto;

Yo tassa puttehi tatheva ñāto;

So yehi tesaṃ matimaccajantā;

Yasmā pure aṭṭhakathā akaṃsu.

Tasmā hi yaṃ aṭṭhakathāsu vuttaṃ;

Taṃ vajjayitvāna pamādalekhaṃ;

Sabbampi sikkhāsu sagāravānaṃ;

Yasmā pamāṇaṃ idha paṇḍitānaṃ.

Tato ca bhāsantarameva hitvā;

Vitthāramaggañca samāsayitvā;

Vinicchayaṃ sabbamasesayitvā;

Tantikkamaṃ kiñci avokkamitvā.

Suttantikānaṃ vacanānamatthaṃ;

Suttānurūpaṃ paridīpayantī;

Yasmā ayaṃ hessati vaṇṇanāpi;

Sakkacca tasmā anusikkhitabbāti.

Bāhiranidānakathā

Tattha taṃ vaṇṇayissaṃ vinayanti vuttattā vinayo tāva vavatthapetabbo. Tenetaṃ vuccati – ‘‘vinayo nāma idha sakalaṃ vinayapiṭakaṃ adhippeta’’nti. Saṃvaṇṇanatthaṃ panassa ayaṃ mātikā

Vuttaṃ yena yadā yasmā, dhāritaṃ yena cābhataṃ;

Yatthappatiṭṭhitacetametaṃ vatvā vidhiṃ tato.

Tenātiādipāṭhassa, atthaṃ nānappakārato;

Dassayanto karissāmi, vinayassatthavaṇṇananti.

Tattha vuttaṃ yena yadā yasmāti idaṃ tāva vacanaṃ ‘‘tena samayena buddho bhagavā verañjāyaṃ viharatī’’ti evamādivacanaṃ sandhāya vuttaṃ. Idañhi buddhassa bhagavato attapaccakkhavacanaṃ na hoti, tasmā vattabbametaṃ ‘‘idaṃ vacanaṃ kena vuttaṃ, kadā vuttaṃ, kasmā ca vutta’’nti? Āyasmatā upālittherena vuttaṃ, tañca pana paṭhamamahāsaṅgītikāle.

Paṭhamamahāsaṅgītikathā

Paṭhamamahāsaṅgīti nāma cesā kiñcāpi pañcasatikasaṅgītikkhandhake vuttā, nidānakosallatthaṃ pana idhāpi iminā nayena veditabbā. Dhammacakkappavattanañhi ādiṃ katvā yāva subhaddaparibbājakavinayanā katabuddhakicce kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare visākhapuṇṇamadivase paccūsasamaye anupādisesāya nibbānadhātuyā parinibbute bhagavati lokanāthe, bhagavato parinibbāne sannipatitānaṃ sattannaṃ bhikkhusatasahassānaṃ saṅghatthero āyasmā mahākassapo sattāhaparinibbute bhagavati, subhaddena vuḍḍhapabbajitena ‘‘alaṃ, āvuso, mā socittha, mā paridevittha, sumuttā mayaṃ tena mahāsamaṇena; upaddutā ca homa – ‘idaṃ vo kappati, idaṃ vo na kappatī’ti! Idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā’’ti (cūḷava. 437; dī. ni. 2.232) vuttavacanamanussaranto ‘‘ṭhānaṃ kho panetaṃ vijjati yaṃ pāpabhikkhū atītasatthukaṃ pāvacananti maññamānā pakkhaṃ labhitvā nacirasseva saddhammaṃ antaradhāpeyyuṃ, yāva ca dhammavinayo tiṭṭhati tāva anatītasatthukameva pāvacanaṃ hoti. Vuttañhetaṃ bhagavatā –

‘Yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’ti (dī. ni. 2.216).

‘‘Yaṃnūnāhaṃ dhammañca vinayañca saṅgāyeyyaṃ, yathayidaṃ sāsanaṃ addhaniyaṃ assa ciraṭṭhitikaṃ.

Yaṃ cāhaṃ bhagavatā –

‘Dhāressasi pana me tvaṃ, kassapa, sāṇāni paṃsukūlāni nibbasanānī’ti vatvā cīvare sādhāraṇaparibhogena ceva,

‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharāmi; kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatī’ti –

Evamādinā nayena navānupubbavihārachaḷabhiññāppabhede uttarimanussadhamme attanā samasamaṭṭhapanena ca anuggahito, tassa kimaññaṃ āṇaṇyaṃ bhavissati; nanu maṃ bhagavā rājā viya sakakavacaissariyānuppadānena attano kulavaṃsappatiṭṭhāpakaṃ puttaṃ ‘saddhammavaṃsappatiṭṭhāpako me ayaṃ bhavissatī’ti mantvā iminā asādhāraṇena anuggahena anuggahesī’’ti cintayanto dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesi. Yathāha –

‘‘Atha kho āyasmā mahākassapo bhikkhū āmantesi – ‘ekamidāhaṃ, āvuso, samayaṃ pāvāya kusināraṃ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehī’’ti (dī. ni. 2.231) sabbaṃ subhaddakaṇḍaṃ vitthārato veditabbaṃ.

Tato paraṃ āha –

‘‘Handa mayaṃ, āvuso, dhammañca vinayañca saṅgāyeyyāma. Pure adhammo dippati, dhammo paṭibāhiyyati; avinayo dippati, vinayo paṭibāhiyyati. Pure adhammavādino balavanto honti, dhammavādino dubbalā honti; avinayavādino balavanto honti, vinayavādino dubbalā hontī’’ti (cūḷava. 437).

Bhikkhū āhaṃsu – ‘‘tena hi, bhante, thero bhikkhū uccinatū’’ti. Thero sakalanavaṅgasatthusāsanapariyattidhare puthujjana-sotāpanna-sakadāgāmi-anāgāmi-sukkhavipassakakhīṇāsavabhikkhū anekasate anekasahasse ca vajjetvā tipiṭakasabbapariyattippabhedadhare paṭisambhidāppatte mahānubhāve yebhuyyena bhagavatā etadaggaṃ āropite tevijjādibhede khīṇāsavabhikkhūyeva ekūnapañcasate pariggahesi. Ye sandhāya idaṃ vuttaṃ – ‘‘atha kho āyasmā mahākassapo ekenūnāpañcaarahantasatāni uccinī’’ti (cūḷava. 437).

Kissa pana thero ekenūnamakāsīti? Āyasmato ānandattherassa okāsakaraṇatthaṃ. Tena hāyasmatā sahāpi vināpi na sakkā dhammasaṅgīti kātuṃ, so hāyasmā sekkho sakaraṇīyo, tasmā sahāpi na sakkā; yasmā panassa kiñci dasabaladesitaṃ suttageyyādikaṃ bhagavato asammukhā paṭiggahitaṃ nāma natthi, tasmā vināpi na sakkā. Yadi evaṃ sekkhopi samāno dhammasaṅgītiyā bahukārattā therena uccinitabbo assa. Atha kasmā na uccinitoti? Parūpavādavivajjanato. Thero hi āyasmante ānande ativiya vissattho ahosi, tathā hi naṃ sirasmiṃ palitesu jātesupi ‘‘na vāyaṃ kumārako mattamaññāsī’’ti (saṃ. ni. 2.154) kumārakavādena ovadati. Sakyakulappasuto cāyaṃ āyasmā tathāgatassa bhātā cūḷapituputto. Tatra hi bhikkhū chandāgamanaṃ viya maññamānā ‘‘bahū asekkhapaṭisambhidāppatte bhikkhū ṭhapetvā ānandaṃ sekkhapaṭisambhidāppattaṃ thero uccinī’’ti upavadeyyuṃ, taṃ parūpavādaṃ parivajjento ‘‘ānandaṃ vinā saṅgīti na sakkā kātuṃ, bhikkhūnaṃyeva anumatiyā gahessāmī’’ti na uccini.

Atha sayameva bhikkhū ānandassatthāya theraṃ yāciṃsu. Yathāha –

‘‘Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ – ‘ayaṃ, bhante, āyasmā ānando kiñcāpi sekkho abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ, bahu cānena bhagavato santike dhammo ca vinayo ca pariyatto; tena hi, bhante, thero āyasmantampi ānandaṃ uccinatū’ti. Atha kho āyasmā mahākassapo āyasmantampi ānandaṃ uccinī’’ti (cūḷava. 437).

Evaṃ bhikkhūnaṃ anumatiyā uccinitena tenāyasmatā saddhiṃ pañca therasatāni ahesuṃ.

Atha kho therānaṃ bhikkhūnaṃ etadahosi – ‘‘kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmā’’ti. Atha kho therānaṃ bhikkhūnaṃ etadahosi – ‘‘rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ, yaṃnūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma, na aññe bhikkhū rājagahe vassaṃ upagaccheyyu’’nti. Kasmā pana nesaṃ etadahosi? Idaṃ amhākaṃ thāvarakammaṃ, koci visabhāgapuggalo saṅghamajjhaṃ pavisitvā ukkoṭeyyāti. Athāyasmā mahākassapo ñattidutiyena kammena sāvesi, taṃ saṅgītikkhandhake vuttanayeneva ñātabbaṃ.

Atha tathāgatassa parinibbānato sattasu sādhukīḷanadivasesu sattasu ca dhātupūjādivasesu vītivattesu ‘‘aḍḍhamāso atikkanto, idāni gimhānaṃ diyaḍḍho māso seso, upakaṭṭhā vassūpanāyikā’’ti mantvā mahākassapatthero ‘‘rājagahaṃ, āvuso, gacchāmā’’ti upaḍḍhaṃ bhikkhusaṅghaṃ gahetvā ekaṃ maggaṃ gato. Anuruddhattheropi upaḍḍhaṃ gahetvā ekaṃ maggaṃ gato. Ānandatthero pana bhagavato pattacīvaraṃ gahetvā bhikkhusaṅghaparivuto sāvatthiṃ gantvā rājagahaṃ gantukāmo yena sāvatthi tena cārikaṃ pakkāmi. Ānandattherena gatagataṭṭhāne mahāparidevo ahosi – ‘‘bhante ānanda, kuhiṃ satthāraṃ ṭhapetvā āgatosī’’ti. Anupubbena pana sāvatthiṃ anuppatte there bhagavato parinibbānadivase viya mahāparidevo ahosi.

Tatra sudaṃ āyasmā ānando aniccatādipaṭisaṃyuttāya dhammiyā kathāya taṃ mahājanaṃ saññāpetvā jetavanaṃ pavisitvā dasabalena vasitagandhakuṭiyā dvāraṃ vivaritvā mañcapīṭhaṃ nīharitvā papphoṭetvā gandhakuṭiṃ sammajjitvā milātamālākacavaraṃ chaḍḍetvā mañcapīṭhaṃ atiharitvā puna yathāṭhāne ṭhapetvā bhagavato ṭhitakāle karaṇīyaṃ vattaṃ sabbamakāsi. Atha thero bhagavato parinibbānato pabhuti ṭhānanisajjabahulattā ussannadhātukaṃ kāyaṃ samassāsetuṃ dutiyadivase khīravirecanaṃ pivitvā vihāreyeva nisīdi. Yaṃ sandhāya subhena māṇavena pahitaṃ māṇavakaṃ etadavoca –

‘‘Akālo kho, māṇavaka, atthi me ajja bhesajjamattā pītā, appeva nāma svepi upasaṅkameyyāmā’’ti (dī. ni. 1.447).

Dutiyadivase cetakattherena pacchāsamaṇena gantvā subhena māṇavena puṭṭho dīghanikāye subhasuttaṃnāma dasamaṃ suttamabhāsi.

Atha thero jetavanavihāre khaṇḍaphullappaṭisaṅkharaṇaṃ kārāpetvā upakaṭṭhāya vassūpanāyikāya rājagahaṃ gato. Tathā mahākassapatthero anuruddhatthero ca sabbaṃ bhikkhusaṅghaṃ gahetvā rājagahameva gato.

Tena kho pana samayena rājagahe aṭṭhārasa mahāvihārā honti. Te sabbepi chaḍḍitapatitauklāpā ahesuṃ. Bhagavato hi parinibbāne sabbe bhikkhū attano attano pattacīvaraṃ gahetvā vihāre ca pariveṇe ca chaḍḍetvā agamaṃsu. Tattha therā bhagavato vacanapūjanatthaṃ titthiyavādaparimocanatthañca ‘‘paṭhamaṃ māsaṃ khaṇḍaphullappaṭisaṅkharaṇaṃ karomā’’ti cintesuṃ. Titthiyā hi evaṃ vadeyyuṃ – ‘‘samaṇassa gotamassa sāvakā satthari ṭhiteyeva vihāre paṭijaggiṃsu, parinibbute chaḍḍesu’’nti. Tesaṃ vādaparimocanatthañca cintesunti vuttaṃ hoti. Vuttampi hetaṃ –

‘‘Atha kho therānaṃ bhikkhūnaṃ etadahosi – ‘bhagavatā kho, āvuso, khaṇḍaphullappaṭisaṅkharaṇaṃ vaṇṇitaṃ. Handa mayaṃ, āvuso, paṭhamaṃ māsaṃ khaṇḍaphullappaṭisaṅkharaṇaṃ karoma, majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmā’’ti (cūḷava. 438).

Te dutiyadivase gantvā rājadvāre aṭṭhaṃsu. Ajātasattu rājā āgantvā vanditvā ‘‘kiṃ, bhante, āgatatthā’’ti attanā kattabbakiccaṃ paṭipucchi. Therā aṭṭhārasa mahāvihārapaṭisaṅkharaṇatthāya hatthakammaṃ paṭivedesuṃ. ‘‘Sādhu, bhante’’ti rājā hatthakammakārake manusse adāsi. Therā paṭhamaṃ māsaṃ sabbavihāre paṭisaṅkharāpetvā rañño ārocesuṃ – ‘‘niṭṭhitaṃ, mahārāja, vihārapaṭisaṅkharaṇaṃ. Idāni dhammavinayasaṅgahaṃ karomā’’ti. ‘‘Sādhu, bhante, vissatthā karotha. Mayhaṃ āṇācakkaṃ, tumhākaṃ dhammacakkaṃ hotu. Āṇāpetha, bhante, kiṃ karomī’’ti? ‘‘Saṅgahaṃ karontānaṃ bhikkhūnaṃ sannisajjaṭṭhānaṃ, mahārājā’’ti. ‘‘Kattha karomi, bhante’’ti? ‘‘Vebhārapabbatapasse sattapaṇṇiguhādvāre kātuṃ yuttaṃ, mahārājā’’ti. ‘‘Sādhu, bhante’’ti kho rājā ajātasattu vissakammunā nimmitasadisaṃ suvibhattabhittitthambhasopānaṃ nānāvidhamālākammalataākammavicittaṃ abhibhavantamiva rājabhavanavibhūtiṃ avahasantamiva devavimānasiriṃ siriyā niketamiva ekanipātatitthamiva ca devamanussanayanavihaṅgānaṃ lokarāmaṇeyyakamiva sampiṇḍitaṃ daṭṭhabbasāramaṇḍaṃ maṇḍapaṃ kārāpetvā vividhakusumadāma-olambaka-viniggalantacāruvitānaṃ ratanavicittamaṇikoṭṭimatalamiva ca naṃ nānāpupphūpahāravicittasupariniṭṭhitabhūmikammaṃ brahmavimānasadisaṃ alaṅkaritvā tasmiṃ mahāmaṇḍape pañcasatānaṃ bhikkhūnaṃ anagghāni pañca kappiyapaccattharaṇasatāni paññāpetvā dakkhiṇabhāgaṃ nissāya uttarābhimukhaṃ therāsanaṃ maṇḍapamajjhe puratthābhimukhaṃ buddhassa bhagavato āsanārahaṃ dhammāsanaṃ paññāpetvā dantakhacitaṃ bījaniñcettha ṭhapetvā bhikkhusaṅghassa ārocāpesi – ‘‘niṭṭhitaṃ, bhante, mama kicca’’nti.

Tasmiṃ kho pana samaye ekacce bhikkhū āyasmantaṃ ānandaṃ sandhāya evamāhaṃsu – ‘‘imasmiṃ bhikkhusaṅghe eko bhikkhu vissagandhaṃ vāyanto vicaratī’’ti. Thero taṃ sutvā ‘‘imasmiṃ bhikkhusaṅghe añño vissagandhaṃ vāyanto vicaraṇakabhikkhu nāma natthi, addhā ete maṃ sandhāya vadantī’’ti saṃvegaṃ āpajji. Ekacce bhikkhū āyasmantaṃ ānandaṃ āhaṃsu – ‘‘sve, āvuso, sannipāto tvañca sekkho sakaraṇīyo, tena te na yuttaṃ sannipātaṃ gantuṃ, appamatto hohī’’ti.

Atha kho āyasmā ānando – ‘‘sve sannipāto, na kho pana metaṃ patirūpaṃ yvāhaṃ sekkho samāno sannipātaṃ gaccheyya’’nti bahudeva rattiṃ kāyagatāyasatiyā vītināmetvā rattiyā paccūsasamayaṃ caṅkamā orohitvā vihāraṃ pavisitvā ‘‘nipajjissāmī’’ti kāyaṃ āvajjesi. Dve pādā bhūmito muttā, appattañca sīsaṃ bimbohanaṃ, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci. Ayañhi āyasmā caṅkamena bahi vītināmetvā visesaṃ nibbattetuṃ asakkonto cintesi – ‘‘nanu maṃ bhagavā etadavoca – ‘katapuññosi tvaṃ, ānanda, padhānamanuyuñja; khippaṃ hohisi anāsavo’ti (dī. ni. 2.207). Buddhānañca kathādoso nāma natthi. Mama accāraddhaṃ vīriyaṃ tena me cittaṃ uddhaccāya saṃvattati. Handāhaṃ vīriyasamathaṃ yojemī’’ti caṅkamā orohitvā pādadhovanaṭṭhāne ṭhatvā pāde dhovitvā vihāraṃ pavisitvā mañcake nisīditvā ‘‘thokaṃ vissamissāmī’’ti kāyaṃ mañcake upanāmesi. Dve pādā bhūmito muttā, sīsañca bimbohanaṃ asampattaṃ. Etasmiṃ antare anupādāya āsavehi cittaṃ vimuttaṃ, catuiriyāpathavirahitaṃ therassa arahattaṃ ahosi. Tena imasmiṃ sāsane anipanno anisinno aṭṭhito acaṅkamanto ‘‘ko bhikkhu arahattaṃ patto’’ti vutte ‘‘ānandatthero’’ti vattuṃ vaṭṭati.

Atha kho therā bhikkhū dutiyadivase katabhattakiccā pattacīvaraṃ paṭisāmetvā dhammasabhāyaṃ sannipatitā. Ānandatthero pana attano arahattappattiṃ ñāpetukāmo bhikkhūhi saddhiṃ na gato. Bhikkhū yathāvuḍḍhaṃ attano attano pattāsane nisīdantā ānandattherassa āsanaṃ ṭhapetvā nisinnā. Tattha kehici ‘‘etamāsanaṃ kassā’’ti vutte ‘‘ānandattherassā’’ti. ‘‘Ānando pana kuhiṃ gato’’ti? Tasmiṃ samaye thero cintesi – ‘‘idāni mayhaṃ gamanakālo’’ti. Tato attano ānubhāvaṃ dassento pathaviyaṃ nimujjitvā attano āsaneyeva attānaṃ dassesi. Ākāsenāgantvā nisīdītipi eke.

Evaṃ nisinne tasmiṃ āyasmante mahākassapatthero bhikkhū āmantesi – ‘‘āvuso, kiṃ paṭhamaṃ saṅgāyāma, dhammaṃ vā vinayaṃ vā’’ti? Bhikkhū āhaṃsu – ‘‘bhante mahākassapa, vinayo nāma buddhasāsanassa āyu, vinaye ṭhite sāsanaṃ ṭhitaṃ hoti; tasmā paṭhamaṃ vinayaṃ saṅgāyāmā’’ti,. ‘‘Kaṃ dhuraṃ katvā’’ti? ‘‘Āyasmantaṃ upāli’’nti. ‘‘Kiṃ ānando nappahotī’’ti? ‘‘No nappahoti; api ca kho pana sammāsambuddho dharamānoyeva vinayapariyattiṃ nissāya āyasmantaṃ upāliṃ etadagge ṭhapesi – ‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī’ti (a. ni. 1.219, 228). Tasmā upālittheraṃ pucchitvā vinayaṃ saṅgāyāmā’’ti. Tato thero vinayaṃ pucchanatthāya attanāva attānaṃ sammanni. Upālittheropi vissajjanatthāya sammanni. Tatrāyaṃ pāḷi –

‘‘Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –

‘‘Suṇātu me, āvuso, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ upāliṃ vinayaṃ puccheyya’nti.

‘‘Āyasmāpi upāli saṅghaṃ ñāpesi –

‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ āyasmatā mahākassapena vinayaṃ puṭṭho vissajjeyya’’nti.

Evaṃ attanāva attānaṃ sammannitvā āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dhammāsane nisīdi, dantakhacitaṃ bījaniṃ gahetvā. Tato āyasmā mahākassapo therāsane nisīditvā āyasmantaṃ upāliṃ vinayaṃ pucchi – ‘‘paṭhamaṃ, āvuso upāli, pārājikaṃ kattha paññatta’’nti? ‘‘Vesāliyaṃ, bhante’’ti. ‘‘Kaṃ ārabbhā’’ti? ‘‘Sudinnaṃ kalandaputtaṃ ārabbhā’’ti. ‘‘Kismiṃ vatthusmi’’nti? ‘‘Methunadhamme’’ti.

Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ paṭhamassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi; yathā ca paṭhamassa tathā dutiyassa tathā tatiyassa tathā catutthassa pārājikassa vatthumpi pucchi…pe… anāpattimpi pucchi. Puṭṭho puṭṭho upālitthero vissajjesi. Tato imāni cattāri pārājikāni ‘‘pārājikakaṇḍaṃ nāma ida’’nti saṅgahaṃ āropetvā ṭhapesuṃ. Terasa saṅghādisesāni ‘‘terasaka’’nti ṭhapesuṃ. Dve sikkhāpadāni ‘‘aniyatānī’’ti ṭhapesuṃ. Tiṃsa sikkhāpadāni ‘‘nissaggiyapācittiyānī’’ti ṭhapesuṃ. Dvenavuti sikkhāpadāni ‘‘pācittiyānī’’ti ṭhapesuṃ. Cattāri sikkhāpadāni ‘‘pāṭidesanīyānī’’ti ṭhapesuṃ. Pañcasattati sikkhāpadāni ‘‘sekhiyānī’’ti ṭhapesuṃ. Satta dhamme ‘‘adhikaraṇasamathā’’ti ṭhapesuṃ.

Evaṃ mahāvibhaṅgaṃ saṅgahaṃ āropetvā bhikkhunīvibhaṅge aṭṭha sikkhāpadāni ‘‘pārājikakaṇḍaṃ nāma ida’’nti ṭhapesuṃ. Sattarasa sikkhāpadāni ‘‘sattarasaka’’nti ṭhapesuṃ. Tiṃsa sikkhāpadāni ‘‘nissaggiyapācittiyānī’’ti ṭhapesuṃ. Chasaṭṭhisatasikkhāpadāni ‘‘pācittiyānī’’ti ṭhapesuṃ. Aṭṭha sikkhāpadāni ‘‘pāṭidesanīyānī’’ti ṭhapesuṃ. Pañcasattati sikkhāpadāni ‘‘sekhiyānī’’ti ṭhapesuṃ. Satta dhamme ‘‘adhikaraṇasamathā’’ti ṭhapesuṃ. Evaṃ bhikkhunīvibhaṅgaṃ saṅgahaṃ āropetvā eteneva upāyena khandhakaparivārepi āropesuṃ. Evametaṃ saubhatovibhaṅgakhandhakaparivāraṃ vinayapiṭakaṃ saṅgahamārūḷhaṃ sabbaṃ mahākassapatthero pucchi, upālitthero vissajjesi. Pucchāvissajjanapariyosāne pañca arahantasatāni saṅgahaṃ āropitanayeneva gaṇasajjhāyamakaṃsu. Vinayasaṅgahāvasāne upālitthero dantakhacitaṃ bījaniṃ nikkhipitvā dhammāsanā orohitvā vuḍḍhe bhikkhū vanditvā attano pattāsane nisīdi.

Vinayaṃ saṅgāyitvā dhammaṃ saṅgāyitukāmo āyasmā mahākassapo bhikkhū pucchi – ‘‘dhammaṃ saṅgāyantehi kaṃ puggalaṃ dhuraṃ katvā dhammo saṅgāyitabbo’’ti? Bhikkhū ‘‘ānandattheraṃ dhuraṃ katvā’’ti āhaṃsu.

Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –

‘‘Suṇātu me, āvuso, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ ānandaṃ dhammaṃ puccheyya’’nti.

Atha kho āyasmā ānando saṅghaṃ ñāpesi –

‘‘Suṇātu me, bhante, saṅgho yadi saṅghassa pattakallaṃ, ahaṃ āyasmatā mahākassapena dhammaṃ puṭṭho vissajjeyya’’nti.

Atha kho āyasmā ānando uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dhammāsane nisīdi dantakhacitaṃ bījaniṃ gahetvā. Atha mahākassapatthero ānandattheraṃ dhammaṃ pucchi – ‘‘brahmajālaṃ, āvuso ānanda, kattha bhāsita’’nti? ‘‘Antarā ca, bhante, rājagahaṃ antarā ca nāḷandaṃ rājāgārake ambalaṭṭhikāya’’nti. ‘‘Kaṃ ārabbhā’’ti? ‘‘Suppiyañca paribbājakaṃ, brahmadattañca māṇava’’nti. ‘‘Kismiṃ vatthusmi’’nti? ‘‘Vaṇṇāvaṇṇe’’ti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi, puggalampi pucchi, vatthumpi pucchi. ‘‘Sāmaññaphalaṃ panāvuso ānanda, kattha bhāsita’’nti? ‘Rājagahe, bhante, jīvakambavane’’ti. ‘‘Kena saddhi’’nti? ‘‘Ajātasattunā vedehiputtena saddhi’’nti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi, puggalampi pucchi. Eteneva upāyena pañca nikāye pucchi.

Pañcanikāyā nāma – dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti. Tattha khuddakanikāyo nāma – cattāro nikāye ṭhapetvā, avasesaṃ buddhavacanaṃ. Tattha vinayo āyasmatā upālittherena vissajjito, sesakhuddakanikāyo cattāro ca nikāyā ānandattherena. Tadetaṃ sabbampi buddhavacanaṃ rasavasena ekavidhaṃ, dhammavinayavasena duvidhaṃ, paṭhamamajjhimapacchimavasena tividhaṃ; tathā piṭakavasena, nikāyavasena pañcavidhaṃ, aṅgavasena navavidhaṃ, dhammakkhandhavasena caturāsītisahassavidhanti veditabbaṃ.

Kathaṃ rasavasena ekavidhaṃ? Yañhi bhagavatā anuttaraṃ sammāsambodhiṃ abhisambujjhitvā yāva anupādisesāya nibbānadhātuyā parinibbāyati, etthantare pañcacattālīsavassāni devamanussanāgayakkhādayo anusāsantena paccavekkhantena vā vuttaṃ, sabbaṃ taṃ ekarasaṃ vimuttirasameva hoti. Evaṃ rasavasena ekavidhaṃ.

Kathaṃ dhammavinayavasena duvidhaṃ? Sabbameva cetaṃ dhammo ceva vinayo cāti saṅkhyaṃ gacchati. Tattha vinayapiṭakaṃ vinayo, avasesaṃ buddhavacanaṃ dhammo; tenevāha – ‘‘yaṃnūna mayaṃ, āvuso, dhammañca vinayañca saṅgāyeyyāmā’’ti. ‘‘Ahaṃ upāliṃ vinayaṃ puccheyyaṃ, ānandaṃ dhammaṃ puccheyya’’nti ca evaṃ dhammavinayavasena duvidhaṃ.

Kathaṃ paṭhamamajjhimapacchimavasena tividhaṃ? Sabbameva hidaṃ paṭhamabuddhavacanaṃ, majjhimabuddhavacanaṃ, pacchimabuddhavacananti tippabhedaṃ hoti. Tattha –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153-154);

Idaṃ paṭhamabuddhavacanaṃ.

Keci ‘‘yadā have pātubhavanti dhammā’’ti khandhake udānagāthaṃ āhu. Esā pana pāṭipadadivase sabbaññubhāvappattassa somanassamayañāṇena paccayākāraṃ paccavekkhantassa uppannā udānagāthāti veditabbā.

Yaṃ pana parinibbānakāle abhāsi – ‘‘handa dāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādethā’’ti (dī. ni. 2.218) idaṃ pacchimabuddhavacanaṃ.

Ubhinnamantare yaṃ vuttaṃ etaṃ majjhimabuddhavacananti. Evaṃ paṭhamamajjhimapacchimavasena tividhaṃ.

Kathaṃ piṭakavasena tividhaṃ? Sabbampi hetaṃ vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tippabhedameva hoti. Tattha paṭhamasaṅgītiyaṃ saṅgītañca asaṅgītañca sabbampi samodhānetvā ubhayāni pātimokkhāni, dve vibhaṅgāni, dvāvīsati khandhakāni, soḷasaparivārāti idaṃ vinayapiṭakaṃ nāma.

Brahmajālādi catuttiṃsasuttasaṅgaho dīghanikāyo, mūlapariyāyasuttādi diyaḍḍhasatadvesuttasaṅgaho majjhimanikāyo, oghataraṇasuttādi sattasuttasahassa sattasata dvāsaṭṭhisuttasaṅgaho saṃyuttanikāyo, cittapariyādānasuttādi navasuttasahassa pañcasata sattapaññāsasuttasaṅgaho aṅguttaranikāyo, khuddakapāṭha-dhammapada-udāna-itivuttaka-suttanipāta-vimānavatthu-petavatthu-theragāthā-therīgāthā-jātakaniddesa-paṭisambhidā-apadāna-buddhavaṃsa-cariyāpiṭakavasena pannarasappabhedo khuddakanikāyoti idaṃ suttantapiṭakaṃ nāma.

Dhammasaṅgaho, vibhaṅgo, dhātukathā, puggalapaññatti, kathāvatthu, yamakaṃ, paṭṭhānanti idaṃ abhidhammapiṭakaṃ nāma. Tattha –

Vividhavisesanayattā, vinayanato ceva kāyavācānaṃ;

Vinayatthavidūhi ayaṃ, vinayo vinayoti akkhāto.

Vividhā hi ettha pañcavidha pātimokkhuddesa pārājikādi sattaāpattikkhandhamātikā vibhaṅgādippabhedā nayā, visesabhūtā ca daḷhīkammasithilakaraṇappayojanā anupaññattinayā, kāyikavācasikaajjhācāranisedhanato cesa kāyaṃ vācañca vineti, tasmā vividhanayattā visesanayattā kāyavācānañca vinayanato ‘‘vinayo’’ti akkhāto. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –

‘‘Vividhavisesanayattā, vinayanato ceva kāyavācānaṃ;

Vinayatthavidūhi ayaṃ, vinayo vinayoti akkhāto’’ti.

Itaraṃ pana –

Atthānaṃ sūcanato, suvuttato savanatotha sūdanato;

Suttāṇā suttasabhāgato ca, suttanti akkhātaṃ.

Tañhi attatthaparatthādibhede atthe sūceti, suvuttā cettha atthā veneyyajjhāsayānulomena vuttattā. Savati cetaṃ atthe sassamiva phalaṃ pasavatīti vuttaṃ hoti. Sūdati cetaṃ dhenuviya khīraṃ, paggharatīti vuttaṃ hoti. Suṭṭhu ca ne tāyati rakkhatīti vuttaṃ hoti. Suttasabhāgañcetaṃ, yathā hi tacchakānaṃ suttaṃ pamāṇaṃ hoti; evametampi viññūnaṃ. Yathā ca suttena saṅgahitāni pupphāni na vikiriyanti na viddhaṃsiyanti; evametena saṅgahitā atthā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –

‘‘Atthānaṃ sūcanato, suvuttato savanatotha sūdanato;

Suttāṇā suttasabhāgato ca, suttanti akkhāta’’nti.

Itaro pana –

Yaṃ ettha vuḍḍhimanto, salakkhaṇā pūjitā paricchinnā;

Vuttādhikā ca dhammā, abhidhammo tena akkhāto.

Ayañhi abhisaddo vuḍḍhilakkhaṇapūjitaparicchinnādhikesu dissati. Tathāhesa – ‘‘bāḷhā me āvuso dukkhā vedanā abhikkamanti no paṭikkamantī’’tiādīsu (ma. ni. 3.389; saṃ. ni. 5.195) vuḍḍhiyaṃ āgato. ‘‘Yā tā rattiyo abhiññātā abhilakkhitā’’tiādīsu (ma. ni. 1.49) lakkhaṇe. ‘‘Rājābhirājā manujindo’’tiādīsu (ma. ni. 2.399; su. ni. 558) pūjite. ‘‘Paṭibalo vinetuṃ abhidhamme abhivinaye’’tiādīsu (mahāva. 85) paricchinne. Aññamaññasaṅkaravirahite dhamme ca vinaye cāti vuttaṃ hoti. ‘‘Abhikkantena vaṇṇenā’’tiādīsu (vi. va. 75) adhike.

Ettha ca ‘‘rūpūpapattiyā maggaṃ bhāveti, mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādinā (dha. sa. 160 ādayo) nayena vuḍḍhimantopi dhammā vuttā. ‘‘Rūpārammaṇaṃ vā saddārammaṇaṃ vā’’tiādinā nayena ārammaṇādīhi lakkhaṇīyattā salakkhaṇāpi. ‘‘Sekkhā dhammā, asekkhā dhammā, lokuttarā dhammā’’tiādinā nayena pūjitāpi pūjārahāti adhippāyo. ‘‘Phasso hoti vedanā hotī’’tiādinā nayena sabhāvaparicchinnattā paricchinnāpi. ‘‘Mahaggatā dhammā, appamāṇā dhammā, anuttarā dhammā’’tiādinā nayena adhikāpi dhammā vuttā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –

‘‘Yaṃ ettha vuḍḍhimanto, salakkhaṇā pūjitā paricchinnā;

Vuttādhikā ca dhammā, abhidhammo tena akkhāto’’ti.

Yaṃ panettha avisiṭṭhaṃ, taṃ –

Piṭakaṃ piṭakatthavidū, pariyattibbhājanatthato āhu;

Tena samodhānetvā, tayopi vinayādayo ñeyyā.

Pariyattipi hi ‘‘mā piṭakasampadānenā’’tiādīsu (a. ni. 3.66) piṭakanti vuccati. ‘‘Atha puriso āgaccheyya kudālapiṭakaṃ ādāyā’’tiādīsu (ma. ni. 1.228; a. ni. 3.70) yaṃ kiñci bhājanampi. Tasmā piṭakaṃ piṭakatthavidū, pariyattibbhājanatthato āhu.

Idāni tena samodhānetvā tayopi vinayādayo ñeyyāti. Tena evaṃ duvidhatthena piṭakasaddena saha samāsaṃ katvā vinayo ca so piṭakañca pariyattibhāvato tassa tassa atthassa bhājanato cāti vinayapiṭakaṃ, yathāvutteneva nayena suttantañca taṃ piṭakañcāti suttantapiṭakaṃ, abhidhammo ca so piṭakañcāti abhidhammapiṭakanti evamete tayopi vinayādayo ñeyyā.

Evaṃ ñatvā ca punapi tesveva piṭakesu nānappakārakosallatthaṃ –

Desanāsāsanakathā, bhedaṃ tesu yathārahaṃ;

Sikkhāpahānagambhīra, bhāvañca paridīpaye.

Pariyattibhedaṃ sampattiṃ, vipattiṃ cāpi yaṃ yahiṃ;

Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvaye.

Tatrāyaṃ paridīpanā vibhāvanā ca, etāni hi tīṇi piṭakāni yathākkamaṃ āṇā vohāra paramatthadesanā yathāparādha-yathānuloma-yathādhammasāsanāni, saṃvarāsaṃvaradiṭṭhiviniveṭhanāmarūpaparicchedakathāti ca vuccanti.

Ettha hi vinayapiṭakaṃ āṇārahena bhagavatā āṇābāhullato desitattā āṇādesanā, suttantapiṭakaṃ vohārakusalena bhagavatā vohārabāhullato desitattā vohāradesanā, abhidhammapiṭakaṃ paramatthakusalena bhagavatā paramatthabāhullato desitattā paramatthadesanāti vuccati.

Tathā paṭhamaṃ ye te pacurāparādhā sattā te yathāparādhaṃ ettha sāsitāti yathāparādhasāsanaṃ, dutiyaṃ anekajjhāsayānusayacariyādhimuttikā sattā yathānulomaṃ ettha sāsitāti yathānulomasāsanaṃ, tatiyaṃ dhammapuñjamatte ‘‘ahaṃ mamā’’ti saññino sattā yathādhammaṃ ettha sāsitāti yathādhammasāsananti vuccati.

Tathā paṭhamaṃ ajjhācārapaṭipakkhabhūto saṃvarāsaṃvaro ettha kathitoti saṃvarāsaṃvarakathā, dutiyaṃ dvāsaṭṭhidiṭṭhipaṭipakkhabhūtā diṭṭhiviniveṭhanā ettha kathitāti diṭṭhiviniveṭhanakathā, tatiyaṃ rāgādipaṭipakkhabhūto nāmarūpaparicchedo ettha kathitoti nāmarūpaparicchedakathāti vuccati.

Tīsupi ca cetesu tisso sikkhā, tīṇi pahānāni, catubbidho ca gambhīrabhāvo veditabbo. Tathā hi – vinayapiṭake visesena adhisīlasikkhā vuttā, suttantapiṭake adhicittasikkhā, abhidhammapiṭake adhipaññāsikkhā.

Vinayapiṭake ca vītikkamappahānaṃ kilesānaṃ, vītikkamapaṭipakkhattā sīlassa. Suttantapiṭake pariyuṭṭhānappahānaṃ, pariyuṭṭhānapaṭipakkhattā samādhissa. Abhidhammapiṭake anusayappahānaṃ anusayapaṭipakkhattā paññāya.

Paṭhame ca tadaṅgappahānaṃ kilesānaṃ, itaresu vikkhambhanasamucchedappahānāni. Paṭhame ca duccaritasaṃkilesassa pahānaṃ, itaresu taṇhādiṭṭhisaṃkilesānaṃ.

Ekamekasmiñcettha catubbidhopi dhammatthadesanāpaṭivedhagambhīrabhāvo veditabbo. Tattha dhammoti pāḷi. Atthoti tassāyevattho. Desanāti tassā manasāvavatthāpitāya pāḷiyā desanā. Paṭivedhoti pāḷiyā pāḷiatthassa ca yathābhūtāvabodho. Tīsupi cetesu ete dhammatthadesanāpaṭivedhā yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Evaṃ ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo.

Aparo nayo – dhammoti hetu. Vuttaṃ hetaṃ – ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’ti. Atthoti hetuphalaṃ. Vuttaṃ hetaṃ – ‘‘hetuphale ñāṇaṃ atthapaṭisambhidā’’ti. Desanāti paññatti, yathādhammaṃ dhammābhilāpoti adhippāyo. Paṭivedhoti abhisamayo, so ca lokiyalokuttaro visayato asammohato ca atthānurūpaṃ dhammesu, dhammānurūpaṃ atthesu, paññattipathānurūpaṃ paññattīsu avabodho.

Idāni yasmā etesu piṭakesu yaṃ yaṃ dhammajātaṃ vā atthajātaṃ vā, yā cāyaṃ yathā yathā ñāpetabbo attho sotūnaṃ ñāṇassa abhimukho hoti, tathā tathā tadatthajotikā desanā, yo cettha aviparītāvabodhasaṅkhāto paṭivedho sabbametaṃ anupacitakusalasambhārehi duppaññehi sasādīhi viya mahāsamuddo dukkhogāhaṃ alabbhaneyyapatiṭṭhañca, tasmā gambhīraṃ. Evampi ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo.

Ettāvatā ca –

‘‘Desanā-sāsanakathā, bhedaṃ tesu yathārahaṃ;

Sikkhāpahānagambhīrabhāvañca paridīpaye’’ti.

Ayaṃ gāthā vuttatthā hoti.

‘‘Pariyattibhedaṃ sampattiṃ, vipattiñcāpi yaṃ yahiṃ;

Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvaye’’ti.

Ettha pana tīsu piṭakesu tividho pariyattibhedo daṭṭhabbo. Tisso hi pariyattiyo – alagaddūpamā, nissaraṇatthā, bhaṇḍāgārikapariyattīti.

Tattha yā duggahitā upārambhādihetu pariyāpuṭā, ayaṃ alagaddūpamā. Yaṃ sandhāya vuttaṃ – ‘‘seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ. Tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya. Tassa so alagaddo paṭiparivattitvā hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaṃseyya. So tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu? Duggahitattā, bhikkhave, alagaddassa. Evameva kho, bhikkhave, idhekacce moghapurisā dhammaṃ pariyāpuṇanti suttaṃ…pe… vedallaṃ. Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. Tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. Te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ pariyāpuṇanti, tañcassa atthaṃ nānubhonti. Tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Duggahitattā, bhikkhave, dhammāna’’nti (ma. ni. 1.238).

pana suggahitā sīlakkhandhādipāripūriṃyeva ākaṅkhamānena pariyāpuṭā na upārambhādi hetu, ayaṃ nissaraṇatthā. Yaṃ sandhāya vuttaṃ – ‘‘tesaṃ te dhammā suggahitā dīgharattaṃ hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Suggahitattā, bhikkhave, dhammāna’’nti (ma. ni. 1.239).

Yaṃ pana pariññātakkhandho pahīnakileso bhāvitamaggo paṭividdhākuppo sacchikatanirodho khīṇāsavo kevalaṃ paveṇīpālanatthāya vaṃsānurakkhaṇatthāya pariyāpuṇāti, ayaṃ bhaṇḍāgārikapaayattīti.

Vinaye pana suppaṭipanno bhikkhu sīlasampattiṃ nissāya tisso vijjā pāpuṇāti, tāsaṃyeva ca tattha pabhedavacanato. Sutte suppaṭipanno samādhisampadaṃ nissāya cha abhiññā pāpuṇāti, tāsaṃyeva ca tattha pabhedavacanato. Abhidhamme suppaṭipanno paññāsampadaṃ nissāya catasso paṭisambhidā pāpuṇāti, tāsañca tattheva pabhedavacanato. Evametesu suppaṭipanno yathākkamena imaṃ vijjāttayachaḷabhiññācatupaṭisambhidābhedaṃ sampattiṃ pāpuṇāti.

Vinaye pana duppaṭipanno anuññātasukhasamphassaattharaṇapāvuraṇādiphassasāmaññato paṭikkhittesu upādinnaphassādīsu anavajjasaññī hoti. Vuttampi hetaṃ – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti (pāci. 417; ma. ni. 1.234) tato dussīlabhāvaṃ pāpuṇāti. Sutte duppaṭipanno ‘‘cattārome, bhikkhave, puggalā santo saṃvijjamānā’’tiādīsu (a. ni. 4.5) adhippāyaṃ ajānanto duggahitaṃ gaṇhāti. Yaṃ sandhāya vuttaṃ – ‘‘attanā duggahitena amhe ceva abbhācikkhati, attānañca khanati, bahuñca apuññaṃ pasavatī’’ti (pāci. 417; ma. ni. 1.236) tato micchādiṭṭhitaṃ pāpuṇāti. Abhidhamme duppaṭipanno dhammacintaṃ atidhāvanto acinteyyānipi cinteti, tato cittakkhepaṃ pāpuṇāti. Vuttaṃ hetaṃ – ‘‘cattārimāni, bhikkhave, acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77). Evametesu duppaṭipanno yathākkamena imaṃ dussīlabhāvamicchādiṭṭhitā cittakkhepabhedaṃ vipattiṃ pāpuṇātīti.

Ettāvatā ca –

‘‘Pariyattibhedaṃ sampattiṃ, vipattiṃ cāpi yaṃ yahiṃ;

Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvaye’’ti.

Ayampi gāthā vuttatthā hoti. Evaṃ nānappakārato piṭakāni ñatvā tesaṃ vasenetaṃ buddhavacanaṃ tividhanti ñātabbaṃ.

Kathaṃ nikāyavasena pañcavidhaṃ? Sabbameva cetaṃ dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcappabhedaṃ hoti. Tattha katamo dīghanikāyo? Tivaggasaṅgahāni brahmajālādīni catuttiṃsa suttāni.

Catuttiṃseva suttantā, tivaggo yassa saṅgaho;

Esa dīghanikāyoti, paṭhamo anulomiko.

Kasmā panesa dīghanikāyoti vuccati? Dīghappamāṇānaṃ suttānaṃ samūhato nivāsato ca, samūhanivāsā hi nikāyoti vuccanti. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ; yathayidaṃ, bhikkhave, tiracchānagatā pāṇā; poṇikanikāyo, cikkhallikanikāyo’’ti (saṃ. ni. 3.100) evamādīni cettha sādhakāni sāsanato ca lokato ca. Evaṃ sesānampi nikāyabhāve vacanattho veditabbo.

Katamo majjhimanikāyo? Majjhimappamāṇāni pañcadasavaggasaṅgahāni mūlapariyāyasuttādīni diyaḍḍhasataṃ dve ca suttāni.

Diyaḍḍhasataṃ suttantā, dve ca suttāni yattha so;

Nikāyo majjhimo pañca-dasavaggapariggaho.

Katamo saṃyuttanikāyo? Devatāsaṃyuttādivasena ṭhitāni oghataraṇādīni satta suttasahassāni satta ca suttasatāni dvāsaṭṭhi ca suttāni.

Satta suttasahassāni, satta suttasatāni ca;

Dvāsaṭṭhi ceva suttantā, eso saṃyuttasaṅgaho.

Katamo aṅguttaranikāyo? Ekekaaṅgātirekavasena ṭhitāni cittapariyādānādīni nava suttasahassāni pañca suttasatāni sattapaññāsañca suttāni.

Nava suttasahassāni, pañca suttasatāni ca;

Sattapaññāsa suttāni, saṅkhyā aṅguttare ayaṃ.

Katamo khuddakanikāyo? Sakalaṃ vinayapiṭakaṃ abhidhammapiṭakaṃ khuddakapāṭhādayo ca pubbe nidassitā pannarasabhedā ṭhapetvā cattāro nikāye avasesaṃ buddhavacananti.

Ṭhapetvā caturopete, nikāye dīghaādike;

Tadaññaṃ buddhavacanaṃ, nikāyo khuddako matoti.

Evaṃ nikāyavasena pañcavidhaṃ.

Kathaṃ aṅgavasena navavidhaṃ? Sabbameva hidaṃ suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navappabhedaṃ hoti. Tattha ubhatovibhaṅganiddesakhandhakaparivārā suttanipāte maṅgalasutta-ratanasutta-nālakasutta-tuvaṭṭakasuttāni aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ. Visesena saṃyuttake sakalopi sagāthāvaggo, sakalaṃ abhidhammapiṭakaṃ, niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ, theragāthā, therīgāthā, suttanipāte nosuttanāmikā suddhikagāthā ca gāthāti veditabbā. Somanassañāṇamayikagāthāpaṭisaṃyuttā dvāsīti suttantā udānanti veditabbaṃ. ‘‘Vuttañhetaṃ bhagavatā’’tiādinayappavattā dasuttarasatasuttantā itivuttakanti veditabbaṃ. Apaṇṇakajātakādīni paññāsādhikāni pañca jātakasatāni jātakanti veditabbaṃ. ‘‘Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande’’ti (dī. ni. 2.209) -ādinayappavattā sabbepi acchariyaabbhutadhammapaṭisaṃyuttā suttantā abbhutadhammanti veditabbaṃ. Cūḷavedalla-mahāvedalla-sammādiṭṭhi-sakkapañha-saṅkhārabhājaniya-mahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā vedallanti veditabbaṃ. Evaṃ aṅgavasena navavidhaṃ.

Kathaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ? Sabbameva cetaṃ buddhavacanaṃ –

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027);

Evaṃ paridīpitadhammakkhandhavasena caturāsītisahassappabhedaṃ hoti. Tattha ekānusandhikaṃ suttaṃ eko dhammakkhandho. Yaṃ anekānusandhikaṃ tattha anusandhivasena dhammakkhandhagaṇanā. Gāthābandhesu pañhāpucchanaṃ eko dhammakkhandho, vissajjanaṃ eko. Abhidhamme ekamekaṃ tika-duka-bhājanaṃ, ekamekañca cittavārabhājanaṃ, eko dhammakkhandho. Vinaye atthi vatthu, atthi mātikā, atthi padabhājanīyaṃ, atthi antarāpatti, atthi āpatti, atthi anāpatti, atthi paricchedo; tattha ekameko koṭṭhāso, ekameko dhammakkhandhoti veditabbo. Evaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ.

Evametaṃ abhedato rasavasena ekavidhaṃ, bhedato dhammavinayādivasena duvidhādibhedaṃ buddhavacanaṃ saṅgāyantena mahākassapappamukhena vasīgaṇena ‘‘ayaṃ dhammo, ayaṃ vinayo; idaṃ paṭhamabuddhavacanaṃ, idaṃ majjhimabuddhavacanaṃ, idaṃ pacchimabuddhavacanaṃ; idaṃ vinayapiṭakaṃ, idaṃ suttantapiṭakaṃ, idaṃ abhidhammapiṭakaṃ; ayaṃ dīghanikāyo…pe… ayaṃ khuddakanikāyo; imāni suttādīni navaṅgāni, imāni caturāsītidhammakkhandhasahassānī’’ti imaṃ pabhedaṃ vavatthapetvāva saṅgītaṃ. Na kevalañca ettakameva, aññampi uddānasaṅgaha-vaggasaṅgahapeyyālasaṅgaha-ekakanipāta-dukanipātādinipātasaṅgaha-saṃyuttasaṅgaha-paṇṇāsasaṅgahādianekavidhaṃ tīsu piṭakesu sandissamānaṃ saṅgahappabhedaṃ vavatthapetvāeva sattahi māsehi saṅgītaṃ. Saṅgītipariyosāne cassa – ‘‘idaṃ mahākassapattherena dasabalassa sāsanaṃ pañcavassasahassaparimāṇaṃ kālaṃ pavattanasamatthaṃ kata’’nti sañjātappamodā sādhukāraṃ viya dadamānā ayaṃ mahāpathavī udakapariyantaṃ katvā anekappakāraṃ kampi saṅkampi sampakampi sampavedhi, anekāni ca acchariyāni pāturahesunti ayaṃ paṭhamamahāsaṅgītināma. Yā loke –

Satehi pañcahi katā, tena pañcasatāti ca;

Thereheva katattā ca, therikāti pavuccatīti.

Imissā pana paṭhamamahāsaṅgītiyā pavattamānāya vinayaṃ pucchantena āyasmatā mahākassapena ‘‘paṭhamaṃ, āvuso upāli, pārājikaṃ kattha paññatta’’nti evamādivacanapariyosāne ‘‘vatthumpi pucchi, nidānampi pucchi, puggalampi pucchī’’ti ettha nidāne pucchite taṃ nidānaṃ ādito pabhuti vitthāretvā yena ca paññattaṃ, yasmā ca paññattaṃ, sabbametaṃ kathetukāmena āyasmatā upālittherena vuttaṃ ‘‘tena samayena buddho bhagavā verañjāyaṃ viharatī’’ti sabbaṃ vattabbaṃ. Evamidaṃ āyasmatā upālittherena vuttaṃ, tañca pana ‘‘paṭhamamahāsaṅgītikāle vutta’’nti veditabbaṃ. Ettāvatā ca ‘‘idaṃ vacanaṃ kena vuttaṃ, kadā vutta’’nti etesaṃ padānaṃ attho pakāsito hoti.

Idāni kasmā vuttanti ettha vuccate, yasmā ayamāyasmatā mahākassapattherena nidānaṃ puṭṭho tasmānena taṃ nidānaṃ ādito pabhuti vitthāretuṃ vuttanti. Evamidaṃ āyasmatā upālittherena paṭhamamahāsaṅgītikāle vadantenāpi iminā kāraṇena vuttanti veditabbaṃ. Ettāvatā ca vuttaṃ yena yadā yasmāti imesaṃ mātikāpadānaṃ attho pakāsito hoti.

Idāni dhāritaṃ yena cābhataṃ, yatthappatiṭṭhitaṃ cetametaṃ vatvā vidhiṃ tatoti etesaṃ atthappakāsanatthaṃ idaṃ vuccati. Taṃ panetaṃ ‘‘tena samayena buddho bhagavā verañjāyaṃ viharatī’’ti evamādivacanapaṭimaṇḍitanidānaṃ vinayapiṭakaṃ kena dhāritaṃ, kenābhataṃ, kattha patiṭṭhitanti? Vuccate – ādito tāva idaṃ bhagavato sammukhā āyasmatā upālittherena dhāritaṃ, tassa sammukhato aparinibbute tathāgate chaḷabhiññādibhedehi anekehi bhikkhusahassehi parinibbute tathāgate mahākassapappamukhehi dhammasaṅgāhakattherehi. Kenābhatanti? Jambudīpe tāva upālittheramādiṃ katvā ācariyaparamparāya yāva tatiyasaṅgīti tāva ābhataṃ. Tatrāyaṃ ācariyaparamparā

Upāli dāsako ceva, soṇako siggavo tathā;

Tisso moggaliputto ca, pañcete vijitāvino.

Paramparāya vinayaṃ, dīpe jambusirivhaye;

Acchijjamānamānesuṃ, tatiyo yāva saṅgaho.

Āyasmā hi upāli imaṃ vinayavaṃsaṃ vinayatantiṃ vinayapaveṇiṃ bhagavato

Sammukhā uggahetvā bahūnaṃ bhikkhūnaṃ hadaye patiṭṭhāpesi. Tassa hāyasmato santike vinayavaṃsaṃ uggahetvā vinaye pakataññutaṃ pattesu puggalesu puthujjana-sotāpanna-sakadāgāmi-anāgāmino gaṇanapathaṃ vītivattā, khīṇāsavānaṃ sahassamekaṃ ahosi. Dāsakattheropi tasseva saddhivihāriko ahosi, so upālittherassa sammukhā uggahetvā tatheva vinayaṃ vācesi. Tassāpi āyasmato santike uggahetvā vinaye pakataññutaṃ pattā puthujjanādayo gaṇanapathaṃ vītivattā, khīṇāsavānaṃ sahassameva ahosi. Soṇakattheropi dāsakattherassa saddhivihāriko ahosi, sopi attano upajjhāyassa dāsakattherassa sammukhā uggahetvā tatheva vinayaṃ vācesi. Tassāpi āyasmato santike uggahetvā vinaye pakataññutaṃ pattā puthujjanādayo gaṇanapathaṃ vītivattā, khīṇāsavānaṃ sahassameva ahosi. Siggavattheropi soṇakattherassa saddhivihāriko ahosi, sopi attano upajjhāyassa soṇakattherassa santike vinayaṃ uggahetvā arahantasahassassa dhuraggāho ahosi. Tassa panāyasmato santike uggahetvā vinaye pakataññutaṃ pattā puthujjana-sotāpannasakadāgāmi-anāgāminopi khīṇāsavāpi ettakāni satānīti vā ettakāni sahassānīti vā aparicchinnā ahesuṃ. Tadā kira jambudīpe atimahābhikkhusamudāyo ahosi. Moggaliputtatissattherassa pana ānubhāvo tatiyasaṅgītiyaṃ pākaṭo bhavissati. Evamidaṃ vinayapiṭakaṃ jambudīpe tāva imāya ācariyaparamparāya yāva tatiyasaṅgīti tāva ābhatanti veditabbaṃ.

Paṭhamamahāsaṅgītikathā niṭṭhitā.

Dutiyasaṅgītikathā

Dutiyasaṅgītivijānanatthaṃ pana ayamanukkamo veditabbo. Yadā hi –

Saṅgāyitvāna saddhammaṃ, jotayitvā ca sabbadhi;

Yāva jīvitapariyantaṃ, ṭhatvā pañcasatāpi te.

Khīṇāsavā jutīmanto, therā kassapaādayo;

Khīṇasnehapadīpāva, nibbāyiṃsu anālayā.

Athānukkamena gacchantesu rattindivesu vassasataparinibbute bhagavati vesālikā vajjiputtakā bhikkhū vesāliyaṃ ‘‘kappati siṅgīloṇakappo, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati amathitakappo, kappati jaḷogiṃ pātuṃ, kappati adasakaṃ nisīdanaṃ, kappati jātarūparajata’’nti imāni dasa vatthūni dīpesuṃ. Tesaṃ susunāgaputto kāḷāsoko nāma rājā pakkho ahosi.

Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikaṃ caramāno ‘‘vesālikā kira vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpentī’’ti sutvā ‘‘na kho panetaṃ patirūpaṃ yvāhaṃ dasabalassa sāsanavipattiṃ sutvā appossukko bhaveyyaṃ. Handāhaṃ adhammavādino niggahetvā dhammaṃ dīpemī’’ti cintento yena vesālī tadavasari. Tatra sudaṃ āyasmā yaso kākaṇḍakaputto vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Tena kho pana samayena vesālikā vajjiputtakā bhikkhū tadahuposathe kaṃsapātiṃ udakena pūretvā majjhe bhikkhusaṅghassa ṭhapetvā āgatāgate vesālike upāsake evaṃ vadanti – ‘‘dethāvuso, saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi, bhavissati saṅghassa parikkhārena karaṇīya’’nti sabbaṃ tāva vattabbaṃ, yāva ‘‘imāya pana vinayasaṅgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuṃ, tasmā ayaṃ dutiyasaṅgīti sattasatikāti vuccatī’’ti.

Evaṃ tasmiñca sannipāte dvādasa bhikkhusatasahassāni sannipatiṃsu āyasmatā yasena samussāhitā. Tesaṃ majjhe āyasmatā revatena puṭṭhena sabbakāmittherena vinayaṃ vissajjentena tāni dasa vatthūni vinicchitāni, adhikaraṇaṃ vūpasamitaṃ. Atha therā ‘‘puna dhammañca vinayañca saṅgāyissāmā’’ti tipiṭakadhare pattapaṭisambhide sattasate bhikkhū uccinitvā vesāliyaṃ vālikārāme sannipatitvā mahākassapattherena saṅgāyitasadisameva sabbaṃ sāsanamalaṃ sodhetvā puna piṭakavasena nikāyavasena aṅgavasena dhammakkhandhavasena ca sabbaṃ dhammañca vinayañca saṅgāyiṃsu. Ayaṃ saṅgīti aṭṭhahi māsehi niṭṭhitā. Yā loke –

Satehi sattahi katā, tena sattasatāti ca;

Pubbe kataṃ upādāya, dutiyāti ca vuccatīti.

Sā panāyaṃ –

Yehi therehi saṅgītā, saṅgīti tesu vissutā;

Sabbakāmī ca sāḷho ca, revato khujjasobhito.

Yaso ca sāṇasambhūto, ete saddhivihārikā;

Therā ānandatherassa, diṭṭhapubbā tathāgataṃ.

Sumano vāsabhagāmī ca, ñeyyā saddhivihārikā;

Dve ime anuruddhassa, diṭṭhapubbā tathāgataṃ.

Dutiyo pana saṅgīto, yehi therehi saṅgaho;

Sabbepi pannabhārā te, katakiccā anāsavāti.

Ayaṃ dutiyasaṅgīti.

Evamimaṃ dutiyasaṅgītiṃ saṅgāyitvā therā ‘‘uppajjissati nu kho anāgatepi sāsanassa evarūpaṃ abbuda’’nti olokayamānā imaṃ addasaṃsu – ‘‘ito vassasatassa upari aṭṭhārasame vasse pāṭaliputte dhammāsoko nāma rājā uppajjitvā sakalajambudīpe rajjaṃ kāressati. So buddhasāsane pasīditvā mahantaṃ lābhasakkāraṃ pavattayissati. Tato titthiyā lābhasakkāraṃ patthayamānā sāsane pabbajitvā sakaṃ sakaṃ diṭṭhiṃ paridīpessanti. Evaṃ sāsane mahantaṃ abbudaṃ uppajjissatī’’ti. Atha nesaṃ etadahosi – ‘‘kinnu kho mayaṃ etasmiṃ abbude uppanne sammukhā bhavissāma, na bhavissāmā’’ti. Atha te sabbeva tadā attano asammukhabhāvaṃ ñatvā ‘‘ko nu kho taṃ adhikaraṇaṃ vūpasametuṃ samattho bhavissatī’’ti sakalaṃ manussalokaṃ chakāmāvacaradevalokañca olokentā na kañci disvā brahmaloke tissaṃ nāma mahābrahmānaṃ addasaṃsu parittāyukaṃ uparibrahmalokūpapattiyā bhāvitamaggaṃ. Disvāna nesaṃ etadahosi – ‘‘sace mayaṃ etassa brahmuno manussaloke nibbattanatthāya ussāhaṃ kareyyāma, addhā esa moggalibrāhmaṇassa gehe paṭisandhiṃ gahessati. Tato ca mantehi palobhito nikkhamitvā pabbajissati. So evaṃ pabbajitvā sakalaṃ buddhavacanaṃ uggahetvā adhigatapaṭisambhido hutvā titthiye madditvā taṃ adhikaraṇaṃ vinicchitvā sāsanaṃ paggaṇhissatī’’ti.

Te brahmalokaṃ gantvā tissaṃ mahābrahmānaṃ etadavocuṃ – ‘‘ito vassasatassa upari aṭṭhārasame vasse sāsane mahantaṃ abbudaṃ uppajjissati. Mayañca sakalaṃ manussalokaṃ chakāmāvacaradevalokañca olokayamānā kañci sāsanaṃ paggahetuṃ samatthaṃ adisvā brahmalokaṃ vicinantā bhavantameva addasāma. Sādhu, sappurisa, manussaloke nibbattitvā dasabalassa sāsanaṃ paggaṇhituṃ paṭiññaṃ dehī’’ti.

Evaṃ vutte mahābrahmā, ‘‘ahaṃ kira sāsane uppannaṃ abbudaṃ sodhetvā sāsanaṃ paggahetuṃ samattho bhavissāmī’’ti haṭṭhapahaṭṭho udaggudaggo hutvā, ‘‘sādhū’’ti paṭissuṇitvā paṭiññaṃ adāsi. Therā brahmaloke taṃ karaṇīyaṃ tīretvā puna paccāgamiṃsu.

Tena kho pana samayena siggavatthero ca caṇḍavajjitthero ca dvepi navakā honti daharabhikkhū tipiṭakadharā pattapaṭisambhidā khīṇāsavā, te taṃ adhikaraṇaṃ na sampāpuṇiṃsu. Therā ‘‘tumhe, āvuso, amhākaṃ imasmiṃ adhikaraṇe no sahāyakā ahuvattha, tena vo idaṃ daṇḍakammaṃ hotu – ‘tisso nāma brahmā moggalibrāhmaṇassa gehe paṭisandhiṃ gaṇhissati, taṃ tumhākaṃ eko nīharitvā pabbājetu, eko buddhavacanaṃ uggaṇhāpetū’’’ti vatvā sabbepi yāvatāyukaṃ ṭhatvā –

Sabbakāmippabhutayo, tepi therā mahiddhikā;

Aggikkhandhāva lokamhi, jalitvā parinibbutā.

Dutiyaṃ saṅgahaṃ katvā, visodhetvāna sāsanaṃ;

Anāgatepi katvāna, hetuṃ saddhammasuddhiyā.

Khīṇāsavā vasippatthā, pabhinnapaṭisambhidā;

Aniccatāvasaṃ therā, tepi nāma upāgatā.

Evaṃ aniccataṃ jammiṃ, ñatvā durabhisambhavaṃ;

Taṃ pattuṃ vāyame dhīro, yaṃ niccaṃ amataṃ padanti.

Ettāvatā sabbākārena dutiyasaṅgītivaṇṇanā niṭṭhitā hoti.

Dutiyasaṅgītikathā niṭṭhitā

Tatiyasaṅgītikathā

Tissopi kho mahābrahmā brahmalokato cavitvā moggalibrāhmaṇassa gehe paṭisandhiṃ aggahesi. Siggavattheropi tassa paṭisandhiggahaṇato pabhuti satta vassāni brāhmaṇassa gehaṃ piṇḍāya pāvisi. Ekadivasampi uḷuṅkamattaṃ vā yāguṃ kaṭacchumattaṃ vā bhattaṃ nālattha. Sattannaṃ pana vassānaṃ accayena ekadivasaṃ ‘‘aticchatha, bhante’’ti vacanamattaṃ alattha. Taṃdivasameva brāhmaṇopi bahiddhā kiñci karaṇīyaṃ katvā āgacchanto paṭipathe theraṃ disvā, ‘‘bho pabbajita, amhākaṃ gehaṃ agamitthā’’ti āha. ‘‘Āma, brāhmaṇa, agamimhā’’ti. ‘‘Api kiñci labhitthā’’ti? ‘‘Āma, brāhmaṇa, labhimhā’’ti. So gehaṃ gantvā pucchi – ‘‘tassa pabbajitassa kiñci adatthā’’ti? ‘‘Na kiñci adamhā’’ti. Brāhmaṇo dutiyadivase gharadvāreyeva nisīdi ‘‘ajja pabbajitaṃ musāvādena niggahessāmī’’ti. Thero dutiyadivase brāhmaṇassa gharadvāraṃ sampatto. Brāhmaṇo theraṃ disvāva evamāha – ‘‘tumhe hiyyo amhākaṃ gehe kiñci aladdhāyeva ‘labhimhā’ti avocuttha. Vaṭṭati nu kho tumhākaṃ musāvādo’’ti! Thero āha – ‘‘mayaṃ, brāhmaṇa, tumhākaṃ gehe satta vassāni ‘aticchathā’ti vacanamattampi alabhitvā hiyyo ‘aticchathā’ti vacanamattaṃ labhimha; athetaṃ paṭisanthāraṃ upādāya evamavocumhā’’ti.

Brāhmaṇo cintesi – ‘‘ime paṭisanthāramattampi labhitvā ‘labhimhā’ti pasaṃsanti, aññaṃ kiñci khādanīyaṃ bhojanīyaṃ labhitvā kasmā na pasaṃsantī’’ti pasīditvā attano atthāya paṭiyāditabhattato kaṭacchumattaṃ bhikkhaṃ tadupiyañca byañjanaṃ dāpetvā ‘‘imaṃ bhikkhaṃ sabbakālaṃ tumhe labhissathā’’ti āha. So punadivasato pabhuti upasaṅkamantassa therassa upasamaṃ disvā bhiyyosomattāya pasīditvā theraṃ niccakālaṃ attano ghare bhattavissaggakaraṇatthāya yāci. Thero adhivāsetvā divase divase bhattakiccaṃ katvā gacchanto thokaṃ thokaṃ buddhavacanaṃ kathetvā gacchati. Sopi kho māṇavako soḷasavassuddesikoyeva tiṇṇaṃ vedānaṃ pāragū ahosi. Brahmalokato āgatasuddhasattassa āsane vā sayane vā añño koci nisajjitā vā nipajjitā vā natthi. So yadā ācariyagharaṃ gacchati, tadāssa mañcapīṭhaṃ setena vatthena paṭicchādetvā laggetvā ṭhapenti. Thero cintesi – ‘‘samayo dāni māṇavakaṃ pabbājetuṃ, cirañca me idhāgacchantassa, na ca kāci māṇavakena saddhiṃ kathā uppajjati. Handa dāni iminā upāyena pallaṅkaṃ nissāya uppajjissatī’’ti gehaṃ gantvā yathā tasmiṃ gehe ṭhapetvā māṇavakassa pallaṅkaṃ aññaṃ na kiñci āsanaṃ dissati tathā adhiṭṭhāsi. Brāhmaṇassa gehajano theraṃ disvā aññaṃ kiñci āsanaṃ apassanto māṇavakassa pallaṅkaṃ attharitvā therassa adāsi. Nisīdi thero pallaṅke. Māṇavakopi kho taṅkhaṇaññeva ācariyagharā āgamma theraṃ attano pallaṅke nisinnaṃ disvā kupito anattamano ‘‘ko mama pallaṅkaṃ samaṇassa paññapesī’’ti āha.

Thero bhattakiccaṃ katvā vūpasante māṇavakassa caṇḍikkabhāve evamāha – ‘‘kiṃ pana tvaṃ, māṇavaka, kiñci mantaṃ jānāsī’’ti? Māṇavako ‘‘bho pabbajita, mayi dāni mante ajānante aññe ke jānissantī’’ti vatvā, theraṃ pucchi – ‘‘tumhe pana mantaṃ jānāthā’’ti? ‘‘Puccha, māṇavaka, pucchitvā sakkā jānitu’’nti. Atha kho māṇavako tīsu vedesu sanighaṇḍukeṭubhesu sākkharappabhedesu itihāsapañcamesu yāni yāni gaṇṭhiṭṭhānāni, yesaṃ yesaṃ nayaṃ neva attanā passati nāpissa ācariyo addasa, tesu tesu theraṃ pucchi. Thero ‘‘pakatiyāpi tiṇṇaṃ vedānaṃ pāragū, idāni pana paṭisambhidāppatto, tenassa natthi tesaṃ pañhānaṃ vissajjane bhāro’’ti tāvadeva te pañhe vissajjetvā māṇavakaṃ āha – ‘‘māṇavaka, ahaṃ tayā bahuṃ pucchito; ahampi dāni taṃ ekaṃ pañhaṃ pucchāmi, byākarissasi me’’ti? ‘‘Āma, bho pabbajita, puccha byākarissāmī’’ti. Thero cittayamake imaṃ pañhaṃ pucchi –

‘‘Yassa cittaṃ uppajjati na nirujjhati tassa cittaṃ nirujjhissati nuppajjissati; yassa vā pana cittaṃ nirujjhissati nuppajjissati tassa cittaṃ uppajjati na nirujjhatī’’ti?

Māṇavo uddhaṃ vā adho vā harituṃ asakkonto ‘‘kiṃ nāma, bho pabbajita, ida’’nti āha. ‘‘Buddhamanto nāmāyaṃ, māṇavā’’ti. ‘‘Sakkā panāyaṃ, bho, mayhampi dātu’’nti. ‘‘Sakkā māṇava, amhehi gahitapabbajjaṃ gaṇhantassa dātu’’nti. Tato māṇavo mātāpitaro upasaṅkamitvā āha – ‘‘ayaṃ pabbajito buddhamantaṃ nāma jānāti, na ca attano santike apabbajitassa deti, ahaṃ etassa santike pabbajitvā mantaṃ uggaṇhissāmī’’ti.

Athassa mātāpitaro ‘‘pabbajitvāpi no putto mante gaṇhatu, gahetvā punāgamissatī’’ti maññamānā ‘‘uggaṇha, puttā’’ti anujāniṃsu. Thero dārakaṃ pabbājetvā dvattiṃsākārakammaṭṭhānaṃ tāva ācikkhi. So tattha parikammaṃ karonto nacirasseva sotāpattiphale patiṭṭhahi. Tato thero cintesi – ‘‘sāmaṇero sotāpattiphale patiṭṭhito, abhabbo dāni sāsanato nivattituṃ. Sace panassāhaṃ kammaṭṭhānaṃ vaḍḍhetvā katheyyaṃ, arahattaṃ pāpuṇeyya, appossukko bhaveyya buddhavacanaṃ gahetuṃ, samayo dāni naṃ caṇḍavajjittherassa santikaṃ pesetu’’nti. Tato āha – ‘‘ehi tvaṃ, sāmaṇera, therassa santikaṃ gantvā buddhavacanaṃ uggaṇha. Mama vacanena tañca ārogyaṃ puccha; evañca vadehi – ‘upajjhāyo maṃ, bhante, tumhākaṃ santikaṃ pahiṇī’ti. ‘Ko nāma te upajjhāyo’ti ca vutte ‘siggavatthero nāma, bhante’ti vadeyyāsi. ‘Ahaṃ ko nāmā’ti vutte evaṃ vadeyyāsi – ‘mama upajjhāyo, bhante, tumhākaṃ nāmaṃ jānātī’’’ti.

‘‘Evaṃ, bhante’’ti kho tisso sāmaṇero theraṃ abhivādetvā padakkhiṇaṃ katvā anupubbena caṇḍavajjittherassa santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Thero sāmaṇeraṃ pucchi – ‘‘kuto āgatosī’’ti? ‘‘Upajjhāyo maṃ, bhante, tumhākaṃ santikaṃ pahiṇī’’ti. ‘‘Ko nāma te upajjhāyo’’ti? ‘‘Siggavatthero nāma, bhante’’ti. ‘‘Ahaṃ ko nāmā’’ti? ‘‘Mama upajjhāyo, bhante, tumhākaṃ nāmaṃ jānātī’’ti. ‘‘Pattacīvaraṃ dāni paṭisāmehī’’ti. ‘‘Sādhu, bhante’’ti sāmaṇero pattacīvaraṃ paṭisāmetvā punadivase pariveṇaṃ sammajjitvā udakadantaponaṃ upaṭṭhāpesi. Thero tassa sammajjitaṭṭhānaṃ puna sammajji. Taṃ udakaṃ chaḍḍetvā aññaṃ udakaṃ āhari. Tañca dantakaṭṭhaṃ apanetvā aññaṃ dantakaṭṭhaṃ gaṇhi. Evaṃ satta divasāni katvā sattame divase puna pucchi. Sāmaṇero punapi pubbe kathitasadisameva kathesi. Thero ‘‘so vatāyaṃ brāhmaṇo’’ti sañjānitvā ‘‘kimatthaṃ āgatosī’’ti āha. ‘‘Buddhavacanaṃ uggaṇhatthāya, bhante’’ti. Thero ‘‘uggaṇha dāni, sāmaṇerā’’ti vatvā puna divasato pabhuti buddhavacanaṃ paṭṭhapesi. Tisso sāmaṇerova hutvā, ṭhapetvā vinayapiṭakaṃ sabbaṃ buddhavacanaṃ uggaṇhi saddhiṃ aṭṭhakathāya. Upasampannakāle pana avassikova samāno tipiṭakadharo ahosi. Ācariyupajjhāyā moggaliputtatissattherassa hatthe sakalaṃ buddhavacanaṃ patiṭṭhāpetvā yāvatāyukaṃ ṭhatvā parinibbāyiṃsu. Moggaliputtatissattheropi aparena samayena kammaṭṭhānaṃ vaḍḍhetvā arahattappatto bahūnaṃ dhammavinayaṃ vācesi.

Tena kho pana samayena bindusārassa rañño ekasataputtā ahesuṃ. Te sabbe asoko attanā saddhiṃ ekamātikaṃ tissakumāraṃ ṭhapetvā ghātesi. Ghātento ca cattāri vassāni anabhisittova rajjaṃ kāretvā catunnaṃ vassānaṃ accayena tathāgatassa parinibbānato dvinnaṃ vassasatānaṃ upari aṭṭhārasame vasse sakalajambudīpe ekarajjābhisekaṃ pāpuṇi. Abhisekānubhāvena cassa imā rājiddhiyo āgatā – mahāpathaviyā heṭṭhā yojanappamāṇe āṇā pavattati; tathā upari ākāse anotattadahato aṭṭhahi kājehi soḷasa pānīyaghaṭe divase divase devatā āharanti, yato sāsane uppannasaddho hutvā aṭṭha ghaṭe bhikkhusaṅghassa adāsi, dve ghaṭe saṭṭhimattānaṃ tipiṭakadharabhikkhūnaṃ, dve ghaṭe aggamahesiyā asandhimittāya, cattāro ghaṭe attanā paribhuñji; devatāeva himavante nāgalatādantakaṭṭhaṃ nāma atthi siniddhaṃ mudukaṃ rasavantaṃ taṃ divase divase āharanti, yena rañño ca mahesiyā ca soḷasannañca nāṭakitthisahassānaṃ saṭṭhimattānañca bhikkhusahassānaṃ devasikaṃ dantaponakiccaṃ nippajjati. Devasikameva cassa devatā agadāmalakaṃ agadaharītakaṃ suvaṇṇavaṇṇañca gandharasasampannaṃ ambapakkaṃ āharanti. Tathā chaddantadahato pañcavaṇṇanivāsanapāvuraṇaṃ pītakavaṇṇahatthapucchanapaṭakaṃ dibbañca pānakaṃ āharanti. Devasikameva panassa nhānagandhaṃ anuvilepanagandhaṃ pārupanatthāya asuttamayikaṃ sumanapupphapaṭaṃ mahārahañca añjanaṃ nāgabhavanato nāgarājāno āharanti. Chaddantadaheva uṭṭhitassa sālino nava vāhasahassāni divase divase sukā āharanti. Mūsikā nitthusakaṇe karonti, ekopi khaṇḍataṇḍulo na hoti, rañño sabbaṭṭhānesu ayameva taṇḍulo paribhogaṃ gacchati. Madhumakkhikā madhuṃ karonti. Kammārasālāsu acchā kūṭaṃ paharanti. Karavīkasakuṇā āgantvā madhurassaraṃ vikūjantā rañño balikammaṃ karonti.

Imāhi iddhīhi samannāgato rājā ekadivasaṃ suvaṇṇasaṅkhalikabandhanaṃ pesetvā catunnaṃ buddhānaṃ adhigatarūpadassanaṃ kappāyukaṃ kāḷaṃ nāma nāgarājānaṃ ānayitvā setacchattassa heṭṭhā mahārahe pallaṅke nisīdāpetvā anekasatavaṇṇehi jalaja thalajapupphehi suvaṇṇapupphehi ca pūjaṃ katvā sabbālaṅkārapaṭimaṇḍitehi soḷasahi nāṭakitthisahassehi samantato parikkhipitvā ‘‘anantañāṇassa tāva me saddhammavaracakkavattino sammāsambuddhassa rūpaṃ imesaṃ akkhīnaṃ āpāthaṃ karohī’’ti vatvā tena nimmitaṃ sakalasarīravippakiṇṇapuññappabhāvanibbattāsītānubyañjanapaṭimaṇḍitadvattiṃsamahāpurisalakkhaṇasassirīkatāya vikasitakamaluppalapuṇḍarīkapaṭimaṇḍitamiva salilatalaṃ tārāgaṇarasmijālavisadavipphuritasobhāsamujjalitamiva gaganatalaṃ nīlapītalohitādibhedavicitravaṇṇaraṃsivinaddhabyāmappabhāparikkhepavilāsitāya sañcāppabhānurāgaindadhanuvijjulatāparikkhittamiva kanakagirisikharaṃ nānāvirāgavimalaketumālāsamujjalitacārumatthakasobhaṃ nayanarasāyatanamiva brahmadevamanujanāgayakkhagaṇānaṃ buddharūpaṃ passanto satta divasāni akkhipūjaṃ nāma akāsi.

Rājā kira abhisekaṃ pāpuṇitvā tīṇiyeva saṃvaccharāni bāhirakapāsaṇḍaṃ pariggaṇhi. Catutthe saṃvacchare buddhasāsane pasīdi. Tassa kira pitā bindusāro brāhmaṇabhatto ahosi, so brāhmaṇānañca brāhmaṇajātiyapāsaṇḍānañca paṇḍaraṅgaparibbājakādīnaṃ saṭṭhisahassamattānaṃ niccabhattaṃ paṭṭhapesi. Asokopi pitarā pavattitaṃ dānaṃ attano antepure tatheva dadamāno ekadivasaṃ sīhapañjare ṭhito te upasamaparibāhirena ācārena bhuñjamāne asaṃyatindriye avinītairiyāpathe disvā cintesi – ‘‘īdisaṃ dānaṃ upaparikkhitvā yuttaṭṭhāne dātuṃ vaṭṭatī’’ti. Evaṃ cintetvā amacce āha – ‘‘gacchatha, bhaṇe, attano attano sādhusammate samaṇabrāhmaṇe antepuraṃ atiharatha, dānaṃ dassāmā’’ti. Amaccā ‘‘sādhu, devā’’ti rañño paṭissuṇitvā te te paṇḍaraṅgaparibbājakājīvakanigaṇṭhādayo ānetvā ‘‘ime, mahārāja, amhākaṃ arahanto’’ti āhaṃsu.

Atha rājā antepure uccāvacāni āsanāni paññapetvā ‘‘āgacchantū’’ti vatvā āgatāgate āha – ‘‘attano attano patirūpe āsane nisīdathā’’ti. Tesu ekacce bhaddapīṭhakesu, ekacce phalakapīṭhakesu nisīdiṃsu. Te disvā rājā ‘‘natthi nesaṃ anto sāro’’ti ñatvā tesaṃ anurūpaṃ khādanīyaṃ bhojanīyaṃ datvā uyyojesi.

Evaṃ gacchante kāle ekadivasaṃ rājā sīhapañjare ṭhito addasa nigrodhasāmaṇeraṃ rājaṅgaṇena gacchantaṃ dantaṃ guttaṃ santindriyaṃ iriyāpathasampannaṃ. Ko panāyaṃ nigrodho nāma? Bindusārarañño jeṭṭhaputtassa sumanarājakumārassa putto.

Tatrāyaṃ anupubbikathā

Bindusārarañño kira dubbalakāleyeva asokakumāro attanā laddhaṃ ujjenīrajjaṃ pahāya āgantvā sabbanagaraṃ attano hatthagataṃ katvā sumanarājakumāraṃ aggahesi. Taṃdivasameva sumanassa rājakumārassa sumanā nāma devī paripuṇṇagabbhā ahosi. Sā aññātakavesena nikkhamitvā avidūre aññataraṃ caṇḍālagāmaṃ sandhāya gacchantī jeṭṭhakacaṇḍālassa gehato avidūre aññatarasmiṃ nigrodharukkhe adhivatthāya devatāya ‘‘ito ehi, sumane’’ti vadantiyā saddaṃ sutvā tassā samīpaṃ gatā. Devatā attano ānubhāvena ekaṃ sālaṃ nimminitvā ‘‘ettha vasāhī’’ti adāsi. Sā taṃ sālaṃ pāvisi. Gatadivaseyeva ca puttaṃ vijāyi. Sā tassa nigrodhadevatāya pariggahitattā ‘‘nigrodho’’ tveva nāmaṃ akāsi. Jeṭṭhakacaṇḍālo diṭṭhadivasato pabhuti taṃ attano sāmidhītaraṃ viya maññamāno nibaddhavattaṃ paṭṭhapesi. Rājadhītā tattha satta vassāni vasi. Nigrodhakumāropi sattavassiko jāto. Tadā mahāvaruṇatthero nāma eko arahā dārakassa hetusampadaṃ disvā rakkhitvā tattha viharamāno ‘‘sattavassiko dāni dārako, kālo naṃ pabbājetu’’nti cintetvā rājadhītāya ārocāpetvā nigrodhakumāraṃ pabbājesi. Kumāro khuraggeyeva arahattaṃ pāpuṇi. So ekadivasaṃ pātova sarīraṃ jaggitvā ācariyupajjhāyavattaṃ katvā pattacīvaramādāya ‘‘mātuupāsikāya gehadvāraṃ gacchāmī’’ti nikkhami. Mātunivāsanaṭṭhānañcassa dakkhiṇadvārena nagaraṃ pavisitvā nagaramajjhena gantvā pācīnadvārena nikkhamitvā gantabbaṃ hoti.

Tena ca samayena asoko dhammarājā pācīnadisābhimukho sīhapañjare caṅkamati. Taṅkhaṇaññeva nigrodho rājaṅgaṇaṃ sampāpuṇi santindriyo santamānaso yugamattaṃ pekkhamāno. Tena vuttaṃ – ‘‘ekadivasaṃ rājā sīhapañjare ṭhito addasa nigrodhasāmaṇeraṃ rājaṅgaṇena gacchantaṃ dantaṃ guttaṃ santindriyaṃ iriyāpathasampanna’’nti. Disvā panassa etadahosi – ‘‘ayaṃ jano sabbopi vikkhittacitto bhantamigappaṭibhāgo. Ayaṃ pana dārako avikkhittacitto ativiya cassa ālokitavilokitaṃ samiñjanapasāraṇañca sobhati. Addhā etassa abbhantare lokuttaradhammo bhavissatī’’ti rañño saha dassaneneva sāmaṇere cittaṃ pasīdi, pemaṃ saṇṭhahi. Kasmā? Pubbe hi kira puññakaraṇakāle esa rañño jeṭṭhabhātā vāṇijako ahosi. Vuttampi hetaṃ –

‘‘Pubbe va sannivāsena, paccuppannahitena vā;

Evaṃ taṃ jāyate pemaṃ, uppalaṃ va yathodake’’ti. (jā. 1.2.174);

Atha rājā sañjātapemo sabahumāno ‘‘etaṃ sāmaṇeraṃ pakkosathā’’ti amacce pesesi. ‘‘Te aticirāyantī’’ti puna dve tayo pesesi – ‘‘turitaṃ āgacchatū’’ti. Sāmaṇero attano pakatiyā eva agamāsi. Rājā patirūpamāsanaṃ ñatvā ‘‘nisīdathā’’ti āha. So ito cito ca viloketvā ‘‘natthi dāni aññe bhikkhū’’ti samussitasetacchattaṃ rājapallaṅkaṃ upasaṅkamitvā pattaggahaṇatthāya rañño ākāraṃ dassesi. Rājā taṃ pallaṅkasamīpaṃ upagacchantaṃyeva disvā cintesi – ‘‘ajjeva dāni ayaṃ sāmaṇero imassa gehassa sāmiko bhavissatī’’ti sāmaṇero rañño hatthe pattaṃ datvā pallaṅkaṃ abhiruhitvā nisīdi. Rājā attano atthāya sampāditaṃ sabbaṃ yāgukhajjakabhattavikatiṃ upanāmesi. Sāmaṇero attano yāpanīyamattakameva sampaṭicchi. Bhattakiccāvasāne rājā āha – ‘‘satthārā tumhākaṃ dinnovādaṃ jānāthā’’ti? ‘‘Jānāmi, mahārāja, ekadesenā’’ti. ‘‘Tāta, mayhampi naṃ kathehī’’ti. ‘‘Sādhu, mahārājā’’ti rañño anurūpaṃ dhammapade appamādavaggaṃ anumodanatthāya abhāsi.

Rājā pana ‘‘appamādo amatapadaṃ, pamādo maccuno pada’’nti sutvāva ‘‘aññātaṃ, tāta, pariyosāpehī’’ti āha. Anumodanāvasāne ca ‘‘aṭṭha te, tāta, dhuvabhattāni dammī’’ti āha. Sāmaṇero āha – ‘‘etāni ahaṃ upajjhāyassa dammi, mahārājā’’ti. ‘‘Ko ayaṃ, tāta, upajjhāyo nāmā’’ti? ‘‘Vajjāvajjaṃ disvā codetā sāretā ca, mahārājā’’ti. ‘‘Aññānipi te, tāta, aṭṭha dammī’’ti. ‘‘Etāni ācariyassa dammi, mahārājā’’ti. ‘‘Ko ayaṃ, tāta, ācariyo nāmā’’ti? ‘‘Imasmiṃ sāsane sikkhitabbakadhammesu patiṭṭhāpetā, mahārājā’’ti. ‘‘Sādhu, tāta, aññānipi te aṭṭha dammī’’ti. ‘‘Etānipi bhikkhusaṅghassa dammi, mahārājā’’ti. ‘‘Ko ayaṃ, tāta, bhikkhusaṅgho nāmā’’ti? ‘‘Yaṃ nissāya, mahārāja, amhākaṃ ācariyupajjhāyānañca mama ca pabbajjā ca upasampadā cā’’ti. Rājā bhiyyoso mattāya tuṭṭhacitto āha – ‘‘aññānipi te, tāta, aṭṭha dammī’’ti. Sāmaṇero ‘‘sādhū’’ti sampaṭicchitvā punadivase dvattiṃsa bhikkhū gahetvā rājantepuraṃ pavisitvā bhattakiccamakāsi. Rājā ‘‘aññepi dvattiṃsa bhikkhū tumhehi saddhiṃ sve bhikkhaṃ gaṇhantū’’ti eteneva upāyena divase divase vaḍḍhāpento saṭṭhisahassānaṃ brāhmaṇaparibbājakādīnaṃ bhattaṃ upacchinditvā antonivesane saṭṭhisahassānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapesi nigrodhatthere gateneva pasādena. Nigrodhattheropi rājānaṃ saparisaṃ tīsu saraṇesu pañcasu ca sīlesu patiṭṭhāpetvā buddhasāsane pothujjanikena pasādena acalappasādaṃ katvā patiṭṭhāpesi. Puna rājā asokārāmaṃ nāma mahāvihāraṃ kāretvā saṭṭhisahassānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapesi. Sakalajambudīpe caturāsītiyā nagarasahassesu caturāsītivihārasahassāni kārāpesi caturāsītisahassacetiyapaṭimaṇḍitāni dhammeneva, no adhammena.

Ekadivasaṃ kira rājā asokārāme mahādānaṃ datvā saṭṭhisahassabhikkhusaṅghassa majjhe nisajja saṅghaṃ catūhi paccayehi pavāretvā imaṃ pañhaṃ pucchi – ‘‘bhante, bhagavatā desitadhammo nāma kittako hotī’’ti? ‘‘Aṅgato, mahārāja, navaṅgāni, khandhato caturāsītidhammakkhandhasahassānī’’ti. Rājā dhamme pasīditvā ‘‘ekekaṃ dhammakkhandhaṃ ekekavihārena pūjessāmī’’ti ekadivasameva channavutikoṭidhanaṃ visajjetvā amacce āṇāpesi – ‘‘etha, bhaṇe, ekamekasmiṃ nagare ekamekaṃ vihāraṃ kārāpentā caturāsītiyā nagarasahassesu caturāsītivihārasahassāni kārāpethā’’ti. Sayañca asokārāme asokamahāvihāratthāya kammaṃ paṭṭhapesi. Saṅgho indaguttattheraṃ nāma mahiddhikaṃ mahānubhāvaṃ khīṇāsavaṃ navakammādhiṭṭhāyakaṃ adāsi. Thero yaṃ yaṃ na niṭṭhāti taṃ taṃ attano ānubhāvena niṭṭhāpesi. Evampi tīhi saṃvaccharehi vihārakammaṃ niṭṭhāpesi. Ekadivasameva sabbanagarehi paṇṇāni āgamiṃsu.

Amaccā rañño ārocesuṃ – ‘‘niṭṭhitāni, deva, caturāsītivihārasahassānī’’ti. Rājā nagare bheriṃ carāpesi – ‘‘ito sattannaṃ divasānaṃ accayena vihāramaho bhavissati. Sabbe aṭṭha sīlaṅgāni samādiyitvā antonagare ca bahinagare ca vihāramahaṃ paṭiyādentū’’ti. Tato sattannaṃ divasānaṃ accayena sabbālaṅkāravibhūsitāya anekasatasahassasaṅkhyāya caturaṅginiyā senāya parivuto devaloke amaravatiyā rājadhāniyā sirito adhikatarasassirīkaṃ viya nagaraṃ kātukāmena ussāhajātena mahājanena alaṅkatapaṭiyattaṃ nagaraṃ anuvicaranto vihāraṃ gantvā bhikkhusaṅghassa majjhe aṭṭhāsi.

Tasmiñca khaṇe sannipatitā asīti bhikkhukoṭiyo ahesuṃ, bhikkhunīnañca channavutisatasahassāni. Tattha khīṇāsavabhikkhūyeva satasahassasaṅkhyā ahesuṃ. Tesaṃ etadahosi – ‘‘sace rājā attano adhikāraṃ anavasesaṃ passeyya ativiya buddhasāsane pasīdeyyā’’ti. Tato lokavivaraṇaṃ nāma pāṭihāriyaṃ akaṃsu. Rājā asokārāme ṭhitova catuddisā anuvilokento samantato samuddapariyantaṃ jambudīpaṃ passati caturāsītiñca vihārasahassāni uḷārāya vihāramahapūjāya virocamānāni. So taṃ vibhūtiṃ passamāno uḷārena pītipāmojjena samannāgato ‘‘atthi pana aññassapi kassaci evarūpaṃ pītipāmojjaṃ uppannapubba’’nti cintento bhikkhusaṅghaṃ pucchi – ‘‘bhante, amhākaṃ lokanāthassa dasabalassa sāsane ko mahāpariccāgaṃ pariccaji. Kassa pariccāgo mahantoti? Bhikkhusaṅgho moggaliputtatissattherassa bhāraṃ akāsi. Thero āha – ‘‘mahārāja, dasabalassa sāsane paccayadāyako nāma tayā sadiso dharamānepi tathāgate na koci ahosi, taveva pariccāgo mahā’’ti. Rājā therassa vacanaṃ sutvā uḷārena pītipāmojjena nirantaraṃ phuṭṭhasarīro hutvā cintesi – ‘‘natthi kira mayā sadiso paccayadāyako, mayhaṃ kira pariccāgo mahā, ahaṃ kira deyyadhammena sāsanaṃ paggaṇhāmi. Kiṃ panāhaṃ evaṃ sati sāsanassa dāyādo homi, na homī’’ti. Tato bhikkhusaṅghaṃ pucchi – ‘‘bhavāmi nu kho ahaṃ, bhante, sāsanassa dāyādo’’ti?

Tato moggaliputtatissatthero rañño idaṃ vacanaṃ sutvā rājaputtassa mahindassa upanissayasampattiṃ sampassamāno ‘‘sace ayaṃ kumāro pabbajissati sāsanassa ativiya vuḍḍhi bhavissatī’’ti cintetvā rājānaṃ etadavoca – ‘‘na kho, mahārāja, ettāvatā sāsanassa dāyādo hoti; apica kho paccayadāyakoti vā upaṭṭhākoti vā saṅkhyaṃ gacchati. Yopi hi, mahārāja, pathavito yāva brahmalokaparimāṇaṃ paccayarāsiṃ dadeyya sopi ‘sāsane dāyādo’ti saṅkhyaṃ na gacchatī’’ti. ‘‘Atha kathaṃ carahi, bhante, sāsanassa dāyādo hotī’’ti? ‘‘Yo hi koci, mahārāja, aḍḍho vā daliddo vā attano orasaṃ puttaṃ pabbājeti – ayaṃ vuccati, mahārāja, dāyādo sāsanassā’’ti.

Evaṃ vutte asoko rājā ‘‘ahaṃ kira evarūpaṃ pariccāgaṃ katvāpi neva sāsanassa dāyādabhāvaṃ patto’’ti sāsane dāyādabhāvaṃ patthayamāno ito cito ca viloketvā addasa mahindakumāraṃ avidūre ṭhitaṃ. Disvānassa etadahosi – ‘‘kiñcāpi ahaṃ imaṃ kumāraṃ tissakumārassa pabbajitakālato pabhuti oparajje ṭhapetukāmo, atha kho oparajjatopi pabbajjāva uttamā’’ti. Tato kumāraṃ āha – ‘‘sakkhasi tvaṃ, tāta, pabbajitu’’nti? Kumāro pakatiyāpi tissakumārassa pabbajitakālato pabhuti pabbajitukāmova rañño vacanaṃ sutvā ativiya pāmojjajāto hutvā āha – ‘‘pabbajāmi, deva, maṃ pabbājetvā tumhe sāsanadāyādā hothā’’ti.

Tena ca samayena rājadhītā saṅghamittāpi tasmiṃyeva ṭhāne ṭhitā hoti. Tassā ca sāmiko aggibrahmā nāma kumāro yuvarājena tissakumārena saddhiṃ pabbajito hoti. Rājā taṃ disvā āha – ‘‘tvampi, amma, pabbajituṃ sakkhasī’’ti? ‘‘Sādhu, tāta, sakkomī’’ti. Rājā puttānaṃ manaṃ labhitvā pahaṭṭhacitto bhikkhusaṅghaṃ etadavoca – ‘‘bhante, ime dārake pabbājetvā maṃ sāsane dāyādaṃ karothā’’ti. Saṅgho rañño vacanaṃ sampaṭicchitvā kumāraṃ moggaliputtatissattherena upajjhāyena mahādevattherena ca ācariyena pabbājesi. Majjhantikattherena ācariyena upasampādesi. Tadā kira kumāro paripuṇṇavīsativassova hoti. So tasmiṃyeva upasampadasīmamaṇḍale saha paṭisambhidāhi arahattaṃ pāpuṇi. Saṅghamittāyapi rājadhītāya ācariyā āyupālittherī nāma, upajjhāyā pana dhammapālittherī nāma ahosi. Tadā saṅghamittā aṭṭhārasavassā hoti. Taṃ pabbajitamattaṃ tasmiṃyeva sīmamaṇḍale sikkhāya patiṭṭhāpesuṃ. Ubhinnaṃ pabbajitakāle rājā chabbassābhiseko hoti.

Atha mahindatthero upasampannakālato pabhuti attano upajjhāyasseva santike dhammañca vinayañca pariyāpuṇanto dvepi saṅgītiyo ārūḷhaṃ tipiṭakasaṅgahitaṃ sāṭṭhakathaṃ sabbaṃ theravādaṃ tiṇṇaṃ vassānaṃ abbhantare uggahetvā attano upajjhāyassa antevāsikānaṃ sahassamattānaṃ bhikkhūnaṃ pāmokkho ahosi. Tadā asoko dhammarājā navavassābhiseko hoti. Rañño pana aṭṭhavassābhisekakāleyeva kontaputtatissatthero byādhipaṭikammatthaṃ bhikkhācāravattena āhiṇḍanto pasatamattaṃ sappiṃ alabhitvā byādhibalena parikkhīṇāyusaṅkhāro bhikkhusaṅghaṃ appamādena ovaditvā ākāse pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā parinibbāyi. Rājā taṃ pavattiṃ sutvā therassa sakkāraṃ katvā ‘‘mayi nāma rajjaṃ kārente evaṃ bhikkhūnaṃ paccayā dullabhā’’ti nagarassa catūsu dvāresu pokkharaṇiyo kārāpetvā bhesajjassa pūrāpetvā dāpesi.

Tena kira samayena pāṭaliputtassa catūsu dvāresu cattāri satasahassāni, sabhāyaṃ satasahassanti divase divase pañcasatasahassāni rañño uppajjanti. Tato rājā nigrodhattherassa devasikaṃ satasahassaṃ visajjesi. Buddhassa cetiye gandhamālādīhi pūjanatthāya satasahassaṃ. Dhammassa satasahassaṃ, taṃ dhammadharānaṃ bahussutānaṃ catupaccayatthāya upanīyati. Saṅghassa satasahassaṃ, catūsu dvāresu bhesajjatthāya satasahassaṃ. Evaṃ sāsane uḷāro lābhasakkāro nibbatti.

Titthiyā parihīnalābhasakkārā antamaso ghāsacchādanampi alabhantā lābhasakkāraṃ patthayamānā sāsane pabbajitvā sakāni sakāni diṭṭhigatāni ‘‘ayaṃ dhammo, ayaṃ vinayo’’ti dīpenti. Pabbajjaṃ alabhamānāpi sayameva muṇḍetvā kāsāyāni vatthāni acchādetvā vihāresu vicarantā uposathampi pavāraṇampi saṅghakammampi gaṇakammampi pavisanti. Bhikkhū tehi saddhiṃ uposathaṃ na karonti. Tadā moggaliputtatissatthero ‘‘uppannaṃ dāni idaṃ adhikaraṇaṃ, taṃ nacirasseva kakkhaḷaṃ bhavissati. Na kho panetaṃ sakkā imesaṃ majjhe vasantena vūpasametu’’nti mahindattherassa gaṇaṃ nīyyātetvā attanā phāsuvihārena viharitukāmo ahogaṅgapabbataṃ agamāsi. Tepi kho titthiyā bhikkhusaṅghena dhammena vinayena satthusāsanena niggayhamānāpi dhammavinayānulomāya paṭipattiyā asaṇṭhahantā anekarūpaṃ sāsanassa abbudañca malañca kaṇṭakañca samuṭṭhāpesuṃ. Keci aggiṃ paricaranti, keci pañcātapena tāpenti, keci ādiccaṃ anuparivattanti, keci ‘‘dhammañca vinayañca vobhindissāmā’’ti paggaṇhiṃsu. Tadā bhikkhusaṅgho na tehi saddhiṃ uposathaṃ vā pavāraṇaṃ vā akāsi. Asokārāme sattavassāni uposatho upacchijji. Raññopi etamatthaṃ ārocesuṃ. Rājā ekaṃ amaccaṃ āṇāpesi – ‘‘vihāraṃ gantvā adhikaraṇaṃ vūpasametvā uposathaṃ kārāpehī’’ti. Amacco rājānaṃ paṭipucchituṃ avisahanto aññe amacce upasaṅkamitvā āha – ‘‘rājā maṃ ‘vihāraṃ gantvā adhikaraṇaṃ vūpasametvā uposathaṃ kārāpehī’ti pahiṇi. Kathaṃ nu kho adhikaraṇaṃ vūpasammatī’’ti? Te āhaṃsu – ‘‘mayaṃ evaṃ sallakkhema – ‘yathā nāma paccantaṃ vūpasamentā core ghātenti, evameva ye uposathaṃ na karonti, te māretukāmo rājā bhavissatī’’’ti. Atha so amacco vihāraṃ gantvā bhikkhusaṅghaṃ sannipātetvā āha – ‘‘ahaṃ raññā ‘uposathaṃ kārāpehī’ti pesito. Karotha dāni, bhante, uposatha’’nti. Bhikkhū ‘‘na mayaṃ titthiyehi saddhiṃ uposathaṃ karomā’’ti āhaṃsu. Atha amacco therāsanato paṭṭhāya asinā sīsāni pātetuṃ āraddho.

Addasā kho tissatthero taṃ amaccaṃ tathā vippaṭipannaṃ. Tissatthero nāma na yo vā so vā, rañño ekamātiko bhātā tissakumāro nāma, taṃ kira rājā pattābhiseko oparajje ṭhapesi. So ekadivasaṃ vanacāraṃ gato addasa mahantaṃ migasaṅghaṃ cittakīḷāya kīḷantaṃ. Disvānassa etadahosi – ‘‘ime tāva tiṇabhakkhā migā evaṃ kīḷanti, ime pana samaṇā rājakule paṇītāni bhojanāni bhuñjitvā mudukāsu seyyāsu sayamānā kiṃ nāma kīḷitaṃ na kīḷissantī’’ti! So tato āgantvā imaṃ attano vitakkaṃ rañño ārocesi. Rājā ‘‘aṭṭhāne kukkuccāyitaṃ kumārena! Handa, naṃ evaṃ saññāpessāmī’’ti ekadivasaṃ kenaci kāraṇena kuddho viya hutvā ‘‘ehi sattadivasena rajjaṃ sampaṭiccha, tato taṃ ghātessāmī’’ti maraṇabhayena tajjetvā tamatthaṃ saññāpesi. So kira kumāro ‘‘sattame maṃ divase māressatī’’ti na cittarūpaṃ nhāyi, na bhuñji, na supi, ativiya lūkhasarīro ahosi. Tato naṃ rājā pucchi – ‘‘kissa tvaṃ evarūpo jāto’’ti? ‘‘Maraṇabhayena, devā’’ti. ‘‘Are, tvaṃ nāma paricchinnamaraṇaṃ sampassamāno vissattho na kīḷasi? Bhikkhū assāsapassāsanibaddhaṃ maraṇaṃ pekkhamānā kathaṃ kīḷissantī’’ti! Tato pabhuti kumāro sāsane pasīdi.

So puna ekadivasaṃ migavaṃ nikkhamitvā araññe anuvicaramāno addasa yonakamahādhammarakkhitattheraṃ aññatarena hatthināgena sālasākhaṃ gahetvā bījiyamānaṃ nisinnaṃ. Disvā pāmojjajāto cintesi – ‘‘kadā nu kho ahampi ayaṃ mahāthero viya pabbajeyyaṃ! Siyā nu kho so divaso’’ti. Thero tassāsayaṃ viditvā tassa passantasseva ākāse uppatitvā asokārāme pokkharaṇiyā udakatale ṭhatvā cīvarañca uttarāsaṅgañca ākāse laggetvā nhāyituṃ āraddho.

Kumāro therassānubhāvaṃ disvā ativiya pasanno ‘‘ajjeva pabbajissāmī’’ti nivattitvā rañño ārocesi – ‘‘pabbajissāmahaṃ, devā’’ti. Rājā anekappakāraṃ yācitvāpi taṃ nivattetuṃ asakkonto asokārāmagamanīyamaggaṃ alaṅkārāpetvā kumāraṃ chaṇavesaṃ gāhāpetvā alaṅkatāya senāya parivārāpetvā vihāraṃ nesi. ‘‘Yuvarājā kira pabbajissatī’’ti sutvā bahū bhikkhū pattacīvarāni paṭiyādesuṃ. Kumāro padhānagharaṃ gantvā mahādhammarakkhitattherasseva santike pabbaji saddhiṃ purisasatasahassena. Kumārassa pana anupabbajitānaṃ gaṇanaparicchedo natthi. Kumāro rañño catuvassābhisekakāle pabbajito. Athaññopi rañño bhāgineyyo saṅghamittāya sāmiko aggibrahmā nāma kumāro atthi. Saṅghamittā taṃ paṭicca ekameva puttaṃ vijāyi. Sopi ‘‘yuvarājā pabbajito’’ti sutvā rājānaṃ upasaṅkamitvā – ‘‘ahampi, deva, pabbajissāmī’’ti yāci. ‘‘Pabbaja, tātā’’ti ca raññā anuññāto taṃdivasameva pabbaji.

Evaṃ anupabbajito, uḷāravibhavena khattiyajanena;

Rañño kaniṭṭhabhātā, tissattheroti viññeyyo.

So taṃ amaccaṃ tathā vippaṭipannaṃ disvā cintesi – ‘‘na rājā there mārāpetuṃ pahiṇeyya; addhā imassevetaṃ amaccassa duggahitaṃ bhavissatī’’ti gantvā sayaṃ tassa āsanne āsane nisīdi. So theraṃ sañjānitvā satthaṃ nipātetuṃ avisahanto gantvā rañño ārocesi – ‘‘ahaṃ, deva, uposathaṃ kātuṃ anicchantānaṃ ettakānaṃ nāma bhikkhūnaṃ sīsāni pātesiṃ; atha ayyassa tissattherassa paṭipāṭi sampattā, kinti karomī’’ti? Rājā sutvāva – ‘‘are! Kiṃ pana, tvaṃ, mayā bhikkhū ghātetuṃ pesito’’ti tāvadeva sarīre uppannadāho hutvā vihāraṃ gantvā there bhikkhū pucchi – ‘‘ayaṃ, bhante, amacco mayā anāṇattova evaṃ akāsi, kassa nu kho iminā pāpena bhavitabba’’nti? Ekacce therā, ‘‘ayaṃ tava vacanena akāsi, tuyhetaṃ pāpa’’nti āhaṃsu. Ekacce ‘‘ubhinnampi vo etaṃ pāpa’’nti āhaṃsu. Ekacce evamāhaṃsu – ‘‘kiṃ pana te, mahārāja, atthi cittaṃ ‘ayaṃ gantvā bhikkhū ghātetū’’’ti? ‘‘Natthi, bhante, kusalādhippāyo ahaṃ pesesiṃ – ‘samaggo bhikkhusaṅgho uposathaṃ karotū’’’ti. ‘‘Sace tvaṃ kusalādhippāyo, natthi tuyhaṃ pāpaṃ, amaccassevetaṃ pāpa’’nti. Rājā dveḷhakajāto āha – ‘‘atthi nu kho, bhante, koci bhikkhu mametaṃ dveḷhakaṃ chinditvā sāsanaṃ paggahetuṃ samattho’’ti? ‘‘Atthi, mahārāja, moggaliputtatissatthero nāma, so te imaṃ dveḷhakaṃ chinditvā sāsanaṃ paggaṇhituṃ samattho’’ti. Rājā tadaheva cattāro dhammakathike ekekabhikkhusahassaparivāre, cattāro ca amacce ekekapurisasahassaparivāre ‘‘theraṃ gaṇhitvā āgacchathā’’ti pesesi. Te gantvā ‘‘rājā pakkosatī’’ti āhaṃsu. Thero nāgacchi. Dutiyampi kho rājā aṭṭha dhammakathike, aṭṭha ca amacce sahassasahassaparivāreyeva pesesi – ‘‘‘rājā, bhante, pakkosatī’ti vatvā gaṇhitvāva āgacchathā’’ti. Te tatheva āhaṃsu. Dutiyampi thero nāgacchi. Rājā there pucchi – ‘‘ahaṃ, bhante, dvikkhattuṃ pahiṇiṃ; kasmā thero nāgacchatī’’ti? ‘‘‘Rājā pakkosatī’ti vuttattā, mahārāja, nāgacchati. Evaṃ pana vutte āgaccheyya ‘sāsanaṃ, bhante, osīdati, amhākaṃ sāsanaṃ paggahatthāya sahāyakā hothā’’’ti. Atha rājā tathā vatvā soḷasa dhammakathike, soḷasa ca amacce sahassasahassaparivāre pesesi. Bhikkhū ca paṭipucchi – ‘‘mahallako nu kho, bhante, thero daharo nu kho’’ti? ‘‘Mahallako, mahārājā’’ti. ‘‘Vayhaṃ vā sivikaṃ vā abhiruhissati, bhante’’ti? ‘‘Nābhiruhissati, mahārājā’’ti. ‘‘Kuhiṃ, bhante, thero vasatī’’ti? ‘‘Upari gaṅgāya, mahārājā’’ti. Rājā āha – ‘‘tena hi, bhaṇe, nāvāsaṅghāṭaṃ bandhitvā tattheva theraṃ nisīdāpetvā dvīsupi tīresu ārakkhaṃ saṃvidhāya theraṃ ānethā’’ti. Bhikkhū ca amaccā ca therassa santikaṃ gantvā rañño sāsanaṃ ārocesuṃ.

Thero sutvā ‘‘yaṃ kho ahaṃ mūlato paṭṭhāya sāsanaṃ paggaṇhissāmīti pabbajitomhi. Ayaṃ dāni me so kālo anuppatto’’ti cammakhaṇḍaṃ gaṇhitvāva uṭṭhahi. Atha ‘‘thero sve pāṭaliputtaṃ sampāpuṇissatī’’ti rattibhāge rājā supinaṃ addasa. Evarūpo supino ahosi – ‘‘sabbaseto hatthināgo āgantvā rājānaṃ sīsato paṭṭhāya parāmasitvā dakkhiṇahatthe aggahesī’’ti. Punadivase rājā supinajjhāyake pucchi – ‘‘mayā evarūpo supino diṭṭho, kiṃ me bhavissatī’’ti? Eko taṃ, ‘‘mahārāja, samaṇanāgo dakkhiṇahatthe gaṇhissatī’’ti. Atha rājā tāvadeva ‘‘thero āgato’’ti sutvā gaṅgātīraṃ gantvā nadiṃ otaritvā abbhuggacchanto jāṇumatte udake theraṃ sampāpuṇitvā therassa nāvāto otarantassa hatthaṃ adāsi. Thero rājānaṃ dakkhiṇahatthe aggahesi. Taṃ disvā asiggāhā ‘‘therassa sīsaṃ pātessāmā’’ti kosato asiṃ abbāhiṃsu. Kasmā? Etaṃ kira cārittaṃ rājakulesu – ‘‘yo rājānaṃ hatthe gaṇhati tassa asinā sīsaṃ pātetabba’’nti. Rājā chāyaṃyeva disvā āha – ‘‘pubbepi ahaṃ bhikkhūsu viraddhakāraṇā assādaṃ na vindāmi, mā kho there virajjhitthā’’ti. Thero pana kasmā rājānaṃ hatthe aggahesīti? Yasmā raññā pañhaṃ pucchanatthāya pakkosāpito tasmā ‘‘antevāsiko me aya’’nti aggahesi.

Rājā theraṃ attano uyyānaṃ netvā bāhirato tikkhattuṃ parivārāpetvā ārakkhaṃ ṭhapetvā sayameva therassa pāde dhovitvā telena makkhetvā therassa santike nisīditvā ‘‘paṭibalo nu kho thero mama kaṅkhaṃ chinditvā uppannaṃ adhikaraṇaṃ vūpasametvā sāsanaṃ paggaṇhitu’’nti vīmaṃsanatthāya ‘‘ahaṃ, bhante, ekaṃ pāṭihāriyaṃ daṭṭhukāmo’’ti āha. ‘‘Kataraṃ pāṭihāriyaṃ daṭṭhukāmosi, mahārājā’’ti? ‘‘Pathavīkampanaṃ, bhante’’ti. ‘‘Sakalapathavīkampanaṃ daṭṭhukāmosi, mahārāja, padesapathavīkampana’’nti? ‘‘Kataraṃ panettha, bhante, dukkara’’nti? ‘‘Kiṃ nu kho, mahārāja, kaṃsapātiyā udakapuṇṇāya sabbaṃ udakaṃ kampetuṃ dukkaraṃ; udāhu upaḍḍha’’nti? ‘‘Upaḍḍhaṃ, bhante’’ti. ‘‘Evameva kho, mahārāja, padesapathavīkampanaṃ dukkara’’nti. ‘‘Tena hi, bhante, padesapathavīkampanaṃ passissāmī’’ti. ‘‘Tena hi, mahārāja, samantato yojane puratthimāya disāya ekena cakkena sīmaṃ akkamitvā ratho tiṭṭhatu; dakkhiṇāya disāya dvīhi pādehi sīmaṃ akkamitvā asso tiṭṭhatu; pacchimāya disāya ekena pādena sīmaṃ akkamitvā puriso tiṭṭhatu; uttarāya disāya upaḍḍhabhāgena sīmaṃ akkamitvā ekā udakapāti tiṭṭhatū’’ti. Rājā tathā kārāpesi. Thero abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya ‘‘rājā passatū’’ti yojanappamāṇapathavīcalanaṃ adhiṭṭhahi. Puratthimāya disāya rathassa antosīmāya ṭhito pādova cali, itaro na cali. Evaṃ dakkhiṇapacchimadisāsu assapurisānaṃ antosīmāya ṭhitapādāyeva caliṃsu, upaḍḍhupaḍḍhaṃ sarīrañca. Uttaradisāya udakapātiyāpi antosīmāya ṭhitaṃ upaḍḍhabhāgagatameva udakaṃ cali, avasesaṃ niccalamahosīti. Rājā taṃ pāṭihāriyaṃ disvā ‘‘sakkhati dāni thero sāsanaṃ paggaṇhitu’’nti niṭṭhaṃ gantvā attano kukkuccaṃ pucchi – ‘‘ahaṃ, bhante, ekaṃ amaccaṃ ‘vihāraṃ gantvā adhikaraṇaṃ vūpasametvā uposathaṃ kārāpehī’ti pahiṇiṃ, so vihāraṃ gantvā ettake bhikkhū jīvitā voropesi, etaṃ pāpaṃ kassa hotī’’ti?

‘‘Kiṃ pana te, mahārāja, atthi cittaṃ ‘ayaṃ vihāraṃ gantvā bhikkhū ghātetū’’’ti? ‘‘Natthi, bhante’’ti. ‘‘Sace te, mahārāja, natthi evarūpaṃ cittaṃ, natthi tuyhaṃ pāpa’’nti. Atha thero rājānaṃ etamatthaṃ iminā suttena saññāpesi – ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi. Cetayitvā kammaṃ karoti – kāyena vācāya manasā’’ti (a. ni. 6.63).

Tamevatthaṃ paridīpetuṃ tittirajātakaṃ (jā. 1.4.75) āhari – ‘‘atīte, mahārāja, dīpakatittiro tāpasaṃ pucchi –

‘Ñātako no nisinnoti, bahu āgacchatī jano;

Paṭicca kammaṃ phusati, tasmiṃ me saṅkate mano’ti.

Tāpaso āha – ‘atthi pana te cittaṃ mama saddena ca rūpadassanena ca āgantvā ete pakkhino bajjhantu vā haññantu vā’ti? ‘Natthi, bhante’ti tittiro āha. Tato naṃ tāpaso saññāpesi – ‘sace te natthi cittaṃ, natthi pāpaṃ; cetayantameva hi pāpaṃ phusati, nācetayantaṃ.

‘Na paṭicca kammaṃ phusati, mano ce nappadussati;

Appossukkassa bhadrassa, na pāpamupalimpatī’’’ti.

Evaṃ thero rājānaṃ saññāpetvā tattheva rājuyyāne satta divasāni vasanto rājānaṃ samayaṃ uggaṇhāpesi. Rājā sattame divase asokārāme bhikkhusaṅghaṃ sannipātāpetvā sāṇipākāraṃ parikkhipāpetvā sāṇipākārantare nisinno ekaladdhike ekaladdhike bhikkhū ekato ekato kārāpetvā ekamekaṃ bhikkhusamūhaṃ pakkosāpetvā pucchi – ‘‘kiṃvādī sammāsambuddho’’ti? Tatosassatavādino ‘‘sassatavādī’’ti āhaṃsu. Ekaccasassatikā…pe… antānantikā… amarāvikkhepikā… adhiccasamuppannikā… saññīvādā… asaññīvādā… nevasaññīnāsaññīvādā … ucchedavādā… diṭṭhadhammanibbānavādā ‘‘diṭṭhadhammanibbānavādī’’ti āhaṃsu. Rājā paṭhamameva samayassa uggahitattā ‘‘nayime bhikkhū, aññatitthiyā ime’’ti ñatvā tesaṃ setakāni vatthāni datvā uppabbājesi. Te sabbepi saṭṭhisahassā ahesuṃ.

Athaññe bhikkhū pakkosāpetvā pucchi – ‘‘kiṃvādī, bhante, sammāsambuddho’’ti? ‘‘Vibhajjavādī, mahārājā’’ti. Evaṃ vutte rājā theraṃ pucchi – ‘‘vibhajjavādī, bhante, sammāsambuddho’’ti? ‘‘Āma, mahārājā’’ti. Tato rājā ‘‘suddhaṃ dāni, bhante, sāsanaṃ; karotu bhikkhusaṅgho uposatha’’nti ārakkhaṃ datvā nagaraṃ pāvisi.

Samaggo saṅgho sannipatitvā uposathaṃ akāsi. Tasmiṃ sannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ. Tasmiṃ samāgame moggaliputtatissatthero parappavādaṃ maddamāno kathāvatthuppakaraṇaṃ abhāsi. Tato saṭṭhisatasahassasaṅkhyesu bhikkhūsu uccinitvā tipiṭakapariyattidharānaṃ pabhinnapaṭisambhidānaṃ tevijjādibhedānaṃ bhikkhūnaṃ sahassamekaṃ gahetvā yathā mahākassapatthero ca kākaṇḍakaputto yasatthero ca dhammañca vinayañca saṅgāyiṃsu; evameva dhammañca vinayañca saṅgāyanto sabbaṃ sāsanamalaṃ visodhetvā tatiyasaṅgītiṃ akāsi. Saṅgītipariyosāne anekappakāraṃ pathavī akampittha. Ayaṃ saṅgīti navahi māsehi niṭṭhitā. Yā loke –

Katā bhikkhusahassena, tasmā sahassikāti ca;

Purimā dve upādāya, tatiyāti ca vuccatīti.

Ayaṃ tatiyasaṅgīti.

Ettāvatā ca ‘‘kenābhata’’nti etassa pañhassa vissajjanatthaṃ yaṃ avocumha – ‘‘jambudīpe tāva upālittheramādiṃ katvā ācariyaparamparāya yāva tatiyasaṅgīti tāva ābhataṃ. Tatrāyaṃ ācariyaparamparā

‘‘Upāli dāsako ceva, soṇako siggavo tathā;

Tisso moggaliputto ca, pañcete vijitāvino.

‘‘Paramparāya vinayaṃ, dīpe jambusirivhaye;

Acchijjamānamānesuṃ, tatiyo yāva saṅgaho’’ti.

Tassattho pakāsitova hoti.

Tatiyasaṅgahato pana uddhaṃ imaṃ dīpaṃ mahindādīhi ābhataṃ. Mahindato uggahetvā kañci kālaṃ ariṭṭhattherādīhi ābhataṃ. Tato yāvajjatanā tesaṃyeva antevāsikaparamparabhūtāya ācariyaparamparāya ābhatanti veditabbaṃ. Yathāhu porāṇā –

‘‘Tato mahindo iṭṭiyo, uttiyo sambalo tathā;

Bhaddanāmo ca paṇḍito.

‘‘Ete nāgā mahāpaññā, jambudīpā idhāgatā;

Vinayaṃ te vācayiṃsu, piṭakaṃ tambapaṇṇiyā.

‘‘Nikāye pañca vācesuṃ, satta ceva pakaraṇe;

Tato ariṭṭho medhāvī, tissadatto ca paṇḍito.

‘‘Visārado kāḷasumano, thero ca dīghanāmako;

Dīghasumano ca paṇḍito.

‘‘Punadeva kāḷasumano, nāgatthero ca buddharakkhito;

Tissatthero ca medhāvī, devatthero ca paṇḍito.

‘‘Punadeva sumano medhāvī, vinaye ca visārado;

Bahussuto cūḷanāgo, gajova duppadhaṃsiyo.

‘‘Dhammapālitanāmo ca, rohaṇe sādhupūjito;

Tassa sisso mahāpañño, khemanāmo tipeṭako.

‘‘Dīpe tārakarājāva, paññāya atirocatha;

Upatisso ca medhāvī, phussadevo mahākathī.

‘‘Punadeva sumano medhāvī, pupphanāmo bahussuto;

Mahākathī mahāsivo, piṭake sabbattha kovido.

‘‘Punadeva upāli medhāvī, vinaye ca visārado;

Mahānāgo mahāpañño, saddhammavaṃsakovido.

‘‘Punadeva abhayo medhāvī, piṭake sabbattha kovido;

Tissatthero ca medhāvī, vinaye ca visārado.

‘‘Tassa sisso mahāpañño, pupphanāmo bahussuto;

Sāsanaṃ anurakkhanto, jambudīpe patiṭṭhito.

‘‘Cūḷābhayo ca medhāvī, vinaye ca visārado;

Tissatthero ca medhāvī, saddhammavaṃsakovido.

‘‘Cūḷadevo ca medhāvī, vinaye ca visārado;

Sivatthero ca medhāvī, vinaye sabbattha kovido.

‘‘Ete nāgā mahāpaññā, vinayaññū maggakovidā;

Vinayaṃ dīpe pakāsesuṃ, piṭakaṃ tambapaṇṇiyā’’ti.

Tatrāyaṃ anupubbikathā – moggaliputtatissatthero kira imaṃ tatiyadhammasaṅgītiṃ katvā evaṃ cintesi – ‘‘kattha nu kho anāgate sāsanaṃ suppatiṭṭhitaṃ bhaveyyā’’ti? Athassa upaparikkhato etadahosi – ‘‘paccantimesu kho janapadesu suppatiṭṭhitaṃ bhavissatī’’ti. So tesaṃ tesaṃ bhikkhūnaṃ bhāraṃ katvā te te bhikkhū tattha tattha pesesi. Majjhantikattheraṃ kasmīragandhāraraṭṭhaṃ pesesi – ‘‘tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehī’’ti. Mahādevattheraṃ tatheva vatvā mahiṃsakamaṇḍalaṃ pesesi. Rakkhitattheraṃ vanavāsiṃ. Yonakadhammarakkhitattheraṃ aparantakaṃ. Mahādhammarakkhitattheraṃ mahāraṭṭhaṃ. Mahārakkhitattheraṃ yonakalokaṃ. Majjhimattheraṃ himavantadesabhāgaṃ. Soṇattherañca uttarattherañca suvaṇṇabhūmiṃ. Attano saddhivihārikaṃ mahindattheraṃ iṭṭiyattherena uttiyattherena sambalattherena bhaddasālattherena ca saddhiṃ tambapaṇṇidīpaṃ pesesi – ‘‘tumhe tambapaṇṇidīpaṃ gantvā ettha sāsanaṃ patiṭṭhāpethā’’ti. Sabbepi taṃ taṃ disābhāgaṃ gacchantā attapañcamā agamaṃsu ‘‘paccantimesu janapadesu pañcavaggo gaṇo alaṃ upasampadakammāyā’’ti maññamānā.

Tena kho pana samayena kasmīragandhāraraṭṭhe sassapākasamaye aravāḷo nāma nāgarājā karakavassaṃ nāma vassāpetvā sassaṃ harāpetvā mahāsamuddaṃ pāpeti. Majjhantikatthero pana pāṭaliputtato vehāsaṃ abbhuggantvā himavati aravāḷadahassa upari otaritvā aravāḷadahapiṭṭhiyaṃ caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Nāgamāṇavakā taṃ disvā aravāḷassa nāgarājassa ārocesuṃ – ‘‘mahārāja, eko chinnabhinnapaṭadharo bhaṇḍu kāsāvavasano amhākaṃ udakaṃ dūsetī’’ti. Nāgarājā tāvadeva kodhābhibhūto nikkhamitvā theraṃ disvā makkhaṃ asahamāno antalikkhe anekāni bhiṃsanakāni nimmini. Tato tato bhusā vātā vāyanti, rukkhā chijjanti, pabbatakūṭāni patanti, meghā gajjanti, vijjulatā niccharanti, asaniyo phalanti, bhinnaṃ viya gaganatalaṃ udakaṃ paggharati. Bhayānakarūpā nāgakumārā sannipatanti. Sayampi dhūmāyati, pajjalati, paharaṇavuṭṭhiyo vissajjeti. ‘‘Ko ayaṃ muṇḍako chinnabhinnapaṭadharo’’tiādīhi pharusavacanehi theraṃ santajjesi. ‘‘Etha gaṇhatha hanatha niddhamatha imaṃ samaṇa’’nti nāgabalaṃ āṇāpesi. Thero sabbaṃ taṃ bhiṃsanakaṃ attano iddhibalena paṭibāhitvā nāgarājānaṃ āha –

‘‘Sadevakopi ce loko, āgantvā tāsayeyya maṃ;

Na me paṭibalo assa, janetuṃ bhayabheravaṃ.

‘‘Sacepi tvaṃ mahiṃ sabbaṃ, sasamuddaṃ sapabbataṃ;

Ukkhipitvā mahānāga, khipeyyāsi mamūpari.

‘‘Neva me sakkuṇeyyāsi, janetuṃ bhayabheravaṃ;

Aññadatthu tavevassa, vighāto uragādhipā’’ti.

Evaṃ vutte nāgarājā vihatānubhāvo nipphalavāyāmo dukkhī dummano ahosi. Taṃ thero taṅkhaṇānurūpāya dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā tīsu saraṇesu pañcasu ca sīlesu patiṭṭhāpesi saddhiṃ caturāsītiyā nāgasahassehi. Aññepi bahū himavantavāsino yakkhā ca gandhabbā ca kumbhaṇḍā ca therassa dhammakathaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhahiṃsu. Pañcakopi yakkho saddhiṃ bhariyāya yakkhiniyā pañcahi ca puttasatehi paṭhame phale patiṭṭhito. Athāyasmā majjhantikatthero sabbepi nāgayakkharakkhase āmantetvā evamāha –

‘‘Mā dāni kodhaṃ janayittha, ito uddhaṃ yathā pure;

Sassaghātañca mā kattha, sukhakāmā hi pāṇino;

Karotha mettaṃ sattesu, vasantu manujā sukha’’nti.

Te sabbepi ‘‘sādhu bhante’’ti therassa paṭissuṇitvā yathānusiṭṭhaṃ paṭipajjiṃsu. Taṃdivasameva ca nāgarājassa pūjāsamayo hoti. Atha nāgarājā attano ratanamayaṃ pallaṅkaṃ āharāpetvā therassa paññapesi. Nisīdi thero pallaṅke. Nāgarājāpi theraṃ bījayamāno samīpe aṭṭhāsi. Tasmiṃ khaṇe kasmīragandhāraraṭṭhavāsino āgantvā theraṃ disvā ‘‘amhākaṃ nāgarājatopi thero mahiddhikataro’’ti therameva vanditvā nisinnā. Thero tesaṃ āsīvisopamasuttaṃ kathesi. Suttapariyosāne asītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, kulasatasahassaṃ pabbaji. Tato pabhuti ca kasmīragandhārā yāvajjatanā kāsāvapajjotā isivātapaṭivātā eva.

Gantvā kasmīragandhāraṃ, isi majjhantiko tadā;

Duṭṭhaṃ nāgaṃ pasādetvā, mocesi bandhanā bahūti.

Mahādevattheropi mahiṃsakamaṇḍalaṃ gantvā devadūtasuttaṃ kathesi. Suttapariyosāne cattālīsa pāṇasahassāni dhammacakkhuṃ paṭilabhiṃsu, cattālīsaṃyeva pāṇasahassāni pabbajiṃsu.

Gantvāna raṭṭhaṃ mahiṃsaṃ, mahādevo mahiddhiko;

Codetvā devadūtehi, mocesi bandhanā bahūti.

Rakkhitatthero pana vanavāsiṃ gantvā ākāse ṭhatvā anamataggapariyāyakathāya vanavāsike pasādesi. Kathāpariyosāne panassa saṭṭhisahassānaṃ dhammābhisamayo ahosi. Sattatisahassamattā pabbajiṃsu, pañcavihārasatāni patiṭṭhahiṃsu. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi.

Gantvāna rakkhitatthero, vanavāsiṃ mahiddhiko;

Antalikkhe ṭhito tattha, desesi anamataggiyanti.

Yonakadhammarakkhitattheropi aparantakaṃ gantvā aggikkhandhopamasuttantakathāya aparantake pasādetvā sattati pāṇasahassāni dhammāmataṃ pāyesi. Khattiyakulato eva purisasahassāni pabbajiṃsu, samadhikāni ca cha itthisahassāni. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi.

Aparantaṃ vigāhitvā, yonako dhammarakkhito;

Aggikkhandhopamenettha, pasādesi jane bahūti.

Mahādhammarakkhitatthero pana mahāraṭṭhaṃ gantvā mahānāradakassapajātakakathāya mahāraṭṭhake pasādetvā caturāsīti pāṇasahassāni maggaphalesu patiṭṭhāpesi. Terasasahassāni pabbajiṃsu. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi.

Mahāraṭṭhaṃ isi gantvā, so mahādhammarakkhito;

Jātakaṃ kathayitvāna, pasādesi mahājananti.

Mahārakkhitattheropi yonakaraṭṭhaṃ gantvā kāḷakārāmasuttantakathāya yonakalokaṃ pasādetvā sattatisahassādhikassa pāṇasatasahassassa maggaphalālaṅkāraṃ adāsi. Santike cassa dasasahassāni pabbajiṃsu. Evaṃ sopi tattha sāsanaṃ patiṭṭhāpesi.

Yonaraṭṭhaṃ tadā gantvā, so mahārakkhito isi;

Kāḷakārāmasuttena te pasādesi yonaketi.

Majjhimatthero pana kassapagottattherena aḷakadevattherena dundubhissarattherena mahādevattherena ca saddhiṃ himavantadesabhāgaṃ gantvā dhammacakkappavattanasuttantakathāya taṃ desaṃ pasādetvā asītipāṇakoṭiyo maggaphalaratanāni paṭilābhesi. Pañcapi ca therā pañca raṭṭhāni pasādesuṃ. Ekamekassa santike satasahassamattā pabbajiṃsu. Evaṃ te tattha sāsanaṃ patiṭṭhāpesuṃ.

Gantvāna majjhimatthero, himavantaṃ pasādayi;

Yakkhasenaṃ pakāsento, dhammacakkapavattananti.

Soṇattheropi saddhiṃ uttarattherena suvaṇṇabhūmiṃ agamāsi. Tena ca samayena tattha ekā rakkhasī samuddato nikkhamitvā rājakule jāte jāte dārake khādati. Taṃdivasameva ca rājakule eko dārako jāto hoti. Manussā theraṃ disvā ‘‘rakkhasānaṃ sahāyako eso’’ti maññamānā āvudhāni gahetvā theraṃ paharitukāmā āgacchanti. Thero ‘‘kiṃ tumhe āvudhahatthā āgacchathā’’ti āha. Te āhaṃsu – ‘‘rājakule jāte jāte dārake rakkhasā khādanti, tesaṃ tumhe sahāyakā’’ti. Thero ‘‘na mayaṃ rakkhasānaṃ sahāyakā, samaṇā nāma mayaṃ viratā pāṇātipātā…pe… viratā majjapānā ekabhattikā sīlavanto kalyāṇadhammā’’ti āha. Tasmiṃyeva ca khaṇe sā rakkhasī saparivārā samuddato nikkhami ‘‘rājakule dārako jāto taṃ khādissāmī’’ti. Manussā taṃ disvā ‘‘esā, bhante, rakkhasī āgacchatī’’ti bhītā viraviṃsu. Thero rakkhasehi diguṇe attabhāve nimminitvā tehi attabhāvehi taṃ rakkhasiṃ saparisaṃ majjhe katvā ubhosu passesu parikkhipi. Tassā saparisāya etadahosi – ‘‘addhā imehi idaṃ ṭhānaṃ laddhaṃ bhavissati. Mayaṃ pana imesaṃ bhakkhā bhavissāmā’’ti. Sabbe rakkhasā bhītā vegasā palāyiṃsu. Theropi te yāva adassanaṃ tāva palāpetvā dīpassa samantato rakkhaṃ ṭhapesi. Tasmiñca samaye sannipatitaṃ mahājanakāyaṃ brahmajālasuttantakathāya pasādetvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Saṭṭhisahassānaṃ panettha dhammābhisamayo ahosi. Kuladārakānaṃ aḍḍhuḍḍhāni sahassāni pabbajiṃsu, kuladhītānaṃ diyaḍḍhasahassaṃ. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi. Tato pabhuti rājakule jātadārakānaṃ soṇuttaranāmameva karonti.

Suvaṇṇabhūmiṃ gantvāna, soṇuttarā mahiddhikā;

Pisāce niddhametvāna, brahmajālaṃ adesisunti.

Mahindatthero pana ‘‘tambapaṇṇidīpaṃ gantvā sāsanaṃ patiṭṭhāpehī’’ti upajjhāyena ca bhikkhusaṅghena ca ajjhiṭṭho cintesi – ‘‘kālo nu kho me tambapaṇṇidīpaṃ gantuṃ no’’ti. Athassa vīmaṃsato ‘‘na tāva kālo’’ti ahosi. Kiṃ panassa disvā etadahosi? Muṭasivarañño mahallakabhāvaṃ. Tato cintesi – ‘‘ayaṃ rājā mahallako, na sakkā imaṃ gaṇhitvā sāsanaṃ paggahetuṃ. Idāni panassa putto devānaṃpiyatisso rajjaṃ kāressati. Taṃ gaṇhitvā sakkā bhavissati sāsanaṃ paggahetuṃ. Handa yāva so samayo āgacchati, tāva ñātake olokema. Puna dāni mayaṃ imaṃ janapadaṃ āgaccheyyāma vā na vā’’ti. So evaṃ cintetvā upajjhāyañca bhikkhusaṅghañca vanditvā asokārāmato nikkhamma tehi iṭṭiyādīhi catūhi therehi saṅghamittāya puttena sumanasāmaṇerena bhaṇḍukena ca upāsakena saddhiṃ rājagahanagaraparivattakena dakkhiṇāgirijanapade cārikaṃ caramāno ñātake olokento cha māse atikkāmesi. Athānupubbena mātu nivesanaṭṭhānaṃ vedisanagaraṃ nāma sampatto. Asoko kira kumārakāle janapadaṃ labhitvā ujjeniṃ gacchanto vedisanagaraṃ patvā vedisaseṭṭhissa dhītaraṃ aggahesi. Sā taṃdivasameva gabbhaṃ gaṇhitvā ujjeniyaṃ mahindakumāraṃ vijāyi. Kumārassa cuddasavassakāle rājā abhisekaṃ pāpuṇi. Sā tassa mātā tena samayena ñātighare vasati. Tena vuttaṃ – ‘‘athānupubbena mātu nivesanaṭṭhānaṃ veṭisanagaraṃ nāma sampatto’’ti.

Sampattañca pana theraṃ disvā theramātā devī pādesu sirasā vanditvā bhikkhaṃ datvā theraṃ attanā kataṃ vedisagirimahāvihāraṃ nāma āropesi. Thero tasmiṃ vihāre nisinno cintesi – ‘‘amhākaṃ idha kattabbakiccaṃ niṭṭhitaṃ, samayo nu kho idāni laṅkādīpaṃ gantu’’nti. Tato cintesi – ‘‘anubhavatu tāva me pitarā pesitaṃ abhisekaṃ devānaṃpiyatisso, ratanattayaguṇañca suṇātu, chaṇatthañca nagarato nikkhamitvā missakapabbataṃ abhiruhatu, tadā taṃ tattha dakkhissāmā’’ti. Athāparaṃ ekamāsaṃ tattheva vāsaṃ kappesi. Māsātikkamena ca jeṭṭhamūlamāsapuṇṇamāyaṃ uposathadivase sannipatitā sabbepi – ‘‘kālo nu kho amhākaṃ tambapaṇṇidīpaṃ gamanāya, udāhu no’’ti mantayiṃsu. Tenāhu porāṇā –

‘‘Mahindo nāma nāmena, saṅghatthero tadā ahu;

Iṭṭiyo uttiyo thero, bhaddasālo ca sambalo.

‘‘Sāmaṇero ca sumano, chaḷabhiñño mahiddhiko;

Bhaṇḍuko sattamo tesaṃ, diṭṭhasacco upāsako;

Iti hete mahānāgā, mantayiṃsu rahogatā’’ti.

Tadā sakko devānamindo mahindattheraṃ upasaṅkamitvā etadavoca – ‘‘kālaṅkato, bhante, muṭasivarājā; idāni devānaṃpiyatissamahārājā rajjaṃ kāreti. Sammāsambuddhena ca tumhe byākatā – ‘anāgate mahindo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatī’ti. Tasmātiha vo, bhante, kālo dīpavaraṃ gamanāya; ahampi vo sahāyo bhavissāmī’’ti. Kasmā pana sakko evamāha? Bhagavā kirassa bodhimūleyeva buddhacakkhunā lokaṃ voloketvā anāgate imassa dīpassa sampattiṃ disvā etamatthaṃ ārocesi – ‘‘tadā tvampi sahāyo bhaveyyāsī’’ti ca āṇāpesi. Tasmā evamāha. Thero tassa vacanaṃ sampaṭicchitvā attasattamo veṭisakapabbatā vehāsaṃ uppatitvā anurādhapurassa puratthimadisāya missakapabbate patiṭṭhahi. Yaṃ panetarahi ‘‘cetiyapabbato’’tipi sañjānanti. Tenāhu porāṇā –

‘‘Veṭisagirimhi rājagahe, vasitvā tiṃsarattiyo;

Kālova gamanassāti, gacchāma dīpamuttamaṃ.

‘‘Paḷīnā jambudīpā te, haṃsarājāva ambare;

Evamuppatitā therā, nipatiṃsu naguttame.

‘‘Purato puraseṭṭhassa, pabbate meghasannibhe;

Patiṃsu sīlakūṭamhi, haṃsāva nagamuddhanī’’ti.

Evaṃ iṭṭiyādīhi saddhiṃ āgantvā patiṭṭhahanto ca āyasmā mahindatthero sammāsambuddhassa parinibbānato dvinnaṃ vassasatānaṃ upari chattiṃsatime vasse imasmiṃ dīpe patiṭṭhahīti veditabbo. Ajātasattussa hi aṭṭhame vasse sammāsambuddho parinibbāyi. Tasmiṃyeva vasse sīhakumārassa putto tambapaṇṇidīpassa ādirājā vijayakumāro imaṃ dīpamāgantvā manussāvāsaṃ akāsi. Jambudīpe udayabhaddassa cuddasame vasse idha vijayo kālamakāsi. Udayabhaddassa pañcadasame vasse paṇḍuvāsudevo nāma imasmiṃ dīpe rajjaṃ pāpuṇi. Tattha nāgadāsakarañño vīsatime vasse idha paṇḍuvāsudevo kālamakāsi. Tasmiṃyeva ca vasse abhayo nāma rājakumāro imasmiṃ dīpe rajjaṃ pāpuṇi. Tattha susunāgarañño sattarasame vasse idha abhayarañño vīsativassāni paripūriṃsu. Atha abhayassa vīsatime vasse paṇḍukābhayo nāma dāmariko rajjaṃ aggahesi. Tattha kāḷāsokassa soḷasame vasse idha paṇḍukassa sattarasavassāni paripūriṃsu. Tāni heṭṭhā ekena vassena saha aṭṭhārasa honti. Tattha candaguttassa cuddasame vasse idha paṇḍukābhayo kālamakāsi. Muṭasivarājā rajjaṃ pāpuṇi. Tattha asokadhammarājassa sattarasame vasse idha muṭasivarājā kālamakāsi. Devānampiyatisso rajjaṃ pāpuṇi. Parinibbute ca sammāsambuddhe ajātasattu catuvīsati vassāni rajjaṃ kāresi. Udayabhaddo soḷasa, anuruddho ca muṇḍo ca aṭṭha, nāgadāsako catuvīsati, susunāgo aṭṭhārasa, tasseva putto kāḷāsoko aṭṭhavīsati, tato tassa puttakā dasa bhātukarājāno dvevīsati vassāni rajjaṃ kāresuṃ. Tesaṃ pacchato nava nandā dvevīsatimeva, candagutto catuvīsati, bindusāro aṭṭhavīsati. Tassāvasāne asoko rajjaṃ pāpuṇi. Tassa pure abhisekā cattāri abhisekato aṭṭhārasame vasse imasmiṃ dīpe mahindatthero patiṭṭhito. Evametena rājavaṃsānusārena veditabbametaṃ – ‘‘sammāsambuddhassa parinibbānato dvinnaṃ vassasatānaṃ upari chattiṃsatime vasse imasmiṃ dīpe patiṭṭhahī’’ti.

Tasmiñca divase tambapaṇṇidīpe jeṭṭhamūlanakkhattaṃ nāma hoti. Rājā nakkhattaṃ ghosāpetvā ‘‘chaṇaṃ karothā’’ti amacce ca āṇāpetvā cattālīsapurisasahassaparivāro nagaramhā nikkhamitvā yena missakapabbato tena pāyāsi migavaṃ kīḷitukāmo. Atha tasmiṃ pabbate adhivatthā ekā devatā ‘‘rañño there dassessāmī’’ti rohitamigarūpaṃ gahetvā avidūre tiṇapaṇṇāni khādamānā viya carati. Rājā taṃ disvā ‘‘ayuttaṃ dāni pamattaṃ vijjhitu’’nti jiyaṃ phoṭesi. Migo ambatthalamaggaṃ gahetvā palāyituṃ ārabhi. Rājā piṭṭhito piṭṭhito anubandhanto ambatthalameva abhiruhi. Migopi therānaṃ avidūre antaradhāyi. Mahindatthero rājānaṃ avidūre āgacchantaṃ disvā ‘‘mamaṃyeva rājā passatu, mā itare’’ti adhiṭṭhahitvā ‘‘tissa, tissa, ito ehī’’ti āha. Rājā sutvā cintesi – ‘‘imasmiṃ dīpe jāto maṃ ‘tissā’ti nāmaṃ gahetvā ālapituṃ samattho nāma natthi. Ayaṃ pana chinnabhinnapaṭadharo bhaṇḍu kāsāvavasano maṃ nāmena ālapati, ko nu kho ayaṃ bhavissati manusso vā amanusso vā’’ti? Thero āha –

‘‘Samaṇā mayaṃ mahārāja, dhammarājassa sāvakā;

Taveva anukampāya, jambudīpā idhāgatā’’ti.

Tena ca samayena devānampiyatissamahārājā ca asokadhammarājā ca adiṭṭhasahāyakā honti. Devānampiyatissamahārājassa ca puññānubhāvena chātapabbatapāde ekamhi veḷugumbe tisso veḷuyaṭṭhiyo rathayaṭṭhippamāṇā uppajjiṃsu – ekā latāyaṭṭhi nāma, ekā pupphayaṭṭhi nāma, ekā sakuṇayaṭṭhi nāma. Tāsu latāyaṭṭhi rajatavaṇṇā hoti, taṃ alaṅkaritvā uppannalatā kañcanavaṇṇā khāyati. Pupphayaṭṭhiyaṃ pana nīlapītalohitodātakāḷavaṇṇāni pupphāni suvibhattavaṇṭapattakiñjakkhāni hutvā khāyanti. Sakuṇayaṭṭhiyaṃ haṃsakukkuṭajīvajīvakādayo sakuṇā nānappakārāni ca catuppadāni sajīvāni viya khāyanti. Vuttampi cetaṃ dīpavaṃse

‘‘Chātapabbatapādamhi, veḷuyaṭṭhī tayo ahu;

Setā rajatayaṭṭhīva, latā kañcanasannibhā.

‘‘Nīlādi yādisaṃ pupphaṃ, pupphayaṭṭhimhi tādisaṃ;

Sakuṇā sakuṇayaṭṭhimhi, sarūpeneva saṇṭhitā’’ti.

Samuddatopissa muttāmaṇiveḷuriyādi anekavihitaṃ ratanaṃ uppajji. Tambapaṇṇiyaṃ pana aṭṭha muttā uppajjiṃsu – hayamuttā, gajamuttā, rathamuttā, āmalakamuttā, valayamuttā, aṅguliveṭhakamuttā, kakudhaphalamuttā, pākatikamuttāti. So tā ca yaṭṭhiyo tā ca muttā aññañca bahuṃ ratanaṃ asokassa dhammarañño paṇṇākāratthāya pesesi. Asoko pasīditvā tassa pañca rājakakudhabhaṇḍāni pahiṇi – chattaṃ, cāmaraṃ, khaggaṃ, moḷiṃ, ratanapādukaṃ, aññañca abhisekatthāya bahuvidhaṃ paṇṇākāraṃ; seyyathidaṃ – saṅkhaṃ, gaṅgodakaṃ, vaḍḍhamānaṃ, vaṭaṃsakaṃ, bhiṅgāraṃ, nandiyāvaṭṭaṃ, sivikaṃ, kaññaṃ, kaṭacchuṃ, adhovimaṃ dussayugaṃ, hatthapuñchanaṃ, haricandanaṃ, aruṇavaṇṇamattikaṃ, añjanaṃ, harītakaṃ, āmalakanti. Vuttampi cetaṃ dīpavaṃse

‘‘Vālabījanimuṇhīsaṃ, chattaṃ khaggañca pādukaṃ;

Veṭhanaṃ sārapāmaṅgaṃ, bhiṅgāraṃ nandivaṭṭakaṃ.

‘‘Sivikaṃ saṅkhaṃ vaṭaṃsañca, adhovimaṃ vatthakoṭikaṃ;

Sovaṇṇapātiṃ kaṭacchuṃ, mahagghaṃ hatthapuñchanaṃ.

‘‘Anotattodakaṃ kaññaṃ, uttamaṃ haricandanaṃ;

Aruṇavaṇṇamattikaṃ, añjanaṃ nāgamāhaṭaṃ.

‘‘Harītakaṃ āmalakaṃ, mahagghaṃ amatosadhaṃ;

Saṭṭhivāhasataṃ sāliṃ, sugandhaṃ suvakāhaṭaṃ;

Puññakammābhinibbattaṃ, pāhesi asokavhayo’’ti.

Na kevalañcetaṃ āmisapaṇṇākāraṃ, imaṃ kira dhammapaṇṇākārampi pesesi –

‘‘Ahaṃ buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Upāsakattaṃ desesiṃ, sakyaputtassa sāsane.

‘‘Imesu tīsu vatthūsu, uttame jinasāsane;

Tvampi cittaṃ pasādehi, saddhā saraṇamupehī’’ti.

Svāyaṃ rājā taṃ divasaṃ asokaraññā pesitena abhisekena ekamāsābhisitto hoti.

Visākhapuṇṇamāyaṃ hissa abhisekamakaṃsu. So acirassutaṃ – taṃ sāsanappavattiṃ anussaramāno taṃ therassa ‘‘samaṇā mayaṃ mahārāja dhammarājassa sāvakā’’ti vacanaṃ sutvā ‘‘ayyā nu kho āgatā’’ti tāvadeva āvudhaṃ nikkhipitvā ekamantaṃ nisīdi sammodanīyaṃ kathaṃ kathayamāno. Yathāha –

‘‘Āvudhaṃ nikkhipitvāna, ekamantaṃ upāvisi;

Nisajja rājā sammodi, bahuṃ atthūpasañhita’’nti.

Sammodanīyakathañca kurumāneyeva tasmiṃ tānipi cattālīsapurisasahassāni āgantvā samparivāresuṃ. Tadā thero itarepi cha jane dassesi. Rājā disvā ‘‘ime kadā āgatā’’ti āha. ‘‘Mayā saddhiṃyeva, mahārājā’’ti. ‘‘Idāni pana jambudīpe aññepi evarūpā samaṇā santī’’ti? ‘‘Santi, mahārāja; etarahi jambudīpo kāsāvapajjoto isivātapaṭivāto. Tasmiṃ –

‘‘Tevijjā iddhipattā ca, cetopariyāyakovidā;

Khīṇāsavā arahanto, bahū buddhassa sāvakāti.

‘‘Bhante, kena āgatatthā’’ti? ‘‘Neva, mahārāja, udakena na thalenā’’ti. ‘‘Rājā ākāsena āgatā’’ti aññāsi. Thero ‘‘atthi nu kho rañño paññāveyattiya’’nti vīmaṃsanatthāya āsannaṃ ambarukkhaṃ ārabbha pañhaṃ pucchi – ‘‘kiṃ nāmo ayaṃ, mahārāja, rukkho’’ti? ‘‘Ambarukkho nāma, bhante’’ti. ‘‘Imaṃ pana, mahārāja, ambaṃ muñcitvā añño ambo atthi, natthī’’ti? ‘‘Atthi, bhante, aññepi bahū ambarukkhā’’ti. ‘‘Imañca ambaṃ te ca ambe muñcitvā atthi nu kho, mahārāja, aññe rukkhā’’ti? ‘‘Atthi, bhante, te pana na ambarukkhā’’ti. ‘‘Aññe ambe ca anambe ca muñcitvā atthi pana añño rukkho’’ti? ‘‘Ayameva, bhante, ambarukkho’’ti. ‘‘Sādhu, mahārāja, paṇḍitosi. Atthi pana te, mahārāja, ñātakā’’ti? ‘‘Atthi, bhante, bahū janā’’ti. ‘‘Te muñcitvā aññe keci aññātakāpi atthi, mahārājā’’ti? ‘‘Aññātakā, bhante, ñātakehi bahutarā’’ti. ‘‘Tava ñātake ca aññātake ca muñcitvā atthañño koci, mahārājā’’ti? ‘‘Ahameva, aññātako’’ti. Atha thero ‘‘paṇḍito rājā sakkhissati dhammaṃ aññātu’’nti cūḷahatthipadopamasuttaṃ kathesi. Kathāpariyosāne rājā tīsu saraṇesu patiṭṭhahi saddhiṃ cattālīsāya pāṇasahassehi.

Taṃ khaṇaññeva ca rañño bhattaṃ āhariyittha. Rājā ca suttantaṃ suṇanto eva aññāsi – ‘‘na imesaṃ imasmiṃ kāle bhojanaṃ kappatī’’ti. ‘‘Apucchitvā pana bhuñjituṃ ayutta’’nti cintetvā ‘‘bhuñjissatha, bhante’’ti pucchi. ‘‘Na, mahārāja, amhākaṃ imasmiṃ kāle bhojanaṃ kappatī’’ti. ‘‘Kasmiṃ kāle, bhante, kappatī’’ti? ‘‘Aruṇuggamanato paṭṭhāya yāva majjhanhikasamayā, mahārājā’’ti. ‘‘Gacchāma, bhante, nagara’’nti? ‘‘Alaṃ, mahārāja, idheva vasissāmā’’ti. ‘‘Sace, bhante, tumhe vasatha, ayaṃ dārako āgacchatū’’ti. ‘‘Mahārāja, ayaṃ dārako āgataphalo viññātasāsano pabbajjāpekkho idāni pabbajissatī’’ti. Rājā ‘‘tena hi, bhante, sve rathaṃ pesessāmi; taṃ abhiruhitvā āgaccheyyāthā’’ti vatvā vanditvā pakkāmi.

Thero acirapakkantassa rañño sumanasāmaṇeraṃ āmantesi – ‘‘ehi tvaṃ, sumana, dhammasavanassa kālaṃ ghosehī’’ti. ‘‘Bhante, kittakaṃ ṭhānaṃ sāvento ghosemī’’ti? ‘‘Sakalaṃ tambapaṇṇidīpa’’nti. ‘‘Sādhu, bhante’’ti sāmaṇero abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhahitvā samāhitena cittena sakalaṃ tambapaṇṇidīpaṃ sāvento tikkhattuṃ dhammasavanassa kālaṃ ghosesi. Rājā taṃ saddaṃ sutvā therānaṃ santikaṃ pesesi – ‘‘kiṃ, bhante, atthi koci upaddavo’’ti. ‘‘Natthamhākaṃ koci upaddavo, dhammasavanassa kālaṃ ghosāpayimha buddhavacanaṃ kathetukāmamhā’’ti. Tañca pana sāmaṇerassa saddaṃ sutvā bhummā devatā saddamanussāvesuṃ. Etenupāyena yāva brahmalokā saddo abbhuggacchi. Tena saddena mahā devatāsannipāto ahosi. Thero mahantaṃ devatāsannipātaṃ disvā samacittasuttantaṃ kathesi. Kathāpariyosāne asaṅkhyeyyānaṃ devatānaṃ dhammābhisamayo ahosi. Bahū nāgā ca supaṇṇā ca saraṇesu patiṭṭhahiṃsu. Yādisova sāriputtattherassa imaṃ suttantaṃ kathayato devatāsannipāto ahosi, tādiso mahindattherassāpi jāto. Atha tassā rattiyā accayena rājā therānaṃ rathaṃ pesesi. Sārathī rathaṃ ekamante ṭhapetvā therānaṃ ārocesi – ‘‘āgato, bhante, ratho; abhiruhatha gacchissāmā’’ti. Therā ‘‘na mayaṃ rathaṃ abhiruhāma; gaccha tvaṃ, pacchā mayaṃ āgacchissāmā’’ti vatvā vehāsaṃ abbhuggantvā anurādhapurassa puratthimadisāyaṃ paṭhamakacetiyaṭṭhāne otariṃsu. Tañhi cetiyaṃ therehi paṭhamaṃ otiṇṇaṭṭhāne katattāyeva ‘‘paṭhamakacetiya’’nti vuccati.

Rājāpi sārathiṃ pesetvā ‘‘antonivesane maṇḍapaṃ paṭiyādethā’’ti amacce āṇāpesi. Tāvadeva sabbe haṭṭhatuṭṭhā ativiya pāsādikaṃ maṇḍapaṃ paṭiyādesuṃ. Puna rājā cintesi – ‘‘hiyyo thero sīlakkhandhaṃ kathayamāno ‘uccāsayanamahāsayanaṃ na kappatī’ti āha; ‘nisīdissanti nu kho ayyā āsanesu, na nisīdissantī’’’ti? Tassevaṃ cintayantasseva so sārathi nagaradvāraṃ sampatto. Tato addasa there paṭhamataraṃ āgantvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupante. Disvā ativiya pasannacitto hutvā āgantvā rañño ārocesi – ‘‘āgatā, deva, therā’’ti. Rājā ‘‘rathaṃ ārūḷhā’’ti pucchi. ‘‘Na ārūḷhā, deva, api ca mama pacchato nikkhamitvā paṭhamataraṃ āgantvā pācīnadvāre ṭhitā’’ti. Rājā ‘‘rathampi nābhirūhiṃsū’’ti sutvā ‘‘na dāni ayyā uccāsayanamahāsayanaṃ sādiyissantī’’ti cintetvā ‘‘tena hi, bhaṇe, therānaṃ bhūmattharaṇasaṅkhepena āsanāni paññapethā’’ti vatvā paṭipathaṃ agamāsi. Amaccā pathaviyaṃ taṭṭikaṃ paññapetvā upari kojavakādīni cittattharaṇāni paññapesuṃ. Uppātapāṭhakā disvā ‘‘gahitā dāni imehi pathavī, ime tambapaṇṇidīpassa sāmikā bhavissantī’’ti byākariṃsu. Rājāpi gantvā there vanditvā mahindattherassa hatthato pattaṃ gahetvā mahatiyā pūjāya ca sakkārena ca there nagaraṃ pavesetvā antonivesanaṃ pavesesi. Thero āsanapaññattiṃ disvā ‘‘amhākaṃ sāsanaṃ sakalalaṅkādīpe pathavī viya patthaṭaṃ niccalañca hutvā patiṭṭhahissatī’’ti cintento nisīdi. Rājā there paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā ‘‘anuḷādevīpamukhāni pañca itthisatāni therānaṃ abhivādanaṃ pūjāsakkārañca karontū’’ti pakkosāpetvā ekamantaṃ nisīdi. Thero bhattakiccāvasāne rañño saparijanassa dhammaratanavassaṃ vassento petavatthuṃ vimānavatthuṃ saccasaṃyuttañca kathesi. Taṃ therassa dhammadesanaṃ sutvā tāni pañcapi itthisatāni sotāpattiphalaṃ sacchākaṃsu.

Yepi te manussā purimadivase missakapabbate there addasaṃsu, te tesu tesu ṭhānesu therānaṃ guṇe kathenti. Tesaṃ sutvā mahājanakāyo rājaṅgaṇe sannipatitvā mahāsaddaṃ akāsi. Rājā ‘‘kiṃ eso saddo’’ti pucchi. ‘‘Nāgarā, deva, ‘there daṭṭhuṃ na labhāmā’ti viravantī’’ti. Rājā ‘‘sace idha pavisissanti, okāso na bhavissatī’’ti cintetvā ‘‘gacchatha, bhaṇe, hatthisālaṃ paṭijaggitvā vālukaṃ ākiritvā pañcavaṇṇāni pupphāni vikiritvā celavitānaṃ bandhitvā maṅgalahatthiṭṭhāne therānaṃ āsanāni paññapethā’’ti āha. Amaccā tathā akaṃsu. Thero tattha gantvā nisīditvā devadūtasuttantaṃ kathesi. Kathāpariyosāne pāṇasahassaṃ sotāpattiphale patiṭṭhahi. Tato ‘‘hatthisālā atisambādhā’’ti dakkhiṇadvāre nandanavanuyyāne āsanaṃ paññapesuṃ. Thero tattha nisīditvā āsīvisopamasuttaṃ kathesi. Tampi sutvā pāṇasahassaṃ sotāpattiphalaṃ paṭilabhi.

Evaṃ āgatadivasato dutiyadivase aḍḍhateyyasahassānaṃ dhammābhisamayo ahosi. Therassa nandanavane āgatāgatāhi kulitthīhi kulasuṇhāhi kulakumārīhi saddhiṃ sammodamānasseva sāyanhasamayo jāto. Thero kālaṃ sallakkhetvā ‘‘gacchāma dāni missakapabbata’’nti uṭṭhahi. Amaccā – ‘‘kattha, bhante, gacchathā’’ti? ‘‘Amhākaṃ nivāsanaṭṭhāna’’nti. Te rañño saṃviditaṃ katvā rājānumatena āhaṃsu – ‘‘akālo, bhante, idāni tattha gantuṃ; idameva nandanavanuyyānaṃ ayyānaṃ āvāsaṭṭhānaṃ hotū’’ti. ‘‘Alaṃ, gacchāmā’’ti. Puna rañño vacanenāhaṃsu – ‘‘rājā, bhante, āha – ‘etaṃ meghavanaṃ nāma uyyānaṃ mama pitu santakaṃ nagarato nātidūraṃ nāccāsannaṃ gamanāgamanasampannaṃ, ettha therā vāsaṃ kappentū’’’ti. Vasiṃsu therā meghavane uyyāne.

Rājāpi kho tassā rattiyā accayena therassa samīpaṃ gantvā sukhasayitabhāvaṃ pucchitvā ‘‘kappati, bhante, bhikkhusaṅghassa ārāmo’’ti pucchi. Thero ‘‘kappati, mahārājā’’ti vatvā imaṃ suttaṃ āhari – ‘‘anujānāmi, bhikkhave, ārāma’’nti. Rājā tuṭṭho suvaṇṇabhiṅgāraṃ gahetvā therassa hatthe udakaṃ pātetvā mahāmeghavanuyyānaṃ adāsi. Saha udakapātena pathavī kampi. Ayaṃ mahāvihāre paṭhamo pathavīkampo ahosi. Rājā bhīto theraṃ pucchi – ‘‘kasmā, bhante, pathavī kampatī’’ti? ‘‘Mā bhāyi, mahārāja, imasmiṃ dīpe dasabalassa sāsanaṃ patiṭṭhahissati; idañca paṭhamaṃ vihāraṭṭhānaṃ bhavissati, tassetaṃ pubbanimitta’’nti. Rājā bhiyyosomattāya pasīdi. Thero punadivasepi rājageheyeva bhuñjitvā nandanavane anamataggiyāni kathesi. Punadivase aggikkhandhopamasuttaṃ kathesi. Etenevupāyena satta divasāni kathesi. Desanāpariyosāne aḍḍhanavamānaṃ pāṇasahassānaṃ dhammābhisamayo ahosi. Tato paṭṭhāya ca nandanavanaṃ sāsanassa jotipātubhāvaṭṭhānanti katvā ‘‘jotivana’’nti nāmaṃ labhi. Sattame pana divase therā antepure rañño appamādasuttaṃ kathayitvā cetiyagirimeva agamaṃsu.

Atha kho rājā amacce pucchi – ‘‘thero, amhe gāḷhena ovādena ovadati; gaccheyya nu kho’’ti? Amaccā ‘‘tumhehi, deva, thero ayācito sayameva āgato; tasmā tassa anāpucchāva gamanampi bhaveyyā’’ti āhaṃsu. Tato rājā rathaṃ abhiruhitvā dve ca deviyo āropetvā cetiyagiriṃ agamāsi mahañcarājānubhāvena. Gantvā deviyo ekamantaṃ apakkamāpetvā sayameva therānaṃ samīpaṃ upasaṅkamanto ativiya kilantarūpo hutvā upasaṅkami. Tato naṃ thero āha – ‘‘kasmā tvaṃ, mahārāja, evaṃ kilamamāno āgato’’ti? ‘‘‘Tumhe mama gāḷhaṃ ovādaṃ datvā idāni gantukāmā nu kho’ti jānanatthaṃ, bhante’’ti. ‘‘Na mayaṃ, mahārāja, gantukāmā; apica vassūpanāyikakālo nāmāyaṃ mahārāja, tatra samaṇena vassūpanāyikaṭṭhānaṃ ñātuṃ vaṭṭatī’’ti. Taṃdivasameva ariṭṭho nāma amacco pañcapaṇṇāsāya jeṭṭhakaniṭṭhabhātukehi saddhiṃ rañño samīpe ṭhito āha – ‘‘icchāmahaṃ, deva, therānaṃ santike pabbajitu’’nti. ‘‘Sādhu, bhaṇe, pabbajassū’’ti rājā anujānitvā theraṃ sampaṭicchāpesi. Thero tadaheva pabbājesi. Sabbe khuraggeyeva arahattaṃ pāpuṇiṃsu.

Rājāpi kho taṅkhaṇeyeva kaṇṭakena cetiyaṅgaṇaṃ parikkhipitvā dvāsaṭṭhiyā leṇesu kammaṃ paṭṭhapetvā nagarameva agamāsi. Tepi therā dasabhātikasamākulaṃ rājakulaṃ pasādetvā mahājanaṃ ovadamānā cetiyagirimhi vassaṃ vasiṃsu. Tadāpi cetiyagirimhi paṭhamaṃ vassaṃ upagatā dvāsaṭṭhi arahanto ahesuṃ. Athāyasmā mahāmahindo vutthavasso pavāretvā kattikapuṇṇamāyaṃ uposathadivase rājānaṃ etadavoca – ‘‘mahārāja, amhehi ciradiṭṭho sammāsambuddho, anāthavāsaṃ vasimha, icchāma mayaṃ jambudīpaṃ gantu’’nti. Rājā āha – ‘‘ahaṃ, bhante, tumhe catūhi paccayehi upaṭṭhahāmi, ayañca mahājano tumhe nissāya tīsu saraṇesu patiṭṭhito, kasmā tumhe ukkaṇṭhitatthā’’ti? ‘‘Ciradiṭṭho no, mahārāja, sammāsambuddho, abhivādanapaccuṭṭhānaañjalikammasāmīcikammakaraṇaṭṭhānaṃ natthi, tenamha ukkaṇṭhitā’’ti. ‘‘Nanu, bhante, tumhe avocuttha – ‘parinibbuto sammāsambuddho’’’ti. ‘‘Kiñcāpi, mahārāja, parinibbuto; atha khvassa sarīradhātuyo tiṭṭhantī’’ti. ‘‘Aññātaṃ, bhante, thūpapatiṭṭhānaṃ tumhe ākaṅkhathāti. Karomi, bhante, thūpaṃ, bhūmibhāgaṃ dāni vicinātha; apica, bhante, dhātuyo kuto lacchāmā’’ti? ‘‘Sumanena saddhiṃ mantehi, mahārājā’’ti.

‘‘Sādhu, bhante’’ti rājā sumanaṃ upasaṅkamitvā pucchi – ‘‘kuto dāni, bhante, dhātuyo lacchāmā’’ti? Sumano āha – ‘‘appossukko tvaṃ, mahārāja, vīthiyo sodhāpetvā dhajapaṭākapuṇṇaghaṭādīhi alaṅkārāpetvā saparijano uposathaṃ samādiyitvā sabbatāḷāvacare upaṭṭhāpetvā maṅgalahatthiṃ sabbālaṅkārapaṭimaṇḍitaṃ kārāpetvā upari cassa setacchattaṃ ussāpetvā sāyanhasamaye mahānāgavanuyyānābhimukho yāhi. Addhā tasmiṃ ṭhāne dhātuyo lacchasī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchi. Therā cetiyagirimeva agamaṃsu. Tatrāyasmā mahindatthero sumanasāmaṇeraṃ āha – ‘‘gaccha tvaṃ, sāmaṇera, jambudīpe tava ayyakaṃ asokaṃ dhammarājānaṃ upasaṅkamitvā mama vacanena evaṃ vadehi – ‘sahāyo vo, mahārāja, devānampiyatisso buddhasāsane pasanno thūpaṃ patiṭṭhāpetukāmo, tumhākaṃ kira hatthe dhātu atthi taṃ me dethā’ti. Taṃ gahetvā sakkaṃ devarājānaṃ upasaṅkamitvā evaṃ vadehi – ‘tumhākaṃ kira, mahārāja, hatthe dve dhātuyo atthi – dakkhiṇadāṭhā ca dakkhiṇakkhakañca; tato tumhe dakkhiṇadāṭhaṃ pūjetha, dakkhiṇakkhakaṃ pana mayhaṃ dethā’ti. Evañca naṃ vadehi – ‘kasmā tvaṃ, mahārāja, amhe tambapaṇṇidīpaṃ pahiṇitvā pamajjasī’’’ti?

‘‘Sādhu, bhante’’ti kho sumano therassa vacanaṃ sampaṭicchitvā tāvadeva pattacīvaramādāya vehāsaṃ abbhuggantvā pāṭaliputtadvāre oruyha rañño santikaṃ gantvā etamatthaṃ ārocesi. Rājā tuṭṭho sāmaṇerassa hatthato pattaṃ gahetvā gandhehi ubbaṭṭetvā varamuttasadisānaṃ dhātūnaṃ pūretvā adāsi. So taṃ gahetvā sakkaṃ devarājānaṃ upasaṅkami. Sakko devarājā sāmaṇeraṃ disvāva ‘‘kiṃ, bhante sumana, āhiṇḍasī’’ti āha. ‘‘Tvaṃ, mahārāja, amhe tambapaṇṇidīpaṃ pesetvā kasmā pamajjasī’’ti? ‘‘Nappamajjāmi, bhante, vadehi – ‘kiṃ karomī’’’ti? ‘‘Tumhākaṃ kira hatthe dve dhātuyo atthi – dakkhiṇadāṭhā ca dakkhiṇakkhakañca; tato tumhe dakkhiṇadāṭhaṃ pūjetha, dakkhiṇakkhakaṃ pana mayhaṃ dethā’’ti. ‘‘Sādhu, bhante’’ti kho sakko devānamindo yojanappamāṇaṃ maṇithūpaṃ ugghāṭetvā dakkhiṇakkhakadhātuṃ nīharitvā sumanassa adāsi. So taṃ gahetvā cetiyagirimhiyeva patiṭṭhāsi.

Atha kho mahindapamukhā sabbepi te mahānāgā asokadhammarājena dinnadhātuyo cetiyagirimhiyeva patiṭṭhāpetvā dakkhiṇakkhakaṃ ādāya vaḍḍhamānakacchāyāya mahānāgavanuyyānamagamaṃsu. Rājāpi kho sumanena vuttappakāraṃ pūjāsakkāraṃ katvā hatthikkhandhavaragato sayaṃ maṅgalahatthimatthake setacchattaṃ dhārayamāno mahānāgavanaṃ sampāpuṇi. Athassa etadahosi – ‘‘sace ayaṃ sammāsambuddhassa dhātu, chattaṃ apanamatu, maṅgalahatthī jaṇṇukehi bhūmiyaṃ patiṭṭhahatu, dhātucaṅkoṭakaṃ mayhaṃ matthake patiṭṭhātū’’ti. Saha rañño cittuppādena chattaṃ apanami, hatthī jaṇṇukehi patiṭṭhahi, dhātucaṅkoṭakaṃ rañño matthake patiṭṭhahi. Rājā amateneva abhisittagatto viya paramena pītipāmojjena samannāgato hutvā pucchi – ‘‘dhātuṃ, bhante, kiṃ karomā’’ti? ‘‘Hatthikumbhamhiyeva tāva, mahārāja, ṭhapehī’’ti. Rājā dhātucaṅkoṭakaṃ gahetvā hatthikumbhe ṭhapesi. Pamudito nāgo koñcanādaṃ nadi. Mahāmegho uṭṭhahitvā pokkharavassaṃ vassi. Udakapariyantaṃ katvā mahābhūmicālo ahosi. ‘‘Paccantepi nāma sammāsambuddhassa dhātu patiṭṭhahissatī’’ti devamanussā pamodiṃsu. Evaṃ iddhānubhāvasiriyā devamanussānaṃ pītiṃ janayanto –

Puṇṇamāyaṃ mahāvīro, cātumāsiniyā idha;

Āgantvā devalokamhā, hatthikumbhe patiṭṭhitoti.

Athassa so hatthināgo anekatāḷāvacaraparivārito ativiya uḷārena pūjāsakkārena sakkariyamāno pacchimadisābhimukhova hutvā, apasakkanto yāva nagarassa puratthimadvāraṃ tāva gantvā puratthimena dvārena nagaraṃ pavisitvā sakalanāgarena uḷārāya pūjāya karīyamānāya dakkhiṇadvārena nikkhamitvā thūpārāmassa pacchimadisābhāge mahejavatthu nāma kira atthi, tattha gantvā puna thūpārāmābhimukhoyeva paṭinivatti. Tena ca samayena thūpārāme purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ paribhogacetiyaṭṭhānaṃ hoti.

Atīte kira ayaṃ dīpo ojadīpo nāma ahosi, rājā abhayo nāma, nagaraṃ abhayapuraṃ nāma, cetiyapabbato devakūṭapabbato nāma, thūpārāmo paṭiyārāmo nāma. Tena kho pana samayena kakusandho bhagavā loke uppanno hoti. Tassa sāvako mahādevo nāma thero bhikkhusahassena saddhiṃ devakūṭe patiṭṭhāsi, mahindatthero viya cetiyapabbate. Tena kho pana samayena ojadīpe sattā pajjarakena anayabyasanaṃ āpajjanti. Addasā kho kakusandho bhagavā buddhacakkhunā lokaṃ olokento te satte anayabyasanamāpajjante. Disvā cattālīsāya bhikkhusahassehi parivuto agamāsi. Tassānubhāvena tāvadeva pajjarako vūpasanto. Roge vūpasante bhagavā dhammaṃ desesi. Caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Bhagavā dhamakaraṇaṃ datvā pakkāmi. Taṃ anto pakkhipitvā paṭiyārāme cetiyaṃ akaṃsu. Mahādevo dīpaṃ anusāsanto vihāsi.

Koṇāgamanassa pana bhagavato kāle ayaṃ dīpo varadīpo nāma ahosi, rājā sameṇḍī nāma, nagaraṃ vaḍḍhamānaṃ nāma, pabbato suvaṇṇakūṭo nāma. Tena kho pana samayena varadīpe dubbuṭṭhikā hoti dubbhikkhaṃ dussassaṃ. Sattā chātakarogena anayabyasanaṃ āpajjanti. Addasā kho koṇāgamano bhagavā buddhacakkhunā lokaṃ olokento te satte anayabyasanaṃ āpajjante. Disvā tiṃsabhikkhusahassaparivuto agamāsi. Buddhānubhāvena devo sammādhāraṃ anuppavecchi. Subhikkhaṃ ahosi. Bhagavā dhammaṃ desesi. Caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Bhagavā bhikkhusahassaparivāraṃ mahāsumanaṃ nāma theraṃ dīpe ṭhapetvā kāyabandhanaṃ datvā pakkāmi. Taṃ anto pakkhipitvā cetiyaṃ akaṃsu.

Kassapassa pana bhagavato kāle ayaṃ dīpo maṇḍadīpo nāma ahosi, rājā jayanto nāma, nagaraṃ visālaṃ nāma, pabbato subhakūṭo nāma. Tena kho pana samayena maṇḍadīpe mahāvivādo hoti. Bahū sattā kalahaviggahajātā anayabyasanaṃ āpajjanti. Addasā kho kassapo bhagavā buddhacakkhunā lokaṃ olokento te satte anayabyasanaṃ āpajjante. Disvā vīsatibhikkhusahassaparivuto āgantvā vivādaṃ vūpasametvā dhammaṃ desesi. Caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Bhagavā bhikkhusahassaparivāraṃ sabbanandaṃ nāma theraṃ dīpe patiṭṭhāpetvā udakasāṭakaṃ datvā pakkāmi. Taṃ anto pakkhipitvā cetiyaṃ akaṃsu. Evaṃ thūpārāme purimakānaṃ tiṇṇaṃ buddhānaṃ cetiyāni patiṭṭhahiṃsu. Tāni sāsanantaradhānena nassanti, ṭhānamattaṃ avasissati. Tasmā vuttaṃ – ‘‘tena ca samayena thūpārāme purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ paribhogacetiyaṭṭhānaṃ hotī’’ti. Tadetaṃ vinaṭṭhesu cetiyesu devatānubhāvena kaṇṭakasamākiṇṇasākhehi nānāgacchehi parivutaṃ tiṭṭhati – ‘‘mā naṃ koci ucchiṭṭhāsucimalakacavarehi padūsesī’’ti.

Atha khvassa hatthino purato purato gantvā rājapurisā sabbagacche chinditvā bhūmiṃ sodhetvā taṃ hatthatalasadisaṃ akaṃsu. Hatthināgo gantvā taṃ ṭhānaṃ purato katvā tassa pacchimadisābhāge bodhirukkhaṭṭhāne aṭṭhāsi. Athassa matthakato dhātuṃ oropetuṃ ārabhiṃsu. Nāgo oropetuṃ na deti. Rājā theraṃ pucchi – ‘‘kasmā, bhante, nāgo dhātuṃ oropetuṃ na detī’’ti? ‘‘Ārūḷhaṃ, mahārāja, oropetuṃ na vaṭṭatī’’ti. Tasmiñca kāle abhayavāpiyā udakaṃ chinnaṃ hoti. Samantā bhūmi phalitā hoti, suuddharā mattikāpiṇḍā. Tato mahājano sīghaṃ sīghaṃ mattikaṃ āharitvā hatthikumbhappamāṇaṃ vatthumakāsi. Tāvadeva ca thūpakaraṇatthaṃ iṭṭhakā kātuṃ ārabhiṃsu. Na yāva iṭṭhakā pariniṭṭhanti tāva hatthināgo katipāhaṃ divā bodhirukkhaṭṭhāne hatthisālāyaṃ tiṭṭhati, rattiṃ thūpapatiṭṭhānabhūmiṃ pariyāyati. Atha vatthuṃ cināpetvā rājā theraṃ pucchi – ‘‘kīdiso, bhante, thūpo kātabbo’’ti? ‘‘Vīhirāsisadiso, mahārājā’’ti.

‘‘Sādhu, bhante’’ti rājā jaṅghappamāṇaṃ thūpaṃ cināpetvā dhātuoropanatthāya mahāsakkāraṃ kāresi. Sakalanagarañca janapado ca dhātumahadassanatthaṃ sannipati. Sannipatite ca pana tasmiṃ mahājanakāye dasabalassa dhātu hatthikumbhato sattatālappamāṇaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Tehi tehi dhātuppadesehi channaṃ vaṇṇānaṃ udakadhārā ca aggikkhandhā ca pavattanti, sāvatthiyaṃ kaṇḍambamūle bhagavatā dassitapāṭihāriyasadisameva pāṭihāriyaṃ ahosi. Tañca kho neva therānubhāvena, na devatānubhāvena; apica kho buddhānubhāveneva. Bhagavā kira dharamānova adhiṭṭhāsi – ‘‘mayi parinibbute tambapaṇṇidīpe anurādhapurassa dakkhiṇadisābhāge purimakānaṃ tiṇṇaṃ buddhānaṃ paribhogacetiyaṭṭhāne mama dakkhiṇakkhakadhātu patiṭṭhānadivase yamakapāṭihāriyaṃ hotū’’ti.

‘‘Evaṃ acintiyā buddhā, buddhadhammā acintiyā;

Acintiye pasannānaṃ, vipāko hoti acintiyo’’ti. (apa. thera 1.1.82);

Sammāsambuddho kira imaṃ dīpaṃ dharamānakālepi tikkhattuṃ āgamāsi. Paṭhamaṃ – yakkhadamanatthaṃ ekakova āgantvā yakkhe dametvā ‘‘mayi parinibbute imasmiṃ dīpe sāsanaṃ patiṭṭhahissatī’’ti tambapaṇṇidīpe rakkhaṃ karonto tikkhattuṃ dīpaṃ āvijji. Dutiyaṃ – mātulabhāgineyyānaṃ nāgarājūnaṃ damanatthāya ekakova āgantvā te dametvā agamāsi. Tatiyaṃ – pañcabhikkhusataparivāro āgantvā mahācetiyaṭṭhāne ca thūpārāmacetiyaṭṭhāne ca mahābodhipatiṭṭhitaṭṭhāne ca mahiyaṅgaṇacetiyaṭṭhāne ca mutiyaṅgaṇacetiyaṭṭhāne ca dīghavāpicetiyaṭṭhāne ca kalyāṇiyacetiyaṭṭhāne ca nirodhasamāpattiṃ samāpajjitvā nisīdi. Idamassa catutthaṃ dhātusarīrena āgamanaṃ.

Dhātusarīrato ca panassa nikkhantaudakaphusitehi sakalatambapaṇṇitale na koci aphuṭṭhokāso nāma ahosi. Evamassa taṃ dhātusarīraṃ udakaphusitehi tambapaṇṇitalassa pariḷāhaṃ vūpasametvā mahājanassa pāṭihāriyaṃ dassetvā otaritvā rañño matthake patiṭṭhāsi. Rājā saphalaṃ manussapaṭilābhaṃ maññamāno mahantaṃ sakkāraṃ karitvā dhātuṃ patiṭṭhāpesi. Saha dhātupatiṭṭhāpanena mahābhūmicālo ahosi. Tasmiñca pana dhātupāṭihāriye cittaṃ pasādetvā rañño bhātā abhayo nāma rājakumāro purisasahassena saddhiṃ pabbaji. Cetaraṭṭhagāmato pañca dārakasatāni pabbajiṃsu, tathā dvāramaṇḍalādīhi gāmakehi nikkhamitvā pañcapañca dārakasatāni sabbānipi antonagarato ca bahinagarato ca pabbajitāni tiṃsabhikkhusahassāni ahesuṃ. Niṭṭhite pana thūpasmiṃ rājā ca rājabhātikā ca deviyo ca devanāgayakkhānampi vimhayakaraṃ paccekaṃ paccekaṃ pūjaṃ akaṃsu. Niṭṭhitāya pana dhātupūjāya patiṭṭhite dhātuvare mahindatthero meghavanuyyānameva gantvā vāsaṃ kappesi.

Tasmiṃ kho pana samaye anuḷā devī pabbajitukāmā hutvā rañño ārocesi. Rājā tassā vacanaṃ sutvā theraṃ etadavoca – ‘‘anuḷā, bhante, devī pabbajitukāmā, pabbājetha na’’nti. ‘‘Na, mahārāja, amhākaṃ mātugāmaṃ pabbājetuṃ kappati. Pāṭaliputte pana mayhaṃ bhaginī saṅghamittattherī nāma atthi, taṃ pakkosāpehi. Imasmiñca pana, mahārāja, dīpe purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ bodhi patiṭṭhāsi. Amhākampi bhagavato sarasaraṃsijālavissajjanakena bodhinā idha patiṭṭhātabbaṃ, tasmā tathā sāsanaṃ pahiṇeyyāsi yathā saṅghamittā bodhiṃ gahetvā āgaccheyyā’’ti.

‘‘Sādhu, bhante’’ti rājā therassa vacanaṃ sampaṭicchitvā amaccehi saddhiṃ mantento ariṭṭhaṃ nāma attano bhāgineyyaṃ āha – ‘‘sakkhissasi tvaṃ, tāta, pāṭaliputtaṃ gantvā mahābodhinā saddhiṃ ayyaṃ saṅghamittattheriṃ ānetu’’nti? ‘‘Sakkhissāmi, deva, sace me pabbajjaṃ anujānissasī’’ti. ‘‘Gaccha, tāta, theriṃ ānetvā pabbajāhī’’ti. So rañño ca therassa ca sāsanaṃ gahetvā therassa adhiṭṭhānavasena ekadivaseneva jambukolapaṭṭanaṃ gantvā nāvaṃ abhiruhitvā samuddaṃ atikkamitvā pāṭaliputtameva agamāsi. Anuḷāpi kho devī pañcahi kaññāsatehi pañcahi ca antepurikāsatehi saddhiṃ dasa sīlāni samādiyitvā kāsāyāni vatthāni acchādetvā nagarassa ekadese upassayaṃ kārāpetvā nivāsaṃ kappesi. Ariṭṭhopi taṃdivasameva rañño sāsanaṃ appesi, evañca avoca – ‘‘putto te, deva, mahindatthero evamāha – ‘sahāyakassa kira te devānampiyatissassa rañño bhātu jāyā anuḷā nāma devī pabbajitukāmā, taṃ pabbājetuṃ ayyaṃ saṅghamittattheriṃ pahiṇatha, ayyāyeva ca saddhiṃ mahābodhi’’’nti. Therassa sāsanaṃ ārocetvā saṅghamittattheriṃ upasaṅkamitvā evamāha – ‘‘ayye, tumhākaṃ bhātā mahindatthero maṃ tumhākaṃ santikaṃ pesesi, devānampiyatissassa rañño bhātu jāyā anuḷā nāma devī pañcahi kaññāsatehi, pañcahi ca antepurikāsatehi saddhiṃ pabbajitukāmā, taṃ kira āgantvā pabbājethā’’ti. Sā tāvadeva turitaturitā rañño santikaṃ gantvā evamāha – ‘‘mahārāja, mayhaṃ bhātā mahindatthero evaṃ pahiṇi, ‘rañño kira bhātu jāyā anuḷā nāma devī pañcahi kaññāsatehi pañcahi ca antepurikāsatehi saddhiṃ pabbajitukāmā mayhaṃ āgamanaṃ udikkhati’. Gacchāmahaṃ, mahārāja, tambapaṇṇidīpa’’nti.

Rājā āha – ‘‘amma, puttopi me mahindatthero nattā ca me sumanasāmaṇero maṃ chinnahatthaṃ viya karontā tambapaṇṇidīpaṃ gatā. Tassa mayhaṃ tepi apassantassa uppanno soko tava mukhaṃ passantassa vūpasammati! Alaṃ, amma, mā tvaṃ agamāsī’’ti. ‘‘Bhāriyaṃ me, mahārāja, bhātu vacanaṃ; anuḷāpi khattiyā itthisahassaparivutā pabbajjāpurekkhārā maṃ paṭimāneti; gacchāmahaṃ, mahārājā’’ti. ‘‘Tena hi, amma, mahābodhiṃ gahetvā gacchāhī’’ti. Kuto rañño mahābodhi? Rājā kira tato pubbe eva dhātuggahaṇatthāya anāgate sumane laṅkādīpaṃ mahābodhiṃ pesetukāmo, ‘‘kathaṃ nu kho asatthaghātārahaṃ mahābodhiṃ pesessāmī’’ti upāyaṃ apassanto mahādevaṃ nāma amaccaṃ pucchi. So āha – ‘‘santi, deva, bahū paṇḍitā bhikkhū’’ti. Taṃ sutvā rājā bhikkhusaṅghassa bhattaṃ paṭiyādetvā bhattakiccāvasāne saṅghaṃ pucchi – ‘‘gantabbaṃ nu kho, bhante, bhagavato mahābodhinā laṅkādīpaṃ no’’ti? Saṅgho moggaliputtatissattherassa bhāraṃ akāsi.

Thero ‘‘gantabbaṃ, mahārāja, mahābodhinā laṅkādīpa’’nti vatvā bhagavato pañca mahāadhiṭṭhānāni kathesi. Katamāni pañca? Bhagavā kira mahāparinibbānamañce nipanno laṅkādīpe mahābodhipatiṭṭhāpanatthāya ‘‘asokamahārājā mahābodhiggahaṇatthaṃ gamissati, tadā mahābodhissa dakkhiṇasākhā sayameva chijjitvā suvaṇṇakaṭāhe patiṭṭhātū’’ti adhiṭṭhāsi – idamekamadhiṭṭhānaṃ.

Tattha patiṭṭhānakāle ca ‘‘mahābodhi himavalāhakagabbhaṃ pavisitvā patiṭṭhātū’’ti adhiṭṭhāsi – idaṃ dutiyamadhiṭṭhānaṃ.

‘‘Sattame divase himavalāhakagabbhato oruyha suvaṇṇakaṭāhe patiṭṭhahanto pattehi ca phalehi ca chabbaṇṇaraṃsiyo muñcatū’’ti adhiṭṭhāsi – idaṃ tatiyamadhiṭṭhānaṃ.

‘‘Thūpārāme dakkhiṇakkhakadhātu cetiyamhi patiṭṭhānadivase yamakapāṭihāriyaṃ karotū’’ti adhiṭṭhāsi – idaṃ catutthaṃ adhiṭṭhānaṃ.

Laṅkādīpamhiyeva me doṇamattā dhātuyo mahācetiyamhi patiṭṭhānakāle buddhavesaṃ gahetvā vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ karontū’’ti adhiṭṭhāsi – idaṃ pañcamaṃ adhiṭṭhānanti.

Rājā imāni pañca mahāadhiṭṭhānāni sutvā pasannacitto pāṭaliputtato yāva mahābodhi tāva maggaṃ paṭijaggāpetvā suvaṇṇakaṭāhatthāya bahuṃ suvaṇṇaṃ nīharāpesi. Tāvadeva ca rañño cittaṃ ñatvā vissakammadevaputto kammāravaṇṇaṃ nimminitvā purato aṭṭhāsi. Rājā taṃ disvā ‘‘tāta, imaṃ suvaṇṇaṃ gahetvā kaṭāhaṃ karohī’’ti āha. ‘‘Pamāṇaṃ, deva, jānāthā’’ti? ‘‘Tvameva, tāta, ñatvā karohī’’ti. ‘‘Sādhu, deva, karissāmī’’ti suvaṇṇaṃ gahetvā attano ānubhāvena hatthena parimajjitvā suvaṇṇakaṭāhaṃ nimmini navahatthaparikkhepaṃ pañcahatthubbedhaṃ tihatthavikkhambhaṃ aṭṭhaṅgulabahalaṃ hatthisoṇḍappamāṇamukhavaṭṭiṃ. Atha rājā sattayojanāyāmāya tiyojanavitthārāya mahatiyā senāya pāṭaliputtato nikkhamitvā ariyasaṅghamādāya mahābodhisamīpaṃ agamāsi. Senā samussitadhajapaṭākaṃ nānāratanavicittaṃ anekālaṅkārapaamaṇḍitaṃ nānāvidhakusumasamākiṇṇaṃ anekatūriyasaṅghuṭṭhaṃ mahābodhiṃ parikkhipi. Rājā sahassamatte gaṇapāmokkhe mahāthere gahetvā sakalajambudīpe pattābhisekānaṃ rājūnaṃ sahassena attānañca mahābodhiñca parivārāpetvā mahābodhimūle ṭhatvā mahābodhiṃ ullokesi. Mahābodhissa khandhañca dakkhiṇamahāsākhāya catuhatthappamāṇappadesañca ṭhapetvā avasesaṃ adassanaṃ agamāsi.

Rājā taṃ pāṭihāriyaṃ disvā uppannapītipāmojjo ‘‘ahaṃ, bhante, imaṃ pāṭihāriyaṃ disvā tuṭṭho mahābodhiṃ sakalajambudīparajjena pūjemī’’ti bhikkhusaṅghassa vatvā abhisekaṃ adāsi. Tato pupphagandhādīhi pūjetvā tikkhattuṃ padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditvā uṭṭhāya añjaliṃ paggayha ṭhatvā saccavacanakiriyāya bodhiṃ gaṇhitukāmo bhūmito yāva mahābodhissa dakkhiṇasākhā tāva uccaṃ katvā ṭhapitassa sabbaratanamayapīṭhassa upari suvaṇṇakaṭāhaṃ ṭhapāpetvā ratanapīṭhaṃ āruyha suvaṇṇatulikaṃ gahetvā manosilāya lekhaṃ katvā ‘‘yadi mahābodhinā laṅkādīpe patiṭṭhātabbaṃ, yadi cāhaṃ buddhasāsane nibbematiko bhaveyyaṃ, mahābodhi sayameva imasmiṃ suvaṇṇakaṭāhe oruyha patiṭṭhātū’’ti saccavacanakiriyamakāsi. Saha saccakiriyāya bodhisākhā manosilāya paricchinnaṭṭhāne chijjitvā gandhakalalapūrassa suvaṇṇakaṭāhassa upari aṭṭhāsi. Tassa ubbedhena dasahattho khandho hoti catuhatthā pañca mahāsākhā pañcahiyeva phalehi paṭimaṇḍitā, khuddakasākhānaṃ pana sahassaṃ. Atha rājā mūlalekhāya upari tivaṅgulappadese aññaṃ lekhaṃ paricchindi. Tato tāvadeva pupphuḷakā hutvā dasa mahāmūlāni nikkhamiṃsu. Puna uparūpari tivaṅgule tivaṅgule aññā nava lekhā paricchindi. Tāhipi dasa dasa pupphuḷakā hutvā navuti mūlāni nikkhamiṃsu. Paṭhamakā dasa mahāmūlā caturaṅgulamattaṃ nikkhantā. Itarepi gavakkhajālasadisaṃ anusibbantā nikkhantā. Ettakaṃ pāṭihāriyaṃ rājā ratanapīṭhamatthake ṭhitoyeva disvā añjaliṃ paggayha mahānādaṃ nadi. Anekāni bhikkhusahassāni sādhukāramakaṃsu. Sakalarājasenā unnādinī ahosi. Celukkhepasatasahassāni pavattayiṃsu. Bhūmaṭṭhakadeve ādiṃ katvā yāva brahmakāyikā devā tāva sādhukāraṃ pavattayiṃsu. Rañño imaṃ pāṭihāriyaṃ passantassa pītiyā nirantaraṃ phuṭasarīrassa añjaliṃ paggahetvā ṭhitasseva mahābodhi mūlasatena suvaṇṇakaṭāhe patiṭṭhāsi. Dasa mahāmūlāni suvaṇṇakaṭāhatalaṃ āhacca aṭṭhaṃsu. Avasesāni navuti khuddakamūlāni anupubbena vaḍḍhanakāni hutvā gandhakalale oruyha ṭhitāni.

Evaṃ suvaṇṇakaṭāhe patiṭṭhitamatte mahābodhimhi mahāpathavī cali. Ākāse devadundubhiyo phaliṃsu. Pabbatānaṃ naccehi devānaṃ sādhukārehi yakkhānaṃ hiṅkārehi asurānaṃ thutijappehi brahmānaṃ apphoṭanehi meghānaṃ gajjitehi catuppadānaṃ ravehi pakkhīnaṃ rutehi sabbatāḷāvacarānaṃ sakasakapaṭibhānehi pathavītalato yāva brahmalokā tāva ekakolāhalaṃ ekaninnādaṃ ahosi. Pañcasu sākhāsu phalato phalato chabbaṇṇaraṃsiyo nikkhamitvā sakalacakkavāḷaṃ ratanagopānasīvinaddhaṃ viya kurumānā yāva brahmalokā abbhuggacchiṃsu. Taṃ khaṇato ca pana pabhuti satta divasāni mahābodhi himavalāhakagabbhaṃ pavisitvā aṭṭhāsi. Na koci mahābodhiṃ passati. Rājā ratanapīṭhato oruyha satta divasāni mahābodhipūjaṃ kāresi. Sattame divase sabbadisāhi himā ca chabbaṇṇaraṃsiyo ca āvattitvā mahābodhimeva pavisiṃsu. Vigatahimavalāhake vippasanne cakkavāḷagabbhe mahābodhi paripuṇṇakhandhasākhāpasākho pañcaphalapaṭimaṇḍito suvaṇṇakaṭāhe patiṭṭhitova paññāyittha. Rājā mahābodhiṃ disvā tehi pāṭihāriyehi sañjātapītipāmojjo ‘‘sakalajambudīparajjena taruṇamahābodhiṃ pūjessāmī’’ti abhisekaṃ datvā satta divasāni mahābodhiṭṭhāneyeva aṭṭhāsi.

Mahābodhi pubbakattikapavāraṇādivase sāyanhasamaye paṭhamaṃ suvaṇṇakaṭāhe patiṭṭhahi. Tato himagabbhasattāhaṃ abhisekasattāhañca vītināmetvā kāḷapakkhassa uposathadivase rājā ekadivaseneva pāṭaliputtaṃ pavisitvā kattikajuṇhapakkhassa pāṭipadadivase mahābodhiṃ pācīnamahāsālamūle ṭhapesi. Suvaṇṇakaṭāhe patiṭṭhitadivasato sattarasame divase mahābodhissa abhinavaṅkurā pāturahesuṃ. Te disvāpi pasanno rājā puna mahābodhiṃ rajjena pūjento sakalajambudīpābhisekamadāsi. Tadā sumanasāmaṇero kattikapuṇṇamadivase dhātuggahaṇatthaṃ gato mahābodhissa kattikachaṇapūjaṃ addasa. Evaṃ mahābodhimaṇḍato ānetvā pāṭaliputte ṭhapitaṃ mahābodhiṃ sandhāya āha – ‘‘tena hi, amma, mahābodhiṃ gahetvā gacchāhī’’ti. Sā ‘‘sādhū’’ti sampaṭicchi.

Rājā mahābodhirakkhaṇatthāya aṭṭhārasa devatākulāni, aṭṭha amaccakulāni, aṭṭha brāhmaṇakulāni, aṭṭha kuṭumbiyakulāni, aṭṭha gopakakulāni, aṭṭha taracchakulāni, aṭṭha ca kāliṅgakulāni datvā udakasiñcanatthāya ca aṭṭha suvaṇṇaghaṭe, aṭṭha ca rajataghaṭe datvā iminā parivārena mahābodhiṃ gaṅgāya nāvaṃ āropetvā sayampi nagarato nikkhamitvā vijjhāṭaviṃ samatikkamma anupubbena sattahi divasehi tāmalittiṃ anuppatto. Antarāmagge devanāgamanussā uḷāraṃ mahābodhipūjaṃ akaṃsu. Rājāpi samuddatīre satta divasāni mahābodhiṃ ṭhapetvā sakalajambudīpamahārajjaṃ adāsi. Idamassa tatiyaṃ jambudīparajjasampadānaṃ hoti.

Evaṃ mahārajjena pūjetvā māgasiramāsassa paṭhamapāṭipadadivase asoko dhammarājā mahābodhiṃ ukkhipitvā galappamāṇaṃ udakaṃ oruyha nāvāyaṃ patiṭṭhāpetvā saṅghamittattherimpi saparivāraṃ nāvaṃ āropetvā ariṭṭhaṃ amaccaṃ etadavoca – ‘‘ahaṃ, tāta, mahābodhiṃ tikkhattuṃ sakalajambudīparajjena pūjetvā galappamāṇaṃ udakaṃ oruyha mama sahāyakassa pesesiṃ, sopi evameva mahābodhiṃ pūjetū’’ti. Evaṃ sahāyakassa sāsanaṃ datvā ‘‘gacchati vatare, dasabalassa sarasaraṃsijālaṃ vimuñcanto mahābodhirukkho’’ti vanditvā añjaliṃ paggahetvā assūni pavattayamāno aṭṭhāsi. Sāpi kho mahābodhisamārūḷhā nāvā passato passato mahārājassa mahāsamuddatalaṃ pakkhantā. Mahāsamuddepi samantā yojanaṃ vīciyo vūpasantā; pañca vaṇṇāni padumāni pupphitāni; antalikkhe dibbāni tūriyāni pavajjiṃsu; ākāse jalajathalajarukkhādisannissitāhi devatāhi pavattitā ativiya uḷārā pūjā ahosi. Saṅghamittattherīpi supaṇṇarūpena mahāsamudde nāgakulāni santāsesi. Te ca utrastarūpā nāgā āgantvā taṃ vibhūtiṃ passitvā theriṃ yācitvā mahābodhiṃ nāgabhavanaṃ atiharitvā satta divasāni nāgarajjena pūjetvā puna nāvāyaṃ patiṭṭhāpesuṃ. Taṃdivasameva nāvā jambukolapaṭṭanaṃ agamāsi. Asokamahārājāpi mahābodhiviyogadukkhito kanditvā roditvā yāva dassanavisayaṃ oloketvā paṭinivatti.

Devānampiyatisso mahārājāpi kho sumanasāmaṇerassa vacanena māgasiramāsassa paṭhamapāṭipadadivasato pabhuti uttaradvārato paṭṭhāya yāva jambukolapaṭṭanaṃ tāva maggaṃ sodhāpetvā alaṅkārāpetvā nagarato nikkhamanadivase uttaradvārasamīpe samuddasālavatthusmiṃ ṭhitoyeva tāya vibhūtiyā mahāsamudde āgacchantaṃyeva mahābodhiṃ therassa ānubhāvena disvā tuṭṭhamānaso nikkhamitvā sabbaṃ maggaṃ pañcavaṇṇehi pupphehi okirāpento antarantare pupphaagghiyāni ṭhapento ekāheneva jambukolapaṭṭanaṃ gantvā sabbatāḷāvacaraparivuto pupphadhūmagandhavāsādīhi pūjayamāno galappamāṇaṃ udakaṃ oruyha ‘‘āgato vatare, dasabalassa sarasaraṃsijālavissajjanako mahābodhirukkho’’ti pasannacitto mahābodhiṃ ukkhipitvā uttamaṅge sirasmiṃ patiṭṭhāpetvā mahābodhiṃ parivāretvā āgatehi soḷasahi jātisampannakulehi saddhiṃ samuddato paccuttaritvā samuddatīre mahābodhiṃ ṭhapetvā tīṇi divasāni sakalatambapaṇṇidīparajjena pūjesi, soḷasannaṃ jātisampannakulānaṃ rajjaṃ vicāresi. Atha catutthe divase mahābodhiṃ ādāya uḷāraṃ pūjaṃ kurumāno anupubbena anurādhapuraṃ sampatto. Anurādhapurepi mahāsakkāraṃ katvā cātuddasīdivase vaḍḍhamānakacchāyāya mahābodhiṃ uttaradvārena pavesetvā nagaramajjhena atiharanto dakkhiṇadvārena nikkhamitvā dakkhiṇadvārato pañcadhanusatike ṭhāne yattha amhākaṃ sammāsambuddho nirodhasamāpattiṃ samāpajjitvā nisīdi, purimakā ca tayo sammāsambuddhā samāpattiṃ appetvā nisīdiṃsu, yattha kakusandhassa bhagavato mahāsirīsabodhi, konāgamanassa bhagavato udumbarabodhi, kassapasammāsambuddhassa ca nigrodhabodhi patiṭṭhāsi, tasmiṃ mahāmeghavanuyyānassa tilakabhūte sumanasāmaṇerassa vacanena paṭhamameva katabhūmiparikamme rājavatthudvārakoṭṭhakaṭṭhāne mahābodhiṃ patiṭṭhāpesi.

Kathaṃ? Tāni kira bodhiṃ parivāretvā āgatāni soḷasa jātisampannakulāni rājavesaṃ gaṇhiṃsu. Rājā dovārikavesaṃ gaṇhi. Soḷasa kulāni mahābodhiṃ gahetvā oropayiṃsu. Mahābodhi tesaṃ hatthato muttasamanantarameva asītihatthappamāṇaṃ vehāsaṃ abbhuggantvā chabbaṇṇaraṃsiyo muñci. Raṃsiyo sakaladīpaṃ pattharitvā upari brahmalokaṃ āhacca aṭṭhaṃsu. Mahābodhipāṭihāriyaṃ disvā sañjātappasādāni dasapurisasahassāni anupubbavipassanaṃ paṭṭhapetvā arahattaṃ patvā pabbajiṃsu. Yāva sūriyatthaṅgamā mahābodhi antalikkhe aṭṭhāsi. Atthaṅgamite pana sūriye rohiṇinakkhattena pathaviyaṃ patiṭṭhāsi. Saha bodhipatiṭṭhānā udakapariyantaṃ katvā mahāpathavī akampi. Patiṭṭhahitvā ca pana mahābodhi satta divasāni himagabbhe sannisīdi. Lokassa adassanaṃ agamāsi. Sattame divase vigatavalāhakaṃ nabhaṃ ahosi. Chabbaṇṇaraṃsiyo jalantā vipphurantā nicchariṃsu. Mahābodhissa khandho ca sākhāyo ca pattāni ca pañca phalāni ca dassiṃsu. Mahindatthero ca saṅghamittattherī ca rājā ca saparivārā mahābodhiṭṭhānameva agamaṃsu. Yebhuyyena ca sabbe dīpavāsino sannipatiṃsu. Tesaṃ passantānaṃyeva uttarasākhato ekaṃ phalaṃ paccitvā sākhato mucci. Thero hatthaṃ upanāmesi. Phalaṃ therassa hatthe patiṭṭhāsi. Taṃ thero ‘‘ropaya, mahārājā’’ti rañño adāsi. Rājā gahetvā suvaṇṇakaṭāhe madhurapaṃsuṃ ākiritvā gandhakalalaṃ pūretvā ropetvā mahābodhiāsannaṭṭhāne ṭhapesi. Sabbesaṃ passantānaṃyeva catuhatthappamāṇā aṭṭha taruṇabodhirukkhā uṭṭhahiṃsu. Rājā taṃ acchariyaṃ disvā aṭṭha taruṇabodhirukkhe setacchattena pūjetvā abhisekaṃ adāsi. Tato ekaṃ bodhirukkhaṃ āgamanakāle mahābodhinā paṭhamapatiṭṭhitokāse jambukolapaṭṭane ropayiṃsu, ekaṃ tavakkabrāhmaṇassa gāmadvāre, ekaṃ thūpārāme, ekaṃ issaranimmānavihāre, ekaṃ paṭhamacetiyaṭṭhāne, ekaṃ cetiyapabbate, ekaṃ rohaṇajanapadamhi kājaragāme, ekaṃ rohaṇajanapadamhiyeva candanagāme. Itaresaṃ catunnaṃ phalānaṃ bījehi jāte dvattiṃsa bodhitaruṇe yojaniyaārāmesu patiṭṭhāpesuṃ.

Evaṃ puttanattuparamparāya samantā dīpavāsīnaṃ hitāya sukhāya patiṭṭhite dasabalassa dhammadhajabhūte mahābodhimhi anuḷā devī pañcahi kaññāsatehi pañcahi ca antepurikāsatehīti mātugāmasahassena saddhiṃ saṅghamittattheriyā santike pabbajitvā nacirasseva saparivārā arahatte patiṭṭhāsi. Ariṭṭhopi kho rañño bhāgineyyo pañcahi purisasatehi saddhiṃ therassa santike pabbajitvā nacirasseva saparivāro arahatte patiṭṭhāsi.

Athekadivasaṃ rājā mahābodhiṃ vanditvā therena saddhiṃ thūpārāmaṃ gacchati. Tassa lohapāsādaṭṭhānaṃ sampattassa purisā pupphāni abhihariṃsu. Rājā therassa pupphāni adāsi. Thero pupphehi lohapāsādaṭṭhānaṃ pūjesi. Pupphesu bhūmiyaṃ patitamattesu mahābhūmicālo ahosi. Rājā ‘‘kasmā, bhante, bhūmi calitā’’ti pucchi. ‘‘Ismiṃ, mahārāja, okāse saṅghassa anāgate uposathāgāraṃ bhavissati, tassetaṃ pubbanimitta’’nti.

Rājā puna therena saddhiṃ gacchanto ambaṅgaṇaṭṭhānaṃ patto. Tatthassa vaṇṇagandhasampannaṃ atimadhurarasaṃ ekaṃ ambapakkaṃ āharīyittha. Rājā taṃ therassa paribhogatthāya adāsi. Thero tattheva paribhuñjitvā ‘‘idaṃ ettheva ropethā’’ti āha. Rājā taṃ ambaṭṭhiṃ gahetvā tattheva ropetvā udakaṃ āsiñci. Saha ambabījaropanena pathavī akampi. Rājā ‘‘kasmā, bhante, pathavī kampitthā’’ti pucchi. ‘‘Imasmiṃ, mahārāja, okāse saṅghassa anāgate ‘ambaṅgaṇaṃ’ nāma sannipātaṭṭhānaṃ bhavissati, tassetaṃ pubbanimitta’’nti.

Rājā tattha aṭṭha pupphamuṭṭhiyo okiritvā vanditvā puna therena saddhiṃ gacchanto mahācetiyaṭṭhānaṃ patto. Tatthassa purisā campakapupphāni abhihariṃsu. Tāni rājā therassa adāsi. Thero mahācetiyaṭṭhānaṃ pupphehi pūjetvā vandi. Tāvadeva mahāpathavī saṅkampi. Rājā ‘‘kasmā, bhante, pathavī kampitthā’’ti pucchi. ‘‘Imasmiṃ, mahārāja, okāse anāgate buddhassa bhagavato asadiso mahāthūpo bhavissati, tassetaṃ pubbanimitta’’nti. ‘‘Ahameva karomi, bhante’’ti. ‘‘Alaṃ, mahārāja, tumhākaṃ aññaṃ bahukammaṃ atthi, tumhākaṃ pana nattā duṭṭhagāmaṇī abhayo nāma kāressatī’’ti. Atha rājā ‘‘sace, bhante, mayhaṃ nattā karissati, kataṃyeva mayā’’ti dvādasahatthaṃ pāsāṇatthambhaṃ āharāpetvā ‘‘devānampiyatissassa rañño nattā duṭṭhagāmaṇī abhayo nāma imasmiṃ padese thūpaṃ karotū’’ti akkharāni likhāpetvā patiṭṭhāpetvā vanditvā theraṃ pucchi – ‘‘patiṭṭhitaṃ nu kho, bhante, tambapaṇṇidīpe sāsana’’nti? ‘‘Patiṭṭhitaṃ, mahārāja, sāsanaṃ; mūlāni panassa na tāva otarantī’’ti. ‘‘Kadā pana, bhante mūlāni otiṇṇāni nāma bhavissantī’’ti? ‘‘Yadā, mahārāja, tambapaṇṇidīpakānaṃ mātāpitūnaṃ tambapaṇṇidīpe jāto dārako tambapaṇṇidīpe pabbajitvā tambapaṇṇidīpamhiyeva vinayaṃ uggahetvā tambapaṇṇidīpe vācessati, tadā sāsanassa mūlāni otiṇṇāni nāma bhavissantī’’ti. ‘‘Atthi pana, bhante, ediso bhikkhū’’ti? ‘‘Atthi, mahārāja, mahāariṭṭho bhikkhu paṭibalo etasmiṃ kamme’’ti. ‘‘Mayā ettha, bhante, kiṃ kattabba’’nti? ‘‘Maṇḍapaṃ, mahārāja, kātuṃ vaṭṭatī’’ti. ‘‘Sādhu, bhante’’ti rājā meghavaṇṇābhayassa amaccassa pariveṇaṭṭhāne mahāsaṅgītikāle ajātasattumahārājena katamaṇḍapappakāraṃ rājānubhāvena maṇḍapaṃ kāretvā sabbatāḷāvacare sakasakasippesu payojetvā ‘‘sāsanassa mūlāni otarantāni passissāmī’’ti anekapurisasahassaparivuto thūpārāmaṃ anuppatto.

Tena kho pana samayena thūpārāme aṭṭhasaṭṭhi bhikkhusahassāni sannipatiṃsu. Mahāmahindattherassa āsanaṃ dakkhiṇābhimukhaṃ paññattaṃ hoti. Mahāariṭṭhattherassa dhammāsanaṃ uttarābhimukhaṃ paññattaṃ hoti. Atha kho mahāariṭṭhatthero mahindattherena ajjhiṭṭho attano anurūpena pattānukkamena dhammāsane nisīdi. Mahindattherapamukhā aṭṭhasaṭṭhi mahātherā dhammāsanaṃ parivāretvā nisīdiṃsu. Raññopi kaniṭṭhabhātā mattābhayatthero nāma ‘‘dhuraggāho hutvā vinayaṃ uggaṇhissāmī’’ti pañcahi bhikkhusatehi saddhiṃ mahāariṭṭhattherassa dhammāsanameva parivāretvā nisīdi. Avasesāpi bhikkhū sarājikā ca parisā attano attano pattāsane nisīdiṃsu.

Athāyasmā mahāariṭṭhatthero tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūleti vinayanidānaṃ abhāsi. Bhāsite ca panāyasmatā ariṭṭhattherena vinayanidāne ākāsaṃ mahāviravaṃ ravi. Akālavijjulatā nicchariṃsu. Devatā sādhukāraṃ adaṃsu. Mahāpathavī udakapariyantaṃ katvā saṅkampi. Evaṃ anekesu pāṭihāriyesu vattamānesu āyasmā ariṭṭhatthero mahāmahindapamukhehi aṭṭhasaṭṭhiyā paccekagaṇīhi khīṇāsavamahātherehi tadaññehi ca aṭṭhasaṭṭhibhikkhusahassehi parivuto paṭhamakattikapavāraṇādivase thūpārāmavihāramajjhe satthu karuṇāguṇadīpakaṃ bhagavato anusiṭṭhikarānaṃ kāyakammavacīkammavipphanditavinayanaṃ vinayapiṭakaṃ pakāsesi. Pakāsetvā ca yāvatāyukaṃ tiṭṭhamāno bahūnaṃ vācetvā bahūnaṃ hadaye patiṭṭhāpetvā anupādisesāya nibbānadhātuyā parinibbāyi. Tepi kho mahāmahindappamukhā tasmiṃ samāgame –

‘‘Aṭṭhasaṭṭhi mahātherā, dhuraggāhā samāgatā;

Paccekagaṇino sabbe, dhammarājassa sāvakā.

‘‘Khīṇāsavā vasippattā, tevijjā iddhikovidā;

Uttamatthamabhiññāya, anusāsiṃsu rājino.

‘‘Ālokaṃ dassayitvāna, obhāsetvā mahiṃ imaṃ;

Jalitvā aggikkhandhāva, nibbāyiṃsu mahesayo’’.

Tesaṃ parinibbānato aparabhāge aññepi tesaṃ therānaṃ antevāsikā tissadattakāḷasumana-dīghasumanādayo ca mahāariṭṭhattherassa antevāsikā, antevāsikānaṃ antevāsikā cāti evaṃ pubbe vuttappakārā ācariyaparamparā imaṃ vinayapiṭakaṃ yāvajjatanā ānesuṃ. Tena vuttaṃ –

‘‘Tatiyasaṅgahato pana uddhaṃ imaṃ dīpaṃ mahindādīhi ābhataṃ, mahindato uggahetvā kañci kālaṃ ariṭṭhattherādīhi ābhataṃ, tato yāvajjatanā tesaṃyeva antevāsikaparamparabhūtāya ācariyaparamparāya ābhata’’nti.

Kattha patiṭṭhitanti? Yesaṃ pāḷito ca atthato ca anūnaṃ vattati, maṇighaṭe pakkhittatelamiva īsakampi na paggharati, evarūpesu adhimattasati-gati-dhiti-mantesu lajjīsu kukkuccakesu sikkhākāmesu puggalesu patiṭṭhitanti veditabbaṃ. Tasmā vinayapatiṭṭhāpanatthaṃ vinayapariyattiyā ānisaṃsaṃ sallakkhetvā sikkhākāmena bhikkhunā vinayo pariyāpuṇitabbo.

Tatrāyaṃ vinayapariyattiyā ānisaṃso – vinayapariyattikusalo hi puggalo sāsane paṭiladdhasaddhānaṃ kulaputtānaṃ mātāpituṭṭhāniyo hoti, tadāyattā hi nesaṃ pabbajjā upasampadā vattānuvattapaṭipatti ācāragocarakusalatā. Api cassa vinayapariyattiṃ nissāya attano sīlakkhandho sugutto hoti surakkhito; kukkuccapakatānaṃ bhikkhūnaṃ paṭisaraṇaṃ hoti; visārado saṅghamajjhe voharati; paccatthike sahadhammena suniggahitaṃ niggaṇhāti; saddhammaṭṭhitiyā paṭipanno hoti. Tenāha bhagavā – ‘‘pañcime, bhikkhave, ānisaṃsā vinayadhare puggale; attano sīlakkhandho sugutto hoti surakkhito…pe… saddhammaṭṭhitiyā paṭipanno hotī’’ti (pari. 325).

Ye cāpi saṃvaramūlakā kusalā dhammā vuttā bhagavatā, vinayadharo puggalo tesaṃ dāyādo; vinayamūlakattā tesaṃ dhammānaṃ. Vuttampi hetaṃ bhagavatā – ‘‘vinayo saṃvaratthāya, saṃvaro avippaṭisāratthāya, avippaṭisāro pāmojjatthāya, pāmojjaṃ pītatthāya, pīti passaddhatthāya, passaddhi sukhatthāya, sukhaṃ samādhatthāya, samādhi yathābhūtañāṇadassanatthāya, yathābhūtañāṇadassanaṃ nibbidatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya, vimutti vimuttiñāṇadassanatthāya, vimuttiñāṇadassanaṃ anupādāparinibbānatthāya. Etadatthā kathā, etadatthā mantanā, etadatthā upanisā, etadatthaṃ sotāvadhānaṃ – yadidaṃ anupādācittassa vimokkho’’ti (pari. 366). Tasmā vinayapariyattiyā āyogo karaṇīyoti.

Ettāvatā ca yā sā vinayasaṃvaṇṇanatthaṃ mātikā ṭhapitā tattha –

‘‘Vuttaṃ yena yadā yasmā, dhāritaṃ yena cābhataṃ;

Yatthappatiṭṭhitaṃ cetametaṃ, vatvā vidhiṃ tato’’ti.

Imissā tāva gāthāya attho pakāsito vinayassa ca bāhiranidānavaṇṇanā yathādhippāyaṃ saṃvaṇṇitā hotīti.

Tatiyasaṅgītikathā niṭṭhitā.

Bāhiranidānakathā niṭṭhitā.

Verañjakaṇḍavaṇṇanā

1. Idāni

‘‘Tenātiādipāṭhassa, atthaṃ nānappakārato;

Dassayanto karissāmi, vinayassatthavaṇṇana’’nti.

Vuttattā tena samayena buddho bhagavātiādīnaṃ atthavaṇṇanaṃ karissāmi. Seyyathidaṃ – tenāti aniyamaniddesavacanaṃ. Tassa sarūpena avuttenapi aparabhāge atthato siddhena yenāti iminā vacanena paṭiniddeso kātabbo. Aparabhāge hi vinayapaññattiyācanahetubhūto āyasmato sāriputtassa parivitakko siddho. Tasmā yena samayena so parivitakko udapādi, tena samayena buddho bhagavā verañjāyaṃ viharatīti evamettha sambandho veditabbo. Ayañhi sabbasmimpi vinaye yutti, yadidaṃ yattha yattha ‘‘tenā’’ti vuccati tattha tattha pubbe vā pacchā vā atthato siddhena ‘‘yenā’’ti iminā vacanena paṭiniddeso kātabboti.

Tatridaṃ mukhamattanidassanaṃ – ‘‘tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi, yena sudinno methunaṃ dhammaṃ paṭisevi; yasmā paṭisevi, tasmā paññapessāmī’’ti vuttaṃ hoti. Evaṃ tāva pubbe atthato siddhena yenāti iminā vacanena paṭiniddeso yujjati. Tena samayena buddho bhagavā rājagahe viharati, yena samayena dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyīti evaṃ pacchā atthato siddhena yenāti iminā vacanena paṭiniddeso yujjatīti vutto tenāti vacanassa attho. Samayenāti ettha pana samayasaddo tāva –

Samavāye khaṇe kāle, samūhe hetu-diṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati.

Tathā hissa – ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti (dī. ni. 1.447) evamādīsu samavāyo attho. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’ti (a. ni. 8.29) evamādīsu khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’ti (pāci. 358) evamādīsu kālo. ‘‘Mahāsamayo pavanasmi’’nti evamādīsu samūho. ‘‘Samayopi kho te, bhaddāli, appaṭividdho ahosi – ‘bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati – bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī’ti ayampi kho te, bhaddāli, samayo appaṭividdho ahosī’’ti (ma. ni. 2.135) evamādīsu hetu. ‘‘Tena kho pana samayena uggahamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’ti (ma. ni. 2.260) evamādīsu diṭṭhi.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. (saṃ. ni. 1.129);

Evamādīsu paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’ti (ma. ni. 1.28) evamādīsu pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’ti (paṭi. ma. 2.8) evamādīsu paṭivedho attho. Idha panassa kālo attho. Tasmā yena kālena āyasmato sāriputtassa vinayapaññattiyācanahetubhūto parivitakko udapādi, tena kālenāti evamettha attho daṭṭhabbo.

Etthāha – ‘‘atha kasmā yathā suttante ‘ekaṃ samaya’nti upayogavacanena niddeso kato, abhidhamme ca ‘yasmiṃ samaye kāmāvacara’nti bhummavacanena, tathā akatvā idha ‘tena samayenā’ti karaṇavacanena niddeso kato’’ti? Tattha tathā, idha ca aññathā atthasambhavato. Kathaṃ? Suttante tāva accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā brahmajālādīni suttantāni desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi; tasmā tadatthajotanatthaṃ tattha upayoganiddeso kato. Abhidhamme ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhiyati. Tasmā tadatthajotanatthaṃ tattha bhummavacanena niddeso kato. Idha pana hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi; tasmā tadatthajotanatthaṃ idha karaṇavacanena niddeso katoti veditabbo. Hoti cettha –

‘‘Upayogena bhummena, taṃ taṃ atthamapekkhiya;

Aññatra samayo vutto, karaṇeneva so idhā’’ti.

Porāṇā pana vaṇṇayanti – ‘ekaṃ samaya’nti vā ‘yasmiṃ samaye’ti vā ‘tena samayenā’ti vā abhilāpamattabhedo esa, sabbattha bhummameva attho’’ti. Tasmā tesaṃ laddhiyā ‘‘tena samayenā’’ti vuttepi ‘‘tasmiṃ samaye’’ti attho veditabbo.

Buddho bhagavāti imesaṃ padānaṃ parato atthaṃ vaṇṇayissāma. Verañjāyaṃ viharatīti ettha pana verañjāti aññatarassa nagarassetaṃ adhivacanaṃ, tassaṃ verañjāyaṃ; samīpatthe bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgīparidīpanametaṃ, idha pana ṭhānagamananisajjāsayanappabhedesuairiyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ, tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā ‘‘viharatī’’ti vuccati.

Naḷerupucimandamūleti ettha naḷeru nāma yakkho, pucimandoti nimbarukkho, mūlanti samīpaṃ. Ayañhi mūlasaddo ‘‘mūlāni uddhareyya antamaso usīranāḷimattānipī’’ti (a. ni. 4.195) -ādīsu mūlamūle dissati. ‘‘Lobho akusalamūla’’nti (dī. ni. 3.305) -ādīsu asādhāraṇahetumhi. ‘‘Yāva majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu samīpe. Idha pana samīpe adhippeto, tasmā naḷeruyakkhena adhiggahitassa pucimandassa samīpeti evamettha attho daṭṭhabbo. So kira pucimando ramaṇīyo pāsādiko anekesaṃ rukkhānaṃ ādhipaccaṃ viya kurumāno tassa nagarassa avidūre gamanāgamanasampanne ṭhāne ahosi. Atha bhagavā verañjaṃ gantvā patirūpe ṭhāne viharanto tassa rukkhassa samīpe heṭṭhābhāge vihāsi. Tena vuttaṃ – ‘‘verañjāyaṃ viharati naḷerupucimandamūle’’ti.

Tattha siyā yadi tāva bhagavā verañjāyaṃ viharati, ‘‘naḷerupucimandamūle’’ti na vattabbaṃ, atha tattha viharati, ‘‘verañjāya’’nti na vattabbaṃ, na hi sakkā ubhayattha teneva samayena apubbaṃ acarimaṃ viharitunti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumha ‘‘samīpatthe bhummavacana’’nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni ‘‘gaṅgāya caranti, yamunāya carantī’’ti vuccanti; evamidhāpi yadidaṃ verañjāya samīpe naḷerupucimandamūlaṃ tattha viharanto vuccati ‘‘verañjāyaṃ viharati naḷerupucimandamūle’’ti. Gocaragāmanidassanatthaṃ hissa verañjāvacanaṃ. Pabbajitānurūpanivāsanaṭṭhānanidassanatthaṃ naḷerupucimandamūlavacanaṃ.

