Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Mahāvagga-aṭṭhakathā

1. Mahākhandhakaṃ

Bodhikathā

Ubhinnaṃ pātimokkhānaṃ, saṅgītisamanantaraṃ;

Saṅgāyiṃsu mahātherā, khandhakaṃ khandhakovidā.

Yaṃ tassa dāni sampatto, yasmā saṃvaṇṇanākkamo;

Tasmā hoti ayaṃ tassa, anuttānatthavaṇṇanā.

Padabhājaniye atthā, yehi yesaṃ pakāsitā;

Te ce puna vadeyyāma, pariyosānaṃ kadā bhave.

Uttānā ceva ye atthā, tesaṃ saṃvaṇṇanāya kiṃ;

Adhippāyānusandhīhi, byañjanena ca ye pana.

Anuttānā na te yasmā, sakkā ñātuṃ avaṇṇitā;

Tesaṃyeva ayaṃ tasmā, hoti saṃvaṇṇanānayoti.

1. Tena samayena buddho bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddhoti ettha kiñcāpi ‘‘tena samayena buddho bhagavā verañjāya’’ntiādīsu viya karaṇavacane visesakāraṇaṃ natthi, vinayaṃ patvā pana karaṇavacaneneva ayamabhilāpo āropitoti ādito paṭṭhāya āruḷhābhilāpavasenevetaṃ vuttanti veditabbaṃ. Esa nayo aññesupi ito paresu evarūpesu.

Kiṃ panetassa vacane payojananti? Pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ. Yā hi bhagavatā ‘‘anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampada’’nti (mahāva. 34) evaṃ pabbajjā ceva upasampadā ca anuññātā, yāni ca rājagahādīsu upajjhāyaupajjhāyavattaācariyaācariyavattādīni anuññātāni, tāni abhisambodhiṃ patvā sattasattāhaṃ bodhimaṇḍe vītināmetvā bārāṇasiyaṃ dhammacakkaṃ pavattetvā iminā anukkamena idañcidañca ṭhānaṃ patvā imasmiñca imasmiñca vatthusmiṃ paññattānīti evametesaṃ pabbajjādīnaṃ vinayakammānaṃ ādito paṭṭhāya nidānadassanaṃ etassa vacane payojananti veditabbaṃ.

Tattha uruvelāyanti mahāvelāyaṃ; mahante vālikarāsimhīti attho. Atha vā ‘‘urū’’ti vālikā vuccati; ‘‘velā’’ti mariyādā; velātikkamanahetu āhaṭā uru uruvelāti evampettha attho daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassakulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu – ‘‘kāyakammavacīkammāni nāma paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ; tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma natthi, so attanāva attānaṃ codetvā pattapuṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamma’’nti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālikaṃ ākirati. Evaṃ tattha anukkamena mahāvālikarāsi jāto, tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi. Taṃ sandhāya vuttaṃ – ‘‘uruvelāyanti mahāvelāyaṃ; mahante vālikarāsimhīti attho’’ti. Tameva sandhāya vuttaṃ – ‘‘atha vā urūti vālikā vuccati; velāti mariyādā; velātikkamanahetu āhaṭā uru uruvelāti evampettha attho daṭṭhabbo’’ti.

Bodhirukkhamūleti bodhi vuccati catūsu maggesu ñāṇaṃ; taṃ bodhiṃ bhagavā ettha pattoti rukkhopi ‘‘bodhirukkho’’tveva nāmaṃ labhi, tassa bodhirukkhassa mūle bodhirukkhamūle. Paṭhamābhisambuddhoti paṭhamaṃ abhisambuddho; abhisambuddho hutvā sabbapaṭhamaṃyevāti attho. Ekapallaṅkenāti sakimpi anuṭṭhahitvā yathāābhujitena ekeneva pallaṅkena. Vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvedayamāno.

Paṭiccasamuppādanti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca sahite dhamme uppādetīti ‘‘paṭiccasamuppādo’’ti vuccati. Ayamettha saṅkhepo. Vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena visuddhimaggato gahetabbo. Anulomapaṭilomanti anulomañca paṭilomañca. Tattha ‘‘avijjāpaccayā saṅkhārā’’tiādinā nayena vutto avijjādiko paccayākāro attanā kattabbakiccakaraṇato ‘‘anulomo’’ti vuccati. ‘‘Avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’tiādinā nayena vutto sveva anuppādanirodhena nirujjhamāno taṃ kiccaṃ na karotīti tassa akaraṇato ‘‘paṭilomo’’ti vuccati. Purimanayena vā vutto pavattiyā anulomo, itaro tassā paṭilomoti evampettha attho daṭṭhabbo. Ādito pana paṭṭhāya yāva antaṃ, antato ca paṭṭhāya yāva ādiṃ pāpetvā avuttattā ito aññenatthena anulomapaṭilomatā na yujjati.

Manasākāsīti manasi akāsi. Tattha yathā anulomaṃ manasi akāsi, idaṃ tāva dassetuṃ ‘‘avijjāpaccayā saṅkhārā’’tiādi vuttaṃ. Tattha avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti iminā nayena sabbapadesu attho veditabbo. Ayamettha saṅkhepo. Vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena visuddhimaggatova gahetabbo.

Yathā pana paṭilomaṃ manasi akāsi, idaṃ dassetuṃ avijjāya tveva asesavirāganirodhā saṅkhāranirodhotiādi vuttaṃ. Tattha avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇaṃ niruddhaṃ, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādīni vatvā evametassa kevalassa dukkhakkhandhassa nirodho hotīti vuttaṃ. Tattha kevalassāti sakalassa; suddhassa vā sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti.

Etamatthaṃ viditvāti yvāyaṃ ‘‘avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo ca avijjānirodhādivasena ca nirodho hotī’’ti vutto, sabbākārena etamatthaṃ viditvā. Tāyaṃ velāyanti tāyaṃ tassa atthassa viditavelāyaṃ. Imaṃ udānaṃ udānesīti imaṃ tasmiṃ vidite atthe hetuno ca hetusamuppannadhammassa ca pajānanāya ānubhāvadīpakaṃ ‘‘yadā have pātubhavantī’’tiādikaṃ somanassayuttañāṇasamuṭṭhānaṃ udānaṃ udānesi, attamanavācaṃ nicchāresīti vuttaṃ hoti.

Tassattho – yadā haveti yasmiṃ bhave kāle. Pātubhavantīti uppajjanti. Dhammāti anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Atha vā pātubhavantīti pakāsanti; abhisamayavasena byattā pākaṭā honti. Dhammāti catuariyasaccadhammā. Ātāpo vuccati kilesasantāpanaṭṭhena vīriyaṃ; ātāpinoti sammappadhānavīriyavato. Jhāyatoti ārammaṇūpanijjhānalakkhaṇena ca lakkhaṇūpanijjhānalakkhaṇena ca jhānena jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa kaṅkhā vapayantīti athassa evaṃ pātubhūtadhammassa kaṅkhā vapayanti. Sabbāti yā etā ‘‘ko nu kho bhante phusatīti; no kallo pañhoti bhagavā avocā’’tiādinā, tathā ‘‘katamaṃ nu kho bhante jarāmaraṇaṃ; kassa ca panidaṃ jarāmaraṇanti; no kallo pañhoti bhagavā avocā’’tiādinā ca nayena paccayākāre kaṅkhā vuttā, yā ca paccayākārasseva appaṭividdhattā ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādikā soḷasa kaṅkhā āgatā, tā sabbā vapayanti apagacchanti nirujjhanti. Kasmā? Yato pajānāti sahetudhammanti yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādiṃ kevalaṃ dukkhakkhandhadhammaṃ pajānāti aññāti paṭivijjhatīti.

2. Dutiyavāre – imaṃ udānaṃ udānesīti imaṃ tasmiṃ vidite atthe ‘‘avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’ti evaṃ pakāsitassa nibbānasaṅkhātassa paccayakkhayassa avabodhānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho. Tatrāyaṃ saṅkhepattho – yasmā paccayānaṃ khayasaṅkhātaṃ nibbānaṃ avedi aññāsi paṭivijjhi, tasmā yadāssa ātāpino jhāyato brāhmaṇassa vuttappakārā dhammā pātubhavanti, athassa yā nibbānassa aviditattā uppajjeyyuṃ, tā sabbāpi kaṅkhā vapayantīti.

3. Tatiyavāre – imaṃ udānaṃ udānesīti imaṃ yena maggena so dukkhakkhandhassa samudayanirodhasaṅkhāto attho kiccavasena ca ārammaṇakiriyāya ca vidito, tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho. Tatrāpāyaṃ saṅkhepattho – yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa, tadā so brāhmaṇo tehi vā uppannehi bodhipakkhiyadhammehi, yassa vā ariyamaggassa catusaccadhammā pātubhūtā, tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenaṃ ‘‘kāmā te paṭhamā senā’’tiādinā nayena vuttappakāraṃ mārasenaṃ vidhūpayanto vidhamento viddhaṃsento tiṭṭhati. Kathaṃ? Sūriyova obhāsayamantalikkhaṃ, yathā sūriyo abbhuggato attano pabhāya antalikkhaṃ obhāsentova andhakāraṃ vidhamento tiṭṭhati, evaṃ sopi brāhmaṇo tehi dhammehi tena vā maggena saccāni paṭivijjhantova mārasenaṃ vidhūpayanto tiṭṭhatīti.

Evamettha paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena, dutiyaṃ nibbānapaccavekkhaṇavasena, tatiyaṃ maggapaccavekkhaṇavasena uppannanti veditabbaṃ. Udāne pana ‘‘rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ, dutiyaṃ yāmaṃ paṭilomaṃ, tatiyaṃ yāmaṃ anulomapaṭiloma’’nti vuttaṃ; taṃ sattāhassa accayena ‘‘sve āsanā vuṭṭhahissāmī’’ti rattiṃ uppāditamanasikāraṃ sandhāya vuttaṃ. Tadā hi bhagavā yassa paccayākārapajānanassa ca paccayakkhayādhigamassa ca ānubhāvadīpikā purimā dve udānagāthā, tassa vasena ekekameva koṭṭhāsaṃ paṭhamayāmañca majjhimayāmañca manasākāsi, idha pana pāṭipadarattiyā evaṃ manasākāsi. Bhagavā hi visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussari, majjhimayāme dibbacakkhuṃ visodhesi, pacchimayāme paṭiccasamuppādaṃ anulomapaṭilomaṃ manasi katvā ‘‘idāni aruṇo uggamissatī’’ti sabbaññutaṃ pāpuṇi. Sabbaññutappattisamanantarameva ca aruṇo uggacchi. Tato taṃ divasaṃ teneva pallaṅkena vītināmetvā sampattāya pāṭipadarattiyā tīsu yāmesu evaṃ manasi katvā imāni udānāni udānesi. Iti pāṭipadarattiyā evaṃ manasi katvā taṃ ‘‘bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdī’’ti evaṃ vuttasattāhaṃ tattheva vītināmesi.

Bodhikathā niṭṭhitā.

Ajapālakathā

4. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkamīti ettha na bhagavā tamhā samādhimhā vuṭṭhahitvā anantarameva bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Yathā pana ‘‘bhutvā sayatī’’ti vutte na ‘‘hatthe adhovitvā mukhaṃ avikkhāletvā sayanasamīpaṃ agantvā aññaṃ kiñci ālāpasallāpaṃ akatvā sayati’’cceva vuttaṃ hoti, bhojanato pana pacchā sayati, na nasayatīti idamevattha dīpitaṃ hoti. Evamidhāpi ‘‘na tamhā samādhimhā vuṭṭhahitvā anantarameva pakkāmī’’ti vuttaṃ hoti, vuṭṭhānato ca pana pacchā pakkāmi, na napakkāmīti idamevettha dīpitaṃ hoti.

Anantaraṃ pana apakkamitvā bhagavā kiṃ akāsīti? Aparānipi tīṇi sattāhāni bodhisamīpeyeva vītināmesi. Tatrāyaṃ anupubbikathā – bhagavati kira buddhattaṃ patvā sattāhaṃ ekapallaṅkena nisinne ‘‘na bhagavā vuṭṭhāti; kiṃ nu kho aññepi buddhattakarā dhammā atthī’’ti ekaccānaṃ devatānaṃ kaṅkhā udapādi. Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkhyeyyāni kappasatasahassañca upacitānaṃ pāramīnaṃ balādhigamanaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu. Tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayaṃ samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ.

Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Tassa kira nigrodhassa chāyāya ajapālakā gantvā nisīdanti; tenassa ajapālanigrodhotveva nāmaṃ udapādi. Sattāhaṃ vimuttisukhapaṭisaṃvedīti tatrāpi dhammaṃ vicinantoyeva vimuttisukhaṃ paṭisaṃvedento nisīdi. Bodhito puratthimadisābhāge esa rukkho hoti. Evaṃ nisinne ca panettha bhagavati eko brāhmaṇo gantvā pañhaṃ pucchi. Tena vuttaṃ ‘‘atha kho aññataro’’tiādi. Tattha huṃhuṅkajātikoti so kira diṭṭhamaṅgaliko nāma, mānavasena kodhavasena ca ‘‘huṃhu’’nti karonto vicarati, tasmā ‘‘huṃhuṅkajātiko’’ti vuccati. ‘‘Huhukkajātiko’’tipi paṭhanti.

Etamatthaṃ viditvāti etaṃ tena vuttassa vacanassa sikhāpattamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi. Tassattho – yo bāhitapāpadhammatāya brāhmaṇo na diṭṭhamaṅgalikatāya, huṃhuṅkārakabhāvādipāpadhammayutto hutvā kevalaṃ jātimattakena brahmaññaṃ paṭijānāti, so brāhmaṇo bāhitapāpadhammattā huṃhuṅkārappahānena nihuṃhuṅko, rāgādikasāvābhāvena nikkasāvo, bhāvanānuyogayuttacittatāya yatatto, sīlasaṃvarena vā saññatacittatāya yatatto, catumaggañāṇasaṅkhātehi vedehi antaṃ, vedānaṃ vā antaṃ gatattā vedantagū, maggabrahmacariyassa vusitattā vusitabrahmacariyo. Dhammena brahmavādaṃ vadeyya, ‘‘brāhmaṇo, aha’’nti etaṃ vādaṃ dhammena vadeyya, yassa sakale lokasannivāse kuhiñci ekārammaṇepi rāgussado dosussado mohussado mānussado diṭṭhussadoti ime ussadā natthīti.

Ajapālakathā niṭṭhitā.

Mucalindakathā

5. Akālameghoti asampatte vassakāle uppannamegho. Ayaṃ pana gimhānaṃ pacchime māse udapādi. Sattāhavaddalikāti tasmiṃ uppanne sattāhaṃ avicchinnavuṭṭhikā ahosi. Sītavātaduddinīti sā ca pana sattāhavaddalikā udakaphusitasammissena sītavātena samantā paribbhamantena dūsitadivasattā sītavātaduddinī nāma ahosi. Atha kho mucalindo nāgarājāti tasseva mucalindarukkhassa samīpe pokkharaṇiyā nibbatto mahānubhāvo nāgarājā. Sattakkhattuṃ bhogehi parikkhipitvāti evaṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ karitvāva ṭhite; tasmiṃ tassa parikkhepabbhantaraṃ lohapāsāde bhaṇḍāgāragabbhappamāṇaṃ ahosi, tasmā bhagavā nivāte pihitadvāravātapāne kūṭāgāre nisinno viya jāto. Mā bhagavantaṃ sītantiādi tassa tathā karitvā ṭhānakāraṇaparidīpanaṃ. So hi ‘‘mā bhagavantaṃ sītaṃ bādhayittha, mā uṇhaṃ, mā ḍaṃsādisamphasso bādhayitthā’’ti tathā karitvā aṭṭhāsi. Tattha kiñcāpi sattāhavaddalikāya uṇhameva natthi, sace pana antarantarā megho vigaccheyya uṇhaṃ bhaveyya, tampi naṃ mā bādhayitthāti evaṃ tassa cintetuṃ yuttaṃ. Viddhanti ubbiddhaṃ; meghavigamena dūrībhūtanti attho. Vigatavalāhakanti apagatameghaṃ. Devanti ākāsaṃ. Sakavaṇṇanti attano rūpaṃ.

Sukho vivekoti nibbānasaṅkhāto upadhiviveko sukho. Tuṭṭhassāti catumaggañāṇasantosena santuṭṭhassa. Sutadhammassāti pakāsitadhammassa. Passatoti taṃ vivekaṃ yaṃ vā kiñci passitabbaṃ nāma, taṃ sabbaṃ attano vīriyabalādhigatena ñāṇacakkhunā passantassa. Abyāpajjanti akuppanabhāvo; etena mettāpubbabhāgo dassito. Pāṇabhūtesu saṃyamoti sattesu ca saṃyamo; avihiṃsanabhāvo sukhoti attho. Etena karuṇāpubbabhāgo dassito. Sukhā virāgatā loketi vītarāgatāpi sukhāti dīpeti. Kāmānaṃ samatikkamoti yā ‘‘kāmānaṃ samatikkamo’’ti vuccati; sā virāgatāpi sukhāti attho. Etena anāgāmimaggo kathito. Asmimānassa yo vinayoti iminā pana arahattaṃ kathitaṃ; arahattañhi asmimānassa ‘‘passaddhivinayo’’ti vuccati. Ito parañca sukhaṃ nāma natthi, tenāha ‘‘etaṃ ve paramaṃ sukha’’nti.

Mucalindakathā niṭṭhitā.

Rājāyatanakathā

6. Mucalindamūlāti mahābodhito pācīnakoṇe ṭhitamucalindarukkhamūlā. Rājāyatananti dakkhiṇadisābhāge ṭhitaṃ rājāyatanarukkhaṃ upasaṅkami. Tena kho pana samayenāti katarena samayena. Bhagavato kira rājāyatanamūle sattāhaṃ ekapallaṅkena nisinnassa samādhito vuṭṭhānadivase aruṇuggamanavelāyameva ‘‘bhojanakiccena bhavitabba’’nti ñatvā sakko devarājā osadhaharītakaṃ upanesi. Bhagavā taṃ paribhuñji, paribhuttamattasseva sarīrakiccaṃ ahosi. Sakko mukhodakaṃ adāsi. Bhagavā mukhaṃ dhovitvā tasmiṃyeva rukkhamūle nisīdi. Evaṃ uggate aruṇamhi nisinne bhagavati.

Tena kho pana samayena tapussabhallikā vāṇijāti tapusso ca bhalliko cāti dve bhātaro vāṇijā. Ukkalāti ukkalajanapadato. Taṃ desanti yasmiṃ dese bhagavā viharati. Katarasmiñca dese bhagavā viharati? Majjhimadese. Tasmā majjhimadesaṃ gantuṃ addhānamaggappaṭipannā hontīti ayamettha attho. Ñātisālohitā devatāti tesaṃ ñātibhūtapubbā devatā. Etadavocāti sā kira nesaṃ sabbasakaṭāni appavattīni akāsi. Tato te kiṃ idanti maggadevatānaṃ baliṃ akaṃsu. Tesaṃ balikammakāle sā devatā dissamāneneva kāyena etaṃ avoca. Manthena ca madhupiṇḍikāya cāti abaddhasattunā ca sappimadhuphāṇitādīhi yojetvā baddhasattunā ca. Patimānethāti upaṭṭhahatha. Taṃ voti taṃ patimānanaṃ tumhākaṃ bhavissati dīgharattaṃ hitāya sukhāya. Yaṃ amhākanti yaṃ paṭiggahaṇaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāya. Bhagavato etadahosīti yo kirassa padhānānuyogakāle patto ahosi, so sujātāya pāyāsaṃ dātuṃ āgacchantiyā eva antaradhāyi. Tenassa etadahosi – ‘‘patto me natthi, purimakāpi ca na kho tathāgatā hatthesu paṭiggaṇhanti, kimhi nu kho ahaṃ paṭiggaṇheyyaṃ manthañca madhupiṇḍakañcā’’ti.

Parivitakkamaññāyāti ito pubbeva bhagavato sujātāya dinnabhojanaṃyeva ojānuppabandhanavasena aṭṭhāsi, ettakaṃ kālaṃ neva jighacchā na pipāsā na kāyadubbalyaṃ ahosi. Idāni panassa āhāraṃ paṭiggahetukāmatāya ‘‘na kho tathāgatā’’tiādinā nayena parivitakko udapādi. Taṃ evaṃ uppannaṃ attano cetasā bhagavato cetoparivitakkamaññāya. Catuddisāti catūhi disāhi. Selamaye patteti muggavaṇṇaselamaye patte. Idaṃyeva bhagavā paṭiggahesi, teyeva sandhāya vuttaṃ. Cattāro pana mahārājāno paṭhamaṃ indanīlamaṇimaye patte upanāmesuṃ, na te bhagavā aggahesi. Tato ime cattāropi muggavaṇṇasilāmaye patte upanāmesuṃ, bhagavā cattāropi patte aggahesi tesaṃ pasādānurakkhaṇatthāya, no mahicchatāya. Gahetvā ca pana cattāropi yathā ekova patto hoti tathā adhiṭṭhahi, catunnampi ekasadiso puññavipāko ahosi. Evaṃ ekaṃ katvā adhiṭṭhite paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca. Paccaggheti paccagghasmiṃ; pāṭekkaṃ mahagghasminti attho. Atha vā paccaggheti abhinave abbhuṇhe; taṅkhaṇe nibbattasminti attho. Dve vācā etesaṃ ahesunti dvevācikā. Atha vā dvīhi vācāhi upāsakabhāvaṃ pattāti attho. Te evaṃ upāsakabhāvaṃ paṭivedetvā bhagavantaṃ āhaṃsu – ‘‘kassa dāni bhante amhehi ajja paṭṭhāya abhivādanapaccuṭṭhānaṃ kātabba’’nti? Atha bhagavā sīsaṃ parāmasi, kesā hatthe laggiṃsu. Te tesaṃ adāsi ‘‘ime tumhe pariharathā’’ti. Te kesadhātuyo labhitvā amateneva abhisittā haṭṭhatuṭṭhā bhagavantaṃ vanditvā pakkamiṃsu.

Rājāyatanakathā niṭṭhitā.

Brahmayācanakathā

7. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā vuttappakārametaṃ sabbaṃ kiccaṃ niṭṭhāpetvā rājāyatanamūlā punapi yena ajapālanigrodho tenupasaṅkami. Parivitakko udapādīti tasmiṃ nisinnamattasseva sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso parivitakko udapādi. Kasmā panāyaṃ sabbabuddhānaṃ uppajjatīti? Dhammassa mahantabhāvaṃ garubhāvaṃ bhāriyabhāvaṃ paccavekkhaṇāya brahmunā yācite desetukāmatāya ca. Jānanti hi buddhā ‘‘evaṃ parivitakkite brahmā āgantvā dhammadesanaṃ yācissati, tato sattā dhamme gāravaṃ uppādessanti, brahmagaruko hi lokasannivāso’’ti. Iti imehi dvīhi kāraṇehi ayaṃ vitakko uppajjatīti.

Tattha adhigato kho myāyanti adhigato kho me ayaṃ. Ālayarāmāti sattā pañca kāmaguṇe allīyanti, tasmā te ‘‘ālayā’’ti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhumuditāti ālayasammuditā. Yadidanti nipāto. Tassa ṭhānaṃ sandhāya ‘‘yaṃ ida’’nti paṭiccasamuppādaṃ sandhāya ‘‘yo aya’’nti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayāva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa; sā mama vihesā assāti attho. Bhagavantanti bhagavato. Anacchariyāti anu acchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbabhāvaṃ pāpuṇiṃsu.

Halanti ettha hakāro nipātamatto; alanti attho. Pakāsitunti desituṃ. Alaṃ dāni me imaṃ kicchena adhigataṃ dhammaṃ desetunti vuttaṃ hoti. Paṭisotagāminti paṭisotaṃ vuccati nibbānaṃ; nibbānagāminti attho. Rāgarattāti kāmarāgabhavarāgadiṭṭhirāgena rattā. Na dakkhantīti na passissanti. Tamokhandhena āvuṭāti avijjārāsinā ajjhotthaṭā. Appossukkatāyāti nirussukkabhāvena; adesetukāmatāyāti attho.

8. Yatra hi nāmāti yasmiṃ nāma loke. Bhagavato purato pāturahosīti dhammadesanāyācanatthaṃ dasasu cakkavāḷasahassesu mahābrahmāno gahetvā āgamma bhagavato purato pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Bhavissanti dhammassa aññātāroti paṭivijjhitāro.

Pāturahosīti pātubhavi. Samalehi cintitoti rāgādīhi malehi samalehi chahi satthārehi cintito. Apāpuretanti vivara etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu.

Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathāṭhitova yathā cakkhumā puriso samantato janataṃ passeyya, tvampi sumedha sundarapañña sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtañca janataṃ avekkhassu upadhāraya.

Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrātiādīsu bhagavā vīriyavantatāya vīro. Devaputtamaccukilesābhisaṅkhāramārānaṃ vijitattā vijitasaṅgāmo. Jātikantārādinittharaṇasamatthatāya satthavāho. Kāmacchandaiṇassa abhāvato aṇaṇo.

9. Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ. Apparajakkhāti paññācakkhumhi rāgādirajaṃ appaṃ yesaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni te tikkhindriyā. Yesaṃ tāni mudūni te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā te svākārā. Yesaṃ teyeva saddhādayo ākārā asundarā te dvākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ te suviññāpayā. Ye paralokañca vajjañca bhayato passanti te paralokavajjabhayadassāvino. Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni udakassa anto nimuggāneva posayanti. Samodakaṃ ṭhitānīti udakena samaṃ ṭhitāni. Udakaṃ accuggamma ṭhitānīti udakaṃ atikkamitvā ṭhitāni.

Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu. Pacchimapadadvaye ayamattho, ahañhi attano paguṇaṃ suppavattimpi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā manujesu devamanussesu na bhāsinti.

Brahmayācanakathā niṭṭhitā.

Pañcavaggiyakathā

10. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato. Medhāvīti ṭhānuppattiyā paññāya samannāgato. Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. Ājānissatīti sallakkhessati paṭivijjhissati. Bhagavatopi kho ñāṇaṃ udapādīti sabbaññutaññāṇaṃ uppajji ‘‘ito sattamadivasamatthake kālaṃkatvā ākiñcaññāyatane nibbatto’’ti. Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāniyo akkhaṇe nibbattattā. Abhidosakālaṃkatoti hiyyo kālaṃkato, sopi nevasaññānāsaññāyatane nibbattoti addasa. Bahūkārāti bahūpakārā. Padhānapahitattaṃ upaṭṭhahiṃsūti padhānatthāya pesitattabhāvaṃ mukhodakadānādinā upaṭṭhahiṃsu.

11. Antarā ca gayaṃ antarā ca bodhinti upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Addhānamaggappaṭipannanti addhānamaggaṃ paṭipannaṃ.

Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Sabbavidūti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ. Sabbesu dhammesu anūpalittoti sabbesu tebhūmakadhammesu kilesalepena alitto. Sabbañjahoti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito. Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇato vimutto. Sayaṃ abhiññāyāti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ ‘‘ayaṃ me ācariyo’’ti uddiseyyaṃ.

Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Natthi me paṭipuggaloti mayhaṃ paṭibhāgapuggalo nāma natthi. Sītibhūtoti sabbakilesagginibbāpanena sītibhūto. Kilesānaṃyeva nibbutattā nibbuto.

Kāsīnaṃ puranti kāsiraṭṭhe nagaraṃ. Āhañchaṃ amatadundubhinti dhammacakkappaṭilābhāya amatabheriṃ paharissāmīti gacchāmi.

Arahasi anantajinoti anantajino bhavituṃ yutto. Hupeyyapāvusoti āvuso evampi nāma bhaveyya. Sīsaṃ okampetvāti sīsaṃ cāletvā.

12. Saṇṭhapesunti katikaṃ akaṃsu. Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhantoti padhānato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyāti cīvarādibahulabhāvatthāya āvatto. Odahatha bhikkhave sotanti upanetha bhikkhave sotaṃ; sotindriyaṃ dhammasavanatthaṃ abhimukhaṃ karothāti attho. Amatamadhigatanti amataṃ nibbānaṃ mayā adhigatanti dasseti. Iriyāyāti dukkarairiyāya. Paṭipadāyāti dukkarapaṭipadāya. Abhijānātha me noti abhijānātha nu me samanupassatha. Evarūpaṃ bhāsitametanti etaṃ evarūpaṃ vākyaṃ bhāsitanti attho. Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetunti ‘‘ahaṃ buddho’’ti jānāpetuṃ asakkhi.

13. Cakkhukaraṇīti paññācakkhuṃ sandhāyāha. Ito paraṃ sabbaṃ padatthato uttānameva. Adhippāyānusandhiyojanādibhedato pana papañcasūdaniyā majjhimaṭṭhakathāyaṃ vuttanayena veditabbaṃ. Ito paṭṭhāya hi ativitthārabhīrukassa mahājanassa cittaṃ anurakkhantā suttantakathaṃ avaṇṇayitvā vinayakathaṃyeva vaṇṇayissāma.

18. Sāva tassa āyasmato upasampadā ahosīti āsāḷhīpuṇṇamāya aṭṭhārasahi devatākoṭīhi saddhiṃ sotāpattiphale patiṭṭhitassa ‘‘ehi bhikkhū’’ti bhagavato vacanena abhinipphannā sāva tassa āyasmato ehibhikkhūpasampadā ahosi.

19. Atha kho āyasmato ca vappassāti ādimhi vappattherassa pāṭipadadivase dhammacakkhuṃ udapādi, bhaddiyattherassa dutiyadivase, mahānāmattherassa tatiyadivase, assajittherassa catutthiyanti. Imesañca pana bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi. Uppanne uppanne kammaṭṭhānamale ākāsena gantvā malaṃ vinodesi. Pakkhassa pana pañcamiyaṃ sabbe te ekato sannipātetvā anattasuttena ovadi. Tena vuttaṃ ‘‘atha kho bhagavā pañcavaggiye’’tiādi.

24. Tena kho pana samayena cha loke arahanto hontīti pañcamiyā pakkhassa lokasmiṃ cha manussā arahanto hontīti attho.

Pañcavaggiyakathā niṭṭhitā.

Pabbajjākathā

31. Pubbānupubbakānanti paveṇivasena porāṇānuporāṇānanti attho. Tena kho pana samayena ekasaṭṭhi loke arahanto hontīti purimā cha ime ca pañcapaññāsāti antovassamhiyeva ekasaṭṭhi manussā arahanto hontīti attho.

Tatra yasaādīnaṃ kulaputtānaṃ ayaṃ pubbayogo – atīte kira pañcapaññāsajanā sahāyakā vaggabandhena puññāni karontā anāthasarīrāni paṭijaggantā vicaranti, te ekadivasaṃ gabbhiniṃ itthiṃ kālaṃkataṃ disvā ‘‘jhāpessāmā’’ti susānaṃ nīhariṃsu. Tesu pañca jane ‘‘tumhe jhāpethā’’ti susāne ṭhapetvā sesā gāmaṃ paviṭṭhā. Yaso dārako taṃ sarīraṃ vijjhitvā parivattetvā ca jhāpayamāno asubhasaññaṃ paṭilabhi. So itaresampi catunnaṃ janānaṃ ‘‘passatha bho imaṃ asuciṃ paṭikūla’’nti dassesi. Tepi tattha asubhasaññaṃ paṭilabhiṃsu. Te pañcapi janā gāmaṃ gantvā sesasahāyakānaṃ kathayiṃsu. Yaso pana dārako gehampi gantvā mātāpitūnnañca bhariyāya ca kathesi. Te sabbepi asubhaṃ bhāvayiṃsu. Ayametesaṃ pubbayogo. Tenāyasmato yasassa nāṭakajanesu susānasaññāyeva uppajji, tāyeva ca upanissayasampattiyā sabbesaṃ visesādhigamo nibbattīti.

Atha kho bhagavā bhikkhū āmantesīti bhagavā yāva pacchimakattikapuṇṇamā, tāva bārāṇasiyaṃ viharanto ekadivasaṃ te khīṇāsave saṭṭhi bhikkhū āmantesi.

32. Dibbā nāma dibbesu visayesu lobhapāsā. Mānusā nāma mānusakesu visayesu lobhapāsā. Mā ekena dveti ekena maggena dve mā agamittha. Assavanatāti assavanatāya. Parihāyantīti anadhigataṃ nādhigacchantā visesādhigamato parihāyanti.

33. Antakāti lāmaka hīnasatta. Antalikkhacaroti rāgapāsaṃ sandhāyāha. Tañhi so ‘‘antalikkhacaro’’ti mantvā āha.

34. Nānādisā nānājanapadāti nānādisato ca nānājanapadato ca. Anujānāmi bhikkhave tumheva dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājethātiādimhi pabbajjāpekkhaṃ kulaputtaṃ pabbājentena ye parato ‘‘na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo’’tiādiṃ katvā yāva ‘‘na andhamūgabadhiro pabbājetabbo’’ti evaṃ paṭikkhittā puggalā, te vajjetvā pabbajjādosavirahito puggalo pabbājetabbo. Sopi ca mātāpitūhi anuññātoyeva. Tassa anujānanalakkhaṇaṃ ‘‘na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti etasmiṃ sutte vaṇṇayissāma.

Evaṃ pabbajjādosavirahitaṃ mātāpitūhi anuññātaṃ pabbājentenāpi ca sace acchinnakeso hoti, ekasīmāya ca aññepi bhikkhū atthi, kesacchedanatthāya bhaṇḍukammaṃ āpucchitabbaṃ. Tassa āpucchanākāraṃ ‘‘anujānāmi, bhikkhave, saṅghaṃ apaloketuṃ bhaṇḍukammāyā’’ti ettha vaṇṇayissāma. Sace okāso hoti, sayaṃ pabbājetabbo. Sace uddesaparipucchādīhi byāvaṭo hoti, okāsaṃ na labhati, eko daharabhikkhu vattabbo ‘‘etaṃ pabbājehī’’ti. Avuttopi ce daharabhikkhu upajjhāyaṃ uddissa pabbājeti, vaṭṭati. Sace daharabhikkhu natthi, sāmaṇeropi vattabbo ‘‘etaṃ khaṇḍasīmaṃ netvā pabbājetvā kāsāyāni acchādetvā ehī’’ti. Saraṇāni pana sayaṃ dātabbāni. Evaṃ bhikkhunāva pabbajito hoti. Purisañhi bhikkhuto añño pabbājetuṃ na labhati, mātugāmaṃ bhikkhunito añño. Sāmaṇero pana sāmaṇerī vā āṇattiyā kāsāyāni dātuṃ labhati. Kesoropanaṃ yena kenaci kataṃ sukataṃ.

Sace pana bhabbarūpo hoti sahetuko ñāto yasassī kulaputto, okāsaṃ katvāpi sayameva pabbājetabbo. ‘‘Mattikāmuṭṭhiṃ gahetvā nhāyitvā kese temetvā āgacchāhī’’ti ca pana na vissajjetabbo. Pabbajitukāmānañhi paṭhamaṃ balavaussāho hoti, pacchā pana kāsāyāni ca kesaharaṇasatthakañca disvā utrasanti, ettoyeva palāyanti, tasmā sayameva nahānatitthaṃ netvā sace nātidaharo hoti, ‘‘nahāhī’’ti vattabbo. Kesā panassa sayameva mattikaṃ gahetvā dhovitabbā. Daharakumārako pana sayaṃ udakaṃ otaritvā gomayamattikāhi ghaṃsitvā nahāpetabbo. Sacepissa kacchu vā piḷakā vā honti, yathā mātā puttaṃ na jigucchati, evameva ajigucchantena sādhukaṃ hatthapādasīsāni ghaṃsitvā nahāpetabbo. Kasmā? Ettakena hi upakārena kulaputtā ācariyupajjhāyesu ca sāsane ca balavasinehā tibbagāravā anivattidhammā honti, uppannaṃ anabhiratiṃ vinodetvā therabhāvaṃ pāpuṇanti, kataññū katavedino honti.

Evaṃ nahāpanakāle pana kesamassuṃ oropanakāle vā ‘‘tvaṃ ñāto yasassī, idāni mayaṃ taṃ nissāya paccayehi na kilamissāmā’’ti na vattabbo, aññāpi aniyyānikakathā na kathetabbā. Atha khvassa ‘‘āvuso, suṭṭhu upadhārehi satiṃ upaṭṭhāpehī’’ti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitabbaṃ, ācikkhantena ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikūlabhāvaṃ nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhitabbaṃ. Sace hi so pubbe madditasaṅkhāro hoti bhāvitabhāvano, kaṇṭakavedhāpekkho viya paripakkagaṇḍo, sūriyuggamanāpekkhaṃ viya ca pariṇatapadumaṃ, athassa āraddhamatte kammaṭṭhānamanasikāre indāsani viya pabbate kilesapabbate cuṇṇayamānaṃyeva ñāṇaṃ pavattati, khuraggeyeva arahattaṃ pāpuṇāti. Ye hi keci khuragge arahattaṃ pattā, sabbe te evarūpaṃ savanaṃ labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya no anissāya. Tasmāssa āditova evarūpī kathā kathetabbāti.

Kesesu pana oropitesu haliddicuṇṇena vā gandhacuṇṇena vā sīsañca sarīrañca ubbaṭṭetvā gihigandhaṃ apanetvā kāsāyāni tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā paṭiggāhetabbo. Athāpissa hatthe adatvā ācariyo vā upajjhāyo vā sayameva acchādeti, vaṭṭati. Sacepi aññaṃ daharaṃ vā sāmaṇeraṃ vā upāsakaṃ vā āṇāpeti ‘‘āvuso, etāni kāsāyāni gahetvā etaṃ acchādehī’’ti taṃyeva vā āṇāpeti ‘‘etāni gahetvā acchādehī’’ti sabbaṃ vaṭṭati. Sabbaṃ tena bhikkhunāva dinnaṃ hoti.