Tattha verañjākittanena āyasmā upālitthero bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, naḷerupucimandamūlakittanena pabbajitānuggahakaraṇaṃ, tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavivajjanupāyadassanaṃ; purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ; purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ; purimena sattānaṃ hitasukhanipphādanādhimuttataṃ, pacchimena parahitasukhakaraṇe nirupalepanaṃ; purimena dhammikasukhāpariccāganimittaṃ phāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ; purimena manussānaṃ upakārabahulataṃ, pacchimena devatānaṃ; purimena loke jātassa loke saṃvaḍḍhabhāvaṃ, pacchimena lokena anupalittataṃ; purimena ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.170) vacanato yadatthaṃ bhagavā uppanno tadatthaparinipphādanaṃ, pacchimena yattha uppanno tadanurūpavihāraṃ. Bhagavā hi paṭhamaṃ lumbinīvane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarāya uppattiyā vaneyeva uppanno, tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.

Mahatā bhikkhusaṅghena saddhinti ettha mahatāti guṇamahattenapi mahatā; saṅkhyāmahattenapi, so hi bhikkhusaṅgho guṇehipi mahā ahosi, yasmā yo tattha pacchimako so sotāpanno; saṅkhyāyapi mahā pañcasatasaṅkhyattā. Bhikkhūnaṃ saṅghena bhikkhusaṅghena; diṭṭhisīlasāmaññasaṅkhātasaṅghātena samaṇagaṇenāti attho. Saddhinti ekato. Pañcamattehi bhikkhusatehīti pañca mattā etesanti pañcamattāni. Mattāti pamāṇaṃ vuccati. Tasmā yathā ‘‘bhojane mattaññū’’ti vutte bhojane mattaṃ jānāti, pamāṇaṃ jānātīti attho hoti; evamidhāpi tesaṃ bhikkhusatānaṃ pañca mattā pañcappamāṇanti evamattho daṭṭhabbo. Bhikkhūnaṃ satāni bhikkhusatāni, tehi pañcamattehi bhikkhusatehi. Etena yaṃ vuttaṃ – ‘‘mahatā bhikkhusaṅghena saddhi’’nti, ettha tassa mahato bhikkhusaṅghassa saṅkhyāmahattaṃ dassitaṃ hoti. Parato panassa ‘‘nirabbudo hi, sāriputta bhikkhusaṅgho nirādīnavo apagatakāḷako suddho sāre patiṭṭhito. Imesañhi, sāriputta, pañcannaṃ bhikkhusatānaṃ yo pacchimako so sotāpanno’’ti vacanena guṇamahattaṃ āvibhavissati.

Assosi kho verañjo brāhmaṇoti assosīti suṇi upalabhi, sotadvārasampattavacananigghosānusārena aññāsi. Khoti padapūraṇamatte avadhāraṇatthe vā nipāto. Tattha avadhāraṇatthena assosi eva, nāssa koci savanantarāyo ahosīti ayamattho veditabbo. Padapūraṇena pana byañjanasiliṭṭhatāmattameva. Verañjāyaṃ jāto, verañjāyaṃ bhavo, verañjā vā assa nivāsoti verañjo. Mātāpitūhi katanāmavasena panāyaṃ ‘‘udayo’’ti vuccati. Brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Idameva hi jātibrāhmaṇānaṃ niruttivacanaṃ. Ariyā pana bāhitapāpattā ‘‘brāhmaṇā’’ti vuccanti.

Idāni yamatthaṃ verañjo brāhmaṇo assosi, taṃ pakāsento samaṇo khalu bho gotamotiādimāha. Tattha samitapāpattā samaṇoti veditabbo. Vuttaṃ hetaṃ – ‘‘bāhitapāpoti brāhmaṇo (dha. pa. 388), samitapāpattā samaṇoti vuccatī’’ti (dha. pa. 265). Bhagavā ca anuttarena ariyamaggena samitapāpo, tenassa yathābhuccaguṇādhigatametaṃ nāmaṃ yadidaṃ samaṇoti. Khalūti anussavanatthe nipāto. Bhoti brāhmaṇajātikānaṃ jātisamudāgataṃ ālapanamattaṃ. Vuttampi hetaṃ –

‘‘Bhovādī nāmaso hoti, sace hoti sakiñcano’’ti. (Dha. pa. 396; su. ni. 625). Gotamoti bhagavantaṃ gottavasena parikitteti, tasmā ‘‘samaṇo khalu bho gotamo’’ti ettha samaṇo kira bho gotamagottoti evamattho daṭṭhabbo. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvaparidīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva, taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Tato paraṃ vuttatthameva. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato; seṭṭhoti vuttaṃ hoti. Kittisaddoti kitti eva, thutighoso vā.

Itipi so bhagavātiādīsu pana ayaṃ tāva yojanā – so bhagavā itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavāti iminā ca iminā ca kāraṇenāti vuttaṃ hoti.

Idāni vinayadharānaṃ suttantanayakosallatthaṃ vinayasaṃvaṇṇanārambhe buddhaguṇapaṭisaṃyuttāya dhammiyā kathāya cittasampahaṃsanatthañca etesaṃ padānaṃ vitthāranayena vaṇṇanaṃ karissāmi. Tasmā yaṃ vuttaṃ – ‘‘so bhagavā itipi araha’’ntiādi; tattha ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi so bhagavā arahanti veditabbo. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito, maggena savāsanānaṃ kilesānaṃ viddhaṃsitattāti ārakattā arahaṃ; te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ. Yañcetaṃ avijjābhavataṇhāmayanābhipuññādiabhisaṅkhārāraṃ jarāmaraṇanemi āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakaraṃ ñāṇapharasuṃ gahetvā sabbe arā hatāti arānaṃ hatattāpi arahaṃ.

Atha vā saṃsāracakkanti anamataggasaṃsāravaṭṭaṃ vuccati, tassa ca avijjā nābhi, mūlattā; jarāmaraṇaṃ nemi, pariyosānattā; sesā dasa dhammā arā, avijjāmūlakattā jarāmaraṇapariyantattā ca. Tattha dukkhādīsu aññāṇaṃ avijjā, kāmabhave ca avijjā kāmabhave saṅkhārānaṃ paccayo hoti. Rūpabhave avijjā rūpabhave saṅkhārānaṃ paccayo hoti. Arūpabhave avijjā arūpabhave saṅkhārānaṃ paccayo hoti. Kāmabhave saṅkhārā kāmabhave paṭisandhiviññāṇassa paccayā honti. Esa nayo itaresu. Kāmabhave paṭisandhiviññāṇaṃ kāmabhave nāmarūpassa paccayo hoti, tathā rūpabhave. Arūpabhave nāmasseva paccayo hoti. Kāmabhave nāmarūpaṃ kāmabhave saḷāyatanassa paccayo hoti. Rūpabhave nāmarūpaṃ rūpabhave tiṇṇaṃ āyatanānaṃ paccayo hoti. Arūpabhave nāmaṃ arūpabhave ekassāyatanassa paccayo hoti. Kāmabhave saḷāyatanaṃ kāmabhave chabbidhassa phassassa paccayo hoti. Rūpabhave tīṇi āyatanāni rūpabhave tiṇṇaṃ phassānaṃ; arūpabhave ekamāyatanaṃ arūpabhave ekassa phassassa paccayo hoti. Kāmabhave cha phassā kāmabhave channaṃ vedanānaṃ paccayā honti. Rūpabhave tayo tattheva tissannaṃ; arūpabhave eko tattheva ekissā vedanāya paccayo hoti. Kāmabhave cha vedanā kāmabhave channaṃ taṇhākāyānaṃ paccayā honti. Rūpabhave tisso tattheva tiṇṇaṃ; arūpabhave ekā vedanā arūpabhave ekassa taṇhākāyassa paccayo hoti. Tattha tattha sā sā taṇhā tassa tassa upādānassa paccayo; upādānādayo bhavādīnaṃ.

Kathaṃ? Idhekacco ‘‘kāme paribhuñjissāmī’’ti kāmupādānapaccayā kāyena duccaritaṃ carati, vācāya manasā duccaritaṃ carati; duccaritapāripūriyā apāye upapajjati. Tatthassa upapattihetubhūtaṃ kammaṃ kammabhavo, kammanibbattā khandhā upapattibhavo, khandhānaṃ nibbatti jāti, paripāko jarā, bhedo maraṇaṃ.

Aparo ‘‘saggasampattiṃ anubhavissāmī’’ti tatheva sucaritaṃ carati; sucaritapāripūriyā sagge upapajjati. Tatthassa upapattihetubhūtaṃ kammaṃ kammabhavoti so eva nayo.

Aparo pana ‘‘brahmalokasampattiṃ anubhavissāmī’’ti kāmupādānapaccayā eva mettaṃ bhāveti, karuṇaṃ… muditaṃ… upekkhaṃ bhāveti, bhāvanāpāripūriyā brahmaloke nibbattati. Tatthassa nibbattihetubhūtaṃ kammaṃ kammabhavoti soyeva nayo.

Aparo ‘‘arūpavabhasampattiṃ anubhavissāmī’’ti tatheva ākāsānañcāyatanādisamāpattiyo bhāveti, bhāvanāpāripūriyā tattha nibbattati. Tatthassa nibbattihetubhūtaṃ kammaṃ kammabhavo, kammanibbattā khandhā upapattibhavo, khandhānaṃ nibbatti jāti, paripāko jarā, bhedo maraṇanti. Esa nayo sesupādānamūlikāsupi yojanāsu.

Evaṃ ‘‘ayaṃ avijjā hetu, saṅkhārā hetusamuppannā, ubhopete hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ; atītampi addhānaṃ, anāgatampi addhānaṃ; avijjā hetu, saṅkhārā hetusamuppannā, ubhopete hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇa’’nti etena nayena sabbapadāni vitthāretabbāni. Tattha avijjā saṅkhārā eko saṅkhepo, viññāṇa-nāmarūpa-saḷāyatana-phassa-vedanā eko, taṇhupādānabhavā eko, jāti-jarā-maraṇaṃ eko. Purimasaṅkhepo cettha atīto addhā, dve majjhimā paccuppanno, jātijarāmaraṇaṃ anāgato. Avijjāsaṅkhāraggahaṇena cettha taṇhupādānabhavā gahitāva hontīti ime pañca dhammā atīte kammavaṭṭaṃ; viññāṇādayo pañca dhammā etarahi vipākavaṭṭaṃ. Taṇhupādānabhavaggahaṇena avijjāsaṅkhārā gahitāva hontīti ime pañca dhammā etarahi kammavaṭṭaṃ; jātijarāmaraṇāpadesena viññāṇādīnaṃ niddiṭṭhattā ime pañca dhammā āyatiṃ vipākavaṭṭaṃ. Te ākārato vīsatividhā honti. Saṅkhāraviññāṇānañcettha antarā eko sandhi, vedanātaṇhānamantarā eko, bhavajātīnamantarā eko. Iti bhagavā evaṃ catusaṅkhepaṃ, tiyaddhaṃ, vīsatākāraṃ, tisandhiṃ paṭiccasamuppādaṃ sabbākārato jānāti passati aññāti paṭivijjhati. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘paccayapariggahe paññā dhammaṭṭhitiñāṇa’’nti. Iminā dhammaṭṭhitiñāṇena bhagavā te dhamme yathābhūtaṃ ñatvā tesu nibbindanto virajjanto vimuccanto vuttappakārassa imassa saṃsāracakkassa are hani vihani viddhaṃsesi. Evampi arānaṃ hatattā arahaṃ.

Aggadakkhiṇeyyattā ca cīvarādipaccaye arahati pūjāvisesañca; teneva ca uppanne tathāgate ye keci mahesakkhā devamanussā na te aññattha pūjaṃ karonti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññepi devā manussā ca bimbisārakosalarājādayo. Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ visajjetvā asokamahārājā sakalajambudīpe caturāsītivihārasahassāni patiṭṭhāpesi. Ko pana vādo aññesaṃ pūjāvisesānanti! Evaṃ paccayādīnaṃ arahattāpi arahaṃ. Yathā ca loke keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti; evamesa na kadāci karotīti pāpakaraṇe rahābhāvatopi arahaṃ. Hoti cettha –

‘‘Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena vuccatī’’ti.

Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddho. Tathā hesa sabbadhamme sammā sāmañca buddho, abhiññeyye dhamme abhiññeyyato buddho, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato. Teneva cāha –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (ma. ni. 2.399; su. ni. 563);

Apica cakkhu dukkhasaccaṃ, tassa mūlakāraṇabhāvena taṃsamuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnamappavatti nirodhasaccaṃ, nirodhappajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārenāpi sabbadhamme sammā sāmañca buddho. Esa nayo sota-ghāna-jivhā-kāyamanesupi. Eteneva nayena rūpādīni cha āyatanāni, cakkhuviññāṇādayo cha viññāṇakāyā, cakkhusamphassādayo cha phassā, cakkhusamphassajādayo cha vedanā, rūpasaññādayo cha saññā, rūpasañcetanādayo cha cetanā, rūpataṇhādayo cha taṇhākāyā, rūpavitakkādayo cha vitakkā, rūpavicārādayo cha vicārā, rūpakkhandhādayo pañcakkhandhā, dasa kasiṇāni, dasa anussatiyo, uddhumātakasaññādivasena dasa saññā, kesādayo dvattiṃsākārā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kāmabhavādayo nava bhavā, paṭhamādīni cattāri jhānāni, mettābhāvanādayo catasso appamaññā, catasso arūpasamāpattiyo, paṭilomato jarāmaraṇādīni, anulomato avijjādīni paṭiccasamuppādaṅgāni ca yojetabbāni.

Tatrāyaṃ ekapadayojanā – ‘‘jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā paṭipadā maggasacca’’nti. Evaṃ ekekapaduddhārena sabbadhamme sammā sāmañca buddho anubuddho paṭividdho. Tena vuttaṃ – sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti.

Vijjāhi pana caraṇena ca sampannattā vijjācaraṇasampanno; tattha vijjāti tissopi vijjā, aṭṭhapi vijjā. Tisso vijjā bhayabheravasutte (ma. ni. 1.34 ādayo) vuttanayeneva veditabbā, aṭṭha vijjā ambaṭṭhasutte (dī. ni. 1.278 ādayo). Tatra hi vipassanāñāṇena manomayiddhiyā ca saha cha abhiññā pariggahetvā aṭṭha vijjā vuttā. Caraṇanti sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, satta saddhammā, cattāri rūpāvacarajjhānānīti ime pannarasa dhammā veditabbā. Imeyeva hi pannarasa dhammā, yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ tasmā, caraṇanti vuttā. Yathāha – ‘‘idha, mahānāma, ariyasāvako sīlavā hotī’’ti (ma. ni. 2.24) vitthāro. Bhagavā imāhi vijjāhi iminā ca caraṇena samannāgato, tena vuccati vijjācaraṇasampannoti. Tattha vijjāsampadā bhagavato sabbaññutaṃ pūretvā ṭhitā, caraṇasampadā mahākāruṇikataṃ. So sabbaññutāya sabbasattānaṃ atthānatthaṃ ñatvā mahākāruṇikatāya anatthaṃ parivajjetvā atthe niyojeti, yathā taṃ vijjācaraṇasampanno. Tenassa sāvakā suppaṭipannā honti no duppaṭipannā, vijjācaraṇavipannānañhi sāvakā attantapādayo viya.

Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammāgatattā, sammā ca gadattā sugato. Gamanampi hi gatanti vuccati, tañca bhagavato sobhanaṃ parisuddhamanavajjaṃ. Kiṃ pana tanti? Ariyamaggo. Tena hesa gamanena khemaṃ disaṃ asajjamāno gatoti sobhanagamanattā sugato. Sundaraṃ cesa ṭhānaṃ gato amataṃ nibbānanti sundaraṃ ṭhānaṃ gatattāpi sugato. Sammā ca gato tena tena maggena pahīne kilese puna apaccāgacchanto. Vuttañcetaṃ – ‘‘sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato…pe… arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato’’ti (mahāni. 38). Sammā vā āgato dīpaṅkarapādamūlato pabhuti yāva bodhimaṇḍo tāva samatiṃsapāramipūritāya sammāpaṭipattiyā sabbalokassa hitasukhameva karonto sassataṃ ucchedaṃ kāmasukhaṃ attakilamathanti ime ca ante anupagacchanto āgatoti sammāgatattāpi sugato. Sammā cesa gadati, yuttaṭṭhāne yuttameva vācaṃ bhāsatīti sammā gadattāpi sugato.

Tatridaṃ sādhakasuttaṃ – ‘‘yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāyā’’ti (ma. ni. 2.86). Evaṃ sammā gadattāpi sugatoti veditabbo.

Sabbathā viditalokattā pana lokavidū. So hi bhagavā sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathā lokaṃ avedi aññāsi paṭivijjhi. Yathāha – ‘‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi; na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadaṃ.

‘‘Gamanena na pattabbo, lokassanto kudācanaṃ;

Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

‘‘Tasmā have lokavidū sumedho;

Lokantagū vusitabrahmacariyo;

Lokassa antaṃ samitāvi ñatvā;

Nāsīsatī lokamimaṃ parañcā’’ti. (a. ni. 4.45; saṃ. ni. 1.107);

Apica tayo lokā – saṅkhāraloko, sattaloko, okāsalokoti; tattha ‘‘eko loko – sabbe sattā āhāraṭṭhitikā’’ti (paṭi. ma. 1.112) āgataṭṭhāne saṅkhāraloko veditabbo. ‘‘Sassato lokoti vā asassato lokoti vā’’ti (dī. ni. 1.421) āgataṭṭhāne sattaloko.

‘‘Yāvatā candimasūriyā, pariharanti disā bhanti virocanā;

Tāva sahassadhā loko, ettha te vattatī vaso’’ti. (ma. ni. 1.503) –

Āgataṭṭhāne okāsaloko, tampi bhagavā sabbathā avedi. Tathā hissa – ‘‘eko loko – sabbe sattā āhāraṭṭhitikā. Dve lokā – nāmañca rūpañca. Tayo lokā – tisso vedanā. Cattāro lokā – cattāro āhārā. Pañca lokā – pañcupādānakkhandhā. Cha lokā – cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā – aṭṭha lokadhammā. Nava lokā – nava sattāvāsā. Dasa lokā – dasāyatanāni. Dvādasa lokā – dvādasāyatanāni. Aṭṭhārasa lokā – aṭṭhārasa dhātuyo’’ti (paṭi. ma. 1.112). Ayaṃ saṅkhāralokopi sabbathā vidito.

Yasmā panesa sabbesampi sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbe abhabbe satte jānāti, tasmāssa sattalokopi sabbathā vidito. Yathā ca sattaloko evaṃ okāsalokopi. Tathā hesa ekaṃ cakkavāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa satasahassāni tīṇi sahassāni cattāri satāni paññāsañca yojanāni. Parikkhepato –

Sabbaṃ satasahassāni, chattiṃsa parimaṇḍalaṃ;

Dasañceva sahassāni, aḍḍhuḍḍhāni satāni ca.

Tattha –

Duve satasahassāni, cattāri nahutāni ca;

Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā.

Tassā eva sandhārakaṃ –

Cattāri satasahassāni, aṭṭheva nahutāni ca;

Ettakaṃ bahalattena, jalaṃ vāte patiṭṭhitaṃ.

Tassāpi sandhārako –

Navasatasahassāni, māluto nabhamuggato;

Saṭṭhi ceva sahassāni, esā lokassa saṇṭhiti.

Evaṃ saṇṭhite cettha yojanānaṃ –

Caturāsīti sahassāni, ajjhogāḷho mahaṇṇave;

Accuggato tāvadeva, sinerupabbatuttamo.

Tato upaḍḍhupaḍḍhena, pamāṇena yathākkamaṃ;

Ajjhogāḷhuggatā dibbā, nānāratanacittitā.

Yugandharo īsadharo, karavīko sudassano;

Nemindharo vinatako, assakaṇṇo girī brahā.

Ete satta mahāselā, sinerussa samantato;

Mahārājānamāvāsā, devayakkhanisevitā.

Yojanānaṃ satānucco, himavā pañca pabbato;

Yojanānaṃ sahassāni, tīṇi āyatavitthato;

Caturāsītisahassehi, kūṭehi paṭimaṇḍito.

Tipañcayojanakkhandha, parikkhepā nagavhayā;

Paññāsa yojanakkhandha, sākhāyāmā samantato.

Satayojanavitthiṇṇā, tāvadeva ca uggatā;

Jambū yassānubhāvena, jambudīpo pakāsito.

Dve asīti sahassāni, ajjhogāḷho mahaṇṇave;

Accuggato tāvadeva, cakkavāḷasiluccayo;

Parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhito.

Tattha candamaṇḍalaṃ ekūnapaññāsayojanaṃ, sūriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassayojanaṃ; tathā asurabhavanaṃ, avīcimahānirayo, jambudīpo ca. Aparagoyānaṃ sattasahassayojanaṃ; tathā pubbavideho. Uttarakuru aṭṭhasahassayojano, ekameko cettha mahādīpo pañcasatapañcasataparittadīpaparivāro; taṃ sabbampi ekaṃ cakkavāḷaṃ, ekā lokadhātu, tadantaresu lokantarikanirayā. Evaṃ anantāni cakkavāḷāni anantā lokadhātuyo bhagavā anantena buddhañāṇena avedi, aññāsi, paṭivijjhi. Evamassa okāsalokopi sabbathā vidito. Evampi sabbathā viditalokattā lokavidū.

Attano pana guṇehi visiṭṭhatarassa kassaci abhāvā natthi etassa uttaroti anuttaro. Tathā hesa sīlaguṇenāpi sabbaṃ lokamabhibhavati, samādhi…pe… paññā… vimutti… vimuttiñāṇadassanaguṇenāpi, sīlaguṇenāpi asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggalo…pe… vimuttiñāṇadassanaguṇenāpi. Yathāha – ‘‘na kho panāhaṃ, bhikkhave, samanupassāmi sadevake loke samārake…pe… sadevamanussāya attanā sīlasampannatara’’nti vitthāro.

Evaṃ aggappasādasuttādīni (a. ni. 4.34; itivu. 90) ‘‘na me ācariyo atthī’’tiādikā gāthāyo (ma. ni. 1.285; mahāva. 11) ca vitthāretabbā.

Purisadamme sāretīti purisadammasārathi, dameti vinetīti vuttaṃ hoti. Tattha purisadammāti adantā dametuṃ yuttā tiracchānapurisāpi manussapurisāpi amanussapurisāpi. Tathā hi bhagavatā tiracchānapurisāpi apalāḷo nāgarājā, cūḷodaro, mahodaro, aggisikho, dhūmasikho, dhanapālako hatthīti evamādayo damitā, nibbisā katā, saraṇesu ca sīlesu ca patiṭṭhāpitā. Manussapurisāpi saccakanigaṇṭhaputta-ambaṭṭhamāṇava-pokkharasāti-soṇadaṇḍakūṭadantādayo. Amanussapurisāpi āḷavaka-sūciloma-kharaloma-yakkha-sakkadevarājādayo damitā vinītā vicitrehi vinayanūpāyehi. ‘‘Ahaṃ kho, kesi, purisadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemī’’ti (a. ni. 4.111) idañcettha suttaṃ vitthāretabbaṃ. Atha vā visuddhasīlādīnaṃ paṭhamajjhānādīni sotāpannādīnañca uttarimaggapaṭipadaṃ ācikkhanto dantepi dametiyeva.

Atha vā anuttaro purisadammasārathīti ekamevidaṃ atthapadaṃ. Bhagavā hi tathā purisadamme sāreti, yathā ekapallaṅkeneva nisinnā aṭṭha disā asajjamānā dhāvanti. Tasmā ‘‘anuttaro purisadammasārathī’’ti vuccati. ‘‘Hatthidamakena, bhikkhave, hatthidammo sārito ekaṃyeva disaṃ dhāvatī’’ti idañcettha suttaṃ (ma. ni. 3.312) vitthāretabbaṃ.

Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Apica satthā viyāti satthā, bhagavā satthavāho. ‘‘Yathā satthavāho satthe kantāraṃ tāreti, corakantāraṃ tāreti, vāḷakantāraṃ tāreti, dubbhikkhakantāraṃ tāreti, nirudakakantāraṃ tāreti, uttāreti nittāreti patāreti khemantabhūmiṃ sampāpeti; evameva bhagavā satthā satthavāho satte kantāraṃ tāreti jātikantāraṃ tāretī’’tiādinā (mahāni. 190) niddesanayenapettha attho veditabbo.

Devamanussānanti daevānañca manussānañca ukkaṭṭhaparicchedavasenetaṃ vuttaṃ, bhabbapuggalaparicchedavasena ca. Bhagavā pana tiracchānagatānampi anusāsanippadānena satthāyeva. Tepi hi bhagavato dhammasavanena upanissayasampattiṃ patvā tāya eva upanissayasampattiyā dutiye tatiye vā attabhāve maggaphalabhāgino honti. Maṇḍūkadevaputtādayo cettha nidassanaṃ. Bhagavati kira gaggarāya pokkharaṇiyā tīre campānagaravāsīnaṃ dhammaṃ desayamāne eko maṇḍūko bhagavato sare nimittaṃ aggahesi. Taṃ eko vacchapālako daṇḍamolubbha tiṭṭhanto tassa sīse sannirumbhitvā aṭṭhāsi. So tāvadeva kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti. Suttappabuddho viya ca tattha accharāsaṅghaparivutaṃ attānaṃ disvā ‘‘are, ahampi nāma idha nibbattosmi! Kiṃ nu kho kammaṃ akāsi’’nti āvajjento nāññaṃ kiñci addasa, aññatra bhagavato sare nimittaggāhā. So taāvadeva saha vimānena āgantvā bhagavato pāde sirasā vandi. Bhagavā jānantova pucchi –

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti.

‘‘Maṇḍūkohaṃ pure āsiṃ, udake vārigocaro;

Tava dhammaṃ suṇantassa, avadhi vacchapālako’’ti. (vi. va. 857-858);

Bhagavā tassa dhammaṃ desesi. Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Devaputtopi sotāpattiphale patiṭṭhāya sitaṃ katvā pakkāmīti.

Yaṃ pana kiñci atthi ñeyyaṃ nāma, tassa sabbassa buddhattā vimokkhantikañāṇavasena buddho. Yasmā vā cattāri saccāni attanāpi bujjhi, aññepi satte bodhesi; tasmā evamādīhipi kāraṇehi buddho. Imassa catthassa viññāpanatthaṃ ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’ti evaṃ pavatto sabbopi niddesanayo (mahāni. 192) paṭisambhidānayo (paṭi. ma. 1.162) vā vitthāretabbo.

Bhagavāti idaṃ panassa guṇavisiṭṭhasattuttamagarugāravādhivacanaṃ. Tenāhu porāṇā –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti.

Catubbidhañhi nāmaṃ – āvatthikaṃ, liṅgikaṃ, nemittikaṃ, adhiccasamuppannanti. Adhiccasamuppannaṃ nāma lokiyavohārena ‘‘yadicchaka’’nti vuttaṃ hoti. Tattha ‘‘vaccho dammo balibaddo’’ti evamādi āvatthikaṃ. ‘‘Daṇḍī chattī sikhī karī’’ti evamādi liṅgikaṃ. ‘‘Tevijjo chaḷabhiñño’’ti evamādi nemittikaṃ. ‘‘Sirivaḍḍhako dhanavaḍḍhako’’ti evamādi vacanatthamanapekkhitvā pavattaṃ adhiccasamuppannaṃ. Idaṃ pana bhagavāti nāmaṃ nemittikaṃ, na mahāmāyāya na suddhodanamahārājena na asītiyā ñātisahassehi kataṃ, na sakkasantusitādīhi devatāvisesehi. Vuttañhetaṃ dhammasenāpatinā – ‘‘bhagavāti netaṃ nāmaṃ mātarā kataṃ…pe… vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikāpaññatti, yadidaṃ bhagavā’’ti (mahāni. 84).

Yaṃguṇanemittikañcetaṃ nāmaṃ, tesaṃ guṇānaṃ pakāsanatthaṃ imaṃ gāthaṃ vadanti –

‘‘Bhagī bhajī bhāgī vibhattavā iti;

Akāsi bhagganti garūti bhāgyavā;

Bahūhi ñāyehi subhāvitattano;

Bhavantago so bhagavāti vuccatī’’ti.

Niddese vuttanayeneva cettha tesaṃ tesaṃ padānamattho daṭṭhabbo.

Ayaṃ pana aparo nayo –

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti.

Tattha vaṇṇāgamo vaṇṇavipariyayoti etaṃ niruttilakkhaṇaṃ gahetvā saddanayena vā pisodarādipakkhepalakkhaṇaṃ gahetvā yasmā lokiyalokuttarasukhābhinibbattakaṃ dānasīlādipārappattaṃ bhāgyamassa atthi, tasmā ‘‘bhāgyavā’’ti vattabbe ‘‘bhagavā’’ti vuccatīti ñātabbaṃ. Yasmā pana lobha-dosa-moha-viparītamanasikāra-ahirikānottappa-kodhūpanāha-makkha-paḷāsaissā-macchariya-māyāsāṭheyya-thambha-sārambha-mānātimāna-mada-pamāda-taṇhāvijjā tividhākusalamūla-duccarita-saṃkilesa-mala-visamasaññā-vitakka-papañca-catubbidhavipariyesaāsava-gantha-ogha-yogāgati-taṇhuppādupādāna-pañcacetokhīla-vinibandha-nīvaraṇābhinandanachavivādamūla-taṇhākāya-sattānusaya-aṭṭhamicchatta-navataṇhāmūlaka-dasākusalakama diṭṭhigata-aṭṭhasatataṇhāvicaritappabheda-sabbadaratha-pariḷāha-kilesasatasahassāni, saṅkhepato vā pañca kilesa-abhisaṅkhārakhandhamaccu-devaputta-māre abhañji, tasmā bhaggattā etesaṃ parissayānaṃ bhaggavāti vattabbe bhagavāti vuccati. Āha cettha –

‘‘Bhaggarāgo bhaggadoso, bhaggamoho anāsavo;

Bhaggāssa pāpakā dhammā, bhagavā tena vuccatī’’ti.

Bhāgyavantatāya cassa satapuññajalakkhaṇadharassa rūpakāyasampattidīpitā hoti, bhaggadosatāya dhammakāyasampatti. Tathā lokiyaparikkhakānaṃ bahumatabhāvo, gahaṭṭhapabbajitehi abhigamanīyatā, abhigatānañca nesaṃ kāyacittadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā, lokiyalokuttarasukhehi ca sampayojanasamatthatā dīpitā hoti.

Yasmā ca loke issariya-dhamma-yasa-sirī-kāma-payattesu chasu dhammesu bhagasaddo vattati, paramañcassa sakacitte issariyaṃ, aṇimā laghimādikaṃ vā lokiyasammataṃ sabbākāraparipūraṃ atthi tathā lokuttaro dhammo lokattayabyāpako yathābhuccaguṇādhigato ativiya parisuddho yaso, rūpakāyadassanabyāvaṭajananayanappasādajananasamatthā sabbākāraparipūrā sabbaṅgapaccaṅgasirī, yaṃ yaṃ etena icchitaṃ patthitaṃ attahitaṃ parahitaṃ vā, tassa tassa tatheva abhinipphannattā icchiticchi, tattha nipphattisaññito kāmo, sabbalokagarubhāvappattihetubhūto sammāvāyāmasaṅkhāto payatto ca atthi; tasmā imehi bhagehi yuttattāpi bhagā assa santīti iminā atthena bhagavāti vuccati.

Yasmā pana kusalādīhi bhedehi sabbadhamme, khandhāyatana-dhātusacca-indriyapaṭiccasamuppādādīhi vā kusalādidhamme, pīḷana-saṅkhata-santāpavipariṇāmaṭṭhena vā dukkhamariyasaccaṃ, āyūhana-nidāna-saṃyoga-palibodhaṭṭhena samudayaṃ, nissaraṇavivekāsaṅkhata-amataṭṭhena nirodhaṃ, niyyāna-hetu-dassanādhipateyyaṭṭhena maggaṃ vibhattavā, vibhajitvā vivaritvā desitavāti vuttaṃ hoti. Tasmā vibhattavāti vattabbe bhagavāti vuccati.

Yasmā ca esa dibbabrahmaariyavihāre kāyacittaupadhiviveke suññatappaṇihitānimittavimokkhe aññe ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulamakāsi, tasmā bhattavāti vattabbe bhagavāti vuccati.

Yasmā pana tīsu bhavesu taṇhāsaṅkhātaṃ gamanamanena vantaṃ, tasmā bhavesu vantagamanoti vattabbe bhavasaddato bhakāraṃ, gamanasaddato gakāraṃ, vantasaddato vakārañca dīghaṃ katvā ādāya bhagavāti vuccati. Yathā loke ‘‘mehanassa khassa mālā’’ti vattabbe ‘‘mekhalā’’ti vuccati.

So imaṃ lokanti so bhagavā imaṃ lokaṃ. Idāni vattabbaṃ nidasseti. Sadevakanti saha devehi sadevakaṃ; evaṃ saha mārena samārakaṃ; saha brahmunā sabrahmakaṃ; saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ; pajātattā pajā, taṃ pajaṃ; saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ, samitapāpa-bāhitapāpa-samaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsaloko, dvīhi pajāvasena sattaloko gahitoti veditabbo.

Aparo nayo – sadevakaggahaṇena arūpāvacaradevaloko gahito, samārakaggahaṇena chakāmāvacaradevalokā, sabrahmakaggahaṇena rūpībrahmaloko, sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammutidevehi vā saha manussaloko, avasesasabbasattaloko vā.

Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassāpi lokassa sacchikatabhāvaṃ sādhento tassa bhagavato kittisaddo abbhuggato. Tato yesaṃ siyā – ‘‘māro mahānubhāvo chakāmāvacarissaro vasavattī; kiṃ sopi etena sacchikato’’ti? Tesaṃ vimatiṃ vidhamanto samārakanti abbhuggato. Yesaṃ pana siyā – ‘‘brahmā mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi sacchikato’’ti? Tesaṃ vimatiṃ vidhamanto sabrahmakanti abbhuggato. Tato yesaṃ siyā – ‘‘puthūsamaṇabrāhmaṇā sāsanapaccatthikā, kiṃ tepi sacchikatā’’ti? Tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti abbhuggato. Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussanti abbhuggato. Ayametthānusandhikkamo.

Sayaṃ abhiññā sacchikatvā pavedetīti ettha pana sayanti sāmaṃ, aparaneyyo hutvā; abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvāti paccakkhaṃ katvā, etena anumānādipaṭikkhepo kato hoti. Pavedetīti bodheti ñāpeti pakāseti. So dhammaṃ deseti ādikalyāṇaṃ…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti.

Kathaṃ? Ekagāthāpi hi samantabhadrakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyapādehi majjhekalyāṇā, pacchimapādena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ suttaṃ paṭhamānusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ. Sakalopi sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubodhitāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṅghasuppaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo. Suyyamāno cesa nīvaraṇavikkhambhanato savanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjiyamāno samathavipassanāsukhāvahanato paṭipattiyāpi kalyāṇameva āvahatīti majjhekalyāṇo, tathā paṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca pabhavasuddhiyā ādikalyāṇo, atthasuddhiyā majjhekalyāṇo, kiccasuddhiyā pariyosānakalyāṇo. Tasmā eso bhagavā appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva desetīti veditabbo.

Sātthaṃ sabyañjananti evamādīsu pana yasmā imaṃ dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti; tañca yathānurūpaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. Saṅkāsanapakāsana-vivaraṇa-vibhajana-uttānīkaraṇa-paññatti-atthapadasamāyogato sātthaṃ, akkharapada-byañjanākāraniruttiniddesasampattiyā sabyañjanaṃ. Atthagambhīratā-paṭivedhagambhīratāhi sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato parikkhakajanappasādakanti sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. Upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ; apanetabbassa abhāvato niddosabhāvena parisuddhaṃ; sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesañca cariyabhāvato brahmacariyaṃ. Tasmā ‘‘sātthaṃ sabyañjanaṃ…pe… brahmacariyaṃ pakāsetī’’ti vuccati.

Apica yasmā sanidānaṃ sauppattikañca desento ādikalyāṇaṃ deseti, veneyyānaṃ anurūpato atthassa aviparītatāya ca hetudāharaṇayuttato ca majjhekalyāṇaṃ, sotūnaṃ saddhāpaṭilābhena nigamanena ca pariyosānakalyāṇaṃ deseti. Evaṃ desento ca brahmacariyaṃ pakāseti. Tañca paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhayuttato kevalaparipuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ, seṭṭhaṭṭhena brahmabhūtānaṃ buddha-paccekabuddha-buddhasāvakānaṃ cariyato ‘‘brahmacariya’’nti vuccati. Tasmāpi ‘‘so dhammaṃ deseti ādikalyāṇaṃ…pe… brahmacariyaṃ pakāsetī’’ti vuccati.

Sādhu kho panāti sundaraṃ kho pana atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatanti yathārūpo so bhava gotamo, evarūpānaṃ yathābhuccaguṇādhigamena loke arahantoti laddhasaddānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummīlitvā ‘‘dassanamattampi sādhu hotī’’ti evaṃ ajjhāsayaṃ katvā atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkamīti.

2. Yenāti bhummatthe karaṇavacanaṃ. Tasmā yattha bhagavā tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gato tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.

Bhagavatā saddhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo ahosi, sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca ‘‘kacci, bho, gotama, khamanīyaṃ; kacci yāpanīyaṃ, kacci bhoto gotamassa, ca sāvakānañca appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro’’tiādikāya kathāya sammodi, taṃ pītipāmojjasaṅkhātaṃ sammodaṃ jananato sammodituṃ yuttabhāvato ca sammodanīyaṃ. Atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhāvato ca sāraṇīyaṃ, suyyamānasukhato vā sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti. Evaṃ anekehi pariyāyehi sammodanīyaṃ sāraṇīyaṃ kathaṃ vītisāretvā pariyosāpetvā niṭṭhāpetvā yenatthena āgato taṃ pucchitukāmo ekamantaṃ nisīdi.

Ekamantanti bhāvanapuṃsakaniddeso ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti upāvisi. Paṇḍitā hi purisā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti. Ayañca tesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ – atidūraṃ, accāsannaṃ, uparivātaṃ, unnatappadesaṃ, atisammukhaṃ, atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi. Tena vuttaṃ – ‘‘ekamantaṃ nisīdī’’ti.

Ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavocāti etanti idāni vattabbamatthaṃ dasseti. Dakāro padasandhikaro. Avocāti abhāsi. Sutaṃ metanti sutaṃ me etaṃ, etaṃ mayā sutanti idāni vattabbamatthaṃ dasseti. Bho gotamāti bhagavantaṃ gottena ālapati.

Idāni yaṃ tena sutaṃ – taṃ dassento na samaṇo gotamoti evamādimāha. Tatrāyaṃ anuttānapadavaṇṇanā – brāhmaṇeti jātibrāhmaṇe. Jiṇṇeti jajjarībhūte jarāya khaṇḍiccādibhāvaṃ āpādite. Vuḍḍheti aṅgapaccaṅgānaṃ vuḍḍhimariyādappatte. Mahallaketi jātimahallakatāya samannāgate, cirakālappasuteti vuttaṃ hoti. Addhagateti addhānaṃ gate, dve tayo rājaparivaṭṭe atīteti adhippāyo. Vayo anuppatteti pacchimavayaṃ sampatte, pacchimavayo nāma vassasatassa pacchimo tatiyabhāgo.

Apica – jiṇṇeti porāṇe, cirakālappavattakulanvayeti vuttaṃ hoti. Vuḍḍheti sīlācārādiguṇavuḍḍhiyutte. Mahallaketi vibhavamahattatāya samannāgate mahaddhane mahābhoge. Addhagateti maggappaṭipanne, brāhmaṇānaṃ vatacariyādimariyādaṃ avītikkamma caramāne. Vayoanuppatteti jātivuḍḍhabhāvaṃ antimavayaṃ anuppatteti evamettha yojanā veditabbā.

Idāni abhivādetīti evamādīni ‘‘na samaṇo gotamo’’ti ettha vuttanakārena yojetvā evamatthato veditabbāni – ‘‘na vandati vā, nāsanā vuṭṭhahati vā, nāpi ‘idha bhonto nisīdantū’ti evaṃ āsanena vā upanimantetī’’ti. Ettha hi vā saddo vibhāvane nāma atthe, ‘‘rūpaṃ niccaṃ vā aniccaṃ vā’’tiādīsu viya. Evaṃ vatvā atha attano abhivādanādīni akarontaṃ bhagavantaṃ disvā āha – ‘‘tayidaṃ bho gotama tathevā’’ti. Yaṃ taṃ mayā sutaṃ – taṃ tatheva, taṃ savanañca me dassanañca saṃsandati sameti, atthato ekībhāvaṃ gacchati. ‘‘Na hi bhavaṃ gotamo…pe… āsanena vā nimantetī’’ti evaṃ attanā sutaṃ diṭṭhena nigametvā nindanto āha – ‘‘tayidaṃ bho gotama na sampannamevā’’ti taṃ abhivādanādīnaṃ akaraṇaṃ na yuttameva.

Athassa bhagavā attukkaṃsanaparavambhanadosaṃ anupagamma karuṇāsītalahadayena taṃ aññāṇaṃ vidhamitvā yuttabhāvaṃ dassetukāmo āha – ‘‘nāhaṃ taṃ brāhmaṇa …pe… muddhāpi tassa vipateyyā’’ti. Tatrāyaṃ saṅkhepattho – ‘‘ahaṃ, brāhmaṇa, appaṭihatena sabbaññutaññāṇacakkhunā olokentopi taṃ puggalaṃ etasmiṃ sadevakādibhede loke na passāmi, yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Anacchariyaṃ vā etaṃ, yvāhaṃ ajja sabbaññutaṃ patto evarūpaṃ nipaccakārārahaṃ puggalaṃ na passāmi. Apica kho yadāpāhaṃ sampatijātova uttarābhimukho sattapadavītihārena gantvā sakalaṃ dasasahassilokadhātuṃ olokesiṃ; tadāpi etasmiṃ sadevakādibhede loke taṃ puggalaṃ na passāmi, yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Atha kho maṃ soḷasakappasahassāyuko khīṇāsavamahābrahmāpi añjaliṃ paggahetvā ‘‘tvaṃ loke mahāpuriso, tvaṃ sadevakassa lokassa aggo ca jeṭṭho ca seṭṭho ca, natthi tayā uttaritaro’’ti sañjātasomanasso patināmesi; tadāpi cāhaṃ attanā uttaritaraṃ apassanto āsabhiṃ vācaṃ nicchāresiṃ – ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā’’ti. Evaṃ sampatijātassapi mayhaṃ abhivādanādiraho puggalo natthi, svāhaṃ idāni sabbaññutaṃ patto kaṃ abhivādeyyaṃ vā…pe… āsanena vā nimanteyyaṃ. Tasmā tvaṃ, brāhmaṇa, mā tathāgate evarūpaṃ nipaccakāraṃ patthayittha. Yañhi, brāhmaṇa, tathāgato abhivādeyya vā…pe… āsanena vā nimanteyya, muddhāpi tassa puggalassa rattipariyosāne paripākasithilabandhanaṃ vaṇṭā pavuttatālaphalamiva gīvato pacchijjitvā sahasāva bhūmiyaṃ vipateyyāti.

3. Evaṃ vuttepi brāhmaṇo duppaññatāya tathāgatassa loke jeṭṭhabhāvaṃ asallakkhento kevalaṃ taṃ vacanaṃ asahamāno āha – ‘‘arasarūpo bhavaṃ gotamo’’ti. Ayaṃ kirassa adhippāyo – yaṃ loke abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ ‘‘sāmaggiraso’’ti vuccati, taṃ bhoto gotamassa natthi, tasmā arasarūpo bhavaṃ gotamo, arasajātiko arasasabhāvoti. Athassa bhagavā cittamudubhāvajananatthaṃ ujuvipaccanīkabhāvaṃ pariharanto aññathā tassa vacanassatthaṃ attani sandassento ‘‘atthi khvesa brāhmaṇa pariyāyo’’tiādimāha.

Tattha pariyāyoti kāraṇaṃ; ayañhi pariyāyasaddo desanā-vāra-kāraṇesu vattati. ‘‘Madhupiṇḍikapariyāyotveva naṃ dhārehī’’tiādīsu (ma. ni. 1.205) hi esa desanāyaṃ vattati. ‘‘Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu’’ntiādīsu (ma. ni. 3.398) vāre. ‘‘Sādhu, bhante, bhagavā aññaṃ pariyāyaṃ ācikkhatu, yathāyaṃ bhikkhusaṅgho aññāya saṇṭhaheyyā’’tiādīsu (pārā. 164) kāraṇe. Svāyamidha kāraṇe vattati. Tasmā ettha evamattho daṭṭhabbo – atthi kho, brāhmaṇa, etaṃ kāraṇaṃ; yena kāraṇena maṃ ‘‘arasarūpo bhavaṃ gotamo’’ti vadamāno puggalo sammā vadeyya, avitathavādīti saṅkhyaṃ gaccheyya. Katamo pana soti? Ye te brāhmaṇa rūparasā…pe… phoṭṭhabbarasā te tathāgatassa pahīnāti. Kiṃ vuttaṃ hoti? Ye te jātivasena vā upapattivasena vā seṭṭhasammatānampi puthujjanānaṃ rūpārammaṇādīni assādentānaṃ abhinandantānaṃ rajjantānaṃ uppajjanti kāmasukhassādasaṅkhātā rūparasasaddagandharasaphoṭṭhabbarasā, ye imaṃ lokaṃ gīvāya bandhitvā viya āviñchanti, vatthārammaṇādisāmaggiyañca uppannattā sāmaggirasāti vuccanti, te sabbepi tathāgatassa pahīnāti. Mayhaṃ pahīnāti vattabbepi mamākārena attānaṃ anukkhipanto dhammaṃ deseti. Desanāvilāso vā esa bhagavato.

Tattha pahīnāti cittasantānato vigatā jahitā vā. Etasmiṃ panatthe karaṇe sāmivacanaṃ daṭṭhabbaṃ. Ariyamaggasatthena ucchinnaṃ taṇhāvijjāmayaṃ mūlametesanti ucchinnamūlā. Tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā. Yathā hi tālarukkhaṃ samūlaṃ uddharitvā tassa vatthumatte tasmiṃ padese kate na puna tassa tālassa uppatti paññāyati; evaṃ ariyamaggasatthena samūle rūpādirase uddharitvā tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate sabbepi te ‘‘tālāvatthukatā’’ti vuccanti. Avirūḷhidhammattā vā matthakacchinnatālo viya katāti tālāvatthukatā. Yasmā pana evaṃ tālāvatthukatā anabhāvaṃkatā honti, yathā nesaṃ pacchābhāvo na hoti, tathā katā honti; tasmā āha – ‘‘anabhāvaṃkatā’’ti. Ayañhettha padacchedo – anuabhāvaṃ katā anabhāvaṃkatāti. ‘‘Anabhāvaṃ gatā’’tipi pāṭho, tassa anuabhāvaṃ gatāti attho. Tattha padacchedo anuabhāvaṃ gatā anabhāvaṃ gatāti, yathā anuacchariyā anacchariyāti. Āyatiṃ anuppādadhammāti anāgate anuppajjanakasabhāvā. Ye hi abhāvaṃ gatā, te puna kathaṃ uppajjissanti? Tenāha – ‘‘anabhāvaṃ gatā āyatiṃ anuppādadhammā’’ti.

Ayaṃ kho brāhmaṇa pariyāyoti idaṃ kho, brāhmaṇa, kāraṇaṃ yena maṃ sammā vadamāno vadeyya ‘‘arasarūpo samaṇo gotamo’’ti. No ca kho yaṃ tvaṃ sandhāya vadesīti yañca kho tvaṃ sandhāya vadesi, so pariyāyo na hoti. Kasmā pana bhagavā evamāha? Nanu evaṃ vutte yo brāhmaṇena vutto sāmaggiraso tassa attani vijjamānatā anuññātā hotīti. Vuccate, na hoti. Yo hi taṃ sāmaggirasaṃ kātuṃ bhabbo hutvā na karoti, so tadabhāvena arasarūpoti vattabbo bhaveyya. Bhagavā pana abhabbova etaṃ kātuṃ, tenassa karaṇe abhabbataṃ pakāsento āha – ‘‘no ca kho yaṃ tvaṃ sandhāya vadesī’’ti. Yaṃ pariyāyaṃ sandhāya tvaṃ maṃ ‘‘arasarūpo’’ti vadesi, so amhesu neva vattabboti.

4. Evaṃ brāhmaṇo attanā adhippetaṃ arasarūpataṃ āropetuṃ asakkonto athāparaṃ nibbhogo bhavaṃ gotamotiādimāha. Sabbapariyāyesu cettha vuttanayeneva yojanakkamaṃ viditvā sandhāya bhāsitamattaṃ evaṃ veditabbaṃ. Brāhmaṇo tameva vayovuḍḍhānaṃ abhivādanakammādiṃ loke sāmaggiparibhogoti maññamāno tadabhāvena bhagavantaṃ nibbhogoti āha. Bhagavā pana yvāyaṃ rūpādīsu sattānaṃ chandarāgaparibhogo tadabhāvaṃ attani sampassamāno aparampi pariyāyaṃ anujānāti.

5. Puna brāhmaṇo yaṃ loke vayovuḍḍhānaṃ abhivādanādikulasamudācārakammaṃ lokiyā karonti tassa akiriyaṃ sampassamāno bhagavantaṃ akiriyavādoti āha. Bhagavā pana, yasmā kāyaduccaritādīnaṃ akiriyaṃ vadati tasmā, taṃ akiriyavādaṃ attani sampassamāno aparampi pariyāyaṃ anujānāti. Tattha ca kāyaduccaritanti pāṇātipāta-adinnādāna-micchācāracetanā veditabbā. Vacīduccaritanti musāvāda-pisuṇavācā-pharusavācā-samphappalāpacetanā veditabbā. Manoduccaritanti abhijjhābyāpādamicchādiṭṭhiyo veditabbā. Ṭhapetvā te dhamme, avasesā akusalā dhammā ‘‘anekavihitā pāpakā akusalā dhammā’’ti veditabbā.

6. Puna brāhmaṇo tameva abhivādanādikammaṃ bhagavati apassanto imaṃ ‘‘āgamma ayaṃ lokatanti lokapaveṇī ucchijjatī’’ti maññamāno bhagavantaṃ ucchedavādoti āha. Bhagavā pana yasmā aṭṭhasu lobhasahagatacittesu pañcakāmaguṇikarāgassa dvīsu akusalacittesu uppajjamānakadosassa ca anāgāmimaggena ucchedaṃ vadati. Sabbākusalasambhavassa pana niravasesassa mohassa arahattamaggena ucchedaṃ vadati. Ṭhapetvā te tayo, avasesānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ yathānurūpaṃ catūhi maggehi ucchedaṃ vadati; tasmā taṃ ucchedavādaṃ attani sampassamāno aparampi pariyāyaṃ anujānāti.

7. Puna brāhmaṇo ‘‘jigucchati maññe samaṇo gotamo idaṃ vayovuḍḍhānaṃ abhivādanādikulasamudācārakammaṃ, tena taṃ na karotī’’ti maññamāno bhagavantaṃ jegucchīti āha. Bhagavā pana yasmā jigucchati kāyaduccaritādīhi; kiṃ vuttaṃ hoti? Yañca tividhaṃ kāyaduccaritaṃ, yañca catubbidhaṃ vacīduccaritaṃ, yañca tividhaṃ manoduccaritaṃ, yā ca ṭhapetvā tāni duccaritāni avasesānaṃ lāmakaṭṭhena pāpakānaṃ akosallasambhūtaṭṭhena akusalānaṃ dhammānaṃ samāpatti samāpajjanā samaṅgibhāvo, taṃ sabbampi gūthaṃ viya maṇḍanakajātiyo puriso jigucchati hirīyati, tasmā taṃ jegucchitaṃ attani sampassamāno aparampi pariyāyaṃ anujānāti. Tattha ‘‘kāyaduccaritenā’’ti upayogatthe karaṇavacanaṃ daṭṭhabbaṃ.

8. Puna brāhmaṇo tameva abhivādanādikammaṃ bhagavati apassanto ‘‘ayaṃ imaṃ lokajeṭṭhakakammaṃ vineti vināseti, atha vā yasmā etaṃ sāmīcikammaṃ na karoti tasmā ayaṃ vinetabbo niggaṇhitabbo’’ti maññamāno bhagavantaṃ venayikoti āha. Tatrāyaṃ padattho – vinayatīti vinayo, vināsetīti vuttaṃ hoti. Vinayo eva venayiko, vinayaṃ vā arahatīti venayiko, niggahaṃ arahatīti vuttaṃ hoti. Bhagavā pana, yasmā rāgādīnaṃ vinayāya vūpasamāya dhammaṃ deseti, tasmā venayiko hoti. Ayameva cettha padattho – vinayāya dhammaṃ desetīti venayiko. Vicitrā hi taddhitavutti! Svāyaṃ taṃ venayikabhāvaṃ attani sampassamāno aparampi pariyāyaṃ anujānāti.

9. Puna brāhmaṇo yasmā abhivādanādīni sāmīcikammāni karontā vayovuḍḍhe tosenti hāsenti, akarontā pana tāpenti vihesenti domanassaṃ nesaṃ uppādenti, bhagavā ca tāni na karoti; tasmā ‘‘ayaṃ vayovuḍḍhe tapatī’’ti maññamāno sappurisācāravirahitattā vā ‘‘kapaṇapuriso aya’’nti maññamāno bhagavantaṃ tapassīti āha. Tatrāyaṃ padattho – tapatīti tapo, roseti vihesetīti vuttaṃ hoti, sāmīcikammākaraṇassetaṃ nāmaṃ. Tapo assa atthīti tapassī. Dutiye atthavikappe byañjanāni avicāretvā loke kapaṇapuriso ‘‘tapassī’’ti vuccati. Bhagavā pana ye akusalā dhammā lokaṃ tapanato tapanīyāti vuccanti, tesaṃ pahīnattā yasmā tapassīti saṅkhyaṃ gato, tasmā taṃ tapassitaṃ attani sampassamāno aparampi pariyāyaṃ anujānāti. Tatrāyaṃ padattho – tapantīti tapā, akusaladhammānametaṃ adhivacanaṃ. Vuttampi hetaṃ – ‘‘idha tappati pecca tappatī’’ti. Tathā te tape assi nirassi pahāsi viddhaṃsesīti tapassī.

10. Puna brāhmaṇo taṃ abhivādanādikammaṃ devalokagabbhasampattiyā devalokapaṭisandhipaṭilābhāya saṃvattatīti maññamāno bhagavati cassa abhāvaṃ disvā bhagavantaṃ apagabbhoti āha. Kodhavasena vā bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassentopi evamāha. Tatrāyaṃ padattho – gabbhato apagatoti apagabbho, abhabbo devalokūpapattiṃ pāpuṇitunti adhippāyo. Hīno vā gabbho assāti apagabbho, devalokagabbhaparibāhirattā āyatiṃ hīnagabbhapaṭilābhabhāgīti, hīno vāssa mātukucchimhi gabbhavāso ahosīti adhippāyo. Bhagavato pana yasmā āyatiṃ gabbhaseyyā apagatā, tasmā so taṃ apagabbhataṃ attani sampassamāno aparampi pariyāyaṃ anujānāti. Tatra ca yassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnāti etesaṃ padānaṃ evamattho daṭṭhabbo – brāhmaṇa, yassa puggalassa anāgate gabbhaseyyā, punabbhave ca abhinibbatti anuttarena maggena vihatakāraṇattā pahīnāti. Gabbhaseyyaggahaṇena cettha jalābujayoni gahitā. Punabbhavābhinibbattiggahaṇena itarā tissopi.

Apica gabbhassa seyyā gabbhaseyyā, punabbhavo eva abhinibbatti punabbhavābhinibbattīti evamettha attho daṭṭhabbo. Yathā ca viññāṇaṭṭhitīti vuttepi na viññāṇato aññā ṭhiti atthi, evamidhāpi na gabbhato aññā seyyāti veditabbā. Abhinibbatti ca nāma yasmā punabbhavabhūtāpi apunabbhavabhūtāpi atthi, idha ca punabbhavabhūtā adhippetā. Tasmā vuttaṃ – ‘‘punabbhavo eva abhinibbatti punabbhavābhinibbattī’’ti.

11. Evaṃ āgatakālato paṭṭhāya arasarūpatādīhi aṭṭhahi akkosavatthūhi akkosantampi brāhmaṇaṃ bhagavā dhammissaro dhammarājā dhammassāmī tathāgato anukampāya sītaleneva cakkhunā olokento yaṃ dhammadhātuṃ paṭivijjhitvā desanāvilāsappatto hoti, tassā dhammadhātuyā suppaṭividdhattā vigatavalāhake antalikkhe samabbhuggato puṇṇacando viya saradakāle sūriyo viya ca brāhmaṇassa hadayandhakāraṃ vidhamanto tāniyeva akkosavatthūni tena tena pariyāyena aññathā dassetvā, punapi attano karuṇāvipphāraṃ aṭṭhahi lokadhammehi akampiyabhāvena paṭiladdhaṃ, tādiguṇalakkhaṇaṃ pathavīsamacittataṃ akuppadhammatañca pakāsento ‘‘ayaṃ brāhmaṇo kevalaṃ palitasirakhaṇḍadantavalittacatādīhi attano vuḍḍhabhāvaṃ sañjānāti, no ca kho jānāti attānaṃ jātiyā anugataṃ jarāya anusaṭaṃ byādhinā abhibhūtaṃ maraṇena abbhāhataṃ vaṭṭakhāṇubhūtaṃ ajja maritvā puna sveva uttānasayanadārakabhāvagamanīyaṃ. Mahantena kho pana ussāhena mama santikaṃ āgato, tadassa āgamanaṃ sātthakaṃ hotū’’ti cintetvā imasmiṃ loke attano appaṭisamaṃ purejātabhāvaṃ dassento seyyathāpi brāhmaṇātiādinā nayena brāhmaṇassa dhammadesanaṃ vaḍḍhesi.

Tattha seyyathāti opammatthe nipāto; ti sambhāvanatthe; ubhayenāpi yathā nāma brāhmaṇāti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, atha kho vacanasiliṭṭhatāya evaṃ vuttanti veditabbaṃ. Evañhi loke siliṭṭhavacanaṃ hoti. Tānassūti tāni assu, bhaveyyunti vuttaṃ hoti. Kukkuṭiyā sammā adhisayitānīti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni, usmīkatānīti vuttaṃ hoti. Sammā paribhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti vuttaṃ hoti.

Idāni yasmā tāya kukkuṭiyā evaṃ tīhi pakārehi tāni aṇḍāni paripāliyamānāni na pūtīni honti. Yopi nesaṃ allasineho so pariyādānaṃ gacchati. Kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, kukkuṭapotakā paripākaṃ gacchanti, kapālassa tanukattā bahiddhā āloko anto paññāyati. Atha te kukkuṭapotakā ‘‘ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimha, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī’’ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti. Tato taṃ kapālaṃ dvedhā bhijjati, kukkuṭapotakā pakkhe vidhunantā taṅkhaṇānurūpaṃ viravantā nikkhamanti. Evaṃ nikkhamantānañca nesaṃ yo paṭhamataraṃ nikkhamati so ‘jeṭṭho’ti vuccati. Tasmā bhagavā tāya upamāya attano jeṭṭhakabhāvaṃ sādhetukāmo brāhmaṇaṃ pucchi – ‘‘yo nu kho tesaṃ kukkuṭacchāpakānaṃ…pe… kinti svassa vacanīyo’’ti. Tattha kukkuṭacchāpakānanti kukkuṭapotakānaṃ. Kinti svassa vacanīyoti so kinti vacanīyo assa, kinti vattabbo bhaveyya jeṭṭho vā kaniṭṭho vāti. Sesaṃ uttānatthameva.

Tato brāhmaṇo āha – ‘‘jeṭṭhotissa bho gotama vacanīyo’’ti. Bho, gotama, so jeṭṭho iti assa vacanīyo. Kasmāti ce? So hi nesaṃ jeṭṭho, tasmā so nesaṃ vuḍḍhataroti attho. Athassa bhagavā opammaṃ sampaṭipādento āha – ‘‘evameva kho ahaṃ brāhmaṇā’’tiādi. Yathā so kukkuṭacchāpako jeṭṭhoti saṅkhyaṃ gacchati; evaṃ ahampi avijjāgatāya pajāya. Avijjāgatāyāti avijjā vuccati aññāṇaṃ, tattha gatāya. Pajāyāti sattādhivacanametaṃ. Tasmā ettha avijjaṇḍakosassa anto paviṭṭhesu sattesūti evaṃ attho daṭṭhabbo. Aṇḍabhūtāyāti aṇḍe bhūtāya jātāya sañjātāya. Yathā hi aṇḍe nibbattā ekacce sattā aṇḍabhūtāti vuccanti; evamayaṃ sabbāpi pajā avijjaṇḍakose nibbattattā aṇḍabhūtāti vuccati. Pariyonaddhāyāti tena avijjaṇḍakosena samantato onaddhāya baddhāya veṭhitāya. Avijjaṇḍakosaṃ padāletvāti taṃ avijjāmayaṃ aṇḍakosaṃ bhinditvā. Ekova loketi sakalepi lokasannivāse ahameva eko adutiyo. Anuttaraṃ sammāsambodhiṃ abhisambuddhoti anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Sammāsambodhinti sammā sāmañca bodhiṃ; atha vā pasatthaṃ sundarañca bodhiṃ; bodhīti rukkhopi maggopi sabbaññutaññāṇampi nibbānampi vuccati. ‘‘Bodhirukkhamūle paṭhamābhisambuddho’’ti (mahāva. 1; udā. 1) ca ‘‘antarā ca gayaṃ antarā ca bodhi’’nti (mahāva. 11; ma. ni. 1.285) ca āgataṭṭhānesu hi rukkho bodhīti vuccati. ‘‘Bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷani. khaggavisāṇasuttaniddesa 121) āgataṭṭhāne maggo. ‘‘Pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutaññāṇaṃ. ‘‘Patvāna bodhiṃ amataṃ asaṅkhata’’nti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ. Sabbaññutaññāṇantipi vadanti. Aññesaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramiñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti, abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti. Abhisambuddhoti abbhaññāsiṃ paṭivijjhiṃ; pattomhi adhigatomhīti vuttaṃ hoti.

Idāni yadetaṃ bhagavatā ‘‘evameva kho ahaṃ brāhmaṇā’’ti ādinā nayena vuttaṃ opammasampaṭipādanaṃ, taṃ evamatthena saddhiṃ saṃsanditvā veditabbaṃ. Yathā hi tassā kukkuṭiyā attano aṇḍesu adhisayanāditividhakiriyākaraṇaṃ; evaṃ bodhipallaṅke nisinnassa bodhisattabhūtassa bhagavato attano cittasantāne aniccaṃ dukkhaṃ anattāti tividhānupassanākaraṇaṃ. Kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Kukkuṭiyā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ. Kukkuṭiyā tividhakiriyākaraṇena aṇḍakapālānaṃ tanubhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena avijjaṇḍakosassa tanubhāvo. Kukkuṭiyā tividhakiriyākaraṇena kukkuṭacchāpakassa pādanakhasikhātuṇḍakānaṃ thaddhakharabhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa tikkhakharavippasannasūrabhāvo. Kukkuṭiyā tividhakiriyākaraṇena kukkuṭacchāpakassa paripākakālo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa paripākakālo vaḍḍhitakālo gabbhaggahaṇakālo veditabbo.

Tato kukkuṭiyā tividhakiriyākaraṇena kukkuṭacchāpakassa pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇaṃ gabbhaṃ gaṇhāpetvā anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā sakalabuddhaguṇasacchikatakālo veditabboti.

Svāhaṃ brāhmaṇa jeṭṭho seṭṭho lokassāti so ahaṃ brāhmaṇa yathā tesaṃ kukkuṭapotakānaṃ paṭhamataraṃ aṇḍakosaṃ padāletvā abhinibbhido kukkuṭapotako jeṭṭho hoti; evaṃ avijjāgatāya pajāya taṃ avijjaṇḍakosaṃ padāletvā paṭhamataraṃ ariyāya jātiyā jātattā jeṭṭho vuḍḍhataroti saṅkhyaṃ gato. Sabbaguṇehi pana appaṭisamattā seṭṭhoti.

Evaṃ bhagavā attano anuttaraṃ jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa pakāsetvā idāni yāya paṭipadāya taṃ adhigato taṃ paṭipadaṃ pubbabhāgato pabhuti dassetuṃ ‘‘āraddhaṃ kho pana me brāhmaṇā’’tiādimāha. Imaṃ vā bhagavato anuttaraṃ jeṭṭhaseṭṭhabhāvaṃ sutvā brāhmaṇassa cittamevamuppannaṃ – ‘‘kāya nu kho paṭipadāya imaṃ patto’’ti. Tassa cittamaññāya ‘‘imāyāhaṃ paṭipadāya imaṃ anuttaraṃ jeṭṭhaseṭṭhabhāvaṃ patto’’ti dassento evamāha. Tattha āraddhaṃ kho pana me brāhmaṇa vīriyaṃ ahosīti brāhmaṇa, na mayā ayaṃ anuttaro jeṭṭhaseṭṭhabhāvo kusītena muṭṭhassatinā sāraddhakāyena vikkhittacittena adhigato, apica kho tadadhigamāya āraddhaṃ kho pana me vīriyaṃ ahosi, bodhimaṇḍe nisinnena mayā caturaṅgasamannāgataṃ vīriyaṃ āraddhaṃ ahosi, paggahitaṃ asithilappavattitanti vuttaṃ hoti. Āraddhattāyeva ca me taṃ asallīnaṃ ahosi. Na kevalañca vīriyameva, satipi me ārammaṇābhimukhībhāvena upaṭṭhitā ahosi. Upaṭṭhitattāyeva ca asammuṭṭhā. Passaddho kāyo asāraddhoti kāyacittapassaddhivasena kāyopi me passaddho ahosi. Tattha yasmā nāmakāye passaddhe rūpakāyopi passaddhoyeva hoti, tasmā nāmakāyo rūpakāyoti avisesetvāva passaddho kāyoti vuttaṃ. Asāraddhoti so ca kho passaddhattāyeva asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekagganti cittampi me sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya ahosi; samāhitattā eva ca ekaggaṃ acalaṃ nipphandananti. Ettāvatā jhānassa pubbabhāgapaṭipadā kathitā hoti.

Paṭhamajjhānakathā

Idāni imāya paṭipadāya adhigataṃ paṭhamajjhānaṃ ādiṃ katvā vijjattayapariyosānaṃ visesaṃ dassento ‘‘so kho aha’’nti ādimāha. Tattha vivicceva kāmehi vivicca akusalehi dhammehītiādīnaṃ kiñcāpi ‘‘tattha katame kāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo; saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo – ime vuccanti kāmā. Tattha katame akusalā dhammā? Kāmacchando…pe… vicikicchā – ime vuccanti akusalā dhammā. Iti imehi ca kāmehi imehi ca akusalehi dhammehi vivitto hoti pavivitto, tena vuccati – ‘vivicceva kāmehi vivicca akusalehi dhammehī’’’tiādinā (vibha. 564) nayena vibhaṅgeyeva attho vutto. Tathāpi aṭṭhakathānayaṃ vinā na suṭṭhu pākaṭoti aṭṭhakathānayeneva naṃ pakāsayissāma.

Seyyathidaṃ – vivicceva kāmehīti kāmehi viviccitvā vinā hutvā apasakketvā. Yo panāyamettha evakāro, so niyamatthoti veditabbo. Yasmā ca niyamattho, tasmā tasmiṃ paṭhamajjhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa paṭhamajjhānassa paṭipakkhabhāvaṃ kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ? ‘‘Vivicceva kāmehī’’ti evañhi niyame kariyamāne idaṃ paññāyati. Nūnimassa jhānassa kāmā paṭipakkhabhūtā, yesu sati idaṃ na pavattati, andhakāre sati padīpo viya, tesaṃ pariccāgeneva cassa adhigamo hoti, orimatīrapariccāgena pārimatīrasseva, tasmā niyamaṃ karotīti.

Tattha siyā – ‘‘kasmā panesa pubbapadeyeva vutto na uttarapade, kiṃ akusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyā’’ti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Tannissaraṇato hi pubbapadeeva esa vutto. Kāmadhātusamatikkamanato hi kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ. Yathāha – ‘‘kāmānametaṃ nissaraṇaṃ, yadidaṃ nekkhamma’’nti (itivu. 72). Uttarapadepi pana yathā ‘‘idheva, bhikkhave, paṭhamo samaṇo, idha dutiyo samaṇo’’ti (ma. ni. 1.139) ettha evakāro ānetvā vuccati, evaṃ vattabbo. Na hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi avivicca jhānaṃ upasampajja viharituṃ. Tasmā ‘‘vivicceva kāmehi vivicceva akusalehi dhammehī’’ti evaṃ padadvayepi esa daṭṭhabbo. Padadvayepi ca kiñcāpi ‘‘viviccā’’ti iminā sādhāraṇavacanena tadaṅgavivekādayo kāyavivekādayo ca sabbepi vivekā saṅgahaṃ gacchanti. Tathāpi kāyaviveko, cittaviveko, vikkhambhanavivekoti tayo eva idha daṭṭhabbā. ‘‘Kāmehī’’ti iminā pana padena ye ca niddese ‘‘katame vatthukāmā manāpiyā rūpā’’tiādinā (mahāni. 1; vibha. 964) nayena vatthukāmā vuttā, ye ca tattheva vibhaṅge ca ‘‘chando kāmo’’tiādinā (mahāni. 1) nayena kilesakāmā vuttā, te sabbepi saṅgahitā icceva daṭṭhabbā. Evañhi sati ‘‘vivicceva kāmehī’’ti vatthukāmehipi viviccevāti attho yujjati. Tena kāyaviveko vutto hoti.

Vivicca akusalehi dhammehīti kilesakāmehi sabbākusalehi dhammehi vā viviccāti attho yujjati. Tena cittaviveko vutto hoti. Purimena cettha vatthukāmehi vivekavacanatoyeva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekavacanato nekkhammasukhapariggaho vibhāvito hoti. Evaṃ vatthukāmakilesakāmavivekavacanatoyeva ca etesaṃ paṭhamena saṃkilesavatthuppahānaṃ, dutiyena saṃkilesappahānaṃ; paṭhamena lolabhāvassa hetupariccāgo, dutiyena bālabhāvassa; paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ vibhāvitaṃ hotīti viññātabbaṃ. Esa tāva nayo ‘‘kāmehī’’ti ettha vuttakāmesu vatthukāmapakkhe.

Kilesakāmapakkhe pana chandoti ca rāgoti ca evamādīhi anekabhedo kāmacchandoyeva kāmoti adhippeto. So ca akusalapariyāpannopi samāno, ‘‘tattha katamo kāmachando kāmo’’tiādinā nayena vibhaṅge jhānapaṭipakkhato visuṃ vutto. Kilesakāmattā vā purimapade vutto, akusalapariyāpannattā dutiyapade. Anekabhedato cassa kāmatoti avatvā kāmehīti vuttaṃ. Aññesampi ca dhammānaṃ akusalabhāve vijjamāne ‘‘tattha katame akusalā dhammā kāmacchando’’tiādinā nayena vibhaṅge (vibha. 564) uparijhānaṅgapaccanīkapaṭipakkhabhāvadassanato nīvaraṇāneva vuttāni. Nīvaraṇāni hi jhānaṅgapaccanīkāni, tesaṃ jhānaṅgāneva paṭipakkhāni, viddhaṃsakānīti vuttaṃ hoti. Tathā hi ‘‘samādhi kāmacchandassa paṭipakkho, pīti byāpādassa, vitakko thinamiddhassa, sukhaṃ uddhaccakukkuccassa, vicāro vicikicchāyā’’ti peṭake vuttaṃ.

Evamettha ‘‘vivicceva kāmehī’’ti iminā kāmacchandassa vikkhambhanaviveko vutto hoti. ‘‘Vivicca akusalehi dhammehī’’ti iminā pañcannampi nīvaraṇānaṃ. Aggahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ. Tathā paṭhamena tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa, dutiyena āghātavatthubhedādivisayānaṃ dosamohānaṃ. Oghādīsu vā dhammesu paṭhamena kāmogha-kāmayoga-kāmāsava-kāmupādāna-abhijjhākāyagantha-kāmarāga-saṃyojanānaṃ, dutiyena avasesaogha-yogāsava-upādāna-gantha-saṃyojanānaṃ. Paṭhamena ca taṇhāya taṃsampayuttakānañca, dutiyena avijjāya taṃsampayuttakānañca. Apica paṭhamena lobhasampayuttaaṭṭhacittuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko vutto hotīti veditabbo. Ayaṃ tāva ‘‘vivicceva kāmehi vivicca akusalehi dhammehī’’ti ettha atthappakāsanā.

Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassento savitakkaṃ savicārantiādimāha. Tattha vitakkanaṃ vitakko, ūhananti vuttaṃ hoti. Svāyaṃ ārammaṇe cittassa abhiniropanalakkhaṇo, āhananapariyāhananaraso. Tathā hi ‘‘tena yogāvacaro ārammaṇaṃ vitakkāhataṃ vitakkapariyāhataṃ karotī’’ti vuccati. Ārammaṇe cittassa ānayanapaccupaṭṭhāno. Vicaraṇaṃ vicāro, anusañcaraṇanti vuttaṃ hoti. Svāyaṃ ārammaṇānumajjanalakkhaṇo, tattha sahajātānuyojanaraso, cittassa anuppabandhanapaccupaṭṭhāno. Santepi ca nesaṃ katthaci avippayoge oḷārikaṭṭhena ghaṇṭābhighātasaddo viya cetaso paṭhamābhinipāto vitakko, sukhumaṭṭhena anuravo viya anuppabandho vicāro. Vipphāravā cettha vitakko paripphandanabhāvo cittassa, ākāse uppatitukāmassa pakkhino pakkhavikkhepo viya padumābhimukhapāto viya ca gandhānubandhacetaso bhamarassa. Santavutti vicāro nātiparipphandanabhāvo cittassa, ākāse uppatitassa pakkhino pakkhappasāraṇaṃ viya paribbhamanaṃ viya ca padumābhimukhapatitassa bhamarassa padumassa uparibhāge. So pana nesaṃ viseso paṭhama-dutiyajjhānesu pākaṭo hoti. Iti iminā ca vitakkena iminā ca vicārena saha vattati rukkho viya pupphena ca phalena cāti idaṃ jhānaṃ ‘‘savitakkaṃ savicāra’’nti vuccati. Vibhaṅge pana ‘‘iminā ca vitakkena iminā ca vicārena upeto hoti samupeto’’tiādinā (vibha. 565) nayena puggalādhiṭṭhānā desanā katā. Attho pana tatrāpi evameva daṭṭhabbo.

Vivekajanti ettha vivitti viveko, nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho. Tasmā vivekā, tasmiṃ vā viveke jātanti vivekajaṃ. Pītisukhanti ettha pinayatīti pīti, sā sampiyāyanalakkhaṇā kāyacittapīnanarasā, pharaṇarasā vā, odagyapaccupaṭṭhānā. Sukhanaṃ sukhaṃ, suṭṭhu vā khādati khanati ca kāyacittābādhanti sukhaṃ, taṃ sātalakkhaṇaṃ, sampayuttakānaṃ upabrūhanarasaṃ, anuggahapaccupaṭṭhānaṃ. Satipi ca nesaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti tattha sukhaṃ, yattha sukhaṃ tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantodakadassanasavanesu viya pīti, vanacchāyappavesanaudakaparibhogesu viya sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ. Ayañca pīti, idañca sukhaṃ, assa jhānassa, asmiṃ vā jhāne atthīti idaṃ jhānaṃ ‘‘pītisukha’’nti vuccati.

Atha vā pīti ca sukhañca pītisukhaṃ, dhammavinayādayo viya. Vivekajaṃ pītisukhamassa jhānassa, asmiṃ vā jhāne atthīti evampi vivekajaṃpītisukhaṃ. Yatheva hi jhānaṃ, evaṃ pītisukhaṃ pettha vivekajameva hoti, tañcassa atthīti tasmā ekapadeneva ‘‘vivekajaṃ pītisukha’’ntipi vattuṃ yujjati. Vibhaṅge pana ‘‘idaṃ sukhaṃ imāya pītiyā sahagata’’ntiādinā (vibha. 567) nayenetaṃ vuttaṃ. Attho pana tatrāpi evameva daṭṭhabbo.

Paṭhamanti gaṇanānupubbatā paṭhamaṃ, idaṃ paṭhamaṃ samāpajjatītipi paṭhamaṃ. Paccanīkadhamme jhāpetīti jhānaṃ, iminā yogino jhāyantītipi jhānaṃ, paccanīkadhamme ḍahanti gocaraṃ vā cintentīti attho. Sayaṃ vā taṃ jhāyati upanijjhāyatīti jhānaṃ, teneva upanijjhāyanalakkhaṇanti vuccati. Tadetaṃ ārammaṇūpanijjhānaṃ, lakkhaṇūpanijjhānanti duvidhaṃ hoti. Tattha ārammaṇūpanijjhānanti saha upacārena aṭṭha samāpattiyo vuccanti. Kasmā? Kasiṇādiārammaṇūpanijjhāyanato. Lakkhaṇūpanijjhānanti vipassanāmaggaphalāni vuccanti. Kasmā? Lakkhaṇūpanijjhāyanato. Ettha hi vipassanā aniccalakkhaṇādīni upanijjhāyati, vipassanāya upanijjhāyanakiccaṃ pana maggena sijjhatīti maggo lakkhaṇūpanijjhānanti vuccati. Phalaṃ pana nirodhassa tathalakkhaṇaṃ upanijjhāyatīti lakkhaṇūpanijjhānanti vuccati. Imasmiṃ panatthe ārammaṇūpanijjhānameva jhānanti adhippetaṃ.

Etthāha – ‘‘katamaṃ pana taṃ jhānaṃ nāma, yaṃ savitakkaṃ savicāraṃ…pe… pītisukhanti evaṃ apadesaṃ arahatī’’ti? Vuccate – yathā sadhano saparijanotiādīsu ṭhapetvā dhanañca parijanañca añño apadesāraho hoti, evaṃ ṭhapetvā vitakkādidhamme aññaṃ apadesārahaṃ natthi. Yathā pana sarathā sapatti senāti vutte senaṅgesuyeva senāsammuti, evamidha pañcasu aṅgesuyeva jhānasammuti veditabbā. Katamesu pañcasu? Vitakko, vicāro, pīti, sukhaṃ, cittekaggatāti etesu. Etāneva hissa ‘‘savitakkaṃ savicāra’’ntiādinā nayena aṅgabhāvena vuttāni. Avuttattā ekaggatā aṅgaṃ na hotīti ce tañca na. Kasmā? Vuttattā eva. Sāpi hi vibhaṅge ‘‘jhānanti vitakko vicāro pīti sukhaṃ cittassekaggatā’’ti evaṃ vuttāyeva. Tasmā yathā savitakkaṃ savicāranti, evaṃ sacittekaggatanti idha avuttepi iminā vibhaṅgavacanena cittekaggatāpi aṅgamevāti veditabbā. Yena hi adhippāyena bhagavatā uddeso kato, so eva tena vibhaṅgepi pakāsitoti.

Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā vā, nipphādetvāti vuttaṃ hoti. Vibhaṅge pana ‘‘upasampajjāti paṭhamassa jhānassa lābho paṭilābho patti sampatti phusanā samphusanā sacchikiriyā upasampadā’’ti vuttaṃ. Tassāpi evamevattho veditabbo. Vihāsinti bodhimaṇḍe nisajjasaṅkhātena iriyāpathavihārena itivuttappakārajhānasamaṅgī hutvā attabhāvassa iriyaṃ vuttiṃ pālanaṃ yapanaṃ yāpanaṃ cāraṃ vihāraṃ abhinipphādesinti attho. Vuttañhetaṃ vibhaṅge – ‘‘viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati, tena vuccati viharatī’’ti (vibha. 512).

Kiṃ pana katvā bhagavā imaṃ jhānaṃ upasampajja vihāsīti? Kammaṭṭhānaṃ bhāvetvā. Kataraṃ? Ānāpānassatikammaṭṭhānaṃ. Aññena tadatthikena kiṃ kātabbanti? Aññenapi etaṃ vā kammaṭṭhānaṃ pathavīkasiṇādīnaṃ vā aññataraṃ bhāvetabbaṃ. Tesaṃ bhāvanānayo visuddhimagge (visuddhi. 1.55) vuttanayeneva veditabbo. Idha pana vuccamāne atibhāriyaṃ vinayanidānaṃ hoti, tasmā pāḷiyā atthappakāsanamattameva karomāti.

Paṭhamajjhānakathā niṭṭhitā.

Dutiyajjhānakathā

Vitakkavicārānaṃ vūpasamāti vitakkassa ca vicārassa cāti imesaṃ dvinnaṃ vūpasamā samatikkamā; dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Tattha kiñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi, aññeyeva hi paṭhamajjhāne phassādayo, aññe idha; oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dīpanatthaṃ ‘‘vitakkavicārānaṃ vūpasamā’’ti evaṃ vuttanti veditabbaṃ. Ajjhattanti idha niyakajjhattamadhippetaṃ. Vibhaṅge pana ‘‘ajjhattaṃ paccatta’’nti (vibha. 573) ettakameva vuttaṃ. Yasmā pana niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ attano santāne nibbattanti ayamettha attho.

Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi sampasādanaṃ, nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitakkavicārakkhobhavūpasamanena ceto sampasādayati, tasmāpi sampasādananti vuttaṃ. Imasmiñca atthavikappe sampasādanaṃ cetasoti evaṃ padasambandho veditabbo. Purimasmiṃ pana atthavikappe cetasoti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ. Tatrāyaṃ atthayojanā – eko udetīti ekodi, vitakkavicārehi anajjhārūḷhattā aggo seṭṭho hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahato vā eko asahāyo hutvātipi vattuṃ vaṭṭati. Atha vā sampayuttadhamme udāyatīti udi, uṭṭhāpetīti attho. Seṭṭhaṭṭhena eko ca so udi cāti ekodi, samādhissetaṃ adhivacanaṃ. Iti imaṃ ekodiṃ bhāveti vaḍḍhayatīti idaṃ dutiyajjhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa na jīvassa, tasmā etaṃ cetaso ekodibhāvanti vuttaṃ.

Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi; atha kasmā idameva sampasādanaṃ ‘‘cetaso ekodibhāvañcā’’ti vuttanti? Vuccate – aduñhi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya sampasādananti na vuttaṃ. Na suppasannattāyeva cettha samādhipi na suṭṭhu pākaṭo, tasmā ekodibhāvantipi na vuttaṃ. Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyappaṭilābheneva ca samādhipi pākaṭo; tasmā idameva evaṃ vuttanti veditabbaṃ. Vibhaṅge pana ‘‘sampasādananti yā saddhā saddahanā okappanā abhippasādo, cetaso ekodibhāvanti yā cittassa ṭhiti…pe… sammāsamādhī’’ti ettakameva vuttaṃ. Evaṃ vuttena panetena saddhiṃ ayaṃ atthavaṇṇanā yathā na virujjhati aññadatthu saṃsandati ceva sameti ca evaṃ veditabbā.

Avitakkaṃ avicāranti bhāvanāya pahīnattā etasmiṃ etassa vā vitakko natthīti avitakkaṃ. Imināva nayena avicāraṃ. Vibhaṅgepi (vibha. 576) vuttaṃ ‘‘iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati avitakkaṃ avicāra’’nti.

Etthāha – nanu ca ‘‘vitakkavicārānaṃ vūpasamāti imināpi ayamattho siddho, atha kasmā puna vuttaṃ avitakkaṃ avicāra’’nti? Vuccate – evametaṃ siddho vāyamattho, na panetaṃ tadatthadīpakaṃ; nanu avocumha – ‘‘oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dīpanatthaṃ vitakkavicārānaṃ vūpasamāti evaṃ vutta’’nti.

Apica vitakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ, na kilesakālusiyassa. Vitakkavicārānañca vūpasamā ekodibhāvaṃ na upacārajjhānamiva nīvaraṇappahānā, na paṭhamajjhānamiva ca aṅgapātubhāvāti evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakamidaṃ vacanaṃ. Tathā vitakkavicārānaṃ vūpasamā idaṃ avitakkaavicāraṃ, na tatiyacatutthajjhānāni viya cakkhuviññāṇādīni viya ca abhāvāti evaṃ avitakkaavicārabhāvassa hetuparidīpakañca, na vitakkavicārābhāvamattaparidīpakaṃ. Vitakkavicārābhāvamattaparidīpakameva pana ‘‘avitakkaṃ avicāra’’nti idaṃ vacanaṃ, tasmā purimaṃ vatvāpi puna vattabbamevāti.

Samādhijanti paṭhamajjhānasamādhito sampayuttasamādhito vā jātanti attho. Tattha kiñcāpi paṭhamampi sampayuttasamādhito jātaṃ, atha kho ayameva ‘‘samādhī’’ti vattabbataṃ arahati vitakkavicārakkhobhavirahena ativiya acalattā suppasannattā ca. Tasmā imassa vaṇṇabhaṇanatthaṃ idameva ‘‘samādhija’’nti vuttaṃ. Pītisukhanti idaṃ vuttanayameva.

Dutiyanti gaṇanānupubbato dutiyaṃ, idaṃ dutiyaṃ samāpajjatītipi dutiyaṃ. Jhānanti ettha pana yathā paṭhamajjhānaṃ vitakkādīhi pañcaṅgikaṃ hoti, evamidaṃ sampasādādīhi ‘‘caturaṅgika’’nti veditabbaṃ. Yathāha – ‘‘jhānanti sampasādo, pīti, sukhaṃ, cittassekaggatā’’ti (vibha. 580). Pariyāyoyeva ceso. Sampasādanaṃ pana ṭhapetvā nippariyāyena tivaṅgikamevetaṃ hoti. Yathāha – ‘‘katamaṃ tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti? Pīti, sukhaṃ, cittassekaggatā’’ti (dha. sa. 161). Sesaṃ vuttanayamevāti.

Dutiyajjhānakathā niṭṭhitā.

Tatiyajjhānakathā

Pītiyā ca virāgāti ettha vuttatthāyeva pīti. Virāgoti tassā jigucchanaṃ vā samatikkamo vā. Ubhinnamantarā ‘‘ca’’ saddo sampiṇḍanattho, so hi vūpasamaṃ vā sampiṇḍeti vitakkavicāravūpasamaṃ vā. Tattha yadā vūpasamameva sampiṇḍeti, tadā pītiyā virāgā ca, kiñca bhiyyo vūpasamā cāti evaṃ yojanā veditabbā. Imissā ca yojanāyaṃ virāgo jigucchanattho hoti. Tasmā pītiyā jigucchanā ca vūpasamā cāti ayamattho daṭṭhabbo. Yadā pana vitakkavicāravūpasamaṃ sampiṇḍeti, tadā pītiyā ca virāgā, kiñca bhiyyo vitakkavicārānañca vūpasamāti evaṃ yojanā veditabbā. Imissā ca yojanāyaṃ virāgo samatikkamanattho hoti. Tasmā pītiyā ca samatikkamā, vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo.

Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañcetaṃ vuttaṃ. ‘‘Vitakkavicārānaṃ vūpasamā’’ti hi vutte idaṃ paññāyati – ‘‘nūna vitakkavicāravūpasamo maggo imassa jhānassā’’ti. Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānā’’ti (ma. ni. 2.132) evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti tadadhigamāya ussukānaṃ ussāhajanakaṃ; evamevaṃ idha avūpasantānampi vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti. Tenāyamattho vutto – ‘‘pītiyā ca samatikkamā, vitakkavicārānañca vūpasamā’’ti.

Upekkhako ca vihāsinti ettha upapattito ikkhatīti upekkhā, samaṃ passati, apakkhapatitāva hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī ‘‘upekkhako’’ti vuccati. Upekkhā pana dasavidhā hoti – chaḷaṅgupekkhā, brahmavihārupekkhā, bojjhaṅgupekkhā, vīriyupekkhā, saṅkhārupekkhā, vedanupekkhā, vipassanupekkhā, tatramajjhattupekkhā, jhānupekkhā, pārisuddhupekkhāti. Evamayaṃ dasavidhāpi tattha tattha āgatanayato bhūmipuggalacittārammaṇato, khandhasaṅgaha-ekakkhaṇakusalattikasaṅkhepavasena ca aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya vuttanayeneva veditabbā. Idha pana vuccamānā vinayanidānaṃ atibhāriyaṃ karotīti na vuttā. Lakkhaṇādito pana idha adhippetupekkhā majjhattalakkhaṇā, anābhogarasā, abyāpārapaccupaṭṭhānā, pītivirāgapadaṭṭhānāti.

Etthāha – nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi atthi, tasmā tatrāpi ‘‘upekkhako ca vihāsi’’nti evamayaṃ vattabbā siyā, sā kasmā na vuttāti? Aparibyattakiccato. Aparibyattañhi tassā tattha kiccaṃ, vitakkādīhi abhibhūtattā. Idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.

Niṭṭhitā ‘‘upekkhako ca vihāsi’’nti etassa sabbaso atthavaṇṇanā.

Idāni sato ca sampajānoti ettha saratīti sato, sampajānātīti sampajāno. Puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā sati, asammussanarasā, ārakkhapaccupaṭṭhānā; asammohalakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ, pavicayapaccupaṭṭhānaṃ. Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi, muṭṭhassatissa hi asampajānassa upacārajjhānamattampi na sampajjati, pageva appanā; oḷārikattā pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhā hoti, abyattaṃ tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa purisassa khuradhārāyaṃ viya satisampajaññakiccapariggahitāyeva cittassa gati icchitabbāti idheva vuttaṃ. Kiñca bhiyyo? Yathāpi dhenupago vaccho dhenuto apanīto arakkhiyamāno punadeva dhenuṃ upagacchati; evamidaṃ tatiyajjhānasukhaṃ pītito apanītampi satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya pītisampayuttameva siyā. Sukhe vāpi sattā rajjanti, idañca atimadhuraṃ sukhaṃ, tato paraṃ sukhābhāvā. Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi atthavisesaṃ dassetuṃ idaṃ idheva vuttanti veditabbaṃ.

Idāni sukhañca kāyena paṭisaṃvedesinti ettha kiñcāpi tatiyajjhānasamaṅgino sukhappaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭo, yassa phuṭattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento ‘‘sukhañca kāyena paṭisaṃvedesi’’nti āha.

Idāni yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgīpuggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti, pasaṃsantīti adhippāyo. Kinti? ‘‘Upekkhako satimā sukhavihārī’’ti. Taṃ tatiyaṃ jhānaṃ upasampajja vihāsinti evamettha yojanā veditabbā.

Kasmā pana taṃ te evaṃ pasaṃsantīti? Pasaṃsārahato. Ayañhi yasmā atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhīyati, yathā ca pīti na uppajjati; evaṃ upaṭṭhitassatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitameva ca asaṃkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti, tasmā pasaṃsāraho. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsāhetubhūte guṇe pakāsentā ‘‘upekkhako satimā sukhavihārī’’ti evaṃ pasaṃsantīti veditabbaṃ.

Tatiyanti gaṇanānupubbato tatiyaṃ. Idaṃ tatiyaṃ samāpajjatītipi tatiyaṃ. Jhānanti ettha ca yathā dutiyaṃ sampasādādīhi caturaṅgikaṃ; evamidaṃ upekkhādīhi pañcaṅgikaṃ. Yathāha – ‘‘jhānanti upekkhā sati sampajaññaṃ sukhaṃ cittassa ekaggatā’’ti (vibha. 591). Pariyāyoyeva ceso. Upekkhāsatisampajaññāni pana ṭhapetvā nippariyāyena duvaṅgikamevetaṃ hoti. Yathāha – ‘‘katamaṃ tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti? Sukhaṃ, cittassekaggatā’’ti (dha. sa. 163). Sesaṃ vuttanayamevāti.

Tatiyajjhānakathā niṭṭhitā.

Catutthajjhānakathā

Sukhassa ca pahānā dukkhassa ca pahānāti kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa ca cetasikadukkhassa cāti imesampi dvinnaṃ pubbeva atthaṅgamā pahānā icceva vuttaṃ hoti. Kadā pana nesaṃ pahānaṃ hoti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Somanassañhi catutthajjhānassa upacārakkhaṇeyeva pahīyati, dukkhadomanassasukhāni paṭhamadutiyatatiyānaṃ upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ, indriyavibhaṅge pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassa domanassānaṃ pahānaṃ veditabbaṃ.

Yadi panetāni tassa tassa jhānassupacārakkhaṇeyeva pahīyanti, atha kasmā ‘‘kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamajjhānaṃ upasampajja viharati, etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ… sukhindriyaṃ… somanassindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu sukhassa ca pahānā…pe… catutthajjhānaṃ upasampajja viharati, etthuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī’’ti (saṃ. ni. 5.510) evaṃ jhānesveva nirodho vuttoti? Atisayanirodhattā. Atisayanirodho hi nesaṃ paṭhamajjhānādīsu, na nirodhoyeva; nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānūpacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti; paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti. Sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ; paṭipakkhena vihatattā. Nānāvajjane eva ca dutiyajjhānūpacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārappaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati. Yattha pana uppajjati tattha vitakkavicārabhāve. Appahīnā eva ca dutiyajjhānūpacāre vitakkavicārāti tatthassa siyā uppatti; appahīnapaccayattā. Na tveva dutiyajjhāne; pahīnapaccayattā. Tathā tatiyajjhānūpacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭakāyassa siyā uppatti, na tveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhāti. Tathā catutthajjhānūpacāre pahīnassāpi somanassindriyassa āsannattā, appanāppattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, na tveva catutthajjhāne. Tasmā eva ca ‘‘etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’’ti tattha tattha aparisesaggahaṇaṃ katanti.

Etthāha – ‘‘athevaṃ tassa tassa jhānassūpacāre pahīnāpi etā vedanā idha kasmā samāharī’’ti? Sukhaggahaṇatthaṃ. Yā hi ayaṃ ‘‘adukkhamasukha’’nti ettha adukkhamasukhā vedanā vuttā, sā sukhumā atidubbiññeyyā na sakkā sukhena gahetuṃ. Tasmā yathā nāma duṭṭhassa yathā vā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa gahaṇatthaṃ gopo ekasmiṃ vaje sabbe gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ ‘‘ayaṃ so, gaṇhatha na’’nti tampi gāhāpayati; evameva bhagavā sukhaggahaṇatthaṃ sabbā etā samāhari. Evañhi samāhaṭā etā dassetvā ‘‘yaṃ neva sukhaṃ na dukkhaṃ na somanassaṃ na domanassaṃ, ayaṃ adukkhamasukhā vedanā’’ti sakkā hoti esā gāhayituṃ.

Apica adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Sukhappahānādayo hi tassā paccayā. Yathāha – ‘‘cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā. Idhāvuso, bhikkhu, sukhassa ca pahānā…pe… catutthajjhānaṃ upasampajja viharati. Ime kho, āvuso, cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā’’ti (ma. ni. 1.458). Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇanatthaṃ tattha pahīnāti vuttā; evaṃ vaṇṇabhaṇanatthampetassa jhānassetā idha vuttātipi veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa, domanassaṃ dosassa. Sukhādighātena ca te sappaccayā rāgadosā hatāti atidūre hontīti.

Adukkhamasukhanti dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ. Etenettha dukkhasukhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā nāma – adukkhamasukhā, upekkhātipi vuccati. Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, majjhattarasā, avibhūtapaccupaṭṭhānā, sukhanirodhapadaṭṭhānāti veditabbā. Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiñhi jhāne suparisuddhā sati. Yā ca tassā satiyā pārisuddhi, sā upekkhāya katā na aññena; tasmā etaṃ upekkhāsatipārisuddhinti vuccati. Vibhaṅgepi vuttaṃ – ‘‘ayaṃ sati imāya upekkhāya visadā hoti parisuddhā pariyodātā, tena vuccati – ‘upekkhāsatipārisuddhi’’’nti (vibha. 597). Yāya ca upekkhāya ettha satiyā pārisuddhi hoti, sā atthato tatramajjhattatā veditabbā. Na kevalañcettha tāya satiyeva parisuddhā, apica kho sabbepi sampayuttadhammā; satisīsena pana desanā vuttā.

Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana divā sūriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā; evamayampi tatramajjhattupekkhācandalekhā vitakkavicārādipaccanīkadhammatejābhibhavā sabhāgāya ca upekkhāvedanārattiyā alābhā vijjamānāpi paṭhamādijjhānabhedesu aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya sahajātāpi satiādayo aparisuddhāva honti; tasmā tesu ekampi ‘‘upekkhāsatipārisuddhi’’nti na vuttaṃ. Idha pana vitakkādipaccanīkadhammatejābhibhavābhāvā sabhāgāya ca upekkhāvedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya parisuddhā, tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi satiādayo parisuddhā honti pariyodātā, tasmā idameva upekkhāsatipārisuddhinti vuttanti veditabbaṃ.

Catutthanti gaṇanānupubbato catutthaṃ. Idaṃ catutthaṃ samāpajjatītipi catutthaṃ. Jhānanti ettha yathā tatiyaṃ upekkhādīhi pañcaṅgikaṃ; evamidaṃ upekkhādīhi tivaṅgikaṃ. Yathāha – ‘‘jhānanti upekkhā, sati cittassekaggatā’’ti. Pariyāyo eva ceso. Ṭhapetvā pana satiṃ upekkhekaggatameva gahetvā nippariyāyena duvaṅgikamevetaṃ hoti. Yathāha – ‘‘katamaṃ tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti? Upekkhā, cittassekaggatā’’ti (dha. sa. 165). Sesaṃ vuttanayamevāti.

Catutthajjhānakathā niṭṭhitā.

Pubbenivāsakathā

12. Iti imāni cattāri jhānāni kesañci cittekaggatatthāni honti, kesañci vipassanāpādakāni, kesañci abhiññāpādakāni, kesañci nirodhapādakāni, kesañci bhavokkamanatthāni. Tattha khīṇāsavānaṃ cittekaggatatthāni honti, te hi samāpajjitvā ‘‘ekaggacittā sukhaṃ divasaṃ viharissāmā’’ti iccevaṃ kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbattenti. Sekkhaputhujjanānaṃ ‘‘samāpattito vuṭṭhāya samāhitena cittena vipassissāmā’’ti nibbattentānaṃ vipassanāpādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā abhiññāpādakaṃ jhānaṃ samāpajjitvā samāpattito vuṭṭhāya ‘‘ekopi hutvā bahudhā hotī’’ti vuttanayā abhiññāyo patthentā nibbattenti, tesaṃ abhiññāpādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā ‘‘nirodhasamāpattiṃ samāpajjitvā sattāhaṃ acittakā hutvā diṭṭheva dhamme nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā’’ti nibbattenti, tesaṃ nirodhapādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā ‘‘aparihīnajjhānā hutvā brahmaloke uppajjissāmā’’ti nibbattenti, tesaṃ bhavokkamanatthāni honti.

Bhagavatā panidaṃ catutthajjhānaṃ bodhirukkhamūle nibbattitaṃ, taṃ tassa vipassanāpādakañceva ahosi abhiññāpādakañca nirodhapādakañca sabbakiccasādhakañca sabbalokiyalokuttaraguṇadāyakanti veditabbaṃ. Yesañca guṇānaṃ dāyakaṃ ahosi, tesaṃ ekadesaṃ dassento ‘‘so evaṃ samāhite citte’’tiādimāha.

Tattha soti so ahaṃ. Evanti catutthajjhānakkamanidassanametaṃ. Iminā kamena catutthajjhānaṃ paṭilabhitvāti vuttaṃ hoti. Samāhiteti iminā catutthajjhānasamādhinā samāhite. Parisuddhetiādīsu pana upekkhāsatipārisuddhibhāvena parisuddhe. Parisuddhattāyeva pariyodāte, pabhassareti vuttaṃ hoti. Sukhādīnaṃ paccayānaṃ ghātena vihatarāgādiaṅgaṇattā anaṅgaṇe. Anaṅgaṇattāyeva ca vigatūpakkilese; aṅgaṇena hi cittaṃ upakkilissati. Subhāvitattā mudubhūte, vasībhāvappatteti vuttaṃ hoti. Vase vattamānañhi cittaṃ mudūti vuccati. Muduttāyeva ca kammaniye, kammakkhame kammayoggeti vuttaṃ hoti. Mudu hi cittaṃ kammaniyaṃ hoti sudhantamiva suvaṇṇaṃ, tadubhayampi ca subhāvitattā eva. Yathāha – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ bahulīkataṃ mudu ca hoti kammaniyañca, yathayidaṃ, bhikkhave, citta’’nti (a. ni. 1.22).

Etesu parisuddhabhāvādīsu ṭhitattā ṭhite. Ṭhitattāyeva āneñjappatte, acale niriñjaneti vuttaṃ hoti. Mudukammaññabhāvena vā attano vase ṭhitattā ṭhite, saddhādīhi pariggahitattā āneñjappatte. Saddhāpariggahitañhi cittaṃ assaddhiyena na iñjati, vīriyapariggahitaṃ kosajjena na iñjati, satipariggahitaṃ pamādena na iñjati, samādhipariggahitaṃ uddhaccena na iñjati, paññāpariggahitaṃ avijjāya na iñjati, obhāsagataṃ kilesandhakārena na iñjati. Imehi chahi dhammehi pariggahitaṃ āneñjappattaṃ cittaṃ hoti. Evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya.

Aparo nayo – catutthajjhānasamādhinā samāhite. Nīvaraṇadūrībhāvena parisuddhe. Vitakkādisamatikkamena pariyodāte. Jhānappaṭilābhapaccayānaṃ pāpakānaṃ icchāvacarānaṃ abhāvena anaṅgaṇe. Abhijjhādīnaṃ cittūpakkilesānaṃ vigamena vigatūpakkilese. Ubhayampi cetaṃ anaṅgaṇavatthasuttānusārena (ma. ni. 1.57 ādayo) veditabbaṃ. Vasippattiyā mudubhūte. Iddhipādabhāvūpagamena kammaniye. Bhāvanāpāripūriyā paṇītabhāvūpagamena ṭhite āneñjappatte. Yathā āneñjappattaṃ hoti; evaṃ ṭhiteti attho. Evampi aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya, pādakaṃ padaṭṭhānabhūtanti attho.

Pubbenivāsānussatiñāṇāyāti evaṃ abhiññāpādake jāte etasmiṃ citte pubbenivāsānussatimhi yaṃ ñāṇaṃ tadatthāya. Tattha pubbenivāsoti pubbe atītajātīsu nivutthakkhandhā. Nivutthāti ajjhāvutthā anubhūtā attano santāne uppajjitvā niruddhā nivutthadhammā vā nivutthā, gocaranivāsena nivutthā, attano viññāṇena viññātā paricchinnā, paraviññāṇaviññātāpi vā chinnavaṭumakānussaraṇādīsu. Pubbenivāsānussatīti yāya satiyā pubbenivāsaṃ anussarati, sā pubbenivāsānussati. Ñāṇanti tāya satiyā sampayuttañāṇaṃ. Evamimassa pubbenivāsānussatiñāṇassa atthāya pubbenivāsānussatiñāṇāya etassa ñāṇassa adhigamāya pattiyāti vuttaṃ hoti. Abhininnāmesinti abhinīhariṃ.

Soti so ahaṃ. Anekavihitanti anekavidhaṃ, anekehi vā pakārehi pavattitaṃ saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītaṃ bhavaṃ ādiṃ katvā tattha tattha nivutthasantānaṃ. Anussarāmīti ‘‘ekampi jātiṃ dvepi jātiyo’’ti evaṃ jātipaṭipāṭiyā anugantvā anugantvā sarāmi, anudeva vā sarāmi, citte abhininnāmitamatte eva sarāmīti dasseti. Pūritapāramīnañhi mahāpurisānaṃ parikammakaraṇaṃ natthi, tena te cittaṃ abhininnāmetvāva saranti. Ādikammikakulaputtā pana parikammaṃ katvāva saranti, tasmā tesaṃ vasena parikammaṃ vattabbaṃ siyā. Taṃ pana vuccamānaṃ atibhāriyaṃ vinayanidānaṃ karoti, tasmā taṃ na vadāma. Atthikehi pana visuddhimagge (visuddhi. 2.402 ādayo) vuttanayeneva gahetabbaṃ. Idha pana pāḷimeva vaṇṇayissāma.

Seyyathidanti āraddhappakāradassanatthe nipāto. Teneva yvāyaṃ pubbenivāso āraddho, tassa pakārappabhedaṃ dassento ekampi jātintiādimāha. Tattha ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakappoti veditabbo. Tattha ca saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti tammūlakattā. Vivaṭṭena ca vivaṭṭaṭṭhāyī. Evañhi sati yāni tāni ‘‘cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo saṃvaṭṭaṭṭhāyī, vivaṭṭo vivaṭṭaṭṭhāyī’’ti vuttāni tāni sabbāni pariggahitāni honti.

Tattha tayo saṃvaṭṭā – tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā – ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā udakena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vātena saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsiyati. Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati.

Buddhakkhettaṃ nāma tividhaṃ hoti – jātikkhettaṃ, āṇākkhettaṃ, visayakkhettañca. Tattha jātikkhettaṃ dasasahassacakkavāḷapariyantaṃ hoti, yaṃ tathāgatassa paṭisandhiādīsu kampati. Āṇākkhettaṃ koṭisatasahassacakkavāḷapariyantaṃ hoti. Yattha ratanaparittaṃ, khandhaparittaṃ, dhajaggaparittaṃ, āṭānāṭiyaparittaṃ, moraparittanti imesaṃ parittānaṃ ānubhāvo pavattati. Visayakkhettaṃ pana anantaṃ aparimāṇaṃ, ‘‘yaṃ yāvatā vā pana ākaṅkheyyā’’ti (a. ni. 3.81) vuttaṃ yattha yaṃ yaṃ ākaṅkhati taṃ taṃ anussarati. Evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati. Tasmiṃ pana vinassante jātikkhettampi vinaṭṭhameva hoti; vinassantañca ekatova vinassati, saṇṭhahantampi ekatova saṇṭhahati. Tassa vināso ca saṇṭhahanañca visuddhimagge (visuddhi. 2.404) vuttaṃ. Atthikehi tato gahetabbaṃ.

Ye panete saṃvaṭṭavivaṭṭā vuttā, etesu bhagavā bodhimaṇḍe sammāsambodhiṃ abhisambujjhanatthāya nisinno anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe sari. Kathaṃ? ‘‘Amutrāsi’’ntiādinā nayena. Tattha amutrāsinti amumhi saṃvaṭṭakappe ahaṃ amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā ahosiṃ. Evaṃnāmoti vessantaro vā jotipālo vā. Evaṃgottoti bhaggavo vā gotamo vā. Evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anekappakārena kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparamāyupariyanto vā caturāsītikappasahassaparamāyupariyanto vā.

So tato cuto amutra udapādinti so ahaṃ tato bhavato yonito gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto, puna amukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti atha tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādi vuttanayameva.

Atha vā yasmā amutrāsinti idaṃ anupubbena ārohantassa yāvadicchakaṃ saraṇaṃ. So tato cutoti paṭinivattantassa paccavekkhaṇaṃ. Tasmā idhūpapannoti imissā idhūpapattiyā anantaraṃ amutra udapādinti tusitabhavanaṃ sandhāyāhāti veditabbaṃ. Tatrāpāsiṃ evaṃnāmoti tatrāpi tusitabhavane setaketu nāma devaputto ahosiṃ. Evaṃgottoti tāhi devatāhi saddhiṃ ekagotto. Evaṃvaṇṇoti suvaṇṇavaṇṇo. Evamāhāroti dibbasudhāhāro. Evaṃsukhadukkhappaṭisaṃvedīti evaṃ dibbasukhappaṭisaṃvedī. Dukkhaṃ pana saṅkhāradukkhamattameva. Evamāyupariyantoti evaṃ sattapaññāsavassakoṭisaṭṭhivassasatasahassāyupariyanto. So tato cutoti so ahaṃ tato tusitabhavanato cuto. Idhūpapannoti idha mahāmāyāya deviyā kucchimhi nibbatto.

Itīti evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottavasena hi satto ‘‘datto, tisso, gotamo’’ti uddisīyati; vaṇṇādīhi odāto, sāmoti nānattato paññāyati; tasmā nāmagottaṃ uddeso, itare ākārā. Kiṃ pana buddhāyeva pubbenivāsaṃ sarantīti? Vuccate – na buddhāyeva, paccekabuddha-buddhasāvaka-titthiyāpi, no ca kho avisesena. Titthiyā hi cattālīsaṃyeva kappe saranti, na tato paraṃ. Kasmā? Dubbalapaññattā. Tesañhi nāmarūpaparicchedavirahato dubbalā paññā hoti. Sāvakesu pana asītimahāsāvakā kappasatasahassaṃ saranti; dve aggasāvakā ekamasaṅkhyeyyaṃ satasahassañca. Paccekabuddhā dve asaṅkhyeyyāni satasahassañca. Ettako hi tesaṃ abhinīhāro. Buddhānaṃ pana paricchedo natthi, yāva icchanti tāva saranti. Titthiyā ca khandhapaṭipāṭimeva saranti. Paṭipāṭiṃ muñcitvā cutipaṭisandhivasena sarituṃ na sakkonti. Tesañhi andhānaṃ viya icchitappadesokkamanaṃ natthi. Sāvakā ubhayathāpi saranti; tathā paccekabuddhā. Buddhā pana khandhapaṭipāṭiyāpi cutipaṭisandhivasenapi sīhokkantavasenapi anekāsu kappakoṭīsu heṭṭhā vā upari vā yaṃ yaṃ ṭhānaṃ ākaṅkhanti, taṃ sabbaṃ sarantiyeva.

Ayaṃ kho me brāhmaṇātiādīsu meti mayā. Vijjāti viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādakamoho vuccati. Tamoti sveva moho tappaṭicchādakaṭṭhena ‘‘tamo’’ti vuccati. Ālokoti sāyevavijjā obhāsakaraṇaṭṭhena ‘‘āloko’’ti vuccati. Ettha ca vijjā adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha – ayaṃ kho me vijjā adhigatā, tassa me adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannā. Esa nayo itarasmimpi padadvaye.

Yathā tanti ettha yathāti opammatthe. Tanti nipāto. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa, pesitacittassāti attho. Idaṃ vuttaṃ hoti – yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya vijjā uppajjeyya, tamo vihaññeyya āloko uppajjeyya; evameva mama avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno. Etassa me padhānānuyogassa anurūpameva phalaṃ laddhanti.

Ayaṃ kho me brāhmaṇa paṭhamā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhāti ayaṃ kho mama brāhmaṇa pubbenivāsānussatiñāṇamukhatuṇḍakena pubbe nivutthakkhandhapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā paṭhamā abhinibbhidā paṭhamā nikkhanti paṭhamā ariyājāti ahosi, kukkuṭacchāpakasseva mukhatuṇḍakena vā pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye paccājātīti.

Pubbenivāsakathā niṭṭhitā.

Dibbacakkhuñāṇakathā

13. So evaṃ…pe… cutūpapātañāṇāyāti cutiyā ca upapāte ca ñāṇāya; yena ñāṇena sattānaṃ cuti ca upapāto ca ñāyati, tadatthanti vuttaṃ hoti. Cittaṃ abhininnāmesinti parikammacittaṃ nīhariṃ. So dibbena…pe… passāmīti ettha pana pūritapāramīnaṃ mahāsattānaṃ parikammakaraṇaṃ natthi. Te hi citte abhininnāmitamatte eva dibbena cakkhunā satte passanti, ādikammikakulaputtā pana parikammaṃ katvā. Tasmā tesaṃ vasena parikammaṃ vattabbaṃ siyā. Taṃ pana vuccamānaṃ atibhāriyaṃ vinayanidānaṃ karoti; tasmā taṃ na vadāma. Atthikehi pana visuddhimagge (visuddhi. 2.411) vuttanayena gahetabbaṃ. Idha pana pāḷimeva vaṇṇayissāma.

Soti so ahaṃ. Dibbenātiādīsu dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavinimuttatāya dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ, dibbavihāravasena paṭiladdhattā attanā ca dibbavihārasannissitattāpi dibbaṃ, ālokapariggahena mahājutikattāpi dibbaṃ, tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu. Cakkhukiccakaraṇena cakkhumivātipi cakkhu. Cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhaṃ. Yo hi cutimattameva passati na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātamattameva passati na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmāssa taṃ dassanaṃ diṭṭhivisuddhihetu hoti. Tadubhayañca bhagavā addasa. Tenetaṃ vuttaṃ – ‘‘cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha’’nti.

Ekādasaupakkilesavirahato vā visuddhaṃ. Bhagavato hi ekādasapakkilesavirahitaṃ dibbacakkhu. Yathāha – ‘‘so kho ahaṃ, anuruddha, ‘vicikicchā cittassa upakkileso’ti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ. Amanasikāro…pe… thinamiddhaṃ… chambhitattaṃ… uppilaṃ… duṭṭhullaṃ… accāraddhavīriyaṃ… atilīnavīriyaṃ… abhijappā… nānattasaññā… ‘atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso’ti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahiṃ. So kho ahaṃ, anuruddha, appamatto ātāpī pahitatto viharanto obhāsañhi kho sañjānāmi, na ca rūpāni passāmi. Rūpāni hi kho passāmi, na ca obhāsaṃ sañjānāmī’’ti (ma. ni. 3.242-243) evamādi. Tadevaṃ ekādasupakkilesavirahato visuddhaṃ.

Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ; mānusakaṃ vā maṃsacakkhuṃ atikkantattā atikkantamānusakanti veditabbaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena.

Satte passāmīti manussamaṃsacakkhunā viya satte passāmi dakkhāmi olokemi. Cavamāne upapajjamāneti ettha cutikkhaṇe vā upapattikkhaṇe vā dibbacakkhunā daṭṭhuṃ na sakkā, ye pana āsannacutikā idāni cavissanti te cavamānā. Ye ca gahitapaṭisandhikā sampatinibbattā vā, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passāmīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite ohīḷite uññāte avaññāte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhākantaamanāpavaṇṇayutte; abhirūpe virūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapāne. Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ tena tena upagate. Tattha purimehi ‘‘cavamāne’’tiādīhi dibbacakkhukiccaṃ vuttaṃ; iminā pana padena yathākammūpagañāṇakiccaṃ.

Tassa ca ñāṇassa ayamuppattikkamo – so heṭṭhā nirayābhimukhaṃ ālokaṃ vaḍḍhetvā nerayikasatte passati mahantaṃ dukkhamanubhavamāne, taṃ dassanaṃ dibbacakkhukiccameva. So evaṃ manasi karoti – ‘‘kinnu kho kammaṃ katvā ime sattā etaṃ dukkhamanubhavantī’’ti? Athassa ‘‘idaṃ nāma katvā’’ti taṃ kammārammaṇaṃ ñāṇaṃ uppajjati. Tathā upari devalokābhimukhaṃ ālokaṃ vaḍḍhetvā nandanavana-missakavana-phārusakavanādīsu satte passati mahāsampattiṃ anubhavamāne. Tampi dassanaṃ dibbacakkhukiccameva. So evaṃ manasi karoti – ‘‘kinnu kho kammaṃ katvā ime sattā etaṃ sampattiṃ anubhavantī’’ti? Athassa ‘‘idaṃ nāma katvā’’ti taṃkammārammaṇaṃ ñāṇaṃ uppajjati. Idaṃ yathākammūpagañāṇaṃ nāma. Imassa visuṃ parikammaṃ nāma natthi. Yathā cimassa, evaṃ anāgataṃsañāṇassapi. Dibbacakkhupādakāneva hi imāni dibbacakkhunā saheva ijjhanti.

Kāyaduccaritenātiādīsu duṭṭhu caritaṃ duṭṭhaṃ vā caritaṃ kilesapūtikattāti duccaritaṃ; kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ. Evaṃ vacīmanoduccaritānipi daṭṭhabbāni. Samannāgatāti samaṅgībhūtā. Ariyānaṃ upavādakāti buddha-paccekabuddha-buddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā; akkosakā, garahakāti vuttaṃ hoti. Tattha ‘‘natthi imesaṃ samaṇadhammo, assamaṇā ete’’ti vadanto antimavatthunā upavadati. ‘‘Natthi imesaṃ jhānaṃ vā vimokkho vā maggo vā phalaṃ vā’’ti vadanto guṇaparidhaṃsanena upavadatīti veditabbo. So ca jānaṃ vā upavadeyya ajānaṃ vā, ubhayathāpi ariyūpavādova hoti. Bhāriyaṃ kammaṃ saggāvaraṇaṃ maggāvaraṇañca, satekicchaṃ pana hoti. Tassa ca āvibhāvatthaṃ idaṃ vatthumudāharanti –

‘‘Aññatarasmiṃ kira gāme eko thero ca daharabhikkhu ca piṇḍāya caranti. Te paṭhamaghareyeva uḷuṅkamattaṃ uṇhayāguṃ labhiṃsu. Therassa ca kucchivāto atthi. So cintesi – ‘ayaṃ yāgu mayhaṃ sappāyā, yāva na sītalā hoti tāva naṃ pivāmī’ti. So manussehi ummāratthāya āhaṭe dārukkhandhe nisīditvā taṃ pivi. Itaro taṃ jigucchi – ‘aticchāto vatāyaṃ mahallako amhākaṃ lajjitabbakaṃ akāsī’ti. Thero gāme caritvā vihāraṃ gantvā daharabhikkhuṃ āha – ‘atthi te, āvuso, imasmiṃ sāsane patiṭṭhā’ti? ‘Āma, bhante, sotāpanno aha’nti. ‘Tena hāvuso, uparimaggatthāya vāyāmaṃ mā akāsi, khīṇāsavo tayā upavadito’ti. So taṃ khamāpesi. Tenassa taṃ pākatikaṃ ahosi’’. Tasmā yo aññopi ariyaṃ upavadati, tena gantvā sace attanā vuḍḍhataro hoti, ‘‘ahaṃ āyasmantaṃ idañcidañca avacaṃ, taṃ me khamāhī’’ti khamāpetabbo. Sace navakataro hoti, vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ bhante tumhe idañcidañca avacaṃ, taṃ me khamathā’’ti khamāpetabbo. Sace so nakkhamati disāpakkanto vā hoti, ye tasmiṃ vihāre bhikkhū vasanti tesaṃ santikaṃ gantvā sace attanā vuḍḍhataro hoti ṭhitakeneva, sace navakataro ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, khamatu me so āyasmā’’ti evaṃ vadantena khamāpetabbo. Sace so parinibbuto hoti, parinibbutamañcaṭṭhānaṃ gantvā yāva sivathikaṃ gantvāpi khamāpetabbo. Evaṃ kate saggāvaraṇañca maggāvaraṇañca na hoti, pākatikameva hoti.

Micchādiṭṭhikāti viparītadassanā. Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena samādinnanānāvidhakammā, ye ca micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādapenti. Tattha vacīduccaritaggahaṇeneva ariyūpavāde, manoduccaritaggahaṇena ca micchādiṭṭhiyā saṅgahitāyapi imesaṃ dvinnaṃ puna vacanaṃ mahāsāvajjabhāvadassanatthanti veditabbaṃ. Mahāsāvajjo hi ariyūpavādo ānantariyasadiso. Yathāha – ‘‘seyyathāpi, sāriputta, bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya; evaṃsampadamidaṃ, sāriputta, vadāmi taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto, evaṃ niraye’’ti (ma. ni. 1.149).

Micchādiṭṭhito ca mahāsāvajjataraṃ nāma aññaṃ natthi. Yathāha – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, evaṃ mahāsāvajjataraṃ, yathayidaṃ, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, vajjānī’’ti (a. ni. 1.310).

Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Athavā kāyassa bhedāti jīvitindriyassupacchedā. Paraṃ maraṇāti cuticittato uddhaṃ. Apāyanti evamādi sabbaṃ nirayavevacanaṃ. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati; dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati. Vivasā nipatanti ettha dukkaṭakārinoti vinipāto; vinassantā vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo.

Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo, sugatiyā apetattā; na duggati, mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti. So hi apāyo ceva duggati ca sugatito apetattā, dukkhassa ca gatibhūtattā; na tu vinipāto asurasadisaṃ avinipatitattā. Petamahiddhikānañhi vimānānipi nibbattanti. Vinipātaggahaṇena asurakāyaṃ dīpeti. So hi yathāvuttenatthena apāyo ceva duggati ca sabbasamussayehi ca vinipatitattā vinipātoti vuccati. Nirayaggahaṇena avīci-ādianekappakāraṃ nirayameva dīpeti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo.

Ayaṃ pana viseso – ettha sugatiggahaṇena manussagatipi saṅgayhati. Saggaggahaṇena devagatiyeva. Tattha sundarā gatīti sugati. Rūpādivisayehi suṭṭhu aggoti saggo. So sabbopi lujjanapalujjanaṭṭhena lokoti ayaṃ vacanattho. Vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhipaṭicchādikā avijjā. Sesaṃ vuttanayameva. Ayameva hettha viseso – yathā pubbenivāsakathāyaṃ ‘‘pubbenivāsānussatiñāṇamukhatuṇḍakena pubbenivutthakkhandhapaacchādakaṃ avijjaṇḍakosaṃ padāletvā’’ti vuttaṃ; evamidha ‘‘cutūpapātañāṇamukhatuṇḍakena cutūpapātapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā’’ti vattabbanti.

Dibbacakkhuñāṇakathā niṭṭhitā.

Āsavakkhayañāṇakathā

14. So evaṃ samāhite citteti idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati. Tatra cetaṃ ñāṇaṃ tappariyāpannattāti. Cittaṃ abhininnāmesinti vipassanācittaṃ abhinīhariṃ. So idaṃ dukkhanti evamādīsu ‘‘ettakaṃ dukkhaṃ, na ito bhiyyo’’ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ abbhaññāsiṃ jāniṃ paṭivijjhiṃ. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti, tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati taṃ tesaṃ appavattiṃ nibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti, tassa ca sampāpakaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ abbhaññāsiṃ jāniṃ paṭivijjhinti evamattho veditabbo.

Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ‘‘ime āsavā’’tiādimāha. Tassa me evaṃ jānato evaṃ passatoti tassa mayhaṃ evaṃ jānantassa evaṃ passantassa saha vipassanāya koṭippattaṃ maggaṃ katheti. Kāmāsavāti kāmāsavato. Vimuccitthāti iminā phalakkhaṇaṃ dasseti. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena bhagavā paccavekkhanto ‘‘khīṇā jātī’’tiādīni abbhaññāsiṃ. Katamā pana bhagavato jāti khīṇā, kathañca naṃ abbhaññāsīti? Vuccate – na tāvassa atītā jāti khīṇā, pubbeva khīṇattā; na anāgatā, anāgate vāyāmābhāvato; na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā; taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā ‘‘kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī’’ti jānanto abbhaññāsiṃ.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ, puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso. Tasmā bhagavā attano brahmacariyavāsaṃ paccavekkhanto ‘‘vusitaṃ brahmacariya’’nti abbhaññāsiṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi etaṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā bhagavā attano karaṇīyaṃ paccavekkhanto ‘‘kataṃ karaṇīya’’nti abbhaññāsiṃ. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti abbhaññāsiṃ.

Idāni evaṃ paccavekkhaṇañāṇapariggahitaṃ taṃ āsavānaṃ khayañāṇādhigamaṃ brāhmaṇassa dassento ayaṃ kho me brāhmaṇātiādimāha. Tattha vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccapaṭicchādikā avijjā. Sesaṃ vuttanayameva. Ayaṃ pana viseso – ayaṃ kho me brāhmaṇa tatiyā abhinibbhidā ahosīti ettha ayaṃ kho mama brāhmaṇa āsavānaṃ khayañāṇamukhatuṇḍakena catusaccapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyā abhinibbhidā tatiyā nikkhanti tatiyā ariyajāti ahosi, kukkuṭacchāpakasseva mukhatuṇḍakena vā pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye paccājātīti.

Ettāvatā kiṃ dassetīti? So hi brāhmaṇa kukkuṭacchāpako aṇḍakosaṃ

Padāletvā tato nikkhamanto sakimeva jāyati, ahaṃ pana pubbe-nivutthakkhandhapaṭicchādakaṃ avijjaṇḍakosaṃ bhinditvā paṭhamaṃ tāva pubbenivāsānussatiñāṇavijjāya jāto, tato sattānaṃ cutipaṭisandhipaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā dutiyaṃ dibbacakkhuñāṇavijjāya jāto, puna catusaccapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyaṃ āsavānaṃ khayañāṇavijjāya jāto; evaṃ tīhi vijjāhi tikkhattuṃ jāto. Sā ca me jāti ariyā suparisuddhāti idaṃ dassesi. Evaṃ dassento ca pubbenivāsañāṇena atītaṃsañāṇaṃ, dibbacakkhunā paccuppannānāgataṃsañāṇaṃ, āsavakkhayena sakalalokiyalokuttaraguṇanti evaṃ tīhi vijjāhi sabbepi sabbaññuguṇe pakāsetvā attano ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa dassesīti.

Āsavakkhayañāṇakathā niṭṭhitā.

Desanānumodanakathā

15. Evaṃ vutte verañjo brāhmaṇoti evaṃ bhagavatā lokānukampakena brāhmaṇaṃ anukampamānena vinigūhitabbepi attano ariyāya jātiyā jeṭṭhaseṭṭhabhāve vijjattayapakāsikāya dhammadesanāya vutte pītivipphāraparipuṇṇagattacitto verañjo brāhmaṇo taṃ bhagavato ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ viditvā ‘‘īdisaṃ nāmāhaṃ sabbalokajeṭṭhaseṭṭhaṃ sabbaguṇasamannāgataṃ sabbaññuṃ ‘aññesaṃ abhivādanādikammaṃ na karotī’ti avacaṃ – ‘dhīratthu vatare aññāṇa’’’nti attānaṃ garahitvā ‘‘ayaṃ dāni loke ariyāya jātiyā purejātaṭṭhena jeṭṭho, sabbaguṇehi appaṭisamaṭṭhena seṭṭho’’ti niṭṭhaṃ gantvā bhagavantaṃ etadavoca – ‘‘jeṭṭho bhavaṃ gotamo seṭṭho bhavaṃ gotamo’’ti. Evañca pana vatvā puna taṃ bhagavato dhammadesanaṃ abbhanumodamāno ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotamā’’tiādimāha.

Tatthāyaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. ‘‘Abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho’’tiādīsu (a. ni. 8.20) hi khaye dissati. ‘‘Ayaṃ me puggalo khamati, imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’tiādīsu (a. ni. 4.100) sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. –

Ādīsu (vi. va. 857) abhirūpe. ‘‘Abhikkantaṃ, bhante’’tiādīsu (dī. ni. 1.250) abbhanumodane. Idhāpi abbhanumodaneyeva. Yasmā ca abbhanumodane, tasmā ‘‘sādhu sādhu, bho gotamā’’ti vuttaṃ hotīti veditabbaṃ.

‘‘Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budho’’ti.

Iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo.

Atha vā abhikkantanti atiiṭṭhaṃ atimanāpaṃ atisundaranti vuttaṃ hoti. Tattha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ. Ayañhi ettha adhippāyo – ‘‘abhikkantaṃ, bho gotama, yadidaṃ bhoto gotamassa dhammadesanā, abhikkantaṃ yadidaṃ bhoto gotamassa dhammadesanaṃ āgamma mama pasādo’’ti. Bhagavatoyeva vā vacanaṃ dve dve atthe sandhāya thometi – bhoto gotamassa vacanaṃ abhikkantaṃ dosanāsanato abhikkantaṃ guṇādhigamanato, tathā saddhājananato paññājananato, sātthato sabyañjanato, uttānapadato gambhīratthato, kaṇṇasukhato hadayaṅgamato, anattukkaṃsanato aparavambhanato, karuṇāsītalato paññāvadātato, apātharamaṇīyato vimaddakkhamato, suyyamānasukhato vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.

Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādipaṭicchāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā esa maggoti vadeyya. Andhakāreti kāḷapakkhacātuddasī aḍḍharatta-ghanavanasaṇḍa-meghapaṭalehi caturaṅge tamasi. Ayaṃ tāva anuttānapadattho. Ayaṃ pana adhippāyayojanā – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patiṭṭhitaṃ maṃ asaddhammā vuṭṭhāpentena; yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena; yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ ācikkhantena; yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanattayarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotaṃ dhārentena, mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Desanānumodanakathā niṭṭhitā.

Pasannākārakathā

Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto ‘‘esāha’’ntiādimāha. Tattha esāhanti eso ahaṃ. Bhavantaṃ gotamaṃ saraṇaṃ gacchāmīti bhavantaṃ gotamaṃ saraṇanti gacchāmi; bhavaṃ me gotamo saraṇaṃ, parāyaṇaṃ, aghassa tātā, hitassa ca vidhātāti iminā adhippāyena bhavantaṃ gotamaṃ gacchāmi bhajāmi sevāmi payirupāsāmi, evaṃ vā jānāmi bujjhāmīti. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho; tasmā ‘‘gacchāmī’’ti imassa jānāmi bujjhāmīti ayampi attho vutto. Dhammañca bhikkhusaṅghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne ca catūsu apāyesu apatamāne dhāretīti dhammo; so atthato ariyamaggo ceva nibbānañca. Vuttaṃ hetaṃ – ‘‘yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti (a. ni. 4.34) vitthāro. Na kevalañca ariyamaggo ceva nibbānañca, api ca kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttampi hetaṃ chattamāṇavakavimāne

‘‘Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī’’ti. (vi. va. 887);

Ettha hi rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ. Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā sabbadhammakkhandhāti. Diṭṭhisīlasaṅghātena saṃhatoti saṅgho, so atthato aṭṭhaariyapuggalasamūho. Vuttañhetaṃ tasmiṃyeva vimāne

‘‘Yattha ca dinnamahapphalamāhu, catūsu sucīsu purisayugesu;

Aṭṭha ca puggaladhammadasā te, saṅghamimaṃ saraṇatthamupehī’’ti. (vi. va. 888);

Bhikkhūnaṃ saṅgho bhikkhusaṅgho. Ettāvatā ca brāhmaṇo tīṇi saraṇagamanāni paṭivedesi.

Pasannākārakathā niṭṭhitā.

Saraṇagamanakathā

Idāni tesveva tīsu saraṇagamanesu kosallatthaṃ saraṇaṃ, saraṇagamanaṃ, yo saraṇaṃ gacchati,

Saraṇagamanappabhedo, saraṇagamanaphalaṃ, saṃkileso, bhedoti ayaṃ vidhi vedi tabbo. So pana idha vuccamāno atibhāriyaṃ vinayanidānaṃ karotīti na vutto. Atthikehi pana papañcasūdaniyaṃ vā majjhimaṭṭhakathāyaṃ bhayabheravasuttavaṇṇanato (ma. ni. aṭṭha. 1.56) sumaṅgalavilāsiniyaṃ vā dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.250) saraṇavaṇṇanato gahetabboti.

Saraṇagamanakathā niṭṭhitā.

Upāsakattapaṭivedanākathā

Upāsakaṃ maṃ bhavaṃ gotamo dhāretūti maṃ bhavaṃ gotamo ‘‘upāsako aya’’nti evaṃ dhāretūti attho. Upāsakavidhikosallatthaṃ panettha ko upāsako, kasmā upāsakoti vuccati, kimassa sīlaṃ, ko ājīvo, kā vipatti, kā sampattīti idaṃ pakiṇṇakaṃ veditabbaṃ. Taṃ atibhāriyakaraṇato idha na vibhattaṃ, atthikehi pana papañcasūdaniyaṃ majjhimaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.56) vuttanayeneva veditabbaṃ. Ajjataggeti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. ‘‘Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna’’ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. ‘‘Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441), ucchaggaṃ veḷagga’’ntiādīsu koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374) anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu’’ntiādīsu (cūḷava. 318) koṭṭhāse. ‘‘Yāvatā, bhikkhave, sattā apadā vā dvipadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādīsu (a. ni. 4.34) seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā ajjataggeti ajjataṃ ādiṃ katvāti evamettha attho veditabbo. Ajjatanti ajjabhāvanti vuttaṃ hoti. Ajjadagge icceva vā pāṭho, dakāro padasandhikaro, ajja aggaṃ katvāti vuttaṃ hoti. Pāṇupetanti pāṇehi upetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇagataṃ maṃ bhavaṃ gotamo dhāretu jānātu, ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyyuṃ, neva buddhaṃ ‘‘na buddho’’ti vā, dhammaṃ ‘‘na dhammo’’ti vā, saṅghaṃ ‘‘na saṅgho’’ti vā vadeyyanti. Ettha ca brāhmaṇo pāṇupetaṃ saraṇagatanti puna saraṇagamanaṃ vadanto attasanniyyātanaṃ pakāsetīti veditabbo.

Evaṃ attānaṃ niyyātetvā bhagavantaṃ saparisaṃ upaṭṭhātukāmo āha – ‘‘adhivāsetu ca me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenā’’ti. Kiṃ vuttaṃ hoti – upāsakañca maṃ bhavaṃ gotamo dhāretu, adhivāsetu ca me verañjāyaṃ vassāvāsaṃ, tayo māse verañjaṃ upanissāya mama anuggahatthaṃ vāsaṃ sampaṭicchatūti. Adhivāsesi bhagavā tuṇhībhāvenāti athassa vacanaṃ sutvā bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ cāretvā tuṇhībhāvena adhivāsesi; brāhmaṇassa anuggahatthaṃ manasāva sampaṭicchīti vuttaṃ hoti.

Atha kho verañjo brāhmaṇo bhagavato adhivāsanaṃ viditvāti atha verañjo brāhmaṇo sace me samaṇo gotamo nādhivāseyya, kāyena vā vācāya vā paṭikkhipeyya. Yasmā pana appaṭikkhipitvā abbhantare khantiṃ dhāresi, tasmā me manasāva adhivāsesīti evaṃ ākārasallakkhaṇakusalatāya bhagavato adhivāsanaṃ viditvā, attano nisinnāsanato vuṭṭhāya catūsu disāsu bhagavantaṃ sakkaccaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā āgatakālato pabhuti jātimahallakabrāhmaṇānaṃ abhivādanādīni na karotīti vigarahitvāpi idāni viññātabuddhaguṇo kāyena vācāya manasā ca anekakkhattuṃ vandantopi atittoyeva hutvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha sirasmiṃ patiṭṭhāpetvā yāva dassanavisayo tāva paṭimukhoyeva apakkamitvā dassanavisayaṃ vijahanaṭṭhāne vanditvā pakkāmi.

Upāsakattapaṭivedanākathā niṭṭhitā.

Dubbhikkhakathā

16. Tena kho pana samayena verañjā dubbhikkhā hotīti yasmiṃ samaye verañjena brāhmaṇena bhagavā verañjaṃ upanissāya vassāvāsaṃ yācito, tena samayena verañjā dubbhikkhā hoti. Dubbhikkhāti dullabhabhikkhā; sā pana dullabhabhikkhatā yattha manussā assaddhā honti appasannā, tattha susassakālepi atisamagghepi pubbaṇṇāparaṇṇe hoti. Verañjāyaṃ pana yasmā na tathā ahosi, apica kho dusassatāya chātakadosena ahosi tasmā tamatthaṃ dassento dvīhitikātiādimāha. Tattha dvīhitikāti dvidhā pavattaīhitikā. Īhitaṃ nāma iriyā dvidhā pavattā – cittairiyā, cittaīhā. ‘‘Ettha lacchāma nu kho kiñci bhikkhamānā na lacchāmā’’ti, ‘‘jīvituṃ vā sakkhissāma nu kho no’’ti ayamettha adhippāyo.

Atha vā dvīhitikāti dujjīvikā, īhitaṃ īhā iriyanaṃ pavattanaṃ jīvitantiādīni padāni ekatthāni. Tasmā dukkhena īhitaṃ ettha pavattatīti dvīhitikāti ayamettha padattho. Setaṭṭhikāti setakāni aṭṭhīni etthāti setaṭṭhikā. Divasampi yācitvā kiñci aladdhā matānaṃ kapaṇamanussānaṃ ahicchattakavaṇṇehi aṭṭhīhi tatra tatra parikiṇṇāti vuttaṃ hoti. Setaṭṭikātipi pāṭho. Tassattho – setā aṭṭi etthāti setaṭṭikā. Aṭṭīti āturatā byādhi rogo. Tattha ca sassānaṃ gabbhaggahaṇakāle setakarogena upahatameva pacchinnakhīraṃ aggahitataṇḍulaṃ paṇḍarapaṇḍaraṃ sālisīsaṃ vā yavagodhūmasīsaṃ vā nikkhamati, tasmā ‘‘setaṭṭikā’’ti vuccati.

Vappakāle suṭṭhu abhisaṅkharitvāpi vuttasassaṃ tattha salākā eva sampajjatīti salākāvuttā; salākāya vā tattha jīvitaṃ pavattentīti salākāvuttā. Kiṃ vuttaṃ hoti? Tattha kira dhaññavikkayakānaṃ santikaṃ kayakesu gatesu dubbalamanusse abhibhavitvā balavamanussāva dhaññaṃ kiṇitvā gacchanti. Dubbalamanussā alabhamānā mahāsaddaṃ karonti. Dhaññavikkayakā ‘‘sabbesaṃ saṅgahaṃ karissāmā’’ti dhaññakaraṇaṭṭhāne dhaññamāpakaṃ nisīdāpetvā ekapasse vaṇṇajjhakkhaṃ nisīdāpesuṃ. Dhaññatthikā vaṇṇajjhakkhassa santikaṃ gacchanti. So āgatapaṭipāṭiyā mūlaṃ gahetvā ‘‘itthannāmassa ettakaṃ dātabba’’nti salākaṃ likhitvā deti, te taṃ gahetvā dhaññamāpakassa santikaṃ gantvā dinnapaṭipāṭiyā dhaññaṃ gaṇhanti. Evaṃ salākāya tattha jīvitaṃ pavattentīti salākāvuttā.

Na sukarā uñchena paggahena yāpetunti paggahena yo uñcho, tena yāpetuṃ na sukarā. Pattaṃ gahetvā yaṃ ariyā uñchaṃ karonti, bhikkhācariyaṃ caranti, tena uñchena yāpetuṃ na sukarāti vuttaṃ hoti. Tadā kira tattha sattaṭṭhagāme piṇḍāya caritvā ekadivasampi yāpanamattaṃ na labhanti.

Tena kho pana samayena uttarāpathakā assavāṇijā…pe… assosi kho bhagavā udukkhalasaddanti – tenāti yasmiṃ samaye bhagavā verañjaṃ upanissāya vassāvāsaṃ upagato tena samayena. Uttarāpathavāsikā uttarāpathato vā āgatattā evaṃ laddhavohārā assavāṇijā uttarāpathe assānaṃ uṭṭhānaṭṭhāne pañca assasatāni gahetvā diguṇaṃ tiguṇaṃ lābhaṃ patthayamānā desantaraṃ gacchantā tehi attano vikkāyikabhaṇḍabhūtehi pañcamattehi assasatehi verañjaṃ vassāvāsaṃ upagatā honti. Kasmā? Na hi sakkā tasmiṃ dese vassike cattāro māse addhānaṃ paṭipajjituṃ. Upagacchantā ca bahinagare udakena anajjhottharaṇīye ṭhāne attano ca vāsāgārāni assānañca mandiraṃ kārāpetvā vatiyā parikkhipiṃsu. Tāni tesaṃ vasanaṭṭhānāni ‘‘assamaṇḍalikāyo’’ti paññāyiṃsu. Tenāha – ‘‘tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapulakaṃ paññattaṃ hotī’’ti. Patthapatthapulakanti ekamekassa bhikkhuno patthapatthapamāṇaṃ pulakaṃ. Pattho nāma nāḷimattaṃ hoti, ekassa purisassa alaṃ yāpanāya. Vuttampi hetaṃ – ‘‘patthodano nālamayaṃ duvinna’’nti (jā. 2.21.192). Pulakaṃ nāma nitthusaṃ katvā ussedetvā gahitayavataṇḍulā vuccanti. Yadi hi sathusā honti, pāṇakā vijjhanti, addhānakkhamā na honti. Tasmā te vāṇijā addhānakkhamaṃ katvā yavataṇḍulamādāya addhānaṃ paṭipajjanti ‘‘yattha assānaṃ khādanīyaṃ tiṇaṃ dullabhaṃ bhavissati, tatthetaṃ assabhattaṃ bhavissatī’’ti.

Kasmā pana tehi taṃ bhikkhūnaṃ paññattanti? Vuccate – ‘‘na hi te dakkhiṇāpathamanussā viya assaddhā appasannā, te pana saddhā pasannā buddhamāmakā, dhammamāmakā, saṅghamāmakā; te pubbaṇhasamayaṃ kenacideva karaṇīyena nagaraṃ pavisantā dve tayo divase addasaṃsu sattaṭṭha bhikkhū sunivatthe supārute iriyāpathasampanne sakalampi nagaraṃ piṇḍāya caritvā kiñci alabhamāne. Disvāna nesaṃ etadahosi – ‘‘ayyā imaṃ nagaraṃ upanissāya vassaṃ upagatā; chātakañca vattati, na ca kiñci labhanti, ativiya kilamanti. Mayañcamha āgantukā, na sakkoma nesaṃ devasikaṃ yāguñca bhattañca paṭiyādetuṃ. Amhākaṃ pana assā sāyañca pāto ca dvikkhattuṃ bhattaṃ labhanti. Yaṃnūna mayaṃ ekamekassa assassa pātarāsabhattato ekamekassa bhikkhuno patthapatthapulakaṃ dadeyyāma. Evaṃ ayyā ca na kilamissanti, assā ca yāpessantī’’ti. Te bhikkhūnaṃ santikaṃ gantvā etamatthaṃ ārocetvā ‘‘bhante, tumhe patthapatthapulakaṃ paṭiggahetvā yaṃ vā taṃ vā katvā paribhuñjathā’’ti yācitvā devasikaṃ patthapatthapulakaṃ paññapesuṃ. Tena vuttaṃ – ‘‘tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapulakaṃ paññattaṃ hotī’’ti.

Paññattanti niccabhattasaṅkhepena ṭhapitaṃ. Idāni bhikkhū pubbaṇhasamayaṃ nivāsetvātiādīsu pubbaṇhasamayanti divasassa pubbabhāgasamayaṃ, pubbaṇhasamayeti attho. Pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ, pubbaṇhe ekaṃ khaṇanti vuttaṃ hoti. Evaṃ accantasaṃyoge upayogavacanaṃ labbhati. Nivāsetvāti paridahitvā, vihāranivāsanaparivattanavasenetaṃ veditabbaṃ. Na hi te tato pubbe anivatthā ahesuṃ. Pattacīvaramādāyāti pattaṃ hatthehi cīvaraṃ kāyena ādiyitvā sampaṭicchādetvā, dhāretvāti attho. Yena vā tena vā hi pakārena gaṇhantā ādāyaicceva vuccanti, yathā ‘‘samādāyeva pakkamatī’’ti (dī. ni. 1.21). Piṇḍaṃ alabhamānāti sakalampi verañjaṃ caritvā tiṭṭhatu piṇḍo, antamaso ‘‘aticchathā’’ti vācampi alabhamānā.

Patthapatthapulakaṃ ārāmaṃ āharitvāti gatagataṭṭhāne laddhaṃ ekamekaṃ patthapatthapulakaṃ gahetvā ārāmaṃ netvā. Udukkhale koṭṭetvā koṭṭetvā paribhuñjantīti therānaṃ koci kappiyakārako natthi, yo nesaṃ taṃ gahetvā yāguṃ vā bhattaṃ vā paceyya. Sāmampi pacanaṃ samaṇasāruppaṃ na hoti na ca vaṭṭati. Te evaṃ no sallahukavuttitā ca bhavissati, sāmapākaparimocanañcāti aṭṭha aṭṭha janā vā dasa dasa janā vā ekato hutvā udukkhale koṭṭetvā koṭṭetvā sakaṃ sakaṃ paṭivīsaṃ udakena temetvā paribhuñjanti. Evaṃ paribhuñjitvā appossukkā samaṇadhammaṃ karonti. Bhagavato pana te assavāṇijā patthapulakañca denti, tadupiyañca sappimadhusakkaraṃ. Taṃ āyasmā ānando āharitvā silāyaṃ pisati. Puññavatā paṇḍitapurisena kataṃ manāpameva hoti. Atha naṃ pisitvā sappiādīhi sammā yojetvā bhagavato upanāmesi. Athettha devatā dibbojaṃ pakkhipanti. Taṃ bhagavā paribhuñjati. Paribhuñjitvā phalasamāpattiyā kālaṃ atināmeti. Na tato paṭṭhāya piṇḍāya carati.

Kiṃ panānandatthero tadā bhagavato upaṭṭhāko hotīti? Hoti, no ca kho upaṭṭhākaṭṭhānaṃ laddhā. Bhagavato hi paṭhamabodhiyaṃ vīsativassantare nibaddhupaṭṭhāko nāma natthi. Kadāci nāgasamālatthero bhagavantaṃ upaṭṭhāsi, kadāci nāgitatthero, kadāci meghiyatthero, kadāci upavāṇatthero, kadāci sāgatatthero, kadāci sunakkhatto licchaviputto. Te attano ruciyā upaṭṭhahitvā yadā icchanti tadā pakkamanti. Ānandatthero tesu tesu upaṭṭhahantesu appossukko hoti, pakkantesu sayameva vattapaṭipattiṃ karoti. Bhagavāpi kiñcāpi me ñātiseṭṭho upaṭṭhākaṭṭhānaṃ na tāva labhati, atha kho evarūpesu ṭhānesu ayameva patirūpoti adhivāsesi. Tena vuttaṃ – ‘‘āyasmā panānando patthapulakaṃ silāyaṃ pisitvā bhagavato upanāmesi, taṃ bhagavā paribhuñjatī’’ti.

Nanu ca manussā dubbhikkhakāle ativiya ussāhajātā puññāni karonti, attanā abhuñjitvāpi bhikkhūnaṃ dātabbaṃ maññanti. Te tadā kasmā kaṭacchubhikkhampi na adaṃsu? Ayañca verañjo brāhmaṇo mahatā ussāhena bhagavantaṃ vassāvāsaṃ yāci, so kasmā bhagavato atthibhāvampi na jānātīti? Vuccate – mārāvaṭṭanāya. Verañjañhi brāhmaṇaṃ bhagavato santikā pakkantamattameva sakalañca nagaraṃ samantā ca yojanamattaṃ yattha sakkā purebhattaṃ piṇḍāya caritvā paccāgantuṃ, taṃ sabbaṃ māro āvaṭṭetvā mohetvā sabbesaṃ asallakkhaṇabhāvaṃ katvā pakkāmi. Tasmā na koci antamaso sāmīcikammampi kattabbaṃ maññittha.

Kiṃ pana bhagavāpi mārāvaṭṭanaṃ ajānitvāva tattha vassaṃ upagatoti? No ajānitvā. Atha kasmā campā-sāvatthi-rājagahādīnaṃ aññatarasmiṃ na upagatoti? Tiṭṭhantu campā-sāvatthi-rājagahādīni, sacepi bhagavā tasmiṃ saṃvacchare uttarakuruṃ vā tidasapuraṃ vā gantvā vassaṃ upagaccheyya, tampi māro āvaṭṭeyya. So kira taṃ saṃvaccharaṃ ativiya āghātena pariyuṭṭhitacitto ahosi. Idha pana bhagavā imaṃ atirekakāraṇaṃ addasa – ‘‘assavāṇijā bhikkhūnaṃ saṅgahaṃ karissantī’’ti. Tasmā verañjāyameva vassaṃ upagacchi.

Kiṃ pana māro vāṇijake āvaṭṭetuṃ na sakkotīti? No na sakkoti, te pana āvaṭṭitapariyosāne āgamiṃsu. Paṭinivattitvā kasmā na āvaṭṭetīti? Avisahatāya. Na hi so tathāgatassa abhihaṭabhikkhāya nibaddhadānassa appitavattassa antarāyaṃ kātuṃ visahati. Catunnañhi na sakkā antarāyo kātuṃ. Katamesaṃ catunnaṃ? Tathāgatassa abhihaṭabhikkhāsaṅkhepena vā nibaddhadānassa appitavattasaṅkhepena vā pariccattānaṃ catunnaṃ paccayānaṃ na sakkā kenaci antarāyo kātuṃ. Buddhānaṃ jīvitassa na sakkā kenaci antarāyo kātuṃ. Asītiyā anubyañjanānaṃ byāmappabhāya vā na sakkā kenaci antarāyo kātuṃ. Candimasūriyadevabrahmānampi hi pabhā tathāgatassa anubyañjanabyāmappabhāppadesaṃ patvā vihatānubhāvā honti. Buddhānaṃ sabbaññutaññāṇassa na sakkā kenaci antarāyo kātunti imesaṃ catunnaṃ na sakkā kenaci antarāyo kātuṃ. Tasmā mārena akatantarāyaṃ bhikkhaṃ bhagavā sasāvakasaṅgho tadā paribhuñjatīti veditabbo.

Evaṃ paribhuñjanto ca ekadivasaṃ assosi kho bhagavā udukkhalasaddanti bhagavā patthapatthapulakaṃ koṭṭentānaṃ bhikkhūnaṃ musalasaṅghaṭṭajanitaṃ udukkhalasaddaṃ suṇi. Tato paraṃ jānantāpi tathāgatāti evamādi yaṃ parato ‘‘kinnu kho so, ānanda, udukkhalasaddo’’ti pucchi, tassa parihāradassanatthaṃ vuttaṃ. Tatrāyaṃ saṅkhepavaṇṇanā – tathāgatā nāma jānantāpi sace tādisaṃ pucchākāraṇaṃ hoti, pucchanti. Sace pana tādisaṃ pucchākāraṇaṃ natthi, jānantāpi na pucchanti. Yasmā pana buddhānaṃ ajānanaṃ nāma natthi, tasmā ajānantāpīti na vuttaṃ. Kālaṃ viditvā pucchantīti sace tassā pucchāya so kālo hoti, evaṃ taṃ kālaṃ viditvā pucchanti; sace na hoti, evampi kālaṃ viditvāva na pucchanti. Evaṃ pucchantāpi ca atthasaṃhitaṃ tathāgatā pucchanti, yaṃ atthanissitaṃ kāraṇanissitaṃ, tadeva pucchanti, no anatthasaṃhitaṃ. Kasmā? Yasmā anatthasaṃhite setughāto tathāgatānaṃ. Setu vuccati maggo, maggeneva tādisassa vacanassa ghāto, samucchedoti vuttaṃ hoti.

Idāni atthasaṃhitanti ettha yaṃ atthasannissitaṃ vacanaṃ tathāgatā pucchanti, taṃ dassento ‘‘dvīhākārehī’’ti ādimāha. Tattha ākārehīti kāraṇehi. Dhammaṃ vā desessāmāti aṭṭhuppattiyuttaṃ suttaṃ vā pubbacaritakāraṇayuttaṃ jātakaṃ vā kathayissāma. Sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti sāvakānaṃ vā tāya pucchāya vītikkamaṃ pākaṭaṃ katvā garukaṃ vā lahukaṃ vā sikkhāpadaṃ paññapessāma āṇaṃ ṭhapessāmāti.

Atha kho bhagavā…pe… etamatthaṃ ārocesīti ettha natthi kiñci vattabbaṃ. Pubbe vuttameva hi bhikkhūnaṃ patthapatthapulakapaṭilābhaṃ sallahukavuttitaṃ sāmapākaparimocanañca ārocento etamatthaṃ ārocesīti vuccati. ‘‘Sādhu sādhu, ānandā’’ti idaṃ pana bhagavā āyasmantaṃ ānandaṃ sampahaṃsento āha. Sādhukāraṃ pana datvā dvīsu ākāresu ekaṃ gahetvā dhammaṃ desento āha – ‘‘tumhehi, ānanda, sappurisehi vijitaṃ, pacchimā janatā sālimaṃsodanaṃ atimaññissatī’’ti. Tatrāyamadhippāyo – tumhehi, ānanda, sappurisehi evaṃ dubbhikkhe dullabhapiṇḍe imāya sallahukavuttitāya iminā ca sallekhena vijitaṃ. Kiṃ vijitanti? Dubbhikkhaṃ vijitaṃ, lobho vijito, icchācāro vijito. Kathaṃ? ‘‘Ayaṃ verañjā dubbhikkhā, samantato pana anantarā gāmanigamā phalabhāranamitasassā subhikkhā sulabhapiṇḍā. Evaṃ santepi bhagavā idheva amhe niggaṇhitvā vasatī’’ti ekabhikkhussapi cintā vā vighāto vā natthi. Evaṃ tāva dubbhikkhaṃ vijitaṃ abhibhūtaṃ attano vase vattitaṃ.

Kathaṃ lobho vijito? ‘‘Ayaṃ verañjā dubbhikkhā, samantato pana anantarā gāmanigamā phalabhāranamitasassā subhikkhā sulabhapiṇḍā. Handa mayaṃ tattha gantvā paribhuñjissāmā’’ti lobhavasena ekabhikkhunāpi ratticchedo vā ‘‘pacchimikāya tattha vassaṃ upagacchāmā’’ti vassacchedo vā na kato. Evaṃ lobho vijito.

Kathaṃ icchācāro vijito? Ayaṃ verañjā dubbhikkhā, ime ca manussā amhe dve tayo māse vasantepi na kismiñci maññanti. Yaṃnūna mayaṃ guṇavāṇijjaṃ katvā ‘‘asuko bhikkhu paṭhamassa jhānassa lābhī…pe… asuko chaḷabhiññoti evaṃ manussānaṃ aññamaññaṃ pakāsetvā kucchiṃ paṭijaggitvā pacchā sīlaṃ adhiṭṭhaheyyāmā’’ti ekabhikkhunāpi evarūpā icchā na uppāditā. Evaṃ icchācāro vijito abhibhūto attano vase vattitoti.

Anāgate pana pacchimā janatā vihāre nisinnā appakasireneva labhitvāpi ‘‘kiṃ idaṃ uttaṇḍulaṃ atikilinnaṃ aloṇaṃ atiloṇaṃ anambilaṃ accambilaṃ, ko iminā attho’’ti ādinā nayena sālimaṃsodanaṃ atimaññissati, oññātaṃ avaññātaṃ karissati. Atha vā janapado nāma na sabbakālaṃ dubbhikkho hoti. Ekadā dubbhikkho hoti, ekadā subhikkho hoti. Svāyaṃ yadā subhikkho bhavissati, tadā tumhākaṃ sappurisānaṃ imāya paṭipattiyā pasannā manussā bhikkhūnaṃ yāgukhajjakādippabhedena anekappakāraṃ sālivikatiṃ maṃsodanañca dātabbaṃ maññissanti. Taṃ tumhe nissāya uppannaṃ sakkāraṃ tumhākaṃ sabrahmacārīsaṅkhātā pacchimā janatā tumhākaṃ antare nisīditvā anubhavamānāva atimaññissati, tappaccayaṃ mānañca omānañca karissati. Kathaṃ? Kasmā ettakaṃ pakkaṃ, kiṃ tumhākaṃ bhājanāni natthi, yattha attano santakaṃ pakkhipitvā ṭhapeyyāthāti.

Dubbhikkhakathā niṭṭhitā.

Mahāmoggallānassasīhanādakathā

17. Atha kho āyasmā mahāmoggallānotiādīsu āyasmāti piyavacanametaṃ, garugāravasappatissādhivacanametaṃ. Mahāmoggallānoti mahā ca so guṇamahantatāya moggallāno ca gottenāti mahāmoggallāno. Etadavocāti etaṃ avoca. Idāni vattabbaṃ ‘‘etarahi bhante’’tiādivacanaṃ dasseti. Kasmā avoca? Thero kira pabbajitvā sattame divase sāvakapāramiñāṇassa matthakaṃ patto, satthārāpi mahiddhikatāya etadagge ṭhapito. So taṃ attano mahiddhikataṃ nissāya cintesi – ‘‘ayaṃ verañjā dubbhikkhā, bhikkhū ca kilamanti, yaṃnūnāhaṃ pathaviṃ parivattetvā bhikkhū pappaṭakojaṃ bhojeyya’’nti. Athassa etadahosi – ‘‘sace panāhaṃ bhagavato santike viharanto bhagavantaṃ ayācitvā evaṃ kareyyaṃ, na metaṃ assa patirūpaṃ; yugaggāho viya bhagavatā saddhiṃ kato bhaveyyā’’ti. Tasmā yācitukāmo āgantvā bhagavantaṃ etadavoca.

Heṭṭhimatalaṃ sampannanti pathaviyā kira heṭṭhimatale pathavimaṇḍo pathavojo pathavi-pappaṭako atthi, taṃ sandhāya vadati. Tattha sampannanti madhuraṃ, sādurasanti attho. Yatheva hi ‘‘tatrassa rukkho sampannaphalo ca upapannaphalo cā’’ti (ma. ni. 2.48) ettha madhuraphaloti attho; evamidhāpi sampannanti madhuraṃ sādurasanti veditabbaṃ. Seyyathāpi khuddamadhuṃ anīḷakanti idaṃ panassa madhuratāya opammanidassanatthaṃ vuttaṃ. Khuddamadhunti khuddakamakkhikāhi katamadhu. Anīḷakanti nimmakkhikaṃ nimmakkhikaṇḍakaṃ parisuddhaṃ. Etaṃ kira madhu sabbamadhūhi aggañca seṭṭhañca surasañca ojavantañca. Tenāha – ‘‘seyyathāpi khuddamadhuṃ anīḷakaṃ evamassāda’’nti.

Sādhāhaṃ, bhanteti sādhu ahaṃ, bhante. Ettha sādhūti āyācanavacanametaṃ. Pathaviparivattanaṃ āyācanto hi thero bhagavantaṃ evamāha. Parivatteyyanti ukkujjeyyaṃ, heṭṭhimatalaṃ uparimaṃ kareyyaṃ. Kasmā? Evañhi kate sukhena bhikkhū pappaṭakojaṃ pathavimaṇḍaṃ paribhuñjissantīti. Atha bhagavā ananuññātukāmopi theraṃ sīhanādaṃ nadāpetuṃ pucchi – ‘‘ye pana te, moggallāna, pathavinissitā pāṇā te kathaṃ karissasī’’ti. Ye pathavinissitā gāmanigamādīsu pāṇā, te pathaviyā parivattiyamānāya ākāse saṇṭhātuṃ asakkonte kathaṃ karissasi, kattha ṭhapessasīti? Atha thero bhagavatā etadagge ṭhapitabhāvānurūpaṃ attano iddhānubhāvaṃ pakāsento ‘‘ekāhaṃ, bhante’’tiādimāha. Tassattho – ekaṃ ahaṃ bhante hatthaṃ yathā ayaṃ mahāpathavī evaṃ abhinimminissāmi, pathavisadisaṃ karissāmi. Evaṃ katvā ye pathavinissitā pāṇā te ekasmiṃ hatthatale ṭhite pāṇe tato dutiyahatthatale saṅkāmento viya tattha saṅkāmessāmīti.

Athassa bhagavā āyācanaṃ paṭikkhipanto ‘‘alaṃ moggallānā’’tiādimāha. Tattha alanti paṭikkhepavacanaṃ. Vipallāsampi sattā paṭilabheyyunti viparītaggāhampi sattā sampāpuṇeyyuṃ. Kathaṃ? Ayaṃ nu kho pathavī, udāhu na ayanti. Atha vā amhākaṃ nu kho ayaṃ gāmo, udāhu aññesa’’nti. Evaṃ nigamajanapadakhettārāmādīsu. Na vā esa vipallāso, acinteyyo hi iddhimato iddhivisayo. Evaṃ pana vipallāsaṃ paṭilabheyyuṃ – idaṃ dubbhikkhaṃ nāma na idāniyeva hoti, anāgatepi bhavissati. Tadā bhikkhū tādisaṃ iddhimantaṃ sabrahmacāriṃ kuto labhissanti? Te sotāpanna-sakadāgāmi-anāgāmi-sukkhavipassaka-jhānalābhi-paṭisambhidāppattakhīṇāsavāpi samānā iddhibalābhāvā parakulāni piṇḍāya upasaṅkamissanti. Tatra manussānaṃ evaṃ bhavissati – ‘‘buddhakāle bhikkhū sikkhāsu paripūrakārino ahesuṃ. Te guṇe nibbattetvā dubbhikkhakāle pathaviṃ parivattetvā pappaṭakojaṃ paribhuñjiṃsu. Idāni pana sikkhāya paripūrakārino natthi. Yadi siyuṃ, tatheva kareyyuṃ. Na amhākaṃ yaṃ kiñci pakkaṃ vā āmaṃ vā khādituṃ dadeyyu’’nti. Evaṃ tesuyeva ariyapuggalesu ‘‘natthi ariyapuggalā’’ti imaṃ vipallāsaṃ paṭilabheyyuṃ. Vipallāsavasena ca ariye garahantā upavadantā apāyupagā bhaveyyuṃ. Tasmā mā te rucci pathaviṃ parivattetunti.

Atha thero imaṃ yācanaṃ alabhamāno aññaṃ yācanto ‘‘sādhu, bhante’’tiādimāha. Tampissa bhagavā paṭikkhipanto ‘‘alaṃ moggallānā’’tiādimāha. Tattha kiñcāpi na vuttaṃ ‘‘vipallāsampi sattā paṭilabheyyu’’nti, atha kho pubbe vuttanayeneva gahetabbaṃ; atthopi cassa vuttasadisameva veditabbo. Yadi pana bhagavā anujāneyya, thero kiṃ kareyyāti? Mahāsamuddaṃ ekena padavītihārena atikkamitabbaṃ mātikāmattaṃ adhiṭṭhahitvā naḷerupucimandato uttarakuruabhimukhaṃ maggaṃ nīharitvā uttarakuruṃ gamanāgamanasampanne ṭhāne katvā dasseyya, yathā bhikkhū gocaragāmaṃ viya yathāsukhaṃ piṇḍāya pavisitvā nikkhameyyunti.

Niṭṭhitā mahāmoggallānassa sīhanādakathā.

Vinayapaññattiyācanakathāvaṇṇanā

18. Idāni āyasmā upāli vinayapaññattiyā mūlato pabhuti nidānaṃ dassetuṃ sāriputtattherassa sikkhāpadapaṭisaṃyuttaṃ vitakkuppādaṃ dassento ‘‘atha kho āyasmato sāriputtassā’’tiādimāha. Tattha rahogatassāti rahasi gatassa. Paṭisallīnassāti sallīnassa ekībhāvaṃ gatassa. Katamesānanti atītesu vipassīādīsu buddhesu katamesaṃ. Ciraṃ assa ṭhiti, cirā vā assa ṭhitīti ciraṭṭhitikaṃ. Sesamettha uttānapadatthameva.

Kiṃ pana thero imaṃ attano parivitakkaṃ sayaṃ vinicchinituṃ na sakkotīti? Vuccate – sakkoti ca na sakkoti ca. Ayañhi imesaṃ nāma buddhānaṃ sāsanaṃ na ciraṭṭhitikaṃ ahosi, imesaṃ ciraṭṭhitikanti ettakaṃ sakkoti vinicchinituṃ. Iminā pana kāraṇena na ciraṭṭhitikaṃ ahosi, iminā ciraṭṭhitikanti etaṃ na sakkoti. Mahāpadumatthero panāha – ‘‘etampi soḷasavidhāya paññāya matthakaṃ pattassa aggasāvakassa na bhāriyaṃ, sammāsambuddhena pana saddhiṃ ekaṭṭhāne vasantassa sayaṃ vinicchayakaraṇaṃ tulaṃ chaḍḍetvā hatthena tulanasadisaṃ hotīti bhagavantaṃyeva upasaṅkamitvā pucchī’’ti. Athassa bhagavā taṃ vissajjento ‘‘bhagavato ca sāriputta vipassissā’’tiādimāha. Taṃ uttānatthameva.

19. Puna thero kāraṇaṃ pucchanto ko nu kho, bhante, hetūtiādimāha. Tattha ko nu kho bhanteti kāraṇapucchā, tassa katamo nu kho bhanteti attho. Hetu paccayoti ubhayametaṃ kāraṇādhivacanaṃ; kāraṇañhi yasmā tena tassa phalaṃ hinoti pavattati, tasmā hetūti vuccati. Yasmā taṃ paṭicca eti pavattati, tasmā paccayoti vuccati. Evaṃ atthato ekampi vohāravasena ca vacanasiliṭṭhatāya ca tatra tatra etaṃ ubhayampi vuccati. Sesamettha uttānatthameva.

Idāni taṃ hetuñca paccayañca dassetuṃ ‘‘bhagavā ca sāriputta vipassī’’tiādimāha. Tattha kilāsuno ahesunti na ālasiyakilāsuno, na hi buddhānaṃ ālasiyaṃ vā osannavīriyatā vā atthi. Buddhā hi ekassa vā dvinnaṃ vā sakalacakkavāḷassa vā dhammaṃ desentā samakeneva ussāhena dhammaṃ desenti, na parisāya appabhāvaṃ disvā osannavīriyā honti, nāpi mahantabhāvaṃ disvā ussannavīriyā. Yathā hi sīho migarājā sattannaṃ divasānaṃ accayena gocarāya pakkanto khuddake vā mahante vā pāṇe ekasadiseneva vegena dhāvati. Taṃ kissa hetu? ‘‘Mā me javo parihāyī’’ti. Evaṃ buddhā appakāya vā mahatiyā vā parisāya samakeneva ussāhena dhammaṃ desenti. Taṃ kissa hetu? ‘‘Mā no dhammagarutā parihāyī’’ti. Dhammagaruno hi buddhā dhammagāravāti.

Yathā pana amhākaṃ bhagavā mahāsamuddaṃ pūrayamāno viya vitthārena dhammaṃ desesi, evaṃ te na desesuṃ. Kasmā? Sattānaṃ apparajakkhatāya. Tesaṃ kira kāle dīghāyukā sattā apparajakkhā ahesuṃ. Te catusaccapaṭisaṃyuttaṃ ekagāthampi sutvā dhammaṃ abhisamenti, tasmā na vitthārena dhammaṃ desesuṃ. Teneva kāraṇena appakañca nesaṃ ahosi suttaṃ…pe… vedallanti. Tattha suttādīnaṃ nānattaṃ paṭhamasaṅgītivaṇṇanāyaṃ vuttameva.

Apaññattaṃ sāvakānaṃ sikkhāpadanti sāvakānaṃ niddosatāya dosānurūpato paññapetabbaṃ sattāpattikkhandhavasena āṇāsikkhāpadaṃ apaññattaṃ. Anuddiṭṭhaṃ pātimokkhanti anvaddhamāsaṃ āṇāpātimokkhaṃ anuddiṭṭhaṃ ahosi. Ovādapātimokkhameva te uddisiṃsu; tampi ca no anvaddhamāsaṃ. Tathā hi vipassī bhagavā channaṃ channaṃ vassānaṃ sakiṃ sakiṃ ovādapātimokkhaṃ uddisi; tañca kho sāmaṃyeva. Sāvakā panassa attano attano vasanaṭṭhānesu na uddisiṃsu. Sakalajambudīpe ekasmiṃyeva ṭhāne bandhumatiyā rājadhāniyā kheme migadāye vipassissa bhagavato vasanaṭṭhāne sabbopi bhikkhusaṅgho uposathaṃ akāsi. Tañca kho saṅghuposathameva; na gaṇuposathaṃ, na puggaluposathaṃ, na pārisuddhiuposathaṃ, na adhiṭṭhānuposathaṃ.

Tadā kira jambudīpe caturāsītivihārasahassāni honti. Ekamekasmiṃ vihāre abbokiṇṇāni dasapi vīsatipi bhikkhusahassāni vasanti, bhiyyopi vasanti. Uposathārocikā devatā tattha tattha gantvā ārocenti – ‘‘mārisā, ekaṃ vassaṃ atikkantaṃ, dve tīṇi cattāri pañca vassāni atikkantāni, idaṃ chaṭṭhaṃ vassaṃ, āgāminiyā puṇṇamāsiyā buddhadassanatthaṃ uposathakaraṇatthañca gantabbaṃ! Sampatto vo sannipātakālo’’ti. Tato sānubhāvā bhikkhū attano attano ānubhāvena gacchanti, itare devatānubhāvena. Kathaṃ? Te kira bhikkhū pācīnasamuddante vā pacchimauttaradakkhiṇasamuddante vā ṭhitā gamiyavattaṃ pūretvā pattacīvaramādāya ‘‘gacchāmā’’ti cittaṃ uppādenti; saha cittuppādā uposathaggaṃ gatāva honti. Te vipassiṃ sammāsambuddhaṃ abhivādetvā nisīdanti. Bhagavāpi sannisinnāya parisāya imaṃ ovādapātimokkhaṃ uddisati.

‘‘Khantī paramaṃ tapo titikkhā;

Nibbānaṃ paramaṃ vadanti buddhā;

Na hi pabbajito parūpaghātī;

Na samaṇo hoti paraṃ viheṭhayanto.

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsanaṃ.

‘‘Anupavādo anupaghāto, pātimokkhe ca saṃvaro;

Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

Adhicitte ca āyogo, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183-185);

Eteneva upāyena itaresampi buddhānaṃ pātimokkhuddeso veditabbo. Sabbabuddhānañhi imā tissova ovādapātimokkhagāthāyo honti. Tā dīghāyukabuddhānaṃ yāva sāsanapariyantā uddesamāgacchanti; appāyukabuddhānaṃ paṭhamabodhiyaṃyeva. Sikkhāpadapaññattikālato pana pabhuti āṇāpātimokkhameva uddisīyati. Tañca kho bhikkhū eva uddisanti, na buddhā. Tasmā amhākampi bhagavā paṭhamabodhiyaṃ vīsativassamattameva idaṃ ovādapātimokkhaṃ uddisi. Athekadivasaṃ pubbārāme migāramātupāsāde nisinno bhikkhū āmantesi – ‘‘na dānāhaṃ, bhikkhave, ito paraṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi, tumheva dāni bhikkhave ito paraṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’ti (cūḷava. 386). Tato paṭṭhāya bhikkhū āṇāpātimokkhaṃ uddisanti. Idaṃ āṇāpātimokkhaṃ tesaṃ anuddiṭṭhaṃ ahosi. Tena vuttaṃ – ‘‘anuddiṭṭhaṃ pātimokkha’’nti.

Tesaṃ buddhānanti tesaṃ vipassīādīnaṃ tiṇṇaṃ buddhānaṃ. Antaradhānenāti khandhantaradhānena; parinibbānenāti vuttaṃ hoti. Buddhānubuddhānanti ye tesaṃ buddhānaṃ anubuddhā sammukhasāvakā tesañca khandhantaradhānena. Ye te pacchimā sāvakāti ye tesaṃ sammukhasāvakānaṃ santike pabbajitā pacchimā sāvakā. Nānānāmāti ‘‘buddharakkhito, dhammarakkhito’’tiādi nāmavasena vividhanāmā. Nānāgottāti ‘‘gotamo, moggallāno’’tiādi gottavasena vividhagottā. Nānājaccāti ‘‘khattiyo, brāhmaṇo’’tiādijātivasena nānājaccā. Nānākulā pabbajitāti khattiyakulādivase neva uccanīcauḷāruḷārabhogādikulavasena vā vividhakulā nikkhamma pabbajitā.

Te taṃ brahmacariyanti te pacchimā sāvakā yasmā ekanāmā ekagottā ekajātikā ekakulā pabbajitā ‘‘amhākaṃ sāsanaṃ tanti paveṇī’’ti attano bhāraṃ katvā brahmacariyaṃ rakkhanti, ciraṃ pariyattidhammaṃ pariharanti. Ime ca tādisā na honti. Tasmā aññamaññaṃ viheṭhentā vilomaṃ gaṇhantā ‘‘asuko thero jānissati, asuko thero jānissatī’’ti sithilaṃ karontā taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ, saṅgahaṃ āropetvā na rakkhiṃsu. Seyyathāpīti tassatthassa opammanidassanaṃ. Vikiratīti vikkhipati. Vidhamatīti ṭhānantaraṃ neti. Viddhaṃsetīti ṭhitaṭṭhānato apaneti. Yathā taṃ suttena asaṅgahitattāti yathā suttena asaṅgahitattā aganthitattā abaddhattā evaṃ vikirati yathā suttena asaṅgahitāni vikiriyanti, evaṃ vikiratīti vuttaṃ hoti. Evameva khoti opammasampaṭipādanaṃ. Antaradhāpesunti vaggasaṅgaha-paṇṇāsasaṅgahādīhi asaṅgaṇhantā yaṃ yaṃ attano ruccati, taṃ tadeva gahetvā sesaṃ vināsesuṃ adassanaṃ nayiṃsu.

Akilāsuno ca te bhagavanto ahesuṃ sāvake cetasā ceto paricca ovaditunti apica sāriputta te buddhā attano cetasā sāvakānaṃ ceto paricca paricchinditvā ovadituṃ akilāsuno ahesuṃ, paracittaṃ ñatvā anusāsaniṃ na bhāriyato na papañcato addasaṃsu. Bhūtapubbaṃ sāriputtātiādi tesaṃ akilāsubhāvappakāsanatthaṃ vuttaṃ. Bhiṃsanaketi bhayānake bhayajananake. Evaṃ vitakkethāti nekkhammavitakkādayo tayo vitakke vitakketha. Mā evaṃ vitakkayitthāti kāmavitakkādayo tayo akusalavitakke mā vitakkayittha. Evaṃ manasi karothāti ‘‘aniccaṃ dukkhamanattā asubha’’nti manasi karotha. Mā evaṃ manasā katthāti ‘‘niccaṃ sukhaṃ attā subha’’nti mā manasi akarittha. Idaṃ pajahathāti akusalaṃ pajahatha. Idaṃ upasampajja viharathāti kusalaṃ upasampajja paṭilabhitvā nipphādetvā viharatha.

Anupādāya āsavehi cittāni vimucciṃsūti aggahetvā vimucciṃsu. Tesañhi cittāni yehi āsavehi vimucciṃsu, na te tāni gahetvā vimucciṃsu. Anuppādanirodhena pana nirujjhamānā aggahetvā vimucciṃsu. Tena vuttaṃ – ‘‘anupādāya āsavehi cittāni vimucciṃsū’’ti. Sabbepi te arahattaṃ patvā sūriyarasmisamphuṭṭhamiva padumavanaṃ vikasitacittā ahesuṃ. Tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hotīti tatrāti purimavacanāpekkhaṃ; sudanti padapūraṇamatte nipāto; sāriputtāti ālapanaṃ. Ayaṃ panettha atthayojanā – tatrāti yaṃ vuttaṃ ‘‘aññatarasmiṃ bhiṃsanake vanasaṇḍe’’ti, tatra yo so bhiṃsanakoti vanasaṇḍo vutto, tassa bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti, bhiṃsanakiriyāya hotīti attho. Kiṃ hoti? Idaṃ hoti – yo koci avītarāgo…pe… lomāni haṃsantīti.

Atha vā tatrāti sāmiatthe bhummaṃ. Suiti nipāto; ‘‘kiṃ su nāma te bhonto samaṇabrāhmaṇā’’tiādīsu (ma. ni. 1.469) viya. Idanti adhippetamatthaṃ paccakkhaṃ viya katvā dassanavacanaṃ. Suidanti sudaṃ, sandhivasena ikāralopo veditabbo. ‘‘Cakkhundriyaṃ, itthindriyaṃ, anaññātaññassāmītindriyaṃ (vibha. 219), ‘‘kiṃ sūdha vitta’’ntiādīsu (saṃ. ni. 1.73, 246; su. ni. 183) viya. Ayaṃ panettha atthayojanā – tassa sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ idaṃsu hoti. Bhiṃsanakatasminti bhiṃsanakabhāveti attho. Ekassa takārassa lopo daṭṭhabbo. Bhiṃsanakattasmintiyeva vā pāṭho. ‘‘Bhiṃsanakatāya’’ iti vā vattabbe liṅgavipallāso kato. Nimittatthe cetaṃ bhummavacanaṃ, tasmā evaṃ sambandho veditabbo – bhiṃsanakabhāve idaṃsu hoti, bhiṃsanakabhāvanimittaṃ bhiṃsanakabhāvahetu bhiṃsanakabhāvapaccayā idaṃsu hoti. Yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati, yebhuyyena lomāni haṃsantīti bahutarāni lomāni haṃsanti uddhaṃ mukhāni sūcisadisāni kaṇṭakasadisāni ca hutvā tiṭṭhanti, appāni na haṃsanti. Bahutarānaṃ vā sattānaṃ haṃsanti. Appakānaṃ atisūrapurisānaṃ na haṃsanti.

Idāni ayaṃ kho, sāriputta, hetūtiādi nigamanaṃ. Yañcettha antarantarā na vuttaṃ, taṃ uttānatthameva. Tasmā pāḷikkameneva veditabbaṃ. Yaṃ pana vuttaṃ na ciraṭṭhitikaṃ ahosīti, taṃ purisayugavasena vuttanti veditabbaṃ. Vassagaṇanāya hi vipassissa bhagavato asītivassasahassāni āyu, sammukhasāvakānampissa tattakameva. Evamassa yvāyaṃ sabbapacchimako sāvako, tena saha ghaṭetvā satasahassaṃ saṭṭhimattāni ca vassasahassāni brahmacariyaṃ aṭṭhāsi. Purisayugavasena pana yugaparamparāya āgantvā dveyeva purisayugāni aṭṭhāsi. Tasmā na ciraṭṭhitikanti vuttaṃ. Sikhissa pana bhagavato sattativassasahassāni āyu. Sammukhasāvakānampissa tattakameva. Vessabhussa bhagavato saṭṭhivassasahassāni āyu. Sammukhasāvakānampissa tattakameva. Evaṃ tesampi ye sabbapacchimakā sāvakā tehi saha ghaṭetvā satasahassato uddhaṃ cattālīsamattāni vīsatimattāni ca vassasahassāni brahmacariyaṃ aṭṭhāsi. Purisayugavasena pana yugaparamparāya āgantvā dve dveyeva purisayugāni aṭṭhāsi. Tasmā na ciraṭṭhitikanti vuttaṃ.

20. Evaṃ āyasmā sāriputto tiṇṇaṃ buddhānaṃ brahmacariyassa na ciraṭṭhitikāraṇaṃ sutvā itaresaṃ tiṇṇaṃ brahmacariyassa ciraṭṭhitikāraṇaṃ sotukāmo puna bhagavantaṃ ‘‘ko pana bhante hetū’’ti ādinā nayena pucchi. Bhagavāpissa byākāsi. Taṃ sabbaṃ vuttapaṭipakkhavasena veditabbaṃ. Ciraṭṭhitikabhāvepi cettha tesaṃ buddhānaṃ āyuparimāṇatopi purisayugatopi ubhayathā ciraṭṭhitikatā veditabbā. Kakusandhassa hi bhagavato cattālīsavassasahassāni āyu, koṇāgamanassa bhagavato tiṃsavassasahassāni, kassapassa bhagavato vīsativassasahassāni; sammukhasāvakānampi nesaṃ tattakameva. Bahūni ca nesaṃ sāvakayugāni paramparāya brahmacariyaṃ pavattesuṃ. Evaṃ tesaṃ āyuparimāṇatopi sāvakayugatopi ubhayathā brahmacariyaṃ ciraṭṭhitikaṃ ahosi.

Amhākaṃ pana bhagavato kassapassa bhagavato upaḍḍhāyukappamāṇe dasavassasahassāyukakāle uppajjitabbaṃ siyā. Taṃ asambhuṇantena pañcavassasahassāyukakāle, ekavassasahassāyukakāle, pañcavassasatāyukakālepi vā uppajjitabbaṃ siyā. Yasmā panassa buddhattakārake dhamme esantassa pariyesantassa ñāṇaṃ paripācentassa gabbhaṃ gaṇhāpentassa vassasatāyukakāle ñāṇaṃ paripākamagamāsi. Tasmā atiparittāyukakāle uppanno. Tenassa sāvakaparamparāvasena ciraṭṭhitikampi brahmacariyaṃ āyuparimāṇavasena vassagaṇanāya naciraṭṭhitikamevāti vattuṃ vaṭṭati.

21. Atha kho āyasmā sāriputtoti ko anusandhi? Evaṃ tiṇṇaṃ buddhānaṃ brahmacariyassa ciraṭṭhitikāraṇaṃ sutvā sikkhāpadapaññattiyeva ciraṭṭhitikabhāvahetūti niṭṭhaṃ gantvā bhagavatopi brahmacariyassa ciraṭṭhitikabhāvaṃ icchanto āyasmā sāriputto bhagavantaṃ sikkhāpadapaññattiṃ yāci. Tassā yācanavidhidassanatthametaṃ vuttaṃ – atha kho āyasmā sāriputto uṭṭhāyāsanā …pe… ciraṭṭhitikanti. Tattha addhaniyanti addhānakkhamaṃ; dīghakālikanti vuttaṃ hoti. Sesaṃ uttānatthameva.

Athassa bhagavā ‘‘na tāvāyaṃ sikkhāpadapaññattikālo’’ti pakāsento ‘‘āgamehi tvaṃ sāriputtā’’tiādimāha. Tattha āgamehi tvanti tiṭṭha tāva tvaṃ; adhivāsehi tāva tvanti vuttaṃ hoti. Ādaratthavasenevettha dvikkhattuṃ vuttaṃ. Etena bhagavā sikkhāpadapaññattiyā sāvakānaṃ visayabhāvaṃ paṭikkhipitvā ‘‘buddhavisayova sikkhāpadapaññattī’’ti āvikaronto ‘‘tathāgato vā’’tiādimāha. Ettha ca tatthāti sikkhāpadapaññattiyācanāpekkhaṃ bhummavacanaṃ. Tatrāyaṃ yojanā – yaṃ vuttaṃ ‘‘sikkhāpadaṃ paññapeyyā’’ti, tattha tassā sikkhāpadapaññattiyā tathāgatoyeva kālaṃ jānissatīti. Evaṃ vatvā akālaṃ tāva dassetuṃ ‘‘na tāva sāriputtā’’tiādimāha.

Tattha āsavā tiṭṭhanti etesūti āsavaṭṭhānīyā. Yesu diṭṭhadhammikasamparāyikā dukkhāsavā kilesāsavā ca parūpavādavippaṭisāravadhabandhanādayo ceva apāyadukkhavisesabhūtā ca āsavā tiṭṭhantiyeva, yasmā nesaṃ te kāraṇaṃ hontīti attho. Te āsavaṭṭhānīyā vītikkamadhammā yāva na saṅghe pātubhavanti, na tāva satthā sāvakānaṃ sikkhāpadaṃ paññapetīti ayamettha yojanā. Yadi hi paññapeyya, parūpavādā parūpārambhā garahadosā na parimucceyya.

Kathaṃ? Paññapentena hi ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyyā’’tiādi sabbaṃ paññapetabbaṃ bhaveyya. Adisvāva vītikkamadosaṃ imaṃ paññattiṃ ñatvā pare evaṃ upavādañca upārambhañca garahañca pavatteyyuṃ – ‘‘kathañhi nāma samaṇo gotamo bhikkhusaṅgho me anvāyiko vacanakaroti ettāvatā sikkhāpadehi paliveṭhessati, pārājikaṃ paññapessati? Nanu ime kulaputtā mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ hatthagatāni ca rajjānipi pahāya pabbajitā, ghāsacchādanaparamatāya santuṭṭhā, sikkhāya tibbagāravā, kāye ca jīvite ca nirapekkhā viharanti. Tesu nāma ko lokāmisabhūtaṃ methunaṃ vā paṭisevissati, parabhaṇḍaṃ vā harissati, parassa vā iṭṭhaṃ kantaṃ atimadhuraṃ jīvitaṃ upacchindissati, abhūtaguṇakathāya vā jīvitaṃ kappessati! Nanu pārājike apaññattepi pabbajjāsaṅkhepenevetaṃ pākaṭaṃ kata’’nti. Tathāgatassa ca thāmañca balañca sattā na jāneyyuṃ. Paññattampi sikkhāpadaṃ kuppeyya, na yathāṭhāne tiṭṭheyya. Seyyathāpi nāma akusalo vejjo kañci anuppannagaṇḍaṃ purisaṃ pakkosāpetvā ‘‘ehi bho purisa, imasmiṃ te sarīrappadese mahāgaṇḍo uppajjitvā anayabyasanaṃ pāpessati, paṭikacceva naṃ tikicchāpehī’’ti vatvā ‘‘sādhācariya, tvaṃyeva naṃ tikicchassū’’ti vutto tassa arogaṃ sarīrappadesaṃ phāletvā lohitaṃ nīharitvā ālepanabandhanadhovanādīhi taṃ padesaṃ sañchaviṃ katvā taṃ purisaṃ vadeyya – ‘‘mahārogo te mayā tikicchito, dehi me deyyadhamma’’nti. So taṃ ‘‘kimayaṃ bālavejjo vadati? Kataro kira me iminā rogo tikicchito? Nanu me ayaṃ dukkhañca janeti, lohitakkhayañca maṃ pāpetī’’ti evaṃ upavadeyya ceva upārambheyya ca garaheyya ca, na cassa guṇaṃ jāneyya. Evameva yadi anuppanne vītikkamadose satthā sāvakānaṃ sikkhāpadaṃ paññapeyya, parūpavādādīhi ca na parimucceyya, na cassa thāmaṃ vā balaṃ vā sattā jāneyyuṃ, paññattampi sikkhāpadaṃ kuppeyya, na yathāṭhāne tiṭṭheyya. Tasmā vuttaṃ – ‘‘na tāva sāriputta satthā sāvakānaṃ…pe… pātubhavantī’’ti.

Evaṃ akālaṃ dassetvā puna kālaṃ dassetuṃ ‘‘yato ca kho sāriputtā’’tiādimāha. Tattha yatoti yadā; yasmiṃ kāleti vuttaṃ hoti. Sesaṃ vuttānusāreneva veditabbaṃ. Ayaṃ vā hettha saṅkhepattho – yasmiṃ samaye ‘‘āsavaṭṭhānīyā dhammā’’ti saṅkhyaṃ gatā vītikkamadosā saṅghe pātubhavanti, tadā satthā sāvakānaṃ sikkhāpadaṃ paññapeti, uddisati pātimokkhaṃ. Kasmā? Tesaṃyeva ‘‘āsavaṭṭhānīyā dhammā’’ti saṅkhyaṃ gatānaṃ vītikkamadosānaṃ paṭighātāya. Evaṃ paññapento yathā nāma kusalo vejjo uppannaṃ gaṇḍaṃ phālanalepanabandhanadhovanādīhi tikicchanto rogaṃ vūpasametvā sañchaviṃ katvā na tveva upavādādiraho hoti, sake ca ācariyake viditānubhāvo hutvā sakkāraṃ pāpuṇāti; evaṃ na ca upavādādiraho hoti, sake ca sabbaññuvisaye viditānubhāvo hutvā sakkāraṃ pāpuṇāti. Tañcassa sikkhāpadaṃ akuppaṃ hoti, yathāṭhāne tiṭṭhatīti.

Evaṃ āsavaṭṭhānīyānaṃ dhammānaṃ anuppattiṃ sikkhāpadapaññattiyā akālaṃ uppattiñca kālanti vatvā idāni tesaṃ dhammānaṃ anuppattikālañca uppattikālañca dassetuṃ ‘‘na tāva sāriputta idhekacce’’tiādimāha. Tattha uttānatthāni padāni pāḷivaseneva veditabbāni. Ayaṃ pana anuttānapadavaṇṇanā – rattiyo jānantīti rattaññū, attano pabbajitadivasato paṭṭhāya bahukā rattiyo jānanti, cirapabbajitāti vuttaṃ hoti. Rattaññūhi mahattaṃ rattaññumahattaṃ; cirapabbajitehi mahantabhāvanti attho. Tatra rattaññumahattaṃ patte saṅghe upasenaṃ vaṅgantaputtaṃ ārabbha sikkhāpadaṃ paññattanti veditabbaṃ. So hāyasmā ūnadasavasse bhikkhū upasampādente disvā ekavasso saddhivihārikaṃ upasampādesi. Atha bhagavā sikkhāpadaṃ paññapesi – ‘‘na, bhikkhave, ūnadasavassena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā’’ti (mahāva. 75). Evaṃ paññatte sikkhāpade puna bhikkhū ‘‘dasavassāmha dasavassāmhā’’ti bālā abyattā upasampādenti. Atha bhagavā aparampi sikkhāpadaṃ paññāpesi – ‘‘na, bhikkhave, bālena abyattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu’’nti (mahāva. 76) rattaññumahattaṃ pattakāle dve sikkhāpadāni paññattāni.

Vepullamahattanti vipulabhāvena mahattaṃ. Saṅgho hi yāva na theranavamajjhimānaṃ vasena vepullamahattaṃ patto hoti, tāva senāsanāni pahonti. Sāsane ekacce āsavaṭṭhānīyā dhammā na uppajjanti. Vepullamahattaṃ pana patte te uppajjanti. Atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti. Tattha vepullamahattaṃ patte saṅghe paññattasikkhāpadāni ‘‘yo pana bhikkhu anupasampannena uttari dirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ’’ (pāci. 51); ‘‘yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiyaṃ’’ (pāci. 1171); ‘‘yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiya’’nti (pāci. 1175) iminā nayena veditabbāni.

Lābhaggamahattanti lābhassa aggamahattaṃ; yo lābhassa aggo uttamo mahantabhāvo, taṃ patto hotīti attho. Lābhena vā aggamahattampi, lābhena seṭṭhattañca mahantattañca pattoti attho. Saṅgho hi yāva na lābhaggamahattaṃ patto hoti, tāva na lābhaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti – ‘‘yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiya’’nti (pāci. 270). Idañhi lābhaggamahattaṃ patte saṅghe sikkhāpadaṃ paññattaṃ.

Bāhusaccamahattanti bāhusaccassa mahantabhāvaṃ. Saṅgho hi yāva na bāhusaccamahattaṃ patto hoti, tāva na āsavaṭṭhānīyā dhammā uppajjanti. Bāhusaccamahattaṃ patte pana yasmā ekampi nikāyaṃ, dvepi…pe… pañcapi nikāye uggahetvā ayoniso ummujjamānā puggalā rasena rasaṃ saṃsanditvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpenti. Atha satthā ‘‘yo pana bhikkhu evaṃ vadeyya – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi…pe… samaṇuddesopi ce evaṃ vadeyyā’’tiādinā (pāci. 418) nayena sikkhāpadaṃ paññapetīti.

Evaṃ bhagavā āsavaṭṭhānīyānaṃ dhammānaṃ anuppattikālañca uppattikālañca dassetvā tasmiṃ samaye sabbasopi tesaṃ abhāvaṃ dassento ‘‘nirabbudo hi sāriputtā’’tiādimāha. Tattha nirabbudoti abbudavirahito; abbudā vuccanti corā, niccoroti attho. Corāti ca imasmiṃ atthe dussīlāva adhippetā. Te hi assamaṇāva hutvā samaṇapaṭiññatāya paresaṃ paccaye corenti. Tasmā nirabbudoti niccoro, niddussīloti vuttaṃ hoti. Nirādīnavoti nirupaddavo nirupasaggo; dussīlādīnavarahitoyevāti vuttaṃ hoti. Apagatakāḷakoti kāḷakā vuccanti dussīlāyeva; te hi suvaṇṇavaṇṇāpi samānā kāḷakadhammayogā kāḷakātveva veditabbā. Tesaṃ abhāvā apagatakāḷako. Apahatakāḷakotipi pāṭho. Suddhoti apagatakāḷakattāyeva suddho pariyodāto pabhassaro. Sāre patiṭṭhitoti sāro vuccanti sīla-samādhi-paññāvimutti-vimuttiñāṇadassanaguṇā, tasmiṃ sāre patiṭṭhitattā sāre patiṭṭhito.

Evaṃ sāre patiṭṭhitabhāvaṃ vatvā puna so cassa sāre patiṭṭhitabhāvo evaṃ veditabboti dassento imesañhi sāriputtāti ādimāha. Tatrāyaṃ saṅkhepavaṇṇanā – yānimāni verañjāyaṃ vassāvāsaṃ upagatāni pañca bhikkhusatāni, imesaṃ yo guṇavasena pacchimako sabbaparittaguṇo bhikkhu, so sotāpanno. Sotāpannoti sotaṃ āpanno; sototi ca maggassetaṃ adhivacanaṃ. Sotāpannoti tena samannāgatassa puggalassa. Yathāha –

‘‘Soto sototi hidaṃ, sāriputta, vuccati; katamo nu kho, sāriputta, sototi? Ayameva hi, bhante, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhī’’ti. ‘‘Sotāpanno sotāpannoti hidaṃ, sāriputta, vuccati; katamo nu kho, sāriputta, sotāpanno’’ti? ‘‘Yo hi, bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati – sotāpanno. Soyamāyasmā evaṃnāmo evaṃgotto’’ti (saṃ. ni. 5.1001). Idha pana maggena phalassa nāmaṃ dinnaṃ. Tasmā phalaṭṭho ‘‘sotāpanno’’ti veditabbo.

Avinipātadhammoti vinipātetīti vinipāto; nāssa vinipāto dhammoti avinipātadhammo, na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā? Ye dhammā apāyagamanīyā, tesaṃ parikkhayā. Vinipatanaṃ vā vinipāto, nāssa vinipāto dhammoti avinipātadhammo, apāyesu vinipātanasabhāvo assa natthīti vuttaṃ hoti. Sammattaniyāmena maggena niyatattā niyato. Sambodhi paraṃ ayanaṃ parā gati assāti sambodhiparāyaṇo. Upari maggattayaṃ avassaṃ sampāpakoti attho. Kasmā? Paṭiladdhapaṭhamamaggattāti.

Vinayapaññattiyācanakathā niṭṭhitā.

Buddhāciṇṇakathā

22. Evaṃ dhammasenāpatiṃ saññāpetvā verañjāyaṃ taṃ vassāvāsaṃ vītināmetvā vutthavasso mahāpavāraṇāya pavāretvā atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi. Āmantesīti ālapi abhāsi sambodhesi. Kinti? Āciṇṇaṃ kho panetanti evamādi. Āciṇṇanti caritaṃ vattaṃ anudhammatā. Taṃ kho panetaṃ āciṇṇaṃ duvidhaṃ hoti – buddhāciṇṇaṃ, sāvakāciṇṇanti. Katamaṃ buddhāciṇṇaṃ? Idaṃ tāva ekaṃ – yehi nimantitā vassaṃ vasanti, na te anapaloketvā anāpucchitvā janapadacārikaṃ pakkamanti. Sāvakā pana apaloketvā vā anapaloketvā vā yathāsukhaṃ pakkamanti.

Aparampi buddhāciṇṇaṃ – vutthavassā pavāretvā janasaṅgahatthāya janapadacārikaṃ pakkamantiyeva. Janapadacārikaṃ carantā ca mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ maṇḍale caranti. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ, majjhimamaṇḍalaṃ chayojanasatikaṃ, antimamaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmā honti, tadā mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivārā nikkhamitvā gāmanigamādīsu mahājanaṃ āmisapaṭiggahena anuggaṇhantā dhammadānena cassa vivaṭṭupanissitaṃ kusalaṃ vaḍḍhentā navahi māsehi janapadacārikaṃ pariyosāpenti. Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā honti, mahāpavāraṇāya appavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāyaṃ pavāretvā māgasirassa paṭhamadivase mahābhikkhusaṅghaparivārā nikkhamitvā vuttanayeneva majjhimamaṇḍale aṭṭhahi māsehi cārikaṃ pariyosāpenti. Sace pana nesaṃ vutthavassānaṃ aparipākindriyā veneyyasattā honti, tesaṃ indriyaparipākaṃ āgamentā māgasiramāsampi tattheva vasitvā phussamāsassa paṭhamadivase mahābhikkhusaṅghaparivārā nikkhamitvā vuttanayeneva antimamaṇḍale sattahi māsehi cārikaṃ pariyosāpenti. Tesu ca maṇḍalesu yattha katthaci vicarantāpi te te satte kilesehi viyojentā sotāpattiphalādīhi payojentā veneyyavaseneva nānāvaṇṇāni pupphāni ocinantā viya caranti.

Aparampi buddhānaṃ āciṇṇaṃ – devasikaṃ paccūsasamaye santaṃ sukhaṃ nibbānārammaṇaṃ katvā phalasamāpattisamāpajjanaṃ, phalasamāpattiyā vuṭṭhahitvā devasikaṃ mahākaruṇāsamāpattiyā samāpajjanaṃ, tato vuṭṭhahitvā dasasahassacakkavāḷe bodhaneyyasattasamavalokanaṃ.

Aparampi buddhānaṃ āciṇṇaṃ – āgantukehi saddhiṃ paṭhamataraṃ paṭisanthārakaraṇaṃ, aṭṭhuppattivasena dhammadesanā, otiṇṇe dose sikkhāpadapaññāpananti idaṃ buddhāciṇṇaṃ.

Katamaṃ sāvakāciṇṇaṃ? Buddhassa bhagavato kāle dvikkhattuṃ sannipāto pure vassūpanāyikāya ca kammaṭṭhānaggahaṇatthaṃ, vutthavassānañca adhigataguṇārocanatthaṃ upari kammaṭṭhānaggahaṇatthañca. Idaṃ sāvakāciṇṇaṃ. Idha pana buddhāciṇṇaṃ dassento āha – ‘‘āciṇṇaṃ kho panetaṃ, ānanda, tathāgatāna’’nti.

Āyāmāti āgaccha yāma. Apalokessāmāti cārikaṃ caraṇatthāya āpucchissāma. Evanti sampaṭicchanatthe nipāto. Bhanteti gāravādhivacanametaṃ; satthuno paṭivacanadānantipi vaṭṭati. Bhagavato paccassosīti bhagavato vacanaṃ paṭiassosi, abhimukho hutvā suṇi sampaṭicchi. Evanti iminā vacanena paṭiggahesīti vuttaṃ hoti.

Atha kho bhagavā nivāsetvāti idha pubbaṇhasamayanti vā sāyanhasamayanti vā na vuttaṃ. Evaṃ santepi bhagavā katabhattakicco majjhanhikaṃ vītināmetvā āyasmantaṃ ānandaṃ pacchāsamaṇaṃ katvā nagaradvārato paṭṭhāya nagaravīthiyo suvaṇṇarasapiñjarāhi raṃsīhi samujjotayamāno yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Gharadvāre ṭhitamattameva cassa bhagavantaṃ disvā parijano ārocesi. Brāhmaṇo satiṃ paṭilabhitvā saṃvegajāto sahasā vuṭṭhāya mahārahaṃ āsanaṃ paññapetvā bhagavantaṃ paccuggamma ‘‘ito, bhagavā, upasaṅkamatū’’ti āha. Bhagavā upasaṅkamitvā paññatte āsane nisīdi. Atha kho verañjo brāhmaṇo bhagavantaṃ upanisīditukāmo attanā ṭhitapadesato yena bhagavā tenupasaṅkami. Ito paraṃ uttānatthameva.

Yaṃ pana brāhmaṇo āha – ‘‘apica yo deyyadhammo, so na dinno’’ti. Tatrāyamadhippāyo – mayā nimantitānaṃ vassaṃvutthānaṃ tumhākaṃ temāsaṃ divase divase pāto yāgukhajjakaṃ, majjhanhike khādanīyabhojanīyaṃ, sāyanhe anekavidha pānavikati gandhapupphādīhi pūjāsakkāroti evamādiko yo deyyadhammo dātabbo assa, so na dinnoti. Tañca kho no asantanti ettha pana liṅgavipallāso veditabbo. So ca kho deyyadhammo amhākaṃ no asantoti ayañhettha attho. Atha vā yaṃ dānavatthuṃ mayaṃ tumhākaṃ dadeyyāma, tañca kho no asantanti evamettha attho veditabbo.

Nopi adātukamyatāti adātukāmatāpi no natthi, yathā pahūtavittūpakaraṇānaṃ maccharīnaṃ. Taṃ kutettha labbhā bahukiccā gharāvāsāti tatrāyaṃ yojanā – yasmā bahukiccā gharāvāsā, tasmā ettha santepi deyyadhamme dātukamyatāya ca taṃ kuto labbhā kuto taṃ sakkā laddhuṃ, yaṃ mayaṃ tumhākaṃ deyyadhammaṃ dadeyyāmāti gharāvāsaṃ garahanto āha. So kira mārena āvaṭṭitabhāvaṃ na jānāti, ‘‘gharāvāsapalibodhena me satisammoso jāto’’ti maññi, tasmā evamāha. Apica – taṃ kutettha labbhāti imasmiṃ temāsabbhantare yamahaṃ tumhākaṃ dadeyyaṃ, taṃ kuto labbhā? Bahukiccā hi gharāvāsāti evamettha yojanā veditabbā.

Atha brāhmaṇo ‘‘yaṃnūnāhaṃ yaṃ me tīhi māsehi dātabbaṃ siyā, taṃ sabbaṃ ekadivaseneva dadeyya’’nti cintetvā adhivāsetu me bhavaṃ gotamotiādimāha. Tattha svātanāyāti yaṃ me tumhesu sakkāraṃ karoto sve bhavissati puññañceva pītipāmojjañca, tadatthāya. Atha tathāgato ‘‘sace ahaṃ nādhivāseyyaṃ, ‘ayaṃ temāsaṃ kiñci aladdhā kupito maññe, tena me yāciyamāno ekabhattampi na paṭiggaṇhāti, natthi imasmiṃ adhivāsanakhanti, asabbaññū aya’nti evaṃ brāhmaṇo ca verañjāvāsino ca garahitvā bahuṃ apuññaṃ pasaveyyuṃ, taṃ tesaṃ mā ahosī’’ti tesaṃ anukampāya adhivāsesi bhagavā tuṇhībhāvena.

Adhivāsetvā ca atha kho bhagavā verañjaṃ brāhmaṇaṃ ‘‘alaṃ gharāvāsapalibodhacintāyā’’ti saññāpetvā taṅkhaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā kusale dhamme samādapetvā gaṇhāpetvā tattha ca naṃ samuttejetvā saussāhaṃ katvā tāya saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassetvā uṭṭhāyāsanā pakkāmi. Pakkante ca pana bhagavati verañjo brāhmaṇo puttadāraṃ āmantesi – ‘‘mayaṃ, bhaṇe, bhagavantaṃ temāsaṃ nimantetvā ekadivasaṃ ekabhattampi nādamha. Handa, dāni tathā dānaṃ paṭiyādetha yathā temāsikopi deyyadhammo sve ekadivaseneva dātuṃ sakkā hotī’’ti. Tato paṇītaṃ dānaṃ paṭiyādāpetvā yaṃ divasaṃ bhagavā nimantito, tassā rattiyā accayena āsanaṭṭhānaṃ alaṅkārāpetvā mahārahāni āsanāni paññapetvā gandhadhūmavāsakusumavicitraṃ mahāpūjaṃ sajjetvā bhagavato kālaṃ ārocāpesi. Tena vuttaṃ – ‘‘atha kho verañjo brāhmaṇo tassā rattiyā accayena…pe… niṭṭhitaṃ bhatta’’nti.

23. Bhagavā bhikkhusaṅghaparivuto tattha agamāsi. Tena vuttaṃ – ‘‘atha kho bhagavā…pe… nisīdi saddhiṃ bhikkhusaṅghenā’’ti. Atha kho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghanti buddhappamukhanti buddhapariṇāyakaṃ; buddhaṃ saṅghattheraṃ katvā nisinnanti vuttaṃ hoti. Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā ‘ala’nti hatthasaññāya mukhasaññāya vacībhedena ca paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ; apanītahatthanti vuttaṃ hoti. Ticīvarena acchādesīti ticīvaraṃ bhagavato adāsi. Idaṃ pana vohāravacanamattaṃ hoti ‘‘ticīvarena acchādesī’’ti, tasmiñca ticīvare ekameko sāṭako sahassaṃ agghati. Iti brāhmaṇo bhagavato tisahassagghanakaṃ ticīvaramadāsi uttamaṃ kāsikavatthasadisaṃ. Ekamekañca bhikkhuṃ ekamekena dussayugenāti ekamekena dussayugaḷena. Tatra ekasāṭako pañcasatāni agghati. Evaṃ pañcannaṃ bhikkhusatānaṃ pañcasatasahassagghanakāni dussāni adāsi. Brāhmaṇo ettakampi datvā atuṭṭho puna sattaṭṭhasahassagghanake anekarattakambale ca paṭṭuṇṇapattapaṭe ca phāletvā phāletvā āyogaaṃsabaddhakakāyabandhanaparissāvanādīnaṃ atthāya adāsi. Satapākasahassapākānañca bhesajjatelānaṃ tumbāni pūretvā ekamekassa bhikkhuno abbhañjanatthāya sahassagghanakaṃ telamadāsi. Kiṃ bahunā, catūsu paccayesu na koci parikkhāro samaṇaparibhogo adinno nāma ahosi. Pāḷiyaṃ pana cīvaramattameva vuttaṃ.

Evaṃ mahāyāgaṃ yajitvā saputtadāraṃ vanditvā nisinnaṃ atha kho bhagavā verañjaṃ brāhmaṇaṃ temāsaṃ mārāvaṭṭanena dhammasavanāmatarasaparibhogaparihīnaṃ ekadivaseneva dhammāmatavassaṃ vassetvā puripuṇṇasaṅkappaṃ kurumāno dhammiyā kathāya sandassetvā…pe… uṭṭhāyāsanā pakkāmi. Brāhmaṇopi saputtadāro bhagavantañca bhikkhusaṅghañca vanditvā ‘‘punapi, bhante, amhākaṃ anuggahaṃ kareyyāthā’’ti evamādīni vadanto anubandhitvā assūni pavattayamāno nivatti.

Atha kho bhagavā verañjāyaṃ yathābhirantaṃ viharitvāti yathājjhāsayaṃ yathārucitaṃ vāsaṃ vasitvā verañjāya nikkhamitvā mahāmaṇḍale cārikāya caraṇakāle gantabbaṃ buddhavīthi pahāya dubbhikkhadosena kilantaṃ bhikkhusaṅghaṃ ujunāva maggena gahetvā gantukāmo soreyyādīni anupagamma payāgapatiṭṭhānaṃ gantvā tattha gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Tena avasari tadavasari. Tatrāpi yathājjhāsayaṃ viharitvā vesāliṃ agamāsi. Tena vuttaṃ – ‘‘anupagamma soreyyaṃ…pe… vesāliyaṃ viharati mahāvane kūṭāgārasālāya’’nti.

Buddhāciṇṇakathā niṭṭhitā.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Verañjakaṇḍavaṇṇanā niṭṭhitā.

Tatridaṃ samantapāsādikāya samantapāsādikattasmiṃ –

Ācariyaparamparato, nidānavatthuppabhedadīpanato;

Parasamayavivajjanato, sakasamayavisuddhito ceva.

Byañjanaparisodhanato, padatthato pāḷiyojanakkamato;

Sikkhāpadanicchayato, vibhaṅganayabhedadassanato.

Sampassataṃ na dissati, kiñci apāsādikaṃ yato ettha;

Viññūnamayaṃ tasmā, samantapāsādikātveva.

Saṃvaṇṇanā pavattā, vinayassa vineyyadamanakusalena;

Vuttassa lokanāthena, lokamanukampamānenāti.

Verañjakaṇḍavaṇṇanā niṭṭhitā.

1. Pārājikakaṇḍaṃ

1. Paṭhamapārājikaṃ

Sudinnabhāṇavāravaṇṇanā

24. Ito paraṃ tena kho pana samayena vesāliyā avidūretiādi yebhuyyena uttānatthaṃ. Tasmā anupadavaṇṇanaṃ pahāya yattha yattha vattabbaṃ atthi, taṃ tadeva vaṇṇayissāma. Kalandagāmoti kalandakā vuccanti kāḷakā, tesaṃ vasena laddhanāmo gāmo. Kalandaputtoti gāmavasena laddhanāmassa rājasammatassa cattālīsakoṭivibhavassa kalandaseṭṭhino putto. Yasmā pana tasmiṃ gāme aññepi kalandanāmakā manussā atthi, tasmā kalandaputtoti vatvā puna seṭṭhiputtoti vuttaṃ. Sambahulehīti bahukehi. Sahāyakehīti sukhadukkhāni saha āyanti upagacchantīti sahāyā, sahāyā eva sahāyakā, tehi sahāyakehi. Saddhinti ekato. Kenacideva karaṇīyenāti kenacideva bhaṇḍappayojanauddhārasāraṇādinā kiccena; kattikanakkhattakīḷākiccenātipi vadanti. Bhagavā hi kattikajuṇhapakkhe vesāliṃ sampāpuṇi. Kattikanakkhattakīḷā cettha uḷārā hoti. Tadatthaṃ gatoti veditabbo.

Addasa khoti kathaṃ addasa? So kira nagarato bhuttapātarāsaṃ suddhuttarāsaṅgaṃ mālāgandhavilepanahatthaṃ buddhadassanatthaṃ dhammasavanatthañca nikkhamantaṃ mahājanaṃ disvā ‘‘kva gacchathā’’ti pucchi. ‘‘Buddhadassanatthaṃ dhammasavanatthañcā’’ti. Tena hi ‘‘ahampi gacchāmī’’ti gantvā catubbidhāya parisāya parivutaṃ brahmassarena dhammaṃ desentaṃ bhagavantaṃ addasa. Tena vuttaṃ – ‘‘addasa kho…pe… desenta’’nti. Disvānassāti disvāna assa. Etadahosīti pubbe katapuññatāya codiyamānassa bhabbakulaputtassa etaṃ ahosi. Kiṃ ahosi? Yaṃnūnāhampi dhammaṃ suṇeyyanti. Tattha yannūnāti parivitakkadassanametaṃ. Evaṃ kirassa parivitakko uppanno ‘‘yamayaṃ parisā ekaggacittā dhammaṃ suṇāti, aho vatāhampi taṃ suṇeyya’’nti.

Atha kho sudinno kalandaputto yena sā parisāti idha kasmā ‘‘yena bhagavā’’ti avatvā ‘‘yena sā parisā’’ti vuttanti ce. Bhagavantañhi parivāretvā uḷāruḷārajanā mahatī parisā nisinnā, tatra na sakkā iminā pacchā āgatena bhagavantaṃ upasaṅkamitvā nisīdituṃ. Parisāya pana ekasmiṃ padese sakkāti so taṃ parisaṃyeva upasaṅkamanto. Tena vuttaṃ – ‘‘atha kho sudinno kalandaputto yena sā parisā’’ti. Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosīti na nisinnamattasseva ahosi, atha kho bhagavato sittayūpasaṃhitaṃ thokaṃ dhammakathaṃ sutvā; taṃ panassa yasmā ekamantaṃ nisinnasseva ahosi. Tena vuttaṃ – ‘‘ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosī’’ti. Kiṃ ahosīti? Yathā yathā khotiādi.

Tatrāyaṃ saṅkhepakathā – ahaṃ kho yena yena ākārena bhagavatā dhammaṃ desitaṃ ājānāmi, tena tena me upaparikkhato evaṃ hoti yadetaṃ sittayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ. Yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi; tasmā pabbajjā ‘‘anagāriyā’’ti ñātabbā. Taṃ anagāriyaṃ pabbajjaṃ. Pabbajeyyanti paribbajeyyaṃ.

25. Aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkamīti sudinno avuṭṭhitāya parisāya na bhagavantaṃ pabbajjaṃ yāci. Kasmā? Tatrassa bahū ñātisālohitā mittāmaccā santi, te ‘‘‘tvaṃ mātāpitūnaṃ ekaputtako, na labbhā tayā pabbajitu’nti bāhāyampi gahetvā ākaḍḍheyyuṃ, tato pabbajjāya antarāyo bhavissatī’’ti saheva parisāya uṭṭhahitvā thokaṃ gantvā puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci. Tena vuttaṃ – ‘‘atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya…pe… pabbājetu maṃ bhagavā’’ti.

Bhagavā pana yasmā rāhulakumārassa pabbajitato pabhuti mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti, tasmā naṃ pucchi – ‘‘anuññātosi pana tvaṃ sudinna mātāpitūhi…pe… pabbajjāyā’’ti.

26. Ito paraṃ pāṭhānusāreneva gantvā taṃ karaṇīyaṃ tīretvāti ettha evamattho veditabbo – dhuranikkhepeneva taṃ karaṇīyaṃ niṭṭhāpetvāti; na hi pabbajjāya tibbacchandassa bhaṇḍappayojanauddhārasāraṇādīsu vā nakkhattakīḷāyaṃ vā cittaṃ namati. Amma tātāti ettha pana ammāti mātaraṃ ālapati; tātāti pitaraṃ. Tvaṃ khosīti tvaṃ kho asi. Ekaputtakoti ekova puttako; añño te jeṭṭho vā kaniṭṭho vā natthi. Ettha ca ‘‘ekaputto’’ti vattabbe anukampāvasena ‘‘ekaputtako’’ti vuttaṃ. Piyoti pītijananako. Manāpoti manavaḍḍhanako. Sukhedhitoti sukhena edhito; sukhasaṃvaḍḍhitoti attho. Sukhaparihatoti sukhena parihato; jātakālato pabhuti dhātīhi aṅkato aṅkaṃ haritvā dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷamāno sādurasabhojanaṃ bhojiyamāno sukhena parihato.

Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsīti tvaṃ tāta sudinna kiñci appamattakampi kalabhāgaṃ dukkhassa na jānāsi; atha vā kiñci dukkhena nānubhosīti attho. Karaṇatthe sāmivacanaṃ, anubhavanatthe ca jānanā; atha vā kiñci dukkhaṃ nassarasīti attho. Upayogatthe sāmivacanaṃ, saraṇatthe ca jānanā. Vikappadvayepi purimapadassa uttarapadena samānavibhattilopo daṭṭhabbo. Taṃ sabbaṃ saddasatthānusārena ñātabbaṃ. Maraṇenapi mayaṃ te akāmakā vinā bhavissāmāti sacepi tava amhesu jīvamānesu maraṇaṃ bhaveyya, tena te maraṇenapi mayaṃ akāmakā anicchakā na attano ruciyā, vinā bhavissāma; tayā viyogaṃ vā pāpuṇissāmāti attho. Kiṃ pana mayaṃ tanti evaṃ sante kiṃ pana kiṃ nāma taṃ kāraṇaṃ yena mayaṃ taṃ jīvantaṃ anujānissāma; atha vā kiṃ pana mayaṃ tanti kena pana kāraṇena mayaṃ taṃ jīvantaṃ anujānissāmāti evamettha attho daṭṭhabbo.

27. Tatthevāti yattha naṃ ṭhitaṃ mātāpitaro nānujāniṃsu, tattheva ṭhāne. Anantarahitāyāti kenaci attharaṇena anatthatāya.

28. Paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhāpetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi sañcārehi; ito cito ca upanehīti vuttaṃ hoti. Atha vā paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhāpetvā tattha sahāyakehi saddhiṃ laḷa, upalaḷa, rama, kīḷassūtipi vuttaṃ hoti. Kāme paribhuñjantoti attano puttadārehi saddhiṃ bhoge bhuñjanto. Puññāni karontoti buddhañca dhammañca saṅghañca ārabbha dānappadānādīni sugatimaggasodhakāni kusalakammāni karonto. Tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ nirālāpasallāpo ahosi. Athassa mātāpitaro tikkhattuṃ vatvā paṭivacanampi alabhamānā sahāyake pakkosāpetvā ‘‘esa vo sahāyako pabbajitukāmo, nivāretha na’’nti āhaṃsu. Tepi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ, tesampi tuṇhī ahosi. Tena vuttaṃ – ‘‘atha kho sudinnassa kalandaputtassa sahāyakā…pe… tuṇhī ahosī’’ti.

29. Athassa sahāyakānaṃ etadahosi – ‘‘sace ayaṃ pabbajjaṃ alabhamāno marissati na koci guṇo bhavissati. Pabbajitaṃ pana naṃ mātāpitaropi kālena kālaṃ passissanti. Mayampi passissāma. Pabbajjāpi ca nāmesā bhāriyā, divase divase mattikāpattaṃ gahetvā piṇḍāya caritabbaṃ. Ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ. Ayañca sukhumālo nāgarikajātiyo, so taṃ carituṃ asakkonto puna idheva āgamissati. Handassa mātāpitaro anujānāpessāmā’’ti. Te tathā akaṃsu. Mātāpitaropi naṃ anujāniṃsu. Tena vuttaṃ – ‘‘atha kho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro…pe… anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti.

30. Haṭṭhoti tuṭṭho. Udaggoti pītivasena abbhunnatakāyacitto. Katipāhanti katipayāni divasāni. Balaṃ gāhetvāti sappāyabhojanāni bhuñjanto, ucchādananhāpanādīhi ca kāyaṃ pariharanto, kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ pahāya yena bhagavā tenupasaṅkami…pe… pabbājetu maṃ bhante bhagavāti. Bhagavā samīpe ṭhitaṃ aññataraṃ piṇḍacārikaṃ bhikkhuṃ āmantesi – ‘‘tena hi bhikkhu sudinnaṃ pabbājehi ceva upasampādehi cā’’ti. ‘‘Sādhu, bhante’’ti kho so bhikkhu bhagavato paṭissuṇitvā sudinnaṃ kalandaputtaṃ jinadattiyaṃ saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca. Tena vuttaṃ – ‘‘alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ, alattha upasampada’’nti.

Ettha pana ṭhatvā sabbaaṭṭhakathāsu pabbajjā ca upasampadā ca kathitā. Mayaṃ pana yathāṭhitapāḷivaseneva khandhake kathayissāma. Na kevalañcetaṃ, aññampi yaṃ khandhake vā parivāre vā kathetabbaṃ aṭṭhakathācariyehi vibhaṅgekathitaṃ, taṃ sabbaṃ tattha tattheva kathayissāma. Evañhi kathiyamāne pāḷikkameneva vaṇṇanā katā hoti. Tato tena tena vinicchayena atthikānaṃ pāḷikkameneva imaṃ vinayasaṃvaṇṇanaṃ oloketvā so so vinicchayo suviññeyyo bhavissatīti.

Acirūpasampannoti aciraṃ upasampanno hutvā; upasampadato nacirakāleyevāti vuttaṃ hoti. Evarūpeti evaṃvidhe evaṃjātike. Dhutaguṇeti kilesaniddhunanake guṇe. Samādāya vattatīti samādiyitvā gaṇhitvā vattati carati viharati. Āraññiko hotīti gāmantasenāsanaṃ paṭikkhipitvā āraññikadhutaṅgavasena araññavāsiko hoti. Piṇḍapātikoti atirekalābhapaṭikkhepena cuddasa bhattāni paṭikkhipitvā piṇḍapātikadhutaṅgavasena piṇḍapātiko hoti. Paṃsukūlikoti gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikadhutaṅgavasena paṃsukūliko hoti. Sapadānacārikoti loluppacāraṃ paṭikkhipitvā sapadānacārikadhutaṅgavasena sapadānacāriko hoti; gharapaṭipāṭiyā bhikkhāya pavisati. Vajjigāmanti vajjīnaṃ gāmaṃ vajjīsu vā gāmaṃ.

Aḍḍhā mahaddhanātiādīsu upabhogaparibhogūpakaraṇamahantatāya aḍḍhā; ye hi tesaṃ upabhogā yāni ca upabhogūpakaraṇāni, tāni mahantāni bahulāni sārakānīti vuttaṃ hoti. Nidhetvā ṭhapitadhanamahantatāya mahaddhanā. Mahābhogāti divasaparibbayasaṅkhātabhogamahantatāya mahābhogā. Aññehi upabhogehi jātarūparajatasseva pahūtatāya pahūtajātarūparajatā. Alaṅkārabhūtassa vittūpakaraṇassa pītipāmojjakaraṇassa pahūtatāya pahūtavittūpakaraṇā. Vohāravasena parivattentassa dhanadhaññassa pahūtatāya pahūtadhanadhaññāti veditabbā.

Senāsanaṃ saṃsāmetvāti senāsanaṃ paṭisāmetvā; yathā na vinassati tathā naṃ suṭṭhu ṭhapetvāti attho. Saṭṭhimatte thālipāketi gaṇanaparicchedato saṭṭhithālipāke. Ekameko cettha thālipāko dasannaṃ bhikkhūnaṃ bhattaṃ gaṇhāti. Taṃ sabbampi channaṃ bhikkhusatānaṃ bhattaṃ hoti. Bhattābhihāraṃ abhihariṃsūti ettha abhiharīyatīti abhihāro. Kiṃ abhiharīyati? Bhattaṃ. Bhattameva abhihāro bhattābhihāro, taṃ bhattābhihāraṃ. Abhihariṃsūti abhimukhā hariṃsu. Tassa santikaṃ gahetvā āgamaṃsūti attho. Etassa kiṃ pamāṇanti? Saṭṭhi thālipākā. Tena vuttaṃ – ‘‘saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsū’’ti. Bhikkhūnaṃ vissajjetvāti sayaṃ ukkaṭṭhapiṇḍapātikattā sapadānacāraṃ caritukāmo bhikkhūnaṃ paribhogatthāya pariccajitvā datvā. Ayaṃ hi āyasmā ‘‘bhikkhū ca lābhaṃ lacchanti ahañca piṇḍakena na kilamissāmī’’ti etadatthameva āgato. Tasmā attano āgamanānurūpaṃ karonto bhikkhūnaṃ vissajjetvā sayaṃ piṇḍāya pāvisi.

31. Ñātidāsīti ñātakānaṃ dāsī. Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. Tatrāyaṃ padattho – pūtibhāvadosena abhibhūtoti abhidoso, abhidosova ābhidosiko, ekarattātikkantassa vā nāmasaññā esā, yadidaṃ ābhidosikoti, taṃ ābhidosikaṃ. Kummāsanti yavakummāsaṃ. Chaḍḍetukāmā hotīti yasmā antamaso dāsakammakarānampi gorūpānampi aparibhogāraho, tasmā taṃ kacavaraṃ viya bahi chaḍḍetukāmā hoti. Sacetanti sace etaṃ. Bhaginīti ariyavohārena ñātidāsiṃ ālapati. Chaḍḍanīyadhammanti chaḍḍetabbasabhāvaṃ. Idaṃ vuttaṃ hoti – ‘‘bhagini, etaṃ sace bahi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, taṃ idha me patte ākirā’’ti.

Kiṃ pana evaṃ vattuṃ labbhati, viññatti vā payuttavācā vā na hotīti? Na hoti. Kasmā? Nissaṭṭhapariggahattā. Yañhi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, yattha sāmikā anālayā honti, taṃ sabbaṃ ‘‘detha āharatha idha ākirathā’’ti vattuṃ vaṭṭati. Tathā hi aggaariyavaṃsiko āyasmā raṭṭhapālopi ‘‘chaḍḍanīyadhammaṃ kummāsaṃ idha me patte ākirā’’ti (ma. ni. 2.299) avaca. Tasmā yaṃ evarūpaṃ chaḍḍanīyadhammaṃ aññaṃ vā apariggahitaṃ vanamūlaphalabhesajjādikaṃ taṃ sabbaṃ yathāsukhaṃ āharāpetvā paribhuñjitabbaṃ, na kukkuccāyitabbaṃ. Hatthānanti bhikkhāggahaṇatthaṃ pattaṃ upanāmayato maṇibandhato pabhuti dvinnampi hatthānaṃ. Pādānanti nivāsanantato paṭṭhāya dvinnampi pādānaṃ. Sarassāti ‘‘sacetaṃ bhaginī’’ti vācaṃ nicchārayato sarassa ca. Nimittaṃ aggahesīti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Sudinno hi bhagavato dvādasame vasse pabbajito vīsatime vasse ñātikulaṃ piṇḍāya paviṭṭho sayaṃ pabbajjāya aṭṭhavassiko hutvā; tena naṃ sā ñātidāsī disvāva na sañjāni, nimittaṃ pana aggahesīti.

Sudinnassa mātaraṃ etadavocāti atigarunā pabbajjūpagatena sāmiputtena saddhiṃ ‘‘tvaṃ nu kho me, bhante, ayyo sudinno’’tiādivacanaṃ vattuṃ avisahantī vegena gharaṃ pavisitvā sudinnassa mātaraṃ etaṃ avoca. Yaggheti ārocanatthe nipāto. Sace je saccanti ettha jeti ālapane nipāto. Evañhi tasmiṃ dese dāsijanaṃ ālapanti, tasmā ‘‘tvaṃ, bhoti dāsi, sace saccaṃ bhaṇasī’’ti evamettha attho daṭṭhabbo.

32. Aññataraṃ kuṭṭamūlanti tasmiṃ kira dese dānapatīnaṃ gharesu sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ; tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti. Sace icchanti, dānapatīnampi santakaṃ gaṇhanti. Tasmā tampi aññatarassa kulassa īdisāya sālāya aññataraṃ kuṭṭamūlanti veditabbaṃ. Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne nisīditvā bhuñjantīti.

Atthi nāma tātāti ettha atthīti vijjamānatthe; nāmāti pucchanatthe maññanatthe ca nipāto. Idañhi vuttaṃ hoti – ‘‘atthi nu kho, tāta sudinna, amhākaṃ dhanaṃ, na mayaṃ niddhanāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi’’; tathā ‘‘atthi nu kho, tāta sudinna, amhākaṃ jīvitaṃ, na mayaṃ matāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi’’; tathā ‘‘atthi maññe, tāta sudinna, tava abbhantare sāsanaṃ nissāya paṭiladdho samaṇaguṇo, yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ amatamiva nibbikāro paribhuñjissasī’’ti.

So pana gahapati dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto ‘‘atthi nāma, tāta sudinna, ābhidosikaṃ kummāsaṃ paribhuñjissasī’’ti ettakameva avoca. Akkharacintakā panettha imaṃ lakkhaṇaṃ vadanti – anokappanāmarisanatthavasena etaṃ atthināmasadde upapade ‘‘paribhuñjissasī’’ti anāgatavacanaṃ kataṃ. Tassāyamattho – atthi nāma…pe… paribhuñjissasi, idaṃ paccakkhampi ahaṃ na saddahāmi na marisayāmīti. Tatāyaṃ ābhidosikoti tato tava gehato ayaṃ ābhidosiko kummāso laddhoti attho. Tatoyantipi pāṭho. Tadāyantipi paṭhanti, taṃ na sundaraṃ. Yena sakapitu nivesananti yena sakassa pitu attano pitu nivesananti attho; thero pitari pemeneva subbaco hutvā agamāsi. Adhivāsesīti thero ukkaṭṭhapiṇḍapātikopi samāno ‘‘sace ekabhattampi na gahessāmi, ativiya nesaṃ domanassaṃ bhavissatī’’ti ñātīnaṃ anukampāya adhivāsesi.

33. Opuñjāpetvāti upalimpāpetvā. Ekaṃ hiraññassāti ettha hiraññanti kahāpaṇo veditabbo. Purisoti nātidīgho nātirasso majjhimappamāṇo veditabbo. Tirokaraṇīyanti karaṇatthe bhummaṃ; sāṇipākārena parikkhipitvāti attho. Atha vā tiro karonti etenāti tirokaraṇīyaṃ, taṃ parikkhipitvā; samantato katvāti attho. Tena hīti yasmā ajja sudinno āgamissati tena kāraṇena. Hi iti padapūraṇamatte nipāto. Tenāti ayampi vā uyyojanatthe nipātoyeva.

34. Pubbaṇhasamayanti ettha kiñcāpi pāḷiyaṃ kālārocanaṃ na vuttaṃ, atha kho ārociteyeva kāle agamāsīti veditabbo. Idaṃ te tātāti dve puñje dassento āha. Mātūti janettiyā. Mattikanti mātito āgataṃ; idaṃ te mātāmahiyā mātu imaṃ gehaṃ āgacchantiyā dinnadhananti attho. Itthikāya itthidhananti hīḷento āha. Itthikāya nāma itthiparibhogānaṃyeva nhānacuṇṇādīnaṃ atthāya laddhaṃ dhanaṃ kittakaṃ bhaveyya. Tassāpi tāva parimāṇaṃ passa. Atha vā idaṃ te tāta sudinna mātu dhanaṃ, tañca kho mattikaṃ, na mayā dinnaṃ, tava mātuyeva santakanti vuttaṃ hoti. Taṃ panetaṃ na kasiyā na vaṇijjāya sambhūtaṃ, apica kho itthikāya itthidhanaṃ. Yaṃ itthikāya ñātikulato sāmikakulaṃ gacchantiyā laddhabbaṃ nhānacuṇṇādīnaṃ atthāya itthidhanaṃ, taṃ tāva ettakanti evamettha attho daṭṭhabbo.

Aññaṃ pettikaṃ aññaṃ pitāmahanti yaṃ pana te pitu ca pitāmahānañca santakaṃ, taṃ aññaṃyeva. Nihitañca payuttañca ativiya bahu; ettha ca pitāmahanti taddhitalopaṃ katvā veditabbaṃ. Petāmahanti vā pāṭho. Labbhā tāta sudinna hīnāyāvattitvāti tāta, sudinna, uttamaṃ ariyaddhajaṃ pabbajitaliṅgaṃ pahāya hīnāya gihibhāvāya āvattitvā labbhā bhogā bhuñjituṃ, nālabbhā bhuñjituṃ, na tvaṃ rājabhīto pabbajito, na iṇāyikehi palibuddho hutvāti. Tāta na ussahāmīti ettha pana tātāti vacanaṃ gehasitapemena āha, na samaṇatejena. Na ussahāmīti na sakkomi. Na visahāmīti nappahomi, na samatthomhi.

‘‘Vadeyyāma kho taṃ gahapatī’’ti idaṃ pana vacanaṃ samaṇatejenāha. Nātikaḍḍheyyāsīti yaṃ te mayi pemaṃ patiṭṭhitaṃ, taṃ kodhavasena na atikaḍḍheyyāsi; sace na kujjheyyāsīti vuttaṃ hoti. Tato seṭṭhi ‘‘putto me saṅgahaṃ maññe kattukāmo’’ti udaggacitto āha – ‘‘vadehi tāta sudinnā’’ti. Tenahīti uyyojanatthe vibhattipatirūpako nipāto. Tatonidānanti taṃnidānaṃ taṃhetukanti paccattavacanassa to-ādeso veditabbo; samāse cassa lopābhāvo. Bhayaṃ vāti ‘‘kinti me bhoge neva rājāno hareyyu’’ntiādinā nayena vuttaṃ rājādibhayaṃ; cittutrāsoti attho. Chambhitattanti rājūhi vā corehi vā ‘‘dhanaṃ dehī’’ti kammakāraṇaṃ kāriyamānassa kāyiñjanaṃ kāyakampo hadayamaṃsacalanaṃ. Lomahaṃsoti uppanne bhaye lomānaṃ haṃsanaṃ uddhaggabhāvo. Ārakkhoti anto ca bahi ca rattiñca divā ca ārakkhaṇaṃ.

35. Tena hi vadhūti seṭṭhi gahapati dhanaṃ dassetvā puttaṃ attanā gihibhāvatthāya palobhetuṃ asakkonto ‘‘mātugāmasadisaṃ dāni purisānaṃ bandhanaṃ natthī’’ti maññitvā tassa purāṇadutiyikaṃ āmantesi – ‘‘tena hi vadhū’’ti. Purāṇadutiyikanti purāṇaṃ dutiyikaṃ pubbe gihikāle dutiyikaṃ, gehasitasukhupabhogasahāyikaṃ bhūtapubbabhariyanti attho. Tena hīti yena kāraṇena mātugāmasadisaṃ bandhanaṃ natthi. Pādesu gahetvāti pāde gahetvā; upayogatthe bhummavacanaṃ, pādesu vā taṃ gahetvā. ‘‘Kīdisā nāma tā ayyaputta accharāyo’’ti kasmā evamāha? Tadā kira sambahule khattiyakumārepi brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya pabbajante disvā pabbajjāguṇaṃ ajānantā kathaṃ samuṭṭhāpenti – ‘‘kasmā ete pabbajantī’’ti. Athaññe vadanti – ‘‘devaccharānaṃ devanāṭakānaṃ kāraṇā’’ti. Sā kathā vitthārikā ahosi. Taṃ gahetvā ayaṃ evamāhāti. Thero taṃ paṭikkhipanto na kho ahaṃ bhaginīti āha. Samudācaratīti voharati vadeti. Tattheva mucchitā papatāti naṃ bhaginivādena samudācarantaṃ disvā ‘‘anatthiko dāni mayā ayaṃ yo maṃ pajāpatiṃ samānaṃ attanā saddhiṃ ekamātukucchiyā sayitadārikaṃ viya maññatī’’ti samuppannabalavasokā hutvā tasmiṃyeva padese mucchitā papatā; patitāti attho.

Mā no viheṭhayitthāti mā amhe dhanaṃ dassetvā mātugāmañca uyyojetvā viheṭhayittha; vihesā hesā pabbajitānanti. Tena hi tāta sudinna bījakampi dehīti ettha tena hīti abhiratiyaṃ uyyojeti. Sace tvaṃ abhirato brahmacariyaṃ carasi, caritvā ākāse nisīditvā parinibbāyitā hohi, amhākaṃ pana kulavaṃsabījakaṃ ekaṃ puttaṃ dehi. Mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesunti mayañhi licchavīnaṃ gaṇarājūnaṃ rajje vasāma, te te pituno accayena imaṃ sāpateyyaṃ evaṃ mahantaṃ amhākaṃ vibhavaṃ aputtakaṃ kuladhanarakkhakena puttena virahitaṃ attano rājantepuraṃ atiharāpeyyunti, taṃ te mā atiharāpesuṃ, mā atiharāpentūti.

Etaṃ kho me, amma, sakkā kātunti kasmā evamāha? So kira cintesi – ‘‘etesaṃ sāpateyyassa ahameva sāmī, añño natthi. Te maṃ sāpateyyarakkhaṇatthāya niccaṃ anubandhissanti; tenāhaṃ na lacchāmi appossukko samaṇadhammaṃ kātuṃ, puttakaṃ pana labhitvā oramissanti, tato ahaṃ yathāsukhaṃ samaṇadhammaṃ karissāmī’’ti imaṃ nayaṃ passanto evamāhāti.

36. Pupphanti utukāle uppannalohitassa nāmaṃ. Mātugāmassa hi utukāle gabbhapatiṭṭhānaṭṭhāne lohitavaṇṇā piḷakā saṇṭhahitvā satta divasāni vaḍḍhitvā bhijjanti, tato lohitaṃ paggharati, tassetaṃ nāmaṃ ‘‘puppha’’nti. Taṃ pana yāva balavaṃ hoti bahu paggharati, tāva dinnāpi paṭisandhi na tiṭṭhati, doseneva saddhiṃ paggharati; dose pana paggharite suddhe vatthumhi dinnā paṭisandhi khippaṃ patiṭṭhāti. Pupphaṃsā uppajjīti pupphaṃ assā uppajji; akāralopena sandhi purāṇadutiyikāya bāhāyaṃ gahetvāti purāṇadutiyikāya yā bāhā, tatra naṃ gahetvāti attho.

Apaññatte sikkhāpadeti paṭhamapārājikasikkhāpade aṭṭhapite. Bhagavato kira paṭhamabodhiyaṃ vīsati vassāni bhikkhū cittaṃ ārādhayiṃsu, na evarūpaṃ ajjhācāramakaṃsu. Taṃ sandhāyeva idaṃ suttamāha – ‘‘ārādhayiṃsu vata me, bhikkhave, bhikkhū ekaṃ samayaṃ citta’’nti (ma. ni. 1.225). Atha bhagavā ajjhācāraṃ apassanto pārājikaṃ vā saṅghādisesaṃ vā na paññapesi. Tasmiṃ tasmiṃ pana vatthusmiṃ avasese pañca khuddakāpattikkhandhe eva paññapesi. Tena vuttaṃ – ‘‘apaññatte sikkhāpade’’ti.

Anādīnavadassoti yaṃ bhagavā idāni sikkhāpadaṃ paññapento ādīnavaṃ dassessati, taṃ apassanto anavajjasaññī hutvā. Sace hi ‘‘ayaṃ idaṃ na karaṇīyanti vā mūlacchejjāya vā saṃvattatī’’ti jāneyya, saddhāpabbajito kulaputto tatonidānaṃ jīvitakkhayaṃ pāpuṇantopi na kareyya. Ettha pana ādīnavaṃ apassanto niddosasaññī ahosi. Tena vuttaṃ – ‘‘anādīnavadasso’’ti. Purāṇadutiyikāyāti bhummavacanaṃ. Abhiviññāpesīti pavattesi; pavattanāpi hi kāyaviññatticopanato ‘‘viññāpanā’’ti vuccati. Tikkhattuṃ abhiviññāpanañcesa gabbhasaṇṭhānasanniṭṭhānatthamakāsīti veditabbo.

Sā tena gabbhaṃ gaṇhīti sā ca teneva ajjhācārena gabbhaṃ gaṇhi, na aññathā. Kiṃ pana aññathāpi gabbhaggahaṇaṃ hotīti? Hoti. Kathaṃ? Kāyasaṃsaggena, coḷaggahaṇena, asucipānena, nābhiparāmasanena, rūpadassanena, saddena, gandhena. Itthiyo hi ekaccā utusamaye chandarāgarattā purisānaṃ hatthaggāha-veṇiggāha-aṅgapaccaṅgaparāmasanaṃ sādiyantiyopi gabbhaṃ gaṇhanti. Evaṃ kāyasaṃsaggena gabbhaggahaṇaṃ hoti.

Udāyittherassa pana purāṇadutiyikā bhikkhunī taṃ asuciṃ ekadesaṃ mukhena aggahesi, ekadesaṃ coḷakeneva saddhiṃ aṅgajāte pakkhipi. Sā tena gabbhaṃ gaṇhi. Evaṃ coḷaggahaṇena gabbhaggahaṇaṃ hoti.

Migasiṅgatāpasassa mātā migī utusamaye tāpasassa passāvaṭṭhānaṃ āgantvā sasambhavaṃ passāvaṃ pivi. Sā tena gabbhaṃ gaṇhitvā migasiṅgaṃ vijāyi. Evaṃ asucipānena gabbhaggahaṇaṃ hoti.

Sāmassa pana bodhisattassa mātāpitūnaṃ cakkhuparihāniṃ ñatvā sakko puttaṃ dātukāmo dukūlapaṇḍitaṃ āha – ‘‘vaṭṭati tumhākaṃ methunadhammo’’ti? ‘‘Anatthikā mayaṃ etena, isipabbajjaṃ pabbajitāmhā’’ti. ‘‘Tena hi imissā utusamaye aṅguṭṭhena nābhiṃ parāmaseyyāthā’’ti. So tathā akāsi. Sā tena gabbhaṃ gaṇhitvā sāmaṃ tāpasadārakaṃ vijāyi. Evaṃ nābhiparāmasanena gabbhaggahaṇaṃ hoti. Eteneva nayena maṇḍabyassa ca caṇḍapajjotassa ca vatthu veditabbaṃ.

Kathaṃ rūpadassanena hoti? Idhekaccā itthī utusamaye purisasaṃsaggaṃ alabhamānā chandarāgavasena antogehagatāva purisaṃ upanijjhāyati rājorodhā viya, sā tena gabbhaṃ gaṇhāti. Evaṃ rūpadassanena gabbhaggahaṇaṃ hoti.

Balākāsu pana puriso nāma natthi, tā utusamaye meghasaddaṃ sutvā gabbhaṃ gaṇhanti. Kukkuṭiyopi kadāci ekassa kukkuṭassa saddaṃ sutvā bahukāpi gabbhaṃ gaṇhanti. Tathā gāvī usabhassa. Evaṃ saddena gabbhaggahaṇaṃ hoti.

Gāvī eva ca kadāci usabhagandhena gabbhaṃ gaṇhanti. Evaṃ gandhena gabbhaggahaṇaṃ hoti.

Idha panāyaṃ ajjhācārena gabbhaṃ gaṇhi. Yaṃ sandhāya vuttaṃ – ‘‘mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hotī’’ti (ma. ni. 1.408).

Bhummā devā saddamanussāvesunti yasmā natthi loke raho nāma pāpakammaṃ pakubbato. Sabbapaṭhamaṃ hissa taṃ pāpaṃ attanā jānāti, tato ārakkhadevatā, athaññāpi paracittaviduniyo devatā. Tasmāssa paracittavidū sakalavanasaṇḍanissitā bhummā devā taṃ ajjhācāraṃ disvā saddaṃ anussāvesuṃ. Yathā aññepi devā suṇanti, tathā nicchāresuṃ. Kinti? Nirabbudo vata, bho…pe… ādīnavo uppāditoti. Tassattho verañjakaṇḍe vuttanayeneva veditabbo.

Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikāti ettha pana bhummānaṃ devānaṃ saddaṃ ākāsaṭṭhadevatā assosuṃ; ākāsaṭṭhānaṃ cātumahārājikāti ayamanukkamo veditabbo. Brahmakāyikāti asaññasatte ca arūpāvacare ca ṭhapetvā sabbepi brahmāno assosuṃ; sutvā ca saddamanussāvesunti veditabbo. Itiha tena khaṇenāti evaṃ tena sudinnassa ajjhācārakkhaṇena. Tena muhuttenāti ajjhācāramuhutteneva. Yāva brahmalokāti yāva akaniṭṭhabrahmalokā. Abbhuggacchīti abhiuggacchi abbhuṭṭhāsi ekakolāhalamahosīti.

Puttaṃ vijāyīti suvaṇṇabimbasadisaṃ pacchimabhavikasattaṃ janesi. Bījakoti nāmamakaṃsūti na aññaṃ nāmaṃ kātumadaṃsu, ‘‘bījakampi dehī’’ti mātāmahiyā vuttabhāvassa pākaṭattā ‘‘bījako tvevassa nāmaṃ hotū’’ti ‘‘bījako’’ti nāmamakaṃsu. Puttassa pana nāmavaseneva ca mātāpitūnampissa nāmamakaṃsu. Te aparena samayenāti bījakañca bījakamātarañca sandhāya vuttaṃ. Bījakassa kira sattaṭṭhavassakāle tassa mātā bhikkhunīsu so ca bhikkhūsu pabbajitvā kalyāṇamitte upanissāya arahatte patiṭṭhahiṃsu. Tena vuttaṃ – ‘‘ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsū’’ti.

37. Evaṃ mātāputtānaṃ pabbajjā saphalā ahosi. Pitā pana vippaṭisārābhibhūto vihāsi. Tena vuttaṃ – ‘‘atha kho āyasmato sudinnassaahudeva kukkucca’’ntiādi. Tattha ahudevāti ahu eva, dakāro padasandhikaro. Ahosiyevāti attho. Kukkuccanti ajjhācārahetuko pacchānutāpo. Vippaṭisārotipi tasseva nāmaṃ. So hi viññūhi akattabbatāya kucchitakiriyabhāvato kukkuccaṃ. Kataṃ ajjhācāraṃ nivattetuṃ asamatthatāya taṃ paṭicca virūpaṃ saraṇabhāvato vippaṭisāroti vuccati. Alābhā vata meti mayhaṃ vata alābhā; ye jhānādīnaṃ guṇānaṃ alābhā nāma, te mayhaṃ, na aññassāti adhippāyo. Na vata me lābhāti yepi me paṭiladdhā pabbajjasaraṇagamanasikkhāsamādānaguṇā, tepi neva mayhaṃ lābhā ajjhācāramalīnattā. Dulladdhaṃ vata meti idaṃ sāsanaṃ laddhampi me dulladdhaṃ. Na vata me suladdhanti yathā aññesaṃ kulaputtānaṃ, evaṃ na vata me suladdhaṃ. Kasmā? Yamahaṃ evaṃ svākkhātedhammavinaye…pe… brahmacariyaṃ caritunti. Brahmacariyanti sikkhattayasaṅgahitaṃ maggabrahmacariyaṃ. Kiso ahosīti khādituṃ vā bhuñjituṃ vā asakkonto tanuko ahosi appamaṃsalohito. Uppaṇḍuppaṇḍukajātoti sañjātuppaṇḍuppaṇḍukabhāvo paṇḍupalāsappaṭibhāgo. Dhamanisanthatagattoti pariyādinnamaṃsalohitattā sirājāleneva santharitagatto. Antomanoti anusocanavasena abbhantareyeva ṭhitacitto. Hadayavatthuṃ nissāya pavattanavasena pana sabbepi antomanāyeva. Līnamanoti uddese paripucchāya kammaṭṭhāne adhisīle adhicitte adhipaññāya vattapaṭipattipūraṇe ca nikkhittadhuro avipphāriko aññadatthu kosajjavaseneva līno saṅkucito mano assāti līnamano. Dukkhīti cetodukkhena dukkhī. Dummanoti dosena duṭṭhamano, virūpamano vā domanassābhibhūtatāya. Pajjhāyīti vippaṭisāravasena vahacchinno viya gadrabho taṃ taṃ cintayi.

38. Sahāyakā bhikkhūti taṃ evaṃbhūtaṃ gaṇasaṅgaṇikāpapañcena vītināmentaṃ disvā yassa vissāsikā kathāphāsukā bhikkhū te naṃ etadavocuṃ. Pīṇindriyoti pasādapatiṭṭhānokāsassa sampuṇṇattā paripuṇṇacakkhuādiindriyo. So dāni tvanti ettha dānīti nipāto, so pana tvanti vuttaṃ hoti. Kaccino tvanti kacci nu tvaṃ. Anabhiratoti ukkaṇṭhito; gihibhāvaṃ patthayamānoti attho. Tasmā tameva anabhiratiṃ paṭikkhipanto āha – ‘‘na kho ahaṃ, āvuso, anabhirato’’ti. Adhikusalānaṃ pana dhammānaṃ bhāvanāya abhiratova ahanti. Atthi me pāpakammaṃ katanti mayā kataṃ ekaṃ pāpakammaṃ atthi upalabbhati saṃvijjati, niccakālaṃ abhimukhaṃ viya me tiṭṭhati. Atha naṃ pakāsento ‘‘purāṇadutiyikāyā’’tiādimāha.

Alañhi te, āvuso sudinna, kukkuccāyāti āvuso sudinna, tuyhetaṃ pāpakammaṃ alaṃ samatthaṃ kukkuccāya; paṭibalaṃ kukkuccaṃ uppādetunti vuttaṃ hoti. Yaṃ tvanti ādimhi yena pāpena tvaṃ na sakkhissasi brahmacariyaṃ carituṃ, taṃ te pāpaṃ alaṃ kukkuccāyāti evaṃ sambandho veditabbo. Atha naṃ anusāsantā ‘‘nanu āvuso bhagavatā’’tiādimāhaṃsu. Tattha nanūti anumatiggahaṇatthe nipāto. Anekapariyāyenāti anekakāraṇena. Virāgāyāti virāgatthāya. No sarāgāyāti no rāgena rajjanatthāya. Bhagavatā hi ‘‘imaṃ me dhammaṃ sutvā sattā sabbabhavabhogesu virajjissanti, no rajjissantī’’ etadatthāya dhammo desitoti adhippāyo. Esa nayo sabbapadesu. Idaṃ panettha pariyāyavacanamattaṃ. Visaṃyogāyāti kilesehi visaṃyujjanatthāya. No saṃyogāyāti na saṃyujjanatthāya. Anupādānāyāti aggahaṇatthāya. No saupādānāyāti na saṅgahaṇatthāya.

Tattha nāma tvanti tasmiṃ nāma tvaṃ. Sarāgāya cetessasīti saha rāgena vattamānāya methunadhammāya cetessasi kappessasi pakappessasi; etadatthaṃ vāyamissasīti attho. Esa nayo sabbattha. Puna rāgavirāgādīni nava padāni nibbattitalokuttaranibbānameva sandhāya vuttāni. Tasmā rāgavirāgāyāti vā madanimmadanāyāti vā vuttepi ‘‘nibbānatthāyā’’ti evameva attho daṭṭhabbo. Nibbānañhi yasmā taṃ āgamma ārabbha paṭicca rāgo virajjati na hoti, tasmā rāgavirāgoti vuccati. Yasmā pana taṃ āgamma mānamada-purisamadādayo madā nimmadā amadā honti vinassanti, tasmā madanimmadananti vuccati. Yasmā ca taṃ āgamma sabbāpi kāmapipāsā vinayaṃ abbhatthaṃ yāti, tasmā pipāsavinayoti vuccati. Yasmā pana taṃ āgamma pañca kāmaguṇālayā samugghātaṃ gacchanti, tasmā ālayasamugghātoti vuccati. Yasmā ca taṃ āgamma tebhūmakavaṭṭaṃ upacchijjati, tasmā vaṭṭupacchedoti vuccati. Yasmā pana taṃ āgamma sabbaso taṇhā khayaṃ gacchati virajjati nirujjhati ca, tasmā taṇhakkhayo virāgo nirodhoti vuccati. Yasmā panetaṃ catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava ca sattāvāse, aparāparabhāvāya vinanato ābandhanato saṃsibbanato vānanti laddhavohārāya taṇhāya nikkhantaṃ nissaṭaṃ visaṃyuttaṃ, tasmā nibbānanti vuccatīti.

Kāmānaṃ pahānaṃ akkhātanti vatthukāmānaṃ, kilesakāmānañca pahānaṃ vuttaṃ. Kāmasaññānaṃ pariññāti sabbāsampi kāmasaññānaṃ ñātatīraṇapahānavasena tividhā pariññā akkhātā. Kāmapipāsānanti kāmesu pātabyatānaṃ kāme vā pātumicchānaṃ. Kāmavitakkānanti kāmupasañhitānaṃvitakkānaṃ. Kāmapariḷāhānanti pañcakāmaguṇikarāgavasena uppannapariḷāhānaṃ antodāhānaṃ. Imesu pañcasu ṭhānesu kilesakkhayakaro lokuttaramaggova kathito. Sabbapaṭhamesu pana tīsu ṭhānesu lokiyalokuttaramissako maggo kathitoti veditabbo.

Netaṃ āvusoti na etaṃ āvuso, tava pāpakammaṃ appasannānañca pasādāya evarūpānaṃ pasādatthāya na hoti. Atha khvetanti atha kho etaṃ. Atha kho tantipi pāṭho. Aññathattāyāti pasādaññathābhāvāya vippaṭisārāya hoti. Ye maggena anāgatasaddhā, tesaṃ vippaṭisāraṃ karoti – ‘‘īdisepi nāma dhammavinaye mayaṃ pasannā, yatthevaṃ duppaṭipannā bhikkhū’’ti. Ye pana maggenāgatasaddhā, tesaṃ sineru viya vātehi acalo pasādo īdisehi vatthūhi ito vā dāruṇatarehi. Tena vuttaṃ – ‘‘ekaccānaṃ aññathattāyā’’ti.

39. Bhagavato etamatthaṃ ārocesunti bhagavato etaṃ atthaṃ ācikkhiṃsu paṭivedayiṃsu. Ārocayamānā ca neva piyakamyatāya na bhedapurekkhāratāya, na tassāyasmato avaṇṇapakāsanatthāya, na kalisāsanāropanatthāya, nāpi ‘‘idaṃ sutvā bhagavā imassa sāsane patiṭṭhaṃ na dassati, nikkaḍḍhāpessati na’’nti maññamānā ārocesuṃ. Atha kho ‘‘imaṃ sāsane uppannaṃ abbudaṃ ñatvā bhagavā sikkhāpadaṃ paññapessati, velaṃ mariyādaṃ āṇaṃ ṭhapessatī’’ti ārocesuṃ.

Etasmiṃ nidāne etasmiṃ pakaraṇeti ettha sudinnassa ajjhācāravītikkamo sikkhāpadapaññattiyā kāraṇattā nidānañceva pakaraṇañcāti vuttoti veditabbo. Kāraṇañhi yasmā nideti attano phalaṃ ‘‘gaṇhātha na’’nti dassentaṃ viya appeti, pakaroti ca naṃ kattuṃ ārabhati, karotiyeva vā; tasmā nidānañceva pakaraṇañcāti vuccati. Vigarahi buddho bhagavāti buddho bhagavā vigarahi nindi; yathā taṃ vaṇṇāvaṇṇārahānaṃ vaṇṇañca avaṇṇañca bhaṇantesu aggapuggalo. Na hi bhagavato sīlavītikkamakaraṃ puggalaṃ disvā ‘‘ayaṃ jātiyā vā gottena vā kolaputtiyena vā ganthena vā dhutaṅgena vā ñāto yasassī īdisaṃ puggalaṃ rakkhituṃ vaṭṭatī’’ti cittaṃ uppajjati, nāpi pesalaṃ guṇavantaṃ disvā tassa guṇaṃ paṭicchādetuṃ cittaṃ uppajjati. Atha kho garahitabbaṃ garahati eva, pasaṃsitabbañca pasaṃsati eva, ayañca garahitabbo; tasmā taṃ tādilakkhaṇe ṭhito avikampamānena cittena vigarahi buddho bhagavā ‘‘ananucchavika’’ntiādīhi vacanehi.

Tatthāyaṃ atthavaṇṇanā – yadidaṃ tayā, moghapurisa, tucchamanussa kammaṃ kataṃ, taṃ samaṇakaraṇānaṃ dhammānaṃ maggaphalanibbānasāsanānaṃ vā na anucchavikaṃ, tesaṃ chaviṃ chāyaṃ sundarabhāvaṃ na anveti nānugacchati, atha kho ārakāva tehi dhammehi. Ananucchavikattā eva ca ananulomikaṃ, tesaṃ na anulometi; atha kho vilomaṃ paccanīkabhāve ṭhitaṃ. Ananulomikattā eva ca appatirūpaṃ, patirūpaṃ sadisaṃ paṭibhāgaṃ na hoti, atha kho asadisaṃ appaṭibhāgameva. Appatirūpattā eva ca assāmaṇakaṃ, samaṇānaṃ kammaṃ na hoti. Assāmaṇakattā akappiyaṃ. Yañhi samaṇakammaṃ na hoti, taṃ tesaṃ na kappati. Akappiyattā akaraṇīyaṃ. Na hi samaṇā yaṃ na kappati, taṃ karonti. Tañcetaṃ tayā kataṃ, tasmā ananucchavikaṃ te, moghapurisa, kataṃ…pe… akaraṇīyanti. Kathañhi nāmāti kena nāma kāraṇena, kiṃ nāma kāraṇaṃ passantoti vuttaṃ hoti. Tato kāraṇābhāvaṃ dassento parato ‘‘nanu mayā moghapurisā’’tiādimāha. Taṃ sabbaṃ vuttatthameva.

Idāni yasmā yaṃ tena pāpakammaṃ kataṃ, taṃ vipaccamānaṃ ativiya dukkhavipākaṃ hoti, tasmāssa taṃ vipākaṃ dassetuṃ katāparādhaṃ viya puttaṃ anukampakā mātāpitaro dayālukena cittena sudinnaṃ paribhāsanto ‘‘varaṃ te moghapurisā’’tiādimāha. Tattha āsu sīghaṃ etassa visaṃ āgacchatīti āsīviso. Ghoraṃ caṇḍamassa visanti ghoraviso, tassa āsīvisassa ghoravisassa. ‘‘Pakkhitta’’nti etassa ‘‘vara’’nti iminā sambandho. Īdisassa āsīvisassa ghoravisassa mukhe aṅgajātaṃ varaṃ pakkhittaṃ; sace pakkhittaṃ bhaveyya, varaṃ siyā; sundaraṃ sādhu suṭṭhu siyāti attho. Na tvevāti na tu eva varaṃ na sundarameva na sādhumeva na suṭṭhumeva. Esa nayo sabbattha. Kaṇhasappassāti kāḷasappassa. Aṅgārakāsuyāti aṅgārapuṇṇakūpe, aṅgārarāsimhi vā. Ādittāyāti padittāya gahitaaggivaṇṇāya. Sampajjalitāyāti samantato pajjalitāya acciyo muccantiyā. Sajotibhūtāyāti sappabhāya. Samantato uṭṭhitāhi jālāhi ekappabhāsamudayabhūtāyāti vuttaṃ hoti.

Taṃ kissa hetūti yaṃ mayā vuttaṃ ‘‘vara’’nti taṃ kissa hetu, katarena kāraṇenāti ce? Maraṇaṃ vā nigaccheyyāti yo tattha aṅgajātaṃ pakkhipeyya, so maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Itonidānañca kho…pe… upapajjeyyāti yaṃ idaṃ mātugāmassa aṅgajāte aṅgajātapakkhipanaṃ, itonidānaṃ tassa kārako puggalo nirayaṃ upapajjeyya; evaṃ kammassa mahāsāvajjataṃ passanto taṃ garahi, na tassa dukkhāgamaṃ icchamāno. Tattha nāma tvanti tasmiṃ nāma evarūpe kamme evaṃ mahāsāvajje samānepi tvaṃ. Yaṃ tvanti ettha yanti hīḷanatthe nipāto. Tvanti taṃ-saddassa vevacanaṃ; dvīhipi yaṃ vā taṃ vā hīḷitamavaññātanti vuttaṃ hoti. Asaddhammanti asataṃ nīcajanānaṃ dhammaṃ; tehi sevitabbanti attho. Gāmadhammanti gāmānaṃ dhammaṃ; gāmavāsikamanussānaṃ dhammanti vuttaṃ hoti. Vasaladhammanti pāpadhamme vasanti paggharantīti vasalā, tesaṃ vasalānaṃ hīnapurisānaṃ dhammaṃ, vasalaṃ vā kilesapaggharaṇakaṃ dhammaṃ. Duṭṭhullanti duṭṭhu ca kilesadūsitaṃ thūlañca asukhumaṃ, anipuṇanti vuttaṃ hoti. Odakantikanti udakakiccaṃ antikaṃ avasānaṃ assāti odakantiko, taṃ odakantikaṃ. Rahassanti rahobhavaṃ, paṭicchanne okāse uppajjanakaṃ. Ayañhi dhammo jigucchanīyattā na sakkā āvi aññesaṃ dassanavisaye kātuṃ, tena vuttaṃ – ‘‘rahassa’’nti. Dvayaṃdvayasamāpattinti dvīhi dvīhi samāpajjitabbaṃ, dvayaṃ dvayaṃ samāpattintipi pāṭho. Dayaṃ dayaṃ samāpattintipi paṭhanti, taṃ na sundaraṃ. Samāpajjissasīti etaṃ ‘‘tattha nāma tva’’nti ettha vuttanāmasaddena yojetabbaṃ ‘‘samāpajjissasi nāmā’’ti.

Bahūnaṃ kho…pe… ādikattā pubbaṅgamoti sāsanaṃ sandhāya vadati. Imasmiṃ sāsane tvaṃ bahūnaṃ puggalānaṃ akusalānaṃ dhammānaṃ ādikattā, sabbapaṭhamaṃ karaṇato; pubbaṅgamo sabbapaṭhamaṃ etaṃ maggaṃ paṭipannattā; dvāraṃdado, upāyadassakoti vuttaṃ hoti. Imañhi lesaṃ laddhā tava anusikkhamānā bahū puggalā nānappakārake makkaṭiyā methunapaṭisevanādike akusaladhamme karissantīti ayamettha adhippāyo.

Anekapariyāyenāti imehi ‘‘ananucchavika’’ntiādinā nayena vuttehi, bahūhi kāraṇehi. Dubbharatāya…pe… kosajjassa avaṇṇaṃ bhāsitvāti dubbharatādīnaṃ vatthubhūtassa asaṃvarassa avaṇṇaṃ nindaṃ garahaṃ bhāsitvāti attho. Yasmā hi asaṃvare ṭhitassa puggalassa attā dubbharatañceva dupposatañca āpajjati, tasmā asaṃvaro ‘‘dubbharatā, dupposatā’’ti ca vuccati. Yasmā pana asaṃvare ṭhitassa attā catūsu paccayesu mahicchataṃ sineruppamāṇepi ca paccaye laddhā asantuṭṭhitaṃ āpajjati, tasmā asaṃvaro ‘‘mahicchatā, asantuṭṭhitā’’ti ca vuccati. Yasmā ca asaṃvare ṭhitassa attā gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca saṃvattati, kosajjānugato ca hoti aṭṭhakusītavatthupāripūriyā saṃvattati, tasmā asaṃvaro ‘‘saṅgaṇikā, ceva kosajjañcā’’ti vuccati.

Subharatāya…pe… vīriyārambhassa vaṇṇaṃ bhāsitvāti subharatādīnaṃ vatthubhūtassa saṃvarassa vaṇṇaṃ bhāsitvāti attho. Yasmā hi asaṃvaraṃ pahāya saṃvare ṭhitassa attā subharo hoti suposo, catūsu ca paccayesu appicchataṃ nittaṇhabhāvaṃ āpajjati, ekamekasmiñca paccaye yathālābha-yathābala-yathāsāruppavasena tippabhedāya santuṭṭhiyā saṃvattati, tasmā saṃvaro ‘‘subharatā ceva suposatā ca appiccho ca santuṭṭho cā’’ti vuccati.

Yasmā pana asaṃvaraṃ pahāya saṃvare ṭhitassa attā kilesasallekhanatāya ceva niddhunanatāya ca saṃvattati, tasmā saṃvaro ‘‘sallekho ca dhuto cā’’ti vuccati.

Yasmā ca asaṃvaraṃ pahāya saṃvare ṭhitassa attā kāyavācānaṃ appāsādikaṃ appasādanīyaṃ asantaṃ asāruppaṃ kāyavacīduccaritaṃ cittassa appāsādikaṃ appasādanīyaṃ asantaṃ asāruppaṃ akusalavitakkattayañca anupagamma tabbiparītassa kāyavacīsucaritassa ceva kusalavitakkattayassa ca pāsādikassa pasādanīyassa santassa sāruppassa pāripūriyā saṃvattati, tasmā saṃvaro ‘‘pāsādiko’’ti vuccati.

Yasmā pana asaṃvaraṃ pahāya saṃvare ṭhitassa attā sabbakilesāpacayabhūtāya, vivaṭṭāya, aṭṭhavīriyārambhavatthupāripūriyā ca saṃvattati, tasmā saṃvaro ‘‘apacayo ceva vīriyārambho cā’’ti vuccatīti.

Bhikkhūnaṃ tadanucchavikaṃ tadanulomikanti tattha sannipatitānaṃ bhikkhūnaṃ yaṃ idāni sikkhāpadaṃ paññapessati, tassa anucchavikañceva anulomikañca. Yo vā ayaṃ subharatādīhi saṃvaro vutto, tassa anucchavikañceva anulomikañca saṃvarappahānapaṭisaṃyuttaṃ asuttantavinibaddhaṃ pāḷivinimuttaṃ okkantikadhammadesanaṃ katvāti attho. Bhagavā kira īdisesu ṭhānesu pañcavaṇṇakusumamālaṃ karonto viya, ratanadāmaṃ sajjento viya, ca ye paṭikkhipanādhippāyā asaṃvarābhiratā te samparāyikena vaṭṭabhayena tajjento anekappakāraṃ ādīnavaṃ dassento, ye sikkhākāmā saṃvare ṭhitā te appekacce arahatte patiṭṭhapento appekacce anāgāmi-sakadāgāmi-sotāpattiphalesu upanissayavirahitepi saggamagge patiṭṭhapento dīghanikāyappamāṇampi majjhimanikāyappamāṇampi dhammadesanaṃ karoti. Taṃ sandhāyetaṃ vuttaṃ – ‘‘bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā’’ti.

Tena hīti tena sudinnassa ajjhācārena kāraṇabhūtena. Sikkhāpadanti ettha sikkhitabbāti sikkhā, pajjate imināti padaṃ, sikkhāya padaṃ sikkhāpadaṃ; sikkhāya adhigamupāyoti attho. Atha vā mūlaṃ nissayo patiṭṭhāti vuttaṃ hoti. Methunaviratiyā methunasaṃvarassetaṃ adhivacanaṃ. Methunasaṃvaro hi tadaññesaṃ sikkhāsaṅkhātānaṃ sīlavipassanājhānamaggadhammānaṃ vuttatthavasena padattā idha ‘‘sikkhāpada’’nti adhippeto. Ayañca attho sikkhāpadavibhaṅge vuttanayeneva veditabbo. Apica tassatthassa dīpakaṃ vacanampi ‘‘sikkhāpada’’nti veditabbaṃ. Vuttampi cetaṃ – ‘‘sikkhāpadanti yo tattha nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti. Atha vā yathā ‘‘anabhijjhā dhammapada’’nti vutte anabhijjhā eko dhammakoṭṭhāsoti attho hoti, evamidhāpi ‘‘sikkhāpada’’nti sikkhākoṭṭhāso sikkhāya eko padesotipi attho veditabbo.

Dasa atthavase paṭiccāti dasa kāraṇavase sikkhāpadapaññattihetu adhigamanīye hitavisese paṭicca āgamma ārabbha, dasannaṃ hitavisesānaṃ nipphattiṃ sampassamānoti vuttaṃ hoti. Idāni te dasa atthavase dassento ‘‘saṅghasuṭṭhutāyā’’tiādimāha. Tattha saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo, ‘‘suṭṭhu devā’’ti āgataṭṭhāne viya ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanabhāvo. Yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya hoti, tasmā saṅghassa ‘‘suṭṭhu, bhante’’ti mama vacanasampaṭicchanatthaṃ paññapessāmi, asampaṭicchane ādīnavaṃ sampaṭicchane ca ānisaṃsaṃ dassetvā, na balakkārena abhibhavitvāti etamatthaṃ āvikaronto āha – ‘‘saṅghasuṭṭhutāyā’’ti. Saṅghaphāsutāyāti saṅghassa phāsubhāvāya; sahajīvitāya sukhavihāratthāyāti attho.

Dummaṅkūnaṃ puggalānaṃ niggahāyāti dummaṅkū nāma dussīlapuggalā; ye maṅkutaṃ āpādiyamānāpi dukkhena āpajjanti, vītikkamaṃ karontā vā katvā vā na lajjanti, tesaṃ niggahatthāya; te hi sikkhāpade asati ‘‘kiṃ tumhehi diṭṭhaṃ, kiṃ sutaṃ – kiṃ amhehi kataṃ; katarasmiṃ vatthusmiṃ katamaṃ āpattiṃ āropetvā amhe niggaṇhathā’’ti saṅghaṃ viheṭhessanti, sikkhāpade pana sati te saṅgho sikkhāpadaṃ dassetvā dhammena vinayena satthusāsanena niggahessati. Tena vuttaṃ – ‘‘dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti.

Pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti pesalānaṃ piyasīlānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū kattabbākattabbaṃ sāvajjānavajjaṃ velaṃ mariyādaṃ ajānantā sikkhattayapāripūriyā ghaṭamānā kilamanti, sandiṭṭhamānā ubbāḷhā honti. Kattabbākattabbaṃ pana sāvajjānavajjaṃ velaṃ mariyādaṃ ñatvā sikkhattayapāripūriyā ghaṭamānā na kilamanti, sandiṭṭhamānā na ubbāḷhā honti. Tena nesaṃ sikkhāpadapaññāpanā phāsuvihārāya saṃvattati. Yo vā dummaṅkūnaṃ puggalānaṃ niggaho, sveva etesaṃ phāsuvihāro. Dussīlapuggale nissāya hi uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni nappavattanti, sāmaggī na hoti, bhikkhū anekaggā uddesaparipucchākammaṭṭhānādīni anuyuñjituṃ na sakkonti. Dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti. Tato pesalā bhikkhū phāsu viharanti. Evaṃ ‘‘pesalānaṃ bhikkhūnaṃ phāsu vihārāyā’’ti ettha dvidhā attho veditabbo.

Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti diṭṭhadhammikā āsavā nāma asaṃvare ṭhitena tasmiññeva attabhāve pattabbā pāṇippahāra-daṇḍappahāra-hatthaccheda-pādaccheda-akitti-ayasavippaṭisārādayo dukkhavisesā. Iti imesaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya pidhānāya āgamanamaggathakanāyāti attho.

Samparāyikānaṃ āsavānaṃ paṭighātāyāti samparāyikā āsavā nāma asaṃvare ṭhitena katapāpakammamūlakā samparāye narakādīsu pattabbā dukkhavisesā, tesaṃ paṭighātatthāya paṭippassambhanatthāya vūpasamatthāyāti vuttaṃ hoti.

Appasannānaṃ pasādāyāti sikkhāpadapaññattiyā hi sati sikkhāpadapaññattiṃ ñatvā vā yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā yepi appasannā paṇḍitamanussā, te ‘‘yāni vata loke mahājanassa rajjana-dussana-muyhanaṭṭhānāni, tehi ime samaṇā sakyaputtiyā ārakā viratā viharanti, dukkaraṃ vata karonti, bhāriyaṃ vata karontī’’ti pasādaṃ āpajjanti, vinayapiṭake potthakaṃ disvā micchādiṭṭhika-tivedī brāhmaṇo viya. Tena vuttaṃ – ‘‘appasannānaṃ pasādāyā’’ti.

Pasannānaṃ bhiyyobhāvāyāti yepi sāsane pasannā kulaputtā tepi sikkhāpadapaññattiṃ ñatvā yathāpaññattaṃ paṭipajjamāne bhikkhū vā disvā ‘‘aho ayyā dukkarakārino, ye yāvajīvaṃ ekabhattaṃ brahmacariyaṃ vinayasaṃvaraṃ anupālentī’’ti bhiyyo bhiyyo pasīdanti. Tena vuttaṃ – ‘‘pasannānaṃ bhiyyobhāvāyā’’ti.

Saddhammaṭṭhitiyāti tividho saddhammo – pariyattisaddhammo, paṭipattisaddhammo, adhigamasaddhammoti. Tattha piṭakattayasaṅgahitaṃ sabbampi buddhavacanaṃ ‘‘pariyattisaddhammo’’ nāma. Terasa dhutaguṇā, cuddasa khandhakavattāni, dveasīti mahāvattāni, sīlasamādhivipassanāti ayaṃ ‘‘paṭipattisaddhammo’’ nāma. Cattāro ariyamaggā cattāri ca sāmaññaphalāni nibbānañcāti ayaṃ ‘‘adhigamasaddhammo’’ nāma. So sabbopi yasmā sikkhāpadapaññattiyā sati bhikkhū sikkhāpadañca tassa vibhaṅgañca tadatthajotanatthaṃ aññañca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ adhigacchanti, tasmā sikkhāpadapaññattiyā ciraṭṭhitiko hoti. Tena vuttaṃ – ‘‘saddhammaṭṭhitiyā’’ti.

Vinayānuggahāyāti sikkhāpadapaññattiyā hi sati saṃvaravinayo ca pahānavinayo ca samathavinayo ca paññattivinayo cāti catubbidhopi vinayo anuggahito hoti upatthambhito sūpatthambhito. Tena vuttaṃ – ‘‘vinayānuggahāyā’’ti.

Sabbāneva cetāni padāni ‘‘sikkhāpadaṃ paññapessāmī’’ti iminā vacanena saddhiṃ yojetabbāni. Tatrāyaṃ paṭhamapacchimapadayojanā – ‘‘saṅghasuṭṭhutāya sikkhāpadaṃ paññapessāmi, vinayānuggahāya sikkhāpadaṃ paññapessāmī’’ti.

Api cettha yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu, yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāyāti evaṃ saṅkhalikanayaṃ; yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu taṃ dummaṅkūnaṃ puggalānaṃ niggahāyāti evañca ekekapadamūlikaṃ dasakkhattuṃ yojanaṃ katvā yaṃ vuttaṃ parivāre (pari. 334) –

‘‘Atthasataṃ dhammasataṃ, dve ca niruttisatāni;

Cattāri ñāṇasatāni, atthavase pakaraṇe’’ti.

Taṃ sabbaṃ veditabbaṃ. Taṃ panetaṃ yasmā parivāreyeva āvi bhavissati, tasmā idha na vaṇṇitanti.

Evaṃ sikkhāpadapaññattiyā ānisaṃsaṃ dassetvā tasmiṃ sikkhāpade bhikkhūhi kattabbakiccaṃ dīpento ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti āha. Kiṃ vuttaṃ hoti? Bhikkhave, imaṃ pana mayā iti sandassitānisaṃsaṃ sikkhāpadaṃ evaṃ pātimokkhuddese uddiseyyātha ca pariyāpuṇeyyātha ca dhāreyyātha ca aññesañca vāceyyāthāti. Atirekānayanattho hi ettha ca saddo, tenāyamattho ānīto hotīti.

Idāni yaṃ vuttaṃ ‘‘imaṃ sikkhāpada’’nti taṃ dassento ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti asaṃvāso’’ti āha. Evaṃ mūlacchejjavasena daḷhaṃ katvā paṭhamapārājike paññatte aparampi anupaññattatthāya makkaṭīvatthu udapādi. Tassuppattidīpanatthametaṃ vuttaṃ – evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotīti. Tassattho – bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca, idañca aññaṃ vatthu udapādīti.

Paṭhamapaññattikathā niṭṭhitā.

Sudinnabhāṇavāraṃ niṭṭhitaṃ.

Makkaṭīvatthukathā

40. Idāni yaṃ taṃ aññaṃ vatthu uppannaṃ, taṃ dassetuṃ ‘‘tena kho pana samayenā’’tiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā – makkaṭiṃ āmisenāti mahāvane bhikkhūnaṃ khantimettādiguṇānubhāvena nirāsaṅkacittā bahū migamorakukkuṭamakkaṭādayo tiracchānā padhānāgāraṭṭhānesu vicaranti. Tatra ekaṃ makkaṭiṃ āmisena yāgubhattakhajjakādinā upalāpetvā, saṅgaṇhitvāti vuttaṃ hoti. Tassāti bhummavacanaṃ. Paṭisevatīti pacurapaṭisevano hoti; pacuratthe hi vattamānavacanaṃ. So bhikkhūti so methunadhammapaṭisevanako bhikkhu. Senāsanacārikaṃ āhiṇḍantāti te bhikkhū āgantukā buddhadassanāya āgatā pātova āgantukabhattāni labhitvā katabhattakiccā bhikkhūnaṃ nivāsanaṭṭhānāni passissāmāti vicariṃsu. Tena vuttaṃ – ‘‘senāsanacārikaṃ āhiṇḍantā’’ti. Yena te bhikkhū tenupasaṅkamīti tiracchānagatā nāma ekabhikkhunā saddhiṃ vissāsaṃ katvā aññesupi tādisaññeva cittaṃ uppādenti. Tasmā sā makkaṭī yena te bhikkhū tenupasaṅkami; upasaṅkamitvā ca attano vissāsikabhikkhusseva tesampi taṃ vikāraṃ dassesi.

Cheppanti naṅguṭṭhaṃ. Oḍḍīti abhimukhaṃ ṭhapesi. Nimittampi akāsīti yena niyāmena yāya kiriyāya methunādhippāyaṃ te jānanti taṃ akāsīti attho. So bhikkhūti yassāyaṃ vihāro. Ekamantaṃ nilīyiṃsūti ekasmiṃ okāse paṭicchannā acchiṃsu.

41. Saccaṃ, āvusoti sahoḍḍhaggahito coro viya paccakkhaṃ disvā coditattā ‘‘kiṃ vā mayā kata’’ntiādīni vattuṃ asakkonto ‘‘saccaṃ, āvuso’’ti āha. Nanu, āvuso, tatheva taṃ hotīti āvuso yathā manussitthiyā, nanu tiracchānagatitthiyāpi taṃ sikkhāpadaṃ tatheva hoti. Manussitthiyāpi hi dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullameva. Tiracchānagatitthiyāpi taṃ sabbaṃ duṭṭhullameva. Ko ettha viseso? Alesaṭṭhāne tvaṃ lesaṃ oḍḍesīti.

42. Antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti tiracchānagatāyapi methunaṃ dhammaṃ paṭisevitvā pārājiko yeva hotīti daḷhataraṃ sikkhāpadamakāsi. Duvidhañhi sikkhāpadaṃ – lokavajjaṃ, paṇṇattivajjañca. Tattha yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajjaṃ nāma. Sesaṃ paṇṇattivajjaṃ. Tattha lokavajje anupaññatti uppajjamānā rundhantī dvāraṃ pidahantī sotaṃ pacchindamānā gāḷhataraṃ karontī uppajjati, aññatra adhimānā, aññatra supinantāti ayaṃ pana vītikkamābhāvā abbohārikattā ca vuttā. Paṇṇattivajje akate vītikkame uppajjamānā sithilaṃ karontī mocentī dvāraṃ dadamānā aparāparampi anāpattiṃ kurumānā uppajjati, gaṇabhojanaparamparabhojanādīsu anupaññattiyo viya. ‘‘Antamaso taṅkhaṇikāyapī’’ti evarūpā pana kate vītikkame uppannattā paññattigatikāva hoti. Idaṃ pana paṭhamasikkhāpadaṃ yasmā lokavajjaṃ, na paṇṇattivajjaṃ; tasmā ayamanupaññatti rundhantī dvāraṃ pidahantī sotaṃ pacchindamānā gāḷhataraṃ karontī uppajji.

Evaṃ dvepi vatthūni sampiṇḍetvā mūlacchejjavasena daḷhataraṃ katvā paṭhamapārājike paññatte aparampi anupaññattatthāya vajjiputtakavatthu udapādi. Tassuppattidassanatthametaṃ vuttaṃ – ‘‘evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotī’’ti. Tassattho – bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca idañca aññampi vatthu udapādīti.

Makkaṭīvatthukathā niṭṭhitā.

Santhatabhāṇavāro

Vajjiputtakavatthuvaṇṇanā

43-44. Idāni yaṃ taṃ aññampi vatthu uppannaṃ, taṃ dassetuṃ ‘‘tena kho pana samayenā’’tiādimāha. Tatrāpi ayamanuttānapadavaṇṇanā – vesālikāti vesālivāsino. Vajjiputtakāti vajjiraṭṭhe vesāliyaṃ kulānaṃ puttā. Sāsane kira yo yo upaddavo ādīnavo abbudamuppajji, sabbaṃ taṃ vajjiputtake nissāya. Tathā hi devadattopi vajjiputtake pakkhe labhitvā saṅghaṃ bhindi. Vajjiputtakā eva ca vassasataparinibbute bhagavati uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpesuṃ. Imepi tesaṃ yeva ekacce evaṃ paññattepi sikkhāpade yāvadatthaṃ bhuñjiṃsu…pe… methunaṃ dhammaṃ paṭiseviṃsūti.

Ñātibyasanenapīti ettha asanaṃ byasanaṃ vikkhepo viddhaṃsanaṃ vināsoti sabbametaṃ ekatthaṃ. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, tena ñātibyasanena, rājadaṇḍabyādhimaraṇavippavāsanimittena ñātivināsenāti attho. Esa nayo dutiyapadepi. Tatiyapade pana ārogyavināsako rogo eva rogabyasanaṃ. So hi ārogyaṃ byasati vikkhipati vināsetīti byasanaṃ. Rogova byasanaṃ rogabyasanaṃ, tena rogabyasanena. Phuṭṭhāti adhipannā abhibhūtā samannāgatāti attho.

Na mayaṃ, bhante ānanda, buddhagarahinoti bhante ānanda, mayaṃ na buddhaṃ garahāma, na buddhassa dosaṃ dema. Na dhammagarahino, na saṅghagarahino. Attagarahino mayanti attānameva mayaṃ garahāma, attano dosaṃ dema. Alakkhikāti nissirikā. Appapuññāti parittapuññā. Vipassakā kusalānaṃ dhammānanti ye aṭṭhatiṃsārammaṇesu vibhattā kusalā dhammā, tesaṃ vipassakā; tato tato ārammaṇato vuṭṭhāya teva dhamme vipassamānāti attho. Pubbarattāpararattanti rattiyā pubbaṃ pubbarattaṃ, rattiyā aparaṃ apararattaṃ, paṭhamayāmañca pacchimayāmañcāti vuttaṃ hoti. Bodhipakkhikānanti bodhissa pakkhe bhavānaṃ, arahattamaggañāṇassa upakārakānanti attho. Bhāvanānuyoganti vaḍḍhanānuyogaṃ. Anuyuttā vihareyyāmāti gihipalibodhaṃ āvāsapalibodhañca pahāya vivittesu senāsanesu yuttapayuttā anaññakiccā vihareyyāma.

Evamāvusoti thero etesaṃ āsayaṃ ajānanto idaṃ nesaṃ mahāgajjitaṃ sutvā ‘‘sace ime īdisā bhavissanti, sādhū’’ti maññamāno ‘‘evamāvuso’’ti sampaṭicchi. Aṭṭhānametaṃ anavakāsoti ubhayampetaṃ kāraṇapaṭikkhepavacanaṃ. Kāraṇañhi yasmā tattha tadāyattavuttibhāvena phalaṃ tiṭṭhati. Yasmā cassa taṃ okāso hoti tadāyattavuttibhāvena, tasmā ‘‘ṭhānañca avakāso cā’’ti vuccati, taṃ paṭikkhipanto āha – ‘‘aṭṭhānametaṃ, ānanda, anavakāso’’ti. Etaṃ ṭhānaṃ vā okāso vā natthi. Yaṃ tathāgatoti yena tathāgato vajjīnaṃ vā…pe… samūhaneyya, taṃ kāraṇaṃ natthīti attho. Yadi hi bhagavā etesaṃ ‘‘labheyyāma upasampada’’nti yācantānaṃ upasampadaṃ dadeyya, evaṃ sante ‘‘pārājiko hoti asaṃvāso’’ti paññattaṃ samūhaneyya. Yasmā panetaṃ na samūhanati, tasmā ‘‘aṭṭhānameta’’ntiādimāha.

So āgato na upasampādetabboti ‘‘yadi hi evaṃ āgato upasampadaṃ labheyya, sāsane agāravo bhaveyya. Sāmaṇerabhūmiyaṃ pana ṭhito sagāravo ca bhavissati, attatthañca karissatī’’ti ñatvā anukampamāno bhagavā āha – ‘‘so āgato na upasampādetabbo’’ti. So āgato upasampādetabboti evaṃ āgato bhikkhubhāve ṭhatvā avipannasīlatāya sāsane sagāravo bhavissati, so sati upanissaye nacirasseva uttamatthaṃ pāpuṇissatīti ñatvā upasampādetabboti āha.

Evaṃ methunaṃ dhammaṃ paṭisevitvā āgatesu anupasampādetabbañca upasampādetabbañca dassetvā tīṇipi vatthūni samodhānetvā paripuṇṇaṃ katvā sikkhāpadaṃ paññapetukāmo ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti vatvā ‘‘yo pana bhikkhu…pe… asaṃvāso’’ti paripuṇṇaṃ sikkhāpadaṃ paññapesi.

Vajjiputtakavatthuvaṇṇanā niṭṭhitā.

Catubbidhavinayakathā

45. Idānissa atthaṃ vibhajanto ‘‘yo panāti, yo yādiso’’tiādimāha. Tasmiṃ pana sikkhāpade ca sikkhāpadavibhaṅge ca sakale ca vinayavinicchaye kosallaṃ patthayantena catubbidho vinayo jānitabbo –

Catubbidhañhi vinayaṃ, mahātherā mahiddhikā;

Nīharitvā pakāsesuṃ, dhammasaṅgāhakā purā.

Katamaṃ catubbidhaṃ? Suttaṃ, suttānulomaṃ, ācariyavādaṃ, attanomatinti. Yaṃ sandhāya vuttaṃ – ‘‘āhaccapadena rasena ācariyavaṃsena adhippāyā’’ti, ettha hi āhaccapadanti suttaṃ adhippetaṃ, rasoti suttānulomaṃ, ācariyavaṃsoti ācariyavādo, adhippāyoti attanomati.

Tattha suttaṃnāma sakale vinayapiṭake pāḷi.

Suttānulomaṃ nāma cattāro mahāpadesā; ye bhagavatā evaṃ vuttā – ‘‘yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, taṃ ce akappiyaṃ anulometi; kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, taṃ ce kappiyaṃ anulometi; akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati; taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati; taṃ vo kappatī’’ti (mahāva. 305).

Ācariyavādo nāma dhammasaṅgāhakehi pañcahi arahantasatehi ṭhapitā pāḷivinimuttā okkantavinicchayappavattā aṭṭhakathātanti.

Attanomati nāma sutta-suttānuloma-ācariyavāde muñcitvā anumānena attano anubuddhiyā nayaggāhena upaṭṭhitākārakathanaṃ.

Apica suttantābhidhammavinayaṭṭhakathāsu āgato sabbopi theravādo ‘‘attanomati’’ nāma. Taṃ pana attanomatiṃ gahetvā kathentena na daḷhaggāhaṃ gahetvā voharitabbaṃ. Kāraṇaṃ sallakkhetvā atthena pāḷiṃ, pāḷiyā ca atthaṃ saṃsanditvā kathetabbaṃ. Attanomati ācariyavāde otāretabbā. Sace tattha otarati ceva sameti ca, gahetabbā. Sace neva otarati na sameti, na gahetabbā. Ayañhi attanomati nāma sabbadubbalā. Attanomatito ācariyavādo balavataro.

Ācariyavādopi suttānulome otāretabbo. Tattha otaranto samentoyeva gahetabbo, itaro na gahetabbo. Ācariyavādato hi suttānulomaṃ balavataraṃ.

Suttānulomampi sutte otāretabbaṃ. Tattha otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ. Suttānulomato hi suttameva balavataraṃ. Suttañhi appaṭivattiyaṃ kārakasaṅghasadisaṃ buddhānaṃ ṭhitakālasadisaṃ. Tasmā yadā dve bhikkhū sākacchanti, sakavādī suttaṃ gahetvā katheti, paravādī suttānulomaṃ. Tehi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā suttānulomaṃ sutte otāretabbaṃ. Sace otarati sameti, gahetabbaṃ. No ce, na gahetabbaṃ; suttasmiṃyeva ṭhātabbaṃ. Athāyaṃ suttaṃ gahetvā katheti, paro ācariyavādaṃ. Tehipi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā ācariyavādo sutte otāretabbo. Sace otarati sameti, gahetabbo. Anotaranto asamento ca gārayhācariyavādo na gahetabbo; suttasmiṃyeva ṭhātabbaṃ.

Athāyaṃ suttaṃ gahetvā katheti, paro attanomatiṃ. Tehipi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā attanomati sutte otāretabbā. Sace otarati sameti, gahetabbā. No ce, na gahetabbā. Suttasmiṃ yeva ṭhātabbaṃ.

Atha panāyaṃ suttānulomaṃ gahetvā katheti, paro suttaṃ. Suttaṃ suttānulome otāretabbaṃ. Sace otarati sameti, tisso saṅgītiyo ārūḷhaṃ pāḷiāgataṃ paññāyati, gahetabbaṃ. No ce tathā paññāyati na otarati na sameti, bāhirakasuttaṃ vā hoti siloko vā aññaṃ vā gārayhasuttaṃ guḷhavessantaraguḷhavinayavedallādīnaṃ aññatarato āgataṃ, na gahetabbaṃ. Suttānulomasmiṃyeva ṭhātabbaṃ.

Athāyaṃ suttānulomaṃ gahetvā katheti, paro ācariyavādaṃ. Ācariyavādo suttānulome otāretabbo. Sace otarati sameti, gahetabbo. No ce, na gahetabbo. Suttānulomeyeva ṭhātabbaṃ.

Athāyaṃ suttānulomaṃ gahetvā katheti, paro attanomatiṃ. Attanomati suttānulome otāretabbā. Sace otarati sameti, gahetabbā. No ce, na gahetabbā. Suttānulomeyeva ṭhātabbaṃ.

Atha panāyaṃ ācariyavādaṃ gahetvā katheti, paro suttaṃ. Suttaṃ ācariyavāde otāretabbaṃ. Sace otarati sameti, gahetabbaṃ. Itaraṃ gārayhasuttaṃ na gahetabbaṃ. Ācariyavādeyeva ṭhātabbaṃ.

Athāyaṃ ācariyavādaṃ gahetvā katheti, paro suttānulomaṃ. Suttānulomaṃ ācariyavāde otāretabbaṃ. Otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ. Ācariyavādeyeva ṭhātabbaṃ.

Athāyaṃ ācariyavādaṃ gahetvā katheti, paro attanomatiṃ. Attanomati ācariyavāde otāretabbā. Sace otarati sameti, gahetabbā. No ce, na gahetabbā. Ācariyavādeyeva ṭhātabbaṃ.

Atha panāyaṃ attanomatiṃ gahetvā katheti, paro suttaṃ. Suttaṃ attanomatiyaṃ otāretabbaṃ. Sace otarati sameti, gahetabbaṃ. Itaraṃ gārayhasuttaṃ na gahetabbaṃ. Attanomatiyameva ṭhātabbaṃ.

Athāyaṃ attanomatiṃ gahetvā katheti, paro suttānulomaṃ. Suttānulomaṃ attanomatiyaṃ otāretabbaṃ. Otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ. Attanomatiyameva ṭhātabbaṃ.

Athāyaṃ attanomatiṃ gahetvā katheti, paro ācariyavādaṃ. Ācariyavādo attanomatiyaṃ otāretabbo. Sace otarati sameti, gahetabbo; itaro gārayhācariyavādo na gahetabbo. Attanomatiyameva ṭhātabbaṃ. Attano gahaṇameva baliyaṃ kātabbaṃ. Sabbaṭṭhānesu ca khepo vā garahā vā na kātabbāti.

Atha panāyaṃ ‘‘kappiya’’nti gahetvā katheti, paro ‘‘akappiya’’nti. Sutte ca suttānulome ca otāretabbaṃ. Sace kappiyaṃ hoti, kappiye ṭhātabbaṃ. Sace akappiyaṃ, akappiye ṭhātabbaṃ.

Athāyaṃ tassa kappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti, paro kāraṇaṃ na vindati. Kappiyeva ṭhātabbaṃ. Atha paro tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti, anena attano gahaṇanti katvā daḷhaṃ ādāya na ṭhātabbaṃ. ‘‘Sādhū’’ti sampaṭicchitvā akappiyeva ṭhātabbaṃ. Atha dvinnampi kāraṇacchāyā dissati, paṭikkhittabhāvoyeva sādhu, akappiye ṭhātabbaṃ. Vinayañhi patvā kappiyākappiyavicāraṇamāgamma rundhitabbaṃ, gāḷhaṃ kattabbaṃ, sotaṃ pacchinditabbaṃ, garukabhāveyeva ṭhātabbaṃ.

Atha panāyaṃ ‘‘akappiya’’nti gahetvā katheti, paro ‘‘kappiya’’nti. Sutte ca suttānulome ca otāretabbaṃ. Sace kappiyaṃ hoti, kappiye ṭhātabbaṃ. Sace akappiyaṃ, akappiye ṭhātabbaṃ.

Athāyaṃ bahūhi suttavinicchayakāraṇehi akappiyabhāvaṃ dasseti, paro kāraṇaṃ na vindati, akappiye ṭhātabbaṃ. Atha paro bahūhi suttavinicchayakāraṇehi kappiyabhāvaṃ dasseti, ayaṃ kāraṇaṃ na vindati, kappiye ṭhātabbaṃ. Atha dvinnampi kāraṇacchāyā dissati, attano gahaṇaṃ na vissajjetabbaṃ. Yathā cāyaṃ kappiyākappiye akappiyakappiye ca vinicchayo vutto; evaṃ anāpattiāpattivāde āpattānāpattivāde ca, lahukagarukāpattivāde garukalahukāpattivāde cāpi vinicchayo veditabbo. Nāmamattaṃyeva hi ettha nānaṃ, yojanānaye nānaṃ natthi, tasmā na vitthāritaṃ.

Evaṃ kappiyākappiyādivinicchaye uppanne yo sutta-suttānulomaācariyavādaattanomatīsu atirekakāraṇaṃ labhati, tassa vāde ṭhātabbaṃ. Sabbaso pana kāraṇaṃ vinicchayaṃ alabhantena suttaṃ na jahitabbaṃ, suttasmiṃyeva ṭhātabbanti. Evaṃ tasmiṃ sikkhāpade ca sikkhāpadavibhaṅge ca sakale ca vinayavinicchaye kosallaṃ patthayantena ayaṃ catubbidho vinayo jānitabbo.

Imañca pana catubbidhaṃ vinayaṃ ñatvāpi vinayadharena puggalena tilakkhaṇasamannāgatena bhavitabbaṃ. Tīṇi hi vinayadharassa lakkhaṇāni icchitabbāni. Katamāni tīṇi? ‘‘Suttañcassa svāgataṃ hoti suppavatti suvinicchitaṃ suttato anubyañjanato’’ti idamekaṃ lakkhaṇaṃ. ‘‘Vinaye kho pana ṭhito hoti asaṃhīro’’ti idaṃ dutiyaṃ. ‘‘Ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā’’ti idaṃ tatiyaṃ.

Tattha suttaṃ nāma sakalaṃ vinayapiṭakaṃ. Tañcassa svāgataṃ hotīti suṭṭhu āgataṃ. Suppavattīti suṭṭhu pavattaṃ paguṇaṃ vācuggataṃ suvinicchitaṃ. Suttato anubyañjanatoti pāḷito ca paripucchato ca aṭṭhakathāto ca suvinicchitaṃ hoti, kaṅkhacchedaṃ katvā uggahitaṃ.

Vinaye kho pana ṭhito hotīti vinaye lajjībhāvena patiṭṭhito hoti. Alajjī hi bahussutopi samāno lābhagarutāya tantiṃ visaṃvādetvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpetvā sāsane mahantaṃ upaddavaṃ karoti. Saṅghabhedampi saṅgharājimpi uppādeti. Lajjī pana kukkuccako sikkhākāmo jīvitahetupi tantiṃ avisaṃvādetvā dhammameva vinayameva ca dīpeti, satthusāsanaṃ garuṃ katvā ṭhapeti. Tathā hi pubbe mahātherā tikkhattuṃ vācaṃ nicchāresuṃ – ‘‘anāgate lajjī rakkhissati, lajjī rakkhissati, lajjī rakkhissatī’’ti. Evaṃ yo lajjī, so vinayaṃ avijahanto avokkamanto lajjībhāvena vinaye ṭhito hoti suppatiṭṭhitoti. Asaṃhīroti saṃhīro nāma yo pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhato vā uparito vā padapaṭipāṭiyā vā pucchiyamāno vitthunati vipphandati santiṭṭhituṃ na sakkoti; yaṃ yaṃ parena vuccati taṃ taṃ anujānāti; sakavādaṃ chaḍḍetvā paravādaṃ gaṇhāti. Yo pana pāḷiyaṃ vā aṭṭhakathāya vā heṭṭhupariyena vā padapaṭipāṭiyā vā pucchiyamāno na vitthunati na vipphandati, ekekalomaṃ saṇḍāsena gaṇhanto viya ‘‘evaṃ mayaṃ vadāma; evaṃ no ācariyā vadantī’’ti vissajjeti; yamhi pāḷi ca pāḷivinicchayo ca suvaṇṇabhājane pakkhittasīhavasā viya parikkhayaṃ pariyādānaṃ agacchanto tiṭṭhati, ayaṃ vuccati ‘‘asaṃhīro’’ti.

Ācariyaparamparā kho panassa suggahitā hotīti theraparamparā vaṃsaparamparā cassa suu gahitā hoti. Sumanasikatāti suṭṭhu manasikatā; āvajjitamatte ujjalitapadīpo viya hoti. Sūpadhāritāti suṭṭhu upadhāritā pubbāparānusandhito atthato kāraṇato ca upadhāritā; attano matiṃ pahāya ācariyasuddhiyā vattā hoti ‘‘mayhaṃ ācariyo asukācariyassa santike uggaṇhi, so asukassā’’ti evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ āharitvā yāva upālitthero sammāsambuddhassa santike uggaṇhīti pāpetvā ṭhapeti. Tatopi āharitvā upālitthero sammāsambuddhassa santike uggaṇhi, dāsakatthero attano upajjhāyassa upālittherassa, soṇakatthero attano upajjhāyassa dāsakattherassa, siggavatthero attano upajjhāyassa soṇakattherassa, moggaliputtatissatthero attano upajjhāyassa siggavattherassa caṇḍavajjittherassa cāti. Evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ āharitvā attano ācariyaṃ pāpetvā ṭhapeti. Evaṃ uggahitā hi ācariyaparamparā suggahitā hoti. Evaṃ asakkontena pana avassaṃ dve tayo parivaṭṭā uggahetabbā. Sabbapacchimena hi nayena yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭati.

Imehi ca pana tīhi lakkhaṇehi samannāgatena vinayadharena vatthuvinicchayatthaṃ sannipatite saṅghe otiṇṇe vatthusmiṃ codakena ca cuditakena ca vutte vattabbe sahasā avinicchinitvāva cha ṭhānāni oloketabbāni. Katamāni cha? Vatthu oloketabbaṃ, mātikā oloketabbā, padabhājanīyaṃ oloketabbaṃ, tikaparicchedo oloketabbo, antarāpatti oloketabbā, anāpatti oloketabbāti.

Vatthuṃ olokentopi hi ‘‘tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tveva naggena āgantabbaṃ; yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517) evaṃ ekaccaṃ āpattiṃ passati. So taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Mātikaṃ olokentopi ‘‘sampajānamusāvāde pācittiya’’ntiādinā (pāci. 2) nayena pañcannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Padabhājanīyaṃ olokentopi ‘‘akkhayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa. Yebhuyyena khayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassā’’tiādinā (pārā. 59 ādayo, atthato samānaṃ) nayena sattannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati, so padabhājanīyato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Tikaparicchedaṃ olokentopi tikasaṅghādisesaṃ vā tikapācittiyaṃ vā tikadukkaṭaṃ vā aññataraṃ vā āpattiṃ tikaparicchede passati, so tato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Antarāpattiṃ olokentopi ‘‘paṭilātaṃ ukkhipati, āpatti dukkaṭassā’’ti (pāci. 355) evaṃ yā sikkhāpadantaresu antarāpatti hoti taṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Anāpattiṃ olokentopi ‘‘anāpatti bhikkhu asādiyantassa, atheyyacittassa, na maraṇādhippāyassa, anullapanādhippāyassa, na mocanādhippāyassa, asañcicca, assatiyā, ajānantassā’’ti (pārā. 72 ādayo) evaṃ tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ anāpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Yo hi bhikkhu catubbidhavinayakovido tilakkhaṇasampanno imāni cha ṭhānāni oloketvā adhikaraṇaṃ vūpasamessati, tassa vinicchayo appaṭivattiyo, buddhena sayaṃ nisīditvā vinicchitasadiso hoti. Taṃ cevaṃ vinicchayakusalaṃ bhikkhuṃ koci katasikkhāpadavītikkamo bhikkhu upasaṅkamitvā attano kukkuccaṃ puccheyya; tena sādhukaṃ sallakkhetvā sace anāpatti hoti, ‘‘anāpattī’’ti vattabbaṃ. Sace pana āpatti hoti, ‘‘āpattī’’ti vattabbaṃ. Sā desanāgāminī ce, ‘‘desanāgāminī’’ti vattabbaṃ. Vuṭṭhānagāminī ce, ‘‘vuṭṭhānagāminī’’ti vattabbaṃ. Athassa pārājikacchāyā dissati, ‘‘pārājikāpattī’’ti na tāva vattabbaṃ. Kasmā? Methunadhammavītikkamo hi uttarimanussadhammavītikkamo ca oḷāriko. Adinnādānamanussaviggahavītikkamā pana sukhumā cittalahukā. Te sukhumeneva āpajjati, sukhumena rakkhati, tasmā visesena taṃvatthukaṃ kukkuccaṃ pucchiyamāno ‘‘āpattī’’ti avatvā sacassa ācariyo dharati, tato tena so bhikkhu ‘‘amhākaṃ ācariyaṃ pucchā’’ti pesetabbo. Sace so puna āgantvā ‘‘tumhākaṃ ācariyo suttato nayato oloketvā ‘satekiccho’ti maṃ āhā’’ti vadati, tato anena so ‘‘sādhu suṭṭhu yaṃ ācariyo bhaṇati taṃ karohī’’ti vattabbo. Atha panassa ācariyo natthi, saddhiṃ uggahitatthero pana atthi, tassa santikaṃ pesetabbo – ‘‘amhehi saha uggahitatthero gaṇapāmokkho, taṃ gantvā pucchā’’ti. Tenāpi ‘‘satekiccho’’ti vinicchite ‘‘sādhu suṭṭhu tassa vacanaṃ karohī’’ti vattabbo. Atha saddhiṃ uggahitattheropi natthi, antevāsiko paṇḍito atthi, tassa santikaṃ pesetabbo – ‘‘asukadaharaṃ gantvā pucchā’’ti. Tenāpi ‘‘satekiccho’’ti vinicchite ‘‘sādhu suṭṭhu tassa vacanaṃ karohī’’ti vattabbo. Atha daharassāpi pārājikacchāyāva upaṭṭhāti, tenāpi ‘‘pārājikosī’’ti na vattabbo. Dullabho hi buddhuppādo, tato dullabhatarā pabbajjā ca upasampadā ca. Evaṃ pana vattabbo – ‘‘vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā sīlāni sodhetvā dvattiṃsākāraṃ tāva manasi karohī’’ti. Sace tassa arogaṃ sīlaṃ kammaṭṭhānaṃ ghaṭayati, saṅkhārā pākaṭā hutvā upaṭṭhahanti, upacārappanāppattaṃ viya cittampi ekaggaṃ hoti, divasaṃ atikkantampi na jānāti. So divasātikkame upaṭṭhānaṃ āgato evaṃ vattabbo – ‘‘kīdisā te cittappavattī’’ti. Ārocitāya cittappavattiyā vattabbo – ‘‘pabbajjā nāma cittavisuddhatthāya, appamatto samaṇadhammaṃ karohī’’ti.

Yassa pana sīlaṃ bhinnaṃ hoti, tassa kammaṭṭhānaṃ na ghaṭayati, patodābhitunnaṃ viya cittaṃ vikampati, vippaṭisāragginā ḍayhati, tattapāsāṇe nisinno viya taṅkhaṇaññeva vuṭṭhāti. So āgato ‘‘kā te cittappavattī’’ti pucchitabbo. Ārocitāya cittappavattiyā ‘‘natthi loke raho nāma pāpakammaṃ pakubbato. Sabbapaṭhamañhi pāpaṃ karonto attanā jānāti, athassa ārakkhadevatā paracittavidū samaṇabrāhmaṇā aññā ca devatā jānanti, tvaṃyeva dāni tava sotthiṃ pariyesāhī’’ti vattabbo.

Niṭṭhitā catubbidhavinayakathā

Vinayadharassa ca lakkhaṇādikathā.

Bhikkhupadabhājanīyavaṇṇanā

Idāni sikkhāpadavibhaṅgassa atthaṃ vaṇṇayissāma. Yaṃ vuttaṃ yo panāti yo yādisotiādi. Ettha yo panāti vibhajitabbapadaṃ; yo yādisotiādīni tassa vibhajanapadāni. Ettha ca yasmā panāti nipātamattaṃ; yoti atthapadaṃ; tañca aniyamena puggalaṃ dīpeti, tasmā tassa atthaṃ dassento aniyamena puggaladīpakaṃ yo saddameva āha. Tasmā ettha evamattho veditabbo – yo panāti yo yokocīti vuttaṃ hoti. Yasmā pana yo yokoci nāma, so avassaṃ liṅga-yutta-jāti-nāma-gotta-sīla-vihāra-gocaravayesu ekenākārena paññāyati, tasmā taṃ tathā ñāpetuṃ taṃ pabhedaṃ pakāsento ‘‘yādiso’’tiādimāha. Tattha yādisoti liṅgavasena yādiso vā tādiso vā hotu; dīgho vā rasso vā kāḷo vā odāto vā maṅguracchavi vā kiso vā thūlo vāti attho. Yathāyuttoti yogavasena yena vā tena vā yutto hotu; navakammayutto vā uddesayutto vā vāsadhurayutto vāti attho. Yathājaccoti jātivasena yaṃjacco vā taṃjacco vā hotu; khattiyo vā brāhmaṇo vā vesso vā suddo vāti attho. Yathānāmoti nāmavasena yathānāmo vā tathānāmo vā hotu; buddharakkhito vā dhammarakkhito vā saṅgharakkhito vāti attho. Yathāgottoti gottavasena yathāgotto vā tathāgotto vā yena vā tena vā gottena hotu; kaccāyano vā vāsiṭṭho vā kosiyo vāti attho. Yathāsīloti sīlesu yathāsīlo vā tathāsīlo vā hotu; navakammasīlo vā uddesasīlo vā vāsadhurasīlo vāti attho. Yathāvihārīti vihāresupi yathāvihārī vā tathāvihārī vā hotu; navakammavihārī vā uddesavihārī vā vāsadhuravihārī vāti attho. Yathāgocaroti gocaresupi yathāgocaro vā tathāgocaro vā hotu; navakammagocaro vā uddesagocaro vā vāsadhuragocaro vāti attho. Thero vāti ādīsu vayovuḍḍhādīsu yo vā so vā hotu; paripuṇṇadasavassatāya thero vā ūnapañcavassatāya navo vā atirekapañcavassatāya majjhimo vāti attho. Atha kho sabbova imasmiṃ atthe eso vuccati ‘‘yo panā’’ti.

Bhikkhuniddese bhikkhatīti bhikkhako; labhanto vā alabhanto vā ariyāya yācanāya yācatīti attho. Buddhādīhi ajjhupagataṃ bhikkhācariyaṃ ajjhupagatattā bhikkhācariyaṃ ajjhupagato nāma. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, so kasigorakkhādīhi jīvikakappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatoti bhikkhu. Parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu; piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhu. Agghaphassavaṇṇabhedena bhinnaṃ paṭaṃ dhāretīti bhinnapaṭadharo. Tattha satthakacchedanena agghabhedo veditabbo. Sahassagghanakopi hi paṭo satthakena khaṇḍākhaṇḍikaṃ chinno bhinnaggho hoti. Purimagghato upaḍḍhampi na agghati. Suttasaṃsibbanena phassabhedo veditabbo. Sukhasamphassopi hi paṭo suttehi saṃsibbito bhinnaphasso hoti. Kharasamphassataṃ pāpuṇāti. Sūcimalādīhi vaṇṇabhedo veditabbo. Suparisuddhopi hi paṭo sūcikammato paṭṭhāya sūcimalena, hatthasedamalajallikāhi, avasāne rajanakappakaraṇehi ca bhinnavaṇṇo hoti; pakativaṇṇaṃ vijahati. Evaṃ tīhākārehi bhinnapaṭadhāraṇato bhinnapaṭadharoti bhikkhu. Gihivatthavisabhāgānaṃ vā kāsāvānaṃ dhāraṇamatteneva bhinnapaṭadharoti bhikkhu.

Samaññāyāti paññattiyā vohārenāti attho. Samaññāya eva hi ekacco ‘‘bhikkhū’’ti paññāyati. Tathā hi nimantanādimhi bhikkhūsu gaṇiyamānesu sāmaṇerepi gahetvā ‘‘sataṃ bhikkhū sahassaṃ bhikkhū’’ti vadanti. Paṭiññāyāti attano paṭijānanena paṭiññāyapi hi ekacco ‘‘bhikkhū’’ti paññāyati. Tassa ‘‘ko etthāti? Ahaṃ, āvuso, bhikkhū’’ti (a. ni. 10.96) evamādīsu sambhavo daṭṭhabbo. Ayaṃ pana ānandattherena vuttā dhammikā paṭiññā. Rattibhāge pana dussīlāpi paṭipathaṃ āgacchantā ‘‘ko etthā’’ti vutte adhammikāya paṭiññāya abhūtāya ‘‘mayaṃ bhikkhū’’ti vadanti.

Ehi bhikkhūti ehi bhikkhu nāma bhagavato ‘‘ehi bhikkhū’’ti vacanamattena bhikkhubhāvaṃ ehibhikkhūpasampadaṃ patto. Bhagavā hi ehibhikkhubhāvāya upanissayasampannaṃ puggalaṃ disvā rattapaṃsukūlantarato suvaṇṇavaṇṇaṃ dakkhiṇahatthaṃ nīharitvā brahmaghosaṃ nicchārento ‘‘ehi, bhikkhu, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti vadati. Tassa saheva bhagavato vacanena gihiliṅgaṃ antaradhāyati, pabbajjā ca upasampadā ca ruhati. Bhaṇḍu kāsāyavasano hoti. Ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃse ṭhapetvā vāmaṃsakūṭe āsattanīluppalavaṇṇamattikāpatto –

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti.

Evaṃ vuttehi aṭṭhahi parikkhārehi sarīre paṭimukkehiyeva saṭṭhivassikatthero viya iriyāpathasampanno buddhācariyako buddhupajjhāyako sammāsambuddhaṃ vandamānoyeva tiṭṭhati. Bhagavā hi paṭhamabodhiyaṃ ekasmiṃ kāle ehibhikkhūpasampadāya eva upasampādeti. Evaṃ upasampannāni ca sahassupari ekacattālīsuttarāni tīṇi bhikkhusatāni ahesuṃ; seyyathidaṃ – pañca pañcavaggiyattherā, yaso kulaputto, tassa parivārā catupaṇṇāsa sahāyakā, tiṃsa bhaddavaggiyā, sahassapurāṇajaṭilā, saddhiṃ dvīhi aggasāvakehi aḍḍhateyyasatā paribbājakā, eko aṅgulimālattheroti. Vuttañhetaṃ aṭṭhakathāyaṃ

‘‘Tīṇi sataṃ sahassañca, cattālīsaṃ punāpare;

Eko ca thero sappañño, sabbe te ehibhikkhukā’’ti.

Na kevalañca ete eva, aññepi bahū santi. Seyyathidaṃ – tisataparivāro selo brāhmaṇo, sahassaparivāro mahākappino, dasasahassā kapilavatthuvāsino kulaputtā, soḷasasahassā pārāyanikabrāhmaṇāti evamādayo. Te pana vinayapiṭake pāḷiyaṃ na niddiṭṭhattā na vuttā. Ime tattha niddiṭṭhattā vuttāti.

‘‘Sattavīsa sahassāni, tīṇiyeva satāni ca;

Etepi sabbe saṅkhātā, sabbe te ehibhikkhukā’’ti.

Tīhi saraṇagamanehi upasampannoti ‘‘buddhaṃ saraṇaṃ gacchāmī’’tiādinā nayena tikkhattuṃ vācaṃ bhinditvā vuttehi tīhi saraṇagamanehi upasampanno. Ayañhi upasampadā nāma aṭṭhavidhā – ehibhikkhūpasampadā, saraṇagamanūpasampadā, ovādapaṭiggahaṇūpasampadā, pañhabyākaraṇūpasampadā, garudhammapaṭiggahaṇūpasampadā, dūtenūpasampadā, aṭṭhavācikūpasampadā, ñatticatutthakammūpasampadāti. Tattha ehibhikkhūpasampadā, saraṇagamanūpasampadā ca vuttā eva.

Ovādapaṭiggahaṇūpasampadā nāma ‘‘tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – ‘tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesu cā’ti. Evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – ‘yaṃ kiñci dhammaṃ sossāmi kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasoto dhammaṃ sossāmī’ti. Evaṃ hi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – ‘sātasahagatā ca me kāyagatāsati na vijahissatī’ti. Evañhi te, kassapa, sikkhitabba’’nti (saṃ. ni. 2.154) iminā ovādapaṭiggahaṇena mahākassapattherassa anuññātaupasampadā.

Pañhabyākaraṇūpasampadā nāma sopākassa anuññātaupasampadā. Bhagavā kira pubbārāme anucaṅkamantaṃ sopākasāmaṇeraṃ ‘‘‘uddhumātakasaññā’ti vā, sopāka, ‘rūpasaññā’ti vā ime dhammā nānatthā nānābyañjanā, udāhu ekatthā, byañjanameva nāna’’nti dasa asubhanissite pañhe pucchi. So te byākāsi. Bhagavā tassa sādhukāraṃ datvā ‘‘kativassosi tvaṃ, sopākā’’ti pucchi. ‘‘Sattavassohaṃ, bhagavā’’ti. ‘‘Sopāka, tvaṃ mama sabbaññutaññāṇena saddhiṃ saṃsanditvā pañhe byākāsī’’ti āraddhacitto upasampadaṃ anujāni. Ayaṃ pañhabyākaraṇūpasampadā.

Garudhammapaṭiggahaṇūpasampadā nāma mahāpajāpatiyā aṭṭhagarudhammassa paṭiggahaṇena anuññātaupasampadā.

Dūtenūpasampadā nāma aḍḍhakāsiyā gaṇikāya anuññātaupasampadā.

Aṭṭhavācikūpasampadā nāma bhikkhuniyā bhikkhunisaṅghato ñatticatutthena bhikkhusaṅghato ñatticatutthenāti imehi dvīhi kammehi upasampadā.

Ñatticatutthakammūpasampadā nāma bhikkhūnaṃ etarahi upasampadā. Imāsu aṭṭhasu upasampadāsu ‘‘yā sā, bhikkhave, mayā tīhi saraṇagamanehi upasampadā anuññātā, taṃ ajjatagge paṭikkhipāmi. Anujānāmi, bhikkhave, ñatticatutthena kammena upasampādetu’’nti (mahāva. 69) evaṃ anuññātāya imāya upasampadāya upasampannoti vuttaṃ hoti.

Bhadroti apāpako. Kalyāṇaputhujjanādayo hi yāva arahā, tāva bhadrena sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena ca samannāgatattā ‘‘bhadro bhikkhū’’ti saṅkhyaṃ gacchanti. Sāroti tehiyeva sīlasārādīhi samannāgatattā nīlasamannāgamena nīlo paṭo viya ‘‘sāro bhikkhū’’ti veditabbo. Vigatakilesapheggubhāvato vā khīṇāsavova ‘‘sāro’’ti veditabbo. Sekhoti puthujjanakalyāṇakena saddhiṃ satta ariyā tisso sikkhā sikkhantīti sekhā. Tesu yo koci ‘‘sekho bhikkhū’’ti veditabbo. Na sikkhatīti asekho. Sekkhadhamme atikkamma aggaphale ṭhito, tato uttari sikkhitabbābhāvato khīṇāsavo ‘‘asekho’’ti vuccati. Samaggena saṅghenāti sabbantimena pariyāyena pañcavaggakaraṇīye kamme yāvatikā bhikkhū kammappattā, tesaṃ āgatattā chandārahānaṃ chandassa āhaṭattā, sammukhībhūtānañca appaṭikkosanato ekasmiṃ kamme samaggabhāvaṃ upagatena. Ñatticatutthenāti tīhi anussāvanāhi ekāya ca ñattiyā kātabbena. Kammenāti dhammikena vinayakammena. Akuppenāti vatthu-ñatti-anussāvana-sīmā-parisasampattisampannattā akopetabbataṃ appaṭikkositabbatañca upagatena. Ṭhānārahenāti kāraṇārahena satthusāsanārahena. Upasampanno nāma uparibhāvaṃ samāpanno, pattoti attho. Bhikkhubhāvo hi uparibhāvo, tañcesa yathāvuttena kammena samāpannattā ‘‘upasampanno’’ti vuccati. Ettha ca ñatticatutthakammaṃ ekameva āgataṃ. Imasmiṃ pana ṭhāne ṭhatvā cattāri saṅghakammāni nīharitvā vitthārato kathetabbānīti sabbaaṭṭhakathāsu vuttaṃ. Tāni ca ‘‘apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakamma’’nti paṭipāṭiyā ṭhapetvā vitthārena khandhakato parivārāvasāne kammavibhaṅgato ca pāḷiṃ āharitvā kathitāni. Tāni mayaṃ parivārāvasāne kammavibhaṅgeyeva vaṇṇayissāma. Evañhi sati paṭhamapārājikavaṇṇanā ca na bhāriyā bhavissati; yathāṭhitāya ca pāḷiyā vaṇṇanā suviññeyyā bhavissati. Tāni ca ṭhānāni asuññāni bhavissanti; tasmā anupadavaṇṇanameva karoma.

Tatrāti tesu ‘‘bhikkhako’’tiādinā nayena vuttesu bhikkhūsu. Yvāyaṃ bhikkhūti yo ayaṃ bhikkhu. Samaggena saṅghena…pe… upasampannoti aṭṭhasu upasampadāsu ñatticatuttheneva kammena upasampanno. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti ayaṃ imasmiṃ ‘‘methunaṃ dhammaṃ paṭisevitvā pārājiko hotī’’ti atthe ‘‘bhikkhū’’ti adhippeto. Itare pana ‘‘bhikkhako’’ti ādayo atthuddhāravasena vuttā. Tesu ca ‘‘bhikkhako’’ti ādayo niruttivasena vuttā, ‘‘samaññāya bhikkhu, paṭiññāya bhikkhū’’ti ime dve abhilāpavasena vuttā, ‘‘ehi bhikkhū’’ti buddhena upajjhāyena paṭiladdhaupasampadāvasena vutto. Saraṇagamanabhikkhu anuppannāya kammavācāya upasampadāvasena vutto, ‘‘bhadro’’tiādayo guṇavasena vuttāti veditabbā.

Bhikkhupadabhājanīyaṃ niṭṭhitaṃ.

Sikkhāsājīvapadabhājanīyavaṇṇanā

Idāni ‘‘bhikkhūna’’nti idaṃ padaṃ visesatthābhāvato avibhajitvāva yaṃ sikkhañca sājīvañca samāpannattā bhikkhūnaṃ sikkhāsājīvasamāpanno hoti, taṃ dassento sikkhātiādimāha. Tattha sikkhitabbāti sikkhā. Tissoti gaṇanaparicchedo. Adhisīlasikkhāti adhikaṃ uttamaṃ sīlanti adhisīlaṃ; adhisīlañca taṃ sikkhitabbato sikkhā cāti adhisīlasikkhā. Esa nayo adhicitta-adhipaññāsikkhāsu.

Katamaṃ panettha sīlaṃ, katamaṃ adhisīlaṃ, katamaṃ cittaṃ, katamaṃ adhicittaṃ, katamā paññā, katamā adhipaññāti? Vuccate – pañcaṅgadasaṅgasīlaṃ tāva sīlameva. Tañhi buddhe uppannepi anuppannepi loke pavattati. Uppanne buddhe tasmiṃ sīle buddhāpi sāvakāpi mahājanaṃ samādapenti. Anuppanne buddhe paccekabuddhā ca kammavādino ca dhammikā samaṇabrāhmaṇā cakkavattī ca mahārājāno mahābodhisattā ca samādapenti. Sāmampi paṇḍitā samaṇabrāhmaṇā samādiyanti. Te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhonti. Pātimokkhasaṃvarasīlaṃ pana ‘‘adhisīla’’nti vuccati, tañhi sūriyo viya pajjotānaṃ sineru viya pabbatānaṃ sabbalokiyasīlānaṃ adhikañceva uttamañca, buddhuppādeyeva ca pavattati, na vinā buddhuppādā. Na hi taṃ paññattiṃ uddharitvā añño satto ṭhapetuṃ sakkoti, buddhāyeva pana sabbaso kāyavacīdvāraajjhācārasotaṃ chinditvā tassa tassa vītikkamassa anucchavikaṃ taṃ sīlasaṃvaraṃ paññapenti. Pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ, taṃ pana idha anadhippetaṃ. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevati.

Kāmāvacarāni pana aṭṭha kusalacittāni, lokiyaaṭṭhasamāpatticittāni ca ekajjhaṃ katvā cittamevāti veditabbāni. Buddhuppādānuppāde cassa pavatti, samādapanaṃ samādānañca sīle vuttanayeneva veditabbaṃ. Vipassanāpādakaṃ aṭṭhasamāpatticittaṃ pana ‘‘adhicitta’’nti vuccati. Tañhi adhisīlaṃ viya sīlānaṃ sabbalokiyacittānaṃ adhikañceva uttamañca, buddhuppādeyeva ca hoti, na vinā buddhuppādā. Tatopi ca maggaphalacittameva adhicittaṃ, taṃ pana idha anadhippetaṃ. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevati.

‘‘Atthi dinnaṃ, atthi yiṭṭha’’nti (dha. sa. 1371; vibha. 793; ma. ni. 3.92) -ādinayappavattaṃ pana kammassakatañāṇaṃ paññā, sā hi buddhe uppannepi anuppannepi loke pavattati. Uppanne buddhe tassā paññāya buddhāpi buddhasāvakāpi mahājanaṃ samādapenti. Anuppanne buddhe paccekabuddhā ca kammavādino ca dhammikā samaṇabrāhmaṇā cakkavattī ca mahārājāno mahābodhisattā ca samādapenti. Sāmampi paṇḍitā sattā samādiyanti. Tathā hi aṅkuro dasavassasahassāni mahādānaṃ adāsi. Velāmo, vessantaro, aññe ca bahū paṇḍitamanussā mahādānāni adaṃsu. Te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhaviṃsu. Tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇaṃ ‘‘adhipaññā’’ti vuccati. Sā hi adhisīla-adhicittāni viya sīlacittānaṃ sabbalokiyapaññānaṃ adhikā ceva uttamā ca, na ca vinā buddhuppādā loke pavattati. Tatopi ca maggaphalapaññāva adhipaññā, sā pana idha anadhippetā. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevatīti.

Tatrāti tāsu tīsu sikkhāsu. Yāyaṃ adhisīlasikkhāti yā ayaṃ pātimokkhasīlasaṅkhātā adhisīlasikkhā. Etaṃ sājīvaṃ nāmāti etaṃ sabbampi bhagavatā vinaye ṭhapitaṃ sikkhāpadaṃ, yasmā ettha nānādesajātigottādibhedabhinnā bhikkhū saha jīvanti ekajīvikā sabhāgajīvikā sabhāgavuttino honti, tasmā ‘‘sājīva’’nti vuccati. Tasmiṃ sikkhatīti taṃ sikkhāpadaṃ cittassa adhikaraṇaṃ katvā ‘‘yathāsikkhāpadaṃ nu kho sikkhāmi na sikkhāmī’’ti cittena olokento sikkhati. Na kevalañcāyametasmiṃ sājīvasaṅkhāte sikkhāpadeyeva sikkhati, sikkhāyapi sikkhati, ‘‘etaṃ sājīvaṃ nāmā’’ti imassa pana anantarassa padassa vasena ‘‘tasmiṃ sikkhatī’’ti vuttaṃ. Kiñcāpi taṃ evaṃ vuttaṃ, atha kho ayamettha attho daṭṭhabbo – tassā ca sikkhāya sikkhaṃ paripūrento sikkhati, tasmiñca sikkhāpade avītikkamanto sikkhatīti. Tena vuccati sājīvasamāpannoti idampi anantarassa sājīvapadasseva vasena vuttaṃ. Yasmā pana so sikkhampi samāpanno, tasmā sikkhāsamāpannotipi atthato veditabbo. Evañhi sati ‘‘sikkhāsājīvasamāpanno’’ti etassa padassa padabhājanampi paripuṇṇaṃ hoti.

Sikkhāsājīvapadabhājanīyaṃ niṭṭhitaṃ.

Sikkhāpaccakkhānavibhaṅgavaṇṇanā

Sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvāti sikkhañca appaṭikkhipitvā dubbalabhāvañca appakāsetvā. Yasmā ca dubbalye āvikatepi sikkhā appaccakkhātāva hoti, sikkhāya pana paccakkhātāya dubbalyaṃ āvikatameva hoti. Tasmā ‘‘dubbalyaṃ anāvikatvā’’ti iminā padena na koci visesattho labbhati. Yathā pana ‘‘dirattatirattaṃ sahaseyyaṃ kappeyyā’’ti vutte dirattavacanena na koci visesattho labbhati, kevalaṃ lokavohāravasena byañjanasiliṭṭhatāya mukhārūḷhatāya etaṃ vuttaṃ. Evamidampi vohāravasena byañjanasiliṭṭhatāya mukhārūḷhatāya vuttanti veditabbaṃ.

Yasmā vā bhagavā sātthaṃ sabyañjanaṃ dhammaṃ deseti, tasmā ‘‘sikkhaṃ appaccakkhāyā’’ti iminā atthaṃ sampādetvā ‘‘dubbalyaṃ anāvikatvā’’ti iminā byañjanaṃ sampādeti. Parivārakapadavirahitañhi ekameva atthapadaṃ vuccamānaṃ parivāravirahito rājā viya, vatthālaṅkāravirahito viya ca puriso na sobhati; parivārakena pana atthānulomena sahāyapadena saddhiṃ taṃ sobhatīti.

Yasmā vā sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ attho hoti, tasmā taṃ sandhāya ‘‘sikkhaṃ appaccakkhāyā’’tipadassa atthaṃ vivaranto ‘‘dubbalyaṃ anāvikatvā’’ti āha.

Tattha siyā yasmā na sabbaṃ dubbalyāvikammaṃ sikkhāpaccakkhānaṃ, tasmā ‘‘dubbalyaṃ anāvikatvā’’ti paṭhamaṃ vatvā tassa atthaniyamanatthaṃ ‘‘sikkhaṃ appaccakkhāyā’’ti vattabbanti, tañca na; kasmā? Atthānukkamābhāvato. ‘‘Sikkhāsājīvasamāpanno’’ti hi vuttattā yaṃ sikkhaṃ samāpanno, taṃ appaccakkhāyāti vuccamāno anukkameneva attho vutto hoti, na aññathā. Tasmā idameva paṭhamaṃ vuttanti.

Apica anupaṭipāṭiyāpi ettha attho veditabbo. Kathaṃ? ‘‘Sikkhāsājīvasamāpanno’’ti ettha yaṃ sikkhaṃ samāpanno taṃ appaccakkhāya yañca sājīvaṃ samāpanno tattha dubbalyaṃ anāvikatvāti.

Idāni sikkhāpaccakkhānadubbalyāvikammānaṃ visesāvisesaṃ sikkhāpaccakkhānalakkhaṇañca dassento ‘‘atthi bhikkhave’’tiādimāha. Tattha atthi bhikkhavetiādīni dve mātikāpadāni; tāni vibhajanto ‘‘kathañca bhikkhave’’tiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā – kathanti kena ākārena. Dubbalyāvikammañcāti dubbalyassa āvikammañca. Idhāti imasmiṃ sāsane. Ukkaṇṭhitoti anabhiratiyā imasmiṃ sāsane kicchajīvikappatto. Atha vā ajja yāmi, sve yāmi, ito yāmi, ettha yāmīti uddhaṃ kaṇṭhaṃ katvā viharamāno, vikkhitto anekaggoti vuttaṃ hoti. Anabhiratoti sāsane abhirativirahito.

Sāmaññā cavitukāmoti samaṇabhāvato apagantukāmo. Bhikkhubhāvanti bhikkhubhāvena. Karaṇatthe upayogavacanaṃ. ‘‘Kaṇṭhe āsattena aṭṭīyeyyā’’tiādīsu (pārā. 162) pana yathālakkhaṇaṃ karaṇavacaneneva vuttaṃ. Aṭṭīyamānoti aṭṭaṃ pīḷitaṃ dukkhitaṃ viya attānaṃ ācaramāno; tena vā bhikkhubhāvena aṭṭo kariyamāno pīḷiyamānoti attho. Harāyamānoti lajjamāno. Jigucchamānoti asuciṃ viya taṃ jigucchanto. Gihibhāvaṃ patthayamānotiādīni uttānatthāniyeva. Yaṃnūnāhaṃ buddhaṃ paccakkheyyanti ettha yaṃnūnāti parivitakkadassane nipāto. Idaṃ vuttaṃ hoti – ‘‘sacāhaṃ buddhaṃ paccakkheyyaṃ, sādhu vata me siyā’’ti. Vadati viññāpetīti imamatthaṃ etehi vā aññehi vā byañjanehi vacībhedaṃ katvā vadati ceva, yassa ca vadati, taṃ viññāpeti jānāpeti. Evampīti uparimatthasampiṇḍanatto pikāro. Evampi dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā, aññathāpi.

Idāni taṃ aññathāpi dubbalyāvikammaṃ sikkhāya ca appaccakkhānaṃ dassento ‘‘atha vā panā’’tiādimāha. Taṃ sabbaṃ atthato uttānameva. Padato panettha ādito paṭṭhāya ‘‘buddhaṃ paccakkheyyaṃ, dhammaṃ, saṅghaṃ, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkheyya’’nti imāni cuddasa padāni paccakkhānākārena vuttāni.

Gihī assantiādīni ‘‘gihī, upāsako, ārāmiko, sāmaṇero, titthiyo, titthiyasāvako, assamaṇo, asakyaputtiyo assa’’nti imāni aṭṭha padāni ‘‘assa’’nti iminā bhāvavikappākārena vuttāni. Evaṃ ‘‘yaṃnūnāha’’nti iminā paṭisaṃyuttāni dvāvīsati padāni.

46. Yathā ca etāni, evaṃ ‘‘yadi panāhaṃ, apāhaṃ, handāhaṃ, hoti me’’ti imesu ekamekena paṭisaṃyuttāni dvāvīsatīti sabbāneva satañca dasa ca padāni honti.

47. Tato paraṃ saritabbavatthudassananayena pavattāni ‘‘mātaraṃ sarāmī’’tiādīni sattarasa padāni. Tattha khettanti sālikhettādiṃ. Vatthunti tiṇapaṇṇasākaphalāphalasamuṭṭhānaṭṭhānaṃ. Sippanti kumbhakārapesakārasippādikaṃ.

48. Tato paraṃ sakiñcanasapalibodhabhāvadassanavasena pavattāni ‘‘mātā me atthi, sā mayā posetabbā’’tiādīni nava padāni.

49. Tato paraṃ sanissayasappatiṭṭhabhāvadassanavasena pavattāni ‘‘mātā me atthi, sā maṃ posessatī’’tiādīni soḷasa padāni.

50. Tato paraṃ ekabhattaekaseyyabrahmacariyānaṃ dukkarabhāvadassanavasena pavattāni ‘‘dukkara’’ntiādīni aṭṭha padāni.

Tattha dukkaranti ekabhattādīnaṃ karaṇe dukkarataṃ dasseti. Na sukaranti sukarabhāvaṃ paṭikkhipati. Evaṃ duccaraṃ na sucaranti ettha. Na ussahāmīti tattha ussāhābhāvaṃ asakkuṇeyyataṃ dasseti. Na visahāmīti asayhataṃ dasseti. Na ramāmīti ratiyā abhāvaṃ dasseti. Nābhiramāmīti abhiratiyā abhāvaṃ dasseti. Evaṃ imāni ca paññāsa, purimāni ca dasuttarasatanti saṭṭhisataṃ padāni dubbalyāvikammavāre vuttānīti veditabbāni.

51. Sikkhāpaccakkhānavārepi ‘‘kathañca bhikkhave’’ti ādi sabbaṃ atthato uttānameva. Padato panetthāpi ‘‘buddhaṃ paccakkhāmi, dhammaṃ, saṅghaṃ, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkhāmī’’ti imāni cuddasa padāni sikkhāpaccakkhānavacanasambandhena pavattāni. Sabbapadesu ca ‘‘vadati viññāpetī’’ti vacanassa ayamattho – vacībhedaṃ katvā vadati, yassa ca vadati taṃ teneva vacībhedena ‘‘ayaṃ sāsanaṃ jahitukāmo sāsanato muccitukāmo bhikkhubhāvaṃ cajitukāmo imaṃ vākyabhedaṃ karotī’’ti viññāpeti sāveti jānāpeti.

Sace panāyaṃ ‘‘buddhaṃ paccakkhāmī’’ti vattukāmo padapaccābhaṭṭhaṃ katvā ‘‘paccakkhāmi buddha’’nti vā vadeyya. Milakkhabhāsāsu vā aññatarabhāsāya tamatthaṃ vadeyya. ‘‘Buddhaṃ paccakkhāmī’’ti vattukāmo uppaṭipāṭiyā ‘‘dhammaṃ paccakkhāmī’’ti vā ‘‘sabrahmacāriṃ paccakkhāmī’’ti vā vadeyya, seyyathāpi uttarimanussadhammavibhaṅge ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’ti vattukāmo ‘‘dutiyaṃ jhāna’’nti vadati, sace yassa vadati so ‘‘ayaṃ bhikkhubhāvaṃ cajitukāmo etamatthaṃ vadatī’’ti ettakamattampi jānāti, viraddhaṃ nāma natthi; khettameva otiṇṇaṃ, paccakkhātāva hoti sikkhā. Sakkattā vā brahmattā vā cutasatto viya cutova hoti sāsanā.

Sace pana ‘‘buddhaṃ paccakkhi’’nti vā, ‘‘buddhaṃ paccakkhissāmī’’ti vā, ‘‘buddhaṃ paccakkheyya’’nti vāti atītānāgataparikappavacanehi vadati, dūtaṃ vā pahiṇāti, sāsanaṃ vā peseti, akkharaṃ vā chindati, hatthamuddāya vā tamatthaṃ āroceti, appaccakkhātā hoti sikkhā. Uttarimanussadhammārocanaṃ pana hatthamuddāyapi sīsaṃ eti. Sikkhāpaccakkhānaṃ manussajātikasattassa santike cittasampayuttaṃ vacībhedaṃ karontasseva sīsaṃ eti. Vacībhedaṃ katvā viññāpentopi ca yadi ‘‘ayameva jānātū’’ti ekaṃ niyametvā āroceti, tañca soyeva jānāti, paccakkhātā hoti sikkhā. Atha so na jānāti, añño samīpe ṭhito jānāti, appaccakkhātā hoti sikkhā. Atha dvinnaṃ ṭhitaṭṭhāne dvinnampi niyametvā ‘‘etesaṃ ārocemī’’ti vadati, tesu ekasmiṃ jānantepi dvīsu jānantesupi paccakkhātāva hoti sikkhā. Evaṃ sambahulesupi veditabbaṃ.

Sace pana anabhiratiyā pīḷito sabhāge bhikkhū parisaṅkamāno ‘‘yo koci jānātū’’ti uccasaddaṃ karonto ‘‘buddhaṃ paccakkhāmī’’ti vadati, tañca avidūre ṭhito navakammiko vā añño vā samayaññū puriso sutvā ‘‘ukkaṇṭhito ayaṃ samaṇo gihibhāvaṃ pattheti, sāsanato cuto’’ti jānāti, paccakkhātāva hoti sikkhā. Taṅkhaṇaññeva pana apubbaṃ acarimaṃ dujjānaṃ, sace āvajjanasamaye jānāti; yathā pakatiyā loke manussā vacanaṃ sutvā jānanti, paccakkhātā hoti sikkhā. Atha aparabhāge ‘‘kiṃ iminā vutta’’nti kaṅkhanto cirena jānāti, appaccakkhātā hoti sikkhā. Idañhi sikkhāpaccakkhānañca upari abhūtārocanaduṭṭhullavācā-attakāmaduṭṭhadosabhūtā-rocanasikkhāpadāni ca ekaparicchedāni. Āvajjanasamaye ñāte eva sīsaṃ enti, ‘‘kiṃ ayaṃ bhaṇatī’’ti kaṅkhatā cirena ñāte sīsaṃ na enti. Yathā cāyaṃ ‘‘buddhaṃ paccakkhāmī’’ti pade vinicchaye vutto; evaṃ sabbapadesu veditabbo.

Yasmā ca yadā sikkhā paccakkhātā hoti, tadā ‘‘yaṃnūnāhaṃ buddhaṃ paccakkheyya’’ntiādīni avadatāpi dubbalyaṃ āvikatameva hoti; tasmā sabbesaṃ padānaṃ avasāne vuttaṃ – ‘‘evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā’’ti.

Tato paraṃ gihīti maṃ dhārehīti ettha sacepi ‘‘gihī bhavissāmī’’ti vā ‘‘gihī homī’’ti vā ‘‘gihī jātomhī’’ti vā ‘‘gihimhī’’ti vā vadati, appaccakkhātā hoti sikkhā. Sace pana ‘‘ajja paṭṭhāya gihīti maṃ dhārehī’’ti vā ‘‘jānāhī’’ti vā ‘‘sañjānāhī’’ti vā ‘‘manasi karohī’’ti vā vadati, ariyakena vā vadati milakkhakena vā; evametasmiṃ atthe vutte yassa vadati, sace so jānāti, paccakkhātā hoti sikkhā. Esa nayo sesesupi ‘‘upāsako’’tiādīsu sattasu padesu. Evaṃ imāni ca aṭṭha, purimāni ca cuddasāti dvāvīsati padāni honti.

52. Ito paraṃ purimāneva cuddasa padāni ‘‘alaṃ me, kinnu me, na mamattho, sumuttāha’’nti imehi catūhi yojetvā vuttāni chappaññāsa honti. Tattha alanti hotu, pariyattanti attho. Kiṃnu meti kiṃ mayhaṃ kiccaṃ, kiṃ karaṇīyaṃ, kiṃ sādhetabbanti attho. Na mamatthoti natthi mama attho. Sumuttāhanti sumutto ahaṃ. Sesamettha vuttanayameva. Evaṃ imāni ca chappaññāsa purimāni ca dvāvīsatīti aṭṭhasattati padāni sarūpeneva vuttāni.

53. Yasmā pana tesaṃ vevacanehipi sikkhāpaccakkhānaṃ hoti, tasmā ‘‘yāni vā panaññānipī’’tiādimāha. Tattha yāni vā panaññānipīti pāḷiyaṃ ‘‘buddha’’ntiādīni āgatapadāni ṭhapetvā yāni aññāni atthi. Buddhavevacanāni vāti buddhassa vā pariyāyanāmāni…pe… asakyaputtiyassa vā. Tattha vaṇṇapaṭṭhāne āgataṃ nāmasahassaṃ upāligāthāsu (ma. ni. 2.76) nāmasataṃ aññāni ca guṇato labbhamānāni nāmāni ‘‘buddhavevacanānī’’ti veditabbāni. Sabbānipi dhammassa nāmāni dhammavevacanānīti veditabbāni. Esa nayo sabbattha.

Ayaṃ panettha yojanā – buddhaṃ paccakkhāmīti na vevavacanena paccakkhānaṃ yathārutameva. ‘‘Sammāsambuddhaṃ paccakkhāmi, anantabuddhiṃ, anomabuddhiṃ, bodhipaññāṇaṃ, dhīraṃ, vigatamohaṃ, pabhinnakhīlaṃ, vijitavijayaṃ paccakkhāmī’’ti evamādibuddhavevacanena sikkhāpaccakkhānaṃ.

Dhammaṃ paccakkhāmīti na vevacanena paccakkhānaṃ, yathārutameva. ‘‘Svākkhātaṃ dhammaṃ paccakkhāmi, sandiṭṭhikaṃ, akālikaṃ, ehipassikaṃ, opaneyyikaṃ, paccattaṃ veditabbaṃ viññūhi dhammaṃ paccakkhāmi. Asaṅkhataṃ dhammaṃ paccakkhāmi; virāgaṃ, nirodhaṃ, amataṃ dhammaṃ paccakkhāmi, dīghanikāyaṃ paccakkhāmi, brahmajālaṃ majjhimanikāyaṃ, mūlapariyāyaṃ, saṃyuttanikāyaṃ, oghataraṇaṃ, aṅguttaranikāyaṃ, cittapariyādānaṃ, khuddakanikāyaṃ, jātakaṃ, abhidhammaṃ, kusalaṃ dhammaṃ, akusalaṃ dhammaṃ, abyākataṃ dhammaṃ, satipaṭṭhānaṃ, sammappadhānaṃ, iddhipādaṃ, indriyaṃ, balaṃ, bojjhaṅgaṃ, maggaṃ, phalaṃ, nibbānaṃ paccakkhāmī’’ti caturāsītidhammakkhandhasahassesu ekadhammakkhandhassapi nāmaṃ dhammavevacanameva. Evaṃ dhammavevacanena sikkhāpaccakkhānaṃ hoti.

Saṅghaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Suppaṭipannaṃ saṅghaṃ paccakkhāmi, ujuppaṭipannaṃ, ñāyappaṭipannaṃ, sāmīcippaṭipannaṃ saṅghaṃ, catupurisayugaṃ saṅghaṃ, aṭṭhapurisapuggalaṃ saṅghaṃ, āhuneyyaṃ saṅghaṃ, pāhuneyyaṃ, dakkhiṇeyyaṃ, añjalikaraṇīyaṃ, anuttaraṃ puññakkhettaṃ saṅghaṃ paccakkhāmī’’ti evaṃ saṅghavevacanena sikkhāpaccakkhānaṃ hoti.

Sikkhaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Bhikkhusikkhaṃ paccakkhāmi, bhikkhunīsikkhaṃ, adhisīlasikkhaṃ, adhicittasikkhaṃ, adhipaññāsikkhaṃ paccakkhāmī’’ti evaṃ sikkhāvevacanena sikkhāpaccakkhānaṃ hoti.

Vinayaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Bhikkhuvinayaṃ paccakkhāmi, bhikkhunīvinayaṃ, paṭhamaṃ pārājikaṃ, dutiyaṃ tatiyaṃ catutthaṃ pārājikaṃ, saṅghādisesaṃ, thullaccayaṃ, pācittiyaṃ, pāṭidesanīyaṃ, dukkaṭaṃ, dubbhāsitaṃ paccakkhāmī’’ti evamādivinayavevacanena sikkhāpaccakkhānaṃ hoti.

Pātimokkhaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Bhikkhupātimokkhaṃ bhikkhunīpātimokkhaṃ paccakkhāmī’’ti evaṃ pātimokkhavevacanena sikkhāpaccakkhānaṃ hoti.

Uddesaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Bhikkhupātimokkhuddesaṃ, bhikkhunīpātimokkhuddesaṃ, paṭhamaṃ pātimokkhuddesaṃ, dutiyaṃ tatiyaṃ catutthaṃ pañcamaṃ pātimokkhuddesaṃ, sammāsambuddhuddesaṃ, anantabuddhiuddesaṃ, anomabuddhiuddesaṃ, bodhipaññāṇuddesaṃ, dhīruddesaṃ, vigatamohuddesaṃ, pabhinnakhīluddesaṃ, vijitavijayuddesaṃ paccakkhāmī’’ti evamādiuddesavevacanena sikkhāpaccakkhānaṃ hoti.

Upajjhāyaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Yo maṃ pabbājesi, yo maṃ upasampādesi, yassa mūlenāhaṃ pabbajito, yassa mūlenāhaṃ upasampanno, yassamūlikā mayhaṃ pabbajjā, yassamūlikā mayhaṃ upasampadā tāhaṃ paccakkhāmī’’ti evaṃ upajjhāyavevacanena sikkhāpaccakkhānaṃ hoti.

Ācariyaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Yo maṃ pabbājesi, yo maṃ anussāvesi, yāhaṃ nissāya vasāmi, yāhaṃ uddisāpemi, yāhaṃ paripucchāmi, yo maṃ uddisati, yo maṃ paripucchāpeti tāhaṃ paccakkhāmī’’ti evaṃ ācariyavevacanena sikkhāpaccakkhānaṃ hoti.

Saddhivihārikaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Yāhaṃ pabbājesiṃ, yāhaṃ upasampādesiṃ, mayhaṃ mūlena yo pabbajito, mayhaṃ mūlena yo upasampanno, mayhaṃmūlikā yassa pabbajjā, mayhaṃ mūlikā yassa upasampadā tāhaṃ paccakkhāmī’’ti evaṃ saddhivihārikavevacanena sikkhāpaccakkhānaṃ hoti.

Antevāsikaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Yāhaṃ pabbājesiṃ, yāhaṃ anussāvesiṃ, yo maṃ nissāya vasati, yo maṃ uddisāpeti, yo maṃ paripucchati, yassāhaṃ uddisāmi, yāhaṃ paripucchāpemi taṃ paccakkhāmī’’ti evaṃ antevāsikavevacanena sikkhāpaccakkhānaṃ hoti.

Samānupajjhāyakaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Mayhaṃ upajjhāyo yaṃ pabbājesi, yaṃ upasampādesi, yo tassa mūlena pabbajito, yo tassa mūlena upasampanno, yassa tammūlikā pabbajjā, yassa tammūlikā upasampadā taṃ paccakkhāmī’’ti evaṃ samānupajjhāyakavevacanena sikkhāpaccakkhānaṃ hoti.

Samānācariyakaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Mayhaṃ ācariyo yaṃ pabbājesi, yaṃ anussāvesi, yo taṃ nissāya vasati, yo taṃ uddisāpeti paripucchati, yassa me ācariyo uddisati, yaṃ paripucchāpeti taṃ paccakkhāmī’’ti evaṃ samānācariyakavevacanena sikkhāpaccakkhānaṃ hoti.

Sabrahmacāriṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Yenāhaṃ saddhiṃ adhisīlaṃ sikkhāmi, adhicittaṃ adhipaññaṃ sikkhāmi taṃ paccakkhāmī’’ti evaṃ sabrahmacārivevacanena sikkhāpaccakkhānaṃ hoti.

Gihīti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Āgārikoti maṃ dhārehi, kassako, vāṇijo, gorakkho, okallako, moḷibaddho, kāmaguṇikoti maṃ dhārehī’’ti evaṃ gihivevacanena sikkhāpaccakkhānaṃ hoti.

Upāsakoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Dvevāciko upāsakoti maṃ dhārehi, tevāciko upāsako, buddhaṃ saraṇagamaniko, dhammaṃ saṅghaṃ saraṇagamaniko, pañcasikkhāpadiko dasasikkhāpadiko upāsakoti maṃ dhārehī’’ti evaṃ upāsakavevacanena sikkhāpaccakkhānaṃ hoti.

Ārāmikoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Kappiyakārakoti maṃ dhārehi, veyyāvaccakaro, appaharitakārako, yāgubhājako, phalabhājako, khajjakabhājakoti maṃ dhārehī’’ti evaṃ ārāmikavevacanena sikkhāpaccakkhānaṃ hoti.

Sāmaṇeroti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Kumārakoti maṃ dhārehi, cellako, ceṭako, moḷigallo, samaṇuddeso’ti maṃ dhārehī’’ti evaṃ sāmaṇeravecanena sikkhāpaccakkhānaṃ hoti.

Titthiyoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Nigaṇṭhoti maṃ dhārehi, ājīvako, tāpaso, paribbājako, paṇḍaraṅgoti maṃ dhārehī’’ti evaṃ titthiyavevacanena sikkhāpaccakkhānaṃ hoti.

Titthiyasāvakoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Nigaṇṭhasāvakoti maṃ dhārehi’’ ājīvaka tāpasa paribbājaka paṇḍaraṅgasāvakoti maṃ dhārehīti evaṃ titthiyasāvakavevacanena sikkhāpaccakkhānaṃ hoti.

Assamaṇoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Dussīloti maṃ dhārehi, pāpadhammo, asucisaṅkassarasamācāro, paṭicchannakammanto, assamaṇo samaṇapaṭiñño, abrahmacārī brahmacāripaṭiñño, antopūti, avassuto, kasambujāto, koṇṭho’ti maṃ dhārehī’’ti evaṃ assamaṇavevacanena sikkhāpaccakkhānaṃ hoti.

Asakyaputtiyoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Na sammāsambuddhaputtoti maṃ dhārehi, na anantabuddhiputto, na anomabuddhiputto, na bodhipaññāṇaputto, na dhīraputto, na vigatamohaputto, na pabhinnakhīlaputto, na vijitavijayaputtoti maṃ dhārehī’’ti evamādiasakyaputtiyavevacanena sikkhāpaccakkhānaṃ hoti.

Tehi ākārehi tehi liṅgehi tehi nimittehīti tehi ‘‘buddhavevacanāni vā’’tiādinā nayena vuttehi buddhādīnaṃ vevacanehi. Vevacanāni hi sikkhāpaccakkhānassa kāraṇattā ākārāni, buddhādīnaṃ saṇṭhānadīpanattā sikkhāpaccakkhānasaṇṭhānattā eva vā liṅgāni, sikkhāpaccakkhānassa sañjānanahetuto manussānaṃ tilakādīni viya nimittānīti vuccanti. Evaṃ kho bhikkhaveti ito paraṃ aññassa sikkhāpaccakkhānakāraṇassa abhāvato niyamento āha. Ayañhettha attho, evameva dubbalyāvikammañceva hoti sikkhāpaccakkhānañca, na ito paraṃ kāraṇamatthīti.

54. Evaṃ sikkhāpaccakkhānalakkhaṇaṃ dassetvā appaccakkhāne asammohatthaṃ tasseva ca sikkhāpaccakkhānalakkhaṇassa puggalādivasena vipattidassanatthaṃ ‘‘kathañca, bhikkhave, appaccakkhātā’’tiādimāha. Tattha yehi ākārehītiādi vuttanayameva. Ummattakoti yakkhummattako vā pittummattako vā yo koci viparītasañño, so sace paccakkhāti, appaccakkhātā hoti sikkhā. Ummattakassāti tādisasseva ummattakassa; tādisassa hi santike sace pakatatto sikkhaṃ paccakkhāti, ummattako na jānāti, appaccakkhātāva hoti sikkhā. Khittacittoti yakkhummattako vuccati. Purimapade pana ummattakasāmaññena vuttaṃ ‘‘yakkhummattako vā pittummattako vā’’ti. Ubhinnampi viseso anāpattivāre āvi bhavissati. Evaṃ khittacitto sikkhaṃ paccakkhāti, appaccakkhātāva hoti. Tassa santike paccakkhātāpi tamhi ajānante appaccakkhātāva hoti.

Vedanāṭṭoti balavatiyā dukkhavedanāya phuṭṭho mucchāpareto; tena vilapantena paccakkhātāpi appaccakkhātāva hoti. Tassa santike paccakkhātāpi tamhi ajānante appaccakkhātā hoti.

Devatāya santiketi bhummadevataṃ ādiṃ katvā yāva akaniṭṭhadevatāya santike paccakkhātāpi appaccakkhātāva hoti. Tiracchānagatassāti nāgamāṇavakassa vā supaṇṇamāṇavakassa vā kinnara-hatthi-makkaṭādīnaṃ vā yassa kassaci santike paccakkhātāpi appaccakkhātāva hoti. Tatra ummattakādīnaṃ santike ajānanabhāvena appaccakkhātāti āha. Devatāya santike atikhippaṃ jānanabhāvena. Devatā nāma mahāpaññā tihetukapaṭisandhikā atikhippaṃ jānanti, cittañca nāmetaṃ lahuparivattaṃ. Tasmā cittalahukassa puggalassa cittavaseneva ‘‘mā atikhippaṃ vināso ahosī’’ti devatāya santike sikkhāpaccakkhānaṃ paṭikkhipi.

Manussesu pana niyamo natthi. Yassa kassaci sabhāgassa vā visabhāgassa vā gahaṭṭhassa vā pabbajitassa vā viññussa santike paccakkhātā paccakkhātāva hoti. Sace pana so na jānāti, appaccakkhātāva hotīti etamatthaṃ dassento ‘‘ariyakenā’’tiādimāha. Tattha ariyakaṃ nāma ariyavohāro, māgadhabhāsā. Milakkhakaṃ nāma yo koci anariyako andhadamiḷādi. So ca na paṭivijānātīti bhāsantare vā anabhiññatāya, buddhasamaye vā akovidatāya ‘‘idaṃ nāma atthaṃ esa bhaṇatī’’ti nappaṭivijānāti. Davāyāti sahasā aññaṃ bhaṇitukāmo sahasā ‘‘buddhaṃ paccakkhāmī’’ti bhaṇati. Ravāyāti ravābhaññena, ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇanto. Purimena ko visesoti ce? Purimaṃ paṇḍitassāpi sahasāvasena aññabhaṇanaṃ. Idaṃ pana mandattā momūhattā apakataññuttā pakkhalantassa ‘‘aññaṃ bhaṇissāmī’’ti aññabhaṇanaṃ.

Asāvetukāmo sāvetīti imassa sikkhāpadassa pāḷiṃ vāceti paripucchati uggaṇhāti sajjhāyaṃ karoti vaṇṇeti, ayaṃ vuccati ‘‘asāvetukāmo sāvetī’’ti. Sāvetukāmo na sāvetīti dubbalabhāvaṃ āvikatvā sikkhaṃ paccakkhanto vacībhedaṃ na karoti, ayaṃ vuccati ‘‘sāvetukāmo na sāvetī’’ti. Aviññussa sāvetīti mahallakassa vā potthakarūpasadisassa, garumedhassa vā samaye akovidassa, gāmadārakānaṃ vā aviññutaṃ pattānaṃ sāveti. Viññussa na sāvetīti paṇḍitassa ñātuṃ samatthassa na sāveti. Sabbaso vā panāti ‘‘buddhaṃ paccakkhāmī’’tiādīsu yena yena pariyāyena sikkhā paccakkhātā hoti, tato ekampi vacībhedaṃ katvā na sāveti. Evaṃ khoti appaccakkhānalakkhaṇaṃ niyameti. Ayaṃ hettha attho – ‘‘evameva sikkhā appaccakkhātā hoti, na aññena kāraṇenā’’ti.

Sikkhāpaccakkhānavibhaṅgaṃ niṭṭhitaṃ.

Mūlapaññattivaṇṇanā

55. Idāni ‘‘methunaṃ dhammaṃ paṭiseveyyā’’tiādīnaṃ atthadassanatthaṃ ‘‘methunadhammo nāmā’’tiādimāha. Tattha methunadhammo nāmāti idaṃ niddisitabbassa methunadhammassa uddesapadaṃ. Asaddhammoti asataṃ nīcajanānaṃ dhammo. Gāmadhammoti gāmavāsīnaṃ sevanadhammo. Vasaladhammoti vasalānaṃ dhammo; kilesavassanato vā sayameva vasalo dhammoti vasaladhammo. Duṭṭhullanti duṭṭhuñca kilesehi duṭṭhattā, thūlañca anipuṇabhāvatoti duṭṭhullaṃ. Ito paṭṭhāya ca tīsu padesu ‘‘yo so’’ti idaṃ parivattetvā ‘‘yaṃ ta’’nti katvā yojetabbaṃ – ‘‘yaṃ taṃ duṭṭhullaṃ, yaṃ taṃ odakantikaṃ, yaṃ taṃ rahassa’’nti. Ettha ca yasmā tassa kammassa parivārabhūtaṃ dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullaṃ, tasmāpi taṃ kammaṃ duṭṭhullaṃ. Yaṃ taṃ duṭṭhullaṃ so methunadhammo. Udakaṃ assa ante suddhatthaṃ ādīyatīti udakantaṃ, udakantameva odakantikaṃ; yaṃ taṃ odakantikaṃ, so methunadhammo. Raho paṭicchanne okāse kattabbatāya rahassaṃ. Yaṃ taṃ rahassaṃ, so methunadhammoti evaṃ yojanā veditabbā.

Dvayena dvayena samāpajjitabbato dvayaṃdvayasamāpatti. Tattha yojanā – ‘‘yā sā dvayaṃdvayasamāpatti so methunadhammo nāmā’’ti. Idha pana taṃ sabbaṃ ekajjhaṃ nigamento āha ‘‘eso methunadhammo nāmā’’ti. Kiṃ kāraṇā vuccati methunadhammoti? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammoti.

Paṭisevati nāmāti idaṃ ‘‘paṭiseveyyā’’ti ettha yenākārena paṭiseveyyāti vuccati, tassākārassa dassanatthaṃ mātikāpadaṃ. Yo nittena nimittantiādīsu yo bhikkhu itthiyā nimittena attano nimittaṃ, itthiyā aṅgajātena attano aṅgajātaṃ sabbantimena pamāṇena ekatilabījamattampi vātena asamphuṭṭhe allokāse paveseti, eso paṭisevati nāma; ettakena sīlabhedaṃ pāpuṇāti, pārājiko hoti.

Ettha ca itthinimitte cattāri passāni, vemajjhañcāti pañca ṭhānāni labbhanti. Purisanimitte cattāri passāni, majjhaṃ, uparicāti cha. Tasmā itthinimitte heṭṭhā pavesentopi pārājiko hoti. Uparito pavesentopi, ubhohi passehi pavesentopi cattāri ṭhānāni muñcitvā majjhena pavesentopi pārājiko hoti. Purisanimittaṃ pana heṭṭhābhāgena chupantaṃ pavesentopi pārājiko hoti. Uparibhāgena chupantaṃ pavesentopi, ubhohi passehi chupantaṃ pavesentopi, majjheneva chupantaṃ pavesentopi samañchitaṅguliṃ viya majjhimapabbapiṭṭhiyā saṅkocetvā uparibhāgena chupantaṃ pavesentopi pārājiko hoti. Tattha tulādaṇḍasadisaṃ pavesentassāpi cattāri passāni, majjhañcāti pañca ṭhānāni; saṅkocetvā pavesentassāpi cattāri passāni, uparibhāgamajjhañcāti pañca ṭhānāni – evaṃ sabbānipi purisanimitte dasa ṭhānāni honti.

Nimitte jātaṃ anaṭṭhakāyappasādaṃ cammakhīlaṃ vā piḷakaṃ vā paveseti, āpatti pārājikassa. Naṭṭhakāyappasādaṃ matacammaṃ vā sukkhapiḷakaṃ vā paveseti, āpatti dukkaṭassa. Methunassādena lomaṃ vā aṅguli-aṅguṭṭhabījādīni vā pavesentassāpi dukkaṭameva. Ayañca methunakathā nāma yasmā duṭṭhullā kathā asabbhikathā, tasmā etaṃ vā aññaṃ vā vinaye īdisaṃ ṭhānaṃ kathentena paṭikkūlamanasikārañca samaṇasaññañca hirottappañca paccupaṭṭhapetvā sammāsambuddhe gāravaṃ uppādetvā asamakāruṇikassa lokanāthassa karuṇāguṇaṃ āvajjetvā kathetabbaṃ. So hi nāma bhagavā sabbaso kāmehi vinivattamānasopi sattānuddayāya lokānukampāya sattesu kāruññataṃ paṭicca sikkhāpadapaññāpanatthāya īdisaṃ kathaṃ kathesi. ‘‘Aho satthu karuṇāguṇo’’ti evaṃ lokanāthassa karuṇāguṇaṃ āvajjetvā kathetabbaṃ.

Apica yadi bhagavā sabbākārena īdisaṃ kathaṃ na katheyya, ko jāneyya ‘‘ettakesu

Ṭhānesu pārājikaṃ, ettakesu thullaccayaṃ, ettakesu dukkaṭa’’nti. Tasmā suṇantenapi kathentenapi bījakena mukhaṃ apidhāya dantavidaṃsakaṃ hasamānena na nisīditabbaṃ. ‘‘Sammāsambuddhenāpi īdisaṃ kathita’’nti paccavekkhitvā gabbhitena hirottappasampannena satthupaṭibhāgena hutvā kathetabbanti.

Mūlapaññattaṃ niṭṭhitaṃ.

Anupaññattivāre antamasoti sabbantimena paricchedena. Tiracchānagatāyapīti paṭisandhivasena tiracchānesu gatāyapi. Pageva manussitthiyāti paṭhamataraṃ manussajātikāya itthiyā. Pārājikavatthubhūtā eva cettha tiracchānagatitthī tiracchānagatāti gahetabbā, na sabbā. Tatrāyaṃ paricchedo –

Apadānaṃ ahi macchā, dvipadānañca kukkuṭī;

Catuppadānaṃ majjārī, vatthu pārājikassimāti.

Tattha ahiggahaṇena sabbāpi ajagaragonasādibhedā dīghajāti saṅgahitā. Tasmā dīghajātīsu yattha tiṇṇaṃ maggānaṃ aññatarasmiṃ sakkā tilaphalamattampi pavesetuṃ, sā pārājikavatthu. Avasesā dukkaṭavatthūti veditabbā. Macchaggahaṇena sabbāpi macchakacchapamaṇḍūkādibhedā odakajāti saṅgahitā. Tatrāpi dīghajātiyaṃ vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ. Ayaṃ pana viseso – pataṅgamukhamaṇḍūkā nāma honti tesaṃ mukhasaṇṭhānaṃ mahantaṃ, chiddaṃ appakaṃ, tattha pavesanaṃ nappahoti; mukhasaṇṭhānaṃ pana vaṇasaṅkhepaṃ gacchati, tasmā taṃ thullaccayavatthūti veditabbaṃ. Kukkuṭiggahaṇena sabbāpi kākakapotādibhedā pakkhijāti saṅgahitā. Tatrāpi vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ. Majjāriggahaṇena sabbāpi rukkhasunakha-muṅgusa-godhādibhedā catuppadajāti saṅgahitā. Tatrāpi vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ.

Pārājikoti parājito, parājayaṃ āpanno. Ayañhi pārājikasaddo sikkhāpadāpattipuggalesu vattati. Tattha ‘‘aṭṭhānametaṃ, ānanda, anavakāso yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā’’ti (pārā. 43) evaṃ sikkhāpade vattamāno veditabbo. ‘‘Āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti (pārā. 67) evaṃ āpattiyaṃ. ‘‘Na mayaṃ pārājikā, yo avahaṭo so pārājiko’’ti (pārā. 155) evaṃ puggale vattamāno veditabbo. ‘‘Pārājikena dhammena anuddhaṃseyyā’’tiādīsu (pārā. 384) pana dhamme vattatīti vadanti. Yasmā pana tattha dhammoti katthaci āpatti, katthaci sikkhāpadameva adhippetaṃ, tasmā so visuṃ na vattabbo. Tattha sikkhāpadaṃ yo taṃ atikkamati, taṃ parājeti, tasmā ‘‘pārājika’’nti vuccati. Āpatti pana yo naṃ ajjhāpajjati, taṃ parājeti, tasmā ‘‘pārājikā’’ti vuccati. Puggalo yasmā parājito parājayamāpanno, tasmā ‘‘pārājiko’’ti vuccati. Etameva hi atthaṃ sandhāya parivārepi

‘‘Pārājikanti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;

Cuto paraddho bhaṭṭho ca, saddhammā hi niraṅkato;

Saṃvāsopi tahiṃ natthi, tenetaṃ iti vuccatī’’ti vuttaṃ. (pari. 339);

Ayañhettha attho – ‘‘taṃ sikkhāpadaṃ vītikkamanto āpattiñca āpanno puggalo cuto hotīti sabbaṃ yojetabbaṃ. Tena vuccatīti yena kāraṇena assamaṇo hoti asakyaputtiyo paribhaṭṭho chinno parājito sāsanato, tena vuccati. Kinti? ‘‘Pārājiko hotī’’ti.

Saha vasanti etthāti saṃvāso, taṃ dassetuṃ ‘‘saṃvāso nāmā’’ti vatvā ‘‘ekakamma’’ntiādimāha. Tatrāyaṃ saddhiṃ yojanāya vaṇṇanā – catubbidhampi saṅghakammaṃ sīmāparicchinnehi pakatattehi bhikkhūhi ekato kattabbattā ekakammaṃ nāma. Tathā pañcavidhopi pātimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāma. Ettha yasmā sabbepi lajjino etesu kammādīsu saha vasanti, na ekopi tato bahiddhā sandissati, tasmā tāni sabbānipi gahetvā ‘‘eso saṃvāso nāmā’’ti āha. So ca vuttappakāro saṃvāso tena puggalena saddhiṃ natthi, tena kāraṇena so pārājiko puggalo asaṃvāsoti vuccatīti.

56. Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yaṃ taṃ ‘‘paṭiseveyyā’’ti ettha yenākārena paṭiseveyyāti vuccati, tassākārassa dassanatthaṃ ‘‘paṭisevati nāmā’’ti idaṃ mātikāpadaṃ ṭhapetvā ‘‘nimittena nimittaṃ aṅgajātena aṅgajāta’’nti vuttaṃ. Tattha yasmā na kevalaṃ itthiyā eva nimittaṃ pārājikavatthu, na ca manussitthiyā eva, suvaṇṇarajatādimayānañca itthīnampi nimittaṃ vatthumeva na hoti; tasmā yaṃ yaṃ vatthu hoti, taṃ taṃ dassetuṃ ‘‘tisso itthiyo’’tiādinā nayena yesaṃ nimittāni vatthūni honti, te satte vatvā ‘‘manussitthiyā tayo magge’’tiādinā nayena tāni vatthūni āha.

Tattha tisso itthiyo, tayo ubhatobyañjanakā, tayo paṇḍakā, tayo purisāti pārājikavatthūnaṃ nimittānaṃ nissayā dvādasa sattā honti. Tesu itthipurisā pākaṭā eva. Paṇḍakaubhatobyañjanakabhedo pabbajjākhandhakavaṇṇanāyaṃ pākaṭo bhavissati.

Manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassāti ettha ca manussitthiyā tīsu maggesūti attho veditabbo. Evaṃ sabbattha. Sabbe eva cete manussitthiyā tayo maggā, amanussitthiyā tayo, tiracchānagatitthiyā tayoti nava; manussaubhatobyañjanakādīnaṃ nava; manussapaṇḍakādīnaṃ dve dve katvā cha; tathā manussapurisādīnanti samatiṃsa maggā honti. Etesu nimittasaṅkhātesu yattha katthaci attano aṅgajātaṃ tilaphalamattampi pavesetvā methunaṃ dhammaṃ paṭisevanto pārājikaṃ āpajjati.

Paṭhamacatukkakathāvaṇṇanā

57. Āpajjanto pana yasmā sevanacitteneva āpajjati, na vinā tena; tasmā taṃ lakkhaṇaṃ dassento bhagavā ‘‘bhikkhussa sevanacittaṃ upaṭṭhite’’tiādimāha. Tattha bhikkhussāti methunasevanakassa bhikkhussa. Sevanacittaṃ upaṭṭhiteti bhummatthe paccattavacanaṃ, sevanacitte paccupaṭṭhiteti attho. Vaccamaggaṃ aṅgajātaṃ pavesentassāti yena maggena vaccaṃ nikkhamati taṃ maggaṃ attano aṅgajātaṃ purisanimittaṃ tilaphalamattampi pavesentassa. Āpatti pārājikassāti āpatti pārājikā assa hotīti attho. Atha vā āpattīti āpajjanaṃ hoti. Pārājikassāti pārājikadhammassa. Esa nayo sabbattha.

58. Evaṃ sevanacitteneva pavesentassa āpattiṃ dassetvā idāni yasmā taṃ pavesanaṃ nāma na kevalaṃ attūpakkameneva, parūpakkamenāpi hoti. Tatrāpi ca sādiyantasseva āpatti paṭisevanacittasamaṅgissa, na itarassa. Tasmā ye saddhāpabbajitā kulaputtā sammāpaṭipannakā parūpakkamena pavesanepi sati na sādiyanti, tesaṃ rakkhaṇatthaṃ ‘‘bhikkhupaccatthikā manussitthi’’ntiādimāha.

Tattha paṭipakkhaṃ atthayanti icchantīti paccatthikā, bhikkhū eva paccatthikā bhikkhupaccatthikā; visabhāgānaṃ veribhikkhūnametaṃ adhivacanaṃ. Manussitthiṃ bhikkhussa santike ānetvāti issāpakatā taṃ bhikkhuṃ nāsetukāmā āmisena vā upalāpetvā mittasanthavavasena vā ‘‘idaṃ amhākaṃ kiccaṃ karohī’’ti vatvā kañci manussitthiṃ rattibhāge tassa bhikkhussa vasanokāsaṃ ānetvā. Vaccamaggena aṅgajātaṃ abhinisīdentīti taṃ bhikkhuṃ hatthapādasīsādīsu suggahitaṃ nipparipphandaṃ gahetvā itthiyā vaccamaggena tassa bhikkhuno aṅgajātaṃ abhinisīdenti; sampayojentīti attho.

So cetiādīsu so ce bhikkhu vaccamaggabbhantaraṃ attano aṅgajātassa pavesanaṃ sādiyati adhivāseti tasmiṃ khaṇe sevanacittaṃ upaṭṭhāpeti. Paviṭṭhaṃ sādiyati adhivāseti, paviṭṭhakāle sevanacittaṃ upaṭṭhāpeti. Ṭhitaṃ sādiyati adhivāseti, ṭhānappattakāle sukkavissaṭṭhisamaye sevanacittaṃ upaṭṭhāpeti. Uddharaṇaṃ sādiyati adhivāseti, nīharaṇakāle paṭisevanacittaṃ upaṭṭhāpeti. Evaṃ catūsu ṭhānesu sādiyanto ‘‘mama verisamaṇehi idaṃ kata’’nti vattuṃ na labhati, pārājikāpattimeva āpajjati. Yathā ca imāni cattāri sādiyanto āpajjati; evaṃ purimaṃ ekaṃ asādiyitvā tīṇi sādiyantopi, dve asādiyitvā dve sādiyantopi, tīṇi asādiyitvā ekaṃ sādiyantopi āpajjatiyeva. Sabbaso pana asādiyanto āsīvisamukhaṃ viya aṅgārakāsuṃ viya ca paviṭṭhaṃ aṅgajātaṃ maññamāno nāpajjati. Tena vuttaṃ – ‘‘pavesanaṃ na sādiyati…pe… uddharaṇaṃ na sādiyati, anāpattī’’ti. Imañhi evarūpaṃ āraddhavipassakaṃ kāye ca jīvite ca anapekkhaṃ ekādasahi aggīhi sampajjalitāni ca sabbāyatanāni ukkhittāsike viya ca vadhake pañca kāmaguṇe passantaṃ puggalaṃ rakkhanto bhagavā paccatthikānañcassa manorathavighātaṃ karonto imaṃ ‘‘pavesanaṃ na sādiyatī’’tiādikaṃ catukkaṃ nīharitvā ṭhapesīti.

Paṭhamacatukkakathā niṭṭhitā.

Ekūnasattatidvisatacatukkakathā

59-60. Evaṃ paṭhamacatukkaṃ dassetvā idāni yasmā bhikkhupaccatthikā itthiṃ ānetvā na kevalaṃ vaccamaggeneva abhinisīdenti, atha kho passāvamaggenapi mukhenapi. Itthiṃ ānetvāpi ca keci jāgarantiṃ ānenti, keci suttaṃ, keci mattaṃ, keci ummattaṃ, keci pamattaṃ aññavihitaṃ vikkhittacittanti attho. Keci mataṃ akkhāyitaṃ, soṇasiṅgālādīhi akkhāyitanimittanti attho. Keci mataṃ yebhuyyena akkhāyitaṃ, yebhuyyena akkhāyitā nāma yassā nimitte vaccamagge passāvamagge mukhe vā bahutaro okāso akkhāyito hoti. Keci mataṃ yebhuyyena khāyitaṃ, yebhuyyena khāyitā nāma yassā vaccamaggādike nimitte bahuṃ khāyitaṃ hoti, appaṃ akkhāyitaṃ. Na kevalañca manussitthimeva ānenti, atha kho amanussitthimpi tiracchānagatitthimpi. Na kevalañca vuttappakāraṃ itthimeva, ubhatobyañjanakampi paṇḍakampi purisampi ānenti. Tasmā tesaṃ vasena aññānipi catukkāni dassento ‘‘bhikkhupaccatthikā manussitthiṃ jāgaranti’’ntiādimāha.

Tattha pāḷiyā asammohatthaṃ vuttacatukkāni evaṃ saṅkhyāto veditabbāni – manussitthiyā tiṇṇaṃ maggānaṃ vasena tīṇi suddhikacatukkāni, tīṇi jāgarantīcatukkāni, tīṇi suttacatukkāni, tīṇi mattacatukkāni, tīṇi ummattacatukkāni, tīṇi pamattacatukkāni, tīṇi mataakkhāyitacatukkāni, tīṇi yebhuyyena akkhāyitacatukkāni, tīṇi yebhuyyena khāyitacatukkānīti sattavīsati catukkāni. Tathā amanussitthiyā; tathā tiracchānagatitthiyāti itthivāre ekāsīti catukkāni. Yathā ca itthivāre evaṃ ubhatobyañjanakavāre. Paṇḍakapurisavāresu pana dvinnaṃ maggānaṃ vasena catupaṇṇāsa catupaṇṇāsa honti. Evaṃ sabbānipi dvesatāni, sattati ca catukkāni honti, tāni uttānatthāniyeva.

Sabbavāresu panettha ‘‘mataṃ yebhuyyena akkhāyitaṃ khāyita’’nti etasmiṃ ṭhāne ayaṃ vinicchayo – tambapaṇṇidīpe kira dve vinayadharā samānācariyakā therā ahesuṃ – upatissatthero ca, phussadevatthero ca. Te mahābhaye uppanne vinayapiṭakaṃ pariharantā rakkhiṃsu. Tesu upatissatthero byattataro. Tassāpi dve antevāsikā ahesuṃ – mahāpadumatthero ca mahāsumatthero ca. Tesu mahāsumatthero nakkhattuṃ vinayapiṭakaṃ assosi, mahāpadumatthero tena saddhiṃ navakkhattuṃ, visuñca ekakova navakkhattunti aṭṭhārasakkhattuṃ assosi; ayameva tesu byattataro. Tesu mahāsumatthero navakkhattuṃ vinayapiṭakaṃ sutvā ācariyaṃ muñcitvā aparagaṅgaṃ agamāsi. Tato mahāpadumatthero āha – ‘‘sūro vata, re, esa vinayadharo yo dharamānakaṃyeva ācariyaṃ muñcitvā aññattha vasitabbaṃ maññati. Nanu ācariye dharamāne vinayapiṭakañca aṭṭhakathā ca anekakkhattuṃ gahetvāpi na vissajjetabbaṃ, niccakālaṃ sotabbaṃ, anusaṃvaccharaṃ sajjhāyitabba’’nti.

Evaṃ vinayagarukānaṃ bhikkhūnaṃ kāle ekadivasaṃ upatissatthero mahāpadumattherappamukhānaṃ pañcannaṃ antevāsikasatānaṃ paṭhamapārājikasikkhāpade imaṃ padesaṃ vaṇṇento nisinno hoti. Taṃ antevāsikā pucchiṃsu – ‘‘bhante, yebhuyyena akkhāyite pārājikaṃ, yebhuyyena khāyite thullaccayaṃ, upaḍḍhakkhāyite kena bhavitabba’’nti? Thero āha – ‘‘āvuso, buddhā nāma pārājikaṃ paññapentā na sāvasesaṃ katvā paññapenti, anavasesaṃyeva katvā sabbaṃ pariyādiyitvā sotaṃ chinditvā pārājikavatthusmiṃ pārājikameva paññapenti. Idañhi sikkhāpadaṃ lokavajjaṃ, na paṇṇattivajjaṃ. Tasmā yadi upaḍḍhakkhāyite pārājikaṃ bhaveyya, paññapeyya sammāsambuddho. Pārājikacchāyā panettha na dissati, thullaccayameva dissatī’’ti.

Apica matasarīre pārājikaṃ paññapento bhagavā yebhuyyena akkhāyite ṭhapesi ‘‘tato paraṃ pārājikaṃ natthī’’ti dassetuṃ. Thullaccayaṃ paññapento yebhuyyena khāyite ṭhapesi ‘‘tato paraṃ thullaccayaṃ natthī’’ti dassetuntipi veditabbaṃ. Khāyitākhāyitañca nāmetaṃ matasarīrasmiṃyeva veditabbaṃ, na jīvamāne. Jīvamāne hi nakhapiṭṭhippamāṇepi chavimaṃse vā nhārumhi vā sati pārājikameva hoti. Yadipi nimittaṃ sabbaso khāyitaṃ chavicammaṃ natthi, nimittasaṇṭhānaṃ paññāyati, pavesanaṃ jāyati, pārājikameva. Nimittasaṇṭhānaṃ pana anavasesetvā sabbasmiṃ nimitte chinditvā samantato tacchetvā uppāṭite vaṇasaṅkhepavasena thullaccayaṃ. Nimittato patitāya maṃsapesiyā upakkamantassa dukkaṭaṃ. Matasarīre pana yadipi sabbaṃ sarīraṃ khāyitaṃ hoti, yadipi akkhāyitaṃ, tayo pana maggā akkhāyitā, tesu upakkamantassa pārājikaṃ. Yebhuyyena akkhāyite pārājikameva. Upaḍḍhakkhāyite ca yebhuyyena khāyite ca thullaccayaṃ.

Manussānaṃ jīvamānakasarīre akkhināsakaṇṇacchiddavatthikosesu satthakādīhi katavaṇe vā methunarāgena tilaphalamattampi aṅgajātaṃ pavesentassa thullaccayameva. Avasesasarīre upakacchakādīsu dukkaṭaṃ. Mate allasarīre pārājikakkhette pārājikaṃ, thullaccayakkhette thullaccayaṃ, dukkaṭakkhette dukkaṭaṃ. Yadā pana sarīraṃ uddhumātakaṃ hoti kuthitaṃ nīlamakkhikasamākiṇṇaṃ kimikulasamākulaṃ navahi vaṇamukhehi paggaḷitapubbakuṇapabhāvena upagantumpi asakkuṇeyyaṃ, tadā pārājikavatthuñca thullaccayavatthuñca vijahati; tādise sarīre yattha katthaci upakkamato dukkaṭameva. Tiracchānagatānaṃ hatthi-assa-goṇa-gadrabha-oṭṭhamahiṃsādīnaṃ nāsāya thullaccayaṃ. Vatthikose thullaccayameva. Sabbesampi tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ, avasesasarīrepi dukkaṭameva. Matānaṃ allasarīre pārājikakkhette pārājikaṃ, thullaccayakkhette thullaccayaṃ, dukkaṭakkhette dukkaṭaṃ.

Kuthitakuṇape pana pubbe vuttanayeneva sabbattha dukkaṭaṃ. Kāyasaṃsaggarāgena vā methunarāgena vā jīvamānakapurisassa vatthikosaṃ appavesento nimittena nimittaṃ chupati, dukkaṭaṃ. Methunarāgena itthiyā appavesento nimittena nimittaṃ chupati, thullaccayaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘itthinimittaṃ methunarāgena mukhena chupati thullaccaya’’nti vuttaṃ. Cammakkhandhake ‘‘chabbaggiyā bhikkhū aciravatiyā nadiyā gāvīnaṃ tarantīnaṃ visāṇesupi gaṇhanti, kaṇṇesupi gaṇhanti, gīvāyapi gaṇhanti, cheppāyapi gaṇhanti, piṭṭhimpi abhiruhanti, rattacittāpi aṅgajātaṃ chupantī’’ti (mahāva. 252) imissā aṭṭhuppattiyā avisesena vuttaṃ – ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252). Taṃ sabbampi saṃsanditvā yathā na virujjhati tathā gahetabbaṃ. Kathañca na virujjhati? Yaṃ tāva mahāaṭṭhakathāyaṃ vuttaṃ ‘‘methunarāgena mukhena chupatī’’ti. Tatra kira nimittamukhaṃ mukhanti adhippetaṃ. ‘‘Methunarāgenā’’ti ca vuttattāpi ayameva tattha adhippāyoti veditabbo. Na hi itthinimitte pakatimukhena methunupakkamo hoti. Khandhakepi ye piṭṭhiṃ abhiruhantā methunarāgena aṅgajātena aṅgajātaṃ chupiṃsu, te sandhāya thullaccayaṃ vuttanti veditabbaṃ. Itarathā hi dukkaṭaṃ siyā. Keci panāhu ‘‘khandhakepi mukheneva chupanaṃ sandhāya oḷārikattā kammassa thullaccayaṃ vuttaṃ. Aṭṭhakathāyampi taṃ sandhāyabhāsitaṃ gahetvāva methunarāgena mukhena chupati thullaccayanti vutta’’nti. Tasmā suṭṭhu sallakkhetvā ubhosu vinicchayesu yo yuttataro so gahetabbo. Vinayaññū pana purimaṃ pasaṃsanti. Kāyasaṃsaggarāgena pana pakatimukhena vā nimittamukhena vā itthinimittaṃ chupantassa saṅghādiseso. Tiracchānagatitthiyā passāvamaggaṃ nimittamukhena chupantassa vuttanayeneva thullaccayaṃ. Kāyasaṃsaggarāgena dukkaṭanti.

Ekūnasattatidvisatacatukkakathā niṭṭhitā.

Santhatacatukkabhedakathā

61-62. Evaṃ bhagavā paṭipannakassa bhikkhuno rakkhaṇatthaṃ sattatidvisatacatukkāni nīharitvā ‘‘idāni ye anāgate pāpabhikkhū ‘santhataṃ imaṃ na kiñci upādinnakaṃ upādinnakena phusati, ko ettha doso’ti sañcicca lesaṃ oḍḍessanti, tesaṃ sāsane patiṭṭhā eva na bhavissatī’’ti disvā tesu sattatidvisatacatukkesu ekamekaṃ catukkaṃ catūhi santhatādibhedehi bhinditvā dassento bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti santhatāya asanthatassātiādimāha.

Tattha santhatāya asanthatassātiādīsu santhatāya itthiyā vaccamaggena passāvamaggena mukhena asanthatassa bhikkhussa aṅgajātaṃ abhinisīdentīti iminā nayena yojanā veditabbā. Tattha santhatā nāma yassā tīsu maggesu yo koci maggo paliveṭhetvā vā anto vā pavesetvā yena kenaci vatthena vā paṇṇena vā vākapaṭṭena vā cammena vā tipusīsādīnaṃ paṭṭena vā paṭicchanno. Santhato nāma yassa aṅgajātaṃ tesaṃyeva vatthādīnaṃ yena kenaci paṭicchannaṃ. Tattha upādinnakena vā anupādinnakaṃ ghaṭṭiyatu, anupādinnakena vā upādinnakaṃ, anupādinnakena vā anupādinnakaṃ, upādinnakena vā upādinnakaṃ, sace yattake paviṭṭhe pārājikaṃ hotīti vuttaṃ, tattakaṃ pavisati, sabbattha sādiyantassa pārājikakkhette pārājikaṃ; thullaccayakkhette thullaccayaṃ, dukkaṭakkhette dukkaṭameva hoti. Sace itthinimittaṃ khāṇuṃ katvā santhataṃ, khāṇuṃ ghaṭṭentassa dukkaṭaṃ. Sace purisanimittaṃ khāṇuṃ katvā santhataṃ, khāṇuṃ pavesentassa dukkaṭaṃ. Sace ubhayaṃ khāṇuṃ katvā santhataṃ, khāṇunā khāṇuṃ ghaṭṭentassa dukkaṭaṃ. Sace itthinimitte veḷunaḷapabbādīnaṃ kiñci pakkhittaṃ, tassa heṭṭhābhāgaṃ cepi phusanto tilaphalamattaṃ paveseti, pārājikaṃ. Uparibhāgaṃ cepi ubhosu passesu ekapassaṃ cepi phusanto paveseti, pārājikaṃ. Cattāripi passāni aphusanto pavesetvā tassa talaṃ cepi phusati, pārājikaṃ. Yadi pana passesu vā tale vā aphusanto ākāsagatameva katvā pavesetvā nīharati, dukkaṭaṃ. Bahiddhā khāṇuke phusati dukkaṭameva. Yathā ca itthinimitte vuttaṃ, evaṃ sabbattha lakkhaṇaṃ veditabbanti.

Santhatacatukkabhedakathā niṭṭhitā.

Bhikkhupaccatthikacatukkabhedavaṇṇanā

63-64. Evaṃ santhatacatukkabhedaṃ vatvā idāni yasmā na kevalaṃ manussitthiādike bhikkhussa eva santike ānenti. Atha kho bhikkhumpi tāsaṃ santike ānenti, tasmā tappabhedaṃ dassento ‘‘bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike’’ti ādinā nayena sabbāni tāni catukkāni punapi nīharitvā dassesi. Tesu vinicchayo vuttanayeneva veditabboti.

Bhikkhupaccatthikavasena catukkabhedavaṇṇanā niṭṭhitā.

Rājapaccatthikādicatukkabhedakathā

65. Yasmā pana na bhikkhupaccatthikā eva evaṃ karonti, rājapaccatthikādayopi karonti. Tasmā tampi pabhedaṃ dassento ‘‘rājapaccatthikā’’tiādimāha. Tattha rājāno eva paccatthikā rājapaccatthikā. Te ca sayaṃ ānentāpi aññehi āṇāpentāpi ānentiyevāti veditabbā. Corā eva paccatthikā corapaccatthikā. Dhuttāti methunupasaṃhitakhiḍḍāpasutā nāgarikakerāṭiyapurisā, itthidhuttasurādhuttādayo vā; dhuttā eva paccatthikā dhuttapaccatthikā. Gandhanti hadayaṃ vuccati, taṃ uppāṭentīti uppalagandhā, uppalagandhā eva paccatthikā uppalagandhapaccatthikā. Ete kira na kasivaṇijjādīhi jīvanti, panthaghātagāmaghātādīni katvā puttadāraṃ posenti. Te kammasiddhiṃ patthayamānā devatānaṃ āyācetvā tāsaṃ balikammatthaṃ manussānaṃ hadayaṃ uppāṭenti. Sabbakāle ca manussā dullabhā. Bhikkhū pana araññe viharantā sulabhā honti. Te sīlavantaṃ bhikkhuṃ gahetvā ‘‘sīlavato vadho nāma bhāriyo hotī’’ti maññamānā tassa sīlavināsanatthaṃ manussitthiādike vā ānenti; taṃ vā tattha nenti. Ayamettha viseso. Sesaṃ vuttanayeneva veditabbaṃ. Bhikkhupaccatthikavāre vuttanayeneva ca imesu catūsupi vāresu catukkāni veditabbāni. Pāḷiyaṃ pana saṃkhittena vuttāni.

Sabbākārena catukkabhedakathā niṭṭhitā.

Āpattānāpattivāravaṇṇanā

66. Idāni yaṃ vuttaṃ ‘‘manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassā’’tiādi, ettha asammohatthaṃ ‘‘maggena magga’’ntiādimāha. Tattha maggena magganti itthiyā tīsu maggesu aññatarena maggena attano aṅgajātaṃ paveseti atha vā sambhinnesu dvīsu maggesu passāvamaggena vaccamaggaṃ vaccamaggena vā passāvamaggaṃ paveseti. Maggena amagganti passāvādimaggena pavesetvā tassa sāmantā vaṇena nīharati. Amaggena magganti maggasāmantena vaṇena pavesetvā maggena nīharati. Amaggena amagganti dvīsu sambhinnavaṇesu ekena vaṇena pavesetvā dutiyena nīharati. Imassa suttassa anulomavasena sabbattha vaṇasaṅkhepe thullaccayaṃ veditabbaṃ.

Idāni yaṃ parato vakkhati ‘‘anāpatti ajānantassa asādiyantassā’’ti, tattha asammohatthaṃ ‘‘bhikkhu suttabhikkhumhī’’tiādimāha. Tatrāyaṃ adhippāyo – yo paṭibuddho sādiyati so ‘‘suttamhi mayi eso vippaṭipajji, nāhaṃ jānāmī’’ti na muccati. Ubho nāsetabbāti cettha dvepi liṅganāsanena nāsetabbā. Tatra dūsakassa paṭiññākaraṇaṃ natthi, dūsito pucchitvā paṭiññāya nāsetabbo. Sace na sādiyati, na nāsetabbo. Esa nayo sāmaṇeravārepi.

Evaṃ tattha tattha taṃ taṃ āpattiñca anāpattiñca dassetvā idāni anāpattimeva dassento ‘‘anāpatti ajānantassā’’tiādimāha. Tattha ajānanto nāma yo mahāniddaṃ okkanto parena kataṃ upakkamampi na jānāti vesāliyaṃ mahāvane divāvihāragato bhikkhu viya. Evarūpassa anāpatti. Vuttampi cetaṃ – ‘‘‘nāhaṃ bhagavā jānāmī’ti; ‘anāpatti, bhikkhu, ajānantassā’’’ti (pārā. 75). Asādiyanto nāma yo jānitvāpi na sādiyati, tattheva sahasā vuṭṭhitabhikkhu viya. Vuttampi cetaṃ – ‘‘‘nāhaṃ bhagavā sādiyi’nti. ‘Anāpatti, bhikkhu, asādiyantassā’’ti.

Ummattako nāma pittummattako. Duvidhañhi pittaṃ – baddhapittaṃ, abaddhapittañcāti. Tattha abaddhapittaṃ lohitaṃ viya sabbaṅgagataṃ, tamhi kupite sattānaṃ kaṇḍukacchusarīrakampādīni honti. Tāni bhesajjakiriyāya vūpasamanti. Baddhapittaṃ pana pittakosake ṭhitaṃ. Tamhi kupite sattā ummattakā honti vipallatthasaññā hirottappaṃ chaḍḍetvā asāruppācāraṃ caranti. Lahukagarukāni sikkhāpadāni maddantāpi na jānanti. Bhesajjakiriyāyapi atekicchā honti. Evarūpassa ummattakassa anāpatti.

Khittacitto nāma vissaṭṭhacitto yakkhummattako vuccati. Yakkhā kira bheravāni vā ārammaṇāni dassetvā mukhena hatthaṃ pavesetvā hadayarūpaṃ vā maddantā satte vikkhittacitte vipallatthasaññe karonti. Evarūpassa khittacittassa anāpatti. Tesaṃ pana ubhinnaṃ ayaṃ viseso – pittummattako niccameva ummattako hoti, pakatisaññaṃ na labhati. Yakkhummattako antarantarā pakatisaññaṃ paṭilabhatīti. Idha pana pittummattako vā hotu yakkhummattako vā, yo sabbaso muṭṭhassati kiñci na jānāti, aggimpi suvaṇṇampi gūthampi candanampi ekasadisaṃ maddantova vicarati, evarūpassa anāpatti. Antarantarā saññaṃ paṭilabhitvā ñatvā karontassa pana āpattiyeva.

Vedanāṭṭo nāma yo adhimattāya dukkhavedanāya āturo kiñci na jānāti, evarūpassa anāpatti.

Ādikammiko nāma yo tasmiṃ tasmiṃ kamme ādibhūto. Idha pana sudinnatthero ādikammiko, tassa anāpatti. Avasesānaṃ makkaṭīsamaṇavajjiputtakādīnaṃ āpattiyevāti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathā

Imasmiṃ pana sikkhāpade kosallatthaṃ idaṃ pakiṇṇakaṃveditabbaṃ –

‘‘Samuṭṭhānañca kiriyā, atho saññā sacittakaṃ;

Lokavajjañca kammañca, kusalaṃ vedanāya cā’’ti.

Tattha ‘‘samuṭṭhāna’’nti sabbasaṅgāhakavasena cha sikkhāpadasamuṭṭhānāni. Tāni parivāre āvi bhavissanti. Samāsato pana sikkhāpadaṃ nāma – atthi chasamuṭṭhānaṃ, atthi catusamuṭṭhānaṃ, atthi tisamuṭṭhānaṃ, atthi kathinasamuṭṭhānaṃ, atthi eḷakalomasamuṭṭhānaṃ, atthi dhuranikkhepādisamuṭṭhānanti.

Tatrāpi kiñci kiriyato samuṭṭhāti, kiñci akiriyato samuṭṭhāti, kiñci kiriyākiriyato samuṭṭhāti, kiñci siyā kiriyato, siyā akiriyato samuṭṭhāti, kiñci siyā kiriyato siyā kiriyākiriyato samuṭṭhāti.

Tatrāpi atthi saññāvimokkhaṃ, atthi nosaññāvimokkhaṃ. Tattha yaṃ cittaṅgaṃ labhatiyeva, taṃ saññāvimokkhaṃ; itaraṃ nosaññāvimokkhaṃ.

Puna atthi sacittakaṃ, atthi acittakaṃ. Yaṃ saheva cittena āpajjati, taṃ sacittakaṃ; yaṃ vināpi cittena āpajjati, taṃ acittakaṃ. Taṃ sabbampi lokavajjaṃ paṇṇattivajjanti duvidhaṃ. Tesaṃ lakkhaṇaṃ vuttameva.

Kammakusalavedanāvasenāpi cettha atthi sikkhāpadaṃ kāyakammaṃ, atthi vacīkammaṃ. Tattha yaṃ kāyadvārikaṃ, taṃ kāyakammaṃ; yaṃ vacīdvārikaṃ, taṃ vacīkammanti veditabbaṃ. Atthi pana sikkhāpadaṃ kusalaṃ, atthi akusalaṃ, atthi abyākataṃ. Dvattiṃseva hi āpattisamauṭṭhāpakacittāni – aṭṭha kāmāvacarakusalāni, dvādasa akusalāni, dasa kāmāvacarakiriyacittāni, kusalato ca kiriyato ca dve abhiññācittānīti. Tesu yaṃ kusalacittena āpajjati, taṃ kusalaṃ; itarehi itaraṃ. Atthi ca sikkhāpadaṃ tivedanaṃ, atthi dvivedanaṃ, atthi ekavedanaṃ. Tattha yaṃ āpajjanto tīsu vedanāsu aññataravedanāsamaṅgī hutvā āpajjati, taṃ tivedanaṃ; yaṃ āpajjanto sukhasamaṅgī vā upekkhāsamaṅgī vā āpajjati, taṃ dvivedanaṃ; yaṃ āpajjanto dukkhavedanāsamaṅgīyeva āpajjati, taṃ ekavedananti veditabbaṃ. Evaṃ –

‘‘Samuṭṭhānañca kiriyā, atho saññā sacittakaṃ;

Lokavajjañca kammañca, kusalaṃ vedanāya cā’’ti.

Imaṃ pakiṇṇakaṃ viditvā tesu samuṭṭhānādīsu idaṃ sikkhāpadaṃ samuṭṭhānato ekasamuṭṭhānaṃ. Aṅgavasena dukasamuṭṭhānaṃ, kāyacittato samuṭṭhāti. Kiriyasamuṭṭhānañca karontoyeva hi etaṃ āpajjati. Methunapaṭisaṃyuttāya kāmasaññāya abhāvena muccanato saññāvimokkhaṃ. ‘‘Anāpatti ajānantassa asādiyantassā’’ti hi vuttaṃ. Methunacitteneva naṃ āpajjati, na vinā cittenāti sacittakaṃ. Rāgavaseneva āpajjitabbato lokavajjaṃ. Kāyadvāreneva samuṭṭhānato kāyakammaṃ. Cittaṃ panettha aṅgamattaṃ hoti, na tassa vasena kammabhāvo labbhati. Lobhacittena āpajjitabbato akusalacittaṃ. Sukhasamaṅgī vā upekkhāsamaṅgī vā taṃ āpajjatīti dvivedananti veditabbaṃ. Sabbañcetaṃ āpattiyaṃ yujjati. Sikkhāpadasīsena pana sabbaaṭṭhakathāsudesanā ārūḷhā, tasmā evaṃ vuttaṃ.

Pakiṇṇakakathā niṭṭhitā.

Vinītavatthuvaṇṇanā

Makkaṭī vajjiputtā ca…pe… vuḍḍhapabbajito migoti idaṃ kiṃ? Imā vinītavatthūnaṃ bhagavatā sayaṃ vinicchitānaṃ tesaṃ tesaṃ vatthūnaṃ uddānagāthā nāma. Tāni vatthūni ‘‘sukhaṃ vinayadharā uggaṇhissantī’’ti dhammasaṅgāhakattherehi ṭhapitāni. Vatthugāthā pana dharamāneyeva bhagavati upālittherena ṭhapitā ‘‘iminā lakkhaṇena āyatiṃ vinayadharā vinayaṃ vinicchinissantī’’ti. Tasmā ettha vuttalakkhaṇaṃ sādhukaṃ sallakkhetvā paṭhamasikkhāpadaṃ vinicchinitabbaṃ. Dutiyādīnañca vinītavatthūsu vuttalakkhaṇena dutiyādīni. Vinītavatthūni hi sippikānaṃ paṭicchannakarūpāni viya vinayadharānaṃ paṭicchannakavatthūni hontīti.

67. Tattha purimāni dve vatthūni anupaññattiyaṃyeva vuttatthāni. Tatiye vatthumhi gihiliṅgenāti gihivesena odātavattho hutvā. Catutthe natthi kiñci vattabbaṃ. Tato paresu sattasu vatthūsu kusacīranti kuse ganthetvā katacīraṃ. Vākacīraṃ nāma tāpasānaṃ vakkalaṃ. Phalakacīraṃ nāma phalakasaṇṭhānāni phalakāni sibbitvā katacīraṃ. Kesakambaloti kesehi tante vāyitvā katakambalo. Vālakambaloti camaravālehi vāyitvā katakambalo. Ulūkapakkhikanti ulūkasakuṇassa pakkhehi katanivāsanaṃ. Ajinakkhipanti salomaṃ sakhuraṃ ajinamigacammaṃ. Dvādasame vatthumhi sārattoti kāyasaṃsaggarāgena sāratto; taṃ rāgaṃ ñatvā bhagavā ‘‘āpatti saṅghādisesassā’’ti āha.

68. Terasame vatthumhi uppalavaṇṇāti sā therī sāvatthiyaṃ seṭṭhidhītā satasahassakappe abhinīhārasampannā. Tassā pakatiyāpi atidassanīyā nīluppalavaṇṇā kāyacchavi, abbhantare pana kilesasantāpassa abhāvena ativiya virocati. Sā tāyeva vaṇṇapokkharatāya ‘‘uppalavaṇṇā’’ti nāmaṃ labhi. Paṭibaddhacittoti gihikālato paṭṭhāya rattacitto; so kira tassā ñātidārako hoti. Atha khoti anantaratthe nipāto; mañcake nisinnānantaramevāti vuttaṃ hoti. Divā bāhirato āgantvā dvāraṃ pidhāya nisinnānañhi paṭhamaṃ andhakāraṃ hoti. So yāvassā taṃ andhakāraṃ na nassati, tāvadeva evamakāsīti attho. Dūsesīti padhaṃsesi. Therī pana anavajjā attano samaṇasaññaṃ paccupaṭṭhapetvā asādiyantī nisīdi asaddhammādhippāyena parāmaṭṭhā aggikkhandha-silāthambha-khadirasārakhāṇukā viya. Sopi attano manorathaṃ pūretvā gato. Tassā theriyā dassanapathaṃ vijahantasseva ayaṃ mahāpathavī sinerupabbataṃ dhāretuṃ samatthāpi taṃ pāpapurisaṃ byāmamattakaḷevaraṃ dhāretuṃ asakkontī viya bhijjitvā vivaramadāsi. So taṅkhaṇaññeva avīcijālānaṃ indhanabhāvaṃ agamāsi. Bhagavā taṃ sutvā ‘‘anāpatti, bhikkhave, asādiyantiyā’’ti vatvā theriṃ sandhāya dhammapade imaṃ gāthaṃ abhāsi –

‘‘Vāri pokkharapatteva, āraggeriva sāsapo;

Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 401);

69. Cuddasame vatthumhi itthiliṅgaṃ pātubhūtanti rattibhāge niddaṃ okkantassa purisasaṇṭhānaṃ massudāṭhikādi sabbaṃ antarahitaṃ itthisaṇṭhānaṃ uppannaṃ. Tameva upajjhaṃ tameva upasampadanti pubbe gahitaupajjhāyameva pubbe kataupasampadameva anujānāmi. Puna upajjhā na gahetabbā; upasampadā na kātabbāti attho. Tāniyeva vassānīti bhikkhuupasampadato pabhuti yāva vassagaṇanā, taṃyeva vassagaṇanaṃ anujānāmi. Na ito paṭṭhāya vassagaṇanā kātabbāti attho. Bhikkhunīhi saṅgamitunti bhikkhunīhi saddhiṃ saṅgamituṃ saṅgantuṃ samaṅgī bhavituṃ anujānāmīti attho. Idaṃ vuttaṃ hoti – appatirūpaṃ dānissā bhikkhūnaṃ majjhe vasituṃ, bhikkhunupassayaṃ gantvā bhikkhunīhi saddhiṃ vasatūti. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇāti yā desanāgāminiyo vā vuṭṭhānagāminiyo vā āpattiyo bhikkhūnaṃ bhikkhunīhi saddhiṃ sādhāraṇā. Tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātunti tā sabbāpi bhikkhunīhi kātabbaṃ vinayakammaṃ katvā bhikkhunīnaṃ santike vuṭṭhātuṃ anujānāmīti attho. Tāhi āpattīhi anāpattīti yā pana bhikkhūnaṃ bhikkhunīhi asādhāraṇā sukkavissaṭṭhi-ādikā āpattiyo, tāhi anāpatti. Liṅgaparivattanena tā āpattiyo vuṭṭhitāva honti. Puna pakatiliṅge uppannepi tāhi āpattīhi tassa anāpattiyevāti ayaṃ tāvettha pāḷivinicchayo.

Ayaṃ pana pāḷimutto okkantikavinicchayo – imesu tāva dvīsu liṅgesu purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnaṃ; tasmā purisaliṅgaṃ balavaakusalena antaradhāyati. Itthiliṅgaṃ dubbalakusalena patiṭṭhāti. Itthiliṅgaṃ pana antaradhāyantaṃ dubbalaakusalena antaradhāyati. Purisaliṅgaṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi akusalena antaradhāyati, kusalena paṭilabbhati.

Tattha sace dvinnaṃ bhikkhūnaṃ ekato sajjhāyaṃ vā dhammasākacchaṃ vā katvā ekāgāre nipajjitvā niddaṃ okkantānaṃ ekassa itthiliṅgaṃ pātubhavati, ubhinnampi sahaseyyāpatti hoti. So ce paṭibujjhitvā attano taṃ vippakāraṃ disvā dukkhī dummano rattibhāgeyeva itarassa āroceyya, tena samassāsetabbo – ‘‘hotu, mā cintayittha. Vaṭṭasseveso doso. Sammāsambuddhena dvāraṃ dinnaṃ, bhikkhu vā hotu bhikkhunī vā, anāvaṭo dhammo avārito saggamaggo’’ti. Samassāsetvā ca evaṃ vattabbaṃ – ‘‘tumhehi bhikkhunupassayaṃ gantuṃ vaṭṭati. Atthi vo kāci sandiṭṭhā bhikkhuniyo’’ti. Sacassā honti tādisā bhikkhuniyo atthīti, no ce honti natthīti vatvā so bhikkhu vattabbo – ‘‘mama saṅgahaṃ karotha; idāni maṃ paṭhamaṃ bhikkhunupassayaṃ nethā’’ti. Tena bhikkhunā taṃ gahetvā tassā vā sandiṭṭhānaṃ attano vā sandiṭṭhānaṃ bhikkhunīnaṃ santikaṃ gantabbaṃ. Gacchantena ca na ekakena gantabbaṃ. Catūhi pañcahi bhikkhūhi saddhiṃ jotikañca kattaradaṇḍañca gahetvā saṃvidahanaṃ parimocetvā ‘‘mayaṃ asukaṃ nāma ṭhānaṃ gacchāmā’’ti gantabbaṃ. Sace bahigāme dūre vihāro hoti, antarāmagge gāmantara-nadīpāra-rattivippavāsa-gaṇaohīyanāpattīhi anāpatti. Bhikkhunupassayaṃ gantvā tā bhikkhuniyo vattabbā – ‘‘asukaṃ nāma bhikkhuṃ jānāthā’’ti? ‘‘Āma, ayyā’’ti. ‘‘Tassa itthiliṅgaṃ pātubhūtaṃ, saṅgahaṃ dānissa karothā’’ti. Tā ce ‘‘sādhu, ayyā, idāni mayampi sajjhāyissāma, dhammaṃ sossāma, gacchatha tumhe’’ti vatvā saṅgahaṃ karonti, ārādhikā ca honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ. Gacchati ce, gāmantara-nadīpāra-rattivippavāsa-gaṇaohīyanāpattīhi na muccati. Sace pana lajjiniyo honti, na saṅgāhikāyo; aññattha gantuṃ labbhati. Sacepi alajjiniyo honti, saṅgahaṃ pana karonti; tāpi pariccajitvā aññattha gantuṃ labbhati. Sace lajjiniyo ca saṅgāhikā ca, ñātikā na honti, āsannagāme pana aññā ñātikāyo honti paṭijagganikā, tāsampi santikaṃ gantuṃ vaṭṭatīti vadanti. Gantvā sace bhikkhubhāvepi nissayapaṭipanno, patirūpāya bhikkhuniyā santike nissayo gahetabbo. Mātikā vā vinayo vā uggahito suggahito, puna uggaṇhanakāraṇaṃ natthi. Sace bhikkhubhāve parisāvacaro, tassa santikeyeva upasampannā sūpasampannā. Aññassa santike nissayo gahetabbo. Pubbe taṃ nissāya vasantehipi aññassa santikeyeva nissayo gahetabbo. Paripuṇṇavassasāmaṇerenāpi aññassa santikeyeva upajjhā gahetabbā.

Yaṃ panassa bhikkhubhāve adhiṭṭhitaṃ ticīvarañca patto ca, taṃ adhiṭṭhānaṃ vijahati, puna adhiṭṭhātabbaṃ. Saṅkaccikā ca udakasāṭikā ca gahetabbā. Yaṃ atirekacīvaraṃ vā atirekapatto vā vinayakammaṃ katvā ṭhapito hoti, taṃ sabbampi vinayakammaṃ vijahati, puna kātabbaṃ. Paṭiggahitatelamadhuphāṇitādīnipi paṭiggahaṇaṃ vijahanti. Sace paṭiggahaṇato sattame divase liṅgaṃ parivattati, puna paṭiggahetvā sattāhaṃ vaṭṭati. Yaṃ pana bhikkhukāle aññassa bhikkhuno santakaṃ paṭiggahitaṃ, taṃ paṭiggahaṇaṃ na vijahati. Yaṃ ubhinnaṃ sādhāraṇaṃ avibhajitvā ṭhapitaṃ, taṃ pakatatto rakkhati. Yaṃ pana vibhattaṃ etasseva santakaṃ, taṃ paṭiggahaṇaṃ vijahati. Vuttampi cetaṃ parivāre

‘‘Telaṃ madhuṃ phāṇitañcāpi sappiṃ;

Sāmaṃ gahetvāna nikkhipeyya;

Avītivatte sattāhe;

Sati paccaye paribhuñjantassa āpatti;

Pañhā mesā kusalehi cintitā’’ti. (pari. 480);

Idañhi liṅgaparivattanaṃ sandhāya vuttaṃ. Paṭiggahaṇaṃ nāma liṅgaparivattanena, kālaṃkiriyāya, sikkhāpaccakkhānena, hīnāyāvattanena, anupasampannassa dānena, anapekkhavissajjanena, acchinditvā gahaṇena ca vijahati. Tasmā sacepi harītakakhaṇḍampi paṭiggahetvā ṭhapitamatthi, sabbamassa paṭiggahaṇaṃ vijahati. Bhikkhuvihāre pana yaṃkiñcissā santakaṃ paṭiggahetvā vā appaṭiggahetvā vā ṭhapitaṃ, sabbassa sāva issarā, āharāpetvā gahetabbaṃ. Yaṃ panettha thāvaraṃ tassā santakaṃ senāsanaṃ vā uparopakā vā, te yassicchati tassa dātabbā. Terasasu sammutīsu yā bhikkhukāle laddhā sammuti, sabbā sā paṭippassambhati. Purimikāya senāsanaggāho paṭippassambhati. Sace pacchimikāya senāsane gahite liṅgaṃ parivattati, bhikkhunisaṅgho cassā uppannaṃ lābhaṃ dātukāmo hoti, apaloketvā dātabbo. Sace bhikkhunīhi sādhāraṇāya paṭicchannāya āpattiyā parivasantassa liṅgaṃ parivattati, pakkhamānattameva dātabbaṃ. Sace mānattaṃ carantassa parivattati, puna pakkhamānattameva dātabbaṃ. Sace ciṇṇamānattassa parivattati, bhikkhunīhi abbhānakammaṃ kātabbaṃ. Sace akusalavipāke parikkhīṇe pakkhamānattakāle punadeva liṅgaṃ parivattati, chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇe pakkhamānatte parivattati, bhikkhūhi abbhānakammaṃ kātabbanti.

Anantare bhikkhuniyā liṅgaparivattanavatthumhi idha vuttanayeneva sabbo vinicchayo veditabbo. Ayaṃ pana viseso – sacepi bhikkhunikāle āpannā sañcarittāpatti paṭicchannā hoti, parivāsadānaṃ natthi, chārattaṃ mānattameva dātabbaṃ. Sace pakkhamānattaṃ carantiyā liṅgaṃ parivattati, na tenattho, chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇamānattāya parivattati, puna mānattaṃ adatvā bhikkhūhi abbhetabbo. Atha bhikkhūhi mānatte adinne puna liṅgaṃ parivattati, bhikkhunīhi pakkhamānattameva dātabbaṃ. Atha chārattaṃ mānattaṃ carantassa puna parivattati, pakkhamānattameva dātabbaṃ. Ciṇṇamānattassa pana liṅgaparivatte jāte bhikkhunīhi abbhānakammaṃ kātabbaṃ. Puna parivatte ca liṅge bhikkhunibhāve ṭhitāyapi yā āpattiyo pubbe paṭippassaddhā, tā suppaṭippassaddhā evāti.

70. Ito parāni ‘‘mātuyā methunaṃ dhamma’’ntiādīni cattāri vatthūni uttānatthāniyeva.

71. Mudupiṭṭhikavatthumhi so kira bhikkhu naṭapubbako. Tassa sippakosallatthaṃ parikammakatā piṭṭhi mudukā ahosi. Tasmā evaṃ kātuṃ asakkhi.

Lambīvatthumhi tassa bhikkhussa aṅgajātaṃ dīghaṃ hoti lambati, tasmā lambīti vutto.

Ito parāni dve vaṇavatthūni uttānāneva. Lepacittavatthumhi lepacittaṃ nāma cittakammarūpaṃ.

Dārudhītalikavatthumhi dārudhītalikā nāma kaṭṭharūpaṃ. Yathā ca imesu dvīsu evaṃ aññesupi dantarūpa-potthakarūpa-loharūpādīsu anupādinnakesu itthirūpesu nimitte methunarāgena upakkamantassa asuci muccatu vā mā vā, dukkaṭameva. Kāyasaṃsaggarāgena upakkamantassāpi tatheva dukkaṭaṃ. Mocanarāgena pana upakkamantassa mutte saṅghādiseso, amutte thullaccayanti.

72. Sundaravatthumhi ayaṃ sundaro nāma rājagahe kuladārako saddhāya pabbajito; attabhāvassa abhirūpatāya ‘‘sundaro’’ti nāmaṃ labhi. Taṃ rathikāya gacchantaṃ disvā samuppannachandarāgā sā itthī imaṃ vippakāraṃ akāsi. Thero pana anāgāmī. Tasmā so na sādiyi. Aññesaṃ pana avisayo eso.

Ito paresu catūsu vatthūsu te bhikkhū jaḷā dummedhā mātugāmassa vacanaṃ gahetvā tathā katvā pacchā kukkuccāyiṃsu.

73. Akkhāyitādīni tīṇi vatthūni uttānatthāneva. Dvīsu chinnasīsavatthūsu ayaṃ vinicchayo – vaṭṭakate mukhe vivaṭe aṅgajātaṃ pavesento sace heṭṭhā vā upari vā ubhayapassehi vā chupantaṃ paveseti, pārājikaṃ. Catūhipi passehi achupantaṃ pavesetvā abbhantare tālukaṃ chupati, pārājikameva. Cattāri passāni tālukañca achupanto ākāsagatameva katvā paveseti ca nīharati ca, dukkaṭaṃ. Yadi pana dantā suphusitā, antomukhe okāso natthi, dantā ca bahi oṭṭhamaṃsena paṭicchannā, tattha vātena asamphuṭṭhaṃ allokāsaṃ tilaphalamattampi pavesentassa pārājikameva. Uppāṭite pana oṭṭhamaṃse dantesuyeva upakkamantassa thullaccayaṃ. Yopi danto bahi nikkhamitvā tiṭṭhati, na sakkā oṭṭhehi pidahituṃ. Tattha upakkamantepi bahi nikkhantajivhāya upakkamantepi thullaccayameva. Jīvamānakasarīrepi bahi nikkhantajivhāya thullaccayameva. Yadi pana bahijivhāya paliveṭhetvā antomukhaṃ paveseti, pārājikameva. Uparigīvāya chinnasīsassapi adhobhāgena aṅgajātaṃ pavesetvā tālukaṃ chupantassa pārājikameva.

Aṭṭhikavatthumhi susānaṃ gacchantassāpi dukkaṭaṃ. Aṭṭhikāni saṅkaḍḍhantassāpi, nimitte methunarāgena upakkamantassāpi, kāyasaṃsaggarāgena upakkamantassāpi, muccatu vā mā vā, dukkaṭameva. Mocanarāgena pana upakkamantassa muccante saṅghādiseso, amuccante thullaccayameva.

Nāgīvatthumhi nāgamāṇavikā vā hotu kinnarīādīnaṃ vā aññatarā, sabbattha pārājikaṃ.

Yakkhīvatthumhi sabbāpi devatā yakkhīyeva.

Petīvatthumhi nijjhāmataṇhikādipetiyo allīyitumpi na sakkā. Vimānapetiyo pana atthi; yāsaṃ kāḷapakkhe akusalaṃ vipaccati, juṇhapakkhe devatā viya sampattiṃ anubhonti. Evarūpāya petiyā vā yakkhiyā vā sace dassana-gahaṇa-āmasana-phusana-ghaṭṭanāni paññāyanti, pārājikaṃ. Athāpi dassanaṃ natthi, itarāni paññāyanti, pārājikameva. Atha dassanagahaṇāni na paññāyanti, āmasanaphusanaghaṭṭanehi paññāyamānehi taṃ puggalaṃ visaññaṃ katvā attano manorathaṃ pūretvā gacchati, ayaṃ avisayo nāma. Tasmā ettha avisayattā anāpatti. Paṇḍakavatthu pākaṭameva.

Upahatindriyavatthumhi upahatindriyoti upahatakāyappasādo khāṇukaṇṭakamiva sukhaṃ vā dukkhaṃ vā na vedayati. Avedayantassāpi sevanacittavasena āpatti.

Chupitamattavatthusmiṃ yo ‘‘methunaṃ dhammaṃ paṭisevissāmī’’ti mātugāmaṃ gaṇhitvā methune virajjitvā vippaṭisārī hoti, dukkaṭamevassa hoti. Methunadhammassa hi pubbapayogā hatthaggāhādayo yāva sīsaṃ na pāpuṇāti, tāva dukkaṭe tiṭṭhanti. Sīse patte pārājikaṃ hoti. Paṭhamapārājikassa hi dukkaṭameva sāmantaṃ. Itaresaṃ tiṇṇaṃ thullaccayaṃ. Ayaṃ pana bhikkhu methunadhamme virajjitvā kāyasaṃsaggaṃ sādiyīti veditabbo. Tenāha bhagavā – ‘‘āpatti saṅghādisesassā’’ti.

74. Bhaddiyavatthusmiṃ bhaddiyaṃ nāma taṃ nagaraṃ. Jātiyāvanaṃ nāma jātipupphagumbānaṃ ussannatāya evaṃ laddhanāmaṃ; taṃ tassa nagarassa upacāre vanaṃ hoti. So tattha nipanno tena vātupatthambhena mahāniddaṃ okkami. Ekarasaṃ bhavaṅgameva vattati. Kilinnaṃ passitvāti asucikiliṭṭhaṃ passitvā.

75. Ito parāni sādiyanapaṭisaṃyuttāni cattāri vatthūni, ajānanavatthu cāti pañca uttānatthāneva.

76. Dvīsu asādiyanavatthūsu sahasā vuṭṭhāsīti āsīvisena daṭṭho viya agginā daḍḍho viya ca turitaṃ vuṭṭhāsi. Akkamitvā pavattesīti appamatto bhikkhu āraddhavipassako upaṭṭhitassati khippaṃ vuṭṭhahantova akkamitvā bhūmiyaṃ vaṭṭento parivaṭṭento viheṭhento pātesi. Puthujjanakalyāṇakena hi evarūpesu ṭhānesu cittaṃ rakkhitabbaṃ. Ayañca tesaṃ aññataro saṅgāmasīsayodho bhikkhu.

77. Dvāraṃ vivaritvā nipannavatthumhi divā paṭisallīyantenāti divā nipajjantena. Dvāraṃ saṃvaritvā paṭisallīyitunti dvāraṃ pidahitvā nipajjituṃ. Ettha ca kiñcāpi pāḷiyaṃ ‘‘ayaṃ nāma āpattī’’ti na vuttā. Vivaritvā nipannadosena pana uppanne vatthusmiṃ ‘‘anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti vuttattā asaṃvaritvā paṭisallīyantassa dukkaṭaṃ vuttaṃ. Bhagavato hi adhippāyaṃ ñatvā upālittherādīhi aṭṭhakathā ṭhapitā. ‘‘Atthāpatti divā āpajjati no ratti’’nti (pari. 323) imināpi cetaṃ siddhaṃ.

Kīdisaṃ pana dvāraṃ saṃvaritabbaṃ, kīdisaṃ na saṃvaritabbaṃ? Rukkhapadaraveḷupadarakilañjapaṇṇādīnaṃ yena kenaci kavāṭaṃ katvā heṭṭhā udukkhale upari uttarapāsake ca pavesetvā kataṃ parivattakadvārameva saṃvaritabbaṃ. Aññaṃ gorūpānaṃ vajesu viya rukkhasūcikaṇṭakadvāraṃ, gāmathakanakaṃ cakkalakayuttadvāraṃ, phalakesu vā kiṭikāsu vā dve tīṇi cakkalakāni yojetvā kataṃ saṃsaraṇakiṭikadvāraṃ, āpaṇesu viya kataṃ ugghāṭanakiṭikadvāraṃ, dvīsu tīsu ṭhānesu veṇusalākā gopphetvā paṇṇakuṭīsu kataṃ salākahatthakadvāraṃ, dussasāṇidvāranti evarūpaṃ dvāraṃ na saṃvaritabbaṃ. Pattahatthassa kavāṭappaṇāmane pana ekaṃ dussasāṇidvārameva anāpattikaraṃ, avasesāni paṇāmentassa āpatti. Divā paṭisallīyantassa pana parivattakadvārameva āpattikaraṃ, sesāni saṃvaritvā vā asaṃvaritvā vā nipannassa āpatti natthi. Saṃvaritvā pana nipajjitabbaṃ, etaṃ vattaṃ.

Parivattakadvāraṃ pana kittakena saṃvutaṃ hoti? Sūcighaṭikādīsu dinnāsu saṃvutameva hoti. Apica kho sūcimattepi dinne vaṭṭati. Ghaṭikamattepi dinne vaṭṭati. Dvārabāhaṃ phusitvā pihitamattepi vaṭṭati. Īsakaṃ aphusitepi vaṭṭati. Sabbantimena vidhinā yāvatā sīsaṃ nappavisati tāvatā aphusitepi vaṭṭatīti. Sace bahūnaṃ vaḷañjanaṭṭhānaṃ hoti, bhikkhuṃ vā sāmaṇeraṃ vā ‘‘dvāraṃ, āvuso, jaggāhī’’ti vatvāpi nipajjituṃ vaṭṭati. Atha bhikkhū cīvarakammaṃ vā aññaṃ vā kiñci karontā nisinnā honti, ‘‘ete dvāraṃ jaggissantī’’ti ābhogaṃ katvāpi nipajjituṃ vaṭṭati. Kurundaṭṭhakathāyaṃ pana ‘‘upāsakampi āpucchitvā vā, ‘esa jaggissatī’ti ābhogaṃ katvā vā nipajjituṃ vaṭṭati. Kevalaṃ bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na vaṭṭatī’’ti vuttaṃ. Atha dvārassa udukkhalaṃ vā uttarapāsako vā bhinno vā hoti aṭṭhapito vā, saṃvarituṃ na sakkoti, navakammatthaṃ vā pana iṭṭhakapuñjo vā mattikādīnaṃ vā rāsi antodvāre kato hoti, aṭṭaṃ vā bandhanti, yathā saṃvarituṃ na sakkoti; evarūpe antarāye sati asaṃvaritvāpi nipajjituṃ vaṭṭati. Yadi pana kavāṭaṃ natthi, laddhakappameva. Upari sayantena nisseṇiṃ āropetvā nipajjitabbaṃ. Sace nisseṇimatthake thakanakaṃ hoti, thaketvāpi nipajjitabbaṃ. Gabbhe nipajjantena gabbhadvāraṃ vā pamukhadvāraṃ vā yaṃkiñci saṃvaritvā nipajjituṃ vaṭṭati. Sace ekakuṭṭake gehe dvīsu passesu dvārāni katvā vaḷañjanti, dvepi dvārāni jaggitabbāni.

Tibhūmakepi pāsāde dvāraṃ jaggitabbameva. Sace bhikkhācārā paṭikkamma lohapāsādasadisaṃ pāsādaṃ bahū bhikkhū divāvihāratthaṃ pavisanti, saṅghattherena dvārapālassa ‘‘dvāraṃ jaggāhī’’ti vatvā vā ‘‘dvārajagganaṃ etassa bhāro’’ti ābhogaṃ katvā vā pavisitvā nipajjitabbaṃ. Yāva saṅghanavakena evameva kattabbaṃ. Pure pavisantānaṃ ‘‘dvārajagganaṃ nāma pacchimānaṃ bhāro’’ti evaṃ ābhogaṃ kātumpi vaṭṭati. Anāpucchā vā ābhogaṃ vā akatvā antogabbhe vā asaṃvutadvāre bahi vā nipajjantānaṃ āpatti. Gabbhe vā bahi vā nipajjanakālepi ‘‘dvārajagganaṃ nāma mahādvāre dvārapālassa bhāro’’ti ābhogaṃ katvā nipajjituṃ vaṭṭatiyeva. Lohapāsādādīsu ākāsatale nipajjantenāpi dvāraṃ saṃvaritabbameva.

Ayañhettha saṅkhepo – idaṃ divāpaṭisallīyanaṃ yena kenaci parikkhitte sadvārabandhe ṭhāne kathitaṃ. Tasmā abbhokāse vā rukkhamūle vā maṇḍape vā yattha katthaci sadvārabandhe nipajjantena dvāraṃ saṃvaritvāva nipajjitabbaṃ. Sace mahāpariveṇaṃ hoti, mahābodhiyaṅgaṇalohapāsādaṅgaṇasadisaṃ bahūnaṃ osaraṇaṭṭhānaṃ, yattha dvāraṃ saṃvutampi saṃvutaṭṭhāne na tiṭṭhati, dvāraṃ alabhantā pākāraṃ āruhitvāpi vicaranti, tattha saṃvaraṇakiccaṃ natthi. Rattiṃ dvāraṃ vivaritvā nipanno aruṇe uggate uṭṭhahati, anāpatti. Sace pabujjhitvā puna supati, āpatti. Yo pana ‘‘aruṇe uggate vuṭṭhahissāmī’’ti paricchinditvāva dvāraṃ asaṃvaritvā rattiṃ nipajjati, yathāparicchedameva ca na vuṭṭhāti, tassa āpattiyeva. Mahāpaccariyaṃ pana ‘‘evaṃ nipajjanto anādariyadukkaṭāpi na muccatī’’ti vuttaṃ.

Yo pana bahudeva rattiṃ jaggitvā addhānaṃ vā gantvā divā kilantarūpo mañce nisinno pāde bhūmito amocetvāva niddāvasena nipajjati, tassa anāpatti. Sace okkantaniddo ajānantopi pāde mañcakaṃ āropeti, āpattiyeva. Nisīditvā apassāya supantassa anāpatti. Yopi ca ‘‘niddaṃ vinodessāmī’’ti caṅkamanto patitvā sahasāva vuṭṭhāti, tassāpi anāpatti. Yo pana patitvā tattheva sayati, na vuṭṭhāti, tassa āpatti.

Ko muccati, ko na muccatīti? Mahāpaccariyaṃ tāva ‘‘ekabhaṅgena nipannakoyeva muccati. Pāde pana bhūmito mocetvā nipanno yakkhagahitakopi visaññībhūtopi na muccatī’’ti vuttaṃ. Kurundaṭṭhakathāyaṃ pana ‘‘bandhitvā nipajjāpitova muccatī’’ti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘yo caṅkamanto muccitvā patito tattheva supati, tassāpi avisayattā āpatti na dissati. Ācariyā pana evaṃ na kathayanti. Tasmā āpattiyevāti mahāpadumattherena vuttaṃ. Dve pana janā āpattito muccantiyeva, yo ca yakkhagahitako, yo ca bandhitvā nipajjāpito’’ti.

78. Bhārukacchakavatthumhi anāpatti supinantenāti yasmā supinante avisayattā evaṃ hoti, tasmā upālitthero bhagavatā avinicchitapubbampi imaṃ vatthuṃ nayaggāhena vinicchini. Bhagavāpi ca sutvā ‘‘sukathitaṃ, bhikkhave, upālinā; apade padaṃ karonto viya, ākāse padaṃ dassento viya upāli imaṃ pañhaṃ kathesī’’ti vatvā theraṃ etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī’’ti (a. ni. 1.219, 228). Ito parāni supabbādīni vatthūni uttānatthāneva.

80. Bhikkhunīsampayojanādīsu te licchavikumārakā khiḍḍāpasutā attano anācārena evaṃ akaṃsu. Tato paṭṭhāya ca licchavīnaṃ vināso eva udapādi.

82. Vuḍḍhapabbajitavatthumhi dassanaṃ agamāsīti anukampāya ‘‘taṃ dakkhissāmī’’ti gehaṃ agamāsi. Athassa sā attano ca dārakānañca nānappakārehi anāthabhāvaṃ saṃvaṇṇesi. Anapekkhañca naṃ ñatvā kupitā ‘‘ehi vibbhamāhī’’ti balakkārena aggahesi. So attānaṃ mocetuṃ paṭikkamanto jarādubbalatāya uttāno paripati. Tato sā attano manaṃ akāsi. So pana bhikkhu anāgāmī samucchinnakāmarāgo tasmā na sādiyīti.

83. Migapotakavatthu uttānatthamevāti.

Vinītavatthu niṭṭhitaṃ.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Paṭhamapārājikavaṇṇanā niṭṭhitā.

Tatridaṃ samantapāsādikāya samantapāsādikattasmiṃ –

Ācariyaparamparato, nidānavatthuppabhedadīpanato;

Parasamayavivajjanato, sakasamayavisuddhito ceva.

Byañjanaparisodhanato, padatthato pāḷiyojanakkamato;

Sikkhāpadanicchayato, vibhaṅganayabhedadassanato.

Sampassataṃ na dissati, kiñci apāsādikaṃ yato ettha;

Viññūnamayaṃ tasmā, samantapāsādikātveva.

Saṃvaṇṇanā pavattā, vinayassa vineyyadamanakusalena;

Vuttassa lokanāthena, lokamanukampamānenāti.

Paṭhamapārājikavaṇṇanā niṭṭhitā.

2. Dutiyapārājikaṃ

Dutiyaṃ adutiyena, yaṃ jinena pakāsitaṃ;

Pārājikaṃ tassa dāni, patto saṃvaṇṇanākkamo.

Yasmā tasmā suviññeyyaṃ, yaṃ pubbe ca pakāsitaṃ;

Taṃ sabbaṃ vajjayitvāna, hoti saṃvaṇṇanā ayaṃ.

Dhaniyavatthuvaṇṇanā

84. Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbateti tattha rājagaheti evaṃnāmake nagare, tañhi mandhātu-mahāgovindādīhi pariggahitattā ‘‘rājagaha’’nti vuccati. Aññepettha pakāre vaṇṇayanti. Kiṃ tehi! Nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti. Sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasantavanaṃ hutvā tiṭṭhati. Evaṃ gocaragāmaṃ dassetvā nivāsanaṭṭhānamāha – gijjhakūṭe pabbateti. So ca gijjhā tassa kūṭesu vasiṃsu, gijjhasadisāni vā tassa kūṭāni; tasmā gijjhakūṭoti vuccatīti veditabbo.

Sambahulāti vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato paṭṭhāya sambahulā. Idha pana te suttantapariyāyena sambahulāti veditabbā. Sandiṭṭhāti nātivissāsikā na daḷhamittā; tattha tattha saṅgamma diṭṭhattā hi te sandiṭṭhāti vuccanti. Sambhattāti ativissāsikā daḷhamittā; te hi suṭṭhu bhattā bhajamānā ekasambhogaparibhogāti katvā ‘‘sambhattā’’ti vuccanti. Isigilipasseti isigili nāma pabbato, tassa passe. Pubbe kira pañcasatamattā paccekabuddhā kāsikosalādīsu janapadesu piṇḍāya caritvā pacchābhattaṃ tasmiṃ pabbate sannipatitvā samāpattiyā vītināmenti. Manussā te pavisanteva passanti na nikkhamante. Tato āhaṃsu – ‘‘ayaṃ pabbato ime isayo gilatī’’ti. Tadupādāya tassa ‘‘isigili’’tveva samaññā udapādi, tassa passe pabbatapāde.

Tiṇakuṭiyo karitvāti tiṇacchadanā sadvārabandhā kuṭiyo katvā. Vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭipannenāpi pañcannaṃ chadanānaṃ aññatarena channeyeva sadvārabandhe senāsane upagantabbaṃ. Vuttañhetaṃ – ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā’’ti (mahāva. 204). Tasmā vassakāle sace senāsanaṃ labhati, iccetaṃ kusalaṃ; no ce labhati, hatthakammaṃ pariyesitvāpi kātabbaṃ. Hatthakammaṃ alabhantena sāmampi kātabbaṃ. Na tveva asenāsanikena vassaṃ upagantabbaṃ. Ayamanudhammatā. Tasmā te bhikkhū tiṇakuṭiyo karitvā rattiṭṭhānadivāṭṭhānādīni paricchinditvā katikavattāni ca khandhakavattāni ca adhiṭṭhāya tīsu sikkhāsu sikkhamānā vassaṃ upagacchiṃsu.

Āyasmāpi dhaniyoti na kevalaṃ te therāva imassa sikkhāpadassa ādikammiko āyasmā dhaniyopi. Kumbhakāraputtoti kumbhakārassa putto; tassa hi nāmaṃ dhaniyo, pitā kumbhakāro, tena vuttaṃ – ‘‘dhaniyo kumbhakāraputto’’ti. Vassaṃ upagacchīti tehi therehi saddhiṃ ekaṭṭhāneyeva tiṇakuṭikaṃ karitvā vassaṃ upagacchi. Vassaṃvutthāti purimikāya upagatā mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya ‘‘vutthavassā’’ti vuccanti. Evaṃ vassaṃvutthā hutvā.

Tiṇakuṭiyo bhinditvāti na daṇḍamuggarādīhi cuṇṇavicuṇṇaṃ katvā, vattasīsena pana tiṇañca dāruvalli-ādīni ca oropetvāti attho. Yena hi vihārapaccante kuṭi katā hoti, tena sace āvāsikā bhikkhū honti, te āpucchitabbā. ‘‘Sace imaṃ kuṭiṃ paṭijaggitvā koci vasituṃ ussahati, tassa dethā’’ti vatvā pakkamitabbaṃ. Yena araññe vā katā hoti, paṭijagganakaṃ vā na labhati, tena ‘‘aññesampi paribhogaṃ bhavissatī’’ti paṭisāmetvā gantabbaṃ. Te pana bhikkhū araññe kuṭiyo katvā paṭijagganakaṃ alabhantā tiṇañca kaṭṭhañca paṭisāmetvā saṅgopetvāti attho. Yathā ca ṭhapitaṃ taṃ upacikāhi na khajjati, anovassakañca hoti, tathā ṭhapetvā ‘‘idaṃ ṭhānaṃ āgantvā vasitukāmānaṃ sabrahmacārīnaṃ upakārāya bhavissatī’’ti gamiyavattaṃ pūretvā.

Janapadacārikaṃ pakkamiṃsūti attano attano cittānukūlaṃ janapadaṃ agamaṃsu. Āyasmā pana dhaniyo kumbhakāraputto tattheva vassaṃ vasītiādi uttānatthameva. Yāvatatiyakanti yāvatatiyavāraṃ. Anavayoti anuavayo, sandhivasena ukāralopo. Anu anu avayo, yaṃ yaṃ kumbhakārehi kattabbaṃ nāma atthi, sabbattha anūno paripuṇṇasippoti attho. Saketi attano santake. Ācariyaketi ācariyakamme. Kumbhakārakammeti kumbhakārānaṃ kamme; kumbhakārehi kattabbakammeti attho. Etena sakaṃ ācariyakaṃ sarūpato dassitaṃ hoti. Pariyodātasippoti parisuddhasippo. Anavayattepi sati aññehi asadisasippoti vuttaṃ hoti.

Sabbamattikāmayanti piṭṭhasaṅghāṭakakavāṭasūcighaṭikavātapānakavāṭamattaṃ ṭhapetvā avasesaṃ bhittichadaniṭṭhakathambhādibhedaṃ sabbaṃ gehasambhāraṃ mattikāmayameva katvāti attho. Tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā taṃ kuṭikaṃ pacīti taṃ sabbamattikāmayaṃ katvā pāṇikāya ghaṃsitvā sukkhāpetvā telatambamattikāya parimajjitvā anto ca bahi ca tiṇādīhi pūretvā yathā pakkā supakkā hoti, evaṃ paci. Evaṃ pakkā ca pana sā ahosi kuṭikā. Abhirūpāti surūpā. Pāsādikāti pasādajanikā. Lohitikāti lohitavaṇṇā. Kiṅkaṇikasaddoti kiṅkaṇikajālassa saddo. Yathā kira nānāratanehi katassa kiṅkaṇikajālassa saddo hoti, evaṃ tassā kuṭikāya vātapānantarikādīhi paviṭṭhena vātena samāhatāya saddo ahosi. Etenassā anto ca bahi ca supakkabhāvo dassito hoti. Mahāaṭṭhakathāyaṃ pana ‘‘kiṅkaṇikā’’ti kaṃsabhājanaṃ, tasmā yathā abhihatassa kaṃsabhājanassa saddo, evamassā vātappahatāya saddo ahosī’’ti vuttaṃ.

85. Kiṃ etaṃ, bhikkhaveti ettha jānantova bhagavā kathāsamuṭṭhāpanatthaṃ pucchi. Bhagavato etamatthaṃ ārocesunti sabbamattikāmayāya kuṭikāya karaṇabhāvaṃ ādito paṭṭhāya bhagavato ārocesuṃ. Kathañhi nāma so, bhikkhave…pe… kuṭikaṃ karissatīti idaṃ atītatthe anāgatavacanaṃ; akāsīti vuttaṃ hoti. Tassa lakkhaṇaṃ saddasatthato pariyesitabbaṃ. Na hi nāma, bhikkhave, tassa moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissatīti ettha anuddayāti anurakkhaṇā; etena mettāpubbabhāgaṃ dasseti. Anukampāti paradukkhena cittakampanā. Avihesāti avihiṃsanā; etehi karuṇāpubbabhāgaṃ dasseti. Idaṃ vuttaṃ hoti – ‘‘bhikkhave, tassa moghapurisassa pathavīkhaṇanacikkhallamaddanaaggidānesu bahū khuddānukhuddake pāṇe byābādhentassa vināsentassa tesu pāṇesu mettākaruṇānaṃ pubbabhāgamattāpi anuddayā anukampā avihesā na hi nāma bhavissati appamattakāpi nāma na bhavissatī’’ti. Mā pacchimā janatā pāṇesu pātabyataṃ āpajjīti pacchimo janasamūho pāṇesu pātabyabhāvaṃ mā āpajji. ‘‘Buddhakālepi bhikkhūhi evaṃ kataṃ, īdisesu ṭhānesu pāṇātipātaṃ karontānaṃ natthi doso’’ti maññitvā imassa diṭṭhānugatiṃ āpajjamānā pacchimā janatā mā pāṇesu pātabye ghaṃsitabbe evaṃ maññīti vuttaṃ hoti.

Evaṃ dhaniyaṃ garahitvā na ca, bhikkhave, sabbamattikāmayā kuṭikā kātabbāti āyatiṃ tādisāya kuṭikāya karaṇaṃ paṭikkhipi; paṭikkhipitvā ca ‘‘yo kareyya āpatti dukkaṭassā’’ti sabbamattikāmayakuṭikākaraṇe āpattiṃ ṭhapesi. Tasmā yopi pathavīkhaṇanādinā pāṇesu pātabyataṃ anāpajjanto tādisaṃ kuṭikaṃ karoti, sopi dukkaṭaṃ āpajjati. Pathavīkhaṇanādīhi pana pāṇesu pātabyataṃ āpajjanto yaṃ yaṃ vatthuṃ vītikkamati, tattha tattha vuttameva āpattiṃ āpajjati. Dhaniyattherassa ādikammikattā anāpatti. Sesānaṃ sikkhāpadaṃ atikkamitvā karontānampi kataṃ labhitvā tattha vasantānampi dukkaṭameva. Dabbasambhāramissakā pana yathā vā tathā vā missā hotu, vaṭṭati. Suddhamattikāmayāva na vaṭṭati. Sāpi iṭṭhakāhi giñjakāvasathasaṅkhepena katā vaṭṭati. Evaṃ bhanteti kho…pe… taṃ kuṭiṃ bhindiṃsūti bhagavato vacanaṃ sampaṭicchitvā kaṭṭhehi ca pāsāṇehi ca taṃ kuṭikaṃ vikirantā bhindiṃsu.

Atha kho āyasmā dhaniyotiādimhi ayaṃ saṅkhepattho – dhaniyo ekapasse divāvihāraṃ nisinno tena saddena āgantvā te bhikkhū ‘‘kissa me tumhe, āvuso, kuṭiṃ bhindathā’’ti pucchitvā ‘‘bhagavā bhedāpetī’’ti sutvā subbacatāya sampaṭicchi.

Kasmā pana bhagavā iminā atimahantena ussāhena attano vasanatthaṃ kataṃ kuṭikaṃ bhedāpesi, nanu etassettha vayakammampi atthīti? Kiñcāpi atthi, atha kho naṃ bhagavā akappiyāti bhindāpesi, titthiyadhajoti bhindāpesi. Ayamettha vinicchayo. Aṭṭhakathāyaṃ pana aññānipi kāraṇāni vuttāni – sattānuddayāya, pattacīvaraguttatthāya, senāsanabāhullapaasedhanāyātiādīni. Tasmā idānipi yo bhikkhu bahussuto vinayaññū aññaṃ bhikkhuṃ akappiyaṃ parikkhāraṃ gahetvā vicarantaṃ disvā taṃ chindāpeyya vā bhindāpeyya vā anupavajjo, so neva codetabbo na sāretabbo; na taṃ labbhā vattuṃ ‘‘mama parikkhāro tayā nāsito, taṃ me dehī’’ti.

Pāḷimuttakavinicchayo

Tatrāyaṃ pāḷimuttako kappiyākappiyaparikkhāravinicchayo – keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbantā vaṇṇamaṭṭhaṃ karonti, taṃ na vaṭṭati. Ekavaṇṇena pana nīlena vā pītakena vā yena kenaci suttena anto vā bahi vā sibbituṃ chattadaṇḍaggāhakaṃ salākapañjaraṃ vā vinandhituṃ vaṭṭati. Tañca kho thirakaraṇatthaṃ, na vaṇṇamaṭṭhatthāya. Chattapaṇṇakesu makaradantakaṃ vā aḍḍhacandakaṃ vā chindituṃ na vaṭṭati. Chattadaṇḍe gehathambhesu viya ghaṭako vā vāḷarūpakaṃ vā na vaṭṭati. Sacepi sabbattha āraggena lekhā dinnā hoti, sāpi na vaṭṭati. Ghaṭakampi vāḷarūpampi bhinditvā dhāretabbaṃ. Lekhāpi ghaṃsitvā vā apanetabbā, suttakena vā daṇḍo veṭhetabbo. Daṇḍabunde pana ahicchattakasaṇṭhānaṃ vaṭṭati. Vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gāhetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvā lekhaṃ ṭhapenti, sā vaṭṭati.

Cīvaramaṇḍanatthāya nānāsuttakehi satapadīsadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, aññampi yaṃkiñci sūcikammavikāraṃ karonti, paṭṭamukhe vā pariyante vā veṇiṃ vā saṅkhalikaṃ vā, evamādi sabbaṃ na vaṭṭati, pakatisūcikammameva vaṭṭati. Gaṇṭhikapaṭṭakañca pāsakapaṭṭañca aṭṭhakoṇampi soḷasakoṇampi karonti, tattha agghiyagayamuggarādīni dassenti, kakkaṭakkhīni ukkiranti, sabbaṃ na vaṭṭati, catukoṇameva vaṭṭati. Koṇasuttapiḷakā ca cīvare ratte duviññeyyarūpā vaṭṭanti. Kañjikapiṭṭhakhaliādīsu cīvaraṃ pakkhipituṃ na vaṭṭati. Cīvarakammakāle pana hatthamalasūcimalādīnaṃ dhovanatthaṃ kiliṭṭhakāle ca dhovanatthaṃ vaṭṭati. Gandhaṃ vā lākhaṃ vā telaṃ vā rajane pakkhipituṃ na vaṭṭati.

Cīvaraṃ rajitvā saṅkhena vā maṇinā vā yena kenaci na ghaṭṭetabbaṃ. Bhūmiyaṃ jāṇukāni nihantvā hatthehi gahetvā doṇiyampi na ghaṃsitabbaṃ. Doṇiyaṃ vā phalake vā ṭhapetvā ante gāhāpetvā hatthehi paharituṃ pana vaṭṭati; tampi muṭṭhinā na kātabbaṃ. Porāṇakattherā pana doṇiyampi na ṭhapesuṃ. Eko gahetvā tiṭṭhati; aparo hatthe katvā hatthena paharati. Cīvarassa kaṇṇasuttakaṃ na vaṭṭati, rajitakāle chinditabbaṃ. Yaṃ pana ‘‘anujānāmi, bhikkhave, kaṇṇasuttaka’’nti (mahāva. 344) evaṃ anuññātaṃ, taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ rajanakāle lagganatthāya. Gaṇṭhikepi sobhākaraṇatthaṃ lekhā vā piḷakā vā na vaṭṭati, nāsetvā paribhuñjitabbaṃ.

Patte vā thālake vā āraggena lekhaṃ karonti, anto vā bahi vā na vaṭṭati. Pattaṃ bhamaṃ āropetvā majjitvā pacanti – ‘‘maṇivaṇṇaṃ karissāmā’’ti, na vaṭṭati; telavaṇṇo pana vaṭṭati. Pattamaṇḍale bhittikammaṃ na vaṭṭati, makaradantakaṃ pana vaṭṭati.

Dhamakaraṇachattakassa upari vā heṭṭhā vā dhamakaraṇakucchiyaṃ vā lekhā na vaṭṭati, chattamukhavaṭṭiyaṃ panassa lekhā vaṭṭati.

Kāyabandhanassa sobhanatthaṃ tahiṃ tahiṃ diguṇaṃ suttaṃ koṭṭenti, kakkaṭacchīni uṭṭhapenti, na vaṭṭati. Ubhosu pana antesu dasāmukhassa thirabhāvāya diguṇaṃ koṭṭetuṃ vaṭṭati. Dasāmukhe pana ghaṭakaṃ vā makaramukhaṃ vā deḍḍubhasīsaṃ vā yaṃkiñci vikārarūpaṃ kātuṃ na vaṭṭati. Tattha tattha acchīni dassetvā mālākammalatākammādīni vā katvā koṭṭitakāyabandhanampi na vaṭṭati. Ujukameva pana macchakaṇṭakaṃ vā khajjuripattakaṃ vā maṭṭhapaṭṭikaṃ vā katvā koṭṭituṃ vaṭṭati. Kāyabandhanassa dasā ekā vaṭṭati, dve tīṇi cattāripi vaṭṭanti; tato paraṃ na vaṭṭanti. Rajjukakāyabandhanaṃ ekameva vaṭṭati. Pāmaṅgasaṇṭhānaṃ pana ekampi na vaṭṭati. Dasā pana pāmaṅgasaṇṭhānāpi vaṭṭati. Bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭati.

Kāyabandhanavidhe aṭṭhamaṅgalādikaṃ yaṃkiñci vikārarūpaṃ na vaṭṭati, paricchedalekhāmattaṃ vaṭṭati. Vidhakassa ubhosu antesu thirakaraṇatthāya ghaṭakaṃ karonti, ayampi vaṭṭati.

Añjaniyaṃ itthipurisacatuppadasakuṇarūpaṃ vā mālākamma-latākammamakaradantaka-gomuttakaaḍḍhacandakādibhedaṃ vā vikārarūpaṃ na vaṭṭati. Ghaṃsitvā vā chinditvā vā yathā vā na paññāyati, tathā suttena veṭhetvā vaḷañjetabbā. Ujukameva pana caturaṃsā vā aṭṭhaṃsā vā soḷasaṃsā vā añjanī vaṭṭati. Heṭṭhato pissā dve vā tisso vā vaṭṭalekhāyo vaṭṭanti. Gīvāyampissā pidhānakabandhanatthaṃ ekā vaṭṭalekhā vaṭṭati.