Yaṃ pana nivāsanaṃ vā pārupanaṃ vā anāṇattiyā nivāseti vā pārupati vā, taṃ apanetvā puna dātabbaṃ. Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva kāsāvaṃ vaṭṭati, adinnaṃ na vaṭṭati, sacepi tasseva santakaṃ hoti, ko pana vādo upajjhāyamūlake! Ayaṃ ‘‘paṭhamaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā’’ti ettha vinicchayo.

Bhikkhūnaṃ pāde vandāpetvāti ye tattha sannipatitā bhikkhū, tesaṃ pāde vandāpetvā; atha saraṇaggahaṇatthaṃ ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo. ‘‘Yamahaṃ vadāmi, taṃ vadehī’’ti vattabbo. Athassa upajjhāyena vā ācariyena vā ‘‘buddhaṃ saraṇaṃ gacchāmī’’tiādinā nayena saraṇāni dātabbāni yathāvuttapaṭipāṭiyāva na uppaṭipāṭiyā. Sace hi ekapadampi ekakkharampi uppaṭipāṭiyā deti, buddhaṃ saraṇaṃyeva vā tikkhattuṃ datvā puna itaresu ekekaṃ tikkhattuṃ deti, adinnāni honti saraṇāni.

Imañca pana saraṇagamanūpasampadaṃ paṭikkhipitvā anuññātaupasampadā ekato suddhiyā vaṭṭati. Sāmaṇerapabbajjā pana ubhatosuddhiyāva vaṭṭati, no ekato suddhiyā. Tasmā upasampadāya sace ācariyo ñattidosañceva kammavācādosañca vajjetvā kammaṃ karoti, sukataṃ hoti. Pabbajjāya pana imāni tīṇi saraṇāni bukāradhakārādīnaṃ byañjanānaṃ ṭhānakaraṇasampadaṃ ahāpenteneva ācariyenapi antevāsikenapi vattabbāni. Sace ācariyo vattuṃ sakkoti, antevāsiko na sakkoti; antevāsiko vā sakkoti, ācariyo na sakkoti; ubhopi vā na sakkonti, na vaṭṭati. Sace pana ubhopi sakkonti, vaṭṭati.

Imāni ca pana dadamānena ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti evaṃ ekasambandhāni anunāsikantāni vā katvā dātabbāni, ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti evaṃ vicchinditvā makārantāni vā katvā dātabbāni. Andhakaṭṭhakathāyaṃ nāmaṃ sāvetvā ‘‘ahaṃ bhante buddharakkhito yāvajīvaṃ buddhaṃ saraṇaṃ gacchāmī’’ti vuttaṃ, taṃ ekaaṭṭhakathāyampi natthi, pāḷiyampi na vuttaṃ, tesaṃ rucimattameva, tasmā na gahetabbaṃ. Na hi tathā avadantassa saraṇaṃ kuppatīti.

Anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti imehi buddhaṃ saraṇaṃ gacchāmītiādīhi evaṃ tikkhattuṃ ubhatosuddhiyā vuttehi tīhi saraṇagamanehi pabbajjañceva upasampadañca anujānāmīti attho. Tattha yasmā upasampadā parato paṭikkhittā, tasmā sā etarahi saraṇamatteneva na ruhati. Pabbajjā pana yasmā parato ‘‘anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi sāmaṇerapabbajja’’nti anuññātā eva, tasmā sā etarahipi saraṇamatteneva ruhati. Ettāvatā hi sāmaṇerabhūmiyaṃ patiṭṭhito hoti.

Sace panesa matimā hoti paṇḍitajātiko, athassa tasmiṃyeva ṭhāne sikkhāpadāni uddisitabbāni. Kathaṃ? Yathā bhagavatā uddiṭṭhāni. Vuttañhetaṃ –

‘‘Anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ. Pāṇātipātā veramaṇī, adinnādānā veramaṇī, abrahmacariyā veramaṇī, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhānā veramaṇī, vikālabhojanā veramaṇī, naccagītavāditavisūkadassanā veramaṇī, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī, uccāsayanamahāsayanā veramaṇī, jātarūparajatapaṭiggahaṇā veramaṇī’’ti (mahāva. 106).

Andhakaṭṭhakathāyaṃ pana ‘‘ahaṃ, bhante, itthannāmo yāvajīvaṃ pāṇātipātā veramaṇisikkhāpadaṃ

Samādiyāmī’’ti evaṃ saraṇadānaṃ viya sikkhāpadadānampi vuttaṃ, taṃ neva pāḷiyaṃ na aṭṭhakathāsu atthi, tasmā yathāpāḷiyāva uddisitabbāni. Pabbajjā hi saraṇagamaneheva siddhā, sikkhāpadāni pana kevalaṃ sikkhāparipūraṇatthaṃ jānitabbāni. Tasmā tāni pāḷiyaṃ āgatanayena uggahetuṃ asakkontassa yāya kāyaci bhāsāya atthavasenapi ācikkhituṃ vaṭṭati. Yāva pana attanā sikkhitabbasikkhāpadāni na jānāti, saṅghāṭipattacīvaradhāraṇaṭṭhānanisajjādīsu pānabhojanādividhimhi ca na kusalo hoti, tāva bhojanasālaṃ vā salākabhājanaṭṭhānaṃ vā aññaṃ vā tathārūpaṭṭhānaṃ na pesetabbo, santikāvacaroyeva kātabbo, bāladārako viya paṭijaggitabbo, sabbamassa kappiyākappiyaṃ ācikkhitabbaṃ, nivāsanapārupanādīsu ābhisamācārikesu vinetabbo. Tenāpi ‘‘anujānāmi, bhikkhave, dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetu’’nti (mahāva. 108) evaṃ parato vuttāni dasa nāsanaṅgāni ārakā parivajjetvā ābhisamācārikaṃ paripūrentena dasavidhe sīle sādhukaṃ sikkhitabbanti.

Pabbajjākathā niṭṭhitā.

Dutiyamārakathā

35. Mayhaṃ kho bhikkhaveti mayā khoti attho. Atha vā yo mayhaṃ yoniso manasikāro, tena hetunāti attho. Puna anuppattāti ettha vibhattiṃ pariṇāmetvā mayāti vattabbaṃ.

Dutiyamārakathā niṭṭhitā.

Bhaddavaggiyakathā

36. Bhaddavaggiyāti te kira rājakumārā rūpena ca cittena ca bhaddakā vaggabandhena ca vicaranti, tasmā ‘‘bhaddavaggiyā’’ti vuccanti. Tena hi voti ettha vokāro nipātamatto. Dhammacakkhuṃ udapādīti kesañci sotāpattimaggo, kesañci sakadāgāmimaggo, kesañci anāgāmimaggo udapādi. Tayopi hi ete maggā ‘‘dhammacakkhū’’ti vuccanti. Te kira tuṇḍilajātake tiṃsadhuttā ahesuṃ, atha tuṇḍilovādaṃ sutvā pañcasīlāni rakkhiṃsu; idaṃ nesaṃ pubbakammaṃ.

Bhaddavaggiyakathā niṭṭhitā.

Uruvelapāṭihāriyakathā

37. Pamukhoti pubbaṅgamo. Pāmokkhoti uttamo visuddhapañño.

38. Anupahaccāti avināsetvā. Tejasā tejanti attano tejena nāgassa tejaṃ. Pariyādiyeyyanti abhibhaveyyaṃ, vināseyyaṃ vāti. Makkhanti kodhaṃ. Natveva ca kho arahā yathā ahanti attānaṃ ‘‘arahā aha’’nti maññamāno vadati.

39. Nerañjarāyaṃ bhagavātiādikā gāthāyo pacchā pakkhittā.

44-9. Vissajjeyyanti sukkhāpanatthāya pasāretvā ṭhapeyyanti attho. ‘‘Bhante āhara hattha’’nti evaṃ vadanto viya oṇatoti āharahattho. Uyyojetvāti vissajjetvā. Mandāmukhiyoti aggibhājanāni vuccanti.

51. Cirapaṭikāti cirakālato paṭṭhāya.

52. Kesamissantiādīsu kesā eva kesamissaṃ. Esa nayo sabbattha. Khārikājanti khāribhāro.

Uruvelapāṭihāriyakathā niṭṭhitā.

Bimbisārasamāgamakathā

55. Laṭṭhivaneti tāluyyāne. Suppatiṭṭhe cetiyeti aññatarasmiṃ vaṭarukkhe; tassa kiretaṃ nāmaṃ. Dvādasanahutehīti ettha ekaṃ nahutaṃ dasasahassāni. Ajjhabhāsīti tesaṃ kaṅkhācchedanatthaṃ abhāsi.

Kisakovadānoti tāpasacariyāya kisasarīrattā ‘‘kisako’’ti laddhanāmānaṃ tāpasānaṃ ovādako anusāsako samānoti attho. Atha vā sayaṃ kisako tāpaso samāno vadāno ca aññe ovadanto anusāsantotipi attho. Kathaṃ pahīnanti kena kāraṇena pahīnaṃ. Idaṃ vuttaṃ hoti – ‘‘tvaṃ uruvelavāsiaggiparicārakānaṃ tāpasānaṃ sayaṃ ovādācariyo samāno kiṃ disvā pahāsi, pucchāmi taṃ etamatthaṃ kena kāraṇena tava aggihuttaṃ pahīna’’nti.

Dutiyagāthāya ayamattho – ete rūpādike kāme itthiyo ca yaññā abhivadanti, svāhaṃ etaṃ sabbampi rūpādikaṃ kāmappabhedaṃ khandhupadhīsu malanti ñatvā yasmā ime yiṭṭhahutappabhedā yaññā malameva vadanti, tasmā na yiṭṭhe na hute arañjiṃ; yiṭṭhe vā hute vā nābhiraminti attho.

Tatiyagāthāya atha kocarahīti atha kvacarahi. Sesaṃ uttānameva.

Catutthagāthāya – padanti nibbānapadaṃ. Santasabhāvatāya santaṃ. Upadhīnaṃ abhāvena anupadhikaṃ. Rāgakiñcanādīnaṃ abhāvena akiñcanaṃ. Tīsu bhavesu alaggatāya yaṃ kāmabhavaṃ yaññā vadanti, tasmimpi kāmabhave asattaṃ. Jātijarāmaraṇānaṃ abhāvena anaññathābhāviṃ. Attanā bhāvitena maggeneva adhigantabbaṃ, na aññena kenaci adhigametabbanti anaññaneyyaṃ. Yasmā īdisaṃ padamaddasaṃ, tasmā na yiṭṭhe na hute arañjiṃ. Tena kiṃ dasseti? Yo ahaṃ devamanussalokasampattisādhake na yiṭṭhe na hute arañjiṃ, so kiṃ vakkhāmi ‘‘ettha nāma me devamanussaloke rato mano’’ti.

56. Evaṃ sabbaloke anabhiratibhāvaṃ pakāsetvā atha kho āyasmā uruvelakassapo ‘‘sāvakohamasmī’’ti evaṃ bhagavato sāvakabhāvaṃ pakāsesi. Tañca kho ākāse vividhāni pāṭihāriyāni dassetvā. Dhammacakkhunti sotāpattimaggañāṇaṃ.

57. Assāsakāti āsīsanā; patthanāti attho. Esāhaṃ bhanteti ettha pana kiñcāpi maggappaṭivedhenevassa siddhaṃ saraṇagamanaṃ, tattha pana nicchayagamanameva gato, idāni vācāya attasanniyyātanaṃ karoti. Maggavasenevāyaṃ niyatasaraṇataṃ patto, taṃ paresaṃ vācāya pākaṭaṃ karonto paṇipātagamanañca gacchanto evaṃ vadati.

58. Siṅgīnikkhasavaṇṇoti siṅgīsuvaṇṇanikkhena samānavaṇṇo. Dasavāsoti dasasu ariyavāsesu vutthavāso. Dasadhammavidūti dasakammapathavidū. Dasabhi cupetoti dasahi asekkhehi aṅgehi upeto. Sabbadhidantoti sabbesu danto; bhagavato hi cakkhuādīsu kiñci adantaṃ nāma natthi.

59. Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdīti bhagavantaṃ bhuttavantaṃ pattato ca apanītapāṇiṃ sallakkhetvā ekasmiṃ padese nisīdīti attho. Atthikānanti buddhābhivādanagamanena ca dhammasavanena ca atthikānaṃ. Abhikkamanīyanti abhigantuṃ sakkuṇeyyaṃ. Appākiṇṇanti anākiṇṇaṃ. Appasaddanti vacanasaddena appasaddaṃ. Appanigghosanti nagaranigghosasaddena appanigghosaṃ. Vijanavātanti anusañcaraṇajanassa sarīravātena virahitaṃ. ‘‘Vijanavāda’’ntipi pāṭho; anto janavādena rahitanti attho. ‘‘Vijanapāta’’ntipi pāṭho; janasañcāravirahitanti attho. Manussarāhaseyyakanti manussānaṃ rahassakiriyaṭṭhāniyaṃ. Paṭisallānasāruppanti vivekānurūpaṃ.

Vimvisārasamāgamakathā niṭṭhitā.

Sāriputtamoggallānapabbajjākathā

60. Sāriputtamoggallānāti sāriputto ca moggallāno ca. Tehi katikā katā hoti ‘‘yo paṭhamaṃ amataṃ adhigacchati, so ārocetū’’ti te kira ubhopi gihikāle upatisso kolitoti evaṃ paññāyamānanāmā aḍḍhateyyasatamāṇavakaparivārā giraggasamajjaṃ agamaṃsu. Tatra nesaṃ mahājanaṃ disvā etadahosi – ‘‘ayaṃ nāma evaṃ mahāsattanikāyo appatte vassasate maraṇamukhe patissatī’’ti. Atha ubhopi uṭṭhitāya parisāya aññamaññaṃ pucchitvā ekajjhāsayā paccupaṭṭhitamaraṇasaññā sammantayiṃsu ‘‘samma maraṇe sati amatenāpi bhavitabbaṃ, handa mayaṃ amataṃ pariyesāmā’’ti amatapariyesanatthaṃ sañcayassa channaparibbājakassa santike saparisā pabbajitvā katipāheneva tassa ñāṇavisaye pāraṃ gantvā amataṃ apassantā pucchiṃsu ‘‘kiṃ nu kho, ācariya, aññopettha sāro atthī’’ti? ‘‘Natthāvuso, ettakameva ida’’nti ca sutvā ‘‘tucchaṃ idaṃ āvuso nissāraṃ, yo dāni amhesu paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū’’ti katikaṃ akaṃsu. Tena vuttaṃ – ‘‘tehi katikā katā hotī’’tiādi.

Pāsādikena abhikkantenātiādīsu itthambhūtalakkhaṇe karaṇavacanaṃ veditabbaṃ. Atthikehi upaññātaṃ magganti etaṃ anubandhanassa kāraṇavacanaṃ; idañhi vuttaṃ hoti – ‘‘yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ, kasmā? Yasmā idaṃ piṭṭhito piṭṭhito anubandhanaṃ nāma atthikehi upaññātaṃ maggaṃ ñāto ceva upagato ca maggo’’ti attho. Atha vā atthikehi amhehi ‘‘maraṇe sati amatenāpi bhavitabba’’nti evaṃ kevalaṃ atthīti upaññātaṃ nibbānaṃ nāma, taṃ magganto pariyesantoti evampettha attho daṭṭhabbo.

Piṇḍapātaṃ ādāya paṭikkamīti sudinnakaṇḍe vuttappakāraṃ aññataraṃ kuṭṭamūlaṃ upasaṅkamitvā nisīdi. Sāriputtopi kho ‘‘akālo kho tāva pañhaṃ pucchitu’’nti kālaṃ āgamayamāno ekamantaṃ ṭhatvā vattapaṭipattipūraṇatthaṃ katabhattakiccassa therassa attano kamaṇḍaluto udakaṃ datvā dhotahatthapādena therena saddhiṃ paṭisanthāraṃ katvā pañhaṃ pucchi. Tena vuttaṃ – ‘‘atha kho sāriputto paribbājako’’tiādi. Na tāhaṃ sakkomīti na te ahaṃ sakkomi. Ettha ca paṭisambhidāppatto thero na ettakaṃ na sakkoti. Atha kho imassa dhammagāravaṃ uppādessāmīti sabbākārena buddhavisaye avisayabhāvaṃ gahetvā evamāha.

Ye dhammā hetuppabhavāti hetuppabhavā nāma pañcakkhandhā; tenassa dukkhasaccaṃ dasseti. Tesaṃ hetuṃ tathāgato āhāti tesaṃ hetu nāma samudayasaccaṃ; tañca tathāgato āhāti dasseti. Tesañca yo nirodhoti tesaṃ ubhinnampi saccānaṃ yo appavattinirodho; tañca tathāgato āhāti attho. Tenassa nirodhasaccaṃ dasseti. Maggasaccaṃ panettha sarūpato adassitampi nayato dassitaṃ hoti, nirodhe hi vutte tassa sampāpako maggo vuttova hoti. Atha vā tesañca yo nirodhoti ettha tesaṃ yo nirodho ca nirodhupāyo cāti evaṃ dvepi saccāni dassitāni hontīti. Idāni tamevatthaṃ paṭipādento āha – ‘‘evaṃvādī mahāsamaṇo’’ti.

Eseva dhammo yadi tāvadevāti sacepi ito uttari natthi, ettakameva idaṃ sotāpattiphalamattameva pattabbaṃ, tathāpi eso eva dhammoti attho. Paccabyattha padamasokanti yaṃ mayaṃ pariyesamānā vicarāma, taṃ padamasokaṃ paṭividdhāttha tumhe; pattaṃ taṃ tumhehīti attho. Adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehīti amhehi nāma idaṃ padaṃ bahukehi kappanahutehi adiṭṭhameva abbhatītaṃ; iti tassa padassa adiṭṭhabhāvena dīgharattaṃ attano mahājānibhāvaṃ dīpeti.

62. Gambhīre ñāṇavisayeti gambhīre ceva gambhīrassa ca ñāṇassa visayabhūte. Anuttare upadhisaṅkhayeti nibbāne. Vimutteti tadārammaṇāya vimuttiyā vimutte. Byākāsīti ‘‘etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga’’nti vadanto sāvakapāramiññāṇe byākāsi. Sāva tesaṃ āyasmantānaṃ upasampadā ahosīti sā ehibhikkhūpasampadāyeva tesaṃ upasampadā ahosi. Evaṃ upasampannesu ca tesu mahāmoggallānatthero sattahi divasehi arahatte patiṭṭhito, sāriputtatthero aḍḍhamāsena.

Atīte kira anomadassī nāma buddho loke udapādi. Tassa sarado nāma tāpaso sake assame nānāpupphehi maṇḍapaṃ katvā pupphāsaneyeva bhagavantaṃ nisīdāpetvā bhikkhusaṅghassāpi tatheva maṇḍapaṃ katvā pupphāsanāni paññapetvā aggasāvakabhāvaṃ patthesi. Patthayitvā ca sirīvaḍḍhassa nāma seṭṭhino pesesi ‘‘mayā aggasāvakaṭṭhānaṃ patthitaṃ, tvampi āgantvā ekaṃ ṭhānaṃ patthehī’’ti. Seṭṭhi nīluppalamaṇḍapaṃ katvā buddhappamukhaṃ bhikkhusaṅghaṃ, tattha bhojetvā dutiyasāvakabhāvaṃ patthesi. Tesu saradatāpaso sāriputtatthero jāto, sirīvaḍḍho mahāmoggallānattheroti idaṃ nesaṃ pubbakammaṃ.

63. Aputtakatāyātiādīsu yesaṃ puttā pabbajanti, tesaṃ aputtakatāya. Yāsaṃ patī pabbajanti, tāsaṃ vedhabyāya vidhavābhāvāya. Ubhayenāpi kulupacchedāya. Sañcayānīti sañcayassa antevāsikāni. Magadhānaṃ giribbajanti magadhānaṃ janapadassa giribbajaṃ nagaraṃ. Mahāvīrāti mahāvīriyavanto. Nayamānānanti nayamānesu. Bhummatthe sāmivacanaṃ, upayogatthe vā. Kā usūyā vijānatanti dhammena nayantīti evaṃ vijānantānaṃ kā issā.

Sāriputtamoggallānapabbajjākathā niṭṭhitā.

Upajjhāyavattakathā

64-5. Anupajjhāyakāti vajjāvajjaṃ upanijjhāyakena garunā virahitā. Anākappasampannāti na ākappena sampannā; samaṇasāruppācāravirahitāti attho. Uparibhojaneti bhojanassa upari. Uttiṭṭhapattanti piṇḍāya caraṇakapattaṃ. Tasmiñhi manussā ucchiṭṭhasaññino, tasmā uttiṭṭhapattanti vuttaṃ. Atha vā uṭṭhahitvā pattaṃ upanāmentīti evampettha attho daṭṭhabbo. Anujānāmi bhikkhave upajjhāyanti upajjhāyaṃ gahetuṃ anujānāmīti attho. Puttacittaṃ upaṭṭhapessatīti putto me ayanti evaṃ gehassitapemavasena cittaṃ upaṭṭhapessati. Esa nayo dutiyapadepi. Sagāravā sappatissāti garubhāvañceva jeṭṭhakabhāvañca upaṭṭhapetvā. Sabhāgavuttinoti sabhāgajīvikā. Sāhūti vātiādīni pañca padāni upajjhāyabhāvasampaṭicchanavevacanāni. Kāyena viññāpetīti evaṃ saddhivihārikena ‘‘upajjhāyo me bhante hohī’’ti tikkhattuṃ vutte sace upajjhāyo ‘‘sāhū’’tiādīsu pañcasu padesu yassa kassaci padassa vasena kāyena vā vācāya vā kāyavācāhi vā ‘‘gahito tayā upajjhāyo’’ti upajjhāyaggahaṇaṃ viññāpeti, gahito hoti upajjhāyo. Idameva hi ettha upajjhāyaggahaṇaṃ, yadidaṃ upajjhāyassa imesu pañcasu padesu yassa kassaci padassa vācāya vā sāvanaṃ kāyena vā atthaviññāpananti. Keci pana sādhūti sampaṭicchanaṃ sandhāya vadanti. Na taṃ pamāṇaṃ, āyācanadānamattena hi gahito hoti upajjhāyo, na ettha sampaṭicchanaṃ aṅgaṃ. Saddhivihārikenāpi na kevalaṃ iminā me padena upajjhāyo gahitoti ñātuṃ vaṭṭati. ‘‘Ajjatagge dāni thero mayhaṃ bhāro, ahampi therassa bhāro’’ti idampi ñātuṃ vaṭṭati.

66. Tatrāyaṃ sammāvattanāti yaṃ vuttaṃ sammā vattitabbanti, tatra ayaṃ sammāvattanā. Kālasseva uṭṭhāya upāhanā omuñcitvāti sacassa paccūsakāle caṅkamanatthāya vā dhotapādapariharaṇatthāya vā paṭimukkā upāhanā pādagatā honti, tā kālasseva uṭṭhāya apanetvā. Dantakaṭṭhaṃ dātabbanti mahantaṃ majjhimaṃ khuddakanti tīṇi dantakaṭṭhāni upanetvā tato yaṃ tīṇi divasāni gaṇhāti, catutthadivasato paṭṭhāya tādisameva dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati tādisaṃ dātabbaṃ.

Mukhodakaṃ dātabbanti sītañca uṇhañca udakaṃ upanetvā tato yaṃ tīṇi divasāni vaḷañjeti, catutthadivasato paṭṭhāya tādisameva mukhadhovanodakaṃ dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati tādisaṃ dātabbaṃ. Sace duvidhampi vaḷañjeti, duvidhampi upanetabbaṃ. Udakaṃ mukhadhovanaṭṭhāne ṭhapetvā vaccakuṭito paṭṭhāya sammajjitabbaṃ. There vaccakuṭiṃ gate pariveṇaṃ sammajjitabbaṃ; evaṃ pariveṇaṃ asuññaṃ hoti. There vaccakuṭito anikkhanteyeva āsanaṃ paññapetabbaṃ. Sarīrakiccaṃ katvā āgantvā tasmiṃ nisinnassa ‘‘sace yāgu hotī’’tiādinā nayena vuttavattaṃ kātabbaṃ. Uklāpoti kenaci kacavarena saṅkiṇṇo, sace pana añño kacavaro natthi, udakaphusitāneva honti, hatthenapi pamajjitabbo.

Saguṇaṃ katvāti dve cīvarāni ekato katvā, tā ekato katā dvepi saṅghāṭiyo dātabbā. Sabbañhi cīvaraṃ saṅghaṭitattā ‘‘saṅghāṭī’’ti vuccati. Tena vuttaṃ – ‘‘saṅghāṭiyo dātabbā’’ti. Nātidūre gantabbaṃ nāccāsanneti ettha sace upajjhāyaṃ nivattitvā olokentaṃ ekena vā dvīhi vā padavītihārehi sampāpuṇāti, ettāvatā nātidūre nāccāsanne gato hotīti veditabbaṃ. Pattapariyāpannaṃ paṭiggahetabbanti sace upajjhāyena bhikkhācāre yāguyā vā bhatte vā laddhe patto uṇho vā bhāriko vā hoti, attano pattaṃ tassa datvā so patto gahetabboti attho. Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbāti antaraghare vā aññatra vā bhaṇamānassa aniṭṭhite tassa vacane aññā kathā na samuṭṭhāpetabbā. Ito paṭṭhāya ca pana yattha yattha nakārena paṭisedho kariyati, sabbattha dukkaṭāpatti veditabbā. Ayañhi khandhakadhammatā. Āpattisāmantā bhaṇamānoti padasodhammaduṭṭhullādivasena āpattiyā āsannavācaṃ bhaṇamāno. Nivāretabboti ‘‘kiṃ bhante īdisaṃ nāma vattuṃ vaṭṭati, āpatti na hotī’’ti evaṃ pucchantena viya vāretabbo. Vāressāmīti pana katvā ‘‘mahallaka, mā evaṃ bhaṇā’’ti na vattabbo.

Paṭhamataraṃ āgantvāti sace āsanne gāmo hoti, vihāre vā gilāno bhikkhu hoti, gāmato paṭhamataraṃ āgantabbaṃ. Sace dūre gāmo hoti, upajjhāyena saddhiṃ āgacchanto natthi, teneva saddhiṃ gāmato nikkhamitvā cīvarena pattaṃ veṭhetvā antarāmaggato paṭhamataraṃ āgantabbaṃ. Evaṃ nivattantena paṭhamataraṃ āgantvā āsanapaññāpanādi sabbaṃ kiccaṃ kātabbaṃ. Sinnaṃ hotīti tintaṃ sedaggahitaṃ. Caturaṅgulaṃ kaṇṇaṃ ussāretvāti kaṇṇaṃ caturaṅgulappamāṇaṃ atirekaṃ katvā evaṃ cīvaraṃ saṃharitabbaṃ. Kiṃ kāraṇā? Mā majjhe bhaṅgo ahosīti. Samaṃ katvā saṃharitassa hi majjhe bhaṅgo hoti, tato niccaṃ bhijjamānaṃ dubbalaṃ hoti taṃ nivāraṇatthametaṃ vuttaṃ. Tasmā yathā ajja bhaṅgaṭṭhāneyeva sve na bhijjati, tathā divase divase caturaṅgulaṃ ussāretvā saṃharitabbaṃ. Obhoge kāyabandhanaṃ kātabbanti kāyabandhanaṃ saṃharitvā cīvarabhoge pakkhipitvā ṭhapetabbaṃ.

Sace piṇḍapāto hotīti ettha yo gāmeyeva vā antaraghare vā paṭikkamane vā bhuñjitvā āgacchati, piṇḍaṃ vā na labhati, tassa piṇḍapāto na hoti, gāme abhuttassa pana laddhabhikkhassa vā hoti; tasmā ‘‘sace piṇḍapāto hotī’’tiādi vuttaṃ. Sacepi tassa na hoti, bhuñjitukāmo ca hoti, udakaṃ datvā attanā laddhatopi piṇḍapāto upanetabbo. Pānīyena pucchitabboti bhuñjamāno tikkhattuṃ ‘‘pānīyaṃ bhante āhariyatū’’ti pānīyena pucchitabbo. Sace kālo atthi, upajjhāye bhutte sayaṃ bhuñjitabbaṃ. Sace upakaṭṭho kālo, pānīyaṃ upajjhāyassa santike ṭhapetvā sayampi bhuñjitabbaṃ.

Anantarahitāyāti taṭṭikadhammakhaṇḍādīsu yena kenaci anatthatāya paṃsusakkharamissāya bhūmiyā pattho na ṭhapetabboti attho. Sace pana kāḷavaṇṇakatā vā sudhābaddhā vā hoti nirajamattikā, tathārūpāya bhūmiyā ṭhapetuṃ vaṭṭati. Dhotavālikāyapi ṭhapetuṃ vaṭṭati. Paṃsurajasakkharādīsu na vaṭṭati. Tatra pana paṇṇaṃ vā ādhārakaṃ vā ṭhapetvā tatra nikkhipitabbo. Pārato antaṃ orato bhoganti idaṃ cīvaravaṃsādīnaṃ heṭṭhā hatthaṃ pavesetvā abhimukhena hatthena saṇikaṃ nikkhipanatthaṃ vuttaṃ. Ante pana gahetvā bhogena cīvaravaṃsādīnaṃ upari nikkhipantassa bhittiyaṃ bhogo paṭihaññati, tasmā tathā na kātabbaṃ.

Cuṇṇaṃ sannetabbanti nhānacuṇṇaṃ udakena temetvā piṇḍi kātabbā. Ekamantaṃ nikkhipitabbanti ekasmiṃ niddhūme ṭhāne ṭhapetabbaṃ. Jantāghare parikammaṃ nāma aṅgāramattikauṇhodakadānādikaṃ sabbaṃ kiccaṃ. Udakepi parikammanti aṅgapaccaṅgaghaṃsanādikaṃ sabbaṃ kiccaṃ. Pānīyena pucchitabboti jantāghare uṇhasantāpena pipāsā hoti, tasmā pucchitabbo.

Sace ussahatīti sace pahoti; na kenaci gelaññena abhibhūto hoti; agilānena hi saddhivihārikena saṭṭhivassenāpi sabbaṃ upajjhāyavattaṃ kātabbaṃ, anādarena akarontassa vattabhede dukkaṭaṃ. Nakārapaṭisaṃyuttesu pana padesu gilānassāpi paṭikkhittakiriyaṃ karontassa dukkaṭameva. Appaṭighaṃsantenāti bhūmiyaṃ appaṭighaṃsantena. Kavāṭapiṭṭhanti kavāṭañca piṭṭhasaṅghātañca acchupantena. Santānakanti yaṃkiñci kīṭakulāvakamakkaṭakasuttādi. Ullokā paṭhamaṃ ohāretabbanti ullokato paṭhamaṃ ullokaṃ ādiṃkatvā avaharitabbanti attho. Ālokasandhikaṇṇabhāgāti ālokasandhibhāgā ca kaṇṇabhāgā ca antarabāhiravātapānakavāṭakāni ca gabbhassa ca cattāro koṇā pamajjitabbāti attho.

Yathāpaññattaṃ paññapetabbanti yathā paṭhamaṃ paññattaṃ ahosi, tatheva paññapetabbaṃ. Etadatthameva hi yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbanti purimavattaṃ paññattaṃ. Sace pana paṭhamaṃ ajānantena kenaci paññattaṃ ahosi, samantato bhittiṃ dvaṅgulamattena vā tivaṅgulamattena vā mocetvā paññapetabbaṃ. Idañhi paññāpanavattaṃ. Sace kaṭasārako hoti atimahanto ca, chinditvā koṭiṃ nivattetvā bandhitvā paññapetabbo. Sace koṭiṃ nivattetvā bandhituṃ na jānāti, na chinditabbo. Puratthimā vātapānā thaketabbāti puratthimāya vātapānā thaketabbā. Evaṃ sesāpi vātapānā thaketabbā.

Vūpakāsetabboti aññattha netabbo. Vūpakāsāpetabboti añño bhikkhu vattabbo ‘‘theraṃ gahetvā aññattha gacchā’’ti vivecetabbanti vissajjāpetabbaṃ. Vivecāpetabbanti añño vattabbo ‘‘theraṃ diṭṭhigataṃ vissajjāpehī’’ti. Ussukkaṃ kātabbanti parivāsadānatthaṃ so so bhikkhu upasaṅkamitvā yācitabbo. Sace attanā paṭibalo hoti, attanāva dātabbo. No ce paṭibalo hoti, aññena dāpetabbo. Kinti nu khoti kena nu kho upāyena. Esa nayo sabbattha. Lahukāya vā pariṇāmeyyāti ukkhepanīyaṃ akatvā tajjanīyaṃ vā niyassaṃ vā kareyyāti attho. Tena hi ‘‘upajjhāyassa ukkhepanīyakammaṃ kattukāmo saṅgho’’ti ñatvā ekamekaṃ bhikkhuṃ upasaṅkamitvā ‘‘mā bhante amhākaṃ upajjhāyassa kammaṃ karitthā’’ti yācitabbā. Sace karontiyeva, ‘‘tajjanīyaṃ vā niyassaṃ vā karothā’’ti yācitabbā. Sace karontiyeva, atha upajjhāyo ‘‘sammā vattatha bhante’’ti yācitabbo. Iti taṃ sammā vattāpetvā ‘‘paṭippassambhetha bhante kamma’’nti bhikkhū yācitabbā.

Samparivattakaṃ samparivattakanti samparivattetvā samparivattetvā. Na ca acchinne theve pakkamitabbanti yadi appamattakampi rajanaṃ gaḷati, na tāva pakkamitabbaṃ. Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbotiādi sabbaṃ upajjhāyassa visabhāgapuggalavasena kathitaṃ. Na upajjhāyaṃ anāpucchā gāmo pavisitabboti piṇḍāya vā aññena vā karaṇīyena pavisitukāmena āpucchitvāva pavisitabbo. Sace upajjhāyo kālasseva vuṭṭhāya dūraṃ bhikkhācāraṃ gantukāmo hoti, ‘‘daharā piṇḍāya pavisantū’’ti vatvā gantabbaṃ. Avatvā gate pariveṇaṃ gantvā upajjhāyaṃ apassantena gāmaṃ pavisituṃ vaṭṭati. Sace gāmaṃ pavisantopi passati, diṭṭhaṭṭhānato paṭṭhāya āpucchituṃyeva vaṭṭati.

Na susānaṃ gantabbanti vāsatthāya vā dassanatthāya vā na gantabbaṃ. Na disā pakkamitabbāti ettha pakkamitukāmena kammaṃ ācikkhitvā yāvatatiyaṃ yācitabbo. Sace anujānāti, sādhu; no ce anujānāti, taṃ nissāya vasato cassa uddeso vā paripucchā vā kammaṭṭhānaṃ vā na sampajjati, upajjhāyo bālo hoti abyatto, kevalaṃ attano santike vasāpetukāmatāya eva gantuṃ na deti, evarūpe nivārentepi gantuṃ vaṭṭati. Vuṭṭhānamassa āgametabbanti gelaññato vuṭṭhānaṃ assa āgametabbaṃ; na katthaci gantabbaṃ. Sace añño bhikkhu upaṭṭhāko atthi, bhesajjaṃ pariyesitvā tassa hatthe datvā ‘‘bhante ayaṃ upaṭṭhahissatī’’ti vatvā gantabbaṃ.

Upajjhāyavattakathā niṭṭhitā.

Saddhivihārikavattakathā

67. Upajjhāyena saddhivihārikamhi sammāvattanāyaṃ – saṅgahetabbo anuggahetabboti uddesādīhissa saṅgaho ca anuggaho ca kattabbo. Tattha uddesoti pāḷivācanaṃ. Paripucchāti pāḷiyā atthavaṇṇanā. Ovādoti anotiṇṇe vatthusmiṃ ‘‘idaṃ karohi, idaṃ mā karitthā’’ti vacanaṃ. Anusāsanīti otiṇṇe vatthusmiṃ. Api ca otiṇṇe vā anotiṇṇe vā paṭhamaṃ vacanaṃ ovādo; punappunaṃ vacanaṃ anusāsanīti. Sace upajjhāyassa patto hotīti sace atirekapatto hoti. Esa nayo sabbattha. Parikkhāroti aññopi samaṇaparikkhāro. Idha ussukkaṃ nāma dhammikena nayena uppajjamānaupāyapariyesanaṃ. Ito paraṃ dantakaṭṭhadānaṃ ādiṃ katvā ācamanakumbhiyā udakāsiñcanapariyosānaṃ vattaṃ gilānasseva saddhivihārikassa kātabbaṃ. Anabhirativūpakāsanādi pana agilānassāpi kattabbameva. Cīvaraṃ rajantenāti ‘‘evaṃ rajeyyāsī’’ti upajjhāyato upāyaṃ sutvā rajantena. Sesaṃ vuttanayeneva veditabbaṃ.

Saddhivihārikavattakathā niṭṭhitā.

Nasammāvattanādikathā

68. Na sammā vattantīti yathāpaññattaṃ upajjhāyavattaṃ na pūrenti. Yo na sammā vatteyyāti yo yathāpaññattaṃ vattaṃ na pūreyya; so dukkaṭaṃ āpajjatīti attho. Paṇāmetabboti apasādetabbo. Na adhimattaṃ pemaṃ hotīti upajjhāyamhi adhimattaṃ gehassitapemaṃ na hoti. Nādhimattā bhāvanā hotīti adhimattā mettābhāvanā na hoti; vuttapaṭipakkhanayena sukkapakkho veditabbo. Alaṃ paṇāmetunti yutto paṇāmetuṃ.

Appaṇāmento upajjhāyo sātisāro hotīti sadoso hoti, āpattiṃ āpajjati; tasmā na sammā vattanto paṇāmetabbova. Na sammāvattanāya ca yāva cīvararajanaṃ tāva vatte akariyamāne upajjhāyassa parihāni hoti. Tasmā taṃ akarontassa nissayamuttakassāpi amuttakassāpi āpattiyeva. Ekaccassa pattadānato paṭṭhāya amuttakanissayasseva āpatti.