Añjanisalākāyapi vaṇṇamaṭṭhakammaṃ na vaṭṭati. Añjanitthavikāyampi yaṃkiñci nānāvaṇṇena suttena vaṇṇamaṭṭhakammaṃ na vaṭṭati. Eseva nayo kuñcikākosakepi. Kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭati, tathā sipāṭikāyaṃ. Ekavaṇṇasuttena panettha yena kenaci sibbituṃ vaṭṭati.

Ārakaṇṭakepi vaṭṭamaṇikaṃ vā aññaṃ vā vaṇṇamaṭṭhaṃ na vaṭṭati. Gīvāyaṃ pana paricchedalekhā vaṭṭati. Pipphalikepi maṇikaṃ vā piḷakaṃ vā yaṃkiñci uṭṭhapetuṃ na vaṭṭati. Daṇḍake pana paricchedalekhā vaṭṭati. Nakhacchedanaṃ valitakaṃyeva karonti, tasmā taṃ vaṭṭati. Uttarāraṇiyaṃ vā adharāraṇiyaṃ vā araṇidhanuke vā uparipellanadaṇḍake vā mālākammādikaṃ yaṃkiñci vaṇṇamaṭṭhaṃ na vaṭṭati, pellanadaṇḍakassa pana vemajjhe maṇḍalaṃ hoti, tattha paricchedalekhāmattaṃ vaṭṭati. Sūcisaṇḍāsaṃ karonti, yena sūciṃ ḍaṃsāpetvā ghaṃsanti, tattha makaramukhādikaṃ yaṃkiñci vaṇṇamaṭṭhaṃ na vaṭṭati, sūciḍaṃsanatthaṃ pana mukhamattaṃ hoti, taṃ vaṭṭati.

Dantakaṭṭhacchedanavāsiyampi yaṃkiñci vaṇṇamaṭṭhaṃ na vaṭṭati, ujukameva kappiyalohena ubhosu vā passesu caturaṃsaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. Kattaradaṇḍepi yaṃkiñci vaṇṇamaṭṭhaṃ na vaṭṭati, heṭṭhā ekā vā dve vā vaṭṭalekhā upari ahicchattakamakuḷamattañca vaṭṭati.

Telabhājanesu visāṇe vā nāḷiyaṃ vā alābuke vā āmaṇḍasārake vā ṭhapetvā itthirūpaṃ purisarūpañca avasesaṃ sabbampi vaṇṇamaṭṭhakammaṃ vaṭṭati.

Mañcapīṭhe bhisibimbohane bhūmattharaṇe pādapuñchane caṅkamanabhisiyā sammuñjaniyaṃ kacavarachaḍḍanake rajanadoṇikāya pānīyauḷuṅke pānīyaghaṭe pādakathalikāya phalakapīṭhake valayādhārake daṇḍādhārakepattapidhāne tālavaṇṭe vījaneti – etesu sabbaṃ mālākammādivaṇṇamaṭṭhakammaṃ vaṭṭati. Senāsane pana dvārakavāṭavātapānakavāṭādīsu sabbaratanamayampi vaṇṇamaṭṭhakammaṃ vaṭṭati.

Senāsane kiñci paṭisedhetabbaṃ natthi, aññatra viruddhasenāsanā. Viruddhasenāsanaṃ nāma aññesaṃ sīmāya rājavallabhehi katasenāsanaṃ vuccati, tasmā ye tādisaṃ senāsanaṃ karonti, te vattabbā – ‘‘mā amhākaṃ sīmāya senāsanaṃ karothā’’ti. Anādiyitvā karontiyeva, punapi vattabbā – ‘‘mā evaṃ akattha, mā amhākaṃ uposathapavāraṇānaṃ antarāyamakattha, mā sāmaggiṃ bhindittha, tumhākaṃ senāsanaṃ katampi kataṭṭhāne na ṭhassatī’’ti. Sace balakkārena karontiyeva, yadā tesaṃ lajjiparisā ussannā hoti, sakkā ca hoti laddhuṃ dhammiko vinicchayo, tadā tesaṃ pesetabbaṃ – ‘‘tumhākaṃ āvāsaṃ harathā’’ti. Sace yāva tatiyaṃ pesite haranti, sādhu; no ce haranti, ṭhapetvā bodhiñca cetiyañca avasesasenāsanāni bhinditabbāni, no ca kho aparibhogaṃ karontehi, paṭipāṭiyā pana chadana-gopānasī-iṭṭhakādīni apanetvā tesaṃ pesetabbaṃ – ‘‘tumhākaṃ dabbasambhāre harathā’’ti. Sace haranti, sādhu; no ce haranti, atha tesu dabbasambhāresu himavassavātātapādīhi pūtibhūtesu vā corehi vā haṭesu agginā vā daḍḍhesu sīmasāmikā bhikkhū anupavajjā, na labbhā codetuṃ ‘‘tumhehi amhākaṃ dabbasambhārā nāsitā’’ti vā ‘‘tumhākaṃ gīvā’’ti vā. Yaṃ pana sīmasāmikehi bhikkhūhi kataṃ, taṃ sukatameva hotīti.

Pāḷimuttakavinicchayo niṭṭhito.

86. Evaṃ bhinnāya pana kuṭikāya dhaniyassa parivitakkañca puna kuṭikaraṇatthāya ussāhañca dassetuṃ ‘‘atha kho āyasmato’’tiādi vuttaṃ. Tattha dārugahe gaṇakoti rañño dārubhaṇḍāgāre dārugopako. Devagahadārūnīti devena gahitadārūni. Rājapaṭiggahitabhūtāni dārūnīti attho. Nagarapaṭisaṅkhārikānīti nagarassa paṭisaṅkhārūpakaraṇāni. Āpadatthāya nikkhittānīti aggidāhena vā purāṇabhāvena vā paṭirājūparundhanādinā vā gopuraṭṭālakarājantepurahatthisālādīnaṃ vipatti āpadāti vuccati. Tadatthaṃ nikkhittānīti vuttaṃ hoti. Khaṇḍākhaṇḍikaṃ chedāpetvāti attano kuṭiyā pamāṇaṃ sallakkhetvā kiñci agge kiñci majjhe kiñci mūle khaṇḍākhaṇḍaṃ karonto chedāpesi.

87. Vassakāroti tassa brāhmaṇassa nāmaṃ. Magadhamahāmattoti magadharaṭṭhe mahāmatto, mahatiyā issariyamattāya samannāgato, magadharañño vā mahāmatto; mahāamaccoti vuttaṃ hoti. Anusaññāyamānoti tattha tattha gantvā paccavekkhamāno. Bhaṇeti issarānaṃ nīcaṭṭhānikapurisālapanaṃ. Bandhaṃ āṇāpesīti brāhmaṇo pakatiyāpi tasmiṃ issāpakatova. So rañño ‘‘āṇāpehī’’ti vacanaṃ sutvā yasmā ‘‘pakkosāpehī’’ti rañño na vuttaṃ, tasmā ‘‘naṃ hatthesu ca pādesu ca bandhaṃ katvā āṇāpessāmī’’ti bandhaṃ āṇāpesi. Addasa kho āyasmā dhaniyoti kathaṃ addasa? So kira attanā lesena dārūnaṃ haṭabhāvaṃ ñatvā ‘‘nissaṃsayaṃ esa dārūnaṃ kāraṇā rājakulato vadhaṃ vā bandhaṃ vā pāpuṇissati, tadā naṃ ahameva mocessāmī’’ti niccakālaṃ tassa pavattiṃ suṇantoyeva vicarati. Tasmā takhaṇaññeva gantvā addasa. Tena vuttaṃ – ‘‘addasa kho āyasmā dhaniyo’’ti. Dārūnaṃ kiccāti dārūnaṃ kāraṇā. Purāhaṃ haññāmīti ahaṃ purā haññāmi; yāva ahaṃ na haññāmi, tāva tvaṃ eyyāsīti attho.

88. Iṅgha, bhante, sarāpehīti ettha iṅghāti codanatthe nipāto. Paṭhamābhisittoti abhisitto hutvā paṭhamaṃ. Evarūpiṃ vācaṃ bhāsitāti ‘‘dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantū’’ti imaṃ evarūpiṃ vācaṃ abhisitto hutvā paṭhamameva yaṃ tvaṃ abhāsi, taṃ sayameva bhāsitvā idāni sarasi, na sarasīti vuttaṃ hoti. Rājāno kira abhisittamattāyeva dhammabheriṃ carāpenti – ‘‘dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantū’’ti taṃ sandhāya esa vadati. Tesaṃ mayā sandhāya bhāsitanti tesaṃ appamattakepi kukkuccāyantānaṃ samitabāhitapāpānaṃ samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaharaṇaṃ sandhāya mayā etaṃ bhāsitaṃ; na tumhādisānanti adhippāyo. Tañca kho araññe apariggahitanti tañca tiṇakaṭṭhodakaṃ yaṃ araññe apariggahitaṃ hoti; etaṃ sandhāya mayā bhāsitanti dīpeti.

Lomena tvaṃ muttosīti ettha lomamiva lomaṃ, kiṃ pana taṃ? Pabbajjāliṅgaṃ. Kiṃ vuttaṃ hoti? Yathā nāma dhuttā ‘‘maṃsaṃ khādissāmā’’ti mahagghalomaṃ eḷakaṃ gaṇheyyuṃ. Tamenaṃ añño viññupuriso disvā ‘‘imassa eḷakassa maṃsaṃ kahāpaṇamattaṃ agghati. Lomāni pana lomavāre lomavāre aneke kahāpaṇe agghantī’’ti dve alomake eḷake datvā gaṇheyya. Evaṃ so eḷako viññupurisamāgamma lomena mucceyya. Evameva tvaṃ imassa kammassa katattā vadhabandhanāraho. Yasmā pana arahaddhajo sabbhi avajjharūpo, tvañca sāsane pabbajitattā yaṃ pabbajjāliṅgabhūtaṃ arahaddhajaṃ dhāresi. Tasmā tvaṃ iminā pabbajjāliṅgalomena eḷako viya viññupurisamāgamma muttosīti.

Manussā ujjhāyantīti rañño parisati bhāsamānassa sammukhā ca parammukhā ca sutvā tattha tattha manussā ujjhāyanti, avajjhāyanti, avajānantā taṃ jhāyanti olokenti lāmakato vā cintentīti attho. Khiyyantīti tassa avaṇṇaṃ kathenti pakāsenti. Vipācentīti vitthārikaṃ karonti, sabbattha pattharanti; ayañca attho saddasatthānusārena veditabbo. Ayaṃ panettha yojanā – ‘‘alajjino ime samaṇā sakyaputtiyā’’tiādīni cintentā ujjhāyanti. ‘‘Natthi imesaṃ sāmañña’’ntiādīni bhaṇantā khiyyanti. ‘‘Apagatā ime sāmaññā’’tiādīni tattha tattha vitthārentā vipācentīti. Etena nayena imesaṃ padānaṃ ito parampi tattha tattha āgatapadānurūpena yojanā veditabbā. Brahmacārinoti seṭṭhacārino. Sāmaññanti samaṇabhāvo. Brahmaññanti seṭṭhabhāvo. Sesaṃ uttānatthameva.

Rañño dārūnītiādimhi ‘‘adinnaṃ ādiyissatī’’ti ayaṃ ujjhāyanattho. Yaṃ panetaṃ adinnaṃ ādiyi, taṃ dassetuṃ ‘‘rañño dārūnī’’ti vuttaṃ. Iti vacanabhede asammuyhantehi attho veditabbo. Purāṇavohāriko mahāmattoti bhikkhubhāvato purāṇe gihikāle vinicchayavohāre niyuttattā ‘‘vohāriko’’ti saṅkhaṃ gato mahāamacco.

Atha kho bhagavā taṃ bhikkhuṃ etadavocāti bhagavā sāmaṃyeva lokavohārampi jānāti, atītabuddhānaṃ paññattimpi jānāti – ‘‘pubbepi buddhā ettakena pārājikaṃ paññapenti, ettakena thullaccayaṃ, ettakena dukkaṭa’’nti. Evaṃ santepi sace aññehi lokavohāraviññūhi saddhiṃ asaṃsanditvā pādamattena pārājikaṃ paññapeyya, tenassa siyuṃ vattāro ‘‘sīlasaṃvaro nāma ekabhikkhussapi appameyyo asaṅkhyeyyo mahāpathavī-samudda-ākāsāni viya ativitthiṇṇo, kathañhi nāma bhagavā pādamattakena nāsesī’’ti! Tato tathāgatassa ñāṇabalaṃ ajānantā sikkhāpadaṃ kopeyyuṃ, paññattampi sikkhāpadaṃ yathāṭhāne na tiṭṭheyya. Lokavohāraviññūhi pana saddhiṃ saṃsanditvā paññatte so upavādo na hoti. Aññadatthu evaṃ vattāro honti – ‘‘imehi nāma agārikāpi pādamattena coraṃ hanantipi bandhantipi pabbājentipi. Kasmā bhagavā pabbajitaṃ na nāsessati; yena parasantakaṃ tiṇasalākamattampi na gahetabba’’nti! Tathāgatassa ca ñāṇabalaṃ jānissanti. Paññattampi ca sikkhāpadaṃ akuppaṃ bhavissati, yathāṭhāne ṭhassati. Tasmā lokavohāraviññūhi saddhiṃ saṃsanditvā paññapetukāmo sabbāvantaṃ parisaṃ anuvilokento atha kho bhagavā avidūre nisinnaṃ disvā taṃ bhikkhuṃ etadavoca ‘‘kittakena kho bhikkhu rājā māgadho seniyo bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vā’’ti.

Tattha māgadhoti magadhānaṃ issaro. Seniyoti senāya sampanno. Bimbisāroti tassa nāmaṃ. Pabbājeti vāti raṭṭhato nikkhāmeti. Sesamettha uttānatthameva. Pañcamāsako pādoti tadā rājagahe vīsatimāsako kahāpaṇo hoti, tasmā pañcamāsako pādo. Etena lakkhaṇena sabbajanapadesu kahāpaṇassa catuttho bhāgo ‘‘pādo’’ti veditabbo. So ca kho porāṇassa nīlakahāpaṇassa vasena, na itaresaṃ rudradāmakādīnaṃ. Tena hi pādena atītabuddhāpi pārājikaṃ paññapesuṃ, anāgatāpi paññapessanti. Sabbabuddhānañhi pārājikavatthumhi vā pārājike vā nānattaṃ natthi. Imāneva cattāri pārājikavatthūni. Imāneva cattāri pārājikāni. Ito ūnaṃ vā atirekaṃ vā natthi. Tasmā bhagavāpi dhaniyaṃ vigarahitvā pādeneva dutiyapārājikaṃ paññapento ‘‘yo pana bhikkhu adinnaṃ theyyasaṅkhāta’’ntiādimāha.

Evaṃ mūlacchejjavasena daḷhaṃ katvā dutiyapārājike paññatte aparampi anupaññattatthāya rajakabhaṇḍikavatthu udapādi, tassuppattidīpanatthametaṃ vuttaṃ – ‘‘evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotī’’ti. Tassattho ca anupaññattisambandho ca paṭhamapārājikavaṇṇanāyaṃ vuttanayeneva veditabbo. Yathā ca idha, evaṃ ito paresu sabbasikkhāpadesu. Yaṃ yaṃ pubbe vuttaṃ, taṃ taṃ sabbaṃ vajjetvā uparūpari apubbameva vaṇṇayissāma. Yadi hi yaṃ yaṃ vuttanayaṃ, taṃ taṃ punapi vaṇṇayissāma, kadā vaṇṇanāya antaṃ gamissāma! Tasmā yaṃ yaṃ pubbe vuttaṃ, taṃ taṃ sabbaṃ sādhukaṃ upasallakkhetvā tattha tattha attho ca yojanā ca veditabbā. Apubbaṃ pana yaṃkiñci anuttānatthaṃ, taṃ sabbaṃ mayameva vaṇṇayissāma.

Dhaniyavatthuvaṇṇanā niṭṭhitā.

90. Rajakattharaṇaṃ gantvāti rajakatitthaṃ gantvā; tañhi yasmā tattha rajakā vatthāni attharanti, tasmā rajakattharaṇanti vuccati. Rajakabhaṇḍikanti rajakānaṃ bhaṇḍikaṃ; rajakā sāyanhasamaye nagaraṃ pavisantā bahūni vatthāni ekekaṃ bhaṇḍikaṃ bandhanti. Tato ekaṃ bhaṇḍikaṃ tesaṃ pamādena apassantānaṃ avaharitvā thenetvāti attho.

Padabhājanīyavaṇṇanā

92. Gāmo nāmāti evamādi ‘‘gāmā vā araññā vā’’ti ettha vuttassa gāmassa ca araññassa ca pabhedadassanatthaṃ vuttaṃ. Tattha yasmiṃ gāme ekā eva kuṭi, ekaṃ gehaṃ seyyathāpi malayajanapade; ayaṃ ekakuṭiko gāmo nāma. Etena nayena aparepi veditabbā. Amanusso nāma yo sabbaso vā manussānaṃ abhāvena yakkhapariggahabhūto; yato vā manussā kenaci kāraṇena punapi āgantukāmā eva apakkantā. Parikkhitto nāma iṭṭhakapākāraṃ ādiṃ katvā antamaso kaṇṭakasākhāhipi parikkhitto. Gonisādiniviṭṭho nāma vīthisannivesādivasena anivisitvā yathā gāvo tattha tattha dve tayo nisīdanti, evaṃ tattha tattha dve tīṇi gharāni katvā niviṭṭho. Satthoti jaṅghasatthasakaṭasatthādīsu yo koci. Imasmiñca sikkhāpade nigamopi nagarampi gāmaggahaṇeneva gahitanti veditabbaṃ.

Gāmūpacārotiādi araññaparicchedadassanatthaṃ vuttaṃ. Indakhīle ṭhitassāti yassa gāmassa anurādhapurasseva dve indakhīlā, tassa abbhantarime indakhīle ṭhitassa; tassa hi bāhiro indakhīlo ābhidhammikanayena araññasaṅkhepaṃ gacchati. Yassa pana eko, tassa gāmadvārabāhānaṃ vemajjhe ṭhitassa. Yatrāpi hi indakhīlo natthi, tatra gāmadvārabāhānaṃ vemajjhameva ‘‘indakhīlo’’ti vuccati. Tena vuttaṃ – ‘‘gāmadvārabāhānaṃ vemajjhe ṭhitassā’’ti. Majjhimassāti thāmamajjhimassa, no pamāṇamajjhimassa, neva appathāmassa, na mahāthāmassa; majjhimathāmassāti vuttaṃ hoti. Leḍḍupātoti yathā mātugāmo kāke uḍḍāpento ujukameva hatthaṃ ukkhipitvā leḍḍuṃ khipati, yathā ca udakukkhepe udakaṃ khipanti, evaṃ akhipitvā yathā taruṇamanussā attano balaṃ dassentā bāhaṃ pasāretvā leḍḍuṃ khipanti, evaṃ khittassa leḍḍussa patanaṭṭhānaṃ. Patito pana luṭhitvā yattha gacchati, taṃ na gahetabbaṃ.

Aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātoti ettha pana nibbakosassa udakapātaṭṭhāne ṭhitassa majjhimassa purisassa suppapāto vā musalapāto vā gharūpacāro nāma. Tasmiṃ gharūpacāre ṭhitassa leḍḍupāto gāmūpacāroti kurundaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyampi tādisameva. Mahāaṭṭhakathāyaṃ pana ‘‘gharaṃ nāma, gharūpacāro nāma, gāmo nāma, gāmūpacāro nāmā’’ti mātikaṃ ṭhapetvā nibbakosassa udakapātaṭṭhānabbhantaraṃ gharaṃ nāma. Yaṃ pana dvāre ṭhito mātugāmo bhājanadhovanaudakaṃ chaḍḍeti, tassa patanaṭṭhānañca mātugāmeneva antogehe ṭhitena pakatiyā bahi khittassa suppassa vā sammuñjaniyā vā patanaṭṭhānañca, gharassa purato dvīsu koṇesu sambandhitvā majjhe rukkhasūcidvāraṃ ṭhapetvā gorūpānaṃ pavesananivāraṇatthaṃ kataparikkhepo ca ayaṃ sabbopi gharūpacāro nāma. Tasmiṃ gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātabbhantaraṃ gāmo nāma. Tato aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāmāti vuttaṃ. Idamettha pamāṇaṃ. Yathā cettha, evaṃ sabbattha yo yo aṭṭhakathāvādo vā theravādo vā pacchā vuccati so pamāṇato daṭṭhabbo.

Yañcetaṃ mahāaṭṭhakathāyaṃ vuttaṃ, taṃ pāḷiyā viruddhamiva dissati. Pāḷiyañhi – ‘‘gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti ettakameva vuttaṃ. Aṭṭhakathāyaṃ pana taṃ leḍḍupātaṃ gāmasaṅkhepaṃ katvā tato paraṃ gāmūpacāro vuttoti? Vuccate – saccameva pāḷiyaṃ vuttaṃ, adhippāyo panettha veditabbo. So ca aṭṭhakathācariyānameva vidito. Tasmā yathā ‘‘gharūpacāre ṭhitassā’’ti ettha gharūpacāralakkhaṇaṃ pāḷiyaṃ avuttampi aṭṭhakathāyaṃ vuttavasena gahitaṃ. Evaṃ sesampi gahetabbaṃ.

Tatrāyaṃ nayo – idha gāmo nāma duvidho hoti – parikkhitto ca aparikkhitto ca. Tatra parikkhittassa parikkhepoyeva paricchedo. Tasmā tassa visuṃ paricchedaṃ avatvā ‘‘gāmūpacāro nāma parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto’’ti pāḷiyaṃ vuttaṃ. Aparikkhittassa pana gāmassa gāmaparicchedo vattabbo. Tasmā tassa gāmaparicchedadassanatthaṃ ‘‘aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti vuttaṃ. Gāmaparicchede ca dassite gāmūpacāralakkhaṇaṃ pubbe vuttanayeneva sakkā ñātunti puna ‘‘tattha ṭhitassa majjhimassa purisassa leḍḍupāto’’ti na vuttaṃ. Yo pana gharūpacāre ṭhitassa leḍḍupātaṃyeva ‘‘gāmūpacāro’’ti vadati, tassa gharūpacāro gāmoti āpajjati. Tato gharaṃ, gharūpacāro, gāmo, gāmūpacāroti esa vibhāgo saṅkarīyati. Asaṅkarato cettha vinicchayo veditabbo vikāle gāmappavesanādīsu. Tasmā pāḷiñca aṭṭhakathañca saṃsanditvā vuttanayenevettha gāmo ca gāmūpacāro ca veditabbo. Yopi ca gāmo pubbe mahā hutvā pacchā kulesu naṭṭhesu appako hoti, so gharūpacārato leḍḍupāteneva paricchinditabbo. Purimaparicchedo panassa parikkhittassāpi aparikkhittassāpi appamāṇamevāti.

Araññaṃ nāma ṭhapetvā gāmañca gāmūpacārañcāti imaṃ yathāvuttalakkhaṇaṃ gāmañca gāmūpacārañca ṭhapetvā imasmiṃ adinnādānasikkhāpade avasesaṃ ‘‘araññaṃ’’ nāmāti veditabbaṃ. Abhidhamme pana ‘‘araññanti nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) vuttaṃ. Āraññakasikkhāpade ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654) vuttaṃ. Taṃ indakhīlato paṭṭhāya āropitena ācariyadhanunā pañcadhanusatappamāṇanti veditabbaṃ. Evaṃ bhagavatā ‘‘gāmā vā araññā vā’’ti etassa atthaṃ vibhajantena ‘‘gharaṃ, gharūpacāro, gāmo, gāmūpacāro arañña’’nti pāpabhikkhūnaṃ lesokāsanisedhanatthaṃ pañca koṭṭhāsā dassitā. Tasmā ghare vā gharūpacāre vā gāme vā gāmūpacāre vā araññe vā pādagghanakato paṭṭhāya sassāmikaṃ bhaṇḍaṃ avaharantassa pārājikamevāti veditabbaṃ.

Idāni ‘‘adinnaṃ theyyasaṅkhātaṃ ādiyeyyā’’tiādīnaṃ atthadassanatthaṃ ‘‘adinnaṃ nāmā’’tiādimāha. Tattha adinnanti dantaponasikkhāpade attano santakampi appaṭiggahitakaṃ kappiyaṃ ajjhoharaṇīyaṃ vuccati. Idha pana yaṃkiñci parapariggahitaṃ sassāmikaṃ bhaṇḍaṃ, tadetaṃ tehi sāmikehi kāyena vā vācāya vā na dinnanti adinnaṃ. Attano hatthato vā yathāṭhitaṭṭhānato vā na nissaṭṭhanti anissaṭṭhaṃ. Yathāṭhāne ṭhitampi anapekkhatāya na pariccattanti apariccattaṃ. Ārakkhasaṃvidhānena rakkhitattā rakkhitaṃ. Mañjūsādīsu pakkhipitvā gopitattā gopitaṃ. ‘‘Mama ida’’nti taṇhāmamattena mamāyitattā mamāyitaṃ. Tāhi apariccāgarakkhaṇagopanāhi tehi bhaṇḍasāmikehi parehi pariggahitanti parapariggahitaṃ. Etaṃ adinnaṃ nāma.

Theyyasaṅkhātanti ettha thenoti coro, thenassa bhāvo theyyaṃ; avaharaṇacittassetaṃ adhivacanaṃ. ‘‘Saṅkhā, saṅkhāta’’nti atthato ekaṃ; koṭṭhāsassetaṃ adhivacanaṃ, ‘‘saññānidānā hi papañcasaṅkhā’’tiādīsu (su. ni. 880) viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ, theyyacittasaṅkhāto eko cittakoṭṭhāsoti attho. Karaṇatthe cetaṃ paccattavacanaṃ, tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ. Yo ca theyyasaṅkhātena ādiyati, so yasmā theyyacitto hoti, tasmā byañjanaṃ anādiyitvā atthameva dassetuṃ theyyacitto avaharaṇacittoti evamassa padabhājanaṃ vuttanti veditabbaṃ.

Ādiyeyya , hareyya, avahareyya, iriyāpathaṃ vikopeyya, ṭhānā cāveyya, saṅketaṃ vītināmeyyāti ettha pana paṭhamapadaṃ abhiyogavasena vuttaṃ, dutiyapadaṃ aññesaṃ bhaṇḍaṃ harantassa gacchato vasena, tatiyapadaṃ upanikkhittabhaṇḍavasena, catutthaṃ saviññāṇakavasena, pañcamaṃ thale nikkhittādivasena, chaṭṭhaṃ parikappavasena vā suṅkaghātavasena vā vuttanti veditabbaṃ. Yojanā panettha ekabhaṇḍavasenapi nānābhaṇḍavasenapi hoti. Ekabhaṇḍavasena ca saviññāṇakeneva labbhati, nānābhaṇḍavasena saviññāṇakāviññāṇakamissakena.

Tattha nānābhaṇḍavasena tāva evaṃ veditabbaṃ – ādiyeyyāti ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ bhavissatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa.

Hareyyāti aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Khandhaṃ oropeti, āpatti pārājikassa.

Avahareyyāti upanikkhittaṃ bhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti vuccamāno ‘‘nāhaṃ gaṇhāmī’’ti bhaṇati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa.

Iriyāpathaṃ vikopeyyāti ‘‘sahabhaṇḍahārakaṃ nessāmī’’ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

Ṭhānā cāveyyāti thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

Saṅketaṃ vītināmeyyāti parikappitaṭṭhānaṃ paṭhamaṃ pādaṃ atikkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pārājikassa. Atha vā paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pārājikassāti – ayamettha nānābhaṇḍavasena yojanā.

Ekabhaṇḍavasena pana sassāmikaṃ dāsaṃ vā tiracchānaṃ vā yathāvuttena abhiyogādinā nayena ādiyati vā harati vā avaharati vā iriyāpathaṃ vā vikopeti, ṭhānā vā cāveti, paricchedaṃ vā atikkāmeti – ayamettha ekabhaṇḍavasena yojanā.

Pañcavīsatiavahārakathā

Apica imāni cha padāni vaṇṇentena pañca pañcake samodhānetvā pañcavīsati avahārā dassetabbā. Evaṃ vaṇṇayatā hi idaṃ adinnādānapārājikaṃ suvaṇṇitaṃ hoti. Imasmiñca ṭhāne sabbaaṭṭhakathā ākulā luḷitā duviññeyyavinicchayā. Tathā hi sabbaaṭṭhakathāsu yāni tāni pāḷiyaṃ ‘‘pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa, parapariggahitañca hotī’’tiādinā nayena avahāraṅgāni vuttāni, tānipi gahetvā katthaci ekaṃ pañcakaṃ dassitaṃ, katthaci ‘‘chahākārehī’’ti āgatehi saddhiṃ dve pañcakāni dassitāni. Etāni ca pañcakāni na honti. Yattha hi ekekena padena avahāro sijjhati, taṃ pañcakaṃ nāma vuccati. Ettha pana sabbehipi padehi ekoyeva avahāro. Yāni ca tattha labbhamānāniyeva pañcakāni dassitāni, tesampi na sabbesaṃ attho pakāsito. Evamimasmiṃ ṭhāne sabbaaṭṭhakathā ākulā luḷitā duviññeyyavinicchayā. Tasmā pañca pañcakesamodhānetvā dassiyamānā ime pañcavīsati avahārā sādhukaṃ sallakkhetabbā.

Pañca pañcakāni nāma – nānābhaṇḍapañcakaṃ, ekabhaṇḍapañcakaṃ, sāhatthikapañcakaṃ, pubbapayogapañcakaṃ, theyyāvahārapañcakanti. Tattha nānābhaṇḍapañcakañca ekabhaṇḍapañcakañca ‘‘ādiyeyya, hareyya, avahareyya, iriyāpathaṃ vikopeyya, ṭhānā cāveyyā’’ti imesaṃ padānaṃ vasena labbhanti. Tāni pubbe yojetvā dassitanayeneva veditabbāni. Yaṃ panetaṃ ‘‘saṅketaṃ vītināmeyyā’’ti chaṭṭhaṃ padaṃ, taṃ parikappāvahārassa ca nissaggiyāvahārassa ca sādhāraṇaṃ. Tasmā taṃ tatiyapañcamesu pañcakesu labbhamānapadavasena yojetabbaṃ. Vuttaṃ nānābhaṇḍapañcakañca ekabhaṇḍapañcakañca.

Katamaṃ sāhatthikapañcakaṃ? Pañca avahārā – sāhatthiko, āṇattiko, nissaggiyo, atthasādhako, dhuranikkhepoti. Tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati. Āṇattiko nāma ‘‘asukassa bhaṇḍaṃ avaharā’’ti aññaṃ āṇāpeti. Nissaggiyo nāma antosuṅkaghāte ṭhito bahisuṅkaghātaṃ pāteti, āpatti pārājikassāti, iminā ca saddhiṃ ‘‘saṅketaṃ vītināmeyyā’’ti idaṃ padayojanaṃ labhati. Atthasādhako nāma ‘‘asukaṃ nāma bhaṇḍaṃ yadā sakkosi, tadā avaharā’’ti āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpako āṇattikkhaṇeyeva pārājiko hoti, avahārako pana avahaṭakāle. Ayaṃ atthasādhako. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabbo. Idaṃ sāhatthikapañcakaṃ.

Katamaṃ pubbapayogapañcakaṃ? Aparepi pañca avahārā – pubbapayogo, sahapayogo, saṃvidāvahāro, saṅketakammaṃ, nimittakammanti. Tattha āṇattivasena pubbapayogo veditabbo. Ṭhānā cāvanavasena sahapayogo. Itare pana tayo pāḷiyaṃ (pārā. 118-120) āgatanayeneva veditabbāti. Idaṃ pubbapayogapañcakaṃ.

Katamaṃ theyyāvahārapañcakaṃ? Aparepi pañca avahārā – theyyāvahāro, pasayhāvahāro, parikappāvahāro, paṭicchannāvahāro, kusāvahāroti. Te pañcapi ‘‘aññataro bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesī’’ti (pārā. 138) etasmiṃ kusasaṅkāmanavatthusmiṃ vaṇṇayissāma. Idaṃ theyyāvahārapañcakaṃ. Evamimāni pañca pañcakāni samodhānetvā ime pañcavīsati avahārā veditabbā.

Imesu ca pana pañcasu pañcakesu kusalena vinayadharena otiṇṇaṃ vatthuṃ sahasā avinicchinitvāva pañca ṭhānāni oloketabbāni. Yāni sandhāya porāṇā āhu –

‘‘Vatthuṃ kālañca desañca, agghaṃ paribhogapañcamaṃ;

Tulayitvā pañca ṭhānāni, dhāreyyatthaṃ vicakkhaṇo’’ti.

Tattha vatthunti bhaṇḍaṃ; avahārakena hi ‘‘mayā idaṃ nāma avahaṭa’’nti vuttepi āpattiṃ anāropetvāva taṃ bhaṇḍaṃ sassāmikaṃ vā assāmikaṃ vāti upaparikkhitabbaṃ. Sassāmikepi sāmikānaṃ sālayabhāvo vā nirālayabhāvo vā upaparikkhitabbo. Sace tesaṃ sālayakāle avahaṭaṃ, bhaṇḍaṃ agghāpetvā āpatti kātabbā. Sace nirālayakāle, na pārājikena kāretabbo. Bhaṇḍasāmikesu pana bhaṇḍaṃ āharāpentesu bhaṇḍaṃ dātabbaṃ. Ayamettha sāmīci.

Imassa panatthassa dīpanatthamidaṃ vatthu – bhātiyarājakāle kira mahācetiyapūjāya dakkhiṇadisato eko bhikkhu sattahatthaṃ paṇḍukāsāvaṃ aṃse karitvā cetiyaṅgaṇaṃ pāvisi; taṅkhaṇameva ca rājāpi cetiyavandanatthaṃ āgato. Tattha ussāraṇāya vattamānāya mahājanasammaddo ahosi. Atha so bhikkhu janasammaddapīḷito aṃsato patantaṃ kāsāvaṃ adisvāva nikkhanto; nikkhamitvā ca kāsāvaṃ apassanto ‘‘ko īdise janasammadde kāsāvaṃ lacchati, na dāni taṃ mayha’’nti dhuranikkhepaṃ katvā gato. Athañño bhikkhu pacchā āgacchanto taṃ kāsāvaṃ disvā theyyacittena gahetvā puna vippaṭisārī hutvā ‘‘assamaṇo dānimhi, vibbhamissāmī’’ti citte uppannepi ‘‘vinayadhare pucchitvā ñassāmī’’ti cintesi.

Tena ca samayena cūḷasumanatthero nāma sabbapariyattidharo vinayācariyapāmokkho mahāvihāre paṭivasati. So bhikkhu theraṃ upasaṅkamitvā vanditvā okāsaṃ kāretvā attano kukkuccaṃ pucchi. Thero tena bhaṭṭhe janakāye pacchā āgantvā gahitabhāvaṃ ñatvā ‘‘atthi dāni ettha okāso’’ti cintetvā āha – ‘‘sace kāsāvasāmikaṃ bhikkhuṃ āneyyāsi, sakkā bhaveyya tava patiṭṭhā kātu’’nti. ‘‘Kathāhaṃ, bhante, taṃ dakkhissāmī’’ti? ‘‘Tahiṃ tahiṃ gantvā olokehī’’ti. So pañcapi mahāvihāre oloketvā neva addakkhi. Tato naṃ thero pucchi – ‘‘katarāya disāya bahū bhikkhū āgacchantī’’ti? ‘‘Dakkhiṇadisāya, bhante’’ti. ‘‘Tena hi kāsāvaṃ dīghato ca tiriyañca minitvā ṭhapehi. Ṭhapetvā dakkhiṇadisāya vihārapaṭipāṭiyā vicinitvā taṃ bhikkhuṃ ānehī’’ti. So tathā katvā taṃ bhikkhuṃ disvā therassa santikaṃ ānesi. Thero pucchi – ‘‘tavedaṃ kāsāva’’nti? ‘‘Āma, bhante’’ti. ‘‘Kuhiṃ te pātita’’nti? So sabbaṃ ācikkhi. Thero pana tena kataṃ dhuranikkhepaṃ sutvā itaraṃ pucchi – ‘‘tayā idaṃ kuhiṃ disvā gahita’’nti? Sopi sabbaṃ ārocesi. Tato naṃ thero āha – ‘‘sace te suddhacittena gahitaṃ abhavissa, anāpattiyeva te assa. Theyyacittena pana gahitattā dukkaṭaṃ āpannosi. Taṃ desetvā anāpattiko hohi. Idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno dehī’’ti. So bhikkhu amateneva abhisitto paramassāsappatto ahosīti. Evaṃ vatthu oloketabbaṃ.

Kāloti avahārakālo. Tadeva hi bhaṇḍaṃ kadāci samagghaṃ hoti, kadāci mahagghaṃ. Tasmā taṃ bhaṇḍaṃ yasmiṃ kāle avahaṭaṃ, tasmiṃyeva kāle yo tassa aggho hoti, tena agghena āpatti kāretabbā. Evaṃ kālo oloketabbo.

Desoti avahāradeso. Tañhi bhaṇḍaṃ yasmiṃ dese avahaṭaṃ, tasmiṃyeva dese yo tassa aggho hoti, tena agghena āpatti kāretabbā. Bhaṇḍuṭṭhānadese hi bhaṇḍaṃ samagghaṃ hoti, aññattha mahagghaṃ.

Imassāpi ca atthassa dīpanatthamidaṃ vatthu – antarasamudde kira eko bhikkhu susaṇṭhānaṃ nāḷikeraṃ labhitvā bhamaṃ āropetvā saṅkhathālakasadisaṃ manoramaṃ pānīyathālakaṃ katvā tattheva ṭhapetvā cetiyagiriṃ agamāsi. Athañño bhikkhu antarasamuddaṃ gantvā tasmiṃ vihāre paṭivasanto taṃ thālakaṃ disvā theyyacittena gahetvā cetiyagirimeva āgato. Tassa tattha yāguṃ pivantassa taṃ thālakaṃ disvā thālakasāmiko bhikkhu āha – ‘‘kuto te idaṃ laddha’’nti? ‘‘Antarasamuddato me ānīta’’nti. So taṃ ‘‘netaṃ tava santakaṃ, theyyāya te gahita’’nti saṅghamajjhaṃ ākaḍḍhi. Tattha ca vinicchayaṃ alabhitvā mahāvihāraṃ agamiṃsu. Tattha bheriṃ paharāpetvā mahācetiyasamīpe sannipātaṃ katvā vinicchayaṃ ārabhiṃsu. Vinayadharattherā avahāraṃ saññāpesuṃ.

Tasmiñca sannipāte ābhidhammikagodattatthero nāma vinayakusalo hoti. So evamāha – ‘‘iminā idaṃ thālakaṃ kuhiṃ avahaṭa’’nti? ‘‘Antarasamudde avahaṭa’’nti. ‘‘Tatridaṃ kiṃ agghatī’’ti? ‘‘Na kiñci agghati. Tatra hi nāḷikeraṃ bhinditvā miñjaṃ khāditvā kapālaṃ chaḍḍenti, dāruatthaṃ pana pharatī’’ti. ‘‘Imassa bhikkhuno ettha hatthakammaṃ kiṃ agghatī’’ti? ‘‘Māsakaṃ vā ūnamāsakaṃ vā’’ti. ‘‘Atthi pana katthaci sammāsambuddhena māsakena vā ūnamāsakena vā pārājikaṃ paññatta’’nti. Evaṃ vutte ‘‘sādhu! Sādhu! Sukathitaṃ suvinicchita’’nti ekasādhukāro ahosi. Tena ca samayena bhātiyarājāpi cetiyavandanatthaṃ nagarato nikkhamanto taṃ saddaṃ sutvā ‘‘kiṃ ida’’nti pucchitvā sabbaṃ paṭipāṭiyā sutvā nagare bheriṃ carāpesi – ‘‘mayi sante bhikkhūnampi bhikkhūnīnampi gihīnampi adhikaraṇaṃ ābhidhammikagodattattherena vinicchitaṃ suvinicchitaṃ, tassa vinicchaye atiṭṭhamānaṃ rājāṇāya ṭhapemī’’ti. Evaṃ deso oloketabbo.

Agghoti bhaṇḍaggho. Navabhaṇḍassa hi yo aggho hoti, so pacchā parihāyati; yathā navadhoto patto aṭṭha vā dasa vā agghati, so pacchā bhinno vā chiddo vā āṇigaṇṭhikāhato vā appaggho hoti tasmā na sabbadā bhaṇḍaṃ pakatiaggheneva kātabbanti. Evaṃ aggho oloketabbo.

Paribhogoti bhaṇḍaparibhogo. Paribhogenāpi hi vāsiādibhaṇḍassa aggho parihāyati. Tasmā evaṃ upaparikkhitabbaṃ, sace koci kassaci pādagghanakaṃ vāsiṃ harati, tatra vāsisāmiko pucchitabbo – ‘‘tayā ayaṃ vāsi kittakena kītā’’ti? ‘‘Pādena, bhante’’ti. ‘‘Kiṃ pana te kiṇitvāva ṭhapitā, udāhu taṃ vaḷañjesī’’ti? Sace vadati ‘‘ekadivasaṃ me dantakaṭṭhaṃ vā rajanachalliṃ vā pattapacanakadāruṃ vā chinnaṃ, ghaṃsitvā vā nisitā’’ti. Athassā porāṇo aggho bhaṭṭhoti veditabbo. Yathā ca vāsiyā evaṃ añjaniyā vā añjanisalākāya vā kuñcikāya vā palālena vā thusehi vā iṭṭhakacuṇṇena vā ekavāraṃ ghaṃsitvā dhovanamattenāpi aggho bhassati. Tipumaṇḍalassa makaradantacchedanenāpi parimajjitamattenāpi, udakasāṭikāya sakiṃ nivāsanapārupanenāpi paribhogasīsena aṃse vā sīse vā ṭhapanamattenāpi, taṇḍulādīnaṃ papphoṭanenāpi tato ekaṃ vā dve vā apanayanenāpi, antamaso ekaṃ pāsāṇasakkharaṃ uddharitvā chaḍḍitamattenāpi, sappitelādīnaṃ bhājanantarapaavattanenāpi, antamaso tato makkhikaṃ vā kipillikaṃ vā uddharitvā chaḍḍitamattenāpi, guḷapiṇḍakassa madhurabhāvajānanatthaṃ nakhena vijjhitvā aṇumattaṃ gahitamattenāpi aggho bhassati. Tasmā yaṃkiñci pādagghanakaṃ vuttanayeneva sāmikehi paribhogena ūnaṃ kataṃ hoti, na taṃ avahaṭo bhikkhu pārājikena kātabbo. Evaṃ paribhogo oloketabbo. Evaṃ imāni tulayitvā pañca ṭhānāni dhāreyyatthaṃ vicakkhaṇo, āpattiṃ vā anāpattiṃ vā garukaṃ vā lahukaṃ vā āpattiṃ yathāṭhāne ṭhapeyyāti.

Niṭṭhito ‘‘ādiyeyya…pe… saṅketaṃ vītināmeyyā’’ti.

Imesaṃ padānaṃ vinicchayo.

Idāni yadidaṃ ‘‘yathārūpe adinnādāne’’tiādīni vibhajantena ‘‘yathārūpaṃ nāmā’’tiādi vuttaṃ. Tattha yathārūpanti yathājātikaṃ. Taṃ pana yasmā pādato paṭṭhāya hoti, tasmā ‘‘pādaṃ vā pādārahaṃ vā atirekapādaṃ vā’’ti āha. Tattha pādena kahāpaṇassa catutthabhāgaṃ akappiyabhaṇḍameva dasseti. Pādārahena pādagghanakaṃ kappiyabhaṇḍaṃ. Atirekapādena ubhayampi. Ettāvatā sabbākārena dutiyapārājikappahonakavatthu dassitaṃ hoti.

Pathabyā rājāti sakalapathaviyā rājā dīpacakkavattī asokasadiso, yo vā panaññopi ekadīpe rājā, sīhaḷarājasadiso. Padesarājāti ekadīpassa padesissaro, bimbisāra-pasenadi-ādayo viya. Maṇḍalikā nāma ye dīpapadesepi ekamekaṃ maṇḍalaṃ bhuñjanti. Antarabhogikā nāma dvinnaṃ rājūnaṃ antarā katipayagāmasāmikā. Akkhadassāti dhammavinicchanakā, te dhammasabhāyaṃ nisīditvā aparādhānurūpaṃ corānaṃ hatthapādacchejjādiṃ anusāsanti. Ye pana ṭhānantarappattā amaccā vā rājakumārā vā katāparādhā honti, te rañño ārocenti, garukaṃ ṭhānaṃ sayaṃ na vinicchinanti. Mahāmattāti ṭhānantarappattā mahāamaccā; tepi tattha tattha gāme vā nigame vā nisīditvā rājakiccaṃ karonti. Ye vā panāti aññepi ye rājakulanissitā vā sakissariyanissitā vā hutvā chejjabhejjaṃ anusāsanti, sabbepi te imasmiṃ atthe ‘‘rājāno’’ti dasseti.

Haneyyunti potheyyuñceva chindeyyuñca. Pabbājeyyunti nīhareyyuṃ. Corosīti evamādīni ca vatvā paribhāseyyuṃ; tenevāha – ‘‘paribhāso eso’’ti. Purimaṃ upādāyāti methunaṃ dhammaṃ paṭisevitvā pārājikaṃ āpattiṃ āpannaṃ puggalaṃ upādāya. Sesaṃ pubbe vuttanayattā uttānapadatthattā ca pākaṭamevāti.

93. Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yaṃ taṃ ādiyeyyātiādīhi chahi padehi saṅkhepato ādānaṃ dassetvā saṅkhepatoeva ‘‘pādaṃ vā pādārahaṃ vā atirekapādaṃ vā’’ti ādātabbabhaṇḍaṃ dassitaṃ, taṃ yattha yattha ṭhitaṃ, yathā yathā ādānaṃ gacchati, anāgate pāpabhikkhūnaṃ lesokāsanirundhanatthaṃ tathā tathā vitthārato dassetuṃ ‘‘bhūmaṭṭhaṃ thalaṭṭha’’ntiādinā nayena mātikaṃ ṭhapetvā ‘‘bhūmaṭṭhaṃ nāma bhaṇḍaṃ bhūmiyaṃ nikkhittaṃ hotī’’tiādinā nayena tassa vibhaṅgaṃ āha.

Pañcavīsatiavahārakathā niṭṭhitā.

Bhūmaṭṭhakathā

94. Tatrāyaṃ anuttānapadavaṇṇanāya saddhiṃ vinicchayakathā. Nikhātanti bhūmiyaṃ khaṇitvā ṭhapitaṃ. Paṭicchannanti paṃsuiṭṭhakādīhi paṭicchannaṃ. Bhūmaṭṭhaṃ bhaṇḍaṃ…pe… gacchati vā, āpatti dukkaṭassāti taṃ evaṃ nikhaṇitvā vā paṭicchādetvā vā ṭhapitattā bhūmiyaṃ ṭhitaṃ bhaṇḍaṃ yo bhikkhu kenacideva upāyena ñatvā ‘‘āharissāmī’’ti theyyacitto hutvā rattibhāge uṭṭhāya gacchati, so bhaṇḍaṭṭhānaṃ appatvāpi sabbakāyavacīvikāresu dukkaṭaṃ āpajjati. Kathaṃ? So hi tassa āharaṇatthāya uṭṭhahanto yaṃ yaṃ aṅgapaccaṅgaṃ phandāpeti, sabbattha dukkaṭameva. Nivāsanapārupanaṃ saṇṭhapeti, hatthavāre hatthavāre dukkaṭaṃ. ‘‘Mahantaṃ nidhānaṃ na sakkā ekena āharituṃ, dutiyaṃ pariyesissāmī’’ti kassaci sahāyassa santikaṃ gantukāmo dvāraṃ vivarati, padavāre ca hatthavāre ca dukkaṭaṃ. Dvārapidahane pana aññasmiṃ vā gamanassa anupakāre anāpatti. Tassa nipannokāsaṃ gantvā ‘‘itthannāmā’’ti pakkosati, tamatthaṃ ārocetvā ‘‘ehi gacchāmā’’ti vadati, vācāya vācāya dukkaṭaṃ. So tassa vacanena uṭṭhahati, tassāpi dukkaṭaṃ. Uṭṭhahitvā tassa santikaṃ gantukāmo nivāsanapārupanaṃ saṇṭhapeti, dvāraṃ vivaritvā tassa samīpaṃ gacchati, hatthavārapadavāresu sabbattha dukkaṭaṃ. So taṃ pucchati ‘‘asuko ca asuko ca kuhiṃ, asukañca asukañca pakkosāhī’’ti, vācāya vācāya dukkaṭaṃ. Sabbe samāgate disvā ‘‘mayā asukasmiṃ nāma ṭhāne evarūpo nidhi upaladdho, gacchāma taṃ gahetvā puññāni ca karissāma, sukhañca jīvissāmā’’ti vadati, vācāya vācāya dukkaṭameva.

Evaṃ laddhasahāyo kudālaṃ pariyesati. Sace panassa attano kudālo atthi, ‘‘taṃ āharissāmī’’ti gacchanto ca gaṇhanto ca āharanto ca sabbattha hatthavārapadavāresu dukkaṭaṃ āpajjati. Sace natthi, aññaṃ bhikkhuṃ vā gahaṭṭhaṃ vā gantvā yācati, yācanto ca sace ‘‘kudālaṃ me dehi, kudālena me attho, kiñci kātabbamatthi, taṃ katvā paccāharissāmī’’ti musā abhaṇanto yācati, vācāya vācāya dukkaṭaṃ. Sace ‘‘mātikā sodhetabbā atthi, vihāre bhūmikammaṃ kātabbaṃ atthī’’ti musāpi bhaṇati, yaṃ yaṃ vacanaṃ musā, tattha tattha pācittiyaṃ. Mahāaṭṭhakathāyaṃ pana saccepi alikepi dukkaṭameva vuttaṃ, taṃ pamādalikhitanti veditabbaṃ. Na hi adinnādānassa pubbapayoge pācittiyaṭṭhāne dukkaṭaṃ nāma atthi. Sace pana kudālassa daṇḍo natthi, ‘‘daṇḍaṃ karissāmī’’ti vāsiṃ vā pharasuṃ vā niseti, tadatthāya gacchati, gantvā sukkhakaṭṭhaṃ chindati tacchati ākoṭeti, sabbattha hatthavārapadavāresu dukkaṭaṃ. Allarukkhaṃ chindati, pācittiyaṃ. Tato paraṃ sabbapayogesu dukkaṭaṃ. Saṅkhepaṭṭhakathāyaṃ pana mahāpaccariyañca tattha jātakakaṭṭhalatāchedanatthaṃ vāsipharasuṃ pariyesantānampi dukkaṭaṃ vuttaṃ. Sace pana tesaṃ evaṃ hoti ‘‘vāsipharasukudāle yācantā āsaṅkitā bhavissāma, lohaṃ samuṭṭhāpetvā karomā’’ti. Tato araññaṃ gantvā lohabījatthaṃ pathaviṃ khaṇanti, akappiyapathaviṃ khaṇantānaṃ dukkaṭehi saddhiṃ pācittiyānīti mahāpaccariyaṃ vuttaṃ. Yathā ca idha, evaṃ sabbattha pācittiyaṭṭhāne dukkaṭā na muccati. Kappiyapathaviṃ khaṇantānaṃ dukkaṭāniyeva. Bījaṃ pana gahetvā tato paraṃ sabbakiriyāsu payoge payoge dukkaṭaṃ.

Piṭakapariyesanepi hatthavārapadavāresu vuttanayeneva dukkaṭaṃ. Musāvāde pācittiyaṃ. Piṭakaṃ kātukāmatāya vallicchedane pācittiyanti sabbaṃ purimanayeneva veditabbaṃ. Gacchati vā āpatti dukkaṭassāti evaṃ pariyiṭṭhasahāyakudālapiṭako nidhiṭṭhānaṃ gacchati, padavāre padavāre dukkaṭaṃ. Sace pana gacchanto ‘‘imaṃ nidhiṃ laddhā buddhapūjaṃ vā dhammapūjaṃ vā saṅghabhattaṃ vā karissāmī’’ti kusalaṃ uppādeti, kusalacittena gamane anāpatti. Kasmā? ‘‘Theyyacitto dutiyaṃ vā…pe… gacchati vā, āpatti dukkaṭassā’’ti vuttattā. Yathā ca idha, evaṃ sabbattha atheyyacittassa anāpatti. Maggato okkamma nidhānaṭṭhānaṃ gamanatthāya maggaṃ karonto bhūtagāmaṃ chindati, pācittiyaṃ. Sukkhakaṭṭhaṃ chindati, dukkaṭaṃ.

Tatthajātakanti ciranihitāya kumbhiyā upari jātakaṃ. Kaṭṭhaṃ vā lataṃ vāti na kevalaṃ kaṭṭhalatameva, yaṃkiñci allaṃ vā sukkhaṃ vā tiṇarukkhalatādiṃ chindantassa sahapayogattā dukkaṭameva hoti.

Aṭṭhavidhaṃ hetaṃ dukkaṭaṃ nāma imasmiṃ ṭhāne samodhānetvā therehi dassitaṃ – pubbapayogadukkaṭaṃ, sahapayogadukkaṭaṃ, anāmāsadukkaṭaṃ, durupaciṇṇadukkaṭaṃ, vinayadukkaṭaṃ, ñātadukkaṭaṃ, ñattidukkaṭaṃ, paṭissavadukkaṭanti. Tattha ‘‘theyyacitto dutiyaṃ vā kudālaṃ vā piṭakaṃ vā pariyesati gacchati vā, āpatti dukkaṭassā’’ti idaṃ pubbapayogadukkaṭaṃ nāma. Ettha hi dukkaṭaṭṭhāne dukkaṭaṃ, pācittiyaṭṭhāne pācittiyameva hoti. ‘‘Tatthajātakaṃ kaṭṭhaṃ vā lataṃ vā chindati, āpatti dukkaṭassā’’ti idaṃ sahapayogadukkaṭaṃ nāma. Ettha pana pācittiyavatthu ca dukkaṭavatthu ca dukkaṭaṭṭhāneyeva tiṭṭhati. Kasmā? Avahārassa sahapayogattāti. Yaṃ pana dasavidhaṃ ratanaṃ, sattavidhaṃ dhaññaṃ, sabbañca āvudhabhaṇḍādiṃ āmasantassa dukkaṭaṃ vuttaṃ, idaṃ anāmāsadukkaṭaṃ nāma. Yaṃ kadalināḷikerādīnaṃ tatthajātakaphalāni āmasantassa dukkaṭaṃ vuttaṃ, idaṃ durupaciṇṇadukkaṭaṃ nāma. Yaṃ pana piṇḍāya carantassa patte raje patite pattaṃ appaṭiggahetvā adhovitvā vā tattha bhikkhaṃ gaṇhantassa dukkaṭaṃ vuttaṃ, idaṃ vinayadukkaṭaṃ nāma. ‘‘Sutvā na vadanti, āpatti dukkaṭassā’’ti (pārā. 419) idaṃ ñātadukkaṭaṃ nāma. Yaṃ ekādasasu samanubhāsanāsu ‘‘ñattiyā dukkaṭa’’nti (pārā. 414) vuttaṃ, idaṃ ñattidukkaṭaṃ nāma. ‘‘Tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassā’’ti (mahāva. 207) idaṃ paṭissavadukkaṭaṃ nāma. Idaṃ pana sahapayogadukkaṭaṃ. Tena vuttaṃ – ‘‘yaṃkiñci allaṃ vā sukkhaṃ vā tiṇarukkhalatādiṃ chindantassa sahapayogattā dukkaṭameva hotī’’ti.

Sace panassa tatthajātake tiṇarukkhalatādimhi chinnepi lajjidhammo okkamati, saṃvaro uppajjati, chedanapaccayā dukkaṭaṃ desetvā muccati. Atha dhuranikkhepaṃ akatvā saussāhova paṃsuṃ khaṇati, chedanadukkaṭaṃ paṭippassambhati, khaṇanadukkaṭe patiṭṭhāti. Akappiyapathaviṃ khaṇantopi hi idha sahapayogattā dukkaṭameva āpajjati. Sace panassa sabbadisāsu khaṇitvā kumbhimūlaṃ pattassāpi lajjidhammo okkamati, khaṇanapaccayā dukkaṭaṃ desetvā muccati.

Byūhati vāti atha pana saussāhova paṃsuṃ viyūhati, ekapasse rāsiṃ karoti, khaṇanadukkaṭaṃ paṭippassambhati, viyūhanadukkaṭe patiṭṭhāti. Tañca paṃsuṃ tattha tattha puñjaṃ karonto payoge payoge dukkaṭaṃ āpajjati. Sace pana rāsiṃ katvāpi dhuranikkhepaṃ karoti, lajjidhammaṃ āpajjati, viyūhanadukkaṭaṃ desetvā muccati. Uddharati vāti atha pana saussāhova paṃsuṃ uddharitvā bahi pāteti, viyūhanadukkaṭaṃ paṭippassambhati, uddharaṇadukkaṭe patiṭṭhāti. Paṃsuṃ pana kudālena vā hatthehi vā pacchiyā vā tahiṃ tahiṃ pātento payoge payoge dukkaṭaṃ āpajjati. Sace pana sabbaṃ paṃsuṃ nīharitvā kumbhiṃ thalaṭṭhaṃ katvāpi lajjidhammaṃ āpajjati, uddharaṇadukkaṭaṃ desetvā muccati. Atha pana saussāhova kumbhiṃ āmasati, uddharaṇadukkaṭaṃ paṭippassambhati, āmasanadukkaṭe patiṭṭhāti. Āmasitvāpi ca lajjidhammaṃ āpajjanto āmasanadukkaṭaṃ desetvā muccati. Atha saussāhova kumbhiṃ phandāpeti, āmasanadukkaṭaṃ paṭippassambhati, ‘‘phandāpeti, āpatti thullaccayassā’’ti vuttathullaccaye patiṭṭhāti.

Tatrāyaṃ dukkaṭathullaccayānaṃ dvinnampi vacanattho – paṭhamaṃ tāvettha duṭṭhu kataṃ satthārā vuttakiccaṃ virādhetvā katanti dukkaṭaṃ. Atha vā duṭṭhaṃ kataṃ, virūpā sā kiriyā bhikkhukiriyānaṃ majjhe na sobhatīti evampi dukkaṭaṃ. Vuttañcetaṃ –

‘‘Dukkaṭaṃ iti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;

Aparaddhaṃ viraddhañca, khalitaṃ yañca dukkaṭaṃ.

‘‘Yaṃ manusso kare pāpaṃ, āvi vā yadi vā raho;

Dukkaṭanti pavedenti, tenetaṃ iti vuccatī’’ti. (pari. 339);

Itaraṃ pana thūlattā, accayattā ca thullaccayaṃ. ‘‘Samparāye ca duggati’’ (saṃ. ni. 1.49), ‘‘yaṃ hoti kaṭukapphala’’ntiādīsu (dha. pa. 66; netti. 91) viya cettha saṃyogabhāvo veditabbo. Ekassa santike desetabbesu hi accayesu tena samo thūlo accayo natthi. Tasmā vuttaṃ ‘‘thūlattā accayattā ca thullaccaya’’nti. Vuttañcetaṃ –

‘‘Thullaccayanti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;

Ekassa mūle yo deseti, yo ca taṃ paṭiggaṇhati;

Accayo tena samo natthi, tenetaṃ iti vuccatī’’ti. (pari. 339);

Phandāpentassa ca payoge payoge thullaccayaṃ. Phandāpetvāpi ca lajjidhammaṃ okkanto thullaccayaṃ desetvā muccati. Sahapayogato paṭṭhāyeva cettha purimā purimā āpatti paṭippassambhati. Sahapayogaṃ pana akatvā lajjidhammaṃ okkantena yā pubbapayoge dukkaṭapācittiyā āpannā, sabbā tā desetabbā. Sahapayoge ca tatthajātakacchedane bahukānipi dukkaṭāni paṃsukhaṇanaṃ patvā paṭippassambhanti. Ekaṃ khaṇanadukkaṭameva hoti. Khaṇane bahukānipi viyūhanaṃ, viyūhane bahukānipi uddharaṇaṃ, uddharaṇe bahukānipi āmasanaṃ, āmasane bahukānipi phandāpanaṃ patvā paṭippassambhanti. Paṃsukhaṇanādīsu ca lajjidhamme uppanne bahukāpi āpattiyo hontu, ekameva desetvā muccatīti kurundaṭṭhakathāyaṃ vuttaṃ. Purimāpattipaṭippassaddhi ca nāmesā ‘‘ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhantī’’ti (pārā. 414) evaṃ anusāvanāsuttesuyeva āgatā. Idha pana dutiyapārājike aṭṭhakathācariyappamāṇena gahetabbāti.

Ṭhānā cāveti, āpatti pārājikassāti yo pana phandāpetvāpi lajjidhammaṃ anokkamitvāva taṃ kumbhiṃ ṭhānato antamaso kesaggamattampi cāveti, pārājikameva āpajjatīti attho. Ṭhānā cāvanañcettha chahi ākārehi veditabbaṃ. Kathaṃ? Kumbhiṃ mukhavaṭṭiyaṃ gahetvā attano abhimukhaṃ ākaḍḍhanto iminā antena phuṭṭhokāsaṃ kesaggamattampi pārimantena atikkāmeti, pārājikaṃ. Tatheva gahetvā parato pellento pārimantena phuṭṭhokāsaṃ kesaggamattampi iminā antena atikkāmeti, pārājikaṃ. Vāmato vā dakkhiṇato vā apanāmento vāmantena phuṭṭhokāsaṃ kesaggamattampi dakkhiṇantena atikkāmeti, pārājikaṃ. Dakkhiṇantena vā phuṭṭhokāsaṃ kesaggamattampi vāmantena atikkāmeti, pārājikaṃ. Uddhaṃ ukkhipanto kesaggamattampi bhūmito moceti, pārājikaṃ. Khaṇitvā heṭṭhato osīdento bundena phuṭṭhokāsaṃ kesaggamattampi mukhavaṭṭiyā atikkāmeti, pārājikanti evaṃ ekaṭṭhāne ṭhitāya kumbhiyā. Yadi pana kumbhimukhavaṭṭiyā pāsaṃ katvā lohakhāṇuṃ vā khadirasārādikhāṇuṃ vā pathaviyaṃ ākoṭetvā tattha saṅkhalikāya bandhitvā ṭhapenti, ekissā disāya ekāya saṅkhalikāya baddhāya dve ṭhānāni labbhanti, dvīsu tīsu catūsu disāsu catūhi saṅkhalikāhi baddhāya pañca ṭhānāni labbhanti.

Tattha ekakhāṇuke baddhakumbhiyā paṭhamaṃ khāṇukaṃ vā uddharati, saṅkhalikaṃ vā chindati, thullaccayaṃ. Tato kumbhiṃ yathāvuttanayena kesaggamattampi ṭhānā cāveti, pārājikaṃ. Atha paṭhamaṃ kumbhiṃ uddharati, thullaccayaṃ. Tato khāṇukaṃ kesaggamattampi ṭhānā cāveti, saṅkhalikaṃ vā chindati, pārājikaṃ. Etena upāyena dvīsu tīsu catūsu khāṇukesu baddhakumbhiyāpi pacchime ṭhānācāvane pārājikaṃ. Sesesu thullaccayaṃ veditabbaṃ.

Sace khāṇu natthi, saṅkhalikāya agge valayaṃ katvā tatthajātake mūle pavesitaṃ hoti, paṭhamaṃ kumbhiṃ uddharitvā pacchā mūlaṃ chetvā valayaṃ nīharati, pārājikaṃ. Atha mūlaṃ acchetvā valayaṃ ito cito ca sāreti, rakkhati. Sace pana mūlato anīharitvāpi hatthena gahetvā ākāsagataṃ karoti, pārājikaṃ. Ayamettha viseso. Sesaṃ vuttanayameva.

Keci pana nimittatthāya kumbhimatthake nigrodharukkhādīni ropenti, mūlāni kumbhiṃ vinandhitvā ṭhitāni honti, ‘‘mūlāni chinditvā kumbhiṃ gahessāmī’’ti chindantassa payoge payoge dukkaṭaṃ. Chinditvā okāsaṃ katvā kumbhiṃ kesaggamattampi ṭhānā cāveti, pārājikaṃ. Mūlāni chindatova luṭhitvā kumbhī ninnaṭṭhānaṃ gatā, rakkhati tāva. Gataṭṭhānato uddharati, pārājikaṃ. Sace chinnesu mūlesu ekamūlamattena kumbhī tiṭṭhati, so ca taṃ ‘‘imasmiṃ mūle chinne patissatī’’ti chindati, chinnamatte pārājikaṃ. Sace pana ekamūleneva pāse baddhasūkaro viya ṭhitā hoti, aññaṃ kiñci lagganakaṃ natthi, tasmimpi mūle chinnamatte pārājikaṃ. Sace kumbhimatthake mahāpāsāṇo ṭhapito hoti, taṃ daṇḍena ukkhipitvā apanetukāmo kumbhimatthake jātarukkhaṃ chindati, dukkaṭaṃ. Tassā samīpe jātakaṃ chetvā āharati, atatthajātakattā taṃ chindato pācittiyaṃ.

Attano bhājananti sace pana kumbhiṃ uddharituṃ asakkonto kumbhigatabhaṇḍaggahaṇatthaṃ attano bhājanaṃ pavesetvā antokumbhiyaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Paricchedo cettha pārājikaniyamanatthaṃ vutto. Theyyacittena pana ūnapañcamāsakampi āmasanto dukkaṭaṃ āpajjatiyeva.

Phandāpetīti ettha yāva ekābaddhaṃ katvā attano bhājanaṃ paveseti, tāva phandāpetīti vuccati. Api ca ito cito ca apabyūhantopi phandāpetiyeva, so thullaccayaṃ āpajjati. Yadā pana ekābaddhabhāvo chinno, kumbhigataṃ kumbhiyameva, bhājanagatampi bhājaneyeva hoti, tadā attano bhājanagataṃ nāma hoti. Evaṃ katvā kumbhito anīhatepi ca bhājane pārājikaṃ āpajjati.

Muṭṭhiṃ vā chindatīti ettha yathā aṅgulantarehi nikkhantakahāpaṇā kumbhigate kahāpaṇe na samphusanti, evaṃ muṭṭhiṃ karonto muṭṭhiṃ chindati nāma; sopi pārājikaṃ āpajjati.

Suttārūḷhanti sutte ārūḷhaṃ; suttena āvutassāpi suttamayassāpi etaṃ adhivacanaṃ. Pāmaṅgādīnihi sovaṇṇamayānipi honti rūpiyamayānipi suttamayānipi, muttāvaliādayopi ettheva saṅgahaṃ gatā. Veṭhananti sīsaveṭhanapaṭo vuccati. Etesu yaṃkiñci theyyacitto āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Pāmaṅgādīni koṭiyaṃ gahetvā ākāsaṭṭhaṃ akaronto uccāreti, thullaccayaṃ.

Ghaṃsanto nīharatīti ettha pana paripuṇṇāya kumbhiyā upari samatittikaṃ kumbhiṃ katvā ṭhapitaṃ vā ekaṃ koṭiṃ bunde ekaṃ koṭiṃ mukhavaṭṭiyaṃ katvā ṭhapitaṃ vā ghaṃsantassa nīharato thullaccayaṃ. Kumbhimukhā mocentassa pārājikaṃ. Yaṃ pana upaḍḍhakumbhiyaṃ vā rittakumbhiyaṃ vā ṭhapitaṃ, tassa attano phuṭṭhokāsova ṭhānaṃ, na sakalā kumbhī, tasmā taṃ ghaṃsantassāpi nīharato patiṭṭhitokāsato kesaggamatte mutte pārājikameva. Kumbhiyā pana paripuṇṇāya vā ūnāya vā ujukameva uddharantassa heṭṭhimakoṭiyā patiṭṭhitokāsā muttamatteva pārājikaṃ. Antokumbhiyaṃ ṭhapitaṃ yaṃkiñci pārājikappahonakaṃ bhaṇḍaṃ sakalakumbhiyaṃ cārentassa, pāmaṅgādiñca ghaṃsitvā nīharantassa yāva mukhavaṭṭiṃ nātikkamati, tāva thullaccayameva. Tassa hi sabbāpi kumbhī ṭhānanti saṅkhepamahāpaccariyādīsu vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘ṭhapitaṭṭhānameva ṭhānaṃ, na sakalā kumbhī. Tasmā yathāṭhitaṭṭhānato kesaggamattampi mocentassa pārājikamevā’’ti vuttaṃ, taṃ pamāṇaṃ. Itaraṃ pana ākāsagataṃ akarontassa cīvaravaṃse ṭhapitacīvaraveṭhanakanayena vuttaṃ, taṃ na gahetabbaṃ. Vinayavinicchaye hi āgate garuke ṭhātabbaṃ, esā vinayadhammatā. Apica ‘‘attano bhājanagataṃ vā karoti, muṭṭhiṃ vā chindatī’’ti vacanato petaṃ veditabbaṃ. Yathā antokumbhiyaṃ ṭhitassa na sabbā kumbhī ṭhānanti.

Sappiādīsu yaṃkiñci pivato ekapayogena pītamatte pārājikanti mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyādīsu pana ayaṃ vibhāgo dassito – ‘‘mukhaṃ anapanetvā ākaḍḍhantassa pivato sace paragalagataṃ pādaṃ na agghati, mukhagatena saddhiṃ agghati, rakkhati tāva. Kaṇṭhena pana paricchinnakāleyeva pārājikaṃ hoti. Sacepi oṭṭhehi paricchindanto oṭṭhe pidahati, pārājikameva. Uppaladaṇḍaveḷunāḷinaḷanāḷiādīhi pivantassāpi sace paragalagatameva pādaṃ agghati, pārājikaṃ. Sace saha mukhagatena agghati, na tāva pārājikaṃ hoti. Uppaladaṇḍādigatena saddhiṃ ekābaddhabhāvaṃ kopetvā oṭṭhehi paricchinnamatte pārājikaṃ. Sace uppaladaṇḍādigatena saddhiṃ agghati, uppaladaṇḍādīnaṃ bunde aṅguliyāpi pihitamatte pārājikaṃ. Pādagghanake paragalaṃ appaviṭṭhe uppaladaṇḍādīsu ca mukhe ca atirekapādārahampi ekābaddhaṃ hutvā tiṭṭhati, rakkhatiyevā’’ti. Taṃ sabbampi yasmā ‘‘attano bhājanagataṃ vā karoti, muṭṭhiṃ vā chindatī’’ti imaṃ nayaṃ bhajati, tasmā sudassitameva. Esa tāva ekābaddhe nayo.

Sace pana hatthena vā pattena vā thālakādinā vā kenaci bhājanena gahetvā pivati, yamhi payoge pādagghanakaṃ pūreti, tamhi gate pārājikaṃ. Atha mahagghaṃ hoti, sippikāyapi ekapayogeneva pādagghanakaṃ gahetuṃ sakkā hoti, ekuddhāreyeva pārājikaṃ. Bhājanaṃ pana nimujjāpetvā gaṇhantassa yāva ekābaddhaṃ hoti, tāva rakkhati. Mukhavaṭṭiparicchedena vā uddhārena vā pārājikaṃ. Yadā pana sappiṃ vā telaṃ vā acchaṃ telasadisameva madhuphāṇitaṃ vā kumbhiṃ āviñchetvā attano bhājane paveseti, tadā tesaṃ acchatāya ekābaddhatā natthīti pādagghanake mukhavaṭṭito gaḷitamatte pārājikaṃ.

Pacitvā ṭhapitaṃ pana madhuphāṇitaṃ sileso viya cikkanaṃ ākaḍḍhanavikaḍḍhanayoggaṃ hoti, uppanne kukkucce ekābaddhameva hutvā paṭinīharituṃ sakkoti, etaṃ mukhavaṭṭiyā nikkhamitvā bhājane paviṭṭhampi bāhirena saddhiṃ ekābaddhattā rakkhati, mukhavaṭṭito chinnamatte pana pārājikaṃ. Yopi theyyacittena parassa kumbhiyā pādagghanakaṃ sappiṃ vā telaṃ vā avassapivanakaṃ yaṃkiñci dukūlasāṭakaṃ vā cammakhaṇḍādīnaṃ vā aññataraṃ pakkhipati, hatthato muttamatte pārājikaṃ.

Rittakumbhiyā ‘‘idāni telaṃ ākirissantī’’ti ñatvā yaṃkiñci bhaṇḍaṃ theyyacitto pakkhipati, taṃ ce tattha tele ākiṇṇe pañcamāsakaagghanakaṃ pivati, pītamatte pārājikanti mahāaṭṭhakathāyaṃ vuttaṃ. Taṃ pana tattheva sukkhataḷāke sukkhamātikāya ujukaraṇavinicchayena virujjhati, avahāralakkhaṇañcettha na paññāyati, tasmā na gahetabbaṃ. Mahāpaccariyādīsu pana tassa uddhāre pārājikaṃ vuttaṃ, taṃ yuttaṃ.

Parassa rittakumbhiyā saṅgopanatthāya bhaṇḍaṃ ṭhapetvā tattha tele ākiṇṇe ‘‘sace ayaṃ jānissati, maṃ palibujjhissatī’’ti bhīto pādagghanakaṃ telaṃ pītaṃ bhaṇḍaṃ theyyacittena uddharati, pārājikaṃ. Suddhacittena uddharati, pare āharāpente bhaṇḍadeyyaṃ. Bhaṇḍadeyyaṃ nāma yaṃ parassa naṭṭhaṃ, tassa mūlaṃ vā tadeva vā bhaṇḍaṃ dātabbanti attho. No ce deti, sāmikassa dhuranikkhepe pārājikaṃ. Sace parassa kumbhiyā añño sappiṃ vā telaṃ vā ākirati, tatra cāyaṃ theyyacittena telapivanakaṃ bhaṇḍaṃ pakkhipati, vuttanayeneva pārājikaṃ. Attano rittakumbhiyā parassa sappiṃ vā telaṃ vā ākiraṇabhāvaṃ ñatvā theyyacittena bhaṇḍaṃ nikkhipati, pubbe vuttanayeneva uddhāre pārājikaṃ. Suddhacitto nikkhipitvā pacchā theyyacittena uddharati, pārājikameva. Suddhacittova uddharati, neva avahāro, na gīvā; mahāpaccariyaṃ pana anāpattimattameva vuttaṃ. ‘‘‘Kissa mama kumbhiyaṃ telaṃ ākirasī’ti kupito attano bhaṇḍaṃ uddharitvā chaḍḍeti, no bhaṇḍadeyya’’nti kurundiyaṃ vuttaṃ. Theyyacittena mukhavaṭṭiyaṃ gahetvā kumbhiṃ āviñchati telaṃ gaḷetukāmo, pādagghanake gaḷite pārājikaṃ. Theyyacitteneva jajjaraṃ karoti ‘‘savitvā gamissatī’’ti pādagghanake savitvā gate pārājikaṃ. Theyyacitteneva chiddaṃ karoti omaṭṭhaṃ vā ummaṭṭhaṃ vā vemaṭṭhaṃ vā, idaṃ pana sammohaṭṭhānaṃ; tasmā suṭṭhu sallekkhetabbaṃ. Ayañhettha vinicchayo – omaṭṭhaṃ nāma adhomukhachiddaṃ; ummaṭṭhaṃ nāma uddhaṃmukhachiddaṃ; vemaṭṭhaṃ nāma uḷuṅkasseva ujugatachiddaṃ. Tatra omaṭṭhassa bahi paṭṭhāya katassa abbhantarantato pādagghanake tele gaḷite bahi anikkhantepi pārājikaṃ. Kasmā? Yasmā tato gaḷitamattameva bahigataṃ nāma hoti, na kumbhigatasaṅkhyaṃ labhati. Anto paṭṭhāya katassa bāhirantato pādagghanake gaḷite pārājikaṃ. Ummaṭṭhassa yathā tathā vā katassa bāhirantato pādagghanake gaḷite pārājikaṃ. Tañhi yāva bāhirantato na gaḷati, tāva kumbhigatameva hoti. ‘‘Vemaṭṭhassa ca kapālamajjhato gaḷitavasena kāretabbo’’ti aṭṭhakathāsu vuttaṃ. Taṃ pana anto ca bahi ca paṭṭhāya majjhe ṭhapetvā katachidde taḷākassa ca mariyādabhedena sameti. Anto paṭṭhāya kate pana bāhirantena, bahi paṭṭhāya kate abbhantarantena kāretabboti idamettha yuttaṃ. Yo pana ‘‘vaṭṭitvā gacchissatī’’ti theyyacittena kumbhiyā ādhārakaṃ vā upatthambhanaleḍḍuke vā apaneti, vaṭṭitvā gatāya pārājikaṃ. Telākiraṇabhāvaṃ pana ñatvā rittakumbhiyā jajjarabhāve vā chiddesu vā katesu pacchā nikkhantatelappamāṇena bhaṇḍadeyyaṃ hoti. Aṭṭhakathāsau pana katthaci pārājikantipi likhitaṃ, taṃ pamādalikhitaṃ.

Paripuṇṇāya kumbhiyā upari kathalaṃ vā pāsāṇaṃ vā ‘‘patitvā bhindissati, tato telaṃ paggharissatī’’ti theyyacittena dubbandhaṃ vā karoti, duṭṭhapitaṃ vā ṭhapeti, avassapatanakaṃ tathā karontassa katamatte pārājikaṃ. Rittakumbhiyā upari karoti, taṃ pacchā puṇṇakāle patitvā bhindati, bhaṇḍadeyyaṃ. Īdisesu hi ṭhānesu bhaṇḍassa natthikāle katapayogattā āditova pārājikaṃ na hoti. Bhaṇḍavināsadvārassa pana katattā bhaṇḍadeyyaṃ hoti. Āharāpentesu adadato sāmikānaṃ dhuranikkhepena pārājikaṃ.

Theyyacittena mātikaṃ ujukaṃ karoti ‘‘vaṭṭitvā vā gamissati, velaṃ vā uttarāpessatī’’ti; vaṭṭitvā vā gacchatu, velaṃ vā uttaratu, ujukaraṇakāle pārājikaṃ. Īdisā hi payogā pubbapayogāvahāre saṅgahaṃ gacchanti. Sukkhamātikāya ujukatāya pacchā udake āgate vaṭṭitvā vā gacchatu, velaṃ vā uttaratu, bhaṇḍadeyyaṃ. Kasmā? Ṭhānā cāvanapayogassa abhāvā. Tassa lakkhaṇaṃ nāvaṭṭhe āvi bhavissati.

Tattheva bhindati vātiādīsu aṭṭhakathāyaṃ tāva vuttaṃ – ‘‘bhindati vāti muggarena pothetvā bhindati. Chaḍḍeti vāti udakaṃ vā vālikaṃ vā ākiritvā uttarāpeti. Jhāpeti vāti dārūni āharitvā jhāpeti. Aparibhogaṃ vā karotīti akhāditabbaṃ vā apātabbaṃ vā karoti; uccāraṃ vā passāvaṃ vā visaṃ vā ucchiṭṭhaṃ vā kuṇapaṃ vā pātesi, āpatti dukkaṭassāti ṭhānācāvanassa natthitāya dukkaṭaṃ, buddhavisayo nāmeso. Kiñcāpi dukkaṭaṃ, āharāpente pana bhaṇḍadeyya’’nti. Tattha purimadvayaṃ na sameti. Tañhi kumbhijajjarakaraṇena ca mātikāujukaraṇena ca saddhiṃ ekalakkhaṇaṃ. Pacchimaṃ pana dvayaṃ ṭhānā acāventenāpi sakkā kātuṃ. Tasmā ettha evaṃ vinicchayaṃ vadanti – ‘‘aṭṭhakathāyaṃ kira ‘ṭhānā cāvanassa natthitāya dukkaṭa’nti idaṃ pacchimadvayaṃ sandhāya vuttaṃ. Ṭhānā cāvanaṃ akarontoyeva hi theyyacittena vā vināsetukāmatāya vā jhāpeyyapi, aparibhogampi kareyya. Purimadvaye pana vuttanayena bhindantassa vā chaḍḍentassa vā ṭhānā cāvanaṃ atthi, tasmā tathā karontassa vināsetukāmatāya bhaṇḍadeyyaṃ, theyyacittena pārājika’’nti. Pāḷiyaṃ ‘‘dukkaṭa’’nti vuttattā ayuttanti ce? Na; aññathā gahetabbatthato. Pāḷiyañhi theyyacittapakkhe ‘‘bhindati vāti udakena sambhindati, chaḍḍeti vāti tattha vamati vā passāvaṃ vā chaḍḍetī’’ti evameke vadanti.

Ayaṃ panettha sāro – vinītavatthumhi tiṇajjhāpako viya ṭhānā acāvetukāmova kevalaṃ bhindati, bhinnattā pana telādīni nikkhamanti, yaṃ vā panettha patthinnaṃ, taṃ ekābaddhameva tiṭṭhati. Achaḍḍetukāmoyeva ca kevalaṃ tattha udakavālikādīni ākirati, ākiṇṇattā pana telaṃ chaḍḍīyati. Tasmā vohāravasena ‘‘bhindati vā chaḍḍeti vā’’ti vuccatīti. Evametesaṃ padānaṃ attho gahetabbo. Nāsetukāmatāpakkhe pana itarathāpi yujjati. Evañhi kathiyamāne pāḷi ca aṭṭhakathā ca pubbāparena saṃsanditvā kathitā honti. Ettāvatāpi ca santosaṃ akatvā ācariye payirupāsitvā vinicchayo veditabboti.

Bhūmaṭṭhakathā niṭṭhitā.

Thalaṭṭhakathā

95. Thalaṭṭhe thale nikkhittanti bhūmitale vā pāsāṇatalapabbatatalādīsu vā yattha katthaci paṭicchanne vā appaṭicchanne vā ṭhapitaṃ thalaṭṭhanti veditabbaṃ. Taṃ sace rāsikataṃ hoti, antokumbhiyaṃ bhājanagatakaraṇamuṭṭhicchedanavinicchayena vinicchinitabbaṃ. Sace ekābaddhaṃ silesaniyyāsādi pakkamadhuphāṇitavinicchayena vinicchinitabbaṃ. Sace garukaṃ hoti bhārabaddhaṃ lohapiṇḍi-guḷapiṇḍi-telamadhughaṭādi vā, kumbhiyaṃ ṭhānācāvanavinicchayena vinicchinitabbaṃ. Saṅkhalikabaddhassa ca ṭhānabhedo sallakkhetabbo. Pattharitvā ṭhapitaṃ pana pāvārattharaṇasāṭakādiṃ ujukaṃ gahetvā ākaḍḍhati, pārimante orimantena phuṭṭhokāsaṃ atikkante pārājikaṃ. Evaṃ sabbadisāsu sallakkhetabbaṃ. Veṭhetvā uddharati, kesaggamattaṃ ākāsagataṃ karontassa pārājikaṃ. Sesaṃ vuttanayamevāti.

Thalaṭṭhakathā niṭṭhitā.

Ākāsaṭṭhakathā

96. Ākāsaṭṭhe morassa chahi ākārehi ṭhānaparicchedo veditabbo – purato mukhatuṇḍakena, pacchato kalāpaggena, ubhayapassesu pakkhapariyantehi, adho pādanakhasikhāya, uddhaṃ sikhaggenāti. Bhikkhu ‘‘sassāmikaṃ ākāsaṭṭhaṃ moraṃ gahessāmī’’ti purato vā tiṭṭhati, hatthaṃ vā pasāreti, moro ākāseyeva pakkhe cāreti, vātaṃ gāhāpetvā gamanaṃ upacchinditvā tiṭṭhati. Tassa bhikkhuno dukkaṭaṃ. Taṃ aphandento hatthena āmasati, dukkaṭameva. Ṭhānā acāvento phandāpeti, thullaccayaṃ. Hatthena pana gahetvā vā aggahetvā vā mukhatuṇḍakena phuṭṭhokāsaṃ kalāpaggaṃ, kalāpaggena vā phuṭṭhokāsaṃ mukhatuṇḍakaṃ atikkāmeti, pārājikaṃ. Tathā vāmapakkhapariyantena phuṭṭhokāsaṃ dakkhiṇapakkhapariyantaṃ, dakkhiṇapakkhapariyantena vā phuṭṭhokāsaṃ vāmapakkhapariyantaṃ atikkāmeti, pārājikaṃ. Tathā pādanakhasikhāya phuṭṭhokāsaṃ sikhaggaṃ, sikhaggena vā phuṭṭhokāsaṃ pādanakhasikhaṃ atikkāmeti, pārājikaṃ.

Ākāsena gacchanto moro sīsādīsu yasmiṃ aṅge nilīyati, taṃ tassa ṭhānaṃ. Tasmā taṃ hatthe nilīnaṃ ito cito ca karontopi phandāpetiyeva, yadi pana itarena hatthena gahetvā ṭhānā cāveti, pārājikaṃ. Itaraṃ hatthaṃ upaneti, moro sayameva uḍḍetvā tattha nilīyati, anāpatti. Aṅge nilīnabhāvaṃ ñatvā theyyacittena ekaṃ padavāraṃ gacchati, thullaccayaṃ. Dutiye pārājikaṃ.

Bhūmiyaṃ ṭhitamoro dvinnaṃ vā pādānaṃ kalāpassa ca vasena tīṇi ṭhānāni labhati. Taṃ ukkhipantassa yāva ekampi ṭhānaṃ pathaviṃ phusati, tāva thullaccayaṃ. Kesaggamattampi pathaviyā mocitamatte pārājikaṃ. Pañjare ṭhitaṃ saha pañjarena uddharati, pārājikaṃ. Yadi pana pādaṃ na agghati, sabbattha agghavasena kātabbaṃ. Antovatthumhi carantaṃ moraṃ theyyacittena padasā bahivatthuṃ nīharanto dvāraparicchedaṃ atikkāmeti, pārājikaṃ. Vaje ṭhitabalībaddassa hi vajo viya antovatthu tassa ṭhānaṃ. Hatthena pana gahetvā antovatthusmimpi ākāsagataṃ karontassa pārājikameva. Antogāme carantampi gāmaparikkhepaṃ atikkāmentassa pārājikaṃ. Sayameva nikkhamitvā gāmūpacāre vā vatthūpacāre vā carantaṃ pana theyyacitto kaṭṭhena vā kathalāya vā utrāsetvā aṭavimukhaṃ karoti, moro uḍḍetvā antogāme vā antovatthumhi vā chadanapiṭṭhe vā nilīyati, rakkhati. Sace pana aṭavimukhe uḍḍeti vā gacchati vā ‘‘aṭaviṃ pavesetvā gahessāmī’’ti parikappe asati pathavito kesaggamattampi uḍḍitamatte vā dutiyapadavāre vā pārājikaṃ. Kasmā? Yasmā gāmato nikkhantassa ṭhitaṭṭhānameva ṭhānaṃ hoti. Kapiñjarādīsupi ayameva vinicchayo.

Sāṭakaṃ vāti vātavegukkhittaṃ pathavitale pattharitvā ṭhapitamiva ākāsena gacchantaṃ khalibaddhaṃ sāṭakaṃ abhimukhāgataṃ hatthena ekasmiṃ ante gaṇhāti, ito cito ca ṭhānaṃ avikopentoyeva gamanupacchede dukkaṭaṃ. Ṭhānācāvanaṃ akaronto cāleti, phandāpane thullaccayaṃ. Ṭhānā cāveti, pārājikaṃ. Ṭhānaparicchedo cassa morasseva chahi ākārehi veditabbo.

Abaddhasāṭako pana ekasmiṃ ante gahitamatteva dutiyenantena patitvā bhūmiyaṃ patiṭṭhāti, tassa dve ṭhānāni honti – hattho ceva bhūmi ca. Taṃ yathāgahitameva paṭhamaṃ gahitokāsappadesato cāleti, thullaccayaṃ. Pacchā bhūmito dutiyahatthena vā pādena vā ukkhipati, pārājikaṃ. Paṭhamaṃ vā bhūmito uddharati, thullaccayaṃ. Pacchā gahitokāsappadesato cāveti, pārājikaṃ. Gahaṇaṃ vā amuñcanto ujukameva hatthaṃ onāmetvā bhūmigataṃ katvā teneva hatthena ukkhipati, pārājikaṃ. Veṭhanepi ayameva vinicchayo.

Hiraññaṃ vā suvaṇṇaṃ vā chijjamānanti manussānaṃ alaṅkarontānaṃ gīveyyakādipiḷandhanaṃ vā suvaṇṇasalākaṃ chindantānaṃ suvaṇṇakārānaṃ suvaṇṇakhaṇḍaṃ vā chijjamānaṃ patati, tañce bhikkhu ākāsena āgacchantaṃ theyyacitto hatthena gaṇhāti, gahaṇameva ṭhānaṃ. Gahitappadesato hatthaṃ apaneti, pārājikaṃ. Cīvare patitaṃ hatthena ukkhipati, pārājikaṃ. Anuddharitvāva yāti, dutiye padavāre pārājikaṃ. Patte patitepi eseva nayo. Sīse vā mukhe vā pāde vā patiṭṭhitaṃ hatthena gaṇhāti, pārājikaṃ. Aggahetvāva yāti, dutiye padavāre pārājikaṃ. Yattha katthaci patati, tassa patitokāsova ṭhānaṃ, na sabbaṃ aṅgapaccaṅgaṃ pattacīvaraṃ vāti.

Ākāsaṭṭhakathā niṭṭhitā.

Vehāsaṭṭhakathā

97. Vehāsaṭṭhe mañcapīṭhādīsu ṭhapitaṃ bhaṇḍaṃ āmāsaṃ vā hotu anāmāsaṃ vā, theyyacittena āmasantassa dukkaṭaṃ. Mañcapīṭhesu ṭhapitabhaṇḍesu panettha thalaṭṭhe vuttanayena vinicchayo veditabbo. Ayaṃ pana viseso – sace khaliyā baddhasāṭako mañce vā pīṭhe vā patthaṭo majjhena mañcatalaṃ na phusati, mañcapādeva phusati, tesaṃ vasena ṭhānaṃ veditabbaṃ. Pādānaṃ upari phuṭṭhokāsameva hi atikkamitamattena tattha pārājikaṃ hoti. Saha mañcapīṭhehi harantassa pana mañcapīṭhapādānaṃ patiṭṭhitokāsavasena ṭhānaṃ veditabbaṃ.

Cīvaravaṃse vāti cīvaraṭhapanatthāya bandhitvā ṭhapite vaṃse vā kaṭṭhadaṇḍake vā. Tattha saṃharitvā pārato antaṃ orato bhogaṃ katvā ṭhapitacīvarassa patiṭṭhitokāsena phuṭṭhokāsova ṭhānaṃ, na sabbo cīvaravaṃso. Tasmā theyyacittena taṃ bhoge gahetvā ākaḍḍhantassa pārato vaṃse patiṭṭhitokāsaṃ orato cīvarena vaṃsassa phuṭṭhappadesaṃ atikkāmentassa ekadvaṅgulamattākaḍḍhaneneva pārājikaṃ. Ante gahetvā ākaḍḍhantassāpi eseva nayo. Tattheva pana cīvaravaṃse vāmato vā dakkhiṇato vā sārentassa vāmantena dakkhiṇantaṭṭhānaṃ dakkhiṇantena vā vāmantaṭṭhānaṃ atikkantamatte dasadvādasaṅgulamattasāraṇeneva pārājikaṃ. Uddhaṃ ukkhipantassa kesaggamattukkhipanena pārājikaṃ. Cīvaravaṃsaṃ phusantaṃ vā aphusantaṃ vā rajjukena bandhitvā ṭhapitacīvaraṃ mocentassa thullaccayaṃ, mutte pārājikaṃ. Muttamattameva hi taṃ ‘‘ṭhānā cuta’’nti saṅkhyaṃ gacchati. Vaṃse veṭhetvā ṭhapitaṃ nibbeṭhentassa thullaccayaṃ, nibbeṭhitamatte pārājikaṃ. Valayaṃ katvā ṭhapite valayaṃ chindati vā moceti vā ekaṃ vā vaṃsakoṭiṃ mocetvā nīharati, thullaccayaṃ. Chinnamatte muttamatte nīhaṭamatte ca pārājikaṃ. Tathā akatvāva cīvaravaṃse ito cito ca sāreti, rakkhati tāva. Valayassa hi sabbopi cīvaravaṃso ṭhānaṃ. Kasmā? Tattha saṃsaraṇadhammatāya. Yadā pana naṃ hatthena gahetvā ākāsagataṃ karoti, pārājikaṃ. Pasāretvā ṭhapitassa patiṭṭhitokāsena phuṭṭhokāsova ṭhānaṃ. Tattha saṃharitvā ṭhapite vuttanayena vinicchayo veditabbo. Yaṃ pana ekenantena bhūmiṃ phusitvā ṭhitaṃ hoti, tassa cīvaravaṃse ca bhūmiyañca patiṭṭhitokāsavasena dve ṭhānāni. Tattha bhūmiyaṃ ekenantena patiṭṭhite abaddhasāṭake vuttanayeneva vinicchayo veditabbo. Cīvararajjuyāpi ayameva vinicchayo.

Aṅkusake laggetvā ṭhapitabhaṇḍaṃ pana bhesajjaghaṭo vā bhesajjatthavikā vā sace bhittiṃ vā bhūmiṃ vā aphusitvā ṭhapitaṃ lagganakaṃ ghaṃsantassa nīharato aṅkusakoṭito nikkhantamatte pārājikaṃ. Lagganakaṃ baddhaṃ hoti, bundena ukkhipitvā ākāsagataṃ karontassa aṅkusakoṭito anikkhantepi pārājikaṃ. Bhittinissitaṃ hoti, paṭhamaṃ aṅkusakoṭito nīharati, thullaccayaṃ. Pacchā bhittiṃ moceti, pārājikaṃ. Paṭhamaṃ bhittiṃ mocetvā pacchā aṅkusato nīharantassāpi eseva nayo. Sace pana bhāriyaṃ bhaṇḍaṃ nīharituṃ asakkonto sayaṃ bhittinissitaṃ katvā aṅkusato nīharati, puna bhittiṃ amocetvāpi aṅkusato nīhaṭamatteyeva pārājikaṃ. Attanā kataṭṭhānañhi ṭhānaṃ na hoti. Bhūmiṃ phusitvā ṭhitassa pana dve eva ṭhānāni. Tattha vuttoyeva vinicchayo. Yaṃ pana sikkāya pakkhipitvā laggitaṃ hoti, taṃ sikkāto nīharantassāpi saha sikkāya aṅkusato nīharantassāpi pārājikaṃ. Bhittibhūmisannissitavasena cettha ṭhānabhedopi veditabbo.

Bhittikhīloti ujukaṃ katvā bhittiyaṃ ākoṭito vā tatthajātako eva vā; nāgadanto pana vaṅko ākoṭito eva. Tesu laggetvā ṭhapitaṃ aṅkusake vuttanayeneva vinicchinitabbaṃ. Dvīsu tīsu pana paṭipāṭiyā ṭhitesu āropetvā ṭhapitaṃ kuntaṃ vā bhindivālaṃ vā agge vā bunde vā gahetvā ākaḍḍhati, ekamekassa phuṭṭhokāsamatte atikkante pārājikaṃ. Phuṭṭhokāsamattameva hi tesaṃ ṭhānaṃ hoti, na sabbe khīlā vā nāgadantā vā. Bhittiabhimukho ṭhatvā majjhe gahetvā ākaḍḍhati, orimantena phuṭṭhokāsaṃ pārimantena atikkantamatte pārājikaṃ. Parato pellentassāpi eseva nayo. Hatthena gahetvā ujukaṃ ukkhipanto kesaggamattampi ākāsagataṃ karoti, pārājikaṃ. Bhittiṃ nissāya ṭhapitaṃ bhittiṃ ghaṃsanto ākaḍḍhati, aggena phuṭṭhokāsaṃ bundaṃ, bundena vā phuṭṭhokāsaṃ aggaṃ atikkāmentassa pārājikaṃ. Bhittiabhimukho ṭhatvā ākaḍḍhanto ekenantena phuṭṭhokāsaṃ aparantaṃ atikkāmeti, pārājikaṃ. Ujukaṃ ukkhipanto kesaggamattaṃ ākāsagataṃ karoti, pārājikaṃ.

Rukkhe vā laggitanti tālarukkhādīsu āropetvā laggite aṅkusakādīsu vuttanayena vinicchayo veditabbo. Tatthajātakaṃ pana tālapiṇḍiṃ cālentassa thullaccayaṃ. Yasmiṃ phale pārājikavatthu pūrati, tasmiṃ bandhanā muttamatte pārājikaṃ. Piṇḍiṃ chindati, pārājikaṃ. Aggena paṇṇantaraṃ āropetvā ṭhapitā dve ṭhānāni labhati – ṭhapitaṭṭhānañca vaṇṭaṭṭhānañca; tattha vuttanayena vinicchayo veditabbo. Yo pana ‘‘chinnamattā patamānā saddaṃ kareyyā’’ti bhayena sayaṃ aggena paṇṇantaraṃ āropetvā chindati, chinnamatte pārājikaṃ. Attanā kataṭṭhānañhi ṭhānaṃ na hoti. Etena upāyena sabbarukkhānaṃ pupphaphalesu vinicchayo veditabbo.

Pattādhārakepīti ettha rukkhādhārako vā hotu valayādhārako vā daṇḍādhārako vā yaṃkiñci pattaṭṭhapanakaṃ pacchikāpi hotu pattādhārako tveva saṅkhyaṃ gacchati. Tattha ṭhapitapattassa pattena phuṭṭhokāso eva ṭhānaṃ. Tattha rukkhādhārake pañcahākārehi ṭhānaparicchedo hoti. Tattha ṭhitaṃ pattaṃ mukhavaṭṭiyaṃ gahetvā catūsu disāsu yato kutoci kaḍḍhanto ekenantena phuṭṭhokāsaṃ aparantaṃ atikkāmeti, pārājikaṃ. Uddhaṃ kesaggamattaṃ ukkhipato pārājikaṃ. Sahādhārakena harantassāpi eseva nayoti.

Vehāsaṭṭhakathā niṭṭhitā.

Udakaṭṭhakathā

98. Udakaṭṭhe – udake nikkhittaṃ hotīti rājabhayādibhītehi udakena avinassanadhammesu tambalohabhājanādīsu suppaṭicchannaṃ katvā pokkharaṇīādīsu asandanake udake nikkhittaṃ. Tassa patiṭṭhitokāsoyeva ṭhānaṃ, na sabbaṃ udakaṃ. Gacchati vā āpatti dukkaṭassāti agambhīre udake padasā gacchantassa padavāre padavāre dukkaṭaṃ. Gambhīre hatthehi vā pādehi vā payogaṃ karontassa hatthavārehi vā padavārehi vā payoge payoge dukkaṭaṃ. Eseva nayo kumbhigahaṇatthaṃ nimujjanummujjanesu. Sace pana antarā kiñci udakasappaṃ vā vāḷamacchaṃ vā disvā bhīto palāyati, anāpatti. Āmasanādīsu bhūmigatāya kumbhiyā vuttanayeneva vinicchayo veditabbo. Ayaṃ pana viseso – tattha bhūmiṃ khaṇitvā kaḍḍhati, idha kaddame osāreti. Evaṃ chahākārehi ṭhānaparicchedo hoti.

Uppalādīsu yasmiṃ pupphe vatthuṃ pūreti, tasmiṃ chinnamatte pārājikaṃ. Uppalajātikānañcettha yāva ekasmimpi passe vāko na chijjati, tāva rakkhati. Padumajātikānaṃ pana daṇḍe chinne abbhantare suttaṃ acchinnampi na rakkhati. Sāmikehi chinditvā ṭhapitāni uppalādīni honti, yaṃ vatthuṃ pūreti, tasmiṃ uddhaṭe pārājikaṃ. Hatthakabaddhāni honti, yasmiṃ hatthake vatthu pūrati, tasmiṃ uddhaṭe pārājikaṃ. Bhārabaddhāni honti, taṃ bhāraṃ channaṃ ākārānaṃ yena kenaci ākārena ṭhānā cāventassa bhūmaṭṭhakumbhiyaṃ vuttanayena pārājikaṃ. Dīghanāḷāni uppalādīni honti, pupphesu vā nāḷesu vā veṇiṃ katvā udakapiṭṭhe rajjukesu tiṇāni santharitvā ṭhapenti vā bandhanti vā, tesaṃ dīghato pupphaggena ca nāḷantena ca tiriyaṃ pariyantehi heṭṭhā patiṭṭhitokāsena uddhaṃ upari ṭhitassa piṭṭhiyāti chahākārehi ṭhānā cāvanaparicchedo veditabbo.

Yopi udakapiṭṭhiyaṃ ṭhapitapupphakalāpaṃ udakaṃ cāletvā vīciṃ uṭṭhāpetvā kesaggamattampi yathāṭhitaṭṭhānato cāveti, pārājikaṃ. Atha pana parikappeti ‘‘ettha gataṃ gahessāmī’’ti, rakkhati tāva; gataṭṭhāne pana uddharato pārājikaṃ. Udakato accuggatassa pupphassa sakalamudakaṃ ṭhānaṃ, taṃ uppāṭetvā ujukaṃ uddharantassa nāḷante kesaggamattaṃ udakato atikkante pārājikaṃ. Pupphe gahetvā apanāmetvā ākaḍḍhanto uppāṭeti, na udakaṃ ṭhānaṃ, uppāṭitamatte pārājikaṃ. Kalāpabaddhāni pupphāni udakaṭṭhāne vā rukkhe vā gacche vā bandhitvā ṭhapenti, bandhanaṃ amocetvā ito cito ca karontassa thullaccayaṃ, bandhane muttamatte pārājikaṃ. Paṭhamaṃ bandhanaṃ mocetvā pacchā harati, ettha chahākārehi ṭhānaparicchedoti idaṃ ubhayaṃ mahāpaccariyādīsu vuttaṃ. Paduminiyaṃ pupphāni saha paduminiṃyā gaṇhitukāmassa pupphanāḷehi ca pattanāḷehi ca phuṭṭhaudakavasena uddhañceva tiriyañca ṭhānaparicchedo veditabbo. Taṃ panassa paduminiṃ anuppāṭetvā pupphāni vā pattāni vā attano abhimukhaṃ ākaḍḍhantassa thullaccayaṃ. Uppāṭitamatte pārājikaṃ.

Pupphapattanāḷe ṭhānato acāvetvāpi paṭhamaṃ paduminiṃ uppāṭentassa thullaccayaṃ. Pacchā pupphapattanāḷesu ṭhānā cāvitesu pārājikaṃ. Uppāṭitāya paduminiyā pupphaṃ gaṇhanto pana bhaṇḍaṃ agghāpetvā kāretabbo. Bahi ṭhapite rāsikatakalāpabaddhabhārabaddhapupphepi eseva nayo. Bhisaṃ vā muḷālaṃ vā yena vatthu pūrati, taṃ uppāṭentassa pārājikaṃ. Kaddame phuṭṭhokāsavasena cettha ṭhānaṃ paricchinditabbaṃ. Tāni uppāṭentassa sukhumampi mūlaṃ acchinnaṃ hoti, rakkhati tāva. Bhisapabbe jātaṃ pattaṃ vā pupphaṃ vā hoti, tampi rakkhatīti mahāaṭṭhakathāyameva vuttaṃ. Bhisagaṇṭhimhi pana kaṇṭako hoti yobbanappattānaṃ mukhapiḷakā viya, ayaṃ adīghattā na rakkhati. Sesaṃ uppalādīsu vuttanayameva.

Macchakacchapānaṃ sassāmikānaṃ vāpiādīsu sakalamudakaṃ ṭhānaṃ. Tasmā yo paṭijagganaṭṭhāne sassāmikaṃ macchaṃ baḷisena vā jālena vā kumanena vā hatthena vā gaṇhāti, tassa yena macchena vatthu pūrati, tasmiṃ kesaggamattampi udakato uddhaṭamatte pārājikaṃ. Koci maccho gayhamāno ito cito ca dhāvati, ākāsaṃ vā uppatati, tīre vā patati, ākāse vā ṭhitaṃ tīre vā patitaṃ gaṇhatopi pārājikameva. Kacchapampi bahi gocaratthaṃ gataṃ gaṇhato eseva nayo. Udakaṭṭhaṃ pana udakā mocayato pārājikaṃ.

Tesu tesu pana janapadesu sabbasādhāraṇassa mahātaḷākassa niddhamanatumbaṃ nissāya sabbasādhāraṇameva kunnadīsadisaṃ udakavāhakaṃ khaṇanti. Tato khuddakamātikāyo nīharitvā mātikākoṭiyaṃ attano attano vaḷañjanatthāya āvāṭe khaṇanti. Tesaṃ pana yadā udakena attho hoti, tadā āvāṭe khuddakamātikāyo udakavāhakañca sodhetvā niddhamanatumbaṃ ugghāṭenti. Tato udakena saddhiṃ macchā nikkhamitvā anupubbena āvāṭe patvā vasanti. Tattha taḷāke ca udakavāhakesu ca macche gaṇhante na vārenti. Khuddakāsu pana attano attano mātikāsu udakaāvāṭesu ca paviṭṭhamacche gaṇhituṃ na denti, vārenti; tattha yo taḷāke vā niddhamanatumbe vā udakavāhake vā macche gaṇhāti, avahārena so na kāretabbo. Khuddakamātikāsu pana āvāṭesu vā paviṭṭhaṃ gaṇhanto gahitassa agghavasena kāretabbo. Sace tato gayhamāno maccho ākāse vā uppatati, tīre vā patati, taṃ ākāsaṭṭhaṃ vā tīraṭṭhaṃ vā udakavinimuttaṃ gaṇhato avahāro natthi. Kasmā? Yasmā attano pariggahaṭṭhāne ṭhitasseva te sāmikā. Evarūpā hi tattha katikā. Kacchapepi eseva nayo.

Sace pana maccho gayhamāno āvāṭato khuddakamātikaṃ āruhati, tattha naṃ gaṇhatopi avahāroyeva. Khuddakamātikāto pana udakavāhakaṃ, tato ca taḷākaṃ ārūḷhaṃ gaṇhato avahāro natthi. Yo āvāṭato bhattasitthehi palobhetvā mātikaṃ āropetvā gaṇhāti, avahārova. Tato pana palobhetvā udakavāhakaṃ āropetvā gaṇhantassa avahāro natthi. Keci pana kutocideva sabbasādhāraṇaṭṭhānato macche ānetvā pacchimavatthubhāge udakāvāṭe khipitvā posetvā divase divase dve tīṇi uttaribhaṅgatthāya mārenti. Evarūpaṃ macchaṃ udake vā ākāse vā tīre vā yattha katthaci ṭhitaṃ gaṇhato avahāro eva. Kacchapepi eseva nayo.

Nidāghakāle pana nadiyā sote pacchinne katthaci ninnaṭṭhāne udakaṃ tiṭṭhati, tattha manussā macchānaṃ vināsāya madanaphalavasādīni pakkhipitvā gacchanti, macchā tāni khādantā maritvā uttānā udake plavantā tiṭṭhanti. Yo tattha gantvā ‘‘yāva sāmikā nāgacchanti, tāvime macche gaṇhissāmī’’ti gaṇhāti, agghavasena kāretabbo. Paṃsukūlasaññāya gaṇhato avahāro natthi, āharāpente pana bhaṇḍadeyyaṃ. Macchavisaṃ pakkhipitvā gatamanussā bhājanāni āharitvā pūretvā gacchanti, yāva ‘‘punapi āgacchissāmā’’ti sālayā honti, tāva te sassāmikamacchāva. Yadā pana te ‘‘alaṃ amhāka’’nti nirālayā pakkamanti, tato paṭṭhāya theyyacittena gaṇhantassa dukkaṭaṃ. Paṃsukūlasaññissa anāpatti. Yathā ca macchakacchapesu, evaṃ sabbāyapi odakajātiyā vinicchayo veditabboti.

Udakaṭṭhakathā niṭṭhitā.

Nāvaṭṭhakathā

99. Nāvaṭṭhe – paṭhamaṃ tāva nāvaṃ dassento ‘‘nāvā nāma yāya taratī’’ti āha. Tasmā idha antamaso rajanadoṇikāpi veṇukalāpakopi ‘‘nāvā’’tveva veditabbo. Sīmāsammannane pana dhuvanāvā anto khaṇitvā vā phalakehi bandhitvā vā katā sabbantimena paricchedena tiṇṇaṃ vāhanikā eva vaṭṭati. Idha pana ekassapi vāhanikā ‘‘nāvā’’ tveva vuccati. Nāvāya nikkhittanti yaṃkiñci indriyabaddhaṃ vā anindriyabaddhaṃ vā; tassa avahāralakkhaṇaṃ thalaṭṭhe vuttanayeneva veditabbaṃ. Nāvaṃ avaharissāmītiādimhi ca dutiyapariyesanagamanaāmasanaphandāpanāni vuttanayāneva. Bandhanaṃ mocetīti ettha pana yā bandhane muttamatte ṭhānā na cavati, tassā bandhanaṃ yāva na muttaṃ hoti, tāva dukkaṭaṃ. Mutte pana thullaccayampi pārājikampi hoti, taṃ parato āvi bhavissati. Sesaṃ vuttanayameva. Ayaṃ tāva pāḷivaṇṇanā.

Ayaṃ panettha pāḷimuttakavinicchayo – caṇḍasote bandhitvā ṭhapitanāvāya ekaṃ ṭhānaṃ bandhanameva, tasmiṃ muttamatte pārājikaṃ. Tattha yutti pubbe vuttā eva. Vippanaṭṭhā nāvā pana yaṃ yaṃ udakappadesaṃ pharitvā ṭhitā hoti, svāssā ṭhānaṃ. Tasmā taṃ uddhaṃ vā uccārentassa, adho vā opilāpentassa, catūsu vā disāsu phuṭṭhokāsaṃ atikkāmentassa atikkantamatte pārājikaṃ. Niccale udake abandhanaṃ attano dhammatāya ṭhitanāvaṃ purato vā pacchato vā vāmadakkhiṇapassato vā kaḍḍhantassa ekenantena phuṭṭhokāsaṃ aparena udake patiṭṭhitantena atikkantamatte pārājikaṃ. Uddhaṃ kesaggamattaṃ udakato mocite adho nāvātalena phuṭṭhokāsaṃ mukhavaṭṭiṃ atikkantamatte pārājikaṃ. Tīre bandhitvā niccale udake ṭhapitanāvāya bandhanañca ṭhitokāso cāti dve ṭhānāni. Taṃ paṭhamaṃ bandhanā moceti, thullaccayaṃ. Pacchā channaṃ ākārānaṃ aññatarena ṭhānā cāveti, pārājikaṃ. Paṭhamaṃ ṭhānā cāvetvā pacchā bandhanamocanepi eseva nayo. Thale ussādetvā ukkujjitvā ṭhapitanāvāya phuṭṭhokāsova ṭhānaṃ. Tassā pañcahākārehi ṭhānaparicchedo veditabbo.

Nikkujjitvā ṭhapitanāvāya pana mukhavaṭṭiyā phuṭṭhokāsova ṭhānaṃ, tassāpi pañcahākārehi ṭhānaparicchedaṃ ñatvā yato kutoci phuṭṭhokāsaṃ uddhañca kesaggamattaṃ atikkantamatte pārājikaṃ veditabbaṃ. Thale pana ussādetvā dvinnaṃ dārughaṭikānaṃ upari ṭhapitanāvāya dārughaṭikānaṃ phuṭṭhokāsoyeva ṭhānaṃ, tasmā tattha mañcapādamatthakesuyeva patthaṭabaddhasāṭake nāgadantesu ṭhapitabhindivāle ca vuttanayena vinicchayo veditabbo.

Yottabaddhāya pana nāvāya saṭṭhisattatibyāmappamāṇaṃ yottaṃ amocetvāva ākaḍḍhitvā

Pathavilaggaṃ katvā saha yottena thale ṭhapitāya nāvāya na phuṭṭhokāsamattameva ṭhānaṃ. Atha kho yottakoṭito paṭṭhāya yāva nāvāya pathaviyaṃ patiṭṭhitokāsassa pacchimanto tāva dīghato, tiriyaṃ pana nāvāya ca yottassa ca pathaviyaṃ patiṭṭhitapariyantappamāṇaṃ ṭhānanti veditabbaṃ. Taṃ dīghato vā tiriyato vā kaḍḍhantassa ekenantena phuṭṭhokāsaṃ aparena pathaviyaṃ patiṭṭhitantena atikkantamatte, uddhaṃ kesaggamattaṃ saha yottena pathavito mocite pārājikaṃ. Yo pana titthe ṭhitanāvaṃ āruhitvā theyyacitto arittena vā phiyena vā pājeti, pārājikaṃ. Sace pana chattaṃ vā paṇāmetvā cīvaraṃ vā pādehi akkamitvā hatthehi ukkhipitvā laṅkārasadisaṃ katvā vātaṃ gaṇhāpeti, balavā ca vāto āgamma nāvaṃ harati, vāteneva sā haṭā hoti; puggalassa natthi avahāro. Payogo atthi, so pana ṭhānā cāvanapayogo na hoti. Yadi pana taṃ nāvaṃ evaṃ gacchantiṃ pakatigamanaṃ upacchinditvā aññaṃ disābhāgaṃ neti, pārājikaṃ. Sayameva yaṃkiñci gāmatitthaṃ sampattaṃ ṭhānā acāventova vikkiṇitvā gacchati, neva atthi avahāro. Bhaṇḍadeyyaṃ pana hotīti.

Nāvaṭṭhakathā niṭṭhitā.

Yānaṭṭhakathā

100. Yānaṭṭhe – yānaṃ tāva dassento ‘‘yānaṃ nāma vayha’’ntiādimāha. Tattha upari maṇḍapasadisaṃ padaracchannaṃ sabbapaliguṇṭhimaṃ vā chādetvā kataṃ vayhaṃ. Ubhosu passesu suvaṇṇarajatādimayā gopānasiyo datvā garuḷapakkhakanayena katā sandamānikā. Ratho ca sakaṭañca pākaṭameva. Tesu yattha katthaci saviññāṇakaṃ vā aviññāṇakaṃ vā rāsiādivasena ṭhapitaṃ bhaṇḍaṃ theyyacittena ṭhānā cāventassa nāvaṭṭhe ca thalaṭṭhe ca vuttanayeneva pārājikaṃ veditabbaṃ.

Ayaṃ pana viseso – yānaṭṭhaṃ taṇḍulādibhaṇḍaṃ piṭakena gaṇhato piṭake anukkhittepi piṭakaṃ apaharitvā taṇḍulādīnaṃ ekābaddhabhāve vikopite pārājikaṃ. Thalaṭṭhādīsupi ayaṃ nayo labbhati. Yānaṃ avaharissāmītiādimhi dutiyapariyesanādīni vuttanayāneva. Ṭhānā cāvetīti ettha pana dukayuttassa yānassa dvinnaṃ goṇānaṃ aṭṭha pādā, dve ca cakkānīti dasa ṭhānāni. Taṃ theyyacittassa dhure nisīditvā pājayato goṇānaṃ pāduddhāre thullaccayaṃ. Cakkānaṃ pana pathaviyaṃ patiṭṭhitappadesato kesaggamatte atikkante pārājikaṃ. Sace pana goṇā ‘‘nāyaṃ amhākaṃ sāmiko’’ti ñatvā dhuraṃ chaḍḍetvā ākaḍḍhantā tiṭṭhanti vā phandanti vā, rakkhati tāva. Goṇe puna ujukaṃ paṭipādetvā dhuraṃ āropetvā daḷhaṃ yojetvā pācanena vijjhitvā pājentassa vuttanayeneva tesaṃ pāduddhāre thullaccayaṃ. Cakkātikkame pārājikaṃ.

Sacepi sakaddame magge ekaṃ cakkaṃ kaddame laggaṃ hoti, dutiyaṃ cakkaṃ goṇā parivattentā pavattenti, ekassa ṭhitattā na tāva avahāro hoti. Goṇe pana puna ujukaṃ paṭipādetvā pājentassa ṭhitacakke kesaggamattaṃ phuṭṭhokāsaṃ atikkante pārājikaṃ. Catuyuttakassa pana aṭṭhārasa ṭhānāni, aṭṭhayuttakassa catuttiṃsāti – etenupāyena yuttayānassa ṭhānabhedo veditabbo.

Yaṃ pana ayuttakaṃ dhure ekāya pacchato ca dvīhi upatthambhinīhi upatthambhetvā ṭhapitaṃ, tassa tiṇṇaṃ upatthambhinīnaṃ cakkānañca vasena pañca ṭhānāni. Sace dhure upatthambhinī heṭṭhābhāge kappakatā hoti, cha ṭhānāni. Pacchato pana anupatthambhetvā dhure upatthambhitasseva upatthambhinīvasena tīṇi vā cattāri vā ṭhānāni. Dhurena phalakassa vā dārukassa vā upari ṭhapitassa tīṇi ṭhānāni. Tathā pathaviyaṃ ṭhapitassa. Taṃ dhuraṃkaḍḍhitvā vā ukkhipitvā vā purato ca pacchato ca ṭhānā cāventassa thullaccayaṃ. Cakkānaṃ patiṭṭhitaṭṭhāne kesaggamattaṃ atikkante pārājikaṃ. Cakkāni apanetvā dvīhi akkhasīsehi dārūnaṃ upari ṭhapitassa dve ṭhānāni. Taṃ kaḍḍhanto vā ukkhipanto vā phuṭṭhokāsaṃ atikkāmeti, pārājikaṃ. Bhūmiyaṃ ṭhapitassa dhurena ca catūhi ca akkhuddhīhi patiṭṭhitavasena pañca ṭhānāni. Taṃ dhure gahetvā kaḍḍhato uddhīnaṃ pacchimantehi purimante atikkante pārājikaṃ. Uddhīsu gahetvā kaḍḍhato uddhīnaṃ purimantehi pacchimante atikkante pārājikaṃ. Passe gahetvā kaḍḍhato uddhīnaṃyeva tiriyaṃ patiṭṭhitaṭṭhānassa atikkamena pārājikaṃ. Majjhe gahetvā ukkhipato kesaggamattaṃ pathavito mutte pārājikaṃ. Atha uddhikhāṇukā na honti, samameva bāhaṃ katvā majjhe vijjhitvā akkhasīsāni pavesitāni honti, taṃ heṭṭhimatalassa samantā sabbaṃ pathaviṃ phusitvā tiṭṭhati. Tattha catūsu disāsu uddhañca phuṭṭhaṭṭhānātikkamavasena pārājikaṃ veditabbaṃ. Bhūmiyaṃ nābhiyā ṭhapitacakkassa ekameva ṭhānaṃ, tassa pañcahākārehi paricchedo. Nemipassena ca nābhiyā ca phusitvā ṭhitassa dve ṭhānāni. Nemiyā uṭṭhitabhāgaṃ pādena akkamitvā bhūmiyaṃ phusāpetvā aresu vā nemiyā vā gahetvā ukkhipantassa attanā kataṭṭhānaṃ ṭhānaṃ na hoti, tasmā tasmiṃ ṭhitepi avasesaṭṭhāne atikkantamatte pārājikaṃ.

Bhittiṃ nissāya ṭhapitacakkassāpi dve ṭhānāni. Tattha paṭhamaṃ bhittito mocentassa thullaccayaṃ. Pacchā pathavito kesaggamattuddhāre pārājikaṃ. Paṭhamaṃ bhūmito mocentassa pana sace bhittiyaṃ patiṭṭhitaṭṭhānaṃ na kuppati, eseva nayo. Atha aresu gahetvā heṭṭhā kaḍḍhantassa bhittiṃ phusitvā ṭhitokāsassa uparimo anto heṭṭhimaṃ atikkamati, pārājikaṃ. Maggappaṭipanne yāne yānasāmiko kenacideva karaṇīyena orohitvā maggā okkanto hoti, athañño bhikkhu paṭipathaṃ āgacchanto ārakkhasuññaṃ passitvā, ‘‘yānaṃ avaharissāmī’’ti ārohati, tassa payogaṃ vināyeva goṇā gahetvā pakkantā, avahāro natthi. Sesaṃ nāvāyaṃ vuttasadisanti.

Yānaṭṭhakathā niṭṭhitā.

Bhāraṭṭhakathā

101. Ito paraṃ bhāroyeva bhāraṭṭhaṃ. So sīsabhārādivasena catudhā dassito. Tattha sīsabhārādīsu asammohatthaṃ sīsādīnaṃ paricchedo veditabbo. Tattha sīsassa tāva purimagale galavāṭako, piṭṭhigale kesañci kesante āvaṭṭo hoti, galasseva ubhosu passesu kesañci kesā oruyha jāyanti, ye kaṇṇacūḷikāti vuccanti, tesaṃ adhobhāgo cāti ayaṃ heṭṭhimaparicchedo, tato upari sīsaṃ. Etthantare ṭhitabhāro sīsabhāro nāma.

Ubhosu passesu kaṇṇacūḷikāhi paṭṭhāya heṭṭhā, kapparehi paṭṭhāya upari, piṭṭhigalāvattato ca galavāṭakato ca paṭṭhāya heṭṭhā, piṭṭhivemajjhāvattato ca uraparicchedamajjhe hadayaāvāṭato ca paṭṭhāya upari khandho. Etthantare ṭhitabhāro khandhabhāro nāma.

Piṭṭhivemajjhāvattato pana hadayaāvāṭato ca paṭṭhāya heṭṭhā yāva pādanakhasikhā, ayaṃ kaṭiparicchedo. Etthantare samantato sarīre ṭhitabhāro kaṭibhāro nāma.

Kapparato paṭṭhāya pana heṭṭhā yāva hatthanakhasikhā, ayaṃ olambakaparicchedo. Etthantare ṭhitabhāro olambako nāma.

Idāni sīse bhārantiādīsu ayaṃ apubbavinicchayo – yo bhikkhu ‘‘idaṃ gahetvā ettha yāhī’’ti sāmikehi anāṇatto sayameva ‘‘mayhaṃ idaṃ nāma detha, ahaṃ vo bhaṇḍaṃ vahāmī’’ti tesaṃ bhaṇḍaṃ sīsena ādāya gacchanto theyyacittena taṃ bhaṇḍaṃ āmasati, dukkaṭaṃ. Yathāvuttasīsaparicchedaṃ anatikkāmentova ito cito ca ghaṃsanto sāretipi paccāsāretipi, thullaccayaṃ. Khandhaṃ oropitamatte kiñcāpi sāmikānaṃ ‘‘vahatū’’ti cittaṃ atthi, tehi pana anāṇattattā pārājikaṃ. Khandhaṃ pana anoropetvāpi sīsato kesaggamattaṃ mocentassa pārājikaṃ. Yamakabhārassa pana eko bhāro sīse patiṭṭhāti, eko piṭṭhiyaṃ, tattha dvinnaṃ ṭhānānaṃ vasena vinicchayo veditabbo. Ayaṃ pana suddhasīsabhārādīnaṃyeva vasena desanā āraddhā. Yo cāyaṃ sīsabhāre vutto, khandhabhārādīsupi ayameva vinicchayo.

Hatthe bhāranti ettha pana hatthena gahitattā olambako ‘‘hatthe bhāro’’ti vutto.

So paṭhamaṃyeva bhūmito vā gahito hotu, suddhacittena sīsādīhi vā, ‘‘hatthe bhāro’’ tveva saṅkhyaṃ gacchati. Taṃ theyyacittena tādisaṃ gahanaṭṭhānaṃ disvā bhūmiyaṃ vā gacchādīsu vā nikkhipantassa hatthato muttamatte pārājikaṃ. Bhūmito gaṇhātīti ettha pana tesaṃ bhārānaṃ yaṃkiñci pātarāsādikāraṇā suddhacittena bhūmiyaṃ nikkhipitvā puna theyyacittena kesaggamattaṃ uddharantassa pārājikanti.

Bhāraṭṭhakathā niṭṭhitā.

Ārāmaṭṭhakathā

102. Ārāmaṭṭhepi – ārāmaṃ tāva dassento ‘‘ārāmo nāma pupphārāmo phalārāmo’’ti āha. Tesu vassikādīnaṃ pupphanako pupphārāmo. Ambaphalādīnaṃ phalanako phalārāmo. Ārāme catūhi ṭhānehi nikkhittassa vinicchayo bhūmaṭṭhādīsu vuttanayo eva.

Tatthajātake pana mūlanti usīrahiriverādikaṃ yaṃkiñci mūlaṃ, taṃ uppāṭetvā vā uppāṭitaṃ vā gaṇhantassa yena mūlena vatthu pūrati, tasmiṃ gahite pārājikaṃ. Kandopi mūleneva saṅgahito. Uppāṭentassa cettha appamattakepi acchinne thullaccayameva. Tattha vinicchayo bhise vuttanayeneva veditabbo. Tacanti bhesajjatthāya vā rajanatthāya vā upayogagamanūpagaṃ yaṃkiñci rukkhattacaṃ; taṃ uppāṭetvā vā uppāṭitaṃ vā gaṇhantassa mūle vuttanayena pārājikaṃ. Pupphanti vassikamallikādikaṃ yaṃkiñci pupphaṃ, taṃ ocinitvā vā ocinitaṃ vā gaṇhantassa uppalapadumesu vuttanayena pārājikaṃ. Pupphānampi hi vaṇṭaṃ vā bandhanaṃ vā acchinnaṃ rakkhati. Vaṇṭabbhantare pana kesañci sūcikā hoti, sā na rakkhati. Phalanti ambaphalatālaphalādikaṃ yaṃkiñci, taṃ rukkhato gaṇhantassa vinicchayo rukkhe laggitakathāyaṃ vutto. Apanetvā ṭhapitaṃ bhūmaṭṭhādisaṅgahitameva.

Ārāmaṃ abhiyuñjatīti parasantakaṃ ‘‘mama santako aya’’nti musā bhaṇitvā abhiyuñjati, adinnādānassa payogattā dukkaṭaṃ. Sāmikassa vimatiṃ uppādetīti vinicchayakusalatāya balavanissitādibhāvena vā ārāmasāmikassa saṃsayaṃ janeti. Kathaṃ? Tañhi tathā vinicchayappasutaṃ disvā sāmiko cinteti – ‘‘sakkhissāmi nu kho ahaṃ imaṃ ārāmaṃ attano kātuṃ, na sakkhissāmi nu kho’’ti. Evaṃ tassa vimati uppajjamānā tena uppāditā hoti, tasmā thullaccayaṃ āpajjati.

Dhuraṃ nikkhipatīti yadā pana sāmiko ‘‘ayaṃ thaddho kakkhaḷo jīvitabrahmacariyantarāyampi me kareyya, alaṃ dāni mayhaṃ iminā ārāmenā’’ti dhuraṃ nikkhipati, abhiyuñjako pārājikaṃ āpajjati. Sace sayampi katadhuranikkhepo hoti, atha ca pana sāmikena dhure nikkhittepi abhiyuñjako dhuraṃ anikkhipitvāva ‘‘imaṃ suṭṭhu pīḷetvā mama āṇāpavattiṃ dassetvā kiṅkārappaṭissāvibhāve naṃ ṭhapetvā dassāmī’’ti dātabbabhāve saussāho hoti, rakkhati tāva. Athāpi abhiyuñjako ‘‘acchinditvā na dāni naṃ imassa dassāmī’’ti dhuraṃ nikkhipati, sāmiko pana na dhuraṃ nikkhipati, pakkhaṃ pariyesati, kālaṃ āgameti, ‘‘lajjiparisaṃ tāva labhāmi, pacchā jānissāmī’’ti puna gahaṇeyeva saussāho hoti, rakkhatiyeva. Yadā pana sopi ‘‘na dassāmī’’ti, sāmikopi ‘‘na lacchāmī’’ti – evaṃ ubhopi dhuraṃ nikkhipanti, tadā abhiyuñjakassa pārājikaṃ. Atha pana abhiyuñjitvā vinicchayaṃ kurumāno aniṭṭhite vinicchaye sāmikenapi dhuranikkhepe akate attano assāmikabhāvaṃ jānantoyeva tato kiñci pupphaṃ vā phalaṃ vā gaṇhāti, bhaṇḍagghena kāretabbo.

Dhammaṃ carantoti bhikkhusaṅghe vā rājakule vā vinicchayaṃ karonto. Sāmikaṃ parājetīti vinicchayikānaṃ ukkocaṃ datvā kūṭasakkhiṃ otāretvā ārāmasāmikaṃ jinātīti attho. Āpatti pārājikassāti na kevalaṃ tasseva, sañcicca tassa atthasādhane pavattānaṃ kūṭavinicchayikānampi kūṭasakkhīnampi sabbesaṃ pārājikaṃ. Ettha ca sāmikassa dhuranikkhepavaseneva parājayo veditabbo. Anikkhittadhuro hi aparājitova hoti. Dhammaṃ caranto parajjatīti sacepi dhammena vinayena satthusāsanena vinicchayassa pavattattā sayaṃ parājayaṃ pāpuṇāti; evampi musāvādena sāmikānaṃ pīḷākaraṇapaccayā thullaccayaṃ āpajjatīti.

Ārāmaṭṭhakathā niṭṭhitā.

Vihāraṭṭhakathā

103. Vihāraṭṭhepi – catūhi ṭhānehi nikkhittaṃ vuttanayameva. Abhiyogepi cettha cātuddisaṃ saṅghaṃ uddissa bhikkhūnaṃ dinnaṃ vihāraṃ vā pariveṇaṃ vā āvāsaṃ vā mahantampi khuddakampi abhiyuñjato abhiyogo na ruhati. Acchinditvā gaṇhitumpi na sakkoti. Kasmā? Sabbesaṃ dhuranikkhepābhāvato. Na hettha sabbe cātuddisā bhikkhū dhuranikkhepaṃ karontīti. Dīghabhāṇakādibhedassa pana gaṇassa ekapuggalassa vā santakaṃ abhiyuñjitvā gaṇhanto sakkoti te dhuraṃ nikkhipāpetuṃ. Tasmā tattha ārāme vuttanayena vinicchayo veditabboti.

Vihāraṭṭhakathā niṭṭhitā.

Khettaṭṭhakathā

104. Khettaṭṭhepi – khettaṃ tāva dassento ‘‘khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyatī’’ti āha. Tattha pubbaṇṇanti sāliādīni satta dhaññāni; aparaṇṇanti muggamāsādīni; ucchukhettādikampi ettheva saṅgahitaṃ. Idhāpi catūhi ṭhānehi nikkhittaṃ vuttanayameva. Tatthajātake pana sālisīsādīni nirumbhitvā vā ekamekaṃ hattheneva chinditvā vā asitena lāyitvā vā bahūni ekato uppāṭetvā vā gaṇhantassa yasmiṃ bīje vā sīse vā muṭṭhiyaṃ vā muggamāsādiphale vā vatthu pūrati, tasmiṃ bandhanā mocitamatte pārājikaṃ. Acchijjamāno pana daṇḍako vā vāko vā taco vā appamattakopi rakkhati.

Vīhināḷaṃ dīghampi hoti, yāva antonāḷato vīhisīsadaṇḍako na nikkhamati, tāva rakkhati. Kesaggamattampi nāḷato daṇḍakassa heṭṭhimatale nikkhante bhaṇḍagghena kāretabbo. Asitena lāyitvā gaṇhato pana muṭṭhigatesu heṭṭhā chinnesupi sace sīsāni jaṭitāni, rakkhanti tāva. Vijaṭetvā pana kesaggamattampi ukkhipato sace vatthu pūrati, pārājikaṃ. Sāmikehi pana lāyitvā ṭhapitaṃ sabhusaṃ vā abhusaṃ vā katvā gaṇhato yena vatthu pūrati, tasmiṃ gahite pārājikaṃ. Sace parikappeti ‘‘idaṃ madditvā papphoṭetvā sārameva gaṇhissāmī’’ti rakkhati tāva. Maddanapapphoṭanesu ṭhānā cāventassāpi pārājikaṃ natthi, pacchā bhājanagate katamatte pārājikaṃ. Abhiyogo panettha vuttanayo eva.

Khīlasaṅkamanādīsu pathavī nāma anagghā. Tasmā sace ekeneva khīlena ito kesaggamattampi pathavippadesaṃ sāmikānaṃ passantānaṃ vā apassantānaṃ vā attano santakaṃ karoti, tasmiṃ khīle nāmaṃ chinditvā vā acchinditvā vā saṅkāmitamatte tassa ca, ye cassa ekacchandā, sabbesaṃ pārājikaṃ. Sace pana dvīhi khīlehi gahetabbaṃ hoti, paṭhame khīle thullaccayaṃ; dutiye pārājikaṃ. Sace tīhi gahetabbaṃ hoti, paṭhame dukkaṭaṃ, dutiye thullaccayaṃ, tatiye pārājikaṃ. Evaṃ bahukesupi avasāne dve ṭhapetvā purimehi dukkaṭaṃ, avasāne dvinnaṃ ekena thullaccayaṃ, itarena pārājikaṃ veditabbaṃ. Tañca kho sāmikānaṃ dhuranikkhepena. Evaṃ sabbattha.

Rajjuṃ vāti ‘‘mama santakaṃ ida’’nti ñāpetukāmo rajjuṃ vā pasāreti, yaṭṭhiṃ vā pāteti, dukkaṭaṃ. ‘‘Idāni dvīhi payogehi attano santakaṃ karissāmī’’ti tesaṃ paṭhame thullaccayaṃ, dutiye pārājikaṃ.

Vatiṃ vāti parassa khettaṃ parikkhepavasena attano kātukāmo dārūni nikhaṇati, payoge payoge dukkaṭaṃ. Ekasmiṃ anāgate thullaccayaṃ, tasmiṃ āgate pārājikaṃ. Sace tattakena asakkonto sākhāparivāreneva attano kātuṃ sakkoti, sākhāpātanepi eseva nayo. Evaṃ yena yena parikkhipitvā attano kātuṃ sakkoti, tattha tattha paṭhamapayogehi dukkaṭaṃ. Avasāne dvinnaṃ ekena thullaccayaṃ, itarena pārājikaṃ veditabbaṃ.

Mariyādaṃ vāti parassa khettaṃ ‘‘mama ida’’nti ñāpetukāmo attano khettamariyādaṃ

Kedārapāḷiṃ yathā parassa khettaṃ atikkamati, evaṃ saṅkāmeti, paṃsumattikādīhi vā vaḍḍhetvā vitthataṃ karoti, akataṃ vā pana patiṭṭhāpeti, purimapayogehi dukkaṭaṃ. Dvinnaṃ pacchimānaṃ ekena thullaccayaṃ, itarena pārājikanti.

Khettaṭṭhakathā niṭṭhitā.

Vatthuṭṭhakathā

105. Vatthuṭṭhepi – vatthuṃ tāva dassento vatthu nāma ‘‘ārāmavatthu vihāravatthū’’ti āha. Tattha bījaṃ vā uparopake vā aropetvāva kevalaṃ bhūmiṃ sodhetvā tiṇṇaṃ pākārānaṃ yena kenaci parikkhipitvā vā aparikkhipitvā vā pupphārāmādīnaṃ atthāya ṭhapito bhūmibhāgo ārāmavatthu nāma. Eteneva nayena ekavihārapariveṇaāvāsānaṃ atthāya ṭhapito bhūmibhāgo vihāravatthu nāma. Yopi pubbe ārāmo ca vihāro ca hutvā pacchā vinassitvā bhūmimatto ṭhito, ārāmavihārakiccaṃ na karoti, sopi ārāmavihāravatthusaṅgaheneva saṅgahito. Vinicchayo panettha khettaṭṭhe vuttasadisoyevāti.

Vatthuṭṭhakathā niṭṭhitā.

106. Gāmaṭṭhe yaṃ vattabbaṃ taṃ vuttameva.

Araññaṭṭhakathā

107. Araññaṭṭhe – araññaṃ tāva dassento ‘‘araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti, taṃ arañña’’nti āha. Tattha yasmā araññaṃ nāma manussānaṃ pariggahitampi atthi, apariggahitampi; idha pana yaṃ pariggahitaṃ sārakkhaṃ, yato na vinā mūlena kaṭṭhalatādīni gahetuṃ labbhanti, taṃ adhippetaṃ. Tasmā ‘‘yaṃ manussānaṃ pariggahitaṃ hotī’’ti vatvā puna ‘‘arañña’’nti vuttaṃ. Tena imamatthaṃ dasseti – ‘‘na pariggahitabhāvo araññassa lakkhaṇaṃ. Yaṃ pana attano araññalakkhaṇena araññaṃ manussānañca pariggahitaṃ, taṃ imasmiṃ atthe arañña’’nti. Tattha vinicchayo ārāmaṭṭhādīsu vuttasadiso.

Tatthajātakesu panettha ekasmimpi mahaggharukkhe chinnamatte pārājikaṃ. Lataṃ vāti ettha ca vettopi latāpi latā eva; tattha yo vetto vā latā vā dīghā hoti, mahārukkhe ca gacche ca vinivijjhitvā vā veṭhetvā vā gatā, sā mūle chinnāpi avahāraṃ na janeti agge chinnāpi, yadā pana aggepi mūlepi chinnā hoti, tadā avahāraṃ janeti. Sace pana veṭhetvā ṭhitā hoti, veṭhetvā ṭhitā pana rukkhato mocitamattā avahāraṃ janeti.

Tiṇaṃ ti ettha tiṇaṃ vā hotu paṇṇaṃ vā, sabbaṃ tiṇaggahaṇeneva gahitaṃ; taṃ gehacchadanādīnamatthāya parehi chinnaṃ vā attanā chinditvā vā gaṇhanto bhaṇḍagghena kāretabbo. Na kevalañca tiṇapaṇṇameva, aññampi yaṃkiñci vākachalli ādi, yattha sāmikā sālayā, taṃ gaṇhanto bhaṇḍagghena kāretabbo. Tacchetvā ṭhapito addhagatopi rukkho na gahetabbo. Yo pana agge ca mūle ca chinno hoti, sākhāpissa pūtikā jātā, challiyopi gaḷitā, ‘‘ayaṃ sāmikehi chaḍḍito’’ti gahetuṃ vaṭṭati. Lakkhaṇacchinnassāpi yadā lakkhaṇaṃ challiyā pariyonaddhaṃ hoti, tadā gahetuṃ vaṭṭati. Gehādīnaṃ atthāya rukkhe chinditvā yadā tāni katāni ajjhāvutthāni ca honti, dārūnipi araññe vassena ca ātapena ca vinassanti, īdisānipi disvā ‘‘chaḍḍitānī’’ti gahetuṃ vaṭṭati. Kasmā? Yasmā araññasāmikā etesaṃ anissarā. Yehi araññasāmikānaṃ deyyadhammaṃ datvā chinnāni, te eva issarā, tehi ca tāni chaḍḍitāni, nirālayā tattha jātāti.

Yopi bhikkhu paṭhamaṃyeva araññapālānaṃ deyyadhammaṃ datvā araññaṃ pavisitvā yathārucite rukkhe gāhāpeti, tassa tesaṃ ārakkhaṭṭhānaṃ agantvāpi yathārucitena maggena gantuṃ vaṭṭati. Athāpi pavisanto adatvā ‘‘nikkhamanto dassāmī’’ti rukkhe gāhāpetvā nikkhamanto tesaṃ dātabbaṃ datvā gacchati, vaṭṭati eva. Athāpi ābhogaṃ katvā gacchati ‘‘dehī’’ti vutte ‘‘dassāmī’’ti, ‘‘dehī’’ti vutte dātabbameva. Sace koci attano dhanaṃ datvā ‘‘bhikkhussa gantuṃ dethā’’ti vadati, laddhakappameva, gantuṃ vaṭṭati. Sace pana koci issarajātiko dhanaṃ adatvāva ‘‘bhikkhūnaṃ bhāgaṃ mā gaṇhathā’’ti vāreti, araññapālā ca ‘‘mayaṃ bhikkhūnaṃ tāpasānañca bhāgaṃ agaṇhantā kuto lacchāma, detha, bhante’’ti vadanti, dātabbameva.

Yo pana araññapālesu niddāyantesu vā kīḷāpasutesu vā katthaci pakkantesu vā āgantvā ‘‘kuhiṃ araññapālā’’ti pakkositvāpi adisvā gacchati, bhaṇḍadeyyaṃ. Yopi ārakkhaṭṭhānaṃ patvā kammaṭṭhānādīni manasikaronto vā aññavihito vā assatiyā atikkamati, bhaṇḍadeyyameva. Yassāpi taṃ ṭhānaṃ pattassa coro vā hatthī vā vāḷamigo vā mahāmegho vā vuṭṭhahati, so ca tamhā upaddavā muccitukamyatāya sahasā taṃ ṭhānaṃ atikkamati, rakkhati tāva, bhaṇḍadeyyaṃ pana hoti. Idaṃ pana araññe ārakkhaṭṭhānaṃ nāma suṅkaghātatopi garukataraṃ. Suṅkaghātassa hi paricchedaṃ anokkamitvā dūratova pariharanto dukkaṭameva āpajjati. Idaṃ pana theyyacittena pariharantassa ākāsena gacchatopi pārājikameva. Tasmā ettha appamattena bhavitabbanti.

Araññaṭṭhakathā niṭṭhitā.

Udakakathā

108. Udake pana – bhājanagatanti udakadullabhakāle udakamaṇikādīsu bhājanesu saṅgopetvā ṭhapitaṃ; taṃ yasmiṃ bhājane ṭhapitaṃ hoti, taṃ bhājanaṃ āviñchitvā vā chiddaṃ katvā vā tattha pokkharaṇītaḷākesu ca attano bhājanaṃ pavesetvā gaṇhantassa sappitelesu vuttanayena vinicchayo veditabbo.

Mariyādacchedane pana tattha jātakabhūtagāmena saddhimpi mariyādaṃ chindantassa adinnādānapayogattā dukkaṭaṃ. Tañca pana pahāre pahāre hoti. Antoṭhatvā bahimukho chindanto bahi antena kāretabbo. Bahi ṭhatvā antomukho chindanto antoantena kāretabbo. Anto ca bahi ca chinditvā majjhe ṭhapetvā taṃ chindanto majjhena kāretabbo. Mariyādaṃ dubbalaṃ katvā gāvo pakkosati, gāmadārakehi vā pakkosāpeti, tā āgantvā khurehi mariyādaṃ chindanti, teneva chinnā hoti. Mariyādaṃ dubbalaṃ katvā gāvo udake paveseti, gāmadārakehi vā pavesāpeti, tāhi uṭṭhāpitavīciyo mariyādaṃ bhinditvā gacchanti. Gāmadārake vā ‘‘udake kīḷathā’’ti vadati, kīḷante vā utrāseti, tehi uṭṭhāpitavīciyopi mariyādaṃ chinditvā gacchanti. Antoudake jātarukkhaṃ chindati, aññena vā chindāpeti, tenapi patantena uṭṭhāpitavīciyo mariyādaṃ chinditvā gacchanti, teneva chinnā hoti. Mariyādaṃ dubbalaṃ katvā taḷākarakkhaṇatthāya taḷākato nibbahanaudakaṃ vā niddhamanatumbaṃ vā pidahati, aññato gacchantaṃ vā udakaṃ yathā ettha pavisati, evaṃ pāḷiṃ vā bandhati, mātikaṃ vā ujukaṃ karoti, tassa uparibhāge ṭhitaṃ attano taḷākaṃ vā bhindati, ussannaṃ udakaṃ mariyādaṃ gahetvā gacchati, teneva chinnā hoti. Sabbattha nikkhantaudakagghānurūpena avahārena kāretabbo.

Niddhamanapanāḷiṃ ugghāṭetvā nīharantassāpi eseva nayo. Sace pana tena mariyādāya dubbalāya katāya attano dhammatāya āgantvā vā anāṇattehi gāmadārakehi āropitā vā gāviyo khurehi mariyādaṃ bhindanti, attanoyeva dhammatāya anāṇattehi vā gāmadārakehi udake pavesitā vīciyo uṭṭhāpenti, gāmadārakā vā sayameva pavisitvā kīḷantā uṭṭhāpenti antoudake vā rukkho aññena chijjamāno patitvā uṭṭhāpeti, uṭṭhāpitā vīciyo mariyādaṃ chindanti, sacepi mariyādaṃ dubbalaṃ katvā sukkhataḷākassa udakanibbahanaṭṭhānaṃ vā udakaniddhamanatumbaṃ vā pidahati, aññato gamanamagge vā pāḷiṃ bandhati, sukkhamātikaṃ vā ujukaṃ karoti, pacchā deve vuṭṭhe udakaṃ āgantvā mariyādaṃ bhindati, sabbattha bhaṇḍadeyyaṃ.

Yo pana nidāghe sukkhavāpiyā mariyādaṃ yāva talaṃ pāpetvā chindati, pacchā deve vuṭṭhe āgatāgataṃ udakaṃ palāyati, bhaṇḍadeyyaṃ. Yattakaṃ tappaccayā sassaṃ uppajjati, tato pādamattagghanakampi adento sāmikānaṃ dhuranikkhepena assamaṇo hoti.

Yaṃ pana sabbasādhāraṇaṃ taḷākaṃ hoti; taḷāke udakassa sabbepi manussā issarā. Heṭṭhato panassa sassāni karonti, sassapālanatthaṃ taḷākato mahāmātikā nikkhamitvā khettamajjhena yāti, sāpi sadā sandanakāle sabbasādhāraṇā. Tato pana khuddakamātikā nīharitvā attano attano kedāresu udakaṃ pavesenti. Taṃ aññesaṃ gahetuṃ na denti. Nidāghasamayeva udake mandībhūte vārena udakaṃ denti, yo udakavāre sampatte na labhati, tassa sassāni milāyanti; tasmā aññesaṃ vāre añño gahetuṃ na labhati. Tattha yo bhikkhu paresaṃ khuddakamātikāto vā kedārato vā udakaṃ theyyacittena attano vā parassa vā mātikaṃ vā kedāraṃ vā paveseti, aṭavimukhaṃ vā vāheti, avahāro vassa hoti.

Yopi ‘‘cirena me udakavāro bhavissati, idañca sassaṃ milāyatī’’ti paresaṃ kedāre

Pavisantassa udakassa pavisanamaggaṃ pidahitvā attano kedāraṃ paveseti, avahāro eva. Sace pana taḷākato aniggate paresaṃ mātikāmukhaṃ asampatteva udake sukkhamātikaṃyeva yathā āgacchantaṃ udakaṃ aññesaṃ kedāre appavisitvā attanoyeva kedāraṃ pavisati, evaṃ tattha tattha bandhati. Anikkhante baddhā subaddhā, nikkhante baddhā, bhaṇḍadeyyaṃ. Taḷākaṃ gantvā sayameva niddhamanapanāḷiṃ ugghāṭetvā attano kedāraṃ pavesentassāpi natthi avahāro. Kasmā? Taḷākaṃ nissāya khettassa katattā. Kurundiyādīsu pana ‘‘avahāro’’ti vuttaṃ. Taṃ ‘‘vatthuṃ kālañca desañcā’’ti iminā lakkhaṇena na sameti. Tasmā mahāaṭṭhakathāyaṃ vuttameva yuttanti.

Udakakathā niṭṭhitā.

Dantaponakathā

109. Dantapoṇaṃ ārāmaṭṭhakavinicchayena vinicchinitabbaṃ. Ayaṃ pana viseso – yo saṅghassa vetanabhato hutvā devasikaṃ vā pakkhamāsavārena vā dantakaṭṭhaṃ āharati, so taṃ āharitvā chinditvāpi yāva bhikkhusaṅghaṃ na sampaṭicchāpeti, tāva tasseva hoti. Tasmā taṃ theyyacittena gaṇhanto bhaṇḍagghena kāretabbo. Tatthajātakaṃ pana garubhaṇḍaṃ, tampi bhikkhusaṅghena rakkhitagopitaṃ gaṇhanto bhaṇḍagghena kāretabbo. Eseva nayo gaṇapuggalagihimanussasantakepi chinnake acchinnake ca. Tesaṃ ārāmuyyānabhūmīsu jātaṃ sāmaṇerā vārena bhikkhusaṅghassa dantakaṭṭhaṃ āharantā ācariyupajjhāyānampi āharanti, taṃ yāva chinditvā saṅghaṃ na paṭicchāpenti, tāva sabbaṃ tesaṃyeva hoti. Tasmā tampi theyyacittena gaṇhanto bhaṇḍagghena kāretabbo. Yadā pana te chinditvā saṅghassa paṭicchāpetvā dantakaṭṭhamāḷake nikkhipanti, ‘‘yathāsukhaṃ bhikkhusaṅgho paribhuñjatū’’ti; tato paṭṭhāya avahāro natthi, vattaṃ pana jānitabbaṃ. Yo hi devasikaṃ saṅghamajjhe osarati, tena divase divase ekameva dantakaṭṭhaṃ gahetabbaṃ. Yo pana devasikaṃ na osarati, padhānaghare vasitvā dhammasavane vā uposathagge vā dissati, tena pamāṇaṃ sallakkhetvā cattāri pañcadantakaṭṭhāni attano vasanaṭṭhāne ṭhapetvā khāditabbāni. Tesu khīṇesu sace punapi dantakaṭṭhamāḷake bahūni hontiyeva, punapi āharitvā khāditabbāni. Yadi pana pamāṇaṃ asallakkhetvā āharati, tesu akkhīṇesuyeva māḷake khīyanti, tato keci therā ‘‘yehi gahitāni, te paṭiāharantū’’ti vadeyyuṃ, keci ‘‘khādantu, puna sāmaṇerā āharissantī’’ti, tasmā vivādapariharaṇatthaṃ pamāṇaṃ sallakkhetabbaṃ. Gahaṇe pana doso natthi. Maggaṃ gacchantenāpi ekaṃ vā dve vā thavikāya pakkhipitvā gantabbanti.

Dantaponakathā niṭṭhitā.

Vanappatikathā

110. Vanassa patīti vanappati; vanajeṭṭhakarukkhassetaṃ adhivacanaṃ. Idha pana sabbopi manussehi pariggahitarukkho adhippeto ambalabujapanasādiko. Yattha vā pana maricavalliādīni āropenti, so chijjamāno sace ekāyapi challiyā vā vākena vā sakalikāya vā pheggunā vā sambaddhova hutvā bhūmiyaṃ patati, rakkhati tāva.

Yo pana chinnopi vallīhi vā sāmantarukkhasākhāhi vā sambaddho sandhāritattā ujukameva tiṭṭhati, patanto vā bhūmiṃ na pāpuṇāti, natthi tattha parihāro, avahāro eva hoti. Yopi kakacena chinno acchinno viya hutvā tatheva tiṭṭhati, tasmimpi eseva nayo.

Yo pana rukkhaṃ dubbalaṃ katvā pacchā cāletvā pāteti, aññena vā cālāpeti; aññaṃ vāssa santike rukkhaṃ chinditvā ajjhottharati, parena vā ajjhottharāpeti; makkaṭe vā paripātetvā tattha āropeti, aññena vā āropāpeti; vagguliyo vā tattha āropeti, parena vā āropāpeti; tā taṃ rukkhaṃ pātenti, tasseva avahāro.

Sace pana tena rukkhe dubbale kate añño anāṇatto eva taṃ cāletvā pāteti,

Rukkhena vā ajjhottharati, attano dhammatāya makkaṭā vā vagguliyo vā ārohanti, paro vā anāṇatto āropeti, sayaṃ vā esa vātamukhaṃ sodheti, balavavāto āgantvā rukkhaṃ pāteti; sabbattha bhaṇḍadeyyaṃ. Vātamukhasodhanaṃ panettha asampatte vāte sukkhamātikāya ujukaraṇādīhi sameti, no aññathā. Rukkhaṃ āvijjhitvā satthena vā ākoṭeti, aggiṃ vā deti, maṇḍukakaṇṭakaṃ vā visaṃ vā ākoṭeti, yena so marati, sabbattha bhaṇḍadeyyamevāti.

Vanappatikathā niṭṭhitā.

Haraṇakakathā

111. Haraṇake aññassa haraṇakaṃ bhaṇḍaṃ theyyacitto āmasatīti paraṃ sīsabhārādīhi bhaṇḍaṃ ādāya gacchantaṃ disvā ‘‘etaṃ harissāmī’’ti vegena gantvā āmasati, ettāvatā assa dukkaṭaṃ. Phandāpetīti ākaḍḍhanavikaḍḍhanaṃ karoti, sāmiko na muñcati, tenassa thullaccayaṃ. Ṭhānā cāvetīti ākaḍḍhitvā sāmikassa hatthato moceti, tenassa pārājikaṃ. Sace pana taṃ bhaṇḍasāmiko uṭṭhahitvā pothetvā puna taṃ bhaṇḍaṃ mocāpetvā gaṇheyya, bhikkhu paṭhamaggahaṇeneva pārājiko. Sīsato vā kaṇṇato vā gīvato vā hatthato vā alaṅkāraṃ chinditvā vā mocetvā vā gaṇhantassa sīsādīhi mocitamatte pārājikaṃ. Hatthe pana valayaṃ vā kaṭakaṃ vā anīharitvā aggabāhaṃ ghaṃsantova aparāparaṃ vā sāreti, ākāsagataṃ vā karoti, rakkhati tāva. Rukkhamūlacīvaravaṃsesu valayamiva na pārājikaṃ janeti. Kasmā? Saviññāṇakattā. Saviññāṇakakoṭṭhāsagatañhi yāva tato na nīhaṭaṃ, tāva tattheva hoti. Eseva nayo aṅgulimuddikapādakaṭakakaṭūpagapiḷandhanesu.

Yo pana parassa nivatthasāṭakaṃ acchindati, paro ca salajjitāya sahasā na muñcati, ekenantena coro kaḍḍhati, ekenantena paro, rakkhati tāva. Parassa hatthato muttamatte pārājikaṃ. Athāpi taṃ kaḍḍhantassa chijjitvā ekadeso hatthagato hoti, so ca pādaṃ agghati pārājikameva. Sahabhaṇḍahārakanti ‘‘sabhaṇḍahārakaṃ bhaṇḍaṃ nessāmī’’ti cintetvā ‘‘ito yāhī’’ti bhaṇḍahārakaṃ tajjeti, so bhīto corena adhippetadisābhimukho hutvā ekaṃ pādaṃ saṅkāmeti, corassa thullaccayaṃ; dutiye pārājikaṃ. Pātāpetīti athāpi coro bhaṇḍahārakassa hatthe āvudhaṃ disvā sāsaṅko hutvā pātāpetvā gahetukāmo ekamantaṃ paṭikkamma santajjetvā pātāpeti, parassa hatthato muttamatte pārājikaṃ.

Pātāpeti, āpatti dukkaṭassātiādi pana parikappavasena vuttaṃ. Yo hi bhaṇḍaṃ pātāpetvā ‘‘yaṃ mama ruccati, taṃ gahessāmī’’ti parikappetvā pātāpeti, tassa pātāpane ca āmasane ca dukkaṭaṃ, phandāpane thullaccayaṃ. Pādagghanakassa ṭhānā cāvane pārājikaṃ. Taṃ pacchā paṭipātiyamānassa muñcatopi natthiyeva samaṇabhāvo. Yopi bhaṇḍahārakaṃ atikkamantaṃ disvā anubandhanto ‘‘tiṭṭha, tiṭṭha, bhaṇḍaṃ pātehī’’ti vatvā pātāpeti, tassāpi tena hatthato muttamatte pārājikaṃ.

Yo pana ‘‘tiṭṭha tiṭṭhā’’ti vadati, ‘‘pātehī’’ti na vadati; itaro ca taṃ oloketvā ‘‘sace esa maṃ pāpuṇeyya, ghāteyyāpi ma’’ nti sālayova hutvā taṃ bhaṇḍaṃ gahanaṭṭhāne pakkhipitvā ‘‘puna nivattitvā gahessāmī’’ti pakkamati, pātanapaccayā pārājikaṃ natthi. Āgantvā pana theyyacittena gaṇhato uddhāre pārājikaṃ. Atha panassa evaṃ hoti – ‘‘mayā pātāpenteneva idaṃ mama santakaṃ kata’’nti tato naṃ sakasaññāya gaṇhāti; gahaṇe rakkhati, bhaṇḍadeyyaṃ pana hoti. ‘‘Dehī’’ti vutte adentassa sāmikānaṃ dhuranikkhepe pārājikaṃ. ‘‘So imaṃ chaḍḍetvā gato, anajjhāvutthakaṃ dāni ida’’nti paṃsukūlasaññāya gaṇhatopi eseva nayo. Atha pana sāmiko ‘‘tiṭṭha tiṭṭhā’’ti vuttamatteneva olokento taṃ disvā ‘‘na dāni idaṃ mayha’’nti dhuranikkhepaṃ katvā nirālayo chaḍḍetvā palāyati, taṃ theyyacittena gaṇhato uddhāre dukkaṭaṃ. Āharāpente dātabbaṃ, adentassa pārājikaṃ. Kasmā? Tassa payogena chaḍḍitattāti mahāaṭṭhakathāyaṃ vuttaṃ. Aññesu pana vicāraṇā eva natthi. Purimanayeneva sakasaññāya vā paṃsukūlasaññāya vā gaṇhantepi ayameva vinicchayoti.

Haraṇakakathā niṭṭhitā.

Upanidhikathā

112. Upanidhimhi – nāhaṃ gaṇhāmīti sampajānamusāvādepi adinnādānassa payogattā dukkaṭaṃ. ‘‘Kiṃ tumhe bhaṇatha? Nevidaṃ mayhaṃ anurūpaṃ, na tumhāka’’ntiādīni vadantassāpi dukkaṭameva. ‘‘Raho mayā etassa hatthe ṭhapitaṃ, na añño koci jānāti, ‘dassati nu kho me no’’’ti sāmiko vimatiṃ uppādeti, bhikkhussa thullaccayaṃ. Tassa pharusādibhāvaṃ disvā sāmiko ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, tatra sacāyaṃ bhikkhu ‘‘kilametvā naṃ dassāmī’’ti dāne saussāho, rakkhati tāva. Sacepi so dāne nirussāho, bhaṇḍassāmiko pana gahaṇe saussāho, rakkhateva. Yadi pana so dāne nirussāho bhaṇḍasāmikopi ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājikaṃ. Yadipi mukhena ‘‘dassāmī’’ti vadati, cittena pana adātukāmo, evampi sāmikassa dhuranikkhepe pārājikaṃ. Taṃ pana upanidhi nāma saṅgopanatthāya attano hatthe parehi ṭhapitabhaṇḍaṃ, aguttadesato ṭhānā cāvetvā guttaṭṭhāne ṭhapanatthāya harato anāpatti. Theyyacittenapi ṭhānā cāventassa avahāro natthi. Kasmā? Attano hatthe nikkhittattā, bhaṇḍadeyyaṃ pana hoti. Theyyacittena paribhuñjatopi eseva nayo. Tāvakālikaggahaṇepi tatheva. Dhammaṃ carantotiādi vuttanayameva. Ayaṃ tāva pāḷivaṇṇanā.

Pāḷimuttakavinicchayo panettha pattacatukkādivasena evaṃ vutto – eko kira bhikkhu parassa mahagghe patte lobhaṃ uppādetvā taṃ haritukāmo ṭhapitaṭṭhānamassa suṭṭhu sallakkhetvā attanopi pattaṃ tasseva santike ṭhapesi. So paccūsasamaye āgantvā dhammaṃ vācāpetvā niddāyamānaṃ mahātheramāha – ‘‘vandāmi, bhante’’ti. ‘‘Ko eso’’ti? ‘‘Ahaṃ, bhante, āgantukabhikkhu, kālassevamhi gantukāmo, asukasmiñca me ṭhāne īdisena nāma aṃsabaddhakena īdisāya pattatthavikāya patto ṭhapito. Sādhāhaṃ, bhante, taṃ labheyya’’nti thero pavisitvā taṃ gaṇhi. Uddhāreyeva corassa pārājikaṃ. Sace āgantvā ‘‘kosi tvaṃ avelāya āgato’’ti vutto bhīto palāyati, pārājikaṃ patvāva palāyati. Therassa pana suddhacittattā anāpatti. Thero ‘‘taṃ gaṇhissāmī’’ti aññaṃ gaṇhi, eseva nayo. Ayaṃ pana aññaṃ tādisameva gaṇhante yujjati, manussaviggahe āṇattasadisavatthusmiṃ viya. Kurundiyaṃ pana ‘‘padavārena kāretabbo’’ti vuttaṃ, taṃ atādisameva gaṇhante yujjati.

Taṃ maññamāno attano pattaṃ gaṇhitvā adāsi, corassa sāmikena dinnattā pārājikaṃ natthi, asuddhacittena pana gahitattā dukkaṭaṃ. Taṃ maññamāno corasseva pattaṃ gaṇhitvā adāsi, idhāpi corassa attano santakattā pārājikaṃ natthi, asuddhacittena pana gahitattā dukkaṭameva. Sabbattha therassa anāpatti.

Aparo ‘‘pattaṃ coressāmī’’ti tatheva niddāyamānaṃ theraṃ vandi. ‘‘Ko aya’’nti ca vutte ‘ahaṃ, bhante, gilānabhikkhu, ekaṃ tāva me pattaṃ detha, gāmadvāraṃ gantvā bhesajjaṃ āharissāmī’’ti. Thero ‘‘idha gilāno natthi, coro ayaṃ bhavissatī’’ti sallakkhetvā ‘‘imaṃ haratū’’ti attano veribhikkhussa pattaṃ nīharitvā adāsi, dvinnampi uddhāreyeva pārājikaṃ. ‘‘Veribhikkhussa patto’’ti saññāya aññassa pattaṃ uddharantepi eseva nayo. Sace pana ‘‘verissāya’’nti saññāya corasseva pattaṃ uddharitvā deti, vuttanayeneva therassa pārājikaṃ, corassa dukkaṭaṃ. Atha ‘‘verissāya’’nti maññamāno attano pattaṃ deti, vuttanayeneva ubhinnampi dukkaṭaṃ.

Eko mahāthero upaṭṭhākaṃ daharabhikkhuṃ ‘‘pattacīvaraṃ gaṇha, asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā’’ti āha. Daharo gahetvā therassa pacchato pacchato gacchanto theyyacittaṃ uppādetvā sace sīse bhāraṃ khandhe karoti, pārājikaṃ natthi. Kasmā? Āṇattiyā gahitattā. Sace pana maggato okkamma aṭaviṃ pavisati, padavārena kāretabbo. Atha nivattitvā vihārābhimukho palāyitvā vihāraṃ pavisitvā gacchati, upacārātikkame pārājikaṃ. Athāpi mahātherassa nivāsanaparivattanaṭṭhānato gāmābhimukho palāyati, gāmūpacārātikkame pārājikaṃ. Yadi pana ubhopi piṇḍāya caritvā bhuñjitvā vā gahetvā vā nikkhamanti, thero ca punapi taṃ vadati – ‘‘pattacīvaraṃ gaṇha, vihāraṃ gamissāmā’’ti. Tatra ce so purimanayeneva theyyacittena sīse bhāraṃ khandhe karoti, rakkhati tāva. Aṭaviṃ pavisati, padavārena kāretabbo. Nivattitvā gāmābhimukho eva palāyati, gāmūpacārātikkame pārājikaṃ. Purato vihārābhimukho palāyitvā vihāre aṭṭhatvā anisīditvā avūpasanteneva theyyacittena gacchati, upacārātikkame pārājikaṃ. Yo pana anāṇatto gaṇhāti, tassa sīse bhāraṃ khandhe karaṇādīsupi pārājikaṃ. Sesaṃ purimasadisameva.

Yo pana ‘‘asukaṃ nāma vihāraṃ gantvā cīvaraṃ dhovitvā rajitvā vā ehī’’ti vutto ‘‘sādhū’’ti gahetvā gacchati, tassapi antarāmagge theyyacittaṃ uppādetvā sīse bhāraṃ khandhe karaṇādīsu pārājikaṃ natthi. Maggā okkamane padavārena kāretabbo. Taṃ vihāraṃ gantvā tattheva vasanto theyyacittena paribhuñjanto jīrāpeti, corā vā tassa taṃ haranti, avahāro natthi, bhaṇḍadeyyaṃ pana hoti. Tato nikkhamitvā āgacchatopi eseva nayo.

Yo pana anāṇatto therena nimitte vā kate sayameva vā kiliṭṭhaṃ sallakkhetvā ‘‘detha, bhante, cīvaraṃ; asukaṃ nāma gāmaṃ gantvā rajitvā āharissāmī’’ti gahetvā gacchati; tassa antarāmagge theyyacittaṃ uppādetvā sīse bhāraṃ khandhe karaṇādīsu pārājikaṃ. Kasmā? Anāṇattiyā gahitattā. Maggā okkamatopi paṭinivattitvā tameva vihāraṃ āgantvā vihārasīmaṃ atikkamatopi vuttanayeneva pārājikaṃ. Tattha gantvā rajitvā paccāgacchatopi theyyacitte uppanne eseva nayo. Sace pana yattha gato, tattha vā antarāmagge vihāre vā tameva vihāraṃ paccāgantvā tassa ekapasse vā upacārasīmaṃ anatikkamitvā vasanto theyyacittena paribhuñjanto jīrāpeti, corā vā tassa taṃ haranti, yathā vā tathā vā nassati, bhaṇḍadeyyaṃ. Upacārasīmaṃ atikkamato pana pārājikaṃ.

Yo pana therena nimitte kayiramāne ‘‘detha, bhante, ahaṃ rajitvā āharissāmī’’ti vatvā ‘‘kattha gantvā, bhante, rajāmī’’ti pucchati. Thero ca naṃ ‘‘yattha icchasi, tattha gantvā rajāhī’’ti vadati, ayaṃ ‘‘vissaṭṭhadūto’’ nāma. Theyyacittena palāyantopi na avahārena kāretabbo. Theyyacittena pana palāyatopi paribhogena vā aññathā vā nāsayatopi bhaṇḍadeyyameva hoti. Bhikkhu bhikkhussa hatthe kiñci parikkhāraṃ pahiṇati – ‘‘asukavihāre asukabhikkhussa dehī’’ti, tassa theyyacitte uppanne sabbaṭṭhānesu ‘‘asukaṃ nāma vihāraṃ gantvā cīvaraṃ dhovitvā rajitvā vā ehī’’ti ettha vuttasadiso vinicchayo.

Aparo bhikkhuṃ pahiṇitukāmo nimittaṃ karoti – ‘‘ko nu kho gahetvā gamissatī’’ti, tatra ce eko – ‘‘detha, bhante, ahaṃ gahetvā gamissāmī’’ti gahetvā gacchati, tassa theyyacitte uppanne sabbaṭṭhānesu ‘‘detha, bhante, cīvaraṃ, asukaṃ nāma gāmaṃ gantvā rajitvā āharissāmī’’ti ettha vuttasadiso vinicchayo. Therena cīvaratthāya vatthaṃ labhitvā upaṭṭhākakule ṭhapitaṃ hoti. Athassa antevāsiko vatthaṃ haritukāmo tatra gantvā ‘‘taṃ kira vatthaṃ dethā’’ti therena pesito viya vadati; tassa vacanaṃ saddahitvā upāsakena ṭhapitaṃ upāsikā vā, upāsikāya ṭhapitaṃ upāsako vā añño vā, koci nīharitvā deti, uddhāreyevassa pārājikaṃ. Sace pana therassa upaṭṭhākehi ‘‘imaṃ therassa dassāmā’’ti attano vatthaṃ ṭhapitaṃ hoti. Athassa antevāsiko taṃ haritukāmo tattha gantvā ‘‘therassa kira vatthaṃ dātukāmattha, taṃ dethā’’ti vadati. Te cassa saddahitvā ‘‘mayaṃ, bhante, bhojetvā dassāmāti ṭhapayimha, handa gaṇhāhī’’ti denti. Sāmikehi dinnattā pārājikaṃ natthi, asuddhacittena pana gahitattā dukkaṭaṃ, bhaṇḍadeyyañca hoti.

Bhikkhu bhikkhussa vatvā gāmaṃ gacchati, ‘‘itthannāmo mama vassāvāsikaṃ dassati, taṃ gahetvā ṭhapeyyāsī’’ti. ‘‘Sādhū’’ti so bhikkhu tena dinnaṃ mahagghasāṭakaṃ attanā laddhena appagghasāṭakena saddhiṃ ṭhapetvā tena āgatena attano mahagghasāṭakassa laddhabhāvaṃ ñatvā vā añatvā vā ‘‘dehi me vassāvāsika’’nti vutto ‘‘tava thūlasāṭako laddho, mayhaṃ pana sāṭako mahaggho, dvepi asukasmiṃ nāma okāse ṭhapitā, pavisitvā gaṇhāhī’’ti vadati. Tena pavisitvā thūlasāṭake gahite itarassa itaraṃ gaṇhato uddhāre pārājikaṃ. Athāpi tassa sāṭake attano nāmaṃ attano ca sāṭake tassa nāmaṃ likhitvā ‘‘gaccha nāmaṃ vācetvā gaṇhāhī’’ti vadati, tatrāpi eseva nayo. Yo pana attanā ca tena ca laddhasāṭake ekato ṭhapetvā taṃ evaṃ vadati – ‘‘tayā ca mayā ca laddhasāṭakā dvepi antogabbhe ṭhapitā, gaccha yaṃ icchasi, taṃ vicinitvā gaṇhāhī’’ti. So ca lajjāya āvāsikena laddhaṃ thūlasāṭakameva gaṇheyya, tatrāvāsikassa vicinitvā gahitāvasesaṃ itaraṃ gaṇhato anāpatti. Āgantuko bhikkhu āvāsikānaṃ cīvarakammaṃ karontānaṃ samīpe pattacīvaraṃ ṭhapetvā ‘‘ete saṅgopessantī’’ti maññamāno nhāyituṃ vā aññatra vā gacchati. Sace naṃ āvāsikā saṅgopenti, iccetaṃ kusalaṃ. No ce, naṭṭhe gīvā na hoti. Sacepi so ‘‘idaṃ, bhante, ṭhapethā’’ti vatvā gacchati, itare ca sakiccappasutattā na jānanti, eseva nayo. Athāpi te ‘‘idaṃ, bhante, ṭhapethā’’ti vuttā ‘‘mayaṃ byāvaṭā’’ti paṭikkhipanti, itaro ca ‘‘avassaṃ ṭhapessantī’’ti anādiyitvā gacchati, eseva nayo. Sace pana tena yācitā vā ayācitā vā ‘‘mayaṃ ṭhapessāma, tvaṃ gacchā’’ti vadanti; taṃ saṅgopitabbaṃ. No ce saṅgopenti, naṭṭhe gīvā. Kasmā? Sampaṭicchitattā.

Yo bhikkhu bhaṇḍāgāriko hutvā paccūsasamaye eva bhikkhūnaṃ pattacīvarāni heṭṭhāpāsādaṃ oropetvā dvāraṃ apidahitvā tesampi anārocetvāva dūre bhikkhācāraṃ gacchati; tāni ce corā haranti, tasseva gīvā. Yo pana bhikkhūhi ‘‘oropetha, bhante, pattacīvarāni; kālo salākaggahaṇassā’’ti vutto ‘‘samāgatatthā’’ti pucchitvā ‘‘āma, samāgatamhā’’ti vutte pattacīvarāni nīharitvā nikkhipitvā bhaṇḍāgāradvāraṃ bandhitvā ‘‘tumhe pattacīvarāni gahetvā heṭṭhāpāsādadvāraṃ paṭijaggitvā gaccheyyāthā’’ti vatvā gacchati. Tatra ceko alasajātiko bhikkhu bhikkhūsu gatesu pacchā akkhīni puñchanto uṭṭhahitvā udakaṭṭhānaṃ mukhadhovanatthaṃ gacchati, taṃ khaṇaṃ disvā corā tassa pattacīvaraṃ haranti, suhaṭaṃ. Bhaṇḍāgārikassa gīvā na hoti.

Sacepi koci bhaṇḍāgārikassa anārocetvāva bhaṇḍāgāre attano parikkhāraṃ ṭhapeti, tasmimpi naṭṭhe bhaṇḍāgārikassa gīvā na hoti. Sace pana bhaṇḍāgāriko taṃ disvā ‘‘aṭṭhāne ṭhapita’’nti gahetvā ṭhapeti, naṭṭhe tassa gīvā. Sacepi ṭhapitabhikkhunā ‘‘mayā, bhante, īdiso nāma parikkhāro ṭhapito, upadhāreyyāthā’’ti vutto ‘‘sādhū’’ti sampaṭicchati, dunnikkhittaṃ vā maññamāno aññasmiṃ ṭhāne ṭhapeti, tasseva gīvā. ‘‘Nāhaṃ jānāmī’’ti paṭikkhipantassa pana natthi gīvā. Yopi tassa passantasseva ṭhapeti, bhaṇḍāgārikañca na sampaṭicchāpeti, naṭṭhaṃ sunaṭṭhameva. Sace taṃ bhaṇḍāgāriko aññatra ṭhapeti, naṭṭhe gīvā. Sace bhaṇḍāgāraṃ suguttaṃ, sabbo saṅghassa ca cetiyassa ca parikkhāro tattheva ṭhapīyati, bhaṇḍāgāriko ca bālo abyatto dvāraṃ vivaritvā dhammakathaṃ vā sotuṃ, aññaṃ vā kiñci kātuṃ katthaci gacchati, taṃ khaṇaṃ disvā yattakaṃ corā haranti, sabbaṃ tassa gīvā. Bhaṇḍāgārato nikkhamitvā bahi caṅkamantassa vā dvāraṃ vivaritvā sarīraṃ utuṃ gāhāpentassa vā tattheva samaṇadhammānuyogena nisinnassa vā tattheva nisīditvā kenaci kammena byāvaṭassa vā uccārapassāvapīḷitassāpi tato tattheva upacāre vijjamāne bahi gacchato vā aññena vā kenaci ākārena pamattassa sato dvāraṃ vivaritvā vā vivaṭameva pavisitvā vā sandhiṃ chinditvā vā yattakaṃ tassa pamādapaccayā corā haranti, sabbaṃ tasseva gīvā. Uṇhasamaye pana vātapānaṃ vivaritvā nipajjituṃ vaṭṭatīti vadanti. Uccārapīḷitassa pana tasmiṃ upacāre asati aññattha gacchantassa gilānapakkhe ṭhitattā avisayo; tasmā gīvā na hoti.

Yo pana anto uṇhapīḷito dvāraṃ suguttaṃ katvā bahi nikkhamati, corā ca naṃ gahetvā ‘‘dvāraṃ vivarā’’ti vadanti, yāva tatiyaṃ na vivaritabbaṃ. Yadi pana te corā ‘‘sace na vivarasi, tañca māressāma, dvārañca bhinditvā parikkhāraṃ harissāmā’’ti pharasuādīni ukkhipanti. ‘‘Mayi ca mate saṅghassa ca senāsane vinaṭṭhe guṇo natthī’’ti vivarituṃ vaṭṭati. Idhāpi avisayattā gīvā natthīti vadanti. Sace koci āgantuko kuñcikaṃ vā deti, dvāraṃ vā vivarati, yattakaṃ corā haranti, sabbaṃ tassa gīvā. Saṅghena bhaṇḍāgāraguttatthāya sūciyantakañca kuñcikamuddikā ca yojetvā dinnā hoti, bhaṇḍāgāriko ghaṭikamattaṃ datvā nipajjati, corā vivaritvā parikkhāraṃ haranti, tasseva gīvā. Sūciyantakañca kuñcikamuddikañca yojetvā nipannaṃ panetaṃ sace corā āgantvā ‘‘vivarā’’ti vadanti, tattha purimanayeneva paṭipajjitabbaṃ. Evaṃ guttaṃ katvā nipanne pana sace bhittiṃ vā chadanaṃ vā bhinditvā umaṅgena vā pavisitvā haranti, na tassa gīvā. Sace bhaṇḍāgāre aññepi therā vasanti, vivaṭe dvāre attano attano parikkhāraṃ gahetvā gacchanti, bhaṇḍāgāriko tesu gatesu dvāraṃ na jaggati, sace tattha kiñci avaharīyati, bhaṇḍāgārikassa issaratāya bhaṇḍāgārikasseva gīvā. Therehi pana sahāyehi bhavitabbaṃ. Ayaṃ tattha sāmīci.

Yadi bhaṇḍāgāriko ‘‘tumhe bahi ṭhatvāva tumhākaṃ parikkhāraṃ gaṇhatha, mā pavisitthā’’ti vadati, tesañca eko lolamahāthero sāmaṇerehi ceva upaṭṭhākehi ca saddhiṃ bhaṇḍāgāraṃ pavisitvā nisīdati ceva nipajjati ca, yattakaṃ bhaṇḍaṃ nassati, sabbaṃ tassa gīvā. Bhaṇḍāgārikena pana avasesattherehi ca sahāyehi bhavitabbaṃ. Atha bhaṇḍāgārikova lolasāmaṇere ca upaṭṭhāke ca gahetvā bhaṇḍāgāre nisīdati ceva nipajjati ca, yaṃ tattha nassati, sabbaṃ tasseva gīvā. Tasmā bhaṇḍāgārikeneva tattha vasitabbaṃ. Avasesehi appeva rukkhamūle vasitabbaṃ, na ca bhaṇḍāgāreti.

Ye pana attano attano sabhāgabhikkhūnaṃ vasanagabbhesu parikkhāraṃ ṭhapenti, parikkhāre naṭṭhe yehi ṭhapito, tesaṃyeva gīvā. Itarehi pana sahāyehi bhavitabbaṃ. Yadi pana saṅgho bhaṇḍāgārikassa vihāreyeva yāgubhattaṃ dāpeti, so ca bhikkhācāratthāya gāmaṃ gacchati, naṭṭhaṃ tasseva gīvā. Bhikkhācāraṃ pavisantehi atirekacīvararakkhaṇatthāya ṭhapitavihāravārikassāpi yāgubhattaṃ vā nivāpaṃ vā labhamānasseva bhikkhācāraṃ gacchato yaṃ tattha nassati, sabbaṃ gīvā. Na kevalañca ettakameva, bhaṇḍāgārikassa viya yaṃ tassa pamādappaccayā nassati, sabbaṃ gīvā.

Sace vihāro mahā hoti, aññaṃ padesaṃ rakkhituṃ gacchantassa aññasmiṃ padese nikkhittaṃ haranti, avisayattā gīvā na hoti. Īdise pana vihāre vemajjhe sabbesaṃ osaraṇaṭṭhāne parikkhāre ṭhapetvā nisīditabbaṃ. Vihāravārikā vā dve tayo ṭhapetabbā. Sace tesaṃ appamattānaṃ ito cito ca rakkhataṃyeva kiñci nassati, gīvā na hoti. Vihāravārike bandhitvā haritabhaṇḍampi corānaṃ paṭipathaṃ gatesu aññena maggena haritabhaṇḍampi na tesaṃ gīvā. Sace vihāravārikānaṃ vihāre dātabbaṃ yāgubhattaṃ vā nivāpo vā na hoti, tehi pattabbalābhato atirekā dve tisso yāgusalākā, tesaṃ pahonakabhattasalākā ca ṭhapetuṃ vaṭṭati. Nibaddhaṃ katvā pana na ṭhapetabbā, manussā hi vippaṭisārino honti, ‘‘vihāravārikāyeva amhākaṃ bhattaṃ bhuñjantī’’ti. Tasmā parivattetvā ṭhapetabbā. Sace tesaṃ sabhāgā salākabhattāni āharitvā denti, iccetaṃ kusalaṃ; no ce denti, vāraṃ gāhāpetvā nīharāpetabbāni. Sace vihāravāriko dve tisso yāgusalākā, cattāri pañca salākabhattāni ca labhamānova bhikkhācāraṃ gacchati, bhaṇḍāgārikassa viya sabbaṃ naṭṭhaṃ gīvā hoti. Sace saṅghassa vihārapālānaṃ dātabbaṃ bhattaṃ vā nivāpo vā natthi, bhikkhū vihāravāraṃ gahetvā attano attano nissitake jaggenti, sampattavāraṃ aggahetuṃ na labhanti, yathā aññe bhikkhū karonti, tatheva kātabbaṃ. Bhikkhūhi pana asahāyakassa vā attadutiyassa vā yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā natthi, evarūpassa vāro na pāpetabbo.

Yampi pākavattatthāya vihāre ṭhapenti, taṃ gahetvā upajīvantena ṭhātabbaṃ. Yo taṃ na upajīvati, so vāraṃ na gāhāpetabbo. Phalāphalatthāyapi vihāre bhikkhuṃ ṭhapenti, jaggitvā gopetvā phalavārena bhājetvā khādanti. Yo tāni khādati, tena ṭhātabbaṃ. Anupajīvanto na gāhāpetabbo. Senāsanamañcapīṭhapaccattharaṇarakkhaṇatthāyapi ṭhapenti, āvāse vasantena ṭhātabbaṃ. Abbhokāsiko pana rukkhamūliko vā na gāhāpetabbo.

Eko navako hoti, bahussuto pana bahūnaṃ dhammaṃ vāceti, paripucchaṃ deti, pāḷiṃ vaṇṇeti, dhammakathaṃ katheti, saṅghassa bhāraṃ nittharati, ayaṃ lābhaṃ paribhuñjantopi āvāse vasantopi vāraṃ na gāhetabbo. ‘‘Purisaviseso nāma ñātabbo’’ti vadanti.

Uposathāgārapaṭimāgharajaggakassa pana diguṇaṃ yāgubhattaṃ devasikaṃ taṇḍulanāḷi saṃvacchare ticīvaraṃ, dasavīsagghanakaṃ kappiyabhaṇḍañca dātabbaṃ. Sace pana tassa taṃ labhamānasseva pamādena tattha kiñci nassati, sabbaṃ gīvā. Bandhitvā balakkārena acchinnaṃ pana na gīvā. Tattha cetiyassa vā saṅghassa vā santakena cetiyassa santakaṃ rakkhāpetuṃ vaṭṭati. Cetiyassa santakena saṅghassa santakaṃ rakkhāpetuṃ na vaṭṭati. Yaṃ pana cetiyassa santakena saddhiṃ saṅghassa santakaṃ ṭhapitaṃ hoti, taṃ cetiyasantake rakkhāpite rakkhitameva hotīti evaṃ vaṭṭati. Pakkhavārena uposathāgārādīni rakkhatopi pamādavasena naṭṭhaṃ gīvāyevāti.

Upanidhikathā niṭṭhitā.

Suṅkaghātakathā

113. Suṅkaṃ tato hanantīti suṅkaghātaṃ; suṅkaṭṭhānassetaṃ adhivacanaṃ. Tañhi yasmā tato suṅkārahaṃ bhaṇḍaṃ suṅkaṃ adatvā nīharantā rañño suṅkaṃ hananti vināsenti, tasmā suṅkaghātanti vuttaṃ. Tatra pavisitvāti tatra pabbatakhaṇḍādīsu raññā paricchedaṃ katvā ṭhapite suṅkaṭṭhāne pavisitvā. Rājaggaṃ bhaṇḍanti rājārahaṃ bhaṇḍaṃ; yato rañño pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ suṅkaṃ dātabbaṃ hoti, taṃ bhaṇḍanti attho. Rājakantipi pāṭho, ayamevattho. Theyyacittoti ‘‘ito rañño suṅkaṃ na dassāmī’’ti theyyacittaṃ uppādetvā taṃ bhaṇḍaṃ āmasati, dukkaṭaṃ. Ṭhapitaṭṭhānato gahetvā thavikāya vā pakkhipati, paṭicchannaṭṭhāne vā ūrunā saddhiṃ bandhati, thullaccayaṃ. Suṅkaṭṭhānena paricchinnattā ṭhānācāvanaṃ na hoti. Suṅkaṭṭhānaparicchedaṃ dutiyaṃ pādaṃ atikkāmeti, pārājikaṃ.

Bahisuṅkaghātaṃ pātetīti rājapurisānaṃ aññavihitabhāvaṃ passitvā anto ṭhitova bahi patanatthāya khipati. Tañce avassaṃ patanakaṃ, hatthato muttamatte pārājikaṃ. Tañce rukkhe vā khāṇumhi vā paṭihataṃ balavavātavegukkhittaṃ vā hutvā puna antoyeva patati, rakkhati. Puna gaṇhitvā khipati, pubbe vuttanayeneva pārājikaṃ. Bhūmiyaṃ patitvā vaṭṭantaṃ puna anto pavisati, pārājikameva. Kurundīsaṅkhepaṭṭhakathāsu pana ‘‘sace bahi patitaṃ ṭhatvā vaṭṭantaṃ pavisati, pārājikaṃ. Sace atiṭṭhamānaṃyeva vaṭṭitvā pavisati rakkhatī’’ti vuttaṃ.

Anto ṭhatvā hatthena vā pādena vā yaṭṭhiyā vā vaṭṭeti, aññena vā vaṭṭāpeti, sace aṭṭhatvā vaṭṭamānaṃ gataṃ, pārājikaṃ. Anto ṭhatvā bahi gacchantaṃ rakkhati, ‘‘vaṭṭitvā gamissatī’’ti vā ‘‘añño naṃ vaṭṭessatī’’ti vā anto ṭhapitaṃ pacchā sayaṃ vā vaṭṭamānaṃ aññena vā vaṭṭitaṃ bahi gacchati, rakkhatiyeva. Suddhacittena ṭhapite pana tathā gacchante vattabbameva natthi. Dve puṭake ekābaddhe katvā suṅkaṭṭhānasīmantare ṭhapeti, kiñcāpi bahipuṭake suṅkaṃ pādaṃ agghati, tena saddhiṃ ekābaddhatāya pana anto puṭako rakkhati. Sace pana parivattetvā abbhantarimaṃ bahi ṭhapeti, pārājikaṃ. Kājepi ekabaddhaṃ katvā ṭhapite eseva nayo. Sace pana abandhitvā kājakoṭiyaṃ ṭhapitamattameva hoti, pārājikaṃ.

Gacchante yāne vā assapiṭṭhiādīsu vā ṭhapeti ‘‘bahi nīharissatī’’ti nīhaṭepi avahāro natthi, bhaṇḍadeyyampi na hoti. Kasmā? ‘‘Atra paviṭṭhassa suṅkaṃ gaṇhantū’’ti vuttattā idañca suṅkaṭṭhānassa bahi ṭhitaṃ, na ca tena nītaṃ, tasmā neva bhaṇḍadeyyaṃ na pārājikaṃ.

Ṭhitayānādīsu ṭhapite vinā tassa payogaṃ gatesu theyyacittepi sati nevatthi avahāro. Yadi pana ṭhapetvā yānādīni pājento atikkāmeti, hatthisuttādīsu vā kataparicayattā purato ṭhatvā ‘‘ehi, re’’ti pakkosati, sīmātikkame pārājikaṃ. Eḷakalomasikkhāpade imasmiṃ ṭhāne aññaṃ harāpeti, anāpatti, idha pārājikaṃ. Tatra aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaṃ atikkāmeti, nissaggiyāni hontīti pācittiyaṃ. Idha anāpatti.

Suṅkaṭṭhāne suṅkaṃ datvāva gantuṃ vaṭṭati. Eko ābhogaṃ katvā gacchati ‘‘sace ‘suṅkaṃ dehī’ti vakkhanti, dassāmi; no ce vakkhanti, gamissāmī’’ti. Taṃ disvā eko suṅkiko ‘‘eso bhikkhu gacchati, gaṇhatha naṃ suṅka’’nti vadati, aparo ‘‘kuto pabbajitassa suṅkaṃ, gacchatū’’ti vadati, laddhakappaṃ hoti, gantabbaṃ. ‘‘Bhikkhūnaṃ suṅkaṃ adatvā gantuṃ na vaṭṭati, gaṇha upāsakā’’ti vutte pana ‘‘bhikkhussa suṅkaṃ gaṇhantehi pattacīvaraṃ gahetabbaṃ bhavissati, kiṃ tena, gacchatū’’ti vuttepi laddhakappameva. Sacepi suṅkikā niddāyanti vā, jūtaṃ vā kīḷanti, yattha katthaci vā gatā, ayañca ‘‘kuhiṃ suṅkikā’’ti pakkositvāpi na passati, laddhakappameva. Sacepi suṅkaṭṭhānaṃ patvā aññavihito, kiñci cintento vā sajjhāyanto vā manasikāraṃ anuyuñjanto vā corahatthisīhabyagghādīhi sahasā vuṭṭhāya samanubaddho vā, mahāmeghaṃ uṭṭhitaṃ disvā purato sālaṃ pavisitukāmo vā hutvā taṃ ṭhānaṃ atikkamati, laddhakappameva.

Suṅkaṃ pariharatīti ettha upacāraṃ okkamitvā kiñcāpi pariharati, avahāroyevāti

Kurundaṭṭhakathāyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃpana ‘‘‘pariharantaṃ rājapurisā viheṭhentī’ti kevalaṃ ādīnavaṃ dassetvā upacāraṃ okkamitvā pariharato dukkaṭaṃ, anokkamitvā pariharato anāpattī’’ti vuttaṃ. Idaṃ pāḷiyā sameti. Ettha dvīhi leḍḍupātehi upacāro paricchinditabboti.

Suṅkaghātakathā niṭṭhitā.

Pāṇakathā

114. Ito parasmiṃ ekaṃsena avahārappahonakapāṇaṃ dassento ‘‘manussapāṇo’’ti āha. Tampi bhujissaṃ harantassa avahāro natthi. Yopi bhujisso mātarā vā pitarā vā āṭhapito hoti, attanā vā attano upari katvā paññāsaṃ vā saṭṭhiṃ vā aggahesi, tampi harantassa avahāro natthi; dhanaṃ pana gataṭṭhāne vaḍḍhati. Antojātaka-dhanakkīta-karamarānītappabhedaṃ pana dāsaṃyeva harantassa avahāro hoti. Tameva hi sandhāya idaṃ vuttaṃ – ‘‘pāṇo nāma manussapāṇo vuccatī’’ti. Ettha ca gehadāsiyā kucchimhi dāsassa jāto antojātako, dhanena kīto dhanakkīto, paradesato paharitvā ānetvā dāsabyaṃ upagamito karamarānītoti veditabbo. Evarūpaṃ pāṇaṃ ‘‘harissāmī’’ti āmasati, dukkaṭaṃ. Hatthe vā pāde vā gahetvā ukkhipanto phandāpeti, thullaccayaṃ. Ukkhipitvā palāyitukāmo kesaggamattampi ṭhitaṭṭhānato atikkāmeti, pārājikaṃ. Kesesu vā hatthesu vā gahetvā kaḍḍhati, padavārena kāretabbo.

Padasā nessāmīti tajjento vā paharanto vā ‘‘ito gacchāhī’’ti vadati, tena vuttadisābhāgaṃ gacchantassa dutiyapadavārena pārājikaṃ. Yepi tena saddhiṃ ekacchandā honti, sabbesaṃ ekakkhaṇe pārājikaṃ. Bhikkhu dāsaṃ disvā sukhadukkhaṃ pucchitvā vā apucchitvā vā ‘‘gaccha, palāyitvā sukhaṃ jīvā’’ti vadati, so ce palāyati, dutiyapadavāre pārājikaṃ. Taṃ attano samīpaṃ āgataṃ añño ‘‘palāyā’’ti vadati, sace bhikkhusataṃ paṭipāṭiyā attano samīpamāgataṃ vadati, sabbesaṃ pārājikaṃ. Yo pana vegasā palāyantaṃyeva ‘‘palāya, yāva taṃ sāmikā na gaṇhantī’’ti bhaṇati, anāpatti pārājikassa. Sace pana saṇikaṃ gacchantaṃ bhaṇati, so ca tassa vacanena sīghaṃ gacchati, pārājikaṃ. Palāyitvā aññaṃ gāmaṃ vā desaṃ vā gataṃ disvā tatopi palāpentassa pārājikameva.

Adinnādānaṃ nāma pariyāyena muccati. Yo hi evaṃ vadati – ‘‘tvaṃ idha kiṃ karosi,

Kiṃ te palāyituṃ na vaṭṭatīti vā, kiṃ katthaci gantvā sukhaṃ jīvituṃ na vaṭṭatīti vā, dāsadāsiyo palāyitvā amukaṃ nāma padesaṃ gantvā sukhaṃ jīvantī’’ti vā, so ca tassa vacanaṃ sutvā palāyati, avahāro natthi. Yopi ‘‘mayaṃ amukaṃ nāma padesaṃ gacchāma, tatrāgatā sukhaṃ jīvanti, amhehi ca saddhiṃ gacchantānaṃ antarāmaggepi pātheyyādīhi kilamatho natthī’’ti vatvā sukhaṃ attanā saddhiṃ āgacchantaṃ gahetvā gacchati maggagamanavasena, na theyyacittena; nevatthi avahāro. Antarāmagge ca coresu uṭṭhitesu ‘‘are! Corā uṭṭhitā, vegena palāya, ehi yāhī’’ti vadantassāpi corantarāya mocanatthāya vuttattā avahāraṃ na vadantīti.

Pāṇakathā niṭṭhitā.

Apadakathā

Apadesu ahi nāma sassāmiko ahituṇḍikādīhi gahitasappo; yaṃ kīḷāpentā

Aḍḍhampi pādampi kahāpaṇampi labhanti, muñcantāpi hiraññaṃ vā suvaṇṇaṃ vā gahetvāva muñcanti. Te kassaci bhikkhuno nisinnokāsaṃ gantvā sappakaraṇḍaṃ ṭhapetvā niddāyanti vā, katthaci vā gacchanti, tatra ce so bhikkhu theyyacittena taṃ karaṇḍaṃ āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Ṭhānā cāveti, pārājikaṃ. Sace pana karaṇḍakaṃ ugghāṭetvā sappaṃ gīvāya gaṇhāti, dukkaṭaṃ. Uddharati, thullaccayaṃ. Ujukaṃ katvā uddharantassa karaṇḍatalato sappassa naṅguṭṭhe kesaggamatte mutte pārājikaṃ. Ghaṃsitvā kaḍḍhantassa naṅguṭṭhe mukhavaṭṭito muttamatte pārājikaṃ. Karaṇḍamukhaṃ īsakaṃ vivaritvā pahāraṃ vā datvā ‘‘ehi, re’’ti nāmena pakkositvā nikkhāmeti, pārājikaṃ. Tatheva vivaritvā maṇḍūkasaddaṃ vā mūsikasaddaṃ vā lājāvikiraṇaṃ vā katvā nāmena pakkosati, accharaṃ vā paharati, evaṃ nikkhantepi pārājikaṃ. Mukhaṃ avivaritvāpi evaṃ kate chāto sappo sīsena karaṇḍapuṭaṃ āhacca okāsaṃ katvā palāyati, pārājikameva. Sace pana mukhe vivarite sayameva sappo nikkhamitvā palāyati, bhaṇḍadeyyaṃ. Athāpi mukhaṃ vivaritvā vā avivaritvā vā kevalaṃ maṇḍūkamūsikasaddaṃ lājāvikiraṇameva ca karoti, na nāmaṃ gahetvā pakkosati, na accharaṃ vā paharati, sappo ca chātattā ‘‘maṇḍūkādīni khādissāmī’’ti nikkhamitvā palāyati, bhaṇḍadeyyameva. Maccho kevalaṃ idha apadaggahaṇena āgato. Yaṃ panettha vattabbaṃ, taṃ udakaṭṭhe vuttamevāti.

Apadakathā niṭṭhitā.

Dvipadakathā

115. Dvipadesu – ye avaharituṃ sakkā, te dassento ‘‘manussā pakkhajātā’’ti āha. Devatā pana avaharituṃ na sakkā. Pakkhā jātā etesanti pakkhajātā. Te lomapakkhā cammapakkhā aṭṭhipakkhāti tividhā. Tattha morakukkuṭādayo lomapakkhā, vagguliādayo cammapakkhā, bhamarādayo aṭṭhipakkhāti veditabbā. Te sabbepi manussā ca pakkhajātā ca kevalaṃ idha dvipadaggahaṇena āgatā. Yaṃ panettha vattabbaṃ, taṃ ākāsaṭṭhe ca pāṇe ca vuttanayamevāti.

Dvipadakathā niṭṭhitā.

Catuppadakathā

116. Catuppadesu – pasukāti pāḷiyaṃ āgatāvasesā sabbā catuppadajātīti veditabbā. Hatthiādayo pākaṭāyeva. Tattha theyyacittena hatthiṃ āmasantassa dukkaṭaṃ, phandāpentassa thullaccayaṃ. Yo pana mahābalo balamadena taruṇaṃ bhiṅkacchāpaṃ nābhimūle sīsena uccāretvā gaṇhanto cattāro pāde, soṇḍaṃ ca bhūmito kesaggamattampi moceti, pārājikaṃ. Hatthī pana koci hatthisālāyaṃ bandhitvā ṭhapito hoti, koci abaddhova tiṭṭhati, koci antovatthumhi tiṭṭhati, koci rājaṅgaṇe tiṭṭhati, tattha hatthisālāyaṃ gīvāya bandhitvā ṭhapitassa gīvābandhanañca cattāro ca pādāti pañca ṭhānāni honti. Gīvāya ca ekasmiñca pāde ayasaṅkhalikāya baddhassa cha ṭhānāni. Gīvāya ca dvīsu ca pādesu baddhassa satta ṭhānāni. Tesaṃ vasena phandāpanaṭhānācāvanāni veditabbāni. Abaddhassa sakalā hatthisālā ṭhānaṃ. Tato atikkamane, pārājikaṃ. Antovatthumhi ṭhitassa sakalaṃ antovatthumeva ṭhānaṃ. Tassa vatthudvārātikkamane pārājikaṃ. Rājaṅgaṇe ṭhitassa sakalanagaraṃ ṭhānaṃ. Tassa nagaradvārātikkamane pārājikaṃ. Bahinagare ṭhitassa ṭhitaṭṭhānameva ṭhānaṃ. Taṃ haranto padavārena kāretabbo. Nipannassa ekameva ṭhānaṃ. Taṃ theyyacittena uṭṭhāpentassa uṭṭhitamatte pārājikaṃ. Assepi ayameva vinicchayo. Sace pana so catūsu pādesu baddho hoti, aṭṭha ṭhānāni veditabbāni. Esa nayo oṭṭhepi.

Goṇopi koci gehe bandhitvā ṭhapito hoti. Koci abaddhova tiṭṭhati, koci pana vaje bandhitvā ṭhapito hoti, koci abaddhova tiṭṭhati. Tattha gehe bandhitvā ṭhapitassa cattāro pādā, bandhanañcāti pañca ṭhānāni; abaddhassa sakalaṃ gehaṃ. Vajepi baddhassa pañca ṭhānāni. Abaddhassa sakalo vajo. Taṃ vajadvāraṃ atikkāmeti, pārājikaṃ. Vajaṃ bhinditvā haranto khaṇḍadvāraṃ atikkāmeti, pārājikaṃ. Dvāraṃ vā vivaritvā vajaṃ vā bhinditvā bahi ṭhito nāmena pakkositvā nikkhāmeti, pārājikaṃ. Sākhābhaṅgaṃ dassetvā pakkosantassāpi eseva nayo. Dvāraṃ avivaritvā vajaṃ abhinditvā sākhābhaṅgaṃ cāletvā pakkosati, goṇo chātatāya vajaṃ laṅghetvā nikkhamati, pārājikameva. Sace pana dvāre vivarite vaje vā bhinne sayameva nikkhamati, bhaṇḍadeyyaṃ. Dvāraṃ vivaritvā vā avivaritvā vā vajampi bhinditvā vā abhinditvā vā kevalaṃ sākhābhaṅgaṃ cāleti, na pakkosati, goṇo chātatāya padasā vā laṅghetvā vā nikkhamati, bhaṇḍadeyyameva. Eko majjhe gāme baddho ṭhito, eko nipanno. Ṭhitagoṇassa pañca ṭhānāni honti, nipannassa dve ṭhānāni; tesaṃ vasena phandāpanaṭhānācāvanāni veditabbāni.

Yo pana nipannaṃ anuṭṭhāpetvā tattheva ghāteti, bhaṇḍadeyyaṃ. Suparikkhitte pana dvārayutte gāme ṭhitagoṇassa sakalagāmo ṭhānaṃ. Aparikkhitte ṭhitassa vā carantassa vā pādehi akkantaṭṭhānameva ṭhānaṃ gadrabhapasukāsupi ayameva vinicchayoti.

Catuppadakathā niṭṭhitā.

Bahuppadakathā

117. Bahuppadesu – sace ekāya satapadiyā vatthu pūrati, taṃ padasā nentassa navanavuti thullaccayāni, ekaṃ pārājikaṃ. Sesaṃ vuttanayamevāti.

Bahuppadakathā niṭṭhitā.

Ocarakakathā

118. Ocaratīti ocarako, tattha tattha anto anupavisatīti vuttaṃ hoti. Ocaritvāti sallakkhetvā, upadhāretvāti attho. Ācikkhatīti parakulesu vā vihārādīsu vā duṭṭhapitaṃ asaṃvihitārakkhaṃ bhaṇḍaṃ aññassa corakammaṃ kātuṃ paṭibalassa āroceti. Āpatti ubhinnaṃ pārājikassāti avassaṃ hāriye bhaṇḍe ocarakassa āṇattikkhaṇe itarassa ṭhānācāvaneti evaṃ āpatti ubhinnaṃ pārājikassa. Yo pana ‘‘puriso gehe natthi, bhaṇḍaṃ asukasmiṃ nāma padese ṭhapitaṃ asaṃvihitārakkhaṃ, dvāraṃ asaṃvutaṃ, gatamatteneva sakkā harituṃ, natthi nāma koci purisakārūpajīvī, yo taṃ gantvā hareyyā’’tiādinā nayena pariyāyakathaṃ karoti, tañca sutvā añño ‘‘ahaṃ dāni harissāmī’’ti gantvā harati, tassa ṭhānācāvane pārājikaṃ, itarassa pana anāpatti. Pariyāyena hi adinnādānato muccatīti.

Ocarakakathā niṭṭhitā.

Oṇirakkhakathā

Oṇiṃ rakkhatīti oṇirakkho. Yo parena attano vasanaṭṭhāne ābhataṃ bhaṇḍaṃ ‘‘idaṃ

Tāva, bhante, muhuttaṃ oloketha, yāva ahaṃ idaṃ nāma kiccaṃ katvā āgacchāmī’’ti vutto rakkhati, tassetaṃ adhivacanaṃ. Tenevāha – ‘‘oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento’’ti. Tattha oṇirakkho yebhuyyena bandhitvā laggetvā ṭhapitabhaṇḍaṃ amocetvāva heṭṭhā pasibbakaṃ vā puṭakaṃ vā chinditvā kiñcimattaṃ gahetvā sibbanādiṃ puna pākatikaṃ karoti, ‘‘evaṃ gaṇhissāmī’’ti āmasanādīni karontassa anurupā āpattiyo veditabbāti.

Oṇirakkhakathā niṭṭhitā.

Saṃvidāvahārakathā

Saṃvidhāya avahāro saṃvidāvahāro; aññamaññasaññattiyā katāvahāroti vuttaṃ hoti. Saṃvidahitvāti ekacchandatāya ekajjhāsayatāya sammantayitvāti attho. Tatrāyaṃ vinicchayo – sambahulā bhikkhū ‘‘asukaṃ nāma gehaṃ gantvā, chadanaṃ vā bhinditvā, sandhiṃ vā chinditvā bhaṇḍaṃ harissāmā’’ti saṃvidahitvā gacchanti. Tesu eko bhaṇḍaṃ avaharati. Tassuddhāre sabbesaṃ pārājikaṃ. Parivārepi cetaṃ vuttaṃ –

‘‘Caturo janā saṃvidhāya, garubhaṇḍaṃ avāharuṃ;

Tayo pārājikā, eko na pārājiko;

Pañhā mesā kusalehi cintitā’’ti. (pari. 479);

Tassāyaṃ attho – cattāro janā ācariyantevāsikā chamāsakaṃ garubhaṇḍaṃ āharitukāmā jātā. Tattha ācariyo ‘‘tvaṃ ekaṃ māsakaṃ hara, tvaṃ ekaṃ, tvaṃ ekaṃ, ahaṃ tayo harissāmī’’ti āha. Antevāsikesu pana paṭhamo ‘‘tumhe, bhante, tayo haratha, tvaṃ ekaṃ hara, tvaṃ ekaṃ, ahaṃ ekaṃ harissāmī’’ti āha. Itarepi dve evameva āhaṃsu. Tattha antevāsikesu ekamekassa ekeko māsako sāhatthiko hoti, tena nesaṃ dukkaṭāpattiyo; pañca āṇattikā, tehi tiṇṇampi pārājikaṃ. Ācariyassa pana tayo sāhatthikā, tehissa thullaccayaṃ. Tayo āṇattikā, tehipi thullaccayameva. Imasmiñhi adinnādānasikkhāpade sāhatthikaṃ vā āṇattikassa, āṇattikaṃ vā sāhatthikassa aṅgaṃ na hoti. Sāhatthikaṃ pana sāhatthikeneva kāretabbaṃ, āṇattikaṃ āṇattikeneva. Tena vuttaṃ – ‘‘caturo janā saṃvidhāya…pe… pañhā mesā kusalehi cintitā’’ti.

Apica saṃvidāvahāre asammohatthaṃ ‘‘ekabhaṇḍaṃ ekaṭṭhānaṃ, ekabhaṇḍaṃ nānāṭhānaṃ; nānābhaṇḍaṃ ekaṭṭhānaṃ, nānābhaṇḍaṃ nānāṭhāna’’nti idampi catukkaṃ atthato sallakkhetabbaṃ. Tattha ekabhaṇḍaṃ ekaṭṭhānanti ekakulassa āpaṇaphalake pañcamāsakaṃ bhaṇḍaṃ duṭṭhapitaṃ disvā sambahulā bhikkhū ekaṃ āṇāpenti ‘‘gacchetaṃ āharā’’ti, tassuddhāre sabbesaṃ pārājikaṃ. Ekabhaṇḍaṃ nānāṭhānanti ekakulassa pañcasu āpaṇaphalakesu ekekamāsakaṃ duṭṭhapitaṃ disvā sambahulā ekaṃ āṇāpenti ‘‘gacchete āharā’’ti, pañcamassa māsakassa uddhāre sabbesaṃ pārājikaṃ. Nānābhaṇḍaṃ ekaṭṭhānanti bahūnaṃ santakaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ bhaṇḍaṃ ekasmiṃ ṭhāne duṭṭhapitaṃ disvā sambahulā ekaṃ āṇāpenti ‘‘gacchetaṃ āharā’’ti, tassuddhāre sabbesaṃ pārājikaṃ. Nānābhaṇḍaṃ nānāṭhānanti pañcannaṃ kulānaṃ pañcasu āpaṇaphalakesu ekekamāsakaṃ duṭṭhapitaṃ disvā sambahulā ekaṃ āṇāpenti ‘‘gacchete āharā’’ti, pañcamassa māsakassa uddhāre sabbesaṃ pārājikanti.

Saṃvidāvahārakathā niṭṭhitā.

Saṅketakammakathā

119. Saṅketakammanti sañjānanakammaṃ; kālaparicchedavasena saññāṇakaraṇanti attho. Ettha ca ‘‘purebhattaṃ avaharā’’ti vutte ajja vā purebhattaṃ avaharatu, sve vā, anāgate vā saṃvacchare, natthi visaṅketo; ubhinnampi ocarake vuttanayeneva pārājikaṃ. Sace pana ‘‘ajja purebhattaṃ avaharā’’ti vutte sve purebhattaṃ avaharati, ‘‘ajjā’’ti niyāmitaṃ taṃ saṅketaṃ atikkamma pacchā avahaṭaṃ hoti. Sace ‘‘sve purebhattaṃ avaharā’’ti vutte ajja purebhattaṃ avaharati, ‘‘sve’’ti niyāmitaṃ taṃ saṅketaṃ appatvā pure avahaṭaṃ hoti; evaṃ avaharantassa avahārakasseva pārājikaṃ, mūlaṭṭhassa anāpatti. ‘‘Sve purebhatta’’nti vutte tadaheva vā sve pacchābhattaṃ vā harantopi taṃ saṅketaṃ pure ca pacchā ca haratīti veditabbo. Esa nayo pacchābhattarattindivesupi. Purimayāma-majjhimayāma-pacchimayāma-kāḷajuṇha-māsa-utu-saṃvaccharādivasenāpi cettha saṅketavisaṅketatā veditabbā. ‘‘Purebhattaṃ harā’’ti vutte ‘‘purebhattameva harissāmī’’ti vāyamantassa pacchābhattaṃ hoti; ettha kathanti? Mahāsumatthero tāva āha – ‘‘purebhattapayogova eso, tasmā mūlaṭṭho na muccatī’’ti. Mahāpadumatthero panāha – ‘‘kālaparicchedaṃ atikkantattā visaṅketaṃ, tasmā mūlaṭṭho muccatī’’ti.

Saṅketakammakathā niṭṭhitā.

Nimittakammakathā

120. Nimittakammanti saññuppādanatthaṃ kassaci nimittassa karaṇaṃ, taṃ ‘‘akkhiṃ vā nikhaṇissāmī’’tiādinā nayena tidhā vuttaṃ. Aññampi panettha hatthalaṅghana-pāṇippahāraaṅguliphoṭana-gīvunnāmana-ukkāsanādianekappakāraṃ saṅgahetabbaṃ. Sesamettha saṅketakamme vuttanayamevāti.

Nimittakammakathā niṭṭhitā.

Āṇattikathā

121. Idāni etesveva saṅketakammanimittakammesu asammohatthaṃ ‘‘bhikkhu bhikkhuṃ āṇāpetī’’tiādimāha. Tattha so taṃ maññamāno tanti so avahārako yaṃ āṇāpakena nimittasaññaṃ katvā vuttaṃ, taṃ etanti maññamāno tameva avaharati, ubhinnaṃ pārājikaṃ. So taṃ maññamāno aññanti yaṃ avaharāti vuttaṃ, taṃ etanti maññamāno aññaṃ tasmiṃyeva ṭhāne ṭhapitaṃ avaharati, mūlaṭṭhassa anāpatti. Aññaṃ maññamāno tanti āṇāpakena nimittasaññaṃ katvā vuttabhaṇḍaṃ appagghaṃ, idaṃ aññaṃ tasseva samīpe ṭhapitaṃ sārabhaṇḍanti evaṃ aññaṃ maññamāno tameva avaharati, ubhinnampi pārājikaṃ. Aññaṃ maññamāno aññanti purimanayeneva idaṃ aññaṃ tasseva samīpe ṭhapitaṃ sārabhaṇḍanti maññati, tañce aññameva hoti, tasseva pārājikaṃ.

Itthannāmassa pāvadātiādīsu eko ācariyo tayo buddharakkhita-dhammarakkhita-saṅgharakkhitanāmakā antevāsikā daṭṭhabbā. Tattha bhikkhu bhikkhuṃ āṇāpetīti ācariyo kiñci bhaṇḍaṃ katthaci sallakkhetvā tassa haraṇatthāya buddharakkhitaṃ āṇāpeti. Itthannāmassa pāvadāti gaccha tvaṃ, buddharakkhita, etamatthaṃ dhammarakkhitassa pāvada. Itthannāmo itthannāmassa pāvadatūti dhammarakkhitopi saṅgharakkhitassa pāvadatu. Itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatūti evaṃ tayā āṇattena dhammarakkhitena āṇatto saṅgharakkhito itthannāmaṃ bhaṇḍaṃ avaharatu, so hi amhesu vīrajātiko paṭibalo imasmiṃ kammeti. Āpatti dukkaṭassāti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ. Sace pana sā āṇatti yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, yaṃ parato ‘‘sabbesaṃ āpatti pārājikassā’’ti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti ayaṃ yutti sabbattha veditabbā.

So itarassa ārocetīti buddharakkhito dhammarakkhitassa, dhammarakkhito ca saṅgharakkhitassa ‘‘amhākaṃ ācariyo evaṃ vadati – ‘itthannāmaṃ kira bhaṇḍaṃ avahara, tvaṃ kira amhesu ca vīrapuriso’’’ti āroceti, evaṃ tesampi dukkaṭaṃ. Avahārako paṭiggaṇhātīti ‘‘sādhu harissāmī’’ti saṅgharakkhito sampaṭicchati. Mūlaṭṭhassa āpatti thullaccayassāti saṅgharakkhitena paṭiggahitamatte ācariyassa thullaccayaṃ, mahājano hi tena pāpe niyojitoti. So taṃ bhaṇḍanti so ce saṅgharakkhito taṃ bhaṇḍaṃ avaharati, sabbesaṃ catunnampi janānaṃ pārājikaṃ. Na kevalañca catunnaṃ, etena upāyena visaṅketaṃ akatvā paramparāya āṇāpentaṃ samaṇasataṃ samaṇasahassaṃ vā hotu, sabbesaṃ pārājikameva.

Dutiyavāre – so aññaṃ āṇāpetīti so ācariyena āṇatto buddharakkhito dhammarakkhitaṃ adisvā vā avattukāmo vā hutvā saṅgharakkhitameva upasaṅkamitvā ‘‘amhākaṃ ācariyo evamāha – ‘itthannāmaṃ kira bhaṇḍaṃ avaharā’’’ti āṇāpeti. Āpatti dukkaṭassāti āṇattiyā tāva buddharakkhitassa dukkaṭaṃ. Paṭiggaṇhāti, āpatti dukkaṭassāti saṅgharakkhitena sampaṭicchite mūlaṭṭhasseva dukkaṭanti veditabbaṃ. Sace pana so taṃ bhaṇḍaṃ avaharati, āṇāpakassa ca buddharakkhitassa, avahārakassa ca saṅgharakkhitassāti ubhinnampi pārājikaṃ. Mūlaṭṭhassa pana ācariyassa visaṅketattā pārājikena anāpatti. Dhammarakkhitassa ajānanatāya sabbena sabbaṃ anāpatti. Buddharakkhito pana dvinnaṃ sotthibhāvaṃ katvā attanā naṭṭho.

Ito paresu catūsu āṇattivāresu paṭhame tāva so gantvā puna paccāgacchatīti bhaṇḍaṭṭhānaṃ gantvā anto ca bahi ca ārakkhaṃ disvā avaharituṃ asakkonto āgacchati. Yadā sakkosi, tadāti kiṃ ajjeva avahaṭaṃ hoti? Gaccha yadā sakkosi tadā naṃ avaharāti. Āpatti dukkaṭassāti evaṃ puna āṇattiyāpi dukkaṭameva hoti. Sace pana taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, atthasādhakacetanā nāma maggānantaraphalasadisā, tasmā ayaṃ āṇattikkhaṇeyeva pārājiko. Sacepi avahārako saṭṭhivassātikkamena taṃ bhaṇḍaṃ avaharati, āṇāpako ca antarāyeva kālaṃ vā karoti, hīnāya vā āvattati; assamaṇova hutvā kālaṃ vā karissati, hīnāya vā āvattissati, avahārakassa pana avahārakkhaṇeyeva pārājikaṃ.

Dutiyavāre – yasmā taṃ saṇikaṃ vā bhaṇanto tassa vā badhiratāya ‘‘mā avaharī’’ti

Etaṃ vacanaṃ na sāveti, tasmā mūlaṭṭho na mutto. Tatiyavāre – pana sāvitattā mutto. Catutthavāre – tena ca sāvitattā, itarena ca ‘‘sādhū’’ti sampaṭicchitvā oratattā ubhopi muttāti.

Āṇattikathā niṭṭhitā.

Āpattibhedaṃ

122. Idāni tattha tattha ṭhānā cāvanavasena vuttassa adinnādānassa aṅgaṃ vatthubhedena ca āpattibhedaṃ dassento ‘‘pañcahi ākārehī’’tiādimāha. Tattha pañcahi ākārehīti pañcahi kāraṇehi; pañcahi aṅgehīti vuttaṃ hoti. Tatrāyaṃ saṅkhepattho – adinnaṃ ādiyantassa ‘‘parapariggahitañca hotī’’tiādinā nayena vuttehi pañcahākārehi pārājikaṃ hoti, na tato ūnehīti. Tatrime pañca ākārā – parapariggahitaṃ, parapariggahitasaññitā, parikkhārassa garukabhāvo, theyyacittaṃ, ṭhānācāvananti. Ito parehi pana dvīhi vārehi lahuke parikkhāre vatthubhedena thullaccayañca dukkaṭañca dassitaṃ.

125. ‘‘Chahākārehī’’tiādinā nayena vuttavārattaye pana na sakasaññitā, na vissāsaggāhitā, na tāvakālikatā, parikkhārassa garukabhāvo, theyyacittaṃ, ṭhānācāvananti evaṃ cha ākārā veditabbā. Vatthubhedena panetthāpi paṭhamavāre pārājikaṃ. Dutiyatatiyesu thullaccayadukkaṭāni vuttāni. Tato paresu pana tīsu vāresu vijjamānepi vatthubhede vatthussa parehi apariggahitattā dukkaṭameva vuttaṃ. Tatra yadetaṃ ‘‘na ca parapariggahita’’nti vuttaṃ, taṃ anajjhāvutthakaṃ vā hotu chaḍḍitaṃ chinnamūlakaṃ assāmikavatthu, attano santakaṃ vā, ubhayampi ‘‘na ca parapariggahita’’ntveva saṅkhyaṃ gacchati. Yasmā panettha parapariggahitasaññā ca atthi, theyyacittena ca gahitaṃ, tasmā anāpatti na vuttāti.

Āpattibhedaṃ niṭṭhitaṃ.

Anāpattibhedaṃ

131. Evaṃ vatthuvasena ca cittavasena ca āpattibhedaṃ dassetvā idāni anāpattibhedaṃ dassento ‘‘anāpatti sasaññissā’’tiādimāha. Tattha sasaññissāti sakasaññissa, ‘‘mayhaṃ santakaṃ idaṃ bhaṇḍa’’nti evaṃ sasaññissa parabhaṇḍampi gaṇhato gahaṇe anāpatti, gahitaṃ pana puna dātabbaṃ. Sace sāmikehi ‘‘dehī’’ti vutto na deti, tesaṃ dhuranikkhepe pārājikaṃ.

Vissāsaggāheti vissāsaggahaṇepi anāpatti. Vissāsaggāhalakkhaṇaṃ pana iminā suttena jānitabbaṃ – ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ – sandiṭṭho ca hoti, sambhatto ca, ālapito ca, jīvati ca, gahite ca attamano’’ti (mahāva. 356). Tattha sandiṭṭhoti diṭṭhamattakamitto, sambhattoti daḷhamitto, ālapitoti ‘‘mama santakaṃ yaṃ icchasi, taṃ gaṇheyyāsi, āpucchitvā gahaṇe kāraṇaṃ natthī’’ti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi yāva jīvitindriyupacchedaṃ na pāpuṇāti. Gahite ca attamanoti gahite tuṭṭhacitto hoti, evarūpassa santakaṃ ‘‘gahite me attamano bhavissatī’’ti jānantena gahetuṃ vaṭṭati. Anavasesapariyādānavasena cetāni pañcaṅgāni vuttāni. Vissāsaggāho pana tīhi aṅgehi ruhati – sandiṭṭho, jīvati, gahite attamano; sambhatto, jīvati, gahite attamano; ālapito, jīvati, gahite attamanoti.

Yo pana na jīvati, na ca gahite attamano hoti; tassa santakaṃ vissāsaggāhena gahitampi puna dātabbaṃ. Dadamānena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbaṃ. Anattamanassa santakaṃ tasseva dātabbaṃ. Yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito, paccāharāpetuṃ na labhati. Yopi adātukāmo cittena pana adhivāseti, na kiñci vadati, sopi puna paccāharāpetuṃ na labhati. Yo pana ‘‘mayā tumhākaṃ santakaṃ gahitaṃ vā paribhuttaṃ vā’’ti vutte ‘‘gahitaṃ vā hotu paribhuttaṃ vā, mayā pana taṃ kenacideva karaṇīyena ṭhapitaṃ, pākatikaṃ kātuṃ vaṭṭatī’’ti vadati. Ayaṃ paccāharāpetuṃ labhati.

Tāvakāliketi ‘‘paṭidassāmi paṭikarissāmī’’ti evaṃ gaṇhantassa tāvakālikepi gahaṇe anāpatti. Gahitaṃ pana sace bhaṇḍasāmiko puggalo vā gaṇo vā ‘‘tuyhevetaṃ hotū’’ti anujānāti, iccetaṃ kusalaṃ. No ce anujānāti, āharāpente dātabbaṃ. Saṅghasantakaṃ pana paṭidātumeva vaṭṭati.

Petapariggaheti ettha pana pettivisaye upapannāpi kālaṃ katvā tasmiṃyeva attabhāve nibbattāpi cātumahārājikādayo devāpi sabbe ‘‘petā’’ tveva saṅkhyaṃ gatā, tesaṃ pariggahe anāpatti. Sacepi hi sakko devarājā āpaṇaṃ pasāretvā nisinno hoti, dibbacakkhuko ca bhikkhu taṃ ñatvā attano cīvaratthāya satasahassagghanakampi sāṭakaṃ tassa ‘‘mā gaṇha, mā gaṇhā’’ti vadantassāpi gahetvā gacchati, vaṭṭati. Devatā pana uddissa balikammaṃ karontehi rukkhādīsu laggitasāṭake vattabbameva natthi.

Tiracchānagatapariggaheti tiracchānagatānampi pariggahe anāpatti. Sacepi hi nāgarājā vā supaṇṇamāṇavako vā manussarūpena āpaṇaṃ pasāreti, tato cassa santakaṃ koci bhikkhu purimanayeneva gahetvā gacchati, vaṭṭati. Sīho vā byaggho vā migamahiṃsādayo vadhitvā khādanto jighacchāpīḷito āditova na vāretabbo. Anatthampi hi kareyya. Yadi pana thoke khāyite vāretuṃ sakkoti, vāretvā gahetuṃ vaṭṭati. Senādayopi āmisaṃ gahetvā gacchante pātāpetvā gaṇhituṃ vaṭṭati.

Paṃsukūlasaññissāti assāmikaṃ ‘‘idaṃ paṃsukūla’’nti evaṃsaññissāpi gahaṇe anāpatti. Sace pana taṃ sassāmikaṃ hoti, āharāpente dātabbaṃ. Ummattakassāti pubbe vuttappakārassa ummattakassāpi anāpatti. Ādikammikassāti idha dhaniyo ādikammiko, tassa anāpatti. Avasesānaṃ pana rajakabhaṇḍikādicorānaṃ chabbaggiyādīnaṃ āpattiyevāti.

Anāpattibhedaṃ niṭṭhitaṃ.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathā

Samuṭṭhānañca kiriyā, atho saññā sacittakaṃ;

Lokavajjañca kammañca, kusalaṃ vedanāya cāti.

Imasmiṃ pana pakiṇṇake idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ – sāhatthikaṃ kāyato ca cittato ca samuṭṭhāti, āṇattikaṃ vācato ca cittato ca samuṭṭhāti, sāhatthikāṇattikaṃ kāyato ca vācato ca cittato ca samuṭṭhāti. Kiriyāsamuṭṭhānañca, karontoyeva hi etaṃ āpajjati na akaronto. ‘‘Adinnaṃ ādiyāmī’’ti saññāya abhāvena muccanato saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tuṭṭho vā bhīto vā majjhatto vā taṃ āpajjatīti tivedananti sabbaṃ paṭhamasikkhāpade vuttanayeneva veditabbaṃ.

Pakiṇṇakakathā niṭṭhitā.

Vinītavatthuvaṇṇanā

132. Vinītavatthukathāsu chabbaggiyavatthu anupaññattiyaṃ vuttameva.

Dutiyavatthumhi – cittaṃ nāma puthujjanānaṃ rāgādivasena pakatiṃ vijahitvā dhāvati sandhāvati vidhāvati. Sace bhagavā kāyavacīdvārabhedaṃ vināpi cittuppādamattena āpattiṃ paññapeyya, ko sakkuṇeyya anāpattikaṃ attānaṃ kātuṃ! Tenāha – ‘‘anāpatti bhikkhu cittuppāde’’ti. Cittavasikena pana na bhavitabbaṃ, paṭisaṅkhānabalena cittaṃ nivāretabbamevāti.

133-4. Āmasana-phandāpana-ṭhānācāvanavatthūni uttānatthāneva. Tato parāni ca theyyacitto bhūmito aggahesīti vatthupariyosānāni.

135. Niruttipathavatthusmiṃ 1.329 ādiyīti gaṇhi, ‘‘corosi tva’’nti parāmasi. Itaro pana ‘‘kena avahaṭa’’nti vutte ‘‘mayā avahaṭa’’nti pucchāsabhāgena paṭiññaṃ adāsi. Yadi hi itarena ‘‘kena gahitaṃ, kena apanītaṃ, kena ṭhapita’’nti vuttaṃ abhavissa, atha ayampi ‘‘mayā gahitaṃ, apanītaṃ, ṭhapita’’nti vā vadeyya. Mukhaṃ nāma bhuñjanatthāya ca kathanatthāya ca kataṃ, theyyacittaṃ pana vinā avahāro natthi. Tenāha bhagavā – ‘‘anāpatti bhikkhu niruttipathe’’ti. Vohāravacanamatte anāpattīti attho. Tato paraṃ veṭhanavatthu pariyosānaṃ sabbaṃ uttānatthameva.

137. Abhinnasarīravatthusmiṃ adhivatthoti sāṭakataṇhāya tasmiṃyeva sarīre nibbatto. Anādiyantoti tassa vacanaṃ agaṇhanto, ādaraṃ vā akaronto. Taṃ sarīraṃ uṭṭhahitvāti peto attano ānubhāvena taṃ sarīraṃ uṭṭhāpesi. Tena vuttaṃ – ‘‘taṃ sarīraṃ uṭṭhahitvā’’ti. Dvāraṃ thakesīti bhikkhussa susānasamīpeyeva vihāro, tasmā bhīrukajātiko bhikkhu khippameva tattha pavisitvā dvāraṃ thakesi. Tattheva paripatīti dvāre thakite peto sāṭake nirālayo hutvā taṃ sarīraṃ pahāya yathākammaṃ gato, tasmā taṃ sarīraṃ tattheva paripati, patitanti vuttaṃ hoti.

Abhinne sarīreti abbhuṇhe allasarīre paṃsukūlaṃ na gahetabbaṃ, gaṇhantassa evarūpā upaddavā honti, dukkaṭañca āpajjati. Bhinne pana gahetuṃ vaṭṭati. Kittāvatā pana bhinnaṃ hoti? Kāka-kulala-soṇa-siṅgālādīhi mukhatuṇḍakena vā dāṭhāya vā īsakaṃ phālitamattenāpi. Yassa pana patato ghaṃsanena chavimattaṃ chinnaṃ hoti, cammaṃ acchinnaṃ, etaṃ abhinnameva; camme pana chinne bhinnaṃ. Yassāpi sajīvakāleyeva pabhinnā gaṇḍakuṭṭhapiḷakā vā vaṇo vā hoti, idampi bhinnaṃ. Tatiyadivasato pabhuti uddhumātakādibhāvena kuṇapabhāvaṃ upagatampi bhinnameva. Sabbena sabbaṃ pana abhinnepi susānagopakehi vā aññehi vā manussehi gāhāpetuṃ vaṭṭati. No ce aññaṃ labhati, satthakena vā kenaci vā vaṇaṃ katvā gahetabbaṃ. Visabhāgasarīre pana satiṃ upaṭṭhapetvā samaṇasaññaṃ uppādetvā sīse vā hatthapādapiṭṭhiyaṃ vā vaṇaṃ katvā gahetuṃ vaṭṭati.

Kusasaṅkāmanavatthukathā

138. Tadanantare vatthusmiṃ kusaṃ saṅkāmetvā cīvaraṃ aggahesīti pubbe ‘‘ādiyeyyā’’ti imassa padassa atthavaṇṇanāyaṃ nāmamattena dassitesu theyyāvahāra-pasayhāvahāra-parikappāvahārapaacchannāvahāra-kusāvahāresu kusāvahārena avaharīti attho.

Imesaṃ pana avahārānaṃ evaṃ nānattaṃ veditabbaṃ – yo hi koci sassāmikaṃ bhaṇḍaṃ rattibhāge vā divasabhāge vā sandhicchedādīni katvā adissamāno avaharati, kūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro ‘‘theyyāvahāro’’ti veditabbo.

Yo pana pare pasayha balasā abhibhuyya, atha vā pana santajjetvā bhayaṃ dassetvā tesaṃ santakaṃ gaṇhāti, panthaghāta-gāmaghātādīni karontā dāmarikacorā viya kodhavasena paragharavilopaṃ karontā attano pattabalito ca adhikaṃ balakkārena gaṇhantā rāja-rājamahāmattādayo viya; tassevaṃ gaṇhato avahāro ‘‘pasayhāvahāro’’ti veditabbo.

Parikappetvā gaṇhato pana avahāro ‘‘parikappāvahāro’’ti vuccati, so bhaṇḍaparikappa-okāsaparikappavasena duvidho. Tatrāyaṃ bhaṇḍaparikappo – idhekacco sāṭakatthiko antogabbhaṃ pavisitvā ‘‘sace sāṭako bhavissati, gaṇhissāmi; sace suttaṃ, na gaṇhissāmī’’ti parikappetvā andhakāre pasibbakaṃ gaṇhāti, sāṭako ce tatra hoti, uddhāreyeva pārājikaṃ. Suttaṃ ce hoti, rakkhati. Bahi nīharitvā muñcitvā ‘‘sutta’’nti ñatvā puna āharitvā yathāṭhāne ṭhapeti, rakkhatiyeva. ‘‘Sutta’’nti ñatvāpi ‘‘yaṃ laddhaṃ, taṃ gahetabba’’nti gacchati, padavārena kāretabbo. Bhūmiyaṃ ṭhapetvā gaṇhāti, uddhāre pārājikaṃ. ‘‘Coro, coro’’ti sāmikehi pariyuṭṭhito chaḍḍetvā palāyati, rakkhati. Sāmikā taṃ disvā gaṇhanti, iccetaṃ kusalaṃ. Añño ce koci gaṇhāti, bhaṇḍadeyyaṃ. Atha nivattesu sāmikesu sayameva taṃ disvā ‘‘pagevetaṃ mayā nīhaṭaṃ, mama dāni santaka’’nti gaṇhāti, rakkhati; bhaṇḍadeyyaṃ pana hoti. ‘‘Sace suttaṃ bhavissati, gaṇhissāmi; sace sāṭako, na gaṇhissāmi. Sace sappi bhavissati, gaṇhissāmi; sace telaṃ, na gaṇhissāmī’’tiādinā nayena parikappetvā gaṇhantassāpi eseva nayo.

Mahāpaccariyādīsu pana ‘‘sāṭakatthikopi sāṭakapasibbakameva gahetvā nikkhanto bahi ṭhatvā muñcitvā ‘sāṭako aya’nti disvā gacchanto paduddhāreneva kāretabbo’’ti vuttaṃ. Ettha pana ‘‘sace sāṭako bhavissati, gaṇhissāmī’’ti parikappitattā parikappo dissati, disvā haṭattā parikappāvahāro na dissati. Mahāaṭṭhakathāyaṃ pana yaṃ parikappitaṃ taṃ adiṭṭhaṃ parikappitabhāve ṭhitaṃyeva uddharantassa avahāro vutto, tasmā tattha parikappāvahāro dissati. ‘‘Taṃ maññamāno taṃ avaharī’’ti pāḷiyā ca sametīti. Tattha yvāyaṃ ‘‘sace sāṭako bhavissati, gaṇhissāmī’’tiādinā nayena pavatto parikappo, ayaṃ ‘‘bhaṇḍaparikappo’’ nāma.

Okāsaparikappo pana evaṃ veditabbo – idhekacco lolabhikkhu parapariveṇaṃ vā kulagharaṃ vā araññe kammantasālaṃ vā pavisitvā tattha kathāsallāpena nisinno kiñci lobhaneyyaṃ parikkhāraṃ oloketi, olokento ca pana disvā dvārapamukhaheṭṭhāpāsādapariveṇadvārakoṭṭhakarukkhamūlādivasena paricchedaṃ katvā ‘‘sace maṃ etthantare passissanti, daṭṭhukāmatāya gahetvā vicaranto viya etesaṃyeva dassāmi; no ce passissanti, harissāmī’’ti parikappeti. Tassa taṃ ādāya parikappitaparicchedaṃ atikkantamatte pārājikaṃ. Sace upacārasīmaṃ parikappeti, tadabhimukhova gacchanto kammaṭṭhānādīni manasi karonto vā aññavihito vā asatiyā upacārasīmaṃ atikkamati, bhaṇḍadeyyaṃ. Athāpissa taṃ ṭhānaṃ pattassa coro vā hatthī vā vāḷamigo vā mahāmegho vā vuṭṭhahati, so ca tamhā upaddavā muccitukamyatāya sahasā taṃ ṭhānaṃ atikkamati, bhaṇḍadeyyameva. Keci panettha ‘‘yasmā mūleva theyyacittena gahitaṃ, tasmā na rakkhati, avahāroyevā’’ti vadanti. Ayaṃ tāva mahāaṭṭhakathānayo. Mahāpaccariyaṃ pana ‘‘sacepi so antoparicchede hatthiṃ vā assaṃ vā abhiruhitvā taṃ neva pājeti, na pājāpeti; paricchede atikkantepi pārājikaṃ natthi, bhaṇḍadeyyamevā’’ti vuttaṃ. Tatra yvāyaṃ ‘‘sace maṃ etthantare passissanti, daṭṭhukāmatāya gahetvā vicaranto viya etesaṃyeva dassāmī’’ti pavatto parikappo, ayaṃ ‘‘okāsaparikappo’’ nāma.

Evamimesaṃ dvinnampi parikappānaṃ vasena parikappetvā gaṇhato avahāro ‘‘parikappāvahāro’’ti veditabbo.

Paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro. So evaṃ veditabbo – yo bhikkhu manussānaṃ uyyānādīsu kīḷantānaṃ vā pavisantānaṃ vā omuñcitvā ṭhapitaṃ alaṅkārabhaṇḍaṃ disvā ‘‘sace onamitvā gahessāmi, ‘kiṃ samaṇo gaṇhātī’ti maṃ jānitvā viheṭheyyu’’nti paṃsunā vā paṇṇena vā paṭicchādeti – ‘‘pacchā gaṇhissāmī’’ti, tassa ettāvatā uddhāro natthīti na tāva avahāro hoti. Yadā pana te manussā antogāmaṃ pavisitukāmā taṃ bhaṇḍakaṃ vicinantāpi apassitvā ‘‘idāni andhakāro, sve jānissāmā’’ti sālayā eva gatā honti. Athassa taṃ uddharato uddhāre pārājikaṃ. ‘‘Paṭicchannakāleyeva taṃ mama santaka’’nti sakasaññāya vā ‘‘gatā dāni te, chaḍḍitabhaṇḍaṃ ida’’nti paṃsukūlasaññāya vā gaṇhantassa pana bhaṇḍadeyyaṃ. Tesu dutiyadivase āgantvā vicinitvā adisvā dhuranikkhepaṃ katvā gatesupi gahitaṃ bhaṇḍadeyyameva. Kasmā? Yasmā tassa payogena tehi na diṭṭhaṃ, yo pana tathārūpaṃ bhaṇḍaṃ disvā yathāṭhāne ṭhitaṃyeva appaṭicchādetvā theyyacitto pādena akkamitvā kaddame vā vālikāya vā paveseti, tassa pavesitamatteyeva pārājikaṃ.

Kusaṃ saṅkāmetvā pana avaharaṇaṃ ‘‘kusāvahāro’’ti vuccati. Sopi evaṃ veditabbo – yo bhikkhu kusaṃ pātetvā cīvare bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ appagghataraṃ vā mahagghataraṃ vā samasamaṃ vā agghena parassa koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ kusadaṇḍakaṃ parassa koṭṭhāse pātetukāmo uddharati, rakkhati tāva. Parassa koṭṭhāse pāteti, rakkhateva. Yadā pana tasmiṃ patite parassa koṭṭhāsato parassa kusadaṇḍakaṃ uddharati, uddhaṭamatte pārājiko hoti. Sace paṭhamataraṃ parakoṭṭhāsato kusadaṇḍakaṃ uddharati attano koṭṭhāse pātetukāmatāya uddhāre rakkhati, pātane rakkhati. Attano koṭṭhāsato pana attano kusadaṇḍakaṃ uddharati, uddhāreyeva rakkhati. Taṃ uddharitvā parakoṭṭhāse pātentassa hatthato muttamatte pārājikaṃ.

Sace pana dvīsupi koṭṭhāsesu patitadaṇḍake adassanaṃ gameti, tato avasesabhikkhūsu gatesu itaro ‘‘‘mayhaṃ, bhante, daṇḍako na paññāyatī’ti. ‘Mayhampi, āvuso, na paññāyatī’ti. ‘Katamo pana, bhante, mayhaṃ bhāgo’ti? ‘Ayaṃ tuyhaṃ bhāgo’’’ti attano bhāgaṃ dasseti, tasmiṃ vivaditvā vā avivaditvā vā taṃ gaṇhitvā gate itaro tassa bhāgaṃ uddharati, uddhāre pārājikaṃ. Sacepi tena ‘‘ahaṃ mama bhāgaṃ tuyhaṃ na demi, tvaṃ pana attano bhāgaṃ ñatvā gaṇhā’’ti vutte ‘‘nāyaṃ mamā’’ti jānantopi tasseva bhāgaṃ gaṇhāti, uddhāre pārājikaṃ. Sace pana itaro ‘‘ayaṃ tuyhaṃ bhāgo, ayaṃ mayhaṃ bhāgoti kiṃ iminā vivādenā’’ti cintetvā ‘‘mayhaṃ vā patto hotu, tumhākaṃ vā, yo varabhāgo taṃ tumhe gaṇhathā’’ti vadati, dinnakaṃ nāma gahitaṃ hoti, natthettha avahāro. Sacepi so vivādabhīruko bhikkhu ‘‘yaṃ tuyhaṃ ruccati, taṃ gaṇhā’’ti vutto attano pattaṃ varabhāgaṃ ṭhapetvā lāmakaṃyeva gahetvā gacchati, tato itarassa vicinitāvasesaṃ gaṇhantassāpi avahāro natthevāti.

Aṭṭhakathāsupana vuttaṃ – ‘‘imasmiṃ ṭhāne kusasaṅkāmanavasena cīvarabhājanīyameva ekaṃ āgataṃ, catunnampi pana paccayānaṃ uppattiñca bhājanīyañca nīharitvā dassetabba’’nti evañca vatvā cīvarakkhandhake‘‘paṭiggaṇhātu me, bhante, bhagavā sīveyyakaṃ dussayugaṃ; bhikkhusaṅghassa ca gahapaticīvaraṃ anujānātū’’ti (mahāva. 337) idaṃ jīvakavatthuṃ ādiṃ katvā uppannacīvarakathā, senāsanakkhandhake ‘‘tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti, manussā na sakkonti saṅghabhattaṃ kātuṃ, icchanti uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ kātu’’nti (cūḷava. 325) idaṃ suttamādiṃ katvā piṇḍapātakathā, senāsanakkhandhakeyeva ‘‘tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharonti – ‘idha mayaṃ vassaṃ vasissāmā’ti. Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte’’ti (cūḷava. 316) idaṃ chabbaggiyavatthuṃ ādiṃ katvā āgatasenāsanakathā, tadavasāne ca sappiādibhesajjakathā vitthārena kathitā. Mayaṃ pana taṃ sabbaṃ āgatāgataṭṭhāneyeva kathayissāma; evaṃ kathane kāraṇaṃ pubbe vuttameva.

Kusasaṅkāmanavatthukathā niṭṭhitā.

139. Ito paraṃ jantāgharavatthu uttānatthameva.

140. Pañcasu vighāsavatthūsu te bhikkhū anupasampannena kappiyaṃ kārāpetvā paribhuñjiṃsu. Vighāsaṃ pana gaṇhantena khāditāvasesaṃ chaḍḍitaṃ gahetabbaṃ. Yadi sakkoti khādante chaḍḍāpetvā gaṇhituṃ, etampi vaṭṭati. Attaguttatthāya pana parānuddayatāya ca na gahetabbaṃ.

141. Odanakhādanīyapūvaucchutimbarūsakabhājanīyavatthūsu aparassa bhāgaṃ dehīti asantaṃ puggalaṃ āha. Amūlakaṃ aggahesīti sāmikesu dentesu evaṃ aggahesi. Anāpatti bhikkhu pārājikassāti sāmikehi dinnaṃ aggahesi; tenassa anāpatti vuttā. Āpatti sampajānamusāvāde pācittiyassāti yo panānena sampajānamusāvādo vutto, tasmiṃ pācittiyaṃ āha; parato tekaṭulayāguvatthumhi viya. Gahaṇe pana ayaṃ vinicchayo – saṅghassa santakaṃ sammatena vā āṇattehi vā ārāmikādīhi diyyamānaṃ, gihīnañca santakaṃ sāmikena vā āṇattena vā diyyamānaṃ ‘‘aparassa bhāgaṃ dehī’’ti vatvā gaṇhato bhaṇḍadeyyaṃ. Aññena diyyamānaṃ gaṇhanto bhaṇḍagghena kāretabbo. Asammatena vā anāṇattena vā diyyamāne ‘‘aparampi bhāgaṃ dehī’’ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhanto pattacatukke viya tassuddhāreyeva bhaṇḍagghena kāretabbo. Itarehi diyyamānaṃ evaṃ gaṇhato bhaṇḍadeyyaṃ. Sāmikena pana ‘‘imassa dehī’’ti dāpitaṃ vā sayaṃ dinnaṃ vā sudinnanti ayamettha sabbaaṭṭhakathāvinicchayato sāro.

142-3. Odaniyagharādivatthūsu – odaniyagharaṃ nāma vikkāyikabhattapacanagharaṃ. Sūnagharaṃ nāma vikkāyikamaṃsapacanagharaṃ. Pūvagharaṃ nāma vikkāyikakhajjakapacanagharaṃ. Sesamettha, parikkhāravatthūsu ca pākaṭameva.

144. Pīṭhavatthusmiṃ – so bhikkhu parikappetvā ‘‘etaṃ ṭhānaṃ sampattaṃ gaṇhissāmī’’ti saṅkāmesi. Tenassa saṅkāmane avahāro natthi. Saṅkāmetvā pana parikappitokāsato gahaṇe pārājikaṃ vuttaṃ. Evaṃ haranto ca yadi pīṭhake theyyacittaṃ natthi, thavikaṃ agghāpetvā kāretabbo. Atha pīṭhakepi atthi, ubho agghāpetvā kāretabboti. Bhisiādīni tīṇi vatthūni pākaṭāneva.

146. Vissāsaggāhādīsu tīsu vatthūsu gahaṇe anāpatti, āharāpentesu bhaṇḍadeyyaṃ. Piṇḍāya paviṭṭhassa paṭiviso antoupacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭati. Yadi pana dāyakā ‘‘bahiupacāraṭṭhānampi bhante, bhāgaṃ gaṇhatha, āgantvā paribhuñjissantī’’ti vadanti, evaṃ antogāmaṭṭhānampi gahetuṃ vaṭṭati. Sesamettha uttānatthameva.

148-9. Sattasu ambacorakādivatthūsu paṃsukūlasaññāya gahaṇe anāpatti, āharāpentesu bhaṇḍadeyyaṃ, theyyacittena paribhoge pārājikaṃ. Tatrāyaṃ vinicchayo – sāmikāpi sālayā, corāpi sālayā, paṃsukūlasaññāya khādantassa bhaṇḍadeyyaṃ, theyyacittena gaṇhato uddhāreyeva avahāro, bhaṇḍaṃ agghāpetvā kāretabbo. Sāmikā sālayā, corā nirālayā, eseva nayo. Sāmikā nirālayā, corā sālayā; ‘‘puna gaṇhissāmā’’ti kismiñcideva gahanaṭṭhāne khipitvā gatā, eseva nayo. Ubhopi nirālayā, paṃsukūlasaññāya khādato anāpatti, theyyacittena dukkaṭaṃ.

Saṅghassa ambādīsu pana saṅghārāme jātaṃ vā hotu, ānetvā dinnaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ avaharantassa pārājikaṃ. Paccante corupaddavena gāmesu vuṭṭhahantesu bhikkhūpi vihāre chaḍḍetvā ‘‘puna āvasante janapade āgamissāmā’’ti saussāhāva gacchanti. Bhikkhū tādisaṃ vihāraṃ patvā ambapakkādīni ‘‘chaḍḍitakānī’’ti paṃsukūlasaññāya paribhuñjanti, anāpatti; theyyacittena paribhuñjato avahāro hoti, bhaṇḍaṃ agghāpetvā kāretabbo.

Mahāpaccariyaṃ pana saṅkhepaṭṭhakathāyañca avisesena vuttaṃ – ‘‘chaḍḍitavihāre pana phalāphalaṃ theyyacittena paribhuñjato pārājikaṃ. Kasmā? Āgatānāgatānaṃ santakattā’’ti. Gaṇasantake pana puggalike ca saussāhamattameva pamāṇaṃ. Sace pana tato ambapakkādiṃ kulasaṅgahaṇatthāya deti, kuladūsakadukkaṭaṃ. Theyyacittena dento agghena kāretabbo. Saṅghikepi eseva nayo. Senāsanatthāya niyamitaṃ kulasaṅgahaṇatthāya dadato dukkaṭaṃ, issaravatāya thullaccayaṃ, theyyacittena pārājikaṃ. No ce vatthu pahoti, agghena kāretabbo. Bahi upacārasīmāya nisīditvā issaravatāya paribhuñjato gīvā. Ghaṇṭiṃ paharitvā kālaṃ ghosetvā ‘‘mayhaṃ pāpuṇātī’’ti khāditaṃ sukhāditaṃ. Ghaṇṭiṃ apaharitvā kālameva ghosetvā, ghaṇṭimeva paharitvā kālaṃ aghosetvā, ghaṇṭimpi apaharitvā kālampi aghosetvā aññesaṃ natthibhāvaṃ ñatvā ‘‘mayhaṃ pāpuṇātī’’ti khāditampi sukhāditameva. Pupphārāmavatthudvayaṃ pākaṭameva.

150. Vuttavādakavatthuttaye vutto vajjemīti tayā vutto hutvā ‘‘tava vacanena vadāmī’’ti attho. Anāpatti bhikkhu pārājikassāti sāmikehi dinnattā anāpatti. Na ca, bhikkhave, ‘‘vutto vajjemī’’ti vattabboti ‘‘ahaṃ tayā vutto hutvā tava vacanena vadāmī’’ti evaṃ añño bhikkhu aññena bhikkhunā na vattabboti attho. Paricchedaṃ pana katvā ‘‘itthannāmaṃ tava vacanena gaṇhissāmī’’ti vattuṃ vaṭṭati. Vutto vajjehīti mayā vutto hutvā mama vacanena vadehīti attho. Sesaṃ vuttanayameva. Imesupi ca dvīsu vatthūsu paricchedaṃ katvā vattuṃ vaṭṭati. Ettāvatā hi upārambhā mutto hotīti.

151-2. Maṇivatthuttayassa majjhime vatthusmiṃ – nāhaṃ akallakoti nāhaṃ gilānoti attho. Sesaṃ pākaṭameva.

153. Sūkaravatthudvaye – kiñcāpi paṭhamassa bhikkhuno chātajjhattaṃ disvā kāruññena mocitattā anāpatti. Sāmikesu pana asampaṭicchantesu bhaṇḍadeyyaṃ, tāva mahanto vā matasūkaro āharitvā dātabbo, tadagghanakaṃ vā bhaṇḍaṃ. Sace pāsasāmike kuhiñcipi na passati, pāsasāmantā tadagghanakaṃ sāṭakaṃ vā kāsāvaṃ vā thālakaṃ vā yathā te āgatā passanti, īdise ṭhāne ṭhapetvāva gantabbaṃ, theyyacittena pana mocentassa pārājikameva. Ettha ca koci sūkaro pāsaṃ pādena kaḍḍhitvā chinnamatte pāse ṭhānācāvanadhammena ṭhānena ṭhito hoti caṇḍasote baddhanāvā viya. Koci attano dhammatāya ṭhito, koci nipanno, koci kūṭapāsena baddho hoti. Kūṭapāso nāma yassa ante dhanukaṃ vā aṅkusako vā añño vā koci daṇḍako baddho hoti, yo tattha tattha rukkhādīsu laggitvā sūkarassa gamanaṃ nivāreti. Tatra pāsaṃ kaḍḍhitvā ṭhitassa ekameva ṭhānaṃ pāsabandhanaṃ, so hi pāse muttamatte vā chinnamatte vā palāyati. Attano dhammatāya ṭhitassa bandhanañca cattāro ca pādāti pañca ṭhānāni. Nipannassa bandhanañca sayanañcāti dve ṭhānāni. Kūṭapāsabaddhassa yattha yattha gacchati, taṃ tadeva ṭhānaṃ. Tasmā taṃ tato tato mocentā dasapi vīsatipi satampi bhikkhū pārājikaṃ āpajjanti. Tattha tattha āgataṃ disvā ekameva dāsaṃ palāpento viya.

Purimānaṃ pana tiṇṇaṃ catuppadakathāyaṃ vuttanayena phandāpanaṭhānācāvanāni veditabbāni. Sunakhadaṭṭhaṃ sūkaraṃ vissajjāpentassāpi kāruññādhippāyena bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. Pāsaṭṭhānaṃ pana sunakhasamīpaṃ vā asampattaṃ paṭipathaṃ gantvā paṭhamameva palāpentassa avahāro natthi. Yopi baddhasūkarassa ghāsañca pānīyañca datvā balaṃ gāhāpetvā ukkuṭṭhiṃ karoti – ‘‘utrasto palāyissatī’’ti; so ce palāyati, pārājikaṃ. Pāsaṃ dubbalaṃ katvā ukkuṭṭhisaddena palāpentassāpi eseva nayo.

Yo pana ghāsañca pānīyañca datvā gacchati, ‘‘balaṃ gahetvā palāyissatī’’ti; so ce palāyati, bhaṇḍadeyyaṃ. Pāsaṃ dubbalaṃ katvā gacchantassāpi eseva nayo. Pāsasantike satthaṃ vā aggiṃ vā ṭhapeti ‘‘chinne vā daḍḍhe vā palāyissatī’’ti. Sūkaro pāsaṃ cālento chinne vā daḍḍhe vā palāyati, bhaṇḍadeyyameva. Pāsaṃ yaṭṭhiyā saha pāteti, pacchā sūkaro taṃ maddanto gacchati, bhaṇḍadeyyaṃ. Sūkaro adūhalapāsāṇehi akkanto hoti, taṃ palāpetukāmassa adūhalaṃ kāruññena ukkhipato bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. Sace ukkhittamatte agantvā pacchā gacchati, bhaṇḍadeyyameva. Ukkhipitvā ṭhapitaṃ adūhalaṃ pāteti, pacchā sūkaro taṃ maddanto gacchati, bhaṇḍadeyyaṃ. Opāte patitasūkarampi kāruññena uddharato bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. Opātaṃ pūretvā nāseti, pacchā sūkaro taṃ maddanto gacchati, bhaṇḍadeyyaṃ. Sūle viddhaṃ kāruññena uddharati, bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. Sūlaṃ uddharitvā chaḍḍeti, bhaṇḍadeyyaṃ.

Vihārabhūmiyaṃ pana pāse vā adūhalaṃ vā oḍḍentā vāretabbā – ‘‘migarūpānaṃ paṭisaraṇaṭṭhānametaṃ, mā idha evaṃ karothā’’ti. Sace ‘‘harāpetha, bhante’’ti vadanti, harāpetuṃ vaṭṭati. Atha sayaṃ haranti, sundarameva. Atha neva haranti, na harituṃ denti, rakkhaṃ yācitvā harāpetuṃ vaṭṭati. Manussā sassarakkhaṇakāle khettesu pāse ca adūhalapāsāṇādīni ca karonti – ‘‘maṃsaṃ khādantā sassāni rakkhissāmā’’ti. Vītivatte sassakāle tesu anālayesu pakkantesu tattha baddhaṃ vā patitaṃ vā mocetuṃ vaṭṭatīti.

Migavatthudvayepi sūkaravatthūsu vuttasadisoyeva vinicchayo.

Macchavatthudvayepi eseva nayo. Ayaṃ pana viseso – kumīnamukhaṃ vivaritvā vā pacchāpuṭakaṃ muñcitvā vā passena chiddaṃ katvā vā kumīnato macche pothetvā palāpentassa pārājikaṃ. Bhattasitthāni dassetvā evaṃ palāpentassāpi pārājikaṃ. Saha kumīnena uddharatopi pārājikaṃ. Kevalaṃ kumīnamukhaṃ vivarati, pacchāpuṭakaṃ muñcati, chiddaṃ vā karoti, macchā pana attano dhammatāya palāyanti, bhaṇḍadeyyaṃ. Evaṃ katvā bhattasitthāni dasseti, macchā gocaratthāya nikkhamitvā palāyanti, bhaṇḍadeyyameva. Mukhaṃ avivaritvā pacchāpuṭakaṃ amuñcitvā passena chiddaṃ akatvā kevalaṃ bhattasitthāni dasseti, macchā pana chātajjhattā sīsena paharitvā okāsaṃ katvā gocaratthāya nikkhamitvā palāyanti, bhaṇḍadeyyameva. Tucchakumīnassa mukhaṃ vā vivarati, pacchāpuṭakaṃ vā muñcati, chiddaṃ vā karoti, āgatāgatā macchā dvāraṃ pattā puṭakachiddehi palāyanti, bhaṇḍadeyyameva. Tucchakumīnaṃ gahetvā gumbe khipati, bhaṇḍadeyyamevāti. Yāne bhaṇḍaṃ pīṭhe thavikāya sadisaṃ.

Maṃsapesivatthumhi – sace ākāse gaṇhāti, gahitaṭṭhānameva ṭhānaṃ. Taṃ chahākārehi paricchinditvā ṭhānācāvanaṃ veditabbaṃ. Sesamettha dārugopālakarajakasāṭakavatthūsu ca ambacorakādivatthūsu vuttanayena vinicchinitabbaṃ.

155. Kumbhivatthusmiṃ – yo sappitelādīni apādagghanakāni gahetvā ‘‘na puna evaṃ karissāmī’’ti saṃvare ṭhatvā dutiyadivasādīsupi puna citte uppanne evameva dhuranikkhepaṃ katvā paribhuñjanto sabbampi taṃ paribhuñjati, nevatthi pārājikaṃ. Dukkaṭaṃ vā thullaccayaṃ vā āpajjati, bhaṇḍadeyyaṃ pana hoti. Ayampi bhikkhu evamevamakāsi. Tena vuttaṃ – ‘‘anāpatti bhikkhu pārājikassā’’ti. Dhuranikkhepaṃ pana akatvā ‘‘divase divase paribhuñjissāmī’’ti thokaṃ thokampi paribhuñjato yasmiṃ divase pādagghanakaṃ pūrati, tasmiṃ pārājikaṃ.

Saṃvidāvahāravatthūni saṃvidāvahāre, muṭṭhivatthūni odaniyagharādivatthūsu dve vighāsavatthūni ambacorakādivatthūsu vuttavinicchayanayena veditabbāni. Dve tiṇavatthūni uttānatthāneva.

156. Ambabhājāpanādivatthūsu te bhikkhū ekaṃ gāmakāvāsaṃ paricchinnabhikkhukaṃ agamaṃsu. Tattha bhikkhū phalāphalaṃ paribhuñjamānāpi tesu āgatesu ‘‘therānaṃ phalāni dethā’’ti kappiyakārake na avocuṃ. Atha te bhikkhū ‘‘kiṃ saṅghikaṃ amhākaṃ na pāpuṇātī’’ti ghaṇṭiṃ paharitvā bhājāpetvā tesampi vassaggena bhāgaṃ datvā attanāpi paribhuñjiṃsu. Tena nesaṃ bhagavā ‘‘anāpatti, bhikkhave, paribhogatthāyā’’ti āha. Tasmā idānipi yattha āvāsikā āgantukānaṃ na denti, phalavāre ca sampatte aññesaṃ atthibhāvaṃ disvā corikāya attanāva khādanti, tattha āgantukehi ghaṇṭiṃ paharitvā bhājetvā paribhuñjituṃ vaṭṭati.

Yattha pana āvāsikā rukkhe rakkhitvā phalavāre sampatte bhājetvā khādanti, catūsu paccayesu sammā upanenti, anissarā tattha āgantukā. Yepi rukkhā cīvaratthāya niyametvā dinnā, tesupi āgantukā anissarā. Eseva nayo sesapaccayatthāya niyametvā dinnesupi.

Ye pana tathā aniyamitā, āvāsikā ca te rakkhitvā gopetvā corikāya paribhuñjanti, na tesu āvāsikānaṃ katikāya ṭhātabbaṃ. Ye phalaparibhogatthāya dinnā, āvāsikāpi ne rakkhitvā gopetvā sammā upanenti, tesuyeva tesaṃ katikāya ṭhātabbaṃ. Mahāpaccariyaṃ pana vuttaṃ – ‘‘catunnaṃ paccayānaṃ niyametvā dinnaṃ theyyacittena paribhuñjanto bhaṇḍaṃ agghāpetvā kāretabbo. Paribhogavaseneva taṃ bhājetvā paribhuñjantassa bhaṇḍadeyyaṃ. Yaṃ panettha senāsanatthāya niyamitaṃ, taṃ paribhogavaseneva bhājetvā paribhuñjantassa thullaccayañca bhaṇḍadeyyañcā’’ti.

Odissa cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace dubbhikkhaṃ hoti, bhikkhū piṇḍapātena kilamanti, cīvaraṃ pana sulabhaṃ, saṅghasuṭṭhutāya apalokanakammaṃ katvā piṇḍapātepi upanetuṃ vaṭṭati. Senāsanena gilānapaccayena vā kilamantesu saṅghasuṭṭhutāya apalokanakammaṃ katvā tadatthāyapi upanetuṃ vaṭṭati. Odissa piṇḍapātatthāya gilānapaccayatthāya ca dinnepi eseva nayo. Odissa senāsanatthāya dinnaṃ pana garubhaṇḍaṃ hoti, taṃ rakkhitvā gopetvā tadatthameva upanetabbaṃ. Sace pana dubbhikkhaṃ hoti, bhikkhū piṇḍapātena na yāpenti. Ettha rājarogacorabhayādīhi aññattha gacchantānaṃ vihārā palujjanti, tālanāḷikerādike vināsenti, senāsanapaccayaṃ pana nissāya yāpetuṃ sakkā hoti. Evarūpe kāle senāsanaṃ vissajjetvāpi senāsanajagganatthāya paribhogo bhagavatā anuññāto. Tasmā ekaṃ vā dve vā varasenāsanāni ṭhapetvā itarāni lāmakakoṭiyā piṇḍapātatthāya vissajjetuṃ vaṭṭati. Mūlavatthucchedaṃ pana katvā na upanetabbaṃ.

Yo pana ārāmo catuppaccayatthāya niyametvā dinno, tattha apalokanakammaṃ na kātabbaṃ. Yena pana paccayena ūnaṃ, tadatthaṃ upanetuṃ vaṭṭati. Ārāmo jaggitabbo, vetanaṃ datvāpi jaggāpetuṃ vaṭṭati. Ye pana vetanaṃ labhitvā ārāmeyeva gehaṃ katvā vasantā rakkhanti, te ce āgatānaṃ bhikkhūnaṃ nāḷikeraṃ vā tālapakkaṃ vā denti, yaṃ tesaṃ saṅghena anuññātaṃ hoti – ‘‘divase divase ettakaṃ nāma khādathā’’ti tadeva te dātuṃ labhanti; tato uttari tesaṃ dadantānampi gahetuṃ na vaṭṭati.

Yo pana ārāmaṃ keṇiyā gahetvā saṅghassa catuppaccayatthāya kappiyabhaṇḍameva deti, ayaṃ bahukampi dātuṃ labhati. Cetiyassa padīpatthāya vā khaṇḍaphullapaṭisaṅkharaṇatthāya vā dinno ārāmopi paṭijaggitabbo; vetanaṃ datvāpi jaggāpetabbo. Vetanañca panettha cetiyasantakampi saṅghasantakampi dātuṃ vaṭṭati. Etampi ārāmaṃ vetanena tattheva vasitvā rakkhantānañca keṇiyā gahetvā kappiyabhaṇḍadāyakānañca tattha jātakaphaladānaṃ vuttanayeneva veditabbanti.

Ambapālakādivatthūsu – anāpatti, bhikkhave, gopakassa dāneti ettha kataraṃ pana gopakadānaṃ vaṭṭati, kataraṃ na vaṭṭatīti? Mahāsumatthero tāva āha – ‘‘yaṃ gopakassa paricchinditvā dinnaṃ hoti – ‘ettakaṃ divase divase gaṇhā’ti tadeva vaṭṭati; tato uttari na vaṭṭatī’’ti. Mahāpadumatthero panāha – ‘‘kiṃ gopakānaṃ paṇṇaṃ āropetvā nimittasaññaṃ vā katvā dinnaṃ atthi, etesaṃ hatthe vissaṭṭhakassa ete issarā, tasmā yaṃ te denti taṃ bahukampi vaṭṭatī’’ti. Kurundaṭṭhakathāyaṃ pana vuttaṃ – ‘‘manussānaṃ ārāmaṃ vā aññaṃ vā phalāphalaṃ dārakā rakkhanti, tehi dinnaṃ vaṭṭati. Āharāpetvā pana na gahetabbaṃ. Saṅghike pana cetiyasantake ca keṇiyā gahetvā rakkhantasseva dānaṃ vaṭṭati. Vetanena rakkhantassa attano bhāgamattaṃ vaṭṭatī’’ti. Mahāpaccariyaṃ pana ‘‘yaṃ gihīnaṃ ārāmarakkhakā bhikkhūnaṃ denti, etaṃ vaṭṭati. Bhikkhusaṅghassa pana ārāmagopakā yaṃ attano bhatiyā khaṇḍetvā denti, etaṃ vaṭṭati. Yopi upaḍḍhārāmaṃ vā kecideva rukkhe vā bhatiṃ labhitvā rakkhati, tassāpi attano pattarukkhatoyeva dātuṃ vaṭṭati. Keṇiyā gahetvā rakkhantassa pana sabbampi vaṭṭatī’’ti vuttaṃ. Etaṃ pana sabbaṃ byañjanato nānaṃ, atthato ekameva; tasmā adhippāyaṃ ñatvā gahetabbaṃ.

Dāruvatthumhi – tāvakāliko ahaṃ bhagavāti tāvakālikacitto ahaṃ bhagavāti vattukāmena vuttaṃ, tāvakālikacittoti ‘‘puna āharitvā dassāmī’’ti evaṃcitto ahanti vuttaṃ hoti. Bhagavā ‘‘tāvakālike anāpattī’’ti āha.

Ayaṃ panettha pāḷimuttakavinicchayo – sace saṅgho saṅghikaṃ kammaṃ kāreti uposathāgāraṃ vā bhojanasālaṃ vā, tato āpucchitvā tāvakālikaṃ haritabbaṃ. Yo pana saṅghiko dabbasambhāro agutto deve vassante temeti, ātapena sukkhati, taṃ sabbampi āharitvā attano āvāse kātuṃ vaṭṭati. Saṅgho āharāpento aññena vā dabbasambhārena mūlena vā saññāpetabbo. Na sakkā ce hoti saññāpetuṃ, ‘‘saṅghikena, bhante, kataṃ saṅghikaparibhogena vaḷañjathā’’ti vattabbaṃ. Senāsanassa pana ayameva bhikkhu issaro. Sacepi pāsāṇatthambho vā rukkhatthambho vā kavāṭaṃ vā vātapānaṃ vā nappahoti, saṅghikaṃ tāvakālikaṃ āharitvā pākatikaṃ kātuṃ vaṭṭati. Esa nayo aññesupi dabbasambhāresūti.

Udakavatthusmiṃ – yadā udakaṃ dullabhaṃ hoti, yojanatopi aḍḍhayojanatopi āharīyati, evarūpe pariggahitaudake avahāro. Yatopi āharimato vā pokkharaṇīādīsu ṭhitato vā kevalaṃ yāgubhattaṃ sampādenti, pānīyaparibhogañca karonti, na aññaṃ mahāparibhogaṃ, tampi theyyacittena gaṇhato avahāro. Yato pana ekaṃ vā dve vā ghaṭe gahetvā āsanaṃ dhovituṃ, bodhirukkhe siñcituṃ udakapūjaṃ kātuṃ, rajanaṃ pacituṃ labbhati, tattha saṅghassa katikavaseneva paṭipajjitabbaṃ. Atirekaṃ gaṇhanto, mattikādīni vā theyyacittena pakkhipanto bhaṇḍaṃ agghāpetvā kāretabbo.

Sace āvāsikā katikavattaṃ daḷhaṃ karonti, aññesaṃ bhaṇḍakaṃ dhovituṃ vā rajituṃ vā na denti, attanā pana aññesaṃ apassantānaṃ gahetvā sabbaṃ karonti, tesaṃ katikāya na ṭhātabbaṃ. Yattakaṃ te dhovanti, tattakaṃ dhovitabbaṃ. Sace saṅghassa dve tisso pokkharaṇiyo vā udakasoṇḍiyo vā honti, katikā ca katā ‘‘ettha nhāyitabbaṃ, ito pānīyaṃ gahetabbaṃ, idha sabbaparibhogo kātabbo’’ti. Katikavatteneva sabbaṃ kātabbaṃ. Yattha katikā natthi, tattha sabbaparibhogo vaṭṭatīti.

Mattikāvatthusmiṃ – yattha mattikā dullabhā hoti, nānappakārā vā vaṇṇamattikā āharitvā ṭhapitā, tattha thokāpi pañcamāsakaṃ agghati, tasmā pārājikaṃ. Saṅghike pana kamme cetiyakamme ca niṭṭhite saṅghaṃ āpucchitvā vā tāvakālikaṃ vā gahetuṃ vaṭṭati. Sudhāyapi cittakammavaṇṇesupi eseva nayo.

Tiṇavatthūsu – jhāpitatiṇe ṭhānācāvanassa abhāvā dukkaṭaṃ, bhaṇḍadeyyaṃ pana hoti. Saṅgho tiṇavatthuṃ jaggitvā saṅghikaṃ āvāsaṃ chādeti, puna kadāci jaggituṃ na sakkoti, athañño eko bhikkhu vattasīsena jaggati, saṅghassevetaṃ. No ce jaggati, saṅgheneko bhikkhu vattabbo ‘‘jaggitvā dehī’’ti. So ce bhāgaṃ icchati, bhāgaṃ datvāpi jaggāpetabbaṃ. Sace bhāgaṃ vaḍḍheti, dātabbameva. Vaḍḍhetiyeva, ‘‘gaccha jaggitvā sabbaṃ gahetvā attano santakaṃ senāsanaṃ chādehī’’ti vattabbo. Kasmā? Naṭṭhe attho natthi. Dadantehi pana savatthukaṃ na dātabbaṃ, garubhaṇḍaṃ hoti; tiṇamattaṃ pana dātabbaṃ. Tasmiṃ ce jaggitvā attano senāsanaṃ chādente puna saṅgho jaggituṃ pahoti, ‘‘tvaṃ mā jaggi, saṅgho jaggissatī’’ti vattabboti.

Mañcādīni satta vatthūni pākaṭāneva. Pāḷiyaṃ pana anāgatampi pāsāṇatthambhaṃ vā rukkhatthambhaṃ vā aññaṃ vā kiñci pādagghanakaṃ harantassa pārājikameva. Padhānagharādīsu chaḍḍitapatitānaṃ pariveṇādīnaṃ kuṭṭampi pākārampi bhinditvā iṭṭhakādīni avaharantassāpi eseva nayo. Kasmā? Saṅghikaṃ nāma kadāci ajjhāvasanti, kadāci na ajjhāvasanti. Paccante corabhayena janapade vuṭṭhahante chaḍḍitavihārādīsu kiñci parikkhāraṃ harantassāpi eseva nayo. Ye pana tato tāvakālikaṃ haranti, puna āvasitesu ca vihāresu bhikkhū āharāpenti, dātabbaṃ. Sacepi tato āharitvā senāsanaṃ kataṃ hoti, taṃ vā tadagghanakaṃ vā dātabbameva. ‘‘Puna āvasissāmā’’ti ālayaṃ acchinditvā vuṭṭhitesu janapadesu gaṇasantakaṃ vā puggalikaṃ vā gahitaṃ hoti; te ce anujānanti, paṭikammena kiccaṃ natthi. Saṅghikaṃ pana garubhaṇḍaṃ, tasmā paṭikammaṃ kattabbameva.

157. Vihāraparibhogavatthu uttānatthameva.

Anujānāmi, bhikkhave, tāvakālikaṃ haritunti ettha yo bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā tāvakālikaṃ haritvā attano phāsukaṭṭhāne ekampi dvepi māse saṅghikaparibhogena paribhuñjati, āgatāgatānaṃ vuḍḍhatarānaṃ deti, nappaṭibāhati, tassa tasmiṃ naṭṭhepi jiṇṇepi corāvahaṭepi gīvā na hoti. Vasitvā pana gacchantena yathāṭhāne ṭhapetabbaṃ. Yo pana puggalikaparibhogena paribhuñjati, āgatāgatānaṃ vuḍḍhatarānaṃ na deti, tasmiṃ naṭṭhe tassa gīvā hoti. Aññaṃ pana āvāsaṃ haritvā paribhuñjantena sace tattha vuḍḍhataro āgantvā vuṭṭhāpeti, ‘‘mayā idaṃ asukāvāsato nāma āhaṭaṃ, gacchāmi, naṃ pākatikaṃ karomī’’ti vattabbaṃ. Sace so bhikkhu ‘‘ahaṃ pākatikaṃ karissāmī’’ti vadati, tassa bhāraṃ katvāpi gantuṃ vaṭṭatīti saṅkhepaṭṭhakathāyaṃ vuttaṃ.

Campāvatthumhi – tekaṭulayāgūti tilataṇḍulamuggehi vā tilataṇḍulamāsehi vā tilataṇḍulakulatthehi vā tilataṇḍulehi saddhiṃ yaṃkiñci ekaṃ aparaṇṇaṃ pakkhipitvā tīhi katā, etaṃ kira imehi tīhi catubhāgaudakasambhinne khīre sappimadhusakkarādīhi yojetvā karonti.

Rājagahavatthumhi madhugoḷakoti atirasakapūvo vuccati; ‘‘madhusīsaka’’ntipi vadanti. Sesamettha vatthudvayepi odanabhājanīyavatthusmiṃ vuttanayeneva veditabbaṃ.

158. Ajjukavatthusmiṃ – etadavocāti gilāno hutvā avoca. Āyasmā upāli āyasmato ajjukassa pakkhoti na agatigamanavasena pakkho, api ca kho anāpattisaññitāya lajjīanuggahena vinayānuggahena ca thero pakkhoti veditabbo. Sesamettha uttānameva.

159. Bārāṇasīvatthusmiṃ – corehi upaddutanti corehi viluttaṃ. Iddhiyā ānetvā pāsāde ṭhapesīti thero kira taṃ kulaṃ sokasallasamappitaṃ āvaṭṭantaṃ vivaṭṭantaṃ disvā tassa kulassa anukampāya pasādānurakkhaṇatthāya dhammānuggahena attano iddhiyā ‘‘tesaṃyeva pāsādaṃ dārakānaṃ samīpe hotū’’ti adhiṭṭhāsi. Dārakā ‘‘amhākaṃ pāsādo’’ti sañjānitvā abhiruhiṃsu. Tato thero iddhiṃ paṭisaṃhari, pāsādopi sakaṭṭhāneyeva aṭṭhāsi. Vohāravasena pana vuttaṃ ‘‘te dārake iddhiyā ānetvā pāsāde ṭhapesī’’ti. Iddhivisayeti īdisāya adhiṭṭhāniddhiyā anāpatti. Vikubbaniddhi pana na vaṭṭati.

160-1. Avasāne vatthudvayaṃ uttānatthamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Dutiyapārājikavaṇṇanā niṭṭhitā.

Tatrāyaṃ anusāsanī –

Dutiyaṃ adutiyena, yaṃ jinena pakāsitaṃ;

Parājitakilesena, pārājikamidaṃ idha.

Sikkhāpadaṃ samaṃ tena, aññaṃ kiñci na vijjati;

Anekanayavokiṇṇaṃ, gambhīratthavinicchayaṃ.

Tasmā vatthumhi otiṇṇe, bhikkhunā vinayaññunā;

Vinayānuggahenettha, karontena vinicchayaṃ.

Pāḷiṃ aṭṭhakathañceva, sādhippāyamasesato;

Ogayha appamattena, karaṇīyo vinicchayo.

Āpattidassanussāho, na kattabbo kudācanaṃ;

Passissāmi anāpatti-miti kayirātha mānasaṃ.

Passitvāpi ca āpattiṃ, avatvāva punappunaṃ;

Vīmaṃsitvātha viññūhi, saṃsanditvā ca taṃ vade.

Kappiyepi ca vatthusmiṃ, cittassa lahuvattino;

Vasena sāmaññaguṇā, cavantīdha puthujjanā.

Tasmā paraparikkhāraṃ, āsīvisamivoragaṃ;

Aggiṃ viya ca sampassaṃ, nāmaseyya vicakkhaṇoti.

Pārājikakaṇḍa-aṭṭhakathāya

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Pārājikakaṇḍa-aṭṭhakathā (dutiyo bhāgo)

3. Tatiyapārājikaṃ

Tatiyaṃ tīhi suddhena, yaṃ buddhena vibhāvitaṃ;

Pārājikaṃ tassa dāni, patto saṃvaṇṇanākkamo.

Yasmā tasmā suviññeyyaṃ, yaṃ pubbe ca pakāsitaṃ;

Taṃ vajjayitvā assāpi, hoti saṃvaṇṇanā ayaṃ.

Paṭhamapaññattinidānavaṇṇanā

162. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti ettha vesāliyanti evaṃnāmake itthiliṅgavasena pavattavohāre nagare. Tañhi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā ‘‘vesālī’’ti vuccati. Idampi ca nagaraṃ sabbaññutappatteyeva sammāsambuddhe sabbākārena vepullaṃ pattanti veditabbaṃ. Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhāna māha – ‘‘mahāvane kūṭāgārasālāya’’nti. Tattha mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ anto katvā haṃsavaṭṭakacchadanena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā.

Anekapariyāyena asubhakathaṃ kathetīti anekehi kāraṇehi asubhākārasandassanappavattaṃ kāyavicchandaniyakathaṃ katheti. Seyyathidaṃ – ‘‘atthi imasmiṃ kāye kesā lomā…pe. … mutta’’nti. Kiṃ vuttaṃ hoti? Bhikkhave, imasmiṃ byāmamatte kaḷevare sabbākārenapi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā candanaṃ vā kuṅkumaṃ vā kappūraṃ vā vāsacuṇṇādīni vā aṇumattampi sucibhāvaṃ passati. Atha kho paramaduggandhaṃ jegucchaṃ assirīkadassanaṃ kesalomādinānappakāraṃ asuciṃyeva passati. Tasmā na ettha chando vā rāgo vā karaṇīyo. Yepi hi uttamaṅge sirasmiṃ jātā kesā nāma, tepi asubhā ceva asucino ca paṭikkūlā ca. So ca nesaṃ asubhāsucipaṭikkūlabhāvo vaṇṇatopi saṇṭhānatopi gandhatopi āsayatopi okāsatopīti pañcahi kāraṇehi veditabbo. Evaṃ lomādīnanti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.182) vuttanayena veditabbo. Iti bhagavā ekamekasmiṃ koṭṭhāse pañcapañcappabhedena anekapariyāyena asubhakathaṃ katheti.

Asubhāya vaṇṇaṃ bhāsatīti uddhumātakādivasena asubhamātikaṃ nikkhipitvā padabhājanīyena taṃ vibhajanto vaṇṇento saṃvaṇṇento asubhāya vaṇṇaṃ bhāsati. Asubhabhāvanāya vaṇṇaṃ bhāsatīti yā ayaṃ kesādīsu vā uddhumātakādīsu vā ajjhattabahiddhāvatthūsu asubhākāraṃ gahetvā pavattassa cittassa bhāvanā vaḍḍhanā phātikammaṃ, tassā asubhabhāvanāya ānisaṃsaṃ dassento vaṇṇaṃ bhāsati, guṇaṃ parikitteti. Seyyathidaṃ – ‘‘asubhabhāvanābhiyutto, bhikkhave, bhikkhu kesādīsu vā vatthūsu uddhumātakādīsu vā pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamaṃ jhānaṃ paṭilabhati. So taṃ paṭhamajjhānasaṅkhātaṃ cittamañjūsaṃ nissāya vipassanaṃ vaḍḍhetvā uttamatthaṃ arahattaṃ pāpuṇātī’’ti.

Tatrimāni paṭhamassa jhānassa dasa lakkhaṇāni – pāripanthikato cittavisuddhi, majjhimassa samādhinimittassa paṭipatti, tattha cittapakkhandanaṃ, visuddhassa cittassa ajjhupekkhanaṃ, samathappaṭipannassa ajjhupekkhanaṃ, ekattupaṭṭhānassa ajjhupekkhanaṃ, tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena tadupagavīriyavāhanaṭṭhena āsevanaṭṭhena sampahaṃsanāti.

Tatrāyaṃ pāḷi – ‘‘paṭhamassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ. Paṭhamassa jhānassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni? Ādissa tīṇi lakkhaṇāni – yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati. Yañca paripanthato cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati. Paṭhamassa jhānassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘paṭhamaṃ jhānaṃ ādikalyāṇañceva hoti tilakkhaṇasampannañca’.

‘‘Paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni? Majjhassa tīṇi lakkhaṇāni – visuddhaṃ cittaṃ ajjhupekkhati, samathappaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati. Yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathappaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati. Paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘paṭhamaṃ jhānaṃ majjhekalyāṇañceva hoti tilakkhaṇasampannañca’.

‘‘Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagavīriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa imāni cattāri lakkhaṇāni. Tena vuccati – ‘paṭhamaṃ jhānaṃ pariyosānakalyāṇañceva hoti catulakkhaṇasampannañca. ‘‘Evaṃ tividhattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañcā’’ti (paṭi. ro. 1.158).

Ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti ‘‘evampi itthampī’’ti punappunaṃ vavatthānaṃ katvā ādisanto asubhasamāpattiyā vaṇṇaṃ bhāsati, ānisaṃsaṃ katheti, guṇaṃ parikitteti. Seyyathidaṃ – ‘‘asubhasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ paṭilīyati paṭikuṭati paṭivaṭṭati, na sampasārīyati, upekkhā vā pāṭikulyatā vā saṇṭhāti. Seyyathāpi, bhikkhave, kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ paṭilīyati paṭikuṭati paṭivaṭṭati, na sampasārīyati; evameva kho, bhikkhave, asubhasaññāparicitena bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ paṭilīyati paṭikuṭati paṭivaṭṭati, na sampasārīyatī’’ti (a. ni. 7.49).

Icchāmahaṃ, bhikkhave, addhamāsaṃ paṭisallīyitunti ahaṃ bhikkhave ekaṃ addhamāsaṃ paṭisallīyituṃ nilīyituṃ ekova hutvā viharituṃ icchāmīti attho. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeti, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti.

Kasmā pana evamāhāti? Atīte kira pañcasatā migaluddakā mahatīhi daṇḍavāgurāhi araññaṃ parikkhipitvā haṭṭhatuṭṭhā ekatoyeva yāvajīvaṃ migapakkhighātakammena jīvikaṃ kappetvā niraye upapannā; te tattha paccitvā pubbe katena kenacideva kusalakammena manussesu upapannā kalyāṇūpanissayavasena sabbepi bhagavato santike pabbajjañca upasampadañca labhiṃsu; tesaṃ tato mūlākusalakammato avipakkavipākā aparāparacetanā tasmiṃ addhamāsabbhantare attūpakkamena ca parūpakkamena ca jīvatupacchedāya okāsamakāsi, taṃ bhagavā addasa. Kammavipāko nāma na sakkā kenaci paṭibāhituṃ. Tesu ca bhikkhūsu puthujjanāpi atthi sotāpannasakadāgāmīanāgāmīkhīṇāsavāpi. Tattha khīṇāsavā appaṭisandhikā, itare ariyasāvakā niyatagatikā sugatiparāyaṇā, puthujjanānaṃ pana gati aniyatā. Atha bhagavā cintesi – ‘‘ime attabhāve chandarāgena maraṇabhayabhītā na sakkhissanti gatiṃ visodhetuṃ, handa nesaṃ chandarāgappahānāya asubhakathaṃ kathemi. Taṃ sutvā attabhāve vigatacchandarāgatāya gativisodhanaṃ katvā sagge paṭisandhiṃ gaṇhissanti. Evaṃ nesaṃ mama santike pabbajjā sātthikā bhavissatī’’ti.

Tato tesaṃ anuggahāya asubhakathaṃ kathesi kammaṭṭhānasīsena, no maraṇavaṇṇasaṃvaṇṇanādhippāyena. Kathetvā ca panassa etadahosi – ‘‘sace maṃ imaṃ addhamāsaṃ bhikkhū passissanti, ‘ajja eko bhikkhu mato, ajja dve…pe… ajja dasā’ti āgantvā āgantvā ārocessanti. Ayañca kammavipāko na sakkā mayā vā aññena vā paṭibāhituṃ. Svāhaṃ taṃ sutvāpi kiṃ karissāmi? Kiṃ me anatthakena anayabyasanena sutena? Handāhaṃ bhikkhūnaṃ adassanaṃ upagacchāmī’’ti. Tasmā evamāha – ‘‘icchāmahaṃ, bhikkhave, addhamāsaṃ patisallīyituṃ; namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā’’ti.

Apare panāhu – ‘‘parūpavādavivajjanatthaṃ evaṃ vatvā paṭisallīno’’ti. Pare kira bhagavantaṃ upavadissanti – ‘‘ayaṃ ‘sabbaññū, ahaṃ saddhammavaracakkavattī’ti paṭijānamāno attanopi sāvake aññamaññaṃ ghātente nivāretuṃ na sakkoti. Kimaññaṃ sakkhissatī’’ti? Tattha paṇḍitā vakkhanti – ‘‘bhagavā paṭisallānamanuyutto nayimaṃ pavattiṃ jānāti, kocissa ārocayitāpi natthi, sace jāneyya addhā nivāreyyā’’ti. Idaṃ pana icchāmattaṃ, paṭhamamevettha kāraṇaṃ. Nāssudhāti ettha ‘‘assudhā’’ti padapūraṇamatte avadhāraṇatthe vā nipāto; neva koci bhagavantaṃ upasaṅkamatīti attho.

Anekehi vaṇṇasaṇṭhānādīhi kāraṇehi vokāro assāti anekākāravokāro; anekākāravokiṇṇo anekakāraṇasammissoti vuttaṃ hoti. Ko so? Asubhabhāvanānuyogo, taṃ anekākāravokāraṃ asubhabhāvanānuyogaṃ anuyuttā viharantīti yuttapayuttā viharanti. Aṭṭīyantīti sakena kāyena aṭṭā dukkhitā honti. Harāyantīti lajjanti. Jigucchantīti sañjātajigucchā honti. Daharoti taruṇo. Yuvāti yobbanena samannāgato. Maṇḍanakajātikoti maṇḍanakapakatiko. Sīsaṃnhātoti sīsena saddhiṃ nhāto. Daharo yuvāti cettha daharavacanena paṭhamayobbanabhāvaṃ dasseti. Paṭhamayobbane hi sattā visesena maṇḍanakajātikā honti. Sīsaṃnhātoti iminā maṇḍanānuyogakālaṃ. Yuvāpi hi kiñci kammaṃ katvā saṃkiliṭṭhasarīro na maṇḍanānuyutto hoti; sīsaṃnhāto pana so maṇḍanamevānuyuñjati. Ahikuṇapādīni daṭṭhumpi na icchati. So tasmiṃ khaṇe ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena kenacideva paccatthikena ānetvā kaṇṭhe baddhena paṭimukkena yathā aṭṭīyeyya harāyeyya jiguccheyya; evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā so viya puriso taṃ kuṇapaṃ vigatacchandarāgatāya attano kāyaṃ pariccajitukāmā hutvā satthaṃ ādāya attanāpi attānaṃ jīvitā voropenti. ‘‘Tvaṃ maṃ jīvitā voropehi; ahaṃ ta’’nti evaṃ aññamaññampi jīvitā voropenti.

Migalaṇḍikampi samaṇakuttakanti migalaṇḍikoti tassa nāmaṃ; samaṇakuttakoti samaṇavesadhārako. So kira sikhāmattaṃ ṭhapetvā sīsaṃ muṇḍetvā ekaṃ kāsāvaṃ nivāsetvā ekaṃ aṃse katvā vihāraṃyeva upanissāya vighāsādabhāvena jīvati. Tampi migalaṇḍikaṃ samaṇakuttakaṃ upasaṅkamitvā evaṃ vadanti. Sādhūti āyācanatthe nipāto. Noti upayogabahuvacanaṃ, sādhu āvuso amhe jīvitā voropehīti vuttaṃ hoti. Ettha ca ariyā neva pāṇātipātaṃ kariṃsu na samādapesuṃ, na samanuññā ahesuṃ. Puthujjanā pana sabbamakaṃsu. Lohitakanti lohitamakkhitaṃ. Yena vaggumudānadīti vaggumatā lokassa puññasammatā nadī. Sopi kira ‘‘taṃ pāpaṃ tattha pavāhessāmī’’ti saññāya gato, nadiyā ānubhāvena appamattakampi pāpaṃ pahīnaṃ nāma natthi.

163. Ahudeva kukkuccanti tesu kira bhikkhūsu kenacipi kāyavikāro vā vacīvikāro vā na kato, sabbe satā sampajānā dakkhiṇena passena nipajjiṃsu. Taṃ anussarato tassa kukkuccaṃ ahosiyeva. Ahu vippaṭisāroti tasseva kukkuccassa sabhāvaniyamanatthametaṃ vuttaṃ. Vippaṭisārakukkuccaṃ ahosi, na vinayakukkuccanti. Alābhā vata metiādi kukkuccassa pavattiākāradassanatthaṃ vuttaṃ. Tattha alābhā vata meti āyatiṃ dāni mama hitasukhalābhā nāma natthīti anutthunāti. ‘‘Na vata me lābhā’’tiiminā pana tamevatthaṃ daḷhaṃ karoti. Ayañhettha adhippāyo – sacepi koci ‘‘lābhā te’’ti vadeyya, taṃ micchā, na vata me lābhāti. Dulladdhaṃ vata meti kusalānubhāvena laddhampi idaṃ manussattaṃ dulladdhaṃ vata me. Na vata me suladdhantiiminā pana tamevatthaṃ daḷhaṃ karoti. Ayañhettha adhippāyo – sacepi koci ‘‘suladdhaṃ te’’ti vadeyya, taṃ micchā; na vata me suladdhanti. Apuññaṃ pasutanti apuññaṃ upacitaṃ janitaṃ vā. Kasmāti ce? Yohaṃ bhikkhū…pe… voropesinti. Tassattho – yo ahaṃ sīlavante tāya eva sīlavantatāya kalyāṇadhamme uttamadhamme seṭṭhadhamme bhikkhū jīvitā voropesinti.

Aññatarā mārakāyikāti nāmavasena apākaṭā ekā bhummadevatā micchādiṭṭhikā mārapakkhikā mārassanuvattikā ‘‘evamayaṃ māradheyyaṃ māravisayaṃ nātikkamissatī’’ti cintetvā sabbābharaṇavibhūsitā hutvā attano ānubhāvaṃ dassayamānā abhijjamāne udake pathavītale caṅkamamānā viya āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca. Sādhu sādhūti sampahaṃsanatthe nipāto; tasmā eva dvivacanaṃ kataṃ. Atiṇṇe tāresīti saṃsārato atiṇṇe iminā jīvitāvoropanena tāresi parimocesīti. Ayaṃ kira etissā devatāya bālāya dummedhāya laddhi ‘‘ye na matā, te saṃsārato na muttā. Ye matā, te muttā’’ti. Tasmā saṃsāramocakamilakkhā viya evaṃladdhikā hutvā tampi tattha niyojentī evamāha. Atha kho migalaṇḍiko samaṇakuttako tāva bhusaṃ uppannavippaṭisāropi taṃ devatāya ānubhāvaṃ disvā ‘‘ayaṃ devatā evamāha – addhā iminā atthena evameva bhavitabba’’nti niṭṭhaṃ gantvā ‘‘lābhā kira me’’tiādīni parikittayanto. Vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadetīti taṃ taṃ vihārañca pariveṇañca upasaṅkamitvā dvāraṃ vivaritvā anto pavisitvā bhikkhū evaṃ vadati – ‘‘ko atiṇṇo, kaṃ tāremī’’ti?

Hotiyeva bhayanti maraṇaṃ paṭicca cittutrāso hoti. Hoti chambhitattanti hadayamaṃsaṃ ādiṃ katvā tasmā sarīracalanaṃ hoti; atibhayena thaddhasarīrattantipi eke, thambhitattañhi chambhitattanti vuccati. Lomahaṃsoti uddhaṃṭhitalomatā, khīṇāsavā pana sattasuññatāya sudiṭṭhattā maraṇakasattameva na passanti, tasmā tesaṃ sabbampetaṃ nāhosīti veditabbaṃ. Ekampi bhikkhuṃ dvepi…pe… saṭṭhimpi bhikkhū ekāhena jīvitā voropesīti evaṃ gaṇanavasena sabbānipi tāni pañca bhikkhusatāni jīvitā voropesi.

164. Paṭisallānā vuṭṭhitoti tesaṃ pañcannaṃ bhikkhusatānaṃ jīvitakkhayapattabhāvaṃ ñatvā tato ekībhāvato vuṭṭhito jānantopi ajānanto viya kathāsamuṭṭhāpanatthaṃ āyasmantaṃ ānandaṃ āmantesi. Kiṃ nu kho ānanda tanubhūto viya bhikkhusaṅghoti ānanda ito pubbe bahū bhikkhū ekato upaṭṭhānaṃ āgacchanti, uddesaṃ paripucchaṃ gaṇhanti sajjhāyanti, ekapajjoto viya ārāmo dissati, idāni pana addhamāsamattassa accayena tanubhūto viya tanuko mando appako viraḷaviraḷo viya jāto bhikkhusaṅgho. Kinnu kho kāraṇaṃ, kiṃ disāsu pakkantā bhikkhūti?

Athāyasmā ānando kammavipākena tesaṃ jīvitakkhayappattiṃ asallakkhento asubhakammaṭṭhānānuyogapaccayā pana sallakkhento ‘‘tathā hi pana bhante bhagavā’’tiādiṃ vatvā bhikkhūnaṃ arahattappattiyā aññaṃ kammaṭṭhānaṃ yācanto ‘‘sādhu bhante bhagavā’’tiādimāha. Tassattho – sādhu bhante bhagavā aññaṃ kāraṇaṃ ācikkhatu, yena bhikkhusaṅgho arahatte patiṭṭhaheyya; mahāsamuddaṃ orohaṇatitthāni viya hi aññānipi dasānussatidasakasiṇacatudhātuvavatthānabrahmavihārānāpānasatippabhedāni bahūni nibbānorohaṇakammaṭṭhānāni santi. Tesu bhagavā bhikkhū samassāsetvā aññataraṃ kammaṭṭhānaṃ ācikkhatūti adhippāyo.

Atha bhagavā tathā kātukāmo theraṃ uyyojento ‘‘tenahānandā’’tiādimāha. Tattha vesāliṃ upanissāyāti vesāliṃ upanissāya samantā gāvutepi addhayojanepi yāvatikā bhikkhū viharanti, te sabbe sannipātehīti attho. Te sabbe upaṭṭhānasālāyaṃ sannipātetvāti attanā gantuṃ yuttaṭṭhānaṃ sayaṃ gantvā aññattha daharabhikkhū pahiṇitvā muhutteneva anavasese bhikkhū upaṭṭhānasālāyaṃ samūhaṃ katvā. Yassa dāni bhante bhagavā kālaṃ maññatīti ettha ayamadhippāyo – bhagavā bhikkhusaṅgho sannipatito esa kālo bhikkhūnaṃ dhammakathaṃ kātuṃ, anusāsaniṃ dātuṃ, idāni yassa tumhe kālaṃ jānātha, taṃ kattabbanti.

Ānāpānassatisamādhikathā

165. Atha kho bhagavā…pe… bhikkhū āmantesi – ayampi kho bhikkhaveti āmantetvā ca pana bhikkhūnaṃ arahattappattiyā pubbe ācikkhitaasubhakammaṭṭhānato aññaṃ pariyāyaṃ ācikkhanto ‘‘ānāpānassatisamādhī’’ti āha.

Idāni yasmā bhagavatā bhikkhūnaṃ santapaṇītakammaṭṭhānadassanatthameva ayaṃ pāḷi vuttā, tasmā aparihāpetvā atthayojanākkamaṃ ettha vaṇṇanaṃ karissāmi. Tatra ‘‘ayampi kho bhikkhave’’ti imassa tāva padassa ayaṃ yojanā – bhikkhave na kevalaṃ asubhabhāvanāyeva kilesappahānāya saṃvattati, apica ayampi kho ānāpānassatisamādhi…pe… vūpasametīti.

Ayaṃ panettha atthavaṇṇanā – ānāpānassatīti assāsapassāsapariggāhikā sati. Vuttañhetaṃ paṭisambhidāyaṃ

‘‘Ānanti assāso, no passāso. Apānanti passāso, no assāso. Assāsavasena upaṭṭhānaṃ sati, passāsavasena upaṭṭhānaṃ sati. Yo assasati tassupaṭṭhāti, yo passasati tassupaṭṭhātī’’ti (paṭi. ma. 1.160).

Samādhīti tāya ānāpānapariggāhikāya satiyā saddhiṃ uppannā cittekaggatā; samādhisīsena cāyaṃ desanā, na satisīsena. Tasmā ānāpānassatiyā yutto samādhi ānāpānassatisamādhi, ānāpānassatiyaṃ vā samādhi ānāpānassatisamādhīti evamettha attho veditabbo. Bhāvitoti uppādito vaḍḍhito ca. Bahulīkatoti punappunaṃ kato. Santo ceva paṇīto cāti santo ceva paṇīto ceva, ubhayattha evasaddena niyamo veditabbo. Kiṃ vuttaṃ hoti? Ayañhi yathā asubhakammaṭṭhānaṃ kevalaṃ paṭivedhavasena santañca paṇītañca oḷārikārammaṇattā pana paṭikūlārammaṇattā ca ārammaṇavasena neva santaṃ na paṇītaṃ, na evaṃ kenaci pariyāyena asanto vā appaṇīto vā, apica kho ārammaṇasantatāyapi santo vūpasanto nibbuto paṭivedhasaṅkhātaaṅgasantatāyapi ārammaṇappaṇītatāyapi paṇīto atittikaro aṅgappaṇītatāyapīti. Tena vuttaṃ – ‘‘santo ceva paṇīto cā’’ti.

Asecanako ca sukho ca vihāroti ettha pana nāssa secananti asecanako anāsittako abbokiṇṇo pāṭekko āveṇiko, natthettha parikammena vā upacārena vā santatā ādimanasikārato pabhuti attano sabhāveneva santo ca paṇīto cāti attho. Keci pana asecanakoti anāsittako ojavanto sabhāveneva madhuroti vadanti. Evamayaṃ asecanako ca appitappitakkhaṇe kāyikacetasikasukhappaṭilābhāya saṃvattanato sukho ca vihāroti veditabbo.

Uppannuppanneti avikkhambhite avikkhambhite. Pāpaketi lāmake. Akusale dhammeti akosallasambhūte dhamme. Ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti vikkhambheti. Vūpasametīti suṭṭhu upasameti, nibbedhabhāgiyattā vā anupubbena ariyamaggavuḍḍhippato samucchindati paṭippassambhetītipi attho.

Seyyathāpīti opammanidassanametaṃ. Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhataṃ rajojallanti addhamāse vātātapasukkhāya gomahiṃsādipādappahārasambhinnāya pathaviyā uddhaṃ hataṃ ūhataṃ ākāse samuṭṭhitaṃ rajañca reṇuñca. Mahā akālameghoti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito āsāḷhajuṇhapakkhe sakalaṃ addhamāsaṃ vassanakamegho. So hi asampatte vassakāle uppannattā akālameghoti idhādhippeto. Ṭhānaso antaradhāpeti vūpasametīti khaṇeneva adassanaṃ neti, pathaviyaṃ sannisīdāpeti. Evameva khoti opammasampaṭipādanametaṃ. Tato paraṃ vuttanayameva.

Idāni kathaṃ bhāvito ca bhikkhave ānāpānassatisamādhīti ettha kathanti ānāpānassatisamādhibhāvanaṃ nānappakārato vitthāretukamyatāpucchā. Bhāvito ca bhikkhave ānāpānassatisamādhīti nānappakārato vitthāretukamyatāya puṭṭhadhammanidassanaṃ. Esa nayo dutiyapadepi. Ayaṃ panettha saṅkhepattho – bhikkhave kenapakārena kenākārena kena vidhinā bhāvito ānāpānassatisamādhi kenapakārena bahulīkato santo ceva…pe… vūpasametīti.

Idāni tamatthaṃ vitthārento ‘‘idha bhikkhave’’tiādimāha. Tattha idha bhikkhave bhikkhūti bhikkhave imasmiṃ sāsane bhikkhu. Ayañhettha idhasaddo sabbappakāraānāpānassatisamādhinibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139). Tena vuttaṃ – ‘‘imasmiṃ sāsane bhikkhū’’ti.

Araññagato vā…pe… suññāgāragato vāti idamassa ānāpānassatisamādhibhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ ānāpānassatisamādhiārammaṇaṃ abhiruhituṃ na icchati. Kūṭagoṇayuttaratho viya uppathameva dhāvati. Tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. Athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā; evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā…pe… suññāgāraṃ vā pavesetvā tattha assāsapassāsathambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –

‘‘Yathā thambhe nibandheyya, vacchaṃ dammaṃ naro idha;

Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha’’nti. (visuddhi. 1.217; dī. ni. aṭṭha. 2.374; ma. ni. aṭṭha. 1.107; paṭi. ma. aṭṭha. 2.1.163);

Evamassetaṃ senāsanaṃ bhāvanānurūpaṃ hoti. Tena vuttaṃ – ‘‘idamassa ānāpānassatisamaādhibhāvanānurūpasenāsanapariggahaparidīpana’’nti.

Atha vā yasmā idaṃ kammaṭṭhānappabhede muddhabhūtaṃ sabbaññubuddhapaccekabuddhabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ sampādetuṃ, saddakaṇṭakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva ca pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ sampāpuṇituṃ, tasmāssa anurūpaṃsenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha.

Vatthuvijjācariyo viya hi bhagavā, so yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā ‘‘ettha nagaraṃ māpethā’’ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati; evameva yogāvacarassa anurūpasenāsanaṃ upaparikkhitvā ettha kammaṭṭhānaṃ anuyuñjitabbanti upadisati. Tato tattha kammaṭṭhānaṃ anuyuttena yoginā kamena arahatte patte ‘‘sammāsambuddho vata so bhagavā’’ti mahantaṃ sakkāraṃ labhati. Ayaṃ pana bhikkhu ‘‘dīpisadiso’’ti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti; evamevāyaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena sotāpattisakadāgāmianāgāmiarahattamagge ceva ariyaphalañca gaṇhātīti veditabbo. Tenāhu porāṇā –

‘‘Yathāpi dīpiko nāma, nilīyitvā gaṇhatī mige;

Tathevāyaṃ buddhaputto, yuttayogo vipassako;

Araññaṃ pavisitvāna, gaṇhāti phalamuttama’’nti. (mi. pa. 6.1.5);

Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha.

Tattha araññagato vāti araññanti ‘‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) ca ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 653) ca evaṃ vuttalakkhaṇesu araññesu anurūpaṃ yaṃkiñci pavivekasukhaṃ araññaṃ gato. Rukkhamūlagato vāti rukkhasamīpaṃ gato. Suññāgāragato vāti suññaṃ vivittokāsaṃ gato. Ettha ca ṭhapetvā araññañca rukkhamūlañca avasesasattavidhasenāsanagatopi suññāgāragatoti vattuṃ vaṭṭati. Evamassa ututtayānukūlaṃ dhātucariyānukūlañca ānāpānassatibhāvanānurūpaṃ senāsanaṃ upadisitvā alīnānuddhaccapakkhikaṃ santamiriyāpathaṃ upadisanto ‘‘nisīdatī’’ti āha. Athassa nisajjāya daḷhabhāvaṃ assāsapassāsānaṃ pavattanasukhataṃ ārammaṇapariggahūpāyañca dassento ‘‘pallaṅkaṃ ābhujitvā’’tiādimāha.

Tattha pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti ābandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā, aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanappaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti. Kammaṭṭhānaṃ na paripatati. Vuḍḍhiṃ phātiṃ upagacchati.

Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā. Atha vā ‘‘parī’’ti pariggahaṭṭho; ‘‘mukha’’nti niyyānaṭṭho; ‘‘satī’’ti upaṭṭhānaṭṭho; tena vuccati – ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti. Evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164-165) vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo – ‘‘pariggahitaniyyānaṃ satiṃ katvā’’ti. So satova assasatīti so bhikkhu evaṃ nisīditvā evañca satiṃ upaṭṭhapetvā taṃ satiṃ avijahanto satoeva assasati, sato passasati, satokārī hotīti vuttaṃ hoti.

Idāni yehākārehi satokārī hoti, te dassento ‘‘dīghaṃ vā assasanto’’tiādimāha. Vuttañhetaṃ paṭisambhidāyaṃ – ‘‘so satova assasati, sato passasatī’’ti etasseva vibhaṅge –

‘‘Bāttiṃsāya ākārehi satokārī hoti. Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena satokārī hoti. Dīghaṃ passāsavasena…pe… paṭinissaggānupassī assāsavasena paṭinissaggānupassī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena satokārī hotī’’ti (paṭi. ma. 1.165).

Tattha dīghaṃ vā assasantoti dīghaṃ vā assāsaṃ pavattento. ‘‘Assāso’’ti bahi nikkhamanavāto. ‘‘Passāso’’ti anto pavisanavāto. Suttantaṭṭhakathāsu pana uppaṭipāṭiyā āgataṃ.

Tattha sabbesampi gabbhaseyyakānaṃ mātukucchito nikkhamanakāle paṭhamaṃ abbhantaravāto bahi nikkhamati. Pacchā bāhiravāto sukhumaṃ rajaṃ gahetvā abbhantaraṃ pavisanto tāluṃ āhacca nibbāyati. Evaṃ tāva assāsapassāsā veditabbā. Yā pana tesaṃ dīgharassatā, sā addhānavasena veditabbā. Yathā hi okāsaddhānaṃ pharitvā ṭhitaṃ udakaṃ vā vālikā vā ‘‘dīghamudakaṃ dīghā vālikā, rassamudakaṃ rassā vālikā’’ti vuccati. Evaṃ cuṇṇavicuṇṇāpi assāsapassāsā hatthisarīre ahisarīre ca tesaṃ attabhāvasaṅkhātaṃ dīghaṃ addhānaṃ saṇikaṃ pūretvā saṇikameva nikkhamanti, tasmā ‘‘dīghā’’ti vuccanti. Sunakhasasādīnaṃ attabhāvasaṅkhātaṃ rassaṃ addhānaṃ sīghaṃ pūretvā sīghameva nikkhamanti, tasmā ‘‘rassā’’ti vuccanti. Manussesu pana keci hatthiahiādayo viya kāladdhānavasena dīghaṃ assasanti ca passasanti ca. Keci sunakhasasādayo viya rassaṃ. Tasmā tesaṃ kālavasena dīghamaddhānaṃ nikkhamantā ca pavisantā ca te dīghā. Ittaramaddhānaṃ nikkhamantā ca pavisantā ca ‘‘rassā’’ti veditabbā. Tatrāyaṃ bhikkhu navahākārehi dīghaṃ assasanto ca passasanto ca ‘‘dīghaṃ assasāmi passasāmī’’ti pajānāti. Evaṃ pajānato cassa ekenākārena kāyānupassanāsatipaṭṭhānabhāvanā sampajjatīti veditabbā. Yathāha paṭisambhidāyaṃ

‘‘Kathaṃ dīghaṃ assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ passasanto ‘dīghaṃ passasāmī’ti pajānāti? Dīghaṃ assāsaṃ addhānasaṅkhāte assasati, dīghaṃ passāsaṃ addhānasaṅkhāte passasati, dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi chando uppajjati; chandavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, chandavasena tato sukhumataraṃ dīghaṃ passāsaṃ addhānasaṅkhāte passasati, chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi pāmojjaṃ uppajjati; pāmojjavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ dīghaṃ passāsaṃ…pe… dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi dīghaṃ assāsapassāsā cittaṃ vivattati, upekkhā saṇṭhāti. Imehi navahi ākārehi dīghaṃ assāsapassāsā kāyo; upaṭṭhānaṃ sati; anupassanā ñāṇaṃ; kāyo upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – ‘‘kāye kāyānupassanāsatipaṭṭhānabhāvanā’’ti (paṭi. ma. 1.166).

Eseva nayo rassapadepi. Ayaṃ pana viseso – ‘‘yathā ettha ‘dīghaṃ assāsaṃ addhānasaṅkhāte’ti vuttaṃ; evamidha ‘rassaṃ assāsaṃ ittarasaṅkhāte assasatī’’ti āgataṃ. Tasmā tassa vasena yāva ‘‘tena vuccati kāye kāyānupassanāsatipaṭṭhānabhāvanā’’ti tāva yojetabbaṃ. Evamayaṃ addhānavasena ittaravasena ca imehākārehi assāsapassāse pajānanto dīghaṃ vā assasanto ‘‘dīghaṃ assasāmī’’ti pajānāti…pe… rassaṃ vā passasanto ‘‘rassaṃ passasāmī’’ti pajānātīti veditabbo.

Evaṃ pajānato cassa –

‘‘Dīgho rasso ca assāso;

Passāsopi ca tādiso;

Cattāro vaṇṇā vattanti;

Nāsikaggeva bhikkhuno’’ti. (visuddhi. 1.219; paṭi. ma. aṭṭha. 2.1.163);

Sabbakāyappaṭisaṃvedī assasissāmi…pe… passasissāmīti sikkhatīti sakalassa assāsakāyassa ādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto ‘‘assasissāmī’’ti sikkhati. Sakalassa passāsakāyassa ādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto ‘‘passasissāmī’’ti sikkhati. Evaṃ viditaṃ karonto pākaṭaṃ karonto ñāṇasampayuttacittena assasati ceva passasati ca; tasmā ‘‘assasissāmi passasissāmī’’ti sikkhatīti vuccati. Ekassa hi bhikkhuno cuṇṇavicuṇṇavisaṭe assāsakāye passāsakāye vā ādi pākaṭo hoti, na majjhapariyosānaṃ. So ādimeva pariggahetuṃ sakkoti, majjhapariyosāne kilamati. Ekassa majjhaṃ pākaṭaṃ hoti, na ādipariyosānaṃ. So majjhameva pariggahetuṃ sakkoti, ādipariyosāne kilamati. Ekassa pariyosānaṃ pākaṭaṃ hoti, na ādimajjhaṃ. So pariyosānaṃyeva pariggahetuṃ sakkoti, ādimajjhe kilamati. Ekassa sabbampi pākaṭaṃ hoti, so sabbampi pariggahetuṃ sakkoti, na katthaci kilamati. Tādisena bhavitabbanti dassento āha – ‘‘sabbakāyappaṭisaṃvedī assasissāmi…pe… passasissāmīti sikkhatī’’ti.

Tattha sikkhatīti evaṃ ghaṭati vāyamati. Yo vā tathābhūtassa saṃvaro; ayamettha adhisīlasikkhā. Yo tathābhūtassa samādhi; ayaṃ adhicittasikkhā. Yā tathābhūtassa paññā; ayaṃ adhipaññāsikkhāti. Imā tisso sikkhāyo tasmiṃ ārammaṇe tāya satiyā tena manasikārena sikkhati āsevati bhāveti bahulīkarotīti evamettha attho daṭṭhabbo. Tattha yasmā purimanaye kevalaṃ assasitabbaṃ passasitabbameva ca, na aññaṃ kiñci kātabbaṃ; ito paṭṭhāya pana ñāṇuppādanādīsu yogo karaṇīyo. Tasmā tattha ‘‘assasāmīti pajānāti passasāmīti pajānāti’’cceva vattamānakālavasena pāḷiṃ vatvā ito paṭṭhāya kattabbassa ñāṇuppādanādino ākārassa dassanatthaṃ ‘‘sabbakāyappaṭisaṃvedī assasissāmī’’tiādinā nayena anāgatavacanavasena pāḷi āropitāti veditabbā.

Passambhayaṃ kāyasaṅkhāraṃ assasissāmi…pe… passasissāmīti sikkhatīti oḷārikaṃ kāyasaṅkhāraṃ passambhento paṭippassambhento nirodhento vūpasamento assasissāmi passasissāmīti sikkhati.

Tatrevaṃ oḷārikasukhumatā ca passaddhi ca veditabbā. Imassa hi bhikkhuno pubbe apariggahitakāle kāyo ca cittañca sadarathā honti. Oḷārikānaṃ kāyacittānaṃ oḷārikatte avūpasante assāsapassāsāpi oḷārikā honti, balavatarā hutvā pavattanti, nāsikā nappahoti, mukhena assasantopi passasantopi tiṭṭhati. Yadā panassa kāyopi cittampi pariggahitā honti, tadā te santā honti vūpasantā. Tesu vūpasantesu assāsapassāsā sukhumā hutvā pavattanti, ‘‘atthi nu kho natthī’’ti vicetabbākārappattā honti. Seyyathāpi purisassa dhāvitvā pabbatā vā orohitvā mahābhāraṃ vā sīsato oropetvā ṭhitassa oḷārikā assāsapassāsā honti, nāsikā nappahoti, mukhena assasantopi passasantopi tiṭṭhati. Yadā panesa taṃ parissamaṃ vinodetvā nhatvā ca pivitvā ca allasāṭakaṃ hadaye katvā sītāya chāyāya nipanno hoti, athassa te assāsapassāsā sukhumā honti, ‘‘atthi nu kho natthī’’ti vicetabbākārappattā. Evameva imassa bhikkhuno pubbe apariggahitakāle kāyo ca…pe… vicetabbākārappattā honti. Taṃ kissa hetu? Tathā hissa pubbe apariggahitakāle ‘‘oḷārikoḷārike kāyasaṅkhāre passambhemī’’ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahitakāle pana atthi. Tenassa apariggahitakālato pariggahitakāle kāyasaṅkhāro sukhumo hoti. Tenāhu porāṇā –

‘‘Sāraddhe kāye citte ca, adhimattaṃ pavattati;

Asāraddhamhi kāyamhi, sukhumaṃ sampavattatī’’ti. (visuddhi. 1.220; paṭi. ma. aṭṭha. 2.1.163);

Pariggahepi oḷāriko, paṭhamajjhānūpacāre sukhumo; tasmimpi oḷāriko paṭhamajjhāne sukhumo. Paṭhamajjhāne ca dutiyajjhānūpacāre ca oḷāriko, dutiyajjhāne sukhumo. Dutiyajjhāne ca tatiyajjhānūpacāre ca oḷāriko, tatiyajjhāne sukhumo. Tatiyajjhāne ca catutthajjhānūpacāre ca oḷāriko, catutthajjhāne atisukhumo appavattimeva pāpuṇāti. Idaṃ tāva dīghabhāṇakasaṃyuttabhāṇakāna mataṃ.

Majjhimabhāṇakā pana ‘‘paṭhamajjhāne oḷāriko, dutiyajjhānūpacāre sukhumo’’ti evaṃ heṭṭhimaheṭṭhimajjhānato uparūparijjhānūpacārepi sukhumataraṃ icchanti. Sabbesaṃyeva pana matena apariggahitakāle pavattakāyasaṅkhāro pariggahitakāle paṭippassambhati, pariggahitakāle pavattakāyasaṅkhāro paṭhamajjhānūpacāre…pe… catutthajjhānūpacāre pavattakāyasaṅkhāro catutthajjhāne paṭippassambhati. Ayaṃ tāva samathe nayo.

Vipassanāyaṃ pana apariggahe pavatto kāyasaṅkhāro oḷāriko, mahābhūtapariggahe sukhumo. Sopi oḷāriko, upādārūpapariggahe sukhumo. Sopi oḷāriko, sakalarūpapariggahe sukhumo. Sopi oḷāriko, arūpapariggahe sukhumo. Sopi oḷāriko, rūpārūpapariggahe sukhumo. Sopi oḷāriko, paccayapariggahe sukhumo. Sopi oḷāriko, sappaccayanāmarūpapariggahe sukhumo. Sopi oḷāriko, lakkhaṇārammaṇikavipassanāya sukhumo. Sopi dubbalavipassanāya oḷāriko, balavavipassanāya sukhumo. Tattha pubbe vuttanayeneva purimassa purimassa pacchimena pacchimena passaddhi veditabbā. Evamettha oḷārikasukhumatā ca passaddhi ca veditabbā.

Paṭisambhidāyaṃ panassa saddhiṃ codanāsodhanāhi evamattho vutto – ‘‘kathaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmi…pe… passasissāmī’’ti sikkhati? Katame kāyasaṅkhārā? Dīghaṃ assāsā kāyikā ete dhammā kāyappaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Dīghaṃ passāsā kāyikā ete dhammā…pe… rassaṃ assāsā…pe… rassaṃ passāsā… sabbakāyappaṭisaṃvedī assāsā… sabbakāyappaṭisaṃvedī passāsā kāyikā ete dhammā kāyappaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati.

Yathārūpehi kāyasaṅkhārehi yā kāyassa ānamanā vinamanā sannamanā paṇamanā iñjanā phandanā calanā kampanā passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

Yathārūpehi kāyasaṅkhārehi yā kāyassa na ānamanā na vinamanā na sannamanā na paṇamanā aniñjanā aphandanā acalanā akampanā, santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

Iti kira passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Evaṃ sante vātūpaladdhiyā ca pabhāvanā na hoti, assāsapassāsānañca pabhāvanā na hoti, ānāpānassatiyā ca pabhāvanā na hoti, ānāpānassatisamādhissa ca pabhāvanā na na hoti, na ca naṃ taṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi.

Iti kira passambhayaṃ kāyasaṅkhāraṃ assasissāmi…pe… passasissāmīti sikkhati. Evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti, assāsapassāsānañca pabhāvanā hoti, ānāpānassatiyā ca pabhāvanā hoti, ānāpānassatisamādhissa ca pabhāvanā hoti, tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi.

Yathā kathaṃ viya? Seyyathāpi kaṃse ākoṭite paṭhamaṃ oḷārikā saddā pavattanti, oḷārikānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike sadde atha pacchā sukhumakā saddā pavattanti, sukhumakānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi sukhumake sadde atha pacchā sukhumasaddanimittārammaṇatāpi cittaṃ pavattati; evameva paṭhamaṃ oḷārikā assāsapassāsā pavattanti, oḷārikānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike assāsapassāse atha pacchā sukhumakā assāsapassāsā pavattanti, sukhumakānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi sukhumake assāsapassāse atha pacchā sukhumaassāsapassāsanimittārammaṇatāpi cittaṃ na vikkhepaṃ gacchati.

Evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti, assāsapassāsānañca pabhāvanā hoti, ānāpānassatiyā ca pabhāvanā hoti, ānāpānassatisamādhissa ca pabhāvanā hoti, tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi.

Passambhayaṃ kāyasaṅkhāranti assāsapassāsā kāyo, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – ‘‘kāye kāyānupassanā satipaṭṭhānabhāvanāti (paṭi. ma. 1.171).

Ayaṃ tāvettha kāyānupassanāvasena vuttassa paṭhamacatukkassa anupubbapadavaṇṇanā.

Yasmā panettha idameva catukkaṃ ādikammikassa kammaṭṭhānavasena vuttaṃ, itarāni pana tīṇi catukkāni ettha pattajjhānassa vedanācittadhammānupassanāvasena vuttāni, tasmā idaṃ kammaṭṭhānaṃ bhāvetvā ānāpānassaticatutthajjhānapadaṭṭhānāya vipassanāya saha paṭisambhidāhi arahattaṃ pāpuṇitukāmena buddhaputtena yaṃ kātabbaṃ taṃ sabbaṃ idheva tāva ādikammikassa kulaputtassa vasena ādito pabhuti evaṃ veditabbaṃ. Catubbidhaṃ tāva sīlaṃ visodhetabbaṃ. Tattha tividhā visodhanā – anāpajjanaṃ, āpannavuṭṭhānaṃ, kilesehi ca appatipīḷanaṃ. Evaṃ visuddhasīlassa hi bhāvanā sampajjati. Yampidaṃ cetiyaṅgaṇavattaṃ bodhiyaṅgaṇavattaṃ upajjhāyavattaṃ ācariyavattaṃ jantāgharavattaṃ uposathāgāravattaṃ dveasīti khandhakavattāni cuddasavidhaṃ mahāvattanti imesaṃ vasena ābhisamācārikasīlaṃ vuccati, tampi sādhukaṃ paripūretabbaṃ. Yo hi ‘‘ahaṃ sīlaṃ rakkhāmi, kiṃ ābhisamācārikena kamma’’nti vadeyya, tassa sīlaṃ paripūressatīti netaṃ ṭhānaṃ vijjati. Ābhisamācārikavatte pana paripūre sīlaṃ paripūrati, sīle paripūre samādhi gabbhaṃ gaṇhāti. Vuttañhetaṃ bhagavatā – ‘‘so vata, bhikkhave, bhikkhu ābhisamācārikaṃ dhammaṃ aparipūretvā ‘sīlāni paripūressatī’ti netaṃ ṭhānaṃ vijjatī’’ti (a. ni. 5.21) vitthāretabbaṃ. Tasmā tena yampidaṃ cetiyaṅgaṇavattādi ābhisamācārikasīlaṃ vuccati, tampi sādhukaṃ paripūretabbaṃ. Tato –

‘‘Āvāso ca kulaṃ lābho, gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho, gantho iddhīti te dasā’’ti.

Evaṃ vuttesu dasasu palibodhesu yo palibodho atthi, so upacchinditabbo.

Evaṃ upacchinnapalibodhena kammaṭṭhānaṃ uggahetabbaṃ. Tampi duvidhaṃ hoti – sabbatthakakammaṭṭhānañca pārihāriyakammaṭṭhānañca. Tattha sabbatthakakammaṭṭhānaṃ nāma bhikkhusaṅghādīsu mettā maraṇassati ca asubhasaññātipi eke. Kammaṭṭhānikena hi bhikkhunā paṭhamaṃ tāva paricchinditvā sīmaṭṭhakabhikkhusaṅghe mettā bhāvetabbā; tato sīmaṭṭhakadevatāsu, tato gocaragāme issarajane, tato tattha manusse upādāya sabbasattesu. So hi bhikkhusaṅghe mettāya sahavāsīnaṃ muducittataṃ janeti, athassa sukhasaṃvāsatā hoti. Sīmaṭṭhakadevatāsu mettāya mudukatacittāhi devatāhi dhammikāya rakkhāya susaṃvihitārakkho hoti. Gocaragāme issarajane mettāya mudukatacittasantānehi issarehi dhammikāya rakkhāya surakkhitaparikkhāro hoti. Tattha manussesu mettāya pasāditacittehi tehi aparibhūto hutvā vicarati. Sabbasattesu mettāya sabbattha appaṭihatacāro hoti.

Maraṇassatiyā pana ‘‘avassaṃ maritabba’’nti cintento anesanaṃ pahāya uparūparivaḍḍhamānasaṃvego anolīnavuttiko hoti. Asubhasaññāya dibbesupi ārammaṇesu taṇhā nuppajjati. Tenassetaṃ tayaṃ evaṃ bahūpakārattā ‘‘sabbattha atthayitabbaṃ icchitabba’’nti katvā adhippetassa ca yogānuyogakammassa padaṭṭhānattā ‘‘sabbatthakakammaṭṭhāna’’nti vuccati.

Aṭṭhatiṃsārammaṇesu pana yaṃ yassa caritānukūlaṃ, taṃ tassa niccaṃ pariharitabbattā yathāvutteneva nayena ‘‘pārihāriyakammaṭṭhāna’’ntipi vuccati. Idha pana idameva ānāpānasssātikammaṭṭhānaṃ ‘‘pārihāriyakammaṭṭhāna’’nti vuccati. Ayamettha saṅkhepo. Vitthāro pana sīlavisodhanakathaṃ palibodhupacchedakathañca icchantena visuddhimaggato gahetabbo.

Evaṃ visuddhasīlena pana upacchinnapalibodhena ca idaṃ kammaṭṭhānaṃ uggaṇhantena imināva kammaṭṭhānena catutthajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa buddhaputtassa santike uggahetabbaṃ. Taṃ alabhantena anāgāmissa, tampi alabhantena sakadāgāmissa, tampi alabhantena sotāpannassa, tampi alabhantena ānāpānacatutthajjhānalābhissa, tampi alabhantena pāḷiyā aṭṭhakathāya ca asammūḷhassa vinicchayācariyassa santike uggahetabbaṃ. Arahantādayo hi attanā adhigatamaggameva ācikkhanti. Ayaṃ pana gahanapadese mahāhatthipathaṃ nīharanto viya sabbattha asammūḷho sappāyāsappāyaṃ paricchinditvā katheti.

Tatrāyaṃ anupubbikathā – tena bhikkhunā sallahukavuttinā vinayācārasampannena vuttappakāramācariyaṃ upasaṅkamitvā vattapaṭipattiyā ārādhitacittassa tassa santike pañcasandhikaṃ kammaṭṭhānaṃ uggahetabbaṃ. Tatrime pañca sandhayo – uggaho, paripucchā, upaṭṭhānaṃ, appanā, lakkhaṇanti. Tattha ‘‘uggaho’’ nāma kammaṭṭhānassa uggaṇhanaṃ, ‘‘paripucchā’’ nāma kammaṭṭhānassa paripucchanā, ‘‘upaṭṭhānaṃ’’ nāma kammaṭṭhānassa upaṭṭhānaṃ, ‘‘appanā’’ nāma kammaṭṭhānappanā, ‘‘lakkhaṇaṃ’’ nāma kammaṭṭhānassa lakkhaṇaṃ. ‘‘Evaṃlakkhaṇamidaṃ kammaṭṭhāna’’nti kammaṭṭhānasabhāvūpadhāraṇanti vuttaṃ hoti.

Evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggaṇhanto attanāpi na kilamati, ācariyampi na viheṭheti; tasmā thokaṃ uddisāpetvā bahukālaṃ sajjhāyitvā evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggahetvā sace tattha sappāyaṃ hoti, tattheva vasitabbaṃ. No ce tattha sappāyaṃ hoti, ācariyaṃ āpucchitvā sace mandapañño yojanaparamaṃ gantvā, sace tikkhapañño dūrampi gantvā aṭṭhārasasenāsanadosavivajjitaṃ, pañcasenāsanaṅgasamannāgataṃ senāsanaṃ upagamma tattha vasantena upacchinnakhuddakapalibodhena katabhattakiccena bhattasammadaṃ paṭivinodetvā ratanattayaguṇānussaraṇena cittaṃ sampahaṃsetvā ācariyuggahato ekapadampi asammussantena idaṃ ānāpānassatikammaṭṭhānaṃ manasikātabbaṃ. Ayamettha saṅkhepo. Vitthāro pana imaṃ kathāmaggaṃ icchantena visuddhimaggato (visuddhi. 1.55) gahetabbo.

Yaṃ pana vuttaṃ ‘‘idaṃ ānāpānassatikammaṭṭhānaṃ manasikātabba’’nti tatrāyaṃ manasikāravidhi

‘‘Gaṇanā anubandhanā, phusanā ṭhapanā sallakkhaṇā;

Vivaṭṭanā pārisuddhi, tesañca paṭipassanā’’ti. (visuddhi. 1.223; paṭi. ma. aṭṭha. 2.1.163);

‘‘Gaṇanā’’ti gaṇanāyeva. ‘‘Anubandhanā’’ti anuvahanā. ‘‘Phusanā’’ti phuṭṭhaṭṭhānaṃ. ‘‘Ṭhapanā’’ti appanā. ‘‘Sallakkhaṇā’’ti vipassanā. ‘‘Vivaṭṭanā’’ti maggo. ‘‘Pārisuddhī’’ti phalaṃ. ‘‘Tesañca paṭipassanā’’ti paccavekkhaṇā. Tattha iminā ādikammikakulaputtena paṭhamaṃ gaṇanāya idaṃ kamaṭṭhānaṃ manasikātabbaṃ. Gaṇentena ca pañcannaṃ heṭṭhā na ṭhapetabbaṃ, dasannaṃ upari na netabbaṃ, antare khaṇḍaṃ na dassetabbaṃ. Pañcannaṃ heṭṭhā ṭhapentassa hi sambādhe okāse cittuppādo vipphandati, sambādhe vaje sanniruddhagogaṇo viya. Dasannaṃ upari nentassa gaṇanānissitova cittuppādo hoti. Antarā khaṇḍaṃ dassentassa ‘‘sikhāppattaṃ nu kho me kammaṭṭhānaṃ, no’’ti cittaṃ vikampati. Tasmā ete dose vajjetvā gaṇetabbaṃ.

Gaṇentena ca paṭhamaṃ dandhagaṇanāya dhaññamāpakagaṇanāya gaṇetabbaṃ. Dhaññamāpako hi nāḷiṃ pūretvā ‘‘eka’’nti vatvā okirati. Puna pūrento kiñci kacavaraṃ disvā taṃ chaḍḍento ‘‘ekaṃ eka’’nti vadati. Esa nayo ‘‘dve dve’’tiādīsu. Evameva imināpi assāsapassāsesu yo upaṭṭhāti taṃ gahetvā ‘‘ekaṃ eka’’nti ādiṃkatvā yāva ‘‘dasa dasā’’ti pavattamānaṃ pavattamānaṃ upalakkhetvāva gaṇetabbaṃ. Tassevaṃ gaṇayato nikkhamantā ca pavisantā ca assāsapassāsā pākaṭā honti.

Athānena taṃ dandhagaṇanaṃ dhaññamāpakagaṇanaṃ pahāya sīghagaṇanāya gopālakagaṇanāya gaṇetabbaṃ. Cheko hi gopālako sakkharāyo ucchaṅgena gahetvā rajjudaṇḍahattho pātova vajaṃ gantvā gāvo piṭṭhiyaṃ paharitvā palighatthambhamatthake nisinno dvāraṃ pattaṃ pattaṃyeva gāvaṃ ‘‘eko dve’’ti sakkharaṃ khipitvā khipitvā gaṇeti. Tiyāmarattiṃ sambādhe okāse dukkhaṃ vutthagogaṇo nikkhamanto aññamaññaṃ upanighaṃsanto vegena vegena puñjo puñjo hutvā nikkhamati. So vegena vegena ‘‘tīṇi cattāri pañca dasā’’ti gaṇetiyeva. Evamimassāpi purimanayena gaṇayato assāsapassāsā pākaṭā hutvā sīghaṃ sīghaṃ punappunaṃ sañcaranti. Tato tena ‘‘punappunaṃ sañcarantī’’ti ñatvā anto ca bahi ca aggahetvā dvārappattaṃ dvārappattaṃyeva gahetvā ‘‘eko dve tīṇi cattāri pañca, eko dve tīṇi cattāri pañca cha, eko dve tīṇi cattāri pañca cha satta…pe… aṭṭha… nava… dasā’’ti sīghaṃ sīghaṃ gaṇetabbameva. Gaṇanāpaṭibaddhe hi kammaṭṭhāne gaṇanābaleneva cittaṃ ekaggaṃ hoti arittūpatthambhanavasena caṇḍasote nāvāṭhapanamiva.

Tassevaṃ sīghaṃ sīghaṃ gaṇayato kammaṭṭhānaṃ nirantarappavattaṃ viya hutvā upaṭṭhāti. Atha ‘‘nirantaraṃ pavattatī’’ti ñatvā anto ca bahi ca vātaṃ apariggahetvā purimanayeneva vegena vegena gaṇetabbaṃ. Antopavisanavātena hi saddhiṃ cittaṃ pavesayato abbhantaraṃ vātabbhāhataṃ medapūritaṃ viya hoti, bahinikkhamanavātena saddhiṃ cittaṃ nīharato bahiddhā puthuttārammaṇe cittaṃ vikkhipati. Phuṭṭhokāse pana satiṃ ṭhapetvā bhāventasseva bhāvanā sampajjati. Tena vuttaṃ – ‘‘anto ca bahi ca vātaṃ apariggahetvā purimanayeneva vegena vegena gaṇetabba’’nti.

Kīva ciraṃ panetaṃ gaṇetabbanti? Yāva vinā gaṇanāya assāsapassāsārammaṇe sati santiṭṭhati. Bahi visaṭavitakkavicchedaṃ katvā assāsapassāsārammaṇe sati saṇṭhapanatthaṃyeva hi gaṇanāti.

Evaṃ gaṇanāya manasikatvā anubandhanāya manasikātabbaṃ. Anubandhanā nāma gaṇanaṃ paṭisaṃharitvā satiyā nirantaraṃ assāsapassāsānaṃ anugamanaṃ; tañca kho na ādimajjhapariyosānānugamanavasena. Bahinikkhamanavātassa hi nābhi ādi, hadayaṃ majjhaṃ, nāsikaggaṃ pariyosānaṃ. Abbhantarapavisanavātassa nāsikaggaṃ ādi, hadayaṃ majjhaṃ, nābhi pariyosānaṃ. Tañcassa anugacchato vikkhepagataṃ cittaṃ sāraddhāya ceva hoti iñjanāya ca. Yathāha –

‘‘Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti (paṭi. ma. 1.157).

Tasmā anubandhanāya manasikarontena na ādimajjhapariyosānavasena manasikātabbaṃ. Apica kho phusanāvasena ca ṭhapanāvasena ca manasikātabbaṃ. Gaṇanānubandhanāvasena viya hi phusanāṭhapanāvasena visuṃ manasikāro natthi. Phuṭṭhaphuṭṭhaṭṭhāneyeva pana gaṇento gaṇanāya ca phusanāya ca manasi karoti. Tattheva gaṇanaṃ paṭisaṃharitvā te satiyā anubandhanto appanāvasena ca cittaṃ ṭhapento ‘‘anubandhanāya ca phusanāya ca ṭhapanāya ca manasi karotī’’ti vuccati. Svāyamattho aṭṭhakathāyaṃ vuttapaṅguḷadovārikopamāhi paṭisambhidāyaṃ vuttakakacopamāya ca veditabbo.

Tatrāyaṃ paṅguḷopamā – ‘‘seyyathāpi paṅguḷo dolāya kīḷataṃ mātāputtānaṃ dolaṃ khipitvā tattheva dolatthambhamūle nisinno kamena āgacchantassa ca gacchantassa ca dolāphalakassa ubho koṭiyo majjhañca passati, na ca ubhokoṭimajjhānaṃ dassanatthaṃ byāvaṭo hoti. Evamevāyaṃ bhikkhu sativasena upanibandhanatthambhamūle ṭhatvā assāsapassāsadolaṃ khipitvā tattheva nimitte satiyā nisinno kamena āgacchantānañca gacchantānañca phuṭṭhaṭṭhāne assāsapassāsānaṃ ādimajjhapariyosānaṃ satiyā anugacchanto tattha ca cittaṃ ṭhapento passati, na ca tesaṃ dassanatthaṃ byāvaṭo hoti. Ayaṃ paṅguḷopamā.

Ayaṃ pana dovārikopamā – ‘‘seyyathāpi dovāriko nagarassa anto ca bahi ca purise ‘ko tvaṃ, kuto vā āgato, kuhiṃ vā gacchasi, kiṃ vā te hatthe’ti na vīmaṃsati, na hi tassa te bhārā. Dvārappattaṃ dvārappattaṃyeva pana vīmaṃsati; evameva imassa bhikkhuno anto paviṭṭhavātā ca bahi nikkhantavātā ca na bhārā honti, dvārappattā dvārappattāyeva bhārāti. Ayaṃ dovārikopamā.

Kakacopamā pana āditopabhuti evaṃ veditabbā. Vuttañhetaṃ –

‘‘Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;

Ajānato ca tayo dhamme, bhāvanānupalabbhati.

‘‘Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;

Jānato ca tayo dhamme, bhāvanā upalabbhatī’’ti. (paṭi. ma. 1.159);

Kathaṃ ime tayo dhammā ekacittassa ārammaṇaṃ na honti, na cime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati? Seyyathāpi rukkho same bhūmibhāge nikkhitto, tamenaṃ puriso kakacena chindeyya, rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasi karoti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañca paññāyati, payogañca sādheti.

Yathā rukkho same bhūmibhāge nikkhitto; evaṃ upanibandhananimittaṃ. Yathā kakacadantā; evaṃ assāsapassāsā. Yathā rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasi karoti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañca paññāyati, payogañca sādheti, evameva bhikkhu nāsikagge vā mukhanimitte vā satiṃ upaṭṭhapetvā nisinno hoti, na āgate vā gate vā assāsapassāse manasi karoti, na āgatā vā gatā vā assāsapassāsā aviditā honti, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati.

Padhānanti katamaṃ padhānaṃ? Āraddhavīriyassa kāyopi cittampi kammaniyaṃ hoti – idaṃ padhānaṃ. Katamo payogo? Āraddhavīriyassa upakkilesā pahīyanti, vitakkā vūpasammanti – ayaṃ payogo. Katamo viseso? Āraddhavīriyassa saṃyojanā pahīyanti, anusayā byantī honti – ayaṃ viseso. Evaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, na cime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati.

‘‘Ānāpānassatī yassa, paripuṇṇā subhāvitā;

Anupubbaṃ paricitā, yathā buddhena desitā;

So imaṃ lokaṃ pabhāseti, abbhā muttova candimā’’ti. (paṭi. ma. 1.160);

Ayaṃ kakacopamā. Idha panassa āgatāgatavasena amanasikāramattameva payojananti veditabbaṃ. Idaṃ kammaṭṭhānaṃ manasikaroto kassaci nacireneva nimittañca uppajjati, avasesajjhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjati. Kassaci pana gaṇanāvaseneva manasikārakālatopabhuti anukkamato oḷārikaassāsapassāsanirodhavasena kāyadarathe vūpasante kāyopi cittampi lahukaṃ hoti, sarīraṃ ākāse laṅghanākārappattaṃ viya hoti. Yathā sāraddhakāyassa mañce vā pīṭhe vā nisīdato mañcapīṭhaṃ onamati, vikūjati, paccattharaṇaṃ valiṃ gaṇhāti. Asāraddhakāyassa pana nisīdato neva mañcapīṭhaṃ onamati, na vikūjati, na paccattharaṇaṃ valiṃ gaṇhāti, tūlapicupūritaṃ viya mañcapīṭhaṃ hoti. Kasmā? Yasmā asāraddho kāyo lahuko hoti; evameva gaṇanāvasena manasikārakālatopabhuti anukkamato oḷārikaassāsapassāsanirodhavasena kāyadarathe vūpasante kāyopi cittampi lahukaṃ hoti, sarīraṃ ākāse laṅghanākārappattaṃ viya hoti.

Tassa oḷārike assāsapassāse niruddhe sukhumaassāsapassāsanimittārammaṇaṃ cittaṃ pavattati, tasmimpi niruddhe aparāparaṃ tato sukhumatarasukhumatamanimittārammaṇaṃ pavattatiyeva. Kathaṃ? Yathā puriso mahatiyā lohasalākāya kaṃsatāḷaṃ ākoṭeyya, ekappahārena mahāsaddo uppajjeyya, tassa oḷārikasaddārammaṇaṃ cittaṃ pavatteyya, niruddhe oḷārike sadde atha pacchā sukhumasaddanimittārammaṇaṃ, tasmimpi niruddhe aparāparaṃ tato sukhumatarasukhumatamasaddanimittārammaṇaṃ cittaṃ pavattateva; evanti veditabbaṃ. Vuttampi cetaṃ – ‘‘seyyathāpi kaṃse ākoṭite’’ti (paṭi. ma. 1.171) vitthāro.

Yathā hi aññāni kammaṭṭhānāni uparūpari vibhūtāni honti, na tathā idaṃ. Idaṃ pana uparūpari bhāventassa bhāventassa sukhumattaṃ gacchati, upaṭṭhānampi na upagacchati. Evaṃ anupaṭṭhahante pana tasmiṃ na tena bhikkhunā uṭṭhāyāsanā cammakhaṇḍaṃ papphoṭetvā gantabbaṃ. Kiṃ kātabbaṃ? ‘‘Ācariyaṃ pucchissāmī’’ti vā ‘‘naṭṭhaṃ dāni me kammaṭṭhāna’’nti vā na vuṭṭhātabbaṃ, iriyāpathaṃ vikopetvā gacchato hi kammaṭṭhānaṃ navanavameva hoti. Tasmā yathānisinneneva desato āharitabbaṃ.

Tatrāyaṃ āharaṇūpāyo. Tena hi bhikkhunā kammaṭṭhānassa anupaṭṭhahanabhāvaṃ ñatvā iti paṭisañcikkhitabbaṃ – ‘‘ime assāsapassāsā nāma kattha atthi, kattha natthi, kassa vā atthi, kassa vā natthī’’ti. Athevaṃ paṭisañcikkhatā ‘‘ime antomātukucchiyaṃ natthi, udake nimuggānaṃ natthi, tathā asaññībhūtānaṃ matānaṃ catutthajjhānasamāpannānaṃ rūpārūpabhavasamaṅgīnaṃ nirodhasamāpannāna’’nti ñatvā evaṃ attanāva attā paṭicodetabbo – ‘‘nanu tvaṃ, paṇḍita, neva mātukucchigato, na udake nimuggo, na asaññībhūto, na mato, na catutthajjhānasamaāpanno, na rūpārūpabhavasamaṅgī, na nirodhasamāpanno, atthiyeva te assāsapassāsā, mandapaññatāya pana pariggahetuṃ na sakkosī’’ti. Athānena pakatiphuṭṭhavaseneva cittaṃ ṭhapetvā manasikāro pavattetabbo. Ime hi dīghanāsikassa nāsā puṭaṃ ghaṭṭentā pavattanti, rassanāsikassa uttaroṭṭhaṃ. Tasmānena imaṃ nāma ṭhānaṃ ghaṭṭentīti nimittaṃ paṭṭhapetabbaṃ. Imameva hi atthavasaṃ paṭicca vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānassatibhāvanaṃ vadāmī’’ti (ma. ni. 3.149; saṃ. ni. 5.992). Kiñcāpi hi yaṃkiñci kammaṭṭhānaṃ satassa sampajānasseva sampajjati, ito aññaṃ pana manasikarontassa pākaṭaṃ hoti. Idaṃ pana ānāpānassatikammaṭṭhānaṃ garukaṃ garukabhāvanaṃ buddhapaccekabuddhabuddhaputtānaṃ mahāpurisānameva manasikārabhūmibhūtaṃ, na ceva ittaraṃ, na ca ittarasattasamāsevitaṃ. Yathā yathā manasi karīyati, tathā tathā santañceva hoti sukhumañca. Tasmā ettha balavatī sati ca paññā ca icchitabbā.

Yathā hi maṭṭhasāṭakassa tunnakaraṇakāle sūcipi sukhumā icchitabbā, sūcipāsavedhanampi tato sukhumataraṃ; evameva maṭṭhasāṭakasadisassa imassa kammaṭṭhānassa bhāvanākāle sūcipaṭibhāgā satipi sūcipāsavedhanapaṭibhāgā taṃsampayuttā paññāpi balavatī icchitabbā. Tāhi ca pana satipaññāhi samannāgatena bhikkhunā na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā.

Yathā pana kassako kasiṃ kasitvā balibadde muñcitvā gocarābhimukhe katvā chāyāya nisinno vissameyya, athassa te balibaddā vegena aṭaviṃ paviseyyuṃ. Yo hoti cheko kassako so puna te gahetvā yojetukāmo na tesaṃ anupadaṃ gantvā aṭaviṃ āhiṇḍati. Atha kho rasmiñca patodañca gahetvā ujukameva tesaṃ nipātatitthaṃ gantvā nisīdati vā nipajjati vā. Atha te goṇe divasabhāgaṃ caritvā nipātatitthaṃ otaritvā nhatvā ca pivitvā ca paccuttaritvā ṭhite disvā rasmiyā bandhitvā patodena vijjhanto ānetvā yojetvā puna kammaṃ karoti; evameva tena bhikkhunā na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā. Satirasmiṃ pana paññāpatodañca gahetvā pakatiphuṭṭhokāse cittaṃ ṭhapetvā manasikāro pavattetabbo. Evañhissa manasikaroto nacirasseva te upaṭṭhahanti, nipātatitthe viya goṇā. Tato tena satirasmiyā bandhitvā tasmiṃyeva ṭhāne yojetvā paññāpatodena vijjhantena puna kammaṭṭhānaṃ anuyuñjitabbaṃ; tassevamanuyuñjato nacirasseva nimittaṃ upaṭṭhāti. Taṃ panetaṃ na sabbesaṃ ekasadisaṃ hoti; apica kho kassaci sukhasamphassaṃ uppādayamāno tūlapicu viya, kappāsapicu viya, vātadhārā viya ca upaṭṭhātīti ekacce āhu.

Ayaṃ pana aṭṭhakathāvinicchayo – idañhi kassaci tārakarūpaṃ viya, maṇiguḷikā viya, muttāguḷikā viya ca kassaci kharasamphassaṃ hutvā kappāsaṭṭhi viya, sāradārusūci viya ca kassaci dīghapāmaṅgasuttaṃ viya, kusumadāmaṃ viya, dhūmasikhā viya ca kassaci vitthata makkaṭakasuttaṃ viya, valāhakapaṭalaṃ viya, padumapupphaṃ viya, rathacakkaṃ viya, candamaṇḍalaṃ viya, sūriyamaṇḍalaṃ viya ca upaṭṭhāti. Tañca panetaṃ yathā sambahulesu bhikkhūsu suttantaṃ sajjhāyitvā nisinnesu ekena bhikkhunā ‘‘tumhākaṃ kīdisaṃ hutvā idaṃ suttaṃ upaṭṭhātī’’ti vutte eko ‘‘mayhaṃ mahatī pabbateyyā nadī viya hutvā upaṭṭhātī’’ti āha. Aparo ‘‘mayhaṃ ekā vanarāji viya’’. Añño ‘‘mayhaṃ sītacchāyo sākhāsampanno phalabhārabharitarukkho viyā’’ti. Tesañhi taṃ ekameva suttaṃ saññānānatāya nānato upaṭṭhāti. Evaṃ ekameva kammaṭṭhānaṃ saññānānatāya nānato upaṭṭhāti. Saññajañhi etaṃ saññānidānaṃ saññāppabhavaṃ tasmā saññānānatāya nānato upaṭṭhātīti veditabbaṃ.

Ettha ca aññameva assāsārammaṇaṃ cittaṃ, aññaṃ passāsārammaṇaṃ, aññaṃ nimittārammaṇaṃ yassa hi ime tayo dhammā natthi, tassa kammaṭṭhānaṃ neva appanaṃ na upacāraṃ pāpuṇāti. Yassa panime tayo dhammā atthi, tasseva kammaṭṭhānaṃ appanañca upacārañca pāpuṇāti. Vuttañhetaṃ –

‘‘Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;

Ajānato ca tayo dhamme, bhāvanānupalabbhati.

‘‘Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;

Jānato ca tayo dhamme, bhāvanā upalabbhatī’’ti. (visuddhi. 1.231);

Evaṃ upaṭṭhite pana nimitte tena bhikkhunā ācariyasantikaṃ gantvā ārocetabbaṃ – ‘‘mayhaṃ, bhante, evarūpaṃ nāma upaṭṭhātī’’ti. Ācariyena pana ‘‘etaṃ nimitta’’nti vā ‘‘na nimitta’’nti vā na vattabbaṃ. ‘‘Evaṃ hoti, āvuso’’ti vatvā pana ‘‘punappunaṃ manasi karohī’’ti vattabbo. ‘‘Nimitta’’nti hi vutte vosānaṃ āpajjeyya; ‘‘na nimitta’’nti vutte nirāso visīdeyya. Tasmā tadubhayampi avatvā manasikāreyeva niyojetabboti. Evaṃ tāva dīghabhāṇakā. Majjhimabhāṇakā panāhu – ‘‘nimittamidaṃ, āvuso, kammaṭṭhānaṃ punappunaṃ manasi karohi sappurisāti vattabbo’’ti. Athānena nimitteyeva cittaṃ ṭhapetabbaṃ. Evamassāyaṃ ito pabhuti ṭhapanāvasena bhāvanā hoti. Vuttañhetaṃ porāṇehi –

‘‘Nimitte ṭhapayaṃ cittaṃ, nānākāraṃ vibhāvayaṃ;

Dhīro assāsapassāse, sakaṃ cittaṃ nibandhatī’’ti. (visuddhi. 1.232; paṭi. ma. aṭṭha. 2.1.163);

Tassevaṃ nimittupaṭṭhānato pabhuti nīvaraṇāni vikkhambhitāneva honti kilesā sannisinnāva sati upaṭṭhitāyeva, cittaṃ samāhitameva. Idañhi dvīhākārehi cittaṃ samāhitaṃ nāma hohi – upacārabhūmiyaṃ vā nīvaraṇappahānena, paṭilābhabhūmiyaṃ vā aṅgapātubhāvena. Tattha ‘‘upacārabhūmī’’ti upacārasamādhi; ‘‘paṭilābhabhūmī’’ti appanāsamādhi. Tesaṃ kiṃ nānākaraṇaṃ? Upacārasamādhi kusalavīthiyaṃ javitvā bhavaṅgaṃ otarati, appanāsamādhi divasabhāge appetvā nisinnassa divasabhāgampi kusalavīthiyaṃ javati, na bhavaṅgaṃ otarati. Imesu dvīsu samādhīsu nimittapātubhāvena upacārasamādhinā samāhitaṃ cittaṃ hoti. Athānena taṃ nimittaṃ neva vaṇṇato manasikātabbaṃ, na lakkhaṇato paccavekkhitabbaṃ. Apica kho khattiyamahesiyā cakkavattigabbho viya kassakena sāliyavagabbho viya ca appamattena rakkhitabbaṃ; rakkhitaṃ hissa phaladaṃ hoti.

‘‘Nimittaṃ rakkhato laddha, parihāni na vijjati;

Ārakkhamhi asantamhi, laddhaṃ laddhaṃ vinassatī’’ti.

Tatrāyaṃ rakkhaṇūpāyo – tena bhikkhunā āvāso, gocaro, bhassaṃ, puggalo, bhojanaṃ, utu, iriyāpathoti imāni satta asappāyāni vajjetvā tāneva satta sappāyāni sevantena punappunaṃ taṃ nimittaṃ manasikātabbaṃ.

Evaṃ sappāyasevanena nimittaṃ thiraṃ katvā vuḍḍhiṃ virūḷhiṃ gamayitvā vatthuvisadakiriyā, indriyasamattapaṭipādanatā, nimittakusalatā, yasmiṃ samaye cittaṃ sapaggahetabba tasmiṃ samaye cittapaggaṇhanā, yasmiṃ samaye cittaṃ niggahetabbaṃ tasmiṃ samaye cittaniggaṇhanā, yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ tasmiṃ samaye sampahaṃsetabbaṃ tasmiṃ samaye cittasampahaṃsanā, yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ tasmiṃ samaye cittaajjhupekkhanā, asamāhitapuggalaparivajjanā, samāhitapuggalasevanā, tadadhimuttatāti imāni dasa appanākosallāni avijahantena yogo karaṇīyo.

Tassevaṃ anuyuttassa viharato idāni appanā uppajjissatīti bhavaṅgaṃ vicchinditvā nimittārammaṇaṃ manodvārāvajjanaṃ uppajjati. Tasmiñca niruddhe tadevārammaṇaṃ gahetvā cattāri pañca vā javanāni, yesaṃ paṭhamaṃ parikammaṃ, dutiyaṃ upacāraṃ, tatiyaṃ anulomaṃ, catutthaṃ gotrabhu, pañcamaṃ appanācittaṃ. Paṭhamaṃ vā parikammañceva upacārañca, dutiyaṃ anulomaṃ, tatiyaṃ gotrabhu, catutthaṃ appanācittanti vuccati. Catutthameva hi pañcamaṃ vā appeti, na chaṭṭhaṃ sattamaṃ vā āsannabhavaṅgapātattā.

Ābhidhammikagodattatthero panāha – ‘‘āsevanapaccayena kusalā dhammā balavanto honti; tasmā chaṭṭhaṃ sattamaṃ vā appetī’’ti. Taṃ aṭṭhakathāsu paṭikkhittaṃ. Tattha pubbabhāgacittāni kāmāvacarāni honti, appanācittaṃ pana rūpāvacaraṃ. Evamanena pañcaṅgavippahīnaṃ, pañcaṅgasamannāgataṃ, dasalakkhaṇasampannaṃ, tividhakalyāṇaṃ, paṭhamajjhānaṃ adhigataṃ hoti. So tasmiṃyevārammaṇe vitakkādayo vūpasametvā dutiyatatiyacatutthajjhānāni pāpuṇāti. Ettāvatā ca ṭhapanāvasena bhāvanāya pariyosānappatto hoti. Ayamettha saṅkhepakathā. Vitthāro pana icchantena visuddhimaggato gahetabbo.

Evaṃ pattacatutthajjhāno panettha bhikkhu sallakkhaṇāvivaṭṭanāvasena kammaṭṭhānaṃ vaḍḍhetvā pārisuddhiṃ pattukāmo tadeva jhānaṃ āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇasaṅkhātehi pañcahākārehi vasippattaṃ paguṇaṃ katvā arūpapubbaṅgamaṃ vā rūpaṃ, rūpapubbaṅgamaṃ vā arūpanti rūpārūpaṃ pariggahetvā vipassanaṃ paṭṭhapeti. Kathaṃ? So hi jhānā vuṭṭhahitvā jhānaṅgāni pariggahetvā tesaṃ nissayaṃ hadayavatthuṃ taṃ nissayāni ca bhūtāni tesañca nissayaṃ sakalampi karajakāyaṃ passati. Tato ‘‘jhānaṅgāni arūpaṃ, vatthādīni rūpa’’nti rūpārūpaṃ vavatthapeti.

Atha vā samāpattito vuṭṭhahitvā kesādīsu koṭṭhāsesu pathavīdhātuādivasena cattāri bhūtāni taṃnissitarūpāni ca pariggahetvā yathāpariggahitarūpārammaṇaṃ yathāpariggahitarūpavatthudvārārammaṇaṃ vā sasampayuttadhammaṃ viññāṇañca passati. Tato ‘‘bhūtādīni rūpaṃ sasampayuttadhammaṃ viññāṇaṃ arūpa’’nti vavatthapeti.

Atha vā samāpattito vuṭṭhahitvā assāsapassāsānaṃ samudayo karajakāyo ca cittañcāti passati. Yathā hi kammāragaggariyā dhamamānāya bhastañca purisassa ca tajjaṃ vāyāmaṃ paṭicca vāto sañcarati; evameva kāyañca cittañca paṭicca assāsapassāsāti. Tato assāsapassāse ca kāyañca rūpaṃ, cittañca taṃsampayuttadhamme ca arūpanti vavatthapeti.

Evaṃ nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesati, pariyesanto ca taṃ disvā tīsupi addhāsu nāmarūpassa pavattiṃ ārabbha kaṅkhaṃ vitarati. Vitiṇṇakaṅkho kalāpasammasanavasena tilakkhaṇaṃ āropetvā udayabbayānupassanāya pubbabhāge uppanne obhāsādayo dasa vipassanupakkilese pahāya upakkilesavimuttaṃ paṭipadāñāṇaṃ ‘‘maggo’’ti vavatthapetvā udayaṃ pahāya bhaṅgānupassanaṃ patvā nirantaraṃ bhaṅgānupassanena bhayato upaṭṭhitesu sabbasaṅkhāresu nibbindanto virajjanto vimuccanto yathākkamaṃ cattāro ariyamagge pāpuṇitvā arahattaphale patiṭṭhāya ekūnavīsatibhedassa paccavekkhaṇañāṇassa pariyantappatto sadevakassa lokassa aggadakkhiṇeyyo hoti. Ettāvatā cassa gaṇanaṃ ādiṃ katvā vipassanāpariyosānā ānāpānassatisamādhibhāvanā ca samattā hotīti.

Ayaṃ sabbākārato paṭhamacatukkavaṇṇanā.

Itaresu pana tīsu catukkesu yasmā visuṃ kammaṭṭhānabhāvanānayo nāma natthi; tasmā anupadavaṇṇanānayeneva nesaṃ attho veditabbo. Pītippaṭisaṃvedīti pītiṃ paṭisaṃviditaṃ karonto pākaṭaṃ karonto assasissāmi passasissāmīti sikkhati. Tattha dvīhākārehi pīti paṭisaṃviditā hoti – ārammaṇato ca asammohato ca.

Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā.

Kathaṃ asammohato? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttakapītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇapaṭivedhena asammohato pīti paṭisaṃviditā hoti. Vuttañhetaṃ paṭisambhidāyaṃ

‘‘Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hoti. Dīghaṃ passāsavasena…pe… rassaṃ assāsavasena… rassaṃ passāsavasena… sabbakāyappaṭisaṃvedī assāsavasena… sabbakāyappaṭisaṃvedī passāsavasena… passambhayaṃ kāyasaṅkhāraṃ assāsavasena… passambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hoti. Āvajjato sā pīti paṭisaṃviditā hoti jānato… passato… paccavekkhato… cittaṃ adhiṭṭhahato… saddhāya adhimuccato… vīriyaṃ paggaṇhato… satiṃ upaṭṭhāpayato… cittaṃ samādahato… paññāya pajānato… abhiññeyyaṃ abhijānato… pariññeyyaṃ parijānato… pahātabbaṃ pajahato… bhāvetabbaṃ bhāvayato… sacchikātabbaṃ sacchikaroto sā pīti paṭisaṃviditā hoti. Evaṃ sā pīti paṭisaṃviditā hotī’’ti (paṭi. ma. 1.172).

Eteneva nayena avasesapadānipi atthato veditabbāni. Idaṃ panettha visesamattaṃ. Tiṇṇaṃ jhānānaṃ vasena sukhapaṭisaṃveditā catunnampi vasena cittasaṅkhārapaṭisaṃveditā veditabbā. ‘‘Cittasaṅkhāro’’ti vedanādayo dve khandhā. Sukhappaṭisaṃvedipade cettha vipassanābhūmidassanatthaṃ ‘‘sukhanti dve sukhāni – kāyikañca sukhaṃ cetasikañcā’’ti paṭisambhidāyaṃ vuttaṃ. Passambhayaṃ cittasaṅkhāranti oḷārikaṃ oḷārikaṃ cittasaṅkhāraṃ passambhento, nirodhentoti attho. So vitthārato kāyasaṅkhāre vuttanayeneva veditabbo. Apicettha pītipade pītisīsena vedanā vuttā. Sukhapade sarūpeneva vedanā. Dvīsu cittasaṅkhārapadesu ‘‘saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā cittasaṅkhārā’’ti (paṭi. ma. 1.174; ma. ni. 1.463) vacanato saññāsampayuttā vedanāti. Evaṃ vedanānupassanānayena idaṃ catukkaṃ bhāsitanti veditabbaṃ.

Tatiyacatukkepi catunnaṃ jhānānaṃ vasena cittapaṭisaṃveditā veditabbā. Abhippamodayaṃ cittanti cittaṃ modento pamodento hāsento pahāsento assasissāmi passasissāmīti sikkhati. Tattha dvīhākārehi abhippamodo hoti – samādhivasena ca vipassanāvasena ca.

Kathaṃ samādhivasena? Sappītike dve jhāne samāpajjati, so samāpattikkhaṇe sampayuttāya pītiyā cittaṃ āmodeti pamodeti. Kathaṃ vipassanāvasena? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttakapītiṃ khayato vayato sammasati; evaṃ vipassanākkhaṇe jhānasampayuttakapītiṃ ārammaṇaṃ katvā cittaṃ āmodeti pamodeti. Evaṃ paṭipanno ‘‘abhippamodayaṃ cittaṃ assasissāmi passasissāmīti sikkhatī’’ti vuccati.

Samādahaṃ cittanti paṭhamajjhānādivasena ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttakacittaṃ khayato vayato sammasato vipassanākkhaṇe lakkhaṇapaṭivedhena uppajjati khaṇikacittekaggatā; evaṃ uppannāya khaṇikacittekaggatāya vasenapi ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento ‘‘samādahaṃ cittaṃ assasissāmi passasissāmīti sikkhatī’’ti vuccati.

Vimocayaṃ cittanti paṭhamajjhānena nīvaraṇehi cittaṃ mocento vimocento, dutiyena vitakkavicārehi, tatiyena pītiyā, catutthena sukhadukkhehi cittaṃ mocento vimocento. Tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttakacittaṃ khayato vayato sammasati. So vipassanākkhaṇe aniccānupassanāya niccasaññāto cittaṃ mocento vimocento, dukkhānupassanāya sukhasaññāto, anattānupassanāya attasaññāto, nibbidānupassanāya nandito, virāgānupassanāya rāgato, nirodhānupassanāya samudayato, paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasati ceva passasati ca. Tena vuttaṃ – ‘‘vimocayaṃ cittaṃ assasissāmi passasissāmīti sikkhatī’’ti. Evaṃ cittānupassanāvasena idaṃ catukkaṃ bhāsitanti veditabbaṃ.

Catutthacatukke pana aniccānupassīti ettha tāva aniccaṃ veditabbaṃ, aniccatā veditabbā, aniccānupassanā veditabbā, aniccānupassī veditabbo. Tattha ‘‘anicca’’nti pañcakkhandhā. Kasmā? Uppādavayaññathattabhāvā. ‘‘Aniccatā’’ti tesaññeva uppādavayaññathattaṃ hutvā abhāvo vā nibbattānaṃ tenevākārena aṭhatvā khaṇabhaṅgena bhedoti attho. ‘‘Aniccānupassanā’’ti tassā aniccatāya vasena rūpādīsu ‘‘anicca’’nti anupassanā; ‘‘aniccānupassī’’ti tāya anupassanāya samannāgato; tasmā evaṃ bhūto assasanto ca passasanto ca idha ‘‘aniccānupassī assasissāmi, passasissāmīti sikkhatī’’ti veditabbo.

Virāgānupassīti ettha pana dve virāgā – khayavirāgo ca accantavirāgo ca. Tattha ‘‘khayavirāgo’’ti saṅkhārānaṃ khaṇabhaṅgo; ‘‘accantavirāgo’’ti nibbānaṃ; ‘‘virāgānupassanā’’ti tadubhayadassanavasena pavattā vipassanā ca maggo ca. Tāya duvidhāyapi anupassanāya samannāgato hutvā assasanto ca passasanto ca ‘‘virāgānupassī assasissāmi passasissāmīti sikkhatī’’ti veditabbo. Nirodhānupassīpadepi eseva nayo.

Paṭinissaggānupassīti etthāpi dve paṭinissaggā – pariccāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca. Paṭinissaggoyeva anupassanā paṭinissaggānupassanā; vipassanāmaggānametaṃ adhivacanaṃ. Vipassanā hi tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati, saṅkhatadosadassanena ca tabbiparīte nibbāne tanninnatāya pakkhandatīti pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cāti vuccati. Maggo samucchedavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati, ārammaṇakaraṇena ca nibbāne pakkhandatīti pariccāgapaṭinissaggo ceva pakkhandanapaṭinissago cāti vuccati. Ubhayampi pana purimapurimañāṇānaṃ anuanu passanato anupassanāti vuccati. Tāya duvidhāya paṭinissaggānupassanāya samannāgato hutvā assasanto ca passasanto ca paṭinisaggānupassī assasissāmi passasissāmīti sikkhatīti veditabbo. Evaṃ bhāvitoti evaṃ soḷasahi ākārehi bhāvito. Sesaṃ vuttanayameva.

Ānāpānassatisamādhikathā niṭṭhitā.

167. Atha kho bhagavātiādimhi pana ayaṃ saṅkhepattho. Evaṃ bhagavā ānāpānassatisamādhikathāya bhikkhū samassāsetvā atha yaṃ taṃ tatiyapārājikapaññattiyā nidānañceva pakaraṇañca uppannaṃ bhikkhūnaṃ aññamaññaṃ jīvitā voropanaṃ, etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātetvā paṭipucchitvā vigarahitvā ca yasmā tattha attanā attānaṃ jīvitā voropanaṃ migalaṇḍikena ca voropāpanaṃ pārājikavatthu na hoti; tasmā taṃ ṭhapetvā pārājikassa vatthubhūtaṃ aññamaññaṃ jīvitā voropanameva gahetvā pārājikaṃ paññapento ‘‘yo pana bhikkhu sañcicca manussaviggaha’’ntiādimāha. Ariyapuggalamissakattā panettha ‘‘moghapurisā’’ti avatvā ‘‘te bhikkhū’’ti vuttaṃ.

Evaṃ mūlacchejjavasena daḷhaṃ katvā tatiyapārājike paññatte aparampi anupaññattatthāya maraṇavaṇṇasaṃvaṇṇanavatthu udapādi, tassuppattidīpanatthaṃ ‘‘evañcidaṃ bhagavatā’’tiādi vuttaṃ.

168. Tattha paṭibaddhacittāti chandarāgena paṭibaddhacittā; sārattā apekkhavantoti attho. Maraṇavaṇṇaṃ saṃvaṇṇemāti jīvite ādīnavaṃ dassetvā maraṇassa guṇaṃ vaṇṇema; ānisaṃsaṃ dassemāti. Katakalyāṇotiādīsu ayaṃ padattho – kalyāṇaṃ sucikammaṃ kataṃ tayāti tvaṃ kho asi katakalyāṇo. Tathā kusalaṃ anavajjakammaṃ kataṃ tayāti katakusalo. Maraṇakāle sampatte yā sattānaṃ uppajjati bhayasaṅkhātā bhīrutā, tato tāyanaṃ rakkhaṇakammaṃ kataṃ tayāti katabhīruttāṇo pāpaṃ. Lāmakakammaṃ akataṃ tayāti akatapāpo. Luddaṃ dāruṇaṃ dussīlyakammaṃ akataṃ tayāti akataluddo. Kibbisaṃ sāhasikakammaṃ lobhādikilesussadaṃ akataṃ tayāti akatakibbiso. Kasmā idaṃ vuccati? Yasmā sabbappakārampi kataṃ tayā kalyāṇaṃ, akataṃ tayā pāpaṃ; tena taṃ vadāma – ‘‘kiṃ tuyhaṃ iminā rogābhibhūtattā lāmakena pāpakena dukkhabahulattā dujjīvitena’’. Mataṃ te jīvitā seyyoti tava maraṇaṃ jīvitā sundarataraṃ. Kasmā? Yasmā ito tvaṃ kālaṅkato katakālo hutvā kālaṃ katvā maritvāti attho. Kāyassa bhedā…pe… upapajjissasi. Evaṃ upapanno ca tattha dibbehi devaloke uppannehi pañcahi kāmaguṇehi manāpiyarūpādikehi pañcahi vatthukāmakoṭṭhāsehi samappito samaṅgībhūto paricarissasi sampayutto samodhānagato hutvā ito cito ca carissasi, vicarissasi abhiramissasi vāti attho.

169. Asappāyānīti ahitāni avuḍḍhikarāni yāni khippameva jīvitakkhayaṃ pāpenti.

Padabhājanīyavaṇṇanā

172. Sañciccāti ayaṃ ‘‘sañcicca manussaviggaha’’nti mātikāya vuttassa sañciccapadassa uddhāro. Tattha santi upasaggo, tena saddhiṃ ussukkavacanametaṃ sañciccāti; tassa sañcetetvā suṭṭhu cetetvāti attho. Yasmā pana yo sañcicca voropeti, so jānanto sañjānanto hoti, tañcassa voropanaṃ cecca abhivitaritvā vītikkamo hoti. Tasmā byañjane ādaraṃ akatvā atthameva dassetuṃ ‘‘jānanto sañjānanto cecca abhivitaritvā vītikkamo’’ti evamassa padabhājanaṃ vuttaṃ. Tattha jānantoti ‘‘pāṇo’’ti jānanto. Sañjānantoti ‘‘jīvitā voropemī’’ti sañjānanto; teneva pāṇajānanākārena saddhiṃ jānantoti attho. Ceccāti vadhakacetanāvasena cetetvā pakappetvā. Abhivitaritvāti upakkamavasena maddanto nirāsaṅkacittaṃ pesetvā. Vītikkamoti evaṃ pavattassa yo vītikkamo ayaṃ sañciccasaddassa sikhāppatto atthoti vuttaṃ hoti.

Idāni ‘‘manussaviggahaṃ jīvitā voropeyyā’’ti ettha vuttaṃ manussattabhāvaṃ ādito paṭṭhāya dassetuṃ ‘‘manussaviggaho nāmā’’tiādimāha. Tattha gabbhaseyyakānaṃ vasena sabbasukhumaattabhāvadassanatthaṃ ‘‘yaṃ mātukucchismi’’nti vuttaṃ. Paṭhamaṃ cittanti paṭisandhicittaṃ. Uppannanti jātaṃ. Paṭhamaṃ viññāṇaṃ pātubhūtanti idaṃ tasseva vevacanaṃ. ‘‘Mātukucchismiṃ paṭhamaṃ citta’’nti vacanena cettha sakalāpi pañcavokārapaṭisandhi dassitā hoti. Tasmā tañca paṭhamaṃ cittaṃ taṃsampayuttā ca tayo arūpakkhandhā tena saha nibbattañca kalalarūpanti ayaṃ sabbapaṭhamo manussaviggaho. Tattha ‘‘kalalarūpa’’nti itthipurisānaṃ kāyavatthubhāvadasakavasena samatiṃsa rūpāni, napuṃsakānaṃ kāyavatthudasakavasena vīsati. Tattha itthipurisānaṃ kalalarūpaṃ jātiuṇṇāya ekena aṃsunā uddhaṭatelabindumattaṃ hoti acchaṃ vippasannaṃ. Vuttañcetaṃ aṭṭhakathāyaṃ

‘‘Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃvaṇṇappaṭibhāgaṃ kalalanti pavuccatī’’ti. (vibha. aṭṭha. 26 pakiṇṇakakathā; saṃ. ni. aṭṭha. 1.1.235);

Evaṃ parittakaṃ vatthuṃ ādiṃ katvā pakatiyā vīsavassasatāyukassa sattassa yāva maraṇakālā etthantare anupubbena vuḍḍhippatto attabhāvo eso manussaviggaho nāma.

Jīvitā voropeyyāti kalalakālepi tāpanamaddanehi vā bhesajjasampadānena vā tato vā uddhampi tadanurūpena upakkamena jīvitā viyojeyyāti attho. Yasmā pana jīvitā voropanaṃ nāma atthato jīvitindriyupacchedanameva hoti, tasmā etassa padabhājane ‘‘jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopetī’’ti vuttaṃ. Tattha jīvitindriyassa paveṇighaṭanaṃ upacchindanto uparodhento ca ‘‘jīvitindriyaṃ upacchindati uparodhetī’’ti vuccati. Svāyamattho ‘‘santatiṃ vikopetī’’tipadena dassito. Vikopetīti viyojeti.

Tattha duvidhaṃ jīvitindriyaṃ – rūpajīvitindriyaṃ, arūpajīvitindriyañca. Tesu arūpajīvitindriye upakkamo natthi, taṃ voropetuṃ na sakkā. Rūpajīvitindriye pana atthi, taṃ voropetuṃ sakkā. Taṃ pana voropento arūpajīvitindriyampi voropeti. Teneva hi saddhiṃ taṃ nirujjhati tadāyattavuttito. Taṃ pana voropento kiṃ atītaṃ voropeti, anāgataṃ, paccuppannanti? Neva atītaṃ, na anāgataṃ, tesu hi ekaṃ niruddhaṃ ekaṃ anuppannanti ubhapampi asantaṃ, asantattā upakkamo natthi, upakkamassa natthitāya ekampi voropetuṃ na sakkā. Vuttampi cetaṃ –

‘‘Atīte cittakkhaṇe jīvittha, na jīvati; na jīvissati. Anāgate cittakkhaṇe jīvissati, na jīvittha; na jīvati. Paccuppanne cittakkhaṇe jīvati, na jīvittha; na jīvissatī’’ti (mahāni. 10).

Tasmā yattha jīvati tattha upakkamo yuttoti paccuppannaṃ voropeti.

Paccuppannañca nāmetaṃ khaṇapaccuppannaṃ, santatipaccuppannaṃ, addhāpaccuppannanti tividhaṃ. Tattha ‘‘khaṇapaccuppannaṃ’’ nāma uppādajarābhaṅgasamaṅgi, taṃ voropetuṃ na sakkā. Kasmā? Sayameva nirujjhanato. ‘‘Santatipaccuppannaṃ’’ nāma sattaṭṭhajavanavāramattaṃ sabhāgasantativasena pavattitvā nirujjhanakaṃ, yāva vā uṇhato āgantvā ovarakaṃ pavisitvā nisinnassa andhakāraṃ hoti, sītato vā āgantvā ovarake nisinnassa yāva visabhāgautupātubhāvena purimako utu nappaṭippassambhati, etthantare ‘‘santatipaccuppanna’’nti vuccati. Paṭisandhito pana yāva cuti, etaṃ ‘‘addhāpaccuppannaṃ’’ nāma. Tadubhayampi voropetuṃ sakkā. Kathaṃ? Tasmiñhi upakkame kate laddhupakkamaṃ jīvitanavakaṃ nirujjhamānaṃ dubbalassa parihīnavegassa santānassa paccayo hoti. Tato santatipaccuppannaṃ vā addhāpaccuppannaṃ vā yathāparicchinnaṃ kālaṃ apatvā antarāva nirujjhati. Evaṃ tadubhayampi voropetuṃ sakkā, tasmā tadeva sandhāya ‘‘santatiṃ vikopetī’’ti idaṃ vuttanti veditabbaṃ.

Imassa panatthassa āvibhāvatthaṃ pāṇo veditabbo, pāṇātipāto veditabbo, pāṇātipāti veditabbo, pāṇātipātassa payogo veditabbo. Tattha ‘‘pāṇo’’ti vohārato satto, paramatthato jīvitindriyaṃ. Jīvitindriyañhi atipātento ‘‘pāṇaṃ atipātetī’’ti vuccati taṃ vuttappakārameva. ‘‘Pāṇātipāto’’ti yāya cetanāya jīvitindriyupacchedakaṃ payogaṃ samuṭṭhāpeti, sā vadhakacetanā ‘‘pāṇātipāto’’ti vuccati. ‘‘Pāṇātipātī’’ti vuttacetanāsamaṅgi puggalo daṭṭhabbo. ‘‘Pāṇātipātassa payogo’’ti pāṇātipātassa chapayogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti.

Tattha ‘‘sāhatthiko’’ti sayaṃ mārentassa kāyena vā kāyappaṭibaddhena vā paharaṇaṃ. ‘‘Āṇattiko’’ti aññaṃ āṇāpentassa ‘‘evaṃ vijjhitvā vā paharitvā vā mārehī’’ti āṇāpanaṃ. ‘‘Nissaggiyo’’ti dūre ṭhitaṃ māretukāmassa kāyena vā kāyappaṭibaddhena vā ususattiyantapāsāṇādīnaṃ nissajjanaṃ. ‘‘Thāvaro’’ti asañcārimena upakaraṇena māretukāmassa opātaapassenaupanikkhipanaṃ bhesajjasaṃvidhānaṃ. Te cattāropi parato pāḷivaṇṇanāyameva vitthārato āvibhavissanti.

Vijjāmayaiddhimayā pana pāḷiyaṃ anāgatā. Te evaṃ veditabbā. Saṅkhepato hi māraṇatthaṃ vijjāparijappanaṃ vijjāmayo payogo. Aṭṭhakathāsu pana ‘‘katamo vijjāmayo payogo? Āthabbaṇikā āthabbaṇaṃ payojenti; nagare vā ruddhe saṅgāme vā paccupaṭṭhite paṭisenāya paccatthikesu paccāmittesu ītiṃ uppādenti, upaddavaṃ uppādenti, rogaṃ uppādenti, pajjarakaṃ uppādenti, sūcikaṃ karonti, visūcikaṃ karonti, pakkhandiyaṃ karonti. Evaṃ āthabbaṇikā āthabbaṇaṃ payojenti. Vijjādhārā vijjaṃ parivattetvā nagare vā ruddhe…pe… pakkhandiyaṃ karontī’’ti evaṃ vijjāmayaṃ payogaṃ dassetvā āthabbaṇikehi ca vijjādharehi ca māritānaṃ bahūni vatthūni vuttāni, kiṃ tehi! Idañhettha lakkhaṇaṃ māraṇāya vijjāparijappanaṃ vijjāmayo payogoti.

Kammavipākajāya iddhiyā payojanaṃ iddhimayo payogo. Kammavipākajiddhi ca nāmesā nāgānaṃ nāgiddhi, supaṇṇānaṃ supaṇṇiddhi, yakkhānaṃ yakkhiddhi, devānaṃ deviddhi, rājūnaṃ rājiddhīti bahuvidhā. Tattha diṭṭhadaṭṭhaphuṭṭhavisānaṃ nāgānaṃ disvā ḍaṃsitvā phusitvā ca parūpaghātakaraṇe ‘‘nāgiddhi’’ veditabbā. Supaṇṇānaṃ mahāsamuddato dvattibyāmasatappamāṇanāguddharaṇe ‘‘supaṇṇiddhi’’ veditabbā. Yakkhā pana neva āgacchantā na paharantā dissanti, tehi pahaṭasattā pana tasmiṃyeva ṭhāne maranti, tatra tesaṃ ‘‘yakkhiddhi’’ daṭṭhabbā. Vessavaṇassa sotāpannakālato pubbe nayanāvudhena olokitakumbhaṇḍānaṃ maraṇe aññesañca devānaṃ yathāsakaṃ iddhānubhāve ‘‘deviddhi’’ veditabbā. Rañño cakkavattissa saparisassa ākāsagamanādīsu, asokassa heṭṭhā upari ca yojane āṇāpavattanādīsu, piturañño ca sīhaḷanarindassa dāṭhākoṭanena cūḷasumanakuṭumbiyassamaraṇe ‘‘rājiddhi’’ daṭṭhabbāti.

Keci pana ‘‘puna caparaṃ, bhikkhave, samaṇo vā brāhmaṇo vā iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasāanupekkhitā hoti ‘aho vatāyaṃ kucchigato gabbho na sotthinā abhinikkhameyyā’ti. Evampi bhikkhave kulumbassa upaghāto hotī’’ti ādikāni suttāni dassetvā bhāvanāmayiddhiyāpi parūpaghātakammaṃ vadanti; saha parūpaghātakaraṇena ca ādittagharūparikhittassa udakaghaṭassa bhedanamiva iddhivināsañca icchanti; taṃ tesaṃ icchāmattameva. Kasmā? Yasmā kusalavedanāvitakkaparittattikehi na sameti. Kathaṃ? Ayañhi bhāvanāmayiddhi nāma kusalattike kusalā ceva abyākatā ca, pāṇātipāto akusalo. Vedanāttike adukkhamasukhasampayuttā pāṇātipāto dukkhasampayutto. Vitakkattike avitakkāvicārā, pāṇātipāto savitakkasavicāro. Parittattike mahaggatā, pāṇātipāto parittoti.

Satthahārakaṃ vāssa pariyeseyyāti ettha haratīti hārakaṃ. Kiṃ harati? Jīvitaṃ. Atha vā haritabbanti hārakaṃ; upanikkhipitabbanti attho. Satthañca taṃ hārakañcāti satthahārakaṃ. Assāti manussaviggahassa. Pariyeseyyāti yathā labhati tathā kareyya; upanikkhipeyyāti attho. Etena thāvarappayogaṃ dasseti. Itarathā hi pariyiṭṭhamatteneva pārājiko bhaveyya; na cetaṃ yuttaṃ. Pāḷiyaṃ pana sabbaṃ byañjanaṃ anādiyitvā yaṃ ettha thāvarappayogasaṅgahitaṃ satthaṃ, tadeva dassetuṃ ‘‘asiṃ vā…pe… rajjuṃ vā’’ti padabhājanaṃ vuttaṃ.

Tattha satthanti vuttāvasesaṃ yaṃkiñci samukhaṃ veditabbaṃ. Laguḷapāsāṇavisarajjūnañca jīvitavināsanabhāvato satthasaṅgaho veditabbo. Maraṇavaṇṇaṃ ti ettha yasmā ‘‘kiṃ tuyhiminā pāpakena dujjīvitena, yo tvaṃ na labhasi paṇītāni bhojanāni bhuñjitu’’ntiādinā nayena jīvite ādīnavaṃ dassentopi ‘‘tvaṃ khosi upāsaka katakalyāṇo…pe… akataṃ tayā pāpaṃ, mataṃ te jīvitā seyyo, ito tvaṃ kālaṅkato paricarissasi accharāparivuto nandanavane sukhappatto viharissasī’’tiādinā nayena maraṇe vaṇṇaṃ bhaṇantopi maraṇavaṇṇameva saṃvaṇṇeti. Tasmā dvidhā bhinditvā padabhājanaṃ vuttaṃ – ‘‘jīvite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇatī’’ti.

Maraṇāya vā samādapeyyāti maraṇatthāya upāyaṃ gāhāpeyya. Satthaṃ vā āharāti ādīsu ca yampi na vuttaṃ ‘‘sobbhe vā narake vā papāte vā papatā’’tiādi, taṃ sabbaṃ parato vuttanayattā atthato vuttamevāti veditabbaṃ. Na hi sakkā sabbaṃ sarūpeneva vattuṃ.

Iti cittamanoti iticitto itimano; ‘‘mataṃ te jīvitā seyyo’’ti ettha vuttamaraṇacitto maraṇamanoti attho. Yasmā panettha mano cittasaddassa atthadīpanatthaṃ vutto, atthato panetaṃ ubhayampi ekameva, tasmā tassa atthato abhedaṃ dassetuṃ ‘‘yaṃ cittaṃ taṃ mano, yaṃ mano taṃ citta’’nti vuttaṃ. Itisaddaṃ pana uddharitvāpi na tāva attho vutto. Cittasaṅkappoti imasmiṃ pade adhikāravasena itisaddo āharitabbo. Idañhi ‘‘iticittasaṅkappo’’ti evaṃ avuttampi adhikārato vuttameva hotīti veditabbaṃ. Tathā hissa tamevaatthaṃ dassento ‘‘maraṇasaññī’’tiādimāha. Yasmā cettha ‘‘saṅkappo’’ti nayidaṃ vitakkassa nāmaṃ. Atha kho saṃvidahanamattassetaṃ adhivacanaṃ. Tañca saṃvidahanaṃ imasmiṃ atthe saññācetanādhippāyehi saṅgahaṃ gacchati. Tasmā citto nānappakārako saṅkappo assāti cittasaṅkappoti evamattho daṭṭhabbo. Tathā hissa padabhājanampi saññācetanādhippāyavasena vuttaṃ. Ettha ca ‘‘adhippāyo’’ti vitakko veditabbo.

Uccāvacehi ākārehīti mahantāmahantehi upāyehi. Tattha maraṇavaṇṇasaṃvaṇṇane tāva jīvite ādīnavadassanavasena avacākāratā maraṇe vaṇṇabhaṇanavasena uccākāratā veditabbā. Samādapane pana muṭṭhijāṇunipphoṭanādīhi maraṇasamādapanavasena uccākāratā, ekato bhuñjantassa nakhe visaṃ pakkhipitvā maraṇādisamādapanavasena avacākāratā veditabbā.

Sobbhe vā narake vā papāte vāti ettha sobbho nāma samantato chinnataṭo gambhīro āvāṭo. Narako nāma tattha tattha phalantiyā bhūmiyā sayameva nibbattā mahādarī, yattha hatthīpi patanti, corāpi nilīnā tiṭṭhanti. Papātoti pabbatantare vā thalantare vā ekato chinno hoti. Purime upādāyāti methunaṃ dhammaṃ paṭisevitvā adinnañca ādiyitvā pārājikaṃ āpattiṃ āpanne puggale upādāya. Sesaṃ pubbe vuttanayattā uttānatthattā ca pākaṭamevāti.

174. Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yasmā heṭṭhā padabhājanīyamhi saṅkhepeneva manussaviggahapārājikaṃ dassitaṃ, na vitthārena āpattiṃ āropetvā tanti ṭhapitā. Saṅkhepadassite ca atthe na sabbākāreneva bhikkhū nayaṃ gahetuṃ sakkonti, anāgate ca pāpapuggalānampi okāso hoti, tasmā bhikkhūnañca sabbākārena nayaggahaṇatthaṃ anāgate ca pāpapuggalānaṃ okāsapaṭibāhanatthaṃ puna ‘‘sāmaṃ adhiṭṭhāyā’’tiādinā nayena mātikaṃ ṭhapetvā vitthārato manussaviggahapārājikaṃ dassento ‘‘sāmanti sayaṃ hanatī’’tiādimāha.

Tatrāyaṃ anuttānapadavaṇṇanāya saddhiṃ vinicchayakathā – kāyenāti hatthena vā pādena vā muṭṭhinā vā jāṇunā vā yena kenaci aṅgapaccaṅgena. Kāyapaṭibaddhenāti kāyato amocitena asiādinā paharaṇena. Nissaggiyenāti kāyato ca kāyapaṭibaddhato ca mocitena ususattiādinā. Ettāvatā sāhatthiko ca nissaggiyo cāti dve payogā vuttā honti.

Tattha ekameko uddissānuddissabhedato duvidho. Tattha uddesike yaṃ uddissa paharati, tasseva maraṇena kammunā bajjhati. ‘‘Yo koci maratū’’ti evaṃ anuddesike pahārappaccayā yassa kassaci maraṇena kammunā bajjhati. Ubhayathāpi ca paharitamatte vā maratu pacchā vā teneva rogena, paharitamatteyeva kammunā bajjhati. Maraṇādhippāyena ca pahāraṃ datvā tena amatassa puna aññacittena pahāre dinne pacchāpi yadi paṭhamappahāreneva marati, tadā eva kammunā baddho. Atha dutiyappahārena marati, natthi pāṇātipāto. Ubhayehi matepi paṭhamappahāreneva kammunā baddho. Ubhayehi amate nevatthi pāṇātipāto. Esa nayo bahūhipi ekassa pahāre dinne. Tatrāpi hi yassa pahārena marati, tasseva kammunā baddho hotīti.

Kammāpattibyattibhāvatthañcettha eḷakacatukkampi veditabbaṃ. Yo hi eḷakaṃ ekasmiṃ ṭhāne nipannaṃ upadhāreti ‘‘rattiṃ āgantvā vadhissāmī’’ti. Eḷakassa ca nipannokāse tassa mātā vā pitā vā arahā vā paṇḍukāsāvaṃ pārupitvā nipanno hoti. So rattibhāge āgantvā ‘‘eḷakaṃ māremī’’ti mātaraṃ vā pitaraṃ vā arahantaṃ vā māreti. ‘‘Imaṃ vatthuṃ māremī’’ti cetanāya atthibhāvato ghātako ca hoti, anantariyakammañca phusati, pārājikañca āpajjati. Añño koci āgantuko nipanno hoti, ‘‘eḷakaṃ māremī’’ti taṃ māreti, ghātako ca hoti pārājikañca āpajjati, ānantariyaṃ na phusati. Yakkho vā peto vā nipanno hoti, ‘‘eḷakaṃ māremī’’ti taṃ māreti ghātakova hoti, na cānantariyaṃ phusati, na ca pārājikaṃ āpajjati, thullaccayaṃ pana hoti. Añño koci nipanno natthi, eḷakova hoti taṃ māreti, ghātako ca hoti, pācittiyañca āpajjati. ‘‘Mātāpituarahantānaṃ aññataraṃ māremī’’ti tesaṃyeva aññataraṃ māreti, ghātako ca hoti, ānantariyañca phusati, pārājikañca āpajjati. ‘‘Tesaṃ aññataraṃ māressāmī’’ti aññaṃ āgantukaṃ māreti, yakkhaṃ vā petaṃ vā māreti, eḷakaṃ vā māreti, pubbe vuttanayena veditabbaṃ. Idha pana cetanā dāruṇā hotīti.

Aññānipi ettha palālapuñjādivatthūni veditabbāni. Yo hi ‘‘lohitakaṃ asiṃ vā sattiṃ vā pucchissāmī’’ti palālapuñje pavesento tattha nipannaṃ mātaraṃ vā pitaraṃ vā arahantaṃ vā āgantukapurisaṃ vā yakkhaṃ vā petaṃ vā tiracchānagataṃ vā māreti, vohāravasena ‘‘ghātako’’ti vuccati, vadhakacetanāya pana abhāvato neva kammaṃ phusati, na āpattiṃ āpajjati. Yo pana evaṃ pavesento sarīrasamphassaṃ sallakkhetvā ‘‘satto maññe abbhantaragato maratū’’ti pavesetvā māreti, tassa tesaṃ vatthūnaṃ anurūpena kammabaddho ca āpatti ca veditabbā. Esa nayo tattha nidahanatthaṃ pavesentassāpi vanappagumbādīsu khipantassāpi.

Yopi ‘‘coraṃ māremī’’ti coravesena gacchantaṃ pitaraṃ māreti, ānantariyañca phusati, pārājiko ca hoti. Yo pana parasenāya aññañca yodhaṃ pitarañca kammaṃ karonte disvā yodhassa usuṃ khipati, ‘‘etaṃ vijjhitvā mama pitaraṃ vijjhissatī’’ti yathādhippāyaṃ gate pitughātako hoti. ‘‘Yodhe viddhe mama pitā palāyissatī’’ti khipati, usu ayathādhippāyaṃ gantvā pitaraṃ māreti, vohāravasena ‘‘pitughātako’’ti vuccati; ānantariyaṃ pana natthīti.

Adhiṭṭhahitvāti samīpe ṭhatvā. Āṇāpetīti uddissa vā anuddissa vā āṇāpeti. Tattha parasenāya paccupaṭṭhitāya anuddisseva ‘‘evaṃ vijjha, evaṃ pahara, evaṃ ghātehī’’ti āṇatte yattake āṇatto ghāteti, tattakā ubhinnaṃ pāṇātipātā. Sace tattha āṇāpakassa mātāpitaro honti, ānantariyampi phusati. Sace āṇattasseva mātāpitaro, sova ānantariyaṃ phusati. Sace arahā hoti, ubhopi ānantariyaṃ phusanti. Uddisitvā pana ‘‘etaṃ dīghaṃ rassaṃ rattakañcukaṃ nīlakañcukaṃ hatthikkhandhe nisinnaṃ majjhe nisinnaṃ vijjha pahara ghātehī’’ti āṇatte sace so tameva ghāteti, ubhinnampi pāṇātipāto; ānantariyavatthumhi ca ānantariyaṃ. Sace aññaṃ māreti, āṇāpakassa natthi pāṇātipāto. Etena āṇattiko payogo vutto hoti. Tattha –

Vatthuṃ kālañca okāsaṃ, āvudhaṃ iriyāpathaṃ;

Tulayitvā pañca ṭhānāni, dhāreyyatthaṃ vicakkhaṇo.

Aparo nayo –

Vatthu kālo ca okāso, āvudhaṃ iriyāpatho;

Kiriyāvisesoti ime, cha āṇattiniyāmakā.

Tattha ‘‘vatthū’’ti māretabbo satto. ‘‘Kālo’’ti pubbaṇhasāyanhādikālo ca yobbanathāvariyādikālo ca. ‘‘Okāso’’ti gāmo vā vanaṃ vā gehadvāraṃ vā gehamajjhaṃ vā rathikā vā siṅghāṭakaṃ vāti evamādi. ‘‘Āvudha’’nti asi vā usu vā satti vāti evamādi. ‘‘Iriyāpatho’’ti māretabbassa gamanaṃ vā nisajjā vāti evamādi. ‘‘Kiriyāviseso’’ti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍakaṃ vāti evamādi.

Yadi hi vatthuṃ visaṃvādetvā ‘‘yaṃ mārehī’’ti āṇatto tato aññaṃ māreti, ‘‘purato paharitvā mārehī’’ti vā āṇatto pacchato vā passato vā aññasmiṃ vā padese paharitvā māreti. Āṇāpakassa natthi kammabandho; āṇattasseva kammabandho. Atha vatthuṃ avisaṃvādetvā yathāṇattiyā māreti, āṇāpakassa āṇattikkhaṇe āṇattassa ca māraṇakkhaṇeti ubhayesampi kammabandho. Vatthuvisesena panettha kammaviseso ca āpattiviseso ca hotīti. Evaṃ tāva vatthumhi saṅketavisaṅketatā veditabbā.

Kāle pana yo ‘‘ajja sve’’ti aniyametvā ‘‘pubbaṇhe mārehī’’ti āṇatto yadā kadāci pubbaṇhe māreti, natthi visaṅketo. Yo pana ‘‘ajja pubbaṇhe’’ti vutto majjhanhe vā sāyanhe vā sve vā pubbaṇhe māreti. Visaṅketo hoti, āṇāpakassa natthi kammabandho. Pubbaṇhe māretuṃ vāyamantassa majjhanhe jātepi eseva nayo. Etena nayena sabbakālappabhedesu saṅketavisaṅketatā veditabbā.

Okāsepi yo ‘‘etaṃ gāme ṭhitaṃ mārehī’’ti aniyametvā āṇatto taṃ yattha katthaci māreti, natthi visaṅketo. Yo pana ‘‘gāmeyevā’’ti niyametvā āṇatto vane māreti, tathā ‘‘vane’’ti āṇatto gāme māreti. ‘‘Antogehadvāre’’ti āṇatto gehamajjhe māreti, visaṅketo. Etena nayena sabbokāsabhedesu saṅketavisaṅketatā veditabbā.

Āvudhepi yo ‘‘asinā vā usunā vā’’ti aniyametvā ‘‘āvudhena mārehī’’ti āṇatto yena kenaci āvudhena māreti, natthi visaṅketo. Yo pana ‘‘asinā’’ti vutto usunā, ‘‘iminā vā asinā’’ti vutto aññena asinā māreti. Etasseva vā asissa ‘‘imāya dhārāya mārehī’’ti vutto itarāya vā dhārāya talena vā tuṇḍena vā tharunā vā māreti, visaṅketo. Etena nayena sabbaāvudhabhedesu saṅketavisaṅketatā veditabbā.

Iriyāpathe pana yo ‘‘etaṃ gacchantaṃ mārehī’’ti vadati, āṇatto ca naṃ sace gacchantaṃ māreti, natthi visaṅketo. ‘‘Gacchantameva mārehī’’ti vutto pana sace nisinnaṃ māreti. ‘‘Nisinnameva vā mārehī’’ti vutto gacchantaṃ māreti, visaṅketo hoti. Etena nayena sabbairiyāpathabhedesu saṅketavisaṅketatā veditabbā.

Kiriyāvisesepi yo ‘‘vijjhitvā mārehī’’ti vutto vijjhitvāva māreti, natthi visaṅketo. Yo pana ‘‘vijjhitvā mārehī’’ti vutto chinditvā māreti, visaṅketo. Etena nayena sabbakiriyāvisesabhedesu saṅketavisaṅketatā veditabbā.

Yo pana liṅgavasena ‘‘dīghaṃ rassaṃ kāḷaṃ odātaṃ kisaṃ thūlaṃ mārehī’’ti aniyametvā āṇāpeti, āṇatto ca yaṃkiñci tādisaṃ māreti, natthi visaṅketo ubhinnaṃ pārājikaṃ. Atha pana so attānaṃ sandhāya āṇāpeti, āṇatto ca ‘‘ayameva īdiso’’ti āṇāpakameva māreti, āṇāpakassa dukkaṭaṃ, vadhakassa pārājikaṃ. Āṇāpako attānaṃ sandhāya āṇāpeti, itaro aññaṃ tādisaṃ māreti, āṇāpako muccati, vadhakasseva pārājikaṃ. Kasmā? Okāsassa aniyamitattā. Sace pana attānaṃ sandhāya āṇāpentopi okāsaṃ niyameti, ‘‘asukasmiṃ nāma rattiṭṭhāne vā divāṭṭhāne vā therāsane vā navāsane vā majjhimāsane vā nisinnaṃ evarūpaṃ nāma mārehī’’ti. Tattha ca añño nisinno hoti, sace āṇatto taṃ māreti, neva vadhako muccati na āṇāpako. Kasmā? Okāsassa niyamitattā. Sace pana niyamitokāsato aññatra māreti, āṇāpako muccatīti ayaṃ nayo mahāaṭṭhakathāyaṃ suṭṭhu daḷhaṃ katvā vutto. Tasmā ettha na anādariyaṃ kātabbanti.

Adhiṭṭhāyāti mātikāvasena āṇattikapayogakathā niṭṭhitā.

Idāni ye dūtenāti imassa mātikāpadassa niddesadassanatthaṃ ‘‘bhikkhu bhikkhuṃ āṇāpetī’’tiādayo cattāro vārā vuttā. Tesu so taṃ maññamānoti so āṇatto yo āṇāpakena ‘‘itthannāmo’’ti akkhāto, taṃ maññamāno tameva jīvitā voropeti, ubhinnaṃ pārājikaṃ. Taṃ maññamāno aññanti ‘‘yaṃ jīvitā voropehī’’ti vutto taṃ maññamāno aññaṃ tādisaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti. Aññaṃ maññamāno tanti yo āṇāpakena vutto, tassa balavasahāyaṃ samīpe ṭhitaṃ disvā ‘‘imassa balenāyaṃ gajjati, imaṃ tāva jīvitā voropemī’’ti paharanto itarameva parivattitvā tasmiṃ ṭhāne ṭhitaṃ ‘‘sahāyo’’ti maññamāno jīvitā voropeti, ubhinnaṃ pārājikaṃ. Aññaṃ maññamāno aññanti purimanayeneva ‘‘imaṃ tāvassa sahāyaṃ jīvitā voropemī’’ti sahāyameva voropeti, tasseva pārājikaṃ.

Dūtaparamparāpadassa niddesavāre itthannāmassa pāvadātiādīsu eko ācariyo tayo buddharakkhitadhammarakkhitasaṅgharakkhitanāmakā antevāsikā daṭṭhabbā. Tattha bhikkhu bhikkhuṃ āṇāpetīti ācariyo kañci puggalaṃ mārāpetukāmo tamatthaṃ ācikkhitvā buddharakkhitaṃ āṇāpeti. Itthannāmassa pāvadāti gaccha tvaṃ, buddharakkhita, etamatthaṃ dhammarakkhitassa pāvada. Itthannāmo itthannāmassa pāvadatūti dhammarakkhitopi saṅgharakkhitassa pāvadatu. Itthannāmo itthannāmaṃ jīvitā voropetūti evaṃ tayā āṇattena dhammarakkhitena āṇatto saṅgharakkhito itthannāmaṃ puggalaṃ jīvitā voropetu; so hi amhesu vīrajātiko paṭibalo imasmiṃ kammeti. Āpatti dukkaṭassāti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ. So itarassa ārocetīti buddharakkhito dhammarakkhitassa, dhammarakkhito ca saṅgharakkhitassa ‘‘amhākaṃ ācariyo evaṃ vadati – ‘itthannāmaṃ kira jīvitā voropehī’ti. Tvaṃ kira amhesu vīrapuriso’’ti āroceti; evaṃ tesampi dukkaṭaṃ. Vadhako paṭiggaṇhātīti ‘‘sādhu voropessāmī’’ti saṅgharakkhito sampaṭicchati. Mūlaṭṭhassa āpatti thullaccayassāti saṅgharakkhitena paṭiggahitamatte ācariyassa thullaccayaṃ. Mahājano hi tena pāpe niyojitoti. So tanti so ce saṅgharakkhito taṃ puggalaṃ jīvitā voropeti, sabbesaṃ catunnampi janānaṃ pārājikaṃ. Na kevalañca catunnaṃ, etenūpāyena visaṅketaṃ akatvā paramparāya āṇāpentaṃ samaṇasataṃ samaṇasahassaṃ vā hotu sabbesaṃ pārājikameva.

Visakkiyadūtapadaniddese so aññaṃ āṇāpetīti so ācariyena āṇatto buddharakkhito dhammarakkhitaṃ adisvā vā avattukāmo vā hutvā saṅgharakkhitameva upasaṅkamitvā ‘‘amhākaṃ ācariyo evamāha – ‘itthannāmaṃ kira jīvitā voropehī’’ti visaṅketaṃ karonto āṇāpeti. Visaṅketakaraṇeneva hi esa ‘‘visakkiyadūto’’ti vuccati. Āpatti dukkaṭassāti āṇattiyā tāva buddharakkhitassa dukkaṭaṃ. Paṭiggaṇhāti āpatti dukkaṭassāti saṅgharakkhitena sampaṭicchite mūlaṭṭhasseva dukkaṭanti veditabbaṃ. Evaṃ sante paṭiggahaṇe āpattiyeva na siyā, sañcaritta paṭiggahaṇamaraṇābhinandanesupi ca āpatti hoti, maraṇapaṭiggahaṇe kathaṃ na siyā tasmā paṭiggaṇhantassevetaṃ dukkaṭaṃ. Tenevettha ‘‘mūlaṭṭhassā’’ti na vuttaṃ. Purimanayepi cetaṃ paṭiggaṇhantassa veditabbameva; okāsābhāvena pana na vuttaṃ. Tasmā yo yo paṭiggaṇhāti, tassa tassa tappaccayā āpattiyevāti ayamettha amhākaṃ khanti. Yathā cettha evaṃ adinnādānepīti.

Sace pana so taṃ jīvitā voropeti, āṇāpakassa ca buddharakkhitassa voropakassa ca saṅgharakkhitassāti ubhinnampi pārājikaṃ. Mūlaṭṭhassa pana ācariyassa visaṅketattā pārājikena anāpatti. Dhammarakkhitassa ajānanatāya sabbena sabbaṃ anāpatti. Buddharakkhito pana dvinnaṃ sotthibhāvaṃ katvā attanā naṭṭhoti.

Gatapaccāgatadūtaniddese – so gantvā puna paccāgacchatīti tassa jīvitā voropetabbassa samīpaṃ gantvā susaṃvihitārakkhattā taṃ jīvitā voropetuṃ asakkonto āgacchati. Yadā sakkosi tadāti kiṃ ajjeva mārito mārito hoti, gaccha yadā sakkosi, tadā naṃ jīvitā voropehīti. Āpatti dukkaṭassāti evaṃ puna āṇattiyāpi dukkaṭameva hoti. Sace pana so avassaṃ jīvitā voropetabbo hoti, atthasādhakacetanā maggānantaraphalasadisā, tasmā ayaṃ āṇattikkhaṇeyeva pārājiko. Sacepi vadhako saṭṭhivassātikkamena taṃ vadhati, āṇāpako ca antarāva kālaṅkaroti, hīnāya vā āvattati, assamaṇova hutvā kālañca karissati, hīnāya vā āvattissati. Sace āṇāpako gihikāle mātaraṃ vā pitaraṃ vā arahantaṃ vā sandhāya evaṃ āṇāpetvā pabbajati, tasmiṃ pabbajite āṇatto taṃ māreti, āṇāpako gihikāleyeva mātughātako pitughātako arahantaghātako vā hoti, tasmā nevassa pabbajjā, na upasampadā ruhati. Sacepi māretabbapuggalo āṇattikkhaṇe puthujjano, yadā pana naṃ āṇatto māreti tadā arahā hoti, āṇattato vā pahāraṃ labhitvā dukkhamūlikaṃ saddhaṃ nissāya vipassanto arahattaṃ patvā tenevābādhena kālaṃkaroti, āṇāpako āṇattikkhaṇeyeva arahantaghātako. Vadhako pana sabbattha upakkamakaraṇakkhaṇeyeva pārājikoti.

Idāni ye sabbesuyeva imesu dūtavasena vuttamātikāpadesu saṅketavisaṅketadassanatthaṃ

Vuttā tayo vārā, tesu paṭhamavāre tāva – yasmā taṃ saṇikaṃ vā bhaṇanto tassa vā badhiratāya ‘‘mā ghātehī’’ti etaṃ vacanaṃ na sāveti, tasmā mūlaṭṭho na mutto. Dutiyavāre – sāvitattā mutto. Tatiyavāre pana tena ca sāvitattā itarena ca ‘‘sādhū’’ti sampaṭicchitvā oratattā ubhopi muttāti.

Dūtakathā niṭṭhitā.

175. Araho rahosaññīniddesādīsu arahoti sammukhe. Rahoti parammukhe. Tattha yo upaṭṭhānakāle veribhikkhumhi bhikkhūhi saddhiṃ āgantvā purato nisinneyeva andhakāradosena tassa āgatabhāvaṃ ajānanto ‘‘aho vata itthannāmo hato assa, corāpi nāma taṃ na hananti, sappo vā na ḍaṃsati, na satthaṃ vā visaṃ vā āharatī’’ti tassa maraṇaṃ abhinandanto īdisāni vacanāni ullapati, ayaṃ araho rahosaññī ullapati nāma. Sammukheva tasmiṃ parammukhasaññīti attho. Yo pana taṃ purato nisinnaṃ disvā puna upaṭṭhānaṃ katvā gatehi bhikkhūhi saddhiṃ gatepi tasmiṃ ‘‘idheva so nisinno’’ti saññī hutvā purimanayeneva ullapati, ayaṃ raho arahosaññī ullapati nāma. Etenevupāyena araho arahosaññī ca raho rahosaññī ca veditabbo. Catunnampi ca etesaṃ vācāya vācāya dukkaṭanti veditabbaṃ.

Idāni maraṇavaṇṇasaṃvaṇṇanāya vibhāgadassanatthaṃ vuttesu pañcasu kāyena saṃvaṇṇanādimātikāniddesesu – kāyena vikāraṃ karotīti yathā so jānāti ‘‘satthaṃ vā āharitvā visaṃ vā khāditvā rajjuyā vā ubbandhitvā sobbhādīsu vā papatitvā yo marati so kira dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatīti ayamattho etena vutto’’ti tathā hatthamuddādīhi dasseti. Vācāya bhaṇatīti tamevatthaṃ vākyabhedaṃ katvā bhaṇati. Tatiyavāro ubhayavasena vutto. Sabbattha saṃvaṇṇanāya payoge payoge dukkaṭaṃ. Tassa dukkhuppattiyaṃ saṃvaṇṇakassa thullaccayaṃ. Yaṃ uddissa saṃvaṇṇanā katā, tasmiṃ mate saṃvaṇṇanakkhaṇeyeva saṃvaṇṇakassa pārājikaṃ. So taṃ na jānāti añño ñatvā ‘‘laddho vata me sukhuppattiupāyo’’ti tāya saṃvaṇṇanāya marati, anāpatti. Dvinnaṃ uddissa saṃvaṇṇanāya katāya eko ñatvā marati, pārājikaṃ. Dvepi maranti, pārājikañca akusalarāsi ca. Esa nayo sambahulesu. Anuddissa maraṇaṃ saṃvaṇṇento āhiṇḍati, yo yo taṃ saṃvaṇṇanaṃ ñatvā marati, sabbo tena mārito hoti.

Dūtena saṃvaṇṇanāyaṃ ‘‘asukaṃ nāma gehaṃ vā gāmaṃ vā gantvā itthannāmassa evaṃ maraṇavaṇṇaṃ saṃvaṇṇehī’’ti sāsane ārocitamatte dukkaṭaṃ. Yassatthāya pahito tassa dukkhuppattiyā mūlaṭṭhassa thullaccayaṃ, maraṇena pārājikaṃ. Dūto ‘‘ñāto dāni ayaṃ saggamaggo’’ti tassa anārocetvā attano ñātissa vā sālohitassa vā āroceti, tasmiṃ mate visaṅketo hoti, mūlaṭṭho muccati. Dūto tatheva cintetvā sayaṃ saṃvaṇṇanāya vuttaṃ katvā marati, visaṅketova. Anuddissa pana sāsane ārocite yattakā dūtassa saṃvaṇṇanāya maranti, tattakā pāṇātipātā. Sace mātāpitaro maranti, ānantariyampi hoti.

176. Lekhāsaṃvaṇṇanāya – lekhaṃ chindatīti paṇṇe vā potthake vā akkharāni likhati – ‘‘yo satthaṃ vā āharitvā papāte vā papatitvā aññehi vā aggippavesanaudakappavesanādīhi upāyehi marati, so idañcidañca labhatī’’ti vā ‘‘tassa dhammo hotī’’ti vāti. Etthāpi dukkaṭathullaccayā vuttanayeneva veditabbā. Uddissa likhite pana yaṃ uddissa likhitaṃ tasseva maraṇena pārājikaṃ. Bahū uddissa likhite yattakā maranti, tattakā pāṇātipātā. Mātāpitūnaṃ maraṇena ānantariyaṃ. Anuddissa likhitepi eseva nayo. ‘‘Bahū marantī’’ti vippaṭisāre uppanne taṃ potthakaṃ jhāpetvā vā yathā vā akkharāni na paññāyanti tathā katvā muccati. Sace so parassa potthako hoti, uddissa likhito vā hoti anuddissa likhito vā, gahitaṭṭhāne ṭhapetvā muccati. Sace mūlena kīto hoti, potthakassāmikānaṃ potthakaṃ, yesaṃ hatthato mūlaṃ gahitaṃ, tesaṃ mūlaṃ datvā muccati. Sace sambahulā ‘‘maraṇavaṇṇaṃ likhissāmā’’ti ekajjhāsayā hutvā eko tālarukkhaṃ ārohitvā paṇṇaṃ chindati, eko āharati, eko potthakaṃ karoti, eko likhati, eko sace kaṇṭakalekhā hoti, masiṃ makkheti, masiṃ makkhetvā taṃ potthakaṃ sajjetvā sabbeva sabhāyaṃ vā āpaṇe vā yattha vā pana lekhādassanakotūhalakā bahū sannipatanti, tattha ṭhapenti. Taṃ vācetvā sacepi eko marati, sabbesaṃ pārājikaṃ. Sace bahukā maranti, vuttasadisova nayo. Vippaṭisāre pana uppanne taṃ potthakaṃ sacepi mañjūsāyaṃ gopenti, añño ca taṃ disvā nīharitvā puna bahūnaṃ dasseti, neva muccanti. Tiṭṭhatu mañjūsā, sacepi taṃ potthakaṃ nadiyaṃ vā samudde vā khipanti vā dhovanti vā khaṇḍākhaṇḍaṃ vā chindanti, aggimhi vā jhāpenti, yāva saṅghaṭṭitepi duddhote vā dujjhāpite vā patte akkharāni paññāyanti, tāva na muccanti. Yathā pana akkharāni na paññāyanti tatheva kate muccantīti.

Idāni thāvarapayogassa vibhāgadassanatthaṃ vuttesu opātādimātikāniddesesu manussaṃ uddissa opātaṃ khanatīti ‘‘itthannāmo patitvā marissatī’’ti kañci manussaṃ uddisitvā yattha so ekato vicarati, tattha āvāṭaṃ khanati, khanantassa tāva sacepi jātapathaviyā khanati, pāṇātipātassa payogattā payoge payoge dukkaṭaṃ. Yaṃ uddissa khanati, tassa dukkhuppattiyā thullaccayaṃ, maraṇena pārājikaṃ. Aññasmiṃ patitvā mate anāpatti. Sace anuddissa ‘‘yo koci marissatī’’ti khato hoti, yattakā patitvā maranti, tattakā pāṇātipātā. Ānantariyavatthūsu ca ānantariyaṃ thullaccayapācittiyavatthūsu thullaccayapācittiyāni.

Bahū tattha cetanā; katamāya pārājikaṃ hotīti? Mahāaṭṭhakathāyaṃ tāva vuttaṃ – ‘‘āvāṭaṃ gambhīrato ca āyāmavitthārato ca khanitvā pamāṇe ṭhapetvā tacchetvā puñchitvā paṃsupacchiṃ uddharantassa sanniṭṭhāpikā atthasādhakacetanā maggānantaraphalasadisā. Sacepi vassasatassa accayena patitvā avassaṃ maraṇakasatto hoti, sanniṭṭhāpakacetanāyameva pārājika’’nti. Mahāpaccariyaṃ pana saṅkhepaṭṭhakathāyañca – ‘‘imasmiṃ āvāṭe patitvā marissatīti ekasmimpi kuddālappahāre dinne sace koci tattha pakkhalito patitvā marati, pārājikameva. Suttantikattherā pana sanniṭṭhāpakacetanaṃ gaṇhantī’’ti vuttaṃ.

Eko ‘‘opātaṃ khanitvā asukaṃ nāma ānetvā idha pātetvā mārehī’’ti aññaṃ āṇāpeti, so taṃ pātetvā māreti, ubhinnaṃ pārājikaṃ. Aññaṃ pātetvā māreti, sayaṃ patitvā marati, añño attano dhammatāya patitvā marati, sabbattha visaṅketo hoti, mūlaṭṭho muccati. ‘‘Asuko asukaṃ ānetvā idha māressatī’’ti khatepi eseva nayo. Maritukāmā idha marissantīti khanati, ekassa maraṇe pārājikaṃ. Bahunnaṃ maraṇe akusalarāsi, mātāpitūnaṃ maraṇe ānantariyaṃ, thullaccayapācittiyavatthūsu thullaccayapācittiyāni.

‘‘Ye keci māretukāmā, te idha pātetvā māressantī’’ti khanati, tattha pātetvā mārenti, ekasmiṃ mate pārājikaṃ, bahūsu akusalarāsi, ānantariyādivatthūsu ānantariyādīni. Idheva arahantāpi saṅgahaṃ gacchanti. Purimanaye pana ‘‘tesaṃ maritukāmatāya patanaṃ natthī’’ti te na saṅgayhanti. Dvīsupi nayesu attano dhammatāya patitvā mate visaṅketo. ‘‘Ye keci attano verike ettha pātetvā māressantī’’ti khanati, tattha ca verikā verike pātetvā mārenti, ekasmiṃ mārite pārājikaṃ, bahūsu akusalarāsi, mātari vā pitari vā arahante vā verikehi ānetvā tattha mārite ānantariyaṃ. Attano dhammatāya patitvā matesu visaṅketo.

Yo pana ‘‘maritukāmā vā amaritukāmā vā māretukāmā vā amāretukāmā vā ye keci ettha patitā vā pātitā vā marissantī’’ti sabbathāpi anuddisseva khanati. Yo yo marati tassa tassa maraṇena yathānurūpaṃ kammañca phusati, āpattiñca āpajjati. Sace gabbhinī patitvā sagabbhā marati, dve pāṇātipātā. Gabbhoyeva vinassati, eko. Gabbho na vinassati, mātā marati, ekoyeva. Corehi anubaddho patitvā marati, opātakhanakasseva pārājikaṃ. Corā tattha pātetvā mārenti, pārājikameva. Tattha patitaṃ bahi nīharitvā mārenti, pārājikameva. Kasmā? Opāte patitappayogena gahitattā. Opātato nikkhamitvā teneva ābādhena marati, pārājikameva. Bahūni vassāni atikkamitvā puna kupitena tenevābādhena marati, pārājikameva. Opāte patanappaccayā uppannarogena gilānasseva añño rogo uppajjati, opātarogo balavataro hoti, tena matepi opātakhaṇako na muccati. Sace pacchā uppannarogo balavā hoti, tena mate muccati. Ubhohi mate na muccati. Opāte opapātikamanusso nibbattitvā uttarituṃ asakkonto marati, pārājikameva. Manussaṃ uddissa khate yakkhādīsu patitvā matesu anāpatti. Yakkhādayo uddissa khate manussādīsu marantesupi eseva nayo. Yakkhādayo uddissa khanantassa pana khananepi tesaṃ dukkhuppattiyampi dukkaṭameva. Maraṇe vatthuvasena thullaccayaṃ vā pācittiyaṃ vā. Anuddissa khate opāte yakkharūpena vā petarūpena vā patati, tiracchānarūpena marati, patanarūpaṃ pamāṇaṃ, tasmā thullaccayanti upatissatthero. Maraṇarūpaṃ pamāṇaṃ, tasmā pācittiyanti phussadevatthero. Tiracchānarūpena patitvā yakkhapetarūpena matepi eseva nayo.

Opātakhanako opātaṃ aññassa vikkiṇāti vā mudhā vā deti, yo yo patitvā marati, tappaccayā tasseva āpatti ca kammabandho ca. Yena laddho so niddoso. Atha sopi ‘‘evaṃ patitā uttarituṃ asakkontā nassissanti, suuddharā vā na bhavissantī’’ti taṃ opātaṃ gambhīrataraṃ vā uttānataraṃ vā dīghataraṃ vā rassataraṃ vā vitthatataraṃ vā sambādhataraṃ vā karoti, ubhinnampi āpatti ca kammabandho ca. Bahū marantīti vippaṭisāre uppanne opātaṃ paṃsunā pūreti, sace koci paṃsumhi patitvā marati, pūretvāpi mūlaṭṭho na muccati. Deve vassante kaddamo hoti, tattha laggitvā matepi. Rukkho vā patanto vāto vā vassodakaṃ vā paṃsuṃ harati, kandamūlatthaṃ vā pathaviṃ khanantā tattha āvāṭaṃ karonti. Tattha sace koci laggitvā vā patitvā vā marati, mūlaṭṭho na muccati. Tasmiṃ pana okāse mahantaṃ taḷākaṃ vā pokkharaṇiṃ vā kāretvā cetiyaṃ vā patiṭṭhāpetvā bodhiṃ vā ropetvā āvāsaṃ vā sakaṭamaggaṃ vā kāretvā muccati. Yadāpi thiraṃ katvā pūrite opāte rukkhādīnaṃ mūlāni mūlehi saṃsibbitāni honti, jātapathavī jātā, tadāpi muccati. Sacepi nadī āgantvā opātaṃ harati, evampi muccatīti. Ayaṃ tāva opātakathā.

Opātasseva pana anulomesu pāsādīsupi yo tāva pāsaṃ oḍḍeti ‘‘ettha bajjhitvā sattā marissantī’’ti avassaṃ bajjhanakasattānaṃ vasena hatthā muttamatte pārājikānantariyathullaccayapācittiyāni veditabbāni. Uddissa kate yaṃ uddissa oḍḍito, tato aññesaṃ bandhane anāpatti. Pāse mūlena vā mudhā vā dinnepi mūlaṭṭhasseva kammabandho. Sace yena laddho so uggalitaṃ vā pāsaṃ saṇṭhapeti, passena vā gacchante disvā vatiṃ katvā sammukhe paveseti, thaddhataraṃ vā pāsayaṭṭhiṃ ṭhapeti, daḷhataraṃ vā pāsarajjuṃ bandhati, thirataraṃ vā khāṇukaṃ vā ākoṭeti, ubhopi na muccanti. Sace vippaṭisāre uppanne pāsaṃ uggalāpetvā gacchati, taṃ disvā puna aññe saṇṭhapenti, baddhā baddhā maranti, mūlaṭṭho na muccati.

Sace pana tena pāsayaṭṭhi sayaṃ akatā hoti, gahitaṭṭhāne ṭhapetvā muccati. Tatthajātakayaṭṭhiṃ chinditvā muccati. Sayaṃ katayaṭṭhiṃ pana gopentopi na muccati. Yadi hi taṃ añño gaṇhitvā pāsaṃ saṇṭhapeti, tappaccayā marantesu mūlaṭṭho na muccati. Sace taṃ jhāpetvā alātaṃ katvā chaḍḍeti, tena alātena pahāraṃ laddhā marantesupi na muccati. Sabbaso pana jhāpetvā vā nāsetvā vā muccati, pāsarajjumpi aññehi ca vaṭṭitaṃ gahitaṭṭhāne ṭhapetvā muccati. Rajjuke labhitvā sayaṃ vaṭṭitaṃ ubbaṭṭetvā vāke labhitvā vaṭṭitaṃ hīraṃ hīraṃ katvā muccati. Araññato pana sayaṃ vāke āharitvā vaṭṭitaṃ gopentopi na muccati. Sabbaso pana jhāpetvā vā nāsetvā vā muccati.

Adūhalaṃ sajjento catūsu pādesu adūhalamañcaṃ ṭhapetvā pāsāṇe āropeti, payoge payoge dukkaṭaṃ. Sabbasajjaṃ katvā hatthato muttamatte avassaṃ ajjhottharitabbakasattānaṃ vasena uddissakānuddissakānurūpena pārājikādīni veditabbāni. Adūhale mūlena vā mudhā vā dinnepi mūlaṭṭhasseva kammabaddho. Sace yena laddhaṃ so patitaṃ vā ukkhipati, aññepi pāsāṇe āropetvā garukataraṃ vā karoti, passena vā gacchante disvā vatiṃ katvā adūhale paveseti, ubhopi na muccanti. Sacepi vippaṭisāre uppanne adūhalaṃ pātetvā gacchati, taṃ disvā añño saṇṭhapeti, mūlaṭṭho na muccati. Pāsāṇe pana gahitaṭṭhāne ṭhapetvā adūhalapāde ca pāsayaṭṭhiyaṃ vuttanayena gahitaṭṭhāne vā ṭhapetvā jhāpetvā vā muccati.

Sūlaṃ ropentassāpi sabbasajjaṃ katvā hatthato muttamatte sūlamukhe patitvā avassaṃ maraṇakasattānaṃ vasena uddissānuddissānurūpato pārājikādīni veditabbāni. Sūle mūlena vā mudhā vā dinnepi mūlaṭṭhasseva kammabaddho. Sace yena laddhaṃ so ‘‘ekappahāreneva marissantī’’ti tikhiṇataraṃ vā karoti, ‘‘dukkhaṃ marissantī’’ti kuṇṭhataraṃ vā karoti, ‘‘ucca’’nti sallakkhetvā nīcataraṃ vā ‘‘nīca’’nti sallakkhetvā uccataraṃ vā puna ropeti, vaṅkaṃ vā ujukaṃ atiujukaṃ vā īsakaṃ poṇaṃ karoti, ubhopi na muccanti. Sace pana ‘‘aṭṭhāne ṭhita’’nti aññasmiṃ ṭhāne ṭhapeti, taṃ ce māraṇatthāya ādito pabhuti pariyesitvā kataṃ hoti, mūlaṭṭho na muccati. Apariyesitvā pana katameva labhitvā ropite mūlaṭṭho muccati. Vippaṭisāre uppanne pāsayaṭṭhiyaṃ vuttanayena gahitaṭṭhāne vā ṭhapetvā jhāpetvā vā muccati.

177. Apassene satthaṃ vāti ettha apassenaṃ nāma niccaparibhogo mañco vā pīṭhaṃ vā apassenaphalakaṃ vā divāṭṭhāne nisīdantassa apassenakatthambho vā tatthajātakarukkho vā caṅkame apassāya tiṭṭhantassa ālambanarukkho vā ālambanaphalakaṃ vā sabbampetaṃ apassayanīyaṭṭhena apassenaṃ nāma; tasmiṃ apassene yathā apassayantaṃ vijjhati vā chindati vā tathā katvā vāsipharasusattiārakaṇṭakādīnaṃ aññataraṃ satthaṃ ṭhapeti, dukkaṭaṃ. Dhuvaparibhogaṭṭhāne nirāsaṅkassa nisīdato vā nipajjato vā apassayantassa vā satthasamphassapaccayā dukkhuppattiyā thullaccayaṃ, maraṇena pārājikaṃ. Taṃ ce aññopi tassa veribhikkhu vihāracārikaṃ caranto disvā ‘‘imassa maññe maraṇatthāya idaṃ nikhittaṃ, sādhu suṭṭhu maratū’’ti abhinandanto gacchati, dukkaṭaṃ. Sace pana sopi tattha ‘‘evaṃ kate sukataṃ bhavissatī’’ti tikhiṇatarādikaraṇena kiñci kammaṃ karoti, tassāpi pārājikaṃ. Sace pana ‘‘aṭṭhāne ṭhita’’nti uddharitvā aññasmiṃ ṭhāne ṭhapeti tadatthameva katvā ṭhapite mūlaṭṭho na muccati. Pākatikaṃ labhitvā ṭhapitaṃ hoti, muccati. Taṃ apanetvā aññaṃ tikhiṇataraṃ ṭhapeti mūlaṭṭho muccateva.

Visamakkhanepi yāva maraṇābhinandane dukkaṭaṃ tāva eseva nayo. Sace pana sopi khuddakaṃ visamaṇḍalanti sallakkhetvā mahantataraṃ vā karoti, mahantaṃ vā ‘‘atirekaṃ hotī’’ti khuddakaṃ karoti, tanukaṃ vā bahalaṃ; bahalaṃ vā tanukaṃ karoti, agginā tāpetvā heṭṭhā vā upari vā sañcāreti, tassāpi pārājikaṃ. ‘‘Idaṃ aṭhāne ṭhita’’nti sabbameva tacchetvā puñchitvā aññasmiṃ ṭhāne ṭhapeti, attanā bhesajjāni yojetvā kate mūlaṭṭho na muccati, attanā akate muccati. Sace pana so ‘‘idaṃ visaṃ atiparitta’’nti aññampi ānetvā pakkhipati, yassa visena marati, tassa pārājikaṃ. Sace ubhinnampi santakena marati, ubhinnampi pārājikaṃ. ‘‘Idaṃ visaṃ nibbisa’’nti taṃ apanetvā attano visameva ṭhapeti, tasseva pārājikaṃ mūlaṭṭho muccati.

Dubbalaṃ vā karotīti mañcapīṭhaṃ aṭaniyā heṭṭhābhāge chinditvā vidalehi vā rajjukehi vā yehi vītaṃ hoti, te vā chinditvā appāvasesameva katvā heṭṭhā āvudhaṃ nikkhipati ‘‘ettha patitvā marissatī’’ti. Apassenaphalakādīnampi caṅkame ālambanarukkhaphalakapariyosānānaṃ parabhāgaṃ chinditvā heṭṭhā āvudhaṃ nikkhipati, sobbhādīsu mañcaṃ vā pīṭhaṃ vā apassenaphalakaṃ vā ānetvā ṭhapeti, yathā tattha nisinnamatto vā apassitamatto vā patati, sobbhādīsu vā sañcaraṇasetu hoti, taṃ dubbalaṃ karoti; evaṃ karontassa karaṇe dukkaṭaṃ. Itarassa dukkhuppattiyā thullaccayaṃ, maraṇe pārājikaṃ. Bhikkhuṃ ānetvā sobbhādīnaṃ taṭe ṭhapeti ‘‘disvā bhayena kampento patitvā marissatī’’ti dukkaṭaṃ. So tattheva patati, dukkhuppattiyā thullaccayaṃ, maraṇe pārājikaṃ. Sayaṃ vā pāteti, aññena vā pātāpeti, añño avutto vā attano dhammatāya pāteti, amanusso pāteti, vātappahārena patati, attano dhammatāya patatti, sabbattha maraṇe pārājikaṃ. Kasmā? Tassa payogena sobbhāditaṭe ṭhitattā.

Upanikkhipanaṃ nāma samīpe nikkhipanaṃ. Tattha ‘‘yo iminā asinā mato so dhanaṃ vā labhatī’’tiādinā nayena maraṇavaṇṇaṃ vā saṃvaṇṇetvā ‘‘iminā maraṇatthikā marantu, māraṇatthikā mārentū’’ti vā vatvā asiṃ upanikkhipati, tassa upanikkhipane dukkaṭaṃ. Maritukāmo vā tena attānaṃ paharatu, māretukāmo vā aññaṃ paharatu, ubhayathāpi parassa dukkhuppattiyā upanikkhepakassa thullaccayaṃ, maraṇe pārājikaṃ. Anuddissa nikkhitte bahūnaṃ maraṇe akusalarāsi. Pārājikādivatthūsu pārājikādīni. Vippaṭisāre uppanne asiṃ gahitaṭṭhāne ṭhapetvā muccati. Kiṇitvā gahito hoti, asissāmikānaṃ asiṃ, yesaṃ hatthato mūlaṃ gahitaṃ, tesaṃ mūlaṃ datvā muccati. Sace lohapiṇḍiṃ vā phālaṃ vā kudālaṃ vā gahetvā asi kārāpito hoti, yaṃ bhaṇḍaṃ gahetvā kārito, tadeva katvā muccati. Sace kudālaṃ gahetvā kāritaṃ vināsetvā phālaṃ karoti, phālena pahāraṃ labhitvā marantesupi pāṇātipātato na muccati. Sace pana lohaṃ samuṭṭhāpetvā upanikkhipanatthameva kārito hoti, arena ghaṃsitvā cuṇṇavicuṇṇaṃ katvā vippakiṇṇe muccati. Sacepi saṃvaṇṇanāpotthako viya bahūhi ekajjhāsayehi kato hoti, potthake vuttanayeneva kammabandhavinicchayo veditabbo. Esa nayo sattibheṇḍīsu. Laguḷe pāsayaṭṭhisadiso vinicchayo. Tathā pāsāṇe. Satthe asisadisova. Visaṃ vāti visaṃ upanikkhipantassa vatthuvasena uddissānuddissānurūpato pārājikādivatthūsu pārājikādīni veditabbāni. Kiṇitvā ṭhapite purimanayena paṭipākatikaṃ katvā muccati. Sayaṃ bhesajjehi yojite avisaṃ katvā muccati. Rajjuyā pāsarajjusadisova vinicchayo.

Bhesajje – yo bhikkhu veribhikkhussa pajjarake vā visabhāgaroge vā uppanne asappāyānipi sappiādīni sappāyānīti maraṇādhippāyo deti, aññaṃ vā kiñci kandamūlaphalaṃ tassa evaṃ bhesajjadāne dukkaṭaṃ. Parassa dukkhuppattiyaṃ maraṇe ca thullaccayapārājikāni, ānantariyavatthumhi ānantariyanti veditabbaṃ.

178. Rūpūpahāre – upasaṃharatīti paraṃ vā amanāparūpaṃ tassa samīpe ṭhapeti, attanā vā yakkhapetādivesaṃ gahetvā tiṭṭhati, tassa upasaṃhāramatte dukkaṭaṃ. Parassa taṃ rūpaṃ disvā bhayuppattiyaṃ thullaccayaṃ, maraṇe pārājikaṃ. Sace pana tadeva rūpaṃ ekaccassa manāpaṃ hoti, alābhakena ca sussitvā marati, visaṅketo. Manāpiyepi eseva nayo. Tattha pana visesena itthīnaṃ purisarūpaṃ purisānañca itthirūpaṃ manāpaṃ taṃ alaṅkaritvā upasaṃharati, diṭṭhamattakameva karoti, aticiraṃ passitumpi na deti, itaro alābhakena sussitvā marati, pārājikaṃ. Sace uttasitvā marati, visaṅketo. Atha pana uttasitvā vā alābhakena vāti avicāretvā ‘‘kevalaṃ passitvā marissatī’’ti upasaṃharati, uttasitvā vā sussitvā vā mate pārājikameva. Etenevūpāyena saddūpahārādayopi veditabbā. Kevalañhettha amanussasaddādayo utrāsajanakā amanāpasaddā, purisānaṃ itthisaddamadhuragandhabbasaddādayo cittassādakarā manāpasaddā. Himavante visarukkhānaṃ mūlādigandhā kuṇapagandhā ca amanāpagandhā, kāḷānusārīmūlagandhādayo manāpagandhā. Paṭikūlamūlarasādayo amanāparasā, appaṭikūlamūlarasādayo manāparasā. Visaphassamahākacchuphassādayo amanāpaphoṭṭhabbā, cīnapaṭahaṃsapupphatūlikaphassādayo manāpaphoṭṭhabbāti veditabbā.

Dhammūpahāre – dhammoti desanādhammo veditabbo. Desanāvasena vā niraye ca sagge ca vipattisampattibhedaṃ dhammārammaṇameva. Nerayikassāti bhinnasaṃvarassa katapāpassa niraye nibbattanārahassa sattassa pañcavidhabandhanakammakaraṇādinirayakathaṃ katheti. Taṃ ce sutvā so uttasitvā marati, kathikassa pārājikaṃ. Sace pana so sutvāpi attano dhammatāya marati, anāpatti. ‘‘Idaṃ sutvā evarūpaṃ pāpaṃ na karissati oramissati viramissatī’’ti nirayakathaṃ katheti, taṃ sutvā itaro uttasitvā marati, anāpatti. Saggakathanti devanāṭakādīnaṃ nandanavanādīnañca sampattikathaṃ; taṃ sutvā itaro saggādhimutto sīghaṃ taṃ sampattiṃ pāpuṇitukāmo satthāharaṇavisakhādanaāhārupaccheda-assāsapassāsasannirundhanādīhi dukkhaṃ uppādeti, kathikassa thullaccayaṃ, marati pārājikaṃ. Sace pana so sutvāpi yāvatāyukaṃ ṭhatvā attano dhammatāya marati, anāpatti. ‘‘Imaṃ sutvā puññāni karissatī’’ti katheti, taṃ sutvā itaro adhimutto kālaṃkaroti, anāpatti.

179. Ācikkhanāyaṃ – puṭṭho bhaṇatīti ‘‘bhante kathaṃ mato dhanaṃ vā labhati sagge vā upapajjatī’’ti evaṃ pucchito bhaṇati.

Anusāsaniyaṃ – apuṭṭhoti evaṃ apucchito sāmaññeva bhaṇati.

Saṅketakammanimittakammāni adinnādānakathāyaṃ vuttanayeneva veditabbāni.

Evaṃ nānappakārato āpattibhedaṃ dassetvā idāni anāpattibhedaṃ dassento ‘‘anāpatti asañciccā’’tiādimāha. Tattha asañciccāti ‘‘iminā upakkamena imaṃ māremī’’ti acetetvā. Evañhi acetetvā katena upakkamena pare matepi anāpatti, vakkhati ca ‘‘anāpatti bhikkhu asañciccā’’ti. Ajānantassāti ‘‘iminā ayaṃ marissatī’’ti ajānantassa upakkamena pare matepi anāpatti, vakkhati ca visagatapiṇḍapātavatthusmiṃ ‘‘anāpatti bhikkhu ajānantassā’’ti. Namaraṇādhippāyassāti maraṇaṃ anicchantassa. Yena hi upakkamena paro marati, tena upakkamena tasmiṃ māritepi namaraṇādhippāyassa anāpatti. Vakkhati ca ‘‘anāpatti bhikkhu namaraṇādhippāyassā’’ti. Ummattakādayo pubbe vuttanayā eva. Idha pana ādikammikā aññamaññaṃ jīvitā voropitabhikkhū, tesaṃ anāpatti. Avasesānaṃ maraṇavaṇṇasaṃvaṇṇanakādīnaṃ āpattiyevāti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Samuṭṭhānādīsu – idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ; kāyacittato ca vācācittato ca kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedanaṃ. Sacepi hi sirisayanaṃ ārūḷho rajjasampattisukhaṃ anubhavanto rājā ‘‘coro deva ānīto’’ti vutte ‘‘gacchatha naṃ mārethā’’ti hasamānova bhaṇati, domanassacitteneva bhaṇatīti veditabbo. Sukhavokiṇṇattā pana anuppabandhābhāvā ca dujjānametaṃ puthujjanehīti.

Vinītavatthuvaṇṇanā

180. Vinītavatthukathāsu paṭhamavatthusmiṃ – kāruññenāti te bhikkhū tassa mahantaṃ gelaññadukkhaṃ disvā kāruññaṃ uppādetvā ‘‘sīlavā tvaṃ katakusalo, kasmā mīyamāno bhāyasi, nanu sīlavato saggo nāma maraṇamattapaṭibaddhoyevā’’ti evaṃ maraṇatthikāva hutvā maraṇatthikabhāvaṃ ajānantā maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Sopi bhikkhu tesaṃ saṃvaṇṇanāya āhārupacchedaṃ katvā antarāva kālamakāsi. Tasmā āpattiṃ āpannā. Vohāravasena pana vuttaṃ ‘‘kāruññena maraṇavaṇṇaṃ saṃvaṇṇesu’’nti. Tasmā idānipi paṇḍitena bhikkhunā gilānassa bhikkhuno evaṃ maraṇavaṇṇo na saṃvaṇṇetabbo. Sace hi tassa saṃvaṇṇanaṃ sutvā āhārūpacchedādinā upakkamena ekajavanavārāvasesepi āyusmiṃ antarā kālaṃkaroti, imināva mārito hoti. Iminā pana nayena anusiṭṭhi dātabbā – ‘‘sīlavato nāma anacchariyā maggaphaluppatti, tasmā vihārādīsu āsattiṃ akatvā buddhagataṃ dhammagataṃ saṅghagataṃ kāyagatañca satiṃ upaṭṭhapetvā manasikāre appamādo kātabbo’’ti. Maraṇavaṇṇe ca saṃvaṇṇitepi yo tāya saṃvaṇṇanāya kañci upakkamaṃ akatvā attano dhammatāya yathāyunā yathānusandhināva marati, tappaccayā saṃvaṇṇako āpattiyā na kāretabboti.

Dutiyavatthusmiṃ – na ca bhikkhave appaṭivekkhitvāti ettha kīdisaṃ āsanaṃ paṭivekkhitabbaṃ, kīdisaṃ na paṭivekkhitabbaṃ? Yaṃ suddhaṃ āsanameva hoti apaccattharaṇakaṃ, yañca āgantvā ṭhitānaṃ passataṃyeva attharīyati, taṃ napaccavekkhitabbaṃ, nisīdituṃ vaṭṭati. Yampi manussā sayaṃ hatthena akkamitvā ‘‘idha bhante nisīdathā’’ti denti, tasmimpi vaṭṭati. Sacepi paṭhamamevāgantvā nisinnā pacchā uddhaṃ vā adho vā saṅkamanti, paccavekkhaṇakiccaṃ natthi. Yampi tanukena vatthena yathā talaṃ dissati, evaṃ paṭicchannaṃ hoti, tasmimpi paccavekkhaṇakiccaṃ natthi. Yaṃ pana paṭikacceva pāvārakojavādīhi atthataṃ hoti, taṃ hatthena parāmasitvā sallakkhetvā nisīditabbaṃ. Mahāpaccariyaṃ pana ‘‘ghanasāṭakenāpi atthate yasmiṃ vali na paññāyati, taṃ nappaṭivekkhitabbanti vuttaṃ.

Musalavatthusmiṃ – asañciccoti avadhakacetano viraddhapayogo hi so. Tenāha ‘‘asañcicco aha’’nti. Udukkhalavatthu uttānameva. Vuḍḍhapabbajitavatthūsupaṭhamavatthusmiṃ ‘‘bhikkhusaṅghassa paṭibandhaṃ mā akāsī’’ti paṇāmesi. Dutiyavatthusmiṃ – saṅghamajjhepi gaṇamajjhepi ‘‘mahallakattherassa putto’’ti vuccamāno tena vacanena aṭṭīyamāno ‘‘maratu aya’’nti paṇāmesi. Tatiyavatthusmiṃ – tassa dukkhuppādanena thullaccayaṃ.

181. Tato parāni tīṇi vatthūni uttānatthāneva. Visagatapiṇḍapātavatthusmiṃ – sārāṇīyadhammapūrako so bhikkhu aggapiṇḍaṃ sabrahmacārīnaṃ datvāva bhuñjati. Tena vuttaṃ ‘‘aggakārikaṃ adāsī’’ti. Aggakārikanti aggakiriyaṃ; paṭhamaṃ laddhapiṇḍapātaṃ aggaggaṃ vā paṇītapaṇītaṃ piṇḍapātanti attho. Yā pana tassa dānasaṅkhātā aggakiriyā, sā na sakkā dātuṃ, piṇḍapātañhi so therāsanato paṭṭhāya adāsi. Te bhikkhūti te therāsanato paṭṭhāya paribhuttapiṇḍapātā bhikkhū; te kira sabbepi kālamakaṃsu. Sesamettha uttānameva. Assaddhesu pana micchādiṭṭhikesu kulesu sakkaccaṃ paṇītabhojanaṃ labhitvā anupaparikkhitvā neva attanā paribhuñjitabbaṃ, na paresaṃ dātabbaṃ. Yampi ābhidosikaṃ bhattaṃ vā khajjakaṃ vā tato labhati, tampi na paribhuñjitabbaṃ. Apihitavatthumpi hi sappavicchikādīhi adhisayitaṃ chaḍḍanīyadhammaṃ tāni kulāni denti. Gandhahaliddādimakkhitopi tato piṇḍapāto na gahetabbo. Sarīre rogaṭṭhānāni puñchitvā ṭhapitabhattampi hi tāni dātabbaṃ maññantīti.

Vīmaṃsanavatthusmiṃ – vīmaṃsamāno dve vīmaṃsati – ‘‘sakkoti nu kho imaṃ māretuṃ no’’ti visaṃ vā vīmaṃsati, ‘‘mareyya nu kho ayaṃ imaṃ visaṃ khāditvā no’’ti puggalaṃ vā. Ubhayathāpi vīmaṃsādhippāyena dinne maratu vā mā vā thullaccayaṃ. ‘‘Idaṃ visaṃ etaṃ māretū’’ti vā ‘‘idaṃ visaṃ khāditvā ayaṃ maratū’’ti vā evaṃ dinne pana sace marati, pārājikaṃ; no ce, thullaccayaṃ.

182-3. Ito parāni tīṇi silāvatthūni tīṇi iṭṭhakavāsigopānasīvatthūni ca uttānatthāneva. Na kevalañca silādīnaṃyeva vasena ayaṃ āpattānāpattibhedo hoti, daṇḍamuggaranikhādanavemādīnampi vasena hotiyeva, tasmā pāḷiyaṃ anāgatampi āgatanayeneva veditabbaṃ.

Aṭṭakavatthūsu – aṭṭakoti vehāsamañco vuccati; yaṃ setakammamālākammalatākammādīnaṃ atthāya bandhanti. Tattha āvuso atraṭṭhito bandhāhīti maraṇādhippāyo yatra ṭhito patitvā khāṇunā vā bhijjeyya, sobbhapapātādīsu vā mareyya, tādisaṃ ṭhānaṃ sandhāyāha. Ettha ca koci upariṭhānaṃ niyāmeti ‘‘ito patitvā marissatī’’ti, koci heṭṭhā ṭhānaṃ ‘‘idha patitvā marissatī’’ti, koci ubhayampi ‘‘ito idha patitvā marissatī’’ti. Tatra yo upari niyamitaṭṭhānā apatitvā aññato patati, heṭṭhā niyamitaṭṭhāne vā apatitvā aññattha patati, ubhayaniyāme vā yaṃkiñci ekaṃ virādhetvā patati, tasmiṃ mate visaṅketattā anāpatti. Vihāracchādanavatthusmimpi eseva nayo.

Anabhirativatthusmiṃ – so kira bhikkhu kāmavitakkādīnaṃ samudācāraṃ disvā nivāretuṃ asakkonto sāsane anabhirato gihibhāvābhimukho jāto. Tato cintesi – ‘‘yāva sīlabhedaṃ na pāpuṇāmi tāva marissāmī’’ti. Atha taṃ pabbataṃ abhiruhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi. Vilīvakāranti veṇukāraṃ. Na ca bhikkhave attānaṃ pātetabbanti na attā pātetabbo. Vibhattibyattayena panetaṃ vuttaṃ. Ettha ca na kevalaṃ na pātetabbaṃ, aññenapi yena kenaci upakkamena antamaso āhārupacchedenapi na māretabbo. Yopi hi gilāno vijjamāne bhesajje ca upaṭṭhākesu ca maritukāmo āhāraṃ upacchindati, dukkaṭameva. Yassa pana mahāābādho cirānubaddho, bhikkhū upaṭṭhahantā kilamanti jigucchanti ‘‘kadā nu kho gilānato muccissāmā’’ti aṭṭīyanti. Sace so ‘‘ayaṃ attabhāvo paṭijaggiyamānopi na tiṭṭhati, bhikkhū ca kilamantī’’ti āhāraṃ upacchindati, bhesajjaṃ na sevati vaṭṭati. Yo pana ‘‘ayaṃ rogo kharo, āyusaṅkhārā na tiṭṭhanti, ayañca me visesādhigamo hatthappatto viya dissatī’’ti upacchindati vaṭṭatiyeva. Agilānassāpi uppannasaṃvegassa ‘‘āhārapariyesanaṃ nāma papañco, kammaṭṭhānameva anuyuñjissāmī’’ti kammaṭṭhānasīsena upacchindantassa vaṭṭati. Visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭati. Sabhāgānañhi lajjībhikkhūnaṃ kathetuṃ vaṭṭati.

Silāvatthusmiṃ – davāyāti davena hassena; khiḍḍāyāti attho. Silāti pāsāṇo; na kevalañca pāsāṇo, aññampi yaṃkiñci dārukhaṇḍaṃ vā iṭṭhakākhaṇḍaṃ vā hatthena vā yantena vā pavijjhituṃ na vaṭṭati. Cetiyādīnaṃ atthāya pāsāṇādayo hasantā hasantā pavaṭṭentipi khipantipi ukkhipantipi kammasamayoti vaṭṭati. Aññampi īdisaṃ navakammaṃ vā karontā bhaṇḍakaṃ vā dhovantā rukkhaṃ vā dhovanadaṇḍakaṃ vā ukkhipitvā pavijjhanti, vaṭṭati. Bhattavissaggakālādīsu kāke vā soṇe vā kaṭṭhaṃ vā kathalaṃ vā khipitvā palāpeti, vaṭṭati.

184. Sedanādivatthūni sabbāneva uttānatthāni. Ettha ca ahaṃ kukkuccakoti na gilānupaṭṭhānaṃ na kātabbaṃ, hitakāmatāya sabbaṃ gilānassa balābalañca ruciñca sappāyāsappāyañca upalakkhetvā kātabbaṃ.

185. Jāragabbhinivatthusmiṃ – pavutthapatikāti pavāsaṃ gatapatikā. Gabbhapātananti yena paribhuttena gabbho patati, tādisaṃ bhesajjaṃ. Dve pajāpatikavatthūni uttānatthāneva. Gabbhamaddanavatthusmiṃ – ‘‘madditvā pātehī’’ti vutte aññena maddāpetvā pāteti, visaṅketaṃ. ‘‘Maddāpetvā pātāpehī’’ti vuttepi sayaṃ madditvā pāteti, visaṅketameva. Manussaviggahe pariyāyo nāma natthi. Tasmā ‘‘gabbho nāma maddite patatī’’ti vutte sā sayaṃ vā maddatu, aññena vā maddāpetvā pātetu, visaṅketo natthi; pārājikameva tāpanavatthusmimpi eseva nayo.

Vañjhitthivatthusmiṃ – vañjhitthī nāma yā gabbhaṃ na gaṇhāti. Gabbhaṃ agaṇhanakaitthī nāma natthi, yassā pana gahitopi gabbho na saṇṭhāti, taṃyeva sandhāyetaṃ vuttaṃ. Utusamaye kira sabbitthiyo gabbhaṃ gaṇhanti. Yā panāyaṃ ‘‘vañjhā’’ti vuccati, tassā kucchiyaṃ nibbattasattānaṃ akusalavipāko sampāpuṇāti. Te parittakusalavipākena gahitapaṭisandhikā akusalavipākena adhibhūtā vinassanti. Abhinavapaṭisandhiyaṃyeva hi kammānubhāvena dvīhākārehi gabbho na saṇṭhāti – vātena vā pāṇakehi vā. Vāto sosetvā antaradhāpeti, pāṇakā khāditvā. Tassa pana vātassa pāṇakānaṃ vā paṭighātāya bhesajje kate gabbho saṇṭhaheyya; so bhikkhu taṃ akatvā aññaṃ kharabhesajjaṃ adāsi. Tena sā kālamakāsi. Bhagavā bhesajjassa kaṭattā dukkaṭaṃ paññāpesi.