Saddhivihārikā sammā vattanti, upajjhāyo sammā na vattati, upajjhāyassa āpatti. Upajjhāyo sammā vattati, saddhivihārikā sammā na vattanti, tesaṃ āpatti. Upajjhāye vattaṃ sādiyante saddhivihārikā bahukāpi honti, sabbesaṃ āpatti. Sace upajjhāyo ‘‘mayhaṃ upaṭṭhāko atthi, tumhe attano sajjhāyamanasikārādīsu yogaṃ karothā’’ti vadati, saddhivihārikānaṃ anāpatti. Sace upajjhāyo sādiyanaṃ vā asādiyanaṃ vā na jānāti, bālo hoti, saddhivihārikā bahukā. Tesu eko vattasampanno bhikkhu ‘‘upajjhāyassa kiccaṃ ahaṃ karissāmi, tumhe appossukkā viharathā’’ti evañce attano bhāraṃ katvā itare vissajjeti, tassa bhārakaraṇato paṭṭhāya tesaṃ anāpatti.

Nasammāvattanādikathā niṭṭhitā.

Rādhabrāhmaṇavatthukathā

69. Rādhabrāhmaṇavatthusmiṃ – kiñcāpi āyasmā sāriputto bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjañceva upasampadañca jānāti, bhagavā pana taṃ lahukaṃ upasampadaṃ paṭikkhipitvā ñatticatutthakammena garukaṃ katvā upasampadaṃ anuññātukāmo. Athassa thero ajjhāsayaṃ viditvā ‘‘kathāhaṃ bhante taṃ brāhmaṇaṃ pabbājemi upasampādemī’’ti āha. Buddhānañhi parisā ajjhāsayakusalā honti, ayañca buddhaparisāya aggo.

Byattena bhikkhunā paṭibalenāti ettha byatto nāma yassa sāṭṭhakathaṃ vinayapiṭakaṃ vācuggataṃ pavattati, tasmiṃ asati yassa antamaso idaṃ ñatticatutthakammavācāmattampi suggahitaṃ hoti, vācuggataṃ pavattati, ayampi imasmiṃ atthe byatto. Yo pana kāsasosasemhādinā vā gelaññena oṭṭhadantajivhādīnaṃ vā asampattiyā pariyattiyaṃ vā akataparicayattā na sakkoti parimaṇḍalehi padabyañjanehi kammavācaṃ sāvetuṃ, byañjanaṃ vā padaṃ vā hāpeti, aññathā vā vattabbaṃ aññathā vadati, ayaṃ appaṭibalo. Tabbiparīto imasmiṃ atthe ‘‘paṭibalo’’ti veditabbo. Saṅgho ñāpetabboti saṅgho jānāpetabbo. Tato paraṃ yaṃ saṅgho jānāpetabbo, taṃ dassetuṃ ‘‘suṇātu me bhante’’tiādimāha.

71. Upasampannasamanantarāti upasampanno hutvā samanantarā. Anācāraṃ ācaratīti paṇṇattivītikkamaṃ karoti. Ullumpatu manti uddharatu maṃ, akusalā vuṭṭhāpetvā kusale patiṭṭhapetu; sāmaṇerabhāvā vā uddharitvā bhikkhubhāve patiṭṭhāpetūti. Anukampaṃ upādāyāti anuddayaṃ paṭicca; mayi anukappaṃ katvāti attho.

73. Aṭṭhitā hotīti niccappavattinī hoti. Cattāro nissayeti cattāro paccaye. Yasmā cattāro paccaye nissāya attabhāvo pavattati, tasmā te nissayāti vuccanti.

Rādhabrāhmaṇavatthukathā niṭṭhitā.

Ācariyavattakathā

75. Kintāyaṃ bhikkhu hotīti kiṃ te ayaṃ bhikkhu hoti. Aññehi ovadiyo anusāsiyoti aññehi ovaditabbo ceva anusāsitabbo ca. Bāhullāya āvatto yadidaṃ gaṇabandhikanti gaṇabandho etassa bāhullassa atthīti gaṇabandhikaṃ, bāhullaṃ. Yaṃ idaṃ gaṇabandhikaṃ nāma bāhullaṃ, tadatthāya atilahuṃ tvaṃ āpannoti vuttaṃ hoti.

76. Abyattāti paññāveyyattiyena virahitā. Aññattaropi aññatitthiyapubboti pasūro paribbājako. So kira ‘‘dhammaṃ thenessāmī’’ti udāyittherassa santike pabbajitvā tena sahadhammikaṃ vuccamāno tassa vādaṃ āropesi. Anujānāmi bhikkhave byattena bhikkhunātiādimhi byatto pubbe bhikkhunovādakavaṇṇanāyaṃ vuttalakkhaṇoyeva. Yo pana antevāsino vā saddhivihārikassa vā gilānassa sakkoti upaṭṭhānādīni kātuṃ, ayaṃ idha paṭibaloti adhippeto. Vuttampi cetaṃ –

‘‘Pañcahupāli, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Katamehi pañcahi? Paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ, abhidhamme vinetuṃ, abhivinaye vinetū’’nti (pari. 418).

77. Pakkhasaṅkantesūti titthiyapakkhasaṅkantesu. Anujānāmi bhikkhave ācariyanti ācārasamācārasikkhāpanakaṃ ācariyaṃ anujānāmi. Ācariyo bhikkhave antevāsikamhītiādi sabbaṃ ‘‘upajjhāyo bhikkhave saddhivihārikamhī’’tiādinā nayena vuttavaseneva veditabbaṃ. Nāmamattameva hi ettha nānaṃ.

Ācariyavattakathā niṭṭhitā.

Paṇāmanākhamanākathā

80. Antevāsikā ācariyesu na sammā vattantīti ettha pana yaṃ pubbe ‘‘nasammāvattanāya ca yāva cīvararajanaṃ, tāva vatte akariyamāne upajjhāyassa parihāni hoti, tasmā taṃ akarontassa nissayamuttakassāpi amuttakassāpi āpattiyevā’’ti ca, ‘‘ekaccassa pattadānato paṭṭhāya amuttakanissayasseva āpattī’’ti ca lakkhaṇaṃ vuttaṃ, na teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā. Nissayantevāsikena hi yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabbaṃ. Pabbajjāupasampadādhammantevāsikehi pana nissayamuttakehipi ādito paṭṭhāya yāva cīvararajanaṃ, tāva vattaṃ kātabbaṃ; anāpucchitvā pattadānādimhi pana etesaṃ anāpatti. Etesu ca pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa yāvajīvaṃ bhāro. Nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasanti, tāvadeva. Tasmā ācariyenāpi tesu sammā vattitabbaṃ. Ācariyantevāsikesu hi yo yo na sammā vattati, tassa tassa āpatti.

Paṇāmanākhamanākathā niṭṭhitā.

Nissayapaṭippassaddhikathā

83. Upajjhāyamhā nissayapaṭippassaddhīsu – upajjhāyo pakkanto vātiādīsu ayaṃ vinicchayo – pakkantoti tamhā āvāsā vippavasitukāmo pakkanto disaṃ gato. Evaṃ gate ca pana tasmiṃ sace vihāre nissayadāyako atthi, yassa santike aññadāpi nissayo vā gahitapubbo hoti, yo vā ekasambhogaparibhogo, tassa santike nissayo gahetabbo, ekadivasampi parihāro natthi. Sace tādiso natthi, añño lajjī pesalo atthi, tassa lajjīpesalabhāvaṃ jānantena tadaheva nissayo yācitabbo. Sace deti, iccetaṃ kusalaṃ. Atha pana ‘‘tumhākaṃ upajjhāyo lahuṃ āgamissatī’’ti pucchati, upajjhāyena ca tathā vuttaṃ, ‘‘āma, bhante’’ti vattabbaṃ. Sace vadati ‘‘tena hi upajjhāyassa āgamanaṃ āgamethā’’ti vaṭṭati. Atha panassa pakatiyā pesalabhāvaṃ na jānāti, cattāri pañca divasāni tassa bhikkhuno sabhāgataṃ oloketvā okāsaṃ kāretvā nissayo gahetabbo.

Sace pana vihāre nissayadāyako natthi, upajjhāyo ca ‘‘ahaṃ katipāhena āgamissāmi, mā ukkaṇṭhitthā’’ti vatvā gato, yāva āgamanā parihāro labbhati. Athāpi naṃ tattha manussā paricchinnakālato uttaripi pañca vā dasa vā divasāni vāsentiyeva, tena vihāraṃ pavatti pesetabbā ‘‘daharā mā ukkaṇṭhantu, ahaṃ asukadivasaṃ nāma āgamissāmī’’ti. Evampi parihāro labbhati. Atha āgacchato antarāmagge nadīpūrena vā corādīhi vā upaddavo hoti, thero udakosakkanaṃ vā āgameti, sahāye vā pariyesati, tañce pavattiṃ daharā suṇanti, yāva āgamanā parihāro labbhati. Sace pana so ‘‘idhevāhaṃ vasissāmī’’ti pahiṇati, parihāro natthi. Yattha nissayo labbhati, tattha gantabbaṃ.

Vibbhante pana kālaṅkate pakkhasaṅkante vā ekadivasampi parihāro natthi. Yattha nissayo labbhati, tattha gantabbaṃ. Āṇattīti pana nissayapaṇāmanā vuccati. Tasmā ‘‘paṇāmemi ta’’nti vā ‘‘mā idha paṭikkamī’’ti vā ‘‘nīhara te pattacīvara’’nti vā ‘‘nāhaṃ tayā upaṭṭhātabbo’’ti vāti iminā pāḷinayena ‘‘mā maṃ gāmappavesanaṃ āpucchī’’tiādinā pāḷimuttakanayena vā yo nissayapaṇāmanāya paṇāmito hoti, tena upajjhāyo khamāpetabbo.

Sace āditova na khamati, daṇḍakammaṃ āharitvā tikkhattuṃ tāva sayameva khamāpetabbo. No ce khamati, tasmiṃ vihāre mahāthere gahetvā khamāpetabbo. No ce khamati, sāmantavihāre bhikkhū gahetvā khamāpetabbo. Sace evampi na khamati, aññattha gantvā upajjhāyassa sabhāgānaṃ santike vasitabbaṃ ‘‘appeva nāma sabhāgānaṃ me santike vasatīti ñatvāpi khameyyā’’ti. Sace evampi na khamati, tatreva vasitabbaṃ. Tatra ce dubbhikkhādidosena na sakkā hoti vasituṃ, taṃyeva vihāraṃ āgantvā aññassa santike nissayaṃ gahetvā vasituṃ vaṭṭati. Ayamāṇattiyaṃ vinicchayo.

Ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto vā hotīti ettha koci ācariyo āpucchitvā pakkamati, koci anāpucchitvā. Antevāsikopi evameva. Tatra sace antevāsiko ācariyaṃ āpucchati ‘‘asukaṃ nāma bhante ṭhānaṃ gantuṃ icchāmi kenacideva karaṇīyenā’’ti, ācariyena ca ‘‘kadā gamissasī’’ti vutto ‘‘sāyanhe vā rattiṃ vā uṭṭhahitvā gamissāmī’’ti vadati, ācariyopi ‘‘sādhū’’ti sampaṭicchati, taṅkhaṇaññeva nissayo paṭippassambhati.

Sace pana ‘‘bhante asukaṃ nāma ṭhānaṃ gantukāmomhī’’ti vutte ācariyo ‘‘asukasmiṃ nāma gāme piṇḍāya caritvā pacchā jānissasī’’ti vadati, so ca ‘‘sādhū’’ti sampaṭicchati, tato ce gato, sugato. Sace pana na gacchati, nissayo na paṭippassambhati. Athāpi ‘‘gacchāmī’’ti vutte ācariyena ‘‘mā tāva gaccha, rattiṃ mantetvā jānissāmā’’ti vutto mantetvā gacchati, sugato. No ce gacchati, nissayo na paṭippassambhati. Ācariyaṃ anāpucchā pakkamantassa pana upacārasīmātikkame nissayo paṭippassambhati. Antoupacārasīmato paṭinivattantassa na paṭippassambhati.

Sace pana ācariyo antevāsikaṃ āpucchati ‘‘āvuso asukaṃ nāma ṭhānaṃ gamissāmī’’ti, antevāsikena ca ‘‘kadā’’ti vutte ‘‘sāyanhe vā rattibhāge vā’’ti vadati, antevāsikopi ‘‘sādhū’’ti sampaṭicchati, taṅkhaṇaññeva nissayo paṭippassambhati.

Sace pana ācariyo ‘‘sve piṇḍāya caritvā gamissāmī’’ti vadati, itaro ca ‘‘sādhū’’ti sampaṭicchati, ekadivasaṃ tāva nissayo na paṭippassambhati, punadivase paṭippassaddho hoti. ‘‘Asukasmiṃ nāma gāme piṇḍāya caritvā jānissāmi mama gamanaṃ vā agamanaṃ vā’’ti vatvā sace na gacchati, nissayo na paṭippassambhati. Athāpi ‘‘gacchāmī’’ti vutte antevāsikena ‘‘mā tāva gacchatha, rattiṃ mantetvā jānissathā’’ti vutto mantetvāpi na gacchati, nissayo na paṭippassambhati.

Sace ubhopi ācariyantevāsikā kenaci karaṇīyena bahisīmaṃ gacchanti, tato ce ācariyo gamiyacitte uppanne anāpucchāva gantvā dvinnaṃ leḍḍupātānaṃ antoyeva nivattati, nissayo na paṭippassambhati. Sace dve leḍḍupāte atikkamitvā nivattati, paṭippassaddho hoti. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ vihāre vasanti, nissayo paṭippassambhati.

Ācariye vibbhante kālaṅkate pakkhasaṅkante ca taṅkhaṇaññeva paṭippassambhati. Āṇattiyaṃ pana sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmeti, antevāsiko ca ‘‘kiñcāpi maṃ ācariyo paṇāmeti, atha kho hadayena muduko’’ti sālayova hoti, nissayo na paṭippassambhatiyeva. Sacepi ācariyo sālayo, antevāsiko nirālayo, ‘‘na dāni imaṃ nissāya vasissāmī’’ti dhuraṃ nikkhipati, evampi na paṭippassambhati. Ubhinnaṃ sālayabhāve pana na paṭippassambhatiyeva. Ubhinnaṃ dhuranikkhepena paṭippassambhati. Paṇāmitena daṇḍakammaṃ āharitvā tikkhattuṃ khamāpetabbo. No ce khamati, upajjhāye vuttanayena paṭipajjitabbaṃ.

Upajjhāyena vā samodhānagatoti ettha dassanasavanavasena samodhānaṃ veditabbaṃ. Sace hi ācariyaṃ nissāya vasanto saddhivihāriko ekavihāre cetiyaṃ vā vandantaṃ ekagāme piṇḍāya vā carantaṃ upajjhāyaṃ passati, nissayo paṭippassambhati. Upajjhāyo passati, saddhivihāriko pana na passati, na paṭippassambhati. Maggappaṭipannaṃ vā ākāsena vā gacchantaṃ upajjhāyaṃ disvā dūrattā bhikkhūti jānāti, upajjhāyoti na jānāti, na paṭippassambhati. Sace jānāti, paṭippassambhati. Uparipāsāde upajjhāyo vasati, heṭṭhā saddhivihāriko, taṃ adisvāva yāguṃ pivitvā pakkamati, āsanasālāya vā nisinnaṃ adisvāva ekamante bhuñjitvā pakkamati, dhammassavanamaṇḍape vā nisinnampi taṃ adisvāva dhammaṃ sutvā pakkamati, nissayo na paṭippassambhati. Evaṃ tāva dassanavasena samodhānaṃ veditabbaṃ.

Savanavasena pana sace upajjhāyassa vihāre vā antaraghare vā dhammaṃ kathentassa anumodanaṃ vā karontassa saddaṃ sutvā ‘‘upajjhāyassa me saddo’’ti sañjānāti, nissayo paṭippassambhati. Asañjānantassa na paṭippassambhatīti ayaṃ samodhāne vinicchayo.

Nissayapaṭippassaddhikathā niṭṭhitā.

Upasampādetabbapañcakakathā

84. Idāni yaṃ pubbe ‘‘anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetuṃ, nissayaṃ dātu’’nti saṅkhepato upajjhāyācariyānaṃ lakkhaṇaṃ vuttaṃ, taṃ vitthārato dassetuṃ ‘‘pañcahi, bhikkhave, aṅgehi samannāgatenā’’tiādimāha. Tattha pañcahi aṅgehīti pañcahi aguṇaṅgehi. So hi sīlakkhandhādīhi asamannāgatattāva aguṇaṅgehi samannāgato hoti. Na upasampādetabbanti upajjhāyena hutvā na upasampādetabbaṃ. Na nissayo dātabboti ācariyena hutvā nissayo na dātabbo. Ettha ca na asekkhena sīlakkhandhenāti ca attanā na asekkhenāti ca assaddhoti ca ādīsu tīsu pañcakesu ayuttavasena paṭikkhepo kato, na āpattiaṅgavasena. Yo hi asekkhehi sīlakkhandhādīhi asamannāgato pare ca tattha samādapetuṃ asakkonto assaddhiyādidosayuttova hutvā parisaṃ pariharati, tassa parisā sīlādīhi parihāyatiyeva, na vaḍḍhati. Tasmā tena na upasampādetabbantiādi ayuttavasena vuttaṃ, na āpattiaṅgavasena. Na hi khīṇāsavasseva upajjhāyācariyabhāvo bhagavatā anuññāto. Yadi tasseva anuññāto abhavissa, ‘‘sace upajjhāyassa anabhirati uppannā hotī’’tiādiṃ na vadeyya. Yasmā pana khīṇāsavassa parisā sīlādīhi na parihāyati, tasmā ‘‘pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabba’’ntiādi vuttaṃ.

Adhisīle sīlavipannotiādīsu pārājikañca saṅghādisesañca āpanno adhisīle sīlavipanno nāma. Itare pañcāpattikkhandhe āpanno ajjhācāre ācāravipanno nāma. Sammādiṭṭhiṃ pahāya antaggāhikāya diṭṭhiyā samannāgato atidiṭṭhiyā diṭṭhivipanno nāma. Yattakaṃ sutaṃ parisaṃ pariharantassa icchitabbaṃ, tena virahitattā appassuto. Yaṃ tena jānitabbaṃ āpattādi, tassa ajānanato duppañño. Imasmiṃ pañcake purimāni tīṇi padāni ayuttavasena vuttāni, pacchimāni dve āpattiaṅgavasena.

Āpattiṃ na jānātīti ‘‘idaṃ nāma mayā kata’’nti vutte ‘‘imaṃ nāma āpattiṃ ayaṃ āpanno’’ti na jānāti. Vuṭṭhānaṃ na jānātīti vuṭṭhānagāminito vā desanāgāminito vā āpattito evaṃ nāma vuṭṭhānaṃ hotīti na jānāti. Imasmiṃ pañcake purimāni dve padāni ayuttavasena vuttāni, pacchimāni tīṇi āpattiaṅgavasena.

Ābhisamācārikāya sikkhāyāti khandhakavatte vinetuṃ na paṭibalo hotīti attho. Ādibrahmacariyakāyāti sekkhapaṇṇattiyaṃ vinetuṃ na paṭibaloti attho. Abhidhammeti nāmarūpaparicchede vinetuṃ na paṭibaloti attho. Abhivinayeti sakale vinayapiṭake vinetuṃ na paṭibaloti attho. Vinetuṃ na paṭibaloti ca sabbattha sikkhāpetuṃ na sakkotīti attho. Dhammato vivecetunti dhammena kāraṇena vissajjāpetuṃ. Imasmi pañcake sabbapadesu āpatti. Āpattiṃ na jānātītiādipañcakasmimpi sabbapadesu āpatti. Ūnadasavassapariyosānapañcakepi eseva nayo. Iti ādito tayo pañcakā, catutthe tīṇi padāni, pañcame dve padānīti sabbepi cattāro pañcakā ayuttavasena vuttā. Catutthapañcake dve padāni, pañcame tīṇi, chaṭṭhasattamaaṭṭhamā tayo pañcakāti sabbepi cattāro pañcakā āpattiaṅgavasena vuttā; sukkapakkhe aṭṭhasu anāpattiyevāti.

Upasampādetabbapañcakakathā niṭṭhitā.

Upasampādetabbachakkakathā

85. Chakkesu ūnadasavassapadaṃ viseso, taṃ sabbattha āpattikaraṃ. Sesaṃ vuttanayeneva veditabbaṃ. Tattha ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni hontīti ubhatovibhaṅgavasena na svāgatāni. Na suvibhattānīti mātikāvibhaṅgavasena. Na suppavattīnīti vācuggatavasena. Na suvinicchitāni suttaso anubyañjanasoti mātikāto ca vibhaṅgato ca na suṭṭhu vinicchitāni.

Upasampādetabbachakkakathā niṭṭhitā.

Aññatitthiyapubbavatthukathā

86. Aññatitthiyapubbavatthusmiṃ – yo tāva ayaṃ pasūro, so titthiyapakkantakattā na upasampādetabbo. Yo pana aññopi nayidha pabbajitapubbo āgacchati, tasmiṃ yaṃ kattabbaṃ taṃ dassetuṃ ‘‘yo so bhikkhave aññopī’’tiādimāha. Tattha tassa cattāro māse parivāso dātabboti ayaṃ titthiyaparivāso nāma; appaṭicchannaparivāsotipi vuccati. Ayaṃ pana naggaparibbājakasseva ājīvakassa vā acelakassa vā dātabbo. Sace sopi sāṭakaṃ vā vāḷakambalādīnaṃ aññataraṃ titthiyaddhajaṃ vā nivāsetvā āgacchati, nāssa parivāso dātabbo. Aññassa pana tāpasapaṇḍaraṅgādikassa na dātabbova.

Paṭhamaṃ kesamassuntiādinā tassa āditova sāmaṇerapabbajjaṃ dasseti. Evaṃ pabbājentehi pana tasmiṃ saṅghamajjhe nisinneyeva ‘‘tvaṃ pabbājehi, tvaṃ ācariyo hohi, tvaṃ upajjhāyo hohī’’ti therā bhikkhū na vattabbā. Evaṃ vuttā hi sace tassa ācariyupajjhāyabhāvena jigucchantā na sampaṭicchanti, atha so ‘‘nayime mayhaṃ saddahantī’’ti kujjhitvāpi gaccheyya. Tasmā taṃ ekamantaṃ netvā tassa ācariyupajjhāyā pariyesitabbā.

87. Evaṃ kho bhikkhave aññatitthiyapubbo ārādhako hoti, evaṃ anārādhakoti ayamassa parivāsavattadassanatthaṃ mātikā. Kathañca bhikkhavetiādi tasseva vibhaṅgo. Tattha atikālena gāmaṃ pavisatīti bhikkhūnaṃ vattakaraṇavelāyameva gāmaṃ piṇḍāya pavisati. Atidivā paṭikkamatīti kulagharesu itthipurisadārakadārikādīhi saddhiṃ gehassitakathaṃ kathento tattheva bhuñjitvā bhikkhūsu pattacīvaraṃ paṭisāmetvā uddesaparipucchādīni vā karontesu paṭisallīnesu vā āgacchati; na upajjhāyavattaṃ nācariyavattaṃ karoti, aññadatthu vasanaṭṭhānaṃ pavisitvā niddāyati. Evampi bhikkhave aññatitthiyapubbo anārādhako hotīti evampi karonto parivāsavattassa sampādako pūrako na hoti.

Vesiyāgocaro vātiādīsu vesiyāti āmisakiñcikkhasampadānādinā sulabhajjhācārā rūpūpajīvikā itthiyo. Vidhavāti matapatikā vā pavutthapatikā vā itthiyo; tā yena kenaci saddhiṃ mittabhāvaṃ patthenti. Thullakumārikāti yobbannappattā yobbannātītā vā kumāriyo; tā purisādhippāyāva vicaranti, yena kenaci saddhiṃ mittabhāvaṃ patthenti. Paṇḍakāti ussannakilesā avūpasantapariḷāhā napuṃsakā; te pariḷāhavegābhibhūtā yena kenaci saddhiṃ mittabhāvaṃ patthenti. Bhikkhuniyoti samānapabbajjā itthiyo; tāhi saddhiṃ khippameva vissāso hoti, tato sīlaṃ bhijjati.

Tattha vesiyānaṃ kulesu kulupako hutvā piṇḍapātacariyādīhi vā apadisitvā sinehasanthavajātena hadayena abhiṇhadassanasallāpakāmatāya tāsaṃ santikaṃ upasaṅkamanto ‘‘vesiyāgocaro’’ti vuccati, so nacirasseva ‘‘asukavesiyā saddhiṃ gato’’ti vattabbataṃ pāpuṇāti. Esa nayo sabbattha. Sace pana vesiyādayo salākabhattādīni denti, bhikkhūhi saddhiṃ gantvā saddhiṃyeva bhuñjitvā vā gahetvā vā āgantuṃ vaṭṭati. Gilānā bhikkhuniyo ovadituṃ vā dhammaṃ vā desetuṃ uddesaparipucchādīni vā dātuṃ gacchantehi bhikkhūhi saddhiṃ gantuṃ vaṭṭati. Yo pana tathā āgantvā mittasanthavavasena gacchati, ayaṃ anārādhako hoti.

Uccāvacāni karaṇīyānīti mahantakhuddakāni kammāni. Tattha ghaṇṭiṃ paharitvā samaggena saṅghena sannipatitvā kattabbāni cetiyamahāpāsādapaṭisaṅkharaṇādīni kammāni uccāni nāma. Cīvaradhovanarajanādīni khandhakapariyāpannāni ca aggisālavattādīni ābhisamācārikāni avacāni nāma. Tattha na dakkho hotīti tesu kammesu cheko susikkhito na hoti. Na analasoti uṭṭhānavīriyasampanno na hoti; ‘‘bhikkhusaṅghassa kammaṃ atthī’’ti sutvā pageva bhattakiccaṃ katvā gabbhantaraṃ pavisitvā yāvadatthaṃ supitvā sāyaṃ nikkhamati. Tatrupāyāyāti tesu kammesu upāyabhūtāya. Vīmaṃsāyāti ṭhānuppattikavīmaṃsāya. ‘‘Idamevaṃ kattabbaṃ, idamevaṃ na kattabba’’nti tasmiṃyeva khaṇe uppannapaññāya samannāgato na hoti. Na alaṃ kātuṃ na alaṃ saṃvidhātunti sahatthāpi kātuṃ samattho na hoti; ‘‘gaṇhatha bhante, gaṇha dahara, gaṇha sāmaṇera, sace tumhe vā na karissatha, amhe vā na karissāma, ko dāni imaṃ karissatī’’ti evaṃ ussāhaṃ janetvā saṃvidhātuṃ aññamaññaṃ kāretumpi samattho na hoti. Bhikkhūhi ‘‘kammaṃ karissāmā’’ti vutte kiñci rogaṃ apadisati, bhikkhūnaṃ kammaṃ karontānaṃ samīpeneva vicarati, sīsameva dasseti, ayampi anārādhako hoti.

Na tibbacchando hotīti balavacchando na hoti. Uddeseti pāḷipariyāpuṇane. Paripucchāyāti atthasavane. Adhisīleti pātimokkhasīle. Adhicitteti lokiyasamādhibhāvanāya. Adhipaññāyāti lokuttaramaggabhāvanāya.

Saṅkanto hotīti idhāgato hoti. Tassa satthunoti tassa titthāyatanasāmikassa. Tassa diṭṭhiyāti tassa santakāya laddhiyā. Idāni sāyeva laddhi yasmā tassa titthakarassa khamati ceva ruccati ca ‘‘idameva sacca’’nti ca daḷhaggāhena gahitā; tasmā tassa khanti ruci ādāyoti vuccati. Tena vuttaṃ – ‘‘tassa khantiyā tassa ruciyā tassa ādāyassā’’ti. Avaṇṇe bhaññamāneti garahāya bhaññamānāya. Anabhiraddhoti aparipuṇṇasaṅkappo; no paggahitacitto. Udaggoti abbhunnatakāyacitto. Idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa anārādhanīyasminti bhikkhave yamidaṃ tassa satthuno tasseva ca laddhiyā avaṇṇe bhaññamāne ‘‘kiṃ ime paraṃ garahantī’’ti kāyavacīvikāranibbattakaṃ anattamanattaṃ, buddhādīnañca avaṇṇe bhaññamāne attamanattaṃ, yañca tasseva satthuno tasseva ca laddhiyā vaṇṇe bhaññamāne attamanattaṃ, buddhādīnañca vaṇṇabhaṇane anattamanattaṃ, idaṃ aññatitthiyapubbassa anārādhanīyasmiṃ saṅghātanikaṃ, anārādhake parivāsavattaṃ apūrake kamme idaṃ liṅgaṃ, idaṃ lakkhaṇaṃ, idamacalappamāṇanti vuttaṃ hoti. Evaṃ anārādhako kho bhikkhave aññatitthiyapubbo āgato na upasampādetabboti ito ekenapi aṅgena samannāgato na upasampādetabbo. Sukkapakkhe sabbaṃ vuttavipallāsena veditabbaṃ.

Evaṃ ārādhako kho bhikkhaveti evaṃ nātikālena gāmappavesanā nātidivā paṭikkamanaṃ, na vesiyādigocaratā, sabrahmacārīnaṃ kiccesu dakkhatādi, uddesādīsu tibbacchandatā, titthiyānaṃ avaṇṇabhaṇane attamanatā, buddhādīnaṃ avaṇṇabhaṇane anattamanatā, titthiyānaṃ vaṇṇabhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane attamanatāti imesaṃ aṭṭhannaṃ titthiyavattānaṃ paripūraṇena ārādhako paritosako bhikkhūnaṃ aññatitthiyapubbo āgato upasampādetabbo.

Sace pana upasampadamāḷakepi ekaṃ vattaṃ bhindati, puna cattāro māse parivasitabbaṃ. Yathā pana bhinnasikkhāya sikkhamānāya puna sikkhāpadāni ca sikkhāsammuti ca diyyati, evaṃ nayimassa kiñci puna dātabbamatthi. Pubbe dinnaparivāsoyeva hi tassa parivāso. Tasmā puna cattāro māse parivasitabbaṃ. Sace parivasanto antarā aṭṭha samāpattiyo nibbatteti, lokiyadhammo nāma kuppanasabhāvo, na upasampādetabbo. Cattāro māse pūritavattova upasampādetabbo. Sace pana parivasanto cattāri mahābhūtāni pariggaṇhati, upādārūpāni paricchindati, nāmarūpaṃ vavatthapeti, tilakkhaṇaṃ āropetvā vipassanaṃ ārabhati, lokiyadhammo nāma kuppanasabhāvo, neva upasampādetabbo. Sace pana vipassanaṃ vaḍḍhetvā sotāpattimaggaṃ paṭilabhati, paripuṇṇaṃyeva hoti vattaṃ. Samūhatāni sabbadiṭṭhigatāni abbuḷhaṃ vicikicchāsallaṃ taṃdivasameva upasampādetabbo. Sacepi titthiyaliṅge ṭhito sotāpanno hoti, parivāsakiccaṃ natthi, tadaheva pabbājetvā upasampādetabbo.

Upajjhāyamūlakaṃ cīvaraṃ pariyesitabbanti upajjhāyaṃ issaraṃ katvā tassa cīvaraṃ pariyesitabbaṃ. Pattampi tatheva. Tasmā yadi upajjhāyassa pattacīvaraṃ atthi, ‘‘imassa dehī’’ti vattabbo. Atha natthi, aññe dātukāmā honti, tehipi upajjhāyasseva dātabbaṃ ‘‘idaṃ tumhākaṃ katvā imassa dethā’’ti. Kasmā? Titthiyā nāma vilomā honti ‘‘saṅghena me pattacīvaraṃ dinnaṃ, kiṃ mayhaṃ tumhesu āyatta’’nti vatvā ovādānusāsaniṃ na kareyyuṃ, upajjhāyena pana āyattajīvikattā tassa vacanakaro bhavissati. Tenassa ‘‘upajjhāyamūlakaṃ cīvaraṃ pariyesitabba’’nti vuttaṃ. Bhaṇḍukammāyāti kesoropanatthaṃ. Bhaṇḍukammakathā parato āgamissati.

Aggikāti aggiparicaraṇakā. Jaṭilakāti tāpasā. Ete bhikkhave kiriyavādinoti ete kiriyaṃ na paṭibāhanti, ‘‘atthi kammaṃ, atthi kammavipāko’’ti evaṃdiṭṭhikā. Sabbabuddhā hi nekkhammapāramiṃ pūrayamānā etadeva pabbajjaṃ pabbajitvā pūresuṃ, mayāpi tatheva pūritā, na etesaṃ sāsane pabbajjā vilomā, tasmā upasampādetabbā, na tesaṃ parivāso dātabboti. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammīti imaṃ ahaṃ tesaṃ pāṭekkaṃ odissakaṃ parihāraṃ dadāmi. Kasmā evamāha? Te hi titthāyatane pabbajitāpi sāsanassa avaṇṇakāmā na honti, amhākaṃ ñātiseṭṭhassa sāsananti vaṇṇavādinova honti, tasmā evamāhāti.

Aññatitthiyapubbavatthukathā niṭṭhitā.

Pañcābādhavatthukathā

88. Magadhesu pañca ābādhā ussannā hontīti magadhanāmake janapade manussānañca amanussānañca pañca rogā ussannā vuḍḍhippattā phātippattā honti. Jīvakakomārabhaccakathā cīvarakkhandhake āvibhavissati. Na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabboti ye te kuṭṭhādayo pañca ābādhā ussannā, tehi phuṭṭho abhibhūto na pabbājetabbo.

Tattha kuṭṭhanti rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ vā, yaṃkiñci kiṭibhadaddukacchuādippabhedampi sabbaṃ kuṭṭhamevāti vuttaṃ. Tañce nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti, na pabbājetabbo. Sace pana nivāsanapārupanehi pakatipaṭicchanne ṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭati. Mukhe pana hatthapādapiṭṭhesu vā sacepi avaḍḍhanakapakkhe ṭhitaṃ nakhapiṭṭhito ca khuddakatarampi, na vaṭṭatiyevāti kurundiyaṃ vuttaṃ. Tikicchāpetvā pabbājentenāpi pakativaṇṇe jāteyeva pabbājetabbo. Godhāpiṭṭhisadisacuṇṇaokiraṇakasarīrampi pabbājetuṃ na vaṭṭati.

Gaṇḍoti medagaṇḍo vā hotu añño vā yo koci kolaṭṭhimattakopi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti, na pabbājetabbo. Paṭicchannaṭṭhāne pana kolaṭṭhimatte avaḍḍhanakapakkhe ṭhito vaṭṭati. Mukhādike appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhitopi na vaṭṭati. Tikicchāpetvā pabbājentenāpi sarīraṃ sañchaviṃ kāretvāva pabbājetabbo. Uṇṇigaṇḍā nāma honti gothanā viya aṅgulikā viya ca tattha tattha lambanti, etepi gaṇḍāyeva. Tesu sati pabbājetuṃ na vaṭṭati. Daharakāle khīrapiḷakā yobbannakāle ca mukhe kharapiḷakā nāma honti, mahallakakāle nassanti, na tā gaṇḍasaṅkhyaṃ gacchanti, tāsu sati pabbājetuṃ vaṭṭati. Aññe pana sarīre kharapiḷakā nāma aparā padumakaṇṇikā nāma honti, aññā sāsapabījakā nāma sāsapamattā eva sakalasarīraṃ pharanti, tā sabbā kuṭṭhajātikā eva. Tāsu sati na pabbājetabbo.

Kilāsoti na bhijjanakaṃ na paggharaṇakaṃ padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ, yena gunnaṃ viya sabalaṃ sarīraṃ hoti, tasmiṃ kuṭṭhe vuttanayeneva vinicchayo veditabbo. Sosoti sosabyādhi; tasmiṃ sati na pabbājetabbo. Apamāroti pittummāro vā yakkhummāro vā; tattha pubbaverikena amanussena gahito duttikiccho hoti. Appamattakepi pana apamāre sati na pabbājetabbo.

Pañcābādhavatthukathā niṭṭhitā.

Rājabhaṭavatthukathā

90. Rājabhaṭavatthusmiṃ – paccantaṃ uccinathāti paccantaṃ vaḍḍhetha. Core palāpetvā corabhayena vuṭṭhite gāme āvāsāpetvā ārakkhaṃ datvā kasikammādīni pavattāpethāti vuttaṃ hoti. Rājā pana sotāpannattā ‘‘core ghātetha, hanathā’’ti na āṇāpeti. Upajjhāyassa deva sīsaṃ chinditabbantiādi sabbaṃ ‘‘pabbajjāya upajjhāyo seṭṭho, tato ācariyo, tato gaṇo’’ti cintetvā idaṃ vohāre aḍḍavinicchaye āgatanti āhaṃsu. Na bhikkhave rājabhaṭo pabbājetabboti ettha amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ patto vā appatto vā, yo koci rañño bhattavetanabhaṭo, sabbo rājabhaṭoti saṅkhyaṃ gacchati, so na pabbājetabbo. Tassa pana puttanattabhātukā ye rājato bhattavetanaṃ na gaṇhanti, te pabbājetuṃ vaṭṭati. Yo pana rājato laddhaṃ nibaddhabhogaṃ vā māsasaṃvaccharaparibbayaṃ vā raññoyeva niyyāteti, puttabhātuke vā taṃ ṭhānaṃ sampaṭicchāpetvā rājānaṃ ‘‘na dānāhaṃ devassa bhaṭo’’ti āpucchati, yena vā yaṃ kammakāraṇā vetanaṃ gahitaṃ, taṃ kammaṃ kataṃ hoti, yo vā pabbajassūti raññā anuññāto hoti, tampi pabbājetuṃ vaṭṭati.

Rājabhaṭavatthukathā niṭṭhitā.

Coravatthukathā

91. Coravatthūsu – manussā passitvāti yehi gihikāle diṭṭhapubbo ye ca ‘‘ayaṃ so’’ti aññesaṃ suṇanti, te passitvā ubbijjantipi…pe… dvārampi thakenti. Ye pana na jānanti, tesaṃ gharesu bhikkhaṃ labhati. Na bhikkhaveti bhagavā sayaṃ dhammassāmī, tasmā āyatiṃ akaraṇatthāya bhikkhūnaṃ sikkhāpadaṃ paññapento evamāha. Tattha dhajaṃ bandhitvā viya vicaratīti dhajabandho. Mūladevādayo viya loke pākaṭoti vuttaṃ hoti. Tasmā yo gāmaghātaṃ vā panthaduhanaṃ vā nagare sandhicchedādikammaṃ vā karonto vicarati, paññāyati ca ‘‘asuko nāma idaṃ idaṃ karotī’’ti, so na pabbājetabbo. Yo pana rājaputto rajjaṃ patthento gāmaghātādīni karoti, so pabbājetabbo. Rājāno hi tasmiṃ pabbajite tussanti, sace pana na tussanti, na pabbājetabbo. Pubbe mahājane pākaṭo coro pacchā corakammaṃ pahāya pañcasīlādīni samādiyati, tañce manussā evaṃ jānanti, pabbājetabbo. Ye pana ambalabujādicorakā sandhicchedādicorā eva vā adissamānā theyyaṃ karonti, pacchāpi iminā nāma idaṃ katanti na paññāyanti, tepi pabbājetuṃ vaṭṭati.

92. Kāraṃ bhinditvāti aṭṭabandhanādiṃ bhinditvā. Abhayūvarāti ettha bhayena uparamantīti bhayūvarā, ete pana laddhābhayattā na bhayūvarāti abhayūvarā; pakārassa cettha vakāro katoti veditabbo. Na bhikkhave kārabhedako pabbājetabboti kāro vuccati bandhanāgāraṃ. Idha pana andubandhanaṃ vā hotu saṅkhalikabandhanaṃ vā rajjubandhanaṃ vā gāmabandhanaṃ vā nigamabandhanaṃ vā nagarabandhanaṃ vā purisagutti vā janapadabandhanaṃ vā dīpabandhanaṃ vā, yo etesu yaṃkiñci bandhanaṃ bhinditvā vā chinditvā vā muñcitvā vā vivaritvā vā passamānānaṃ vā apassamānānaṃ vā palāyati, so kārabhedakoti saṅkhyaṃ gacchati. Tasmā īdiso kārabhedako coro dīpabandhanaṃ bhinditvā dīpantaraṃ gatopi na pabbājetabbo. Yo pana na coro, kevalaṃ hatthakammaṃ akaronto ‘‘evaṃ no apalāyanto karissatī’’ti rājayuttādīhi baddho, so kāraṃ bhinditvā palātopi pabbājetabbo. Yo pana gāmanigamapaṭṭanādīni keṇiyā gahetvā taṃ asampādento bandhanāgāraṃ pavesito hoti, so palāyitvā āgato na pabbājetabbo. Yopi kasikammādīhi dhanaṃ sampādetvā jīvanto ‘‘nidhānaṃ iminā laddha’’nti pesuññaṃ upasaṃharitvā kenaci bandhāpito hoti, taṃ tattheva pabbājetuṃ na vaṭṭati, palāyitvā gataṃ pana gataṭṭhāne pabbājetuṃ vaṭṭati.

93. Na bhikkhave likhitakoti ettha likhitako nāma na kevalaṃ ‘‘yattha passati tattha hantabbo’’ti, atha kho yo koci corikaṃ vā aññaṃ vā garuṃ rājāparādhaṃ katvā palāto, rājā ca naṃ paṇṇe vā potthake vā ‘‘itthannāmo yattha dissati, tattha gahetvā māretabbo’’ti vā ‘‘hatthapādānissa chinditabbānī’’ti vā ‘‘ettakaṃ nāma daṇḍaṃ āharāpetabbo’’ti vā likhāpeti, ayaṃ likhitako nāma, so na pabbājetabbo.

94. Kasāhato katadaṇḍakammoti ettha yo vacanapesanādīni akaronto haññati, na so katadaṇḍakammo. Yo pana keṇiyā vā aññathā vā kiñci gahetvā khāditvā puna dātuṃ asakkonto ‘‘ayameva te daṇḍo hotū’’ti kasāhi haññati, ayaṃ kasāhato katadaṇḍakammo. So ca kasāhi vā hato hotu addhadaṇḍakādīnaṃ vā aññatarena, yāva allavaṇo hoti, tāva na pabbājetabbo. Vaṇe pana pākatike katvā pabbājetabbo. Sace pana jāṇūhi vā kapparehi vā nāḷikerapāsāṇādīhi vā ghātetvā mutto hoti, sarīre cassa gaṇṭhiyo paññāyanti, na pabbājetabbo. Phāsukaṃ katvā eva gaṇṭhīsu sannisinnāsu pabbājetabbo.

95. Lakkhaṇāhato katadaṇḍakammoti ettha katadaṇḍakammabhāvo purimanayeneva veditabbo. Yassa pana nalāṭe vā ūruādīsu vā tattena lohena lakkhaṇaṃ āhataṃ hoti, so sace bhujisso yāva allavaṇo hoti, tāva na pabbājetabbo. Sacepissa vaṇā ruḷhā honti, chaviyā samaparicchedā, lakkhaṇaṃ na paññāyati, timaṇḍalavatthassa uttarāsaṅge kate paṭicchannokāse ce hoti, pabbājetuṃ vaṭṭati, appaṭicchannokāse ce na vaṭṭati.

Coravatthukathā niṭṭhitā.

Iṇāyikavatthukathā

96. Na bhikkhave iṇāyikoti ettha iṇāyiko nāma yassa pitipitāmahehi vā iṇaṃ gahitaṃ hoti, sayaṃ vā iṇaṃ gahitaṃ hoti, yaṃ vā āthapetvā mātāpitūhi kiñci gahitaṃ hoti, so taṃ iṇaṃ paresaṃ dhāretīti iṇāyiko. Yaṃ pana aññe ñātakā āthapetvā kiñci gaṇhanti, so na iṇāyiko. Na hi te taṃ āthapetuṃ issarā, tasmā taṃ pabbājetuṃ vaṭṭati, itaraṃ na vaṭṭati. Sace panassa ñātisālohitā ‘‘mayaṃ dassāma, pabbājetha na’’nti iṇaṃ attano bhāraṃ karonti, añño vā koci tassa ācārasampattiṃ disvā ‘‘pabbājetha naṃ, ahaṃ iṇaṃ dassāmī’’ti vadati, pabbājetuṃ vaṭṭati. Tesu asati bhikkhunā tathārūpassa upaṭṭhākassāpi ārocetabbaṃ ‘‘sahetuko satto iṇapalibodhena na pabbajatī’’ti. Sace so paṭipajjati, pabbājetabbo. Sacepi attano kappiyabhaṇḍaṃ atthi, ‘‘etaṃ dassāmī’’ti pabbājetabbo. Sace pana neva ñātakādayo paṭipajjanti, na attano dhanaṃ atthi, ‘‘pabbājetvā bhikkhāya caritvā mocessāmī’’ti pabbājetuṃ na vaṭṭati. Sace pabbājeti dukkaṭaṃ. Palātopi ānetvā dātabbo. No ce deti, sabbaṃ iṇaṃ gīvā hoti. Ajānitvā pabbājayato anāpatti. Passantena pana ānetvā iṇasāmikānaṃ dassetabbo. Apassantassa gīvā na hoti.

Sace iṇāyiko aññaṃ desaṃ gantvā pucchiyamānopi ‘‘nāhaṃ kassaci kiñci dhāremī’’ti vatvā pabbajati, iṇasāmiko ca taṃ pariyesanto tattha gacchati, daharo taṃ disvā palāyati, so ca theraṃ upasaṅkamitvā ‘‘ayaṃ bhante kena pabbājito, mama ettakaṃ nāma dhanaṃ gahetvā palāto’’ti vadati, therena vattabbaṃ ‘‘mayā upāsaka ‘aṇaṇo aha’nti vadanto pabbājito, kiṃ dāni karomi, passa me pattacīvaramatta’’nti ayaṃ tattha sāmīci. Palāte pana gīvā na hoti.

Sace pana naṃ therassa sammukhāva disvā ‘‘ayaṃ mama iṇāyiko’’ti vadati, ‘‘tava iṇāyikaṃ tvameva jānāhī’’ti vattabbo. Evampi gīvā na hoti. Sacepi so ‘‘pabbajito ayaṃ idāni kuhiṃ gamissatī’’ti vadati, therena ‘‘tvaṃyeva jānāhī’’ti vattabbo. Evampissa palāte gīvā na hoti. Sace pana thero ‘‘kuhiṃ dāni ayaṃ gamissati, idheva acchatū’’ti vadati, so ce palāyati, gīvā hoti. Sace so sahetukasatto hoti vattasampanno, therena ‘‘īdiso aya’’nti vattabbaṃ. Iṇasāmiko ce ‘‘sādhū’’ti vissajjeti, iccetaṃ kusalaṃ. Sace pana ‘‘upaḍḍhupaḍḍhaṃ dethā’’ti vadati, dātabbaṃ. Aparena samayena atiārādhako hoti, ‘‘sabbaṃ dethā’’ti vuttepi dātabbameva. Sace pana uddesaparipucchādīsu kusalo hoti bahūpakāro bhikkhūnaṃ, bhikkhācāravattena pariyesitvāpi iṇaṃ dātabbamevāti.

Iṇāyikavatthukathā niṭṭhitā.

Dāsavatthukathā

97. Na bhikkhave dāsoti ettha cattāro dāsā – antojāto, dhanakkīto, karamarānīto, sāmaṃ dāsabyaṃ upagatoti. Tattha antojāto nāma jātidāso gharadāsiyā putto. Dhanakkīto nāma mātāpitūnaṃ santikā putto vā sāmikānaṃ santikā dāso vā dhanaṃ datvā dāsacārittaṃ āropetvā kīto. Ete dvepi na pabbājetabbā. Pabbājentena tattha tattha cārittavasena adāsaṃ katvā pabbājetabbā.

Karamarānīto nāma tiroraṭṭhaṃ vilopaṃ vā katvā upalāpetvā vā tiroraṭṭhato bhujissamānusakāni āharanti, antoraṭṭheyeva vā katāparādhaṃ kiñci gāmaṃ rājā ‘‘vilumpathā’’ti āṇāpeti, tato mānusakānipi āharanti. Tattha sabbe purisā dāsā, itthiyo dāsiyo. Evarūpo karamarānīto dāso yehi ānīto, tesaṃ santike vasanto vā bandhanāgāre baddho vā purisehi rakkhiyamāno vā na pabbājetabbo. Palāyitvā pana gato, gataṭṭhāne pabbājetabbo. Raññā tuṭṭhena ‘‘karamarānītake muñcathā’’ti vatvā vā sabbasādhāraṇena vā nayena bandhanā mokkhe kate pabbājetabbova.

Sāmaṃ dāsabyaṃ upagato nāma jīvitahetu vā ārakkhahetu vā ‘‘ahaṃ te dāso’’ti sayameva dāsabhāvaṃ upagato. Rājūnaṃ hatthiassagomahiṃsagopakādayo viya, tādiso dāso na pabbājetabbo. Rañño vaṇṇadāsīnaṃ puttā honti amaccaputtasadisā, tepi na pabbājetabbā. Bhujissitthiyo asaṃyatā vaṇṇadāsīhi saddhiṃ vicaranti, tāsaṃ putte pabbājetuṃ vaṭṭati. Sace sayameva paṇṇaṃ āropenti, na vaṭṭati. Bhaṭiputtakagaṇādīnaṃ dāsāpi tehi adinnā na pabbājetabbā. Vihāresu rājūhi ārāmikadāsā nāma dinnā honti, tepi pabbājetuṃ na vaṭṭati. Bhujisse pana katvā pabbājetuṃ vaṭṭati. Mahāpaccariyaṃ ‘‘antojātadhanakkītake ānetvā bhikkhusaṅghassa ārāmike demāti denti, takkaṃ sīse āsittakasadisāva honti, te pabbājetuṃ vaṭṭatī’’ti vuttaṃ. Kurundiyaṃ pana ‘‘ārāmikaṃ demāti kappiyavohārena denti, yena kenaci vohārena dinno hotu, neva pabbājetabbo’’ti vuttaṃ. Duggatamanussā saṅghaṃ nissāya jīvissāmāti vihāre kappiyakārakā honti, etepi pabbājetuṃ vaṭṭati. Yassa mātāpitaro dāsā, mātā eva vā dāsī, pitā adāso, taṃ pabbājetuṃ na vaṭṭati. Yassa pana mātā adāsī, pitā dāso, taṃ pabbājetuṃ vaṭṭati. Bhikkhussa ñātakā vā upaṭṭhākā vā dāsaṃ denti ‘‘imaṃ pabbājetha, tumhākaṃ veyyāvaccaṃ karissatī’’ti attanovāssa dāso atthi, bhujisso katova pabbājetabbo. Sāmikā dāsaṃ denti ‘‘imaṃ pabbājetha, sace abhiramissati, adāso vibbhamissati ce, amhākaṃ dāsova bhavissatīti ayaṃ tāvakāliko nāma, taṃ pabbājetuṃ na vaṭṭatī’’ti kurundiyaṃ vuttaṃ. Nissāmikadāso hoti, sopi bhujisso katova pabbājetabbo. Ajānanto pabbājetvā vā upasampādetvā vā pacchā jānāti, bhujissaṃ kātumeva vaṭṭati.

Imassa ca atthassa pakāsanatthaṃ idaṃ vatthuṃ vadanti – ekā kira kuladāsī ekena saddhiṃ anurādhapurā palāyitvā rohaṇe vasamānā puttaṃ paṭilabhi, so pabbajitvā upasampannakāle lajjī kukkuccako ahosi. Athekadivasaṃ mātaraṃ pucchi – ‘‘kiṃ upāsike tumhākaṃ bhātā vā bhaginī vā natthi, na kañci ñātakaṃ passāmī’’ti. ‘‘Tāta, ahaṃ anurādhapure kuladāsī, tava pitarā saddhiṃ palāyitvā idha vasāmī’’ti. Sīlavā bhikkhu ‘‘asuddhā kira me pabbajjā’’ti saṃvegaṃ labhitvā mātaraṃ tassa kulassa nāmagottaṃ pucchitvā anurādhapuraṃ āgamma tassa kulassa gharadvāre aṭṭhāsi. ‘‘Aticchatha bhante’’ti vuttepi nātikkami, te āgantvā ‘‘kiṃ bhante’’ti pucchiṃsu. ‘‘Tumhākaṃ itthannāmā dāsī palātā atthī’’ti? Atthi bhante. Ahaṃ tassā putto, sace maṃ tumhe anujānātha, pabbajjaṃ labhāmi, tumhe mayhaṃ sāmikāti. Te haṭṭhatuṭṭhā hutvā ‘‘suddhā bhante tumhākaṃ pabbajjā’’ti taṃ bhujissaṃ katvā mahāvihāre vasāpesuṃ catūhi paccayehi paṭijaggantā. Thero taṃ kulaṃ nissāya vasamānoyeva arahattaṃ pāpuṇīti.

Dāsavatthukathā niṭṭhitā.

Kammārabhaṇḍuvatthādikathā

98-9. Kammārabhaṇḍūti tulādhāramuṇḍako suvaṇṇakāraputto, pañcasikho taruṇadārakoti vuttaṃ hoti. Saṅghaṃ apaloketuṃ bhaṇḍukammāyāti saṅghaṃ bhaṇḍukammatthāya āpucchituṃ anujānāmīti attho. Tatrāyaṃ āpucchanavidhi – sīmāpariyāpanne bhikkhū sannipātetvā pabbajjāpekkhaṃ tattha netvā ‘‘saṅghaṃ bhante imassa dārakassa bhaṇḍukammaṃ āpucchāmī’’ti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vattabbaṃ. Ettha ca ‘‘imassa dārakassa bhaṇḍukammaṃ āpucchāmī’’tipi ‘‘imassa samaṇakaraṇaṃ āpucchāmī’’tipi ‘‘imassa pabbājanaṃ āpucchāmī’’tipi ‘‘ayaṃ samaṇo hotukāmo’’tipi ‘‘ayaṃ pabbajitukāmo’’tipi vattuṃ vaṭṭatiyeva.

Sace sabhāgaṭṭhānaṃ hoti, dasa vā vīsaṃ vā tiṃsaṃ vā bhikkhū vasantīti paricchedo paññāyati, tesaṃ ṭhitokāsaṃ vā nisinnokāsaṃ vā gantvāpi purimanayeneva āpucchitabbaṃ. Pabbajjāpekkhaṃ vināva daharabhikkhū vā sāmaṇere vā pesetvāpi ‘‘eko bhante pabbajjāpekkho atthi tassa bhaṇḍukammaṃ āpucchāmā’’tiādinā nayena āpucchāpetuṃ vaṭṭati.

Sace keci bhikkhū senāsanaṃ vā gumbādīni vā pavisitvā niddāyanti vā samaṇadhammaṃ vā karonti, āpucchakā ca pariyesantāpi adisvā ‘‘sabbe āpucchitā amhehī’’ti saññino honti, pabbajjā nāma lahukaṃ kammaṃ, tasmā pabbajito supabbajitova pabbājentassāpi anāpatti.

Sace pana mahāvihāro hoti anekabhikkhusahassāvāso, sabbe bhikkhū sannipātetumpi dukkaraṃ, pageva paṭipāṭiyā āpucchituṃ, khaṇḍasīmāyaṃ vā ṭhatvā nadīsamuddādīni vā gantvā pabbājetabbo. Yo pana navamuṇḍo vā hoti vibbhantako vā nigaṇṭhādīsu aññataro vā dvaṅgulakeso vā ūnadvaṅgulakeso vā, tassa kesacchedanakiccaṃ natthi, tasmā bhaṇḍukammaṃ anāpucchitvāpi tādisaṃ pabbājetuṃ vaṭṭati. Dvaṅgulātirittakeso pana yo hoti antamaso ekasikhāmattadharopi, so bhaṇḍukammaṃ āpucchitvāva pabbājetabbo. Upālivatthu mahāvibhaṅge vuttanayameva.

100. Ahivātakarogenāti māribyādhinā; yatra hi so rogo uppajjati, taṃ kulaṃ dvipadacatuppadaṃ sabbaṃ nassati, yo bhittiṃ vā chadanaṃ vā bhinditvā palāyati, tirogāmādigato vā hoti, so muccati. Tathā cettha pitāputtā mucciṃsu. Tena vuttaṃ – ‘‘pitāputtakā sesā hontī’’ti.

Kākuḍḍepakanti yo vāmahatthena leḍḍuṃ gahetvā nisinno sakkoti āgatāgate kāke uḍḍāpetvā purato nikkhittaṃ bhattaṃ bhuñjituṃ, ayaṃ kākuḍḍepako nāma, taṃ pabbājetuṃ vaṭṭati.

102. Ittaroti appamattako; katipāhameva vāso bhavissatīti attho.

103. Ogaṇenāti parihīnagaṇena; appamattakena bhikkhusaṅghenāti attho. Abyattena yāvajīvanti ettha sacāyaṃ vuḍḍhataraṃ ācariyaṃ na labhati, upasampadāya saṭṭhivasso vā sattativasso vā hotu, navakatarassāpi byattassa santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ācariyo me āvuso hohi, āyasmato nissāya vacchāmī’’ti evaṃ tikkhattuṃ vatvā nissayo gahetabbova. Gāmappavesanaṃ āpucchantenāpi ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā gāmappavesanaṃ āpucchāmi ācariyā’’ti vattabbaṃ. Esa nayo sabbaāpucchanesu. Pañcakachakkesu cettha yattakaṃ sutaṃ nissayamuttakassa icchitabbaṃ, taṃ bhikkhunovādakavaṇṇanāyaṃ vuttaṃ. Tassa natthitāya ca appassuto; atthitāya ca bahussutoti veditabbo. Sesaṃ vuttanayeneva.

Kammārabhaṇḍuvatthādikathā niṭṭhitā.

Rāhulavatthukathā

105. Yena kapilavatthu tena cārikaṃ pakkāmīti ettha ayaṃ anupubbikathā. Suddhodanamahārājā kira bodhisattassa abhinikkhamanadivasato paṭṭhāya ‘‘mama putto buddho bhavissāmīti nikkhanto, jāto nu kho buddho’’ti pavattisavanatthaṃ ohitasotova viharati. So bhagavato padhānacariyañca sambodhiñca dhammacakkappavattanādīni ca suṇanto ‘‘idāni kira me putto rājagahaṃ upanissāya viharatī’’ti sutvā ekaṃ amaccaṃ āṇāpesi – ‘‘ahaṃ tāta vuḍḍho mahallako, sādhu me jīvantasseva puttaṃ dassehī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā purisasahassaparivāro rājagahaṃ gantvā bhagavato pāde vanditvā nisīdi. Athassa bhagavā dhammakathaṃ kathesi, so pasīditvā pabbajjañceva upasampadañca yāci. Tato naṃ bhagavā ehibhikkhūpasampadāya upasampādesi, so sapariso arahattaṃ patvā tattheva phalasamāpattisukhaṃ anubhavamāno vihāsi. Rājā teneva upāyena aparepi aṭṭha dūte pahiṇi, tepi sabbe saparisā tatheva arahattaṃ patvā tattheva vihariṃsu. ‘‘Iminā nāma kāraṇena te nāgacchantī’’ti rañño koci pavattimattampi ārocento natthi.

Atha rājā bodhisattena saddhiṃ ekadivasaṃjātaṃ kāḷudāyiṃ nāma amaccaṃ pahiṇitukāmo purimanayeneva yāci, so ‘‘sace ahaṃ pabbajituṃ labhāmi, dassessāmī’’ti āha. Taṃ rājā ‘‘pabbajitvāpi me puttaṃ dassehī’’ti pahiṇi; sopi purisasahassaparivāro gantvā tatheva saparivāro arahattaṃ pāpuṇi. So ekadivasaṃ sambhatesu sabbasassesu vissaṭṭhakammantesu janapadamanussesu pupphitesu thalajajalajapupphesu paṭipajjanakkhame magge bhagavantaṃ vanditvā saṭṭhimattāhi gāthāhi gamanavaṇṇaṃ vaṇṇesi. Bhagavā ‘‘kimeta’’nti pucchi. ‘‘Bhante tumhākaṃ pitā suddhodanamahārājā mahallakomhi, jīvantasseva me puttaṃ dassehī’’ti maṃ pesesi, sādhu bhante bhagavā ñātakānaṃ saṅgahaṃ karotu, kālo cārikaṃ pakkamitunti. Tena hi saṅghassa ārocehi, ‘‘bhikkhū gamiyavattaṃ pūressantī’’ti. ‘‘Sādhu bhante’’ti thero tathā akāsi. Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi kapilavatthuvāsīnaṃ dasahīti sabbeheva vīsatisahassehi khīṇāsavehi parivuto rājagahā nikkhamitvā rājagahato saṭṭhiyojanikaṃ kapilavatthuṃ divase divase yojanaṃ gacchanto dvīhi māsehi pāpuṇissāmīti aturitacārikaṃ pakkāmi. Tena vuttaṃ – ‘‘yena kapilavatthu tena cārikaṃ pakkāmī’’ti.

Evaṃ pakkante ca bhagavati udāyitthero nikkhantadivasato paṭṭhāya suddhodanamahārājassa gehe bhattakiccaṃ karoti. Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamabhojanassa pūretvā ‘‘bhagavato dehī’’ti therassa hatthe ṭhapeti. Theropi tatheva karoti. Iti bhagavā antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Theropi ca bhattakiccāvasāne divase divase rañño āroceti ‘‘ajja bhagavā ettakaṃ āgato’’ti, buddhaguṇapaṭisaṃyuttāya ca kathāya sākiyānaṃ bhagavati saddhaṃ uppādesi. Teneva naṃ bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī’’ti etadagge ṭhapesi.

Sākiyāpi kho anuppatte bhagavati ‘‘amhākaṃ ñātiseṭṭhaṃ passissāmā’’ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā nigrodhasakkassa ārāmo ramaṇīyoti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphādihatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite daharadahare nāgarikadārake ca dārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca tesaṃ anantarā sāmaṃ gantvā gandhapupphacuṇṇādīhi pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. Tatra bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Sākiyā mānajātikā mānathaddhā, te ‘‘siddhatthakumāro amhehi daharatarova amhākaṃ kaniṭṭho, bhāgineyyo, putto, nattā’’ti cintetvā daharadahare rājakumāre āhaṃsu – ‘‘tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā’’ti.

Tesu evaṃ nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā ‘‘na maṃ ñātī vandanti, handa ne vandāpayissāmī’’ti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya iddhiyā ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambamūle yamakapāṭihāriyasadisaṃ pāṭihāriyamakāsi. Rājā taṃ acchariyaṃ disvā āha – ‘‘bhagavā tumhākaṃ maṅgaladivase brāhmaṇassa vandanatthaṃ upanītānaṃ pāde vo parivattitvā brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhe vandiṃ, ayaṃ me paṭhamavandanā. Vappamaṅgaladivase jambucchāyāya sirisayane nipannānaṃ vo jambucchāyāya aparivattanaṃ disvāpi pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā’’ti.

Suddhodanamahārājena pana vandite bhagavati avanditvā ṭhito nāma ekasākiyopi nāhosi, sabbeyeva vandiṃsu. Iti bhagavā ñātayo vandāpetvā ākāsato oruyha paññatte āsane nisīdi. Nisinne bhagavati sikhāppatto ñātisamāgamo ahosi, sabbe ekaggā sannipatiṃsu. Tato mahāmegho pokkharavassaṃ vassi, tambavaṇṇamudakaṃ heṭṭhā viravantaṃ gacchati. Kassaci sarīre ekabindumattampi na patati, taṃ disvā sabbe acchariyabbhutajātā ahesuṃ. Bhagavā ‘‘na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassati, atītepi vassī’’ti imissā aṭṭhuppattiyā vessantarajātakaṃ kathesi. Dhammadesanaṃ sutvā sabbe uṭṭhāya vanditvā padakkhiṇaṃ katvā pakkamiṃsu. Ekopi rājā vā rājamahāmatto vā ‘‘sve amhākaṃ bhikkhaṃ gaṇhathā’’ti vatvā gato nāma natthi.

Bhagavā dutiyadivase vīsatibhikkhusahassaparivāro kapilavatthuṃ piṇḍāya pāvisi, na koci paccuggantvā nimantesi vā pattaṃ vā aggahesi. Bhagavā indakhīle ṭhito āvajjesi – ‘‘kathaṃ nu kho pubbe buddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū’’ti. Tato ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā ‘‘mayāpi idāni ayameva vaṃso ayaṃ paveṇī paggahetabbā, āyatiñca me sāvakāpi mameva anusikkhantā piṇḍacāriyavattaṃ pūressantī’’ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya carati. ‘‘Ayyo kira siddhatthakumāro piṇḍāya caratī’’ti catubhūmakādīsu pāsādesu sīhapañjaraṃ vivaritvā mahājano dassanabyāvaṭo ahosi. Rāhulamātāpi devī ‘‘ayyaputto kira imasmiṃyeva nagare mahatā rājānubhāvena suvaṇṇasivikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthavasano kapālahattho piṇḍāya carati, ‘‘sobhati nu kho no vā’’ti sīhapañjaraṃ vivaritvā olokayamānā bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā buddhasiriyā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā narasīhagāthāhi nāma aṭṭhahi gāthāhi abhitthavitvā rañño santikaṃ gantvā ‘‘tumhākaṃ putto piṇḍāya caratī’’ti rañño ārocesi. Rājā saṃviggahadayo hatthena sāṭakaṃ saṇṭhāpayamāno turitaturitaṃ nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha – ‘‘kiṃ bhante amhe lajjāpetha, kimatthaṃ piṇḍāya caratha, kiṃ ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhunti evaṃsaññino ahuvatthā’’ti. Vaṃsacārittametaṃ mahārāja amhākanti. Nanu bhante amhākaṃ mahāsammatakhattiyavaṃso nāma vaṃso, tattha ca ekakhattiyopi bhikkhācāro nāma natthīti. Ayaṃ mahārāja vaṃso nāma tava vaṃso, amhākaṃ pana buddhavaṃso vaṃso nāma, sabbabuddhā ca piṇḍacārikā ahesunti antaravīthiyaṃ ṭhitova –

‘‘Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti.

Imaṃ gāthamāha. Gāthāpariyosāne rājā sotāpattiphalaṃ sacchākāsi.

‘‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti.

Imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi, dhammapālajātakaṃ sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. Araññavāsena padhānānuyogakiccaṃ rañño nāhosi.

Sotāpattiphalañca sacchikatvā eva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccāvasāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. Sā pana ‘‘gaccha ayyaputtaṃ vandāhī’’ti parijanena vuccamānāpi ‘‘sace mayhaṃ guṇo atthi, sayameva ayyaputto āgamissati, āgataṃ naṃ vandissāmī’’ti vatvā na agamāsi. Atha bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā ‘‘rājadhītā yathāruciyā vandamānā na kiñci vattabbā’’ti vatvā paññatte āsane nisīdi. Sā vegena āgantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā parivattetvā yathājjhāsayaṃ vandi.

Rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiṃ kathesi. Bhagavā ‘‘anacchariyaṃ mahārāja yaṃ idāni paripakke ñāṇe tayā rakkhiyamānā rājadhītā attānaṃ rakkhi, sā pubbe anārakkhā pabbatapāde vicaramānā aparipakke ñāṇe attānaṃ rakkhī’’ti vatvā candakinnarījātakaṃ kathesi.

Taṃdivasameva ca nandarājakumārassa kesavissajjanaṃ paṭṭabandho gharamaṅgalaṃ āvāhamaṅgalaṃ chattamaṅgalanti pañca mahāmaṅgalāni honti. Bhagavā nandaṃ pattaṃ gāhāpetvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. Janapadakalyāṇī kumāraṃ gacchantaṃ disvā ‘‘tuvaṭaṃ kho ayyaputta āgaccheyyāsī’’ti vatvā gīvaṃ pasāretvā olokesi. Sopi bhagavantaṃ ‘‘pattaṃ gaṇhathā’’ti vattuṃ avisahamāno vihāraṃyeva agamāsi. Taṃ anicchamānaṃyeva bhagavā pabbājesi. Iti bhagavā kapilapuraṃ āgantvā dutiyadivase nandaṃ pabbājesi.

Sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi – ‘‘passa tāta etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ, tyassa nikkhamanato paṭṭhāya na passāma, gaccha naṃ dāyajjaṃ yāca, ahaṃ tāta kumāro chattaṃ ussāpetvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi, sāmiko hi putto pitusantakassā’’ti. Rāhulakumāro bhagavato santikaṃ gantvāva pitusinehaṃ paṭilabhitvā haṭṭhacitto ‘‘sukhā te samaṇa chāyā’’ti vatvā aññampi bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāropi ‘‘dāyajjaṃ me samaṇa dehi, dāyajjaṃ me samaṇa dehī’’ti bhagavantaṃ anubandhi. Tena vuttaṃ – ‘‘anupubbena cārikaṃ caramāno yena kapilavatthu…pe… dāyajjaṃ me samaṇa dehī’’ti.

Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesīti bhagavā kumāraṃ na nivattāpesi, parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ na visahati. Atha ārāmaṃ gantvā ‘‘yaṃ ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātakaṃ, handassa bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī’’ti āyasmantaṃ sāriputtaṃ āmantesi. Āmantetvā ca panāha – ‘‘tena hi tvaṃ sāriputta rāhulakumāraṃ pabbājehī’’ti. Yasmā ayaṃ dāyajjaṃ yācati, tasmā naṃ lokuttaradāyajjapaṭilābhāya pabbājehīti attho.

Idāni yā sā bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi pabbajjā ca upasampadā ca anuññātā, tato yasmā upasampadaṃ paṭikkhipitvā garubhāve ṭhapetvā ñatticatutthena kammena upasampadā anuññātā, pabbajjā pana neva paṭikkhittā, na puna anuññātā, tasmā anāgate bhikkhūnaṃ vimati uppajjissati – ‘‘ayaṃ pabbajjā nāma pubbe upasampadāsadisā, kiṃ nu kho idānipi upasampadā viya kammavācāya eva kattabbā, udāhu saraṇagamanehī’’ti. Imañca panatthaṃ viditvā bhagavā puna tīhi saraṇagamanehi sāmaṇerapabbajjaṃ anujānitukāmo, tasmā dhammasenāpati taṃ bhagavato ajjhāsayaṃ viditvā bhagavantaṃ puna pabbajjaṃ anujānāpetukāmo āha – ‘‘kathāhaṃ bhante rāhulakumāraṃ pabbājemī’’ti.

Atha kho āyasmā sāriputto rāhulakumāraṃ pabbājesīti kumārassa mahāmoggallānatthero kese chinditvā kāsāyāni datvā saraṇāni adāsi. Mahākassapatthero ovādācariyo ahosi. Yasmā pana upajjhāyamūlakā pabbajjā ca upasampadā ca, upajjhāyova tattha issaro, na ācariyo, tasmā vuttaṃ – ‘‘atha kho āyasmā sāriputto rāhulakumāraṃ pabbājesī’’ti.

Evaṃ ‘‘kumāro pabbajito’’ti sutvā uppannasaṃvegena hadayena atha kho suddhodano sakkoti sabbaṃ vattabbaṃ. Tattha yasmā uñchācariyāya jīvato pabbajitassa avisesena ‘‘varaṃ yācāmī’’ti vutte ‘‘yācassū’’ti vacanaṃ appatirūpaṃ, na ca buddhānaṃ āciṇṇaṃ, tasmā ‘‘atikkantavarā kho gotama tathāgatā’’ti vuttaṃ. Yañca bhante kappati yañca anavajjanti yaṃ tumhākañceva dātuṃ kappati, anavajjañca hoti, mama ca sampaṭicchanapaccayā viññūhi na garahitabbaṃ, taṃ yācāmīti attho. Tathā nande adhimattaṃ rāhuleti yatheva kira bodhisattaṃ evaṃ nandampi rāhulampi maṅgaladivase nemittakā ‘‘cakkavattī bhavissatī’’ti byākariṃsu. Atha rājā ‘‘puttassa cakkavattisiriṃ passissāmī’’ti ussāhajāto bhagavato pabbajjāya mahantaṃ icchāvighātaṃ pāpuṇi. Tato ‘‘nandassa cakkavattisiriṃ passissāmī’’ti ussāhaṃ janesi, tampi bhagavā pabbājesi. Iti tampi dukkhaṃ adhivāsetvā ‘‘idāni rāhulassa cakkavattisiriṃ passissāmī’’ti ussāhaṃ janesi, tampi bhagavā pabbājesi. Tenassa ‘‘idāni kulavaṃsopi pacchinno, kuto cakkavattisirī’’ti adhikataraṃ dukkhaṃ uppajji. Tena vuttaṃ – ‘‘tathā nande adhimattaṃ rāhule’’ti. Rañño pana ito pacchā anāgāmiphalappatti veditabbā.

Sādhu bhante ayyāti idaṃ kasmā āha? So kira cintesi – ‘‘yatra hi nāma ahampi buddhamāmako dhammamāmako saṅghamāmako samāno attano piyataraputte pabbājiyamāne ñātiviyogadukkhaṃ adhivāsetuṃ na sakkomi, aññe janā puttanattakesu pabbājitesu kathaṃ adhivāsessanti, tasmā aññesampi tāva evarūpaṃ dukkhaṃ mā ahosī’’ti āha. Bhagavā ‘‘sāsane niyyānikakāraṇaṃ rājā vadatī’’ti dhammakathaṃ katvā ‘‘na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo’’ti sikkhāpadaṃ paññapesi.

Tattha mātāpitūhīti jananijanake sandhāya vuttaṃ. Sace dve atthi, dvepi āpucchitabbā. Sace pitā mato mātā vā, yo jīvati so āpucchitabbo. Pabbajitāpi āpucchitabbāva. Āpucchantena sayaṃ vā gantvā āpucchitabbaṃ, añño vā pesetabbo, so eva vā pesetabbo ‘‘gaccha mātāpitaro āpucchitvā ehī’’ti. Sace ‘‘anuññātomhī’’ti vadati, saddahantena pabbājetabbo. Pitā sayaṃ pabbajito puttampi pabbājetukāmo hoti, mātaraṃ āpucchitvāva pabbājetu. Mātā vā dhītaraṃ pabbājetukāmā, pitaraṃ āpucchitvāva pabbājetu. Pitā puttadārena anatthiko palāyi, mātā ‘‘imaṃ pabbājethā’’ti puttaṃ bhikkhūnaṃ deti, ‘‘pitāssa kuhi’’nti vutte ‘‘cittakeḷiyaṃ kīḷituṃ palāto’’ti vadati, taṃ pabbājetuṃ vaṭṭati. Mātā kenaci purisena saddhiṃ palātā hoti, pitā pana ‘‘pabbājethā’’ti deti, etthāpi eseva nayo. Pitā vippavuttho hoti, mātā puttaṃ ‘‘pabbājethā’’ti anujānāti, ‘‘pitā tassa kuhi’’nti vutte ‘‘kiṃ tumhākaṃ pitarā, ahaṃ jānissāmī’’ti vadati, pabbājetuṃ vaṭṭatīti kurundiyaṃ vuttaṃ.

Mātāpitaro matā, dārako cūḷamātādīnaṃ santike saṃvaddho, tasmiṃ pabbājiyamāne ñātakā kalahaṃ vā karonti, khiyyanti vā, tasmā vivādupacchedanatthaṃ āpucchitvāva pabbājetabbo. Anāpucchā pabbājentassa pana āpatti natthi. Daharakāle gahetvā posanakā mātāpitaro nāma honti, tesupi eseva nayo. Putto attānaṃ nissāya jīvati, na mātāpitaro. Sacepi rājā hoti, āpucchitvāva pabbājetabbo. Mātāpitūhi anuññāto pabbajitvā puna vibbhamati, sacepi satakkhattuṃ pabbajitvā vibbhamati, āgatāgatakāle punappunaṃ āpucchitvāva pabbājetabbo. Sace evaṃ vadanti – ‘‘ayaṃ vibbhamitvā gehaṃ āgato amhākaṃ kammaṃ na karoti, pabbajitvā tumhākaṃ vattaṃ na pūreti, natthi imassāpucchanakiccaṃ, āgatāgataṃ pabbājeyyāthā’’ti evaṃ nissaṭṭhaṃ puna anāpucchāpi pabbājetuṃ vaṭṭati.