Dutiyavatthusmimpi eseva nayo. Tasmā āgatāgatassa parajanassa bhesajjaṃ na kātabbaṃ, karonto dukkaṭaṃ āpajjati. Pañcannaṃ pana sahadhammikānaṃ kātabbaṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyāti. Samasīlasaddhāpaññānañhi etesaṃ tīsu sikkhāsu yuttānaṃ bhesajjaṃ akātuṃ na labbhati, karontena ca sace tesaṃ atthi, tesaṃ santakaṃ gahetvā yojetvā dātabbaṃ. Sace natthi, attano santakaṃ kātabbaṃ. Sace attanopi natthi, bhikkhācāravattena vā ñātakapavāritaṭṭhānato vā pariyesitabbaṃ. Alabhantena gilānassa atthāya akataviññattiyāpi āharitvā kātabbaṃ.

Aparesampi pañcannaṃ kātuṃ vaṭṭati – mātu, pitu, tadupaṭṭhākānaṃ, attano veyyāvaccakarassa, paṇḍupalāsassāti. Paṇḍupalāso nāma yo pabbajjāpekkho yāva pattacīvaraṃ paṭiyādiyati tāva vihāre vasati. Tesu sace mātāpitaro issarā honti, na paccāsīsanti, akātuṃ vaṭṭati. Sace pana rajjepi ṭhitā paccāsīsanti, akātuṃ na vaṭṭati. Bhesajjaṃ paccāsīsantānaṃ bhesajjaṃ dātabbaṃ, yojetuṃ ajānantānaṃ yojetvā dātabbaṃ. Sabbesaṃ atthāya sahadhammikesu vuttanayeneva pariyesitabbaṃ. Sace pana mātaraṃ vihāre ānetvā jaggati, sabbaṃ parikammaṃ anāmasantena kātabbaṃ. Khādanīyaṃ bhojanīyaṃ sahatthā dātabbaṃ. Pitā pana yathā sāmaṇero evaṃ sahatthena nhāpanasambāhanādīni katvā upaṭṭhātabbo. Ye ca mātāpitaro upaṭṭhahanti paṭijagganti, tesampi evameva kātabbaṃ. Veyyāvaccakaro nāma yo vetanaṃ gahetvā araññe dārūni vā chindati, aññaṃ vā kiñci kammaṃ karoti, tassa roge uppanne yāva ñātakā na passanti tāva bhesajjaṃ kātabbaṃ. Yo pana bhikkhunissitakova hutvā sabbakammāni karoti, tassa bhesajjaṃ kātabbameva. Paṇḍupalāsepi sāmaṇere viya paṭipajjitabbaṃ.

Aparesampi dasannaṃ kātuṃ vaṭṭati – jeṭṭhabhātu, kaniṭṭhabhātu, jeṭṭhabhaginiyā, kaniṭṭhabhaginiyā, cūḷamātuyā, mahāmātuyā, cūḷapituno, mahāpituno, pitucchāya, mātulassāti. Tesaṃ pana sabbesampi karontena tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabbaṃ. Sace pana nappahonti, yācanti ca ‘‘detha no, bhante, tumhākaṃ paṭidassāmā’’ti tāvakālikaṃ dātabbaṃ. Sacepi na yācanti, ‘‘amhākaṃ bhesajjaṃ atthi, tāvakālikaṃ gaṇhathā’’ti vatvā vā ‘‘yadā nesaṃ bhavissati tadā dassantī’’ti ābhogaṃ vā katvā dātabbaṃ. Sace paṭidenti, gahetabbaṃ, no ce denti, na codetabbā. Ete dasa ñātake ṭhapetvā aññesaṃ na kātabbaṃ.

Etesaṃ puttaparamparāya pana yāva sattamo kulaparivaṭṭo tāva cattāro paccaye āharāpentassa akataviññatti vā bhesajjaṃ karontassa vejjakammaṃ vā kuladūsakāpatti vā na hoti. Sace bhātujāyā bhaginisāmiko vā gilānā honti, ñātakā ce, tesampi vaṭṭati. Aññātakā ce, bhātu ca bhaginiyā ca katvā dātabbaṃ, ‘‘tumhākaṃ jagganaṭṭhāne dethā’’ti. Atha vā tesaṃ puttānaṃ katvā dātabbaṃ, ‘‘tumhākaṃ mātāpitūnaṃ dethā’’ti. Etenupāyena sabbapadesupi vinicchayo veditabbo.

Tesaṃ atthāya ca sāmaṇerehi araññato bhesajjaṃ āharāpentena ñātisāmaṇerehi vā āharāpetabbaṃ. Attano atthāya vā āharāpetvā dātabbaṃ. Tehipi ‘‘upajjhāyassa āharāmā’’ti vattasīsena āharitabbaṃ. Upajjhāyassa mātāpitaro gilānā vihāraṃ āgacchanti, upajjhāyo ca disāpakkanto hoti, saddhivihārikena upajjhāyassa santakaṃ bhesajjaṃ dātabbaṃ. No ce atthi, attano bhesajjaṃ upajjhāyassa pariccajitvā dātabbaṃ. Attanopi asante vuttanayena pariyesitvā upajjhāyassa santakaṃ katvā dātabbaṃ. Upajjhāyenapi saddhivihārikassa mātāpitūsu evameva paṭipajjitabbaṃ. Esa nayo ācariyantevāsikesupi. Aññopi yo āgantuko vā coro vā yuddhaparājito issaro vā ñātakehi pariccatto kapaṇo vā gamiyamanusso vā gilāno hutvā vihāraṃ pavisati, sabbesaṃ apaccāsīsantena bhesajjaṃ kātabbaṃ.

Saddhaṃ kulaṃ hoti catūhi paccayehi upaṭṭhāyakaṃ bhikkhusaṅghassa mātāpituṭṭhāniyaṃ, tatra ce koci gilāno hoti, tassatthāya vissāsena ‘‘bhesajjaṃ katvā bhante dethā’’ti vadanti, neva dātabbaṃ na kātabbaṃ. Atha pana kappiyaṃ ñatvā evaṃ pucchanti – ‘‘bhante, asukassa nāma rogassa kiṃ bhesajjaṃ karontī’’ti? ‘‘Idañcidañca gahetvā karontī’’ti vattuṃ vaṭṭati. ‘‘Bhante, mayhaṃ mātā gilānā, bhesajjaṃ tāva ācikkhathā’’ti evaṃ pucchite pana na ācikkhitabbaṃ. Aññamaññaṃ pana kathā kātabbā – ‘‘āvuso, asukassa nāma bhikkhuno imasmiṃ roge kiṃ bhesajjaṃ kariṃsū’’ti? ‘‘Idañcidañca bhante’’ti. Taṃ sutvā itaro mātu bhesajjaṃ karoti, vaṭṭateva.

Mahāpadumattheropi kira vasabharañño deviyā roge uppanne ekāya itthiyā āgantvā pucchito ‘‘na jānāmī’’ti avatvā evameva bhikkhūhi saddhiṃ samullapesi. Taṃ sutvā tassā bhesajjamakaṃsu. Vūpasante ca roge ticīvarena tīhi ca kahāpaṇasatehi saddhiṃ bhesajjacaṅkoṭakaṃ pūretvā āharitvā therassa pādamūle ṭhapetvā ‘‘bhante, pupphapūjaṃ karothā’’ti āhaṃsu. Thero ‘‘ācariyabhāgo nāmāya’’nti kappiyavasena gāhāpetvā pupphapūjaṃ akāsi. Evaṃ tāva bhesajje paṭipajjitabbaṃ.

Paritte pana ‘‘gilānassa parittaṃ karotha, bhante’’ti vutte na kātabbaṃ, ‘‘bhaṇathā’’ti vutte pana kātabbaṃ. Sace pissa evaṃ hoti ‘‘manussā nāma na jānanti, akayiramāne vippaṭisārino bhavissantī’’ti kātabbaṃ; ‘‘parittodakaṃ parittasuttaṃ katvā dethā’’ti vuttena pana tesaṃyeva udakaṃ hatthena cāletvā suttaṃ parimajjetvā dātabbaṃ. Sace vihārato udakaṃ attano santakaṃ vā suttaṃ deti, dukkaṭaṃ. Manussā udakañca suttañca gahetvā nisīditvā ‘‘parittaṃ bhaṇathā’’ti vadanti, kātabbaṃ. No ce jānanti, ācikkhitabbaṃ. Bhikkhūnaṃ nisinnānaṃ pādesu udakaṃ ākiritvā suttañca ṭhapetvā gacchanti ‘‘parittaṃ karotha, parittaṃ bhaṇathā’’ti na pādā apanetabbā. Manussā hi vippaṭisārino honti. Antogāme gilānassatthāya vihāraṃ pesenti, ‘‘parittaṃ bhaṇantū’’ti bhaṇitabbaṃ. Antogāme rājagehādīsu roge vā upaddave vā uppanne pakkosāpetvā bhaṇāpenti, āṭānāṭiyasuttādīni bhaṇitabbāni. ‘‘Āgantvā gilānassa sikkhāpadāni dentu, dhammaṃ kathentu. Rājantepure vā amaccagehe vā āgantvā sikkhāpadāni dentu, dhammaṃ kathentū’’ti pesitepi gantvā sikkhāpadāni dātabbāni, dhammo kathetabbo. ‘‘Matānaṃ parivāratthaṃ āgacchantū’’ti pakkosanti, na gantabbaṃ. Sīvathikadassane asubhadassane ca maraṇassatiṃ paṭilabhissāmīti kammaṭṭhānasīsena gantuṃ vaṭṭati. Evaṃ paritte paṭipajjitabbaṃ.

Piṇḍapāte pana – anāmaṭṭhapiṇḍapāto kassa dātabbo, kassa na dātabbo? Mātāpitunaṃ tāva dātabbo. Sacepi kahāpaṇagghanako hoti, saddhādeyyavinipātanaṃ natthi. Mātāpituupaṭṭhākānaṃ veyyāvaccakarassa paṇḍupalāsassāti etesampi dātabbo. Tattha paṇḍupalāsassa thālake pakkhipitvāpi dātuṃ vaṭṭati. Taṃ ṭhapetvā aññesaṃ āgārikānaṃ mātāpitunampi na vaṭṭati. Pabbajitaparibhogo hi āgārikānaṃ cetiyaṭṭhāniyo. Apica anāmaṭṭhapiṇḍapāto nāmesa sampattassa dāmarikacorassāpi issarassāpi dātabbo. Kasmā? Te hi adīyamānepi ‘‘na dentī’’ti āmasitvā dīyamānepi ‘‘ucchiṭṭhakaṃ dentī’’ti kujjhanti. Kuddhā jīvitāpi voropenti, sāsanassāpi antarāyaṃ karonti. Rajjaṃ patthayamānassa vicarato coranāgassa vatthu cettha kathetabbaṃ. Evaṃ piṇḍapāte paṭipajjitabbaṃ.

Paṭisanthāro pana kassa kātabbo, kassa na kātabbo? Paṭisanthāro nāma vihāraṃ sampattassa yassa kassaci āgantukassa vā daliddassa vā corassa vā issarassa vā kātabboyeva. Kathaṃ? Āgantukaṃ tāva khīṇaparibbayaṃ vihāraṃ sampattaṃ disvā pānīyaṃ dātabbaṃ, pādamakkhanatelaṃ dātabbaṃ. Kāle āgatassa yāgubhattaṃ, vikāle āgatassa sace taṇḍulā atthi; taṇḍulā dātabbā. Avelāyaṃ sampatto ‘‘gacchāhī’’ti na vattabbo. Sayanaṭṭhānaṃ dātabbaṃ. Sabbaṃ apaccāsīsanteneva kātabbaṃ. ‘‘Manussā nāma catupaccayadāyakā evaṃ saṅgahe kayiramāne punappunaṃ pasīditvā upakāraṃ karissantī’’ti cittaṃ na uppādetabbaṃ. Corānaṃ pana saṅghikampi dātabbaṃ.

Paṭisanthārānisaṃsadīpanatthañca coranāgavatthu, bhātarā saddhiṃ jambudīpagatassa mahānāgarañño vatthu, piturājassa rajje catunnaṃ amaccānaṃ vatthu, abhayacoravatthūti evamādīni bahūni vatthūni mahāaṭṭhakathāyaṃ vitthārato vuttāni.

Tatrāyaṃ ekavatthudīpanā – sīhaḷadīpe kira abhayo nāma coro pañcasataparivāro ekasmiṃ ṭhāne khandhāvāraṃ bandhitvā samantā tiyojanaṃ ubbāsetvā vasati. Anurādhapuravāsino kadambanadiṃ na uttaranti, cetiyagirimagge janasañcāro upacchinno. Athekadivasaṃ coro ‘‘cetiyagiriṃ vilumpissāmī’’ti agamāsi. Ārāmikā disvā dīghabhāṇakaabhayattherassa ārocesuṃ. Thero ‘‘sappiphāṇitādīni atthī’’ti pucchi. ‘‘Atthi, bhante’’ti. ‘‘Corānaṃ detha, taṇḍulā atthī’’ti? ‘‘Atthi, bhante, saṅghassatthāya āhaṭā taṇḍulā ca pattasākañca goraso cā’’ti. ‘‘Bhattaṃ sampādetvā corānaṃ dethā’’ti. Ārāmikā tathā kariṃsu. Corā bhattaṃ bhuñjitvā ‘‘kenāyaṃ paṭisanthāro kato’’ti pucchiṃsu. ‘‘Amhākaṃ ayyena abhayattherenā’’ti. Corā therassa santikaṃ gantvā vanditvā āhaṃsu – ‘‘mayaṃ saṅghassa ca cetiyassa ca santakaṃ acchinditvā gahessāmāti āgatā, tumhākaṃ pana iminā paṭisanthārenamha pasannā, ajja paṭṭhāya vihāre dhammikā rakkhā amhākaṃ āyattā hotu, nāgarā āgantvā dānaṃ dentu, cetiyaṃ vandantū’’ti. Tato paṭṭhāya ca nāgare dānaṃ dātuṃ āgacchante nadītīreyeva paccuggantvā rakkhantā vihāraṃ nenti, vihārepi dānaṃ dentānaṃ rakkhaṃ katvā tiṭṭhanti. Tepi bhikkhūnaṃ bhuttāvasesaṃ corānaṃ denti. Gamanakālepi te corā nadītīraṃ pāpetvā nivattanti.

Athekadivasaṃ bhikkhusaṅghe khīyanakakathā uppannā ‘‘thero issaravatāya saṅghassa santakaṃ corānaṃ adāsī’’ti. Thero sannipātaṃ kārāpetvā āha – ‘‘corā saṅghassa pakativaṭṭañca cetiyasantakañca acchinditvā gaṇhissāmā’’ti āgamiṃsu. Atha nesaṃ mayā evaṃ na harissantīti ettako nāma paṭisanthāro kato, taṃ sabbampi ekato sampiṇḍetvā agghāpetha. Tena kāraṇena aviluttaṃ bhaṇḍaṃ ekato sampiṇḍetvā agghāpethāti. Tato sabbampi therena dinnakaṃ cetiyaghare ekaṃ varapotthakacittattharaṇaṃ na agghati. Tato āhaṃsu – ‘‘therena katapaṭisanthāro sukato codetuṃ vā sāretuṃ vā na labbhā, gīvā vā avahāro vā natthī’’ti. Evaṃ mahānisaṃso paṭisanthāroti sallakkhetvā kattabbo paṇḍitena bhikkhunāti.

187. Aṅgulipatodakavatthusmiṃ – uttantoti kilamanto. Anassāsakoti nirassāso. Imasmiṃ pana vatthusmiṃ yāya āpattiyā bhavitabbaṃ sā ‘‘khuddakesu nidiṭṭhā’’ti idha na vuttā.

Tadanantare vatthusmiṃ – ottharitvāti akkamitvā. So kira tehi ākaḍḍhiyamāno patito. Eko tassa udaraṃ abhiruhitvā nisīdi. Sesāpi pannarasa janā pathaviyaṃ ajjhottharitvā adūhalapāsāṇā viya migaṃ māresuṃ. Yasmā pana te kammādhippāyā, na maraṇādhippāyā; tasmā pārājikaṃ na vuttaṃ.

Bhūtavejjakavatthusmiṃ – yakkhaṃ māresīti bhūtavijjākapāṭhakā yakkhagahitaṃ mocetukāmā yakkhaṃ āvāhetvā muñcāti vadanti. No ce muñcati, piṭṭhena vā mattikāya vā rūpaṃ katvā hatthapādādīni chindanti, yaṃ yaṃ tassa chijjati taṃ taṃ yakkhassa chinnameva hoti. Sīse chinne yakkhopi marati. Evaṃ sopi māresi; tasmā thullaccayaṃ vuttaṃ. Na kevalañca yakkhameva, yopi hi sakkaṃ devarājaṃ māreyya, sopi thullaccayameva āpajjati.

Vāḷayakkhavatthusmiṃ – vāḷayakkhavihāranti yasmiṃ vihāre vāḷo caṇḍo yakkho vasati, taṃ vihāraṃ. Yo hi evarūpaṃ vihāraṃ ajānanto kevalaṃ vasanatthāya peseti, anāpatti. Yo maraṇādhippāyo peseti, so itarassa maraṇena pārājikaṃ, amaraṇena thullaccayaṃ āpajjati. Yathā ca vāḷayakkhavihāraṃ; evaṃ yattha vāḷasīhabyagghādimigā vā ajagarakaṇhasappādayo dīghajātikā vā vasanti, taṃ vāḷavihāraṃ pesentassāpi āpattānāpattibhedo veditabbo. Ayaṃ pāḷimuttakanayo. Yathā ca bhikkhuṃ vāḷayakkhavihāraṃ pesentassa; evaṃ vāḷayakkhampi bhikkhusantikaṃ pesentassa āpattānāpattibhedo veditabbo. Eseva nayo vāḷakantārādivatthūsupi. Kevalañhettha yasmiṃ kantāre vāḷamigā vā dīghajātikā vā atthi, so vāḷakantāro. Yasmiṃ corā atthi, so corakantāroti evaṃ padatthamattameva nānaṃ. Manussaviggahapārājikañca nāmetaṃ saṇhaṃ, pariyāyakathāya na muccati; tasmā yo vadeyya ‘‘asukasmiṃ nāma okāse coro nisinno, yo tassa sīsaṃ chinditvā āharati, so rājato sakkāravisesaṃ labhatī’’ti. Tassa cetaṃ vacanaṃ sutvā koci naṃ gantvā māreti, ayaṃ pārājiko hotīti.

188. Taṃ maññamānoti ādīsu so kira bhikkhu attano veribhikkhuṃ māretukāmo cintesi – ‘‘imaṃ me divā mārentassa na sukaraṃ bhaveyya sotthinā gantuṃ, rattiṃ naṃ māressāmī’’ti sallakkhetvā rattiṃ āgamma bahūnaṃ sayitaṭṭhāne taṃ maññamāno tameva jīvitā voropesi. Aparo taṃ maññamāno aññaṃ, aparo aññaṃ tasseva sahāyaṃ maññamāno taṃ, aparo aññaṃ tasseva sahāyaṃ maññamāno aññaṃ tassa sahāyameva jīvitā voropesi. Sabbesampi pārājikameva.

Amanussagahitavatthūsu paṭhame vatthusmiṃ ‘‘yakkhaṃ palāpessāmī’’ti pahāraṃ adāsi, itaro ‘‘na dānāyaṃ virajjhituṃ samattho, māressāmi na’’nti. Ettha ca namaraṇādhippāyassa anāpatti vuttāti. Na ettakeneva amanussagahitassa pahāro dātabbo, tālapaṇṇaṃ pana parittasuttaṃ vā hatthe vā pāde vā bandhitabbaṃ, ratanasuttādīni parittāni bhaṇitabbāni, ‘‘mā sīlavantaṃ bhikkhuṃ viheṭhehī’’ti dhammakathā kātabbāti. Saggakathādīni uttānatthāni. Yañhettha vattabbaṃ taṃ vuttameva.

189. Rukkhacchedanavatthu aṭṭabandhanavatthusadisaṃ. Ayaṃ pana viseso – yo rukkhena otthatopi na marati, sakkā ca hoti ekena passena rukkhaṃ chetvā pathaviṃ vā khanitvā nikkhamituṃ, hatthe cassa vāsi vā kuṭhārī vā atthi, tena api jīvitaṃ pariccajitabbaṃ, na ca rukkho vā chinditabbo, na pathavī vā khaṇitabbā. Kasmā? Evaṃ karonto hi pācittiyaṃ āpajjati, buddhassa āṇaṃ bhañjati, na jīvitapariyantaṃ sīlaṃ karoti. Tasmā api jīvitaṃ pariccajitabbaṃ, na ca sīlanti pariggahetvā na evaṃ kātabbaṃ. Aññassa pana bhikkhuno rukkhaṃ vā chinditvā pathaviṃ vā khanitvā taṃ nīharituṃ vaṭṭati. Sace udukkhalayantakena rukkhaṃ pavaṭṭetvā nīharitabbo hoti, taṃyeva rukkhaṃ chinditvā udukkhalaṃ gahetabbanti mahāsumatthero āha. Aññampi chinditvā gahetuṃ vaṭṭatīti mahāpadumatthero. Sobbhādīsu patitassāpi nisseṇiṃ bandhitvā uttāraṇe eseva nayo. Attanā bhūtagāmaṃ chinditvā nisseṇī na kātabbā, aññesaṃ katvā uddharituṃ vaṭṭatīti.

190. Dāyālimpanavatthūsu – dāyaṃ ālimpesunti vane aggiṃ adaṃsu. Ettha pana uddissānuddissavasena pārājikānantariyathullaccayapācittivatthūnaṃ anurūpato pārājikādīni akusalarāsibhāvo ca pubbe vuttanayeneva veditabbo. ‘‘Allatiṇavanappagumbādayo ḍayhantū’’ti ālimpentassa ca pācittiyaṃ. ‘‘Dabbūpakaraṇāni vinassantū’’ti ālimpentassa dukkaṭaṃ. Khiḍḍādhippāyenāpi dukkaṭanti saṅkhepaṭṭhakathāyaṃ vuttaṃ. ‘‘Yaṃkiñci allasukkhaṃ saindriyānindriyaṃ ḍayhatū’’ti ālimpentassa vatthuvasena pārājikathullaccayapācittiyadukkaṭāni veditabbāni.

Paṭaggidānaṃ pana parittakaraṇañca bhagavatā anuññātaṃ, tasmā araññe vanakammikehi vā dinnaṃ sayaṃ vā uṭṭhitaṃ aggiṃ āgacchantaṃ disvā ‘‘tiṇakuṭiyo mā vinassantū’’ti tassa aggino paṭiaggiṃ dātuṃ vaṭṭati, yena saddhiṃ āgacchanto aggi ekato hutvā nirupādāno nibbāti. Parittampi kātuṃ vaṭṭati tiṇakuṭikānaṃ samantā bhūmitacchanaṃ parikhākhaṇanaṃ vā, yathā āgato aggi upādānaṃ alabhitvā nibbāti. Etañca sabbaṃ uṭṭhiteyeva aggismiṃ kātuṃ vaṭṭati. Anuṭṭhite anupasampannehi kappiyavohārena kāretabbaṃ. Udakena pana nibbāpentehi appāṇakameva udakaṃ āsiñcitabbaṃ.

191. Āghātanavatthusmiṃ – yathā ekappahāravacane; evaṃ ‘‘dvīhi pahārehī’’ti ādivacanesupi pārājikaṃ veditabbaṃ. ‘‘Dvīhī’’ti vutte ca ekena pahārena māritepi khettameva otiṇṇattā pārājikaṃ, tīhi mārite pana visaṅketaṃ. Iti yathāparicchede vā paricchedabbhantare vā avisaṅketaṃ, paricchedātikkame pana sabbattha visaṅketaṃ hoti, āṇāpako muccati, vadhakasseva doso. Yathā ca pahāresu; evaṃ purisesupi ‘‘eko māretū’’ti vutte ekeneva mārite pārājikaṃ, dvīhi mārite visaṅketaṃ. ‘‘Dve mārentū’’ti vutte ekena vā dvīhi vā mārite pārājikaṃ, tīhi mārite visaṅketanti veditabbaṃ. Eko saṅgāme vegena dhāvato purisassa sīsaṃ asinā chindati, asīsakaṃ kabandhaṃ dhāvati, tamañño paharitvā pātesi, kassa pārājikanti vutte upaḍḍhā therā ‘‘gamanūpacchedakassā’’ti āhaṃsu. Ābhidhammikagodattatthero ‘‘sīsacchedakassā’’ti. Evarūpānipi vatthūni imassa vatthussa atthadīpane vattabbānīti.

192. Takkavatthusmiṃ – aniyametvā ‘‘takkaṃ pāyethā’’ti vutte yaṃ vā taṃ vā takkaṃ pāyetvā mārite pārājikaṃ. Niyametvā pana ‘‘gotakkaṃ mahiṃsatakkaṃ ajikātakka’’nti vā, ‘‘sītaṃ uṇhaṃ dhūpitaṃ adhūpita’’nti vā vutte yaṃ vuttaṃ, tato aññaṃ pāyetvā mārite visaṅketaṃ.

Loṇasovīrakavatthusmiṃ – loṇasovīrakaṃ nāma sabbarasābhisaṅkhataṃ ekaṃ bhesajjaṃ. Taṃ kira karontā harītakāmalakavibhītakakasāve sabbadhaññāni sabbaaparaṇṇāni sattannampi dhaññānaṃ odanaṃ kadaliphalādīni sabbaphalāni vettaketakakhajjūrikaḷīrādayo sabbakaḷīre macchamaṃsakhaṇḍāni anekāni ca madhuphāṇitasindhavaloṇanikaṭukādīni bhesajjāni pakkhipitvā kumbhimukhaṃ limpitvā ekaṃ vā dve vā tīṇi vā saṃvaccharāni ṭhapenti, taṃ paripaccitvā jamburasavaṇṇaṃ hoti. Vātakāsakuṭṭhapaṇḍubhagandarādīnaṃ siniddhabhojanaṃ bhuttānañca uttarapānaṃ bhattajīraṇakabhesajjaṃ tādisaṃ natthi. Taṃ panetaṃ bhikkhūnaṃ pacchābhattampi vaṭṭati, gilānānaṃ pākatikameva, agilānānaṃ pana udakasambhinnaṃ pānaparibhogenāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Tatiyapārājikavaṇṇanā niṭṭhitā.

4. Catutthapārājikaṃ

Catusaccavidū satthā, catutthaṃ yaṃ pakāsayi;

Pārājikaṃ tassa dāni, patto saṃvaṇṇanākkamo.

Yasmā tasmā suviññeyyaṃ, yaṃ pubbe ca pakāsitaṃ;

Taṃ vajjayitvā assāpi, hoti saṃvaṇṇanā ayaṃ.

Vaggumudātīriyabhikkhuvatthuvaṇṇanā

193. Tena samayena buddho bhagavā vesāliyaṃ viharati…pe… gihīnaṃ kammantaṃ adhiṭṭhemāti gihīnaṃ khettesu ceva ārāmādīsu ca kattabbakiccaṃ adhiṭṭhāma; ‘‘evaṃ kātabbaṃ, evaṃ na kātabba’’nti ācikkhāma ceva anusāsāma cāti vuttaṃ hoti. Dūteyyanti dūtakammaṃ. Uttarimanussadhammassāti manusse uttiṇṇadhammassa; manusse atikkamitvā brahmattaṃ vā nibbānaṃ vā pāpanakadhammassāti attho. Uttarimanussānaṃ vā seṭṭhapurisānaṃ jhāyīnañca ariyānañca dhammassa. Asuko bhikkhūtiādīsu attanā evaṃ mantayitvā pacchā gihīnaṃ bhāsantā ‘‘buddharakkhito nāma bhikkhu paṭhamassa jhānassa lābhī, dhammarakkhito dutiyassā’’ti evaṃ nāmavaseneva vaṇṇaṃ bhāsiṃsūti veditabbo. Tattha esoyeva kho āvuso seyyoti kammantādhiṭṭhānaṃ dūteyyaharaṇañca bahusapattaṃ mahāsamārambhaṃ na ca samaṇasāruppaṃ. Tato pana ubhayatopi eso eva seyyo pāsaṃsataro sundarataro yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito. Kiṃ vuttaṃ hoti? Iriyāpathaṃ saṇṭhapetvā nisinnaṃ vā caṅkamantaṃ vā pucchantānaṃ vā apucchantānaṃ vā gihīnaṃ ‘‘ayaṃ asuko nāma bhikkhu paṭhamassa jhānassa lābhī’’ti evamādinā nayena yo amhākaṃ aññena aññassa uttarimanussadhammassa vaṇṇo bhāsito bhavissati, eso eva seyyoti. Anāgatasambandhe pana asati na etehi so tasmiṃ khaṇe bhāsitova yasmā na yujjati, tasmā anāgatasambandhaṃ katvā ‘‘yo evaṃ bhāsito bhavissati, so eva seyyo’’ti evamettha attho veditabbo. Lakkhaṇaṃ pana saddasatthato pariyesitabbaṃ.

194. Vaṇṇavā ahesunti aññoyeva nesaṃ abhinavo sarīravaṇṇo uppajji, tena vaṇṇena vaṇṇavanto ahesuṃ. Pīṇindriyāti pañcahi pasādehi abhiniviṭṭhokāsassa paripuṇṇattā manacchaṭṭhānaṃ indriyānaṃ amilātabhāvena pīṇindriyā. Pasannamukhavaṇṇāti kiñcāpi avisesena vaṇṇavanto sarīravaṇṇato pana nesaṃ mukhavaṇṇo adhikataraṃ pasanno; accho anāvilo parisuddhoti attho. Vippasannachavivaṇṇāti yena ca te mahākaṇikārapupphādisadisena vaṇṇena vaṇṇavanto, tādiso aññesampi manussānaṃ vaṇṇo atthi. Yathā pana imesaṃ; evaṃ na tesaṃ chavivaṇṇo vippasanno. Tena vuttaṃ – ‘‘vippasannachavivaṇṇā’’ti. Itiha te bhikkhū neva uddesaṃ na paripucchaṃ na kammaṭṭhānaṃ anuyuñjantā. Atha kho kuhakatāya abhūtaguṇasaṃvaṇṇanāya laddhāni paṇītabhojanāni bhuñjitvā yathāsukhaṃ niddārāmataṃ saṅgaṇikārāmatañca anuyuñjantā imaṃ sarīrasobhaṃ pāpuṇiṃsu, yathā taṃ bālā bhantamigappaṭibhāgāti.

Vaggumudātīriyāti vaggumudātīravāsino. Kacci bhikkhave khamanīyanti bhikkhave kacci tumhākaṃ idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ khamanīyaṃ sakkā khamituṃ sahituṃ pariharituṃ na kiñci dukkhaṃ uppādetīti. Kacci yāpanīyanti kacci sabbakiccesu yāpetuṃ gametuṃ sakkā, na kiñci antarāyaṃ dassetīti. Kucchi parikantoti kucchi parikantito varaṃ bhaveyya; ‘‘parikatto’’tipi pāṭho yujjati. Evaṃ vaggumudātīriye anekapariyāyena vigarahitvā idāni yasmā tehi katakammaṃ corakammaṃ hoti, tasmā āyatiṃ aññesampi evarūpassa kammassa akaraṇatthaṃ atha kho bhagavā bhikkhū āmantesi.

195. Āmantetvā ca pana ‘‘pañcime bhikkhave mahācorā’’tiādimāha. Tattha santo saṃvijjamānāti atthi ceva upalabbhanti cāti vuttaṃ hoti. Idhāti imasmiṃ sattaloke. Evaṃ hotīti evaṃ pubbabhāge icchā uppajjati. Kudāssu nāmāhanti ettha suiti nipāto; kudā nāmāti attho. So aparena samayenāti so pubbabhāge evaṃ cintetvā anukkamena parisaṃ vaḍḍhento panthadūhanakammaṃ paccantimagāmavilopanti evamādīni katvā vepullappattapariso hutvā gāmepi agāme, janapadepi ajanapade karonto hananto ghātento chindanto chedāpento pacanto pācento.

Iti bāhirakamahācoraṃ dassetvā tena sadise sāsane pañca mahācore dassetuṃ ‘‘evameva kho’’tiādimāha. Tattha pāpabhikkhunoti aññesu ṭhānesu mūlacchinno pārājikappatto ‘‘pāpabhikkhū’’ti vuccati. Idha pana pārājikaṃ anāpanno icchācāre ṭhito khuddānukhuddakāni sikkhāpadāni madditvā vicaranto ‘‘pāpabhikkhū’’ti adhippeto. Tassāpi bāhirakacorassa viya pubbabhāge evaṃ hoti – ‘‘kudāssu nāmāhaṃ…pe… parikkhārāna’’nti. Tattha sakkatoti sakkārappatto. Garukatoti garukārappatto. Mānitoti manasā piyāyito. Pūjitoti catupaccayābhihārapūjāya pūjito. Apacitoti apacitippatto. Tattha yassa cattāro paccaye sakkaritvā suṭṭhu abhisaṅkhate paṇītapaṇīte katvā denti, so sakkato. Yasmiṃ garubhāvaṃ paccupetvā denti, so garukato. Yaṃ manasā piyāyanti, so mānito. Yassa sabbampetaṃ karonti, so pūjito. Yassa abhivādanapaccuṭṭhānaañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Imassa ca pana sabbampi imaṃ lokāmisaṃ patthayamānassa evaṃ hoti.

So aparena samayenāti so pubbabhāge evaṃ cintetvā anukkamena sikkhāya atibbagārave uddhate unnaḷe capale mukhare vikiṇṇavāce muṭṭhassatī asampajāne pākatindriye ācariyupajjhāyehi pariccattake lābhagaruke pāpabhikkhū saṅgaṇhitvā iriyāpathasaṇṭhapanādīni kuhakavattāni sikkhāpetvā ‘‘ayaṃ thero asukasmiṃ nāma senāsane vassaṃ upagamma vattapaṭipattiṃ pūrayamāno vassaṃ vasitvā niggato’’ti lokasammatasenāsanasaṃvaṇṇanādīhi upāyehi lokaṃ paripācetuṃ paṭibalehi jātakādīsu kataparicayehi sarasampannehi pāpabhikkhūhi saṃvaṇṇiyamānaguṇo hutvā satena vā sahassena vā parivuto…pe… bhesajjaparikkhārānaṃ. Ayaṃ bhikkhave paṭhamo mahācoroti ayaṃ sandhicchedādicorako viya na ekaṃ kulaṃ na dve, atha kho mahājanaṃ vañcetvā catupaccayagahaṇato ‘‘paṭhamo mahācoro’’ti veditabbo. Ye pana suttantikā vā ābhidhammikā vā vinayadharā vā bhikkhū bhikkhācāre asampajjamāne pāḷiṃ vācentā aṭṭhakathaṃ kathentā anumodanāya dhammakathāya iriyāpathasampattiyā ca lokaṃ pasādentā janapadacārikaṃ caranti sakkatā garukatā mānitā pūjitā apacitā, te ‘‘tantipaveṇighaṭanakā sāsanajotakā’’ti veditabbā.

Tathāgatappaveditanti tathāgatena paṭividdhaṃ paccakkhakataṃ jānāpitaṃ vā. Attano dahatīti parisamajjhe pāḷiñca aṭṭhakathañca saṃsanditvā madhurena sarena pasādanīyaṃ suttantaṃ kathetvā dhammakathāvasena acchariyabbhutajātena viññūjanena ‘‘aho, bhante, pāḷi ca aṭṭhakathā ca suparisuddhā, kassa santike uggaṇhitthā’’ti pucchito ‘‘ko amhādise uggahāpetuṃ samattho’’ti ācariyaṃ anuddisitvā attanā paṭividdhaṃ sayambhuñāṇādhigataṃ dhammavinayaṃ pavedeti. Ayaṃ tathāgatena satasahassakappādhikāni cattāri asaṅkheyyāni pāramiyo pūretvā kicchena kasirena paṭividdhadhammatthenako dutiyo mahācoro.

Suddhaṃ brahmacārinti khīṇāsavabhikkhuṃ. Parisuddhaṃ brahmacariyaṃ carantanti nirupakkilesaṃ seṭṭhacariyaṃ carantaṃ; aññampi vā anāgāmiṃ ādiṃ katvā yāva sīlavantaṃ puthujjanaṃ avippaṭisārādivatthukaṃ parisuddhaṃ brahmacariyaṃ carantaṃ. Amūlakena abrahmacariyena anuddhaṃsetīti tasmiṃ puggale avijjamānena antimavatthunā anuvadati codeti; ayaṃ vijjamānaguṇamakkhī ariyaguṇatthenako tatiyo mahācoro.

Garubhaṇḍāni garuparikkhārānīti yathā adinnādāne ‘‘caturo janā saṃvidhāya garubhaṇḍaṃ avāharu’’nti (pari. 479) ettha pañcamāsakagghanakaṃ ‘‘garubhaṇḍa’’nti vuccati, idha pana na evaṃ. Atha kho ‘‘pañcimāni, bhikkhave, avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassa. Katamāni pañca? Ārāmo, ārāmavatthu…pe… dārubhaṇḍaṃ, mattikābhaṇḍa’’nti vacanato avissajjitabbattā garubhaṇḍāni. ‘‘Pañcimāni, bhikkhave, avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā. Vibhattānipi avibhattāni honti. Yo vibhajeyya, āpatti thullaccayassa. Katamāni pañca? Ārāmo, ārāmavatthu…pe… dārubhaṇḍaṃ, mattikābhaṇḍa’’nti (cūḷava. 322) vacanato avebhaṅgiyattā sādhāraṇaparikkhārabhāvena garuparikkhārāni. Ārāmo ārāmavatthūtiādīsu yaṃ vattabbaṃ taṃ sabbaṃ ‘‘pañcimāni, bhikkhave, avissajjiyānī’’ti khandhake āgatasuttavaṇṇanāyameva bhaṇissāma. Tehi gihī saṅgaṇhātīti tāni datvā datvā gihīṃ saṅgaṇhāti anuggaṇhāti. Upalāpetīti ‘‘aho amhākaṃ ayyo’’ti evaṃ lapanake anubandhanake sasnehe karoti. Ayaṃ avissajjiyaṃ avebhaṅgiyañca garuparikkhāraṃ tathābhāvato thenetvā gihi saṅgaṇhanako catuttho mahācoro. So ca panāyaṃ imaṃ garubhaṇḍaṃ kulasaṅgaṇhanatthaṃ vissajjento kuladūsakadukkaṭaṃ āpajjati. Pabbājanīyakammāraho ca hoti. Bhikkhusaṅghaṃ abhibhavitvā issaravatāya vissajjento thullaccayaṃ āpajjati. Theyyacittena vissajjento bhaṇḍaṃ agghāpetvā kāretabboti.

Ayaṃ aggo mahācoroti ayaṃ imesaṃ corānaṃ jeṭṭhacoro; iminā sadiso coro nāma natthi, yo pañcindriyaggahaṇātītaṃ atisaṇhasukhumaṃ lokuttaradhammaṃ theneti. Kiṃ pana sakkā lokuttaradhammo hiraññasuvaṇṇādīni viya vañcetvā thenetvā gahetunti? Na sakkā, tenevāha – ‘‘yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī’’ti. Ayañhi attani asantaṃ taṃ dhammaṃ kevalaṃ ‘‘atthi mayhaṃ eso’’ti ullapati, na pana sakkoti ṭhānā cāvetuṃ, attani vā saṃvijjamānaṃ kātuṃ. Atha kasmā coroti vuttoti? Yasmā taṃ ullapitvā asantasambhāvanāya uppanne paccaye gaṇhāti. Evañhi gaṇhatā te paccayā sukhumena upāyena vañcetvā thenetvā gahitā honti. Tenevāha – ‘‘taṃ kissa hetu? Theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto’’ti. Ayañhi ettha attho – yaṃ avocumha – ‘‘ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī’’ti. Taṃ kissa hetūti kena kāraṇena etaṃ avocumhāti ce. ‘‘Theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto’’ti bhikkhave yasmā so tena raṭṭhapiṇḍo theyyāya theyyacittena bhutto hoti. Ettha hi vokāro ‘‘ye hi vo ariyā araññavanapatthānī’’tiādīsu (ma. ni. 1.35-36) viya padapūraṇamatte nipāto. Tasmā ‘‘tumhehi bhutto’’ti evamassa attho na daṭṭhabbo.

Idāni tamevatthaṃ gāthāhi vibhūtataraṃ karonto ‘‘aññathā santa’’ntiādimāha. Tattha aññathā santanti aparisuddhakāyasamācārādikena aññenākārena santaṃ. Aññathā yo pavedayeti parisuddhakāyasamācārādikena aññena ākārena yo pavedeyya. ‘‘Paramaparisuddho ahaṃ, atthi me abbhantare lokuttaradhammo’’ti evaṃ jānāpeyya. Pavedetvā ca pana tāya pavedanāya uppannaṃ bhojanaṃ arahā viya bhuñjati. Nikacca kitavasseva bhuttaṃ theyyena tassa tanti nikaccāti vañcetvā aññathā santaṃ aññathā dassetvā. Agumbaagacchabhūtameva sākhāpalāsapallavādicchādanena gumbamiva gacchamiva ca attānaṃ dassetvā. Kitavassevāti vañcakassa kerāṭikassa gumbagacchasaññāya araññe āgatāgate sakuṇe gahetvā jīvitakappakassa sākuṇikasseva. Bhuttaṃ theyyena tassa tanti tassāpi anarahantasseva sato arahantabhāvaṃ dassetvā laddhabhojanaṃ bhuñjato; yaṃ taṃ bhuttaṃ taṃ yathā sākuṇikakitavassa nikacca vañcetvā sakuṇaggahaṇaṃ, evaṃ manusse vañcetvā laddhassa bhojanassa bhuttattā theyyena bhuttaṃ nāma hoti.

Imaṃ pana atthavasaṃ ajānantā ye evaṃ bhuñjanti, kāsāvakaṇṭhā…pe… nirayaṃ te upapajjare kāsāvakaṇṭhāti kāsāvena veṭhitakaṇṭhā. Ettakameva ariyaddhajadhāraṇamattaṃ, sesaṃ sāmaññaṃ natthīti vuttaṃ hoti. ‘‘Bhavissanti kho panānanda anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā’’ti (ma. ni. 3.380) evaṃ vuttadussīlānaṃ etaṃ adhivacanaṃ. Pāpadhammāti lāmakadhammā. Asaññatāti kāyādīhi asaññatā. Pāpāti lāmakapuggalā. Pāpehi kammehīti tehi karaṇakāle ādīnavaṃ adisvā katehi paravañcanādīhi pāpakammehi. Nirayaṃ te upapajjareti nirassādaṃ duggatiṃ te upapajjanti; tasmā seyyo ayoguḷoti gāthā. Tassattho – sacāyaṃ dussīlo asaññato icchācāre ṭhito kuhanāya lokaṃ vañcako puggalo tattaṃ aggisikhūpamaṃ ayoguḷaṃ bhuñjeyya ajjhohareyya, tassa yañcetaṃ raṭṭhapiṇḍaṃ bhuñjeyya, yañcetaṃ ayoguḷaṃ, tesu dvīsu ayoguḷova bhutto seyyo sundarataro paṇītataro ca bhaveyya, na hi ayoguḷassa bhuttattā samparāye sabbaññutañāṇenāpi dujjānaparicchedaṃ dukkhaṃ anubhavati. Evaṃ paṭiladdhassa pana tassa raṭṭhapiṇḍassa bhuttattā samparāye vuttappakāraṃ dukkhaṃ anubhoti, ayañhi koṭippatto micchājīvoti.

Evaṃ pāpakiriyāya anādīnavadassāvīnaṃ ādīnavaṃ dassetvā ‘‘atha kho bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya…pe… imaṃ sikkhāpadaṃ uddiseyyāthā’’ti ca vatvā catutthapārājikaṃ paññapento ‘‘yo pana bhikkhu anabhijāna’’nti ādimāha.

Evaṃ mūlacchejjavasena daḷhaṃ katvā catutthapārājike paññatte aparampi anuppaññattatthāya adhimānavatthu udapādi. Tassuppattidīpanatthaṃ etaṃ vuttaṃ – ‘‘evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotī’’ti.

Adhimānavatthuvaṇṇanā

196. Tattha adiṭṭhe diṭṭhasaññinoti arahatte ñāṇacakkhunā adiṭṭheyeva ‘‘diṭṭhaṃ amhehi arahatta’’nti diṭṭhasaññino hutvā. Esa nayo appattādīsu. Ayaṃ pana viseso – appatteti attano santāne uppattivasena appatte. Anadhigateti maggabhāvanāya anadhigate; appaṭiladdhetipi attho. Asacchikateti appaṭividdhe paccavekkhaṇavasena vā appaccakkhakate. Adhimānenāti adhigatamānena; ‘‘adhigatā maya’’nti evaṃ uppannamānenāti attho, adhikamānena vā thaddhamānenāti attho. Aññaṃ byākariṃsūti arahattaṃ byākariṃsu; ‘‘pattaṃ āvuso amhehi arahattaṃ, kataṃ karaṇīya’’nti bhikkhūnaṃ ārocesuṃ. Tesaṃ maggena appahīnakilesattā kevalaṃ samathavipassanābalena vikkhambhitakilesānaṃ aparena samayena tathārūpapaccayasamāyoge rāgāya cittaṃ namati; rāgatthāya namatīti attho. Esa nayo itaresu.

Tañca kho etaṃ abbohārikanti tañca kho etaṃ tesaṃ aññabyākaraṇaṃ abbohārikaṃ āpattipaññāpane vohāraṃ na gacchati; āpattiyā aṅgaṃ na hotīti attho.

Kassa panāyaṃ adhimāno uppajjati, kassa nuppajjatīti? Ariyasāvakassa tāva nuppajjati so hi maggaphalanibbānapahīnakilesaavasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho. Tasmā sotāpannādīnaṃ ‘‘ahaṃ sakadāgāmī’’tiādivasena adhimāno nuppajjati. Dussīlassa nuppajjati, so hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa nuppajjati. Suparisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati, uppanno ca suddhasamathalābhiṃ vā suddhavipassanālābhiṃ vā antarā ṭhapeti, so hi dasapi vīsatipi tiṃsampi vassāni kilesasamudācāraṃ apassitvā ‘‘ahaṃ sotāpanno’’ti vā ‘‘sakadāgāmī’’ti vā ‘‘anāgāmī’’ti vā maññati. Samathavipassanālābhiṃ pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhimpi vassāni asītimpi vassāni vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittacāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭhatvāva ‘‘arahā aha’’nti maññatīti.

Savibhaṅgasikkhāpadavaṇṇanā

197. Anabhijānanti na abhijānaṃ. Yasmā panāyaṃ anabhijānaṃ samudācarati, svassa santāne anuppanno ñāṇena ca asacchikatoti abhūto hoti. Tenassa padabhājane ‘‘asantaṃ abhūtaṃ asaṃvijjamāna’’nti vatvā ‘‘ajānanto apassanto’’ti vuttaṃ.

Uttarimanussadhammanti uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ. Attupanāyikanti attani taṃ upaneti, attānaṃ vā tattha upanetīti attupanāyiko, taṃ attupanāyikaṃ; evaṃ katvā samudācareyyāti sambandho. Padabhājane pana yasmā uttarimanussadhammo nāma jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ…pe… suññāgāre abhiratīti evaṃ jhānādayo anekadhammā vuttā. Tasmā tesaṃ sabbesaṃ vasena attupanāyikabhāvaṃ dassento ‘‘te vā kusale dhamme attani upanetī’’ti bahuvacananiddesaṃ akāsi. Tattha ‘‘ete dhammā mayi sandissantī’’ti samudācaranto attani upaneti. ‘‘Ahaṃ etesu sandissāmī’’ti samudācaranto attānaṃ tesu upanetīti veditabbo.

Alamariyañāṇadassananti ettha lokiyalokuttarā paññā jānanaṭṭhena ñāṇaṃ, cakkhunā diṭṭhamiva dhammaṃ paccakkhakaraṇato dassanaṭṭhena dassananti ñāṇadassanaṃ. Ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti ariyañāṇadassanaṃ. Alaṃ pariyattaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha, jhānādibhede uttarimanussadhamme alaṃ vā ariyañāṇadassanamassāti alamariyañāṇadassano, taṃ alamariyañāṇadassanaṃ uttarimanussadhammanti evaṃ padatthasambandho veditabbo. Tattha yena ñāṇadassanena so alamariyañāṇadassanoti vuccati. Tadeva dassetuṃ ‘‘ñāṇanti tisso vijjā, dassananti yaṃ ñāṇaṃ taṃ dassanaṃ; yaṃ dassanaṃ taṃ ñāṇa’’nti vijjāsīsena padabhājanaṃ vuttaṃ. Mahaggatalokuttarā panettha sabbāpi paññā ‘‘ñāṇa’’nti veditabbā.

Samudācareyyāti vuttappakārametaṃ uttarimanussadhammaṃ attupanāyikaṃ katvā āroceyya. Itthiyā vātiādi pana ārocetabbapuggalanidassanaṃ. Etesañhi ārocite ārocitaṃ hoti na devamārabrahmānaṃ, nāpi petayakkhatiracchānagatānanti. Iti jānāmi iti passāmīti samudācaraṇākāranidassanametaṃ. Padabhājane panassa ‘‘jānāmahaṃ ete dhamme, passāmahaṃ ete dhamme’’ti idaṃ tesu jhānādīsu dhammesu jānanapassanānaṃ pavattidīpanaṃ, ‘‘atthi ca me ete dhammā’’tiādi attupanāyikabhāvadīpanaṃ.

198. Tato aparena samayenāti āpattipaṭijānanasamayadassanametaṃ. Ayaṃ pana ārocitakkhaṇeyeva pārājikaṃ āpajjati. Āpattiṃ pana āpanno yasmā parena codito vā acodito vā paṭijānāti; tasmā ‘‘samanuggāhiyamāno vā asamanuggāhiyamāno vā’’ti vuttaṃ.

Tattha samanuggāhiyamāne tāva – kiṃ te adhigatanti adhigamapucchā; jhānavimokkhādīsu, sotāpattimaggādīsu vā kiṃ tayā adhigatanti. Kinti te adhigatanti upāyapucchā. Ayañhi etthādhippāyo – kiṃ tayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu aññataraṃ vā? Kiṃ vā samādhivasena abhinivisitvā, udāhu vipassanāvasena? Tathā kiṃ rūpe abhinivisitvā, udāhu arūpe? Kiṃ vā ajjhattaṃ abhinivisitvā, udāhu bahiddhāti? Kadā te adhigatanti kālapucchā. Pubbaṇhamajjhanhikādīsu katarasmiṃ kāleti vuttaṃ hoti? Kattha te adhigatanti okāsapucchā. Katarasmiṃ okāse, kiṃ rattiṭṭhāne, divāṭṭhāne, rukkhamūle, maṇḍape, katarasmiṃ vā vihāreti vuttaṃ hoti. Katame te kilesā pahīnāti pahīnakilesapucchā. Kataramaggavajjhā tava kilesā pahīnāti vuttaṃ hoti. Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā. Paṭhamamaggādīsu katamesaṃ dhammānaṃ tvaṃ lābhīti vuttaṃ hoti.

Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo – ‘‘kiṃ te adhigataṃ, kiṃ jhānaṃ, udāhu vimokkhādīsu aññatara’’nti? Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. Sace ‘‘idaṃ nāma me adhigata’’nti vadati, tato ‘‘kinti te adhigata’’nti pucchitabbo, ‘‘aniccalakkhaṇādīsu kiṃ dhuraṃ katvā aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvā’’ti yo hi yassābhiniveso, so tassa pākaṭo hoti. Sace ‘‘ayaṃ nāma me abhiniveso evaṃ mayā adhigata’’nti vadati, tato ‘‘kadā te adhigata’’nti pucchitabbo, ‘‘kiṃ pubbaṇhe, udāhu majjhanhikādīsu aññatarasmiṃ kāle’’ti sabbesañhi attanā adhigatakālo pākaṭo hoti. Sace ‘‘asukasmiṃ nāma kāle adhigatanti vadati, tato ‘‘kattha te adhigata’’nti pucchitabbo, ‘‘kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse’’ti sabbesañhi attanā adhigatokāso pākaṭo hoti. Sace ‘‘asukasmiṃ nāma me okāse adhigata’’nti vadati, tato ‘‘katame te kilesā pahīnā’’ti pucchitabbo, ‘‘kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā’’ti sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā honti. Sace ‘‘ime nāma me kilesā pahīnā’’ti vadati, tato ‘‘katamesaṃ tvaṃ dhammānaṃ lābhī’’ti pucchitabbo, ‘‘kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā’’ti sabbesaṃ hi attanā adhigatadhammā pākaṭā honti. Sace ‘‘imesaṃ nāmāhaṃ dhammānaṃ lābhī’’ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ, bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti.

Imassa pana bhikkhuno āgamanapaṭipadā sodhetabbā. Yadi āgamanapaṭipadā na sujjhati, ‘‘imāya paṭipadāya lokuttaradhammo nāma na labbhatī’’ti apanetabbo. Yadi panassa āgamanapaṭipadā sujjhati, ‘‘dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatī’’ti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati. ‘‘Seyyathāpi nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti; evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā cā’’ti (dī. ni. 2.296) vuttasadisaṃ hoti.

Apica kho na ettakenāpi sakkāro kātabbo. Kasmā? Ekaccassa hi puthujjanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti, tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti. Sacassa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā uppajjati, ‘‘na tvaṃ arahā’’ti apanetabbo. Sace pana abhīrū acchambhī anutrāsī hutvā sīho viya nisīdati, ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti.

Pāpicchoti yā sā ‘‘idhekacco dussīlova samāno sīlavāti maṃ jano jānātūti icchatī’’tiādinā (vibha. 851) nayena vuttā pāpicchā tāya samannāgato. Icchāpakatoti tāya pāpikāya icchāya apakato abhibhūto pārājiko hutvā.

Visuddhāpekkhoti attano visuddhiṃ apekkhamāno icchamāno patthayamāno. Ayañhi yasmā pārājikaṃ āpanno, tasmā bhikkhubhāve ṭhatvā abhabbo jhānādīni adhigantuṃ, bhikkhubhāvo hissa saggantarāyo ceva hoti maggantarāyo ca. Vuttañhetaṃ – ‘‘sāmaññaṃ dupparāmaṭṭhaṃ nirayāyupakaḍḍhatī’’ti (dha. pa. 311). Aparampi vuttaṃ – ‘‘sithilo hi paribbājo, bhiyyo ākirate raja’’nti (dha. pa. 313). Iccassa bhikkhubhāvo visuddhi nāma na hoti. Yasmā pana gihī vā upāsako vā ārāmiko vā sāmaṇero vā hutvā dānasaraṇasīlasaṃvarādīhi saggamaggaṃ vā jhānavimokkhādīhi mokkhamaggaṃ vā ārādhetuṃ bhabbo hoti, tasmāssa gihiādibhāvo visuddhi nāma hoti, tasmā taṃ visuddhiṃ apekkhanato ‘‘visuddhāpekkho’’ti vuccati. Teneva cassa padabhājane ‘‘gihī vā hotukāmo’’tiādi vuttaṃ.

Evaṃ vadeyyāti evaṃ bhaṇeyya. Kathaṃ? ‘‘Ajānamevaṃ āvuso avacaṃ jānāmi, apassaṃ passāmī’’ti. Padabhājane pana ‘‘evaṃ vadeyyā’’ti idaṃ padaṃ anuddharitvāva yathā vadanto ‘‘ajānamevaṃ āvuso avacaṃ jānāmi, apassaṃ passāmī’’ti vadati nāmāti vuccati, taṃ ākāraṃ dassetuṃ ‘‘nāhaṃ ete dhamme jānāmī’’tiādi vuttaṃ. Tucchaṃ musā vilapinti ahaṃ vacanatthavirahato tucchaṃ vañcanādhippāyato musā vilapiṃ, abhaṇinti vuttaṃ hoti. Padabhājane panassa aññena padabyañjanena atthamattaṃ dassetuṃ ‘‘tucchakaṃ mayā bhaṇita’’ntiādi vuttaṃ.

Purime upādāyāti purimāni tīṇi pārājikāni āpanne puggale upādāya. Sesaṃ pubbe vuttanayattā uttānatthattā ca pākaṭamevāti.

Padabhājanīyavaṇṇanā

199. Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yasmā heṭṭhā padabhājanīyamhi ‘‘jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ…pe… suññāgāre abhiratī’’ti evaṃ saṃkhitteneva uttarimanussadhammo dassito, na vitthārena āpattiṃ āropetvā tanti ṭhapitā. Saṅkhepadassite ca atthe na sabbe sabbākārena nayaṃ gahetuṃ sakkonti, tasmā sabbākārena nayaggahaṇatthaṃ puna tadeva padabhājanaṃ mātikāṭhāne ṭhapetvā vitthārato uttarimanussadhammaṃ dassetvā āpattibhedaṃ dassetukāmo ‘‘jhānanti paṭhamaṃ jhānaṃ, dutiyaṃ jhāna’’ntiādimāha. Tattha paṭhamajjhānādīhi mettājhānādīnipi asubhajjhānādīnipi ānāpānassatisamādhijjhānampi lokiyajjhānampi lokuttarajjhānampi saṅgahitameva. Tasmā ‘‘paṭhamaṃ jhānaṃ samāpajjintipi…pe… catutthaṃ jjhānaṃ, mettājhānaṃ, upekkhājhānaṃ asubhajjhānaṃ ānāpānassatisamādhijjhānaṃ, lokiyajjhānaṃ, lokuttarajjhānaṃ samāpajji’’ntipi bhaṇanto pārājikova hotīti veditabbo.

Suṭṭhu mutto vividhehi vā kilesehi muttoti vimokkho. So panāyaṃ rāgadosamohehi suññattā suññato. Rāgadosamohanimittehi animittattā animitto. Rāgadosamohapaṇidhīnaṃ abhāvato appaṇihitoti vuccati. Cittaṃ samaṃ ādahati ārammaṇe ṭhapetīti samādhi. Ariyehi samāpajjitabbato samāpatti. Sesamettha vuttanayameva. Ettha ca vimokkhattikena ca samādhittikena ca ariyamaggova vutto. Samāpattittikena pana phalasamāpatti. Tesu yaṃkiñci ekampi padaṃ gahetvā ‘‘ahaṃ imassa lābhīmhī’’ti bhaṇanto pārājikova hoti.

Tisso vijjāti pubbenivāsānussati, dibbacakkhu, āsavānaṃ khaye ñāṇanti. Tattha ekissāpi nāmaṃ gahetvā ‘‘ahaṃ imissā vijjāya lābhīmhī’’ti bhaṇanto pārājiko hoti. Saṅkhepaṭṭhakathāyaṃ pana ‘‘vijjānaṃ lābhīmhī’ti bhaṇantopi ‘tissannaṃ vijjānaṃ lābhīmhī’ti bhaṇantopi pārājiko vā’’ti vuttaṃ. Maggabhāvanāpadabhājane vuttā sattatiṃsabodhipakkhiyadhammā maggasampayuttā lokuttarāva idhādhippetā. Tasmā lokuttarānaṃ satipaṭṭhānānaṃ sammappadhānānaṃ iddhipādānaṃ indriyānaṃ balānaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa lābhīmhīti vadato pārājikanti mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyādīsu pana ‘‘satipaṭṭhānānaṃ lābhīmhī’ti evaṃ ekekakoṭṭhāsavasenāpi ‘kāyānupassanāsatipaṭṭhānassa lābhīmhī’ti evaṃ tattha ekekadhammavasenāpi vadato pārājikamevā’’ti vuttaṃ tampi sameti. Kasmā? Maggakkhaṇuppanneyeva sandhāya vuttattā. Phalasacchikiriyāyapi ekekaphalavasena pārājikaṃ veditabbaṃ.

Rāgassa pahānantiādittike kilesappahānameva vuttaṃ. Taṃ pana yasmā maggena vinā natthi, tatiyamaggena hi kāmarāgadosānaṃ pahānaṃ, catutthena mohassa, tasmā ‘‘rāgo me pahīno’’tiādīni vadatopi pārājikaṃ vuttaṃ.

Rāgā cittaṃ vinīvaraṇatātiādittike lokuttaracittameva vuttaṃ. Tasmā ‘‘rāgā me cittaṃ vinīvaraṇa’’ntiādīni vadatopi pārājikameva.

Suññāgārapadabhājane pana yasmā jhānena aghaṭetvā ‘‘suññāgāre abhiramāmī’’ti vacanamattena pārājikaṃ nādhippetaṃ, tasmā ‘‘paṭhamena jhānena suññāgāre abhiratī’’tiādi vuttaṃ. Tasmā yo jhānena ghaṭetvā ‘‘iminā nāma jhānena suññāgāre abhiramāmī’’ti vadati, ayameva pārājiko hotīti veditabbo.

ca ‘‘ñāṇa’’nti imassa padabhājane ambaṭṭhasuttādīsu (dī. ni. 1.254 ādayo) vuttāsu aṭṭhasu vijjāsu vipassanāñāṇamanomayiddhiiddhividhadibbasotacetopariyañāṇabhedā pañca vijjā na āgatā, tāsu ekā vipassanāva pārājikavatthu na hoti, sesā hontīti veditabbā. Tasmā ‘‘vipassanāya lābhīmhī’’tipi ‘‘vipassanāñāṇassa lābhīmhī’’tipi vadato pārājikaṃ natthi. Phussadevatthero pana bhaṇati – ‘‘itarāpi catasso vijjā ñāṇena aghaṭitā pārājikavatthū na honti. Tasmā ‘manomayassa lābhīmhi, iddhividhassa, dibbāya sotadhātuyā, cetopariyassa lābhīmhī’ti vadatopi pārājikaṃ natthī’’ti. Taṃ tassa antevāsikeheva paṭikkhittaṃ – ‘‘ācariyo na ābhidhammiko bhummantaraṃ na jānāti, abhiññā nāma catutthajjhānapādakova mahaggatadhammo, jhāneneva ijjhati. Tasmā manomayassa lābhīmhī’ti vā ‘manomayañāṇassa lābhīmhī’ti vā yathā vā tathā vā vadatu pārājikamevā’’ti. Ettha ca kiñcāpi nibbānaṃ pāḷiyā anāgataṃ, atha kho ‘‘nibbānaṃ me patta’’nti vā ‘‘sacchikata’’nti vā vadato pārājikameva. Kasmā? Nibbānassa nibbattitalokuttarattā. Tathā ‘‘cattāri saccāni paṭivijjhiṃ paṭividdhāni mayā’’ti vadatopi pārājikameva. Kasmā? Saccappaṭivedhoti hi maggassa pariyāyavacanaṃ. Yasmā pana ‘‘tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti, kriyato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti, atthapaṭisambhidā etesu ceva uppajjati, catūsu maggesu catūsu phalesu ca uppajjatī’’ti vibhaṅge (vibha. 746) vuttaṃ. Tasmā ‘‘dhammapaṭisambhidāya lābhīmhī’’ti vā, ‘‘nirutti…pe… paṭibhānapaṭisambhidāya lābhīmhī’’ti vā ‘‘lokiyaatthapaṭisambhidāya lābhīmhī’’ti vā vuttepi pārājikaṃ natthi. ‘‘Paṭisambhidānaṃ lābhīmhī’’ti vutte na tāva sīsaṃ otarati. ‘‘Lokuttaraatthapaṭisambhidāya lābhīmhī’’ti vutte pana pārājikaṃ hoti. Saṅkhepaṭṭhakathāyaṃ pana atthapaṭisambhidāppattomhīti avisesenāpi vadato pārājikaṃ vuttaṃ. Kurundiyampi ‘‘na muccatī’’ti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘ettāvatā pārājikaṃ natthi, ettāvatā sīsaṃ na otarati, ettāvatā na pārājika’’nti vicāritattā na sakkā aññaṃ pamāṇaṃ kātunti.

‘‘Nirodhasamāpattiṃ samāpajjāmī’’ti vā ‘‘lābhīmhāhaṃ tassā’’ti vā vadatopi pārājikaṃ natthi. Kasmā? Nirodhasamāpattiyā neva lokiyattā na lokuttarattāti. Sace panassa evaṃ hoti – ‘‘nirodhaṃ nāma anāgāmī vā khīṇāsavo vā samāpajjati, tesaṃ maṃ aññataroti jānissatī’’ti byākaroti, so ca naṃ tathā jānāti, pārājikanti mahāpaccarisaṅkhepaṭṭhakathāsu vuttaṃ. Taṃ vīmaṃsitvā gahetabbaṃ.

‘‘Atītabhave kassapasammāsambuddhakāle sotāpannomhī’’ti vadatopi pārājikaṃ natthi. Atītakkhandhānañhi parāmaṭṭhattā sīsaṃ na otaratīti. Saṅkhepaṭṭhakathāyaṃ pana ‘‘atīte aṭṭhasamāpattilābhīmhī’’ti vadato pārājikaṃ natthi, kuppadhammattā idha pana ‘‘atthi akuppadhammattāti keci vadantī’’ti vuttaṃ. Tampi tattheva ‘‘atītattabhāvaṃ sandhāya kathentassa pārājikaṃ na hoti, paccuppannattabhāvaṃ sandhāya kathentasseva hotī’’ti paṭikkhittaṃ.

Suddhikavārakathāvaṇṇanā

200. Evaṃ jhānādīni dasa mātikāpadāni vitthāretvā idāni uttarimanussadhammaṃ ullapanto yaṃ sampajānamusāvādaṃ bhaṇati, tassa aṅgaṃ dassetvā tasseva vitthārassa vasena cakkapeyyālaṃ bandhanto ullapanākārañca āpattibhedañca dassetuṃ ‘‘tīhākārehī’’tiādimāha. Tattha suddhikavāro vattukāmavāro paccayapaṭisaṃyuttavāroti tayo mahāvārā. Tesu suddhikavāre paṭhamajjhānaṃ ādiṃ katvā yāva mohā cittaṃ vinīvaraṇapadaṃ, tāva ekamekasmiṃ pade samāpajjiṃ, samāpajjāmi, samāpanno, lābhīmhi, vasīmhi, sacchikataṃ mayāti imesu chasu padesu ekamekaṃ padaṃ tīhākārehi, catūhi, pañcahi, chahi, sattahākārehīti evaṃ pañcakkhattuṃ yojetvā suddhikanayo nāma vutto. Tato paṭhamañca jhānaṃ, dutiyañca jhānanti evaṃ paṭhamajjhānena saddhiṃ ekamekaṃ padaṃ ghaṭentena sabbapadāni ghaṭetvā teneva vitthārena khaṇḍacakkaṃ nāma vuttaṃ. Tañhi puna ānetvā paṭhamajjhānādīhi na yojitaṃ, tasmā ‘‘khaṇḍacakka’’nti vuccati. Tato dutiyañca jhānaṃ, tatiyañca jhānanti evaṃ dutiyajjhānena saddhiṃ ekamekaṃ padaṃ ghaṭetvā puna ānetvā paṭhamajjhānena saddhiṃ sambandhitvā teneva vitthārena baddhacakkaṃ nāma vuttaṃ. Tato yathā dutiyajjhānena saddhiṃ, evaṃ tatiyajjhānādīhipi saddhiṃ, ekamekaṃ padaṃ ghaṭetvā puna ānetvā dutiyajjhānādīhi saddhiṃ sambandhitvā teneva vitthārena aññānipi ekūnatiṃsa baddhacakkāni vatvā ekamūlakanayo niṭṭhāpito. Pāṭho pana saṅkhepena dassito, so asammuyhantena vitthārato veditabbo.

Yathā ca ekamūlako, evaṃ dumūlakādayopi sabbamūlakapariyosānā catunnaṃ satānaṃ upari pañcatiṃsa nayā vuttā. Seyyathidaṃ – dvimūlakā ekūnatiṃsa, timūlakā aṭṭhavīsa, catumūlakā sattavīsa; evaṃ pañcamūlakādayopi ekekaṃ ūnaṃ katvā yāva tiṃsamūlakā, tāva veditabbā. Pāṭhe pana tesaṃ nāmampi saṅkhipitvā ‘‘idaṃ sabbamūlaka’’nti tiṃsamūlakanayo eko dassito. Yasmā ca suññāgārapadaṃ jhānena aghaṭitaṃ sīsaṃ na otarati, tasmā taṃ anāmasitvā mohā cittaṃ vinīvaraṇapadapariyosānāyeva sabbattha yojanā dassitāti veditabbā. Evaṃ paṭhamajjhānādīni paṭipāṭiyā vā uppaṭipāṭiyā vā dutiyajjhānādīhi ghaṭetvā vā aghaṭetvā vā samāpajjintiādinā nayena ullapato mokkho natthi, pārājikaṃ āpajjatiyevāti.

Imassa atthassa dassanavasena vutte ca panetasmiṃ suddhikamahāvāre ayaṃ saṅkhepato atthavaṇṇanā – tīhākārehīti sampajānamusāvādassa aṅgabhūtehi tīhi kāraṇehi. Pubbevassa hotīti pubbabhāgeyeva assa puggalassa evaṃ hoti ‘‘musā bhaṇissa’’nti. Bhaṇantassa hotīti bhaṇamānassa hoti. Bhaṇitassa hotīti bhaṇite assa hoti, yaṃ vattabbaṃ tasmiṃ vutte hotīti attho. Atha vā bhaṇitassāti vuttavato niṭṭhitavacanassa hotīti. Yo evaṃ pubbabhāgepi jānāti, bhaṇantopi jānāti, pacchāpi jānāti, ‘‘musā mayā bhaṇita’’nti so ‘‘paṭhamajjhānaṃ samāpajji’’nti bhaṇanto pārājikaṃ āpajjatīti ayamettha attho dassito. Kiñcāpi dassito, atha kho ayamettha viseso – pucchā tāva hoti ‘‘‘musā bhaṇissa’nti pubbabhāgo atthi, ‘musā mayā bhaṇita’nti pacchābhāgo natthi, vuttamattameva hi koci pamussati, kiṃ tassa pārājikaṃ hoti, na hotī’’ti? Sā evaṃ aṭṭhakathāsu vissajjitā – pubbabhāge ‘‘musā bhaṇissa’’nti ca bhaṇantassa ‘‘musā bhaṇāmī’’ti ca jānato pacchābhāge ‘‘musā mayā bhaṇita’’nti na sakkā na bhavituṃ. Sacepi na hoti pārājikameva. Purimameva hi aṅgadvayaṃ pamāṇaṃ. Yassāpi pubbabhāge ‘‘musā bhaṇissa’’nti ābhogo natthi, bhaṇanto pana ‘‘musā bhaṇāmī’’ti jānāti, bhaṇitepi ‘‘musā mayā bhaṇita’’nti jānāti, so āpattiyā na kāretabbo. Pubbabhāgo hi pamāṇataro. Tasmiṃ asati davā bhaṇitaṃ vā ravā bhaṇitaṃ vā hotī’’ti.

Ettha ca taṃñāṇatā ca ñāṇasamodhānañca pariccajitabbaṃ. Taṃñāṇatā pariccajitabbāti yena cittena ‘‘musā bhaṇissa’’nti jānāti, teneva ‘‘musā bhaṇāmī’’ti ca ‘‘musā mayā bhaṇita’’nti ca jānātīti evaṃ ekacitteneva tīsu khaṇesu jānātīti ayaṃ taṃññaṇatā pariccajitabbā, na hi sakkā teneva cittena taṃ cittaṃ jānituṃ yathā na sakkā teneva asinā so asi chinditunti. Purimaṃ purimaṃ pana cittaṃ pacchimassa pacchimassa cittassa tathā uppattiyā paccayo hutvā nirujjhati. Tenetaṃ vuccati –

‘‘Pamāṇaṃ pubbabhāgova, tasmiṃ sati na hessati;

Sesadvayanti nattheta, miti vācā tivaṅgikā’’ti.

‘‘Ñāṇasamodhānaṃ pariccajitabba’’nti etāni tīṇi cittāni ekakkhaṇe uppajjantīti na gahetabbāni. Idañhi cittaṃ nāma –

Aniruddhamhi paṭhame, na uppajjati pacchimaṃ;

Nirantaruppajjanato, ekaṃ viya pakāsati.

Ito paraṃ pana yvāyaṃ ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti sampajānamusā bhaṇati, yasmā so ‘‘natthi me paṭhamaṃ jhāna’’nti evaṃdiṭṭhiko hoti, tassa hi atthevāyaṃ laddhi. Tathā ‘‘natthi me paṭhamaṃ jhāna’’nti evamassa khamati ceva ruccati ca. Evaṃsabhāvameva cassa cittaṃ ‘‘natthi me paṭhamaṃ jhāna’’nti. Yadā pana musā vattukāmo hoti, tadā taṃ diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi saddhiṃ ruciṃ vā, diṭṭhikhantirucīhi saddhiṃ bhāvaṃ vā vinidhāya nikkhipitvā paṭicchādetvā abhūtaṃ katvā bhaṇati, tasmā tesampi vasena aṅgabhedaṃ dassetuṃ ‘‘catūhākārehī’’tiādi vuttaṃ. Parivāre ca ‘‘aṭṭhaṅgiko musāvādo’’ti (paṭi. 328) vuttattā tattha adhippetāya saññāya saddhiṃ aññopi idha ‘‘aṭṭhahākārehī’’ti eko nayo yojetabbo.

Ettha ca vinidhāya diṭṭhinti balavadhammavinidhānavasenetaṃ vuttaṃ. Vinidhāya khantintiādīni tato dubbaladubbalānaṃ vinidhānavasena. Vinidhāya saññanti idaṃ panettha sabbadubbaladhammavinidhānaṃ. Saññāmattampi nāma avinidhāya sampajānamusā bhāsissatīti netaṃ ṭhānaṃ vijjati. Yasmā pana ‘‘samāpajjissāmī’’tiādinā anāgatavacanena pārājikaṃ na hoti, tasmā ‘‘samāpajji’’ntiādīni atītavattamānapadāneva pāṭhe vuttānīti veditabbāni.

207. Ito paraṃ sabbampi imasmiṃ suddhikamahāvāre uttānatthameva. Na hettha taṃ atthi – yaṃ iminā vinicchayena na sakkā bhaveyya viññātuṃ, ṭhapetvā kilesappahānapadassa padabhājane ‘‘rāgo me catto vanto’’tiādīnaṃ padānaṃ atthaṃ. Svāyaṃ vuccati – ettha hi cattoti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vantoti idaṃ puna anādiyanabhāvadassanavasena. Muttoti idaṃ santatito vimocanavasena. Pahīnoti idaṃ muttassāpi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhoti idaṃ pubbe ādinnapubbassa paṭinissaggadassanavasena. Ukkheṭitoti idaṃ ariyamaggena uttāsitattā puna anallīyanabhāvadassanavasena. Svāyamattho saddasatthato pariyesitabbo. Samukkheṭitoti idaṃ suṭṭhu uttāsetvā aṇusahagatassāpi puna anallīyanabhāvadassanavasena vuttanti.

Suddhikavārakathā niṭṭhitā.

Vattukāmavārakathā

215. Vattukāmavārepi ‘‘tīhākārehī’’tiādīnaṃ attho, vārapeyyālappabhedo ca sabbo idha vuttanayeneva veditabbo. Kevalañhi yaṃ ‘‘mayā virajjhitvā aññaṃ vattukāmena aññaṃ vuttaṃ, tasmā natthi mayhaṃ āpattī’’ti evaṃ okāsagavesakānaṃ pāpapuggalānaṃ okāsanisedhanatthaṃ vutto. Yatheva hi ‘‘buddhaṃ paccakkhāmī’’ti vattukāmo ‘‘dhammaṃ paccakkhāmī’’tiādīsu sikkhāpaccakkhānapadesu yaṃ vā taṃ vā vadantopi khette otiṇṇattā sikkhāpaccakkhātakova hoti; evaṃ paṭhamajjhānādīsu uttarimanussadhammapadesu yaṃkiñci ekaṃ vattukāmo tato aññaṃ yaṃ vā taṃ vā vadantopi khette otiṇṇattā pārājikova hoti. Sace yassa vadati, so tamatthaṃ taṅkhaṇaññeva jānāti. Jānanalakkhaṇañcettha sikkhāpaccakkhāne vuttanayeneva veditabbaṃ.

Ayaṃ pana viseso – sikkhāpaccakkhānaṃ hatthamuddāya sīsaṃ na otarati. Idaṃ abhūtārocanaṃ hatthamuddāyapi otarati. Yo hi hatthavikārādīhipi aṅgapaccaṅgacopanehi abhūtaṃ uttarimanussadhammaṃ viññattipathe ṭhitassa puggalassa āroceti, so ca tamatthaṃ jānāti, pārājikova hoti. Atha pana yassa āroceti, so na jānāti ‘‘ki ayaṃ bhaṇatī’’ti, saṃsayaṃ vā āpajjati, ciraṃ vīmaṃsitvā vā pacchā jānāti, appaṭivijānanto icceva saṅkhyaṃ gacchati. Evaṃ appaṭivijānantassa vutte thullaccayaṃ hoti. Yo pana jhānādīni attano adhigamavasena vā uggahaparipucchādivasena vā na jānāti, kevalaṃ jhānanti vā vimokkhoti vā vacanamattameva sutaṃ hoti, sopi tena vutte ‘‘jhānaṃ kira samāpajjinti esa vadatī’’ti yadi ettakamattampi jānāti, jānāticceva saṅkhyaṃ gacchati. Tassa vutte pārājikameva. Seso ekassa vā dvinnaṃ vā bahūnaṃ vā niyamitāniyamitavasena viseso sabbo sikkhāpaccakkhānakathāyaṃ vuttanayeneva veditabboti.

Vattukāmavārakathā niṭṭhitā.

Paccayapaṭisaṃyuttavārakathā

220. Paccayapaṭisaṃyuttavārepi – sabbaṃ vārapeyyālabhedaṃ pubbe āgatapadānañca atthaṃ vuttanayeneva ñatvā pāḷikkamo tāva evaṃ jānitabbo. Ettha hi ‘‘yo te vihāre vasi, yo te cīvaraṃ paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te senāsanaṃ paribhuñji, yo te gilānapaccayabhesajjaparikkhāraṃ paribhuñjī’’ti ime pañca paccattavacanavārā, ‘‘yena te vihāro paribhutto’’tiādayo pañca karaṇavacanavārā, ‘‘yaṃ tvaṃ āgamma vihāraṃ adāsī’’tiādayo pañca upayogavacanavārā vuttā, tesaṃ vasena idha vuttena suññāgārapadena saddhiṃ pubbe vuttesu paṭhamajjhānādīsu sabbapadesu vārapeyyālabhedo veditabbo. ‘‘Yo te vihāre, yena te vihāro, yaṃ tvaṃ āgamma vihāra’’nti evaṃ pariyāyena vuttattā pana ‘‘aha’’nti ca avuttattā paṭivijānantassa vuttepi idha thullaccayaṃ, apaṭivijānantassa dukkaṭanti ayamettha vinicchayo.

Anāpattibhedakathā

Evaṃ vitthāravasena āpattibhedaṃ dassetvā idāni anāpattiṃ dassento ‘‘anāpatti adhimānenā’’tiādimāha. Tattha adhimānenāti adhigatamānena samudācarantassa anāpatti. Anullapanādhippāyassāti kohaññe icchācāre aṭhatvā anullapanādhippāyassa sabrahmacārīnaṃ santike aññaṃ byākarontassa anāpatti. Ummattakādayo pubbe vuttanayāeva. Idha pana ādikammikā vaggumudātīriyā bhikkhū. Tesaṃ anāpattīti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ – hatthamuddāya ārocentassa kāyacittato, vacībhedena ārocentassa vācācittato, ubhayaṃ karontassa kāyavācācittato samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedanaṃ hasantopi hi somanassiko ullapati bhāyantopi majjhattopīti.

Vinītavatthuvaṇṇanā

223. Vinītavatthūsu – adhimānavatthu anupaññattiyaṃ vuttanayameva.

Dutiyavatthusmiṃ paṇidhāyāti patthanaṃ katvā. Evaṃ maṃ jano sambhāvessatīti evaṃ araññe vasantaṃ maṃ jano arahatte vā sekkhabhūmiyaṃ vā sambhāvessati, tato lokassa sakkato bhavissāmi garukato mānito pūjitoti. Āpatti dukkaṭassāti evaṃ paṇidhāya ‘‘araññe vasissāmī’’ti gacchantassa padavāre padavāre dukkaṭaṃ. Tathā araññe kuṭikaraṇacaṅkamananisīdananivāsanapāvuraṇādīsu sabbakiccesu payoge payoge dukkaṭaṃ. Tasmā evaṃ araññe na vasitabbaṃ. Evaṃ vasanto hi sambhāvanaṃ labhatu vā mā vā dukkaṭaṃ āpajjati. Yo pana samādinnadhutaṅgo ‘‘dhutaṅgaṃ rakkhissāmī’’ti vā ‘‘gāmante me vasato cittaṃ vikkhipati, araññaṃ sappāya’’nti cintetvā vā ‘‘addhā araññe tiṇṇaṃ vivekānaṃ aññataraṃ pāpuṇissāmī’’ti vā ‘‘araññaṃ pavisitvā arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vā ‘‘araññavāso nāma bhagavatā pasattho, mayi ca araññe vasante bahū sabrahmacārino gāmantaṃ hitvā āraññakā bhavissantī’’ti vā evaṃ anavajjavāsaṃ vasitukāmo hoti, tena vasitabbaṃ.

Tatiyavatthusmimpi – ‘‘abhikkantādīni saṇṭhapetvā piṇḍāya carissāmī’’ti nivāsanapārupanakiccato pabhuti yāva bhojanapariyosānaṃ tāva payoge payoge dukkaṭaṃ. Sambhāvanaṃ labhatu vā mā vā dukkaṭameva. Khandhakavattasekhiyavattaparipūraṇatthaṃ pana sabrahmacārīnaṃ diṭṭhānugatiāpajjanatthaṃ vā pāsādikehi abhikkamapaṭikkamādīhi piṇḍāya pavisanto anupavajjo viññūnanti.

Catutthapañcamavatthūsu – ‘‘yo te vihāre vasī’’ti ettha vuttanayeneva ‘‘aha’’nti avuttattā pārājikaṃ natthi. Attupanāyikameva hi samudācarantassa pārājikaṃ vuttaṃ.

Paṇidhāya caṅkamītiādīni heṭṭhā vuttanayāneva.

Saṃyojanavatthusmiṃ – saṃyojanā pahīnātipi ‘‘dasa saṃyojanā pahīnā’’tipi ‘‘ekaṃ saṃyojanaṃ pahīna’’ntipi vadato kilesappahānameva ārocitaṃ hoti, tasmā pārājikaṃ.

224. Rahovatthūsu – raho ullapatīti ‘‘rahogato arahā aha’’nti vadati, na manasā cintitameva karoti. Tenettha dukkaṭaṃ vuttaṃ.

Vihāravatthu upaṭṭhānavatthu ca vuttanayameva.

225. Na dukkaravatthusmiṃ – tassa bhikkhuno ayaṃ laddhi – ‘‘ariyapuggalāva bhagavato sāvakā’’ti. Tenāha – ‘‘ye kho te bhagavato sāvakā te evaṃ vadeyyu’’nti. Yasmā cassa ayamadhippāyo – ‘‘sīlavatā āraddhavipassakena na dukkaraṃ aññaṃ byākātuṃ, paṭibalo so arahattaṃ pāpuṇitu’’nti. Tasmā ‘‘anullapanādhippāyo aha’’nti āha.

Vīriyavatthusmiṃ ārādhanīyoti sakkā ārādhetuṃ sampādetuṃ nibbattetunti attho. Sesaṃ vuttanayameva.

Maccuvatthusmiṃ so bhikkhu ‘‘yassa vippaṭisāro uppajjati, so bhāyeyya. Mayhaṃ pana avippaṭisāravatthukāni parisuddhāni sīlāni, svāhaṃ kiṃ maraṇassa bhāyissāmī’’ti etamatthavasaṃ paṭicca ‘‘nāhaṃ āvuso maccuno bhāyāmī’’ti āha. Tenassa anāpatti.

Vippaṭisāravatthusmimpi eseva nayo. Tato parāni tīṇi vatthūni vīriyavatthusadisāneva.

Vedanāvatthūsupaṭhamasmiṃ tāva so bhikkhu paṭisaṅkhānabalena adhivāsanakhantiyaṃ ṭhatvā ‘‘nāvuso sakkā yena vā tena vā adhivāsetu’’nti āha. Tenassa anāpatti.

Dutiye pana attupanāyikaṃ akatvā ‘‘nāvuso sakkā puthujjanenā’’ti pariyāyena vuttattā thullaccayaṃ.

226. Brāhmaṇavatthūsuso kira brāhmaṇo na kevalaṃ ‘‘āyantu bhonto arahanto’’ti āha. Yaṃ yaṃ panassa vacanaṃ mukhato niggacchati, sabbaṃ ‘‘arahantānaṃ āsanāni paññapetha, pādodakaṃ detha, arahanto pāde dhovantū’’ti arahantavādapaṭisaṃyuttaṃyeva. Taṃ panassa pasādabhaññaṃ saddhācaritattā attano saddhābalena samussāhitassa vacanaṃ. Tasmā bhagavā ‘‘anāpatti, bhikkhave, pasādabhaññe’’ti āha. Evaṃ vuccamānena pana bhikkhunā na haṭṭhatuṭṭheneva paccayā paribhuñjitabbā, ‘‘arahattasampāpikaṃ paṭipadaṃ paripūressāmī’’ti evaṃ yogo karaṇīyoti.

Aññabyākaraṇavatthūnisaṃyojanavatthusadisāneva. Agāravatthusmiṃ so bhikkhu gihibhāve anatthikatāya anapekkhatāya ‘‘abhabbo kho āvuso mādiso’’ti āha, na ullapanādhippāyena. Tenassa anāpatti.

227. Āvaṭakāmavatthusmi so bhikkhu vatthukāmesu ca kilesakāmesu ca lokiyeneva ādīnavadassanena nirapekkho. Tasmā ‘‘āvaṭā me āvuso kāmā’’ti āha. Tenassa anāpatti. Ettha ca āvaṭāti āvāritā nivāritā, paṭikkhittāti attho.

Abhirativatthusmiṃ so bhikkhu sāsane anukkaṇṭhitabhāvena uddesaparipucchādīsu ca abhiratabhāvena ‘‘abhirato ahaṃ āvuso paramāya abhiratiyā’’ti āha, na ullapanādhippāyena. Tenassa anāpatti.

Pakkamanavatthusmiṃ yo imamhā āvāsā paṭhamaṃ pakkamissatīti evaṃ āvāsaṃ vā maṇḍapaṃ vā sīmaṃ vā yaṃkiñci ṭhānaṃ paricchinditvā katāya katikāya yo ‘‘maṃ arahāti jānantū’’ti tamhā ṭhānā paṭhamaṃ pakkamati, pārājiko hoti. Yo pana ācariyupajjhāyānaṃ vā kiccena mātāpitūnaṃ vā kenacideva karaṇīyena bhikkhācāratthaṃ vā uddesaparipucchānaṃ vā atthāya aññena vā tādisena karaṇīyena taṃ ṭhānaṃ atikkamitvā gacchati, anāpatti. Sacepissa evaṃ gatassa pacchā icchācāro uppajjati ‘‘na dānāhaṃ tattha gamissāmi evaṃ maṃ arahāti sambhāvessantī’’ti anāpattiyeva.

Yopi kenacideva karaṇīyena taṃ ṭhānaṃ patvā sajjhāyamanasikārādivasena aññavihito vā hutvā corādīhi vā anubaddho meghaṃ vā uṭṭhitaṃ disvā anovassakaṃ pavisitukāmo taṃ ṭhānaṃ atikkamati, anāpatti. Yānena vā iddhiyā vā gacchantopi pārājikaṃ nāpajjati, padagamaneneva āpajjati. Tampi yehi saha katikā katā, tehi saddhiṃ apubbaṃacarimaṃ gacchanto nāpajjati. Evaṃ gacchantā hi sabbepi aññamaññaṃ rakkhanti. Sacepi maṇḍaparukkhamūlādīsu kiñci ṭhānaṃ paricchinditvā ‘‘yo ettha nisīdati vā caṅkamati vā, taṃ arahāti jānissāma’’ pupphāni vā ṭhapetvā ‘‘yo imāni gahetvā pūjaṃ karissati, taṃ arahāti jānissāmā’’tiādinā nayena katikā katā hoti, tatrāpi icchācāravasena tathā karontassa pārājikameva. Sacepi upāsakena antarāmagge vihāro vā kato hoti, cīvarādīni vā ṭhapitāni honti, ‘‘ye arahanto te imasmiṃ vihāre vasantu, cīvarādīni ca gaṇhantū’’ti. Tatrāpi icchācāravasena vasantassa vā cīvarādīni vā gaṇhantassa pārājikameva. Etaṃ pana adhammikakatikavattaṃ, tasmā na kātabbaṃ, aññaṃ vā evarūpaṃ ‘‘imasmiṃ temāsabbhantare sabbeva āraññakā hontu, piṇḍapātikaṅgādiavasesadhutaṅgadharā vā atha vā sabbeva khīṇāsavā hontū’’ti evamādi. Nānāverajjakā hi bhikkhū sannipatanti. Tattha keci dubbalā appathāmā evarūpaṃ vattaṃ anupāletuṃ na sakkonti. Tasmā evarūpampi vattaṃ na kātabbaṃ. ‘‘Imaṃ temāsaṃ sabbeheva na uddisitabbaṃ, na paripucchitabbaṃ, na pabbājetabbaṃ, mūgabbataṃ gaṇhitabbaṃ, bahi sīmaṭṭhassāpi saṅghalābho dātabbo’’ti evamādikaṃ pana na kātabbameva.

228. Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero vutto, esa jaṭilasahassassa abbhantare ehibhikkhūpasampadāya upasampanno ādittapariyāyāvasāne arahattappatto eko mahāsāvakoti veditabbo. Yasmā panesa lakkhaṇasampannena sabbākāraparipūrena brahmasamena attabhāvena samannāgato, tasmā lakkhaṇoti saṅkhaṃ gato. Mahāmoggallānatthero pana pabbajitadivasato sattame divase arahattappatto dutiyo aggasāvako.

Sitaṃ pātvākāsīti mandahasitaṃ pātuakāsi, pakāsayi dassesīti vuttaṃ hoti. Kiṃ pana disvā thero sitaṃ pātvākāsīti? Upari pāḷiyaṃ āgataṃ aṭṭhikasaṅkhalikaṃ ekaṃ petaloke nibbattaṃ sattaṃ disvā, tañca kho dibbena cakkhunā, na pasādacakkhunā. Pasādacakkhussa hi ete attabhāvā na āpāthaṃ āgacchanti. Evarūpaṃ pana attabhāvaṃ disvā kāruññe kātabbe kasmā sitaṃ pātvākāsīti? Attano ca buddhañāṇassa ca sampattisamanussaraṇato. Tañhi disvā thero ‘‘adiṭṭhasaccena nāma puggalena paṭilabhitabbā evarūpā attabhāvā mutto ahaṃ, lābhā vata me, suladdhaṃ vata me’’ti attano ca sampattiṃ anussaritvā ‘‘aho buddhassa bhagavato ñāṇasampatti, yo ‘kammavipāko, bhikkhave, acinteyyo; na cintetabbo’ti (a. ni. 4.77) desesi, paccakkhaṃ vata katvā buddhā desenti, suppaṭividdhā buddhānaṃ dhammadhātū’’ti evaṃ buddhañāṇasampattiñca saritvā sitaṃ pātvākāsīti. Yasmā pana khīṇāsavā nāma na akāraṇā sitaṃ pātukaronti, tasmā taṃ lakkhaṇatthero pucchi – ‘‘ko nu kho āvuso moggallāna hetu, ko paccayo sitassa pātukammāyā’’ti. Thero pana yasmā yehi ayaṃ upapatti sāmaṃ adiṭṭhā, te dussaddhāpayā honti, tasmā bhagavantaṃ sakkhiṃ katvā byākātukāmatāya ‘‘akālo kho, āvuso’’tiādimāha. Tato bhagavato santike puṭṭho ‘‘idhāhaṃ āvuso’’tiādinā nayena byākāsi.

Tattha aṭṭhikasaṅkhalikanti setaṃ nimmaṃsalohitaṃ aṭṭhisaṅghātaṃ. Gijjhāpi kākāpi kulalāpīti etepi yakkhagijjhā ceva yakkhakākā ca yakkhakulalā ca paccetabbā. Pākatikānaṃ pana gijjhādīnaṃ āpāthampi etaṃ rūpaṃ nāgacchati. Anupatitvā anupatitvāti anubandhitvā anubandhitvā. Vituḍentīti vinivijjhitvā gacchanti. Vitudentīti vā pāṭho, asidhārūpamehi tikhiṇehi lohatuṇḍehi vijjhantīti attho. Sā sudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto, sā aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. Akusalavipākānubhavanatthaṃ kira yojanappamāṇāpi tādisā attabhāvā nibbattanti, pasādussadā ca honti pakkagaṇḍasadisā; tasmā sā aṭṭhikasaṅkhalikā balavavedanāturā tādisaṃ saramakāsīti. Evañca pana vatvā puna āyasmā mahāmoggallāno ‘‘vaṭṭagāmikasattā nāma evarūpā attabhāvā na muccantī’’ti sattesu kāruññaṃ paṭicca uppannaṃ dhammasaṃvegaṃ dassento ‘‘tassa mayhaṃ āvuso etadahosi; acchariyaṃ vata bho’’tiādimāha.

Bhikkhū ujjhāyantīti yesaṃ sā petūpapatti appaccakkhā, te ujjhāyanti. Bhagavā pana therassānubhāvaṃ pakāsento ‘‘cakkhubhūtā vata bhikkhave sāvakā viharantī’’tiādimāha. Tattha cakkhu bhūtaṃ jātaṃ uppannaṃ tesanti cakkhubhūtā; bhūtacakkhukā uppannacakkhukā, cakkhuṃ uppādetvā, viharantīti attho. Dutiyapadepi eseva nayo. Yatra hi nāmāti ettha yatrāti kāraṇavacanaṃ. Tatrāyamatthayojanā; yasmā nāma sāvakopi evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati, tasmā avocumha – ‘‘cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharantī’’ti.

Pubbeva me so bhikkhave satto diṭṭhoti bodhimaṇḍe sabbaññutañāṇappaṭivedhena appamāṇesu cakkavāḷesu appamāṇe sattanikāye bhavagatiyoniṭhitinivāse ca paccakkhaṃ karontena mayā pubbeva so satto diṭṭhoti vadati.

Goghātakoti gāvo vadhitvā vadhitvā aṭṭhito maṃsaṃ mocetvā vikkiṇitvā jīvikakappanakasatto. Tasseva kammassa vipākāvasesenāti tassa nānācetanāhi āyūhitassa aparāpariyakammassa. Tatra hi yāya cetanāya narake paṭisandhi janitā, tassā vipāke parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā ārammaṇaṃ katvā puna petādīsu paṭisandhi nibbattati, tasmā sā paṭisandhi kammasabhāgatāya vā ārammaṇasabhāgatāya vā ‘‘tasseva kammassa vipākāvaseso’’ti vuccati. Ayañca satto evaṃ upapanno. Tenāha – ‘‘tasseva kammassa vipākāvasesenā’’ti. Tassa kira narakā cavanakāle nimmaṃsakatānaṃ gunnaṃ aṭṭhirāsi eva nimittaṃ ahosi. So paṭicchannampi taṃ kammaṃ viññūnaṃ pākaṭaṃ viya karonto aṭṭhisaṅkhalikapeto jāto.

229. Maṃsapesivatthusmiṃ goghātakoti gomaṃsapesiyo katvā sukkhāpetvā vallūravikkayena anekāni vassāni jīvikaṃ kappesi. Tenassa narakā cavanakāle maṃsapesiyeva nimittaṃ ahosi. So maṃsapesipeto jāto.

Maṃsapiṇḍavatthusmiṃ so sākuṇiko sakuṇe gahetvā vikkiṇanakāle nippakkhacamme maṃsapiṇḍamatte katvā vikkiṇanto jīvikaṃ kappesi. Tenassa narakā cavanakāle maṃsapiṇḍova nimittaṃ ahosi. So maṃsapiṇḍapeto jāto.

Nicchavivatthusmiṃ tassa orabbhikassa eḷake vadhitvā niccamme katvā kappitajīvikassa purimanayeneva niccammaṃ eḷakasarīraṃ nimittamahosi. So nicchavipeto jāto.

Asilomavatthusmiṃ so sūkariko dīgharattaṃ nivāpapuṭṭhe sūkare asinā vadhitvā vadhitvā dīgharattaṃ jīvikaṃ kappesi. Tenassa ukkhittāsikabhāvova nimittaṃ ahosi. Tasmā asilomapeto jāto.

Sattilomavatthusmiṃ so māgaviko ekaṃ migañca sattiñca gahetvā vanaṃ gantvā tassa migassa samīpaṃ āgatāgate mige sattiyā vijjhitvā māresi, tassa sattiyā vijjhanakabhāvoyeva nimittaṃ ahosi. Tasmā sattilomapeto jāto.

Usulomavatthusmiṃ kāraṇikoti rājāparādhike anekāhi kāraṇāhi pīḷetvā avasāne kaṇḍena vijjhitvā māraṇakapuriso. So kira asukasmiṃ padese viddho maratīti ñatvāva vijjhati. Tassevaṃ jīvikaṃ kappetvā narake uppannassa tato pakkāvasesena idhūpapattikāle usunā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā usulomapeto jāto.

Sūcilomavatthusmiṃ sārathīti assadamako. Godamakotipi kurundaṭṭhakathāyaṃvuttaṃ. Tassa patodasūciyā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā sūcilomapeto jāto.

Dutiyasūcilomavatthusmiṃ sūcakoti pesuññakārako. So kira manusse aññamaññañca bhindi. Rājakule ca ‘‘imassa imaṃ nāma atthi, iminā idaṃ nāma kata’’nti sūcetvā sūcetvā anayabyasanaṃ pāpesi. Tasmā yathānena sūcetvā manussā bhinnā, tathā sūcīhi bhedanadukkhaṃ paccanubhotuṃ kammameva nimittaṃ katvā sūcilomapeto jāto.

Aṇḍabhāritavatthusmiṃ gāmakūṭoti vinicchayāmacco. Tassa kammasabhāgatāya kumbhamattā mahāghaṭappamāṇā aṇḍā ahesuṃ. So hi yasmā raho paṭicchanna ṭhāne lañjaṃ gahetvā kūṭavinicchayena pākaṭaṃ dosaṃ karonto sāmike assāmike akāsi. Tasmāssa rahassaṃ aṅgaṃ pākaṭaṃ nibbattaṃ. Yasmā daṇḍaṃ paṭṭhapento paresaṃ asayhaṃ bhāraṃ āropesi, tasmāssa rahassaṅgaṃ asayhabhāro hutvā nibbattaṃ. Yasmā yasmiṃ ṭhāne ṭhitena samena bhavitabbaṃ, tasmiṃ ṭhatvā visamo ahosi, tasmāssa rahassaṅge visamā nisajjā ahosīti.

Pāradārikavatthusmiṃ so satto parassa rakkhitaṃ gopitaṃ sassāmikaṃ phassaṃ phusanto mīḷhasukhena kāmasukhena cittaṃ ramayitvā kammasabhāgatāya gūthaphassaṃ phusanto dukkhamanubhavituṃ tattha nibbatto. Duṭṭhabrāhmaṇavatthu pākaṭameva.

230. Nicchavitthivatthusmiṃ yasmā mātugāmo nāma attano phasse anissaro, sā ca taṃ sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ uppādesi, tasmā kammasabhāgatāya sukhasamphassā dhaṃsitvā dukkhasamphassaṃ anubhavituṃ nicchavitthī hutvā upapannā.

Maṅgulitthivatthusmiṃ maṅgulinti virūpaṃ duddasikaṃ bībhacchaṃ, sā kira ikkhaṇikākammaṃ yakkhadāsikammaṃ karontī ‘‘iminā ca iminā ca evaṃ balikamme kate ayaṃ nāma tumhākaṃ vaḍḍhi bhavissatī’’ti mahājanassa gandhapupphādīni vañcanāya gahetvā mahājanaṃ duddiṭṭhiṃ micchādiṭṭhiṃ gaṇhāpesi, tasmā tāya kammasabhāgatāya gandhapupphādīnaṃ thenitattā duggandhā duddassanassa gāhitattā duddasikā virūpā bībhacchā hutvā nibbattā.

Okilinivatthusmiṃ uppakkaṃ okiliniṃ okirininti sā kira aṅgāracitake nipannā vipphandamānā viparivattamānā paccati, tasmā uppakkā ceva hoti kharena agginā pakkasarīrā; okilinī ca kilinnasarīrā bindubindūni hissā sarīrato paggharanti. Okirinī ca aṅgārasamparikiṇṇā, tassā hi heṭṭhatopi kiṃsukapupphavaṇṇā aṅgārā, ubhayapassesupi, ākāsatopissā upari aṅgārā patanti, tena vuttaṃ – ‘‘uppakkaṃ okiliniṃ okirini’’nti. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okirīti tassā kira kaliṅgarañño ekā nāṭakinī aṅgārakaṭāhaṃ samīpe ṭhapetvā gattato udakañca puñchati, pāṇinā ca sedaṃ karoti. Rājāpi tāya saddhiṃ kathañca karoti, parituṭṭhākārañca dasseti. Aggamahesī taṃ asahamānā issāpakatā hutvā acirapakkantassa rañño taṃ aṅgārakaṭāhaṃ gahetvā tassā upari aṅgāre okiri. Sā taṃ kammaṃ katvā tādisaṃyeva vipākaṃ paccanubhavituṃ petaloke nibbattā.

Coraghātakavatthusmiṃ so rañño āṇāya dīgharattaṃ corānaṃ sīsāni chinditvā petaloke nibbattanto asīsakaṃ kabandhaṃ hutvā nibbatti.

Bhikkhuvatthusmiṃ pāpabhikkhūti lāmakabhikkhu. So kira lokassa saddhādeyye cattāro paccaye paribhuñjitvā kāyavacīdvārehi asaṃ yato bhinnājīvo cittakeḷiṃ kīḷanto vicari. Tato ekaṃ buddhantaraṃ niraye paccitvā petaloke nibbattanto bhikkhusadiseneva attabhāvena nibbatti. Bhikkhunī-sikkhamānā-sāmaṇera-sāmaṇerīvatthūsupi ayameva vinicchayo.

231. Tapodāvatthusmiṃ acchodakoti pasannodako. Sītodakoti sītalaudako. Sātodakoti madhurodako. Setakoti parisuddho nissevālapaṇakakaddamo. Suppatitthoti sundarehi titthehi upapanno. Ramaṇīyoti ratijanako. Cakkamattānīti rathacakkappamāṇāni. Kuthitā sandatīti tatrā santattā hutvā sandati. Yatāyaṃ bhikkhaveti yato ayaṃ bhikkhave. So dahoti so rahado. Kuto panāyaṃ sandatīti? Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmuyyānehi ca samannāgataṃ; tattha nāgānaṃ kīḷanaṭṭhāne so udakadaho, tato ayaṃ tapodā sandati. Dvinnaṃ mahānirayānaṃ antarikāya āgacchatīti rājagahanagaraṃ kira āviñjetvā mahāpetaloko, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā kuthitā sandatīti.

Yuddhavatthusmiṃ nandī caratīti vijayabherī āhiṇḍati. Rājā āvuso licchavīhīti thero kira attano divāṭṭhāne ca rattiṭṭhāne ca nisīditvā ‘‘licchavayo katahatthā katūpāsanā, rājā ca tehi saddhiṃ sampahāraṃ detī’’ti āvajjento dibbena cakkhunā rājānaṃ parājitaṃ palāyamānaṃ addasa. Tato bhikkhū āmantetvā ‘‘rājā āvuso tumhākaṃ upaṭṭhāko licchavīhi pabhaggo’’ti āha. Saccaṃ, bhikkhave, moggallāno āhāti parājikakāle āvajjitvā yaṃ diṭṭhaṃ taṃ bhaṇanto saccaṃ āha.

232. Nāgogāhavatthusmiṃ sappinikāyāti evaṃnāmikāya. Āneñjaṃ samādhinti anejaṃ acalaṃ kāyavācāvipphandavirahitaṃ catutthajjhānasamādhiṃ. Nāgānanti hatthīnaṃ. Ogayha uttarantānanti ogayha ogāhetvā puna uttarantānaṃ. Te kira gambhīraṃ udakaṃ otaritvā tattha nhatvā ca pivitvā ca soṇḍāya udakaṃ gahetvā aññamaññaṃ ālolentā uttaranti, tesaṃ evaṃ ogayha uttarantānanti vuttaṃ hoti. Koñcaṃ karontānanti nadītīre ṭhatvā soṇḍaṃ mukhe pakkhipitvā koñcanādaṃ karontānaṃ. Saddaṃ assosinti taṃ koñcanādasaddaṃ assosiṃ. Attheso, bhikkhave, samādhi so ca kho aparisuddhoti atthi eso samādhi moggallānassa, so ca kho parisuddho na hoti. Thero kira pabbajitato sattame divase tadahuarahattappatto aṭṭhasu samāpattīsu pañcahākārehi anāciṇṇavasībhāvo samādhiparipanthake dhamme na suṭṭhu parisodhetvā āvajjanasamāpajjanādhiṭṭhānavuṭṭhānapaccavekkhaṇānaṃ saññāmattakameva katvā catutthajjhānaṃ appetvā nisinno, jhānaṅgehi vuṭṭhāya nāgānaṃ saddaṃ sutvā ‘‘antosamāpattiyaṃ assosi’’nti evaṃsaññī ahosi. Tena vuttaṃ – ‘‘attheso, bhikkhave, samādhi; so ca kho aparisuddho’’ti.

Sobhitavatthusmiṃ ahaṃ, āvuso, pañca kappasatāni anussarāmīti ekāvajjanena anussarāmīti āha. Itarathā hi anacchariyaṃ ariyasāvakānaṃ paṭipāṭiyā nānāvajjanena tassa tassa atīte nivāsassa anussaraṇanti na bhikkhū ujjhāyeyyuṃ. Yasmā panesa ‘‘ekāvajjanena anussarāmī’’ti āha, tasmā bhikkhū ujjhāyiṃsu. Atthesā, bhikkhave, sobhitassa, sā ca kho ekāyeva jātīti yaṃ sobhito jātiṃ anussarāmīti āha, atthesā jāti sobhitassa, sā ca kho ekāyeva anantarā na uppaṭipāṭiyā anussaritāti adhippāyo.

Kathaṃ panāyaṃ etaṃ anussarīti? Ayaṃ kira pañcannaṃ kappasatānaṃ upari titthāyatane

Pabbajitvā asaññasamāpattiṃ nibbattetvā aparihīnajjhāno kālaṃ katvā asaññabhave nibbatti. Tattha yāvatāyukaṃ ṭhatvā avasāne manussaloke uppanno sāsane pabbajitvā tisso vijjā sacchākāsi. So pubbenivāsaṃ anussaramāno imasmiṃ attabhāve paṭisandhiṃ disvā tato paraṃ tatiye attabhāve cutimeva addasa. Atha ubhinnamantarā acittakaṃ attabhāvaṃ anussarituṃ asakkonto nayato sallakkhesi – ‘‘addhāahaṃ asaññabhave nibbatto’’ti. Evaṃ sallakkhentena panānena dukkaraṃ kataṃ, satadhā bhinnassa vālassa koṭiyā koṭi paṭividdhā, ākāse padaṃ dassitaṃ. Tasmā naṃ bhagavā imasmiṃyeva vatthusmiṃ etadagge ṭhapesi – ‘‘etadaggaṃ bhikkhave, mama sāvakānaṃ bhikkhūnaṃ pubbenivāsaṃ anussarantānaṃ yadidaṃ sobhito’’ti (a. ni. 1.219, 227).

Vinītavatthuvaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

233. Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammāti idaṃ idha uddiṭṭhapārājikaparidīpanameva. Samodhānetvā pana sabbāneva catuvīsati pārājikāni veditabbāni. Katamāni catuvīsati? Pāḷiyaṃ āgatāni tāva bhikkhūnaṃ cattāri, bhikkhunīnaṃ asādhāraṇāni cattārīti aṭṭha. Ekādasa abhabbapuggalā, tesu paṇḍakatiracchānagataubhatobyañjanakā, tayo vatthuvipannā ahetukapaṭisandhikā, tesaṃ saggo avārito maggo pana vārito, abhabbā hi te maggappaṭilābhāya vatthuvipannattāti. Pabbajjāpi nesaṃ paṭikkhittā, tasmā tepi pārājikā. Theyyasaṃvāsako, titthiyapakkantako, mātughātako, pitughātako, arahantaghātako, bhikkhunīdūsako, lohituppādako, saṅghabhedakoti ime aṭṭha attano kiriyāya vipannattā abhabbaṭṭhānaṃ pattāti pārājikāva. Tesu theyyasaṃvāsako, titthiyapakkantako, bhikkhunīdūsakoti imesaṃ tiṇṇaṃ saggo avārito maggo pana vāritova. Itaresaṃ pañcannaṃ ubhayampi vāritaṃ. Te hi anantarabhave narake nibbattanakasattā. Iti ime ca ekādasa, purimā ca aṭṭhāti ekūnavīsati. Te gihiliṅge ruciṃ uppādetvā gihinivāsananivatthāya bhikkhuniyā saddhiṃ vīsati. Sā hi ajjhācāravītikkamaṃ akatvāpi ettāvatāva assamaṇīti imāni tāva vīsati pārājikāni.

Aparānipi – lambī, mudupiṭṭhiko, parassa aṅgajātaṃ mukhena gaṇhāti, parassa aṅgajāte abhinisīdatīti imesaṃ catunnaṃ vasena cattāri anulomapārājikānīti vadanti. Etāni hi yasmā ubhinnaṃ rāgavasena sadisabhāvūpagatānaṃ dhammo ‘‘methunadhammo’’ti vuccati. Tasmā etena pariyāyena methunadhammaṃ appaṭisevitvāyeva kevalaṃ maggena maggappavesanavasena āpajjitabbattā methunadhammapārājikassa anulomentīti anulomapārājikānīti vuccanti. Iti imāni ca cattāri purimāni ca vīsatīti samodhānetvā sabbāneva catuvīsati pārājikāni veditabbāni.

Na labhati bhikkhūhi saddhiṃ saṃvāsanti uposatha-pavāraṇa-pātimokkhuddesa-saṅghakammappabhedaṃ bhikkhūhi saddhiṃ saṃvāsaṃ na labhati. Yathā pure tathā pacchāti yathā pubbe gihikāle anupasampannakāle ca pacchā pārājikaṃ āpannopi tatheva asaṃvāso hoti. Natthi tassa bhikkhūhi saddhiṃ uposathapavāraṇapātimokkhuddesasaṅghakammappabhedo saṃvāsoti bhikkhūhi saddhiṃ saṃvāsaṃ na labhati. Tatthāyasmante pucchāmīti tesu catūsu pārājikesu āyasmante ‘‘kaccittha parisuddhā’’ti pucchāmi. Kaccitthāti kacci ettha; etesu catūsu pārājikesu kacci parisuddhāti attho. Atha vā kaccittha parisuddhāti kacci parisuddhā attha, bhavathāti attho. Sesaṃ sabbattha uttānatthamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Catutthapārājikavaṇṇanā niṭṭhitā.

2. Saṅghādisesakaṇḍaṃ

1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

Yaṃ pārājikakaṇḍassa, saṅgītaṃ samanantaraṃ;

Tassa terasakassāyamapubbapadavaṇṇanā.

234. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā seyyasako anabhirato brahmacariyaṃ caratīti ettha āyasmāti piyavacanaṃ. Seyyasakoti tassa bhikkhuno nāmaṃ. Anabhiratoti vikkhittacitto kāmarāgapariḷāhena pariḍayhamāno na pana gihibhāvaṃ patthayamāno. So tena kiso hotīti so seyyasako tena anabhiratabhāvena kiso hoti.

Addasā kho āyasmā udāyīti ettha udāyīti tassa therassa nāmaṃ, ayañhi seyyasakassa upajjhāyo lāḷudāyī nāma bhantamigasappaṭibhāgo niddārāmatādimanuyuttānaṃ aññataro lolabhikkhu. Kacci no tvanti kacci nu tvaṃ. Yāvadatthaṃ bhuñjātiādīsu yāvatā atthoti yāvadatthaṃ. Idaṃ vuttaṃ hoti – yāvatā te bhojanena attho yattakaṃ tvaṃ icchasi tattakaṃ bhuñja, yattakaṃ kālaṃ rattiṃ vā divā vā supituṃ icchasi tattakaṃ supa, mattikādīhi kāyaṃ ubbaṭṭetvā cuṇṇādīhi ghaṃsitvā yattakaṃ nhānaṃ icchasi tattakaṃ nhāya, uddesena vā paripucchāya vā vattapaṭipattiyā vā kammaṭṭhānena vā attho natthīti. Yadā te anabhirati uppajjatīti yasmiṃ kāle tava kāmarāgavasena ukkaṇṭhitatā vikkhittacittatā uppajjati. Rāgo cittaṃ anuddhaṃsetīti kāmarāgo cittaṃ dhaṃseti padhaṃseti vikkhipati ceva milāpeti ca. Tadā hatthena upakkamitvā asuciṃ mocehīti tasmiṃ kāle hatthena vāyamitvā asucimocanaṃ karohi, evañhi te cittekaggatā bhavissati. Iti taṃ upajjhāyo anusāsi yathā taṃ bālo bālaṃ mago magaṃ.

235. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānanti satisampajaññaṃ pahāya niddaṃ otarantānaṃ. Tattha kiñcāpi niddaṃ okkamantānaṃ abyākato bhavaṅgavāro pavattati, satisampajaññavāro gaḷati, tathāpi sayanakāle manasikāro kātabbo. Divā supantena yāva nhātassa bhikkhuno kesā na sukkhanti tāva supitvā vuṭṭhahissāmīti saussāhena supitabbaṃ. Rattiṃ supantena ettakaṃ nāma rattibhāgaṃ supitvā candena vā tārakāya vā idaṃ nāma ṭhānaṃ pattakāle vuṭṭhahissāmīti saussāhena supitabbaṃ. Buddhānussatiādīsu ca dasasu kammaṭṭhānesu ekaṃ aññaṃ vā cittaruciyaṃ kammaṭṭhānaṃ gahetvāva niddā okkamitabbā. Evaṃ karonto hi sato sampajāno satiñca sampajaññañca avijahitvāva niddaṃ okkamatīti vuccati. Te pana bhikkhū bālā lolā bhantamigasappaṭibhāgā na evamakaṃsu. Tena vuttaṃ – ‘‘tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantāna’’nti.

Atthi cettha cetanā labbhatīti ettha ca supinante assādacetanā atthi upalabbhati. Atthesā, bhikkhave, cetanā; sā ca kho abbohārikāti bhikkhave esā assādacetanā atthi, sā ca kho avisaye uppannattā abbohārikā, āpattiyā aṅgaṃ na hoti. Iti bhagavā supinante cetanāya abbohārikabhāvaṃ dassetvā ‘‘evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha, sañcetanikā sukkavissaṭṭhi aññatra supinantā saṅghādiseso’’ti sānupaññattikaṃ sikkhāpadaṃ paññāpesi.

236-237. Tattha saṃvijjati cetanā assāti sañcetanā, sañcetanāva sañcetanikā, sañcetanā vā assā atthīti sañcetanikā. Yasmā pana yassa sañcetanikā sukkavissaṭṭhi hoti so jānanto sañjānanto hoti, sā cassa sukkavissaṭṭhi cecca abhivitaritvā vītikkamo hoti, tasmā byañjane ādaraṃ akatvā atthameva dassetuṃ ‘‘jānanto sañjānanto cecca abhivitaritvā vītikkamo’’ti evamassa padabhājanaṃ vuttaṃ. Tattha jānantoti upakkamāmīti jānanto. Sañjānantoti sukkaṃ mocemīti sañjānanto, teneva upakkamajānanākārena saddhiṃ jānantoti attho. Ceccāti mocanassādacetanāvasena cetetvā pakappetvā. Abhivitaritvāti upakkamavasena maddanto nirāsaṅkacittaṃ pesetvā. Vītikkamoti evaṃ pavattassa yo vītikkamo ayaṃ sañcetanikāsaddassa sikhāppatto atthoti vuttaṃ hoti.

Idāni sukkavissaṭṭhīti ettha yassa sukkassa vissaṭṭhi taṃ tāva saṅkhyāto vaṇṇabhedato ca dassetuṃ ‘‘sukkanti dasa sukkānī’’tiādimāha. Tattha sukkānaṃ āsayabhedato dhātunānattato ca nīlādivaṇṇabhedo veditabbo.

Vissaṭṭhīti vissaggo, atthato panetaṃ ṭhānācāvanaṃ hoti, tenāha – ‘‘vissaṭṭhīti ṭhānatocāvanā vuccatī’’ti. Tattha vatthisīsaṃ kaṭi kāyoti tidhā sukkassa ṭhānaṃ pakappenti, eko kirācariyo ‘‘vatthisīsaṃ sukkassa ṭhāna’’nti āha. Eko ‘‘kaṭī’’ti, eko ‘‘sakalo kāyo’’ti, tesu tatiyassa bhāsitaṃ subhāsitaṃ. Kesalomanakhadantānañhi maṃsavinimuttaṭṭhānaṃ uccārapassāvakheḷasiṅghāṇikāthaddhasukkhacammāni ca vajjetvā avaseso chavimaṃsalohitānugato sabbopi kāyo kāyappasādabhāvajīvitindriyābaddhapittānaṃ sambhavassa ca ṭhānameva. Tathā hi rāgapariyuṭṭhānenābhibhūtānaṃ hatthīnaṃ ubhohi kaṇṇacūḷikāhi sambhavo nikkhamati, mahāsenarājā ca rāgapariyuṭṭhito sambhavavegaṃ adhivāsetuṃ asakkonto satthena bāhusīsaṃ phāletvā vaṇamukhena nikkhantaṃ sambhavaṃ dassesīti.

Ettha pana paṭhamassa ācariyassa vāde mocanassādena nimitte upakkamato yattakaṃ ekā khuddakamakkhikā piveyya tattake asucimhi vatthisīsato muñcitvā dakasotaṃ otiṇṇamatte bahi nikkhante vā anikkhante vā saṅghādiseso. Dutiyassa vāde tatheva kaṭito muccitvā dakasotaṃ otiṇṇamatte, tatiyassa vāde tatheva sakalakāyaṃ saṅkhobhetvā tato muccitvā dakasotaṃ otiṇṇamatte bahi nikkhante vā anikkhante vā saṅghādiseso. Dakasotorohaṇañcettha adhivāsetvā antarā nivāretuṃ asakkuṇeyyatāya vuttaṃ, ṭhānā cutañhi avassaṃ dakasotaṃ otarati. Tasmā ṭhānā cāvanamattenevettha āpatti veditabbā, sā ca kho nimitte upakkamantasseva hatthaparikammapādaparikammagattaparikammakaraṇena sacepi asuci muccati, anāpatti. Ayaṃ sabbācariyasādhāraṇavinicchayo.

Aññatra supinantāti ettha supino eva supinanto, taṃ ṭhapetvā apanetvāti vuttaṃ hoti. Tañca pana supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti.

Tattha pittādīnaṃ khobhakaraṇapaccayayogena khubhitadhātuko dhātukkhobhato supinaṃ passati, passanto ca nānāvidhaṃ supinaṃ passati – pabbatā patanto viya, ākāsena gacchanto viya, vāḷamigahatthīcorādīhi anubaddho viya hoti. Anubhūtapubbato passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passantassa devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni upasaṃharanti, so tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati, bodhisattassamātā viya puttapaṭilābhanimittaṃ, bodhisatto viya pañca mahāsupine (a. ni. 5.196), kosalarājā viya soḷasa supineti.

Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ passati na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati taṃ saccaṃ vā hoti alīkaṃ vā, kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Yaṃ pana pubbanimittato passati taṃ ekantasaccameva hoti. Etesañca catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva.

Tañca panetaṃ catubbidhampi supinaṃ sekkhaputhujjanāva passanti appahīnavipallāsattā, asekkhā pana na passanti pahīnavipallāsattā. Kiṃ panetaṃ passanto sutto passati paṭibuddho, udāhu neva sutto na paṭibuddhoti? Kiñcettha yadi tāva sutto passati abhidhammavirodho āpajjati, bhavaṅgacittena hi supati taṃ rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti, supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati vinayavirodho āpajjati, yañhi paṭibuddho passati taṃ sabbohārikacittena passati, sabbohārikacittena ca kate vītikkame anāpatti nāma natthi. Supinaṃ passantena pana katepi vītikkame ekantaṃ anāpatti eva. Atha neva sutto na paṭibuddho passati, ko nāma passati; evañca sati supinassa abhāvova āpajjatīti, na abhāvo. Kasmā? Yasmā kapimiddhapareto passati. Vuttañhetaṃ – ‘‘kapimiddhapareto kho, mahārāja, supinaṃ passatī’’ti. Kapimiddhaparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti; evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti tāya yutto supinaṃ passati, tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho, pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti. Kiñcāpi vipākaṃ deti? Atha kho avisaye uppannattā abbohārikāva supinantacetanā. Tenāha – ‘‘ṭhapetvā supinanta’’nti.

Saṅghādisesoti imassa āpattinikāyassa nāmaṃ. Tasmā yā aññatra supinantā sañcetanikā sukkavissaṭṭhi, ayaṃ saṅghādiseso nāma āpattinikāyoti evamettha sambandho veditabbo. Vacanattho panettha saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādiseso. Kiṃ vuttaṃ hoti? Imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yaṃ taṃ āpattivuṭṭhānaṃ, tassa ādimhi ceva parivāsadānatthāya ādito sese ca majjhe mānattadānatthāya mūlāya paṭikassanena vā saha mānattadānatthāya avasāne abbhānatthāya saṅgho icchitabbo. Na hettha ekampi kammaṃ vinā saṅghena sakkā kātunti saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādisesoti. Byañjanaṃ pana anādiyitvā atthameva dassetuṃ ‘‘saṅghova tassā āpattiyā parivāsaṃ deti, mūlāya paṭikassati, mānattaṃ deti, abbheti na sambahulā na ekapuggalo, tena vuccati saṅghādiseso’’ti idamassa padabhājanaṃ –

‘‘Saṅghādisesoti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;

Saṅghova deti parivāsaṃ, mūlāya paṭikassati;

Mānattaṃ deti abbheti, tenetaṃ iti vuccatī’’ti. (pari. 339) –

Parivāre vacanakāraṇañca vuttaṃ, tattha parivāsadānādīni samuccayakkhandhake vitthārato āgatāni, tattheva nesaṃ saṃvaṇṇanaṃ karissāma.

Tasseva āpattinikāyassāti tassa eva āpattisamūhassa. Tattha kiñcāpi ayaṃ ekāva āpatti, rūḷhisaddena pana avayave samūhavohārena vā ‘‘nikāyo’’ti vutto – ‘‘eko vedanākkhandho, eko viññāṇakkhandho’’tiādīsu viya.

Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni imaṃ sukkavissaṭṭhiṃ āpajjantassa upāyañca kālañca adhippāyañca adhippāyavatthuñca dassetuṃ ‘‘ajjhattarūpe mocetī’’tiādimāha. Ettha hi ajjhattarūpādīhi catūhi padehi upāyo dassito, ajjhattarūpe vā moceyya bahiddhārūpe vā ubhayattha vā ākāse vā kaṭiṃ kampento, ito paraṃ añño upāyo natthi. Tattha rūpe ghaṭṭetvā mocentopi rūpena ghaṭṭetvā mocentopi rūpe moceticceva veditabbo. Rūpe hi sati so moceti na rūpaṃ alabhitvā. Rāgūpatthambhādīhi pana pañcahi kālo dassito. Rāgūpatthambhādikālesu hi aṅgajātaṃ kammaniyaṃ hoti, yassa kammaniyatte sati moceti. Ito paraṃ añño kālo natthi, na hi vinā rāgūpatthambhādīhi pubbaṇhādayo kālabhedā mocane nimittaṃ honti.

Ārogyatthāyātiādīhi dasahi adhippāyo dassito, evarūpena hi adhippāyabhedena moceti na aññathā. Nīlādīhi pana dasahi navamassa adhippāyassa vatthu dassitaṃ, vīmaṃsanto hi nīlādīsu aññatarassa vasena vīmaṃsati na tehi vinimuttanti.

238. Ito paraṃ pana imesaṃyeva ajjhattarūpādīnaṃ padānaṃ pakāsanatthaṃ ‘‘ajjhattarūpeti ajjhattaṃ upādinne rūpe’’tiādi vuttaṃ, tattha ajjhattaṃ upādinne rūpeti attano hatthādibhede rūpe. Bahiddhā upādinneti parassa tādiseyeva. Anupādinneti tāḷacchiddādibhede. Tadubhayeti attano ca parassa ca rūpe, ubhayaghaṭṭanavasenetaṃ vuttaṃ. Attano rūpena ca anupādinnarūpena ca ekato ghaṭṭanepi labbhati. Ākāse vāyamantassāti kenaci rūpena aghaṭṭetvā ākāseyeva kaṭikampanapayaogena aṅgajātaṃ cālentassa.

Rāgūpatthambheti rāgassa balavabhāve, rāgena vā aṅgajātassa upatthambhe, thaddhabhāve sañjāteti vuttaṃ hoti. Kammaniyaṃ hotīti mocanakammakkhamaṃ ajjhattarūpādīsu upakkamārahaṃ hoti.

Uccāliṅgapāṇakadaṭṭhūpatthambheti uccāliṅgapāṇakadaṭṭhena aṅgajāte upatthambhe. Uccāliṅgapāṇakā nāma lomasapāṇakā honti, tesaṃ lomehi phuṭṭhaṃ aṅgajātaṃ kaṇḍuṃ gahetvā thaddhaṃ hoti, tattha yasmā tāni lomāni aṅgajātaṃ ḍaṃsantāni viya vijjhanti, tasmā ‘‘uccāliṅgapāṇakadaṭṭhenā’’ti vuttaṃ, atthato pana uccāliṅgapāṇakalomavedhanenāti vuttaṃ hoti.

239. Arogo bhavissāmīti mocetvā arogo bhavissāmi. Sukhaṃ vedanaṃ uppādessāmīti mocanena ca muccanuppattiyā muttapaccayā ca yā sukhā vedanā hoti, taṃ uppādessāmīti attho. Bhesajjaṃ bhavissatīti idaṃ me mocitaṃ kiñcideva bhesajjaṃ bhavissati. Dānaṃ dassāmīti mocetvā kīṭakipillikādīnaṃ dānaṃ dassāmi. Puññaṃ bhavissatīti mocetvā kīṭādīnaṃ dentassa puññaṃ bhavissati. Yaññaṃ yajissāmīti mocetvā kīṭādīnaṃ yaññaṃ yajissāmi. Kiñci kiñci mantapadaṃ vatvā dassāmīti vuttaṃ hoti. Saggaṃ gamissāmīti mocetvā kīṭādīnaṃ dinnadānena vā puññena vā yaññena vā saggaṃ gamissāmi. Bījaṃ bhavissatīti kulavaṃsaṅkurassa dārakassa bījaṃ bhavissati, ‘‘iminā bījena putto nibbattissatī’’ti iminā adhippāyena mocetīti attho. Vīmaṃsatthāyāti jānanatthāya. Nīlaṃ bhavissatītiādīsu jānissāmi tāva kiṃ me mocitaṃ nīlaṃ bhavissati pītakādīsu aññataravaṇṇanti evamattho daṭṭhabbo. Khiḍḍādhippāyoti khiḍḍāpasuto, tena tena adhippāyena kīḷanto mocetīti vuttaṃ hoti.

240. Idāni yadidaṃ ‘‘ajjhattarūpe mocetī’’tiādi vuttaṃ tattha yathā mocento āpattiṃ āpajjati, tesañca padānaṃ vasena yattako āpattibhedo hoti, taṃ sabbaṃ dassento ‘‘ajjhattarūpe ceteti upakkamati muccati āpatti saṅghādisesassā’’tiādimāha.

Tattha cetetīti mocanassādasampayuttāya cetanāya muccatūti ceteti. Upakkamatīti tadanurūpaṃ vāyāmaṃ karoti. Muccatīti evaṃ cetentassa tadanurūpena vāyāmena vāyamato sukkaṃ ṭhānā cavati. Āpatti saṅghādisesassāti imehi tīhi aṅgehi assa puggalassa saṅghādiseso nāma āpattinikāyo hotīti attho. Esa nayo bahiddhārūpetiādīsupi avasesesu aṭṭhavīsatiyā padesu.

Ettha pana dve āpattisahassāni nīharitvā dassetabbāni. Kathaṃ? Ajjhattarūpe tāva rāgūpatthambhe ārogyatthāya nīlaṃ mocentassa ekā āpatti, ajjhattarūpeyeva rāgūpatthambhe ārogyatthāya pītādīnaṃ mocanavasena aparā navāti dasa. Yathā ca ārogyatthāya dasa, evaṃ sukhādīnaṃ navannaṃ padānaṃ atthāya ekekapade dasa dasa katvā navuti, iti imā ca navuti purimā ca dasāti rāgūpatthambhe tāva sataṃ. Yathā pana rāgūpatthambhe evaṃ vaccūpatthambhādīsupi catūsu ekekasmiṃ upatthambhe sataṃ sataṃ katvā cattāri satāni, iti imāni cattāri purimañca ekanti ajjhattarūpe tāva pañcannaṃ upatthambhānaṃ vasena pañca satāni. Yathā ca ajjhattarūpe pañca, evaṃ bahiddhārūpe pañca, ajjhattabahiddhārūpe pañca, ākāse kaṭiṃ kampentassa pañcāti sabbānipi catunnaṃ pañcakānaṃ vasena dve āpattisahassāni veditabbāni.

Idāni ārogyatthāyātiādīsu tāva dasasu padesu paṭipāṭiyā vā uppaṭipāṭiyā vā heṭṭhā vā gahetvā upari gaṇhantassa, upari vā gahetvā heṭṭhā gaṇhantassa, ubhato vā gahetvā majjhe ṭhapentassa, majjhe vā gahetvā ubhato harantassa, sabbamūlaṃ vā katvā gaṇhantassa cetanūpakkamamocane sati visaṅketo nāma natthīti dassetuṃ ‘‘ārogyatthañca sukhatthañcā’’ti khaṇḍacakkabaddhacakkādibhedavicittaṃ pāḷimāha.

Tattha ārogyatthañca sukhatthañca ārogyatthañca bhesajjatthañcā ti evaṃ ārogyapadaṃ sabbapadehi yojetvā vuttamekaṃ khaṇḍacakkaṃ. Sukhapadādīni sabbapadehi yojetvā yāva attano attano atītānantarapadaṃ tāva ānetvā vuttāni nava baddhacakkānīti evaṃ ekekamūlakāni dasa cakkāni honti, tāni dumūlakādīhi saddhiṃ asammohato vitthāretvā veditabbāni. Attho panettha pākaṭoyeva.

Yathā ca ārogyatthāyātiādīsu dasasu padesu, evaṃ nīlādīsupi ‘‘nīlañca pītakañca ceteti upakkamatī’’tiādinā nayena dasa cakkāni vuttāni, tānipi asammohato vitthāretvā veditabbāni. Attho panettha pākaṭoyeva.

Puna ārogyatthañca nīlañca ārogyatthañca sukhatthañca nīlañca pītakañcāti ekenekaṃ dvīhi dve…pe… dasahi dasāti evaṃ purimapadehi saddhiṃ pacchimapadāni yojetvā ekaṃ missakacakkaṃ vuttaṃ.

Idāni yasmā ‘‘nīlaṃ mocessāmī’’ti cetetvā upakkamantassa pītakādīsu muttesupi pītakādivasena cetetvā upakkamantassa itaresu muttesupi nevatthi visaṅketo, tasmā etampi nayaṃ dassetuṃ ‘‘nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccatī’’tiādinā nayena cakkāni vuttāni. Tato paraṃ sabbapacchimapadaṃ nīlādīhi navahi padehi saddhiṃ yojetvā kucchicakkaṃ nāma vuttaṃ. Tato pītakādīni nava padāni ekena nīlapadeneva saddhiṃ yojetvā piṭṭhicakkaṃ nāma vuttaṃ. Tato lohitakādīni nava padāni ekena pītakapadeneva saddhiṃ yojetvā dutiyaṃ piṭṭhicakkaṃ vuttaṃ. Evaṃ lohitakapadādīhi saddhiṃ itarāni nava nava padāni yojetvā aññānipi aṭṭha cakkāni vuttānīti evaṃ dasagatikaṃ piṭṭhicakkaṃ veditabbaṃ.

Evaṃ khaṇḍacakkādīnaṃ anekesaṃ cakkānaṃ vasena vitthārato garukāpattimeva dassetvā idāni aṅgavaseneva garukāpattiñca lahukāpattiñca anāpattiñca dassetuṃ ‘‘ceteti upakkamati muccatī’’tiādimāha. Tattha purimanayena ajjhattarūpādīsu rāgādiupatthambhe sati ārogyādīnaṃ atthāya cetentassa upakkamitvā asucimocane tivaṅgasampannā garukāpatti vuttā. Dutiyena nayena cetentassa upakkamantassa ca mocane asati duvaṅgasampannā lahukā thullaccayāpatti. ‘‘Ceteti na upakkamati muccatī’’tiādīhi chahi nayehi anāpatti.

Ayaṃ pana āpattānāpattibhedo saṇho sukhumo, tasmā suṭṭhu sallakkhetabbo. Suṭṭhu sallakkhetvā kukkuccaṃ pucchitena āpatti vā anāpatti vā ācikkhitabbā, vinayakammaṃ vā kātabbaṃ. Asallakkhetvā karonto hi roganidānaṃ ajānitvā bhesajjaṃ karonto vejjo viya vighātañca āpajjati, na ca taṃ puggalaṃ tikicchituṃ samattho hoti. Tatrāyaṃ sallakkhaṇavidhi – kukkuccena āgato bhikkhu yāvatatiyaṃ pucchitabbo – ‘‘katarena payogena katarena rāgena āpannosī’’ti. Sace paṭhamaṃ aññaṃ vatvā pacchā aññaṃ vadati na ekamaggena katheti, so vattabbo – ‘‘tvaṃ na ekamaggena kathesi pariharasi, na sakkā tava vinayakammaṃ kātuṃ gaccha sotthiṃ gavesā’’ti. Sace pana tikkhattumpi ekamaggeneva katheti, yathābhūtaṃ attānaṃ āvikaroti, athassa āpattānāpattigarukalahukāpattivinicchayatthaṃ ekādasannaṃ rāgānaṃ vasena ekādasa payogā samavekkhitabbā.

Tatrime ekādasa rāgā – mocanassādo, muccanassādo, muttassādo, methunassādo, phassassādo, kaṇḍuvanassādo, dassanassādo, nisajjassādo, vācassādo, gehassitapemaṃ, vanabhaṅgiyanti. Tattha mocetuṃ assādo mocanassādo, muccane assādo muccanassādo, mutte assādo muttassādo, methune assādo methunassādo, phasse assādo phassassādo, kaṇḍuvane assādo kaṇḍuvanassādo, dassane assādo dassanassādo, nisajjāya assādo nisajjassādo, vācāya assādo vācassādo, gehassitaṃ pemaṃ gehassitapemaṃ, vanabhaṅgiyanti yaṃkiñci pupphaphalādi vanato bhañjitvā āhaṭaṃ. Ettha ca navahi padehi sampayuttaassādasīsena rāgo vutto. Ekena padena sarūpeneva, ekena padena vatthunā vutto, vanabhaṅgo hi rāgassa vatthu na rāgoyeva.

Etesaṃ pana rāgānaṃ vasena evaṃ payogā samavekkhitabbā – mocanassāde mocanassādacetanāya cetento ceva assādento ca upakkamati muccati saṅghādiseso. Tatheva cetento ca assādento ca upakkamati na muccati thullaccayaṃ. Sace pana sayanakāle rāgapariyuṭṭhito hutvā ūrunā vā muṭṭhinā vā aṅgajātaṃ gāḷhaṃ pīḷetvā mocanatthāya saussāhova supati, supantassa cassa asuci muccati saṅghādiseso. Sace rāgapariyuṭṭhānaṃ asubhamanasikārena vūpasametvā suddhacitto supati, supantassa muttepi anāpatti.

Muccanassāde attano dhammatāya muccamānaṃ assādeti na upakkamati anāpatti. Sace pana muccamānaṃ assādento upakkamati, tena upakkamena mutte saṅghādiseso. Attano dhammatāya muccamāne ‘‘mā kāsāvaṃ vā senāsanaṃ vā dussī’’ti aṅgajātaṃ gahetvā jagganatthāya udakaṭṭhānaṃ gacchati vaṭṭatīti mahāpaccariyaṃ vuttaṃ.

Muttassāde attano dhammatāya mutte ṭhānā cute asucimhi pacchā assādentassa vinā upakkamena muccati, anāpatti. Sace assādetvā puna mocanatthāya nimitte upakkamitvā moceti, saṅghādiseso.

Methunassāde methunarāgena mātugāmaṃ gaṇhāti, tena payogena asuci muccati, anāpatti. Methunadhammassa payogattā pana tādise gahaṇe dukkaṭaṃ, sīsaṃ patte pārājikaṃ. Sace methunarāgena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti, saṅghādiseso.

Phassassāde duvidho phasso – ajjhattiko, bāhiro ca. Ajjhattike tāva attano nimittaṃ thaddhaṃ mudukanti jānissāmīti vā lolabhāvena vā kīḷāpayato asuci muccati, anāpatti. Sace kīḷāpento assādetvā mocanatthāya nimitte upakkamitvā moceti, saṅghādiseso. Bāhiraphasse pana kāyasaṃsaggarāgena mātugāmassa aṅgamaṅgāni parāmasato ceva āliṅgato ca asuci muccati, anāpatti. Kāyasaṃsaggasaṅghādisesaṃ pana āpajjati. Sace kāyasaṃsaggarāgena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti visaṭṭhipaccayāpi saṅghādiseso.

Kaṇḍuvanassāde daddukacchupiḷakapāṇakādīnaṃ aññataravasena kaṇḍuvamānaṃ nimittaṃ kaṇḍuvanassāde neva kaṇḍuvato asuci muccati, anāpatti. Kaṇḍuvanassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti, saṅghādiseso.

Dassanassāde dassanassādena punappunaṃ mātugāmassa anokāsaṃ upanijjhāyato asuci muccati, anāpatti. Mātugāmassa anokāsupanijjhāne pana dukkaṭaṃ. Sace dassanassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti, saṅghādiseso.

Nisajjassāde mātugāmena saddhiṃ raho nisajjassādarāgena nisinnassa asuci muccati, anāpatti. Raho nisajjapaccayā pana āpannāya āpattiyā kāretabbo. Sace nisajjassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti, saṅghādiseso.

Vācassāde vācassādarāgena mātugāmaṃ methunasannissitāhi vācāhi obhāsantassa asuci muccati, anāpatti. Duṭṭhullavācāsaṅghādisesaṃ pana āpajjati. Sace vācassādena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti, saṅghādiseso.

Gehassitapeme mātaraṃ vā mātupemena bhaginiṃ vā bhaginipemena punappunaṃ parāmasato ceva āliṅgato ca asuci muccati, anāpatti. Gehassitapemena pana phusanapaccayā dukkaṭaṃ. Sace gehassitapemena ratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti, saṅghādiseso.

Vanabhaṅge itthipurisā aññamaññaṃ kiñcideva tambūlagandhapupphavāsādippakāraṃ paṇṇākāraṃ mittasanthavabhāvassa daḷhabhāvatthāya pesenti ayaṃ vanabhaṅgo nāma. Tañce mātugāmo kassaci saṃsaṭṭhavihārikassa kulūpakabhikkhuno peseti, tassa ca ‘‘asukāya nāma idaṃ pesita’’nti sārattassa punappunaṃ hatthehi taṃ vanabhaṅgaṃ kīḷāpayato asuci muccati, anāpatti. Sace vanabhaṅge sāratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti, saṅghādiseso. Sace upakkamantepi na muccati, thullaccayaṃ.

Evametesaṃ ekādasannaṃ rāgānaṃ vasena ime ekādasa payoge samevekkhitvā āpatti vā anāpatti vā sallakkhetabbā. Sallakkhetvā sace garukā hoti ‘‘garukā’’ti ācikkhitabbā. Sace lahukā hoti ‘‘lahukā’’ti ācikkhitabbā. Tadanurūpañca vinayakammaṃ kātabbaṃ. Evañhi kataṃ sukataṃ hoti roganidānaṃ ñatvā vejjena katabhesajjamiva, tassa ca puggalassa sotthibhāvāya saṃvattati.

262. Ceteti na upakkamatītiādīsu mocanassādacetanāya ceteti, na upakkamati, muccati, anāpatti. Mocanassādapīḷito ‘‘aho vata mucceyyā’’ti ceteti, na upakkamati, na muccati, anāpatti. Mocanassādena na ceteti, phassassādena kaṇḍuvanassādena vā upakkamati, muccati, anāpatti. Tatheva na ceteti, upakkamati, na muccati, anāpatti. Kāmavitakkaṃ vitakkento mocanatthāya na ceteti, na upakkamati, muccati, anāpatti. Sace panassa vitakkayatopi na muccati idaṃ āgatameva hoti, ‘‘na ceteti, na upakkamati, na muccati, anāpattī’’ti.

Anāpatti supinantenāti suttassa supine methunaṃ dhammaṃ paṭisevantassa viya kāyasaṃsaggādīni āpajjantassa viya supinanteneva kāraṇena yassa asuci muccati, tassa anāpatti. Supine pana uppannāya assādacetanāya sacassa visayo hoti, niccalena bhavitabbaṃ, na hatthena nimittaṃ kīḷāpetabbaṃ, kāsāvapaccattharaṇarakkhaṇatthaṃ pana hatthapuṭena gahetvā jagganatthāya udakaṭṭhānaṃ gantuṃ vaṭṭati.

Namocanādhippāyassāti yassa bhesajjena vā nimittaṃ ālimpantassa uccārādīni vā karontassa namocanādhippāyassa muccati, tassāpi anāpatti. Ummattakassa duvidhassāpi anāpatti. Idha seyyasako ādikammiko, tassa anāpatti ādikammikassāti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ kāyacittato samuṭṭhāti. Kiriyā, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedanaṃ, sukhamajjhattadvayenāti.

263. Vinītavatthūsu supinavatthu anupaññattiyaṃ vuttanayameva. Uccārapassāvavatthūni uttānatthāneva.

Vitakkavatthusmiṃ kāmavitakkanti gehassitakāmavitakkaṃ. Tattha kiñcāpi anāpatti vuttā, atha kho vitakkagatikena na bhavitabbaṃ. Uṇhodakavatthūsu paṭhamaṃ uttānameva. Dutiye so bhikkhu mocetukāmo uṇhodakena nimittaṃ paharitvā paharitvā nhāyi, tenassa āpatti vuttā. Tatiye upakkamassa atthitāya thullaccayaṃ. Bhesajjakaṇḍuvanavatthūni uttānatthāneva.

264. Maggavatthūsu paṭhamassa thulaūrukassa maggaṃ gacchantassa sambādhaṭṭhāne ghaṭṭanāya asuci mucci, tassa namocanādhippāyattā anāpatti. Dutiyassa tatheva mucci, mocanādhippāyattā pana saṅghādiseso. Tatiyassa na mucci, upakkamasabbhāvato pana thullaccayaṃ. Tasmā maggaṃ gacchantena uppanne pariḷāhe na gantabbaṃ, gamanaṃ upacchinditvā asubhādimanasikārena cittaṃ vūpasametvā suddhacittena kammaṭṭhānaṃ ādāya gantabbaṃ. Sace ṭhito vinodetuṃ na sakkoti, maggā okkamma nisīditvā vinodetvā kammaṭṭhānaṃ ādāya suddhacitteneva gantabbaṃ.

Vatthivatthūsu te bhikkhū vatthiṃ daḷhaṃ gahetvā pūretvā pūretvā vissajjentā gāmadārakā viya passāvamakaṃsu. Jantāgharavatthusmiṃ udaraṃ tāpentassa mocanādhippāyassāpi amocanādhippāyassāpi mutte anāpattiyeva. Parikammaṃ karontassa nimittacālanavasena asuci mucci, tasmā āpattiṭṭhāne āpatti vuttā.

265. Ūrughaṭṭāpanavatthūsu yesaṃ āpatti vuttā te aṅgajātampi phusāpesunti veditabbāti evaṃ kurundaṭṭhakathāyaṃ vuttaṃ. Sāmaṇerādivatthūni uttānatthāneva.

266. Kāyatthambhanavatthusmiṃ kāyaṃ thambhentassāti ciraṃ nisīditvā vā nipajjitvā vā navakammaṃ vā katvā ālasiyavimocanatthaṃ vijambhentassa.

Upanijjhāyanavatthusmiṃ sacepi paṭasataṃ nivatthā hoti purato vā pacchato vā ṭhatvā ‘‘imasmiṃ nāma okāse nimitta’’nti upanijjhāyantassa dukkaṭameva. Anivatthānaṃ gāmadārikānaṃ nimittaṃ upanijjhāyantassa pana kimeva vattabbaṃ. Tiracchānagatānampi nimitte eseva nayo. Ito cito ca aviloketvā pana divasampi ekapayogena upanijjhāyantassa ekameva dukkaṭaṃ. Ito cito ca viloketvā punappunaṃ upanijjhāyantassa payoge payoge dukkaṭaṃ. Ummīlananimīlanavasena pana na kāretabbo. Sahasā upanijjhāyitvā puna paṭisaṅkhāya saṃvare tiṭṭhato anāpatti, taṃ saṃvaraṃ pahāya puna upanijjhāyato dukkaṭameva.

267. Tāḷacchiddādivatthūni uttānatthāneva. Nhānavatthūsu ye udakasotaṃ nimittena pahariṃsu tesaṃ āpatti vuttā. Udañjalavatthūsupi eseva nayo. Ettha ca udañjalanti udakacikkhallo vuccati. Eteneva upāyena ito parāni sabbāneva udake dhāvanādivatthūni veditabbāni. Ayaṃ pana viseso. Pupphāvaḷiyavatthūsu sacepi namocanādhippāyassa anāpatti, kīḷanapaccayā pana dukkaṭaṃ hotīti.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

2. Kāyasaṃsaggasikkhāpadavaṇṇanā

269. Tena samayena buddho bhagavāti kāyasaṃsaggasikkhāpadaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – araññe viharatīti na āveṇike araññe, jetavanavihārasseva paccante ekapasse. Majjhe gabbhoti tassa ca vihārassa majjhe gabbho hoti. Samantā pariyāgāroti samantā panassa maṇḍalamāḷaparikkhepo hoti. So kira majjhe caturassaṃ gabbhaṃ katvā bahi maṇḍalamāḷaparikkhepena kato, yathā sakkā hoti antoyeva āviñchantehi vicarituṃ.

Supaññattanti suṭṭha ṭhapitaṃ, yathā yathā yasmiṃ yasmiñca okāse ṭhapitaṃ pāsādikaṃ hoti lokarañjakaṃ tathā tathā tasmiṃ tasmiṃ okāse ṭhapitaṃ, vattasīsena hi soṃ ekakiccampi na karoti. Ekacce vātapāne vivarantoti yesu vivaṭesu andhakāro hoti tāni vivaranto yesu vivaṭesu āloko hoti tāni thakento.

Evaṃ vutte sā brāhmaṇī taṃ brāhmaṇaṃ etadavocāti evaṃ tena brāhmaṇena pasaṃsitvā vutte sā brāhmaṇī ‘‘pasanno ayaṃ brāhmaṇo pabbajitukāmo maññe’’ti sallakkhetvā nigūhitabbampi taṃ attano vippakāraṃ pakāsentī kevalaṃ tassa saddhāvighātāpekkhā hutvā etaṃ ‘‘kuto tassa uḷārattatā’’tiādivacanamavoca. Tattha uḷāro attā assāti uḷārattā, uḷārattano bhāvo uṭṭhārattatā. Kulitthīhītiādīsu kulitthiyo nāma gharassāminiyo. Kuladhītaro nāma purisantaragatā kuladhītaro. Kulakumāriyo nāma aniviṭṭhā vuccanti. Kulasuṇhā nāma parakulato ānītā kuladārakānaṃ vadhuyo.

270. Otiṇṇoti yakkhādīhi viya sattā anto uppajjantena rāgena otiṇṇo, kūpādīni viya sattā asamapekkhitvā rajanīye ṭhāne rajjanto sayaṃ vā rāgaṃ otiṇṇo, yasmā pana ubhayathāpi rāgasamaṅgissevetaṃ adhivacanaṃ, tasmā ‘‘otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto’’ti evamassa padabhājanaṃ vuttaṃ.

Tattha sārattoti kāyasaṃsaggarāgena suṭṭhu ratto. Apekkhavāti kāyasaṃsaggāpekkhāya apekkhavā. Paṭibaddhacittoti kāyasaṃsaggarāgeneva tasmiṃ vatthusmiṃ paṭibaddhacitto. Vipariṇatenāti parisuddhabhavaṅgasantatisaṅkhātaṃ pakatiṃ vijahitvā aññathā pavattena, virūpaṃ vā pariṇatena virūpaṃ parivattena, yathā parivattamānaṃ virūpaṃ hoti evaṃ parivattitvā ṭhitenāti adhippāyo.

271. Yasmā panetaṃ rāgādīhi sampayogaṃ nātivattati, tasmā ‘‘vipariṇatanti rattampi citta’’ntiādinā nayenassa padabhājanaṃ vatvā ante idhādhippetamatthaṃ dassento ‘‘apica rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇata’’nti āha.

Tadahujātāti taṃdivasaṃ jātā jātamattā allamaṃsapesivaṇṇā, evarūpāyapi hi saddhiṃ kāyasaṃsagge saṅghādiseso, methunavītikkame pārājikaṃ, raho nisajjassāde pācittiyañca hoti. Pagevāti paṭhamameva.

Kāyasaṃsaggaṃ samāpajjeyyāti hatthaggahaṇādikāyasampayogaṃ kāyamissībhāvaṃ samāpajjeyya, yasmā panetaṃ samāpajjantassa yo so kāyasaṃsaggo nāma so atthato ajjhācāro hoti, rāgavasena abhibhavitvā saññamavelaṃ ācāro, tasmāssa saṅkhepana atthaṃ dassento ‘‘ajjhācāro vuccatī’’ti padabhājanamāha.

Hatthaggāhaṃ vātiādibhedaṃ panassa vitthārena atthadassanaṃ. Tattha hatthādīnaṃ vibhāgadassanatthaṃ ‘‘hattho nāma kapparaṃ upādāyā’’tiādimāha tattha kapparaṃ upādāyāti dutiyaṃ. Mahāsandhiṃ upādāya. Aññattha pana maṇibandhato paṭṭhāya yāva agganakhā hattho idha saddhiṃ aggabāhāya kapparato paṭṭhāya adhippeto.

Suddhakesā vāti suttādīhi amissā suddhā kesāyeva. Veṇīti tīhi kesavaṭṭīhi vinandhitvā katakesakalāpassetaṃ nāmaṃ. Suttamissāti pañcavaṇṇena suttena kese missetvā katā. Mālāmissāti vassikapupphādīhi missetvā tīhi kesavaṭṭīhi vinandhitvā katā, avinaddhopi vā kevalaṃ pupphamissako kesakalāpo idha ‘‘veṇī’’ti veditabbo. Hiraññamissāti kahāpaṇamālāya missetvā katā. Suvaṇṇamissāti suvaṇṇacīrakehi vā pāmaṅgādīhi vā missetvā katā. Muttāmissāti muttāvalīhi missetvā katā. Maṇimissāti suttārūḷhehi maṇīhi missetvā katā. Etāsu hi yaṃkiñci veṇiṃ gaṇhantassa saṅghādisesoyeva. ‘‘Ahaṃ missakaveṇiṃ aggahesi’’nti vadantassa mokkho natthi. Veṇiggahaṇena cettha kesāpi gahitāva honti, tasmā yo ekampi kesaṃ gaṇhāti tassapi āpattiyeva.

Hatthañca veṇiñca ṭhapetvāti idha vuttalakkhaṇaṃ hatthañca sabbappakārañca veṇiṃ ṭhapetvā avasesaṃ sarīraṃ ‘‘aṅga’’nti veditabbaṃ. Evaṃ paricchinnesu hatthādīsu hatthassa gahaṇaṃ hatthaggāho, veṇiyā gahaṇaṃ veṇiggāho, avasesasasarīrassa parāmasanaṃ aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, yo taṃ hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ samāpajjeyya, tassa saṅghādiseso nāma āpattinikāyo hotīti. Ayaṃ sikkhāpadassa attho.

272. Yasmā pana yo ca hatthaggāho yo ca veṇiggāho yañca avasesassa aṅgassa parāmasanaṃ taṃ sabbampi bhedato dvādasavidhaṃ hoti, tasmā taṃ bhedaṃ dassetuṃ ‘‘āmasanā parāmasanā’’tiādinā nayenassa padabhājanaṃ vuttaṃ. Tattha yañca vuttaṃ ‘‘āmasanā nāma āmaṭṭhamattā’’ti yañca ‘‘chupanaṃ nāma phuṭṭhamatta’’nti, imesaṃ ayaṃ viseso – āmasanāti āmajjanā phuṭṭhokāsaṃ anatikkamitvāpi tattheva saṅghaṭṭanā. Ayañhi ‘‘āmaṭṭhamattā’’ti vuccati. Chupananti asaṅghaṭṭetvā phuṭṭhamattaṃ.

Yampi ummasanāya ca ullaṅghanāya ca niddese ‘‘uddhaṃ uccāraṇā’’ti ekameva padaṃ vuttaṃ. Tatrāpi ayaṃ viseso – paṭhamaṃ attano kāyassa itthiyā kāye uddhaṃ pesanavasena vuttaṃ, dutiyaṃ itthiyā kāyaṃ ukkhipanavasena, sesaṃ pākaṭameva.

273. Idāni yvāyaṃ otiṇṇo vipariṇatena cittena kāyasaṃsaggaṃ samāpajjati, tassa etesaṃ padānaṃ vasena vitthārato āpattibhedaṃ dassento ‘‘itthī ca hoti itthisaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāya’’ntiādimāha. Tattha bhikkhu ca naṃ itthiyā kāyena kāyanti so sāratto ca itthisaññī ca bhikkhu attano kāyena. Nanti nipātamattaṃ. Atha vā etaṃ tassā itthiyā hatthādibhedaṃ kāyaṃ. Āmasati parāmasatīti etesu ce ekenāpi ākārena ajjhācarati, āpatti saṅghādisesassa. Tattha sakiṃ āmasato ekā āpatti, punappunaṃ āmasato payoge payoge saṅghādiseso.

Parāmasantopi sace kāyato amocetvāva ito cito ca attano hatthaṃ vā kāyaṃ vā sañcopeti harati peseti divasampi parāmasato ekāva āpatti. Sace kāyato mocetvā mocetvā parāmasati payoge payoge āpatti.

Omasantopi sace kāyato amocetvāva itthiyā matthakato paṭṭhāya yāva pādapiṭṭhiṃ omasati ekāva āpatti. Sace pana udarādīsu taṃ taṃ ṭhānaṃ patvā muñcitvā muñcitvā omasati payoge payoge āpatti. Ummasanāyapi pādato paṭṭhāya yāva sīsaṃ ummasantassa eseva nayo.

Olaṅghanāya mātugāmaṃ kesesu gahetvā nāmetvā cumbanādīsu yaṃ ajjhācāraṃ icchati taṃ katvā muñcato ekāva āpatti. Uṭṭhitaṃ punappunaṃ nāmayato payoge payoge āpatti. Ullaṅghanāyapi kesesu vā hatthesu vā gahetvā vuṭṭhāpayato eseva nayo.

Ākaḍḍhanāya attano abhimukhaṃ ākaḍḍhanto yāva na muñcati tāva ekāva āpatti. Muñcitvā muñcitvā ākaḍḍhantassa payoge payoge āpatti. Patikaḍḍhanāyapi parammukhaṃ piṭṭhiyaṃ gahetvā paṭippaṇāmayato eseva nayo.

Abhiniggaṇhanāya hatthe vā bāhāya vā daḷhaṃ gahetvā yojanampi gacchato ekāva āpatti. Muñcitvā punappunaṃ gaṇhato payoge payoge āpatti. Amuñcitvā punappunaṃ phusato ca āliṅgato ca payoge payoge āpattīti mahāsumatthero āha. Mahāpadumatthero panāha – ‘‘mūlaggahaṇameva pamāṇaṃ, tasmā yāva na muñcati tāva ekā eva āpattī’’ti.

Abhinippīḷanāya vatthena vā ābharaṇena vā saddhiṃ pīḷayato aṅgaṃ aphusantassa thullaccayaṃ, phusantassa saṅghādiseso, ekapayogena ekā āpatti, nānāpayogena nānā.

Gahaṇachupanesu aññaṃ kiñci vikāraṃ akarontopi gahitamattaphuṭṭhamattenāpi āpattiṃ āpajjati.

Evametesu āmasanādīsu ekenāpi ākārena ajjhācārato itthiyā itthisaññissa saṅghādiseso, vematikassa thullaccayaṃ, paṇḍakapurisatiracchānagatasaññissāpi thullaccayameva. Paṇḍake paṇḍakasaññissa thullaccayaṃ, vematikassa dukkaṭaṃ. Purisatiracchānagataitthisaññissāpi dukkaṭameva. Purise purisasaññissāpi vematikassāpi itthipaṇḍakatiracchānagatasaññissāpi dukkaṭameva. Tiracchānagatepi sabbākārena dukkaṭamevāti. Imā ekamūlakanaye vuttā āpattiyo sallakkhetvā imināva upāyena ‘‘dve itthiyo dvinnaṃ itthīna’’ntiādivasena vutte dumūlakanayepi diguṇā āpattiyo veditabbā. Yathā ca dvīsu itthīsu dve saṅghādisesā; evaṃ sambahulāsu sambahulā veditabbā.

Yo hi ekato ṭhitā sambahulā itthiyo bāhāhi parikkhipitvā gaṇhāti so yattakā itthiyo phuṭṭhā tāsaṃ gaṇanāya saṅghādisese āpajjati, majjhagatānaṃ gaṇanāya thullaccaye. Tā hi tena kāyappaṭibaddhena āmaṭṭhā honti. Yo pana sambahulānaṃ aṅguliyo vā kese vā ekato katvā gaṇhāti, so aṅguliyo ca kese ca agaṇetvā itthiyo gaṇetvā saṅghādisesehi kāretabbo. Yāsañca itthīnaṃ aṅguliyo vā kesā vā majjhagatā honti, tāsaṃ gaṇanāya thullaccaye āpajjati. Tā hi tena kāyappaṭibaddhena āmaṭṭhā honti, sambahulā pana itthiyo kāyappaṭibaddhehi rajjuvatthādīhi parikkhipitvā gaṇhanto sabbāsaṃyeva antoparikkhepagatānaṃ gaṇanāya thullaccaye āpajjati. Mahāpaccariyaṃ aphuṭṭhāsu dukkaṭaṃ vuttaṃ. Tattha yasmā pāḷiyaṃ kāyappaṭibaddhappaṭibaddhena āmasanaṃ nāma natthi, tasmā sabbampi kāyappaṭibaddhappaṭibaddhaṃ kāyappaṭibaddheneva saṅgahetvā mahāaṭṭhakathāyañca kurundiyañca vutto purimanayoyevettha yuttataro dissati.

Yo hi hatthena hatthaṃ gahetvā paṭipāṭiyā ṭhitāsu itthīsu samasārāgo ekaṃ hatthe gaṇhāti, so gahititthiyā vasena ekaṃ saṅghādisesaṃ āpajjati, itarāsaṃ gaṇanāya purimanayeneva thullaccaye. Sace so taṃ kāyappaṭibaddhe vatthe vā pupphe vā gaṇhāti, sabbāsaṃ gaṇanāya thullaccaye āpajjati. Yatheva hi rajjuvatthādīhi parikkhipantena sabbāpi kāyappaṭibaddhena āmaṭṭhā honti, tathā idhāpi sabbāpi kāyappaṭibaddhena āmaṭṭhā honti. Sace pana tā itthiyo aññamaññaṃ vatthakoṭiyaṃ gahetvā ṭhitā honti, tatra ceso purimanayeneva paṭhamaṃ itthiṃ hatthe gaṇhāti gahitāya vasena saṅghādisesaṃ āpajjati, itarāsaṃ gaṇanāya dukkaṭāni. Sabbāsañhi tāsaṃ tena purimanayeneva kāyapaṭibaddhena kāyappaṭibaddhaṃ āmaṭṭhaṃ hoti. Sace pana sopi taṃ kāyappaṭibaddheyeva gaṇhāti tassā vasena thullaccayaṃ āpajjati, itarāsaṃ gaṇanāya anantaranayeneva dukkaṭāni.

Yo pana ghanavatthanivatthaṃ itthiṃ kāyasaṃsaggarāgena vatthe ghaṭṭeti, thullaccayaṃ. Viraḷavatthanivatthaṃ ghaṭṭeti, tatra ce vatthantarehi itthiyā vā nikkhantalomāni bhikkhuṃ bhikkhuno vā paviṭṭhalomāni itthiṃ phusanti, ubhinnaṃ lomāniyeva vā lomāni phusanti, saṅghādiseso. Upādinnakena hi kammajarūpena upādinnakaṃ vā anupādinnakaṃ vā anupādinnakenapi kenaci kesādinā upādinnakaṃ vā anupādinnakaṃ vā phusantopi saṅghādisesaṃ āpajjatiyeva.

Tattha kurundiyaṃ ‘‘lomāni gaṇetvā saṅghādiseso’’ti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘lomāni gaṇetvā āpattiyā na kāretabbo, ekameva saṅghādisesaṃ āpajjati. Saṅghikamañce pana apaccattharitvā nipanno lomāni gaṇetvā kāretabbo’’ti vuttaṃ, tadeva yuttaṃ. Itthivasena hi ayaṃ āpatti, na koṭṭhāsavasenāti.

Etthāha ‘‘yo pana ‘kāyappaṭibaddhaṃ gaṇhissāmī’ti kāyaṃ gaṇhāti, ‘kāyaṃ gaṇhissāmī’ti kāyappaṭibaddhaṃ gaṇhāti, so kiṃ āpajjatī’’ti. Mahāsumatthero tāva ‘‘yathāvatthukamevā’’ti vadati. Ayaṃ kirassa laddhi –

‘‘Vatthu saññā ca rāgo ca, phassappaṭivijānanā;

Yathāniddiṭṭhaniddese, garukaṃ tena kāraye’’ti.

Ettha ‘‘vatthū’’ti itthī. ‘‘Saññā’’ti itthisaññā. ‘‘Rāgo’’ti kāyasaṃsaggarāgo. ‘‘Phassappaṭivijānanā’’ti kāyasaṃsaggaphassajānanā. Tasmā yo itthiyā itthisaññī kāyasaṃsaggarāgena ‘‘kāyappaṭibaddhaṃ gahessāmī’’ti pavattopi kāyaṃ phusati, garukaṃ saṅghādisesaṃyeva āpajjati. Itaropi thullaccayanti mahāpadumatthero panāha –

‘‘Saññāya virāgitamhi, gahaṇe ca virāgite;

Yathāniddiṭṭhaniddese, garukaṃ tattha na dissatī’’ti.

Assāpāyaṃ laddhi itthiyā itthisaññino hi saṅghādiseso vutto. Iminā ca itthisaññā virāgitā kāyappaṭibaddhe kāyappaṭibaddhasaññā uppāditā, taṃ gaṇhantassa pana thullaccayaṃ vuttaṃ. Iminā ca gahaṇampi virāgitaṃ taṃ aggahetvā itthī gahitā, tasmā ettha itthisaññāya abhāvato saṅghādiseso na dissati, kāyappaṭibaddhassa aggahitattā thullaccayaṃ na dissati, kāyasaṃsaggarāgena phuṭṭhattā pana dukkaṭaṃ. Kāyasaṃsaggarāgena hi imaṃ nāma vatthuṃ phusato anāpattīti natthi, tasmā dukkaṭamevāti.

Idañca pana vatvā idaṃ catukkamāha. ‘‘Sārattaṃ gaṇhissāmī’ti sārattaṃ gaṇhi saṅghādiseso, ‘virattaṃ gaṇhissāmī’ti virattaṃ gaṇhi dukkaṭaṃ, ‘sārattaṃ gaṇhissāmī’ti virattaṃ gaṇhi dukkaṭaṃ, ‘virattaṃ gaṇhissāmī’ti sārattaṃ gaṇhi dukkaṭamevā’’ti. Kiñcāpi evamāha? Atha kho mahāsumattheravādoyevettha ‘‘itthi ca hoti itthisaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyappaṭibaddhaṃ āmasati parāmasati…pe… gaṇhāti chupati āpatti thullaccayassā’’ti imāya pāḷiyā ‘‘yo hi ekato ṭhitā sambahulā itthiyo bāhāhi parikkhipitvā gaṇhāti, so yattakā itthiyo phuṭṭhā tāsaṃ gaṇanāya saṅghādisese āpajjati, majjhagatānaṃ gaṇanāya thullaccaye’’tiādīhi aṭṭhakathāvinicchayehi ca sameti. Yadi hi saññādivirāgena virāgitaṃ nāma bhaveyya ‘‘paṇḍako ca hoti itthisaññī’’tiādīsu viya ‘‘kāyappaṭibaddhañca hoti kāyasaññī cā’’tiādināpi nayena pāḷiyaṃ visesaṃ vadeyya. Yasmā pana so na vutto, tasmā itthiyā itthisaññāya sati itthiṃ āmasantassa saṅghādiseso, kāyappaṭibaddhaṃ āmasantassa thullaccayanti yathāvatthukameva yujjati.

Mahāpaccariyampi cetaṃ vuttaṃ – ‘‘nīlaṃ pārupitvā sayitāya kāḷitthiyā kāyaṃ ghaṭṭessāmī’ti kāyaṃ ghaṭṭeti, saṅghādiseso; ‘kāyaṃ ghaṭṭessāmī’ti nīlaṃ ghaṭṭeti, thullaccayaṃ; ‘nīlaṃ ghaṭṭessāmī’ti kāyaṃ ghaṭṭeti, saṅghādiseso; ‘nīlaṃ ghaṭṭessāmī’ti nīlaṃ ghaṭṭeti, thullaccaya’’nti. Yopāyaṃ ‘‘itthī ca paṇḍako cā’’tiādinā nayena vatthumissakanayo vutto, tasmimpi vatthu saññāvimativasena vuttā āpattiyo pāḷiyaṃ asammuyhantena veditabbā.

Kāyenakāyappaṭibaddhavāre pana itthiyā itthisaññissa kāyappaṭibaddhaṃ gaṇhato thullaccayaṃ, sese sabbattha dukkaṭaṃ. Kāyappaṭibaddhenakāyavārepi eseva nayo. Kāyappaṭibaddhenakaāyappaṭibaddhavāre ca nissaggiyenakāyavārādīsu cassa sabbattha dukkaṭameva.

‘‘Itthī ca hoti itthisaññī sāratto ca itthī ca naṃ bhikkhussa kāyena kāya’’ntiādivāro pana bhikkhumhi mātugāmassa rāgavasena vutto. Tattha itthī ca naṃ bhikkhussa kāyena kāyanti bhikkhumhi sārattā itthī tassa nisinnokāsaṃ vā nipannokāsaṃ vā gantvā attano kāyena taṃ bhikkhussa kāyaṃ āmasati…pe… chupati. Sevanādhippāyo kāyena vāyamati, phassaṃ paṭivijānātīti evaṃ tāya āmaṭṭho vā chupito vā sevanādhippāyo hutvā sace phassappaṭivijānanatthaṃ īsakampi kāyaṃ cāleti phandeti, saṅghādisesaṃ āpajjati.

Dve itthiyoti ettha dve saṅghādisese āpajjati, itthiyā ca paṇḍake ca saṅghādisesena saha dukkaṭaṃ. Etena upāyena yāva ‘‘nissaggiyena nissaggiyaṃ āmasati, sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti, āpatti dukkaṭassā’’ti tāva purimanayeneva āpattibhedo veditabbo.

Ettha ca kāyena vāyamati na ca phassaṃ paṭivijānātīti attanā nissaṭṭhaṃ pupphaṃ vā phalaṃ vā itthiṃ attano nissaggiyena pupphena vā phalena vā paharantiṃ disvā kāyena vikāraṃ karoti, aṅguliṃ vā cāleti, bhamukaṃ vā ukkhipati, akkhiṃ vā nikhaṇati, aññaṃ vā evarūpaṃ vikāraṃ karoti, ayaṃ vuccati ‘‘kāyena vāyamati na ca phassaṃ paṭivijānātī’’ti. Ayampi kāyena vāyamitattā dukkaṭaṃ āpajjati, dvīsu itthīsu dve, itthīpaṇḍakesupi dve eva dukkaṭe āpajjati.

279. Evaṃ vatthuvasena vitthārato āpattibhedaṃ dassetvā idāni lakkhaṇavasena saṅkhepato āpattibhedañca anāpattibhedañca dassento ‘‘sevanādhippāyo’’tiādimāha. Tattha purimanaye itthiyā phuṭṭho samāno sevanādhippāyo kāyena vāyamati, phassaṃ paṭivijānātīti tivaṅgasampattiyā saṅghādiseso. Dutiye naye nissaggiyena nissaggiyāmasane viya vāyamitvā achupane viya ca phassassa appaṭivijānanato duvaṅgasampattiyā dukkaṭaṃ. Tatiye kāyena avāyamato anāpatti. Yo hi sevanādhippāyopi niccalena kāyena kevalaṃ phassaṃ paṭivijānāti sādiyati anubhoti, tassa cittuppādamatte āpattiyā abhāvato anāpatti. Catutthe pana nissaggiyena nissaggiyāmasane viya phassappaṭivijānanāpi natthi, kevalaṃ cittuppādamattameva, tasmā anāpatti. Mokkhādhippāyassa sabbākāresu anāpattiyeva.

Ettha pana yo itthiyā gahito taṃ attano sarīrā mocetukāmo paṭippaṇāmeti vā paharati vā ayaṃ kāyena vāyamati phassaṃ paṭivijānāti. Yo āgacchantiṃ disvā tato muñcitukāmo uttāsetvā palāpeti, ayaṃ kāyena vāyamati na ca phassaṃ paṭivijānāti. Yo tādisaṃ dīghajātiṃ kāye ārūḷhaṃ disvā ‘‘saṇikaṃ gacchatu ghaṭṭiyamānā anatthāya saṃvatteyyā’’ti na ghaṭṭeti, itthimeva vā aṅgaṃ phusamānaṃ ñatvā ‘‘esā ‘anatthiko ayaṃ mayā’ti sayameva pakkamissatī’’ti ajānanto viya niccalo hoti, balavitthiyā vā gāḷhaṃ āliṅgitvā gahito daharabhikkhu palāyitukāmopi suṭṭhu gahitattā niccalo hoti, ayaṃ na ca kāyena vāyamati, phassaṃ paṭivijānāti. Yo pana āgacchantiṃ disvā ‘‘āgacchatu tāva tato naṃ paharitvā vā paṇāmetvā vā pakkamissāmī’’ti niccalo hoti, ayaṃ mokkhādhippāyo na ca kāyena vāyamati, na ca phassaṃ paṭivijānātīti veditabbo.

280. Asañciccāti iminā upāyena imaṃ phusissāmīti acetetvā, evañhi acetetvā pattappaṭiggahaṇādīsu mātugāmassa aṅge phuṭṭhepi anāpatti.

Asatiyāti aññavihito hoti mātugāmaṃ phusāmīti sati natthi, evaṃ asatiyā hatthapādapasāraṇādikāle phusantassa anāpatti.

Ajānantassāti dārakavesena ṭhitaṃ dārikaṃ ‘‘itthī’’ti ajānanto kenacideva karaṇīyena phusati, evaṃ ‘‘itthī’’ti ajānantassa phusato anāpatti.

Asādiyantassāti kāyasaṃsaggaṃ asādiyantassa, tassa bāhāparamparāya nītabhikkhussa viya anāpatti. Ummattakādayo vuttanayāeva. Idha pana udāyitthero ādikammiko, tassa anāpatti ādikammikassāti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ kāyacittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedanaṃ, sukhamajjhattadvayenāti.

281. Vinītavatthūsu – mātuyā mātupemenāti mātupemena mātuyā kāyaṃ āmasi. Esa nayo dhītubhaginivatthūsu. Tattha yasmā mātā vā hotu dhītā vā itthī nāma sabbāpi brahmacariyassa pāripanthikāva. Tasmā ‘‘ayaṃ me mātā ayaṃ dhītā ayaṃ me bhaginī’’ti gehassitapemena āmasatopi dukkaṭameva vuttaṃ.

Imaṃ pana bhagavato āṇaṃ anussarantena sacepi nadīsotena vuyhamānaṃ mātaraṃ passati neva hatthena parāmasitabbā. Paṇḍitena pana bhikkhunā nāvā vā phalakaṃ vā kadalikkhandho vā dārukkhandho vā upasaṃharitabbo. Tasmiṃ asati kāsāvampi upasaṃharitvā purato ṭhapetabbaṃ, ‘‘ettha gaṇhāhī’’ti pana na vattabbā. Gahite parikkhāraṃ kaḍḍhāmīti kaḍḍhantena gantabbaṃ. Sace bhāyati purato purato gantvā ‘‘mā bhāyī’’ti samassāsetabbā. Sace bhāyamānā puttassa sahasā khandhe vā abhiruhati, hatthe vā gaṇhāti, na ‘‘apehi mahallike’’ti niddhunitabbā, thalaṃ pāpetabbā. Kaddame laggāyapi kūpe patitāyapi eseva nayo.

Tatrapi hi yottaṃ vā vatthaṃ vā pakkhipitvā hatthena gahitabhāvaṃ ñatvā uddharitabbā, natveva āmasitabbā. Na kevalañca mātugāmassa sarīrameva anāmāsaṃ, nivāsanapāvuraṇampi ābharaṇabhaṇḍampi tiṇaṇḍupakaṃ vā tāḷapaṇṇamuddikaṃ vā upādāya anāmāsameva, tañca kho nivāsanapārupanaṃ piḷandhanatthāya ṭhapitameva. Sace pana nivāsanaṃ vā pārupanaṃ vā parivattetvā cīvaratthāya pādamūle ṭhapeti vaṭṭati. Ābharaṇabhaṇḍesu pana sīsapasādhanakadantasūciādikappiyabhaṇḍaṃ ‘‘imaṃ bhante tumhākaṃ gaṇhathā’’ti diyyamānaṃ sipāṭikāsūciādiupakaraṇatthāya gahetabbaṃ. Suvaṇṇarajatamuttādimayaṃ pana anāmāsameva dīyyamānampi na gahetabbaṃ. Na kevalañca etāsaṃ sarīrūpagameva anāmāsaṃ, itthisaṇṭhānena kataṃ kaṭṭharūpampi dantarūpampi ayarūpampi loharūpampi tipurūpampi potthakarūpampi sabbaratanarūpampi antamaso piṭṭhamayarūpampi anāmāsameva. Paribhogatthāya pana ‘‘idaṃ tumhākaṃ hotū’’ti labhitvā ṭhapetvā sabbaratanamayaṃ avasesaṃ bhinditvā upakaraṇārahaṃ upakaraṇe paribhogārahaṃ paribhoge upanetuṃ vaṭṭati.

Yathā ca itthirūpakaṃ; evaṃ sattavidhampi dhaññaṃ anāmāsaṃ. Tasmā khettamajjhena gacchatā tatthajātakampi dhaññaphalaṃ na āmasantena gantabbaṃ. Sace gharadvāre vā antarāmagge vā dhaññaṃ pasāritaṃ hoti passena ca maggo atthi na maddantena gantabbaṃ. Gamanamagge asati maggaṃ adhiṭṭhāya gantabbaṃ. Antaraghare dhaññassa upari āsanaṃ paññāpetvā denti nisīdituṃ vaṭṭati. Keci āsanasālāyaṃ dhaññaṃ ākiranti, sace sakkā hoti harāpetuṃ harāpetabbaṃ, no ce ekamantaṃ dhaññaṃ amaddantena pīṭhakaṃ paññapetvā nisīditabbaṃ. Sace okāso na hoti, manussā dhaññamajjheyeva āsanaṃ paññapetvā denti, nisīditabbaṃ. Tatthajātakāni muggamāsādīni aparaṇṇānipi tālapanasādīni vā phalāni kīḷantena na āmasitabbāni. Manussehi rāsikatesupi eseva nayo. Araññe pana rukkhato patitāni phalāni ‘‘anupasampannānaṃ dassāmī’’ti gaṇhituṃ vaṭṭati.

Muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallanti imesu dasasu ratanesu muttā adhotā anividdhā yathājātāva āmasituṃ vaṭṭati. Sesā anāmāsāti vadanti. Mahāpaccariyaṃ pana ‘‘muttā dhotāpi adhotāpi anāmāsā bhaṇḍamūlatthāya ca sampaṭicchituṃ na vaṭṭati, kuṭṭharogassa bhesajjatthāya pana vaṭṭatī’’ti vuttaṃ. Antamaso jātiphalikaṃ upādāya sabbopi nīlapītādivaṇṇabhedo maṇi dhotaviddhavaṭṭito anāmāso, yathājāto pana ākaramutto pattādibhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭatīti vutto. Sopi mahāpaccariyaṃ paṭikkhitto, pacitvā kato kācamaṇiyeveko vaṭṭatīti vutto. Veḷuriyepi maṇisadisova vinicchayo.

Saṅkho dhamanasaṅkho ca dhotaviddho ca ratanamisso anāmāso. Pānīyasaṅkho dhotopi adhotopi āmāsova sesañca añjanādibhesajjatthāyapi bhaṇḍamūlatthāyapi sampaṭicchituṃ vaṭṭati. Silā dhotaviddhā ratanasaṃyuttā muggavaṇṇāva anāmāsā. Sesā satthakanisānādiatthāya gaṇhituṃ vaṭṭati. Ettha ca ratanasaṃyuttāti suvaṇṇena saddhiṃ yojetvā pacitvā katāti vadanti. Pavāḷaṃ dhotaviddhaṃ anāmāsaṃ. Sesaṃ āmāsaṃ bhaṇḍamūlatthañca sampaṭicchituṃ vaṭṭati. Mahāpaccariyaṃ pana ‘‘dhotampi adhotampi sabbaṃ anāmāsaṃ, na ca sampaṭicchituṃ vaṭṭatī’’ti vuttaṃ.

Rajataṃ jātarūpañca katabhaṇḍampi akatabhaṇḍampi sabbena sabbaṃ bījato paṭṭhāya anāmāsañca asampaṭicchiyañca, uttararājaputto kira suvaṇṇacetiyaṃ kāretvā mahāpadumattherassa pesesi. Thero ‘‘na kappatī’’ti paṭikkhipi. Cetiyaghare suvaṇṇapadumasuvaṇṇabubbuḷakādīni honti, etānipi anāmāsāni. Cetiyagharagopakā pana rūpiyachaḍḍakaṭṭhāne ṭhitā, tasmā tesaṃ keḷāpayituṃ vaṭṭatīti vuttaṃ. Kurundiyaṃ pana taṃ paṭikkhittaṃ. Suvaṇṇacetiye kacavarameva harituṃ vaṭṭatīti ettakameva anuññātaṃ. Ārakūṭalohampi jātarūpagatikameva anāmāsanti sabbaaṭṭhakathāsu vuttaṃ. Senāsanaparibhogo pana sabbakappiyo, tasmā jātarūparajatamayā sabbepi senāsanaparikkhārā āmāsā. Bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne ratanamaṇḍape karonti phalikatthambhe ratanadāmapatimaṇḍite, tattha sabbūpakaraṇāni bhikkhūnaṃ paṭijaggituṃ vaṭṭati.

Lohitaṅkamasāragallā dhotaviddhā anāmāsā, itare āmāsā, bhaṇḍamūlatthāya vaṭṭantīti vuttā. Mahāpaccariyaṃ pana ‘‘dhotāpi adhotāpi sabbaso anāmāsā na ca sampaṭicchituṃ vaṭṭantī’’ti vuttaṃ.

Sabbaṃ āvudhabhaṇḍaṃ anāmāsaṃ, bhaṇḍamūlatthāya dīyyamānampi na sampaṭicchitabbaṃ. Satthavaṇijjā nāma na vaṭṭati. Suddhadhanudaṇḍopi dhanujiyāpi patodopi aṅkusopi antamaso vāsipharasuādīnipi āvudhasaṅkhepena katāni anāmāsāni. Sace kenaci vihāre satti vā tomaro vā ṭhapito hoti, vihāraṃ jaggantena ‘‘harantū’’ti sāmikānaṃ pesetabbaṃ. Sace na haranti, taṃ acālentena vihāro paṭijaggitabbo. Yuddhabhūmiyaṃ patitaṃ asiṃ vā sattiṃ vā tomaraṃ vā disvā pāsāṇena vā kenaci vā asiṃ bhinditvā satthakatthāya gahetuṃ vaṭṭati, itarānipi viyojetvā kiñci satthakatthāya gahetuṃ vaṭṭati kiñci kattaradaṇḍādiatthāya. ‘‘Idaṃ gaṇhathā’’ti dīyyamānaṃ pana ‘‘vināsetvā kappiyabhaṇḍaṃ karissāmī’’ti sabbampi sampaṭicchituṃ vaṭṭati.

Macchajālapakkhijālādīnipi phalakajālikādīni saraparittānānīpi sabbāni anāmāsāni. Paribhogatthāya labbhamānesu pana jālaṃ tāva ‘‘āsanassa vā cetiyassa vā upari bandhissāmi, chattaṃ vā veṭhessāmī’’ti gahetuṃ vaṭṭati. Saraparittānaṃ sabbampi bhaṇḍamūlatthāya sampaṭicchituṃ vaṭṭati. Parūparodhanivāraṇañhi etaṃ na uparodhakaranti phalakaṃ dantakaṭṭhabhājanaṃ karissāmīti gahetuṃ vaṭṭati.

Cammavinaddhāni vīṇābheriādīni anāmāsāni. Kurundiyaṃ pana ‘‘bherisaṅghāṭopi vīṇāsaṅghāṭopi tucchapokkharampi mukhavaṭṭiyaṃ āropitacammampi vīṇādaṇḍakopi sabbaṃ anāmāsa’’nti vuttaṃ. Onahituṃ vā onahāpetuṃ vā vādetuṃ vā vādāpetuṃ vā na labbhatiyeva. Cetiyaṅgaṇe pūjaṃ katvā manussehi chaḍḍitaṃ disvāpi acāletvāva antarantare sammajjitabbaṃ, kacavarachaḍḍanakāle pana kacavaraniyāmeneva haritvā ekamantaṃ nikkhipituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Bhaṇḍamūlatthāya sampaṭicchitumpi vaṭṭati. Paribhogatthāya labbhamānesu pana vīṇādoṇikañca bheripokkharañca dantakaṭṭhabhājanaṃ karissāma cammaṃ satthakakosakanti evaṃ tassa tassa parikkhārassa upakaraṇatthāya gahetvā tathā tathā kātuṃ vaṭṭati.

Purāṇadutiyikāvatthu uttānameva. Yakkhivatthusmiṃ sacepi paranimmitavasavattideviyā kāyasaṃsaggaṃ samāpajjati thullaccayameva. Paṇḍakavatthu ca suttitthivatthu ca pākaṭameva. Matitthivatthusmiṃ pārājikappahonakakāle thullaccayaṃ, tato paraṃ dukkaṭaṃ. Tiracchānagatavatthusmiṃ nāgamāṇavikāyapi supaṇṇamāṇavikāyapi kinnariyāpi gāviyāpi dukkaṭameva. Dārudhītalikāvatthusmiṃ na kevalaṃ dārunā eva, antamaso cittakammalikhitepi itthirūpe dukkaṭameva.

282. Sampīḷanavatthu uttānatthameva. Saṅkamavatthusmiṃ ekapadikasaṅkamo vā hotu sakaṭamaggasaṅkamo vā, cālessāmīti payoge katamatteva cāletu vā mā vā, dukkaṭaṃ. Maggavatthu pākaṭameva. Rukkhavatthusmiṃ rukkho mahanto vā hotu mahājambuppamāṇo khuddako vā, taṃ cāletuṃ sakkotu vā mā vā, payogamattena dukkaṭaṃ. Nāvāvatthusmimpi eseva nayo. Rajjavatthusmiṃ yaṃ rajjuṃ āviñchanto ṭhānā cāletuṃ sakkoti, tattha thullaccayaṃ. Yā mahārajju hoti, īsakampi ṭhānā na calati, tattha dukkaṭaṃ. Daṇḍepi eseva nayo. Bhūmiyaṃ patitamahārukkhopi hi daṇḍaggahaṇeneva idha gahito. Pattavatthu pākaṭameva. Vandanavatthusmiṃ itthī pāde sambāhitvā vanditukāmā vāretabbā pādā vā paṭicchādetabbā, niccalena vā bhavitabbaṃ. Niccalassa hi cittena sādiyatopi anāpatti. Avasāne gahaṇavatthupākaṭamevāti.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

3. Duṭṭhullavācāsikkhāpadavaṇṇanā

283. Tena samayena buddho bhagavāti duṭṭhullavācāsikkhāpadaṃ. Tattha ādissāti apadisitvā. Vaṇṇampi bhaṇatītiādīni parato āvi bhavissanti. Chinnikāti chinnaottappā. Dhuttikāti saṭhā. Ahirikāyoti nillajjā. Uhasantīti sitaṃ katvā mandahasitaṃ hasanti. Ullapantīti ‘‘aho ayyo’’tiādinā nayena uccakaraṇiṃ nānāvidhaṃ palobhanakathaṃ kathenti. Ujjagghantīti mahāhasitaṃ hasanti. Uppaṇḍentīti ‘‘paṇḍako ayaṃ, nāyaṃ puriso’’tiādinā nayena parihāsaṃ karonti.

285. Sārattoti duṭṭhullavācassādarāgena sāratto. Apekkhavā paṭibaddhacittoti vuttanayameva, kevalaṃ idha vācassādarāgo yojetabbo. Mātugāmaṃ duṭṭhullāhi vācāhīti ettha adhippetaṃ mātugāmaṃ dassento ‘‘mātugāmo’’tiādimāha. Tattha viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitunti yā paṇḍitā sātthakaniratthakakathaṃ asaddhammasaddhammapaṭisaṃyuttakathañca jānituṃ paṭibalā, ayaṃ idha adhippetā. Yā pana mahallikāpi bālā elamūgā ayaṃ idha anadhippetāti dasseti.

Obhāseyyāti avabhāseyya nānāppakārakaṃ asaddhammavacanaṃ vadeyya. Yasmā panevaṃ obhāsantassa yo so obhāso nāma, so atthato ajjhācāro hoti rāgavasena abhibhavitvā saññamavelaṃ ācāro, tasmā tamatthaṃ dassento ‘‘obhāseyyāti ajjhācāro vuccatī’’ti āha. Yathā tanti ettha tanti nipātamattaṃ, yathā yuvā yuvatinti attho.

Dve magge ādissātiādi yenākārena obhāsato saṅghādiseso hoti, taṃ dassetuṃ vuttaṃ. Tattha dve maggeti vaccamaggañca passāvamaggañca. Sesaṃ uddese tāva pākaṭameva. Niddese pana thometīti ‘‘itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’ti vadati, na tāva sīsaṃ eti. ‘‘Tava vaccamaggo ca passāvamaggo ca īdiso tena nāma īdisena itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’ti vadati, sīsaṃ eti, saṅghādiseso. Vaṇṇeti pasaṃsatīti imāni pana thomanapadasseva vevacanāni.

Khuṃsetīti vācāpatodena ghaṭṭeti. Vambhetīti apasādeti. Garahatīti dosaṃ deti. Parato pana pāḷiyā āgatehi ‘‘animittāsī’’tiādīhi ekādasahi padehi aghaṭite sīsaṃ na eti, ghaṭitepi tesu sikharaṇīsi sambhinnāsi ubhatobyañjanāsīti imehi tīhi ghaṭiteyeva saṅghādiseso.

Dehi meti yācanāyapi ettakeneva sīsaṃ na eti, ‘‘methunaṃ dhammaṃ dehī’’ti evaṃ methunadhammena ghaṭite eva saṅghādiseso.

Kadā te mātā pasīdissatītiādīsu āyācanavacanesupi ettakeneva sīsaṃ na eti, ‘‘kadā te mātā pasīdissati, kadā te methunaṃ dhammaṃ labhissāmī’’ti vā ‘‘tava mātari pasannāya methunaṃ dhammaṃ labhissāmī’’ti vā ādinā pana nayena methunadhammena ghaṭiteyeva saṅghādiseso.

Kathaṃ tvaṃ sāmikassa desītiādīsu pucchāvacanesupi methunadhammanti vutteyeva saṅghādiseso, na itarathā. Evaṃ kira tvaṃ sāmikassa desīti paṭipucchāvacanesupi eseva nayo.

Ācikkhanāya puṭṭho bhaṇatīti ‘‘kathaṃ dadamānā sāmikassa piyā hotī’’ti evaṃ puṭṭho ācikkhati. Ettha ca ‘‘evaṃ dehi evaṃ dadamānā’’ti vuttepi sīsaṃ na eti. ‘‘Methunadhammaṃ evaṃ dehi evaṃ upanehi evaṃ methunadhammaṃ dadamānā upanayamānā piyā hotī’’tiādinā pana nayena methunadhammena ghaṭiteyeva saṅghādiseso. Anusāsanīvacanesupi eseva nayo.

Akkosaniddese – animittāsīti nimittarahitāsi, kuñcikapaṇālimattameva tava dakasotanti vuttaṃ hoti.

Nimittamattāsīti tava itthinimittaṃ aparipuṇṇaṃ saññāmattamevāti vuttaṃ hoti. Alohitāti sukkhasotā. Dhuvalohitāti niccalohitā kilinnadakasotā. Dhuvacoḷāti niccapakkhittāṇicoḷā, sadā āṇicoḷakaṃ sevasīti vuttaṃ hoti. Paggharantīti savantī; sadā te muttaṃ savatīti vuttaṃ hoti. Sikharaṇīti bahinikkhantaāṇimaṃsā. Itthipaṇḍakāti animittāva vuccati. Vepurisikāti samassudāṭhikā purisarūpā itthī. Sambhinnāti sambhinnavaccamaggapassāvamaggā. Ubhatobyañjanāti itthinimittena ca purisanimittena cāti ubhohi byañjanehi samannāgatā.

Imesu ca pana ekādasasu padesu sikharaṇīsi sambhinnāsi ubhatobyañjanāsīti imāniyeva tīṇi padāni suddhāni sīsaṃ enti. Iti imāni ca tīṇi purimāni ca vaccamaggapassāvamaggamethunadhammapadāni tīṇīti cha padāni suddhāni āpattikarāni. Sesāni animittātiādīni ‘‘animitte methunadhammaṃ me dehī’’ti vā ‘‘animittāsi methunadhammaṃ me dehī’’ti vā ādinā nayena methunadhammena ghaṭitāneva āpattikarāni hontīti veditabbāni.

286. Idāni yvāyaṃ otiṇṇo vipariṇatena cittena obhāsati, tassa vaccamaggapassāvamagge ādissa etesaṃ vaṇṇabhaṇanādīnaṃ vasena vitthārato āpattibhedaṃ dassento ‘‘itthī ca hoti itthisaññī’’tiādimāha. Tesaṃ attho kāyasaṃsagge vuttanayeneva veditabbo.

Ayaṃ pana viseso – adhakkhakanti akkhakato paṭṭhāya adho. Ubbhajāṇumaṇḍala jāṇumaṇḍalato paṭṭhāya uddhaṃ. Ubbhakkhakanti akkhakato paṭṭhāya uddhaṃ. Adho jāṇumaṇḍalanti jāṇumaṇḍalato paṭṭhāya adho. Akkhakaṃ pana jāṇumaṇḍalañca ettheva dukkaṭakkhette saṅgahaṃ gacchanti bhikkhuniyā kāyasaṃsagge viya. Na hi buddhā garukāpattiṃ sāvasesaṃ paññapentīti. Kāyappaṭibaddhanti vatthaṃ vā pupphaṃ vā ābharaṇaṃ vā.

287. Atthapurekkhārassāti animittātiādīnaṃ padānaṃ atthaṃ kathentassa, aṭṭhakathaṃ vā sajjhāyaṃ karontassa.

Dhammapurekkhārassāti pāḷiṃ vācentassa vā sajjhāyantassa vā. Evaṃ atthañca dhammañca purakkhatvā bhaṇantassa atthapurekkhārassa ca dhammapurekkhārassa ca anāpatti.

Anusāsanipurekkhārassāti ‘‘idānipi animittāsi ubhattobyañjanāsi appamādaṃ idāni kareyyāsi, yathā āyatimpi evarūpā na hohisī’’ti evaṃ anusiṭṭhiṃ purakkhatvā bhaṇantassa anusāsanipurekkhārassa anāpatti. Yo pana bhikkhunīnaṃ pāḷiṃ vācento pakativācanāmaggaṃ pahāya hasanto hasanto ‘‘sikharaṇīsi sambhinnāsi ubhatobyañjanāsī’’ti punappunaṃ bhaṇati, tassa āpattiyeva. Ummattakassa anāpatti. Idha ādikammiko udāyitthero, tassa anāpatti ādikammikassāti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.

288. Vinītavatthūsu lohitavatthusmiṃ so bhikkhu itthiyā lohitakaṃ nimittaṃ sandhāyāha – itarā na aññāsi, tasmā dukkaṭaṃ.

Kakkasalomanti rassalomehi bahulomaṃ. Ākiṇṇalomanti jaṭitalomaṃ. Kharalomanti thaddhalomaṃ. Dīghalomanti arassalomaṃ. Sabbaṃ itthinimittameva sandhāya vuttaṃ.

289. Vāpitaṃ kho teti asaddhammaṃ sandhāyāha, sā asallakkhetvā no ca kho paṭivuttanti āha. Paṭivuttaṃ nāma udakavappe bījehi appatiṭṭhitokāse pāṇakehi vināsitabīje vā okāse puna bījaṃ patiṭṭhāpetvā udakena āsittaṃ, thalavappe visamapatitānaṃ vā bījānaṃ samakaraṇatthāya puna aṭṭhadantakena samīkataṃ, tesu aññataraṃ sandhāya esā āha.

Maggavatthusmiṃ maggo saṃsīdatīti aṅgajātamaggaṃ sandhāyāha. Sesaṃ uttānamevāti.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

4. Attakāmapāricariyasikkhāpadavaṇṇanā

290. Tena samayena buddho bhagavāti attakāmasikkhāpadaṃ. Tattha kulūpakoti kulapayirupāsanako catunnaṃ paccayānaṃ atthāya kulūpasaṅkamane niccappayutto.

Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāranti cīvarañca piṇḍapātañca senāsanañca gilānapaccayabhesajjaparikkhārañca. Gilānapaccayabhesajjaparikkhāranti cettha patikaraṇatthena paccayo, yassa kassaci sappāyassetaṃ adhivacanaṃ. Bhisakkassa kammaṃ tena anuññātattāti bhesajjaṃ. Gilānapaccayova bhesajjaṃ gilānapaccayabhesajjaṃ, yaṃkiñci gilānassa sappāyaṃ bhisakkakammaṃ telamadhuphāṇitādīti vuttaṃ hoti. Parikkhāroti pana ‘‘sattahi nagaraparikkhārehi suparikkhataṃ hotī’’tiādīsu (a. ni. 7.67) parivāro vuccati. ‘‘Ratho sīsaparikkhāro jhānakkho cakkavīriyo’’tiādīsu (saṃ. ni. 5.4) alaṅkāro. ‘‘Ye cime pabbajitena jīvitaparikkhārā samudānetabbā’’tiādīsu (ro. ni. 1.1.191) sambhāro. Idha pana sambhāropi parivāropi vaṭṭati. Tañhi gilānapaccayabhesajjaṃ jīvitassa parivāropi hoti jīvitavināsakābādhuppattiyā antaraṃ adatvā rakkhaṇato, sambhāropi yathā ciraṃ pavattati evamassa kāraṇabhāvato, tasmā parikkhāroti vuccati. Evaṃ gilānapaccayabhesajjañca taṃ parikkhāro cāti gilānapaccayabhesajjaparikkhāro, taṃ gilānapaccayabhesajjaparikkhāranti evamattho daṭṭhabbo.

Vasalanti hīnaṃ lāmakaṃ. Atha vā vassatīti vasalo, paggharatīti attho, taṃ vasalaṃ, asucipaggharaṇakanti vuttaṃ hoti. Niṭṭhuhitvāti kheḷaṃ pātetvā.

Kassāhaṃ kena hāyāmīti ahaṃ kassā aññissā itthiyā kena bhogena vā alaṅkārena vā rūpena vā parihāyāmi, kā nāma mayā uttaritarāti dīpeti.

291. Santiketi upacāre ṭhatvā sāmantā avidūre, padabhājanepi ayamevaattho dīpito. Attakāmapāricariyāyāti methunadhammasaṅkhātena kāmena pāricariyā kāmapāricariyā. Attano atthāya kāmapāricariyā attakāmapāricariyā, attanā vā kāmitā icchitāti attakāmā, sayaṃ methunarāgavasena patthitāti attho. Attakāmā ca sā pāricariyā cāti attakāmapāricariyā, tassā attakāmapāricariyāya. Vaṇṇaṃ bhāseyyāti guṇaṃ ānisaṃsaṃ pakāseyya.

Tatra yasmā ‘‘attano atthāya kāmapāricariyā’’ti imasmiṃ atthavikappe kāmo ceva hetu ca pāricariyā ca attho, sesaṃ byañjanaṃ. ‘‘Attakāmā ca sā pāricariyā cāti attakāmapāricariyā’’ti imasmiṃ atthavikappe adhippāyo ceva pāricariyā cāti attho, sesaṃ byañjanaṃ. Tasmā byañjane ādaraṃ akatvā atthamattameva dassetuṃ ‘‘attano kāmaṃ attano hetuṃ attano adhippāyaṃ attano pāricariya’’nti padabhājanaṃ vuttaṃ. ‘‘Attano kāmaṃ attano hetuṃ attano pāricariya’’nti hi vutte jānissanti paṇḍitā ‘‘ettāvatā attano atthāya kāmapāricariyā vuttā’’ti. ‘‘Attano adhippāyaṃ attano pāricariya’’nti vuttepi jānissanti ‘‘ettāvatā attanā icchitakāmitaṭṭhena attakāmapāricariyā vuttā’’ti.

Idāni tassā attakāmapāricariyāya vaṇṇabhāsanākāraṃ dassento ‘‘etadagga’’ntiādimāha. Taṃ uddesatopi niddesatopi uttānatthameva. Ayaṃ panettha padasambandho ca āpattivinicchayo ca – etadaggaṃ…pe… paricareyyāti yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyya, tassā evaṃ mādisaṃ paricarantiyā yā ayaṃ pāricariyā nāma, etadaggaṃ pāricariyānanti.

Methunupasaṃhitena saṅghādisesoti evaṃ attakāmapāricariyāya vaṇṇaṃ bhāsanto ca methunupasaṃhitena methunadhammapaṭisaṃyutteneva vacanena yo bhāseyya, tassa saṅghādisesoti.

Idhāni yasmā methunupasaṃhiteneva bhāsantassa saṅghādiseso vutto, tasmā ‘‘ahampi khattiyo, tvampi khattiyā, arahati khattiyā khattiyassa dātuṃ samajātikattā’’ti evamādīhi vacanehi pāricariyāya vaṇṇaṃ bhāsamānassāpi saṅghādiseso natthi. ‘‘Ahampi khattiyo’’tiādike pana bahūpi pariyāye vatvā ‘‘arahasi tvaṃ mayhaṃ methunadhammaṃ dātu’’nti evaṃ methunappaṭisaṃyutteneva bhāsamānassa saṅghādisesoti.

Itthī ca hotītiādi pubbe vuttanayameva. Idha udāyitthero ādikammiko, tassa anāpatti ādikammikassāti.

Samuṭṭhānādi sabbaṃ duṭṭhullavācāsadisaṃ. Vinītavatthūni uttānatthānevāti.

Attakāmapāricariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Sañcarittasikkhāpadavaṇṇanā

296. Tena samayena buddho bhagavāti sañcarittaṃ. Tattha paṇḍitāti paṇḍiccena samannāgatā gatimantā. Byattāti veyyattiyena samannāgatā, upāyena samannāgatā upāyaññū visāradā. Medhāvinīti medhāya samannāgatā, diṭṭhaṃ diṭṭhaṃ karoti. Dakkhāti chekā. Analasāti uṭṭhānavīriyasampannā. Channāti anucchavikā.

Kismiṃ viyāti kicchaṃ viya kileso viya, hiri viya amhākaṃ hotīti adhippāyo. Kumārikāya vattunti ‘‘imaṃ tumhe gaṇhathā’’ti kumārikāya kāraṇā vattuṃ.

Āvāhādīsu āvāhoti dārakassa parakulato dārikāya āharaṇaṃ. Vivāhoti attano dārikāya parakulapesanaṃ. Vāreyyanti ‘‘detha no dārakassa dārika’’nti yācanaṃ, divasanakkhattamuhuttaparicchedakaraṇaṃ vā.

297. Purāṇagaṇakiyāti ekassa gaṇakassa bhariyāya, sā tasmiṃ jīvamāne gaṇakīti paññāyittha, mate pana purāṇagaṇakīti saṅkhaṃ gatā. Tirogāmoti bahigāmo, añño gāmoti adhippāyo. Manussāti udāyissa imaṃ sañcarittakamme yuttapayuttabhāvaṃ jānanakamanussā.

Suṇisabhogenāti yena bhogena suṇisā bhuñjitabbā hoti randhāpanapacāpanapaavesanādinā, tena bhuñjiṃsu. Tato aparena dāsibhogenāti māsātikkame yena bhogena dāsī bhuñjitabbā hoti khettakammakacavarachaḍḍanaudakāharaṇādinā, tena bhuñjiṃsu. Duggatāti daliddā, yattha vā gatā duggatā hoti tādisaṃ kulaṃ gatā. Māyyo imaṃ kumārikanti mā ayyo imaṃ kumārikaṃ. Āhārūpahāroti āhāro ca upahāro ca gahaṇañca dānañca, na amhehi kiñci āhaṭaṃ na upāhaṭaṃ tayā saddhiṃ kayavikkayo vohāro amhākaṃ natthīti dīpenti. Samaṇena bhavitabbaṃ abyāvaṭena, samaṇo assa susamaṇoti samaṇena nāma īdisesu kammesu abyāvaṭena abyāpārena bhavitabbaṃ, evaṃ bhavanto hi samaṇo susamaṇo assāti, evaṃ naṃ apasādetvā ‘‘gaccha tvaṃ na mayaṃ taṃ jānāmā’’ti āhaṃsu.

298. Sajjitoti sabbūpakaraṇasampanno maṇḍitapasādhito vā.

300. Dhuttāti itthidhuttā. Paricārentāti manāpiyesu rūpādīsu ito cito ca samantā indriyāni cārentā, kīḷantā abhiramantāti vuttaṃ hoti. Abbhutamakaṃsūti yadi karissati tvaṃ ettakaṃ jito, yadi na karissati ahaṃ ettakanti paṇamakaṃsu. Bhikkhūnaṃ pana abbhutaṃ kātuṃ na vaṭṭati. Yo karoti parājitena dātabbanti mahāpaccariyaṃ vuttaṃ.

Kathañhi nāma ayyo udāyī taṅkhaṇikanti ettha taṅkhaṇoti acirakālo vuccati. Taṅkhaṇikanti acirakālādhikārikaṃ.

301. Sañcarittaṃ samāpajjeyyāti sañcaraṇabhāvaṃ samāpajjeyya. Yasmā pana taṃ samāpajjantena kenaci pesitena katthaci gantabbaṃ hoti, parato ca ‘‘itthiyā vā purisamati’’nti ādivacanato idha itthipurisā adhippetā, tasmā tamatthaṃ dassetuṃ ‘‘itthiyā vā pahito purisassa santike gacchati, purisena vā pahito itthiyā santike gacchatī’’ti evamassa padabhājanaṃ vuttaṃ. Itthiyā vā purisamatiṃ purisassa vā itthimatinti ettha āroceyyāti pāṭhaseso daṭṭhabbo, tenevassa padabhājane ‘‘purisassa matiṃ itthiyā āroceti, itthiyā matiṃ purisassa ārocetī’’ti vuttaṃ.

Idāni yadatthaṃ taṃ tesaṃ matiṃ adhippāyaṃ ajjhāsayaṃ chandaṃ ruciṃ āroceti, taṃ dassento ‘‘jāyattane vā jārattane vā’’tiādimāha. Tattha jāyattaneti jāyābhāve. Jārattaneti jārabhāve. Purisassa hi matiṃ itthiyā ārocento jāyattane āroceti, itthiyā matiṃ purisassa ārocento jārattane āroceti; apica purisasseva matiṃ itthiyā ārocento jāyattane vā āroceti nibaddhabhariyābhāve, jārattane vā micchācārabhāve. Yasmā panetaṃ ārocentena ‘‘tvaṃ kirassa jāyā bhavissasī’’tiādi vattabbaṃ hoti, tasmā taṃ vattabbatākāraṃ dassetuṃ ‘‘jāyattane vāti jāyā bhavissasi, jārattane vāti jārī bhavissasī’’ti assa padabhājanaṃ vuttaṃ. Eteneva ca upāyena itthiyā matiṃ purisassa ārocanepi pati bhavissasi, sāmiko bhavissasi, jāro bhavissasīti vattabbatākāro veditabbo.

Antamaso taṅkhaṇikāyapīti sabbantimena paricchedena yā ayaṃ taṅkhaṇe muhuttamatte paṭisaṃvasitabbato taṅkhaṇikāti vuccati, muhuttikāti attho. Tassāpi ‘‘muhuttikā bhavissasī’’ti evaṃ purisamatiṃ ārocentassa saṅghādiseso. Etenevupāyena ‘‘muhuttiko bhavissasī’’ti evaṃ purisassa itthimatiṃ ārocentopi saṅghādisesaṃ āpajjatīti veditabbo.

303. Idāni ‘‘itthiyā vā purisamati’’nti ettha adhippetā itthiyo pabhedato dassetvā tāsu sañcarittavasena āpattibhedaṃ dassetuṃ ‘‘dasa itthiyo’’tiādimāha. Tattha māturakkhitāti mātarā rakkhitā. Yathā purisena saṃvāsaṃ na kappeti, evaṃ mātarā rakkhitā, tenassa padabhājanepi vuttaṃ – ‘‘mātā rakkhati gopeti issariyaṃ kāreti vasaṃ vattetī’’ti. Tattha rakkhatīti katthaci gantuṃ na deti. Gopetīti yathā aññe na passanti, evaṃ guttaṭṭhāne ṭhapeti. Issariyaṃ kāretīti serivihāramassā nisedhentī abhibhavitvā pavattati. Vasaṃ vattetīti ‘‘idaṃ karohi, idaṃ mā akāsī’’ti evaṃ attano vasaṃ tassā upari vatteti. Etenupāyena piturakkhitādayopi ñātabbā. Gottaṃ vā dhammo vā na rakkhati, sagottehi pana sahadhammikehi ca ekaṃ satthāraṃ uddissa pabbajitehi ekagaṇapariyāpannehi ca rakkhitā ‘‘gottarakkhitā dhammarakkhitā’’ti vuccati, tasmā tesaṃ padānaṃ ‘‘sagottā rakkhantī’’tiādinā nayena padabhājanaṃ vuttaṃ.

Saha ārakkhenāti sārakkhā. Saha paridaṇḍenāti saparidaṇḍā. Tāsaṃ niddesā pākaṭāva. Imāsu dasasu pacchimānaṃ dvinnameva purisantaraṃ gacchantīnaṃ micchācāro hoti, na itarāsaṃ.

Dhanakkītādīsu appena vā bahunā vā dhanena kītā dhanakkītā. Yasmā pana sā na kītamattā eva saṃvāsatthāya pana kītattā bhariyā, tasmāssa niddese dhanena kiṇitvā vāsetīti vuttaṃ.

Chandena attano ruciyā vasatīti chandavāsinī. Yasmā pana sā na attano chandamatteneva bhariyā hoti purisena pana sampaṭicchitattā, tasmāssa niddese ‘‘piyo piyaṃ vāsetī’’ti vuttaṃ.

Bhogena vasatīti bhogavāsinī. Udukkhalamusalādigharūpakaraṇaṃ labhitvā bhariyābhāvaṃ gacchantiyā janapaditthiyā etaṃ adhivacanaṃ.

Paṭena vasatīti paṭavāsinī. Nivāsanamattampi pāvuraṇamattampi labhitvā bhariyābhāvaṃ upagacchantiyā dalidditthiyā etaṃ adhivacanaṃ.

Odapattakinīti ubhinnaṃ ekissā udakapātiyā hatthe otāretvā ‘‘idaṃ udakaṃ viya saṃsaṭṭhā abhejjā hothā’’ti vatvā pariggahitāya vohāranāmametaṃ, niddesepissa ‘‘tāya saha udakapattaṃ āmasitvā taṃ vāsetī’’ti evamattho veditabbo.

Obhaṭaṃ oropitaṃ cumbaṭamassāti obhaṭacumbaṭā, kaṭṭhahārikādīnaṃ aññatarā, yassā sīsato cumbaṭaṃ oropetvā ghare vāseti, tassā etaṃ adhivacanaṃ.

Dāsī cāti attanoyeva dāsī ca hoti bhariyā ca.

Kammakārī nāma gehe bhatiyā kammaṃ karoti, tāya saddhiṃ koci gharāvāsaṃ kappeti attano bhariyāya anatthiko hutvā. Ayaṃ vuccati ‘‘kammakārī ca bhariyā cā’’ti.

Dhajena āhaṭā dhajāhaṭā, ussitaddhajāya senāya gantvā paravisayaṃ vilumpitvā ānītāti vuttaṃ hoti, taṃ koci bhariyaṃ karoti, ayaṃ dhajāhaṭā nāma. Muhuttikā vuttanayāeva, etāsaṃ dasannampi purisantaragamane micchācāro hoti. Purisānaṃ pana vīsatiyāpi etāsu micchācāro hoti, bhikkhuno ca sañcarittaṃ hotīti.

305. Idāni puriso bhikkhuṃ pahiṇatītiādīsu paṭiggaṇhātīti so bhikkhu tassa purisassa ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi, hohi kira itthannāmassa bhariyā dhanakkītā’’ti evaṃ vuttavacanaṃ ‘‘sādhu upāsakā’’ti vā ‘‘hotū’’ti vā ‘‘ārocessāmī’’ti vā yena kenaci ākārena vacībhedaṃ katvā vā sīsakampanādīhi vā sampaṭicchati. Vīmaṃsatīti evaṃ paṭiggaṇhitvā tassā itthiyā santikaṃ gantvā taṃ sāsanaṃ āroceti. Paccāharatīti tena ārocite sā itthī ‘‘sādhū’’ti sampaṭicchatu vā paṭikkhipatu vā lajjāya vā tuṇhī hotu, puna āgantvā tassa purisassa taṃ pavattiṃ āroceti.

Ettāvatā imāya paṭiggahaṇārocanapaccāharaṇasaṅkhātāya tivaṅgasampattiyā saṅghādiseso hoti. Sā pana tassa bhariyā hotu vā mā vā, akāraṇametaṃ. Sace pana so māturakkhitāya santikaṃ pesito taṃ adisvā tassā mātuyā taṃ sāsanaṃ āroceti, bahiddhā vimaṭṭhaṃ nāma hoti, tasmā visaṅketanti mahāpadumatthero āha. Mahāsumatthero pana mātā vā hotu pitā vā antamaso gehadāsīpi añño vāpi yo koci taṃ kiriyaṃ sampādessati, tassa vuttepi vimaṭṭhaṃ nāma na hoti, tivaṅgasampattikāle āpattiyeva.

Nanu yathā ‘‘buddhaṃ paccakkhāmī’’ti vattukāmo virajjhitvā ‘‘dhammaṃ paccakkhāmī’’ti vadeyya paccakkhātāvassa sikkhā. Yathā vā ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’ti vattukāmo virajjhitvā ‘‘dutiyaṃ jhānaṃ samāpajjāmī’’ti vadeyya āpannovassa pārājikaṃ. Evaṃsampadamidanti āha. Taṃ panetaṃ ‘‘paṭiggaṇhāti, antevāsiṃ vīmaṃsāpetvā attanā paccāharati, āpatti saṅghādisesassā’’ti iminā sameti, tasmā subhāsitaṃ.

Yathā ca ‘‘māturakkhitaṃ brūhī’’ti vuttassa gantvā tassā ārocetuṃ samatthānaṃ mātādīnampi vadato visaṅketo natthi, evameva ‘‘hohi kira itthannāmassa bhariyā dhanakkītā’’ti vattabbe ‘‘hohi kira itthannāmassa bhariyā chandavāsinī’’ti evaṃ pāḷiyaṃ vuttesu chandavāsiniādīsu vacanesu aññataravasena vā avuttesupi ‘‘hohi kira itthannāmassa bhariyā jāyā pajāpati puttamātā gharaṇī gharasāminī bhattarandhikā sussūsikā paricārikā’’tievamādīsu saṃvāsaparidīpakesu vacanesu aññataravasena vā vadantassāpi visaṅketo natthi tivaṅgasampattiyā āpattiyeva. ‘‘Māturakkhitaṃ brūhī’’ti pesitassa pana gantvā aññāsu piturakkhitādīsu aññataraṃ vadantassa visaṅketaṃ. Esa nayo ‘‘piturakkhitaṃ brūhī’’tiādīsupi.

Kevalañhettha ekamūlakadumūlakādivasena ‘‘purisassa mātā bhikkhuṃ pahiṇati, māturakkhitāya mātā bhikkhuṃ pahiṇatī’’ti evamādīnaṃ mūlaṭṭhānañca vasena peyyālabhedoyeva viseso. Sopi pubbe vuttanayattā pāḷianusāreneva sakkā jānitunti nāssa vibhāgaṃ dassetuṃ ādaraṃ karimha.

338. Paṭiggaṇhātītiādīsu pana dvīsu catukkesu paṭhamacatukke ādipadena tivaṅgasampattiyā saṅghādiseso, majjhe dvīhi duvaṅgasampattiyā thullaccayaṃ, ante ekena ekaṅgasampattiyā dukkaṭaṃ. Dutiyacatukke ādipadena duvaṅgasampattiyā thullaccayaṃ, majjhe dvīhi ekaṅgasampattiyā dukkaṭaṃ, ante ekena aṅgābhāvato anāpatti. Tattha paṭiggaṇhātīti āṇāpakassa sāsanaṃ paṭiggaṇhāti. Vīmaṃsatīti pahitaṭṭhānaṃ gantvā taṃ āroceti. Paccāharatīti puna āgantvā mūlaṭṭhassa āroceti.

Na paccāharatīti ārocetvā ettova pakkamati. Paṭiggaṇhāti na vīmaṃsatīti purisena ‘‘itthannāmaṃ gantvā brūhī’’ti vuccamāno ‘‘sādhū’’ti tassa sāsanaṃ paṭiggaṇhitvā taṃ pamussitvā vā appamussitvā vā aññena karaṇīyena tassā santikaṃ gantvā kiñcideva kathaṃ kathento nisīdati, ettāvatā ‘‘paṭiggaṇhāti na vīmaṃsati nāmā’’ti vuccati. Atha naṃ sā itthī sayameva vadati ‘‘tumhākaṃ kira upaṭṭhāko maṃ gehe kātukāmo’’ti evaṃ vatvā ca ‘‘ahaṃ tassa bhariyā bhavissāmī’’ti vā ‘‘na bhavissāmī’’ti vā vadati. So tassā vacanaṃ anabhinanditvā appaṭikkositvā tuṇhībhūtova uṭṭhāyāsanā tassa purisassa santikaṃ āgantvā taṃ pavattiṃ āroceti, ettāvatā ‘‘na vīmaṃsati paccāharati nāmā’’ti vuccati. Na vīmaṃsati na paccāharatīti kevalaṃ sāsanārocanakāle paṭiggaṇhātiyeva, itaraṃ pana dvayaṃ na karoti.

Na paṭiggaṇhāti vīmaṃsati paccāharatīti koci puriso bhikkhussa ṭhitaṭṭhāne vā nisinnaṭṭhāne vā tathārūpiṃ kathaṃ katheti, bhikkhu tena appahitopi pahito viya hutvā itthiyā santikaṃ gantvā ‘‘hohi kira itthannāmassa bhariyā’’tiādinā nayena vīmaṃsitvā tassā ruciṃ vā aruciṃ vā puna āgantvā imassa āroceti. Teneva nayena vīmaṃsitvā apaccāharanto ‘‘na paṭiggaṇhāti vīmaṃsati na paccāharatī’’ti vuccati. Teneva nayena gato avīmaṃsitvā tāya samuṭṭhāpitaṃ kathaṃ sutvā paṭhamacatukkassa tatiyapade vuttanayena āgantvā imassa ārocento ‘‘na paṭiggaṇhāti na vīmaṃsati paccāharatī’’ti vuccati. Catutthapadaṃ pākaṭameva.

Sambahule bhikkhū āṇāpetītiādinayā pākaṭāyeva. Yathā pana sambahulāpi ekavatthumhi āpajjanti, evaṃ ekassapi sambahulavatthūsu sambahulā āpattiyo veditabbā. Kathaṃ? Puriso bhikkhuṃ āṇāpeti ‘‘gaccha, bhante, asukasmiṃ nāma pāsāde saṭṭhimattā vā sattatimattā vā itthiyo ṭhitā tā vadehi, hotha kira itthannāmassa bhariyāyo’’ti. So sampaṭicchitvā tattha gantvā ārocetvā puna taṃ sāsanaṃ paccāharati. Yattakā itthiyo tattakā āpattiyo āpajjati. Vuttañhetaṃ parivārepi

‘‘Padavītihāramattena, vācāya bhaṇitena ca;

Sabbāni garukāni sappaṭikammāni;

Catusaṭṭhi āpattiyo āpajjeyya ekato;

Pañhāmesā kusalehi cintitā’’ti. (pari. 480);

Imaṃ kira atthavasaṃ paṭicca ayaṃ pañho vutto. Vacanasiliṭṭhatāya cettha ‘‘catusaṭṭhi āpattiyo’’ti vuttaṃ. Evaṃ karonto pana satampi sahassampi āpajjatīti. Yathā ca ekena pesitassa ekassa sambahulāsu itthīsu sambahulā āpattiyo, evaṃ eko puriso sambahule bhikkhū ekissā santikaṃ peseti, sabbesaṃ saṅghādiseso. Eko sambahule bhikkhū sambahulānaṃ itthīnaṃ santikaṃ peseti, itthigaṇanāya saṅghādisesā. Sambahulā purisā ekaṃ bhikkhuṃ ekissā santikaṃ pesenti, purisagaṇanāya saṅghādisesā. Sambahulā ekaṃ sambahulānaṃ itthīnaṃ santikaṃ pesenti, vatthugaṇanāya saṅghādisesā. Sambahulā sambahule ekissā santikaṃ pesenti, vatthugaṇanāya saṅghādisesā. Sambahulā purisā sambahule bhikkhū sambahulānaṃ itthīnaṃ santikaṃ pesenti, vatthugaṇanāya saṅghādisesā. Esa nayo ‘‘ekā itthī ekaṃ bhikkhu’’ntiādīsupi. Ettha ca sabhāgavibhāgatā nāma appamāṇaṃ, mātāpitunampi pañcasahadhammikānampi sañcarittakammaṃ karontassa āpattiyeva.

Puriso bhikkhuṃ āṇāpeti gaccha bhanteti catukkaṃ aṅgavasena āpattibheda dassanatthaṃ vuttaṃ. Tassa pacchimapade antevāsī vīmaṃsitvā bahiddhā paccāharatīti āgantvā ācariyassa anārocetvā ettova gantvā tassa purisassa āroceti. Āpatti ubhinnaṃ thullaccayassāti ācariyassa paṭiggahitattā ca vīmaṃsāpitattā ca dvīhaṅgehi thullaccayaṃ, antevāsikassa vīmaṃsitattā ca paccāhaṭattā ca dvīhaṅgehi thullaccayaṃ. Sesaṃ pākaṭameva.

339. Gacchanto sampādetīti paṭiggaṇhāti ceva vīmaṃsati ca. Āgacchanto visaṃvādetīti na paccāharati. Gacchanto visaṃvādetīti na paṭiggaṇhāti. Āgacchanto sampādetīti vīmaṃsati ceva paccāharati ca. Evaṃ ubhayattha dvīhaṅgehi thullaccayaṃ. Tatiyapade āpatti, catutthe anāpatti.

340. Anāpatti saṅghassa vā cetiyassa vā gilānassa vā karaṇīyena gacchati ummattakassa ādikammikassāti ettha bhikkhusaṅghassa uposathāgāraṃ vā kiñci vā vippakataṃ hoti. Tattha kārukānaṃ bhattavetanatthāya upāsako vā upāsikāya santikaṃ bhikkhuṃ pahiṇeyya, uṃpāsikā vā upāsakassa, evarūpena saṅghassa karaṇīyena gacchantassa anāpatti. Cetiyakamme kayiramānepi eseva nayo. Gilānassa bhesajjatthāyapi upāsakena vā upāsikāya santikaṃ upāsikāya vā upāsakassa santikaṃ pahitassa gacchato anāpatti. Ummattakaādikammikā vuttanayā eva.