Yopi daharakāleyeva ‘‘ayaṃ tumhākaṃ dinno, yadā icchatha, tadā pabbājeyyāthā’’ti evaṃ dinno hoti, sopi āgatāgato puna anāpucchāva pabbājetabbo. Yaṃ pana daharakāleyeva ‘‘imaṃ bhante pabbājeyyāthā’’ti anujānitvā pacchā vuḍḍhippattakāle nānujānanti, ayaṃ na anāpucchā pabbājetabbo. Eko mātāpitūhi saddhiṃ bhaṇḍitvā ‘‘pabbājetha ma’’nti āgacchati, ‘‘āpucchitvā ehī’’ti ca vutto ‘‘nāhaṃ gacchāmi, sace maṃ na pabbājetha, vihāraṃ vā jhāpemi, satthena vā tumhe paharāmi, tumhākaṃ ñātakaupaṭṭhākānaṃ vā ārāmacchedanādīhi anatthaṃ uppādemi, rukkhā vā patitvā marāmi, coramajjhaṃ vā pavisāmi, desantaraṃ vā gacchāmī’’ti vadati, taṃ jīvasseva rakkhaṇatthāya pabbājetuṃ vaṭṭati. Sace panassa mātāpitaro āgantvā ‘‘kasmā amhākaṃ puttaṃ pabbājayitthā’’ti vadanti, tesaṃ tamatthaṃ ārocetvā ‘‘rakkhaṇatthāya naṃ pabbājayimha, paññāyatha tumhe puttenā’’ti vattabbā. ‘‘Rukkhā patissāmī’’ti āruhitvā pana hatthapāde muñcantaṃ pabbājetuṃ vaṭṭatiyeva.

Ekopi videsaṃ gantvā pabbajjaṃ yācati, āpucchitvā ce gato, pabbājetabbo. No ce daharabhikkhuṃ pesetvā āpucchāpetvā pabbājetabbo, atidūrañce hoti; pabbājetvāpi bhikkhūhi saddhiṃ pesetvā dassetuṃ vaṭṭati. Kurundiyaṃ pana vuttaṃ – ‘‘sace dūraṃ hoti maggo ca mahākantāro, ‘gantvā āpucchissāmā’ti pabbājetuṃ vaṭṭatī’’ti. Sace pana mātāpitūnaṃ bahū puttā honti, evañca vadanti – ‘‘bhante etesaṃ dārakānaṃ yaṃ icchatha, taṃ pabbājeyyāthā’’ti. Dārake vīmaṃsitvā yaṃ icchati, so pabbājetabbo. Sacepi sakalena kulena vā gāmena vā anuññātaṃ hoti ‘‘bhante imasmiṃ kule vā gāme vā yaṃ icchatha, taṃ pabbājeyyāthā’’ti. Yaṃ icchati, so pabbājetabboti.

Yāvatake vā pana ussahatīti yattake sakkoti.

Rāhulavatthukathā niṭṭhitā.

Sikkhāpadadaṇḍakammavatthukathā

106. Dasasu sikkhāpadesu purimānaṃ pañcannaṃ atikkamo nāsanavatthu, pacchimānaṃ atikkamo daṇḍakammavatthu.

107. Appatissāti bhikkhū jeṭṭhakaṭṭhāne issariyaṭṭhāne na ṭhapenti. Asabhāgavuttikāti samānajīvikā na bhavanti, visabhāgajīvikāti attho. Alābhāya parisakkatīti yathā lābhaṃ na labhanti; evaṃ parakkamati. Anatthāyāti upaddavāya. Avāsāyāti ‘‘kinti imasmiṃ āvāse na vaseyyu’’nti parakkamati. Akkosati paribhāsatīti akkosati ceva bhayadassanena ca tajjeti. Bhedetīti pesuññaṃ upasaṃharitvā bhedeti. Āvaraṇaṃ kātunti ‘‘mā idha pavisā’’ti nivāraṇaṃ kātuṃ. Yattha vā vasati yattha vā paṭikkamatīti yattha vasati vā pavisati vā; ubhayenāpi attano pariveṇañca vassaggena pattasenāsanañca vuttaṃ.

Mukhadvārikaṃ āhāraṃ āvaraṇaṃ karontīti ‘‘ajja mā khāda, mā bhuñjā’’ti evaṃ nivārenti. Na bhikkhave mukhadvāriko āhāro āvaraṇaṃ kātabboti ettha ‘‘mā khāda, mā bhuñjā’’ti vadatopi ‘‘āhāraṃ nivāressāmī’’ti pattacīvaraṃ anto nikkhipatopi sabbapayogesu dukkaṭaṃ. Anācārassa pana dubbacasāmaṇerassa daṇḍakammaṃ katvā yāguṃ vā bhattaṃ vā pattacīvaraṃ vā dassetvā ‘‘ettake nāma daṇḍakamme āhaṭe idaṃ lacchasī’’ti vattuṃ vaṭṭati. Bhagavatā hi āvaraṇameva daṇḍakammaṃ vuttaṃ. Dhammasaṅgāhakattherehi pana aparādhānurūpaṃ udakadāruvālikādīnaṃ āharāpanampi kātabbanti vuttaṃ, tasmā tampi kātabbaṃ. Tañca kho ‘‘oramissati viramissatī’’ti anukampāya, na ‘‘nassissati vibbhamissatī’’tiādinayappavattena pāpajjhāsayena ‘‘daṇḍakammaṃ karomī’’ti ca uṇhapāsāṇe vā nipajjāpetuṃ pāsāṇiṭṭhakādīni vā sīse nikkhipāpetuṃ udakaṃ vā pavesetuṃ na vaṭṭati.

Sikkhāpadadaṇḍakammavatthukathā niṭṭhitā.

Anāpucchāvaraṇavatthuādikathā

108. Na bhikkhave upajjhāyaṃ anāpucchāti ettha ‘‘tumhākaṃ sāmaṇerassa ayaṃ nāma aparādho, daṇḍakammamassa karothā’’ti tikkhattuṃ vutte, sace upajjhāyo daṇḍakammaṃ na karoti, sayaṃ kātuṃ vaṭṭati. Sacepi āditova upajjhāyo vadati ‘‘mayhaṃ sāmaṇerānaṃ dose sati tumhe daṇḍakammaṃ karothā’’ti kātuṃ vaṭṭatiyeva. Yathā ca sāmaṇerānaṃ evaṃ saddhivihārikantevāsikānampi daṇḍakammaṃ kātuṃ vaṭṭati.

Apalāḷentīti ‘‘tumhākaṃ pattaṃ dassāma, cīvaraṃ dassāmā’’ti attano upaṭṭhānakaraṇatthaṃ saṅgaṇhanti. Na bhikkhave aññassa parisā apalāḷetabbāti ettha sāmaṇerā vā hontu upasampannā vā, antamaso dussīlabhikkhussāpi parassa parisabhūte bhinditvā gaṇhituṃ na vaṭṭati, ādīnavaṃ pana vattuṃ vaṭṭati ‘‘tayā nhāyituṃ āgatena gūthamakkhanaṃ viya kataṃ dussīlaṃ nissāya viharantenā’’ti. Sace so sayameva jānitvā upajjhaṃ vā nissayaṃ vā yācati, dātuṃ vaṭṭati.

Anujānāmi bhikkhave dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetunti ettha kaṇṭakasikkhāpadavaṇṇanāyaṃ vuttāsu tīsu nāsanāsu liṅganāsanāva adhippetā, tasmā yo pāṇātipātādīsu ekampi kammaṃ karoti, so liṅganāsanāya nāsetabbo. Yathā ca bhikkhūnaṃ pāṇātipātādīsu nānāāpattiyo honti, na tathā sāmaṇerānaṃ. Sāmaṇero hi kunthakipillikampi māretvā maṅguraṇḍakampi bhinditvā nāsetabbataṃyeva pāpuṇāti, tāvadevassa saraṇagamanāni ca upajjhāyaggahaṇañca senāsanaggāho ca paṭippassambhati, saṅghalābhaṃ na labhati, liṅgamattameva ekaṃ avasiṭṭhaṃ hoti. So sace ākiṇṇadosova hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabbo. Atha sahasā virajjhitvā ‘‘duṭṭhu mayā kata’’nti puna saṃvare ṭhātukāmo hoti, liṅganāsanakiccaṃ natthi. Yathānivatthapārutasseva saraṇāni dātabbāni, upajjhāyo dātabbo, sikkhāpadāni pana saraṇagamaneneva ijjhanti. Sāmaṇerānañhi saraṇagamanaṃ bhikkhūnaṃ upasampadakammavācāsadisaṃ, tasmā bhikkhūnaṃ viya catupārisuddhisīlaṃ, imināpi dasasīlāni samādinnāneva honti, evaṃ santepi daḷhīkaraṇatthaṃ āyatiṃ saṃvare patiṭṭhāpanatthaṃ puna dātabbāni. Sace purimikāya puna saraṇāni gahitāni, pacchimikāya vassāvāsikaṃ lacchati. Sace pacchimikāya gahitāni, saṅghena apaloketvā lābho dātabbo.

Adinnādāne tiṇasalākamattenāpi vatthunā, abrahmacariye tīsu maggesu yattha katthaci vippaṭipattiyā, musāvāde hassādhippāyatāyapi musā bhaṇite assamaṇo hoti, nāsetabbataṃ āpajjati. Majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā. Yāni panassa itarāni pañca sikkhāpadāni, tesu bhinnesu na nāsetabbo, daṇḍakammaṃ kātabbaṃ. Sikkhāpade pana puna dinnepi adinnepi vaṭṭati. Daṇḍakammena pana pīḷetvā āyatiṃ saṃvare ṭhapanatthāya dātabbameva. Sāmaṇerānaṃ majjapānaṃ sacittakaṃ pārājikavatthu, ayaṃ viseso.

Avaṇṇabhāsane pana arahaṃ sammāsambuddhotiādīnaṃ paṭipakkhavasena buddhassa vā, svākkhātotiādīnaṃ paṭipakkhavasena dhammassa vā, suppaṭipannotiādīnaṃ paṭipakkhavasena saṅghassa vā avaṇṇaṃ bhāsanto ratanattayaṃ nindanto garahanto ācariyupajjhāyādīhi ‘‘mā evaṃ avacā’’ti avaṇṇabhāsane ādīnavaṃ dassetvā nivāretabbo. Sace yāvatatiyaṃ vuccamāno na oramati, kaṇṭakanāsanāya nāsetabboti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘sace evaṃ vuccamāno taṃ laddhiṃ nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo. Sace na nissajjati, tatheva ādāya paggayha tiṭṭhati, liṅganāsanāya nāsetabbo’’ti vuttaṃ, taṃ yuttaṃ. Ayameva hi nāsanā idha adhippetāti.

Micchādiṭṭhikepi eseva nayo. Sassatucchedānañhi aññataradiṭṭhiko sace ācariyādīhi ovadiyamāno nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo. Appaṭinissajjantova nāsetabboti. Bhikkhunidūsako cettha kāmaṃ abrahmacāriggahaṇena gahitova abrahmacāriṃ pana āyatiṃ saṃvare ṭhātukāmaṃ saraṇāni datvā upasampādetuṃ vaṭṭati. Bhikkhunidūsako āyatiṃ saṃvare ṭhātukāmopi pabbajjampi na labhati, pageva upasampadanti etamatthaṃ dassetuṃ ‘‘bhikkhunidūsako’’ti idaṃ visuṃ dasamaṃ aṅgaṃ vuttanti veditabbaṃ.

Anāpucchāvaraṇavatthuādikathā niṭṭhitā.

Paṇḍakavatthukathā

109. Dahare dahareti taruṇe taruṇe. Moḷigalleti thūlasarīre. Hatthibhaṇḍe assabhaṇḍeti hatthigopake ca assagopake ca.

Paṇḍako bhikkhaveti ettha āsittapaṇḍako usūyapaṇḍako opakkamikapaṇḍako pakkhapaṇḍako napuṃsakapaṇḍakoti pañca paṇḍakā. Tattha yassa paresaṃ aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati, ayaṃ āsittapaṇḍako. Yassa paresaṃ ajjhācāraṃ passato usūyāya uppannāya pariḷāho vūpasammati, ayaṃ usūyapaṇḍako. Yassa upakkamena bījāni apanītāni, ayaṃ opakkamikapaṇḍako. Ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammati, ayaṃ pakkhapaṇḍako. Yo pana paṭisandhiyaṃyeva abhāvako uppanno, ayaṃ napuṃsakapaṇḍakoti. Tesu āsittapaṇḍakassa ca usūyapaṇḍakassa ca pabbajjā na vāritā, itaresaṃ tiṇṇaṃ vāritā. Tesupi pakkhapaṇḍakassa yasmiṃ pakkhe paṇḍako hoti, tasmiṃyevassa pakkhe pabbajjā vāritāti kurundiyaṃ vuttaṃ. Yassa cettha pabbajjā vāritā, taṃ sandhāya idaṃ vuttaṃ – ‘‘anupasampanno na upasampādetabbo upasampanno nāsetabbo’’ti. Sopi liṅganāsaneneva nāsetabbo. Ito paraṃ ‘‘nāsetabbo’’ti vuttesupi eseva nayo.

Paṇḍavatthukathā niṭṭhitā.

Theyyasaṃvāsakavatthukathā

110. Purāṇakulaputtoti purāṇassa anukkamena pārijuññaṃ pattassa kulassa putto. Mātipakkhapitipakkhato kolaññā khīṇā vinaṭṭhā matā assāti khīṇakolañño. Anadhigatanti appattaṃ. Phātiṃkātunti vaḍḍhetuṃ. Iṅghāti uyyojanatthe nipāto. Anuyuñjiyamānoti ekamantaṃ netvā kesamassuoropanakāsāyapaṭiggahaṇasaraṇagamanaupajjhāyaggahaṇakammavācānissayadhamme pucchiyamāno. Etamatthaṃ ārocesīti etaṃ sayaṃ pabbajitabhāvaṃ ādito paṭṭhāya ācikkhi.

Theyyasaṃvāsako bhikkhaveti ettha tayo theyyasaṃvāsakā – liṅgatthenako, saṃvāsatthenako, ubhayatthenakoti. Tattha yo sayaṃ pabbajitvā vihāraṃ gantvā na bhikkhuvassāni gaṇeti, na yathāvuḍḍhaṃ vandanaṃ sādiyati, na āsanena paṭibāhati, na uposathapavāraṇādīsu sandissati, ayaṃ liṅgamattasseva thenitattā liṅgatthenako nāma.

Yo pana bhikkhūhi pabbājito sāmaṇero samānopi videsaṃ gantvā ‘‘ahaṃ dasavasso vā vīsativasso vā’’ti musā vatvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavāraṇādīsu sandissati, ayaṃ saṃvāsamattasseva thenitattā saṃvāsatthenako nāma. Bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe ‘‘saṃvāso’’ti veditabbo. Sikkhaṃ paccakkhāya ‘‘na maṃ koci jānātī’’ti evaṃ paṭipajjantepi eseva nayo.

Yo pana sayaṃ pabbajitvā vihāraṃ gantvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavāraṇādīsu sandissati, ayaṃ liṅgassa ceva saṃvāsassa ca thenitattā ubhayatthenako nāma. Ayaṃ tividhopi theyyasaṃvāsako anupasampanno na upasampādetabbo, upasampanno nāsetabbo, puna pabbajjaṃ yācantopi na pabbājetabbo.

Ettha ca asammohatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ –

‘‘Rājadubbhikkhakantāra-rogaveribhayehi vā;

Cīvarāharaṇatthaṃ vā, liṅgaṃ ādiyatīdha yo.

Saṃvāsaṃ nādhivāseti, yāva so suddhamānaso;

Theyyasaṃvāsako nāma, tāva esa na vuccatī’’ti.

Tatrāyaṃ vitthāranayo – idhekaccassa rājā kuddho hoti, so ‘‘evaṃ me sotthi bhavissatī’’ti sayameva liṅgaṃ gahetvā palāyati. Taṃ disvā rañño ārocenti. Rājā ‘‘sace pabbajito, na taṃ labbhā kiñci kātu’’nti tasmiṃ kodhaṃ paṭivineti, so ‘‘vūpasantaṃ me rājabhaya’’nti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgato pabbājetabbo. Athāpi ‘‘sāsanaṃ nissāya mayā jīvitaṃ laddhaṃ, handa dāni ahaṃ pabbajāmī’’ti uppannasaṃvego teneva liṅgena āgantvā āgantukavattaṃ na sādiyati, bhikkhūhi puṭṭho vā apuṭṭho vā yathābhūtamattānaṃ āvikatvā pabbajjaṃ yācati, liṅgaṃ apanetvā pabbājetabbo. Sace pana vattaṃ sādiyati, pabbajitālayaṃ dasseti, sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo.

Idha panekacco dubbhikkhe jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto dubbhikkhe vītivatte saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo mahākantāraṃ nittharitukāmo hoti, satthavāho ca pabbajite gahetvā gacchati. So ‘‘evaṃ maṃ satthavāho gahetvā gamissatī’’ti sayameva liṅgaṃ gahetvā satthavāhena saddhiṃ kantāraṃ nittharitvā khemantaṃ patvā saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo rogabhaye uppanne jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto rogabhaye vūpasante saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparassa eko veriko kuddho hoti, ghātetukāmo naṃ vicarati, so ‘‘evaṃ me sotthi bhavissatī’’ti sayameva liṅgaṃ gahetvā palāyati. Veriko ‘‘kuhiṃ so’’ti pariyesanto ‘‘pabbajitvā palāto’’ti sutvā ‘‘sace pabbajito, na taṃ labbhā kiñci kātu’’nti tasmiṃ kodhaṃ paṭivineti. So ‘‘vūpasantaṃ me veribhaya’’nti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo ñātikulaṃ gantvā sikkhaṃ paccakkhāya gihi hutvā ‘‘imāni cīvarāni idha vinassissanti, sacepi imāni gahetvā vihāraṃ gamissāmi, antarāmagge maṃ ‘coro’ti gahessanti, yaṃnūnāhaṃ kāyaparihāriyāni katvā gaccheyya’’nti cīvarāharaṇatthaṃ nivāsetvā ca pārupitvā ca vihāraṃ gacchati. Taṃ dūratova āgacchantaṃ disvā sāmaṇerā ca daharā ca abbhuggacchanti, vattaṃ dassenti. So na sādiyati, yathābhūtamattānaṃ āvikaroti. Sace bhikkhū ‘‘na dāni mayaṃ taṃ muñcissāmā’’ti balakkārena pabbājetukāmā honti, kāsāyāni apanetvā puna pabbājetabbo. Sace pana ‘‘nayime mama hīnāyāvattabhāvaṃ jānantī’’ti taṃyeva bhikkhubhāvaṃ paṭijānitvā sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo.

Aparo mahāsāmaṇero ñātikulaṃ gantvā uppabbajitvā kammantānuṭṭhānena ubbāḷho hutvā puna ‘‘dāni ahaṃ samaṇova bhavissāmi, theropi me uppabbajitabhāvaṃ na jānātī’’ti tadeva pattacīvaraṃ ādāya vihāraṃ āgacchati, nāpi tamatthaṃ bhikkhūnaṃ āroceti, sāmaṇerabhāvaṃ paṭijānāti, ayaṃ theyyasaṃvāsakoyeva pabbajjaṃ na labhati. Sacepissa liṅgaggahaṇakāle evaṃ hoti, ‘‘nāhaṃ kassaci ārocessāmī’’ti vihārañca gato āroceti, gahaṇeneva theyyasaṃvāsako. Athāpissa ‘‘gahaṇakāle ācikkhissāmī’’ti cittaṃ uppannaṃ hoti, vihārañca gantvā ‘‘kuhiṃ tvaṃ āvuso gato’’ti vutto ‘‘na dāni maṃ ime jānantī’’ti vañcetvā nācikkhati, ‘‘nācikkhissāmī’’ti saha dhuranikkhepena ayampi theyyasaṃvāsakova. Sace panassa gahaṇakālepi ‘‘ācikkhissāmī’’ti cittaṃ uppannaṃ hoti, vihāraṃ gantvāpi ācikkhati, ayaṃ puna pabbajjaṃ labhati.

Aparo daharasāmaṇero mahanto vā pana abyatto, so purimanayeneva uppabbajitvā ghare vacchakarakkhaṇādīni kammāni kātuṃ na icchati, tamenaṃ ñātakā tāniyeva kāsāyāni acchādetvā thālakaṃ vā pattaṃ vā hatthe datvā ‘‘gaccha samaṇova hohī’’ti gharā nīharanti. So vihāraṃ gacchati, neva naṃ bhikkhū jānanti ‘‘ayaṃ uppabbajitvā puna sayameva pabbajito’’ti, nāpi sayaṃ jānāti, ‘‘yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti. Sace taṃ paripuṇṇavassaṃ upasampādenti, sūpasampanno. Sace pana anupasampannakāleyeva vinayavinicchaye vattamāne suṇāti, ‘‘yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti. Tena ‘‘mayā evaṃ kata’’nti bhikkhūnaṃ ācikkhitabbaṃ, evaṃ puna pabbajjaṃ labhati. Sace ‘‘na dāni maṃ koci jānātī’’ti nāroceti, dhuraṃ nikkhittamatte theyyasaṃvāsako.

Bhikkhu sikkhaṃ paccakkhāya liṅgaṃ anapanetvā dussīlakammaṃ katvā vā akatvā vā puna sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, theyyasaṃvāsako hoti. Sikkhaṃ appaccakkhāya saliṅge ṭhito methunaṃ paṭisevitvā vassagaṇanādibhedaṃ vidhiṃ āpajjanto theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Andhakaṭṭhakathāyaṃ pana eso theyyasaṃvāsakoti vuttaṃ, taṃ na gahetabbaṃ.

Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ sabbaṃ vidhiṃ āpajjati, ayampi theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Sace pana kāsāye dhuraṃ nikkhipitvā odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ sabbaṃ vidhiṃ āpajjati, theyyasaṃvāsako hoti.

Sāmaṇero saliṅge ṭhito methunādiassamaṇakaraṇadhammaṃ āpajjitvāpi theyyasaṃvāsako na hoti. Sacepi kāsāye saussāhova kāsāyāni apanetvā methunaṃ paṭisevitvā puna kāsāyāni nivāseti, neva theyyasaṃvāsako hoti. Sace pana kāsāye dhuraṃ nikkhipitvā naggo vā odātanivattho vā methunasevanādīhi assamaṇo hutvā kāsāyaṃ nivāseti, theyyasaṃvāsako hoti. Sacepi gihibhāvaṃ patthayamāno kāsāvaṃ ovaṭṭikaṃ vā katvā aññena vā ākārena gihinivāsanena nivāseti ‘‘sobhati nu kho me gihiliṅgaṃ, na sobhatī’’ti vīmaṃsanatthaṃ, rakkhati tāva. ‘‘Sobhatī’’ti sampaṭicchitvā pana puna liṅgaṃ sādiyanto theyyasaṃvāsako hoti. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo.

Sace pana nivatthakāsāyassa upari odātaṃ nivāsetvā vīmaṃsati vā sampaṭicchati vā, rakkhatiyeva. Bhikkhuniyāpi eseva nayo. Sāpi hi gihibhāvaṃ patthayamānā sace kāsāyaṃ gihinivāsanaṃ nivāseti, ‘‘sobhati nu kho me gihiliṅgaṃ, na sobhatī’’ti vīmaṃsanatthaṃ, rakkhati tāva. Sace ‘‘sobhatī’’ti sampaṭicchati, na rakkhati. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo. Nivatthakāsāyassa pana upari odātaṃ nivāsetvā vīmaṃsatu vā sampaṭicchatu vā, rakkhatiyeva.

Sace koci vuḍḍhapabbajito vassāni agaṇetvā pāḷiyampi aṭṭhatvā ekapassenāgantvā mahāpeḷādīsu kaṭacchunā ukkhitte bhattapiṇḍe pattaṃ upanāmetvā seno viya maṃsapesiṃ gahetvā gacchati, theyyasaṃvāsako na hoti. Bhikkhuvassāni pana gaṇetvā gaṇhanto theyyasaṃvāsako hoti.

Sayaṃ sāmaṇerova sāmaṇerapaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto theyyasaṃvāsako na hoti. Bhikkhu bhikkhupaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto bhaṇḍagghena kāretabboti.

Theyyasaṃvāsakavatthukathā niṭṭhitā.

Titthiyapakkantakakathā

Titthiyapakkantako bhikkhaveti ettha pana titthiyesu pakkanto paviṭṭhoti titthiyapakkantako. So na kevalaṃ na upasampādetabbo, atha kho na pabbājetabbopi. Tatrāyaṃ vinicchayo – upasampanno bhikkhu titthiyo bhavissāmīti saliṅgeneva tesaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ. Tesaṃ liṅge ādinnamatte titthiyapakkantako hoti. Yopi sayameva ‘‘titthiyo bhavissāmī’’ti kusacīrādīni nivāseti, titthiyapakkantako hotiyeva. Yo pana naggo nhāyanto attānaṃ oloketvā ‘‘sobhati me ājīvakabhāvo, ājīvako bhavissāmī’’ti kāsāyāni anādāya naggova ājīvakānaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ. Sace panassa antarāmagge hirottappaṃ uppajjati, dukkaṭāni desetvā muccati. Tesaṃ upassayaṃ gantvāpi tehi vā ovadito attanā vā ‘‘imesaṃ pabbajjā atidukkhā’’ti nivattantopi muccatiyeva.

Sace pana ‘‘kiṃ tumhākaṃ pabbajjāya ukkaṭṭha’’nti pucchitvā ‘‘kesamassuluñcanādīnī’’ti vutto ekakesampi luñcāpeti, ukkuṭikappadhānādīni vā vattāni ādiyati, morapiñchādīni vā nivāseti, tesaṃ liṅgaṃ gaṇhāti, ‘‘ayaṃ pabbajjā seṭṭhā’’ti seṭṭhabhāvaṃ vā upagacchati, na muccati, titthiyapakkantako hoti. Sace pana ‘‘sobhati nu kho me titthiyapabbajjā, nanu kho sobhatī’’ti vīmaṃsanatthaṃ kusacīrādīni vā nivāseti, jaṭaṃ vā bandhati, khārikājaṃ vā ādiyati, yāva na sampaṭicchati, tāva naṃ laddhi rakkhati, sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto laddhiyā abhāvena neva titthiyapakkantako hoti.

Ayañca titthiyapakkantako nāma upasampannabhikkhunā kathito, tasmā sāmaṇero saliṅgena titthāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatīti kurundiyaṃ vuttaṃ. Purimo pana theyyasaṃvāsako anupasampannena kathito; tasmā upasampanno kūṭavassaṃ gaṇentopi assamaṇo na hoti. Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇentopi theyyasaṃvāsako na hotīti.

Titthiyapakkantakakathā niṭṭhitā.

Tiracchānagatavatthukathā

111. Nāgayoniyā aṭṭīyatīti ettha kiñcāpi so pavattiyaṃ kusalavipākena devasampattisadisaṃ issariyasampattiṃ anubhoti, akusalavipākapaṭisandhikassa pana tassa sajātiyā methunapaṭisevane ca vissaṭṭhaniddokkamane ca nāgasarīraṃ pātubhavati udakasañcārikaṃ maṇḍūkabhakkhaṃ, tasmā so tāya nāgayoniyā aṭṭīyati. Harāyatīti lajjati. Jigucchatīti attabhāvaṃ jigucchati. Tassa bhikkhuno nikkhanteti tasmiṃ bhikkhusmiṃ nikkhante. Atha vā tassa bhikkhuno nikkhamaneti attho. Vissaṭṭho niddaṃ okkamīti tasmiṃ anikkhante vissarabhayena satiṃ avissajjitvā kapimiddhavaseneva niddāyanto nikkhante satiṃ vissajjitvā vissaṭṭho nirāsaṅko mahāniddaṃ paṭipajji. Vissaramakāsīti bhayavasena samaṇasaññaṃ pahāya virūpaṃ mahāsaddamakāsi.

Tumhe khotthāti tumhe kho attha; akārassa lopaṃ katvā vuttaṃ. Tumhe kho nāgā jhānavipassanāmaggaphalānaṃ abhabbattā imasmiṃ dhammavinaye aviruḷhidhammā attha, viruḷhidhammā na bhavathāti ayamettha saṅkhepattho. Sajātiyāti nāgiyā eva. Yadā pana manussitthiādibhedāya aññajātiyā paṭisevati, tadā devaputto viya hoti. Ettha ca pavattiyaṃ abhiṇhaṃ sabhāvapātukammadassanavasena ‘‘dve paccayā’’ti vuttaṃ. Nāgassa pana pañcasu kālesu sabhāvapātukammaṃ hoti – paṭisandhikāle, tacajahanakāle, sajātiyā methunakāle, vissaṭṭhaniddokkamanakāle, cutikāleti.

Tiracchānagato bhikkhaveti ettha nāgo vā hotu supaṇṇamāṇavakādīnaṃ vā aññataro, antamaso sakkaṃ devarājānaṃ upādāya yo koci amanussajātiyo, sabbova imasmiṃ atthe tiracchānagatoti veditabbo. So neva upasampādetabbo, na pabbājetabbo, upasampannopi nāsetabboti.

Tiracchānagatavatthukathā niṭṭhitā.

Mātughātakādivatthukathā

112. Mātughātakādivatthūsu – nikkhantiṃ kareyyanti nikkhamanaṃ niggamanaṃ apavāhanaṃ kareyyanti attho. Mātughātako bhikkhaveti ettha yena manussitthibhūtā janikā mātā sayampi manussajātikeneva satā sañcicca jīvitā voropitā, ayaṃ ānantariyena mātughātakakammena mātughātako, etassa pabbajjā ca upasampadā ca paṭikkhittā. Yena pana manussitthibhūtāpi ajanikā posāvanikā mātā vā mahāmātā vā cūḷamātā vā janikāpi vā na manussitthibhūtā mātā ghātitā, tassa pabbajjā na vāritā, na ca ānantariko hoti. Yena sayaṃ tiracchānabhūtena manussitthibhūtā mātā ghātitā, sopi ānantariko na hoti, tiracchānagatattā panassa pabbajjā paṭikkhittā. Sesaṃ uttānameva. Pitughātakepi eseva nayo. Sacepi hi vesiyā putto hoti, ‘‘ayaṃ me pitā’’ti na jānāti, yassa sambhavena nibbatto, so ce anena ghātito, pitughātakotveva saṅkhyaṃ gacchati, ānantariyañca phusati.

114. Arahantaghātakopi manussaarahantavaseneva veditabbo. Manussajātiyañhi antamaso apabbajitampi khīṇāsavaṃ dārakaṃ dārikaṃ vā sañcicca jīvitā voropento arahantaghātakova hoti, ānantariyañca phusati, pabbajjā cassa vāritā. Amanussajātikaṃ pana arahantaṃ manussajātikaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariyo na hoti, pabbajjāpissa na vāritā, kammaṃ pana balavaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariyo na hoti, kammaṃ pana bhāriyanti ayamettha vinicchayo. Te vadhāya onīyantīti vadhatthāya onīyanti, māretuṃ nīyantīti attho. Yaṃ pana pāḷiyaṃ ‘‘sacā ca maya’’nti vuttaṃ, tassa sace mayanti ayamevattho. ‘‘Sace’’ti hi vattabbe ettha ‘‘sacā ca’’ iti ayaṃ nipāto vutto. ‘‘Sace ca’’ icceva vā pāṭho. Tattha saceti sambhāvanatthe nipāto; ca iti padapūraṇamatte. ‘‘Sacajja maya’’ntipi pāṭho. Tassa sace ajja mayanti attho.

115. Bhikkhunidūsako bhikkhaveti ettha yo pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti, ayaṃ bhikkhunidūsako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti, tassa pabbajjā ca upasampadā ca na vāritā. Balakkārena odātavatthavasanaṃ katvā anicchamānaṃyeva dūsentopi bhikkhunidūsakoyeva. Balakkārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunidūsako na hoti. Kasmā? Yasmā gihibhāve sampaṭicchitamatteyeva sā abhikkhunī hoti. Sakiṃ sīlavipannaṃ pana pacchā dūsento sikkhamānāsāmaṇerīsu ca vippaṭipajjanto neva bhikkhunidūsako hoti, pabbajjampi upasampadampi labhati.

Saṅghabhedako bhikkhaveti ettha yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma. Etassa pabbajjā ca upasampadā ca vāritā.

Lohituppādako bhikkhaveti etthāpi yo devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanakamattampi lohitaṃ uppādeti, ayaṃ lohituppādako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana rogavūpasamanatthaṃ jīvako viya satthena phāletvā pūtimaṃsañca lohitañca nīharitvā phāsuṃ karoti, bahuṃ so puññaṃ pasavatīti.

Mātughātakādivatthukathā niṭṭhitā.

Ubhatobyañjanakavatthukathā

116. Ubhatobyañjanako bhikkhaveti itthinimittuppādanakammato ca purisanimittuppādanakammato ca ubhato byañjanamassa atthīti ubhatobyañjanako. Karotīti purisanimittena itthīsu methunavītikkamaṃ karoti. Kārāpetīti paraṃ samādapetvā attano itthinimitte kārāpeti, so duvidho hoti – itthiubhatobyañjanako, purisaubhatobyañjanakoti.

Tattha itthiubhatobyañjanakassa itthinimittaṃ pākaṭaṃ hoti, purisanimittaṃ paṭicchannaṃ. Purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ, itthinimittaṃ paṭicchannaṃ. Itthiubhatobyañjanakassa itthīsu purisattaṃ karontassa itthinimittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ hoti. Purisaubhatobyañjanakassa purisānaṃ itthibhāvaṃ upagacchantassa purisanimittaṃ paṭicchannaṃ hoti, itthinimittaṃ pākaṭaṃ hoti. Itthiubhatobyañjanako sayañca gabbhaṃ gaṇhāti, parañca gaṇhāpeti. Purisaubhatobyañjanako pana sayaṃ na gaṇhāti, paraṃ gaṇhāpetīti, idametesaṃ nānākaraṇaṃ. Kurundiyaṃ pana vuttaṃ – ‘‘yadi paṭisandhiyaṃ purisaliṅgaṃ pavatte itthiliṅgaṃ nibbattati, yadi paṭisandhiyaṃ itthiliṅgaṃ pavatte purisaliṅgaṃ nibbattatī’’ti. Tattha vicāraṇakkamo vitthārato aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya veditabbo. Imassa pana duvidhassāpi ubhatobyañjanakassa neva pabbajjā atthi, na upasampadāti idamidha veditabbaṃ.

Ubhatobyajjanakavatthukathā niṭṭhitā.

Anupajjhāyakādivatthukathā

117. Tena kho pana samayenāti yena samayena bhagavatā sikkhāpadaṃ apaññattaṃ hoti, tena samayena. Anupajjhāyakanti upajjhaṃ agāhāpetvā sabbena sabbaṃ upajjhāyavirahitaṃ. Evaṃ upasampannā neva dhammato na āmisato saṅgahaṃ labhanti, te parihāyantiyeva, na vaḍḍhanti. Na bhikkhave anupajjhāyakoti upajjhaṃ agāhāpetvā nirupajjhāyako na upasampādetabbo. Yo upasampādeyya āpatti dukkaṭassāti sikkhāpadapaññattito paṭṭhāya evaṃ upasampādentassa āpatti hoti; kammaṃ pana na kuppati. Keci kuppatīti vadanti, taṃ na gahetabbaṃ. Saṅghena upajjhāyenātiādīsupi ubhatobyañjanakupajjhāyapariyosānesu eseva nayo.

Anupajjhāyakādivatthukathā niṭṭhitā.

Apattakādivatthukathā

118. Hatthesu piṇḍāya carantīti yo hatthesu piṇḍo labbhati, tadatthāya caranti. Seyyathāpi titthiyāti yathā ājīvakanāmakā titthiyā; sūpabyañjanehi missetvā hatthesu ṭhapitapiṇḍameva hi te bhuñjanti. Āpatti dukkaṭassāti evaṃ upasampādentasseva āpatti hoti, kammaṃ pana na kuppati. Acīvarakādivatthūsupi eseva nayo.

Yācitakenāti ‘‘yāva upasampadaṃ karoma, tāva dethā’’ti yācitvā gahitena; tāvakālikenāti attho. Īdisena hi pattena vā cīvarena vā pattacīvarena vā upasampādentasseva āpatti hoti, kammaṃ pana na kuppati, tasmā paripuṇṇapattacīvarova upasampādetabbo. Sace tassa natthi, ācariyupajjhāyā cassa dātukāmā honti, aññe vā bhikkhū nirapekkhehi nissajjitvā adhiṭṭhānupagaṃ pattacīvaraṃ dātabbaṃ. Pabbajjāpekkhaṃ pana paṇḍupalāsaṃ yācitakenāpi pattacīvarena pabbājetuṃ vaṭṭati, sabhāgaṭṭhāne vissāsena gahetvāpi pabbājetuṃ vaṭṭati.

Sace pana apakkaṃ pattaṃ cīvarūpagāni ca vatthāni gahetvā āgato hoti, yāva patto paccati, cīvarāni ca kariyanti, tāva vihāre vasantassa anāmaṭṭhapiṇḍapātaṃ dātuṃ vaṭṭati, thālake bhuñjituṃ vaṭṭati, purebhattaṃ sāmaṇerabhāgasamako āmisabhāgo dātuṃ vaṭṭati. Senāsanaggāho pana salākabhattauddesabhattanimantanādīni ca na vaṭṭanti. Pacchābhattampi sāmaṇerabhāgasamo telamadhuphāṇitādibhesajjabhāgo vaṭṭati. Sace gilāno hoti, bhesajjamassa kātuṃ vaṭṭati, sāmaṇerassa viya ca sabbaṃ paṭijagganakammanti.

Apattakādivatthukathā niṭṭhitā.

Hatthacchinnādivatthukathā

119. Hatthacchinnādivatthūsu – hatthacchinnoti yassa hatthatale vā maṇibandhe vā kappare vā yattha katthaci eko vā dve vā hatthā chinnā honti. Pādacchinnoti yassa aggapāde vā gopphakesu vā jaṅghāya vā yattha katthaci eko vā dve vā pādā chinnā honti. Hatthapādacchinnoti yassa vuttappakāreneva catūsu hatthapādesu dve vā tayo vā sabbe vā hatthapādā chinnā honti. Kaṇṇacchinnoti yassa kaṇṇamūle vā kaṇṇasakkhalikāya vā eko vā dve vā kaṇṇā chinnā honti. Yassa pana kaṇṇāviddhe chijjanti, sakkā ca hoti saṅghāṭetuṃ, so kaṇṇaṃ saṅghāṭetvā pabbājetabbo. Nāsacchinnoti yassa ajapadake vā agge vā ekapuṭe vā yattha katthaci nāsā chinnā hoti. Yassa pana nāsikā sakkā hoti sandhetuṃ, so taṃ phāsukaṃ katvā pabbājetabbo. Kaṇṇanāsacchinno ubhayavasena veditabbo. Aṅgulicchinnoti yassa nakhasesaṃ adassetvā ekā vā bahū vā aṅguliyo chinnā honti. Yassa pana suttatantumattampi nakhasesaṃ paññāyati, taṃ pabbājetuṃ vaṭṭati. Aḷacchinnoti yassa catūsu aṅguṭṭhakesu aṅguliyaṃ vuttanayeneva eko vā bahū vā aṅguṭṭhakā chinnā honti. Kaṇḍaracchinnoti yassa kaṇḍaranāmakā mahānhārū purato vā pacchato vā chinnā honti; yesu ekassapi chinnattā aggapādena vā caṅkamati, mūlena vā caṅkamati, na vā pādaṃ patiṭṭhāpetuṃ sakkoti.

Phaṇahatthakoti yassa vaggulipakkhakā viya aṅguliyo sambaddhā honti; etaṃ pabbājetukāmena aṅgulantarikāyo phāletvā sabbaṃ antaracammaṃ apanetvā phāsukaṃ katvā pabbājetabbo. Yassapi cha aṅguliyo honti, taṃ pabbājetukāmena adhikaaṅguliṃ chinditvā phāsukaṃ katvā pabbājetabbo.

Khujjoti yo urassa vā piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro. Yassa pana kiñci kiñci aṅgapaccaṅgaṃ īsakaṃ vaṅkaṃ, taṃ pabbājetuṃ vaṭṭati. Mahāpuriso eva hi brahmujjugatto, avaseso satto akhujjo nāma natthi.

Vāmanoti jaṅghavāmano vā kaṭivāmano vā ubhayavāmano vā. Jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti, uparimakāyo paripuṇṇo. Kaṭivāmanassa kaṭito paṭṭhāya uparimakāyo rasso hoti, heṭṭhimakāyo paripuṇṇo. Ubhayavāmanassa ubhopi kāyā rassā honti, yesaṃ rassattā bhūtānaṃ viya parivaṭumo mahākucchighaṭasadiso attabhāvo hoti, taṃ tividhampi pabbājetuṃ na vaṭṭati.

Galagaṇḍīti yassa kumbhaṇḍaṃ viya gale gaṇḍo hoti. Desanāmattameva cetaṃ, yasmiṃ kismiñci pana padese gaṇḍe sati na pabbājetabbo. Tattha vinicchayo – ‘‘na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo’’ti ettha vuttanayeneva veditabbo. Lakkhaṇāhatakasāhatalikhitakesu yaṃ vattabbaṃ, taṃ ‘‘na bhikkhave lakkhaṇāhato’’tiādīsu vuttameva.

Sīpadīti bhārapādo vuccati. Yassa pādo thūlo hoti sañjātapiḷako kharo, so na pabbājetabbo. Yassa pana na tāva kharabhāvaṃ gaṇhāti, sakkā hoti upanāhaṃ bandhitvā udakaāvāṭe pavesetvā udakavālikāya pūretvā yathā sirā paññāyanti, jaṅghā ca telanāḷikā viya hoti, evaṃ milāpetuṃ sakkā, tassa pādaṃ īdisaṃ katvā taṃ pabbājetuṃ vaṭṭati. Sace puna vaḍḍhati, upasampādentenāpi tathā katvāva upasampādetabbo.

Pāparogīti arisabhagandarapittasemhakāsasosādīsu yena kenaci rogena niccāturo atekiccharogo jeguccho amanāpo; ayaṃ na pabbājetabbo.

Parisadūsakoti yo attano virūpatāya parisaṃ dūseti; atidīgho vā hoti aññesaṃ sīsappamāṇanābhippadeso, atirasso vā ubhayavāmanabhūtarūpaṃ viya, atikāḷo vā jhāpitakhette khāṇuko viya, accodāto vā dadhitakkādīhi pamajjitamaṭṭhatambalohavaṇṇo, atikiso vā mandamaṃsalohito aṭṭhisirācammasarīro viya, atithūlo vā bhāriyamaṃso, mahodaro vā mahābhūtasadiso, atimahantasīso vā pacchiṃ sīse katvā ṭhito viya, atikhuddakasīso vā sarīrassa ananurūpena atikhuddakena sīsena samannāgato, kūṭakūṭasīso vā tālaphalapiṇḍisadisena sīsena samannāgato, sikharasīso vā uddhaṃ anupubbatanukena sīsena samannāgato, nāḷisīso vā mahāveḷupabbasadisena sīsena samannāgato, kappasīso vā pabbhārasīso vā catūsu passesu yena kenaci passena oṇatena sīsena samannāgato, vaṇasīso vā pūtisīso vā kaṇṇikakeso vā pāṇakehi khāyitakedāre sassasadisehi tahiṃ tahiṃ uṭṭhitehi kesehi samannāgato, nillomasīso vā thūlathaddhakeso vā tālahīrasadisehi kesehi samannāgato, jātipalitehi paṇḍarasīso vā pakatitambakeso vā ādittehi viya kesehi samannāgato, āvaṭṭasīso vā gunnaṃ sarīre āvaṭṭasadisehi uddhaggehi kesāvaṭṭehi samannāgato, sīsalomehi saddhiṃ ekābaddhabhamukalomo vā jālabaddhena viya nalāṭena samannāgato.

Sambaddhabhamuko vā nillomabhamuko vā makkaṭabhamuko vā atimahantakkhi vā atikhuddakakkhi vā mahiṃsacamme vāsikoṇena paharitvā katachiddasadisehi akkhīhi samannāgato, visamakkhi vā ekena mahantena ekena khuddakena akkhinā samannāgato, visamacakkalo vā ekena uddhaṃ ekena adhoti evaṃ visamajātehi akkhicakkalehi samannāgato, kekaro vā gambhīrakkhi vā yassa gambhīre udapāne udakatārakā viya akkhitārakā paññāyanti; nikkhantakkhi vā yassa kakkaṭakasseva akkhitārakā nikkhantā honti; hatthikaṇṇo vā mahatīhi kaṇṇasakkhalikāhi samannāgato, mūsikakaṇṇo vā jaṭukakaṇṇo vā khuddikāhi kaṇṇasakkhalikāhi samannāgato, chiddamattakaṇṇo vā yassa vinā kaṇṇasakkhalikāhi kaṇṇachiddamattameva hoti; aviddhakaṇṇo vā yonakajātiko pana parisadūsako na hoti; sabhāvoyeva hi so tassa kaṇṇabhagandariko vā niccapūtinā kaṇṇena samannāgato, gaṇḍakaṇṇo vā sadāpaggharitapubbena kaṇṇena samannāgato, ṭaṅkitakaṇṇo vā gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato, atipiṅgalakkhi vā madhupiṅgalaṃ pana pabbājetuṃ vaṭṭati. Nippakhumakkhi vā assupaggharaṇakkhi vā pupphitakkhi vā akkhipākena samannāgatakkhi vā.

Atimahantanāsiko vā atikhuddakanāsiko vā cipiṭanāsiko vā majjhe appatiṭṭhahitvā ekapasse ṭhitavaṅkanāsiko vā, dīghanāsiko vā sukatuṇḍasadisāya jivhāya lehituṃ sakkuṇeyyāya nāsikāya samannāgato, niccapaggharitasiṅghāṇikanāso vā.

Mahāmukho vā yassa paṭaṅgamaṇḍūkasseva mukhanimittaṃyeva mahantaṃ hoti, mukhaṃ pana lābusadisaṃ atikhuddakaṃ, bhinnamukho vā vaṅkamukho vā mahāoṭṭho vā ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato, tanukaoṭṭho vā bhericammasadisehi dante pidahituṃ asamatthehi oṭṭhehi samannāgato, mahādharoṭṭho vā tanukauttaroṭṭho vā tanukaadharoṭṭho vā mahāuttaroṭṭho vā oṭṭhachinnako vā eḷamukho vā uppakkamukho vā saṅkhatuṇḍako vā bahisetehi anto atirattehi oṭṭhehi samannāgato, duggandhakuṇapamukho vā.

Mahādanto vā aṭṭhakadantasadisehi dantehi samannāgato asuradanto vā heṭṭhā vā upari vā bahinikkhantadanto, yassa pana sakkā hoti oṭṭhehi pidahituṃ kathentasseva paññāyati no akathentassa, taṃ pabbājetuṃ vaṭṭati. Pūtidanto vā niddanto vā yassa pana dantantare kalandakadanto viya sukhumadanto hoti, taṃ pabbājetuṃ vaṭṭati.

Mahāhanuko vā gohanusadisena hanunā samannāgato, dīghahanuko vā cipiṭahanuko vā antopaviṭṭhena viya atirassena hanukena samannāgato, bhinnahanuko vā vaṅkahanuko vā nimmassudāṭhiko vā bhikkhunisadisamukho dīghagalo vā bakagalasadisena galena samannāgato, rassagalo vā antopaviṭṭhena viya galena samannāgato, bhinnagalo vā bhaṭṭhaaṃsakūṭo vā ahattho vā ekahattho vā atirassahattho vā atidīghahattho vā bhinnauro vā bhinnapiṭṭhi vā kacchugatto vā kaṇḍugatto vā daddugatto vā godhāgatto vā, yassa godhāya viya gattato cuṇṇāni patanti, sabbañcetaṃ virūpakaraṇaṃ sandhāya vitthārikavasena vuttaṃ. Vinicchayo panettha ‘‘na bhikkhave pañcahi ābādhehī’’ti ettha vuttanayeneva veditabbo.

Bhaṭṭhakaṭiko vā mahāānisado vā uddhanakūṭasadisehi ānisadamaṃsehi accuggatehi samannāgato, mahāūruko vā vātaṇḍiko vā mahājāṇuko vā saṅghaṭṭanajāṇuko vā dīghajaṅgho vā yaṭṭhisadisajaṅgho vikaṭo vā paṇho vā ubbaddhapiṇḍiko vā, so duvidho heṭṭhā oruḷhāhi vā upari āruḷhāhi vā mahatīhi jaṅghapiṇḍikāhi samannāgato, mahājaṅgho vā thūlajaṅghapiṇḍiko vā mahāpādo vā mahāpaṇhi vā piṭṭhikapādo vā pādavemajjhato uṭṭhitajaṅgho vaṅkapādo vā so duvidho – anto vā bahi vā parivattapādo gaṇṭhikaṅguli vā siṅgiveraphaṇasadisāhi aṅgulīhi samannāgato, andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato, sabbopi esa parisadūsako. Evarūpo parisadūsako na pabbājetabbo.

Kāṇoti pasannandho vā hotu pupphādīhi vā upahatapasādo. Yo dvīhi vā ekena vā akkhinā na passati, so na pabbājetabbo. Mahāpaccariyaṃ pana ekakkhikāṇo kāṇoti vutto, dviakkhikāṇo andhena saṅgahito. Mahāaṭṭhakathāyaṃ jaccandho andhoti vutto, tasmā ubhayampi pariyāyena yujjati. Kuṇīti hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā; yassa etesu hatthādīsu yaṃkiñci vaṅkaṃ paññāyati, so kuṇī nāma. Khañjoti natajāṇuko vā bhinnajaṅgho vā majjhe saṅkuṭitapādattā kuṇḍapādako vā piṭṭhipādamajjhena caṅkamanto agge saṅkuṭitapādattā kuṇḍapādako vā piṭṭhipādaggena caṅkamanto aggapādeneva caṅkamanakhañjo vā paṇhikāya caṅkamanakhañjo vā pādassa bāhirantena caṅkamanakhañjo vā pādassa abbhantarantena caṅkamanakhañjo vā gopphakānaṃ upari bhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā; sabbopesa khañjoyeva, so na pabbājetabbo.

Pakkhahatoti yassa eko hattho vā pādo vā aḍḍhasarīraṃ vā sukhaṃ na vahati. Chinniriyāpathoti pīṭhasappi vuccati. Jarādubbaloti jiṇṇabhāvena dubbalo attano cīvararajanādikammaṃ kātumpi asamattho. Yo pana mahallakopi balavā hoti, attānaṃ paṭijaggituṃ sakkoti, so pabbājetabbo. Andhoti jaccandho vuccati. Mūgoti yassa vacībhedo nappavattati; yassāpi pavattati, saraṇagamanaṃ pana paripuṇṇaṃ bhāsituṃ na sakkoti, tādisaṃ mammanampi pabbājetuṃ na vaṭṭati. Yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ sakkoti, taṃ pabbājetuṃ vaṭṭati.

Badhiroti yo sabbena sabbaṃ na suṇāti. Yo pana mahāsaddaṃ suṇāti, taṃ pabbājetuṃ vaṭṭati. Andhamūgādayo ubhayadosavasena vuttā. Yesañca pabbajjā paṭikkhittā, upasampadāpi tesaṃ paṭikkhittāva. Sace pana te saṅgho upasampādeti, sabbepi hatthacchinnādayo sūpasampannā, kārakasaṅgho pana ācariyupajjhāyā ca āpattito na muccanti. Vakkhati ca – ‘‘atthi bhikkhave puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, ekacco suosārito, ekacco duosārito’’ti tassattho āgataṭṭhāneyeva āvi bhavissatīti.

Hatthacchinnādivatthukathā niṭṭhitā.

Alajjīnissayavatthukathā

120. Alajjīnaṃ nissāya vasantīti upayogatthe sāmivacanaṃ; alajjipuggale nissāya vasantīti attho. Yāva bhikkhusabhāgataṃ jānāmīti nissayadāyakassa bhikkhuno bhikkhūhi sabhāgataṃ lajjibhāvaṃ yāva jānāmīti attho. Tasmā navaṃ ṭhānaṃ gatena ‘‘ehi bhikkhu, nissayaṃ gaṇhāhī’’ti vuccamānenāpi catūhapañcāhaṃ nissayadāyakassa lajjibhāvaṃ upaparikkhitvā nissayo gahetabbo.

Sace ‘‘thero lajjī’’ti bhikkhūnaṃ santike sutvā āgatadivaseyeva gahetukāmo hoti, thero pana ‘‘āgamehi tāva, vasanto jānissasī’’ti katipāhaṃ ācāraṃ upaparikkhitvā nissayaṃ deti, vaṭṭati. Pakatiyā nissayaggahaṇaṭṭhānaṃ gatena tadaheva gahetabbo, ekadivasampi parihāro natthi. Sace paṭhamayāme ācariyassa okāso natthi, okāsaṃ alabhanto ‘‘paccūsasamaye gahessāmī’’ti sayati, aruṇaṃ uggatampi na jānāti, anāpatti. Sace pana ‘‘gaṇhissāmī’’ti ābhogaṃ akatvā sayati, aruṇuggamane dukkaṭaṃ. Agatapubbaṃ ṭhānaṃ gatena dve tīṇi divasāni vasitvā gantukāmena anissitena vasitabbaṃ. ‘‘Sattāhaṃ vasissāmī’’ti ālayaṃ karontena pana nissayo gahetabbo. Sace thero ‘‘kiṃ sattāhaṃ vasantassa nissayenā’’ti vadati, paṭikkhittakālato paṭṭhāya laddhaparihāro hoti.

Alajjīnissayavatthukathā niṭṭhitā.

Gamikādinissayavatthukathā

121. Nissayakaraṇīyoti karaṇīyanissayo, karaṇīyo mayā nissayo; gahetabboti attho. Nissayaṃ alabhamānenāti attanā saddhiṃ addhānamaggappaṭipannesu nissayadāyake asati nissayaṃ na labhati nāma. Evaṃ alabhantena anissitena bahūnipi divasāni gantabbaṃ. Sace pubbepi nissayaṃ gahetvā vutthapubbaṃ kañci āvāsaṃ pavisati, ekarattaṃ vasantenāpi nissayo gahetabbo. Antarāmagge vissamanto vā satthaṃ pariyesanto vā katipāhaṃ vasati, anāpatti. Antovasse pana nibaddhavāsaṃ vasitabbaṃ, nissayo ca gahetabbo. Nāvāya gacchantassa pana vassāne āgatepi nissayaṃ alabhantassa anāpatti.

Yāciyamānenāti tena gilānena yāciyamānena anissitena vasitabbaṃ. Sace ‘‘yācāhi ma’’nti vuccamānopi gilāno mānena na yācati, gantabbaṃ.

Phāsu hotīti samathavipassanānaṃ paṭilābhavasena phāsu hoti. Imañhi parihāraṃ neva sotāpanno na sakadāgāmī anāgāmī arahanto labhanti; na thāmagatassa samādhino vā vipassanāya vā lābhī, vissaṭṭhakammaṭṭhāne pana bālaputhujjane kathāva natthi. Yassa kho pana samatho vā vipassanā vā taruṇo hoti, ayaṃ imaṃ parihāraṃ labhati, pavāraṇasaṅgahopi etasseva anuññāto. Tasmā iminā puggalena ācariye pavāretvā gatepi ‘‘yadā patirūpo nissayadāyako āgacchissati, tassa nissāya vasissāmī’’ti ābhogaṃ katvā puna yāva āsāḷhīpuṇṇamā, tāva anissitena vatthuṃ vaṭṭati. Sace pana āsāḷhīmāse ācariyo nāgacchati, yattha nissayo labbhati, tattha gantabbaṃ.

122. Gottenapi anussāvetunti mahākassapassa upasampadāpekkhoti evaṃ gottaṃ vatvā anussāvetuṃ anujānāmīti attho.

123. Dve ekānussāvaneti dve ekato anussāvane; ekena ekassa aññena itarassāti evaṃ dvīhi vā ācariyehi ekena vā ekakkhaṇe kammavācaṃ anussāventehi upasampādetuṃ anujānāmīti attho.

Dve tayo ekānussāvane kātuṃ tañca kho ekena upajjhāyenāti dve vā tayo vā jane purimanayeneva ekato anussāvane kātuṃ anujānāmi; tañca kho anussāvanakiriyaṃ ekena upajjhāyena anujānāmīti attho. Tasmā ekena ācariyena dve vā tayo vā anussāvetabbā. Dvīhi vā tīhi vā ācariyehi visuṃ visuṃ ekena ekassāti evaṃ ekappahāreneva dve tisso vā kammavācā kātabbā. Sace pana nānācariyā nānupajjhāyā honti, tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero tissattherassa saddhivihārikaṃ anussāveti, aññamaññañca gaṇapūrakā honti, vaṭṭati. Sace pana nānāupajjhāyā honti, eko ācariyo hoti, ‘‘natveva nānupajjhāyenā’’ti paṭikkhittattā na vaṭṭati. Idaṃ sandhāya hi esa paṭikkhepo.

Gamikādinissayavatthukathā niṭṭhitā.

Upasampadāvidhikathā

126. Paṭhamaṃ upajjhaṃ gāhāpetabboti ettha vajjāvajjaṃ upanijjhāyatīti upajjhā, taṃ upajjhaṃ; ‘‘upajjhāyo me bhante hohī’’ti evaṃ vadāpetvā gāhāpetabbo. Vitthāyantīti vitthaddhagattā honti. Yaṃ jātanti yaṃ tava sarīre jātaṃ nibbattaṃ vijjamānaṃ, taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbantiādi. Ullumpatu manti uddharatu maṃ.

Upasampadāvidhikathā niṭṭhitā.

Cattāronissayādikathā

128. Tāvadevāti upasampannasamanantarameva. Chāyā metabbāti ekaporisā vā dviporisā vāti chāyā metabbā. Utuppamāṇaṃ ācikkhitabbanti ‘‘vassāno hemanto gimho’’ti evaṃ utuppamāṇaṃ ācikkhitabbaṃ. Ettha ca utuyeva utuppamāṇaṃ. Sace vassānādayo aparipuṇṇā honti, yattakehi divasehi yassa yo utu aparipuṇṇo, te divase sallakkhetvā so divasabhāgo ācikkhitabbo. Atha vā ‘‘ayaṃ nāma utu, so ca kho paripuṇṇo vā aparipuṇṇo vā’’ti evaṃ utuppamāṇaṃ ācikkhitabbaṃ. ‘‘Pubbaṇho vā sāyanho vā’’ti evaṃ divasabhāgo ācikkhitabbo. Saṅgītīti idameva sabbaṃ ekato katvā ‘‘tvaṃ kiṃ labhasi, kā te chāyā, kiṃ utuppamāṇaṃ, ko divasabhāgo’’ti puṭṭho ‘‘idaṃ nāma labhāmi – vassaṃ vā hemantaṃ vā gimhaṃ vā, ayaṃ me chāyā, idaṃ utuppamāṇaṃ, ayaṃ divasabhāgoti vadeyyāsī’’ti evaṃ ācikkhitabbaṃ.

129. Ohāyāti chaḍḍetvā. Dutiyaṃ dātunti upasampadamāḷakato pariveṇaṃ gacchantassa dutiyakaṃ dātuṃ anujānāmi, cattāri ca akaraṇīyāni ācikkhitunti attho. Paṇḍupalāsoti paṇḍuvaṇṇo patto. Bandhanā pavuttoti vaṇṭato patito. Abhabbo haritatthāyāti puna harito bhavituṃ abhabbo. Puthusilāti mahāsilā.

130. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāseti yāva tassa ukkhepanīyakammakaraṇatthāya sāmaggī na labbhati, tāva tena saddhiṃ sambhoge ca uposathapavāraṇādikaraṇabhede saṃvāse ca anāpattīti. Sesaṃ sabbattha mahāvibhaṅge vuttānusārena suviññeyyattā pākaṭamevāti.

Cattāronissayādikathā niṭṭhitā.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Dvāsattatiadhikavatthusatapaṭimaṇḍitassa mahākhandhakassa

Atthavaṇṇanā niṭṭhitā.

Mahākhandhakavaṇṇanā niṭṭhitā.

2. Uposathakkhandhakaṃ

Sannipātānujānanādikathā

132. Uposathakkhandhake aññatitthiyāti ettha titthaṃ vuccati laddhi; aññaṃ titthaṃ aññatitthaṃ; aññatitthaṃ etesaṃ atthīti aññatitthiyā; ito aññaladdhikāti vuttaṃ hoti. Dhammaṃ bhāsantīti yaṃ tesaṃ kattabbākattabbaṃ, taṃ kathenti. Te labhantīti te manussā labhanti. Mūgasūkarāti thūlasarīrasūkarā.

135. Anajjhāpanno vā hoti āpajjitvā vā vuṭṭhitoti ettha yaṃ āpattiṃ bhikkhu anajjhāpanno vā hoti, āpajjitvā vā vuṭṭhito, ayaṃ asantī nāma āpattīti evamattho veditabbo. Sampajānamusāvāde kiṃ hotīti yvāyaṃ sampajānamusāvādo assa hotīti vutto, so āpattito kiṃ hoti, katarā āpatti hotīti attho. Dukkaṭaṃ hotīti dukkaṭāpatti hoti; sā ca kho na musāvādalakkhaṇena; bhagavato pana vacanena vacīdvāre akiriyasamuṭṭhānā āpatti hotīti veditabbā. Vakkhati hi –

‘‘Anālapanto manujena kenaci,

Vācāgiraṃ no ca pare bhaṇeyya;

Āpajjeyya vācasikaṃ na kāyikaṃ,

Pañhā mesā kusalehi cintitā’’ti. (pari. 479);

Antarāyikoti antarāyakaro. Kissa phāsu hotīti kimatthāya phāsu hoti. Paṭhamassa jhānassa adhigamāyāti paṭhamassa jhānassa adhigamanatthāya tassa bhikkhuno phāsu hoti sukhaṃ hoti. Esa nayo sabbattha. Iti bhagavā uddesato ca niddesato ca paṭhamaṃ pātimokkhuddesaṃ dassesi.

136. Devasikanti divase divase. Cātuddase vā pannarase vāti ekassa utuno tatiye ca sattame ca pakkhe dvikkhattuṃ cātuddase avasese chakkhattuṃ pannarase; ayaṃ tāva eko attho. Ayaṃ pana pakaticārittavasena vutto ‘‘sakiṃ pakkhassa cātuddase vā pannarase vā’’ti vacanato pana tathārūpe paccaye sati yasmiṃ tasmiṃ cātuddase vā pannarase vā uddisituṃ vaṭṭati, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti, āgantukānaṃ pannaraso. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabba’’nti vacanatopi cetaṃ veditabbaṃ.

Sīmānujānanakathā

138. Paṭhamaṃ nimittā kittetabbāti vinayadharena pucchitabbaṃ ‘‘puratthimāya disāya kiṃ nimitta’’nti? Pabbato bhanteti. Puna vinayadharena ‘‘eso pabbato nimitta’’nti evaṃ nimittaṃ kittetabbaṃ. ‘‘Etaṃ pabbataṃ nimittaṃ karoma, karissāma, nimittaṃ kato, nimittaṃ hotu, hoti bhavissatī’’ti evaṃ pana kittetuṃ na vaṭṭati. Pāsāṇādīsupi eseva nayo. Puratthimāya anudisāya, dakkhiṇāya disāya, dakkhiṇāya anudisāya, pacchimāya disāya, pacchimāya anudisāya, uttarāya disāya, uttarāya anudisāya, kiṃ nimittaṃ? Udakaṃ bhante. Etaṃ udakaṃ nimittanti ettha pana aṭṭhatvā puna puratthimāya disāya kiṃ nimittaṃ. Pabbato bhante. Eso pabbato nimittanti evaṃ paṭhamaṃ kittitanimittaṃ kittetvāva ṭhapetabbaṃ. Evañhi nimittena nimittaṃ ghaṭitaṃ hoti. Evaṃ nimittāni kittetvā athānantaraṃ vuttāya kammavācāya sīmā sammannitabbā. Kammavācāpariyosāne nimittānaṃ anto sīmā hoti, nimittāni sīmato bahi honti. Tattha nimittāni sakiṃ kittitānipi kittitāneva honti. Andhakaṭṭhakathāyaṃ pana tikkhattuṃ sīmamaṇḍalaṃ sambandhantena nimittaṃ kittetabbanti vuttaṃ. ‘‘Pabbato bhanteti…pe… udakaṃ bhante’’ti evaṃ pana upasampanno vā ācikkhatu anupasampanno vā vaṭṭatiyeva.

Idāni pabbatanimittādīsu evaṃ vinicchayo veditabbo – tividho pabbato, suddhapaṃsupabbato, suddhapāsāṇapabbato, ubhayamissakoti. So tividhopi vaṭṭati. Vālikarāsi pana na vaṭṭati. Itaropi hatthippamāṇato omakataro na vaṭṭati. Hatthippamāṇato pana paṭṭhāya sineruppamāṇopi vaṭṭati. Sace catūsu disāsu cattāro tīsu vā tayo pabbatā honti, catūhi vā tīhi vā pabbatanimittehi eva sammannituṃ vaṭṭati. Dvīhi pana nimittehi ekena vā sammannituṃ na vaṭṭati. Ito paresu pāsāṇanimittādīsupi eseva nayo. Tasmā pabbatanimittaṃ karontena pucchitabbaṃ ‘‘ekābaddho na ekābaddho’’ti. Sace ekābaddho hoti, na kātabbo. Tañhi catūsu vā aṭṭhasu vā disāsu kittentenāpi ekameva nimittaṃ kittitaṃ hoti, tasmā yo evaṃ cakkasaṇṭhānena vihāraṃ parikkhipitvā ṭhito pabbato, taṃ ekadisāya kittetvā aññāsu disāsu taṃ bahiddhā katvā anto aññāni nimittāni kittetabbāni.

Sace pabbatassa tatiyabhāgaṃ vā upaḍḍhaṃ vā antosīmāya kattukāmā honti, pabbataṃ akittetvā yattakaṃ padesaṃ anto kattukāmā, tassa parato tasmiṃyeva pabbate jātarukkhavammikādīsu aññataraṃ nimittaṃ kittetabbaṃ. Sace ekayojanadviyojanappamāṇaṃ sabbaṃ pabbataṃ anto kattukāmā honti, pabbatassa parato bhūmiyaṃ jātarukkhavammikādīni nimittāni kittetabbāni.

Pāsāṇanimitte – ayaguḷopi pāsāṇasaṅkhyameva gacchati, tasmā yo koci pāsāṇo vaṭṭati. Pamāṇato pana hatthippamāṇo pabbatasaṅkhyaṃ gato, tasmā so na vaṭṭati. Mahāgoṇamahāmahiṃsappamāṇo pana vaṭṭati. Heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍaparimāṇo vaṭṭati. Tato khuddakataro iṭṭhakā vā mahantīpi na vaṭṭati. Animittupagapāsāṇarāsipi na vaṭṭati, pageva paṃsuvālikarāsi. Bhūmisamo khalamaṇḍalasadiso piṭṭhipāsāṇo vā bhūmito khāṇuko viya uṭṭhitapāsāṇo vā hoti, sopi pamāṇupago ce vaṭṭati. Piṭṭhipāsāṇo atimahantopi pāsāṇasaṅkhyameva gacchati, tasmā sace mahato piṭṭhipāsāṇassa ekappadesaṃ antosīmāya kattukāmā honti, taṃ akittetvā tassupari añño pāsāṇo kittetabbo. Sace piṭṭhipāsāṇupari vihāraṃ karonti, vihāramajjhena vā piṭṭhipāsāṇo vinivijjhitvā gacchati, evarūpo piṭṭhipāsāṇo na vaṭṭati. Sace hi taṃ kittenti, nimittassa upari vihāro hoti, nimittañca nāma bahisīmāya hoti, vihāropi bahisīmāyaṃ āpajjati. Vihāraṃ parikkhipitvā ṭhitapiṭṭhipāsāṇo ekattha kittetvā aññattha na kittetabbo.

Vananimitte – tiṇavanaṃ vā tacasāratālanāḷikerādirukkhavanaṃ vā na vaṭṭati. Antosārānaṃ pana sākasālādīnaṃ antosāramissakānaṃ vā rukkhānaṃ vanaṃ vaṭṭati, tañca kho heṭṭhimaparicchedena catupañcarukkhamattampi tato oraṃ na vaṭṭati, paraṃ yojanasatikampi vaṭṭati. Sace pana vanamajjhe vihāraṃ karonti, vanaṃ na kittetabbaṃ. Ekadesaṃ antosīmāya kattukāmehipi vanaṃ akittetvā tattha rukkhapāsāṇādayo kittetabbā. Vihāraṃ parikkhipitvā ṭhitavanaṃ ekattha kittetvā aññattha na kittetabbaṃ.

Rukkhanimitte – tacasāro tālanāḷikerādirukkho na vaṭṭati, antosāro jīvamānako antamaso ubbedhato aṭṭhaṅgulo pariṇāhato sūcidaṇḍakappamāṇopi vaṭṭati, tato oraṃ na vaṭṭati, paraṃ dvādasayojano suppatiṭṭhitanigrodhopi vaṭṭati. Vaṃsanaḷakasarāvādīsu bījaṃ ropetvā vaḍḍhāpito pamāṇupagopi na vaṭṭati. Tato apanetvā pana taṅkhaṇampi bhūmiyaṃ ropetvā koṭṭhakaṃ katvā udakaṃ āsiñcitvā kittetuṃ vaṭṭati. Navamūlasākhāniggamanaṃ akāraṇaṃ. Khandhaṃ chinditvā ropite pana etaṃ yujjati. Kittentena ca ‘‘rukkho’’tipi vattuṃ vaṭṭati, ‘‘sākarukkhotipi sālarukkho’’tipi. Ekābaddhaṃ pana suppatiṭṭhitanigrodhasadisaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Magganimitte – araññakhettanadītaḷākamaggādayo na vaṭṭanti, jaṅghamaggo vā sakaṭamaggo vā vaṭṭati, yo nibbijjhitvā dve tīṇi gāmantarāni gacchati. Yo pana jaṅghamaggo sakaṭamaggato okkamitvā puna sakaṭamaggameva otarati, ye vā jaṅghamaggasakaṭamaggā avaḷañjā, te na vaṭṭanti. Jaṅghasatthasakaṭasatthehi vaḷañjiyamānāyeva vaṭṭanti. Sace dve maggā nikkhamitvā pacchā sakaṭadhuramiva ekībhavanti, dvidhā bhinnaṭṭhāne vā sambandhaṭṭhāne vā sakiṃ kittetvā puna na kittetabbā, ekābaddhanimittañhetaṃ hoti.

Sace vihāraṃ parikkhipitvā cattāro maggā catūsu disāsu gacchanti, majjhe ekaṃ kittetvā aparaṃ kittetuṃ na vaṭṭati. Ekābaddhanimittañhetaṃ hoti. Koṇaṃ nibbijjhitvā gatamaggaṃ pana parabhāge kittetuṃ vaṭṭati. Vihāramajjhena nibbijjhitvā gatamaggo pana na kittetabbo. Kittite nimittassa upari vihāro hoti. Sace sakaṭamaggassa antimacakkamaggaṃ nimittaṃ karonti, maggo bahisīmāya hoti. Sace bāhiracakkamaggaṃ nimittaṃ karonti, bāhiracakkamaggova bahisīmāya hoti, sesaṃ antosīmaṃ bhajati. Maggaṃ kittentena ‘‘maggo pantho patho pajjo’’ti dasasu yena kenaci nāmena kittetuṃ vaṭṭati. Parikhāsaṇṭhānena vihāraṃ parikkhipitvā gatamaggo ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Vammikanimitte – heṭṭhimaparicchedena taṃ divasaṃ jāto aṭṭhaṅgulubbedho govisāṇappamāṇopi vammiko vaṭṭati, tato oraṃ na vaṭṭati, paraṃ himavantapabbatasadisopi vaṭṭati. Vihāraṃ parikkhipitvā ṭhitaṃ pana ekābaddhaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Nadīnimitte – yassā dhammikānaṃ rājūnaṃ kāle anvaddhamāsaṃ anudasāhaṃ anupañcāhanti evaṃ anatikkamitvā deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati, ayaṃ nadīsaṅkhyaṃ na gacchati. Yassā pana īdise suvuṭṭhikāle vassānassa cātumāse sotaṃ na pacchijjati, timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyati, ayaṃ nadīsaṅkhyaṃ gacchati, sīmaṃ bandhantānaṃ nimittaṃ hoti. Bhikkhuniyā nadīpāragamanepi uposathādisaṅghakammakaraṇepi nadīpārasīmasammannanepi ayameva nadī.

Yā pana maggo viya sakaṭadhurasaṇṭhānena vā parikhāsaṇṭhānena vā vihāraṃ parikkhipitvā gatā, taṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. Vihārassa catūsu disāsu aññamaññaṃ vinibbijjhitvā gate nadicatukkepi eseva nayo. Asammissanadiyo pana catassopi kittetuṃ vaṭṭati. Sace vatiṃ karonto viya rukkhapāde nikhaṇitvā vallipalālādīhi nadisotaṃ rumbhanti, udakañca ajjhottharitvā āvaraṇaṃ pavattatiyeva, nimittaṃ kātuṃ vaṭṭati. Yathā pana udakaṃ nappavattati, evaṃ setumhi kate appavattamānā nadī nimittaṃ kātuṃ na vaṭṭati. Pavattanaṭṭhāne nadinimittaṃ, appavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭati.

Yā pana dubbuṭṭhikāle vā gimhe vā nirudakabhāvena nappavattati, sā vaṭṭati. Mahānadito udakamātikaṃ nīharanti, sā kunnadisadisā hutvā tīṇi sassāni sampādentī niccaṃ pavattati, kiñcāpi pavattati, nimittaṃ kātuṃ na vaṭṭati. Yā pana mūle mahānadito niggatāpi kālantarena teneva niggatamaggena nadiṃ bhinditvā sayañca gacchati, gacchantī parato susumārādisamākiṇṇā nāvādīhi sañcaritabbā nadī hoti, taṃ nimittaṃ kātuṃ vaṭṭati.

Udakanimitte – nirudake ṭhāne nāvāya vā cāṭiādīsu vā udakaṃ pūretvā udakanimittaṃ kittetuṃ na vaṭṭati, bhūmigatameva vaṭṭati. Tañca kho appavattanaudakaṃ āvāṭapokkharaṇitaḷākajātassaraloṇisamuddādīsu ṭhitaṃ, aṭṭhitaṃ pana oghanadiudakavāhakamātikādīsu udakaṃ na vaṭṭati. Andhakaṭṭhakathāyaṃ pana ‘‘gambhīresu āvāṭādīsu ukkhepimaṃ udakaṃ nimittaṃ na kātabba’’nti vuttaṃ, taṃ duvuttaṃ attanomatimattameva. Ṭhitaṃ pana antamaso sūkarakhatāyapi gāmadārakānaṃ kīḷanavāpiyampi taṅkhaṇaññeva pathaviyaṃ āvāṭakaṃ katvā kuṭehi āharitvā pūritaudakampi sace yāva kammavācāpariyosānā tiṭṭhati, appaṃ vā hotu bahu vā, vaṭṭati. Tasmiṃ pana ṭhāne nimittasaññākaraṇatthaṃ pāsāṇavālikāpaṃsuādirāsi vā pāsāṇatthambho vā dārutthambho vā kātabbo. Taṃ kātuñca kāretuñca bhikkhussa vaṭṭati. Lābhasīmāyaṃ pana na vaṭṭati. Samānasaṃvāsakasīmā kassaci pīḷanaṃ na karoti, kevalaṃ bhikkhūnaṃ vinayakammameva sādheti, tasmā ettha vaṭṭati.