Padabhājanīyavaṇṇanā niṭṭhitā.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ chasamuṭṭhānaṃ, sīsukkhipanādinā kāyavikārena sāsanaṃ gahetvā gantvā hatthamuddāya vīmaṃsitvā puna āgantvā hatthamuddāya eva ārocentassa kāyato samuṭṭhāti. Āsanasālāya nisinnassa ‘‘itthannāmā āgamissati, tassā cittaṃ jāneyyāthā’’ti kenaci vutte ‘‘sādhū’’ti sampaṭicchitvā taṃ āgataṃ vatvā tassā gatāya puna tasmiṃ purise āgate ārocentassa vācato samuṭṭhāti. Vācāya ‘‘sādhū’’ti sāsanaṃ gahetvā aññena karaṇīyena tassā gharaṃ gantvā aññattha vā gamanakāle taṃ disvā vacībhedeneva vīmaṃsitvā puna aññeneva karaṇīyena tato apakkamma kadācideva taṃ purisaṃ disvā ārocentassāpi vācatova samuṭṭhāti. Paṇṇattiṃ ajānantassa pana khīṇāsavassāpi kāyavācato samuṭṭhāti. Kathaṃ? Sace hissa mātāpitaro kujjhitvā alaṃvacanīyā honti, tañca bhikkhuṃ gharaṃ upagataṃ therapitā vadati ‘‘mātā te tāta maṃ mahallakaṃ chaḍḍetvā ñātikulaṃ gatā, gaccha taṃ maṃ upaṭṭhātuṃ pesehī’’ti. So ce gantvā taṃ vatvā puna pituno tassā āgamanaṃ vā anāgamanaṃ vā āroceti, saṅghādiseso. Imāni tīṇi acittakasamuṭṭhānāni.

Paṇṇattiṃ pana jānitvā eteheva tīhi nayehi sañcarittaṃ samāpajjato kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti. Imāni tīṇi paṇṇattijānanacittena sacittakasamuṭṭhānāni. Kiriyaṃ, nosaññāvimokkhaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, kusalādivasena cettha tīṇi cittāni, sukhādivasena tisso vedanāti.

341. Vinītavatthūsu ādito vatthupañcake paṭiggahitamattattā dukkaṭaṃ.

Kalahavatthusmiṃ sammodanīyaṃ akāsīti taṃ saññāpetvā puna gehagamanīyaṃ

Akāsi. Nālaṃvacanīyāti na pariccattāti attho. Yā hi yathā yathā yesu yesu janapadesu pariccattā pariccattāva hoti, bhariyābhāvaṃ atikkamati, ayaṃ ‘‘alaṃvacanīyā’’ti vuccati. Esā pana na alaṃvacanīyā kenacideva kāraṇena kalahaṃ katvā gatā, tenevettha bhagavā ‘‘anāpattī’’ti āha. Yasmā pana kāyasaṃsagge yakkhiyā thullaccayaṃ vuttaṃ, tasmā duṭṭhullādīsupi yakkhipetiyo thullaccayavatthumevāti veditabbā. Aṭṭhakathāsu panetaṃ na vicāritaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

6. Kuṭikārasikkhāpadavaṇṇanā

342. Tena samayenāti kuṭikārasikkhāpadaṃ. Tattha āḷavakāti āḷaviraṭṭhe jātā dārakā āḷavakā nāma, te pabbajitakālepi ‘‘āḷavakā’’tveva paññāyiṃsu. Te sandhāya vuttaṃ ‘‘āḷavakā bhikkhū’’ti. Saññācikāyoti sayaṃ yācitvā gahitūpakaraṇāyo. Kārāpentīti karontipi kārāpentipi, te kira sāsane vipassanādhurañca ganthadhurañcāti dvepi dhurāni chaḍḍetvā navakammameva dhuraṃ katvā paggaṇhiṃsu. Assāmikāyoti anissarāyo, kāretā dāyakena virahitāyoti attho. Attuddesikāyoti attānaṃ uddissa attano atthāya āraddhāyoti attho. Appamāṇikāyoti ‘‘ettakena niṭṭhaṃ gacchissantī’’ti evaṃ aparicchinnappamāṇāyo, vuddhippamāṇāyo vā mahantappamāṇāyoti attho.

Yācanā eva bahulā etesaṃ mandaṃ aññaṃ kammanti yācanabahulā. Evaṃ viññattibahulā veditabbā. Atthato panettha nānākaraṇaṃ natthi, anekakkhattuṃ ‘‘purisaṃ detha, purisatthakaraṃ dethā’’ti yācantānametaṃ adhivacanaṃ. Tattha mūlacchejjāya purisaṃ yācituṃ na vaṭṭati, sahāyatthāya kammakaraṇatthāya ‘‘purisaṃ dethā’’ti yācituṃ vaṭṭati. Purisatthakaranti purisena kātabbaṃ hatthakammaṃ vuccati, taṃ yācituṃ vaṭṭati. Hatthakammaṃ nāma kiñci vatthu na hoti, tasmā ṭhapetvā migaluddakamacchabandhakādīnaṃ sakakammaṃ avasesaṃ sabbaṃ kappiyaṃ. ‘‘Kiṃ, bhante, āgatattha kena kamma’’nti pucchite vā apucchite vā yācituṃ vaṭṭati, viññattipaccayā doso natthi. Tasmā migaluddakādayo sakakammaṃ na yācitabbā, ‘‘hatthakammaṃ dethā’’ti aniyametvāpi na yācitabbā; evaṃ yācitā hi te ‘‘sādhu, bhante’’ti bhikkhū uyyojetvā migepi māretvā āhareyyuṃ. Niyametvā pana ‘‘vihāre kiñci kattabbaṃ atthi, tattha hatthakammaṃ dethā’’ti yācitabbā. Phālanaṅgalādīni upakaraṇāni gahetvā kasituṃ vā vapituṃ vā lāyituṃ vā gacchantaṃ sakiccapasutampi kassakaṃ vā aññaṃ vā kiñci hatthakammaṃ yācituṃ vaṭṭateva. Yo pana vighāsādo vā añño vā koci nikkammo niratthakakathaṃ kathento niddāyanto vā viharati, evarūpaṃ ayācitvāpi ‘‘ehi re idaṃ vā idaṃ vā karohī’’ti yadicchakaṃ kārāpetuṃ vaṭṭati.

Hatthakammassa pana sabbakappiyabhāvadīpanatthaṃ imaṃ nayaṃ kathenti. Sace hi bhikkhu pāsādaṃ kāretukāmo hoti, thambhatthāya pāsāṇakoṭṭakānaṃ gharaṃ gantvā vattabbaṃ ‘‘hatthakammaṃ laddhuṃ vaṭṭati upāsakā’’ti. Kiṃ kātabbaṃ, bhante,ti? Pāsāṇatthambhā uddharitvā dātabbāti. Sace te uddharitvā vā denti, uddharitvā nikkhitte attano thambhe vā denti, vaṭṭati. Athāpi vadanti – ‘‘amhākaṃ, bhante, hatthakammaṃ kātuṃ khaṇo natthi, aññaṃ uddharāpetha, tassa mūlaṃ dassāmā’’ti uddharāpetvā ‘‘pāsāṇatthambhe uddhaṭamanussānaṃ mūlaṃ dethā’’ti vattuṃ vaṭṭati. Etenevupāyena pāsādadārūnaṃ atthāya vaḍḍhakīnaṃ santikaṃ iṭṭhakatthāya iṭṭhakavaḍḍhakīnaṃ chadanatthāya gehacchādakānaṃ cittakammatthāya cittakārānanti yena yena attho hoti, tassa tassa atthāya tesaṃ tesaṃ sippakārakānaṃ santikaṃ gantvā hatthakammaṃ yācituṃ vaṭṭati. Hatthakammayācanavasena ca mūlacchejjāya vā bhattavetanānuppadānena vā laddhampi sabbaṃ gahetuṃ vaṭṭati. Araññato āharāpentena ca sabbaṃ anajjhāvutthakaṃ āharāpetabbaṃ.

Na kevalañca pāsādaṃ kāretukāmena mañcapīṭhapattaparissāvanadhamakarakacīvarādīni kārāpetukāmenāpi dārulohasuttādīni labhitvā te te sippakārake upasaṅkamitvā vuttanayeneva hatthakammaṃ yācitabbaṃ. Hatthakammayācanavasena ca mūlacchejjāya vā bhattavetanānuppadānena vā laddhampi sabbaṃ gahetabbaṃ. Sace pana kātuṃ na icchanti, bhattavetanaṃ paccāsīsanti, akappiyakahāpaṇādi na dātabbaṃ. Bhikkhācāravattena taṇḍulādīni pariyesitvā dātuṃ vaṭṭati.

Hatthakammavasena pattaṃ kāretvā tatheva pācetvā navapakkassa pattassa puñchanatelatthāya antogāmaṃ paviṭṭhena ‘‘bhikkhāya āgato’’ti sallakkhetvā yāguyā vā bhatte vā ānīte hatthena patto pidhātabbo. Sace upāsikā ‘‘kiṃ, bhante’’ti pucchati, ‘‘navapakko patto puñchanatelena attho’’ti vattabbaṃ. Sace sā ‘‘dehi, bhante’’ti pattaṃ gahetvā telena puñchitvā yāguyā vā bhattassa vā pūretvā deti, viññatti nāma na hoti, gahetuṃ vaṭṭatīti.

Bhikkhū pageva piṇḍāya caritvā āsanasālaṃ gantvā āsanaṃ apassantā tiṭṭhanti. Tatra ce upāsakā bhikkhū ṭhite disvā sayameva āsanāni āharāpenti, nisīditvā gacchantehi āpucchitvā gantabbaṃ. Anāpucchā gatānampi naṭṭhaṃ gīvā na hoti, āpucchitvā gamanaṃ pana vattaṃ. Sace bhikkhūhi ‘‘āsanāni āharathā’’ti vuttehi āhaṭāni honti, āpucchitvāva gantabbaṃ. Anāpucchā gatānaṃ vattabhedo ca naṭṭhañca gīvāti. Attharaṇakojavādīsupi eseva nayo.

Makkhikāyo bahukā honti, ‘‘makkhikābījaniṃ āharathā’’ti vattabbaṃ. Pucimandasākhādīni āharanti, kappiyaṃ kārāpetvā paṭiggahetabbāni. Āsanasālāya udakabhājanaṃ rittaṃ hoti, ‘‘dhamakaraṇaṃ gaṇhā’’ti na vattabbaṃ. Dhamakarakañhi rittabhājane pakkhipanto bhindeyya ‘‘nadiṃ vā taḷākaṃ vā gantvā pana udakaṃ āharā’’ti vattuṃ vaṭṭati. ‘‘Gehato āharā’’ti neva vattuṃ vaṭṭati, na āhaṭaṃ paribhuñjitabbaṃ. Āsanasālāyaṃ vā araññake vā bhattakiccaṃ karontehi tatthajātakaṃ anajjhāvutthakaṃ yaṃkiñci uttaribhaṅgārahaṃ pattaṃ vā phalaṃ vā sace kiñci kammaṃ karontaṃ āharāpeti, hatthakammavasena āharāpetvā paribhuñjituṃ vaṭṭati. Alajjīhi pana bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabbaṃ. Ayaṃ tāva purisatthakare nayo.

Goṇaṃ pana aññātakaappavāritaṭṭhānato āharāpetuṃ na vaṭṭati, āharāpentassa dukkaṭaṃ. Ñātipavāritaṭṭhānatopi mūlacchejjāya yācituṃ na vaṭṭati, tāvakālikanayena sabbattha vaṭṭati. Evaṃ āharāpitañca goṇaṃ rakkhitvā jaggitvā sāmikā paṭicchāpetabbā. Sacassa pādo vā siṅgaṃ vā bhijjati vā nassati vā sāmikā ce sampaṭicchanti, iccetaṃ kusalaṃ. No ce sampaṭicchanti, gīvā hoti. Sace ‘‘tumhākaṃyeva demā’’ti vadanti na sampaṭicchitabbaṃ. ‘‘Vihārassa demā’’ti vutte pana ‘‘ārāmikānaṃ ācikkhatha jagganatthāyā’’ti vattabbaṃ.

‘‘Sakaṭaṃ dethā’’tipi aññātakaappavārite vattuṃ na vaṭṭati, viññattieva hoti dukkaṭaṃ āpajjati. Ñātipavāritaṭṭhāne pana vaṭṭati, tāvakālikaṃ vaṭṭati kammaṃ katvā puna dātabbaṃ. Sace nemiyādīni bhijjanti pākatikāni katvā dātabbaṃ. Naṭṭhe gīvā hoti. ‘‘Tumhākameva demā’’ti vutte dārubhaṇḍaṃ nāma sampaṭicchituṃ vaṭṭati. Esa nayo vāsipharasukuṭhārīkudālanikhādanesu. Valliādīsu ca parapariggahitesu. Garubhaṇḍappahonakesuyeva ca valliādīsu viññatti hoti, na tato oraṃ.

Anajjhāvutthakaṃ pana yaṃkiñci āharāpetuṃ vaṭṭati. Rakkhitagopitaṭṭhāneyeva hi viññatti nāma vuccati. Sā dvīsu paccayesu sabbena sabbaṃ na vaṭṭati, senāsanapaccaye pana ‘‘āhara dehī’’ti viññattimattameva na vaṭṭati, parikathobhāsanimittakammāni vaṭṭanti. Tattha uposathāgāraṃ vā bhojanasālaṃ vā aññaṃ vā yaṃkiñci senāsanaṃ icchato ‘‘imasmiṃ vata okāse evarūpaṃ senāsanaṃ kātuṃ vaṭṭatī’’ti vā ‘‘yutta’’nti vā ‘‘anurūpa’’nti vātiādinā nayena vacanaṃ parikathā nāma. ‘‘Upāsakā tumhe kuhiṃ vasathā’’ti? ‘‘Pāsāde, bhante’’ti. ‘‘Kiṃ bhikkhūnaṃ pana upāsakā pāsādo na vaṭṭatī’’ti evamādivacanaṃ obhāso nāma. Manusse disvā rajjuṃ pasāreti, khīle ākoṭāpeti. ‘‘Kiṃ idaṃ, bhante’’ti vutte ‘‘idha āvāsaṃ karissāmā’’ti evamādikaraṇaṃ pana nimittakammaṃ nāma. Gilānapaccaye pana viññattipi vaṭṭati, pageva parikathādīni.

Manussā upaddutā yācanāya upaddutā viññattiyāti tesaṃ bhikkhūnaṃ tāya yācanāya ca viññattiyā ca pīḷitā. Ubbijjantipīti ‘‘kiṃ nu āharāpessantī’’ti ubbegaṃ iñjanaṃ calanaṃ paṭilabhanti. Uttasantipīti ahiṃ viya disvā sahasā tasitvā ukkamanti. Palāyantipīti dūratova yena vā tena vā palāyanti. Aññenapi gacchantīti yaṃ maggaṃ paṭipannā taṃ pahāya nivattitvā vāmaṃ vā dakkhiṇaṃ vā gahetvā gacchanti, dvārampi thakenti.

344. Bhūtapubbaṃ bhikkhaveti iti bhagavā te bhikkhū garahitvā tadanurūpañca dhammiṃ kathaṃ katvā punapi viññattiyā dosaṃ pākaṭaṃ kurumāno iminā ‘‘bhūtapubbaṃ bhikkhave’’tiādinā nayena tīṇi vatthūni dassesi. Tattha maṇikaṇṭhoti so kira nāgarājā sabbakāmadadaṃ mahagghaṃ maṇiṃ kaṇṭhe pilandhitvā carati, tasmā ‘‘maṇikaṇṭho’’ tveva paññāyittha. Uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsīti so kira tesaṃ dvinnaṃ isīnaṃ kaniṭṭho isi mettāvihārī ahosi, tasmā nāgarājā nadito uttaritvā devavaṇṇaṃ nimminitvā tassa santike nisīditvā sammodanīyaṃ kathaṃ katvā taṃ devavaṇṇaṃ pahāya sakavaṇṇameva upagantvā taṃ isiṃ parikkhipitvā pasannākāraṃ karonto uparimuddhani mahantaṃ phaṇaṃ karitvā chattaṃ viya dhārayamāno muhuttaṃ ṭhatvā pakkamati, tena vuttaṃ ‘‘uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsī’’ti. Maṇimassa kaṇṭhe pilandhananti maṇiṃ assa kaṇṭhe pilandhitaṃ, āmukkanti attho. Ekamantaṃ aṭṭhāsīti tena devavaṇṇena āgantvā tāpasena saddhiṃ sammodamāno ekasmiṃ padese aṭṭhāsi.

Mamannapānanti mama annañca pānañca. Vipulanti bahulaṃ. Uḷāranti paṇītaṃ. Atiyācakosīti ativiya yācako, asi punappunaṃ yācasīti vuttaṃ hoti. Susūti taruṇo, thāmasampanno yobbanappattapuriso. Sakkharā vuccati kāḷasilā, tattha dhoto asi ‘‘sakkharadhoto nāmā’’ti vuccati, sakkharadhoto pāṇimhi assāti sakkharadhotapāṇi, pāsāṇe dhotanisitakhaggahatthoti attho. Yathā so asihattho puriso tāseyya, evaṃ tāsesi maṃ selaṃ yācamāno, maṇiṃ yācantoti attho.

Na taṃ yāceti taṃ na yāceyya. Kataraṃ? Yassa piyaṃ jigīseti yaṃ assa sattassa piyanti jāneyya.

Kimaṅgaṃ pana manussabhūtānanti manussabhūtānaṃ amanāpāti kimevettha vattabbaṃ.

345. Sakuṇasaṅghassa saddena ubbāḷhoti so kira sakuṇasaṅgho paṭhamayāmañca pacchimayāmañca nirantaraṃ saddameva karoti, so bhikkhu tena saddena pīḷito hutvā bhagavato santikaṃ agamāsi. Tenāha – ‘‘yenāhaṃ tenupasaṅkamī’’ti.

Kuto ca tvaṃ bhikkhu āgacchasīti ettha nisinno so bhikkhu na āgacchati vattamānasamīpe pana evaṃ vattuṃ labbhati. Tenāha – ‘‘kuto ca tvaṃ bhikkhu āgacchasī’’ti, kuto āgatosīti attho. Tato ahaṃ bhagavā āgacchāmīti etthāpi so eva nayo. Ubbāḷhoti pīḷito, ukkaṇṭhāpito hutvāti attho.

So sakuṇasaṅgho ‘‘bhikkhu pattaṃ yācatī’’ti ettha na te sakuṇā bhikkhuno vacanaṃ jānanti, bhagavā pana attano ānubhāvena yathā jānanti tathā akāsi.

346. Apāhaṃ te na jānāmīti api ahaṃ te jane ‘‘ke vā ime, kassa vā ime’’ti na jānāmi. Saṅgamma yācantīti samāgantvā vaggavaggā hutvā yācanti. Yācako appiyo hotīti yo yācati so appiyo hoti. Yācaṃ adadamappiyoti yācanti yācitaṃ vuccati, yācitamatthaṃ adadantopi appiyo hoti. Atha vā yācanti yācantassa, adadamappiyoti adento appiyo hoti. Mā me videssanā ahūti mā me appiyabhāvo ahu, ahaṃ vā tava, tvaṃ vā mama videsso appiyo mā ahosīti attho.

347. Dussaṃharānīti kasigorakkhādīhi upāyehi dukkhena saṃharaṇīyāni.

348-9. Saññācikāya pana bhikkhunāti ettha saññācikā nāma sayaṃ pavattitayācanā vuccati, tasmā ‘‘saññācikāyā’’ti attano yācanāyāti vuttaṃ hoti, sayaṃ yācitakehi upakaraṇehīti attho. Yasmā pana sā sayaṃyācitakehi kayiramānā sayaṃ yācitvā kayiramānā hoti, tasmā taṃ atthapariyāyaṃ dassetuṃ ‘‘sayaṃ yācitvā purisampī’’ti evamassa padabhājanaṃ vuttaṃ.

Ullittāti antolittā. Avalittāti bahilittā. Ullittāvalittāti antarabāhiralittāti vuttaṃ hoti.

Kārayamānenāti imassa padabhājane ‘‘kārāpentenā’’ti ettakameva vattabbaṃ siyā, evañhi byañjanaṃ sameti. Yasmā pana saññācikāya kuṭiṃ karontenāpi idha vuttanayeneva paṭipajjitabbaṃ, tasmā karonto vā hotu kārāpento vā ubhopete ‘‘kārayamānenā’’ti imināva padena saṅgahitāti etamatthaṃ dassetuṃ ‘‘karonto vā kārāpento vā’’ti vuttaṃ. Yadi pana karontena vā kārāpentena vāti vadeyya, byañjanaṃ vilomitaṃ bhaveyya, na hi kārāpento karonto nāma hoti, tasmā atthamattamevettha dassitanti veditabbaṃ.

Attuddesanti ‘‘mayhaṃ esā’’ti evaṃ attā uddeso assāti attuddesā, taṃ attuddesaṃ. Yasmā pana yassā attā uddeso sā attano atthāya hoti, tasmā atthapariyāyaṃ dassento ‘‘attuddesanti attano atthāyā’’ti āha. Pamāṇikā kāretabbāti pamāṇayuttā kāretabbā. Tatridaṃ pamāṇanti tassā kuṭiyā idaṃ pamāṇaṃ. Sugatavidatthiyāti sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo vaḍḍhakīhatthena diyaḍḍho hattho hoti. Bāhirimena mānenāti kuṭiyā bahikuṭṭamānena dvādasa vidatthiyo, minantena pana sabbapaṭhamaṃ dinno mahāmattikapariyanto na gahetabbo. Thusapiṇḍapariyantena minitabbaṃ. Thusapiṇḍassaupari setakammaṃ abbohārikaṃ. Sace thusapiṇḍena anatthiko mahāmattikāya eva niṭṭhāpeti, mahāmattikāva paricchedo.

Tiriyanti vitthārato. Sattāti satta sugatavidatthiyo. Antarāti imassa pana ayaṃ niddeso, ‘‘abbhantarimena mānenā’’ti, kuṭṭassa bahi antaṃ aggahetvā abbhantarimena antena miniyamāne tiriyaṃ satta sugatavidatthiyo pamāṇanti vuttaṃ hoti.

Yo pana lesaṃ oḍḍento yathāvuttappamāṇameva karissāmīti dīghato ekādasa vidatthiyo tiriyaṃ aṭṭha vidatthiyo, dīghato vā terasa vidatthiyo tiriyaṃ cha vidatthiyo kareyya, na vaṭṭati. Ekatobhāgena atikkantampi hi pamāṇaṃ atikkantameva hoti. Tiṭṭhatu vidatthi, kesaggamattampi dīghato vā hāpetvā tiriyaṃ tiriyato vā hāpetvā dīghaṃ vaḍḍhetuṃ na vaṭṭati, ko pana vādo ubhato vaḍḍhane? Vuttañhetaṃ – ‘‘āyāmato vā vitthārato vā antamaso kesaggamattampi atikkamitvā karoti vā kārāpeti vā payoge dukkaṭa’’ntiādi (pārā. 353). Yathāvuttappamāṇā eva pana vaṭṭati. Yā pana dīghato saṭṭhihatthāpi hoti tiriyaṃ tihatthā vā ūnakacatuhatthā vā yattha pamāṇayutto mañco ito cito ca na parivattati, ayaṃ kuṭīti saṅkhyaṃ na gacchati, tasmā ayampi vaṭṭati. Mahāpaccariyaṃ pana pacchimakoṭiyā catuhatthavitthārā vuttā, tato heṭṭhā akuṭi. Pamāṇikāpi pana adesitavatthukā vā sārambhā vā aparikkamanā vā na vaṭṭati. Pamāṇikā desitavatthukā anārambhā saparikkamanāva vaṭṭati. Pamāṇato ūnatarampi catuhatthaṃ pañcahatthampi karontena desitavatthukāva kāretabbā. Pamāṇātikkantañca pana karonto lepapariyosāne garukaṃ āpattiṃ āpajjati.

Tattha lepo ca alepo ca lepokāso ca alepokāso ca veditabbo. Seyyathidaṃ – lepoti dve lepā – mattikālepo ca sudhālepo ca. Ṭhapetvā pana ime dve lepe avaseso bhasmagomayādibhedo lepo, alepo. Sacepi kalalalepo hoti, alapo eva. Lepokāsoti bhittiyo ceva chadanañca, ṭhapetvā pana bhitticchadane avaseso thambhatulāpiṭṭhasaṅghāṭavātapānadhūmacchiddādi alepāraho okāso sabbopi alepokāsoti veditabbo.

Bhikkhū abhinetabbā vatthudesanāyāti yasmiṃ ṭhāne kuṭiṃ kāretukāmo hoti, tattha vatthudesanatthāya bhikkhū netabbā. Tena kuṭikārakenātiādi pana yena vidhinā te bhikkhū abhinetabbā, tassa dassanatthaṃ vuttaṃ. Tattha kuṭivatthuṃ sodhetvāti na visamaṃ araññaṃ bhikkhū gahetvā gantabbaṃ, kuṭivatthuṃ pana paṭhamameva sodhetvā samatalaṃ sīmamaṇḍalasadisaṃ katvā pacchā saṅghaṃ upasaṅkamitvā yācitvā netabbāti dasseti. Evamassa vacanīyoti saṅgho evaṃ vattabbo assa. Parato pana ‘‘dutiyampi yācitabbā’’ti bhikkhū sandhāya bahuvacanaṃ vuttaṃ. No ce sabbo saṅgho ussahatīti sace sabbo saṅgho na icchati, sajjhāyamanasikārādīsu uyyuttā te te bhikkhū honti. Sārambhaṃ anārambhanti saupaddavaṃ anupaddavaṃ. Saparikkamanaṃ aparikkamananti saupacāraṃ anupacāraṃ.

Pattakallanti patto kālo imassa olokanassāti pattakālaṃ, pattakālameva pattakallaṃ. Idañca vatthuṃolokanatthāya sammutikammaṃ anusāvanānayena oloketvāpi kātuṃ vaṭṭati. Parato pana vatthudesanākammaṃ yathāvuttāya eva ñattiyā ca anusāvanāya ca kātabbaṃ, oloketvā kātuṃ na vaṭṭati.

353. Kipillikānanti rattakāḷapiṅgalādibhedānaṃ yāsaṃ kāsañci kipillikānaṃ. Kipīllakānantipi pāṭho. Āsayoti nibaddhavasanaṭṭhānaṃ, yathā ca kipillikānaṃ evaṃ upacikādīnampi nibaddhavasanaṭṭhānaṃyeva āsayo veditabbo. Yattha pana te gocaratthāya āgantvā gacchanti, sabbesampi tādiso sañcaraṇappadeso avārito, tasmā tattha apanetvā sodhetvā kātuṃ vaṭṭati. Imāni tāva cha ṭhānānisattānuddayāya paṭikkhittāni.

Hatthīnaṃ vāti hatthīnaṃ pana nibaddhavasanaṭṭhānampi nibaddhagocaraṭṭhānampi na vaṭṭati, sīhādīnaṃ āsayo ca gocarāya pakkamantānaṃ nibaddhagamanamaggo ca na vaṭṭati. Etesaṃ gocarabhūmi na gahitā. Yesaṃ kesañcīti aññesampi vāḷānaṃ tiracchānagatānaṃ. Imāni satta ṭhānāni sappaṭibhayāni bhikkhūnaṃ ārogyatthāya paṭikkhittāni. Sesāni nānāupaddavehi saupaddavāni. Tattha pubbaṇṇanissitanti pubbaṇṇaṃ nissitaṃ sattannaṃ dhaññānaṃ viruhanakakhettasāmantā ṭhitaṃ. Eseva nayo aparaṇṇanissitādīsupi. Ettha pana abbhāghātanti kāraṇāgharaṃ verigharaṃ, corānaṃ māraṇatthāya katanti kurundiādīsu.

Āghātananti dhammagandhikā vuccati. Susānanti mahāsusānaṃ. Saṃsaraṇanti anibbijjhagamanīyo gatapaccāgatamaggo vuccati. Sesaṃ uttānameva.

Na sakkā hoti yathāyuttena sakaṭenāti dvīhi balibaddehi yuttena sakaṭena ekaṃ cakkaṃ nibbodakapatanaṭṭhāne ekaṃ bahi katvā āvijjituṃ na sakkā hoti. Kurundiyaṃ pana ‘‘catūhi yuttenā’’ti vuttaṃ. Samantā nisseṇiyā anuparigantunti nisseṇiyaṃ ṭhatvā gehaṃ chādentehi na sakkā hoti samantā nisseṇiyā āvijjituṃ. Iti evarūpe sārambhe ca aparikkamane ca ṭhāne na kāretabbā. Anārambhe pana saparikkamane kāretabbā, taṃ vuttapaṭipakkhanayena pāḷiyaṃ āgatameva.

Puna saññācikā nāmāti evamādi ‘‘sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭiṃ kāreyyā’’ti evaṃ vuttasaṃyācikādīnaṃ atthappakāsanatthaṃ vuttaṃ.

Payoge dukkaṭanti evaṃ adesitavatthukaṃ vā pamāṇātikkantaṃ vā kuṭiṃ kāressāmīti araññato rukkhā haraṇatthāya vāsiṃ vā pharasuṃ vā niseti dukkaṭaṃ, araññaṃ pavisati dukkaṭaṃ, tattha allatiṇāni chindati dukkaṭena saddhiṃ pācittiyaṃ, sukkhāni chindati dukkaṭaṃ. Rukkhesupi eseva nayo. Bhūmiṃ sodheti khaṇati, paṃsuṃ uddharati, cināti; evaṃ yāva pācīraṃ bandhati tāva pubbapayogo nāma hoti. Tasmiṃ pubbapayoge sabbattha pācittiyaṭṭhāne dukkaṭena saddhiṃ pācittiyaṃ, dukkaṭaṭṭhāne dukkaṭaṃ, tato paṭṭhāya sahapayogo nāma. Tattha thambhehi kātabbāya thambhaṃ ussāpeti, dukkaṭaṃ. Iṭṭhakāhi cinitabbāya iṭṭhakaṃ ācināti, dukkaṭaṃ. Evaṃ yaṃ yaṃ upakaraṇaṃ yojeti, sabbattha payoge payoge dukkaṭaṃ. Tacchantassa hatthavāre hatthavāre tadatthāya gacchantassa pade pade dukkaṭaṃ. Evaṃ kataṃ pana dārukuṭṭikaṃ vā iṭṭhakakuṭṭikaṃ vā silākuṭṭikaṃ vā antamaso paṇṇasālampi sabhitticchadanaṃ limpissāmīti sudhāya vā mattikāya vā limpantassa payoge payoge yāva thullaccayaṃ na hoti, tāva dukkaṭaṃ. Etaṃ pana dukkaṭaṃ mahālepeneva vaṭṭati, setarattavaṇṇakaraṇe vā cittakamme vā anāpatti.

Ekaṃ piṇḍaṃ anāgateti yo sabbapacchimo eko lepapiṇḍo, taṃ ekaṃ piṇḍaṃ asampatte kuṭikamme. Idaṃ vuttaṃ hoti, idāni dvīhi piṇḍehi niṭṭhānaṃ gamissatīti tesu paṭhamapiṇḍadāne thullaccayanti.

Tasmiṃ piṇḍe āgateti yaṃ ekaṃ piṇḍaṃ anāgate kuṭikamme thullaccayaṃ hoti, tasmiṃ avasānapiṇḍe āgate dinne ṭhapite lepassa ghaṭitattā āpatti saṅghādisesassa. Evaṃ lempantassa ca antolepe vā antolepena saddhiṃ bhittiñca chadanañca ekābaddhaṃ katvā ghaṭite bahilepe vā bahilepena saddhiṃ ghaṭite saṅghādiseso. Sace pana dvārabaddhaṃ vā vātapānaṃ vā aṭṭhapetvāva mattikāya limpati, tasmiñca tassokāsaṃ puna vaḍḍhetvā vā avaḍḍhetvā vā ṭhapite lepo na ghaṭīyati rakkhati tāva, puna limpantassa pana ghaṭitamatte saṅghādiseso. Sace taṃ ṭhapiyamānaṃ paṭhamaṃ dinnalepena saddhiṃ nirantarameva hutvā tiṭṭhati, paṭhamameva saṅghādiseso. Upacikāmocanatthaṃ aṭṭhaṅgulamattena appattacchadanaṃ katvā bhittiṃ limpati, anāpatti. Upacikāmocanatthameva heṭṭhā pāsāṇakuṭṭaṃ katvā taṃ alimpitvā upari limpati, lepo na ghaṭiyati nāma, anāpattiyeva.

Iṭṭhakakuṭṭikāya iṭṭhakāhiyeva vātapāne ca dhūmanettāni ca karoti, lepaghaṭaneneva āpatti. Paṇṇasālaṃ limpati, lepaghaṭaneneva āpatti. Tattha ālokatthāya aṭṭhaṅgulamattaṃ ṭhapetvā limpati, lepo na ghaṭīyati nāma, anāpattiyeva. Sace ‘‘vātapānaṃ laddhā ettha ṭhapessāmī’’ti karoti, vātapāne ṭhapite lepaghaṭanena āpatti. Sace mattikāya kuṭṭaṃ karoti, chadanalepena saddhiṃ ghaṭane āpatti. Eko ekapiṇḍāvasesaṃ katvā ṭhapeti, añño taṃ disvā ‘‘dukkataṃ ida’’nti vattasīsena limpati ubhinnampi anāpatti.

354. Bhikkhu kuṭiṃ karotīti evamādīni chattiṃsa catukkāni āpattibhedadassanatthaṃ vuttāni, tattha sārambhāya dukkaṭaṃ, aparikkamanāya dukkaṭaṃ, pamāṇātikkantāya saṅghādiseso, adesitavatthukāya saṅghādiseso, etesaṃ vasena vomissakāpattiyo veditabbā.

355. Āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānantiādīsu ca dvīhi saṅghādisesehi saddhiṃ dvinnaṃ dukkaṭānantiādinā nayena attho veditabbo.

361. So ce vippakate āgacchatītiādīsu pana ayaṃ atthavinicchayo. Soti samādisitvā pakkantabhikkhu. Vippakateti aniṭṭhite kuṭikamme. Aññassa vā dātabbāti aññassa puggalassa vā saṅghassa vā cajitvā dātabbā. Bhinditvā vā puna kātabbāti kittakena bhinnā hoti, sace thambhā bhūmiyaṃ nikhātā, uddharitabbā. Sace pāsāṇānaṃ upari ṭhapitā, apanetabbā. Iṭṭhakacitāya yāva maṅgaliṭṭhakā tāva kuṭṭā apacinitabbā. Saṅkhepato bhūmisamaṃ katvā vināsitā bhinnā hoti, bhūmito upari caturaṅgulamattepi ṭhite abhinnāva. Sesaṃ sabbacatukkesu pākaṭameva. Na hettha aññaṃ kiñci atthi, yaṃ pāḷianusāreneva dubbiññeyyaṃ siyā.

363. Attanā vippakatantiādīsu pana attanā āraddhaṃ kuṭiṃ. Attanā pariyosāpetīti mahāmattikāya vā thusamattikāya vā yāya kataṃ pariyositabhāvaṃ pāpetukāmo hoti, tāya avasānapiṇḍaṃ dento pariyosāpeti.

Parehi pariyosāpetīti attanova atthāya parehi pariyosāpeti. Attanā vā hi vippakatā hotu parehi vā ubhayehi vā, taṃ ce attano atthāya attanā vā pariyosāpeti, parehi vā pariyosāpeti, attanā ca parehi cāti yuganaddhaṃ vā pariyosāpeti, saṅghādisesoyevāti ayamettha vinicchayo.

Kurundiyaṃpana vuttaṃ – ‘‘dve tayo bhikkhū ‘ekato vasissāmā’ti karonti, rakkhati tāva, avibhattattā anāpatti. ‘Idaṃ ṭhānaṃ tava, idaṃ mamā’ti vibhajitvā karonti āpatti. Sāmaṇero ca bhikkhu ca ekato karonti, yāva avibhattā tāva rakkhati. Purimanayena vibhajitvā karonti, bhikkhussa āpattī’’ti.

364. Anāpatti leṇetiādīsu leṇaṃ mahantampi karontassa anāpatti. Na hettha lepo ghaṭīyati. Guhampi iṭṭhakāguhaṃ vā silāguhaṃ vā dāruguhaṃ vā bhūmiguhaṃ vā mahantampi karontassa anāpatti.

Tiṇakuṭikāyāti sattabhūmikopi pāsādo tiṇapaṇṇacchadano ‘‘tiṇakuṭikā’’ti vuccati. Aṭṭhakathāsu pana kukkuṭacchikagehanti chadanaṃ daṇḍakehi jālabaddhaṃ katvā tiṇehi vā paṇṇehi vā chāditakuṭikāva vuttā, tattha anāpatti. Mahantampi tiṇacchadanagehaṃ kātuṃ vaṭṭati, ullittādibhāvo eva hi kuṭiyā lakkhaṇaṃ, so ca chadanameva sandhāya vuttoti veditabbo. Caṅkamanasālāyaṃ tiṇacuṇṇaṃ paripatati ‘‘anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātu’’ntiādīni (cūḷava. 260) cettha sādhakāni, tasmā ubhato pakkhaṃ vā kūṭabaddhaṃ vā vaṭṭaṃ vā caturassaṃ vā yaṃ ‘‘imaṃ etassa gehassa chadana’’nti chadanasaṅkhepena kataṃ hoti, tassa bhittilepena saddhiṃ lepe ghaṭite āpatti. Sace pana ullittāvalittacchadanassa gehassa leparakkhaṇatthaṃ upari tiṇena chādenti, ettāvatā tiṇakuṭi nāma na hoti. Kiṃ panettha adesitavatthukappamāṇātikkantapaccayāva anāpatti, udāhu sārambhaaparikkamanapaccayāpīti sabbatthāpi anāpatti. Tathā hi tādisaṃ kuṭiṃ sandhāya parivāre vuttaṃ –

‘‘Bhikkhu saññācikāya kuṭiṃ karoti;

Adesitavatthukaṃ pamāṇātikkantaṃ;

Sārambhaṃ aparikkamanaṃ anāpatti;

Pañhā mesā kusalehi cintitā’’ti. (pari. 479);

Aññassatthāyāti kuṭilakkhaṇappattampi kuṭiṃ aññassa upajjhāyassa vā ācariyassa vā saṅghassa vā atthāya karontassa anāpatti. Yaṃ pana ‘‘āpatti kārukānaṃ tiṇṇaṃ dukkaṭāna’’ntiādi pāḷiyaṃ vuttaṃ, taṃ yathāsamādiṭṭhāya akaraṇapaccayā vuttaṃ.

Vāsāgāraṃ ṭhapetvā sabbatthāti attano vasanatthāya agāraṃ ṭhapetvā aññaṃ uposathāgāraṃ vā jantāgharaṃ vā bhojanasālā vā aggisālā vā bhavissatīti kāreti, sabbattha anāpatti. Sacepissa hoti ‘‘uposathāgārañca bhavissati, ahañca vasissāmi jantāgharañca bhojanasālā ca aggisālā ca bhavissati, ahañca vasissāmī’’ti kāritepi ānāpattiyeva. Mahāpaccariyaṃ pana ‘‘anāpattī’’ti vatvā ‘‘attano vāsāgāratthāya karontasseva āpattī’’ti vuttaṃ. Ummattakassa ādikammikānañca āḷavakānaṃ bhikkhūnaṃ anāpatti.

Samuṭṭhānādīsu chasamuṭṭhānaṃ kiriyañca kiriyākiriyañca, idañhi vatthuṃ desāpetvā pamāṇātikkantaṃ karoto kiriyato samuṭṭhāti, vatthuṃ adesāpetvā karoto kiriyākiriyato, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

7. Vihārakārasikkhāpadavaṇṇanā

365. Tena samayenāti vihārakārasikkhāpadaṃ. Tattha kosambiyanti evaṃnāmake nagare. Ghositārāmeti ghositassa ārāme. Ghositanāmakena kira seṭṭhinā so kārito, tasmā ‘‘ghositārāmo’’ti vuccati. Channassāti bodhisattakāle upaṭṭhākachannassa. Vihāravatthuṃ, bhante, jānāhīti vihārassa patiṭṭhānaṭṭhānaṃ, bhante, jānāhi. Ettha ca vihāroti na sakalavihāro, eko āvāso, tenevāha – ‘‘ayyassa vihāraṃ kārāpessāmī’’ti.

Cetiyarukkhanti ettha cittīkataṭṭhena cetiyaṃ, pūjārahānaṃ devaṭṭhānānametaṃ adhivacanaṃ, ‘‘cetiya’’nti sammataṃ rukkhaṃ cetiyarukkhaṃ. Gāmena pūjitaṃ gāmassa vā pūjitanti gāmapūjitaṃ. Eseva nayo sesapadesupi. Apicettha janapadoti ekassa rañño rajje ekeko koṭṭhāso. Raṭṭhanti sakalarajjaṃ veditabbaṃ, sakalarajjampi hi kadāci kadāci tassa rukkhassa pūjaṃ karoti, tena vuttaṃ ‘‘raṭṭhapūjita’’nti. Ekindriyanti kāyindriyaṃ sandhāya vadanti. Jīvasaññinoti sattasaññino.

366. Mahallakanti sassāmikabhāvena saṃyācikakuṭito mahantabhāvo etassa atthīti mahallako. Yasmā vā vatthuṃ desāpetvā pamāṇātikkamenapi kātuṃ vaṭṭati, tasmā pamāṇamahantatāyapi mahallako, taṃ mahallakaṃ. Yasmā panassa taṃ pamāṇamahattaṃ sassāmikattāva labbhati, tasmā tadatthadassanatthaṃ ‘‘mahallako nāma vihāro sassāmiko vuccatī’’ti padabhājanaṃ vuttaṃ. Sesaṃ sabbaṃ kuṭikārasikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhi. Sassāmikabhāvamattameva hi ettha kiriyato samuṭṭhānābhāvo pamāṇaniyamābhāvo ca viseso, pamāṇaniyamābhāvā ca catukkapārihānīti.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā

380. Tena samayena buddho bhagavāti duṭṭhadosasikkhāpadaṃ. Tattha veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ, taṃ kira veḷuhi ca parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ tena ‘‘veḷuvana’’nti vuccati, kalandakānañcettha nivāpaṃ adaṃsu tena ‘‘kalandakanivāpa’’ti vuccati.

Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato, surāmadena matto divāseyyaṃ supi, parijanopissa sutto rājāti pupphaphalādīhi palobhiyamāno ito cito ca pakkami. Atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati, taṃ disvā rukkhadevatā ‘‘rañño jīvitaṃ dassāmī’’ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi, rājā paṭibujjhi, kaṇhasappo nivatto, so taṃ disvā ‘‘imāya kāḷakāya mama jīvitaṃ dinna’’nti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañca ghosāpesi, tasmā taṃ tatopabhuti kalandakanivāpanti saṅkhyaṃ gataṃ. Kalandakāti hi kāḷakānaṃ etaṃ nāmaṃ.

Dabboti tassa therassa nāmaṃ. Mallaputtoti mallarājassa putto. Jātiyā sattavassena arahattaṃ sacchikatanti thero kira sattavassikova saṃvegaṃ labhitvā pabbajito khuraggeyeva arahattaṃ pāpuṇīti veditabbo. Yaṃkiñci sāvakena pattabbaṃ sabbaṃ tena anuppattanti sāvakena pattabbaṃ nāma tisso vijjā, catasso paṭisambhidā, cha abhiññā, nava lokuttaradhammāti idaṃ guṇajātaṃ, taṃ sabbaṃ tena anuppattaṃ hoti. Natthi cassa kiñci uttari karaṇīyanti catūsu saccesu, catūhi maggehi, soḷasavidhassa kiccassa katattā idānissa kiñci uttari karaṇīyaṃ natthi. Katassa vā paticayoti tasseva katassa kiccassa puna vaḍḍhanampi natthi, dhotassa viya vatthassa paṭidhovanaṃ pisitassa viya gandhassa paṭipisanaṃ, pupphitassa viya ca pupphassa paṭipupphananti. Rahogatassāti rahasi gatassa. Paṭisallīnassāti tato tato paṭikkamitvā sallīnassa, ekībhāvaṃ gatassāti vuttaṃ hoti.

Atha kho āyasmato dabbassa mallaputtassa etadahosi – ‘‘yannūnāhaṃ saṅghassa senāsanañca paññapeyyaṃ bhattāni ca uddiseyya’’nti thero kira attano katakiccabhāvaṃ disvā ‘‘ahaṃ imaṃ antimasarīraṃ dhāremi, tañca kho vātamukhe ṭhita padīpo viya aniccatāmukhe ṭhitaṃ, nacirasseva nibbāyanadhammaṃ yāva na nibbāyati tāva kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya’’nti cintento iti paṭisañcikkhati – ‘‘tiroraṭṭhesu bahū kulaputtā bhagavantaṃ adisvāva pabbajanti, te bhagavantaṃ ‘passissāma ceva vandissāma cā’ti dūratopi āgacchanti, tatra yesaṃ senāsanaṃ nappahoti, te silāpaṭṭakepi seyyaṃ kappenti. Pahomi kho panāhaṃ attano ānubhāvena tesaṃ kulaputtānaṃ icchāvasena pāsādavihāraaḍḍhayogādīni mañcapīṭhakattharaṇādīni ca senāsenāni nimminitvā dātuṃ. Punadivase cettha ekacce ativiya kilantarūpā honti, te gāravena bhikkhūnaṃ purato ṭhatvā bhattānipi na uddisāpenti, ahaṃ kho pana nesaṃ bhattānipi uddisituṃ pahomī’’ti. Iti paṭisañcikkhantassa ‘‘atha kho āyasmato dabbassa mallaputtassa etadahosi – ‘yannūnāhaṃ saṅghassa senāsanañca paññapeyyaṃ bhattāni ca uddiseyya’’nti.

Nanu ca imāni dve ṭhānāni bhassārāmatādimanuyuttassa yuttāni, ayañca khīṇāsavo nippapañcārāmo, imassa kasmā imāni paṭibhaṃsūti? Pubbapatthanāya coditattā. Sabbabuddhānaṃ kira imaṃ ṭhānantaraṃ pattā sāvakā hontiyeva. Ayañca padumuttarassa bhagavato kāle aññatarasmiṃ kule paccājāto imaṃ ṭhānantaraṃ pattassa bhikkhuno ānubhāvaṃ disvā aṭṭhasaṭṭhiyā bhikkhusatasahassehi saddhiṃ bhagavantaṃ satta divasāni nimantetvā mahādānaṃ datvā pādamūle nipajjitvā ‘‘anāgate tumhādisassa buddhassa uppannakāle ahampi itthannāmo tumhākaṃ sāvako viya senāsanapaññāpako ca bhattuddesako ca assa’’nti patthanaṃ akāsi. Bhagavā anāgataṃsañāṇaṃ pesetvā addasa, disvā ca ito kappasatasahassassa accayena gotamo nāma buddho uppajjissati, tadā tvaṃ dabbo nāma mallaputto hutvā jātiyā sattavasso nikkhamma pabbajitvā arahattaṃ sacchikarissasi, imañca ṭhānantaraṃ lacchasī’’ti byākāsi. So tatopabhuti dānasīlādīni pūrayamāno devamanussasampattiṃ anubhavitvā amhākaṃ bhagavato kāle tena bhagavatā byākatasadisameva arahattaṃ sacchākāsi. Athassa rahogatassa ‘‘kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya’’nti cintayato tāya pubbapatthanāya coditattā imāni dve ṭhānāni paṭibhaṃsūti.

Athassa etadahosi – ‘‘ahaṃ kho anissarosmi attani, satthārā saddhiṃ ekaṭṭhāne vasāmi, sace maṃ bhagavā anujānissati, imāni dve ṭhānāni samādiyissāmī’’ti bhagavato santikaṃ agamāsi. Tena vuttaṃ – ‘‘atha kho āyasmā dabbo mallaputto…pe… bhattāni ca uddisitu’’nti. Atha naṃ bhagavā ‘‘sādhu sādhu dabbā’’ti sampahaṃsetvā yasmā arahati evarūpo agatigamanaparibāhiro bhikkhu imāni dve ṭhānāni vicāretuṃ, tasmā ‘‘tena hi tvaṃ dabba saṅghassa senāsanañca paññapehi bhattāni ca uddisā’’ti āha. Bhagavato paccassosīti bhagavato vacanaṃ patiassosi abhimukho assosi, sampaṭicchīti vuttaṃ hoti.

Paṭhamaṃ dabbo yācitabboti kasmā bhagavā yācāpeti? Garahamocanatthaṃ. Passati hi bhagavā ‘‘anāgate dabbassa imaṃ ṭhānaṃ nissāya mettiyabhumajakānaṃ vasena mahāupaddavo uppajjissati, tatra keci garahissanti ‘ayaṃ tuṇhībhūto attano kammaṃ akatvā kasmā īdisaṃ ṭhānaṃ vicāretī’ti. Tato aññe vakkhanti ‘ko imassa doso eteheva yācitvā ṭhapito’ti evaṃ garahato muccissatī’’ti. Evaṃ garahamocanatthaṃ yācāpetvāpi puna yasmā asammate bhikkhusmiṃ saṅghamajjhe kiñci kathayamāne khiyyanadhammo uppajjati ‘‘ayaṃ kasmā saṅghamajjhe uccāsaddaṃ karoti, issariyaṃ dassetī’’ti. Sammate pana kathente ‘‘māyasmanto kiñci avacuttha, sammato ayaṃ, kathetu yathāsukha’’nti vattāro bhavanti. Asammatañca abhūtena abbhācikkhantassa lahukā āpatti hoti dukkaṭamattā. Sammataṃ pana abbhācikkhato garukatarā pācittiyāpatti hoti. Atha sammato bhikkhu āpattiyā garukabhāvena verīhipi duppadhaṃsiyataro hoti, tasmā taṃ āyasmantaṃ sammannāpetuṃ ‘‘byattena bhikkhunā’’tiādimāha. Kiṃ pana dve sammutiyo ekassa dātuṃ vaṭṭantīti? Na kevalaṃ dve, sace pahoti, terasāpi dātuṃ vaṭṭanti. Appahontānaṃ pana ekāpi dvinnaṃ vā tiṇṇaṃ vā dātuṃ vaṭṭati.

382. Sabhāgānanti guṇasabhāgānaṃ, na mittasanthavasabhāgānaṃ. Tenevāha ‘‘ye te bhikkhū suttantikā tesaṃ ekajjha’’ntiādi. Yāvatikā hi suttantikā honti, te uccinitvā ekato tesaṃ anurūpameva senāsanaṃ paññapeti; evaṃ sesānaṃ. Kāyadaḷhībahulāti kāyassa daḷhībhāvakaraṇabahulā, kāyaposanabahulāti attho. Imāyapime āyasmanto ratiyāti imāya saggamaggassa tiracchānabhūtāya tiracchānakathāratiyā. Acchissantīti viharissanti.

Tejodhātuṃ samāpajjitvā tenevālokenāti tejokasiṇacatutthajjhānaṃ samāpajjitvā vuṭṭhāya abhiññāñāṇena aṅgulijalanaṃ adhiṭṭhāya teneva tejodhātusamāpattijanitena aṅgulijālālokenāti attho. Ayaṃ pana therassa ānubhāvo nacirasseva sakalajambudīpe pākaṭo ahosi, taṃ sutvā iddhipāṭihāriyaṃ daṭṭhukāmā apisu bhikkhū sañcicca vikāle āgacchanti. Te sañcicca dūre apadisantīti jānantāva dūre apadisanti. Kathaṃ? ‘‘Amhākaṃ āvuso dabba gijjhakūṭe’’ti iminā nayena.

Aṅguliyā jalamānāya purato purato gacchatīti sace eko bhikkhu hoti, sayameva gacchati. Sace bahū honti, bahū attabhāve nimmināti. Sabbe attanā sadisā eva senāsanaṃ paññapenti.

Ayaṃ mañcotiādīsu pana there ‘‘ayaṃ mañco’’ti vadante nimmitāpi attano attano gatagataṭṭhāne ‘‘ayaṃ mañco’’ti vadanti; evaṃ sabbapadesu. Ayañhi nimmitānaṃ dhammatā –

‘‘Ekasmiṃ bhāsamānasmiṃ, sabbe bhāsanti nimmitā;

Ekasmiṃ tuṇhimāsīne, sabbe tuṇhī bhavanti te’’ti.

Yasmiṃ pana vihāre mañcapīṭhādīni na paripūranti, tasmiṃ attano ānubhāvena pūrenti. Tena nimmitānaṃ avatthukavacanaṃ na hoti.

Senāsanaṃ paññapetvā punadeva veḷuvanaṃ paccāgacchatīti tehi saddhiṃ janapadakathaṃ kathento na nisīdati, attano vasanaṭṭhānameva paccāgacchati.

383. Mettiyabhūmajakāti mettiyo ceva bhūmajako ca, chabbaggiyānaṃ aggapurisā ete. Lāmakāni ca bhattānīti senāsanāni tāva navakānaṃ lāmakāni pāpuṇantīti anacchariyametaṃ. Bhattāni pana salākāyo pacchiyaṃ vā cīvarabhoge vā pakkhipitvā āloḷetvā ekamekaṃ uddharitvā paññāpenti, tānipi tesaṃ mandapuñatāya lāmakāni sabbapacchimāneva pāpuṇanti. Yampi ekacārikabhattaṃ hoti, tampi etesaṃ pattadivase lāmakaṃ vā hoti, ete vā disvāva paṇītaṃ adatvā lāmakameva denti.

Abhisaṅkhārikanti nānāsambhārehi abhisaṅkharitvā kataṃ susajjitaṃ, susampāditanti attho. Kaṇājakanti sakuṇḍakabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ.

Kalyāṇabhattikoti kalyāṇaṃ sundaraṃ ativiya paṇītaṃ bhattamassāti kalyāṇabhattiko, paṇītadāyakattā bhatteneva paññāto. Catukkabhattaṃ detīti cattāri bhattāni deti, taddhitavohārena pana ‘‘catukkabhatta’’nti vuttaṃ. Upatiṭṭhitvā parivisatīti sabbakammante vissajjetvā mahantaṃ pūjāsakkāraṃ katvā samīpe ṭhatvā parivisati. Odanena pucchantīti odanahatthā upasaṅkamitvā ‘‘kiṃ bhante odanaṃ demā’’ti pucchanti, evaṃ karaṇattheyeva karaṇavacanaṃ hoti. Esa nayo sūpādīsu.

Svātanāyāti sve bhavo bhattaparibhogo svātano tassatthāya, svātanāya sve kattabbassa bhattaparibhogassatthāyāti vuttaṃ hoti. Uddiṭṭhaṃ hotīti pāpetvā dinnaṃ hoti. Mettiyabhūmajakānaṃ kho gahapatīti idaṃ thero asamannāharitvā āha. Evaṃbalavatī hi tesaṃ mandapuññatā, yaṃ sativepullappattānampi asamannāhāro hoti. Ye jeti ettha jeti dāsiṃ ālapati.

Hiyyo kho āvuso amhākanti rattiṃ sammantayamānā atītaṃ divasabhāgaṃ sandhāya ‘‘hiyyo’’ti vadanti. Na cittarūpanti na cittānurūpaṃ, yathā pubbe yattakaṃ icchanti, tattakaṃ supanti, na evaṃ supiṃsu, appakameva supiṃsūti vuttaṃ hoti.

Bahārāmakoṭṭhaketi veḷuvanavihārassa bahidvārakoṭṭhake. Pattakkhandhāti patitakkhandhā khandhaṭṭhikaṃ nāmetvā nisinnā. Pajjhāyantāti padhūpāyantā.

Yato nivātaṃ tato savātanti yattha nivātaṃ appakopi vāto natthi, tattha mahāvāto uṭṭhitoti adhippāyo. Udakaṃ maññe ādittanti udakaṃ viya ādittaṃ.

384. Sarasi tvaṃ dabba evarūpaṃ kattāti tvaṃ dabba evarūpaṃ kattā sarasi. Atha vā sarasi tvaṃ dabba evarūpaṃ yathāyaṃ bhikkhunī āha, kattā dhāsi evarūpaṃ, yathāyaṃ bhikkhunī āhāti evaṃ yojetvāpettha attho daṭṭhabbo. Ye pana ‘‘katvā’’ti paṭhanti tesaṃ ujukameva.

Yathā maṃ bhante bhagavā jānātīti thero kiṃ dasseti. Bhagavā bhante sabbaññū, ahañca khīṇāsavo, natthi mayhaṃ vatthupaṭisevanā, taṃ maṃ bhagavā jānāti, tatrāhaṃ kiṃ vakkhāmi, yathā maṃ bhagavā jānāti tathevāhaṃ daṭṭhabboti.

Na kho dabba dabbā evaṃ nibbeṭhentīti ettha na kho dabba paṇḍitā yathā tvaṃ parappaccayena nibbeṭhesi, evaṃ nibbeṭhenti; api ca kho yadeva sāmaṃ ñātaṃ tena nibbeṭhentīti evamattho daṭṭhabbo. Sace tayā kataṃ katanti iminā kiṃ dasseti? Na hi sakkā parisabalena vā pakkhupatthambhena vā akārako kārako kātuṃ, kārako vā akārako kātuṃ, tasmā yaṃ sayaṃ kataṃ vā akataṃ vā tadeva vattabbanti dasseti. Kasmā pana bhagavā jānantopi ‘‘ahaṃ jānāmi, khīṇāsavo tvaṃ; natthi tuyhaṃ doso, ayaṃ bhikkhunī musāvādinī’’ti nāvocāti? Parānuddayatāya. Sace hi bhagavā yaṃ yaṃ jānāti taṃ taṃ vadeyya, aññena pārājikaṃ āpannena puṭṭhena ‘‘ahaṃ jānāmi tvaṃ pārājiko’’ti vattabbaṃ bhaveyya, tato so puggalo ‘‘ayaṃ pubbe dabbaṃ mallaputtaṃ suddhaṃ katvā idāni maṃ asuddhaṃ karoti; kassa dāni kiṃ vadāmi, yatra satthāpi sāvakesu chandāgatiṃ gacchati; kuto imassa sabbaññubhāvo’’ti āghātaṃ bandhitvā apāyūpago bhaveyya, tasmā bhagavā imāya parānuddayatāya jānantopi nāvoca.

Kiñca bhiyyo upavādaparivajjanatopi nāvoca. Yadi hi bhagavā evaṃ vadeyya, evaṃ upavādo bhaveyya ‘‘dabbassa mallaputtassa vuṭṭhānaṃ nāma bhāriyaṃ, sammāsambuddhaṃ pana sakkhiṃ labhitvā vuṭṭhito’’ti. Idañca vuṭṭhānalakkhaṇaṃ maññamānā ‘‘buddhakālepi sakkhinā suddhi vā asuddhi vā hoti mayaṃ jānāma, ayaṃ puggalo asuddho’’ti evaṃ pāpabhikkhū lajjimpi vināseyyunti. Apica anāgatepi bhikkhū otiṇṇe vatthusmiṃ codetvā sāretvā ‘‘sace tayā kataṃ, ‘kata’nti vadehī’’ti lajjīnaṃ paṭiññaṃ gahetvā kammaṃ karissantīti vinayalakkhaṇe tantiṃ ṭhapento ‘‘ahaṃ jānāmī’’ti avatvāva ‘‘sace tayā kataṃ, ‘kata’nti vadehī’’ti āha.

Nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitāti supinantenapi methunaṃ dhammaṃ na abhijānāmi, na paṭisevitā ahanti vuttaṃ hoti. Atha vā paṭisevitā hutvā supinantenapi methunaṃ dhammaṃ na jānāmīti vuttaṃ hoti. Ye pana ‘‘paṭisevitvā’’ti paṭhanti tesaṃ ujukameva. Pageva jāgaroti jāgaranto pana paṭhamaṃyeva na jānāmīti.

Tena hi bhikkhave mettiyaṃ bhikkhuniṃ nāsethāti yasmā dabbassa ca imissā ca vacanaṃ na ghaṭīyati tasmā mettiyaṃ bhikkhuniṃ nāsethāti vuttaṃ hoti.

Tattha tisso nāsanā – liṅganāsanā, saṃvāsanāsanā, daṇḍakammanāsanāti. Tāsu ‘‘dūsako nāsetabbo’’ti (pārā. 66) ayaṃ ‘‘liṅganāsanā’’. Āpattiyā adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā ukkhepanīyakammaṃ karonti, ayaṃ ‘‘saṃvāsanāsanā’’. ‘‘Cara pire vinassā’’ti (pāci. 429) daṇḍakammaṃ karonti, ayaṃ ‘‘daṇḍakammanāsanā’’. Idha pana liṅganāsanaṃ sandhāyāha – ‘‘mettiyaṃ bhikkhuniṃ nāsethā’’ti.

Ime ca bhikkhū anuyuñjathāti iminā imaṃ dīpeti ‘‘ayaṃ bhikkhunī attano dhammatāya akārikā addhā aññehi uyyojitā, tasmā yehi uyyojitā ime bhikkhū anuyuñjatha gavesatha jānāthā’’ti.

Kiṃ pana bhagavatā mettiyā bhikkhunī paṭiññāya nāsitā appaṭiññāya nāsitāti, kiñcettha yadi tāva paṭiññāya nāsitā, thero kārako hoti sadoso? Atha appaṭiññāya, thero akārako hoti niddoso.

Bhātiyarājakālepi mahāvihāravāsīnañca abhayagirivāsīnañca therānaṃ imasmiṃyeva pade vivādo ahosi. Abhayagirivāsinopi attano suttaṃ vatvā ‘‘tumhākaṃ vāde thero kārako hotī’’ti vadanti. Mahāvihāravāsinopi attano suttaṃ vatvā ‘‘tumhākaṃ vāde thero kārako hotī’’ti vadanti. Pañho na chijjati. Rājā sutvā there sannipātetvā dīghakārāyanaṃ nāma brāhmaṇajātiyaṃ amaccaṃ ‘‘therānaṃ kathaṃ suṇāhī’’ti āṇāpesi. Amacco kira paṇḍito bhāsantarakusalo so āha – ‘‘vadantu tāva therā sutta’’nti. Tato abhayagiritherā attano suttaṃ vadiṃsu – ‘‘tena hi, bhikkhave, mettiyaṃ bhikkhuniṃ sakāya paṭiññāya nāsethā’’ti. Amacco ‘‘bhante, tumhākaṃ vāde thero kārako hoti sadoso’’ti āha. Mahāvihāravāsinopi attano suttaṃ vadiṃsu – ‘‘tena hi, bhikkhave, mettiyaṃ bhikkhuniṃ nāsethā’’ti. Amacco ‘‘bhante, tumhākaṃ vāde thero akārako hoti niddoso’’ti āha. Kiṃ panettha yuttaṃ? Yaṃ pacchā vuttaṃ vicāritañhetaṃ aṭṭhakathācariyehi, bhikkhu bhikkhuṃ amūlakena antimavatthunā anuddhaṃseti, saṅghādiseso; bhikkhuniṃ anuddhaṃseti, dukkaṭaṃ. Kurundiyaṃ pana ‘‘musāvāde pācittiya’’nti vuttaṃ.

Tatrāyaṃ vicāraṇā, purimanaye tāva anuddhaṃsanādhippāyattā dukkaṭameva yujjati. Yathā satipi musāvāde bhikkhuno bhikkhusmiṃ saṅghādiseso, satipi ca musāvāde asuddhaṃ suddhadiṭṭhino akkosādhippāyena vadantassa omasavādeneva pācittiyaṃ, na sampajānamusāvādena; evaṃ idhāpi anuddhaṃsanādhippāyattā sampajānamusāvāde pācittiyaṃ na yujjati, dukkaṭameva yuttaṃ. Pacchimanayepi musāvādattā pācittiyameva yujjati, vacanappamāṇato hi anuddhaṃsanādhippāyena bhikkhussa bhikkhusmiṃ saṅghādiseso. Akkosādhippāyassa ca omasavādo. Bhikkhussa pana bhikkhuniyā dukkaṭantivacanaṃ natthi, sampajānamusāvāde pācittiyanti vacanamatthi, tasmā pācittiyameva yujjati.

Tatra pana idaṃ upaparikkhitabbaṃ – ‘‘anuddhaṃsanādhippāye asati pācittiyaṃ, tasmiṃ sati kena bhavitabba’’nti? Tatra yasmā musā bhaṇantassa pācittiye siddhepi amūlakena saṅghādisesena anuddhaṃsane visuṃ pācittiyaṃ vuttaṃ, tasmā anuddhaṃsanādhippāye sati sampajānamusāvāde pācittiyassa okāso na dissati, na ca sakkā anuddhaṃsentassa anāpattiyā bhavitunti purimanayovettha parisuddhataro khāyati. Tathā bhikkhunī bhikkhuniṃ amūlakena antimavatthunā anuddhaṃseti saṅghādiseso, bhikkhuṃ anuddhaṃseti dukkaṭaṃ, tatra saṅghādiseso vuṭṭhānagāmī dukkaṭaṃ, desanāgāmī etehi nāsanā natthi. Yasmā pana sā pakatiyāva dussīlā pāpabhikkhunī idāni ca sayameva ‘‘dussīlāmhī’’ti vadati tasmā naṃ bhagavā asuddhattāyeva nāsesīti.

Atha kho mettiyabhūmajakāti evaṃ ‘‘mettiyaṃ bhikkhuniṃ nāsetha, ime ca bhikkhū anuyuñjathā’’ti vatvā uṭṭhāyāsanā vihāraṃ paviṭṭhe bhagavati tehi bhikkhūhi ‘‘detha dāni imissā setakānī’’ti nāsiyamānaṃ taṃ bhikkhuniṃ disvā te bhikkhū taṃ mocetukāmatāya attano aparādhaṃ āvikariṃsu, etamatthaṃ dassetuṃ ‘‘atha kho mettiyabhūmajakā’’tiādi vuttaṃ.

385-6. Duṭṭho dosoti dūsito ceva dūsako ca. Uppanne hi dose puggalo tena dosena dūsito hoti pakatibhāvaṃ jahāpito, tasmā ‘‘duṭṭho’’ti vuccati. Parañca dūseti vināseti, tasmā ‘‘doso’’ti vuccati. Iti ‘‘duṭṭho doso’’ti ekassevetaṃ puggalassa ākāranānattena nidassanaṃ, tena vuttaṃ ‘‘duṭṭho dosoti dūsito ceva dūsako cā’’ti tattha saddalakkhaṇaṃ pariyesitabbaṃ. Yasmā pana so ‘‘duṭṭho doso’’ti saṅkhyaṃ gato paṭighasamaṅgīpuggalo kupitādibhāve ṭhitova hoti, tenassa padabhājane ‘‘kupito’’tiādi vuttaṃ. Tattha kupitoti kuppabhāvaṃ pakatito cavanabhāvaṃ patto. Anattamanoti na sakamano attano vase aṭṭhitacitto; apica pītisukhehi na attamano na attacittoti anattamano. Anabhiraddhoti na sukhito na vā pasāditoti anabhiraddho. Paṭighena āhataṃ cittamassāti āhatacitto. Cittathaddhabhāvacittakacavarasaṅkhātaṃ paṭighakhīlaṃ jātamassāti khilajāto. Appatītoti nappatīto pītisukhādīhi vajjito, na abhisaṭoti attho. Padabhājane pana yesaṃ dhammānaṃ vasena appatīto hoti, te dassetuṃ ‘‘tena ca kopenā’’tiādi vuttaṃ.

Tattha tena ca kopenāti yena duṭṭhoti ca kupitoti ca vutto ubhayampi hetaṃ pakatibhāvaṃ jahāpanato ekākāraṃ hoti. Tena ca dosenāti yena ‘‘doso’’ti vutto. Imehi dvīhi saṅkhārakkhandhameva dasseti.

Tāya ca anattamanatāyāti yāya ‘‘anattamano’’ti vutto. Tāya ca anabhiraddhiyāti yāya ‘‘anabhiraddho’’ti vutto. Imehi dvīhi vedanākkhandhaṃ dasseti.

Amūlakena pārājikenāti ettha nāssa mūlanti amūlakaṃ, taṃ panassa amūlakattaṃ yasmā codakavasena adhippetaṃ, na cuditakavasena. Tasmā tamatthaṃ dassetuṃ padabhājane ‘‘amūlakaṃ nāma adiṭṭhaṃ asutaṃ aparisaṅkita’’nti āha. Tena imaṃ dīpeti ‘‘yaṃ pārājikaṃ codakena cuditakamhi puggale neva diṭṭhaṃ na sutaṃ na parisaṅkitaṃ idaṃ etesaṃ dassanasavanaparisaṅkāsaṅkhātānaṃ mūlānaṃ abhāvato amūlakaṃ nāma, taṃ pana so āpanno vā hotu anāpanno vā etaṃ idha appamāṇanti.

Tattha adiṭṭhaṃ nāma attano pasādacakkhunā vā dibbacakkhunā vā adiṭṭhaṃ. Asutaṃ nāma tatheva kenaci vuccamānaṃ na sutaṃ. Aparisaṅkitaṃ nāma cittena aparisaṅkitaṃ.

‘‘Diṭṭhaṃ’’ nāma attanā vā parena vā pasādacakkhunā vā dibbacakkhunā vā diṭṭhaṃ. ‘‘Sutaṃ’’ nāma tatheva sutaṃ. ‘‘Parisaṅkita’’mpi attanā vā parena vā parisaṅkitaṃ. Tattha attanā diṭṭhaṃ diṭṭhameva, parehi diṭṭhaṃ attanā sutaṃ, parehi sutaṃ, parehi parisaṅkitanti idaṃ pana sabbampi attanā sutaṭṭhāneyeva tiṭṭhati.

Parisaṅkitaṃ pana tividhaṃ – diṭṭhaparisaṅkitaṃ, sutaparisaṅkitaṃ, mutaparisaṅkitanti. Tattha diṭṭhaparisaṅkitaṃ nāma eko bhikkhu uccārapassāvakammena gāmasamīpe ekaṃ gumbaṃ paviṭṭho, aññatarāpi itthī kenacideva karaṇīyena taṃ gumbaṃ pavisitvā nivattā, nāpi bhikkhu itthiṃ addasa; na itthī bhikkhuṃ, adisvāva ubhopi yathāruciṃ pakkantā, aññataro bhikkhu ubhinnaṃ tato nikkhamanaṃ sallakkhetvā ‘‘addhā imesaṃ kataṃ vā karissanti vā’’ti parisaṅkati, idaṃ diṭṭhaparisaṅkitaṃ nāma.

Sutaparisaṅkitaṃ nāma idhekacco andhakāre vā paṭicchanne vā okāse mātugāmena saddhiṃ bhikkhuno tādisaṃ paṭisanthāravacanaṃ suṇāti, samīpe aññaṃ vijjamānampi ‘‘atthi natthī’’ti na jānāti, so ‘‘addhā imesaṃ kataṃ vā karissanti vā’’ti parisaṅkati, idaṃ sutaparisaṅkitaṃ nāma.

Mutaparisaṅkitaṃ nāma sambahulā dhuttā rattibhāge pupphagandhamaṃsasurādīni gahetvā itthīhi saddhiṃ ekaṃ paccantavihāraṃ gantvā maṇḍape vā bhojanasālādīsu vā yathāsukhaṃ kīḷitvā pupphādīni vikiritvā gatā, punadivase bhikkhū taṃ vippakāraṃ disvā ‘‘kassidaṃ kamma’’nti vicinanti. Tatra ca kenaci bhikkhunā pageva vuṭṭhahitvā vattasīsena maṇḍapaṃ vā bhojanasālaṃ vā paṭijaggantena pupphādīni āmaṭṭhāni honti, kenaci upaṭṭhākakulato ābhatehi pupphādīhi pūjā katā hoti, kenaci bhesajjatthaṃ ariṭṭhaṃ pītaṃ hoti, atha te ‘‘kassidaṃ kamma’’nti vicinantā bhikkhū tesaṃ hatthagandhañca mukhagandhañca ghāyitvā te bhikkhū parisaṅkanti, idaṃ mutaparisaṅkitaṃ nāma.

Tattha diṭṭhaṃ atthi samūlakaṃ, atthi amūlakaṃ; diṭṭhameva atthi saññāsamūlakaṃ, atthi saññāamūlakaṃ. Esa nayo sutepi. Parisaṅkite pana diṭṭhaparisaṅkitaṃ atthi samūlakaṃ, atthi amūlakaṃ; diṭṭhaparisaṅkitameva atthi saññāsamūlakaṃ, atthi saññāamūlakaṃ. Esa nayo sutamutaparisaṅkitesu. Tattha diṭṭhaṃ samūlakaṃ nāma pārājikaṃ āpajjantaṃ disvāva ‘‘diṭṭho mayā’’ti vadati, amūlakaṃ nāma paṭicchannokāsato nikkhamantaṃ disvā vītikkamaṃ adisvā ‘‘diṭṭho mayā’’ti vadati. Diṭṭhameva saññāsamūlakaṃ nāma disvāva diṭṭhasaññī hutvā codeti, saññāamūlakaṃ nāma pubbe pārājikavītikkamaṃ disvā pacchā adiṭṭhasaññī jāto, so saññāya amūlakaṃ katvā ‘‘diṭṭho mayā’’ti codeti. Etena nayena sutamutaparisaṅkitānipi vitthārato veditabbāni. Ettha ca sabbappakāreṇāpi samūlakena vā saññāsamūlakena vā codentassa anāpatti, amūlakena vā pana saññāamūlakena vā codentasseva āpatti.

Anuddhaṃseyyāti dhaṃseyya padhaṃseyya abhibhaveyya ajjhotthareyya. Taṃ pana anuddhaṃsanaṃ yasmā attanā codentopi parena codāpentopi karotiyeva, tasmāssa padabhājane ‘‘codeti vā codāpeti vā’’ti vuttaṃ.

Tattha codetīti ‘‘pārājikaṃ dhammaṃ āpannosī’’tiādīhi vacanehi sayaṃ codeti, tassa vācāya vācāya saṅghādiseso. Codāpetīti attanā samīpe ṭhatvā aññaṃ bhikkhu āṇāpeti, so tassa vacanena taṃ codeti, codāpakasseva vācāya vācāya saṅghādiseso. Atha sopi ‘‘mayā diṭṭhaṃ sutaṃ atthī’’ti codeti, dvinnampi janānaṃ vācāya vācāya saṅghādiseso.

Codanāppabhedakosallatthaṃ panettha ekavatthuekacodakādicatukkaṃ tāva veditabbaṃ. Tattha eko bhikkhu ekaṃ bhikkhuṃ ekena vatthunā codeti, imissā codanāya ekaṃ vatthu eko codako. Sambahulā ekaṃ ekavatthunā codenti, pañcasatā mettiyabhūmajakappamukhā chabbaggiyā bhikkhū āyasmantaṃ dabbaṃ mallaputtamiva, imissā codanāya ekaṃ vatthu nānācodakā. Eko bhikkhu ekaṃ bhikkhuṃ sambahulehi vatthūhi codeti, imissā codanāya nānāvatthūni eko codako. Sambahulā sambahule sambahulehi vatthūhi codenti, imissā codanāya nānāvatthūni nānācodakā.

Codetuṃ pana ko labhati, ko na labhatīti? Dubbalacodakavacanaṃ tāva gahetvā koci na labhati. Dubbalacodako nāma sambahulesu kathāsallāpena nisinnesu eko ekaṃ ārabbha anodissakaṃ katvā pārājikavatthuṃ katheti, añño taṃ sutvā itarassa gantvā āroceti. So taṃ upasaṅkamitvā ‘‘tvaṃ kira maṃ idañcidañca vadasī’’ti vadati. So ‘‘nāhaṃ evarūpaṃ jānāmi, kathāpavattiyaṃ pana mayā anodissakaṃ katvā vuttamatthi, sace ahaṃ tava imaṃ dukkhuppattiṃ jāneyyaṃ, ettakampi na katheyya’’nti ayaṃ dubbalacodako. Tassetaṃ kathāsallāpaṃ gahetvā taṃ bhikkhuṃ koci codetuṃ na labhati. Etaṃ pana aggahetvā sīlasampanno bhikkhu bhikkhuṃ vā bhikkhuniṃ vā sīlasampannā ca bhikkhunī bhikkhunīmeva codetuṃ labhatīti mahāpadumatthero āha. Mahāsumatthero pana ‘‘pañcapi sahadhammikā labhantī’’ti āha. Godattatthero pana ‘‘na koci na labhatī’’ti vatvā ‘‘bhikkhussa sutvā codeti, bhikkhuniyā sutvā codeti…pe… titthiyasāvakānaṃ sutvā codetī’’ti idaṃ suttamāhari. Tiṇṇampi therānaṃ vāde cuditakasseva paṭiññāya kāretabbo.

Ayaṃ pana codanā nāma dūtaṃ vā paṇṇaṃ vā sāsanaṃ vā pesetvā codentassa sīsaṃ na eti, puggalassa pana samīpe ṭhatvāva hatthamuddāya vā vacībhedena vā codentasseva sīsaṃ eti. Sikkhāpaccakkhānameva hi hatthamuddāya sīsaṃ na eti, idaṃ pana anuddhaṃsanaṃ abhūtārocanañca etiyeva. Yo pana dvinnaṃ ṭhitaṭṭhāne ekaṃ niyametvā codeti, so ce jānāti, sīsaṃ eti. Itaro jānāti, sīsaṃ na eti. Dvepi niyametvā codeti, eko vā jānātu dve vā, sīsaṃ etiyeva. Esava nayo sambahulesu. Taṅkhaṇeyeva ca jānanaṃ nāma dukkaraṃ, samayena āvajjitvā ñāte pana ñātameva hoti. Pacchā ce jānāti, sīsaṃ na eti. Sikkhāpaccakkhānaṃ abhūtārocanaṃ duṭṭhullavācā-attakāma-duṭṭhadosabhūtārocanasikkhāpadānīti sabbāneva hi imāni ekaparicchedāni.

Evaṃ kāyavācāvasena cāyaṃ duvidhāpi codanā. Puna diṭṭhacodanā, sutacodanā, parisaṅkitacodanāti tividhā hoti. Aparāpi catubbidhā hoti – sīlavipatticodanā, ācāravipatticodanā, diṭṭhivipatticodanā, ājīvavipatticodanāti. Tattha garukānaṃ dvinnaṃ āpattikkhandhānaṃ vasena sīlavipatticodanā veditabbā. Avasesānaṃ vasena ācāravipatticodanā, micchādiṭṭhiantaggāhikadiṭṭhivasena diṭṭhivipatticodanā, ājīvahetu paññattānaṃ channaṃ sikkhāpadānaṃ vasena ājīvavipatticodanā veditabbā.

Aparāpi catubbidhā hoti – vatthusandassanā, āpattisandassanā, saṃvāsapaṭikkhepo, sāmīcipaṭikkhepoti. Tattha vatthusandassanā nāma ‘‘tvaṃ methunaṃ dhammaṃ paṭisevittha, adinnaṃ ādiyittha, manussaṃ ghātayittha, abhūtaṃ ārocayitthā’’ti evaṃ pavattā. Āpattisandassanā nāma ‘‘tvaṃ methunadhammapārājikāpattiṃ āpanno’’ti evamādinayappavattā. Saṃvāsapaṭikkhepo nāma ‘‘natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti evaṃ pavattā; ettāvatā pana sīsaṃ na eti, ‘‘assamaṇosi asakyaputtiyosī’’tiādivacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti. Sāmīcipaṭikkhepo nāma abhivādana-paccuṭṭhāna-añjalikamma-bījanādikammānaṃ akaraṇaṃ. Taṃ paṭipāṭiyā vandanādīni karoto ekassa akatvā sesānaṃ karaṇakāle veditabbaṃ. Ettāvatā ca codanā nāma hoti, āpatti pana sīsaṃ na eti. ‘‘Kasmā mama vandanādīni na karosī’’ti pucchite pana ‘‘assamaṇosi asakyaputtiyosī’’tiādivacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti. Yāgubhattādinā pana yaṃ icchati taṃ āpucchati, na tāvatā codanā hoti.

Aparāpi pātimokkhaṭṭhapanakkhandhake ‘‘ekaṃ, bhikkhave, adhammikaṃ pātimokkhaṭṭhapanaṃ ekaṃ dhammika’’nti ādiṃ ‘‘katvā yāva dasa adhammikāni pātimokkhaṭṭhapanāni dasa dhammikānī’’ti (cūḷava. 387) evaṃ adhammikā pañcapaññāsa dhammikā pañcapaññāsāti dasuttarasataṃ codanā vuttā. Tā diṭṭhena codentassa dasuttarasataṃ, sutena codentassa dasuttarasataṃ, parisaṅkitena codentassa dasuttarasatanti tiṃsāni tīṇi satāni honti. Tāni kāyena codentassa, vācāya codentassa, kāyavācāhi codentassāti tiguṇāni katāni navutāni nava satāni honti. Tāni attanā codentassāpi parena codāpentassāpi tattakānevāti vīsatiūnāni dve sahassāni honti, puna diṭṭhādibhede samūlakāmūlakavasena anekasahassā codanā hontīti veditabbā.

Imasmiṃ pana ṭhāne ṭhatvā aṭṭhakathāya ‘‘attādānaṃ ādātukāmena upāli bhikkhunā pañcaṅgasamannāgataṃ attādānaṃ ādātabba’’nti (cūḷava. 398) ca ‘‘codakena upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabbo’’ti (cūḷava. 399) ca evaṃ upālipañcakādīsu vuttāni bahūni suttāni āharitvā attādānalakkhaṇañca codakavattañca cuditakavattañca saṅghena kātabbakiccañca anuvijjakavattañca sabbaṃ vitthārena kathitaṃ, taṃ mayaṃ yathāāgataṭṭhāneyeva vaṇṇayissāma.

Vuttappabhedāsu pana imāsu codanāsu yāya kāyaci codanāya vasena saṅghamajjhe osaṭe vatthusmiṃ cuditakacodakā vattabbā ‘‘tumhe amhākaṃ vinicchayena tuṭṭhā bhavissathā’’ti. Sace ‘‘bhavissāmā’’ti vadanti, saṅghena taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. Atha pana ‘‘vinicchinatha tāva, bhante, sace amhākaṃ khamissati, gaṇhissāmā’’ti vadanti. ‘‘Cetiyaṃ tāva vandathā’’tiādīni vatvā dīghasuttaṃ katvā vissajjitabbaṃ. Te ce cirarattaṃ kilantā pakkantaparisā upacchinnapakkhā hutvā puna yācanti, yāvatatiyaṃ paṭikkhipitvā yadā nimmadā honti tadā nesaṃ adhikaraṇaṃ vinicchinitabbaṃ. Vinicchinantehi ca sace alajjussannā hoti, parisā ubbāhikāya taṃ adhikaraṇaṃ vinicchinitabbaṃ. Sace bālussannā hoti parisā ‘‘tumhākaṃ sabhāge vinayadhare pariyesathā’’ti vinayadhare pariyesāpetvā yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasamati, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.

Tattha ca ‘‘dhammo’’ti bhūtaṃ vatthu. ‘‘Vinayo’’ti codanā sāraṇā ca. ‘‘Satthusāsana’’nti ñattisampadā ca anusāvanasampadā ca. Tasmā codakena vatthusmiṃ ārocite cuditako pucchitabbo ‘‘santametaṃ, no’’ti. Evaṃ vatthuṃ upaparikkhitvā bhūtena vatthunā codetvā sāretvā ca ñattisampadāya anusāvanasampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ. Tatra ce alajjī lajjiṃ codeti, so ca alajjī bālo hoti abyatto nāssa nayo dātabbo. Evaṃ pana vattabbo – ‘‘kimhi naṃ codesī’’ti? Addhā so vakkhati – ‘‘kimidaṃ, bhante, kimhi naṃ nāmā’’ti. Tvaṃ kimhi nampi na jānāsi, na yuttaṃ tayā evarūpena bālena paraṃ codetunti uyyojetabbo nāssa anuyogo dātabbo. Sace pana so alajjī paṇḍito hoti byatto diṭṭhena vā sutena vā ajjhottharitvā sampādetuṃ sakkoti etassa anuyogaṃ datvā lajjisseva paṭiññāya kammaṃ kātabbaṃ.

Sace lajjī alajjiṃ codeti, so ca lajjī bālo hoti abyatto, na sakkoti anuyogaṃ dātuṃ. Tassa nayo dātabbo – ‘‘kimhi naṃ codesi sīlavipattiyā vā ācāravipattiādīsu vā ekissā’’ti. Kasmā pana imasseva evaṃ nayo dātabbo, na itarassa? Nanu na yuttaṃ vinayadharānaṃ agatigamananti? Na yuttameva. Idaṃ pana agatigamanaṃ na hoti, dhammānuggaho nāma eso alajjiniggahatthāya hi lajjipaggahatthāya ca sikkhāpadaṃ paññattaṃ. Tatra alajjī nayaṃ labhitvā ajjhottharanto ehīti, lajjī pana nayaṃ labhitvā diṭṭhe diṭṭhasantānena, sute sutasantānena patiṭṭhāya kathessati, tasmā tassa dhammānuggaho vaṭṭati. Sace pana so lajjī paṇḍito hoti byatto, patiṭṭhāya katheti, alajjī ca ‘‘etampi natthi, etampi natthī’’ti paṭiññaṃ na deti, alajjissa paṭiññāya eva kātabbaṃ.

Tadatthadīpanatthañca idaṃ vatthu veditabbaṃ. Tepiṭakacūḷābhayatthero kira lohapāsādassa heṭṭhā bhikkhūnaṃ vinayaṃ kathetvā sāyanhasamaye vuṭṭhāti, tassa vuṭṭhānasamaye dve attapaccatthikā kathaṃ pavattesuṃ. Eko ‘‘etampi natthi, etampi natthī’’ti paṭiññaṃ na deti. Atha appāvasese paṭhamayāme therassa tasmiṃ puggale ‘‘ayaṃ patiṭṭhāya katheti, ayaṃ pana paṭiññaṃ na deti, bahūni ca vatthūni osaṭāni addhā etaṃ kataṃ bhavissatī’’ti asuddhaladdhi uppannā. Tato bījanīdaṇḍakena pādakathalikāya saññaṃ datvā ‘‘ahaṃ āvuso vinicchinituṃ ananucchaviko aññena vinicchināpehī’’ti āha. Kasmā bhanteti? Thero tamatthaṃ ārocesi, cuditakapuggalassa kāye ḍāho uṭṭhito, tato so theraṃ vanditvā ‘‘bhante, vinicchinituṃ anurūpena vinayadharena nāma tumhādiseneva bhavituṃ vaṭṭati. Codakena ca īdiseneva bhavituṃ vaṭṭatī’’ti vatvā setakāni nivāsetvā ‘‘ciraṃ kilamitattha mayā’’ti khamāpetvā pakkāmi.

Evaṃ lajjinā codiyamāno alajjī bahūsupi vatthūsu uppannesu paṭiññaṃ na deti, so neva ‘‘suddho’’ti vattabbo na ‘‘asuddho’’ti. Jīvamatako nāma āmakapūtiko nāma cesa.

Sace panassa aññampi tādisaṃ vatthuṃ uppajjati na vinicchinitabbaṃ. Tathā nāsitakova bhavissati. Sace pana alajjīyeva alajjiṃ codeti, so vattabbo ‘‘āvuso tava vacanenāyaṃ kiṃ sakkā vattu’’nti itarampi tatheva vatvā ubhopi ‘‘ekasambhogaparibhogā hutvā jīvathā’’ti vatvā uyyojetabbā, sīlatthāya tesaṃ vinicchayo na kātabbo. Pattacīvarapariveṇādiatthāya pana patirūpaṃ sakkhiṃ labhitvā kātabbo.

Atha lajjī lajjiṃ codeti, vivādo ca nesaṃ kismiñcideva appamattako hoti, saññāpetvā ‘‘mā evaṃ karothā’’ti accayaṃ desāpetvā uyyojetabbā. Atha panettha cuditakena sahasā viraddhaṃ hoti, ādito paṭṭhāya alajjī nāma natthi. So ca pakkhānurakkhaṇatthāya paṭiññaṃ na deti, ‘‘mayaṃ saddahāma, mayaṃ saddahāmā’’ti bahū uṭṭhahanti. So tesaṃ paṭiññāya ekavāraṃ dvevāraṃ suddho hotu. Atha pana viraddhakālato paṭṭhāya ṭhāne na tiṭṭhati, vinicchayo na dātabbo.

Evaṃ yāya kāyaci codanāya vasena saṅghamajjhe osaṭe vatthusmiṃ cuditakacodakesu paṭipattiṃ ñatvā tassāyeva codanāya sampattivipattijānanatthaṃ ādimajjhapariyosānādīnaṃ vasena vinicchayo veditabbo. Seyyathidaṃ codanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Codanāya ‘‘ahaṃ taṃ vattukāmo, karotu me āyasmā okāsa’’nti evaṃ okāsakammaṃ ādi, otiṇṇena vatthunā codetvā sāretvā vinicchayo majjhe, āpattiyaṃ vā anāpattiyaṃ vā patiṭṭhāpanena samatho pariyosānaṃ.

Codanāya kati mūlāni, kati vatthūni, kati bhūmiyo? Codanāya dve mūlāni – samūlikā vā amūlikā vā; tīṇi vatthūni – diṭṭhaṃ, sutaṃ, parisaṅkitaṃ; pañca bhūmiyo – kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettacitto vakkhāmi no dosantaroti. Imāya ca pana codanāya codakena puggalena ‘‘parisuddhakāyasamācāro nu khomhī’’tiādinā (cūḷava. 399) nayena upālipañcake vuttesu pannarasasu dhammesu patiṭṭhātabbaṃ, cuditakena dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe cāti.

Appeva nāma naṃ imamhā brahmacariyā cāveyyanti api eva nāma naṃ puggalaṃ imamhā seṭṭhacariyā cāveyyaṃ, ‘‘sādhu vatassa sacāhaṃ imaṃ puggalaṃ imamhā brahmacariyā cāveyya’’nti iminā adhippāyena anuddhaṃseyyāti vuttaṃhoti. Padabhājane pana ‘‘brahmacariyā cāveyya’’nti imasseva pariyāyamatthaṃ dassetuṃ ‘‘bhikkhubhāvā cāveyya’’ntiādi vuttaṃ.

Khaṇādīni samayavevacanāni. Taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatteti tasmiṃ khaṇe tasmiṃ laye tasmiṃ muhutte vītivatte. Bhummappattiyā hi idaṃ upayogavacanaṃ.

Samanuggāhiyamānaniddese yena vatthunā anuddhaṃsito hotīti catūsu pārājikavatthūsu yena vatthunā codakena cuditako anuddhaṃsito abhibhūto ajjhotthaṭo hoti. Tasmiṃ vatthusmiṃ samanuggāhiyamānoti tasmiṃ codakena vuttavatthusmiṃ so codako anuvijjakena ‘‘kiṃ te diṭṭhaṃ, kinti te diṭṭha’’ntiādinā nayena anuvijjiyamāno vīmaṃsiyamāno upaparikkhiyamāno.

Asamanuggāhiyamānaniddese na kenaci vuccamānoti anuvijjakena vā aññena vā kenaci, atha vā diṭṭhādīsu vatthūsu kenaci avuccamāno. Etesañca dvinnaṃ mātikāpadānaṃ parato ‘‘bhikkhu ca dosaṃ patiṭṭhātī’’tiiminā sambandho veditabbo. Idañhi vuttaṃ hoti – ‘‘evaṃ samanuggāhiyamāno vā asamanuggāhiyamāno vā bhikkhu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati paṭijānāti saṅghādiseso’’ti. Idañca amūlakabhāvassa pākaṭakāladassanatthameva vuttaṃ. Āpattiṃ pana anuddhaṃsitakkhaṇeyeva āpajjati.

Idāni ‘‘amūlakañceva taṃ adhikaraṇaṃ hotī’’ti ettha yasmā amūlakalakkhaṇaṃ pubbe vuttaṃ, tasmā taṃ avatvā apubbameva dassetuṃ ‘‘adhikaraṇaṃ nāmā’’tiādimāha. Tattha yasmā adhikaraṇaṃ adhikaraṇaṭṭhena ekampi vatthuvasena nānā hoti, tenassa taṃ nānattaṃ dassetuṃ ‘‘cattāri adhikaraṇāni vivādādhikaraṇa’’ntiādimāha. Ko pana so adhikaraṇaṭṭho, yenetaṃ ekaṃ hotīti? Samathehi adhikaraṇīyatā. Tasmā yaṃ adhikicca ārabbha paṭicca sandhāya samathā vattanti, taṃ ‘‘adhikaraṇa’’nti veditabbaṃ.

Aṭṭhakathāsu pana vuttaṃ – ‘‘adhikaraṇanti keci gāhaṃ vadanti, keci cetanaṃ, keci akkhantiṃ keci vohāraṃ, keci paṇṇatti’’nti. Puna evaṃ vicāritaṃ ‘‘yadi gāho adhikaraṇaṃ nāma, eko attādānaṃ gahetvā sabhāgena bhikkhunā saddhiṃ mantayamāno tattha ādīnavaṃ disvā puna cajati, tassa taṃ adhikaraṇaṃ samathappattaṃ bhavissati. Yadi cetanā adhikaraṇaṃ, ‘‘idaṃ attādānaṃ gaṇhāmī’’ti uppannā cetanā nirujjhati. Yadi akkhanti adhikaraṇaṃ, akkhantiyā attādānaṃ gahetvāpi aparabhāge vinicchayaṃ alabhamāno vā khamāpito vā cajati. Yadi vohāro adhikaraṇaṃ, kathento āhiṇḍitvā aparabhāge tuṇhī hoti niravo, evamassa taṃ adhikaraṇaṃ samathappattaṃ bhavissati, tasmā paṇṇatti adhikaraṇanti.

Taṃ panetaṃ ‘‘methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā…pe… evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyanti ca vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākata’’nti ca evamādīhi virujjhati. Na hi te paṇṇattiyā kusalādibhāvaṃ icchanti, na ca ‘‘amūlakena pārājikena dhammenā’’ti ettha āgato pārājikadhammo paṇṇatti nāma hoti. Kasmā? Accantaakusalattā. Vuttampi hetaṃ – ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākata’’nti (pari. 303).

Yañcetaṃ ‘‘amūlakena pārājikenā’’ti ettha amūlakaṃ pārājikaṃ niddiṭṭhaṃ, tassevāyaṃ ‘‘amūlakañceva taṃ adhikaraṇaṃ hotī’’ti paṭiniddeso, na paṇṇattiyā na hi aññaṃ niddisitvā aññaṃ paṭiniddisati. Yasmā pana yāya paṇṇattiyā yena abhilāpena codakena so puggalo pārājikaṃ dhammaṃ ajjhāpannoti paññatto, pārājikasaṅkhātassa adhikaraṇassa amūlakattā sāpi paññatti amūlikā hoti, adhikaraṇe pavattattā ca adhikaraṇaṃ. Tasmā iminā pariyāyena paṇṇatti ‘‘adhikaraṇa’’nti yujjeyya, yasmā vā yaṃ amūlakaṃ nāma adhikaraṇaṃ taṃ sabhāvato natthi, paññattimattameva atthi. Tasmāpi paṇṇatti adhikaraṇanti yujjeyya. Tañca kho idheva na sabbattha. Na hi vivādādīnaṃ paṇṇatti adhikaraṇaṃ. Adhikaraṇaṭṭho pana tesaṃ pubbe vuttasamathehi adhikaraṇīyatā. Iti iminā adhikaraṇaṭṭhena idhekacco vivādo vivādo ceva adhikaraṇañcāti vivādādhikaraṇaṃ. Esa nayo sesesu.

Tattha ‘‘idha bhikkhū vivadanti dhammoti vā adhammoti vā’’ti evaṃ aṭṭhārasa bhedakaravatthūni nissāya uppanno vivādo vivādādhikaraṇaṃ. ‘‘Idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā’’ti evaṃ catasso vipattiyo nissāya uppanno anuvādo anuvādādhikaraṇaṃ. ‘‘Pañcapi āpattikkhandhā āpattādhikaraṇaṃ, sattapi āpattikkhandhā āpattādhikaraṇa’’nti evaṃ āpattiyeva āpattādhikaraṇaṃ. ‘‘Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakamma’’nti (cūḷava. 215) evaṃ catubbidhaṃ saṅghakiccaṃ kiccādhikaraṇanti veditabbaṃ.

Imasmiṃ panatthe pārājikāpattisaṅkhātaṃ āpattādhikaraṇameva adhippetaṃ. Sesāni atthuddhāravasena vuttāni, ettakā hi adhikaraṇasaddassa atthā. Tesu pārājikameva idha adhippetaṃ. Taṃ diṭṭhādīhi mūlehi amūlakañceva adhikaraṇaṃ hoti. Ayañca bhikkhu dosaṃ patiṭṭhāti, paṭicca tiṭṭhati ‘‘tucchakaṃ mayā bhaṇita’’ntiādīni vadanto paṭijānāti. Tassa bhikkhuno anuddhaṃsitakkhaṇeyeva saṅghādisesoti ayaṃ tāvassa sapadānukkamaniddesassa sikkhāpadassa attho.

387. Idāni yāni tāni saṅkhepato diṭṭhādīni codanāvatthūni vuttāni, tesaṃ vasena vitthārato āpattiṃ ropetvā dassento ‘‘adiṭṭhassa hotī’’tiādimāha. Tattha adiṭṭhassa hotīti adiṭṭho assa hoti. Etena codakena adiṭṭho hoti, so puggalo pārājikaṃ dhammaṃ ajjhāpajjantoti attho. Esa nayo asutassa hotītiādīsupi.

Diṭṭho mayāti diṭṭhosi mayāti vuttaṃ hoti. Esa nayo suto mayātiādīsupi. Sesaṃ adiṭṭhamūlake uttānatthameva. Diṭṭhamūlake pana tañce codeti ‘‘suto mayā’’ti evaṃ vuttānaṃ suttādīnaṃ ābhāvena amūlakattaṃ veditabbaṃ.

Sabbasmiṃyeva ca imasmiṃ codakavāre yathā idhāgatesu ‘‘pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosī’’ti imesu vacanesu ekekassa vasena vācāya vācāya saṅghādiseso hoti, evaṃ aññatra āgatesu ‘‘dussīlo, pāpadhammo, asucisaṅkassarasamācāro, paṭicchannakammanto, assamaṇo samaṇapaṭiñño, abrahmacārī brahmacāripaṭiñño, antopūti, avassuto, kasambujāto’’ti imesupi vacanesu ekekassa vasena vācāya vācāya saṅghādiseso hotiyeva.

‘‘Natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti imāni pana suddhāni sīsaṃ na enti, ‘‘dussīlosi natthi tayā saddhiṃ uposatho vā’’ti evaṃ dussīlādipadesu pana ‘‘pārājikaṃ dhammaṃ ajjhāpannosī’’tiādipadesu vā yena kenaci saddhiṃ ghaṭitāneva sīsaṃ enti, saṅghādisesakarāni honti.

Mahāpadumatthero panāha – ‘‘na kevalaṃ idha pāḷiyaṃ anāgatāni ‘dussīlo pāpadhammo’tiādipadāneva sīsaṃ enti, ‘koṇṭhosi mahāsāmaṇerosi, mahāupāsakosi, jeṭṭhabbatikosi, nigaṇṭhosi, ājīvakosi, tāpasosi, paribbājakosi, paṇḍakosi, theyyasaṃvāsakosi, titthiyapakkantakosi, tiracchānagatosi, mātughātakosi, pitughātakosi, arahantaghātakosi, saṅghabhedakosi, lohituppādakosi, bhikkhunīdūsakosi, ubhatobyañjanakaosī’ti imānipi sīsaṃ entiyevā’’ti. Mahāpadumattheroyeva ca ‘‘diṭṭhe vematikotiādīsu yadaggena vematiko tadaggena no kappeti, yadaggena no kappeti tadaggena nassarati, yadaggena nassarati tadaggena pamuṭṭho hotī’’ti vadati.

Mahāsumatthero pana ekekaṃ dvidhā bhinditvā catunnampi pāṭekkaṃ nayaṃ dasseti. Kathaṃ? Diṭṭhe vematikoti ayaṃ tāva dassane vā vematiko hoti puggale vā, tattha ‘‘diṭṭho nukho mayā na diṭṭho’’ti evaṃ dassane vematiko hoti. ‘‘Ayaṃ nukho mayā diṭṭho añño’’ti evaṃ puggale vematiko hoti. Evaṃ dassanaṃ vā no kappeti puggalaṃ vā, dassanaṃ vā nassarati puggalaṃ vā, dassanaṃ vā pamuṭṭho hoti puggalaṃ vā. Ettha ca vematikoti vimatijāto. No kappetīti na saddahati. Nassaratīti asāriyamāno nassarati. Yadā pana taṃ ‘‘asukasmiṃ nāma bhante ṭhāne asukasmiṃ nāma kāle’’ti sārenti tadā sarati. Pamuṭṭhoti yo tehi tehi upāyehi sāriyamānopi nassaratiyevāti. Etenevupāyena codāpakavāropi veditabbo, kevalañhi tattha ‘‘mayā’’ti parihīnaṃ, sesaṃ codakavārasadisameva.

389. Tato paraṃ āpattibhedaṃ anāpattibhedañca dassetuṃ ‘‘asuddhe suddhadiṭṭhī’’tiādikaṃ catukkaṃ ṭhapetvā ekamekaṃ padaṃ catūhi catūhi bhedehi niddiṭṭhaṃ, taṃ sabbaṃ pāḷinayeneva sakkā jānituṃ. Kevalaṃ hetthādhippāyabhedo veditabbo. Ayañhi adhippāyo nāma – cāvanādhippāyo, akkosādhippāyo, kammādhippāyo, vuṭṭhānādhippāyo, uposathapavāraṇaṭṭhapanādhippāyo, anuvijjanādhippāyo, dhammakathādhippāyoti anekavidho. Tattha purimesu catūsu adhippāyesu okāsaṃ akārāpentassa dukkaṭaṃ. Okāsaṃ kārāpetvāpi ca sammukhā amūlakena pārājikena anuddhaṃsentassa saṅghādiseso. Amūlakena saṅghādisesena anuddhaṃsentassa pācittiyaṃ. Ācāravipattiyā anuddhaṃsentassa dukkaṭaṃ. Akkosādhippāyena vadantassa pācittiyaṃ. Asammukhā pana sattahipi āpattikkhandhehi vadantassa dukkaṭaṃ. Asammukhā eva sattavidhampi kammaṃ karontassa dukkaṭameva.

Kurundiyaṃ pana ‘‘vuṭṭhānādhippāyena ‘tvaṃ imaṃ nāma āpattiṃ āpanno taṃ paṭikarohī’ti vadantassa okāsakiccaṃ natthī’’ti vuttaṃ. Sabbattheva pana ‘‘uposathapavāraṇaṃ ṭhapentassa okāsakammaṃ natthī’’ti vuttaṃ. Ṭhapanakkhettaṃ pana jānitabbaṃ. ‘‘Suṇātu me bhante saṅgho ajjuposatho pannaraso yadi saṅghassa pattakallaṃ saṅgho uposathaṃ kareyya’’ti etasmiñhi re-kāre anatikkanteyeva ṭhapetuṃ labbhati. Tato paraṃ pana yya-kāre patte na labbhati. Esa nayo pavāraṇāya. Anuvijjakassāpi osaṭe vatthusmiṃ ‘‘atthetaṃ tavā’’ti anuvijjanādhippāyena vadantassa okāsakammaṃ natthi.

Dhammakathikassāpi dhammāsane nisīditvā ‘‘yo idañcidañca karoti, ayaṃ bhikkhu assamaṇo’’tiādinā nayena anodissa dhammaṃ kathentassa okāsakammaṃ natthi. Sace pana odissa niyametvā ‘‘asuko ca asuko ca assamaṇo anupāsako’’ti katheti, dhammāsanato orohitvā āpattiṃ desetvā gantabbaṃ. Yaṃ pana tattha tattha ‘‘anokāsaṃ kārāpetvā’’ti vuttaṃ tassa okāsaṃ akārāpetvāti evamattho veditabbo, na hi koci anokāso nāma atthi, yamokāsaṃ kārāpetvā āpattiṃ āpajjati, okāsaṃ pana akārāpetvā āpajjatīti. Sesaṃ uttānameva.

Samuṭṭhānādīsu tisamuṭṭhānaṃ – kāyacittato, vācācittato, kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaduṭṭhadosasikkhāpadavaṇṇanā

391. Tena samayena buddho bhagavāti dutiyaduṭṭhadosasikkhāpadaṃ. Tattha handa mayaṃ āvuso imaṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma karomāti te kira paṭhamavatthusmiṃ attano manorathaṃ sampādetuṃ asakkontā laddhaniggahā vighātappattā ‘‘idāni jānissāmā’’ti tādisaṃ vatthuṃ pariyesamānā vicaranti. Athekadivasaṃ disvā tuṭṭhā aññamaññaṃ oloketvā evamāhaṃsu – ‘‘handa mayaṃ, āvuso, imaṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma karomā’’ti, ‘‘dabbo mallaputto nāmāya’’nti evamassa nāmaṃ karomāti vuttaṃ hoti. Esa nayo mettiyaṃ nāma bhikkhuninti etthāpi.

Te bhikkhū mettiyabhumajake bhikkhū anuyuñjiṃsūti evaṃ anuyuñjiṃsu –‘‘āvuso, kuhiṃ tumhehi dabbo mallaputto mettiyāya bhikkhuniyā saddhiṃ diṭṭho’’ti? ‘‘Gijjhakūṭapabbatapāde’’ti. ‘‘Kāya velāya’’ti? ‘‘Bhikkhācāragamanavelāyā’’ti. Āvuso dabba ime evaṃ vadanti – ‘‘tvaṃ tadā kuhi’’nti? ‘‘Veḷuvane bhattāni uddisāmī’’ti. ‘‘Tava tāya velāya veḷuvane atthibhāvaṃ ko jānātī’’ti? ‘‘Bhikkhusaṅgho, bhante’’ti. Te saṅghaṃ pucchiṃsu – ‘‘jānātha tumhe tāya velāya imassa veḷuvane atthibhāva’’nti. ‘‘Āma, āvuso, jānāma, thero sammutiladdhadivasato paṭṭhāya veḷuvaneyevā’’ti. Tato mettiyabhumajake āhaṃsu – ‘‘āvuso, tumhākaṃ kathā na sameti, kacci no lesaṃ oḍḍetvā vadathā’’ti. Evaṃ te tehi bhikkhūhi anuyuñjiyamānā āma āvusoti vatvā etamatthaṃ ārocesuṃ.

Kiṃ pana tumhe, āvuso, āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassāti ettha aññabhāgassa idaṃ, aññabhāgo vā assa atthīti aññabhāgiyaṃ. Adhikaraṇanti ādhāro veditabbo, vatthu adhiṭṭhānanti vuttaṃ hoti. Yo hi so ‘‘dabbo mallaputto nāmā’’ti chagalako vutto, so yvāyaṃ āyasmato dabbassa mallaputtassa bhāgo koṭṭhāso pakkho manussajāti ceva bhikkhubhāvo ca tato aññassa bhāgassa koṭṭhāsassa pakkhassa hoti tiracchānajātiyā ceva chagalakabhāvassa ca so vā aññabhāgo assa atthīti tasmā aññabhāgiyasaṅkhyaṃ labhati. Yasmā ca tesaṃ ‘‘imaṃ mayaṃ dabbaṃ mallaputtaṃ nāma karomā’’ti vadantānaṃ tassā nāmakaraṇasaññāya ādhāro vatthu adhiṭṭhānaṃ, tasmā adhikaraṇanti veditabbo. Tañhi sandhāya ‘‘te bhikkhū aññabhāgiyassa adhikaraṇassā’’ti āhaṃsu, na vivādādhikaraṇādīsu aññataraṃ. Kasmā? Asambhavato. Na hi te catunnaṃ adhikaraṇānaṃ kassaci aññabhāgiyassa adhikaraṇassa kañcidesaṃ lesamattaṃ upādiyiṃsu. Na ca catunnaṃ adhikaraṇānaṃ leso nāma atthi. Jātilesādayo hi puggalānaṃyeva lesā vuttā, na vivādādhikaraṇādīnaṃ. Idañca ‘‘dabbo mallaputto’’ti nāmaṃ tassa aññabhāgiyādhikaraṇabhāve ṭhitassa chagalakassa koci deso hoti theraṃ amūlakena pārājikena anuddhaṃsetuṃ lesamatto.

Ettha ca dissati apadissati assa ayanti voharīyatīti deso. Jātiādīsu aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Aññampi vatthuṃ lissati silissati vohāramatteneva īsakaṃ allīyatīti leso. Jātiādīnaṃyeva aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Tato paraṃ uttānatthameva. Sikkhāpadapaññattiyampi ayamevattho. Padabhājane pana yassa aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya, taṃ yasmā aṭṭhuppattivaseneva āvibhūtaṃ, tasmā na vibhattanti veditabbaṃ.

393. Yāni pana adhikaraṇanti vacanasāmaññato atthuddhāravasena pavattāni cattāri adhikaraṇāni, tesaṃ aññabhāgiyatā ca tabbhāgiyatā ca yasmā apākaṭā jānitabbā ca vinayadharehi, tasmā vacanasāmaññato laddhaṃ adhikaraṇaṃ nissāya taṃ āvikaronto ‘‘aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vā’’tiādimāha. Yā ca sā avasāne āpattaññabhāgiyassa adhikaraṇassa vasena codanā vuttā, tampi dassetuṃ ayaṃ sabbādhikaraṇānaṃ tabbhāgiyaaññabhāgiyatā samāhaṭāti veditabbā.

Tattha ca āpattaññabhāgiyaṃ vāti paṭhamaṃ uddiṭṭhattā ‘‘kathañca āpatti āpattiyā aññabhāgiyā hotī’’ti niddese ārabhitabbe yasmā āpattādhikaraṇassa tabbhāgiyavicāraṇāyaṃyeva ayamattho āgamissati, tasmā evaṃ anārabhitvā ‘‘kathañca adhikaraṇaṃ adhikaraṇassa aññabhāgiya’’nti pacchimapadaṃyeva gahetvā niddeso āraddhoti veditabbo.

Tattha aññabhāgiyavāro uttānatthoyeva. Ekamekañhi adhikaraṇaṃ itaresaṃ tiṇṇaṃ tiṇṇaṃ aññabhāgiyaṃ aññapakkhiyaṃ aññakoṭṭhāsiyaṃ hoti, vatthuvisabhāgattā, tabbhāgiyavāre pana vivādādhikaraṇaṃ vivādādhikaraṇassa tabbhāgiyaṃ tappakkhiyaṃ taṃkoṭṭhāsiyaṃ vatthusabhāgattā, tathā anuvādādhikaraṇaṃ anuvādādhikaraṇassa. Kathaṃ? Buddhakālato paṭṭhāya hi aṭṭhārasa bhedakaravatthūni nissāya uppannavivādo ca idāni uppajjanakavivādo ca vatthusabhāgatāya ekaṃ vivādādhikaraṇameva hoti, tathā buddhakālato paṭṭhāya catasso vipattiyo nissāya uppannaanuvādo ca idāni uppajjanakaanuvādo ca vatthusabhāgatāya ekaṃ anuvādādhikaraṇameva hoti. Yasmā pana āpattādhikaraṇaṃ āpattādhikaraṇassa sabhāgavisabhāgavatthuto sabhāgasarikkhāsarikkhato ca ekaṃsena tabbhāgiyaṃ na hoti, tasmā āpattādhikaraṇaṃ āpattādhikaraṇassa siyā tabbhāgiyaṃ siyā aññabhāgiyanti vuttaṃ. Tattha ādito paṭṭhāya aññabhāgiyassa paṭhamaṃ niddiṭṭhattā idhāpi aññabhāgiyameva paṭhamaṃ niddiṭṭhaṃ, tattha aññabhāgiyattañca parato tabbhāgiyattañca vuttanayeneva veditabbaṃ.

Kiccādhikaraṇaṃ kiccādhikaraṇassa tabbhāgiyanti ettha pana buddhakālato paṭṭhāya cattāri saṅghakammāni nissāya uppannaṃ adhikaraṇañca idāni cattāri saṅghakammāni nissāya uppajjanakaṃ adhikaraṇañca sabhāgatāya sarikkhatāya ca ekaṃ kiccādhikaraṇameva hoti. Kiṃ pana saṅghakammāni nissāya uppannaṃ adhikaraṇaṃ kiccādhikaraṇaṃ, udāhu saṅghakammānamevetaṃ adhivacananti? Saṅghakammānamevetaṃ adhivacanaṃ. Evaṃ santepi saṅghakammaṃ nāma ‘‘idañcidañca evaṃ kattabba’’nti yaṃ kammalakkhaṇaṃ manasikaroti taṃ nissāya uppajjanato purimaṃ purimaṃ saṅghakammaṃ nissāya uppajjanato ca saṅghakammāni nissāya uppannaṃ adhikaraṇaṃ kiccādhikaraṇanti vuttaṃ.

394. Kiñci desaṃ lesamattaṃ upādāyāti ettha pana yasmā desoti vā lesamattoti vā pubbe vuttanayeneva byañjanato nānaṃ atthato ekaṃ, tasmā ‘‘leso nāma dasa lesā jātileso nāmaleso’’tiādimāha. Tattha jātiyeva jātileso. Esa nayo sesesu.

395. Idāni tameva lesaṃ vitthārato dassetuṃ yathā taṃ upādāya anuddhaṃsanā hoti tathā savatthukaṃ katvā dassento ‘‘jātileso nāma khattiyo diṭṭho hotī’’tiādimāha. Tattha khattiyo diṭṭho hotīti añño koci khattiyajātiyo iminā codakena diṭṭho hoti. Pārājikaṃ dhammaṃ ajjhāpajjantoti methunadhammādīsu aññataraṃ āpajjanto. Aññaṃ khattiyaṃ passitvā codetīti atha so aññaṃ attano veriṃ khattiyajātiyaṃ bhikkhuṃ passitvā taṃ khattiyajātilesaṃ gahetvā evaṃ codeti ‘‘khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto, tvaṃ khattiyo, pārājikaṃ dhammaṃ ajjhāpannosī’’ atha vā ‘‘tvaṃ so khattiyo, na añño, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi asakyaputtiyosi natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, āpatti vācāya vācāya saṅghādisesassa. Ettha ca tesaṃ khattiyānaṃ aññamaññaṃ asadisassa tassa tassa dīghādino vā diṭṭhādino vā vasena aññabhāgiyatā khattiyajātipaññattiyā ādhāravasena adhikaraṇatā ca veditabbā, etenupāyena sabbapadesu yojanā veditabbā.

400. Pattalesaniddese ca sāṭakapattoti lohapattasadiso susaṇṭhāno succhavi siniddho bhamaravaṇṇo mattikāpatto vuccati. Sumbhakapattoti pakatimattikāpatto.

406. Yasmā pana āpattilesassa ekapadeneva saṅkhepato niddeso vutto, tasmā vitthāratopi taṃ dassetuṃ ‘‘bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hotī’’tiādi vuttaṃ. Kasmā panassa tattheva niddesaṃ avatvā idha visuṃ vuttoti? Sesaniddesehi asabhāgattā. Sesaniddesā hi aññaṃ disvā aññassa codanāvasena vuttā. Ayaṃ pana ekameva aññaṃ āpattiṃ āpajjantaṃ disvā aññāya āpattiyā codanāvasena vutto. Yadi evaṃ kathaṃ aññabhāgiyaṃ adhikaraṇaṃ hotīti? Āpattiyā. Teneva vuttaṃ – ‘‘evampi āpattaññabhāgiyañca hoti leso ca upādinno’’ti. Yañhi so saṅghādisesaṃ āpanno taṃ pārājikassa aññabhāgiyaṃ adhikaraṇaṃ. Tassa pana aññabhāgiyassa adhikaraṇassa leso nāma yo so sabbakhattiyānaṃ sādhāraṇo khattiyabhāvo viya sabbāpattīnaṃ sādhāraṇo āpattibhāvo. Etenupāyena sesāpattimūlakanayo codāpakavāro ca veditabbo.

408. Anāpatti tathāsaññī codeti vā codāpeti vāti ‘‘pārājikaṃyeva ayaṃ āpanno’’ti yo evaṃ tathāsaññī codeti vā codāpeti vā tassa anāpatti. Sesaṃ sabbattha uttānameva. Samuṭṭhānādīnipi paṭhamaduṭṭhadosasadisānevāti.

Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

10. Paṭhamasaṅghabhedasikkhāpadavaṇṇanā

409. Tena samayena buddho bhagavāti saṅghabhedasikkhāpadaṃ. Tattha atha kho devadattotiādīsu yo ca devadatto, yathā ca pabbajito, yena ca kāraṇena kokālikādayo upasaṅkamitvā ‘‘etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabheda’’nti āha. Taṃ sabbaṃ saṅghabhedakkhandhake (cūḷava. 343) āgatameva. Pañcavatthuyācanā pana kiñcāpi tattheva āgamissati. Atha kho idhāpi āgatattā yadettha vattabbaṃ, taṃ vatvāva gamissāma.

Sādhu bhanteti āyācanā. Bhikkhū yāvajīvaṃ āraññikā assūti āraññikadhutaṅgaṃ samādāya sabbepi bhikkhū yāva jīvanti tāva āraññikā hontu, araññeyeva vasantu. Yo gāmantaṃ osareyya vajjaṃ naṃ phuseyyāti yo ekabhikkhupi araññaṃ pahāya nivāsatthāya gāmantaṃ osareyya, vajjaṃ taṃ phuseyya naṃ bhikkhuṃ doso phusatu, āpattiyā naṃ bhagavā kāretū’’ti adhippāyena vadati. Esa nayo sesavatthūsupi.

410. Janaṃ saññāpessāmāti janaṃ amhākaṃ appicchatādibhāvaṃ jānāpessāma, atha vā paritosessāma pasādessāmāti vuttaṃ hoti.

Imāni pana pañca vatthūni yācato devadattassa vacanaṃ sutvāva aññāsi bhagavā ‘‘saṅghabhedatthiko hutvā ayaṃ yācatī’’ti. Yasmā pana tāni anujāniyamānāni bahūnaṃ kulaputtānaṃ maggantarāyāya saṃvattanti, tasmā bhagavā ‘‘alaṃ devadattā’’ti paṭikkhipitvā ‘‘yo icchati āraññiko hotū’’tiādimāha.

Ettha pana bhagavato adhippāyaṃ viditvā kulaputtena attano patirūpaṃ veditabbaṃ. Ayañhettha bhagavato adhippāyo – ‘‘eko bhikkhu mahajjhāsayo hoti mahussāho, sakkoti gāmantasenāsanaṃ paṭikkhipitvā araññe viharanto dukkhassantaṃ kātuṃ. Eko dubbalo hoti appathāmo araññe na sakkoti, gāmanteyeva sakkoti. Eko mahabbalo samappavattadhātuko adhivāsanakhantisampanno iṭṭhāniṭṭhesu samacitto araññepi gāmantepi sakkotiyeva. Eko neva gāmante na araññe sakkoti padaparamo hoti.

Tatra yvāyaṃ mahajjhāsayo hoti mahussāho, sakkoti gāmantasenāsanaṃ paṭikkhipitvā araññe viharanto dukkhassantaṃ kātuṃ, so araññeyeva vasatu, idamassa patirūpaṃ. Saddhivihārikādayopi cassa anusikkhamānā araññe vihātabbameva maññissanti.

Yo pana dubbalo hoti appathāmo gāmanteyeva sakkoti dukkhassantaṃ kātuṃ, na araññe so gāmanteyeva vasatu, yvāyaṃ mahabbalo samappavattadhātuko adhivāsanakhantisampanno iṭṭhāniṭṭhesu samacitto araññepi gāmantepi sakkotiyeva, ayampi gāmantasenāsanaṃ pahāya araññe viharatu, idamassa patirūpaṃ saddhivihārikāpi hissa anusikkhamānā araññe vihātabbaṃ maññissanti.

Yo panāyaṃ neva gāmante na araññe sakkoti padaparamo hoti. Ayampi araññeyeva vasatu. Ayaṃ hissa dhutaṅgasevanā kammaṭṭhānabhāvanā ca āyatiṃ maggaphalānaṃ upanissayo bhavissati. Saddhivihārikādayo cassa anusikkhamānā araññe vihātabbaṃ maññissantīti.

Evaṃ yvāyaṃ dubbalo hoti appathāmo gāmanteyeva viharanto sakkoti dukkhassantaṃ kātuṃ na araññe, imaṃ puggalaṃ sandhāya bhagavā ‘‘yo icchati gāmante viharatū’’ti āha. Iminā ca puggalena aññesampi dvāraṃ dinnaṃ.

Yadi pana bhagavā devadattassa vādaṃ sampaṭiccheyya, yvāyaṃ puggalo pakatiyā dubbalo hoti appathāmo, yopi daharakāle araññavāsaṃ abhisambhuṇitvā jiṇṇakāle vā vātapittādīhi samuppannadhātukkhobhakāle vā nābhisambhuṇāti, gāmanteyeva pana viharanto sakkoti dukkhassantaṃ kātuṃ, tesaṃ ariyamaggupacchedo bhaveyya, arahattaphalādhigamo na bhaveyya, uddhammaṃ ubbinayaṃ vilomaṃ aniyyānikaṃ satthu sāsanaṃ bhaveyya, satthā ca tesaṃ asabbaññū assa ‘‘sakavādaṃ chaḍḍetvā devadattavāde patiṭṭhito’’ti gārayho ca bhaveyya. Tasmā bhagavā evarūpe puggale saṅgaṇhanto devadattassa vādaṃ paṭikkhipi. Etenevūpāyena piṇḍapātikavatthusmimpi paṃsukūlikavatthusmimpi aṭṭha māse rukkhamūlikavatthusmimpi vinicchayo veditabbo. Cattāro pana māse rukkhamūlasenāsanaṃ paṭikkhittameva.

Macchamaṃsavatthusmiṃ tikoṭiparisuddhanti tīhi koṭīhi parisuddhaṃ, diṭṭhādīhi aparisuddhīhi virahitanti attho. Tenevāha – ‘‘adiṭṭhaṃ, asutaṃ, aparisaṅkita’’nti. Tattha ‘‘adiṭṭhaṃ’’ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gayhamānaṃ adiṭṭhaṃ. ‘‘Asutaṃ’’ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gahitanti asutaṃ. ‘‘Aparisaṅkitaṃ’’ pana diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ tadubhayavimuttaparisaṅkitañca ñatvā tabbipakkhato jānitabbaṃ. Kathaṃ? Idha bhikkhū passanti manusse jālavāgurādihatthe gāmato va nikkhamante araññe vā vicarante, dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena diṭṭhena parisaṅkanti ‘‘bhikkhūnaṃ nukho atthāya kata’’nti idaṃ diṭṭhaparisaṅkitaṃ, nāma etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā bhante na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ bhante bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kata’’nti vadanti kappati.

Naheva kho bhikkhū passanti; apica suṇanti, manussā kira jālavāgurādihatthā gāmato vā nikkhamanti, araññe vā vicarantī’’ti. Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ ‘‘bhikkhūnaṃ nukho atthāya kata’’nti idaṃ ‘‘sutaparisaṅkitaṃ’’ nāma. Etaṃ gahetuṃ na vaṭṭati, yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kata’’nti vadanti kappati.

Naheva kho pana bhikkhū passanti, na suṇanti; apica kho tesaṃ gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā samacchamaṃsaṃ piṇḍapātaṃ abhisaṅkharitvā abhiharanti, te parisaṅkanti ‘‘bhikkhūnaṃ nukho atthāya kata’’nti idaṃ ‘‘tadubhayavimuttaparisaṅkitaṃ’’ nāma. Etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. Sace pana te manussā ‘‘kasmā, bhante, na gaṇhathā’’ti pucchitvā tamatthaṃ sutvā ‘‘nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kataṃ pavattamaṃsaṃ vā kappiyameva labhitvā bhikkhūnaṃ atthāya sampādita’’nti vadanti kappati. Matānaṃ petakiccatthāya maṅgalādīnaṃ vā atthāya katepi eseva nayo. Yaṃ yañhi bhikkhūnaṃyeva atthāya akataṃ, yattha ca nibbematiko hoti, taṃ sabbaṃ kappati.

Sace pana ekasmiṃ vihāre bhikkhū uddissa kataṃ hoti, te ca attano atthāya katabhāvaṃ na jānanti, aññe jānanti. Ye jānanti, tesaṃ na vaṭṭati, itaresaṃ vaṭṭati. Aññe na jānanti, teyeva jānanti, tesaṃyeva na vaṭṭati, aññesaṃ vaṭṭati. Tepi amhākaṃ atthāya katanti jānanti, aññepi etesaṃ atthāya katanti jānanti, sabbesampi na vaṭṭati, sabbe na jānanti, sabbesampi vaṭṭati. Pañcasu hi sahadhammikesu yassa vā tassa vā atthāya uddissa kataṃ, sabbesaṃ na kappati.

Sace pana koci ekaṃ bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretvā deti, so ca attano atthāya katabhāvaṃ jānaṃyeva gahetvā aññassa bhikkhuno deti, so tassa saddhāya paribhuñjati, kassa āpattīti? Dvinnampi anāpatti. Yañhi uddissa kataṃ tassa abhuttatāya anāpatti, itarassa ajānanatāya. Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthi. Uddissa katañca ajānitvā bhuttassa pacchā ñatvā āpattidesanākiccaṃ nāma natthi, akappiyamaṃsaṃ pana ajānitvā bhuttena pacchā ñatvāpi āpatti desetabbā, uddissa katañhi ñatvā bhuñjatova āpatti. Akappiyamaṃsaṃ ajānitvā bhuñjantassāpi āpattiyeva. Tasmā āpattibhīrukena rūpaṃ sallakkhentenapi pucchitvāva maṃsaṃ paṭiggahetabbaṃ. Paribhogakāle pucchitvā paribhuñjissāmīti vā gahetvā pucchitvāva paribhuñjitabbaṃ. Kasmā? Duviññeyyattā. Acchamaṃsaṃ hi sūkaramaṃsasadisaṃ hoti, dīpimaṃsādīnipi migamaṃsādisadisāni, tasmā pucchitvā gahaṇameva vattanti vadanti.

Haṭṭho udaggoti tuṭṭho ceva unnatakāyacitto ca hutvā. So kira ‘‘na bhagavā imāni pañca vatthūni anujānāti, idāni sakkhissāmi saṅghabhedaṃ kātu’’nti kokālikassa iṅgitākāraṃ dassetvā yathā visaṃ vā khāditvā rajjuyā vā ubbandhitvā satthaṃ vā āharitvā maritukāmo puriso visādīsu aññataraṃ labhitvā tappaccayā āsannampi maraṇadukkhaṃ ajānanto haṭṭho udaggo hoti; evameva saṅghabhedapaccayā āsannampi avīcimhi nibbattitvā paṭisaṃvedanīyaṃ dukkhaṃ ajānanto ‘‘laddho dāni me saṅghabhedassa upāyo’’ti haṭṭho udaggo sapariso uṭṭhāyāsanā teneva haṭṭhabhāvena bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Te mayaṃ imehi pañcahi vatthūhi samādāya vattāmāti ettha pana ‘‘imāni pañca vatthūnī’’ti vattabbepi te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmāti abhiṇhaṃ parivitakkavasena vibhattivipallāsaṃ asallakkhetvā abhiṇhaṃ parivitakkānurūpameva ‘‘te mayaṃ imehi pañcahi vatthūhī’’ti āha, yathā taṃ vikkhittacitto.

Dhutā sallekhavuttinoti yā paṭipadā kilese dhunāti, tāya samannāgatattā dhutā. Yā ca kilese sallikhati, sā etesaṃ vuttīti sallekhavuttino.

Bāhulikoti cīvarādīnaṃ paccayānaṃ bahulabhāvo bāhullaṃ, taṃ bāhullamassa atthi, tasmiṃ vā bāhulle niyutto ṭhitoti bāhuliko. Bāhullāya cetetīti bāhulattāya ceteti kappeti pakappeti. Kathañhi nāma mayhañca sāvakānañca cīvarādīnaṃ paccayānaṃ bahulabhāvo bhaveyyāti evaṃ ussukkamāpannoti adhippāyo. Cakkabhedāyāti āṇābhedāya.

Dhammiṃ kathaṃ katvāti khandhake vuttanayena ‘‘alaṃ, devadatta, mā te rucci saṅghabhedo. Garuko kho, devadatta, saṅghabhedo. Yo kho, devadatta, samaggaṃ saṅghaṃ bhindati, kappaṭṭhikaṃ kibbisaṃ pasavati, kappaṃ nirayamhi paccati, yo ca kho, devadatta, bhinnaṃ saṅghaṃ samaggaṃ karoti, brahmaṃ puññaṃ pasavati, kappaṃ saggamhi modatī’’ti (cūḷava. 343) evamādikaṃ anekappakāraṃ devadattassa ca bhikkhūnañca tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā.

411. Samaggassāti sahitassa cittena ca sarīrena ca aviyuttassāti attho. Padabhājanepi hi ayameva attho dassito. Samānasaṃvāsakoti hi vadatā cittena aviyogo dassito hoti. Samānasīmāyaṃ ṭhitoti vadatā sarīrena. Kathaṃ? Samānasaṃvāsako hi laddhinānāsaṃvāsakena vā kammanānāsaṃvāsakena vā virahito samacittatāya cittena aviyutto hoti. Samānasīmāyaṃ ṭhito kāyasāmaggidānato sarīrena aviyutto.

Bhedanasaṃvattanikaṃ vā adhikaraṇanti bhedanassa saṅghabhedassa atthāya saṃvattanikaṃ kāraṇaṃ. Imasmiñhi okāse ‘‘kāmahetu kāmanidānaṃ kāmādhikaraṇa’’ntiādīsu (ma. ni. 1.168) viya kāraṇaṃ adhikaraṇanti adhippetaṃ. Tañca yasmā aṭṭhārasavidhaṃ hoti, tasmā padabhājane ‘‘aṭṭhārasa bhedakaravatthūnī’’ti vuttaṃ. Tāni pana ‘‘idhūpāli, bhikkhu adhammaṃ dhammoti dīpetī’’tiādinā (cūḷava. 352) nayena khandhake āgatāni, tasmā tatreva nesaṃ atthaṃ vaṇṇayissāma. Yopi cāyaṃ imāni vatthūni nissāya aparehipi kammena, uddesena, vohārena, anusāvanāya, salākaggāhenāti pañcahi kāraṇehi saṅghabhedo hoti, tampi āgataṭṭhāneyeva pakāsayissāma. Saṅkhepato pana bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāyāti ettha saṅghabhedassa atthāya saṃvattanikaṃ saṅghabhedanipphattisamatthaṃ kāraṇaṃ gahetvāti evamattho veditabbo. Paggayhāti paggahitaṃ abbhussitaṃ pākaṭaṃ katvā. Tiṭṭheyyāti yathāsamādinnaṃ yathāpaggahitameva ca katvā accheyya. Yasmā pana evaṃ paggaṇhatā tiṭṭhatā ca taṃ dīpitañceva appaṭinissaṭṭhañca hoti, tasmā padabhājane ‘‘dīpeyyā’’ti ca ‘‘nappaṭinissajjeyyā’’ti ca vuttaṃ.

Bhikkhūhi evamassa vacanīyoti aññehi lajjīhi bhikkhūhi evaṃ vattabbo bhaveyya. Padabhājane cassa ye passantīti ye sammukhā paggayha tiṭṭhantaṃ passanti. Ye suṇantīti yepi ‘‘asukasmiṃ nāma vihāre bhikkhū bhedanasaṃvattanikaṃ adhikaraṇaṃ samādāya paggayha tiṭṭhantī’’ti suṇanti.

Sametāyasmā saṅghenāti āyasmā saṅghena saddhiṃ sametu samāgacchatu ekaladdhiko hotūti attho. Kiṃ kāraṇā? Samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti.

Tattha sammodamānoti aññamaññaṃ sampattiyā saṭṭhu modamāno. Avivadamānoti ‘‘ayaṃ dhammo, nāyaṃ dhammo’’ti evaṃ na vivadamāno. Eko uddeso assāti ekuddeso, ekato pavattapātimokkhuddeso, na visunti attho. Phāsu viharatīti sukhaṃ viharati.

Iccetaṃ kusalanti etaṃ paṭinissajjanaṃ kusalaṃ khemaṃ sotthibhāvo tassa bhikkhuno. No ce paṭinissajjati āpatti dukkaṭassāti tikkhattuṃ vuttassa appaṭinissajjato dukkaṭaṃ. Sutvā na vadanti āpatti dukkaṭassāti ye sutvā na vadanti, tesampi dukkaṭaṃ. Kīvadūre sutvā avadantānaṃ dukkaṭaṃ? Ekavihāre tāva vattabbaṃ natthi. Aṭṭhakathāyaṃ pana vuttaṃ ‘‘samantā addhayojane bhikkhūnaṃ bhāro. Dūtaṃ vā paṇṇaṃ vā pesetvā vadatopi āpattimokkho natthi. Sayameva gantvā ‘garuko kho, āvuso, saṅghabhedo, mā saṅghabhedāya, parakkamī’ti nivāretabbo’’ti. Pahontena pana dūrampi gantabbaṃ agilānānañhi dūrepi bhāroyeva.

Idāni ‘‘evañca so bhikkhu bhikkhūhi vuccamāno’’tiādīsu atthamattameva dassetuṃ ‘‘so bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo’’tiādimāha. Tattha saṅghamajjhampi ākaḍḍhitvāti sace purimanayena vuccamāno na paṭinissajjati hatthesu ca pādesu ca gahetvāpi saṅghamajjhaṃ ākaḍḍhitvā punapi ‘‘mā āyasmā’’tiādinā nayena tikkhattuṃ vattabbo.

Yāvatatiyaṃ samanubhāsitabboti yāva tatiyaṃ samanubhāsanaṃ tāva samanubhāsitabbo. Tīhi samanubhāsanakammavācāhi kammaṃ kātabbanti vuttaṃ hoti. Padabhājane panassa atthameva gahetvā samanubhāsanavidhiṃ dassetuṃ ‘‘so bhikkhu samanubhāsitabbo. Evañca pana, bhikkhave, samanubhāsitabbo’’tiādi vuttaṃ.

414. Tattha ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhantīti yañca ñattipariyosāne dukkaṭaṃ āpanno, ye ca dvīhi kammavācāhi thullaccaye, tā tissopi āpattiyo ‘‘yassa nakkhamati so bhāseyyā’’ti evaṃ yya-kārappattamattāya tatiyakammavācāya paṭippassambhanti saṅghādisesoyeva tiṭṭhati. Kiṃ pana āpannāpattiyo paṭippassambhanti anāpannāti? Mahāsumatthero tāva vadati ‘‘yo avasāne paṭinissajjissati, so tā āpattiyo na āpajjati, tasmā anāpannā paṭippassambhantī’’ti. Mahāpadumatthero pana liṅgaparivattena asādhāraṇāpattiyo viya āpannā paṭippassambhanti, anāpannānaṃ kiṃ paṭippassaddhiyā’’ti āha.

415. Dhammakamme dhammakammasaññīti tañce samanubhāsanakammaṃ dhammakammaṃ hoti, tasmiṃ dhammakammasaññīti attho. Esa nayo sabbattha. Idha saññā na rakkhati, kammassa dhammikattā eva appaṭinissajjanto āpajjati.

416. Asamanubhāsantassāti asamanubhāsiyamānassa appaṭinissajjantassāpi saṅghādisesena anāpatti.

Paṭinissajjantassāti ñattito pubbe vā ñattikkhaṇe vā ñattipariyosāne vā paṭhamāya vā anusāvanāya dutiyāya vā tatiyāya vā yāva yya-kāraṃ na sampāpuṇāti, tāva paṭinissajjantassa saṅghādisesena anāpatti.

Ādikammikassāti. Ettha pana ‘‘devadatto samaggassa saṅghassa bhedāya parakkami, tasmiṃ vatthusmi’’nti parivāre (pari. 17) āgatattā devadatto ādikammiko. So ca kho saṅghabhedāya parakkamanasseva, na appaṭinissajjanassa. Na hi tassa taṃ kammaṃ kataṃ. Kathamidaṃ jānitabbanti ce? Suttato. Yathā hi ‘‘ariṭṭho bhikkhu gaddhabādhipubbo yāvatatiyaṃ samanubhāsanāya na paṭinissajji, tasmiṃ vatthusmi’’nti parivāre (pari. 121) āgatattā ariṭṭhassa kammaṃ katanti paññāyati, na tathā devadattassa. Athāpissa katena bhavitabbanti koci attano rucimattena vadeyya, tathāpi appaṭinissajjane ādikammikassa anāpatti nāma natthi. Na hi paññattaṃ sikkhāpadaṃ vītikkamantassa aññatra uddissa anuññātato anāpatti nāma dissati. Yampi ariṭṭhasikkhāpadassa anāpattiyaṃ ‘‘ādikammikassā’’ti potthakesu likhitaṃ, taṃ pamādalikhitaṃ. Pamādalikhitabhāvo cassa ‘‘paṭhamaṃ ariṭṭho bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo’’ti (cūḷava. 65) evaṃ kammakkhandhake āpattiropanavacanato veditabbo.

Iti bhedāya parakkamane ādikammikassa devadattassa yasmā taṃ kammaṃ na kataṃ, tasmāssa āpattiyeva na jātā. Sikkhāpadaṃ pana taṃ ārabbha paññattanti katvā ‘‘ādikammiko’’ti vutto. Iti āpattiyā abhāvatoyevassa anāpatti vuttā. Sā panesā kiñcāpi asamanubhāsantassāti imināva siddhā, yasmā pana asamanubhāsanto nāma yassa kevalaṃ samanubhāsanaṃ na karonti, so vuccati, na ādikammiko. Ayañca devadatto ādikammikoyeva, tasmā ‘‘ādikammikassā’’ti vuttaṃ. Etenupāyena ṭhapetvā ariṭṭhasikkhāpadaṃ sabbasamanubhāsanāsu vinicchayo veditabbo. Sesaṃ sabbattha uttānameva.

Samuṭṭhānādīsu tivaṅgikaṃ ekasamuṭṭhānaṃ, samanubhāsanasamuṭṭhānaṃ nāmametaṃ, kāyavācācittato samuṭṭhāti. Paṭinissajjāmīti kāyavikāraṃ vā vacībhedaṃ vā akarontasseva pana āpajjanato akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

11. Dutiyasaṅghabhedasikkhāpadavaṇṇanā

417-8. Tena samayena buddho bhagavāti dutiyasaṅghabhedasikkhāpadaṃ. Tattha anuvattakāti tassa diṭṭhikhantiruciggahaṇena anupaṭipajjanakā. Vaggaṃ asāmaggipakkhiyavacanaṃ vadantīti vaggavādakā. Padabhājane pana ‘‘tassa vaṇṇāya pakkhāya ṭhitā hontī’’ti vuttaṃ, tassa saṅghabhedāya parakkamantassa vaṇṇatthāya ca pakkhavuḍḍhiatthāya ca ṭhitāti attho. Ye hi vaggavādakā, te niyamena īdisā honti, tasmā evaṃ vuttaṃ. Yasmā pana tiṇṇaṃ uddhaṃ kammārahā na honti, na hi saṅgho saṅghassa kammaṃ karoti, tasmā eko vā dve vā tayo vāti vuttaṃ.

Jānāti noti amhākaṃ chandādīni jānāti. Bhāsatīti ‘‘evaṃ karomā’’ti amhehi saddhiṃ bhāsati. Amhākampetaṃ khamatīti yaṃ so karoti, etaṃ amhākampi ruccati.

Sametāyasmantānaṃ saṅghenāti āyasmantānaṃ cittaṃ saṅghena saddhiṃ sametu samāgacchatu, ekībhāvaṃ yātūti vuttaṃ hoti. Sesamettha paṭhamasikkhāpade vuttanayattā uttānatthattā ca pākaṭameva.

Samuṭṭhānādīnipi paṭhamasikkhāpadasadisānevāti.

Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

12. Dubbacasikkhāpadavaṇṇanā

424. Tena samayena buddho bhagavāti dubbacasikkhāpadaṃ. Tattha anācāraṃ ācaratīti anekappakāraṃ kāyavacīdvāravītikkamaṃ karoti. Kiṃ nu kho nāmāti vambhanavacanametaṃ. Ahaṃ kho nāmāti ukkaṃsavacanaṃ. Tumhe vadeyyanti ‘‘idaṃ karotha, idaṃ mā karothā’’ti ahaṃ tumhe vattuṃ arahāmīti dasseti. Kasmāti ce? Yasmā amhākaṃ buddho bhagavā kaṇṭakaṃ āruyha mayā saddhiṃ nikkhamitvā pabbajitotievamādimatthaṃ sandhāyāha. ‘‘Amhākaṃ dhammo’’ti vatvā pana attano santakabhāve yuttiṃ dassento ‘‘amhākaṃ ayyaputtena dhammo abhisamito’’ti āha. Yasmā amhākaṃ ayyaputtena catusaccadhammo paṭividdho, tasmā dhammopi amhākanti vuttaṃ hoti. Saṅghaṃ pana attano veripakkhe ṭhitaṃ maññamāno amhākaṃ saṅghoti na vadati. Upamaṃ pana vatvā saṅghaṃ apasādetukāmo ‘‘seyyathāpi nāmā’’tiādimāha. Tiṇakaṭṭhapaṇṇasaṭanti tattha tattha patitaṃ tiṇakaṭṭhapaṇṇaṃ. Atha vā tiṇañca nissārakaṃ lahukaṃ kaṭṭhañca tiṇakaṭṭhaṃ. Paṇṇasaṭanti purāṇapaṇṇaṃ. Ussāreyyāti rāsiṃ kareyya.

Pabbateyyāti pabbatappabhavā, sā hi sīghasotā hoti, tasmā tameva gaṇhāti. Saṅkhasevālapaṇakanti ettha saṅkhoti dīghamūlako paṇṇasevālo vuccati. Sevāloti nīlasevālo, avaseso udakapappaṭakatilabījakādi sabbopi paṇakoti saṅkhyaṃ gacchati. Ekato ussāritāti ekaṭṭhāne kenāpi sampiṇḍitā rāsīkatāti dasseti.

425-6. Dubbacajātikoti dubbacasabhāvo vattuṃ asakkuṇeyyoti attho. Padabhājanepissa dubbacoti dukkhena kicchena vaditabbo, na sakkā sukhena vattunti attho. Dovacassakaraṇehīti dubbacabhāvakaraṇīyehi, ye dhammā dubbacaṃ puggalaṃ karonti, tehi samannāgatoti attho. Te pana ‘‘katame ca, āvuso, dovacassakaraṇā dhammā? Idhāvuso, bhikkhu pāpiccho hotī’’tiādinā nayena paṭipāṭiyā anumānasutte (ma. ni. 1.181) āgatā pāpicchatā, attukkaṃsakaparavambhakatā, kodhanatā, kodhahetu upanāhitā, kodhahetuabhisaṅgitā, kodhahetukodhasāmantavācānicchāraṇatā, codakaṃ paṭippharaṇatā, codakaṃ apasādanatā, codakassa paccāropanatā, aññena aññaṃpaṭicaraṇatā, apadānena na sampāyanatā, makkhipaḷāsitā, issukīmaccharitā, saṭhamāyāvitā, thaddhātimānitā, sandiṭṭhiparāmāsiādhānaggahiduppaṭinissaggitāti ekūnavīsati dhammā veditabbā.

Ovādaṃ nakkhamati na sahatīti akkhamo. Yathānusiṭṭhaṃ appaṭipajjanato padakkhiṇena anusāsaniṃ na gaṇhātīti appadakkhiṇaggāhī anusāsaniṃ.

Uddesapariyāpannesūti uddese pariyāpannesu antogadhesu. ‘‘Yassa siyā āpatti, so āvikareyyā’’ti evaṃ saṅgahitattā anto pātimokkhassa vattamānesūti attho. Sahadhammikaṃ vuccamānoti sahadhammikena vuccamāno karaṇatthe upayogavacanaṃ, pañcahi sahadhammikehi sikkhitabbattā tesaṃ vā santakattā sahadhammikanti laddhanāmena buddhapaññattena sikkhāpadena vuccamānoti attho.

Viramathāyasmanto mama vacanāyāti yena vacanena maṃ vadatha, tato mama vacanato viramatha. Mā maṃ taṃ vacanaṃ vadathāti vuttaṃ hoti.

Vadatu sahadhammenāti sahadhammikena sikkhāpadena sahadhammena vā aññenapi pāsādikabhāvasaṃvattanikena vacanena vadatu. Yadidanti vuḍḍhikāraṇanidassanatthe nipāto. Tena ‘‘yaṃ idaṃ aññamaññassa hitavacanaṃ āpattito vuṭṭhāpanañca tena aññamaññavacanena aññamaññavuṭṭhāpanena ca saṃvaḍḍhā parisā’’ti evaṃ parisāya vuḍḍhikāraṇaṃ dassitaṃ hoti. Sesaṃ sabbattha uttānameva.

Samuṭṭhānādīni paṭhamasaṅghabhedasadisānevāti.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

13. Kuladūsakasikkhāpadavaṇṇanā

431. Tena samayena buddho bhagavāti kuladūsakasikkhāpadaṃ. Tattha assajipunabbasukā nāmāti assaji ceva punabbasuko ca. Kīṭāgirisminti evaṃnāmake janapade. Āvāsikā hontīti ettha āvāso etesaṃ atthīti āvāsikā. ‘‘Āvāso’’ti vihāro vuccati. So yesaṃ āyatto navakammakaraṇapurāṇapaṭisaṅkharaṇādibhārahāratāya, te āvāsikā. Ye pana kevalaṃ vihāre vasanti, te nevāsikāti vuccanti. Ime āvāsikā ahesuṃ. Alajjino pāpabhikkhūti nillajjā lāmakabhikkhū, te hi chabbaggiyānaṃ jeṭṭhakachabbaggiyā.

Sāvatthiyaṃ kira cha janā sahāyakā ‘‘kasikammādīni dukkarāni, handa mayaṃ sammā pabbajāma! Pabbajantehi ca uppanne kicce nittharaṇakaṭṭhāne pabbajituṃ vaṭṭatī’’ti sammantayitvā dvinnaṃ aggasāvakānaṃ santike pabbajiṃsu. Te pañcavassā hutvā mātikaṃ paguṇaṃ katvā mantayiṃsu ‘‘janapado nāma kadāci subhikkho hoti kadāci dubbhikkho, mayaṃ mā ekaṭṭhāne vasimha, tīsu ṭhānesu vasāmā’’ti. Tato paṇḍukalohitake āhaṃsu – ‘‘āvuso, sāvatthi nāma sattapaññāsāya kulasatasahassehi ajjhāvutthā, asītigāmasahassapaṭimaṇḍitānaṃ tiyojanasatikānaṃ dvinnaṃ kāsikosalaraṭṭhānaṃ āyamukhabhūtā, tatra tumhe dhuraṭṭhāneyeva pariveṇāni kāretvā ambapanasanāḷikerādīni ropetvā pupphehi ca phalehi ca kulāni saṅgaṇhantā kuladārake pabbājetvā parisaṃ vaḍḍhethā’’ti.

Mettiyabhūmajake āhaṃsu – ‘‘āvuso, rājagahaṃ nāma aṭṭhārasahi manussakoṭīhi ajjhāvutthaṃ asītigāmasahassapaṭimaṇḍitānaṃ tiyojanasatikānaṃ dvinnaṃ aṅgamagadharaṭṭhānaṃ āyamukhabhūtaṃ, tatra tumhe dhuraṭṭhāneyeva…pe… parisaṃ vaḍḍhethā’’ti.

Assajipunabbasuke āhaṃsu – ‘‘āvuso, kīṭāgiri nāma dvīhi meghehi anuggahito tīṇi sassāni pasavanti, tatra tumhe dhuraṭṭhāneyeva pariveṇāni kāretvā…pe… parisaṃ vaḍḍhethā’’ti. Te tathā akaṃsu. Tesu ekamekassa pakkhassa pañca pañca bhikkhusatāni parivārā, evaṃ samadhikaṃ diyaḍḍhabhikkhusahassaṃ hoti. Tatra paṇḍukalohitakā saparivārā sīlavantova bhagavatā saddhiṃ janapadacārikampi caranti, te akatavatthuṃ uppādenti, paññattasikkhāpadaṃ pana na maddanti, itare sabbe alajjino akatavatthuñca uppādenti, paññattasikkhāpadañca maddanti, tena vuttaṃ – ‘‘alajjino pāpabhikkhū’’ti.

Evarūpanti evaṃjātikaṃ. Anācāraṃ ācarantīti anācaritabbaṃ ācaranti, akātabbaṃ karonti. Mālāvacchanti taruṇapuppharukkhaṃ, taruṇakā hi puppharukkhāpi pupphagacchāpi mālāvacchā tveva vuccanti, te ca anekappakāraṃ mālāvacchaṃ sayampi ropenti, aññenapi ropāpenti, tena vuttaṃ – ‘‘mālāvacchaṃ ropentipi ropāpentipī’’ti. Siñcantīti sayameva udakena siñcanti. Siñcāpentīti aññenapi siñcāpenti.

Ettha pana akappiyavohāro kappiyavohāro pariyāyo obhāso nimittakammanti imāni pañca jānitabbāni. Tattha akappiyavohāro nāma allaharitānaṃ koṭṭanaṃ koṭṭāpanaṃ, āvāṭassa khaṇanaṃ khaṇāpanaṃ, mālāvacchassa ropanaṃ ropāpanaṃ, āḷiyā bandhanaṃ bandhāpanaṃ, udakassa secanaṃ secāpanaṃ, mātikāya sammukhakaraṇaṃ kappiyaudakasiñcanaṃ hatthamukhapādadhovananhānodakasiñcananti. Kappiyavohāro nāma ‘‘imaṃ rukkhaṃ jāna, imaṃ āvāṭaṃ jāna, imaṃ mālāvacchaṃ jāna, ettha udakaṃ jānā’’ti vacanaṃ sukkhamātikāya ujukaraṇañca. Pariyāyo nāma ‘‘paṇḍitena nāma mālāvacchādayo ropāpetabbā nacirasseva upakārāya saṃvattantī’’tiādivacanaṃ. Obhāso nāma kudālakhaṇittādīni ca mālāvacche ca gahetvā ṭhānaṃ, evaṃ ṭhitañhi sāmaṇerādayo disvā thero kārāpetukāmoti gantvā karonti. Nimittakammaṃ nāma kudāla-khaṇitti-vāsi-pharasu-udakabhājanāni āharitvā samīpe ṭhapanaṃ.

Imāni pañcapi kulasaṅgahatthāya ropane na vaṭṭanti, phalaparibhogatthāya kappiyākappiyavohāradvayameva na vaṭṭati, itarattayaṃ vaṭṭati. Mahāpaccariyaṃ pana ‘‘kappiyavohāropi vaṭṭati. Yañca attano paribhogatthāya vaṭṭati, taṃ aññapuggalassa vā saṅghassa vā cetiyassa vā atthāyapi vaṭṭatī’’ti vuttaṃ.

Ārāmatthāya pana vanatthāyaca chāyatthāya ca akappiyavohāramattameva na ca vaṭṭati, sesaṃ vaṭṭati, na kevalañca sesaṃ yaṃkiñci mātikampi ujuṃ kātuṃ kappiyaudakaṃ siñcituṃ nhānakoṭṭhakaṃ katvā nhāyituṃ hatthapādamukhadhovanudakāni ca tattha chaḍḍetumpi vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca ‘‘kappiyapathaviyaṃ sayaṃ ropetumpi vaṭṭatī’’ti vuttaṃ. Ārāmādiatthāya pana ropitassa vā ropāpitassa vā phalaṃ paribhuñjitumpi vaṭṭati.

Ocinanaocināpane pakatiyāpi pācittiyaṃ. Kuladūsanatthāya pana pācittiyañceva dukkaṭañca. Ganthanādīsu ca uracchadapariyosānesu kuladūsanatthāya aññatthāya vā karontassa dukkaṭameva. Kasmā? Anācārattā, ‘‘pāpasamācāro’’ti ettha vuttapāpasamācārattā ca. Ārāmādiatthāya rukkharopane viya vatthupūjanatthāya kasmā na anāpattīti ce? Anāpattiyeva. Yathā hi tattha kappiyavohārena pariyāyādīhi ca anāpatti tathā vatthupūjatthāyapi anāpattiyeva.

Nanu ca tattha ‘‘kappiyapathaviyaṃ sayaṃ ropetumpi vaṭṭatī’’ti vuttanti? Vuttaṃ, na pana mahāaṭṭhakathāyaṃ. Athāpi maññeyyāsi itarāsu vuttampi pamāṇaṃ. Mahāaṭṭhakathāyañca kappiyaudakasecanaṃ vuttaṃ, taṃ kathanti? Tampi na virujjhati. Tatra hi avisesena ‘‘rukkhaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipī’’ti vattabbe ‘‘mālāvaccha’’nti vadanto ñāpeti ‘‘kulasaṅgahatthāya pupphaphalūpagameva sandhāyetaṃ vuttaṃ, aññatra pana pariyāyo atthī’’ti. Tasmā tattha pariyāyaṃ, idha ca pariyāyābhāvaṃ ñatvā yaṃ aṭṭhakathāsu vuttaṃ, taṃ suvuttameva. Vuttañcetaṃ –

‘‘Buddhena dhammo vinayo ca vutto;

Yo tassa puttehi tatheva ñāto;

So yehi tesaṃ matimaccajantā;

Yasmā pure aṭṭhakathā akaṃsu.

‘‘Tasmā hi yaṃ aṭṭhakathāsu vuttaṃ;

Taṃ vajjayitvāna pamādalekhaṃ;

Sabbampi sikkhāsu sagāravānaṃ;

Yasmā pamāṇaṃ idha paṇḍitāna’’nti.

Sabbaṃ vuttanayeneva veditabbaṃ. Tattha siyā yadi vatthupūjanatthāyapi ganthānādīsu āpatti, haraṇādīsu kasmā anāpattīti? Kulitthīādīnaṃ atthāya haraṇato haraṇādhikāre hi visesetvā te kulitthīnantiādi vuttaṃ, tasmā buddhādīnaṃ atthāya harantassa anāpatti.

Tattha ekatovaṇṭikanti pupphānaṃ vaṇṭe ekato katvā katamālaṃ. Ubhatovaṇṭikanti ubhohi passehi pupphavaṇṭe katvā katamālaṃ. Mañjarikantiādīsu pana mañjarī viya katā pupphavikati mañjarikāti vuccati. Vidhūtikāti sūciyā vā salākāya vā sinduvārapupphādīni vijjhitvā katā. Vaṭaṃsakoti vataṃsako. Āveḷāti kaṇṇikā. Uracchadoti hārasadisaṃ ure ṭhapanakapupphadāmaṃ. Ayaṃ tāva ettha padavaṇṇanā.

Ayaṃ pana ādito paṭṭhāya vitthārena āpattivinicchayo. Kuladūsanatthāya akappiyapathaviyaṃ mālāvacchaṃ ropentassa pācittiyañceva dukkaṭañca, tathā akappiyavohārena ropāpentassa. Kappiyapathaviyaṃ ropanepi ropāpanepi dukkaṭameva. Ubhayatthāpi sakiṃ āṇattiyā bahunnampi ropane ekameva sapācittiyadukkaṭaṃ vā suddhadukkaṭaṃ vā hoti. Paribhogatthāya hi kappiyabhūmiyaṃ vā akappiyabhūmiyaṃ vā kappiyavohārena ropāpane anāpatti. Ārāmādiatthāyapi akappiyapathaviyaṃ ropentassa vā akappiyavacanena ropāpentassa vā pācittiyaṃ. Ayaṃ pana nayo mahāaṭṭhakathāyaṃ na suṭṭhu vibhatto, mahāpaccariyaṃ vibhattoti.

Siñcanasiñcāpane pana akappiyaudakena sabbattha pācittiyaṃ, kuladūsanaparibhogatthāya dukkaṭampi. Kappiyena tesaṃyeva dvinnamatthāya dukkaṭaṃ. Paribhogatthāya cettha kappiyavohārena siñcāpane anāpatti. Āpattiṭṭhāne pana dhārāvacchedavasena payogabahulatāya āpattibahulatā veditabbā.

Kuladūsanatthāya ocinane pupphagaṇanāya dukkaṭapācittiyāni aññattha pācittiyāneva. Bahūni pana pupphāni ekapayogena ocinanto payogavasena kāretabbo. Ocināpane kuladūsanatthāya sakiṃ āṇatto bahumpi ocinati, ekameva sapācittiyadukkaṭaṃ, aññatra pācittiyameva.

Ganthanādīsu sabbāpi cha pupphavikatiyo veditabbā – ganthimaṃ, gopphimaṃ, vedhimaṃ, veṭhimaṃ, pūrimaṃ, vāyimanti. Tattha ‘‘ganthimaṃ’’ nāma sadaṇḍakesu vā uppalapadumādīsu aññesu vā dīghavaṇṭesu pupphesu daṭṭhabbaṃ. Daṇḍakena daṇḍakaṃ vaṇṭena vā vaṇṭaṃ ganthetvā katameva hi ganthimaṃ. Taṃ bhikkhussa vā bhikkhuniyā vā kātumpi akappiyavacanena kārāpetumpi na vaṭṭati. Evaṃ jāna, evaṃ kate sobheyya, yathā etāni pupphāni na vikiriyanti tathā karohītiādinā pana kappiyavacanena kāretuṃ vaṭṭati.

‘‘Gopphimaṃ’’ nāma suttena vā vākādīhi vā vassikapupphādīnaṃ ekatovaṇṭikaubhatovaṇṭikamālāvasena gopphanaṃ, vākaṃ vā rajjuṃ vā diguṇaṃ katvā tattha avaṇṭakāni nīpapupphādīni pavesetvā paṭipāṭiyā bandhanti, etampi gopphimameva. Sabbaṃ purimanayeneva na vaṭṭati.

‘‘Vedhimaṃ’’ nāma savaṇṭakāni vassikapupphādīni vaṇṭesu, avaṇṭakāni vā vakulapupphādīni antochidde sūcitālahīrādīhi vinivijjhitvā āvunanti, etaṃ vedhimaṃ nāma, tampi purimanayeneva na vaṭṭati. Keci pana kadalikkhandhamhi kaṇṭake vā tālahīrādīni vā pavesetvā tattha pupphāni vijjhitvā ṭhapenti, keci kaṇṭakasākhāsu, keci pupphacchattapupphakūṭāgārakaraṇatthaṃ chatte ca bhittiyañca pavesetvā ṭhapitakaṇṭakesu, keci dhammāsanavitāne baddhakaṇṭakesu, keci kaṇikārapupphādīni salākāhi vijjhanti, chattādhichattaṃ viya ca karonti, taṃ atioḷārikameva. Pupphavijjhanatthaṃ pana dhammāsanavitāne kaṇṭakampi bandhituṃ kaṇṭakādīhi vā ekapupphampi vijjhituṃ puppheyeva vā pupphaṃ pavesetuṃ na vaṭṭati. Jālavitānavedika-nāgadantaka pupphapaṭicchakatālapaṇṇaguḷakādīnaṃ pana chiddesu asokapiṇḍiyā vā antaresu pupphāni pavesetuṃ na doso. Etaṃ vedhimaṃ nāma na hoti. Dhammarajjuyampi eseva nayo.

‘‘Veṭhimaṃ’’ nāma pupphadāmapupphahatthakesu daṭṭhabbaṃ. Keci hi matthakadāmaṃ karontā heṭṭhā ghaṭakākāraṃ dassetuṃ pupphehi veṭhenti, keci aṭṭhaṭṭha vā dasa dasa vā uppalapupphādīni suttena vā vākena vā daṇḍakesu bandhitvā uppalahatthake vā padumahatthake vā karonti, taṃ sabbaṃ purimanayeneva na vaṭṭati. Sāmaṇerehi uppāṭetvā thale ṭhapitauppalādīni kāsāvena bhaṇḍikampi bandhituṃ na vaṭṭati. Tesaṃyeva pana vākena vā daṇḍakena vā bandhituṃ aṃsabhaṇḍikaṃ vā kātuṃ vaṭṭati. Aṃsabhaṇḍikā nāma khandhe ṭhapitakāsāvassa ubho ante āharitvā bhaṇḍikaṃ katvā tasmiṃ pasibbake viya pupphāni pakkhipanti, ayaṃ vuccati aṃsabhaṇḍikā, etaṃ kātuṃ vaṭṭati. Daṇḍakehi paduminipaṇṇaṃ vijjhitvā uppalādīni paṇṇena veṭhetvā gaṇhanti, tatrāpi pupphānaṃ upari paduminipaṇṇameva bandhituṃ vaṭṭati. Heṭṭhā daṇḍakaṃ pana bandhituṃ na vaṭṭati.

‘‘Pūrimaṃ’’ nāma mālāguṇe ca pupphapaṭe ca daṭṭhabbaṃ. Yo hi mālāguṇena cetiyaṃ vā bodhiṃ vā vedikaṃ vā parikkhipanto puna ānetvā pūrimaṭhānaṃ atikkāmeti, ettāvatāpi pūrimaṃ nāma hoti. Ko pana vādo anekakkhattuṃ parikkhipantassa, nāgadanta-kantarehi pavesetvā haranto olambakaṃ katvā puna nāgadantakaṃ parikkhipati, etampi pūrimaṃ nāma. Nāgadantake pana pupphavalayaṃ pavesetuṃ vaṭṭati. Mālāguṇehi pupphapaṭaṃ karonti. Tatrāpi ekameva mālāguṇaṃ harituṃ vaṭṭati. Puna paccāharato pūrimameva hoti, taṃ sabbaṃ purimanayeneva na vaṭṭati. Mālāguṇehi pana bahūhipi kataṃ pupphadāmaṃ labhitvā āsanamatthakādīsu bandhituṃ vaṭṭati. Atidīghaṃ pana mālāguṇaṃ ekavāraṃ haritvā vā parikkhipitvā vā puna aññassa bhikkhuno dātuṃ vaṭṭati. Tenāpi tatheva kātuṃ vaṭṭati.

‘‘Vāyimaṃ’’ nāma pupphajālapupphapaṭapuppharūpesu daṭṭhabbaṃ. Cetiyesu pupphajālaṃ karontassa ekamekamhi jālacchidde dukkaṭaṃ. Bhitticchattabodhitthambhādīsupi eseva nayo. Pupphapaṭaṃ pana parehi pūritampi vāyituṃ na labbhati. Gopphimapuppheheva hatthiassādirūpakāni karonti, tānipi vāyimaṭṭhāne tiṭṭhanti. Purimanayeneva sabbaṃ na vaṭṭati. Aññehi kataparicchede pana pupphāni ṭhapentena hatthiassādirūpakampi kātuṃ vaṭṭati. Mahāpaccariyaṃ pana kalambakena aḍḍhacandakena ca saddhiṃ aṭṭhapupphavikatiyo vuttā. Tattha kalambakoti aḍḍhacandakantare ghaṭikadāmaolambako vutto. ‘‘Aḍḍhacandako’’ti aḍḍhacandākārena mālāguṇaparikkhepo. Tadubhayampi pūrimeyeva paviṭṭhaṃ. Kurundiyaṃ pana ‘‘dve tayo mālāguṇe ekato katvā pupphadāmakaraṇampi vāyimaṃyevā’’ti vuttaṃ. Tampi idha pūrimaṭṭhāneyeva paviṭṭhaṃ, na kevalañca pupphaguḷadāmameva piṭṭhamayadāmampi geṇḍukapupphadāmampi kurundiyaṃ vuttaṃ, kharapattadāmampi sikkhāpadassa sādhāraṇattā bhikkhūnampi bhikkhunīnampi neva kātuṃ na kārāpetuṃ vaṭṭati. Pūjānimittaṃ pana kappiyavacanaṃ sabbattha vattuṃ vaṭṭati. Pariyāyaobhāsanimittakammāni vaṭṭantiyeva.

Tuvaṭṭentīti nipajjanti. Lāsentīti pītiyā uppilavamānā viya uṭṭhahitvā lāsiyanāṭakaṃ nāṭenti, recakaṃ denti. Naccantiyāpi naccantīti yadā nāṭakitthī naccati, tadā tepi tassā purato vā pacchato vā gacchantā naccanti. Naccantiyāpi gāyantīti yadā sā naccati, tadā naccānurūpaṃ gāyanti. Esa nayo sabbattha. Aṭṭhapadepi kīḷantīti aṭṭhapadaphalake jūtaṃ kīḷanti. Tathā dasapade, ākāsepīti aṭṭhapadadasapadesu viya ākāseyeva kīḷanti. Parihārapathepīti bhūmiyaṃ nānāpathamaṇḍalaṃ katvā tattha pariharitabbapathaṃ pariharantā kīḷanti. Santikāyapi kīḷantīti santikakīḷāya kīḷanti, ekajjhaṃ ṭhapitā sāriyo vā pāsāṇasakkharāyo vā acālentā nakheneva apanenti ca upanenti ca, sace tattha kāci calati, parājayo hoti. Khalikāyāti jūtaphalake pāsakakīḷāya kīḷanti. Ghaṭikāyāti ghaṭikā vuccati daṇḍakakīḷā, tāya kīḷanti. Dīghadaṇḍakena rassadaṇḍakaṃ paharantā vicaranti.

Salākahatthenāti lākhāya vā mañjaṭṭhiyā vā piṭṭhaudake vā salākahatthaṃ temetvā ‘‘kiṃ hotū’’ti bhūmiyaṃ vā bhittiyaṃ vā taṃ paharitvā hatthiassādīrūpāni dassentā kīḷanti. Akkhenāti guḷena. Paṅgacīrenāti paṅgacīraṃ vuccati paṇṇanāḷikā, taṃ dhamantā kīḷanti. Vaṅkakenāti gāmadārakānaṃ kīḷanakena khuddakanaṅgalena. Mokkhacikāyāti mokkhacikā vuccati samparivattakakīḷā, ākāse vā daṇḍaṃ gahetvā, bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattantā kīḷantīti attho. Ciṅgulakenāti ciṅgulakaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ, tena kīḷanti. Pattāḷhakenāti pattāḷhakaṃ vuccati paṇṇanāḷi, tāya vālikādīni minantā kīḷanti. Rathakenāti khuddakarathena. Dhanukenāti khuddakadhanunā.

Akkharikāyāti akkharikā vuccati ākāse vā piṭṭhiyaṃ vā akkharajānanakīḷā, tāya kīḷanti. Manesikāyāti manesikā vuccati manasā cintitajānanakīḷā, tāya kīḷanti. Yathāvajjenāti yathāvajjaṃ vuccati kāṇakuṇikakhañjādīnaṃ yaṃ yaṃ vajjaṃ taṃ taṃ payojetvā dassanakīḷā tāya kīḷanti, velambhakā viya. Hatthismimpi sikkhantīti hatthinimittaṃ yaṃ sippaṃ sikkhitabbaṃ, taṃ sikkhanti. Eseva nayo assādīsu. Dhāvantipīti parammukhā gacchantā dhāvanti. Ādhāvantipīti yattakaṃ dhāvanti, tattakameva abhimukhā puna āgacchantā ādhāvanti. Nibbujjhantīti mallayuddhaṃ karonti. Nalāṭikampi dentīti ‘‘sādhu, sādhu, bhaginī’’ti attano nalāṭe aṅguliṃ ṭhapetvā tassā nalāṭe ṭhapenti. Vividhampi anācāraṃ ācarantīti aññampi pāḷiyaṃ anāgataṃ mukhaḍiṇḍimādivividhaṃ anācāraṃ ācaranti.

432. Pāsādikenāti pasādāvahena, sāruppena samaṇānucchavikena. Abhikkantenāti gamanena. Paṭikkantenāti nivattanena. Ālokitenāti purato dassanena. Vilokitenāti ito cito ca dassanena. Samiñjitenāti pabbasaṅkocanena. Pasāritenāti tesaṃyeva pasāraṇena. Sabbattha itthambhūtākhyānatthe karaṇavacanaṃ, satisampajaññehi abhisaṅkhatattā pāsādika abhikkanta-paṭikkanta-ālokita-vilokita-samiñjita-pasārito hutvāti vuttaṃ hoti. Okkhittacakkhūti heṭṭhā-khittacakkhu. Iriyāpathasampannoti tāya pāsādikaabhikkantāditāya sampannairiyāpatho.

Kvāyanti ko ayaṃ. Abalabalo viyāti abalo kira bondo vuccati, atisayatthe ca idaṃ āmeḍitaṃ, tasmā atibondo viyāti vuttaṃ hoti. Mandamandoti abhikkantādīnaṃ anuddhatatāya atimando. Atisaṇhoti evaṃ guṇameva dosato dassenti. Bhākuṭikabhākuṭiko viyāti okkhittacakkhutāya bhakuṭiṃ katvā saṅkuṭitamukho kupito viya vicaratīti maññamānā vadanti. Saṇhāti nipuṇā, ‘‘amma tāta bhaginī’’ti evaṃ upāsakajanaṃ yuttaṭṭhāne upanetuṃ chekā, na yathā ayaṃ; evaṃ abalabalo viyāti adhippāyo. Sakhilāti sākhalyena yuttā. Sukhasambhāsāti idaṃ purimassa kāraṇavacanaṃ. Yesañhi sukhasambhāsā sammodanīyakathā nelā hoti kaṇṇasukhā, te sakhilāti vuccanti. Tenāhaṃsu – ‘‘sakhilā sukhasambhāsā’’ti. Ayaṃ panettha adhippāyo – amhākaṃ ayyā upāsake disvā madhuraṃ sammodanīyaṃ kathaṃ kathenti, tasmā sakhilā sukhasambhāsā, na yathā ayaṃ; evaṃ mandamandā viyāti. Mihitapubbaṅgamāti mihitaṃ pubbaṅgamaṃ etesaṃ vacanassāti mihitapubbaṅgamā, paṭhamaṃ sitaṃ katvā pacchā vadantīti attho. Ehisvāgatavādinoti upāsakaṃ disvā ‘‘ehi svāgataṃ tavā’’ti evaṃvādino, na yathā ayaṃ; evaṃ saṅkuṭitamukhatāya bhākuṭikabhākuṭikā viya evaṃ mihitapubbaṅgamāditāya abhākuṭikabhāvaṃ atthato dassetvā puna sarūpenapi dassento āhaṃsu – ‘‘abhākuṭikā uttānamukhā pubbabhāsino’’ti. Uppaṭipāṭiyā vā tiṇṇampi ākārānaṃ abhāvadassanametanti veditabbaṃ. Kathaṃ? Ettha hi ‘‘abhākuṭikā’’ti iminā bhākuṭikabhākuṭikākārassa abhāvo dassito. ‘‘Uttānamukhā’’ti iminā mandamandākārassa, ye hi cakkhūni ummiletvā ālokanena uttānamukhā honti, na te mandamandā. Pubbabhāsinoti iminā abalabalākārassa abhāvo dassito, ye hi ābhāsanakusalatāya ‘‘amma tātā’’ti paṭhamataraṃ ābhāsanti, na te abalabalāti.

Ehi, bhante, gharaṃ gamissāmāti so kira upāsako ‘‘na kho, āvuso, piṇḍo labbhatī’’ti vutte ‘‘tumhākaṃ bhikkhūhiyeva etaṃ kataṃ, sakalampi gāmaṃ vicarantā na lacchathā’’ti vatvā piṇḍapātaṃ dātukāmo ‘‘ehi, bhante, gharaṃ gamissāmā’’ti āha. Kiṃ panāyaṃ payuttavācā hoti, na hotīti? Na hoti. Pucchitapañho nāmāyaṃ kathetuṃ vaṭṭati. Tasmā idāni cepi pubbaṇhe vā sāyanhe vā antaragharaṃ paviṭṭhaṃ bhikkhuṃ koci puccheyya – ‘‘kasmā, bhante, carathā’’ti? Yenatthena carati, taṃ ācikkhitvā ‘‘laddhaṃ na laddha’’nti vutte sace na laddhaṃ, ‘‘na laddha’’nti vatvā yaṃ so deti, taṃ gahetuṃ vaṭṭati.

Duṭṭhoti na pasādādīnaṃ vināsena duṭṭho, puggalavasena duṭṭho. Dānapathānīti dānāniyeva vuccanti. Atha vā dānapathānīti dānanibaddhāni dānavattānīti vuttaṃ hoti. Upacchinnānīti dāyakehi upacchinnāni, na te tāni etarahi denti. Riñcantīti visuṃ honti nānā honti, pakkamantīti vuttaṃ hoti. Saṇṭhaheyyāti sammā tiṭṭheyya, pesalānaṃ bhikkhūnaṃ patiṭṭhā bhaveyya.

Evamāvusoti kho so bhikkhu saddhassa pasannassa upāsakassa sāsanaṃ sampaṭicchi. Evarūpaṃ kira sāsanaṃ kappiyaṃ harituṃ vaṭṭati, tasmā ‘‘mama vacanena bhagavato pāde vandathā’’ti vā ‘‘cetiyaṃ paṭimaṃ bodhiṃ saṅghattheraṃ vandathā’’ti vā ‘‘cetiye gandhapūjaṃ karotha, pupphapūjaṃ karothā’’ti vā ‘‘bhikkhū sannipātetha, dānaṃ dassāma, dhammaṃ sossāmāti vā īdisesu sāsanesu kukkuccaṃ na kātabbaṃ. Kappiyasāsanāni etāni na gihīnaṃ gihikammapaṭisaṃyuttānīti. Kuto ca tvaṃ, bhikkhu, āgacchasīti nisinno so bhikkhu na āgacchati atthato pana āgato hoti; evaṃ santepi vattamānasamīpe vattamānavacanaṃ labbhati, tasmā na doso. Pariyosāne ‘‘tato ahaṃ bhagavā āgacchāmī’’ti etthāpi vacane eseva nayo.

433. Paṭhamaṃ assajipunabbasukā bhikkhū codetabbāti ‘‘mayaṃ tumhe vattukāmā’’ti okāsaṃ kāretvā vatthunā ca āpattiyā ca codetabbā. Codetvā yaṃ na saranti, taṃ sāretabbā. Sace vatthuñca āpattiñca paṭijānanti, āpattimeva vā paṭijānanti, na vatthuṃ, āpattiṃ ropetabbā. Atha vatthumeva paṭijānanti, nāpattiṃ; evampi ‘‘imasmiṃ vatthusmiṃ ayaṃ nāma āpattī’’ti ropetabbā eva. Yadi neva vatthuṃ, nāpattiṃ paṭijānanti, āpattiṃ na ropetabbā ayamettha vinicchayo. Yathāpaṭiññāya pana āpattiṃ ropetvā; evaṃ pabbājanīyakammaṃ kātabbanti dassento ‘‘byattena bhikkhunā’’tiādimāha, taṃ uttānatthameva.

Evaṃ pabbājanīyakammakatena bhikkhunā yasmiṃ vihāre vasantena yasmiṃ gāme kuladūsakakammaṃ kataṃ hoti, tasmiṃ vihāre vā tasmiṃ gāme vā na vasitabbaṃ. Tasmiṃ vihāre vasantena sāmantagāmepi piṇḍāya na caritabbaṃ. Sāmantavihārepi vasantena tasmiṃ gāme piṇḍāya na caritabbaṃ. Upatissatthero pana ‘‘bhante nagaraṃ nāma mahantaṃ dvādasayojanikampi hotī’’ti antevāsikehi vutto ‘‘yassā vīthiyā kuladūsakakammaṃ kataṃ tattheva vārita’’nti āha. Tato ‘‘vīthipi mahatī nagarappamāṇāva hotī’’ti vutto ‘‘yassā gharapaṭipāṭiyā’’ti āha, ‘‘gharapaṭipāṭīpi vīthippamāṇāva hotī’’ti vutto ito cito ca satta gharāni vāritānī’’ti āha. Taṃ pana sabbaṃ therassa manorathamattameva. Sacepi vihāro tiyojanaparamo hoti dvādasayojanaparamañca nagaraṃ, neva vihāre vasituṃ labbhati, na nagare caritunti.

435. Te saṅghena pabbājanīyakammakatāti kathaṃ saṅgho tesaṃ kammaṃ akāsi? Na gantvāva ajjhottharitvā akāsi, atha kho kulehi nimantetvā saṅghabhattesu kayiramānesu tasmiṃ tasmiṃ ṭhāne therā samaṇapaṭipadaṃ kathetvā ‘‘ayaṃ samaṇo, ayaṃ assamaṇo’’ti manusse saññāpetvā ekaṃ dve bhikkhū sīmaṃ pave setvā etenevupāyena sabbesaṃ pabbājanīyakammaṃ akaṃsūti. Evaṃ pabbājanīyakammakatassa ca aṭṭhārasa vattāni pūretvā yācantassa kammaṃ paṭippassambhetabbaṃ. Paṭippassaddhakammenāpi ca tena yesu kulesu pubbe kuladūsakakammaṃ kataṃ, tato paccayā na gahetabbā, āsavakkhayappattenāpi na gahetabbā, akappiyāva honti. ‘‘Kasmā na gaṇhathā’’ti pucchitena ‘‘pubbe evaṃ katattā’’ti vutte, sace vadanti ‘‘na mayaṃ tena kāraṇena dema idāni sīlavantatāya demā’’ti gahetabbā. Pakatiyā dānaṭṭhāneyeva kuladūsakakammaṃ kataṃ hoti. Tato pakatidānameva gahetuṃ vaṭṭati, yaṃ vaḍḍhetvā denti, taṃ na vaṭṭati.

Na sammā vattantīti te pana assajipunabbasukā aṭṭhārasasu vattesu sammā na vattanti. Na lomaṃ pātentīti anulomapaṭipadaṃ appaṭipajjanatāya na pannalomā honti. Na netthāraṃ vattantīti attano nittharaṇamaggaṃ na paṭipajjanti. Na bhikkhū khamāpentīti ‘‘dukkaṭaṃ, bhante, amhehi, na puna evaṃ karissāma, khamatha amhāka’’nti evaṃ bhikkhūnaṃ khamāpanaṃ na karonti. Akkosantīti kārakasaṅghaṃ dasahi akkosavatthūhi akkosanti. Paribhāsantīti bhayaṃ nesaṃ dassenti. Chandagāmitā…pe… bhayagāmitā pāpentīti ete chandagāmino ca…pe… bhayagāmino cāti evaṃ chandagāmitāyapi…pe… bhayagāmitāyapi pāpenti, yojentīti attho. Pakkamantīti tesaṃ parivāresu pañcasu samaṇasatesu ekacce disā pakkamanti. Vibbhamantīti ekacce gihī honti. Kathañhi nāma assajipunabbasukā bhikkhūti ettha dvinnaṃ pamokkhānaṃ vasena sabbepi ‘‘assajipunabbasukā’’ti vuttā.

436-7. Gāmaṃ vāti ettha nagarampi gāmaggahaṇeneva gahitaṃ. Tenassa padabhājane ‘‘gāmopi nigamopi nagarampi gāmo ceva nigamo cā’’ti vuttaṃ. Tattha apākāraparikkhepo saāpaṇo nigamoti veditabbo.

Kulāni dūsetīti kuladūsako. Dūsento ca na asucikaddamādīhi dūseti, atha kho attano duppaṭipattiyā tesaṃ pasādaṃ vināseti. Tenevassa padabhājane ‘‘pupphena vā’’tiādi vuttaṃ. Tattha yo haritvā vā harāpetvā vā pakkositvā vā pakkosāpetvā vā sayaṃ vā upagatānaṃ yaṃkiñci attano santakaṃ pupphaṃ kulasaṅgahatthāya deti, dukkaṭaṃ. Parasantakaṃ deti, dukkaṭameva. Theyyacittena deti, bhaṇḍagghena kāretabbo. Eseva nayo saṅghikepi. Ayaṃ pana viseso, senāsanatthāya niyāmitaṃ issaravatāya dadato thullaccayaṃ.

Pupphaṃ nāma kassa dātuṃ vaṭṭati, kassa na vaṭṭatīti? Mātāpitūnnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati, sesañātakānaṃ pakkosāpetvāva. Tañca kho vatthupūjanatthāya, maṇḍanatthāya pana sivaliṅgādipūjanatthāya vā kassacipi dātuṃ na vaṭṭati. Mātāpitūnañca harāpentena ñātisāmaṇereheva harāpetabbaṃ. Itare pana yadi sayameva icchanti, vaṭṭati. Sammatena pupphabhājakena bhājanakāle sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati. Kurundiyaṃ sampattagihīnaṃ upaḍḍhabhāgaṃ. Mahāpaccariyaṃ ‘‘cūḷakaṃ dātuṃ vaṭṭatī’’ti vuttaṃ. Asammatena apaloketvā dātabbaṃ.

Ācariyupajjhāyesu sagāravā sāmaṇerā bahūni pupphāni āharitvā rāsiṃ katvā ṭhapenti, therā pātova sampattānaṃ saddhivihārikādīnaṃ upāsakānaṃ vā ‘‘tvaṃ idaṃ gaṇha, tvaṃ idaṃ gaṇhā’’ti denti, pupphadānaṃ nāma na hoti. ‘‘Cetiyaṃ pūjessāmā’’ti gahetvā gacchantāpi pūjaṃ karontāpi tattha tattha sampattānaṃ cetiyapūjanatthāya denti, etampi pupphadānaṃ nāma na hoti. Upāsake akkapupphādīhi pūjente disvā ‘‘vihāre kaṇikārapupphādīni atthi, upāsakā tāni gahetvā pūjethā’’ti vattumpi vaṭṭati. Bhikkhū pupphapūjaṃ katvā divātaraṃ gāmaṃ paviṭṭhe ‘‘kiṃ, bhante, atidivā paviṭṭhatthā’’ti pucchanti, ‘‘vihāre bahūni pupphāni pūjaṃ akarimhā’’ti vadanti. Manussā ‘‘bahūni kira vihāre pupphānī’’ti punadivase pahūtaṃ khādanīyaṃ bhojanīyaṃ gahetvā vihāraṃ gantvā pupphapūjañca karonti, dānañca denti, vaṭṭati. Manussā ‘‘mayaṃ, bhante, asukadivasaṃ nāma pūjessāmā’’ti pupphavāraṃ yācitvā anuññātadivase āgacchanti, sāmaṇerehi ca pageva pupphāni ocinitvā ṭhapitāni honti, te rukkhesu pupphāni apassantā ‘‘kuhiṃ, bhante, pupphānī’’ti vadanti, sāmaṇerehi ocinitvā ṭhapitāni tumhe pana pūjetvā gacchatha, saṅgho aññaṃ divasaṃ pūjessatīti. Te pūjetvā dānaṃ datvā gacchanti, vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca ‘‘therā sāmaṇerehi dāpetuṃ na labhanti. Sace sayameva tāni pupphāni tesaṃ denti, vaṭṭati. Therehi pana ‘sāmaṇerehi ocinitvā ṭhapitānī’ti ettakameva vattabba’’nti vuttaṃ. Sace pana pupphavāraṃ yācitvā anocitesu pupphesu yāgubhattādīni ādāya āgantvā sāmaṇere ‘‘ocinitvā dethā’’ti vadanti. Ñātakasāmaṇerānaṃyeva ocinitvā dātuṃ vaṭṭati. Aññātake ukkhipitvā rukkhasākhāya ṭhapenti, na orohitvā palāyitabbaṃ, ocinitvā dātuṃ vaṭṭati. Sace pana koci dhammakathiko ‘‘bahūni upāsakā vihāre pupphāni yāgubhattādīni ādāya gantvā pupphapūjaṃ karothā’’ti vadati, tasseva na kappatīti mahāpaccariyañca kurundiyañca vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘etaṃ akappiyaṃ na vaṭṭatī’’ti avisesena vuttaṃ.

Phalampi attano santakaṃ vuttanayeneva mātāpitūnaṃñca sesañātakānañca dātuṃ vaṭṭati. Kulasaṅgahatthāya pana dentassa vuttanayeneva attano santake parasantake saṅghike senāsanatthāya niyāmite ca dukkaṭādīni veditabbāni. Attano santakaṃyeva gilānamanussānaṃ vā sampattaissarānaṃ vā khīṇaparibbayānaṃ vā dātuṃ vaṭṭati, phaladānaṃ na hoti. Phalabhājakenāpi sammatena saṅghassa phalabhājanakāle sampattamanussānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati. Asammatena apaloketvā dātabbaṃ. Saṅghārāmepi phalaparicchedena vā rukkhaparicchedena vā katikā kātabbā. Tato gilānamanussānaṃ vā aññesaṃ vā phalaṃ yācantānaṃ yathāparicchedena cattāri pañca phalāni dātabbāni. Rukkhā vā dassetabbā ‘‘ito gahetuṃ labbhatī’’ti. ‘‘Igha phalāni sundarāni, ito gaṇhathā’’ti evaṃ pana na vattabbaṃ.

Cuṇṇenāti ettha attano santakaṃ sirīsacuṇṇaṃ vā aññaṃ vā kasāvaṃ yaṃkiñci kulasaṅgahatthāya deti, dukkaṭaṃ. Parasantakādīsupi vuttanayeneva vinicchayo veditabbo. Ayaṃ pana viseso – idha saṅghassa rakkhitagopitāpi rukkhacchalli garubhaṇḍameva. Mattikadantakaṭṭhaveḷūsupi garubhaṇḍūpagaṃ ñatvā cuṇṇe vuttanayeneva vinicchayo veditabbo. Paṇṇadānaṃ pana ettha na āgataṃ, tampi vuttanayeneva veditabbaṃ. Paratopi garubhaṇḍavinicchaye sabbaṃ vitthārena vaṇṇayissāma.

Vejjikāya vāti ettha vejjakammavidhi tatiyapārājikavaṇṇanāyaṃ vuttanayeneva veditabbo.

Jaṅghapesanikenāti ettha jaṅghapesaniyanti gihīnaṃ dūteyyasāsanaharaṇakammaṃ vuccati, taṃ na kātabbaṃ. Gihīnañhi sāsanaṃ gahetvā gacchantassa pade pade dukkaṭaṃ. Taṃ kammaṃ nissāya laddhabhojanaṃ bhuñjantassāpi ajjhohāre ajjhohāre dukkaṭaṃ. Paṭhamaṃ sāsanaṃ aggahetvāpi pacchā ‘‘ayaṃ dāni so gāmo handa taṃ sāsanaṃ ārocemī’’ti maggā okkamantassāpi pade pade dukkaṭaṃ. Sāsanaṃ ārocetvā laddhabhojanaṃ bhuñjato purimanayeneva dukkaṭaṃ. Sāsanaṃ aggahetvā āgatena pana ‘‘bhante tasmiṃ gāme itthannāmassa kā pavattī’’ti pucchiyamānena kathetuṃ vaṭṭati, pucchitapañhe doso natthi. Pañcannaṃ pana sahadhammikānaṃ mātāpitūnaṃ paṇḍupalāsassa attano veyyāvaccakarassa ca sāsanaṃ harituṃ vaṭṭati, gihīnañca pubbe vuttappakāraṃ kappiyasāsanaṃ. Idañhi jaṅghapesaniyakammaṃ nāma na hoti. Imehi pana aṭṭhahi kuladūsakakammehi uppannapaccayā pañcannampi sahadhammikānaṃ na kappanti, abhūtārocanarūpiyasaṃvohārehi uppannapaccayasadisāva honti.

Pāpā samācārā assāti pāpasamācāro. Te pana yasmā mālāvaccharopanādayo idha adhippetā, tasmā ‘‘mālāvacchaṃ ropentipī’’tiādinā nayenassa padabhājanaṃ vuttaṃ. Tirokkhāti parammukhā. Kulāni ca tena duṭṭhānīti ettha pana yasmā ‘‘kulānī’’ti vohāramattametaṃ, atthato hi manussā tena duṭṭhā honti, tasmāssa padabhājane ‘‘pubbe saddhā hutvā’’tiādimāha. Chandagāminoti chandena gacchantīti chandagāmino. Esa nayo sesesu. Samanubhāsitabbo tassa paṭinissaggāyāti ettha kuladūsakakammena dukkaṭameva. Yaṃ pana so saṅghaṃ paribhavitvā ‘‘chandagāmino’’tiādimāha. Tassa paṭinissaggāya samanubhāsanakammaṃ kātabbanti evamattho daṭṭhabbo. Sesaṃ sabbattha uttānatthameva.

Samuṭṭhānādīnipi paṭhamasaṅghabhedasadisānevāti.

Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

442. Uddiṭṭhā kho…pe… evametaṃ dhārayāmīti ettha paṭhamaṃ āpatti etesanti paṭhamāpattikā, paṭhamaṃ vītikkamakkhaṇeyeva āpajjitabbāti attho. Itare pana yathā tatiye catutthe ca divase hotīti jaro ‘‘tatiyako catutthako’’ti ca vuccati; evaṃ yāvatatiye samanubhāsanakamme hontīti yāvatatiyakāti veditabbā.

Yāvatīhaṃ jānaṃ paṭicchādetīti yattakāni ahāni jānanto paṭicchādeti, ‘‘ahaṃ itthannāmaṃ āpattiṃ āpanno’’ti sabrahmacārīnaṃ nāroceti. Tāvatīhanti tattakāni ahāni. Akāmā parivatthabbanti na kāmena, na vasena, atha kho akāmena avasena parivāsaṃ samādāya vatthabbaṃ. Uttari chārattanti parivāsato uttari cha rattiyo. Bhikkhumānattāyāti bhikkhūnaṃ mānanabhāvāya, ārādhanatthāyāti vuttaṃ hoti. Vīsatisaṅgho gaṇo assāti vīsatigaṇo. Tatrāti yatra sabbantimena paricchedena vīsatigaṇo bhikkhusaṅgho atthi tatra. Abbhetabboti abhietabbo sampaṭicchitabbo, abbhānakammavasena osāretabboti vuttaṃ hoti, avhātabboti vā attho. Anabbhitoti na abbhito, asampaṭicchito, akatabbhānakammoti vuttaṃ hoti, anavhātoti vā attho. Sāmīcīti anudhammatā, lokuttaradhammaṃ anugatā ovādānusāsanī, sāmīci dhammatāti vuttaṃ hoti. Sesamettha vuttanayamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Terasakavaṇṇanā niṭṭhitā.

3. Aniyatakaṇḍaṃ

1. Paṭhamaaniyatasikkhāpadavaṇṇanā

443. Tena samayena buddho bhagavāti paṭhamaaniyatasikkhāpadaṃ. Tattha kālayuttaṃ samullapantoti kālaṃ sallakkhetvā yadā na añño koci samīpena gacchati vā āgacchati vā tadā tadanurūpaṃ ‘‘kacci na ukkaṇṭhasi, na kilamasi, na chātāsī’’tiādikaṃ gehassitaṃ kathaṃ kathento. Kālayuttaṃ dhammaṃ bhaṇantoti kālaṃ sallakkhetvā yadā añño koci samīpena gacchati vā āgacchati vā tadā tadanurūpaṃ ‘‘uposathaṃ kareyyāsi, salākabhattaṃ dadeyyāsī’’tiādikaṃ dhammakathaṃ kathento.

Bahū dhītaro ca puttā ca assāti bahuputtā. Tassā kira dasa puttā dasa dhītaro ahesuṃ, bahū nattāro assāti bahunattā. Yatheva hi tassā evamassā puttadhītānampi vīsati vīsati dārakā ahesuṃ, iti sā vīsuttaracatusataputtanattaparivārā ahosi. Abhimaṅgalasammatāti uttamamaṅgalasammatā. Yaññesūti dānappadānesu. Chaṇesūti āvāhavivāhamaṅgalādīsu antarussavesu. Ussavesūti āsāḷhīpavāraṇanakkhattādīsu mahussavesu. Paṭhamaṃ bhojentīti ‘‘imepi dārakā tayā samānāyukā nirogā hontū’’ti āyācantā paṭhamaṃyeva bhojenti, yepi saddhā honti pasannā, tepi bhikkhū bhojetvā tadanantaraṃ sabbapaṭhamaṃ taṃyeva bhojenti. Nādiyīti tassā vacanaṃ na ādiyi, na gaṇhi, na vā ādaramakāsīti attho.

444-5. Alaṃkammaniyeti kammakkhamaṃ kammayogganti kammaniyaṃ, alaṃ pariyattaṃ kammaniyabhāvāyāti alaṃkammaniyaṃ, tasmiṃ alaṃkammaniye, yattha ajjhācāraṃ karontā sakkonti, taṃ kammaṃ kātuṃ tādiseti attho. Tenevassa padabhājane vuttaṃ – ‘‘sakkā hoti methunaṃ dhammaṃ paṭisevitu’’nti, yattha methunaṃ dhammaṃ sakkā hoti paṭisevitunti vuttaṃ hoti. Nisajjaṃ kappeyyāti nisajjaṃ kareyya, nisīdeyyāti attho. Yasmā pana nisīditvāva nipajjati, tenassa padabhājane ubhayampi vuttaṃ. Tattha upanisinnoti upagantvā nisinno. Evaṃ upanipannopi veditabbo. Bhikkhu nisinneti bhikkhumhi nisinneti attho. Ubho vā nisinnāti dvepi apacchā apurimaṃ nisinnā. Ettha ca kiñcāpi pāḷiyaṃ ‘‘sotassa raho’’ti āgataṃ, cakkhussa raheneva pana paricchedo veditabbo. Sacepi hi pihitakavāṭassa gabbhassa dvāre nisinno viññū puriso hoti, neva anāpattiṃ karoti. Apihitakavāṭassa pana dvāre nisinno anāpattiṃ karoti. Na kevalañca dvāre antodvādasahatthepi okāse nisinno, sace sacakkhuko vikkhittopi niddāyantopi anāpattiṃ karoti. Samīpe ṭhitopi andho na karoti, cakkhumāpi nipajjitvā niddāyanto na karoti. Itthīnaṃ pana satampi anāpattiṃ na karotiyeva.

Saddheyyavacasāti saddhātabbavacanā. Sā pana yasmā ariyasāvikāva hoti, tenassa padabhājane ‘‘āgataphalā’’tiādi vuttaṃ. Tattha āgataṃ phalaṃ assāti āgataphalā paṭiladdhasotāpattiphalāti attho. Abhisametāvinīti paṭividdhacatusaccā. Viññātaṃ sikkhattayasāsanaṃ etāyāti viññātasāsanā. Nisajjaṃ bhikkhu paṭijānamānoti kiñcāpi evarūpā upāsikā disvā vadati, atha kho bhikkhu nisajjaṃ paṭijānamānoyeva tiṇṇaṃ dhammānaṃ aññatarena kāretabbo, na appaṭijānamānoti attho.

Yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabboti nisajjādīsu ākāresu yena vā ākārena saddhiṃ methunadhammādīni āropetvā sā upāsikā vadeyya, paṭijānamānova tena so bhikkhu kāretabbo. Evarūpāyapi upāsikāya vacanamattena na kāretabboti attho. Kasmā? Yasmā diṭṭhaṃ nāma tathāpi hoti, aññathāpi hoti.

Tadatthajotanatthañca idaṃ vatthuṃ udāharanti – mallārāmavihāre kira eko khīṇāsavatthero ekadivasaṃ upaṭṭhākakulaṃ gantvā antogehe nisīdi, upāsikāpi sayanapallaṅkaṃ nissāya ṭhitā hoti. Atheko piṇḍacāriko dvāre ṭhito disvā ‘‘thero upāsikāya saddhiṃ ekāsane nisinno’’ti saññaṃ paṭilabhitvā punappunaṃ olokesi. Theropi ‘‘ayaṃ mayi asuddhaladdhiko jāto’’ti sallakkhetvā katabhattakicco vihāraṃ gantvā attano vasanaṭṭhānaṃ pavisitvā antova nisīdi. Sopi bhikkhu ‘‘theraṃ codessāmī’’ti āgantvā ukkāsitvā dvāraṃ vivari. Thero tassa cittaṃ ñatvā ākāse uppatitvā kūṭāgārakaṇṇikaṃ nissāya pallaṅkena nisīdi. Sopi bhikkhu anto pavisitvā mañcañca heṭṭhāmañcañca oloketvā theraṃ apassanto uddhaṃ ullokesi, atha ākāse nisinnaṃ theraṃ disvā ‘‘bhante, evaṃ mahiddhikā nāma tumhe mātugāmena saddhiṃ ekāsane nisinnabhāvaṃ vadāpetha evā’’ti āha. Thero ‘‘antaragharasseveso āvuso doso, ahaṃ pana taṃ saddhāpetuṃ asakkonto evamakāsiṃ, rakkheyyāsi ma’’nti vatvā otarīti.

446. Ito paraṃ sā ce evaṃ vadeyyātiādi sabbaṃ paṭiññāya kāraṇākāradassanatthaṃ vuttaṃ, tattha mātugāmassa methunaṃ dhammaṃ paṭisevantoti mātugāmassa magge methunaṃ dhammaṃ paṭisevantoti attho. Nisajjāya kāretabboti nisajjaṃ paṭijānitvā methunadhammapaṭisevanaṃ appaṭijānanto methunadhammapārājikāpattiyā akāretvā nisajjāmattena yaṃ āpattiṃ āpajjati tāya kāretabbo, pācittiyāpattiyā kāretabboti attho. Etena nayena sabbacatukkesu vinicchayo veditabbo.

451. Sikkhāpadapariyosāne pana āpattānāpattiparicchedadassanatthaṃ vuttesu gamanaṃ paṭijānātītiādīsu gamanaṃ paṭijānātīti ‘‘rahonisajjassādatthaṃ gatomhī’’ti evaṃ gamanaṃ paṭijānāti, nisajjanti nisajjassādeneva nisajjaṃ paṭijānāti. Āpattinti tīsu aññataraṃ āpattiṃ. Āpattiyā kāretabboti tīsu yaṃ paṭijānāti, tāya kāretabbo. Sesamettha catukke uttānādhippāyameva. Dutiyacatukke pana gamanaṃ na paṭijānātīti raho nisajjassādavasena na paṭijānāti, ‘‘salākabhattādinā attano kammena gatomhi, sā pana mayhaṃ nisinnaṭṭhānaṃ āgatā’’ti vadati. Sesametthāpi uttānādhippāyameva.

Ayaṃ pana sabbattha vinicchayo – raho nisajjassādoti methunadhammasannissitakileso vuccati. Yo bhikkhu tenassādena mātugāmassa santikaṃ gantukāmo akkhiṃ añjeti, dukkaṭaṃ. Nivāsanaṃ nivāseti, kāyabandhanaṃ bandhati, cīvaraṃ pārupati, sabbattha payoge payoge dukkaṭaṃ. Gacchati, padavāre padavāre dukkaṭaṃ. Gantvā nisīdati, dukkaṭameva. Mātugāme āgantvā nisinnamatte pācittiyaṃ. Sace sā itthī kenaci karaṇīyena uṭṭhāyuṭṭhāya punappunaṃ nisīdati, nisajjāya nisajjāya pācittiyaṃ. Yaṃ sandhāya gato, sā na diṭṭhā, aññā āgantvā nisīdati, assāde uppanne pācittiyaṃ. Mahāpaccariyaṃ pana ‘‘gamanakālato paṭṭhāya asuddhacittattā āpattiyevā’’ti vuttaṃ. Sace sambahulā āgacchanti, mātugāmagaṇanāya pācittiyāni. Sace uṭṭhāyuṭṭhāya punappunaṃ nisīdanti, nisajjāgaṇanāya pācittiyāni. Aniyametvā diṭṭhadiṭṭhāya saddhiṃ rahassādaṃ kappessāmīti gantvā nisinnassāpi āgatāgatānaṃ vasena punappunaṃ nisajjāvasena ca vuttanayeneva āpattiyo veditabbā. Sace suddhacittena gantvā nisinnassa santikaṃ āgantvā nisinnāya itthiyā rahassādo uppajjati anāpatti.

Samuṭṭhānādīni paṭhamapārājikasadisānevāti.

Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyaaniyatasikkhāpadavaṇṇanā

452. Tena samayena buddho bhagavāti dutiyaaniyatasikkhāpadaṃ. Tattha bhagavatā paṭikkhittantiādimhi ‘‘yaṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, taṃ nisajjaṃ kappetuṃ paṭikkhitta’’nti evaṃ sambandho veditabbo. Itarathā hi ‘‘ekassa ekāyā’’ti vattabbaṃ siyā, kasmā? ‘‘Paṭikkhitta’’nti vuttattā. Sāmiatthe vā etaṃ paccattavacanaṃ veditabbaṃ.

453. Na heva kho pana paṭicchannanti ettha pana yampi bahi parikkhittaṃ anto vivaṭaṃ pariveṇaṅgaṇādi, tampi antogadhanti veditabbaṃ. Evarūpañhi ṭhānaṃ appaṭicchanneyeva gahitanti mahāpaccariyaṃ vuttaṃ. Sesaṃ paṭhamasikkhāpadanayeneva veditabbaṃ. Kevalañhi idha itthīpi purisopi yo koci viññū anandho abadhiro antodvādasahatthe okāse ṭhito vā nisinno vā vikkhittopi niddāyantopi anāpattiṃ karoti. Badhiro pana cakkhumāpi andho vā abadhiropi na karoti. Pārājikāpattiñca parihāpetvā duṭṭhullavācāpatti vuttāti ayaṃ viseso. Sesaṃ purimasadisameva. Ubhayatthāpi ummattakaādikammikānaṃ anāpatti.

Samuṭṭhānādīsu idaṃsikkhāpadaṃ tisamuṭṭhānaṃ – kāyacittato, vācācittato, kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, sukhamajjhattavedanāhi dvivedanaṃ. Sesaṃ uttānatthamevāti.

Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Aniyatavaṇṇanā niṭṭhitā.

4. Nissaggiyakaṇḍaṃ

1. Cīvaravaggo

1. Paṭhamakathinasikkhāpadavaṇṇanā

Tiṃsa nissaggiyā dhammā, ye vuttā samitāvinā;

Tesaṃ dāni karissāmi, apubbapadavaṇṇanaṃ.

459. Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hotīti ettha ticīvaranti antaravāsako uttarāsaṅgo saṅghāṭīti idaṃ cīvarattayaṃ paribhuñjituṃ anuññātaṃ hoti. Yattha panetaṃ anuññātaṃ, yadā ca anuññātaṃ, yena ca kāraṇena anuññātaṃ, taṃ sabbaṃ cīvarakkhandhake jīvakavatthusmiṃ (mahāva. 326 ādayo) āgatameva. Aññeneva ticīvarena gāmaṃ pavisantīti yena vihāre acchanti nhānañca otaranti, tato aññena, evaṃ divase divase nava cīvarāni dhārenti.

460. Uppannaṃ hotīti anupaññattiyā dvāraṃ dadamānaṃ paṭilābhavasena uppannaṃ hoti, no nipphattivasena.

Āyasmato sāriputtassa dātukāmo hotīti āyasmā kira ānando bhagavantaṃ ṭhapetvā añño evarūpo guṇavisiṭṭho puggalo natthīti guṇabahumānena āyasmantaṃ sāriputtaṃ atimamāyati. So sadāpi manāpaṃ cīvaraṃ labhitvā rajitvā kappabinduṃ datvā therasseva deti, purebhatte paṇītaṃ yāgukhajjakaṃ vā piṇḍapātaṃ vā labhitvāpi therasseva deti, pacchābhatte madhuphāṇitādīni labhitvāpi therasseva deti, upaṭṭhākakulehi dārake nikkhāmetvā pabbājetvāpi therassa santike upajjhaṃ gāhāpetvā sayaṃ anusāvanakammaṃ karoti. Āyasmāpi sāriputto ‘‘pitu kattabbakiccaṃ nāma jeṭṭhaputtassa bhāro, taṃ mayā bhagavato kattabbaṃ kiccaṃ ānando karoti, ahaṃ ānandaṃ nissāya appossukko viharituṃ labhāmī’’ti āyasmantaṃ ānandaṃ ativiya mamāyati, sopi manāpaṃ cīvaraṃ labhitvā ānandattherasseva detīti sabbaṃ purimasadisameva. Evaṃ guṇabahumānena mamāyanto tadā uppannampi taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hotīti veditabbo.

Navamaṃ vā bhagavā divasaṃ dasamaṃ vāti ettha pana sace bhaveyya ‘‘kathaṃ thero jānātī’’ti? Bahūhi kāraṇehi jānāti. Sāriputtatthero kira janapadacārikaṃ pakkamanto ānandattheraṃ āpucchitvāva pakkamati ‘‘ahaṃ ettakena nāma kālena āgacchissāmi, etthantare bhagavantaṃ mā pamajjī’’ti. Sace sammukhā na āpucchati, bhikkhū pesetvāpi āpucchitvāva gacchati. Sace aññattha vassaṃ vasati, ye paṭhamataraṃ bhikkhū āgacchanti, te evaṃ pahiṇati ‘‘mama vacanena bhagavato ca pāde sirasā vandatha, ānandassa ca ārogyaṃ vatvā maṃ ‘asukadivase nāma āgamissatī’ti vadathā’’ti sadā ca yathāparicchinnadivaseyeva eti. Apicāyasmā ānando anumānenapi jānāti ‘‘ettake divase bhagavatā viyogaṃ sahanto adhivāsento āyasmā sāriputto vasi, ito dāni paṭṭhāya asukaṃ nāma divasaṃ na atikkamissati addhā āgamissatī’’ti. Yesaṃ yesañhi paññā mahatī tesaṃ tesaṃ bhagavati pemañca gāravo ca mahā hotīti iminā nayenāpi jānāti. Evaṃ bahūhi kāraṇehi jānāti. Tenāha – ‘‘navamaṃ vā bhagavā divasaṃ dasamaṃ vā’’ti. Evaṃ vutte yasmā idaṃ sikkhāpadaṃ paṇṇattivajjaṃ, na lokavajjaṃ; tasmā āyasmatā ānandena vuttasadisameva paricchedaṃ karonto ‘‘atha kho bhagavā…pe… dhāretu’’nti. Sace pana therena addhamāso vā māso vā uddiṭṭho abhavissa, sopi bhagavatā anuññāto assa.

462-3. Niṭṭhitacīvarasminti yena kenaci niṭṭhānena niṭṭhite cīvarasmiṃ. Yasmā pana taṃ cīvaraṃ karaṇenapi niṭṭhitaṃ hoti, nassanādīhipi tasmāssa padabhājane atthamattameva dassetuṃ bhikkhuno cīvaraṃ kataṃ vā hotītiādi vuttaṃ. Tattha katanti sūcikammapariyosānena kataṃ, sūcikammapariyosānaṃ nāma yaṃkiñci sūciyā kattabbaṃ pāsapaṭṭagaṇṭhikapaṭṭapariyosānaṃ katvā sūciyā paṭisāmanaṃ. Naṭṭhanti corādīhi haṭaṃ, etampi hi karaṇapalibodhassa niṭṭhitattā niṭṭhitanti vuccati. Vinaṭṭhanti upacikādīhi khāyitaṃ. Daḍḍhanti agginā daḍḍhaṃ. Cīvarāsā vā upacchinnāti ‘‘asukasmiṃ nāma kule cīvaraṃ labhissāmī’’ti yā cīvarāsā uppannā hoti, sā vā upacchinnā, etesampi hi karaṇapalibodhasseva niṭṭhitattā niṭṭhitabhāvo veditabbo.

Ubbhatasmiṃ kathineti kathine ca ubbhatasmiṃ. Etena dutiyassa palibodhassa abhāvaṃ dasseti. Taṃ pana kathinaṃ yasmā aṭṭhasu vā mātikāsu ekāya antarubbhārena vā uddharīyati, tenassa niddese ‘‘aṭṭhannaṃ mātikāna’’ntiādi vuttaṃ. Tattha ‘‘aṭṭhimā, bhikkhave, mātikā kathinassa ubbhārāya – pakkamanantikā, niṭṭhānantikā, sanniṭṭhānantikā, nāsanantikā, savanantikā, āsāvacchedikā, sīmātikkantikā, sahubbhārā’’ti evaṃ aṭṭha mātikāyo kathinakkhandhake āgatā. Antarubbhāropi ‘‘suṇātu me, bhante, saṅgho; yadi saṅghassa pattakallaṃ, saṅgho kathinaṃ uddhareyya, esā ñatti. Suṇātu me, bhante, saṅgho; saṅgho kathinaṃ uddharati, yassāyasmato khamati, kathinassa ubbhāro, so tuṇhassa; yassa nakkhamati, so bhāseyya. Ubbhataṃ saṅghena kathinaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (pāci. 926) evaṃ bhikkhunīvibhaṅge āgato. Tattha yaṃ vattabbaṃ taṃ āgataṭṭhāneyeva vaṇṇayissāma. Idha pana vuccamāne pāḷi āharitabbā hoti, atthopi vattabbo. Vuttopi ca na suviññeyyo hoti, aṭṭhāne vuttattāya.

Dasāhaparamanti dasa ahāni paramo paricchedo assāti dasāhaparamo, taṃ dasāhaparamaṃ kālaṃ dhāretabbanti attho. Padabhājane pana atthamattameva dassetuṃ ‘‘dasāhaparamatā dhāretabba’’nti vuttaṃ. Idañhi vuttaṃ hoti ‘‘dasāhaparama’’nti ettha yā dasāhaparamatā dasāhaparamabhāvo, ayaṃ ettako kālo yāva nātikkamati tāva dhāretabbanti.

Adhiṭṭhitavikappitesu apariyāpannattā atirekaṃ cīvaranti atirekacīvaraṃ. Tenevassa padabhājane vuttaṃ ‘‘anadhiṭṭhitaṃ avikappita’’nti.

Channaṃ cīvarānaṃ aññataranti khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅganti imesaṃ channaṃ cīvarānaṃ aññataraṃ. Etena cīvarassa jātiṃ dassetvā idāni pamāṇaṃ dassetuṃ ‘‘vikappanupagaṃ pacchima’’nti āha. Tassa pamāṇaṃ dīghato dve vidatthiyo, tiriyaṃ vidatthi. Tatrāyaṃ pāḷi – ‘‘anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu’’nti (mahāva. 358).

Taṃ atikkāmayato nissaggiyaṃ pācittiyanti taṃ yathāvuttajātippamāṇaṃ cīvaraṃ dasāhaparamaṃ kālaṃ atikkāmayato, etthantare yathā atirekacīvaraṃ na hoti tathā akubbato nissaggiyaṃ pācittiyaṃ, tañca cīvaraṃ nissaggiyaṃ hoti, pācittiyāpatti cassa hotīti attho. Atha vā nissajjanaṃ nissaggiyaṃ, pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ. Nissaggiyamassa atthīti nissaggiyamicceva. Kintaṃ? Pācittiyaṃ. Taṃ atikkāmayato sanissaggiyavinayakammaṃ pācittiyaṃ hotīti ayamettha attho. Padabhājane pana paṭhamaṃ tāva atthavikappaṃ dassetuṃ ‘‘taṃ atikkāmayato nissaggiyaṃ hotī’’ti mātikaṃ ṭhapetvā ‘‘ekādase aruṇuggamane nissaggiyaṃ hoti, nissajjitabba’’nti vuttaṃ. Puna yassa ca nissajjitabbaṃ, yathā ca nissajjitabbaṃ, taṃ dassetuṃ ‘‘saṅghassa vā’’tiādi vuttaṃ. Tattha ekādase aruṇuggamaneti ettha yaṃ divasaṃ cīvaraṃ uppannaṃ tassa yo aruṇo, so uppannadivasanissito, tasmā cīvaruppādadivasaena saddhiṃ ekādase aruṇuggamane nissaggiyaṃ hotīti veditabbaṃ. Sacepi bahūni ekajjhaṃ bandhitvā vā veṭhetvā vā ṭhapitāni ekāva āpatti. Abaddhāveṭhitesu vatthugaṇanāya āpattiyo.

Nissajjitvā āpatti desetabbāti kathaṃ desetabbā? Yathā khandhake vuttaṃ, kathañca tattha vuttaṃ? Evaṃ vuttaṃ – ‘‘tena, bhikkhave, bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī’’’ti (cūḷava. 239). Idha pana sace ekaṃ cīvaraṃ hoti ‘‘ekaṃ nissaggiyaṃ pācittiya’’nti vattabbaṃ. Sace dve, ‘‘dve’’ti vattabbaṃ. Sace bahūni ‘‘sambahulānī’’ti vattabbaṃ. Nissajjanepi sace ekaṃ yathāpāḷimeva ‘‘idaṃ me, bhante, cīvara’’nti vattabbaṃ. Sace dve vā bahūni vā, ‘‘imāni me, bhante, cīvarāni dasāhātikkantāni nissaggiyāni, imānāhaṃ saṅghassa nissajjāmī’’ti vattabbaṃ. Pāḷiṃ vattuṃ asakkontena aññathāpi vattabbaṃ.

Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbāti khandhake vuttanayeneva paṭiggahetabbā. Evañhi tattha vuttaṃ – ‘‘byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’nti.

Tena vattabbo ‘passasī’ti? ‘Āma, passāmī’ti. Āyatiṃ saṃvareyyāsī’’ti (cūḷava. 239). Dvīsu pana sambahulāsu vā purimanayeneva vacanabhedo ñātabbo.

Cīvaradānepi ‘‘saṅgho imaṃ cīvaraṃ imāni cīvarānī’’ti vatthuvasena vacanabhedo veditabbo. Gaṇassa ca puggalassa ca nissajjanepi eseva nayo.

Āpattidesanāpaṭiggahaṇesu panettha ayaṃ pāḷi – ‘‘tena, bhikkhave, bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ katvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā – ‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemī’ti. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā –

‘Suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti. Yadāyasmantānaṃ pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’nti.

Tena vattabbo ‘passasī’ti? ‘Āma, passāmī’ti. ‘Āyatiṃ saṃvareyyāsī’ti.

Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemī’ti. Tena vattabbo ‘passasī’ti, āma passāmīti āyatiṃ saṃvareyyāsī’’ti (cūḷava. 239). Tattha purimanayeneva āpattiyā nāmaggahaṇaṃ vacanabhedo ca veditabbo.

Yathā ca gaṇassa nissajjane evaṃ dvinnaṃ nissajjanepi pāḷi veditabbā. Yadi hi viseso bhaveyya, yatheva ‘‘anujānāmi, bhikkhave, tiṇṇannaṃ pārisuddhiuposathaṃ kātuṃ, evañca pana, bhikkhave, kātabbo. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā’’tiādinā nayena ‘‘tiṇṇannaṃ pārisuddhiuposathaṃ kātu’’nti vatvā puna ‘‘anujānāmi, bhikkhave, dvinnaṃ pārisuddhiuposathaṃ kātuṃ, evañca pana, bhikkhave, kātabbo. Therena bhikkhunā ekaṃsaṃ uttarāsaṅga’’ntiādinā (mahāva. 168) nayena visuṃyeva dvinnaṃ pārisuddhiuposatho vutto, evamidhāpi visuṃ pāḷiṃ vadeyya, yasmā pana natthi, tasmā avatvā gatoti, gaṇassa vuttā pāḷiyevettha pāḷi.

Āpattipaṭiggahaṇe pana ayaṃ viseso, yathā gaṇassa nissajjitvā āpattiyā desiyamānāya āpattipaṭiggāhako bhikkhu ñattiṃ ṭhapeti, evaṃ aṭṭhapetvā dvīsu aññatarena yathā ekapuggalo paṭiggaṇhāti, evaṃ āpatti paṭiggahetabbā. Dvinnañhi ñattiṭṭhapanā nāma natthi, yadi siyā dvinnaṃ pārisuddhiuposathaṃ visuṃ na vadeyya.

Nissaṭṭhacīvaradānepi yathā ‘‘imaṃ cīvaraṃ āyasmato dammī’’ti eko vadati, evaṃ ‘‘imaṃ mayaṃ cīvaraṃ āyasmato demā’’ti vattuṃ vaṭṭati. Ito garukatarāni hi ñattidutiyakammānipi ‘‘apaloketvā kātabbānī’’ti vuttāni atthi, tesaṃ etaṃ anulomaṃ nissaṭṭhacīvaraṃ pana dātabbameva adātuṃ na labbhati, vinayakammamattañhetaṃ. Na taṃ tena saṅghassa vā gaṇassa vā puggalassa vā dinnameva hotīti.

468. Dasāhātikkante atikkantasaññīti dasāhaṃ atikkante cīvare ‘‘atikkantaṃ ida’’nti evaṃsaññī, dasāhe vā atikkante ‘‘atikkanto dasāho’’ti evaṃsaññī. Nissaggiyaṃ pācittiyanti na idha saññā rakkhati. Yopi evaṃsaññī, tassapi taṃ cīvaraṃ nissaggiyaṃ pācittiyāpatti ca. Sanissaggiyavinayakammaṃ vā pācittiyanti ubhopi atthavikappā yujjanti. Esa nayo sabbattha.

Avissajjite vissajjitasaññīti kassaci adinne apariccatte ‘‘pariccattaṃ mayā’’ti evaṃsaññī.

Anaṭṭhe naṭṭhasaññīti attano cīvarena saddhiṃ bahūni aññesaṃ cīvarāni ekato ṭhapitāni corā haranti. Tatresa attano cīvare anaṭṭhe naṭṭhasaññī hoti. Esa nayo avinaṭṭhādīsupi.

Avilutteti ettha pana gabbhaṃ bhinditvā pasayhāvahāravasena avilutteti veditabbaṃ.

Anissajjitvā paribhuñjati āpatti dukkaṭassāti sakiṃ nivatthaṃ vā sakiṃ pārutaṃ vā kāyato amocetvā divasampi vicarati, ekāva āpatti. Mocetvā mocetvā nivāseti vā pārupati vā payoge payoge dukkaṭaṃ. Dunnivatthaṃ vā duppārutaṃ vā saṇṭhapentassa anāpatti. Aññassa taṃ paribhuñjatopi anāpatti, ‘‘anāpatti aññena kataṃ paṭilabhitvā paribhuñjatī’’ti (pārā. 570) ādivacanañcettha sādhakaṃ. Anatikkante atikkantasaññino vematikassa ca dukkaṭaṃ paribhogaṃ sandhāya vuttaṃ.

469. ‘‘Anāpatti antodasāhaṃ adhiṭṭheti, vikappetī’’ti ettha pana adhiṭṭhānupagaṃ vikappanupagañca veditabbaṃ. Tatrāyaṃ pāḷi – atha kho bhikkhūnaṃ etadahosi – ‘‘yāni tāni bhagavatā anuññātāni ‘ticīvara’nti vā ‘vassikasāṭikā’ti vā ‘nisīdana’nti vā ‘paccattharaṇa’nti vā ‘kaṇḍuppaṭicchādī’ti vā mukhapuñchanacoḷakanti vā parikkhāracoḷanti vā sabbāni tāni adhiṭṭhātabbānīti nu kho udāhu vikappetabbānī’’ti, bhagavato etamatthaṃ ārocesuṃ –

‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ; vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ; nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ; paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ; kaṇḍuppaṭicchādiṃ yāvaābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ; mukhapuñchanacoḷaṃ adhiṭṭhātuṃ na vikappetuṃ; parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu’’nti (mahāva. 358).

‘‘Tattha ticīvaraṃ’’ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttameva adhiṭṭhātabbaṃ. Tassa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ tiriyaṃ muṭṭhittikaṃ pamāṇaṃ vaṭṭati. Antaravāsako dīghato muṭṭhipañcako tiriyaṃ dvihatthopi vaṭṭati. Pārupaṇenapi hi sakkā nābhiṃ paṭicchādetunti. Vuttappamāṇato pana atirekaṃ ūnakañca parikkhāracoḷanti adhiṭṭhātabbaṃ.

Tattha yasmā ‘‘dve cīvarassa adhiṭṭhānā – kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī’’ti (pari. 322) vuttaṃ, tasmā purāṇasaṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti paccuddharitvā navaṃ saṅghāṭiṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbā. Idaṃ kāyena adhiṭṭhānaṃ, taṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Vācāya adhiṭṭhāne pana vacībhedaṃ katvā vācāya adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Esa nayo uttarāsaṅge antaravāsake ca. Nāmamattameva hi viseso. Tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti evaṃ attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca imaṃ ‘‘paccuddharāmī’’ti paccuddharitvā puna adhiṭṭhātabbāni. Adhiṭṭhitena pana saddhiṃ mahantatarameva dutiyapaṭṭaṃ vā khaṇḍaṃ vā saṃsibbantena puna adhiṭṭhātabbameva. Same vā khuddake vā adhiṭṭhānakiccaṃ natthi.

Ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭati na vaṭṭatīti? Mahāpadumatthero kirāha – ‘‘ticīvaraṃ ticīvarameva adhiṭṭhātabbaṃ. Sace parikkhāracoḷādhiṭṭhānaṃ labheyya udositasikkhāpade parihāro niratthako bhaveyyā’’ti. Evaṃ vutte kira avasesā bhikkhū āhaṃsu – ‘‘parikkhāracoḷampi bhagavatāva adhiṭṭhātabbanti vuttaṃ, tasmā vaṭṭatī’’ti. Mahāpaccariyampi vuttaṃ ‘‘parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhametanti ticīvaraṃ parikkhāracoḷanti adhiṭṭhahitvā paribhuñjituṃ vaṭṭati. Udositasikkhāpade pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro vutto’’ti. Ubhatovibhaṅgabhāṇako puṇṇavālikavāsī mahātissattheropi kira āha – ‘‘mayaṃ pubbe mahātherānaṃ assumha, araññavāsino bhikkhū rukkhasusirādīsu cīvaraṃ ṭhapetvā padhānaṃ padahanatthāya gacchanti. Sāmantavihāre dhammasavanatthāya gatānañca nesaṃ sūriye uṭṭhite sāmaṇerā vā daharabhikkhū vā pattacīvaraṃ gahetvā gacchanti, tasmā sukhaparibhogatthaṃ ticīvaraṃ parikkhāracoḷanti adhiṭṭhātuṃ vaṭṭatī’’ti. Mahāpaccariyampi vuttaṃ pubbe āraññikā bhikkhū abaddhasīmāyaṃ dupparihāranti ticīvaraṃ parikkhāracoḷameva adhiṭṭhahitvā paribhuñjiṃsū’’ti.