Imehi ca aṭṭhahi nimittehi asammissehipi aññamaññaṃ sammissehipi sīmaṃ sammannituṃ vaṭṭatiyeva. Sā evaṃ sammannitvā bajjhamānā ekena dvīhi vā nimittehi abaddhā hoti, tīṇi pana ādiṃ katvā vuttappakārānaṃ nimittānaṃ satenāpi baddhā hoti. Sā tīhi siṅghāṭakasaṇṭhānā hoti, catūhi caturassā vā siṅghāṭakaaḍḍhacandamudiṅgādisaṇṭhānā vā, tato adhikehi nānāsaṇṭhānā. Taṃ bandhitukāmehi sāmantavihāresu bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchitvā, baddhasīmavihārānaṃ sīmāya sīmantarikaṃ, abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye sace ekasmiṃ gāmakhette sīmaṃ bandhitukāmā, ye tattha baddhasīmavihārā, tesu bhikkhūnaṃ ‘‘mayaṃ ajja sīmaṃ bandhissāma, tumhe sakasīmāparicchedato mā nikkhamitthā’’ti pesetabbaṃ. Ye abaddhasīmavihārā, tesu bhikkhū ekajjhaṃ sannipātetabbā, chandārahānaṃ chando āharāpetabbo. Sace aññānipi gāmakkhettāni antokātukāmā, tesu gāmesu ye bhikkhū vasanti, tehipi āgantabbaṃ. Anāgacchantānaṃ chando āharitabboti mahāsumatthero āha. Mahāpadumatthero pana ‘‘nānāgāmakhettāni nāma pāṭekkaṃ baddhasīmāsadisāni, na tato chandapārisuddhi āgacchati. Antonimittagatehi pana bhikkhūhi āgantabba’’nti vatvā puna āha – ‘‘samānasaṃvāsakasīmāsammannanakāle āgamanampi anāgamanampi vaṭṭati. Avippavāsasīmāsammannanakāle pana antonimittagatehi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo’’ti.

Evaṃ sannipatitesu pana bhikkhūsu chandārahānaṃ chande āhaṭe tesu tesu maggesu nadītitthagāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsānayanatthañca bahisīmākaraṇatthañca ārāmike ceva samaṇuddese ca ṭhapetvā bherisaññaṃ vā saṅkhasaññaṃ vā katvā nimittakittanānantaraṃ vuttāya ‘‘suṇātu me bhante saṅgho’’tiādikāya kammavācāya sīmā bandhitabbā. Kammavācāpariyosāneyeva nimittāni bahi katvā heṭṭhā pathavisandhārakaṃ udakaṃ pariyantaṃ katvā sīmā gatā hoti.

Imaṃ pana samānasaṃvāsakasīmaṃ sammannantehi pabbajjupasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ paṭhamaṃ khaṇḍasīmā bandhitabbā. Taṃ pana bandhantehi vattaṃ jānitabbaṃ. Sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre bandhanti, vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā vihārapaccante vivittokāse bandhitabbā. Akatavihāre bandhantehi bodhicetiyādīnaṃ sabbavatthūnaṃ ṭhānaṃ sallakkhetvā yathā patiṭṭhitesu vatthūsu vihārapaccante vivittokāse hoti, evaṃ bandhitabbā. Sā heṭṭhimaparicchedena sace ekavīsati bhikkhū gaṇhāti, vaṭṭati. Tato oraṃ na vaṭṭati, paraṃ bhikkhusahassaṃ gaṇhantīpi vaṭṭati. Taṃ bandhantehi sīmāmāḷakassa samantā nimittupagā pāsāṇā ṭhapetabbā, na khaṇḍasīmāya ṭhitehi mahāsīmā bandhitabbā, na mahāsīmāya ṭhitehi khaṇḍasīmā, khaṇḍasīmāyameva pana ṭhatvā khaṇḍasīmā bandhitabbā, mahāsīmāyameva ṭhatvā mahāsīmā.

Tatrāyaṃ bandhanavidhi – samantā ‘‘eso pāsāṇo nimitta’’nti evaṃ nimittāni kittetvā kammavācāya sīmā sammannitabbā. Atha tassā eva daḷhīkammatthaṃ avippavāsakammavācā kātabbā. Evañhi sīmaṃ samūhanissāmāti āgatā samūhanituṃ na sakkhissanti. Sīmaṃ sammannitvā bahisīmantarikapāsāṇā ṭhapetabbā. Sīmantarikā pacchimakoṭiyā ekaratanappamāṇā vaṭṭati. Vidatthippamāṇāpi vaṭṭatīti kurundiyaṃ, caturaṅgulappamāṇāpi vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Sace pana vihāro mahā hoti, dvepi tissopi tatuttaripi khaṇḍasīmāyo bandhitabbā.

Evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmāsammutikāle khaṇḍasīmato nikkhamitvā mahāsīmāya ṭhatvā samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā. Tato avasesanimittāni kittetvā hatthapāsaṃ avijahantehi kammavācāya samānasaṃvāsakasīmaṃ sammannitvā tassā daḷhīkammatthaṃ avippavāsakammavācāpi kātabbā. Evañhi ‘‘sīmaṃ samūhanissāmā’’ti āgatā samūhanituṃ na sakkhissanti. Sace pana khaṇḍasīmāya nimittāni kittetvā tato sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti, evaṃ tīsu ṭhānesu nimittāni kittetvā yaṃ sīmaṃ icchanti, taṃ paṭhamaṃ bandhituṃ vaṭṭati. Evaṃ santepi yathāvuttenayena khaṇḍasīmatova paṭṭhāya bandhitabbā. Evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā bhikkhū mahāsīmāya kammaṃ karontānaṃ na kopenti, mahāsīmāya vā ṭhitā khaṇḍasīmāya kammaṃ karontānaṃ sīmantarikāya pana ṭhitā ubhinnampi na kopenti. Gāmakhette ṭhatvā kammaṃ karontānaṃ pana sīmantarikāya ṭhitā kopenti. Sīmantarikā hi gāmakhettaṃ bhajati.

Sīmā ca nāmesā na kevalaṃ pathavitaleyeva baddhā baddhā nāma hoti. Atha kho piṭṭhipāsāṇepi kuṭigehepi leṇepi pāsādepi pabbatamatthakepi baddhā baddhāyeva hoti. Tattha piṭṭhipāsāṇe bandhantehi pāsāṇapiṭṭhiyaṃ rājiṃ vā koṭṭetvā udukkhalaṃ vā khaṇitvā nimittaṃ na kātabbaṃ, nimittupagapāsāṇe ṭhapetvā nimittāni kittetabbāni. Kammavācāpariyosāne sīmā pathavisandhārakaṃ udakaṃ pariyantaṃ katvā otarati. Nimittapāsāṇā yathāṭhāne na tiṭṭhanti, tasmā samantato rāji vā uṭṭhāpetabbā, catūsu vā koṇesu pāsāṇā vijjhitabbā, ‘‘ayaṃ sīmāparicchedo’’ti vatvā akkharāni vā chinditabbāni. Keci usūyakā sīmaṃ jhāpessāmāti aggiṃ denti, pāsāṇāva jhāyanti, na sīmā.

Kuṭigehepi bandhantehi bhittiṃ akittetvā ekavīsatiyā bhikkhūnaṃ okāsaṭṭhānaṃ anto karitvā pāsāṇanimittāni ṭhapetvā sīmā sammannitabbā, antokuṭṭameva sīmā hoti. Sace antokuṭṭe ekavīsatiyā bhikkhūnaṃ okāso natthi, pamukhe nimittapāsāṇe ṭhapetvā sammannitabbā. Sace evampi nappahoti, bahinibbodakapatanaṭṭhānepi nimittāni ṭhapetvā sammannitabbā. Evaṃ sammatāya pana sabbaṃ kuṭigehaṃ sīmaṭṭhameva hoti.

Catubhittiyaleṇepi bandhantehi kuṭṭaṃ akittetvā pāsāṇāva kittetabbā. Sace anto okāso natthi, pamukhepi nimittāni ṭhapetabbāni. Sace nappahoti, bahi nibbodakapatanaṭṭhānepi nimittapāsāṇe ṭhapetvā nimittāni kittetvā sīmā sammannitabbā. Evaṃ leṇassa anto ca bahi ca sīmā hoti.

Uparipāsādepi bhittiṃ akittetvā anto pāsāṇe ṭhapetvā sīmā sammannitabbā. Sace nappahoti, pamukhepi pāsāṇe ṭhapetvā sammannitabbā. Evaṃ sammatā uparipāsādeyeva hoti, heṭṭhā na otarati. Sace pana bahūsu thambhesu tulānaṃ upari katapāsādassa heṭṭhimatale kuṭṭo yathā nimittānaṃ anto hoti, evaṃ uṭṭhahitvā tulārukkhehi ekasambaddho ṭhito, heṭṭhāpi otarati. Ekathambhapāsādassa pana uparimatale baddhā sīmā sace thambhamatthake ekavīsatiyā bhikkhūnaṃ okāso hoti, heṭṭhā otarati. Sace pāsādabhittito niggatesu niyyūhakādīsu pāsāṇe ṭhapetvā sīmaṃ bandhanti, pāsādabhitti antosīmāyaṃ hoti. Heṭṭhā panassā otaraṇānotaraṇaṃ vuttanayeneva veditabbaṃ. Heṭṭhāpāsāde kittentehipi bhitti ca rukkhatthambhā ca na kittetabbā. Bhittilagge pana pāsāṇatthambhe kittetuṃ vaṭṭati. Evaṃ kittitā sīmā heṭṭhā pāsādassa pariyantathambhānaṃ antoyeva hoti. Sace pana heṭṭhāpāsādassa kuḍḍo uparimatalena sambaddho hoti, uparipāsādampi abhiruhati. Sace pāsādassa bahi nibbodakapatanaṭṭhāne nimittāni karonti, sabbo pāsādo sīmaṭṭho hoti.

Pabbatamatthake talaṃ hoti ekavīsatiyā bhikkhūnaṃ okāsārahaṃ, tattha piṭṭhipāsāṇe viya sīmaṃ bandhanti. Heṭṭhāpabbatepi teneva paricchedena sīmā otarati. Tālamūlakapabbatepi upari sīmā baddhā heṭṭhā otarateva. Yo pana vitānasaṇṭhāno hoti, upari ekavīsatiyā bhikkhūnaṃ okāso atthi, heṭṭhā natthi, tassa upari baddhā sīmā heṭṭhā na otarati. Evaṃ mudiṅgasaṇṭhāno vā hotu paṇavasaṇṭhāno vā, yassa heṭṭhā vā majjhe vā sīmappamāṇaṃ natthi, tassupari baddhā sīmā heṭṭhā neva otarati. Yassa pana dve kūṭāni āsanne ṭhitāni, ekassapi upari sīmappamāṇaṃ nappahoti, tassa kūṭantaraṃ cinitvā vā pūretvā vā ekābaddhaṃ katvā upari sīmā sammannitabbā.

Eko sappaphaṇasadiso pabbato, tassupari sīmappamāṇassa atthitāya sīmaṃ bandhanti, tassa ce heṭṭhā ākāsapabbhāraṃ hoti, sīmā na otarati. Sace panassa vemajjhe sīmappamāṇo susirapāsāṇo hoti, otarati. So ca pāsāṇo sīmaṭṭhoyeva hoti. Athāpissa heṭṭhā leṇassa kuṭṭo aggakoṭiṃ āhacca tiṭṭhati, otarati, heṭṭhā ca upari ca sīmāyeva hoti. Sace pana heṭṭhā uparimassa sīmāparicchedassa pārato anto-leṇaṃ hoti, bahi sīmā na otarati. Athāpi uparimassa sīmāparicchedassa orato bahileṇaṃ hoti, anto sīmā na otarati. Athāpi upari sīmāya paricchedo khuddako, heṭṭhā leṇaṃ mahantaṃ sīmāparicchedamatikkamitvā ṭhitaṃ, sīmā upariyeva hoti, heṭṭhā na otarati. Yadi pana leṇaṃ khuddakaṃ sabbapacchimasīmāparimāṇaṃ, upari sīmā mahatī taṃ ajjhottharitvā ṭhitā, sīmā otarati. Atha leṇaṃ atikhuddakaṃ sīmappamāṇaṃ na hoti, sīmā upariyeva hoti, heṭṭhā na otarati. Sace tato upaḍḍhaṃ bhijjitvā patati, sīmappamāṇaṃ cepi hoti, bahi patitaṃ asīmā. Apatitaṃ pana yadi sīmappamāṇaṃ, sīmā hotiyeva.

Khaṇḍasīmā nīcavatthukā hoti, taṃ pūretvā uccavatthukaṃ karonti, sīmāyeva. Sīmāya gehaṃ karonti, sīmaṭṭhakameva hoti. Sīmāya pokkharaṇiṃ khaṇanti, sīmāyeva. Ogho sīmāmaṇḍalaṃ ottharitvā gacchati, sīmāmāḷake aṭṭaṃ bandhitvā kammaṃ kātuṃ vaṭṭati. Sīmāya heṭṭhā umaṅganadī hoti, iddhimā bhikkhu tattha nisīdati, sace sā nadī paṭhamaṃ gatā, sīmā pacchā baddhā, kammaṃ na kopeti. Atha paṭhamaṃ sīmā baddhā, pacchā nadī gatā, kammaṃ kopeti. Heṭṭhāpathavitale ṭhito pana kopetiyeva.

Sīmāmāḷake vaṭarukkho hoti, tassa sākhā vā tato niggatapāroho vā mahāsīmāya pathavitalaṃ vā tatthajātarukkhādīni vā āhacca tiṭṭhati, mahāsīmaṃ sodhetvā vā kammaṃ kātabbaṃ, te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. Anāhacca ṭhitasākhādīsu āruḷhabhikkhu hatthapāsaṃ ānetabbo. Evaṃ mahāsīmāya jātarukkhassa sākhā vā pāroho vā vuttanayeneva sīmāmāḷake patiṭṭhāti, vuttanayeneva sīmaṃ sodhetvā vā kammaṃ kātabbaṃ, te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā.

Sace sīmāmāḷake kamme kariyamāne koci bhikkhu sīmāmāḷakassa anto pavisitvā vehāsaṭṭhitasākhāya nisīdati, pādā vāssa bhūmigatā honti, nivāsanapārupanaṃ vā bhūmiṃ phusati, kammaṃ kātuṃ na vaṭṭati. Pāde pana nivāsanapārupanañca ukkhipāpetvā kātuṃ vaṭṭati. Idañca lakkhaṇaṃ purimanayepi veditabbaṃ. Ayaṃ pana viseso – tatra ukkhipāpetvā kātuṃ na vaṭṭati, hatthapāsameva ānetabbo. Sace antosīmato pabbato abbhugacchati, tatraṭṭho bhikkhu hatthapāsaṃ ānetabbo. Iddhiyā antopabbataṃ paviṭṭhepi eseva nayo. Bajjhamānā eva hi sīmā pamāṇarahitaṃ padesaṃ na otarati. Baddhasīmāya jātaṃ yaṃkiñci yattha katthaci ekasambaddhena gataṃ sīmāsaṅkhyameva gacchatīti.

140. Tiyojanaparamanti ettha tiyojanaṃ paramaṃ pamāṇametissāti tiyojanaparamā; taṃ tiyojanaparamaṃ. Sammannantena pana majjhe ṭhatvā yathā catūsupi disāsu diyaḍḍhadiyaḍḍhayojanaṃ hoti, evaṃ sammannitabbā. Sace pana majjhe ṭhatvā ekekadisato tiyojanaṃ karonti, chayojanaṃ hotīti na vaṭṭati. Caturassaṃ vā tikoṇaṃ vā sammannantena yathā koṇato koṇaṃ tiyojanaṃ hoti, evaṃ sammannitabbā. Sace hi yena kenaci pariyantena kesaggamattampi tiyojanaṃ atikkāmeti, āpattiñca āpajjati sīmā ca asīmā hoti.

Nadīpāranti ettha pārayatīti pārā. Kiṃ pārayati? Nadiṃ. Nadiyā pārā nadīpārā, taṃ nadīpāraṃ; nadiṃ ajjhottharamānanti attho. Ettha ca nadiyā lakkhaṇaṃ nadīnimitte vuttanayameva. Yatthassa dhuvanāvā vāti yattha nadiyā sīmābandhanaṭṭhānagatesu titthesu niccasañcaraṇanāvā assa, yā sabbantimena paricchedena pājanapurisena saddhiṃ tayo jane vahati. Sace pana sā nāvā uddhaṃ vā adho vā kenacideva karaṇīyena puna āgamanatthāya nītā, corehi vā haṭā, avassaṃ labbhaneyyā, yā pana vātena vā chinnabandhanā vīcīhi nadimajjhaṃ nītā avassaṃ āharitabbā, puna dhuvanāvāva hoti. Udake ogate thalaṃ ussāritāpi sudhākasaṭādīhi pūretvā ṭhapitāpi dhuvanāvāva. Sace bhinnā vā visaṅkhatapadarā vā na vaṭṭati. Mahāpadumatthero panāha – ‘‘sacepi tāvakālikaṃ nāvaṃ ānetvā sīmābandhanaṭṭhāne ṭhapetvā nimittāni kittenti, dhuvanāvāva hotī’’ti. Tatra mahāsumatthero āha – ‘‘nimittaṃ vā sīmā vā kammavācāya gacchati na nāvāya. Bhagavatā ca dhuvanāvā anuññātā, tasmā nibaddhanāvāyeva vaṭṭatī’’ti.

Dhuvasetu vāti yattha rukkhasaṅghāṭamayo vā padarabaddho vā jaṅghasatthasetu vā hatthissādīnaṃ sañcaraṇayoggo mahāsetu vā atthi; antamaso taṅkhaṇaññeva rukkhaṃ chinditvā manussānaṃ sañcaraṇayoggo ekapadikasetupi dhuvasetutveva saṅkhyaṃ gacchati. Sace pana upari baddhāni vettalatādīni hatthena gahetvāpi na sakkā hoti tena sañcarituṃ, na vaṭṭati.

Evarūpaṃ nadīpārasīmaṃ sammannitunti yatthāyaṃ vuttappakārā dhuvanāvā vā dhuvasetu vā abhimukhatittheyeva atthi, evarūpaṃ nadīpārasīmaṃ sammannituṃ anujānāmīti attho. Sace dhuvanāvā vā dhuvasetu vā abhimukhatitthe natthi, īsakaṃ uddhaṃ abhiruhitvā adho vā orohitvā atthi, evampi vaṭṭati. Karavīkatissatthero pana ‘‘gāvutamattabbhantarepi vaṭṭatī’’ti āha.

Imañca pana nadīpārasīmaṃ sammannantena ekasmiṃ tīre ṭhatvā uparisote nadītīre nimittaṃ kittetvā tato paṭṭhāya attānaṃ parikkhipantena yattakaṃ paricchedaṃ icchati, tassa pariyosāne adhosotepi nadītīre nimittaṃ kittetvā paratīre sammukhaṭṭhāne nadītīre nimittaṃ kittetabbaṃ. Tato paṭṭhāya yattakaṃ paricchedaṃ icchati, tassa vasena yāva uparisote paṭhamakittitanimittassa sammukhā nadītīre nimittaṃ, tāva kittetvā paccāharitvā paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ. Atha sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā kammavācāya sīmā sammannitabbā. Nadiyaṃ ṭhitā anāgatāpi kammaṃ na kopenti. Sammutipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto pāratīre ca orimatīre ca ekasīmā hoti. Nadī pana baddhasīmāsaṅkhyaṃ na gacchati, visuṃ nadisīmā eva hi sā.

Sace antonadiyaṃ dīpako hoti, taṃ antosīmāya kātukāmena purimanayeneva attanā ṭhitatīre nimittāni kittetvā dīpakassa orimante ca pārimante ca nimittaṃ kittetabbaṃ. Atha paratīre nadiyā orimatīre nimittassa sammukhaṭṭhāne nimittaṃ kittetvā tato paṭṭhāya purimanayeneva yāva uparisote paṭhamakittitanimittassa sammukhā nimittaṃ, tāva kittetabbaṃ. Atha dīpakassa pārimante ca orimante ca nimittaṃ kittetvā paccāharitvā paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ. Atha dvīsu tīresu dīpake ca bhikkhū sabbeva hatthapāsagate katvā kammavācāya sīmā sammannitabbā. Nadiyaṃ ṭhitā anāgacchantāpi kammaṃ na kopenti. Sammutipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto tīradvayañca dīpako ca ekasīmā hoti, nadī pana nadisīmāyeva.

Sace pana dīpako vihārasīmāparicchedato uddhaṃ vā adho vā adhikataro hoti, atha vihārasīmāparicchedanimittassa ujukameva sammukhibhūte dīpakassa sorimante nimittaṃ kittetvā tato paṭṭhāya dīpakasikharaṃ parikkhipantona puna dīpakassa sorimante nimittasammukhe pārimante nimittaṃ kittetabbaṃ. Tato paraṃ purimanayeneva pāratīre sammukhanimīttamādiṃkatvā pāratīranimittāni ca dīpakassa pārimantasorimantanimittāni ca kittetvā paṭhamakittitanimittena saddhiṃ ghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā pabbatasaṇḍānā hoti.

Sace pana dīpako vihārasīmāparicchedato uddhampi adhopi adhikataro hoti. Purimanayeneva dīpakassa ubhopi sīkharāni parikkhipitvā nimittāni kittentena nimittaghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā mudiṅgasaṇṭhānā hoti.

Sace dīpako vihārasīmāparicchedassa anto khuddako hoti, sabbapaṭhamanayena dīpake nimittāni kittetabbāni. Evaṃ kittetvā sammatā sīmā paṇavasaṇṭhānā hoti.

Sīmānujānanakathā niṭṭhitā.

Uposathāgārādikathā

141. Anupariveṇiyanti ekasīmamahāvihāre tasmiṃ tasmiṃ pariveṇe. Asaṅketenāti saṅketaṃ akatvā. Ekaṃ samūhanitvāti kammavācāya samūhanitvā.

142. Yato pātimokkhaṃ suṇātīti yattha katthaci bhikkhūnaṃ hatthapāse nisinno yasmā pātimokkhaṃ suṇāti; katovassa uposathoti attho. Idañca vatthuvasena vuttaṃ, hatthapāse nisinnassa pana asuṇantassāpi katova hoti uposatho. Nimittā kittetabbāti uposathapamukhassa khuddakāni vā mahantāni vā pāsāṇaiṭṭhakadārukhaṇḍadaṇḍakādīni yāni kānici nimittāni abbhokāse vā māḷakādīsu vā yattha katthaci saññaṃ katvā kittetuṃ vaṭṭati. Atha vā nimittā kittetabbāti nimittupagā vā animittupagā vā paricchedajānanatthaṃ kittetabbā.

Therehi bhikkhūhi paṭhamataraṃ sannipatitunti ettha sace mahāthero paṭhamataraṃ na āgacchati, dukkaṭaṃ. Sabbeheva ekajjhaṃ sannipatitvā uposatho kātabboti ettha sace porāṇako āvāso majjhe vihārassa hoti, pahoti cettha bhikkhūnaṃ nisajjaṭṭhānaṃ, tattha sannipatitvā uposatho kātabbo. Sace porāṇako paridubbalo ceva sambādho ca añño pacchā uṭṭhitāvāso asambādho, tattha uposatho kātabbo.

Yattha vā pana thero bhikkhu viharatīti etthāpi sace therassa vihāro sabbesaṃ pahoti, phāsuko hoti, tattha uposatho kātabbo. Sace pana so paccante visamappadese hoti, therassa vattabbaṃ – ‘‘bhante, tumhākaṃ vihāro aphāsukadeso, natthi ettha sabbesaṃ okāso, asukasmiṃ nāma āvāse okāso atthi, tattha gantuṃ vaṭṭatī’’ti. Sace thero nāgacchati, tassa chandapārisuddhiṃ ānetvā sabbesaṃ pahonake phāsukaṭṭhāne uposatho kātabbo.

Avippavāsasīmānujānanakathā

143. Andhakavindāti rājagahato gāvutattaye andhakavindaṃ nāma, taṃ upanissāya thero vasati; tato rājagahaṃ uposathaṃ āgacchanto. Rājagahañhi parikkhipitvā aṭṭhārasa mahāvihārā sabbe ekasīmā, dhammasenāpatinā nesaṃ sīmā baddhā, tasmā veḷuvane saṅghassa sāmaggīdānatthaṃ āgacchantoti attho. Nadiṃ tarantoti sippiniyaṃ nāma nadiṃ atikkamanto. Manaṃ vuḷho ahosīti īsakaṃ appattavuḷhabhāvo ahosi. Sā kira nadī gijjhakūṭato otaritvā caṇḍena sotena vahati. Tattha vegena āgacchantaṃ udakaṃ amanasikaronto thero manaṃ vuḷho ahosi, na pana vuḷho, udakabbhāhatānissa cīvarāni allāni jātāni.

144. Sammatā sā sīmā saṅghena ticīvarena avippavāsā ṭhapetvā gāmañca gāmūpacārañcāti imissā kammavācāya uppannakālato paṭṭhāya bhikkhūnaṃ purimakammavācā na vaṭṭati. Ayameva hi thāvarā hoti. Bhikkhunīnaṃ pana ayaṃ na vaṭṭati, purimāyeva vaṭṭati. Kasmā? Bhikkhunisaṅgho hi antogāme vasati. Yadi evaṃ siyā, so etāya kammavācāya ticīvaraparihāraṃ na labheyya, atthi cassa parihāro, tasmā purimāyeva vaṭṭati. Bhikkhunisaṅghassa hi dvepi sīmāyo labbhanti. Tattha bhikkhūnaṃ sīmaṃ ajjhottharitvāpi tassā antopi bhikkhunīnaṃ sīmaṃ sammannituṃ vaṭṭati. Bhikkhūnampi bhikkhunisīmāya eseva nayo. Na hi te aññamaññassa kamme gaṇapūrakā honti, na kammavācaṃ vaggaṃ karonti. Ettha ca nigamanagarānampi gāmeneva saṅgaho veditabbo.

Gāmūpacāroti parikkhittassa parikkhepo, aparikkhittassa parikkhepokāso. Tesu adhiṭṭhitatecīvariko bhikkhu parihāraṃ na labhati. Iti bhikkhūnaṃ avippavāsasīmā gāmañca gāmūpacārañca na ottharati, samānasaṃvāsakasīmāva ottharati. Samānasaṃvāsakasīmā cettha attano dhammatāya gacchati. Avippavāsasīmā pana yattha samānasaṃvāsakasīmā, tattheva gacchati. Na hi tassā visuṃ nimittakittanaṃ atthi, tattha sace avippavāsāya sammutikāle gāmo atthi, taṃ sā na ottharati. Sace pana sammatāya sīmāya pacchā gāmo nivisati, sopi sīmāsaṅkhyameva gacchati. Yathā ca pacchā niviṭṭho, evaṃ paṭhamaṃ niviṭṭhassa pacchā vaḍḍhitappadesopi sīmāsaṅkhyameva gacchati. Sacepi sīmāsammutikāle gehāni katāni, pavisissāmāti ālayopi atthi, manussā pana appaviṭṭhā, porāṇakagāmaṃ vā sagehameva chaḍḍetvā aññattha gatā, agāmoyeva esa, sīmā ottharati. Sace pana ekampi kulaṃ paviṭṭhaṃ vā āgataṃ vā atthi, gāmoyeva sīmā na ottharati.

Evañca pana bhikkhave ticīvarena avippavāso samūhantabboti ettha samūhanantena bhikkhunā vattaṃ jānitabbaṃ. Tatridaṃ vattaṃ – khaṇḍasīmāya ṭhatvā avippavāsasīmā na samūhantabbā, tathā avippavāsasīmāya ṭhatvā khaṇḍasīmāpi. Khaṇḍasīmāyaṃ pana ṭhitena khaṇḍasīmāva samūhanitabbā, tathā itarāya ṭhitena itarā. Sīmaṃ nāma dvīhi kāraṇehi samūhananti pakatiyā khuddakaṃ puna āvāsavaḍḍhanatthāya mahatiṃ vā kātuṃ; pakatiyā mahatiṃ puna aññesaṃ vihārokāsadānatthāya khuddakaṃ vā kātuṃ. Tattha sace khaṇḍasīmañca avippavāsasīmañca jānanti, samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ ajānantā avippavāsaṃyeva jānantā cetiyaṅgaṇabodhiyaṅgaṇauposathāgārādīsu nirāsaṅkaṭṭhānesu ṭhatvā appeva nāma samūhanituṃ sakkhissanti, paṭibandhituṃ pana na sakkhissanteva. Sace bandheyyuṃ, sīmāsambhedaṃ katvā vihāraṃ avihāraṃ kareyyuṃ, tasmā na samūhanitabbā. Ye pana ubhopi na jānanti, teneva samūhanituṃ na bandhituṃ sakkhissanti. Ayañhi sīmā nāma kammavācāya vā asīmā hoti sāsanantaradhānena vā, na ca sakkā sīmaṃ ajānantehi kammavācā kātuṃ, tasmā na samūhanitabbā. Sādhukaṃ pana ñatvāyeva samūhanitabbā ca bandhitabbā cāti.

Gāmasīmādikathā

147. Evaṃ baddhasīmāvasena samānasaṃvāsañca ekūposathabhāvañca dassetvā idāni abaddhasīmesupi okāsesu taṃ dassento ‘‘asammatāya, bhikkhave, sīmāya aṭṭhapitāyā’’tiādimāha. Tattha aṭṭhapitāyāti aparicchinnāya. Gāmaggahaṇena cettha nagarampi gahitameva hoti. Tattha yattake padese tassa gāmassa bhojakā baliṃ labhanti, so padeso appo vā hotu mahanto vā, gāmasīmātveva saṅkhyaṃ gacchati. Nagaranigamasīmāsupi eseva nayo. Yampi ekasmiṃyeva gāmakhette ekaṃ padesaṃ ‘‘ayaṃ visuṃ gāmo hotū’’ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyeva. Tasmā sā ca itarā ca pakatigāmanagaranigamasīmā baddhasīmāsadisāyeva honti, kevalaṃ pana ticīvaravippavāsaparihāraṃ na labhanti.

Evaṃ gāmantavāsīnaṃ sīmāparicchedaṃ dassetvā idāni āraññakānaṃ sīmāparicchedaṃ dassento ‘‘agāmake ce’’tiādimāha. Tattha agāmake ceti gāmanigamanagarasīmāhi aparicchinne aṭavippadese. Atha vā agāmake ceti vijjhāṭavisadise araññe bhikkhu vasati, athassa ṭhitokāsato samantā sattabbhantarā samānasaṃvāsakasīmāti attho. Ayaṃ sīmā ticīvaravippavāsaparihārampi labhati. Tattha ekaṃ abbhantaraṃ aṭṭhavīsati hatthappamāṇaṃ hoti. Majjhe ṭhitassa samantā sattabbhantarā vinibbedhena cuddasa honti. Sace dve saṅghā visuṃ vinayakammāni karonti, dvinnaṃ sattabbhantarānaṃ antare aññaṃ ekaṃ sattabbhantaraṃ upacāratthāya ṭhapetabbaṃ. Sesā sattabbhantarasīmakathā mahāvibhaṅge udositasikkhāpadavaṇṇanāyaṃ vuttanayena gahetabbā.

Sabbā bhikkhave nadī asīmāti yā kāci nadīlakkhaṇappattā nadī nimittāni kittetvā ‘‘etaṃ baddhasīmaṃ karomā’’ti katāpi asīmāva hoti, sā pana attano sabhāveneva baddhasīmāsadisā, sabbamettha saṅghakammaṃ kātuṃ vaṭṭati. Samuddajātassaresupi eseva nayo. Ettha ca jātassaro nāma yena kenaci khaṇitvā akato sayaṃjātasobbho samantato āgatena udakena pūrito tiṭṭhati.

Evaṃ nadīsamuddajātassarānaṃ baddhasīmābhāvaṃ paṭikkhipitvā puna tattha abaddhasīmāpaacchedaṃ dassento ‘‘nadiyā vā bhikkhave’’tiādimāha. Tattha yaṃ majjhimassa purisassa samantā udakukkhepāti yaṃ ṭhānaṃ majjhimassa purisassa samantato udakukkhepena paricchinnaṃ. Kathaṃ pana udakaṃ ukkhipitabbaṃ? Yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālikaṃ vā hatthena gahetvā thāmamajjhimena purisena sabbathāmena khipitabbaṃ. Yattha evaṃ khittaṃ udakaṃ vā vālikā vā patati, ayameko udakukkhepo. Tassa anto hatthapāsaṃ vijahitvā ṭhito kammaṃ kopeti. Yāva parisā vaḍḍhati, tāva sīmāpi vaḍḍhati. Parisapariyantato udakukkhepoyeva pamāṇaṃ. Jātassarasamuddesupi eseva nayo.

Ettha ca sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmākammaṃ natthi, sakalāpi nadī etesaṃyeva bhikkhūnaṃ pahoti. Yaṃ pana mahāsumattherena vuttaṃ ‘‘yojanaṃ pavattamānāyeva nadī, tatrāpi upari addhayojanaṃ pahāya heṭṭhā addhayojane kammaṃ kātuṃ vaṭṭatī’’ti, taṃ mahāpadumatthereneva paṭikkhittaṃ. Bhagavatā hi ‘‘timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyatī’’ti idaṃ nadiyā pamāṇaṃ vuttaṃ, na yojanaṃ vā addhayojanaṃ vā. Tasmā yā imassa suttassa vasena pubbe vuttalakkhaṇā nadī, tassā pabhavato paṭṭhāya saṅghakammaṃ kātuṃ vaṭṭatīti. Sace panettha bahū bhikkhū visuṃ visuṃ kammaṃ karonti, sabbehi attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabbo. Tato adhikaṃ vaṭṭatiyeva, ūnakaṃ pana na vaṭṭatīti vuttaṃ. Jātassarasamuddesupi eseva nayo.

Nadiyā pana kammaṃ karissāmāti gatehi sace nadī paripuṇṇā hoti samatittikā, udakasāṭikaṃ nivāsetvāpi antonadiyaṃyeva kammaṃ kātabbaṃ. Sace na sakkonti, nāvāyapi ṭhatvā kātabbaṃ. Gacchantiyā pana nāvāya kātuṃ na vaṭṭati. Kasmā? Udakukkhepamattameva hi sīmā, taṃ nāvā sīghameva atikkāmeti. Evaṃ sati aññissā sīmāya ñatti aññissā anusāvanā hoti, tasmā nāvaṃ arittena vā ṭhapetvā pāsāṇe vā lambitvā antonadiyaṃ jātarukkhe vā bandhitvā kammaṃ kātabbaṃ. Antonadiyaṃ baddhaaṭṭakepi antonadiyaṃ jātarukkhepi ṭhitehi kātuṃ vaṭṭati.

Sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito, sīmaṃ vā sodhetvā sākhaṃ vā chinditvā kammaṃ kātabbaṃ. Bahinadītīre jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vā pārohe vā nāvaṃ bandhitvā kammaṃ kātuṃ na vaṭṭati. Karontehi sīmā vā sodhetabbā, chinditvā vāssa bahipatiṭṭhitabhāvo nāsetabbo. Nadītīre pana khāṇukaṃ koṭṭetvā tattha baddhanāvāya na vaṭṭatiyeva.

Nadiyaṃ setuṃ karonti, sace antonadiyaṃyeva setu vā setupādā vā, setumhi ṭhitehi kammaṃ kātuṃ vaṭṭati. Sace pana setu vā setupādā vā bahitīre patiṭṭhitā, kammaṃ kātuṃ na vaṭṭati, sīmaṃ sodhetvā kātabbaṃ. Atha setupādā anto, setu pana ubhinnampi tīrānaṃ upariākāse ṭhito, vaṭṭati. Antonadiyaṃ pāsāṇo vā dīpako vā hoti, tassa yattakaṃ padesaṃ pubbe vuttappakāre pakativassakāle vassānassa catūsu māsesu udakaṃ ottharati, so nadīsaṅkhyameva gacchati. Ativuṭṭhikāle pana oghena otthaṭokāso na gahetabbo, so hi gāmasīmāsaṅkhyameva gacchati.

Nadito mātikaṃ nīharantā nadiyaṃ āvaraṇaṃ karonti, tañce ottharitvā vā vinibbijjhitvā vā udakaṃ gacchati, sabbattha pavattanaṭṭhāne kammaṃ kātuṃ vaṭṭati. Sace pana āvaraṇena vā koṭṭakabandhanena vā sotaṃ pacchijjati, udakaṃ nappavattati, appavattanaṭṭhāne kammaṃ kātuṃ na vaṭṭati. Āvaraṇamatthakepi kātuṃ na vaṭṭati. Sace koci āvaraṇappadeso pubbe vuttapāsāṇadīpakappadeso viya udakena ajjhotthariyati, tattha vaṭṭati. So hi nadīsaṅkhyameva gacchati. Nadiṃ vināsetvā taḷākaṃ karonti, heṭṭhā pāḷi baddhā, udakaṃ āgantvā taḷākaṃ pūretvā tiṭṭhati, ettha kammaṃ kātuṃ na vaṭṭati. Upari pavattanaṭṭhāne heṭṭhā ca chaḍḍitamodakaṃ nadiṃ ottharitvā sandanaṭṭhānato paṭṭhāya vaṭṭati. Deve avassante hemantagimhesu vā sukkhanadiyāpi vaṭṭati. Nadito nīhaṭamātikāya na vaṭṭati. Sace sā kālantarena bhijjitvā nadī hoti, vaṭṭati. Kāci nadī kālantarena uppatitvā gāmanigamasīmaṃ ottharitvā pavattati, nadīyeva hoti, kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati, vihārasīmātveva saṅkhyaṃ gacchati.