‘‘Vassikasāṭikā’’ anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā. Vaṇṇabhedamattarattāpi cesā vaṭṭati. Dve pana na vaṭṭanti. ‘‘Nisīdanaṃ’’ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭanti. ‘‘Paccattharaṇa’’mpi adhiṭṭhātabbameva, taṃ pana mahantampi vaṭṭati, ekampi vaṭṭati, bahūnipi vaṭṭanti. Nīlampi pītakampi sadasampi pupphadasampīti sabbappakāraṃ vaṭṭati. Sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hoti. ‘‘Kaṇḍuppaṭicchādi’’ yāva ābādho atthi, tāva pamāṇikā adhiṭṭhātabbā. Ābādhe vūpasante paccuddharitvā vikappetabbā, ekāva vaṭṭati. ‘‘Mukhapuñchanacoḷaṃ’’ adhiṭṭhātabbameva, yāva ekaṃ dhoviyati, tāva aññaṃ paribhogatthāya icchitabbanti dve vaṭṭanti. Apare pana therā ‘‘nidhānamukhametaṃ bahūnipi vaṭṭantī’’ti vadanti. Parikkhāracoḷe gaṇanā natthi, yattakaṃ icchati tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanampi vikappanupagaṃ pacchimacīvarappamāṇaṃ ‘‘parikkhāracoḷaka’’nti adhiṭṭhātabbameva. Bahūni ekato katvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti adhiṭṭhātumpi vaṭṭatiyeva. Bhesajjanavakammamātāpituādīnaṃ atthāya ṭhapentenapi adhiṭṭhātabbameva. Mahāpaccariyaṃ pana ‘‘anāpattī’’ti vuttaṃ. Mañcabhisi pīṭhakabhisi bimbohanaṃ pāvāro kojavoti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇe ca adhiṭṭhānakiccaṃ natthiyeva.

Adhiṭṭhitacīvaraṃ pana paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti? Aññassa dānena, acchinditvā gahaṇena, vissāsaggāhena, hīnāyāvattanena, sikkhāpaccakkhānena, kālaṃkiriyāya, liṅgaparivattanena, paccuddharaṇena, chiddabhāvenāti imehi navahi kāraṇehi vijahati. Tattha purimehi aṭṭhahi sabbacīvarāni adhiṭṭhānaṃ vijahanti, chiddabhāvena pana ticīvarasseva sabbaaṭṭhakathāsu adhiṭṭhānavijahanaṃ vuttaṃ, tañca nakhapiṭṭhippamāṇena chiddena. Tattha nakhapiṭṭhippamāṇaṃ kaniṭṭhaṅgulinakhavasena veditabbaṃ, chiddañca vinibbiddhachiddameva. Chiddassa hi abbhantare ekatantu cepi acchinno hoti, rakkhati. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, parato na bhindati. Antaravāsakassa pana dīghantato vidatthippamāṇasseva tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, parato na bhindati. Tasmā jāte chidde taṃ cīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Mahāsumatthero panāha – ‘‘pamāṇacīvarassa yattha katthaci chiddaṃ adhiṭṭhānaṃ bhindati, mahantassa pana pamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindati, antojātaṃ bhindatī’’ti. Karavīkatissatthero āha – ‘‘khuddakaṃ mahantaṃ na pamāṇaṃ, dve cīvarāni pārupantassa vāmahatthe saṅgharitvā ṭhapitaṭṭhāne chiddaṃ adhiṭṭhānaṃ na bhindati, orabhāge bhindati. Antaravāsakassapi ovaṭṭikaṃ karontena saṅgharitaṭṭhāne chiddaṃ na bhindati, tato oraṃ bhindatī’’ti. Andhakaṭṭhakathāyaṃ pana ticīvare mahāsumattheravādaṃ pamāṇaṃ katvā uttarimpi idaṃ vuttaṃ ‘‘pacchimappamāṇaṃ adhiṭṭhānaṃ rakkhatī’’ti. Parikkhāracoḷe dīghaso aṭṭhaṅgule sugataṅgulena tiriyaṃ caturaṅgule yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahati. Mahante coḷe tato parena chiddaṃ adhiṭṭhānaṃ na vijahati. Esa nayo sabbesu adhiṭṭhātabbakesu cīvaresū’’ti.

Tattha yasmā sabbesampi adhiṭṭhātabbakacīvarānaṃ vikappanupagapacchimappamāṇato aññaṃ pacchimappamāṇaṃ nāma natthi, yañhi nisīdana-kaṇḍuppaṭicchādi-vassikasāṭikānaṃ pamāṇaṃ vuttaṃ, taṃ ukkaṭṭhaṃ, tato uttari paṭisiddhattā na pacchimaṃ tato heṭṭhā appaṭisiddhattā. Ticīvarassāpi sugatacīvarappamāṇato ūnakattaṃ ukkaṭṭhappamāṇameva. Pacchimaṃ pana visuṃ sutte vuttaṃ natthi. Mukhapuñchanapaccattharaṇaparikkhāracoḷānaṃ ukkaṭṭhaparicchedo natthiyeva. Vikappanupagapacchimena pana pacchimaparicchedo vutto. Tasmā yaṃ tāva andhakaṭṭhakathāyaṃ ‘‘pacchimappamāṇaṃ adhiṭṭhānaṃ rakkhatī’’ti vatvā tattha parikkhāracoḷasseva sugataṅgulena aṭṭhaṅgulacaturaṅgulapacchimappamāṇaṃ dassetvā itaresaṃ ticīvarādīnaṃ muṭṭhipañcakādipabhedaṃ pacchimappamāṇaṃ sandhāya ‘‘esa nayo sabbesu adhiṭṭhātabbakesucīvaresū’’ti vuttaṃ, taṃ na sameti.

Karavīkatissattheravādepi dīghantatoyeva chiddaṃ dassitaṃ, tiriyantato na dassitaṃ, tasmā so aparicchinno. Mahāsumattheravāde ‘‘pamāṇacīvarassa yattha katthaci chiddaṃ adhiṭṭhānaṃ bhindati, mahantassa pana pamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindatī’’ti vuttaṃ. Idaṃ pana na vuttaṃ – ‘‘idaṃ nāma pamāṇacīvaraṃ ito uttari mahantaṃ cīvara’’nti. Apicettha ticīvarādīnaṃ muṭṭhipañcakādibhedaṃ pacchimappamāṇanti adhippetaṃ. Tattha yadi pacchimappamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindeyya, ukkaṭṭhapattassāpi majjhimapattassa vā omakappamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindeyya, na ca na bhindati. Tasmā ayampi vādo aparicchinno.

Yo panāyaṃ sabbapaṭhamo aṭṭhakathāvādo, ayamevettha pamāṇaṃ. Kasmā? Paricchedasabbhāvato. Ticīvarassa hi pacchimappamāṇañca chiddappamāṇañca chidduppattidesappamāṇañca sabbaaṭṭhakathāsuyeva paricchinditvā vuttaṃ, tasmā sveva vādo pamāṇaṃ. Addhā hi so bhagavato adhippāyaṃ anugantvā vutto. Itaresu pana neva paricchedo atthi, na pubbāparaṃ sametīti.

Yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Dupaṭṭassa ekasmiṃ paṭale chidde vā jāte gaḷite vā adhiṭṭhānaṃ na bhijjati, khuddakaṃ cīvaraṃ mahantaṃ karoti, mahantaṃ vā khuddakaṃ karoti, adhiṭṭhānaṃ na bhijjati. Ubho koṭiyo majjhe karonto sace paṭhamaṃ chinditvā pacchā ghaṭeti, adhiṭṭhānaṃ bhijjati. Atha ghaṭetvā chindati, na bhijjati, rajakehi dhovāpetvā setaṃ kārāpentassāpi adhiṭṭhānaṃ adhiṭṭhānamevāti. Ayaṃ tāva ‘‘antodasāhaṃ adhiṭṭheti vikappetī’’ti ettha adhiṭṭhāne vinicchayo.

Vikappane pana dve vikappanā – sammukhāvikappanā ca parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hotīti? Cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’’’ti vā ‘‘tuyhaṃ vikappemī’’ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. ‘‘Mayhaṃ santakaṃ, mayhaṃ santakāni paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti evaṃ pana vutte paccuddhāro nāma hoti. Tatopabhuti paribhogādayopi vaṭṭanti.

Aparopi nayo – tatheva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike ‘‘‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’’’ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā ‘‘‘tissassa bhikkhuno vikappemī’ti vā ‘tissāya bhikkhuniyā, sikkhamānāya, tissassa sāmaṇerassa, tissāya sāmaṇeriyā vikappemī’’’ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā ‘‘tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti. Tatopabhuti paribhogādayopi vaṭṭanti.

Kathaṃ parammukhāvikappanā hotīti? Cīvarānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’’’ti vā vatvā ‘‘tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ. Tena vattabbo – ‘‘ko te mitto vā sandiṭṭho vā’’ti? Tato itarena purimanayeneva ‘‘tisso bhikkhūti vā…pe… tissā sāmaṇerī’’ti vā vattabbaṃ. Puna tena bhikkhunā ‘‘ahaṃ tissassa bhikkhuno dammīti vā…pe… tissāya sāmaṇeriyā dammī’’ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva ‘‘itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti. Tatopabhuti paribhogādayopi vaṭṭanti.

Dvinnaṃ vikappanānaṃ kiṃ nānākaraṇaṃ? Sammukhāvikappanāyaṃ sayaṃ vikappetvā parena paccuddharāpeti. Parammukhāvikappanāya pareneva vikappāpetvā pareneva paccuddharāpeti, idamettha nānākaraṇaṃ. Sace pana yassa vikappeti, so paññattikovido na hoti, na jānāti paccuddharituṃ, taṃ cīvaraṃ gahetvā aññassa byattassa santikaṃ gantvā puna vikappetvā paccuddharāpetabbaṃ. Vikappitavikappanā nāmesā vaṭṭati. Ayaṃ ‘‘vikappetī’’ti imasmiṃ pade vinicchayo.

‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetu’’ntiādivacanato ca idaṃ ‘‘vikappetī’’ti avisesena vuttavacanaṃ viruddhaṃ viya dissati, na ca viruddhaṃ tathāgatā bhāsanti. Tasmā evamassa attho veditabbo, ticīvaraṃ ticīvarasaṅkhepeneva pariharato adhiṭṭhātumeva anujānāmi, na vikappetuṃ. Vassikasāṭikaṃ pana cātumāsato paraṃ vikappetumeva na adhiṭṭhātuṃ. Evañca sati yo ticīvare ekena cīvarena vippavasitukāmo hoti, tassa ticīvarādhiṭṭhānaṃ paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hoti. Dasāhātikkame ca anāpattīti etenupāyena sabbattha vikappanāya appaṭisiddhabhāvo veditabbo.

Vissajjetīti aññassa deti. Kathaṃ pana dinnaṃ hoti, kathaṃ gahitaṃ? ‘‘Imaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi nissajjāmi vissajjāmīti vā ‘‘itthannāmassa demi…pe… nissajjāmī’’ti vā vadati, sammukhāpi parammukhāpi dinnaṃyeva hoti. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ suggahitañca. ‘‘Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ karissasī’’ti vutte ‘‘mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī’’ti vadati, duddinnaṃ duggahitañca. Neva dātā dātuṃ jānāti, na itaro gahetuṃ. Sace pana ‘‘tava santakaṃ karohī’’ti vutte ‘‘sādhu, bhante, mayhaṃ gaṇhāmī’’ti gaṇhāti, suggahitaṃ. Sace pana ‘‘eko gaṇhāhī’’ti vadati, itaro ‘‘na gaṇhāmī’’ti puna so ‘‘dinnaṃ mayā tuyhaṃ, gaṇhāhī’’ti vadati, itaropi ‘‘na mayhaṃ iminā attho’’ti vadati. Tato purimopi ‘‘mayā dinna’’nti dasāhaṃ atikkāmeti, pacchimopi ‘‘mayā paṭikkhitta’’nti. Kassa āpattīti? Na kassaci āpatti. Yassa pana ruccati, tena adhiṭṭhahitvā paribhuñjitabbaṃ.

Yo pana adhiṭṭhāne vematiko, tena kiṃ kātabbaṃ? Vematikabhāvaṃ ārocetvā sace anadhiṭṭhitaṃ bhavissati, evaṃ me kappiyaṃ hotīti vatvā vuttanayeneva nissajjitabbaṃ. Na hi evaṃ jānāpetvā vinayakammaṃ karontassa musāvādo hoti. Keci pana ‘‘ekena bhikkhunā vissāsaṃ gahetvā puna dinnaṃ vaṭṭatī’’ti vadanti, taṃ na yujjati. Na hi tassetaṃ vinayakammaṃ, nāpi taṃ ettakena aññaṃ vatthuṃ hoti.

Nassatītiādi uttānatthameva. Yo na dadeyya āpatti dukkaṭassāti ettha ‘‘mayhaṃ dinnaṃ iminā’’ti imāya saññāya na dentassa dukkaṭaṃ. Tassa santakabhāvaṃ pana ñatvā lesena acchindanto bhaṇḍaṃ agghāpetvā kāretabboti.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ kathinasamuṭṭhānaṃ nāma kāyavācāto ca kāyavācācittato ca samuṭṭhāti, anadhiṭṭhānena ca avikappanena ca āpajjanato akiriyaṃ, saññāya abhāvepi na muccati, ajānantopi āpajjatīti nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paṭhamakathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

471. Tena samayena buddho bhagavāti udositasikkhāpadaṃ. Tattha santaruttarenāti antaranti antaravāsako vuccati, uttaranti uttarāsaṅgo, saha antarena uttaraṃ santaruttaraṃ, tena santaruttarena, saha antaravāsakena uttarāsaṅgenāti attho. Kaṇṇakitānīti sedena phuṭṭhokāsesu sañjātakāḷasetamaṇḍalāni. Addasa kho āyasmā ānando senāsanacārikaṃ āhiṇḍantoti thero kira bhagavati divā paṭisallānatthāya gandhakuṭiṃ paviṭṭhe taṃ okāsaṃ labhitvā dunnikkhittāni dārubhaṇḍamattikābhaṇḍāni paṭisāmento asammaṭṭhaṭṭhānaṃ sammajjanto gilānehi bhikkhūhi saddhiṃ paṭisanthāraṃ karonto tesaṃ bhikkhūnaṃ senāsanaṭṭhānaṃ sampatto addasa. Tena vuttaṃ – ‘‘addasa kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto’’ti.

473. Avippavāsasammutiṃ dātunti avippavāse sammuti avippavāsasammuti, avippavāsāya vā sammuti avippavāsasammuti. Ko panettha ānisaṃso? Yena cīvarena vippavasati, taṃ nissaggiyaṃ na hoti, āpattiñca nāpajjati. Kittakaṃ kālaṃ? Mahāsumatthero tāva āha – ‘‘yāva rogo na vūpasamati, vūpasante pana roge sīghaṃ cīvaraṭṭhānaṃ āgantabba’’nti. Mahāpadumatthero āha – ‘‘sīghaṃ āgacchato rogo paṭikuppeyya, tasmā saṇikaṃ āgantabbaṃ. Yato paṭṭhāya hi satthaṃ vā pariyesati, ‘gacchāmī’ti ābhogaṃ vā karoti, tato paṭṭhāya vaṭṭati. ‘Na dāni gamissāmī’ti evaṃ pana dhuranikkhepaṃ karontena paccuddharitabbaṃ, atirekacīvaraṭṭhāne ṭhassatī’’ti. Sace panassa rogo paṭikuppati, kiṃ kātabbanti? Phussadevatthero tāva āha – ‘‘sace soyeva rogo paṭikuppati, sā eva sammuti, puna sammutidānakiccaṃ natthi. Athañño kuppati, puna dātabbā sammutī’’ti. Upatissatthero āha – ‘‘so vā rogo hotu, añño vā puna sammutidānakiccaṃ natthī’’ti.

475-6. Niṭṭhitacīvarasmiṃ bhikkhunāti idha pana purimasikkhāpade viya atthaṃ aggahetvā niṭṭhite cīvarasmiṃ bhikkhunoti evaṃ sāmivasena karaṇavacanassa attho veditabbo. Karaṇavasena hi bhikkhunā idaṃ nāma kātabbanti natthi. Sāmivasena pana bhikkhuno cīvarasmiṃ niṭṭhite kathine ca ubbhate evaṃ chinnapalibodho ekarattampi ce bhikkhu ticīvarena vippavaseyyāti evaṃ attho yujjati. Tattha ticīvarenāti adhiṭṭhitesu tīsu cīvaresu yena kenaci. Ekena vippavutthopi hi ticīvarena vippavuttho hoti, paṭisiddhapariyāpannena vippavutthattā. Tenevassa padabhājane ‘‘saṅghāṭiyā vā’’tiādi vuttaṃ. Vippavaseyyāti vippayutto vaseyya.

477-8. Gāmo ekūpacārotiādi avippavāsalakkhaṇavavatthāpanatthaṃ vuttaṃ. Tato paraṃ yathākkamena tāneva pannarasa mātikāpadāni vitthārento ‘‘gāmo ekūpacāro nāmā’’tiādimāha. Tattha ekakulassa gāmoti ekassa rañño vā bhojakassa vā gāmo. Parikkhittoti yena kenaci pākārena vā vatiyā vā parikkhāya vā parikkhitto. Ettāvatā ekakulagāmassa ekūpacāratā dassitā. Antogāme vatthabbanti evarūpe gāme cīvaraṃ nikkhipitvā gāmabbhantare yathārucite ṭhāne aruṇaṃ uṭṭhāpetuṃ vaṭṭati. Aparikkhittoti iminā tasseva gāmassa nānūpacāratā dassitā. Evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ, tattha vatthabbaṃ. Hatthapāsā vā na vijahitabbanti atha vā taṃ gharaṃ samantato hatthapāsā na vijahitabbaṃ, aḍḍhateyyaratanappamāṇappadesā uddhaṃ na vijahitabbanti vuttaṃ hoti. Aḍḍhateyyaratanabbhantare pana vatthuṃ vaṭṭati. Taṃ pamāṇaṃ atikkamitvā sacepi iddhimā bhikkhū ākāse aruṇaṃ uṭṭhāpeti, nissaggiyameva hoti. Ettha ca yasmiṃ ghareti gharaparicchedo ‘‘ekakulassa nivesanaṃ hotī’’tiādinā (pārā. 480) lakkhaṇena veditabbo.

479. Nānākulassa gāmoti nānārājūnaṃ vā bhojakānaṃ vā gāmo, vesālikusinārādisadiso. Parikkhittoti iminā nānākulagāmassa ekūpacāratā dassitā. Sabhāye vā dvāramūle vāti ettha sabhāyanti liṅgabyattayena sabhā vuttā. Dvāramūleti nagaradvārassa samīpe. Idaṃ vuttaṃ hoti – evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ, tattha vā vatthabbaṃ. Tattha saddasaṅghaṭṭanena vā janasambādhena vā vasituṃ asakkontena sabhāye vā vatthabbaṃ nagaradvāramūle vā. Tatrapi vasituṃ asakkontena yattha katthaci phāsukaṭṭhāne vasitvā antoaruṇe āgamma tesaṃyeva sabhāyadvāramūlānaṃ hatthapāsā vā na vijahitabbaṃ. Gharassa pana cīvarassa vā hatthapāse vattabbameva natthi.

Sabhāyaṃ gacchantena hatthapāse cīvaraṃ nikkhipitvāti sace ghare aṭṭhapetvā sabhāye ṭhapessāmīti sabhāyaṃ gacchati, tena sabhāyaṃ gacchantena hatthapāseti hatthaṃ pasāretvā ‘‘handimaṃ cīvaraṃ ṭhapemī’’ti evaṃ nikkhepasukhe hatthapāsagate kismiñci āpaṇe cīvaraṃ nikkhipitvā purimanayeneva sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.

Tatrāyaṃ vinicchayo – phussadevatthero tāva āha – ‘‘cīvarahatthapāse vasitabbaṃ natthi, yattha katthaci vīthihatthapāsepi sabhāyahatthapāsepi dvārahatthapāsepi vasituṃ vaṭṭatī’’ti. Upatissatthero panāha – ‘‘nagarassa bahūnipi dvārāni honti bahūnipi sabhāyāni, tasmā sabbattha na vaṭṭati. Yassā pana vīthiyā cīvaraṃ ṭhapitaṃ yaṃ tassā sammukhaṭṭhāne sabhāyañca dvārañca tassa sabhāyassa ca dvārassa ca hatthapāsā na vijahitabbaṃ. Evañhi sati sakkā cīvarassa pavatti jānitu’’nti. Sabhāyaṃ pana gacchantena yassa āpaṇikassa hatthe nikkhittaṃ, sace so taṃ cīvaraṃ atiharitvā ghare nikkhipati, vīthihatthapāso na rakkhati, gharassa hatthapāse vatthabbaṃ. Sace mahantaṃ gharaṃ hoti, dve vīthiyo pharitvā ṭhitaṃ purato vā pacchato vā hatthapāseyeva aruṇaṃ uṭṭhāpetabbaṃ. Sabhāye nikkhipitvā pana sabhāye vā tassa sammukhe nagaradvāramūle vā tesaṃyeva hatthapāse vā aruṇaṃ uṭṭhāpetabbaṃ.

Aparikkhittotiiminā tasseva gāmassa nānūpacāratā dassitā. Etenevupāyena sabbattha ekūpacāratā ca nānūpacāratā ca veditabbā. Pāḷiyaṃ pana ‘‘gāmo ekūpacāro nāmā’’ti evaṃ ādimhi ‘‘ajjhokāso ekūpacāro nāmā’’ti evaṃ ante ca ekameva mātikāpadaṃ uddharitvā padabhājanaṃ vitthāritaṃ. Tasmā tasseva padassānusārena sabbattha parikkhepādivasena ekūpacāratā ca nānūpacāratā ca veditabbā.

480-1. Nivesanādīsu ovarakāti gabbhānaṃyevetaṃ pariyāyavacanaṃ. Hatthapāsā vāti gabbhassa hatthapāsā. Dvāramūle vāti sabbesaṃ sādhāraṇe gharadvāramūle. Hatthapāsā vāti gabbhassa vā gharadvāramūlassa vā hatthapāsā.

482-7. Udositoti yānādīnaṃ bhaṇḍānaṃ sālā. Ito paṭṭhāya ca nivesane vuttanayeneva vinicchayo veditabbo. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. Māḷoti ekakūṭasaṅgahito caturassapāsādo. Pāsādoti dīghapāsādo. Hammiyanti muṇḍacchadanapāsādo.

489. Sattabbhantarātiettha ekaṃ abbhantaraṃ aṭṭhavīsatihatthaṃ hoti. Sace sattho gacchanto gāmaṃ vā nadiṃ vā pariyādiyitvā tiṭṭhati antopaviṭṭhena saddhiṃ ekābaddho hutvā orañca pārañca pharitvā ṭhito hoti, satthaparihārova labbhati. Atha gāme vā nadiyā vā pariyāpanno hoti antopaviṭṭho, gāmaparihāro ceva nadīparihāro ca labbhati. Sace vihārasīmaṃ atikkamitvā tiṭṭhati, antosīmāya ca cīvaraṃ hoti, vihāraṃ gantvā vasitabbaṃ. Sace bahisīmāya cīvaraṃ hoti satthasamīpeyeva vasitabbaṃ. Sace gacchanto sakaṭe vā bhagge goṇe vā naṭṭhe antarā chijjati, yasmiṃ koṭṭhāse cīvaraṃ tattha vasitabbaṃ.

490. Ekakulassa khette hatthapāso nāma cīvarahatthapāsoyeva, nānākulassa khette hatthapāso nāma khettadvārassa hatthapāso. Aparikkhitte cīvarasseva hatthapāso.

491-4. Dhaññakaraṇanti khalaṃ vuccati. Ārāmoti pupphārāmo vā phalārāmo vā. Dvīsupi khette vuttasadisova vinicchayo. Vihāro nivesanasadiso. Rukkhamūle antochāyāyanti chāyāya phuṭṭhokāsassa anto eva. Viraḷasākhassa pana rukkhassa ātapena phuṭṭhokāse ṭhapitaṃ nissaggiyameva hoti, tasmā tādisassa sākhācchāyāya vā khandhacchāyāya vā ṭhapetabbaṃ. Sace sākhāya vā viṭape vā ṭhapeti, upari aññasākhācchāyāya phuṭṭhokāseyeva ṭhapetabbaṃ. Khujjarukkhassa chāyā dūraṃ gacchati, chāyāya gataṭṭhāne ṭhapetuṃ vaṭṭatiyeva. Idhāpi hatthapāso cīvarahatthapāsoyeva.

Agāmake araññeti agāmakaṃ nāma araññaṃ viñjhāṭavīādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathe dīpakesu labbhati. Samantā sattabbhantarāti majjhe ṭhitassa samattā sabbadisāsu sattabbhantarā, vinibbedhena cuddasa honti. Majjhe nisinno puratthimāya vā pacchimāya vā disāya pariyante ṭhapitacīvaraṃ rakkhati. Sace pana aruṇuggamanasamaye kesaggamattampi puratthimaṃ disaṃ gacchati, pacchimāya disāya cīvaraṃ nissaggiyaṃ hoti. Esa nayo itarasmiṃ. Uposathakāle pana parisapariyante nisinnabhikkhuto paṭṭhāya sattabbhantarasīmā sodhetabbā. Yattakaṃ bhikkhusaṅgho vaḍḍhati, sīmāpi tattakaṃ vaḍḍhati.

495. Anissajjitvā paribhuñjati āpatti dukkaṭassāti ettha sace padhāniko bhikkhu sabbarattiṃ padhānamanuyuñjitvā paccusasamaye ‘‘nhāyissāmī’’ti tīṇipi cīvarāni tīre ṭhapetvā nadiṃ otarati, nhāyantasseva cassa aruṇaṃ uṭṭhahati, kiṃ kātabbaṃ. So hi yadi uttaritvā cīvaraṃ nivāseti, nissaggiyacīvaraṃ anissajjitvā paribhuñjanapaccayā dukkaṭaṃ āpajjati. Atha naggo gacchati, evampi dukkaṭaṃ āpajjatīti? Na āpajjati. So hi yāva aññaṃ bhikkhuṃ disvā vinayakammaṃ na karoti, tāva tesaṃ cīvarānaṃ aparibhogārahattā naṭṭhacīvaraṭṭhāne ṭhito hoti. Naṭṭhacīvarassa ca akappiyaṃ nāma natthi. Tasmā ekaṃ nivāsetvā dve hatthena gahetvā vihāraṃ gantvā vinayakammaṃ kātabbaṃ. Sace dūre vihāro hoti, antarāmagge manussā sañcaranti. Ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbaṃ. Sace vihāre sabhāgabhikkhū na passati, bhikkhācāraṃ gatā honti, saṅghāṭiṃ bahigāme ṭhapetvā santaruttarena āsanasālaṃ gantvā vinayakammaṃ kātabbaṃ. Sace bahigāme corabhayaṃ hoti, pārupitvā gantabbaṃ. Sace āsanasālā sambādhā hoti janākiṇṇā, na sakkā ekamante cīvaraṃ apanetvā vinayakammaṃ kātuṃ, ekaṃ bhikkhuṃ ādāya bahigāmaṃ gantvā vinayakammaṃ katvā cīvarāni paribhuñjitabbāni.

Sace bhikkhū daharānaṃ hatthe pattacīvaraṃ datvā maggaṃ gacchantā pacchime yāme sayitukāmā honti, attano attano cīvaraṃ hatthapāse katvāva sayitabbaṃ. Sace gacchantānaṃyeva asampattesu daharesu aruṇaṃ uggacchati, cīvaraṃ nissaggiyaṃ hoti, nissayo pana na paṭippassambhati, daharānampi purato gacchantānaṃ theresu asampattesu eseva nayo. Maggaṃ virajjhitvā araññe aññamaññaṃ apassantesupi eseva nayo. Sace pana daharā ‘‘mayaṃ, bhante, muhuttaṃ sayitvā asukasmiṃ nāma okāse tumhe sampāpuṇissāmā’’ti vatvā yāva aruṇuggamanā sayanti, cīvarañca nissaggiyaṃ hoti, nissayo ca paṭippassambhati, dahare uyyojetvā theresu sayantesupi eseva nayo. Dvedhāpathaṃ disvā therā ‘‘ayaṃ maggo’’ daharā ‘‘ayaṃ maggo’’ti vatvā aññamaññassa vacanaṃ aggahetvā gatā, saha aruṇuggamanā cīvarāni ca nissaggiyāni honti, nissayo ca paṭippassambhati. Sace daharā maggato okkamma ‘‘antoaruṇeyeva nivattissāmā’’ti bhesajjatthāya gāmaṃ pavisitvā āgacchanti. Asampattānaṃyeva ca tesaṃ aruṇo uggacchati, cīvarāni nissaggiyāni honti, nissayo pana na paṭippassambhati. Sace pana dhenubhayena vā sunakhabhayena vā ‘‘muhuttaṃ ṭhatvā gamissāmā’’ti ṭhatvā vā nisīditvā vā gacchanti, antarā aruṇe uggate cīvarāni nissaggiyāni honti, nissayo ca paṭippassambhati. Sace ‘‘antoaruṇeyeva āgamissāmā’’ti antosīmāyaṃ gāmaṃ paviṭṭhānaṃ antarā aruṇo uggacchati, neva cīvarāni nissaggiyāni honti, na nissayo paṭippassambhati. Sace pana ‘‘vibhāyatu tāvā’’ti nisīdanti, aruṇe uggatepi na cīvarāni nissaggiyāni honti, nissayo pana paṭippassambhati. Yepi ‘‘antoaruṇeyeva āgamissāmā’’ti sāmantavihāraṃ dhammasavanatthāya saussāhā gacchanti, antarāmaggeyeva ca nesaṃ aruṇo uggacchati, cīvarāni nissaggiyāni honti, nissayo pana na paṭippassambhati. Sace dhammagāravena ‘‘yāva pariyosānaṃ sutvāva gamissāmā’’ti nisīdanti, saha aruṇassuggamanā cīvarānipi nissaggiyāni honti, nissayopi paṭippassambhati. Therena daharaṃ cīvaradhovanatthāya gāmakaṃ pesentena attano cīvaraṃ paccuddharitvāva dātabbaṃ. Daharassāpi cīvaraṃ paccuddharāpetvā ṭhapetabbaṃ. Sace assatiyā gacchati, attano cīvaraṃ paccuddharitvā daharassa cīvaraṃ vissāsena gahetvā ṭhapetabbaṃ. Sace thero nassarati, daharo eva sarati, daharena attano cīvaraṃ paccuddharitvā therassa cīvaraṃ vissāsena gahetvā gantvā vattabbo ‘‘bhante, tumhākaṃ cīvaraṃ adhiṭṭhahitvā paribhuñjathā’’ti attanopi cīvaraṃ adhiṭṭhātabbaṃ. Evaṃ ekassa satiyāpi āpattimokkho hotīti. Sesaṃ uttānatthameva.

Samuṭṭhānādīsu paṭhamakathinasikkhāpade anadhiṭṭhānaṃ avikappanañca akiriyaṃ, idha apaccuddharaṇaṃ ayameva viseso. Sesaṃ sabbattha vuttanayamevāti.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyakathinasikkhāpadavaṇṇanā

497. Tena samayenāti tatiyakathinasikkhāpadaṃ. Tattha ussāpetvā punappunaṃ vimajjatīti ‘‘valīsu naṭṭhāsu idaṃ mahantaṃ bhavissatī’’ti maññamāno udakena siñcitvā pādehi akkamitvā hatthehi ussāpetvā ukkhipitvā piṭṭhiyaṃ ghaṃsati, taṃ ātape sukkhaṃ paṭhamappamāṇameva hoti. So punapi tathā karoti, tena vuttaṃ – ‘‘ussāpetvā punappunaṃ vimajjatī’’ti. Taṃ evaṃ kilamantaṃ bhagavā gandhakuṭiyaṃ nisinnova disvā nikkhamitvā senāsanacārikaṃ āhiṇḍanto viya tattha agamāsi. Tena vuttaṃ – ‘‘addasa kho bhagavā’’tiādi.

499-500. Ekādasamāseti ekaṃ pacchimakattikamāsaṃ ṭhapetvā sese ekādasamāse. Sattamāseti kattikamāsaṃ hemantike ca cattāroti pañcamāse ṭhapetvā sese sattamāse. Kālepi ādissa dinnanti saṅghassa vā ‘‘idaṃ akālacīvara’’nti uddisitvā dinnaṃ, ekapuggalassa vā ‘‘idaṃ tuyhaṃ dammī’’ti dinnaṃ.

Saṅghato vāti attano pattabhāgavasena saṅghato vā uppajjeyya. Gaṇato vāti idaṃ suttantikagaṇassa dema, idaṃ ābhidhammikagaṇassāti evaṃ gaṇassa denti. Tato attano pattabhāgavasena gaṇato vā uppajjeyya.

No cassa pāripūrīti no ce pāripūrī bhaveyya, yattakena kayiramānaṃ adhiṭṭhānacīvaraṃ pahoti, tañce cīvaraṃ tattakaṃ na bhaveyya, ūnakaṃ bhaveyyāti attho.

Paccāsā hoti saṅghato vātiādīsu asukadivasaṃ nāma saṅgho cīvarāni labhissati, gaṇo labhissati, tato me cīvaraṃ uppajjissatīti evaṃ saṅghato vā gaṇato vā paccāsā hoti. Ñātakehi me cīvaratthāya pesitaṃ, mittehi pesitaṃ, te āgatā cīvare dassantīti evaṃ ñātito vā mittato vā paccāsā hoti. Paṃsukūlaṃ vāti ettha pana paṃsukūlaṃ vā lacchāmīti evaṃ paccāsā hotīti yojetabbaṃ. Attano vā dhanenāti attano kappāsasuttādinā dhanena, asukadivasaṃ nāma lacchāmīti evaṃ vā paccāsā hotīti attho.

Tato ce uttari nikkhipeyya satiyāpi paccāsāyāti māsaparamato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyanti attho. Evaṃ pana avatvā yasmā antarā uppajjamāne paccāsācīvare mūlacīvarassa uppannadivasato yāva vīsatimo divaso tāva uppannaṃ paccāsācīvaraṃ mūlacīvaraṃ attano gatikaṃ karoti, tato uddhaṃ mūlacīvaraṃ paccāsācīvaraṃ attano gatikaṃ karoti. Tasmā taṃ visesaṃ dassetuṃ ‘‘tadahuppanne mūlacīvare’’tiādinā nayena padabhājanaṃ vuttaṃ, taṃ uttānatthameva.

Visabhāge uppanne mūlacīvareti yadi mūlacīvaraṃ saṇhaṃ, paccāsācīvaraṃ thūlaṃ, na sakkā yojetuṃ. Rattiyo ca sesā honti, na tāva māso pūrati, na akāmā niggahena cīvaraṃ kāretabbaṃ. Aññaṃ paccāsācīvaraṃ labhitvāyeva kālabbhantare kāretabbaṃ. Paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbaṃ. Atha mūlacīvaraṃ thūlaṃ hoti, paccāsācīvaraṃ saṇhaṃ, mūlacīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paccāsācīvarameva mūlacīvaraṃ katvā ṭhapetabbaṃ. Taṃ puna māsaparihāraṃ labhati, etenupāyena yāva icchati tāva aññamaññaṃ mūlacīvaraṃ katvā ṭhapetuṃ vaṭṭatīti. Sesaṃ uttānameva.

Samuṭṭhānādīni paṭhamakathinasadisānevāti.

Tatiyakathinasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

503-5. Tena samayenāti purāṇacīvarasikkhāpadaṃ. Tattha yāva sattamā pitāmahayugāti pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpa mattameva cetaṃ. Atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso tāva yā asambaddhā sā yāva sattamā pitāmahayugā asambaddhāti vuccati. Desanāmukhameva cetaṃ. ‘‘Mātito vā pitito vā’’tivacanato pana pitāmahayugampi pitāmahiyugampi mātāmahayugampi mātāmahiyugampi tesaṃ bhātubhaginībhāgineyyaputtapaputtādayopi sabbe idha saṅgahitā evāti veditabbā.

Tatrāyaṃ vitthāranayo – pitā pitupitā tassa pitā tassāpi pitāti evaṃ yāva sattamā yugā, pitā pitumātā tassā pitā ca mātā ca bhātā ca bhaginī ca puttā ca dhītaro cāti evampi uddhañca adho ca yāva sattamā yugā, pitā pitubhātā pitubhaginī pituputtā pitudhītaro tesampi puttadhītuparamparāti evampi yāva sattamā yugā, mātā mātumātā tassā mātā tassāpi mātāti evampi yāva sattamā yugā, mātā mātupitā tassa mātā ca pitā ca bhātā ca bhaginī ca puttā ca dhītaro cāti, evampi uddhañca adho ca yāva sattamā yugā, mātā mātubhātā mātubhaginī mātuputtā mātudhītaro tesampi puttadhītuparamparāti evampi yāva sattamā yugā, neva mātusambandhena na pitusambandhena sambaddhā, ayaṃ aññātikā nāma.

Ubhato saṅgheti bhikkhunisaṅghe ñatticatutthena bhikkhusaṅghe ñatticatutthenāti aṭṭhavācikavinayakammena upasampannā.

Sakiṃ nivatthampi sakiṃ pārutampīti rajitvā kappaṃ katvā ekavārampi nivatthaṃ vā pārutaṃ vā. Antamaso paribhogasīsena aṃse vā matthake vā katvā maggaṃ gato hoti, ussīsakaṃ vā katvā nipanno hoti, etampi purāṇacīvarameva. Sace pana paccattharaṇassa heṭṭhā katvā nipajjati, hatthehi vā ukkhipitvā ākāse vitānaṃ katvā sīsena aphusanto gacchati, ayaṃ paribhogo nāma na hotīti kurundiyaṃ vuttaṃ.

Dhotaṃ nissaggiyanti ettha evaṃ āṇattā bhikkhunī dhovanatthāya uddhanaṃ sajjeti, dārūni saṃharati, aggiṃ karoti, udakaṃ āharati yāva naṃ dhovitvā ukkhipati, tāva bhikkhuniyā payoge payoge bhikkhussa dukkaṭaṃ. Dhovitvā ukkhittamatte nissaggiyaṃ hoti. Sace duddhotanti maññamānā puna siñcati vā dhovati vā yāva niṭṭhānaṃ na gacchati tāva payoge payoge dukkaṭaṃ. Esa nayo rajanākoṭanesu. Rajanadoṇiyañhi rajanaṃ ākiritvā yāva sakiṃ cīvaraṃ rajati, tato pubbe yaṃkiñci rajanatthāya karoti, pacchā vā paṭirajati, sabbattha payoge payoge bhikkhussa dukkaṭaṃ. Evaṃ ākoṭanepi payogo veditabbo.

506. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpetīti no cepi ‘‘imaṃ dhovā’’ti vadati, atha kho dhovanatthāya kāyavikāraṃ katvā hatthena vā hatthe deti, pādamūle vā ṭhapeti, upari vā khipati, sikkhamānāsāmaṇerīsāmaṇeraupāsakatitthiyādīnaṃ vā hatthe peseti, nadītitthe dhovantiyā upacāre vā khipati, antodvādasahatthe okāse ṭhatvā, dhovāpitaṃyeva hoti. Sace pana upacāraṃ muñcitvā orato ṭhapeti sā ce dhovitvā āneti, anāpatti. Sikkhamānāya vā sāmaṇeriyā vā upāsikāya vā hatthe dhovanatthāya deti, sā ce upasampajjitvā dhovati, āpattiyeva. Upāsakassa hatthe deti, so ce liṅge parivatte bhikkhunīsu pabbajitvā upasampajjitvā dhovati, āpattiyeva. Sāmaṇerassa vā bhikkhussa vā hatthe dinnepi liṅgaparivattane eseva nayo.

Dhovāpeti rajāpetītiādīsu ekena vatthunā nissaggiyaṃ, dutiyena dukkaṭaṃ. Tīṇipi kārāpentassa ekena nissaggiyaṃ, sesehi dve dukkaṭāni. Yasmā panetāni dhovanādīni paṭipāṭiyā vā uppaṭipāṭiyā vā kārentassa mokkho natthi, tasmā ettha tīṇi catukkāni vuttāni. Sacepi hi ‘‘imaṃ cīvaraṃ rajitvā dhovitvā ānehī’’ti vutte sā bhikkhunī paṭhamaṃ dhovitvā pacchā rajati, nissaggiyena dukkaṭameva. Evaṃ sabbesu viparītavacanesu nayo netabbo. Sace pana ‘‘dhovitvā ānehī’’ti vuttā dhovati ceva rajati ca, dhovāpanapaccayā eva āpatti, rajane anāpatti. Evaṃ sabbattha vuttādhikakaraṇe ‘‘avuttā dhovatī’’ti iminā lakkhaṇena anāpatti veditabbā. ‘‘Imasmiṃ cīvare yaṃ kātabbaṃ, sabbaṃ taṃ tuyhaṃ bhāro’’ti vadanto pana ekavācāya sambahulā āpattiyo āpajjatīti.

Aññātikāya vematiko aññātikāya ñātikasaññīti imānipi padāni vuttānaṃyeva tiṇṇaṃ catukkānaṃ vasena vitthārato veditabbāni.

Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya dhovāpentassa dukkaṭaṃ. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva, bhikkhūnaṃ santike upasampannā nāma pañcasatā sākiyāniyo.

507. Avuttā dhovatīti uddesāya vā ovādāya vā āgatā kilinnaṃ cīvaraṃ disvā ṭhapitaṭṭhānato gahetvā vā ‘‘detha, ayya, dhovissāmī’’ti āharāpetvā vā dhovati ceva rajati ca ākoṭeti ca, ayaṃ avuttā dhovati nāma. Yāpi ‘‘imaṃ cīvaraṃ dhovā’’ti daharaṃ vā sāmaṇeraṃ vā āṇāpentassa bhikkhuno sutvā ‘‘āharathayya ahaṃ dhovissāmī’’ti dhovati, tāvakālikaṃ vā gahetvā dhovitvā rajitvā deti, ayampi avuttā dhovati nāma.

Aññaṃ parikkhāranti upāhanatthavikapattatthavikaaṃsabaddhakakāyabandhanamañcapīṭhabhisitaṭṭikādiṃ yaṃkiñci dhovāpeti, anāpatti. Sesamettha uttānatthameva.

Samuṭṭhānādīsu pana idaṃ sikkhāpadaṃ chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā

508. Tena samayenāti cīvarapaṭiggahaṇasikkhāpadaṃ. Tattha piṇḍapātapaṭikkantāti piṇḍapātato paṭikkantā. Yena andhavanaṃ tenupasaṅkamīti apaññatte sikkhāpade yena andhavanaṃ tenupasaṅkami. Katakammāti katacorikakammā, sandhicchedanādīhi parabhaṇḍaṃ haritāti vuttaṃ hoti. Coragāmaṇikoti corajeṭṭhako. So kira pubbe theriṃ jānāti, tasmā corānaṃ purato gacchanto disvā ‘‘ito mā gacchatha, sabbe ito ethā’’ti te gahetvā aññena maggena agamāsi. Samādhimhā vuṭṭhahitvāti therī kira paricchinnavelāyaṃyeva samādhimhā vuṭṭhahi. Sopi tasmiṃyeva khaṇe evaṃ avaca, tasmā sā assosi, sutvā ca ‘‘natthi dāni añño ettha samaṇo vā brāhmaṇo vā aññatra mayā’’ti taṃ maṃsaṃ aggahesi. Tena vuttaṃ – ‘‘atha kho uppalavaṇṇā bhikkhunī’’tiādi.

Ohiyyakoti avahīyako avaseso, vihāravāraṃ patvā ekova vihāre ṭhitoti attho. Sace me tvaṃ antaravāsakaṃ dadeyyāsīti kasmā āha? Saṇhaṃ ghanamaṭṭhaṃ antaravāsakaṃ disvā lobhena, apica appako tassā antaravāsake lobho, theriyā pana sikhāppattā koṭṭhāsasampatti tenassā sarīrapāripūriṃ passissāmīti visamalobhaṃ uppādetvā evamāha. Antimanti pañcannaṃ cīvarānaṃ sabbapariyantaṃ hutvā antimaṃ, antimanti pacchimaṃ. Aññaṃ lesenāpi vikappetvā vā paccuddharitvā vā ṭhapitaṃ cīvaraṃ natthīti evaṃ yathāanuññātānaṃ pañcannaṃ cīvarānaṃ dhāraṇavaseneva āha, na lobhena, na hi khīṇāsavānaṃ lobho atthi. Nippīḷiyamānāti upamaṃ dassetvā gāḷhaṃ pīḷayamānā.

Antaravāsakaṃ datvā upassayaṃ agamāsīti saṅkaccikaṃ nivāsetvā yathā tassa manoratho na pūrati, evaṃ hatthataleyeva dassetvā agamāsi.

510. Kasmā pārivattakacīvaraṃ appaṭigaṇhante ujjhāyiṃsu? ‘‘Sace ettakopi amhesu ayyānaṃ vissāso natthi, kathaṃ mayaṃ yāpessāmā’’ti vihatthatāya samabhitunnattā.

Anujānāmi bhikkhave imesaṃ pañcannanti imesaṃ pañcannaṃ sahadhammikānaṃ samasaddhānaṃ samasīlānaṃ samadiṭṭhīnaṃ pārivattakaṃ gahetuṃ anujānāmīti attho.

512. Payoge dukkaṭanti gahaṇatthāya hatthappasāraṇādīsu dukkaṭaṃ. Paṭilābhenāti paṭiggahaṇena. Tattha ca hatthena vā hatthe detu, pādamūle vā ṭhapetu, upari vā khipatu, so ce sādiyati, gahitameva hoti. Sace pana sikkhamānāsāmaṇerasāmaṇerīupāsakaupāsikādīnaṃ hatthe pesitaṃ paṭiggaṇhāti, anāpatti. Dhammakathaṃ kathentassa catassopi parisā cīvarāni ca nānāvirāgavatthāni ca ānetvā pādamūle ṭhapenti, upacāre vā ṭhatvā upacāraṃ vā muñcitvā khipanti, yaṃ tattha bhikkhunīnaṃ santakaṃ, taṃ aññatra pārivattakā gaṇhantassa āpattiyeva. Atha pana rattibhāge khittāni honti, ‘‘idaṃ bhikkhuniyā, idaṃ aññesa’’nti ñātuṃ na sakkā, pārivattakakiccaṃ natthīti mahāpaccariyaṃ kurundiyañca vuttaṃ, taṃ acittakabhāvena na sameti. Sace bhikkhunī vassāvāsikaṃ deti, pārivattakameva kātabbaṃ. Sace pana saṅkārakūṭādīsu ṭhapeti, ‘‘paṃsukūlaṃ gaṇhissantī’’ti paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭati.

513. Aññātikāya aññātikasaññīti tikapācittiyaṃ. Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya hatthato gaṇhantassa dukkaṭaṃ, bhikkhūnaṃ santike upasampannāya pana pācittiyameva.

514. Parittena vā vipulanti appagghacīvarena vā upāhanatthavikapattatthavikaaṃsabaddhakakāyabandhanādinā vā mahagghaṃ cetāpetvā sacepi cīvaraṃ paṭiggaṇhāti, anāpatti. Mahāpaccariyaṃ pana ‘‘antamaso harītakīkhaṇḍenāpī’’ti vuttaṃ. Vipulena vā parittanti idaṃ vuttavipallāsena veditabbaṃ. Aññaṃ parikkhāranti pattatthavikādiṃ yaṃ kiñci vikappanupagapacchimacīvarappamāṇaṃ pana paṭaparissāvanampi na vaṭṭati. Yaṃ neva adhiṭṭhānupagaṃ na vikappanupagaṃ taṃ sabbaṃ vaṭṭati. Sacepi mañcappamāṇā bhisicchavi hoti, vaṭṭatiyeva; ko pana vādo pattatthavikādīsu. Sesaṃ uttānatthameva.

Samuṭṭhānādīsu idaṃ chasamuṭṭhānaṃ, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃvacīkammaṃ, ticittaṃ, tivedananti.

Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

515. Tena samayenāti aññātakaviññattisikkhāpadaṃ. Tattha upanando sakyaputtoti asītisahassamattānaṃ sakyakulā pabbajitānaṃ bhikkhūnaṃ patikiṭṭho lolajātiko. Paṭṭoti cheko samattho paṭibalo sarasampanno kaṇṭhamādhuriyena samannāgato. Kismiṃ viyāti kiṃsu viya kileso viya, hirottappavasena kampanaṃ viya saṅkampanaṃ viya hotīti attho.

Addhānamagganti addhānasaṅkhātaṃ dīghamaggaṃ, na nagaravīthimagganti attho. Te bhikkhū acchindiṃsūti musiṃsu, pattacīvarāni nesaṃ hariṃsūti attho. Anuyuñjāhīti bhikkhubhāvajānanatthāya puccha. Anuyuñjiyamānāti pabbajjāupasampadāpattacīvarādhiṭṭhānādīni pucchiyamānā. Etamatthaṃ ārocesunti bhikkhubhāvaṃ jānāpetvā yo ‘‘sāketā sāvatthiṃ addhānamaggappaṭipannā’’tiādinā nayena vutto, etamatthaṃ ārocesuṃ.

517. Aññātakaṃ gahapatiṃ vātiādīsu yaṃ parato ‘‘tiṇena vā paṇṇena vā paṭicchādetvā’’ti vuttaṃ, taṃ ādiṃ katvā evaṃ anupubbakathā veditabbā. Sace core passitvā daharā pattacīvarāni gahetvā palātā, corā therānaṃ nivāsanapārupanamattaṃyeva haritvā gacchanti, therehi neva tāva cīvaraṃ viññāpetabbaṃ, na sākhāpalāsaṃ bhañjitabbaṃ. Atha daharā sabbaṃ bhaṇḍakaṃ chaḍḍetvā palātā, corā therānaṃ nivāsanapārupanaṃ tañca bhaṇḍakaṃ gahetvā gacchanti, daharehi āgantvā attano nivāsanapārupanāni na tāva therānaṃ dātabbāni, na hi anacchinnacīvarā attano atthāya sākhāpalāsaṃ bhañjituṃ labhanti, acchinnacīvarānaṃ pana atthāya labhanti, acchinnacīvarāva attanopi paresampi atthāya labhanti. Tasmā therehi vā sākhāpalāsaṃ bhañjitvā vākādīhi ganthetvā daharānaṃ dātabbaṃ, daharehi vā therānaṃ atthāya bhañjitvā ganthetvā tesaṃ hatthe datvā vā adatvā vā attanā nivāsetvā attano nivāsanapārupanāni therānaṃ dātabbāni, neva bhūtagāmapātabyatāya pācittiyaṃ hoti, na tesaṃ dhāraṇe dukkaṭaṃ.

Sace antarāmagge rajakattharaṇaṃ vā hoti, aññe vā tādise manusse passanti, cīvaraṃ viññāpetabbaṃ. Yāni ca nesaṃ te vā viññattamanussā aññe vā sākhāpalāsanivāsane bhikkhū disvā ussāhajātā vatthāni denti, tāni sadasāni vā hontu adasāni vā nīlādinānāvaṇṇāni vā kappiyānipi akappiyānipi sabbāni acchinnacīvaraṭṭhāne ṭhitattā tesaṃ nivāsetuñca pārupituñca vaṭṭanti. Vuttampihetaṃ parivāre

‘‘Akappakataṃ nāpi rajanāya rattaṃ;

Tena nivattho yena kāmaṃ vajeyya;

Na cassa hoti āpatti;

So ca dhammo sugatena desito;

Pañhā mesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi pañho acchinnacīvarakaṃ bhikkhuṃ sandhāya vutto. Atha pana titthiyehi sahagacchanti, te ca nesaṃ kusacīravākacīraphalakacīrāni denti, tānipi laddhiṃ aggahetvā nivāsetuṃ vaṭṭanti, nivāsetvāpi laddhi na gahetabbā.

Idāni ‘‘yaṃ āvāsaṃ paṭhamaṃ upagacchati, sace tattha hoti saṅghassa vihāracīvaraṃ vā’’tiādīsu vihāracīvaraṃ nāma manussā āvāsaṃ kāretvā ‘‘cattāropi paccayā amhākaṃyeva santakā paribhogaṃ gacchantū’’ti ticīvaraṃ sajjetvā attanā kārāpite āvāse ṭhapenti, etaṃ vihāracīvaraṃ nāma. Uttarattharaṇanti mañcakassa upari attharaṇakaṃ vuccati. Bhumattharaṇanti parikammakatāya bhūmiyā rakkhaṇatthaṃ cimilikāhi kataattharaṇaṃ tassa upari taṭṭikaṃ pattharitvā caṅkamanti. Bhisicchavīti mañcabhisiyā vā pīṭhabhisiyā vā chavi, sace pūritā hoti vidhunitvāpi gahetuṃ vaṭṭati. Evametesu vihāracīvarādīsu yaṃ tattha āvāse hoti, taṃ anāpucchāpi gahetvā nivāsetuṃ vā pārupituṃ vā acchinnacīvarakānaṃ bhikkhūnaṃ labbhatīti veditabbaṃ. Tañca kho labhitvā odahissāmi puna ṭhapessāmīti adhippāyena na mūlacchejjāya. Labhitvā ca pana ñātito vā upaṭṭhākato vā aññato vā kutoci pākatikameva kātabbaṃ. Videsagatena ekasmiṃ saṅghike āvāse saṅghikaparibhogena paribhuñjanatthāya ṭhapetabbaṃ. Sacassa paribhogeneva taṃ jīrati vā nassati vā gīvā na hoti. Sace pana etesaṃ vuttappakārānaṃ gihivatthādīnaṃ bhisicchavipariyantānaṃ kiñci na labbhati, tena tiṇena vā paṇṇena vā paṭicchādetvā āgantabbanti.

519. Yehi kehici vā acchinnanti ettha yampi acchinnacīvarā ācariyupajjhāyā aññe ‘‘āharatha, āvuso, cīvara’’nti yācitvā vā vissāsena vā gaṇhanti, tampi saṅgahaṃ gacchatīti vattuṃ yujjati.

Paribhogajiṇṇaṃ vāti ettha ca acchinnacīvarānaṃ ācariyupajjhāyādīnaṃ attanā tiṇapaṇṇehi paṭicchādetvā dinnacīvarampi saṅgahaṃ gacchatīti vattuṃ yujjati. Evañhi te acchinnacīvaraṭṭhāne naṭṭhacīvaraṭṭhāne ca ṭhitā bhavissanti, tena nesaṃ viññattiyaṃ akappiyacīvaraparibhoge ca anāpatti anurūpā bhavissati.

521. Ñātakānaṃ pavāritānanti ettha ‘‘etesaṃ santakaṃ dethā’’ti viññāpentassa yācantassa anāpattīti evamattho daṭṭhabbo. Na hi ñātakapavāritānaṃ āpatti vā anāpatti vā hoti. Attano dhanenāti etthāpi attano kappiyabhaṇḍena kappiyavohāreneva cīvaraṃ viññāpentassa cetāpentassa parivattāpentassa anāpattīti evamattho daṭṭhabbo. Pavāritānanti ettha ca saṅghavasena pavāritesu pamāṇameva vaṭṭati. Puggalikapavāraṇāya yaṃ yaṃ pavāreti, taṃ taṃyeva viññāpetabbaṃ. Yo catūhi paccayehi pavāretvā sayameva sallakkhetvā kālānukālaṃ cīvarāni divase divase yāgubhattādīnīti evaṃ yena yenattho taṃ taṃ deti, tassa viññāpanakiccaṃ natthi. Yo pana pavāretvā bālatāya vā satisammosena vā na deti, so viññāpetabbo. Yo ‘‘mayhaṃ gehaṃ pavāremī’’ti vadati, tassa gehaṃ gantvā yathāsukhaṃ nisīditabbaṃ nipajjitabbaṃ, na kiñci gahetabbaṃ. Yo pana ‘‘yaṃ mayhaṃ gehe atthi, taṃ pavāremī’’ti vadati. Yaṃ tattha kappiyaṃ, taṃ viññāpetabbaṃ, gehe pana nisīdituṃ vā nipajjituṃ vā na labbhatīti kurundiyaṃ vuttaṃ.

Aññassatthāyāti ettha attano ñātakapavārite na kevalaṃ attano atthāya, atha kho aññassatthāya viññāpentassa anāpattīti ayameko attho. Ayaṃ pana dutiyo aññassāti ye aññassa ñātakapavāritā, te tasseva ‘‘aññassā’’ti laddhavohārassa buddharakkhitassa vā dhammarakkhitassa vā atthāya viññāpentassa anāpattīti. Sesaṃ uttānatthameva.

Samuṭṭhānādīsu idampi chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

522-4. Tena samayenāti tatuttarisikkhāpadaṃ. Tattha abhihaṭṭhunti abhīti upasaggo, haritunti attho, gaṇhitunti vuttaṃ hoti. Pavāreyyāti icchāpeyya, icchaṃ ruciṃ uppādeyya, vadeyya nimanteyyāti attho. Abhihaṭṭhuṃ pavārentena pana yathā vattabbaṃ, taṃ ākāraṃ dassetuṃ ‘‘yāvatakaṃ icchasi tāvatakaṃ gaṇhāhī’’ti evamassa padabhājanaṃ vuttaṃ. Atha vā yathā ‘‘nekkhammaṃ daṭṭhu khemato’’ti (su. ni. 426, 1104; cūḷani. jatukaṇṇimāṇavapucchāniddesa 67) ettha disvāti attho, evamidhāpi ‘‘abhiaṭṭhuṃ pavāreyyā’’ti abhiharitvā pavāreyyāti attho. Tattha kāyābhihāro vācābhihāroti duvidho abhihāro, kāyena vā hi vatthāni abhiharitvā pādamūle ṭhapetvā ‘‘yattakaṃ icchasi tattakaṃ gaṇhāhī’’ti vadanto pavāreyya, vācāya vā ‘‘amhākaṃ dussakoṭṭhāgāraṃ paripuṇṇaṃ, yattakaṃ icchasi tattakaṃ gaṇhāhī’’ti vadanto pavāreyya, tadubhayampi ekajjhaṃ katvā ‘‘abhihaṭṭhuṃ pavāreyyā’’ti vuttaṃ.

Santaruttaraparamanti saantaraṃ uttaraṃ paramaṃ assa cīvarassāti santaruttaraparamaṃ, nivāsanena saddhiṃ pārupanaṃ ukkaṭṭhaparicchedo assāti vuttaṃ hoti. Tato cīvaraṃ sāditabbanti tato abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ, na ito paranti attho. Yasmā pana acchinnasabbacīvarena ticīvarikeneva bhikkhunā evaṃ paṭipajjitabbaṃ, aññena aññathāpi, tasmā taṃ vibhāgaṃ dassetuṃ ‘‘sace tīṇi naṭṭhāni hontī’’tiādinā nayenassa padabhājanaṃ vuttaṃ.

Tatrāyaṃ vinicchayo – yassa tīṇi naṭṭhāni, tena dve sāditabbāni, ekaṃ nivāsetvā ekaṃ pārupitvā aññaṃ sabhāgaṭṭhānato pariyesissati. Yassa dve naṭṭhāni, tena ekaṃ sāditabbaṃ. Sace pakatiyāva santaruttarena carati, dve sāditabbāni. Evaṃ ekaṃ sādiyanteneva samo bhavissati. Yassa tīsu ekaṃ naṭṭhaṃ, na sāditabbaṃ. Yassa pana dvīsu ekaṃ naṭṭhaṃ, ekaṃ sāditabbaṃ. Yassa ekaṃyeva hoti, tañca naṭṭhaṃ, dve sāditabbāni. Bhikkhuniyā pana pañcasupi naṭṭhesu dve sāditabbāni. Catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu kiñci na sāditabbaṃ, ko pana vādo dvīsu vā ekasmiṃ vā. Yena kenaci hi santaruttaraparamatāya ṭhātabbaṃ, tato uttari na labbhatīti idamettha lakkhaṇaṃ.

526. Sesakaṃ āharissāmīti dve cīvarāni katvā sesaṃ puna āharissāmīti attho. Na acchinnakāraṇāti bāhusaccādiguṇavasena denti. Ñātakānantiādīsu ñātakānaṃ dentānaṃ sādiyantassa pavāritānaṃ dentānaṃ sādiyantassa attano dhanena sādiyantassa anāpattīti attho. Aṭṭhakathāsu pana ‘‘ñātakapavāritaṭṭhāne pakatiyā bahumpi vaṭṭati, acchinnakāraṇā pamāṇameva vaṭṭatī’’ti vuttaṃ. Taṃ pāḷiyā na sameti. Yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha ‘‘aññassatthāyā’’ti na vuttaṃ. Sesaṃ uttānatthameva.

Samuṭṭhānādīsu idampi chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā

527. Tena samayenāti upakkhaṭasikkhāpadaṃ. Tattha atthāvuso maṃ so upaṭṭhākoti āvuso, yaṃ tvaṃ bhaṇasi, atthi evarūpo so mama upaṭṭhākoti ayamettha attho. Api meyya evaṃ hotīti api me ayya evaṃ hoti, api mayyā evantipi pāṭho.

528-9. Bhikkhuṃ paneva uddissāti ettha uddissāti apadissa ārabbha. Yasmā pana yaṃ uddissa upakkhaṭaṃ hoti, taṃ tassatthāya upakkhaṭaṃ nāma hoti. Tasmāssa padabhājane ‘‘bhikkhussatthāyā’’ti vuttaṃ.

Bhikkhuṃ ārammaṇaṃ karitvāti bhikkhuṃ paccayaṃ katvā, yañhi bhikkhuṃ uddissa upakkhaṭaṃ, taṃ niyameneva bhikkhuṃ paccayaṃ katvā upakkhaṭaṃ hoti, tena vuttaṃ – ‘‘bhikkhuṃ ārammaṇaṃ karitvā’’ti. Paccayopi hi ‘‘labhati māro ārammaṇa’’ntiādīsu (saṃ. ni. 4.243) ārammaṇanti āgato. Idāni ‘‘uddissā’’ti ettha yo kattā, tassa ākāradassanatthaṃ ‘‘bhikkhuṃ acchādetukāmo’’ti vuttaṃ. Bhikkhuṃ acchādetukāmena hi tena taṃ uddissa upakkhaṭaṃ, na aññena kāraṇena. Iti so acchādetukāmo hoti. Tena vuttaṃ – ‘‘bhikkhuṃ acchādetukāmo’’ti.

Aññātakassa gahapatissa vāti aññātakena gahapatinā vāti attho. Karaṇatthe hi idaṃ sāmivacanaṃ. Padabhājane pana byañjanaṃ avicāretvā atthamattameva dassetuṃ ‘‘aññātako nāma…pe… gahapati nāmā’’tiādi vuttaṃ.

Cīvaracetāpannanti cīvaramūlaṃ, taṃ pana yasmā hiraññādīsu aññataraṃ hoti, tasmā padabhājane ‘‘hiraññaṃ vā’’tiādi vuttaṃ. Upakkhaṭaṃ hotīti sajjitaṃ hoti, saṃharitvā ṭhapitaṃ, yasmā pana ‘‘hiraññaṃ vā’’tiādinā vacanenassa upakkhaṭabhāvo dassito hoti, tasmā ‘‘upakkhaṭaṃ nāmā’’ti padaṃ uddharitvā visuṃ padabhājanaṃ na vuttaṃ. Imināti upakkhaṭaṃ sandhāyāha, tenevassa padabhājane ‘‘paccupaṭṭhitenā’’ti vuttaṃ. Yañhi upakkhaṭaṃ saṃharitvā ṭhapitaṃ, taṃ paccupaṭṭhitaṃ hotīti. Acchādessāmīti vohāravacanametaṃ ‘‘itthannāmassa bhikkhuno dassāmī’’ti ayaṃ panettha attho. Tenevassa padabhājanepi ‘‘dassāmī’’ti vuttaṃ.

Tatra ce so bhikkhūti yatra so gahapati vā gahapatānī vā tatra so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ceti ayamettha padasambandho. Tattha upasaṅkamitvāti imassa gantvāti imināva atthe siddhe pacuravohāravasena ‘‘ghara’’nti vuttaṃ. Yatra pana so dāyako tatra gantvāti ayamevettha attho, tasmā punapi vuttaṃ ‘‘yattha katthaci upasaṅkamitvā’’ti. Vikappaṃ āpajjeyyāti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya, padabhājane pana yenākārena vikappaṃ āpanno hoti tameva dassetuṃ ‘‘āyataṃ vā’’tiādi vuttaṃ. Sādhūti āyācane nipāto. Vatāti parivitakke. Manti attānaṃ niddisati. Āyasmāti paraṃ ālapati āmanteti. Yasmā panidaṃ sabbaṃ byañjanamattameva, uttānatthameva, tasmāssa padabhājane attho na vutto. Kalyāṇakamyataṃ upādāyāti sundarakāmataṃ visiṭṭhakāmataṃ cittena gahetvā, tassa ‘‘āpajjeyya ce’’ti iminā sambandho. Yasmā pana yo kalyāṇakamyataṃ upādāya āpajjati, so sādhatthiko mahagghatthiko hoti, tasmāssa padabhājane byañjanaṃ pahāya adhippetatthameva dassetuṃ tadeva vacanaṃ vuttaṃ. Yasmā pana na imassa āpajjanamatteneva āpatti sīsaṃ eti, tasmā ‘‘tassa vacanenā’’tiādi vuttaṃ.

531. Anāpatti ñātakānantiādīsu ñātakānaṃ cīvare vikappaṃ āpajjantassa anāpattīti evamattho daṭṭhabbo. Mahagghaṃ cetāpetukāmassa appagghaṃ cetāpetīti gahapatissa vīsatiagghanakaṃ cīvaraṃ cetāpetukāmassa ‘‘alaṃ mayhaṃ etena, dasagghanakaṃ vā aṭṭhagghanakaṃ vā dehī’’ti vadati anāpatti. Appagghanti idañca atirekanivāraṇatthameva vuttaṃ, samakepi pana anāpatti, tañca kho agghavaseneva na pamāṇavasena, agghavaḍḍhanakañhi idaṃ sikkhāpadaṃ. Tasmā yo vīsatiagghanakaṃ antaravāsakaṃ cetāpetukāmo, ‘‘taṃ ettakameva me agghanakaṃ cīvaraṃ dehī’’ti vattumpi vaṭṭati. Sesaṃ uttānatthameva.

Samuṭṭhānādīnipi tatuttarisikkhāpadasadisānevāti.

Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

532. Dutiyaupakkhaṭepi imināva nayena attho veditabbo. Tañhi imassa anupaññattisadisaṃ. Kevalaṃ paṭhamasikkhāpade ekassa pīḷā katā, dutiye dvinnaṃ, ayamevettha viseso. Sesaṃ sabbaṃ paṭhamasadisameva. Yathā ca dvinnaṃ, evaṃ bahūnaṃ pīḷaṃ katvā gaṇhatopi āpatti veditabbāti.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

10. Rājasikkhāpadavaṇṇanā

537. Tena samayenāti rājasikkhāpadaṃ. Tattha upāsakaṃ saññāpetvāti jānāpetvā, ‘‘iminā mūlena cīvaraṃ kiṇitvā therassa dehī’’ti evaṃ vatvāti adhippāyo. Paññāsabandhoti paññāsakahāpaṇadaṇḍoti vuttaṃ hoti. Paññāsaṃ baddhotipi pāṭho, paññāsaṃ jito paññāsaṃ dāpetabboti adhippāyo. Ajjaṇho, bhante, āgamehīti bhante, ajja ekadivasaṃ amhākaṃ tiṭṭha, adhivāsehīti attho. Parāmasīti gaṇhi. Jīnosīti jitosi.

538-9. Rājabhoggoti rājato bhoggaṃ bhuñjitabbaṃ assatthīti rājabhoggo, rājabhogotipi pāṭho, rājato bhogo assa atthīti attho.

Pahiṇeyyāti peseyya, uttānatthattā panassa padabhājanaṃ na vuttaṃ. Yathā ca etassa, evaṃ ‘‘cīvaraṃ itthannāmaṃ bhikkhu’’ntiādīnampi padānaṃ uttānatthattāyeva padabhājanaṃ na vuttanti veditabbaṃ. Ābhatanti ānītaṃ. Kālena kappiyanti yuttapattakālena, yadā no attho hoti, tadā kappiyaṃ cīvaraṃ gaṇhāmāti attho.

Veyyāvaccakaroti kiccakaro, kappiyakārakoti attho. Saññatto so mayāti āṇatto so mayā, yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati, evaṃ vuttoti attho. Attho me āvuso cīvarenāti codanālakkhaṇanidassanametaṃ, idañhi vacanaṃ vattabbaṃ, assa vā attho yāya kāyaci bhāsāya; idaṃ codanālakkhaṇaṃ. ‘‘Dehi me cīvara’’ntiādīni pana navattabbākāradassanatthaṃ vuttāni, etāni hi vacanāni etesaṃ vā attho yāya kāyaci bhāsāya na vattabbo.

Dutiyampi vattabbo tatiyampi vattabboti ‘‘attho me āvuso cīvarenā’’ti idameva yāvatatiyaṃ vattabboti. Evaṃ ‘‘dvattikkhattuṃ codetabbo sāretabbo’’ti ettha uddiṭṭhacodanāparicchedaṃ dassetvā idāni ‘‘dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusala’’nti imesaṃ padānaṃ saṅkhepato atthaṃ dassento ‘‘sace abhinipphādeti, iccetaṃ kusala’’nti āha. Evaṃ yāvatatiyaṃ codento taṃ cīvaraṃ yadi nipphādeti, sakkoti attano paṭilābhavasena nipphādetuṃ, iccetaṃ kusalaṃ sādhu suṭṭhu sundaraṃ.

Catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbanti ṭhānalakkhaṇanidassanametaṃ. Chakkhattuparamanti ca bhāvanapuṃsakavacanametaṃ, chakkhattuparamañhi etena cīvaraṃ uddissa tuṇhībhūtena ṭhātabbaṃ, na aññaṃ kiñci kātabbaṃ, idaṃ ṭhānalakkhaṇaṃ. Tattha yo sabbaṭṭhānānaṃ sādhāraṇo tuṇhībhāvo, taṃ tāva dassetuṃ padabhājane ‘‘tattha gantvā tuṇhībhūtenā’’tiādi vuttaṃ. Tattha na āsane nisīditabbanti ‘‘idha, bhante, nisīdathā’’ti vuttenāpi na nisīditabbaṃ. Na āmisaṃ paṭiggahetabbanti yāgukhajjakādibhedaṃ kiñci āmisaṃ ‘‘gaṇhatha, bhante’’ti yāciyamānenāpi na gaṇhitabbaṃ. Na dhammo bhāsitabboti maṅgalaṃ vā anumodanaṃ vā bhāsathāti yāciyamānenāpi kiñci na bhāsitabbaṃ, kevalaṃ ‘‘kiṃ kāraṇā āgatosī’’ti pucchiyamānena ‘‘jānāsi, āvuso’’ti vattabbo. Pucchiyamānoti idañhi karaṇatthe paccattavacanaṃ. Atha vā pucchaṃ kurumāno pucchiyamānoti evampettha attho daṭṭhabbo. Yo hi pucchaṃ karoti, so ettakaṃ vattabboti ṭhānaṃ bhañjatīti āgatakāraṇaṃ bhañjati.

Idāni yā tisso codanā, cha ca ṭhānāni vuttāni. Tattha vuḍḍhiñca hāniñca dassento ‘‘catukkhattuṃ codetvā’’tiādimāha. Yasmā ca ettha ekacodanāvuḍḍhiyā dvinnaṃ ṭhānānaṃ hāni vuttā, tasmā ‘‘ekā codanā diguṇaṃ ṭhāna’’nti lakkhaṇaṃ dassitaṃ hoti. Iti iminā lakkhaṇena tikkhattuṃ codetvā chakkhattuṃ ṭhātabbaṃ, dvikkhattuṃ codetvā aṭṭhakkhattuṃ ṭhātabbaṃ, sakiṃ codetvā dasakkhattuṃ ṭhātabbanti. Yathā ca ‘‘chakkhattuṃ codetvā na ṭhātabba’’nti vuttaṃ, evaṃ ‘‘dvādasakkhattuṃ ṭhatvā na codetabba’’ntipi vuttameva hoti. Tasmā sace codetiyeva na tiṭṭhati, cha codanā labbhanti. Sace tiṭṭhatiyeva na codeti, dvādasa ṭhānāni labbhanti. Sace codetipi tiṭṭhatipi, ekāya codanāya dve ṭhānāni hāpetabbāni. Tattha yo ekadivasameva punappunaṃ gantvā chakkhattuṃ codeti, sakiṃyeva vā gantvā ‘‘attho me, āvuso, cīvarenā’’ti chakkhattuṃ vadati. Tathā ekadivasameva punappunaṃ gantvā dvādasakkhattuṃ tiṭṭhati, sakiṃyeva vā gantvā tatra tatra ṭhāne tiṭṭhati, sopi sabbacodanāyo sabbaṭṭhānāni ca bhañjati. Ko pana vādo nānādivasesu evaṃ karontassāti evamettha vinicchayo veditabbo.

Yatassa cīvaracetāpannaṃ ābhatanti yato rājato vā rājabhoggato vā assa bhikkhuno cīvaracetāpannaṃ ānītaṃ. Yatvassātipi pāṭho. Ayamevattho. ‘‘Yatthassā’’tipi paṭhanti, yasmiṃ ṭhāne assa cīvaracetāpannaṃ pesitanti ca atthaṃ kathenti, byañjanaṃ pana na sameti. Tatthāti tassa rañño vā rājabhoggassa vā santike; samīpatthe hi idaṃ bhummavacanaṃ. Na taṃ tassa bhikkhuno kiñci atthaṃ anubhotīti taṃ cīvaracetāpannaṃ tassa bhikkhuno kiñci appamattakampi kammaṃ na nipphādeti. Yuñjantāyasmanto sakanti āyasmanto attano santakaṃ dhanaṃ pāpuṇantu. Mā vo sakaṃ vinassāti tumhākaṃ santakaṃ mā vinassatu. Yo pana neva sāmaṃ gacchati, na dūtaṃ pāheti, vattabhede dukkaṭaṃ āpajjati.

Kiṃ pana sabbakappiyakārakesu evaṃ paṭipajjitabbanti? Na paṭipajjitabbaṃ. Ayañhi kappiyakārako nāma saṅkhepato duvidho niddiṭṭho ca aniddiṭṭho ca. Tattha niddiṭṭho duvidho – bhikkhunā niddiṭṭho, dūtena niddiṭṭhoti. Aniddiṭṭhopi duvidho – mukhavevaṭika kappiyakārako, parammukhakappiyakārakoti. Tesu bhikkhunā niddiṭṭho sammukhāsammukhavasena catubbidho hoti. Tathā dūtena niddiṭṭhopi.

Kathaṃ? Idhekacco bhikkhussa cīvaratthāya dūtena akappiyavatthuṃ pahiṇati, dūto taṃ bhikkhuṃ upasaṅkamitvā ‘‘idaṃ, bhante, itthannāmena tumhākaṃ cīvaratthāya pahitaṃ, gaṇhatha na’’nti vadati, bhikkhu ‘‘nayidaṃ kappatī’’ti paṭikkhipati, dūto ‘‘atthi pana te, bhante, veyyāvaccakaro’’ti pucchati, puññatthikehi ca upāsakehi ‘‘bhikkhūnaṃ veyyāvaccaṃ karothā’’ti āṇattā vā, bhikkhūnaṃ vā sandiṭṭhā sambhattā keci veyyāvaccakarā honti, tesaṃ aññataro tasmiṃ khaṇe bhikkhussa santike nisinno hoti, bhikkhu taṃ niddisati ‘‘ayaṃ bhikkhūnaṃ veyyāvaccakaro’’ti. Dūto tassa hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dehī’’ti gacchati, ayaṃ bhikkhunā sammukhāniddiṭṭho.

No ce bhikkhussa santike nisinno hoti, apica kho bhikkhu niddisati – ‘‘asukasmiṃ nāma gāme itthannāmo bhikkhūnaṃ veyyāvaccakaro’’ti, so gantvā tassa hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dadeyyāsī’’ti āgantvā bhikkhussa ārocetvā gacchati, ayameko bhikkhunā asammukhāniddiṭṭho.

Na heva kho so dūto attanā āgantvā āroceti, apica kho aññaṃ pahiṇati ‘‘dinnaṃ mayā, bhante, tassa hatthe cīvaracetāpannaṃ, cīvaraṃ gaṇheyyāthā’’ti, ayaṃ dutiyo bhikkhunā asammukhāniddiṭṭho.

Na heva kho aññaṃ pahiṇati, apica kho gacchantova bhikkhuṃ vadati ‘‘ahaṃ tassa hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti, ayaṃ tatiyo bhikkhunā asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho tayo asammukhāniddiṭṭhāti ime cattāro bhikkhunā niddiṭṭhaveyyāvaccakarā nāma. Etesu imasmiṃ rājasikkhāpade vuttanayeneva paṭipajjitabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito natthitāya vā, avicāretukāmatāya vā ‘‘natthamhākaṃ kappiyakārako’’ti vadati, tasmiñca khaṇe koci manusso āgacchati, dūto tassa hatthe akappiyavatthuṃ datvā ‘‘imassa hatthato cīvaraṃ gaṇheyyāthā’’ti vatvā gacchati, ayaṃ dūtena sammukhāniddiṭṭho.

Aparo dūto gāmaṃ pavisitvā attanā abhirucitassa kassaci hatthe akappiyavatthuṃ datvā purimanayeneva āgantvā āroceti, aññaṃ vā pahiṇati, ‘‘ahaṃ asukassa nāma hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti vatvā vā gacchati, ayaṃ tatiyo dūtena asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho, tayo asammukhāniddiṭṭhāti ime cattāro dūtena niddiṭṭhaveyyāvaccakarā nāma. Etesu meṇḍakasikkhāpade vuttanayena paṭipajjitabbaṃ. Vuttañhetaṃ – ‘‘santi, bhikkhave, manussā saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti – ‘iminā ayyassa yaṃ kappiyaṃ taṃ dethā’ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ taṃ sādituṃ, na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’’ti (mahāva. 299). Ettha ca codanāya pamāṇaṃ natthi, mūlaṃ asādiyantena sahassakkhattumpi codanāya vā ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati. No ce deti, aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ. Sace icchati mūlasāmikānampi kathetabbaṃ; no ce icchati na kathetabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito ‘‘natthamhākaṃ kappiyakārako’’ti vadati, tadañño samīpe ṭhito sutvā ‘‘āhara bho ahaṃ ayyassa cīvaraṃ cetāpetvā dassāmī’’ti vadati. Dūto ‘‘handa bho dadeyyāsī’’ti tassa hatthe datvā bhikkhussa anārocetvāva gacchati, ayaṃ mukhavevaṭikakappiyakārako. Aparo bhikkhuno upaṭṭhākassa vā aññassa vā hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ dadeyyāsī’’ti ettova pakkamati, ayaṃ parammukhakappiyakārakoti ime dve aniddiṭṭhakappiyakārakā nāma. Etesu aññātakaappavāritesu viya paṭipajjitabbaṃ. Sace sayameva cīvaraṃ ānetvā dadanti, gahetabbaṃ. No ce, kiñci na vattabbā. Desanāmattameva cetaṃ ‘‘dūtena cīvaracetāpannaṃ pahiṇeyyā’’ti sayaṃ āharitvāpi piṇḍapātādīnaṃ atthāya dadantesupi eseva nayo. Na kevalañca attanoyeva atthāya sampaṭicchituṃ na vaṭṭati, sacepi koci jātarūparajataṃ ānetvā ‘‘idaṃ saṅghassa dammi, ārāmaṃ vā karotha cetiyaṃ vā bhojanasālādīnaṃ vā aññatara’’nti vadati, idampi sampaṭicchituṃ na vaṭṭati. Yassa kassaci hi aññassatthāya sampaṭicchantassa dukkaṭaṃ hotīti mahāpaccariyaṃ vuttaṃ.

Sace pana ‘‘nayidaṃ bhikkhūnaṃ sampaṭicchituṃ vaṭṭatī’’ti paṭikkhitte ‘‘vaḍḍhakīnaṃ vā kammakarānaṃ vā hatthe bhavissati, kevalaṃ tumhe sukatadukkaṭaṃ jānāthā’’ti vatvā tesaṃ hatthe datvā pakkamati, vaṭṭati. Athāpi ‘‘mama manussānaṃ hatthe bhavissati mayhameva vā hatthe bhavissati, kevalaṃ tumhe yaṃ yassa dātabbaṃ, tadatthāya peseyyāthā’’ti vadati, evampi vaṭṭati.

Sace pana saṅghaṃ vā gaṇaṃ vā puggalaṃ vā anāmasitvā ‘‘idaṃ hiraññasuvaṇṇaṃ cetiyassa dema, vihārassa dema, navakammassa demā’’ti vadanti, paṭikkhipituṃ na vaṭṭati. ‘‘Ime idaṃ bhaṇantī’’ti kappiyakārakānaṃ ācikkhitabbaṃ. ‘‘Cetiyādīnaṃ atthāya tumhe gahetvā ṭhapethā’’ti vuttena pana ‘‘amhākaṃ gahetuṃ na vaṭṭatī’’ti paṭikkhipitabbaṃ.

Sace pana koci bahuṃ hiraññasuvaṇṇaṃ ānetvā ‘‘idaṃ saṅghassa dammi, cattāro paccaye paribhuñjathā’’ti vadati, taṃ ce saṅgho sampaṭicchati, paṭiggahaṇepi paribhogepi āpatti. Tatra ce eko bhikkhu ‘‘nayidaṃ kappatī’’ti paṭikkhipati, upāsako ca ‘‘yadi na kappati, mayhameva bhavissatī’’ti gacchati. So bhikkhu ‘‘tayā saṅghassa lābhantarāyo kato’’ti na kenaci kiñci vattabbo. Yo hi taṃ codeti, sveva sāpattiko hoti, tena pana ekena bahū anāpattikā katā. Sace pana bhikkhūhi ‘‘na vaṭṭatī’’ti paṭikkhitte ‘‘kappiyakārakānaṃ vā hatthe bhavissati, mama purisānaṃ vā mayhaṃ vā hatthe bhavissati, kevalaṃ tumhe paccaye paribhuñjathā’’ti vadati, vaṭṭati.

Catupaccayatthāya ca dinnaṃ yena yena paccayena attho hoti, tadatthaṃ upanetabbaṃ, cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace cīvarena tādiso attho natthi, piṇḍapātādīhi saṅgho kilamati, saṅghasuṭṭhutāya apaloketvā tadatthāyapi upanetabbaṃ. Esa nayo piṇḍapātagilānapaccayatthāya dinnepi, senāsanatthāya dinnaṃ pana senāsanassa garubhaṇḍattā senāsaneyeva upanetabbaṃ. Sace pana bhikkhūsu senāsanaṃ chaḍḍetvā gatesu senāsanaṃ vinassati, īdise kāle senāsanaṃ vissajjetvāpi bhikkhūnaṃ paribhogo anuññāto, tasmā senāsanajagganatthaṃ mūlacchejjaṃ akatvā yāpanamattaṃ paribhuñjitabbaṃ.

Na kevalañca hiraññasuvaṇṇameva, aññampi khettavatthādi akappiyaṃ na sampaṭicchitabbaṃ. Sace hi koci ‘‘mayhaṃ tisassasampādanakaṃ mahātaḷākaṃ atthi, taṃ saṅghassa dammī’’ti vadati, taṃ ce saṅgho sampaṭicchati, paṭiggahaṇepi paribhogepi āpattiyeva. Yo pana taṃ paṭikkhipati, so purimanayeneva na kenaci kiñci vattabbo. Yo hi taṃ codeti, sveva sāpattiko hoti, tena pana ekena bahū anāpattikā katā.

Yo pana ‘‘tādisaṃyeva taḷākaṃ dammī’’ti vatvā bhikkhūhi ‘‘na vaṭṭatī’’ti paṭikkhitto vadati ‘‘asukañca asukañca saṅghassa taḷākaṃ atthi, taṃ kathaṃ vaṭṭatī’’ti. So vattabbo – ‘‘kappiyaṃ katvā dinnaṃ bhavissatī’’ti. Kathaṃ dinnaṃ kappiyaṃ hotīti? ‘‘Cattāro paccaye paribhuñjathā’’ti vatvā dinnanti. So sace ‘‘sādhu, bhante, cattāro paccaye saṅgho paribhuñjatū’’ti deti, vaṭṭati. Athāpi ‘‘taḷākaṃ gaṇhathā’’ti vatvā ‘‘na vaṭṭatī’’ti paṭikkhitto ‘‘kappiyakārako atthī’’ti pucchitvā ‘‘natthī’’ti vutte ‘‘idaṃ asuko nāma vicāressati, asukassa vā hatthe, mayhaṃ vā hatthe bhavissati, saṅgho kappiyabhaṇḍaṃ paribhuñjatū’’ti vadati, vaṭṭati. Sacepi ‘‘na vaṭṭatī’’ti paṭikkhitto ‘‘udakaṃ paribhuñjissati, bhaṇḍakaṃ dhovissati, migapakkhino pivissantī’’ti vadati, evampi vaṭṭati. Athāpi ‘‘na vaṭṭatī’’ti paṭikkhitto vadati ‘‘kappiyasīsena gaṇhathā’’ti. ‘‘Sādhu, upāsaka, saṅgho pānīyaṃ pivissati, bhaṇḍakaṃ dhovissati, migapakkhino pivissantī’’ti vatvā paribhuñjituṃ vaṭṭati.

Athāpi ‘‘mama taḷākaṃ vā pokkharaṇiṃ vā saṅghassa dammī’’ti ‘‘vutte, sādhu, upāsaka, saṅgho pānīyaṃ pivissatī’’tiādīni vatvā paribhuñjituṃ vaṭṭatiyeva. Yadi pana bhikkhūhi hatthakammaṃ yācitvā sahatthena ca kappiyapathaviṃ khanitvā udakaparibhogatthāya taḷākaṃ kāritaṃ hoti, taṃ ce nissāya sassaṃ nipphādetvā manussā vihāre kappiyabhaṇḍaṃ denti, vaṭṭati. Atha manussā eva saṅghassa upakāratthāya saṅghikabhūmiṃ khanitvā taṃ nissāya nipphannasassato kappiyabhaṇḍaṃ denti, evampi vaṭṭati. ‘‘Amhākaṃ ekaṃ kappiyakārakaṃ ṭhapethā’’ti vutte ca ṭhapetumpi labbhati. Atha pana te manussā rājabalinā upaddutā pakkamanti, aññe paṭipajjanti, na ca bhikkhūnaṃ kiñci denti, udakaṃ vāretuṃ labbhati. Tañca kho kasikammakāleyeva, na sassakāle. Sace te vadanti ‘‘nanu, bhante, pubbepi manussā imaṃ nissāya sassaṃ akaṃsū’’ti. Tato vattabbā – ‘‘te saṅghassa imañca imañca upakāraṃ akaṃsu, idañcidañca kappiyabhaṇḍaṃ adaṃsū’’ti. Sace vadanti – ‘‘mayampi dassāmā’’ti, evampi vaṭṭati.

Sace pana koci abyatto akappiyavohārena taḷākaṃ paṭiggaṇhāti vā kāreti vā, taṃ bhikkhūhi na paribhuñjitabbaṃ, taṃ nissāya laddhaṃ kappiyabhaṇḍampi akappiyameva. Sace bhikkhūhi pariccattabhāvaṃ ñatvā sāmiko vā tassa puttadhītaro vā añño vā koci vaṃse uppanno puna kappiyavohārena deti, vaṭṭati. Pacchinne kulavaṃse yo tassa janapadassa sāmiko, so acchinditvā puna deti, cittalapabbate bhikkhunā nīhaṭaudakavāhakaṃ aḷanāgarājamahesī viya, evampi vaṭṭati.

Kappiyavohārepi udakavasena paṭiggahitataḷāke suddhacittānaṃ mattikuddharaṇapāḷibandhanādīni ca kātuṃ vaṭṭati. Taṃ nissāya pana sassaṃ karonte disvā kappiyakārakaṃ ṭhapetuṃ na vaṭṭati. Yadi te sayameva kappiyabhaṇḍaṃ denti, gahetabbaṃ. No ce denti, na codetabbaṃ, na sāretabbaṃ. Paccayavasena paṭiggahitataḷāke kappiyakārakaṃ ṭhapetuṃ vaṭṭati. Mattikuddharaṇapāḷibandhanādīni pana kātuṃ na vaṭṭati. Sace kappiyakārakā sayameva karonti, vaṭṭati. Abyattena pana lajjibhikkhunā kārāpitesu kiñcāpi paṭiggahaṇe kappiyaṃ, bhikkhussa payogapaccayā uppannena missakattā visagatapiṇḍapāto viya akappiyamaṃsarasamissakabhojanaṃ viya ca dubbinibbhogaṃ hoti, sabbesaṃ akappiyameva.

Sace pana ‘‘udakassa okāso atthi, taḷākassa pāḷi thirā, yathā bahuṃ udakaṃ gaṇhāti, evaṃ karohi, tīrasamīpe udakaṃ karohī’’ti evaṃ udakameva vicāreti, vaṭṭati. Uddhane aggiṃ na pātenti, ‘‘udakakammaṃ labbhatu upāsakā’’ti vattuṃ vaṭṭati. ‘‘Sassaṃ katvā āharathā’’ti vattuṃ pana na vaṭṭati. Sace pana taḷāke atibahuṃ udakaṃ disvā passato vā piṭṭhito vā mātikaṃ nīharāpeti, vanaṃ chindāpetvā kedāre kārāpeti, porāṇakedāresu vā pakatibhāgaṃ aggahetvā atirekaṃ gaṇhāti, navasasse vā akālasasse vā aparicchinnabhāge ‘‘ettake kahāpaṇe dethā’’ti kahāpaṇe uṭṭhāpeti, sabbesaṃ akappiyaṃ.

Yo pana ‘‘kassatha vapathā’’ti avatvā ‘‘ettakāya bhūmiyā, ettako nāma bhāgo’’ti evaṃ bhūmiṃ vā patiṭṭhapeti, ‘‘ettake bhūmibhāge amhehi sassaṃ kataṃ, ettakaṃ nāma bhāgaṃ gaṇhathā’’ti vadantesu kassakesu bhūmippamāṇaggahaṇatthaṃ rajjuyā vā daṇḍena vā mināti, khale vā ṭhatvā rakkhati, khalato vā nīharāpeti, koṭṭhāgāre vā paṭisāmeti, tasseva taṃ akappiyaṃ.

Sace kassakā kahāpaṇe āharitvā ‘‘ime saṅghassa āhaṭā’’ti vadanti, aññataro ca bhikkhu ‘‘na saṅgho kahāpaṇe khādatī’’ti saññāya ‘‘ettakehi kahāpaṇehi sāṭake āhara, ettakehi yāguādīni sampādehī’’ti vadati. Yaṃ te āharanti, sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattā.

Sace dhaññaṃ āharitvā idaṃ saṅghassa āhaṭanti vadanti, aññataro ca bhikkhu purimanayeneva ‘‘ettakehi vīhīhi idañcidañca āharathā’’ti vadati. Yaṃ te āharanti, tasseva akappiyaṃ. Kasmā? Dhaññassa vicāritattā.

Sace taṇḍulaṃ vā aparaṇṇaṃ vā āharitvā ‘‘idaṃ saṅghassa āhaṭa’’nti vadanti, aññataro ca bhikkhu purimanayeneva ‘‘ettakehi taṇḍulehi idañcidañca āharathā’’ti vadati. Yaṃ te āharanti, sabbesaṃ kappiyaṃ. Kasmā? Kappiyānaṃ taṇḍulādīnaṃ vicāritattā. Kayavikkayepi anāpatti, kappiyakārakassa ācikkhitattā.

Pubbe pana cittalapabbate eko bhikkhu catusāladvāre ‘‘aho vata sve saṅghassa ettakappamāṇe pūve paceyyu’’nti ārāmikānaṃ saññājananatthaṃ bhūmiyaṃ maṇḍalaṃ akāsi, taṃ disvā cheko ārāmiko tatheva katvā dutiyadivase bheriyā ākoṭitāya sannipatite saṅghe pūvaṃ gahetvā saṅghattheraṃ āha – ‘‘bhante, amhehi ito pubbe neva pitūnaṃ na pitāmahānaṃ evarūpaṃ sutapubbaṃ, ekena ayyena catussāladvāre pūvatthāya saññā katā, ito dāni pabhuti ayyā attano attano cittānurūpaṃ vadantu, amhākampi phāsuvihāro bhavissatī’’ti. Mahāthero tatova nivatti, ekabhikkhunāpi pūvo na gahito. Evaṃ pubbe tatruppādampi na paribhuñjiṃsu. Tasmā –

Sallekhaṃ accajantena, appamattena bhikkhunā;

Kappiyepi na kātabbā, āmisatthāya lolatāti.

Yo cāyaṃ taḷāke vutto, pokkharaṇī-udakavāhakamātikādīsupi eseva nayo.

Pubbaṇṇāparaṇṇaucchuphalāphalādīnaṃ viruhanaṭṭhānaṃ yaṃ kiñci khettaṃ vā vatthuṃ vā dammīti vuttepi ‘‘na vaṭṭatī’’ti paṭikkhipitvā taḷāke vuttanayeneva yadā kappiyavohārena ‘‘catupaccayaparibhogatthāya dammī’’ti vadati, tadā sampaṭicchitabbaṃ, ‘‘vanaṃ dammi, araññaṃ dammī’’ti vutte pana vaṭṭati. Sace manussā bhikkhūhi anāṇattāyeva tattha rukkhe chinditvā aparaṇṇādīni sampādetvā bhikkhūnaṃ bhāgaṃ denti, vaṭṭati; adentā na codetabbā. Sace kenacideva antarāyena tesu pakkantesu aññe karonti, na ca bhikkhūnaṃ kiñci denti, te vāretabbā. Sace vadanti – ‘‘nanu, bhante, pubbepi manussā idha sassāni akaṃsū’’ti, tato te vattabbā – ‘‘te saṅghassa idañcidañca kappiyabhaṇḍaṃ adaṃsū’’ti. Sace vadanti – ‘‘mayampi dassāmā’’ti evaṃ vaṭṭati.

Kañci sassuṭṭhānakaṃ bhūmippadesaṃ sandhāya ‘‘sīmaṃ demā’’ti vadanti, vaṭṭati. Sīmā paricchedanatthaṃ pana thambhā vā pāsāṇā vā sayaṃ na ṭhapetabbā. Kasmā? Bhūmi nāma anagghā appakenāpi pārājiko bhaveyya, ārāmikānaṃ pana vattabbaṃ – ‘‘iminā ṭhānena amhākaṃ sīmā gatā’’ti. Sacepi hi te adhikaṃ gaṇhanti, pariyāyena kathitattā anāpatti. Yadi pana rājarājamahāmattādayo sayameva thambhe ṭhapāpetvā ‘‘cattāro paccaye paribhuñjathā’’ti denti, vaṭṭatiyeva.

Sace koci antosīmāya taḷākaṃ khanati, vihāramajjhena vā mātikaṃ neti, cetiyaṅgaṇabodhiyaṅgaṇādīni dussanti, vāretabbo. Sace saṅgho kiñci labhitvā āmisagarukatāya na vāreti, eko bhikkhu vāreti, sova bhikkhu issaro. Sace eko bhikkhu na vāreti, ‘‘netha tumhe’’ti tesaṃyeva pakkho hoti, saṅgho vāreti, saṅghova issaro. Saṅghikesu hi kammesu yo dhammakammaṃ karoti, sova issaro. Sace vāriyamānopi karoti, heṭṭhā gahitaṃ paṃsuṃ heṭṭhā pakkhipitvā, upari gahitaṃ paṃsuṃ upari pakkhipitvā pūretabbā.

Sace koci yathājātameva ucchuṃ vā aparaṇṇaṃ vā alābukumbhaṇḍādikaṃ vā valliphalaṃ dātukāmo ‘‘etaṃ sabbaṃ ucchukhettaṃ aparaṇṇavatthuṃ valliphalāvāṭaṃ dammī’’ti vadati, saha vatthunā parāmaṭṭhattā ‘‘na vaṭṭatī’’ti mahāsumatthero āha. Mahāpadumatthero pana ‘‘abhilāpamattametaṃ sāmikānaṃyeva hi so bhūmibhāgo tasmā vaṭṭatī’’ti āha.

‘‘Dāsaṃ dammī’’ti vadati, na vaṭṭati. ‘‘Ārāmikaṃ dammi, veyyāvaccakaraṃ dammi, kappiyakārakaṃ dammī’’ti vutte vaṭṭati. Sace so ārāmiko purebhattampi pacchābhattampi saṅghasseva kammaṃ karoti, sāmaṇerassa viya sabbaṃ bhesajjapaṭijagganampi tassa kātabbaṃ. Sace purebhattameva saṅghassa kammaṃ karoti, pacchābhattaṃ attano kammaṃ karoti, sāyaṃ nivāpo na dātabbo. Yepi pañcadivasavārena vā pakkhavārena vā saṅghassa kammaṃ katvā sesakāle attano kammaṃ karonti, tesampi karaṇakāleyeva bhattañca nivāpo ca dātabbo. Sace saṅghassa kammaṃ natthi, attanoyeva kammaṃ katvā jīvanti, te ce hatthakammamūlaṃ ānetvā denti, gahetabbaṃ. No ce denti, na kiñci vattabbā. Yaṃ kiñci rajakadāsampi pesakāradāsampi ārāmikanāmena sampaṭicchituṃ vaṭṭati.

Sace ‘‘gāvo demā’’ti vadanti, ‘‘na vaṭṭatī’’ti paṭikkhipitabbā. Imā gāvo kutoti paṇḍitehi pañca gorasaparibhogatthāya dinnāti, ‘‘mayampi pañcagorasaparibhogatthāya demā’’ti vutte vaṭṭati. Ajikādīsupi eseva nayo. ‘‘Hatthiṃ dema, assaṃ mahisaṃ kukkuṭaṃ sūkaraṃ demā’’ti vadanti, sampaṭicchituṃ na vaṭṭati. Sace keci manussā ‘‘appossukkā, bhante, tumhe hotha, mayaṃ ime gahetvā tumhākaṃ kappiyabhaṇḍaṃ dassāmā’’ti gaṇhanti, vaṭṭati. ‘‘Kukkuṭasūkarā sukhaṃ jīvantū’’ti araññe vissajjetuṃ vaṭṭati. ‘‘Imaṃ taḷākaṃ, imaṃ khettaṃ, imaṃ vatthuṃ, vihārassa demā’’ti vutte paṭikkhipituṃ na labbhatīti. Sesamettha uttānatthameva.

Samuṭṭhānādīsu idampi chasamuṭṭhānaṃ kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito cīvaravaggo paṭhamo.

2. Kosiyavaggo

1. Kosiyasikkhāpadavaṇṇanā

542. Tena samayenāti kosiyasikkhāpadaṃ. Tattha santharitvā kataṃ hotīti same bhūmibhāge kosiyaṃsūni uparūpari santharitvā kañjikādīhi siñcitvā kataṃ hoti. Ekenapi kosiyaṃsunā missitvāti tiṭṭhatu attano rucivasena missitaṃ, sacepi tassa karaṇaṭṭhāne vāto ekaṃ kosiyaṃsuṃ ānetvā pāteti, evampi missetvā katameva hotīti. Sesaṃ uttānatthameva.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ paṇṇattivajjaṃ, kāyakammavacīkammaṃ,

Ticittaṃ, tivedananti.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

2. Suddhakāḷakasikkhāpadavaṇṇanā

547. Tena samayenāti suddhakāḷakasikkhāpadaṃ. Tattha suddhakāḷakānanti suddhānaṃ kāḷakānaṃ, aññehi amissitakāḷakānanti attho. Sesaṃ uttānatthameva. Samuṭṭhānādīnipi kosiyasikkhāpadasadisānevāti.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

3. Dvebhāgasikkhāpadavaṇṇanā

552. Tena samayenāti dvebhāgasikkhāpadaṃ. Tattha ante ādiyitvāti santhatassa ante anuvātaṃ viya dassetvā odātaṃ alliyāpetvā.

Dve bhāgāti dve koṭṭhāsā. Ādātabbāti gahetabbā. Gocariyānanti kapilavaṇṇānaṃ. Dve tulā ādātabbāti catūhi tulāhi kāretukāmaṃ sandhāya vuttaṃ. Atthato pana yattakehi eḷakalomehi kātukāmo hoti, tesu dve koṭṭhāsā kāḷakānaṃ eko odātānaṃ, eko gocariyānanti idameva dassitaṃ hotīti veditabbaṃ. Sesaṃ uttānatthameva.

Samuṭṭhānādīnipi kosiyasikkhāpadasadisāneva. Kevalaṃ idaṃ ādāya anādāya ca karaṇato kiriyākiriyaṃ veditabbanti.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

4. Chabbassasikkhāpadavaṇṇanā

557. Tena samayenāti chabbassasikkhāpadaṃ. Tattha ūhadantipi ummihantipīti santhatānaṃ upari vaccampi passāvampi karontīti vuttaṃ hoti.

Dinnā saṅghena itthannāmassa bhikkhuno santhatasammutīti evaṃ laddhasammutiko bhikkhu yāva rogo na vūpasammati, tāva yaṃ yaṃ ṭhānaṃ gacchati, tattha tattha santhataṃ kātuṃ labhati. Sace arogo hutvā puna mūlabyādhināva gilāno hoti, soyeva parihāro, natthaññaṃ sammutikiccanti phussadevatthero āha. Upatissatthero pana ‘‘so vā byādhi paṭikuppatu, añño vā, ‘sakiṃ gilāno’ti nāmaṃ laddhaṃ laddhameva, puna sammutikiccaṃ natthī’’ti āha.

Orena ce channaṃ vassānanti channaṃ vassānaṃ orimabhāge, antoti attho. Padabhājane pana saṅkhyāmattadassanatthaṃ ‘‘ūnakachabbassānī’’ti vuttaṃ.

Anāpatti chabbassāni karotīti yadā chabbassāni paripuṇṇāni honti, tadā santhataṃ karoti. Dutiyapadepi ‘‘yadā atirekachabbassāni honti, tadā karotī’’ti evamattho daṭṭhabbo. Na hi so chabbassāni karotīti. Sesaṃ uttānatthameva.

Samuṭṭhānādīni kosiyasikkhāpadasadisānevāti.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasanthatasikkhāpadavaṇṇanā

565. Tena samayenāti nisīdanasanthatasikkhāpadaṃ. Tattha icchāmahaṃ bhikkhaveti bhagavā kira taṃ temāsaṃ na kiñci bodhaneyyasattaṃ addasa, tasmā evamāha. Evaṃ santepi tantivasena dhammadesanā kattabbā siyā. Yasmā panassa etadahosi – ‘‘mayi okāsaṃ kāretvā paṭisallīne bhikkhū adhammikaṃ katikavattaṃ karissanti, taṃ upaseno bhindissati. Ahaṃ tassa pasīditvā bhikkhūnaṃ dassanaṃ anujānissāmi, tato maṃ passitukāmā bahū bhikkhū dhutaṅgāni samādiyissanti, ahañca tehi ujjhitasanthatapaccayā sikkhāpadaṃ paññapessāmī’’ti, tasmā evamāha. Evaṃ bahūni hi ettha ānisaṃsānīti.

Sapariso yena bhagavā tenupasaṅkamīti thero kira ‘‘na, bhikkhave, ūnadasavassena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti (mahāva. 75) imasmiṃ khandhakasikkhāpade ‘‘kathañhi nāma tvaṃ moghapurisa aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissasī’’ti evamādinā nayena garahaṃ labhitvā ‘‘satthā mayhaṃ parisaṃ nissāya garahaṃ adāsi, so dānāhaṃ bhagavantaṃ teneva puṇṇacandasassirīkena sabbākāraparipuṇṇena mukhena brahmaghosaṃ nicchāretvā parisaṃyeva nissāya sādhukāraṃ dāpessāmī’’ti suhadayo kulaputto atirekayojanasataṃ paṭikkamitvā parisaṃ cinitvā pañcamattehi bhikkhusatehi parivuto puna bhagavantaṃ upasaṅkamanto. Tena vuttaṃ – ‘‘sapariso yena bhagavā tenupasaṅkamī’’ti. Na hi sakkā buddhānaṃ aññathā ārādhetuṃ aññatra vattasampattiyā.

Bhagavato avidūre nisinnoti vattasampattiyā parisuddhabhāvena nirāsaṅko sīho viya kañcanapabbatassa bhagavato avidūre nisinno. Etadavocāti kathāsamuṭṭhāpanatthaṃ etaṃ avoca. Manāpāni te bhikkhu paṃsukūlānīti bhikkhu tava imāni paṃsukūlāni manāpāni, attano ruciyā khantiyā gahitānīti attho. Na kho me, bhante, manāpānīti, bhante na mayā attano ruciyā gahitāni, galaggāhena viya matthakatāḷanena viya ca gāhitomhīti dasseti.

Paññāyissatīti paññāto abhiññāto bhavissati, tattha sandississatīti vuttaṃ hoti. Na mayaṃ apaññattaṃ paññapessāmāti mayaṃ sāvakā nāma apaññattaṃ na paññapessāma, buddhavisayo hi eso yadidaṃ ‘‘pācittiyaṃ dukkaṭa’’ntiādinā nayena apaññattasikkhāpadapaññapanaṃ paññattasamucchindanaṃ vā. Samādāyāti taṃ taṃ sikkhāpadaṃ samādiyitvā, ‘‘sādhu suṭṭhū’’ti sampaṭicchitvā yathāpaññattesu sabbasikkhāpadesu sikkhissāmāti dasseti. Tassa āraddhacitto punapi ‘‘sādhu sādhū’’ti sādhukāramadāsi.

566. Anuññātāvusoti anuññātaṃ, āvuso. Pihentāti pihayantā. Santhatāni ujjhitvāti santhate catutthacīvarasaññitāya sabbasanthatāni ujjhitvā. Dhammiṃ kathaṃ katvā bhikkhū āmantesīti bhagavā santhatāni vippakiṇṇāni disvā ‘‘saddhādeyyavinipātane kāraṇaṃ natthi, paribhogupāyaṃ nesaṃ dassessāmī’’ti dhammiṃ kathaṃ katvā bhikkhū āmantesi.

567. Sakiṃ nivatthampi sakiṃ pārutampīti sakiṃ nisinnañceva nipannañca. Sāmantāti ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti, evaṃ gahetabbaṃ, santharantena pana pāḷiyaṃ vuttanayeneva ekadese vā santharitabbaṃ, vijaṭetvā vā missakaṃ katvā santharitabbaṃ, evaṃ thirataraṃ hotīti. Sesaṃ uttānatthameva.

Samuṭṭhānādīni kiriyākiriyattā imassa sikkhāpadassa dvebhāgasikkhāpadasadisānīti.

Imesu pana pañcasu santhatesu purimāni tīṇi vinayakammaṃ katvā paṭilabhitvā paribhuñjituṃ na vaṭṭanti, pacchimāni dve vaṭṭantīti veditabbānīti.

Nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

571. Tena samayenāti eḷakalomasikkhāpadaṃ. Tattha uppaṇḍesunti ‘‘kittakena, bhante, kītānī’’tiādīni vadantā avahasiṃsu. Ṭhitakova āsumbhīti yathā manussā araññato mahantaṃ dārubhāraṃ ānetvā kilantā ṭhitakāva pātenti, evaṃ pātesīti attho.

572. Sahatthāti sahatthena, attanā haritabbānīti vuttaṃ hoti. Bahitiyojanaṃ pātetīti tiyojanato bahi pāteti. Anantarāyena patanake hatthato muttamatte lomagaṇanāya nissaggiyapācittiyāni. Sace bahitiyojane rukkhe vā thambhe vā paṭihaññitvā puna anto patanti, anāpatti. Bhūmiyaṃ patitvā ṭhatvā ṭhatvā vaṭṭamānā eḷakalomabhaṇḍikā puna anto pavisati, āpattiyeva. Anto ṭhatvā hatthena vā pādena vā yaṭṭhiyā vā vaṭṭeti ṭhatvā vā aṭhatvā vā vaṭṭamānā bhaṇḍikā gacchatu, āpattiyeva. ‘‘Añño harissatī’’ti ṭhapeti, tena haritepi āpattiyeva. Suddhacittena ṭhapitaṃ vāto vā añño vā attano dhammatāya bahi pāteti, āpattiyeva. Saussāhattā acittakattā ca sikkhāpadassa. Kurundiyādīsu pana ‘‘ettha anāpattī’’ti vuttā, sā anāpatti pāḷiyā na sameti. Ubhatobhaṇḍikaṃ ekābaddhaṃ katvā ekaṃ bhaṇḍikaṃ antosīmāya ekaṃ bahisīmāya karonto ṭhapeti, rakkhati tāva. Ekābaddhe kājepi eseva nayo. Yadi pana abandhitvā kājakoṭiyaṃ ṭhapitamattameva hoti, na rakkhati. Ekābaddhepi parivattetvā ṭhapite āpattiyeva.

Aññassa yāne vāti ettha gacchante yāne vā hatthipiṭṭhiādīsu vā sāmikassa ajānantasseva harissatīti ṭhapeti, tasmiṃ tiyojanaṃ atikkante āpatti. Agacchantepi eseva nayo. Sace pana agacchante yāne vā hatthipiṭṭhiyādīsu vā ṭhapetvā abhiruhitvā sāreti, heṭṭhā vā gacchanto codeti, pakkosanto vā anubandhāpeti, ‘‘aññaṃ harāpetī’’ti vacanato anāpatti. Kurundiyādīsu pana ‘‘āpattī’’ti vuttaṃ, taṃ ‘‘aññaṃ harāpetī’’ti iminā na sameti. Adinnādāne pana suṅkaghāte āpatti hoti. Yā hi tattha āpatti, sā idha anāpatti. Yā idha āpatti, sā tattha anāpatti. Taṃ ṭhānaṃ patvā aññavihito vā corādīhi vā upadduto gacchati, āpattiyeva. Sabbattha lomagaṇanāya āpattiparicchedo veditabbo.

575. Tiyojanaṃ vāsādhippāyo gantvā tato paraṃ haratīti yattha gato, tattha uddesaparipucchādīnaṃ vā paccayādīnaṃ vā alābhena tato paraṃ aññattha gacchati, tatopi aññatthāti evaṃ yojanasatampi harantassa anāpatti. Acchinnaṃ paṭilabhitvāti corā acchinditvā niratthakabhāvaṃ ñatvā paṭidenti, taṃ harantassa anāpatti. Nissaṭṭhaṃ paṭilabhitvāti vinayakammakataṃ paṭilabhitvāti attho.

Katabhaṇḍanti kataṃbhaṇḍaṃ kambalakojavasanthatādiṃ yaṃ kiñci antamaso suttakena baddhamattampi. Yo pana tanukapattatthavikantare vā āyogaaṃsabaddhakakāyabandhanādīnaṃ antaresu vā pipphalikādīnaṃ malarakkhaṇatthaṃ sipāṭikāya vā antamaso vātābādhiko kaṇṇacchiddepi lomāni pakkhipitvā gacchati, āpattiyeva. Suttakena pana bandhitvā pakkhittaṃ katabhaṇḍaṭṭhāne tiṭṭhati, veṇiṃ katvā harati, idaṃ nidhānamukhaṃ nāma, āpattiyevāti. Sesaṃ uttānatthameva.

Samuṭṭhānādīsu idaṃ eḷakalomasamuṭṭhānaṃ nāma, kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

576. Tena samayenāti eḷakalomadhovāpanasikkhāpadaṃ. Tattha riñcantīti ujjhanti vissajjenti, na sakkonti anuyuñjitunti vuttaṃ hoti. Sesamettha purāṇacīvarasikkhāpade vuttanayeneva saddhiṃ samuṭṭhānādīhīti.

Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Rūpiyasikkhāpadavaṇṇanā

582. Tena samayenāti rūpiyasikkhāpadaṃ. Tattha paṭivisoti koṭṭhāso.

583-4. Jātarūparajatanti ettha jātarūpanti suvaṇṇassa nāmaṃ. Taṃ pana yasmā tathāgatassa vaṇṇasadisaṃ hoti, tasmā ‘‘satthuvaṇṇo vuccatī’’ti padabhājane vuttaṃ. Tassattho – ‘‘yo satthuvaṇṇo lohaviseso, idaṃ jātarūpaṃ nāmā’’ti rajataṃ pana ‘‘saṅkho, silā, pavāla, rajataṃ, jātarūpa’’ntiādīsu (pāci. 506) rūpiyaṃ vuttaṃ. Idha pana yaṃ kiñci vohāragamanīyaṃ kahāpaṇādi adhippetaṃ. Tenevassa padabhājane ‘‘kahāpaṇo lohamāsako’’tiādi vuttaṃ. Tattha kahāpaṇoti sovaṇṇamayo vā rūpiyamayo vā pākatiko vā. Lohamāsakoti tambalohādīhi katamāsako. Dārumāsakoti sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇenāpi rūpaṃ chinditvā katamāsako. Jatumāsakoti lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. ‘‘Ye vohāraṃ gacchantī’’ti iminā pana padena yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo saṅgahito.

Iccetaṃ sabbampi rajataṃ jātarūpaṃ jātarūpamāsako, vuttappabhedo sabbopi rajatamāsakoti catubbidhaṃ nissaggiyavatthu hoti. Muttā, maṇi, veḷuriyo, saṅkho, silā, pavāla, lohitaṅko, masāragallaṃ, satta dhaññāni, dāsidāsakhettavatthupupphārāmaphalārāmādayoti idaṃ dukkaṭavatthu. Suttaṃ phālo paṭako kappāso anekappakāraṃ aparaṇṇaṃ sappinavanītatelamadhuphāṇitādibhesajjañca idaṃ kappiyavatthu. Tattha nissaggiyavatthuṃ attano vā saṅghagaṇapuggalacetiyānaṃ vā atthāya sampaṭicchituṃ na vaṭṭati. Attano atthāya sampaṭicchato nissaggiyaṃ pācittiyaṃ hoti, sesānaṃ atthāya dukkaṭaṃ. Dukkaṭavatthuṃ sabbesampi atthāya sampaṭicchato dukkaṭameva. Kappiyavatthumhi anāpatti. Sabbampi nikkhipanatthāya bhaṇḍāgārikasīsena sampaṭicchato upari ratanasikkhāpade āgatavasena pācittiyaṃ.

Uggaṇheyyāti gaṇheyya. Yasmā pana gaṇhanto āpattiṃ āpajjati, tenassa padabhājane ‘‘sayaṃ gaṇhāti nissaggiyaṃ pācittiya’’nti vuttaṃ. Esa nayo sesapadesupi.

Tattha jātarūparajatabhaṇḍesu kahāpaṇamāsakesu ca ekaṃ gaṇhato vā gaṇhāpayato vā ekā āpatti. Sahassaṃ cepi ekato gaṇhāti, gaṇhāpeti, vatthugaṇanāya āpattiyo. Mahāpaccariyaṃ pana kurundiyañca sithilabaddhāya thavikāya sithilapūrite vā bhājane rūpagaṇanāya āpatti. Ghanabaddhe pana ghanapūrite vā ekāva āpattīti vuttaṃ.

Upanikkhittasādiyane pana ‘‘idaṃ ayyassa hotū’’ti vutte sacepi cittena sādiyati, gaṇhitukāmo hoti, kāyena vā vācāya vā ‘‘nayidaṃ kappatī’’ti paṭikkhipati, anāpatti. Kāyavācāhi vā appaṭikkhipitvāpi suddhacitto hutvā ‘‘nayidaṃ amhākaṃ kappatī’’ti na sādiyati, anāpattiyeva. Tīsu dvāresu hi yena kenaci paṭikkhittaṃ paṭikkhittameva hoti. Sace pana kāyavācāhi appaṭikkhipitvā cittena adhivāseti, kāyavācāhi kattabbassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ kāyadvāre ca vacīdvāre ca āpattiṃ āpajjati, manodvāre pana āpatti nāma natthi.

Eko sataṃ vā sahassaṃ vā pādamūle ṭhapeti ‘‘tuyhidaṃ hotū’’ti, bhikkhū ‘‘nayidaṃ kappatī’’ti paṭikkhipati, upāsako pariccattaṃ mayā tumhākanti gato, añño tattha āgantvā pucchati – ‘‘kiṃ, bhante, ida’’nti? Yaṃ tena attanā ca vuttaṃ, taṃ ācikkhitabbaṃ. So ce vadati – ‘‘gopayissāmi, bhante, guttaṭṭhānaṃ dassethā’’ti, sattabhūmikampi pāsādaṃ abhiruhitvā ‘‘idaṃ guttaṭṭhāna’’nti ācikkhitabbaṃ, ‘‘idha nikkhipāhī’’ti na vattabbaṃ. Ettāvatā kappiyañca akappiyañca nissāya ṭhitaṃ hoti. Dvāraṃ pidahitvā rakkhantena vasitabbaṃ. Sace kiñci vikkāyikabhaṇḍaṃ pattaṃ vā cīvaraṃ vā āgacchati, ‘‘idaṃ gahessatha bhante’’ti vutte ‘‘upāsaka atthi amhākaṃ iminā attho, vatthu ca evarūpaṃ nāma saṃvijjati, kappiyakārako natthī’’ti vattabbaṃ. Sace so vadati, ‘‘ahaṃ kappiyakārako bhavissāmi, dvāraṃ vivaritvā dethā’’ti, dvāraṃ vivaritvā ‘‘imasmiṃ okāse ṭhapita’’nti vattabbaṃ, ‘‘idaṃ gaṇhā’’ti na vattabbaṃ. Evampi kappiyañca akappiyañca nissāya ṭhitameva hoti, so ce taṃ gahetvā tassa kappiyabhaṇḍaṃ deti, vaṭṭati. Sace adhikaṃ gaṇhāti, ‘‘na mayaṃ tava bhaṇḍaṃ gaṇhāma, ‘‘nikkhamāhī’’ti vattabbo.

Saṅghamajjhe nissajjitabbanti ettha yasmā rūpiyaṃ nāma akappiyaṃ, ‘‘tasmā nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā’’ti na vuttaṃ. Yasmā pana taṃ paṭiggahitamattameva na tena kiñci kappiyabhaṇḍaṃ cetāpitaṃ, tasmā upāyena paribhogadassanatthaṃ ‘‘saṅghamajjhe nissajjitabba’’nti vuttaṃ. Kappiyaṃ ācikkhitabbaṃ sappi vāti ‘‘pabbajitānaṃ sappi vā telaṃ vā vaṭṭati upāsakā’’ti evaṃ ācikkhitabbaṃ.

Rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbanti sabbehi bhājetvā paribhuñjitabbaṃ. Rūpiyapaṭiggāhakena bhāgo na gahetabbo. Aññesaṃ bhikkhūnaṃ vā ārāmikānaṃ vā pattabhāgampi labhitvā paribhuñjituṃ na vaṭṭati, antamaso makkaṭādīhi tato haritvā araññe ṭhapitaṃ vā tesaṃ hatthato gaḷitaṃ vā tiracchānagatapariggahitampi paṃsukūlampi na vaṭṭatiyeva, tato āhaṭena phāṇitena senāsanadhūpanampi na vaṭṭati. Sappinā vā telena vā padīpaṃ katvā dīpāloke nipajjituṃ kasiṇaparikammampi kātuṃ, potthakampi vācetuṃ na vaṭṭati. Telamadhuphāṇitehi pana sarīre vaṇaṃ makkhetuṃ na vaṭṭatiyeva. Tena vatthunā mañcapīṭhādīni vā gaṇhanti, uposathāgāraṃ vā bhojanasālaṃ vā karonti, paribhuñjituṃ na vaṭṭati. Chāyāpi gehaparicchedena ṭhitā na vaṭṭati, paricchedātikkantā āgantukattā vaṭṭati. Taṃ vatthuṃ vissajjetvā katena maggenapi setunāpi nāvāyapi uḷumpenapi gantuṃ na vaṭṭati, tena vatthunā khanāpitāya pokkharaṇiyā ubbhidodakaṃ pātuṃ vā paribhuñjituṃ vā na vaṭṭati. Anto udake pana asati aññaṃ āgantukaṃ udakaṃ vā vassodakaṃ vā paviṭṭhaṃ vaṭṭati. Kītāya yena udakena saddhiṃ kītā taṃ āgantukampi na vaṭṭati, taṃ vatthuṃ upanikkhepaṃ ṭhapetvā saṅgho paccaye paribhuñjati, tepi paccayā tassa na vaṭṭanti. Ārāmo gahito hoti, sopi paribhuñjituṃ na vaṭṭati. Yadi bhūmipi bījampi akappiyaṃ neva bhūmiṃ na phalaṃ paribhuñjituṃ vaṭṭati. Sace bhūmiṃyeva kiṇitvā aññāni bījāni ropitāni phalaṃ vaṭṭati, atha bījāni kiṇitvā kappiyabhūmiyaṃ ropitāni, phalaṃ na vaṭṭati, bhūmiyaṃ nisīdituṃ vā nipajjituṃ vā vaṭṭati.

Sace so chaḍḍetīti yattha katthaci khipati, athāpi na chaḍḍeti, sayaṃ gahetvā gacchati, na vāretabbo. No ce chaḍḍetīti atha neva gahetvā gacchati, na chaḍḍeti, kiṃ mayhaṃ iminā byāpārenāti yena kāmaṃ pakkamati, tato yathāvuttalakkhaṇo rūpiyachaḍḍako sammannitabbo.

Yo na chandāgatintiādīsu lobhavasena taṃ vatthuṃ attano vā karonto attānaṃ vā ukkaṃsento chandāgatiṃ nāma gacchati. Dosavasena ‘‘nevāyaṃ mātikaṃ jānāti, na vinaya’’nti paraṃ apasādento dosāgatiṃ nāma gacchati. Mohavasena muṭṭhapamuṭṭhassatibhāvaṃ āpajjanto mohāgatiṃ nāma gacchati. Rūpiyapaṭiggāhakassa bhayena chaḍḍetuṃ avisahanto bhayāgatiṃ nāma gacchati. Evaṃ akaronto na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchatīti veditabbo.

585. Animittaṃ katvāti nimittaṃ akatvā, akkhīni nimmīletvā nadiyā vā papāte vā vanagahane vā gūthaṃ viya anapekkhena patitokāsaṃ asamannāharantena pātetabbanti attho. Evaṃ jigucchitabbepi rūpiye bhagavā pariyāyena bhikkhūnaṃ paribhogaṃ ācikkhi. Rūpiyapaṭiggāhakassa pana kenaci pariyāyena tato uppannapaccayaparibhogo na vaṭṭati. Yathā cāyaṃ etassa na vaṭṭati, evaṃ asantasambhāvanāya vā kuladūsakakammena vā kuhanādīhi vā uppannapaccayā neva tassa na aññassa vaṭṭanti, dhammena samena uppannāpi appaccavekkhitvā paribhuñjituṃ na vaṭṭanti.

Cattāro hi paribhogā – theyyaparibhogo, iṇaparibhogo, dāyajjaparibhogo, sāmiparibhogoti. Tattha saṅghamajjhepi nisīditvā paribhuñjantassa dussīlassa paribhogo ‘‘theyyaparibhogo’’ nāma. Sīlavato appaccavekkhitaparibhogo ‘‘iṇaparibhogo’’ nāma. Tasmā cīvaraṃ paribhoge paribhoge paccavekkhitabbaṃ, piṇḍapāto ālope ālope. Tathā asakkontena purebhattapacchābhattapurimayāmapacchimayāmesu. Sacassa appaccavekkhatova aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhati. Senāsanampi paribhoge paribhoge paccavekkhitabbaṃ, bhesajjassa paṭiggahaṇepi paribhogepi satipaccayatā vaṭṭati, evaṃ santepi paṭiggahaṇe satiṃ katvā paribhoge akarontasseva āpatti, paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpatti.

Catubbidhā hi suddhi – desanāsuddhi, saṃvarasuddhi, pariyeṭṭhisuddhi, paccavekkhaṇasuddhīti. Tattha desanāsuddhi nāma pātimokkhasaṃvarasīlaṃ, tañhi desanāya sujjhanato ‘‘desanāsuddhī’’ti vuccati. Saṃvarasuddhi nāma indriyasaṃvarasīlaṃ, tañhi na puna evaṃ karissāmīti cittādhiṭṭhānasaṃvareneva sujjhanato ‘‘saṃvarasuddhī’’ti vuccati. Pariyeṭṭhisuddhi nāma ājīvapārisuddhisīlaṃ, tañhi anesanaṃ pahāya dhammena samena paccaye uppādentassa pariyesanāya suddhattā ‘‘pariyeṭṭhisuddhī’’ti vuccati. Paccavekkhaṇasuddhi nāma paccayaparibhogasannissitasīlaṃ, tañhi ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevatī’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena vuttena paccavekkhaṇena sujjhanato ‘‘paccavekkhaṇasuddhī’’ti vuccati. Tena vuttaṃ – ‘‘paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpattī’’ti.

Sattannaṃ sekkhānaṃ paccayaparibhogo dāyajjaparibhogo nāma, te hi bhagavato puttā, tasmā pitusantakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjanti. Kiṃ pana te bhagavato paccaye paribhuñjanti, gihīnaṃ paccaye paribhuñjantīti? Gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā honti, tasmā te bhagavato paccaye paribhuñjantīti (ma. ni. 1.29) veditabbaṃ, dhammadāyādasuttañcettha sādhakaṃ.

Khīṇāsavānaṃ paribhogo sāmiparibhogo nāma, te hi taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjantīti. Imesu paribhogesu sāmiparibhogo ca dāyajjaparibhogo ca sabbesampi vaṭṭati. Iṇaparibhogo na vaṭṭati, theyyaparibhoge kathāyeva natthi.

Aparepi cattāro paribhogā – lajjiparibhogo, alajjiparibhogo, dhammiyaparibhogo, adhammiyaparibhogoti.

Tattha alajjino lajjinā saddhiṃ paribhogo vaṭṭati, āpattiyā na kāretabbo. Lajjino alajjinā saddhiṃ yāva na jānāti, tāva vaṭṭati. Ādito paṭṭhāya hi alajjī nāma natthi, tasmā yadāssa alajjībhāvaṃ jānāti tadā vattabbo ‘‘tumhe kāyadvāre ca vacīdvāre ca vītikkamaṃ karotha, taṃ appatirūpaṃ mā evamakatthā’’ti. Sace anādiyitvā karotiyeva, yadi tena saddhiṃ paribhogaṃ karoti, sopi alajjīyeva hoti. Yopi attano bhārabhūtena alajjinā saddhiṃ paribhogaṃ karoti, sopi nivāretabbo. Sace na oramati, ayampi alajjīyeva hoti. Evaṃ eko alajjī alajjīsatampi karoti. Alajjino pana alajjināva saddhiṃ paribhoge āpatti nāma natthi. Lajjino lajjinā saddhiṃ paribhogo dvinnaṃ khattiyakumārānaṃ suvaṇṇapātiyaṃ bhojanasadisoti.

Dhammiyādhammiyaparibhogo paccayavasena veditabbo. Tattha sace puggalopi alajjī piṇḍapātopi adhammiyo, ubho jegucchā. Puggalo alajjī piṇḍapāto dhammiyo, puggalaṃ jigucchitvā piṇḍapāto na gahetabbo. Mahāpaccariyaṃ pana dussīlo saṅghato uddesabhattādīni labhitvā saṅghasseva deti, etāni yathādānameva gatattā vaṭṭantīti vuttaṃ. Puggalo lajjī piṇḍapāto adhammiyo, piṇḍapāto jeguccho na gahetabbo. Puggalo lajjī, piṇḍapātopi dhammiyo, vaṭṭati.

Apare dve paggahā; dve ca paribhogā – lajjipaggaho, alajjipaggaho; dhammaparibhogo āmisaparibhogoti.

Tattha alajjino lajjiṃ paggahetuṃ vaṭṭati, na so āpattiyā kāretabbo. Sace pana lajjī alajjiṃ paggaṇhāti, anumodanāya ajjhesati, dhammakathāya ajjhesati, kulesu upatthambheti. Itaropi ‘‘amhākaṃ ācariyo īdiso ca īdiso cā’’ti tassa parisati vaṇṇaṃ bhāsati, ayaṃ sāsanaṃ osakkāpeti antaradhāpetīti veditabbo.

Dhammaparibhoga-āmisaparibhogesu pana yattha āmisaparibhogo vaṭṭati, tattha dhammaparibhogopi vaṭṭati. Yo pana koṭiyaṃ ṭhito gantho tassa puggalassa accayena nassissati, taṃ dhammānuggahena uggaṇhituṃ vaṭṭatīti vuttaṃ.

Tatridaṃ vatthu – mahābhaye kira ekasseva bhikkhuno mahāniddeso paguṇo ahosi. Atha catunikāyikatissattherassa upajjhāyo mahātipiṭakatthero nāma mahārakkhitattheraṃ āha – ‘‘āvuso mahārakkhita, etassa santike mahāniddesaṃ gaṇhāhī’’ti. ‘‘Pāpo kirāyaṃ, bhante, na gaṇhāmī’’ti. ‘‘Gaṇhāvuso, ahaṃ te santike nisīdissāmī’’ti. ‘‘Sādhu, bhante, tumhesu nisinnesu gaṇhissāmī’’ti paṭṭhapetvā rattindivaṃ nirantaraṃ pariyāpuṇanto osānadivase heṭṭhāmañce itthiṃ disvā ‘‘bhante, sutaṃyeva me pubbe, sacāhaṃ evaṃ jāneyyaṃ, na īdisassa santike dhammaṃ pariyāpuṇeyya’’nti āha. Tassa pana santike bahū mahātherā uggaṇhitvā mahāniddesaṃ patiṭṭhāpesuṃ.

586. Rūpiye rūpiyasaññīti ettha sabbampi jātarūparajataṃ rūpiyasaṅgahameva gatanti veditabbaṃ.

Rūpiye vematikoti ‘‘suvaṇṇaṃ nu kho, kharapattaṃ nu kho’’tiādinā nayena saṃsayajāto.

Rūpiye arūpiyasaññīti suvaṇṇādīsu kharapattādisaññī. Apica puññakāmā rājorodhādayo bhattakhajjakagandhapiṇḍādīsu pakkhipitvā hiraññasuvaṇṇaṃ denti, coḷabhikkhāya carantānaṃ dassante baddhakahāpaṇādīhiyeva saddhiṃ coḷakāni denti, bhikkhū bhattādisaññāya vā coḷakasaññāya vā paṭiggaṇhanti, evampi rūpiye arūpiyasaññī rūpiyaṃ gaṇhātīti veditabbo. Paṭiggaṇhantena pana ‘‘imasmiṃ gehe idaṃ laddha’’nti sallakkhetabbaṃ. Yena hi assatiyā dinnaṃ hoti, so satiṃ paṭilabhitvā puna āgacchati, athassa vattabbaṃ – ‘‘tava coḷakaṃ passāhī’’ti. Sesamettha uttānatthameva.

Samuṭṭhānādīsu chasamuṭṭhānaṃ, siyā kiriyaṃ gahaṇena āpajjanato, siyā akiriyaṃ paṭikkhepassa akaraṇato rūpiyaaññavādakaupassutisikkhāpadāni hi tīṇi ekaparicchedāni, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Rūpiyasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

587. Tena samayenāti rūpiyasaṃvohārasikkhāpadaṃ. Tattha nānappakārakanti katākatādivasena anekavidhaṃ. Rūpiyasaṃvohāranti jātarūparajataparivattanaṃ. Samāpajjantīti paṭiggahaṇasseva paṭikkhitattā paṭiggahitaparivattane dosaṃ apassantā karonti.

589. Sīsūpagantiādīsu sīsaṃ upagacchatīti sīsūpagaṃ, potthakesu pana ‘‘sīsūpaka’’nti likhitaṃ, yassa kassaci sīsālaṅkārassetaṃ adhivacanaṃ. Esa nayo sabbattha. Katena katantiādīsu suddho rūpiyasaṃvohāroyeva.

Rūpiye rūpiyasaññītiādimhi purimasikkhāpade vuttavatthūsu nissaggiyavatthunā nissaggiyavatthuṃ cetāpentassa mūlaggahaṇe purimasikkhāpadena nissaggiyaṃ pācittiyaṃ, aparāparaparivattane iminā nissaggiyapācittiyameva. Nissaggiyavatthunā dukkaṭavatthuṃ vā kappiyavatthuṃ vā cetāpentassapi eseva nayo. Yo hi ayaṃ arūpiye rūpiyasaññī rūpiyaṃ cetāpetītiādi dutiyo tiko vutto, tassānulomattā avuttopi ayamaparopi rūpiye rūpiyasaññī arūpiyaṃ cetāpetītiādi tiko veditabbo. Attano vā hi arūpiyena parassa rūpiyaṃ cetāpeyya attano vā rūpiyena parassa arūpiyaṃ, ubhayathāpi rūpiyasaṃvohāro katoyeva hoti, tasmā pāḷiyaṃ ekantena rūpiyapakkhe ekoyeva tiko vuttoti.

Dukkaṭavatthunā pana nissaggiyavatthuṃ cetāpentassa mūlaggahaṇe purimasikkhāpadena dukkaṭaṃ, pacchā parivattane iminā nissaggiyaṃ pācittiyaṃ, garukassa cetāpitattā. Dukkaṭavatthunā dukkaṭavatthumeva, kappiyavatthuṃ vā cetāpentassa mūlaggahaṇe purimasikkhāpadena dukkaṭaṃ, pacchā parivattanepi iminā dukkaṭameva. Kasmā? Akappiyavatthunā cetāpitattā. Andhakaṭṭhakathāyaṃ pana ‘‘sace kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiya’’nti bhāsitaṃ, taṃ dubbhāsitaṃ. Kasmā? Na hi dānaggahaṇato añño kayavikkayo nāma atthi, kayavikkayasikkhāpadañca kappiyavatthunā kappiyavatthuparivattanameva sandhāya vuttaṃ, tañca kho aññatra sahadhammikehi. Idaṃ sikkhāpadaṃ rūpiyena ca rūpiyārūpiyacetāpanaṃ arūpiyena ca rūpiyacetāpanaṃ. Dukkaṭavatthunā pana dukkaṭavatthuno cetāpanaṃ neva idha na tattha pāḷiyaṃ vuttaṃ, na cettha anāpatti bhavituṃ arahati. Tasmā yatheva dukkaṭavatthuno paṭiggahaṇe dukkaṭaṃ, tatheva tassa vā tena vā cetāpanepi dukkaṭaṃ yuttanti bhagavato adhippāyaññūhi vuttaṃ.

Kappiyavatthunā pana nissaggiyavatthuṃ cetāpentassa mūlaggahaṇe purimasikkhāpadena anāpatti, pacchā parivattane iminā nissaggiyaṃ pācittiyaṃ. Vuttañhetaṃ – ‘‘arūpiye arūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiya’’nti. Teneva kappiyavatthunā dukkaṭavatthuṃ cetāpentassa mūlapaṭiggahaṇe tatheva anāpatti, pacchā parivattane iminā dukkaṭaṃ. Kasmā? Akappiyassa cetāpitattā. Kappiyavatthunā pana kappiyavatthuṃ aññatra sahadhammikehi cetāpentassa mūlaggahaṇe purimasikkhāpadena anāpatti, pacchā parivattane upari kayavikkayasikkhāpadena nissaggiyaṃ pācittiyaṃ. Kayavikkayaṃ mocetvā gaṇhantassa uparisikkhāpadenapi anāpatti, vaḍḍhiṃ payojentassa dukkaṭaṃ.

Imassa ca rūpiyasaṃvohārassa garukabhāvadīpakaṃ idaṃ pattacatukkaṃ veditabbaṃ. Yo hi rūpiyaṃ uggaṇhitvā tena ayabījaṃ samuṭṭhāpeti, taṃ koṭṭāpetvā tena lohena pattaṃ kāreti, ayaṃ patto mahāakappiyo nāma, na sakkā kenaci upāyena kappiyo kātuṃ. Sace hi taṃ vināsetvā thālakaṃ kāreti, tampi akappiyaṃ. Vāsiṃ kāreti, tāya chinnaṃ dantakaṭṭhampi akappiyaṃ. Baḷisaṃ kāroti, tena māritā macchāpi akappiyā. Vāsiphalaṃ tāpetvā udakaṃ vā khīraṃ vā uṇhāpeti, tampi akappiyameva.

Yo pana rūpiyaṃ uggaṇhitvā tena pattaṃ kiṇāti, ayampi patto akappiyo. ‘‘Pañcannampi sahadhammikānaṃ na kappatī’’ti mahāpaccariyaṃ vuttaṃ. Sakkā pana kappiyo kātuṃ, so hi mūle mūlasāmikānaṃ patte ca pattasāmikānaṃ dinne kappiyo hoti. Kappiyabhaṇḍaṃ datvā gahetvā paribhuñjituṃ vaṭṭati.

Yopi rūpiyaṃ uggaṇhāpetvā kappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ayaṃ mayhaṃ ruccatī’’ti vadati. Kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayampi patto kappiyavohārena gahitopi dutiyapattasadisoyeva, mūlassa sampaṭicchitattā akappiyo. Kasmā sesānaṃ na kappatīti? Mūlassa anissaṭṭhattā.

Yo pana rūpiyaṃ asampaṭicchitvā ‘‘therassa pattaṃ kiṇitvā dehī’’ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ime kahāpaṇe gahetvā imaṃ dehī’’ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati dubbicāritattā, aññesaṃ pana vaṭṭati, mūlassa asampaṭicchitattā.

Mahāsumattherassa kira upajjhāyo anuruddhatthero nāma ahosi. So attano evarūpaṃ pattaṃ sappissa pūretvā saṅghassa nissajji. Tipiṭakacūḷanāgattherassapi saddhivihārikānaṃ evarūpo patto ahosi. Taṃ theropi sappissa pūrāpetvā saṅghassa nissajjāpesīti. Idaṃ akappiyapattacatukkaṃ.

Sace pana rūpiyaṃ asampaṭicchitvā ‘‘therassa pattaṃ kiṇitvā dehī’’ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ayaṃ mayhaṃ ruccatī’’ti vā ‘‘imāhaṃ gahessāmī’’ti vā vadati, kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayaṃ patto sabbakappiyo buddhānampi paribhogārahoti.

591. Arūpiye rūpiyasaññīti kharapattādīsu suvaṇṇādisaññī. Āpatti dukkaṭassāti sace tena arūpiyaṃ cetāpeti dukkaṭāpatti hoti. Esa nayo vematike. Arūpiyasaññissa pana pañcahi sahadhammikehi saddhi ‘‘idaṃ gahetvā idaṃ dethā’’ti kayavikkayaṃ karontassāpi anāpatti. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

593. Tena samayenāti kayavikkayasikkhāpadaṃ. Tattha kati hipi tyāyanti kati te ayaṃ, hikāro panettha padapūraṇo, pikāro garahāyaṃ, ayaṃ dubbalasaṅghāṭi tava kati divasāni bhavissatīti attho. Atha vā katihampi tyāyantipi pāṭho. Tattha katihanti kati ahāni, kati divasānīti vuttaṃ hoti. Sesaṃ vuttanayameva. Katihipi myāyanti idampi eteneva nayena veditabbaṃ. Gihīpi naṃ gihissāti ettha nanti nāmatthe nipāto, gihī nāma gihissāti vuttaṃ hoti.

594. Nānappakārakanti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidhaṃ. Tenevassa padabhājane cīvaraṃ ādiṃ katvā dasikasuttapariyosānaṃ kappiyabhaṇḍameva dassitaṃ. Akappiyabhaṇḍaparivattanañhi kayavikkayasaṅgahaṃ na gacchati. Kayavikkayanti kayañceva vikkayañca. ‘‘Iminā imaṃ dehī’’tiādinā hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyabhaṇḍaṃ dento vikkayaṃ.

595. Ajjhācaratīti abhibhavitvā carati, vītikkamavācaṃ bhāsatīti attho. Yato kayitañca hoti vikkayitañcāti yadā kayitañca hoti parabhaṇḍaṃ attano hatthagataṃ karontena, vikkītañca attano bhaṇḍaṃ parahatthagataṃ karontena. ‘‘Iminā ima’’ntiādivacanānurūpato pana pāṭhe paṭhamaṃ attano bhaṇḍaṃ dassitaṃ.

Nissajjitabbanti evaṃ parassa hatthato kayavasena gahitakappiyabhaṇḍaṃ nissajjitabbaṃ. Ayañhi kayavikkayo ṭhapetvā pañca sahadhammike avasesehi gihipabbajitehi antamaso mātāpitūhipi saddhiṃ na vaṭṭati.

Tatrāyaṃ vinicchayo – vatthena vā vatthaṃ hotu bhattena vā bhattaṃ, yaṃ kiñci kappiyaṃ ‘‘iminā imaṃ dehī’’ti vadati, dukkaṭaṃ. Evaṃ vatvā mātuyāpi attano bhaṇḍaṃ deti, dukkaṭaṃ. ‘‘Iminā imaṃ dehī’’ti vutto vā ‘‘imaṃ dehi, imaṃ te dassāmī’’ti vatvā vā mātuyāpi bhaṇḍaṃ attanā gaṇhāti, dukkaṭaṃ. Attano bhaṇḍe parahatthaṃ parabhaṇḍe ca attano hatthaṃ sampatte nissaggiyaṃ. Mātaraṃ pana pitaraṃ vā ‘‘imaṃ dehī’’ti vadato viññatti na hoti. ‘‘Imaṃ gaṇhāhī’’ti vadato saddhādeyyavinipātanaṃ na hoti. Aññātakaṃ ‘‘imaṃ dehī’’ti vadato viññatti hoti. ‘‘Imaṃ gaṇhāhī’’ti vadato saddhādeyyavinipātanaṃ hoti. ‘‘Iminā imaṃ dehī’’ti kayavikkayaṃ āpajjato nissaggiyaṃ. Tasmā kappiyabhaṇḍaṃ parivattentena mātāpitūhipi saddhiṃ kayavikkayaṃ aññātakehi saddhiṃ tisso āpattiyo mocentena parivattetabbaṃ.

Tatrāyaṃ parivattanavidhi – bhikkhussa pātheyyataṇḍulā honti, so antarāmagge bhattahatthaṃ purisaṃ disvā ‘‘amhākaṃ taṇḍulā atthi, na ca no imehi attho, bhattena pana attho’’ti vadati. Puriso taṇḍule gahetvā bhattaṃ deti, vaṭṭati. Tissopi āpattiyo na honti. Antamaso nimittakammamattampi na hoti. Kasmā? Mūlassa atthitāya. Parato ca vuttameva ‘‘idaṃ amhākaṃ atthi, amhākañca iminā ca iminā ca atthoti bhaṇatī’’ti. Yo pana evaṃ akatvā ‘‘iminā imaṃ dehī’’ti parivatteti; yathāvatthukameva. Vighāsādaṃ disvā ‘‘imaṃ odanaṃ bhuñjitvā, rajanaṃ vā dārūni vā āharā’’ti vadati, rajanachalligaṇanāya dārugaṇanāya ca nissaggiyāni honti. ‘‘Imaṃ odanaṃ bhuñjitvā idaṃ nāma karothā’’ti dantakārādīhi sippikehi dhamakaraṇādīsu taṃ taṃ parikkhāraṃ kāreti, rajakehi vā vatthaṃ dhovāpeti; yathāvatthukameva. Nhāpitena kese chindāpeti, kammakārehi navakammaṃ kāreti; yathāvatthukameva. Sace pana ‘‘idaṃ bhattaṃ bhuñjitvā idaṃ karothā’’ti na vadati ‘‘idaṃ bhattaṃ bhuñja bhuttosi bhuñjissasi, idaṃ nāma karohī’’ti vadati, vaṭṭati. Ettha ca kiñcāpi vatthadhovane vā kesacchedane vā bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ nāma natthi. Mahāaṭṭhakathāyaṃ pana daḷhaṃ katvā vuttattā na sakkā etaṃ paṭikkhipituṃ, tasmā yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācittiyaṃ deseti, evamidhāpi desetabbaṃ.

596. Kayavikkaye kayavikkayasaññītiādimhi yo kayavikkayaṃ samāpajjati, so tasmiṃ kayavikkayasaññī vā bhavatu vematiko vā, na kayavikkayasaññī vā nissaggiyapācittiyameva. Cūḷattike dvīsu padesu dukkaṭamevāti evamattho daṭṭhabbo.

597. Agghaṃ pucchatīti ‘‘ayaṃ tava patto kiṃ agghatī’’ti pucchati. ‘‘Idaṃ nāmā’’ti vutte pana sace tassa kappiyabhaṇḍaṃ mahagghaṃ hoti, evañca naṃ paṭivadati ‘‘upāsaka, mama idaṃ vatthu mahagghaṃ, tava pattaṃ aññassa dehī’’ti. Taṃ sutvā itaro ‘‘aññaṃ thālakampi dassāmī’’ti vadati gaṇhituṃ vaṭṭati, ‘‘idaṃ amhākaṃ atthī’’ti vuttalakkhaṇe patati. Sace so patto mahaggho, bhikkhuno vatthu appagghaṃ, pattasāmiko cassa appagghabhāvaṃ na jānāti, patto na gahetabbo, ‘‘mama vatthu appaggha’’nti ācikkhitabbaṃ. Mahagghabhāvaṃ ñatvā vañcetvā gaṇhanto hi gahitabhaṇḍaṃ agghāpetvā kāretabbataṃ āpajjati. Sace pattasāmiko ‘‘hotu, bhante, sesaṃ mama puññaṃ bhavissatī’’ti deti, vaṭṭati.

Kappiyakārakassa ācikkhatīti yassa hatthato bhaṇḍaṃ gaṇhāti, taṃ ṭhapetvā aññaṃ antamaso tassa puttabhātikampi kappiyakārakaṃ katvā ‘‘iminā imaṃ nāma gahetvā dehī’’ti ācikkhati. So ce cheko hoti, punappunaṃ apanetvā vivaditvā gaṇhāti, tuṇhībhūtena ṭhātabbaṃ. No ce cheko hoti, na jānāti gahetuṃ, vāṇijako taṃ vañceti, ‘‘mā gaṇhā’’ti vattabbo.

Idaṃ amhākantiādimhi ‘‘idaṃ paṭiggahitaṃ telaṃ vā sappi vā amhākaṃ atthi, amhākañca aññena appaṭiggahitakena attho’’ti bhaṇati. Sace so taṃ gahetvā aññaṃ deti, paṭhamaṃ attano telaṃ na mināpetabbaṃ. Kasmā? Nāḷiyañhi avasiṭṭhatelaṃ hoti, taṃ pacchā minantassa appaṭiggahitakaṃ dūseyyāti. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito kosiyavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

598. Tena samayenāti pattasikkhāpadaṃ. Tattha pattavāṇijjanti gāmanigamādīsu vicarantā pattavāṇijjaṃ vā karissanti. Āmattikāpaṇaṃ vāti amattāni vuccanti bhājanāni, tāni yesaṃ bhaṇḍaṃ te āmattikā, tesaṃ āmattikānaṃ āpaṇaṃ āmattikāpaṇaṃ, kulālabhaṇḍavāṇijakāpaṇanti attho.

602. Tayo pattassa vaṇṇāti tīṇi pattassa pamāṇāni. Aḍḍhāḷhakodanaṃ gaṇhātīti magadhanāḷiyā dvinnaṃ taṇḍulanāḷīnaṃ odanaṃ gaṇhāti. Magadhanāḷi nāma aḍḍhaterasapalā hotīti andhakaṭṭhakathāyaṃ vuttaṃ. Sīhaḷadīpe pakatināḷi mahantā, damiḷanāḷi khuddakā, magadhanāḷi pamāṇayuttā, tāya magadhanāḷiyā diyaḍḍhanāḷi ekā sīhaḷanāḷi hotīti mahāaṭṭhakathāyaṃ vuttaṃ. Catubhāgaṃ khādananti odanassa catutthabhāgappamāṇaṃ khādanaṃ, taṃ hatthahāriyassa muggasūpassa vasena veditabbaṃ. Tadupiyaṃ byañjananti tassa odanassa anurūpaṃ macchamaṃsasākaphalakaḷīrādibyañjanaṃ.

Tatrāyaṃ vinicchayo – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulaṃ akilinnaṃ apiṇḍitaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo. Tato ālopassa ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ, sappitelatakkarasakañjikādīni pana gaṇanūpagāni na honti, tāni hi odanagatikāneva, neva hāpetuṃ na vaḍḍhetuṃ sakkonti. Evametaṃ sabbampi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogatameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto.

Nāḷikodananti magadhanāḷiyā ekāya taṇḍulanāḷiyā odanaṃ. Patthodananti magadhanāḷiyā upaḍḍhanāḷikodanaṃ. Sesaṃ vuttanayeneva veditabbaṃ. Ayaṃ pana nāmamatte viseso – sace nāḷikodanādi sabbampi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ majjhimo nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ majjhimomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogatameva hoti, ayaṃ majjhimukkaṭṭho nāma patto. Sace patthodanādi sabbampi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ omako nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ omakomako nāma patto. Sace taṃ rājiṃ na pāpuṇāti antogatameva hoti, ayaṃ omakukkaṭṭho nāma pattoti evamete nava pattā. Tesu dve apattā ukkaṭṭhukkaṭṭho ca omakomako ca. ‘‘Tato ukkaṭṭho apatto omako apatto’’ti idañhi ete sandhāya vuttaṃ. Ukkaṭṭhukkaṭṭho hi ettha ukkaṭṭhato ukkaṭṭhattā ‘‘tato ukkaṭṭho apatto’’ti vutto. Omakomako ca omakato omakattā tato omako apattoti vutto. Tasmā ete bhājanaparibhogena paribhuñjitabbā, na adhiṭṭhānupagā, na vikappanupagā. Itare pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā, evaṃ akatvā taṃ dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyanti taṃ sattavidhampi pattaṃ dasāhaparamaṃ kālaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

607. Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjatīti yāguṃ pivitvā dhote dukkaṭaṃ, khañjakaṃ khāditvā bhattaṃ bhuñjitvā dhote dukkaṭanti evaṃ payoge payoge dukkaṭaṃ.

608. Anāpatti antodasāhaṃ adhiṭṭheti vikappetīti ettha pana pamāṇayuttassapi adhiṭṭhānavikappanupagattaṃ evaṃ veditabbaṃ – ayopatto pañcahi pākehi mattikāpatto dvīhi pākehi pakko adhiṭṭhānupago, ubhopi yaṃ mūlaṃ dātabbaṃ, tasmiṃ dinneyeva. Sace ekopi pāko ūno hoti, kākaṇikamattampi vā mūlaṃ adinnaṃ, na adhiṭṭhānupago. Sacepi pattasāmiko vadati ‘‘yadā tumhākaṃ mūlaṃ bhavissati, tadā dassatha, adhiṭṭhahitvā paribhuñjathā’’ti neva adhiṭṭhānupago hoti, pākassa hi ūnattā pattasaṅkhaṃ na gacchati, mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti, aññasseva santako hoti, tasmā pāke ca mūle ca niṭṭhiteyeva adhiṭṭhānupago hoti. Yo adhiṭṭhānupago, sveva vikappanupago, so hatthaṃ āgatopi anāgatopi adhiṭṭhātabbo vikappetabbo vā. Yadi hi pattakārako mūlaṃ labhitvā sayaṃ vā dātukāmo hutvā ‘‘ahaṃ, bhante, tumhākaṃ pattaṃ katvā asukadivase nāma pacitvā ṭhapessāmī’’ti vadati, bhikkhu ca tena paricchinnadivasato dasāhaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Sace pana pattakārako ‘‘ahaṃ tumhākaṃ pattaṃ katvā pacitvā sāsanaṃ pesessāmī’’ti vatvā tatheva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti, añño disvā vā sutvā vā ‘‘tumhākaṃ, bhante, patto niṭṭhito’’ti āroceti, etassa ārocanaṃ napamāṇaṃ. Yadā pana tena pesitoyeva āroceti, tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pattakārako ‘‘ahaṃ tumhākaṃ pattaṃ katvā pacitvā kassaci hatthe pahiṇissāmī’’ti vatvā tatheva karoti, pattaṃ gahetvā āgatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti, añño koci bhaṇati ‘‘api, bhante, adhunā ābhato patto sundaro’’ti! ‘‘Kuhiṃ, āvuso, patto’’ti? ‘‘Itthannāmassa hatthe pesito’’ti. Etassapi vacanaṃ na pamāṇaṃ. Yadā pana so bhikkhu pattaṃ deti, laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Tasmā dasāhaṃ anatikkāmetvāva adhiṭṭhātabbo vikappetabbo vā.

Tattha dve pattassa adhiṭṭhānā – kāyena vā adhiṭṭhāti, vācāya vā adhiṭṭhāti. Tesaṃ vasena adhiṭṭhahantena ca ‘‘imaṃ pattaṃ paccuddharāmī’’ti vā ‘‘etaṃ pattaṃ paccuddharāmī’’ti vā evaṃ sammukhe vā parammukhe vā ṭhitaṃ purāṇapattaṃ paccuddharitvā aññassa vā datvā navaṃ pattaṃ yattha katthaci ṭhitaṃ hatthena parāmasitvā ‘‘imaṃ pattaṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbo, vacībhedaṃ katvā vācāya vā adhiṭṭhātabbo. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti ‘‘imaṃ pattaṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ pattaṃ adhiṭṭhāmī’’ti vācā bhinditabbā.

Adhiṭṭhahantena pana ekakena adhiṭṭhātumpi vaṭṭati, aññassa santike adhiṭṭhātumpi vaṭṭati. Aññassa santike ayamānisaṃso – sacassa ‘‘adhiṭṭhito nu kho me, no’’ti vimati uppajjati, itaro sāretvā vimatiṃ chindissatīti. Sace koci dasa patte labhitvā sabbeva attanāva paribhuñjitukāmo hoti, na sabbe adhiṭṭhātabbā. Ekaṃ pattaṃ adhiṭṭhāya punadivase taṃ paccuddharitvā añño adhiṭṭhātabbo. Etenupāyena vassasatampi pariharituṃ sakkā.

Evaṃ appamattassa bhikkhuno siyā adhiṭṭhānavijahananti? Siyā. Sace hi ayaṃ pattaṃ aññassa vā deti, vibbhamati vā sikkhaṃ vā paccakkhāti, kālaṃ vā karoti, liṅgaṃ vāssa parivattati, paccuddharati vā, patte vā chiddaṃ hoti, adhiṭṭhānaṃ vijahati. Vuttampi cetaṃ –

‘‘Dinnavibbhantapaccakkhā, kālaṃkiriyakatena ca;

Liṅgapaccuddharā ceva, chiddena bhavati sattama’’nti.

Coraharaṇavissāsaggāhehipi vijahatiyeva. Kittakena chiddena adhiṭṭhānaṃ bhijjati? Yena kaṅgusitthaṃ nikkhamati ceva pavisati ca. Idañhi sattannaṃ dhaññānaṃ lāmakadhaññasitthaṃ, tasmiṃ ayacuṇṇena vā āṇiyā vā paṭipākatike kate dasāhabbhantare puna adhiṭṭhātabbo. Ayaṃ tāva ‘‘antodasāhaṃ adhiṭṭheti vikappetī’’ti ettha adhiṭṭhāne vinicchayo.

Vikappane pana dve vikappanā – sammukhāvikappanā ca parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā ‘‘tuyhaṃ vikappemī’’ti vattabbaṃ. Ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ vā vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. ‘‘Mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti evaṃ pana vutte paccuddhāro nāma hoti, tatopabhuti paribhogādayopi vaṭṭanti.

Aparo nayo – tatheva pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā ‘‘tissassa bhikkhuno vikappemī’’ti vā ‘‘tissāya bhikkhuniyā sikkhamānāya sāmaṇerassa tissāya sāmaṇeriyā vikappemī’’ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā ‘‘tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti. Tatopabhuti paribhogādayopi vaṭṭanti.

Kathaṃ parammukhāvikappanā hoti? Pattānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā ‘‘tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ. Tena vattabbo – ‘‘ko te mitto vā sandiṭṭho vā’’ti? Tato itarena purimanayeneva ‘‘tisso bhikkhūti vā…pe… tissā sāmaṇerī’’ti vā vattabbaṃ. Puna tena bhikkhunā ‘‘ahaṃ tissassa bhikkhuno dammī’’ti vā…pe… ‘‘tissāya sāmaṇeriyā dammī’’ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvattā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva ‘‘itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti. Tatopabhuti paribhogādayopi vaṭṭanti.

Imāsaṃ pana dvinnaṃ vikappanānaṃ nānākaraṇaṃ, avaseso ca vacanakkamo sabbo paṭhamakathinasikkhāpadavaṇṇanāyaṃ vuttanayeneva veditabbo saddhiṃ samuṭṭhānādīhīti.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

609. Tena samayenāti ūnapañcabandhanasikkhāpadaṃ. Tattha na yāpetīti so kira yadi ariyasāvako nābhavissā, aññathattampi agamissā, evaṃ tehi ubbāḷho, sotāpannattā pana kevalaṃ sarīreneva na yāpeti, tena vuttaṃ – ‘‘attanāpi na yāpeti, puttadārāpissa kilamantī’’ti.

612-3. Ūnapañcabandhanenāti ettha ūnāni pañca bandhanāni assāti ūnapañcabandhano, nāssa pañca bandhanāni pūrentīti attho, tena ūnapañcabandhanena. Itthambhūtassa lakkhaṇe karaṇavacanaṃ. Tattha yasmā abandhanassāpi pañca bandhanāni na pūrenti, sabbaso natthitāya, tasmā padabhājane ‘‘abandhano vā’’tiādi vuttaṃ. ‘‘Ūnapañcabandhanenā’’ti ca vuttattā yassa pañcabandhano patto hoti, tassa so apatto, tasmā aññaṃ viññāpetuṃ vaṭṭati. Bandhanañca nāmetaṃ yasmā bandhanokāse sati hoti, asati na hoti, tasmā tassa lakkhaṇaṃ dassetuṃ ‘‘abandhanokāso nāmā’’tiādi vuttaṃ.

Dvaṅgulā rāji na hotīti mukhavaṭṭito heṭṭhā dvaṅgulappamāṇā ekāpi rāji na hoti. Yassa dvaṅgulā rāji hotīti yassa pana tādisā ekā rāji hoti, so tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjuka-makacirajjukādīhi vā tipusuttakena vā bandhitabbo, taṃ bandhanaṃ āmisassa alagganatthaṃ tipupaṭṭakena vā kenaci baddhasilesena vā paṭicchādetabbaṃ. So ca patto adhiṭṭhahitvā paribhuñjitabbo, sukhumaṃ vā chiddaṃ katvā bandhitabbo. Suddhehi pana madhusitthakalākhāsajjulasādīhi bandhituṃ na vaṭṭati. Phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭati. Mukhavaṭṭisamīpe pana pattavedhakena vijjhiyamāno kapālassa bahalattā bhijjati, tasmā heṭṭhā vijjhitabbo. Yassa pana dve rājiyo ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso ekāyeva vā chaḷaṅgulā, tassa tīṇi. Yassa catasso ekāyeva vā aṭṭhaṅgulā, tassa cattāri. Yassa pañca ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyeva, añño viññāpetabbo. Esa tāva mattikāpatte vinicchayo.

Ayopatte pana sacepi pañca vā atirekāni vā chiddāni honti, tāni ce ayacuṇṇena vā āṇiyā vā lohamaṇḍalakena vā baddhāni maṭṭhāni honti, sveva patto paribhuñjitabbo, na añño viññāpetabbo. Atha pana ekampi chiddaṃ mahantaṃ hoti, lohamaṇḍalakena baddhampi maṭṭhaṃ na hoti, patte āmisaṃ laggati, akappiyo hoti, ayaṃ apatto. Añño viññāpetabbo.

615. Thero vattabboti patte ānisaṃsaṃ dassetvā ‘‘ayaṃ, bhante, patto pamāṇayutto sundaro therānurūpo, taṃ gaṇhathā’’ti vattabbo. Yo na gaṇheyyāti anukampāya na gaṇhantassa dukkaṭaṃ. Yo pana santuṭṭhiyā ‘‘kiṃ me aññena pattenā’’ti na gaṇhāti, tassa anāpatti. Pattapariyantoti evaṃ parivattetvā pariyante ṭhitapatto.

Na adeseti mañcapīṭhachattanāgadantakādike adese, na nikkhipitabbo. Yattha purimaṃ sundaraṃ pattaṃ ṭhapeti, tattheva ṭhapetabbo. Pattassa hi nikkhipanadeso ‘‘anujānāmi, bhikkhave, ādhāraka’’ntiādinā nayena khandhake vuttoyeva.

Na abhogenāti yāgurandhanarajanapacanādinā aparibhogena na paribhuñjitabbo. Antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpetvā yāguṃ vā pacituṃ udakaṃ vā tāpetuṃ vaṭṭati.

Na vissajjetabboti aññassa na dātabbo. Sace pana saddhivihāriko vā antevāsiko vā aññaṃ varapattaṃ ṭhapetvā ‘‘ayaṃ mayhaṃ sāruppo, ayaṃ therassā’’ti gaṇhāti, vaṭṭati. Añño vā taṃ gahetvā attano pattaṃ deti, vaṭṭati. ‘‘Mayhameva pattaṃ āharā’’ti vattabbakiccaṃ natthi.

617. Pavāritānanti ettha saṅghavasena pavāritaṭṭhāne pañcabandhaneneva vaṭṭati. Puggalavasena pavāritaṭṭhāne ūnapañcabandhanenāpi vaṭṭatīti kurundiyaṃ vuttaṃ. Sesamettha uttānatthameva.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

618. Tena samayenāti bhesajjasikkhāpadaṃ. Tattha attho, bhanteti rājā bhikkhū uyyuttappayutte therassa leṇatthāya pabbhāraṃ sodhente disvā ārāmikaṃ dātukāmo pucchi.

619-21. Pāṭiyekkoti visuṃ eko. Mālākiteti katamāle mālādhare, kusumamālāpaṭimaṇḍiteti attho. Tiṇaṇḍupakanti tiṇacumbaṭakaṃ. Paṭimuñcīti ṭhapesi. Sā ahosi suvaṇṇamālāti dārikāya sīse ṭhapitamattāyeva therassa adhiṭṭhānavasena suvaṇṇapadumamālā ahosi. Tañhi tiṇaṇḍupakaṃ sīse ṭhapitamattameva ‘‘suvaṇṇamālā hotū’’ti thero adhiṭṭhāsi. Dutiyampi kho…pe…. Tenupasaṅkamīti dutiyadivaseyeva upasaṅkami.

Suvaṇṇanti adhimuccīti ‘‘sovaṇṇamayo hotū’’ti adhiṭṭhāsi. Pañcannaṃ bhesajjānanti sappiādīnaṃ. Bāhulikāti paccayabāhulikatāya paṭipannā. Kolambepi ghaṭepītiettha kolambā nāma mahāmukhacāṭiyo vuccanti. Olīnavilīnānīti heṭṭhā ca ubhatopassesu ca gaḷitāni. Okiṇṇavikiṇṇāti sappiādīnaṃ gandhena bhūmiṃ khanantehi okiṇṇā, bhittiyo khanantehi upari sañcarantehi ca vikiṇṇā. Antokoṭṭhāgārikāti abbhantare saṃvihitakoṭṭhāgārā.

622. Paṭisāyanīyānīti paṭisāyitabbāni, paribhuñjitabbānīti attho. Bhesajjānīti bhesajjakiccaṃ karontu vā mā vā, evaṃ laddhavohārāni. ‘‘Gosappī’’tiādīhi loke pākaṭaṃ dassetvā ‘‘yesaṃ maṃsaṃ kappatī’’ti iminā aññesampi migarohitasasādīnaṃ sappiṃ saṅgahetvā dassesi. Yesañhi khīraṃ atthi, sappipi tesaṃ atthiyeva, taṃ pana sulabhaṃ vā hotu dullabhaṃ vā, asammohatthaṃ vuttaṃ. Evaṃ navanītampi.

Sannidhikārakaṃ paribhuñjitabbānīti sannidhiṃ katvā nidahitvā paribhuñjitabbāni. Kathaṃ? Pāḷiyā āgatasappiādīsu sappi tāva purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisampi nirāmisampi paribhuñjituṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisaṃ paribhuñjitabbaṃ. Sattāhātikkame sace ekabhājane ṭhapitaṃ, ekaṃ nissaggiyaṃ. Sace bahūsu vatthugaṇanāya nissaggiyāni, pacchābhattaṃ paṭiggahitaṃ sattāhaṃ nirāmisameva vaṭṭati. Purebhattaṃ vā pacchābhattaṃ vā uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati; abbhañjanādīsu upanetabbaṃ. Sattāhātikkamepi anāpatti, anajjhoharaṇīyataṃ āpannattā. ‘‘Paṭisāyanīyānī’’ti hi vuttaṃ. Sace anupasampanno purebhattaṃ paṭiggahitanavanītena sappiṃ katvā deti, purebhattaṃ sāmisaṃ vaṭṭati. Sace sayaṃ karoti, sattāhampi nirāmisameva vaṭṭati. Pacchābhattaṃ paṭiggahitanavanītena pana yena kenaci katasappi sattāhampi nirāmisameva vaṭṭati. Uggahitakena kate pubbe vuttasuddhasappinayeneva vinicchayo veditabbo.

Purebhattaṃ paṭiggahitakhīrena vā dadhinā vā katasappi anupasampannena kataṃ sāmisampi tadahupurebhattaṃ vaṭṭati. Sayaṃkataṃ nirāmisameva vaṭṭati. Navanītaṃ tāpentassa hi sāmaṃpāko na hoti, sāmaṃpakkena pana tena saddhiṃ āmisaṃ na vaṭṭati. Pacchābhattato paṭṭhāya ca na vaṭṭatiyeva. Sattāhātikkamepi anāpatti, savatthukassa paṭiggahitattā, ‘‘tāni paṭiggahetvā’’ti hi vuttaṃ. Pacchābhattaṃ paṭiggahitehi kataṃ pana abbhañjanādīsu upanetabbaṃ. Purebhattampi ca uggahitakehi kataṃ ubhayesampi sattāhātikkame anāpatti. Eseva nayo akappiyamaṃsasappimhi. Ayaṃ pana viseso – yattha pāḷiyaṃ āgatasappinā nissaggiyaṃ, tattha iminā dukkaṭaṃ. Andhakaṭṭhakathāyaṃ kāraṇapatirūpakaṃ vatvā manussasappi ca navanītañca paṭikkhittaṃ, taṃ duppaṭikkhittaṃ, sabbaaṭṭhakathāsu anuññātattā. Parato cassa vinicchayopi āgacchissati.

Pāḷiyaṃ āgataṃ navanītampi purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva. Sattāhātikkame nānābhājanesu ṭhapite bhājanagaṇanāya ekabhājanepi amissetvā piṇḍapiṇḍavasena ṭhapite piṇḍagaṇanāya nissaggiyāni. Pacchābhattaṃ paṭiggahitaṃ sappinayeneva veditabbaṃ. Ettha pana dadhiguḷikāyopi takkabindūnipi honti, tasmā taṃ dhotaṃ vaṭṭatīti upaḍḍhattherā āhaṃsu. Mahāsīvatthero pana ‘‘bhagavatā anuññātakālato paṭṭhāya takkato uddhaṭamattameva khādiṃsū’’ti āha. Tasmā navanītaṃ paribhuñjantena dhovitvā dadhitakkamakkhikākipillikādīni apanetvā paribhuñjitabbaṃ. Pacitvā sappiṃ katvā paribhuñjitukāmena adhotampi pacituṃ vaṭṭati. Yaṃ tattha dadhigataṃ vā takkagataṃ vā taṃ khayaṃ gamissati, ettāvatā hi savatthukapaṭiggahitaṃ nāma na hotīti ayamettha adhippāyo. Āmisena saddhiṃ pakkattā pana tasmimpi kukkuccāyanti kukkuccakā. Idāni uggahetvā ṭhapitanavanīte ca purebhattaṃ khīradadhīni paṭiggahetvā katanavanīte ca pacchābhattaṃ tāni paṭiggahetvā katanavanīte ca uggahitehi katanavavīte ca akappiyamaṃsanavanīte ca sabbo āpattānāpattiparibhogāparibhoganayo sappimhi vuttakkameneva gahetabbo.

Telabhikkhāya paviṭṭhānaṃ pana bhikkhūnaṃ tattheva sappimpi navanītampi pakkatelampi apakkatelampi ākiranti, tattha takkadadhibindūnipi bhattasitthānipi taṇḍulakaṇāpi makkhikādayopi honti. Ādiccapākaṃ katvā parissāvetvā gahitaṃ sattāhakālikaṃ hoti, paṭiggahetvā ṭhapitabhesajjehi saddhiṃ pacitvā natthupānampi kātuṃ vaṭṭati. Sace vaddalisamaye lajji sāmaṇero yathā tattha patitataṇḍulakaṇādayo na paccanti, evaṃ sāmisapākaṃ mocento aggimhi vilīyāpetvā parissāvetvā puna pacitvā deti, purimanayeneva sattāhaṃ vaṭṭati.

Telesu tilatelaṃ tāva purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva. Sattāhātikkame panassa bhājanagaṇanāya nissaggiyabhāvo veditabbo. Pacchābhattaṃ paṭiggahitaṃ sattāhaṃ nirāmisameva vaṭṭati. Uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Purebhattaṃ tile paṭiggahetvā katatelaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya anajjhoharaṇīyaṃ hoti, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Pacchābhattaṃ tile paṭiggahetvā katatelaṃ anajjhoharaṇīyameva, savatthukapaṭiggahitattā, sattāhātikkamepi anāpatti, sīsamakkhanādīsu upanetabbaṃ. Purebhattaṃ vā pacchābhattaṃ vā uggahitakatilehi katatelepi eseva nayo.

Purebhattaṃ paṭiggahitakatile bhajjitvā vā tilapiṭṭhaṃ vā sedetvā uṇhodakena vā temetvā katatelaṃ sace anupasampannena kataṃ purebhattaṃ sāmisampi vaṭṭati. Attanā katatelaṃ pana nibbaṭṭitattā purebhattaṃ nirāmisameva vaṭṭati. Sāmaṃpakkattā sāmisaṃ na vaṭṭati, savatthukapaṭiggahitattā pana pacchābhattato paṭṭhāya ubhayampi anajjhoharaṇīyaṃ, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Yadi pana appaṃ uṇhodakaṃ hoti abbhukkiraṇamattaṃ, abbohārikaṃ hoti, sāmapākagaṇanaṃ na gacchati. Sāsapatelādīsupi avatthukapaṭiggahitesu avatthukatilatele vuttasadisova vinicchayo.

Sace pana purebhattaṃ paṭiggahitānaṃ sāsapādīnaṃ cuṇṇehi ādiccapākena sakkā telaṃ kātuṃ, taṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva, sattāhātikkame nissaggiyaṃ. Yasmā pana sāsapamadhukacuṇṇādīni sedetvā eraṇḍakaṭṭhīni ca bhajjitvā eva telaṃ karonti, tasmā tesaṃ telaṃ anupasampannehi kataṃ purebhattaṃ sāmisampi vaṭṭati. Vatthūnaṃ yāvajīvikattā pana savatthukapaṭiggahaṇe doso natthīti. Attanā kataṃ sattāhaṃ nirāmisaparibhogeneva paribhuñjitabbaṃ. Uggahitakehi kataṃ anajjhoharaṇīyaṃ bāhiraparibhoge vaṭṭati, sattāhātikkamepi anāpatti.

Telakaraṇatthāya sāsapamadhukaeraṇḍakaṭṭhīni vā paṭiggahetvā kataṃ telaṃ sattāhakālikaṃ. Dutiyadivase kataṃ chāhaṃ vaṭṭati. Tatiyadivase kataṃ pañcāhaṃ vaṭṭati. Catuttha-pañcama-chaṭṭhasattāmadivase kataṃ tadaheva vaṭṭati. Sace yāva aruṇassa uggamanā tiṭṭhati, nissaggiyaṃ. Aṭṭhame divase kataṃ anajjhoharaṇīyaṃ. Anissaggiyattā pana bāhiraparibhoge vaṭṭati. Sacepi na karoti, telatthāya gahitasāsapādīnaṃ sattāhātikkamane dukkaṭameva. Pāḷiyaṃ pana anāgatāni aññānipi nāḷikeranimbakosambakakaramandaatasīādīnaṃ telāni atthi, tāni paṭiggahetvā sattāhaṃ atikkāmayato dukkaṭaṃ hoti. Ayametesu viseso. Sesaṃ yāvakālikavatthuṃ yāvajīvikavatthuñca sallakkhetvā sāmaṃpākasavatthukapurebhattapacchābhattapaṭiggahitauggahitakavatthuvidhānaṃ sabbaṃ vuttanayeneva veditabbaṃ.

623. Vasātelanti ‘‘anujānāmi, bhikkhave, vasāni bhesajjāni, acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasa’’nti (mahāva. 262) evaṃ anuññātavasānaṃ telaṃ. Ettha ca ‘‘acchavasa’’nti vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsāna vasā anuññātā. Macchaggahaṇena ca susukāpi gahitā honti, vāḷamacchattā pana visuṃ vuttaṃ. Macchādiggahaṇena cettha sabbesampi kappiyamaṃsānaṃ vasā anuññātā. Maṃsesu hi dasamanaussa-hatthi-assa-sunakha-ahi-sīha-byaggha-dīpi-accha-taracchānaṃ maṃsāni akappiyāni. Vasāsu ekā manussavasāva. Khīrādīsu akappiyaṃ nāma natthi.

Anupasampannehi katanibbaṭṭitavasātelaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati. Pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Yaṃ pana tattha sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā hoti, taṃ abbohārikaṃ. Sace pana vasaṃ paṭiggahetvā sayaṃ karoti, purebhattaṃ paṭiggahetvā pacitvā parissāvetvā sattāhaṃ nirāmisaparibhogena paribhuñjitabbaṃ. Nirāmisaparibhogañhi sandhāya idaṃ vuttaṃ – ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262). Tatrāpi abbohārikaṃ abbohārikameva. Pacchābhattaṃ pana paṭiggahituṃ vā kātuṃ vā na vaṭṭatiyeva. Vuttañhetaṃ –

‘‘Vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, anāpattī’’ti.

Upatissattheraṃ pana antevāsikā pucchiṃsu – ‘‘bhante, sappinavanītavasāni ekato pacitvā nibbaṭṭitāni vaṭṭanti, na vaṭṭantī’’ti? ‘‘Na vaṭṭanti, āvuso’’ti. Thero kirettha pakkatelakasaṭe viya kukkuccāyati. Tato naṃ uttari pucchiṃsu – ‘‘bhante, navanīte dadhiguḷikā vā takkabindu vā hoti, etaṃ vaṭṭatī’’ti? ‘‘Etampi, āvuso, na vaṭṭatī’’ti. Tato naṃ āhaṃsu – ‘‘bhante, ekato pacitvā saṃsaṭṭhāni tejavantāni honti, rogaṃ niggaṇhantī’’ti? ‘‘Sādhāvuso’’ti thero sampaṭicchi.

Mahāsumatthero panāha – ‘‘kappiyamaṃsavasā sāmisaparibhoge vaṭṭati, itarā nirāmisaparibhoge vaṭṭatī’’ti. Mahāpadumatthero pana ‘‘idaṃ ki’’nti paṭikkhipitvā ‘‘nanu vātābādhikā bhikkhū pañcamūlakasāvayāguyaṃ acchasūkaratelādīni pakkhipitvā yāguṃ pivanti, sā tejussadattā rogaṃ niggaṇhātī’’ti vatvā ‘‘vaṭṭatī’’ti āha.

Madhu nāma makkhikāmadhūti madhukarīhi nāma madhumakkhikāhi khuddakamakkhikāhi bhamaramakkhikāhi ca kataṃ madhu. Taṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisaparibhogameva vaṭṭati. Sattāhātikkame sace silesasadisaṃ mahāmadhuṃ khaṇḍaṃ khaṇḍaṃ katvā ṭhapitaṃ, itaraṃ vā nānābhājanesu, vatthugaṇanāya nissaggiyāni. Sace ekameva khaṇḍaṃ, ekabhājane vā itaraṃ ekameva nissaggiyaṃ. Uggahitakaṃ vuttanayeneva veditabbaṃ, arumakkhanādīsu upanetabbaṃ. Madhupaṭalaṃ vā madhusitthakaṃ vā sace madhunā amakkhitaṃ parisuddhaṃ, yāvajīvikaṃ. Madhumakkhitaṃ pana madhugatikameva. Cīrikā nāma sapakkhā dīghamakkhikā, tumbalanāmikā ca aṭṭhipakkhā kāḷamahābhamarā honti, tesaṃ āsayesu niyyāsasadisaṃ madhu hoti, taṃ yāvajīvikaṃ.

Phāṇitaṃ nāma ucchumhā nibbattanti ucchurasaṃ upādāya apakkā vā avatthukapakkā vā sabbāpi avatthukā ucchuvikati phāṇitanti veditabbā. Taṃ phāṇitaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Sattāhātikkame vatthugaṇanāya nissaggiyaṃ. Bahū piṇḍā cuṇṇetvā ekabhājane pakkhittā honti ghanasannivesā, ekameva nissaggiyaṃ. Uggahitakaṃ vuttanayeneva veditabbaṃ, gharadhūpanādīsu upanetabbaṃ. Purebhattaṃ paṭiggahitena aparissāvitaucchurasena kataphāṇitaṃ sace anupasampannena kataṃ, sāmisampi vaṭṭati. Sayaṃkataṃ nirāmisameva vaṭṭati. Pacchābhattato paṭṭhāya pana savatthukapaṭiggahitattā anajjhoharaṇīyaṃ, sattāhātikkamepi anāpatti. Pacchābhattaṃ aparissāvitapaṭiggahitena katampi anajjhoharaṇīyameva, sattāhātikkamepi anāpatti. Esa nayo ucchuṃ paṭiggahetvā kataphāṇitepi. Purebhattaṃ pana parissāvitapaṭiggahitakena kataṃ sace anupasampannena kataṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Sayaṃkataṃ purebhattampi nirāmisameva. Pacchābhattaṃ parissāvitapaṭiggahitena kataṃ pana nirāmisameva sattāhaṃ vaṭṭati. Uggahitakakataṃ vuttanayameva. ‘‘Jhāmaucchuphāṇitaṃ vā koṭṭitaucchuphāṇitaṃ vā purebhattameva vaṭṭatī’’ti mahāaṭṭhakathāyaṃ vuttaṃ.

Mahāpaccariyaṃ pana ‘‘etaṃ savatthukapakkaṃ vaṭṭati, no vaṭṭatī’’ti pucchaṃ katvā ‘‘ucchuphāṇitaṃ pacchābhattaṃ novaṭṭanakaṃ nāma natthī’’ti vuttaṃ, taṃ yuttaṃ. Sītudakena kataṃ madhukapupphaphāṇitaṃ purebhattaṃ sāmisaṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Sattāhātikkame vatthugaṇanāya dukkaṭaṃ. Khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikaṃ. Khaṇḍasakkharaṃ pana khīrajallikaṃ apanetvā sodhenti, tasmā vaṭṭati. Madhukapupphaṃ pana purebhattaṃ allaṃ vaṭṭati, bhajjitampi vaṭṭati. Bhajjitvā tilādīhi missaṃ vā amissaṃ vā katvā koṭṭitampi vaṭṭati. Yadi pana taṃ gahetvā merayatthāya yojenti, yojitaṃ bījato paṭṭhāya na vaṭṭati. Kadalī-khajjūrī-amba-labuja-panasa-ciñcādīnaṃ sabbesaṃ yāvakālikaphalānaṃ phāṇitaṃ yāvakālikameva. Maricapakkehi phāṇitaṃ karonti, taṃ yāvajīvikaṃ.

Tāni paṭiggahetvāti sacepi sabbānipi paṭiggahetvā eka ghaṭe avinibbhogāni katvā nikkhipati, sattāhātikkame ekameva nissaggiyaṃ. Vinibhuttesu pañca nissaggiyāni. Sattāhaṃ pana anatikkāmetvā gilānenapi agilānenapi vuttanayeneva yathāsukhaṃ paribhuñjitabbaṃ. Sattavidhañhi odissaṃ nāma – byādhiodissaṃ, puggalodissaṃ, kālodissaṃ, samayodissaṃ, desodissaṃ, vasodissaṃ, bhesajjodissanti.

Tattha byādhiodissaṃ nāma – ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita’’nti (mahāva. 264) evaṃ byādhiṃ uddissa anuññātaṃ, taṃ teneva ābādhena ābādhikassa vaṭṭati, na aññassa. Tañca kho kālepi vikālepi kappiyampi akappiyampi vaṭṭatiyeva.

Puggalodissaṃ nāma – ‘‘anujānāmi, bhikkhave, romanthakassa romanthanaṃ. Na ca, bhikkhave, bahimukhadvāraṃ nīharitvā ajjhoharitabba’’nti (cūḷava. 273) evaṃ puggalaṃ uddissa anuññātaṃ, taṃ tasseva vaṭṭati, na aññassa.

Kālodissaṃ nāma – ‘‘anujānāmi, bhikkhave, cattāri mahāvikaṭāni dātuṃ – gūthaṃ, muttaṃ, chārikaṃ, mattika’’nti (mahāva. 268) evaṃ ahinā daṭṭhakālaṃ uddissa anuññātaṃ, taṃ tasmiṃyeva kāle appaṭiggahitakampi vaṭṭati, na aññasmiṃ.

Samayodissaṃ nāma – ‘‘gaṇabhojane aññatra samayā’’tiādinā (pāci. 217) nayena taṃ taṃ samayaṃ uddissa anuññātā anāpattiyo, tā tasmiṃ tasmiṃyeva samaye anāpattiyo honti, na aññadā.

Desodissaṃ nāma – ‘‘anujānāmi, bhikkhave, evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampada’’nti (mahāva. 259) evaṃ paccantadese uddissa anuññātāni upasampadādīni, tāni tattheva vaṭṭanti, na majjhimadese.

Vasodissaṃ nāma – ‘‘anujānāmi, bhikkhave, vasāni bhesajjānī’’ti (mahāva. 262) evaṃ vasānāmena anuññātaṃ, taṃ ṭhapetvā manussavasaṃ sabbesaṃ kappiyākappiyavasānaṃ telaṃ taṃtadatthikānaṃ telaparibhogena paribhuñjituṃ vaṭṭati.

Bhesajjodissaṃ nāma – ‘‘anujānāmi, bhikkhave, pañca bhesajjānī’’ti (mahāva. 260-261) evaṃ bhesajjanāmena anuññātāni āhāratthaṃ pharituṃ samatthāni sappinavanītatelamadhuphāṇitanti. Tāni paṭiggahetvā tadahupurebhattaṃ yathāsukhaṃ pacchābhattato paṭṭhāya sati paccaye vuttanayeneva sattāhaṃ paribhuñjitabbāni.

624. Sattāhātikkante atikkantasaññī nissaggiyaṃ pācittiyanti sacepi sāsapamattaṃ hoti sakiṃ vā aṅguliyā gahetvā jivhāya sāyanamattaṃ nissajjitabbameva, pācittiyañca desetabbaṃ.

Na kāyikena paribhogena paribhuñjitabbanti kāyo vā kāye aru vā na makkhetabbaṃ. Tehi makkhitāni kāsāvakattarayaṭṭhiupāhanapādakathalikamañcapīṭhādīnipi aparibhogāni. ‘‘Dvāravātapānakavāṭesupi hatthena gahaṇaṭṭhānaṃ na makkhetabba’’nti mahāpaccariyaṃ vuttaṃ. ‘‘Kasāve pana pakkhipitvā dvāravātapānakavāṭāni makkhetabbānī’’ti mahāaṭṭhakathāyaṃ vuttaṃ.

Anāpatti antosattāhaṃ adhiṭṭhetīti sattāhabbhantare sappiñca telañca vasañca muddhanitelaṃ vā abbhañjanaṃ vā madhuṃ arumakkhanaṃ phāṇitaṃ gharadhūpanaṃ adhiṭṭheti, anāpatti. Sace adhiṭṭhitatelaṃ anadhiṭṭhitatelabhājane ākiritukāmo hoti, bhājane ce sukhumaṃ chiddaṃ paviṭṭhaṃ paviṭṭhaṃ telaṃ purāṇatelena ajjhottharīyati, puna adhiṭṭhātabbaṃ. Atha mahāmukhaṃ hoti, sahasāva bahutelaṃ pavisitvā purāṇatelaṃ ajjhottharati, puna adhiṭṭhānakiccaṃ natthi. Adhiṭṭhitagatikameva hi taṃ hoti, etena nayena adhiṭṭhitatelabhājane anadhiṭṭhitatelākiraṇampi veditabbaṃ.

625. Vissajjetīti ettha sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭati. Sace yena paṭiggahitaṃ, so itaraṃ bhaṇati – ‘‘āvuso, imaṃ telaṃ sattāhamattaṃ paribhuñja tva’’nti. So ca paribhogaṃ na karoti, kassa āpatti? Na kassacipi āpatti. Kasmā? Yena paṭiggahitaṃ tena vissajjitattā, itarassa appaṭiggahitattā.

Vinassatīti aparibhogaṃ hoti. Cattenātiādīsu yena cittena bhesajjaṃ cattañca vantañca muttañca hoti, taṃ cittaṃ cattaṃ vantaṃ muttanti vuccati. Tena cittena puggalo anapekkhoti vuccatti, evaṃ anapekkho sāmaṇerassa datvāti attho. Idaṃ kasmā vuttaṃ? ‘‘Evaṃ antosattāhe datvā pacchā labhitvā paribhuñjantassa anāpattidassanattha’’nti mahāsumatthero āha. Mahāpadumatthero panāha – ‘‘nayidaṃ yācitabbaṃ, antosattāhe dinnassa hi puna paribhoge āpattiyeva natthi. Sattāhātikkantassa pana paribhoge anāpattidassanatthamidaṃ vutta’’nti. Tasmā evaṃ dinnaṃ bhesajjaṃ sace sāmaṇero abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno natthukammatthaṃ dadeyya, gahetvā natthukammaṃ kātabbaṃ. Sace bālo hoti, dātuṃ na jānāti, aññena bhikkhunā vattabbo – ‘‘atthi te, sāmaṇera, tela’’nti ‘‘āma, bhante, atthī’’ti. ‘‘Āhara, therassa bhesajjaṃ karissāmā’’ti. Evampi vaṭṭati. Sesaṃ uttānatthameva.

Kathinasamuṭṭhānaṃ, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ,

Ticittaṃ, tivedananti.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

4. Vassikasāṭikasikkhāpadavaṇṇanā

626. Tena samayenāti vassikasāṭikasikkhāpadaṃ. Tattha vassikasāṭikā anuññātāti cīvarakkhandhake visākhāvatthusmiṃ (mahāva. 349 ādayo) anuññātā. Paṭikaccevāti pureyeva.

627. Māso seso gimhānanti catunnaṃ gimhamāsānaṃ eko pacchimamāso seso. Katvāti sibbanarajanakappapariyosānena niṭṭhapetvā. Karontena ca ekameva katvā samaye adhiṭṭhātabbaṃ, dve adhiṭṭhātuṃ na vaṭṭanti.

Atirekamāse sese gimhāneti gimhānanāmake atirekamāse sese.

Atirekaddhamāse sese gimhāne katvā nivāsetīti ettha pana ṭhatvā vassikasāṭikāya pariyesanakkhettaṃ karaṇakkhettaṃ nivāsanakkhettaṃ adhiṭṭhānakkhettanti catubbidhaṃ khettaṃ, kucchisamayo piṭṭhisamayoti duvidho samayo, piṭṭhisamayacatukkaṃ kucchisamayacatukkanti dve catukkāni ca veditabbāni.

Tattha jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kāḷapakkhuposathā, ayameko addhamāso pariyesanakkhettañceva karaṇakkhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ laddhaṃ kātuñca vaṭṭati, nivāsetuṃ adhiṭṭhātuñca na vaṭṭati. Kāḷapakkhuposathassa pacchimapāṭipadadivasato paṭṭhāya yāva āsāḷhīpuṇṇamā, ayameko addhamāso pariyesanakaraṇanivāsanānaṃ tiṇṇampi khettaṃ. Etasmiñhi antare pariyesituṃ kātuṃ nivāsetuñca vaṭṭati, adhiṭṭhātuṃyeva na vaṭṭati. Āsāḷhīpuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā, ime cattāro māsā pariyesanakaraṇanivāsanādhiṭṭhānānaṃ catunnaṃ khettaṃ. Etasmiñhi antare aladdhaṃ pariyesituṃ laddhaṃ kātuṃ nivāsetuṃ adhiṭṭhātuñca vaṭṭati. Idaṃ tāva catubbidhaṃ khettaṃ veditabbaṃ.

Kattikapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva jeṭṭhamūlapuṇṇamā, ime satta māsā piṭṭhisamayo nāma. Etasmiñhi antare ‘‘kālo vassikasāṭikāyā’’tiādinā nayena satuppādaṃ katvā aññātakaappavāritaṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa iminā sikkhāpadena nissaggiyaṃ pācittiyaṃ. ‘‘Detha me vassikasāṭikacīvara’’ntiādinā nayena viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Vuttanayeneva satuppādaṃ katvā ñātakapavāritaṭṭhānato nipphādentassa imināva sikkhāpadena nissaggiyaṃ pācittiyaṃ. Viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpatti. Vuttañhetaṃ parivāre

‘‘Mātaraṃ cīvaraṃ yāce, no ca saṅghe pariṇataṃ;

Kenassa hoti āpatti, anāpatti ca ñātake;

Pañhā mesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi pañho imamatthaṃ sandhāya vuttoti. Evaṃ piṭṭhisamayacatukkaṃ veditabbaṃ.

Jeṭṭhamūlapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā, ime pañca māsā kucchisamayo nāma. Etasmiñhi antare vuttanayena satuppādaṃ katvā aññātakaappavāritaṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa vattabhede dukkaṭaṃ. Ye manussā pubbepi vassikasāṭikacīvaraṃ denti, ime pana sacepi attano aññātakaappavāritā honti, vattabhedo natthi, tesu satuppādakaraṇassa anuññātattā. Viññatiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Idaṃ pana pakatiyā vassikasāṭikadāyakesupi hotiyeva. Vuttanayeneva satuppādaṃ katvā ñātakapavāritaṭṭhānato nipphādentassa iminā sikkhāpadena anāpatti. Viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpatti. ‘‘Na vattabbā detha me’’ti idañhi pariyesanakāle aññātakaappavāriteyeva sandhāya vuttaṃ. Evaṃ kucchisamayacatukkaṃ veditabbaṃ.

Naggo kāyaṃ ovassāpeti, āpatti dukkaṭassāti ettha udakaphusitagaṇanāya akatvā nhānapariyosānavasena payoge payoge dukkaṭena kāretabbo. So ca kho vivaṭaṅgaṇe ākāsato patitaudakeneva nhāyanto. Nhānakoṭṭhakavāpiādīsu ghaṭehi āsittaudakena vā nhāyantassa anāpatti.

Vassaṃ ukkaḍḍhiyatīti ettha sace katapariyesitāya vassikasāṭikāya gimhānaṃ pacchima māsaṃ khepetvā puna vassānassa paṭhamamāsaṃ ukkaḍḍhitvā gimhānaṃ pacchimamāsameva karonti, vassikasāṭikā dhovitvā nikkhipitabbā. Anadhiṭṭhitā avikappitā dve māse parihāraṃ labhati, vassūpanāyikadivase adhiṭṭhātabbā. Sace satisammosena vā appahonakabhāvena vā akatā hoti, te ca dve māse vassānassa ca cātumāsanti cha māse parihāraṃ labhati. Sace pana kattikamāse kathinaṃ attharīyati, aparepi cattāro māse labhati, evaṃ dasa māsā honti. Tato parampi satiyā paccāsāya mūlacīvaraṃ katvā ṭhapentassa ekamāsanti evaṃ ekādasa māse parihāraṃ labhati. Sace pana ekāhadvīhādivasena yāva dasāhānāgatāya vassūpanāyikāya antovasse vā laddhā ceva niṭṭhitā ca, kadā adhiṭṭhātabbāti etaṃ aṭṭhakathāsu na vicāritaṃ. Laddhadivasato paṭṭhāya antodasāhe niṭṭhitā pana tasmiṃyeva antodasāhe adhiṭṭhātabbā. Dasāhātikkame niṭṭhitā tadaheva adhiṭṭhātabbā. Dasāhe appahonte cīvarakālaṃ nātikkametabbāti ayaṃ no attanomati. Kasmā? ‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ; vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti (mahāva. 358) hi vuttaṃ. Tasmā vassūpanāyikato pubbe dasāhātikkamepi anāpatti. ‘‘Dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti (pārā. 462) ca vuttaṃ. Tasmā ekāhadvīhādivasena yāva dasāhānāgatāya vassūpanāyikāya antovasse vā laddhā ceva niṭṭhitā ca vuttanayeneva antodasāhe vā tadahu vā adhiṭṭhātabbā, dasāhe appahonte cīvarakālaṃ nātikkametabbā.

Tattha siyā ‘‘vassānaṃ cātumāsaṃ adhiṭṭhātu’’nti vacanato ‘‘cātumāsabbhantare yadā vā tadā vā adhiṭṭhātuṃ vaṭṭatī’’ti. Yadi evaṃ, ‘‘kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātu’’nti vuttaṃ sāpi, ca dasāhaṃ atikkāmetabbā siyā. Evañca sati ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti idaṃ virujjhati. Tasmā yathāvuttameva gahetabbaṃ, aññaṃ vā acalaṃ kāraṇaṃ labhitvā chaḍḍetabbaṃ. Apica kurundiyampi nissaggiyāvasāne vuttaṃ – ‘‘kadā adhiṭṭhātabbā? Laddhadivasato paṭṭhāya antodasāhe niṭṭhitā pana tasmiṃyeva antodasāhe adhiṭṭhātabbā. Yadi nappahoti yāva kattikapuṇṇamā parihāraṃ labhatī’’ti.

630. Acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vuttaṃ. Tesañhi naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghavassikasāṭikaṃ nivāsetvā nhāyantassa corupaddavo āpadā nāma. Sesamettha uttānameva.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaraacchindanasikkhāpadavaṇṇanā

631. Tena samayenāti cīvaraacchindanasikkhāpadaṃ. Tattha yampi tyāhanti yampi te ahaṃ. So kira ‘‘mama pattacīvaraupāhanapaccattharaṇāni vahanto mayā saddhiṃ cārikaṃ pakkamissatī’’ti adāsi. Tenevamāha. Acchindīti balakkārena aggahesi, sakasaññāya gahitattā panassa pārājikaṃ natthi, kilametvā gahitattā āpatti paññattā.

633. Sayaṃ acchindati nissaggiyaṃ pācittiyanti ekaṃ cīvaraṃ ekābaddhāni ca bahūni acchindato ekā āpatti. Ekato abaddhāni visuṃ visuṃ ṭhitāni ca bahūni acchindato ‘‘saṅghāṭiṃ āhara, uttarāsaṅgaṃ āharā’’ti evaṃ āharāpayato ca vatthugaṇanāya āpattiyo. ‘‘Mayā dinnāni sabbāni āharā’’ti vadatopi ekavacaneneva sambahulā āpattiyo.

Aññaṃ āṇāpeti āpatti dukkaṭassāti ‘‘cīvaraṃ gaṇhā’’ti āṇāpeti, ekaṃ dukkaṭaṃ. Āṇatto bahūni gaṇhāti, ekaṃ pācittiyaṃ ‘‘saṅghāṭiṃ gaṇha, uttarāsaṅgaṃ gaṇhā’’ti vadato vācāya vācāya dukkaṭaṃ. ‘‘Mayā dinnāni sabbāni gaṇhā’’ti vadato ekavācāya sambahulā āpattiyo.

634. Aññaṃ parikkhāranti vikappanupagapacchimacīvaraṃ ṭhapetvā yaṃ kiñci antamaso sūcimpi. Veṭhetvā ṭhapitasūcīsupi vatthugaṇanāya dukkaṭāni. Sithilaveṭhitāsu evaṃ. Gāḷhaṃ katvā baddhāsu pana ekameva dukkaṭanti mahāpaccariyaṃ vuttaṃ. Sūcighare pakkhittāsupi eseva nayo. Thavikāya pakkhipitvā sithilabaddha gāḷhabaddhesu tikaṭukādīsu bhesajjesupi eseva nayo.

635. So vā detīti ‘‘bhante, tumhākaṃyeva idaṃ sāruppa’’nti evaṃ vā deti, atha vā pana ‘‘āvuso, mayaṃ tuyhaṃ ‘vattapaṭipattiṃ karissati, amhākaṃ santike upajjhaṃ gaṇhissati, dhammaṃ pariyāpuṇissatī’ti cīvaraṃ adamha, so dāni tvaṃ na vattaṃ karosi, na upajjhaṃ gaṇhāsi, na dhammaṃ pariyāpuṇāsī’’ti evamādīni vutto ‘‘bhante, cīvaratthāya maññe bhaṇatha, idaṃ vo cīvara’’nti deti, evampi so vā deti. Disāpakkantaṃ vā pana daharaṃ ‘‘nivattetha na’’nti bhaṇati, so na nivattati. Cīvaraṃ gahetvā rundhathāti, evaṃ ce nivattati, sādhu. Sace ‘‘pattacīvaratthāya maññe tumhe bhaṇatha, gaṇhatha na’’nti deti. Evampi so vā deti, vibbhantaṃ vā disvā ‘‘mayaṃ tuyhaṃ ‘vattaṃ karissatī’ti pattacīvaraṃ adamha, so dāni tvaṃ vibbhamitvā carasī’’ti vadati. Itaro ‘‘gaṇhatha tumhākaṃ pattacīvara’’nti deti, evampi so vā deti. ‘‘Mama santike upajjhaṃ gaṇhantasseva demi, aññattha gaṇhantassa na demi. Vattaṃ karontasseva demi, akarontassa na demi, dhammaṃ pariyāpuṇantasseva demi, apariyāpuṇantassa na demi, avibbhamantasseva demi, vibbhamantassa na demī’’ti evaṃ pana dātuṃ na vaṭṭati, dadato dukkaṭaṃ. Āharāpetuṃ pana vaṭṭati. Cajitvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo. Sesamettha uttānamevāti.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammavacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

6. Suttaviññattisikkhāpadavaṇṇanā

636. Tena samayenāti suttaviññattisikkhāpadaṃ. Tattha khomanti khomavākehi katasuttaṃ. Kappāsikanti kappāsato nibbattaṃ. Koseyyanti kosiyaṃsūhi kantitvā katasuttaṃ. Kambalanti eḷakalomasuttaṃ. Sāṇanti sāṇavākasuttaṃ. Bhaṅganti pāṭekkaṃ vākasuttamevāti eke. Etehi pañcahi missetvā katasuttaṃ pana ‘‘bhaṅga’’nti veditabbaṃ.

Vāyāpeti payoge payoge dukkaṭanti sace tantavāyassa turivemādīni natthi, tāni ‘‘araññato āharissāmī’’ti vāsiṃ vā pharasuṃ vā niseti, tato paṭṭhāya yaṃ yaṃ upakaraṇatthāya vā cīvaravāyanatthāya vā karoti, sabbattha tantavāyassa payoge payoge bhikkhussa dukkaṭaṃ. Dīghato vidatthimatte tiriyañca hatthamatte vīte nissaggiyaṃ pācittiyaṃ. Mahāpaccariyaṃ pana ‘‘yāva pariyosānaṃ vāyāpentassa phalake phalake nissaggiyaṃ pācittiya’’nti vuttaṃ. Tampi idameva pamāṇaṃ sandhāya vuttanti veditabbaṃ. Vikappanupagapacchimañhi cīvarasaṅkhyaṃ gacchatīti.

Apicettha evaṃ vinicchayo veditabbo – suttaṃ tāva sāmaṃ viññāpitaṃ akappiyaṃ, sesaṃ ñātakādivasena uppannaṃ kappiyaṃ. Tantavāyopi aññātakaappavārito viññattiyā laddho akappiyo, seso kappiyo. Tattha akappiyasuttaṃ akappiyatantavāyena vāyāpentassa pubbe vuttanayena nissaggiyaṃ. Teneva pana kappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ, evaṃ dukkaṭaṃ. Teneva kappiyaṃ akappiyañca suttaṃ vāyāpentassa yadi pacchimacīvarappamāṇena eko paricchedo suddhakappiyasuttamayo, eko akappiyasuttamayoti evaṃ kedārabaddhaṃ viya cīvaraṃ hoti, akappiyasuttamaye paricchede pācittiyaṃ, itarasmiṃ tatheva dukkaṭaṃ. Yadi tato ūnaparicchedā honti, antamaso acchimaṇḍalappamāṇāpi, sabbaparicchedesu paricchedagaṇanāya dukkaṭaṃ. Atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, phalake phalake dukkaṭaṃ. Kappiyatantavāyenapi akappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ, evaṃ dukkaṭaṃ. Teneva kappiyañca akappiyañca suttaṃ vāyāpentassa sace pacchimacīvarappamāṇā ūnakā vā akappiyasuttaparicchedā honti, tesu paricchedagaṇanāya dukkaṭaṃ. Kappiyasuttaparicchedesu anāpatti. Atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, phalake phalake dukkaṭaṃ.

Yadi pana dve tantavāyā honti, eko kappiyo eko akappiyo, suttañca akappiyaṃ, te ce vārena vinanti, akappiyatantavāyena vīte phalake phalake pācittiyaṃ, ūnatare dukkaṭaṃ. Itarena vīte ubhayattha dukkaṭaṃ. Sace dvepi vemaṃ gahetvā ekato vinanti, phalake phalake pācittiyaṃ. Atha suttaṃ kappiyaṃ, cīvarañca kedārabaddhādīhi saparicchedaṃ, akappiyatantavāyena vīte paricchede paricchede dukkaṭaṃ, itarena vīte anāpatti. Sace dvepi vemaṃ gahetvā ekato vinanti, phalake phalake dukkaṭaṃ. Atha suttampi kappiyañca akappiyañca, te ce vārena vinanti, akappiyatantavāyena akappiyasuttamayesu pacchimacīvarappamāṇesu paricchedesu vītesu paricchedagaṇanāya pācittiyaṃ. Ūnakataresu kappiyasuttamayesu ca dukkaṭaṃ. Kappiyatantavāyena akappiyasuttamayesu pamāṇayuttesu vā ūnakesu vā dukkaṭameva. Kappiyasuttamayesu anāpatti.

Atha ekantarikena vā suttena dīghato vā akappiyaṃ tiriyaṃ kappiyaṃ katvā vinanti, ubhopi vā te vemaṃ gahetvā ekato vinanti, aparicchede cīvare phalake phalake dukkaṭaṃ, saparicchede paricchedavasena dukkaṭānīti. Ayaṃ pana attho mahāaṭṭhakathāyaṃ apākaṭo, mahāpaccariyādīsu pākaṭo. Idha sabbākāreneva pākaṭo.

Sace suttampi kappiyaṃ, tantavāyopi kappiyo ñātakappavārito vā mūlena vā payojito, vāyāpanapaccayā anāpatti. Dasāhātikkamanapaccayā pana āpattiṃ rakkhantena vikappanupagappamāṇamatte vīte tante ṭhitaṃyeva adhiṭṭhātabbaṃ. Dasāhātikkamena niṭṭhāpiyamānañhi nissaggiyaṃ bhaveyyāti. Ñātakādīhi tantaṃ āropetvā ‘‘tumhākaṃ, bhante, idaṃ cīvaraṃ gaṇheyyāthā’’ti niyyātitepi eseva nayo.

Sace tantavāyo evaṃ payojito vā sayaṃ dātukāmo vā hutvā ‘‘ahaṃ, bhante, tumhākaṃ cīvaraṃ asukadivase nāma vāyitvā ṭhapessāmī’’ti vadati, bhikkhu ca tena paricchinnadivasato dasāhaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.

Sace pana tantavāyo ‘‘ahaṃ tumhākaṃ cīvaraṃ vāyitvā sāsanaṃ pesessāmī’’ti vatvā tatheva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti, añño disvā vā sutvā vā ‘‘tumhākaṃ, bhante, cīvaraṃ niṭṭhita’’nti āroceti, etassa ārocanaṃ na pamāṇaṃ. Yadā pana tena pesitoyeva āroceti, tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

Sace tantavāyo ‘‘ahaṃ tumhākaṃ cīvaraṃ vāyitvā kassaci hatthe pahiṇissāmī’’ti vatvā tatheva karoti, cīvaraṃ gahetvā gatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti, añño koci bhaṇati ‘‘api, bhante, adhunā ābhataṃ cīvaraṃ sundara’’nti? ‘‘Kuhiṃ, āvuso, cīvara’’nti? ‘‘Itthannāmassa hatthe pesita’’nti. Etassapi vacanaṃ na pamāṇaṃ. Yadā pana so bhikkhu cīvaraṃ deti, laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pana vāyāpanamūlaṃ adinnaṃ hoti, yāva kākaṇikamattampi avasiṭṭhaṃ, tāva rakkhati.

640. Anāpatti cīvaraṃ sibbetunti cīvarasibbanatthāya suttaṃ viññāpentassa anāpattīti attho. Āyogetiādīsupi nimittatthe bhummavacanaṃ, āyogādinimittaṃ viññāpentassa anāpattīti vuttaṃ hoti. Sesamettha uttānatthamevāti.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Mahāpesakārasikkhāpadavaṇṇanā

641. Tena samayenāti mahāpesakārasikkhāpadaṃ. Tattha suttaṃ dhārayitvāti suttaṃ tuletvā palaparicchedaṃ katvā. Appitanti ghanaṃ. Suvītanti suṭṭhu vītaṃ, sabbaṭṭhānesu samaṃ katvā vītaṃ. Suppavāyitanti suṭṭhu pavāyitaṃ sabbaṭṭhānesu samaṃ katvā tante pasāritaṃ. Suvilekhitanti lekhaniyā suṭṭhu vilikhitaṃ. Suvitacchitanti kocchena suṭṭhu vitacchitaṃ, suniddhotanti attho. Paṭibaddhanti vekallaṃ. Tanteti tante dīghato pasāraṇeyeva upanetvāti attho.

642. Tatra ce so bhikkhūti yatra gāme vā nigame vā te tantavāyā tatra. Vikappaṃ āpajjeyyāti visiṭṭhaṃ kappaṃ adhikavidhānaṃ āpajjeyya. Pāḷiyaṃ pana yenākārena vikappaṃ āpanno hoti, taṃ dassetuṃ ‘‘idaṃ kho, āvuso’’tiādi vuttaṃ.

Dhammampi bhaṇatīti dhammakathampi katheti, ‘‘tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā’’ti suttavaḍḍhanaākārameva dasseti.

Pubbe appavāritoti cīvarasāmikehi pubbe appavārito hutvā. Sesaṃ uttānatthamevāti.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ,

Ticittaṃ, tivedananti.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Accekacīvarasikkhāpadavaṇṇanā

646-9. Tena samayenāti accekacīvarasikkhāpadaṃ. Tattha dasāhānāgatanti dasa ahāni dasāhaṃ, tena dasāhena anāgatā dasāhānāgatā, dasāhena asampattāti attho, taṃ dasāhānāgataṃ, accantasaṃyogavasena bhummatthe upayogavacanaṃ, tenevassa padabhājane ‘‘dasāhānāgatāyā’’ti vuttaṃ. Pavāraṇāyāti idaṃ pana yā sā dasāhānāgatāti vuttā, taṃ sarūpato dassetuṃ asammohatthaṃ anupayogavacanaṃ.

Kattikatemāsikapuṇṇamanti paṭhamakattikatemāsikapuṇṇamaṃ. Idhāpi paṭhamapadassa anupayogattā purimanayeneva bhummatthe upayogavacanaṃ. Idaṃ vuttaṃ hoti – ‘‘‘yato paṭṭhāya paṭhamamahāpavāraṇā dasāhānāgatā’ti vuccati, sacepi tāni divasāni accantameva bhikkhuno accekacīvaraṃ uppajjeyya, ‘accekaṃ ida’nti jānamānena bhikkhunā sabbampi paṭiggahetabba’’nti. Tena pavāraṇāmāsassa juṇhapakkhapañcamito paṭhāya uppannassa cīvarassa nidhānakālo dassito hoti. Kāmañcesa ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti imināva siddho, atthuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapitaṃ.

Accekacīvaranti accāyikacīvaraṃ vuccati, tassa pana accāyikabhāvaṃ dassetuṃ ‘‘senāya vā gantukāmo hotī’’tiādi vuttaṃ. Tattha saddhāti iminā saddhāmattakameva dassitaṃ. Pasādoti iminā suppasannā balavasaddhā. Etaṃ accekacīvaraṃ nāmāti etaṃ imehi kāraṇehi dātukāmena dūtaṃ vā pesetvā sayaṃ vā āgantvā ‘‘vassāvāsikaṃ dassāmī’’ti evaṃ ārocitaṃ cīvaraṃ accekacīvaraṃ nāma hotī. Chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitacīvarampi etaṃ parihāraṃ labhatiyeva.

Saññāṇaṃ katvā nikkhipitabbanti kiñci nimittaṃ katvā ṭhapetabbaṃ. Kasmā etaṃ vuttaṃ? Yadi hi taṃ pure pavāraṇāya vibhajanti. Yena gahitaṃ, tena chinnavassena na bhavitabbaṃ. Sace pana hoti, taṃ cīvaraṃ saṅghikameva hoti. Tato sallakkhetvā sukhaṃ dātuṃ bhavissatīti.

650. Accekacīvare accekacīvarasaññīti evamādi vibhajitvā gahitameva sandhāya vuttaṃ. Sace pana avibhattaṃ hoti, saṅghassa vā bhaṇḍāgāre, cīvarasamayātikkamepi anāpatti. Iti atirekacīvarassa dasāhaṃ parihāro. Akatassa vassikasāṭikacīvarassa anatthate kathine pañca māsā, vasse ukkaḍḍhite cha māsā, atthate kathine apare cattāro māsā. Hemantassa pacchime divase mūlacīvarādhiṭṭhānavasena aparopi eko māsoti ekādasa māsā parihāro. Satiyā paccāsāya mūlacīvarassa eko māso, accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā, tato paraṃ ekadivasampi parihāro natthīti veditabbaṃ.

Anaccekacīvareti accekacīvarasadise aññasmiṃ. Sesamettha uttānatthamevāti.

Kathinasamuṭṭhānaṃ – akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

9. Sāsaṅkasikkhāpadavaṇṇanā

652. Tena samayenāti sāsaṅkasikkhāpadaṃ. Tattha vutthavassā āraññakesūti te pubbepi araññeyeva vihariṃsu. Dubbalacīvarattā pana paccayavasena gāmantasenāsane vassaṃ vasitvā niṭṭhitacīvarā hutvā ‘‘idāni nippalibodhā samaṇadhammaṃ karissāmā’’ti āraññakesu senāsanesu viharanti. Kattikacorakāti kattikamāse corā. Paripātentīti upaddavanti, tattha tattha ādhāvitvā uttāsenti palāpenti. Antaraghare nikkhipitunti antogāme nikkhipituṃ. Bhagavā yasmā paccayā nāma dhammena samena dullabhā, sallekhavā hi bhikkhu mātarampi viññāpetuṃ na sakkoti. Tasmā cīvaraguttatthaṃ antaraghare nikkhipituṃ anujānāti. Bhikkhūnaṃ pana anurūpattā araññavāsaṃ na paṭikkhipi.

653. Upavassaṃ kho panāti ettha upavassanti upavassa; upavasitvāti vuttaṃ hoti. Upasampajjantiādīsu viya hi ettha anunāsiko daṭṭhabbo. Vassaṃ upagantvā vasitvā cāti attho. Imassa ca padassa ‘‘tathārūpesu bhikkhu senāsanesu viharanto’’ti iminā sambandho. Kiṃ vuttaṃ hoti? Vassaṃ upagantvā vasitvā ca tato paraṃ pacchimakattikapuṇṇamapariyosānakālaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni; tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyyāti. Yasmā pana yo vassaṃ upagantvā yāva paṭhamakattikapuṇṇamaṃ vasati, so vuṭṭhavassānaṃ abbhantaro hoti, tasmā idaṃ atigahanaṃ byañjanavicāraṇaṃ akatvā padabhājane kevalaṃ cīvaranikkhepārahaṃ puggalaṃ dassetuṃ ‘‘vuṭṭhavassāna’’nti vuttaṃ. Tassāpi ‘‘bhikkhu senāsanesu viharanto’’ti iminā sambandho. Ayañhi ettha attho ‘‘vuṭṭhavassānaṃ bhikkhu senāsanesu viharanto’’ti evarūpānaṃ bhikkhūnaṃ abbhantare yo koci bhikkhūti vuttaṃ hoti.

Araññalakkhaṇaṃ adinnādānavaṇṇanāyaṃ vuttaṃ. Ayaṃ pana viseso – sace vihāro parikkhitto hoti, parikkhittassa gāmassa indakhīlato aparikkhittassa parikkhepārahaṭṭhānato paṭṭhāya yāva vihāraparikkhepā minitabbaṃ. Sace vihāro aparikkhitto hoti, yaṃ sabbapaṭhamaṃ senāsanaṃ vā bhattasālā vā dhuvasannipātaṭṭhānaṃ vā bodhivā cetiyaṃ vā dūre cepi senāsanato hoti, taṃ paricchedaṃ katvā minitabbaṃ. Sacepi āsanne gāmo hoti, vihāre ṭhitehi gharamānusakānaṃ saddo sūyati, pabbatanadīādīhi pana antaritattā na sakkā ujuṃ gantuṃ, yo cassa pakatimaggo hoti, sacepi nāvāya sañcaritabbo, tena maggena gāmato pañcadhanusatikaṃ gahetabbaṃ. Yo āsannagāmassa aṅgasampādanatthaṃ tato tato maggaṃ pidahati, ayaṃ ‘‘dhutaṅgacoro’’ti veditabbo.

Sāsaṅkasammatānīti ‘‘sāsaṅkānī’’ti sammatāni; evaṃ saññātānīti attho. Padabhājane pana yena kāraṇena tāni sāsaṅkasammatāni, taṃ dassetuṃ ‘‘ārāme ārāmūpacāre’’tiādi vuttaṃ.

Saha paṭibhayena sappaṭibhayāni, sannihitabalavabhayānīti attho. Padabhājane pana yena kāraṇena tāni sappaṭibhayāni; taṃ dassetuṃ ‘‘ārāme ārāmūpacāre’’tiādi vuttaṃ.

Samantā gocaragāme nikkhipeyyāti āraññakassa senāsanassa samantā sabbadisābhāgesu attanā abhirucite gocaragāme satiyā aṅgasampattiyā nikkhipeyya.

Tatrāyaṃ aṅgasampatti – purimikāya upagantvā mahāpavāraṇāya pavārito hoti, idamekaṃ aṅgaṃ. Sace pacchimikāya vā upagato hoti chinnavasso vā, nikkhipituṃ na labhati. Kattikamāsoyeva hoti, idaṃ dutiyaṃ aṅgaṃ. Kattikamāsato paraṃ na labhati, pañcadhanusatikaṃ pacchimameva pamāṇayuttaṃ senāsanaṃ hoti, idaṃ tatiyaṃ aṅgaṃ. Ūnappamāṇe vā gāvutato atirekappamāṇe vā na labhati, yatra hi piṇḍāya caritvā puna vihāraṃ bhattavelāyaṃ sakkā āgantuṃ, tadeva idha adhippetaṃ. Nimantito pana addhayojanampi yojanampi gantvā vasituṃ pacceti, idamappamāṇaṃ. Sāsaṅkasappaṭibhayameva hoti, idaṃ catutthaṃ aṅgaṃ. Anāsaṅkaappaṭibhaye hi aṅgayuttepi senāsane vasanto nikkhipituṃ na labhatīti.

Aññatra bhikkhusammutiyāti yā udositasikkhāpade kosambakasammuti (pārā. 475) anuññātā tassā sammutiyā aññatra; sace sā laddhā hoti, chārattātirekampi vippavasituṃ vaṭṭati.

Puna gāmasīmaṃ okkamitvāti sace gocaragāmato puratthimāya disāya senāsanaṃ; ayañca pacchimadisaṃ gato hoti, senāsanaṃ āgantvā sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontena gāmasīmampi okkamitvā sabhāyaṃ vā yattha katthaci vā vasitvā cīvarappavattiṃ ñatvā pakkamituṃ vaṭṭatīti attho. Evaṃ asakkontena tattheva ṭhitena paccuddharitabbaṃ, atirekacīvaraṭṭhāne ṭhassatīti. Sesaṃ uttānameva.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, akiriyā, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

10. Pariṇatasikkhāpadavaṇṇanā

657. Tena samayenāti pariṇatasikkhāpadaṃ. Tattha pūgassāti samūhassa; dhammagaṇassāti attho. Paṭiyattanti paṭiyāditaṃ. Bahū saṅghassa bhattāti saṅghassa bahūni bhattāni anekāni lābhamukhāni; na saṅghassa kenaci parihānīti dīpenti. Oṇojethāti detha. Kiṃ panevaṃ vattuṃ vaṭṭatīti kasmā na vaṭṭati? Ayañhi abhihaṭabhikkhā abhiharitvā ekasmiṃ okāse saṅghassatthāya paṭiyattā abhihaṭapaṭiyatte ca uddissa ṭhapitabhāge ca payuttavācā nāma natthi.

658. Saṅghikanti saṅghassa santakaṃ. So hi saṅghassa pariṇatattā hatthaṃ anārūḷhopi ekena pariyāyena saṅghassa santako hoti, padabhājane pana ‘‘saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccatta’’nti evaṃ atthuddhāravasena nippariyāyatova saṅghikaṃ dassitaṃ. Lābhanti paṭilabhitabbavatthuṃ āha. Tenevassa niddese ‘‘cīvarampī’’tiādi vuttaṃ. Pariṇatanti saṅghassa ninnaṃ saṅghassa poṇaṃ saṅghassa pabbhāraṃ hutvā ṭhitaṃ. Yena pana kāraṇena so pariṇato hoti, taṃ dassetuṃ ‘‘dassāma karissāmāti vācā bhinnā hotī’’ti padabhājanaṃ vuttaṃ.

659. Payoge dukkaṭanti pariṇatalābhassa attano pariṇāmanapayoge dukkaṭaṃ, paṭilābhena tasmiṃ hatthaṃ ārūḷhe nissaggiyaṃ. Sace pana saṅghassa dinnaṃ hoti, taṃ gahetuṃ na vaṭṭati, saṅghasseva dātabbaṃ. Yopi ārāmikehi saddhiṃ ekato khādati, bhaṇḍaṃ agghāpetvā kāretabbo. Pariṇataṃ pana sahadhammikānaṃ vā gihīnaṃ vā antamaso mātusantakampi ‘‘idaṃ mayhaṃ dehī’’ti saṅghassa pariṇatabhāvaṃ ñatvā attano pariṇāmetvā gaṇhantassa nissaggiyaṃ pācittiyaṃ. ‘‘Imassa bhikkhuno dehī’’ti evaṃ aññassa pariṇāmentassa suddhikapācittiyaṃ. Ekaṃ pattaṃ vā cīvaraṃ vā attano, ekaṃ aññassa pariṇāmeti, nissaggiyaṃ pācittiyañceva suddhikapācittiyañca. Eseva nayo bahūsu. Vuttampi cetaṃ –

‘‘Nissaggiyena āpattiṃ, suddhikena pācittiyaṃ;

Āpajjeyya ekato;

Pañhā mesā kusalehi cintitā’’ti. (pari. 480);

Ayañhi pariṇāmanaṃ sandhāya vutto. Yopi vassikasāṭikasamaye mātugharepi saṅghassa pariṇataṃ vassikasāṭikaṃ ñatvā attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ. Parassa pariṇāmeti, suddhikapācittiyaṃ. Manussā ‘‘saṅghabhattaṃ karissāmā’’ti sappitelādīni āharanti, gilāno cepi bhikkhu saṅghassa pariṇatabhāvaṃ ñatvā kiñci yācati, nissaggiyaṃ pācittiyameva. Sace pana so ‘‘tumhākaṃ sappiādīni ābhaṭāni atthī’’ti pucchitvā ‘‘āma, atthī’’ti vutte ‘‘mayhampi dethā’’ti vadati, vaṭṭati. Athāpi naṃ kukkuccāyantaṃ upāsakā vadanti – ‘‘saṅghopi amhehi dinnameva labhati; gaṇhatha, bhante’’ti evampi vaṭṭati.

660. Saṅghassa pariṇataṃ aññasaṅghassāti ekasmiṃ vihāre saṅghassa pariṇataṃ aññaṃ vihāraṃ uddisitvā ‘‘asukasmiṃ nāma mahāvihāre saṅghassa dethā’’ti pariṇāmeti.

Cetiyassa vāti ‘‘kiṃ saṅghassa dinnena, cetiyassapūjaṃ karothā’’ti evaṃ cetiyassa vā pariṇāmeti.

Cetiyassa pariṇatanti ettha niyametvā aññacetiyassatthāya ropitamālāvacchato aññacetiyamhi pupphampi āropetuṃ na vaṭṭati. Ekassa cetiyassa pana chattaṃ vā paṭākaṃ vā āropetvā ṭhitaṃ disvā sesaṃ aññassa cetiyassa dāpetuṃ vaṭṭati.

Puggalassa pariṇatanti antamaso sunakhassāpi pariṇataṃ ‘‘imassa sunakhassa mā dehi, etassa dehī’’ti evaṃ aññapuggalassa pariṇāmeti, dukkaṭaṃ. Sace pana dāyakā ‘‘mayaṃ saṅghassa bhattaṃ dātukāmā, cetiyassa pūjaṃ kātukāmā, ekassa bhikkhuno parikkhāraṃ dātukāmā, tumhākaṃ ruciyā dassāma; bhaṇatha, kattha demā’’ti vadanti. Evaṃ vutte tena bhikkhunā ‘‘yattha icchatha, tattha dethā’’ti vattabbā. Sace pana kevalaṃ ‘‘kattha demā’’ti pucchanti, pāḷiyaṃ āgatanayeneva vattabbaṃ. Sesamettha uttānatthameva.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammavacīkammaṃ, akusalacittaṃ, tivedananti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito pattavaggo tatiyo.

Nissaggiyavaṇṇanā niṭṭhitā.

Pārājikakaṇḍa-aṭṭhakathā niṭṭhitā.