Samuddepi kammaṃ karontehi yaṃ padesaṃ uddhaṃ vaḍḍhanaudakaṃ vā pakativīci vā vegena āgantvā ottharati, tattha kātuṃ na vaṭṭati. Yasmiṃ pana padese pakativīciyo ottharitvā saṇṭhahanti, so udakantato paṭṭhāya antosamuddo nāma, tattha ṭhitehi kammaṃ kātabbaṃ. Sace ūmivego bādhati, nāvāya vā aṭṭake vā ṭhatvā kātabbaṃ. Tesu vinicchayo nadiyaṃ vuttanayeneva veditabbo. Samudde piṭṭhipāsāṇo hoti, taṃ kadāci ūmiyo āgantvā ottharanti, kadāci na ottharanti, tattha kammaṃ kātuṃ na vaṭṭati, so hi gāmasīmāsaṅkhyameva gacchati. Sace pana vīcīsu āgatāsupi anāgatāsupi pakatiudakeneva otthariyati, vaṭṭati. Dīpako vā pabbato vā hoti, so ce dūre hoti macchabandhānaṃ agamanapathe, araññasīmāsaṅkhyameva gacchati. Tesaṃ gamanapariyantassa orato pana gāmasīmāsaṅkhyaṃ gacchati. Tattha gāmasīmaṃ asodhetvā kammaṃ kātuṃ na vaṭṭati. Samuddo gāmasīmaṃ vā nigamasīmaṃ vā ottharitvā tiṭṭhati, samuddova hoti, tattha kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati, vihārasīmātveva saṅkhyaṃ gacchati.

Jātassare kammaṃ karontehipi yattha pubbe vuttappakāre vassakāle vasse pacchinnamatte pivituṃ vā hatthapāde vā dhovituṃ udakaṃ na hoti, sukkhati, ayaṃ na jātassaro, gāmakhettasaṅkhyameva gacchati, tattha kammaṃ na kātabbaṃ. Yattha pana vuttappakāre vassakāle udakaṃ santiṭṭhati, ayameva jātassaro. Tassa yattake padese vassānaṃ cātumāse udakaṃ tiṭṭhati, tattha kammaṃ kātuṃ vaṭṭati. Sace gambhīraṃ udakaṃ, aṭṭakaṃ bandhitvā tattha ṭhitehipi jātassarassa anto jātarukkhamhi baddhaaṭṭakepi kātuṃ vaṭṭati. Piṭṭhipāsāṇadīpakesu panettha nadiyaṃ vuttasadisova vinicchayo. Samavassadevakāle pahonakajātassaro pana sacepi dubbuṭṭhikāle vā gimhahemantesu vā sukkhati, nirudako hoti, tattha saṅghakammaṃ kātuṃ vaṭṭati. Yaṃ andhakaṭṭhakathāyaṃ vuttaṃ ‘‘sabbo jātassaro sukkho anodako, gāmakhettaṃyeva bhajatī’’ti, taṃ na gahetabbaṃ. Sace panettha udakatthāya āvāṭaṃ vā pokkharaṇīādīni vā khaṇanti, taṃ ṭhānaṃ ajātassaro hoti, gāmasīmāsaṅkhyaṃ gacchati. Lābutipusakādivappe katepi eseva nayo.

Sace pana taṃ pūretvā thalaṃ vā karonti, ekasmiṃ disābhāge pāḷiṃ bandhitvā sabbameva taṃ mahātaḷākaṃ vā karonti, sabbopi ajātassaro hoti, gāmasīmāsaṅkhyameva gacchati. Loṇīpi jātassarasaṅkhyameva gacchati. Vassike cattāro māse udakaṭṭhānokāse kammaṃ kātuṃ vaṭṭatīti.

148. Sīmāya sīmaṃ sambhindantīti attano sīmāya paresaṃ baddhasīmaṃ sambhindanti. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambū cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambū. Vihārasīmā ca jambuṃ anto katvā ambaṃ kittetvā baddhā hoti, atha pacchā tassa vihārassa puratthimāya disāya vihāraṃ katvā sīmaṃ bandhantā taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti, sīmāya sīmā sambhinnā hoti. Evaṃ chabbaggiyā akaṃsu, tenāha – ‘‘sīmāya sīmaṃ sambhindantī’’ti.

Sīmāya sīmaṃ ajjhottharantīti attano sīmāya paresaṃ baddhasīmaṃ ajjhottharanti;

Paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā anto katvā attano sīmaṃ bandhanti. Sīmantarikaṃ ṭhapetvā sīmaṃ sammannitunti ettha sace paṭhamataraṃ katassa vihārassa sīmā asammatā hoti, sīmāya upacāro ṭhapetabbo. Sace sammatā hoti, pacchimakoṭiyā hatthamattā sīmantarikā ṭhapetabbā. Kurundiyaṃ vidatthimattampi, mahāpaccariyaṃ caturaṅgulamattampi vaṭṭatīti vuttaṃ. Ekarukkhopi ca dvinnaṃ sīmānaṃ nimittaṃ hoti, so pana vaḍḍhanto sīmāsaṅkaraṃ karoti, tasmā na kātabbo.

Uposathabhedādikathā

149. Cātuddasiko ca pannarasiko cāti ettha cātuddasikassa pubbakicce ‘‘ajjuposatho cātuddaso’’ti vattabbaṃ.

Adhammena vaggantiādīsu sace ekasmiṃ vihāre catūsu bhikkhūsu vasantesu ekassa chandapārisuddhiṃ āharitvā tayo pārisuddhiuposathaṃ karonti, tīsu vā vasantesu ekassa chandapārisuddhiṃ āharitvā dve pātimokkhaṃ uddisanti, adhammena vaggaṃ uposathakammaṃ hoti. Sace pana cattāropi sannipatitvā pārisuddhiuposathaṃ karonti, tayo vā dve vā pātimokkhaṃ uddisanti, adhammena samaggaṃ nāma hoti. Sace catūsu janesu ekassa pārisuddhiṃ āharitvā tayo pātimokkhaṃ uddisanti, tīsu vā janesu ekassa pārisuddhiṃ āharitvā dve pārisuddhiuposathaṃ karonti, dhammena vaggaṃ nāma hoti. Sace pana cattāro ekattha vasantā sabbeva sannipatitvā pātimokkhaṃ uddisanti, tayo pārisuddhiuposathaṃ karonti, dve aññamaññaṃ pārisuddhiuposathaṃ karonti, dhammena samaggaṃ nāma hotīti.

Pātimokkhuddesakathā

150. Nidānaṃ uddisitvā avasesaṃ sutena sāvetabbanti ‘‘suṇātu me bhante saṅgho…pe… āvikatā hissa phāsu hotī’’ti imaṃ nidānaṃ uddisitvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, tatthāyasmante pucchāmi – kaccittha parisuddhā, dutiyampi pucchāmi…pe… evametaṃ dhārayāmīti. Sutā kho panāyasmantehi cattāro pārājikā dhammā…pe… avivadamānehi sikkhitabba’’nti evaṃ avasesaṃ sutena sāvetabbaṃ. Etena nayena sesāpi cattāro pātimokkhuddesā veditabbā.

Savarabhayanti aṭavimanussabhayaṃ. Rājantarāyotiādīsu sace bhikkhūsu ‘‘uposathaṃ karissāmā’’ti nisinnesu rājā āgacchati, ayaṃ rājantarāyo. Corā āgacchanti, ayaṃ corantarāyo. Davadāho vā āgacchati, āvāse vā aggi uṭṭhahati, ayaṃ aggantarāyo. Megho vā uṭṭheti, ogho vā āgacchati, ayaṃ udakantarāyo. Bahū manussā āgacchanti, ayaṃ manussantarāyo. Bhikkhuṃ yakkho gaṇhāti, ayaṃ amanussantarāyo. Byagghādayo caṇḍamigā āgacchanti, ayaṃ vāḷantarāyo. Bhikkhuṃ sappādayo ḍaṃsanti, ayaṃ sarīsapantarāyo. Bhikkhu gilāno vā hoti, kālaṃ vā karoti, verino vā taṃ māretukāmā gaṇhanti, ayaṃ jīvitantarāyo. Manussā ekaṃ vā bahū vā bhikkhū brahmacariyā cāvetukāmā gaṇhanti, ayaṃ brahmacariyantarāyo. Evarūpesu antarāyesu saṃkhittena pātimokkho uddisitabbo, paṭhamo vā uddeso uddisitabbo, ādimhi dve tayo cattāro vā. Ettha ca dutiyādīsu uddesesu yasmiṃ apariyosite antarāyo hoti, sopi suteneva sāvetabbo.

Anajjhiṭṭhāti anāṇattā ayācitā vā. Ajjhesanā cettha saṅghena sammatadhammajjhesakāyattā vā saṅghattherāyattā vā, tasmiṃ dhammajjhesake asati saṅghattheraṃ āpucchitvā vā tena yācito vā bhāsituṃ labhati. Saṅghattherenāpi sace vihāre bahū dhammakathikā honti, vārapaṭipāṭiyā vattabbā – ‘‘tvaṃ dhammaṃ bhaṇa, dhammaṃ kathehi, dhammadānaṃ dehī’’ti vā vuttena tīhipi vidhīhi dhammo bhāsitabbo. ‘‘Osārehī’’ti vutto pana osāretumeva labhati, ‘‘kathehī’’ti vutto kathetumeva, ‘‘sarabhaññaṃ bhaṇāhī’’ti vutto sarabhaññameva. Saṅghattheropi ca uccatare āsane nisinno yācituṃ na labhati. Sace upajjhāyo ceva saddhivihāriko ca honti, upajjhāyo ca naṃ uccāsane nisinno ‘‘bhaṇāhī’’ti vadati, sajjhāyaṃ adhiṭṭhahitvā bhaṇitabbaṃ. Sace panettha daharā bhikkhū honti, tesaṃ ‘‘bhaṇāmī’’ti bhaṇitabbaṃ.

Sace vihāre saṅghatthero attanoyeva nissitake bhaṇāpeti, aññe madhurabhāṇakepi nājjhesati, so aññehi vattabbo – ‘‘bhante asukaṃ nāma bhaṇāpemā’’ti. Sace ‘‘bhaṇāpethā’’ti vā vadati, tuṇhī vā hoti, bhaṇāpetuṃ vaṭṭati. Sace pana paṭibāhati, na bhaṇāpetabbaṃ. Yadi anāgateyeva saṅghatthere dhammasavanaṃ āraddhaṃ, puna āgate ṭhapetvā āpucchanakiccaṃ natthi. Osāretvā pana kathentena āpucchitvā vā aṭṭhapetvāyeva vā kathetabbaṃ, kathentassa puna āgatepi eseva nayo.

Upanisinnakathāyapi saṅghattherova sāmī, tasmā tena sayaṃ vā kathetabbaṃ, añño vā bhikkhu ‘‘kathehī’’ti vattabbo, no ca kho uccatare āsane nisinnena. Manussānaṃ pana ‘‘bhaṇāhī’’ti vattuṃ vaṭṭati. Manussā attano jānanakabhikkhuṃ āpucchanti, tena theraṃ āpucchitvā kathetabbaṃ. Sace saṅghatthero ‘‘bhante ime pañhaṃ pucchantī’’ti puṭṭho ‘‘kathehī’’ti vā bhaṇati, tuṇhī vā hoti, kathetuṃ vaṭṭati. Antaraghare anumodanādīsupi eseva nayo. Sace saṅghatthero vihāre vā antaraghare vā ‘‘maṃ anāpucchitvāpi katheyyāsī’’ti anujānāti, laddhakappiyaṃ hoti, sabbattha vattuṃ vaṭṭati.

Sajjhāyaṃ karontenāpi thero āpucchitabboyeva. Ekaṃ āpucchitvā sajjhāyantassa aparo āgacchati, puna āpucchanakiccaṃ natthi. Sace vissamissāmīti ṭhapitassa āgacchati, puna ārabhantenāpi āpucchitabbaṃ. Saṅghatthere anāgateyeva āraddhaṃ sajjhāyantassāpi eseva nayo. Ekena saṅghattherena ‘‘maṃ anāpucchāpi yathāsukhaṃ sajjhāyāhī’’ti anuññāte yathāsukhaṃ sajjhāyituṃ vaṭṭati. Aññasmiṃ pana āgate taṃ āpucchitvāva sajjhāyitabbaṃ.

151. Attanā vā attānaṃ sammannitabbaṃti attanā vā attā sammannitabbo; pucchantena pana parisaṃ oloketvā sace attano upaddavo natthi, vinayo pucchitabbo.

153. Katepi okāse puggalaṃ tulayitvāti ‘‘atthi nu kho me ito upaddavo, natthī’’ti evaṃ upaparikkhitvā. Puramhākanti paṭhamaṃ amhākaṃ. Paṭikaccevāti paṭhamatarameva. Puggalaṃ tulayitvā okāsaṃ kātunti ‘‘bhūtameva nu kho āpattiṃ vadati, abhūta’’nti evaṃ upaparikkhitvā okāsaṃ kātuṃ anujānāmīti attho.

Adhammakammapaṭikkosanādikathā

154. Adhammakammaṃ vuttanayameva. Paṭikkositunti vāretuṃ. Diṭṭhimpi āvikātunti ‘‘adhammakammaṃ idaṃ na me khamatī’’ti evaṃ aññassa santike attano diṭṭhiṃ pakāsetuṃ. Catūhi pañcahītiādi tesaṃ anupaddavatthāya vuttaṃ. Sañcicca na sāventīti yathā na suṇanti evaṃ bhaṇissāmāti sañcicca saṇikaṃ uddisanti.

155. Therādhikanti therādhīnaṃ; therāyattaṃ bhavitunti attho. ‘‘Therādheyya’’ntipi pāṭho, tasmā therena sayaṃ vā uddisitabbaṃ, añño vā ajjhesitabbo. Ajjhesanavidhānañcettha dhammajjhesane vuttanayameva. So na jānāti uposathaṃ vātiādīsu cātuddasikapannarasikabhedena duvidhaṃ, saṅghauposathādibhedena navavidhañca uposathaṃ na jānāti, catubbidhaṃ uposathakammaṃ na jānāti, duvidhaṃ pātimokkhaṃ na jānāti, navavidhaṃ pātimokkhuddesaṃ na jānāti. Yo tattha bhikkhu byatto paṭibaloti ettha kiñcāpi daharassāpi byattassa pātimokkho anuññāto. Atha kho ettha ayamadhippāyo. Sace therassa pañca vā cattāro vā tayo vā pātimokkhuddesā nāgacchanti; dve pana akhaṇḍā suvisadā vācuggatā honti, therāyattova pātimokkhā. Sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyatto hoti.

Sāmantā āvāsāti sāmantaṃ āvāsaṃ. Sajjukanti tadaheva āgamanatthāya. Navaṃ bhikkhuṃ āṇāpetunti ettha yo sakkoti uggahetuṃ, evarūpo āṇāpetabbo, na bālo.

Pakkhagaṇanādiuggahaṇānujānanakathā

156. Katimī bhanteti ettha katīnaṃ pūraṇīti katimī. Kālavatoti kālasseva; pagevāti attho.

158. Yaṃ kālaṃ saratīti ettha sāyampi ‘‘ajjuposatho samannāharathā’’ti ārocetuṃ vaṭṭati.

159. Therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti etthāpi kiñci kammaṃ karonto vā sadākālameva eko vā bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na uposathāgārasammajjanatthaṃ āṇāpetabbo, avasesā pana vārena āṇāpetabbā. Sace āṇatto sammuñjaniṃ tāvakālikampi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ, tampi alabhantassa laddhakappiyaṃ hoti.

160. Āsanapaññāpanāṇattiyampi vuttanayeneva āṇāpetabbo. Āṇattena ca sace uposathāgāre āsanāni natthi, saṅghikāvāsatopi āharitvā paññapetvā puna āharitabbāni. Āsanesu asati kaṭasārakepi taṭṭikāyopi paññapetuṃ vaṭṭati, taṭṭikāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññapetabbāni, kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti.

161. Padīpakaraṇepi vuttanayeneva āṇāpetabbo. Āṇāpentena ca ‘‘amukasmiṃ nāma okāse telaṃ vā vaṭṭi vā kapallikā vā atthi, taṃ gahetvā karohī’’ti vattabbo. Sace telādīni natthi, pariyesitabbāni, pariyesitvā alabhantassa laddhakappiyaṃ hoti. Apica kapāle aggipi jāletabbo.

Disaṃgamikādivatthukathā

163. Saṅgahetabboti ‘‘sādhu bhante āgatāttha, idha bhikkhā sulabhā sūpabyañjanaṃ atthi, vasatha anukkaṇṭhamānā’’ti evaṃ piyavacanena saṅgahetabbo. Punappunaṃ tathākaraṇavasena anuggahetabbo. ‘‘Āma vasissāmī’’ti paṭivacanadāpanena upalāpetabbo. Atha vā catūhi paccayehi saṅgahetabbo ceva anuggahetabbo ca. Piyavacanena upalāpetabbo, kaṇṇasukhaṃ ālapitabboti attho. Cuṇṇādīhi upaṭṭhāpetabbo. Āpatti dukkaṭassāti sace sakalopi saṅgho na karoti, sabbesaṃ dukkaṭaṃ. Idha neva therā na daharā muccanti, sabbehi vārena upaṭṭhāpetabbo. Attano vāre anupaṭṭhahantassa āpatti. Tena pana mahātherānaṃ pariveṇasammajjanadantakaṭṭhadānādīni na sāditabbāni. Evampi sati mahātherehi sāyaṃpātaṃ upaṭṭhānaṃ āgantabbaṃ. Tena pana tesaṃ āgamanaṃ ñatvā paṭhamataraṃ mahātherānaṃ upaṭṭhānaṃ gantabbaṃ. Sacassa saddhiṃcarā bhikkhuupaṭṭhākā atthi, ‘‘mayhaṃ upaṭṭhākā atthi, tumhe appossukkā viharathā’’ti vattabbaṃ. Athāpissa saddhiṃcarā natthi, tasmiṃyeva pana vihāre eko vā dve vā vattasampannā vadanti ‘‘mayaṃ therassa kattabbaṃ karissāma, avasesā phāsu viharantū’’ti sabbesaṃ anāpatti.

So āvāso gantabboti uposathakaraṇatthāya anvaddhamāsaṃ gantabbo. So ca kho utuvasseyeva, vassāne pana yaṃ kattabbaṃ, taṃ dassetuṃ ‘‘vassaṃ vasanti bālā abyattā’’tiādimāha. Tattha na bhikkhave tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabbanti purimikāya pātimokkhuddesakena vinā na vassaṃ upagantabbaṃ. Sace so vassūpagatānaṃ pakkamati vā, vibbhamati vā, kālaṃ vā karoti, aññasmiṃ satiyeva pacchimikāya vasituṃ vaṭṭati, asati aññattha gantabbaṃ, agacchantānaṃ dukkaṭaṃ. Sace pana pacchimikāya pakkamati vā vibbhamati vā kālaṃ vā karoti, māsadvayaṃ vasitabbaṃ.

Pārisuddhidānakathā

164. Kāyena viññāpetīti pārisuddhidānaṃ yena kenaci aṅgapaccaṅgena viññāpeti jānāpeti; vācaṃ pana nicchāretuṃ sakkonto vācāya viññāpeti; ubhayathā sakkonto kāyavācāhi. Saṅghena tattha gantvā uposatho kātabboti sace bahū tādisā gilānā honti, saṅghena paṭipāṭiyā ṭhatvā sabbe hatthapāse kātabbā. Sace dūre dūre honti, saṅgho nappahoti, taṃ divasaṃ uposatho na kātabbo, natveva vaggena saṅghena uposatho kātabbo.

Tattheva pakkamatīti saṅghamajjhaṃ anāgantvā tatova katthaci gacchati. Sāmaṇero paṭijānātīti ‘‘sāmaṇero aha’’nti evaṃ paṭijānāti; bhūtaṃyeva vā sāmaṇerabhāvaṃ āroceti, pacchā vā sāmaṇerabhūmiyaṃ tiṭṭhatīti attho. Esa nayo sabbattha.

Saṅghappatto pakkamatīti sabbantimena paricchedena uposathatthāya sannipatitānaṃ catunnaṃ bhikkhūnaṃ hatthapāsaṃ patvā pakkamati. Esa nayo sabbattha. Ettha ca ekena bahūnampi āhaṭā pārisuddhi āhaṭāva hoti. Sace pana so antarāmagge aññaṃ bhikkhuṃ disvā yesaṃ anena pārisuddhi gahitā, tesañca attano ca pārisuddhiṃ deti, tasseva pārisuddhi āgacchati, itarā pana bilāḷasaṅkhalikapārisuddhi nāma hoti. Sā na āgacchati.

Sutto na ārocetīti āgantvā supati, ‘‘asukena pārisuddhi dinnā’’ti na āroceti. Pārisuddhihārakassa anāpattīti ettha sace sañcicca nāroceti, dukkaṭaṃ āpajjati, pārisuddhi pana āhaṭāva hoti. Asañcicca anārocitattā panassa anāpatti, ubhinnampi ca uposatho katoyeva hoti.

Chandadānakathā

165. Chandadānepi pārisuddhidāne vuttasadisoyeva vinicchayo. Pārisuddhiṃ dentena chandampi dātunti ettha sace pārisuddhimeva deti na chandaṃ, uposatho kato hoti. Yaṃ pana saṅgho aññaṃ kammaṃ karoti, taṃ akataṃ hoti. Chandameva deti na pārisuddhiṃ, bhikkhusaṅghassa uposathopi kammampi katameva hoti, chandadāyakassa pana uposatho akato hoti. Sacepi koci bhikkhu nadiyā vā sīmāya vā uposathaṃ adhiṭṭhahitvā āgacchati, ‘‘kato mayā uposatho’’ti acchituṃ na labhati, sāmaggī vā chando vā dātabbo.

167. Saratipi uposathaṃ napi saratīti ekadā sarati, ekadā na sarati. Atthi neva saratīti yo ekantaṃ neva sarati, tassa sammutidānakiccaṃ natthi. Anāgacchantopi kammaṃ na kopeti.

Saṅghuposathādikathā

168. So deso sammajjitvāti taṃ desaṃ sammajjitvā, upayogatthe paccattaṃ. Pānīyaṃ paribhojanīyantiādi pana uttānatthameva. Kasmā panetaṃ vuttaṃ? Uposathassa pubbakaraṇādidassanatthaṃ. Tenāhu aṭṭhakathācariyā –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccati’’.

Iti imāni cattāri ‘‘pubbakaraṇa’’nti akkhātāni.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccati.

Iti imāni pañca pubbakaraṇato pacchā kattabbāni ‘‘pubbakicca’’nti akkhātāni.

‘‘Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccati’’.

Iti imāni cattāri ‘‘pattakalla’’nti akkhātānīti.

Tehi saddhinti tehi āgatehi saddhiṃ etāni pubbakaraṇādīni katvā uposatho kātabbo. Ajja me uposathoti ettha sace pannaraso hoti, ‘‘ajja me uposatho pannaraso’’tipi adhiṭṭhātuṃ vaṭṭati. Cātuddasikepi eseva nayo.

Āpattipaṭikammavidhikathā

169. Bhagavatā paññattaṃ ‘‘na sāpattikena uposatho kātabbo’’ti idaṃ ‘‘yassa siyā āpattī’’tiādivacaneneva pārisuddhidānapaññāpanena ca pārisuddhiuposathapaññāpanena ca paññattaṃ hotīti veditabbaṃ. Itthannāmaṃ āpattinti thullaccayādīsu ekissā nāmaṃ gahetvā ‘‘thullaccayaṃ āpattiṃ pācittiyaṃ āpatti’’nti evaṃ vattabbaṃ. Taṃ paṭidesemīti idaṃ ‘‘taṃ tumhamūle, taṃ tuyhamūle paṭidesemī’’ti vuttepi suvuttameva hoti. Passasīti idañca ‘‘passasi āvuso taṃ āpattiṃ, passatha bhante taṃ āpatti’’nti evaṃ vattabbaṃ. Āma passāmīti idaṃ pana ‘‘āma bhante passāmi, āma āvuso passāmī’’ti evaṃ vuttampi suvuttameva hoti. Āyatiṃ saṃvareyyāsīti ettha pana sace vuḍḍhataro ‘‘āyatiṃ saṃvareyyāthā’’ti vattabbo. Evaṃ vuttena pana ‘‘sādhu suṭṭhu saṃvarissāmī’’ti vattabbameva.

Yadā nibbematikoti ettha sace panesa nibbematiko na hoti, vatthuṃ kittetvāva desetuṃ vaṭṭatīti andhakaṭṭhakathāyaṃ vuttaṃ. Tatrāyaṃ desanāvidhi – sace meghacchanne sūriye ‘‘kālo nu kho no’’ti vematiko bhuñjati, tena bhikkhunā ‘‘ahaṃ bhante vematiko bhuñjiṃ’’, sace kālo atthi, ‘‘sambahulā dukkaṭā āpattiyo āpannomhi, no ce atthi, ‘‘sambahulā pācittiyā āpannomhī’’ti evaṃ vatthuṃ kittetvā ‘‘ahaṃ bhante yā tasmiṃ vatthusmiṃ sambahulā dukkaṭā vā pācittiyā vā āpattiyo āpanno, tā tumhamūle paṭidesemī’’ti vattabbaṃ. Esa nayo sabbāpattīsu.

Na bhikkhave sabhāgā āpattīti ettha yaṃ dvepi janā vikālabhojanādinā sabhāgavatthunā āpattiṃ āpajjanti, evarūpā vatthusabhāgā ‘‘sabhāgā’’ti vuccati. Vikālabhojanappaccayā āpannaṃ pana anatirittabhojanapaccayā āpannassa santike desetuṃ vaṭṭati. Yāpi cāyaṃ vatthusabhāgā, sāpi desitā sudesitāva. Aññaṃ pana desanapaccayā desako, paṭiggahaṇappaccayā paṭiggahako cāti ubhopi dukkaṭaṃ āpajjanti, taṃ nānāvatthukaṃ hoti, tasmā aññamaññaṃ desetuṃ vaṭṭati.

170. Sāmanto bhikkhu evamassa vacanīyoti ettha sabhāgoyeva vattabbo. Visabhāgassa hi vuccamāne bhaṇḍanakalahasaṅghabhedādīnipi honti, tasmā tassa avatvā ‘‘ito vuṭṭhahitvā paṭikarissāmī’’ti ābhogaṃ katvā uposatho kātabboti andhakaṭṭhakathāyaṃ vuttaṃ.

Anāpattipannarasakādikathā

172. Anāpattipannarasake – te na jāniṃsūti sīmaṃ okkantāti vā okkamantīti vāti na jāniṃsu. Athaññe āvāsikā bhikkhū āgacchantīti gāmaṃ vā araññaṃ vā kenaci karaṇīyena gantvā tesaṃ nisinnaṭṭhānaṃ āgacchanti. Vaggā samaggasaññinoti tesaṃ sīmaṃ okkantattā vaggā; sīmaṃ okkantabhāvassa ajānanato samaggasaññino.

173. Vaggāvaggasaññipannarasake – te jānantīti pabbate vā thale vā ṭhitā sīmaṃ okkante vā okkamante vā passanti. Vematikapannarasakaṃ uttānameva.

175. Kukkuccapakatapannarasake – yathā icchāya abhibhūto ‘‘icchāpakato’’ti vuccati, evaṃ pubbabhāge sanniṭṭhānaṃ katvāpi karaṇakkhaṇe akappiye akappiyasaññitāsaṅkhātena kukkuccena abhibhūtā ‘‘kukkuccapakatā’’ti veditabbā.

176. Bhedapurekkhārapannarasake – akusalabalavatāya thullaccayaṃ vuttaṃ.

Sīmokkantikapeyyālakathā

177. Āvāsikenaāgantukapeyyāle – yathā purime āvāsikenaāvāsikapeyyāle ‘‘te na jānanti athaññe āvāsikā’’tiādi vuttaṃ, evaṃ ‘‘te na jānanti athaññe āgantukā’’tiādinā nayena sabbaṃ veditabbaṃ. Āgantukenaāvāsikapeyyāle pana – yathā purimapeyyāle ‘‘āvāsikā bhikkhū sannipatantī’’ti āgataṃ, evaṃ ‘‘āgantukā bhikkhū sannipatantī’’ti ānetabbaṃ. Āgantukenaāgantukapeyyāle pana – ubhayapadesu āgantukavasena yojetabboti.

178. Āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti, āgantukānaṃ pannarasoti ettha yesaṃ pannaraso, te tiroraṭṭhato vā āgatā, atītaṃ vā uposathaṃ cātuddasikaṃ akaṃsūti veditabbā. Āvāsikānaṃ anuvattitabbanti āvāsikehi ‘‘ajjuposatho cātuddaso’’ti pubbakicce kariyamāne anuvattitabbaṃ, na paṭikkositabbaṃ. Na akāmā dātabbāti na anicchāya dātabbā.

Liṅgādidassanakathā

179. Āvāsikākāranti āvāsikānaṃ ākāraṃ. Esa nayo sabbattha. Ākāro nāma yena tesaṃ vattasampannā vā na vāti ācārasaṇṭhānaṃ gayhati. Liṅgaṃ nāma yaṃ te tattha tattha līne gamayati; adissamānepi jānāpetīti attho. Nimittaṃ nāma yaṃ disvā te atthīti ñāyanti. Uddeso nāma yena te evarūpaparikkhārāti uddisanti; apadesaṃ labhantīti attho. Sabbametaṃ supaññattamañcapīṭhādīnañceva padasaddādīnañca adhivacanaṃ, yathāyogaṃ pana yojetabbaṃ. Āgantukākārādīsupi eseva nayo. Tattha aññātakanti aññesaṃ santakaṃ. Pādānaṃ dhotaṃ udakanissekanti pādānaṃ dhotānaṃ udakanissekaṃ. Bahuvacanassa ekavacanaṃ veditabbaṃ. ‘‘Pādānaṃ dhotaudakanisseka’’nti vā pāṭho; pādānaṃ dhovanaudakanissekanti attho.

180. Nānāsaṃvāsakādivatthūsu – samānasaṃvāsakadiṭṭhinti ‘‘samānasaṃvāsakā ete’’ti diṭṭhiṃ. Na pucchantīti tesaṃ laddhiṃ na pucchanti; apucchitvāva vattapaṭivattiṃ katvā ekato uposathaṃ karonti. Nābhivitarantīti nānāsaṃvāsakabhāvaṃ maddituṃ abhibhavituṃ na sakkonti; taṃ diṭṭhiṃ na nissajjāpentīti attho.

Nagantabbagantabbavārakathā

181. Sabhikkhukā āvāsāti yasmiṃ āvāse uposathakārakā bhikkhū atthi, tamhā āvāsā yaṃ na sakkoti tadaheva āgantuṃ, so āvāso uposathaṃ akatvā na gantabbo. Aññatra saṅghenāti saṅghappahonakehi bhikkhūhi vinā. Aññatra antarāyāti pubbe vuttaṃ dasavidhaṃ antarāyaṃ vinā. Sabbantimena pana paricchedena attacatutthena antarāye vā sati gantuṃ vaṭṭati. Anāvāsoti navakammasālādiko yo koci padeso. Yathā ca āvāsādayo na gantabbā; evaṃ sace vihāre uposathaṃ karonti, uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbā. Sace panettha koci bhikkhu hoti, tassa santikaṃ gantuṃ vaṭṭati. Vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭati; evaṃ gato adhiṭṭhātumpi labhati. Āraññakenāpi bhikkhunā uposathadivase gāme piṇḍāya caritvā attano vihārameva āgantabbaṃ. Sace aññaṃ vihāraṃ okkamati, tattha uposathaṃ katvāva āgantabbaṃ, akatvā na vaṭṭati.

182. Yaṃ jaññā sakkomi ajjeva gantunti yaṃ jāneyya ajjeva tattha gantuṃ sakkomīti; evarūpo āvāso gantabbo. Tattha bhikkhūhi saddhiṃ uposathaṃ karontenāpi hi iminā neva uposathantarāyo kato bhavissatīti.

Vajjanīyapuggalasandassanakathā

183. Bhikkhuniyā nisinnaparisāyātiādīsu hatthapāsupagamanameva pamāṇaṃ. Aññatra avuṭṭhitāya parisāyāti idañhi pārivāsiyapārisuddhidānaṃ nāma parisāya vuṭṭhitakālato paṭṭhāya na vaṭṭati, avuṭṭhitāya pana vaṭṭati. Tenāha – ‘‘aññatra avuṭṭhitāya parisāyā’’ti. Tassa lakkhaṇaṃ bhikkhunivibhaṅge parivāsiyachandadānavaṇṇanato gahetabbaṃ. Anuposatheti cātuddasiko ca pannarasiko cāti ime dve uposathe ṭhapetvā aññasmiṃ divase. Aññatra saṅghasāmaggiyāti yā kosambakabhikkhūnaṃ viya bhinne saṅghe puna saṅghasāmaggī kariyati, tathārūpiṃ saṅghasāmaggiṃ ṭhapetvā. Tadā ca ‘‘suṇātu me bhante saṅgho ajjuposatho sāmaggī’’ti vatvā kātabbo. Ye pana kismiñcideva appamattake uposathaṃ ṭhapetvā puna samaggā honti, tehi uposatheyeva kātabboti.

Uposathakkhandhakavaṇṇanā niṭṭhitā.

3. Vassūpanāyikakkhandhakaṃ

Vassūpanāyikānujānanakathā

184. Vassūpanāyikakkhandhake apaññattoti ananuññāto asaṃvihito vā. Te idha bhikkhūti te bhikkhū, idhasaddo nipātamatto. Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Saṅkasāyissantīti appossukkā nibaddhavāsaṃ vasissanti. Sakuntakāti sakuṇā. Vassāne vassaṃ upagantunti vassānanāmake temāse vassaṃ upagantabbanti attho. Kati nu kho vassūpanāyikāti kati nu kho vassūpagamanāni. Aparajjugatāyāti ettha aparajjugatāya assāti aparajjugatā, tassā aparajjugatāya; atikkantāya aparasmiṃ divaseti attho. Dutiyanayepi māso gatāya assāti māsagatā, tassā māsagatāya; atikkantāya māse paripuṇṇeti attho. Tasmā āsāḷhīpuṇṇamāya anantare pāṭipadadivase, āsāḷhīpuṇṇamito vā aparāya puṇṇamāya anantare pāṭipadadivaseyeva vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhāpetvā ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti sakiṃ vā dvattikkhattuṃ vā vācaṃ nicchāretvā vassaṃ upagantabbaṃ.

Vācaṃ nicchāretvā vassaṃ upagantabbaṃ.

Vassānecārikāpaṭikkhepādikathā

185-6. Yo pakkameyyāti ettha anapekkhagamanena vā aññattha aruṇaṃ uṭṭhāpanena vā āpatti veditabbā. Yo atikkameyyāti ettha vihāragaṇanāya āpattiyo veditabbā. Sace hi taṃ divasaṃ vihārasatassa upacāraṃ okkamitvā atikkamati, sataṃ āpattiyo. Sace pana vihārūpacāraṃ atikkamitvā aññassa vihārassa upacāraṃ anokkamitvāva nivattati, ekā eva āpatti. Kenaci antarāyena purimikaṃ anupagatena pacchimikā upagantabbā.

Vassaṃ ukkaḍḍhitukāmoti vassanāmakaṃ paṭhamamāsaṃ ukkaḍḍhitukāmo, sāvaṇamāsaṃ akatvā puna āsāḷhīmāsameva kattukāmoti attho. Āgame juṇheti āgame māseti attho. Anujānāmi bhikkhave rājūnaṃ anuvattitunti ettha vassukkaḍḍhane bhikkhūnaṃ kāci parihāni nāma natthīti anuvattituṃ anuññātaṃ, tasmā aññasmimpi dhammike kamme anuvattitabbaṃ. Adhammike pana na kassaci anuvattitabbaṃ.

Sattāhakaraṇīyānujānanakathā

187-8. Sattāhakaraṇīyesu – sattāhakaraṇīyena gantunti sattāhabbhantare yaṃ kattabbaṃ taṃ sattāhakaraṇīyaṃ, tena sattāhakaraṇīyena karaṇabhūtena gantuṃ anujānāmīti attho. Pahite gantunti imehi sattahi bhikkhuādīhi dūte pahiteyeva gantuṃ anujānāmīti attho. Sattāhaṃ sannivatto kātabboti sattāheyeva sannivattitabbo, aṭṭhamo aruṇo tattheva na uṭṭhāpetabboti attho.

Bhikkhunisaṅghaṃ uddissāti ito paṭṭhāya vaccakuṭi jantāgharaṃ jantāgharasālāti imāni tīṇi parihīnāni.

189. Udositādīni udositasikkhāpadādīsu vuttāneva. Rasavatīti bhattagehaṃ vuccati. Vāreyyaṃ sañcarittasikkhāpade vuttameva. Purāyaṃ suttanto palujjatīti yāva ayaṃ suttanto na palujjati, yāva ayaṃ suttanto na vinassati. Aññataraṃ vā panassa kiccaṃ hoti karaṇīyaṃ vāti etena parisaṅkhataṃ yaṃkiñci karaṇīyaṃ saṅgahitaṃ hoti. Sabbattha ca ‘‘icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitu’’nti imināva kappiyavacanena pesite gantabbaṃ, etesaṃ vā vevacanena. Peyyālakkamo pana evaṃ veditabbo, yathā ‘‘upāsakena saṅghaṃ uddissa vihārādayo kārāpitā honti, sambahule bhikkhū uddissa, ekaṃ bhikkhuṃ uddissa, bhikkhunisaṅghaṃ uddissa, sambahulā bhikkhuniyo, ekaṃ bhikkhuniṃ, sambahulā sikkhamānāyo, ekaṃ sikkhamānaṃ, sambahule sāmaṇere, ekaṃ sāmaṇeraṃ, sambahulā sāmaṇeriyo, ekaṃ sāmaṇeriṃ uddissa attano atthāya nivesanaṃ kārāpitaṃ hotī’’ti vuttaṃ; evameva ‘‘upāsikāya, bhikkhunā, bhikkhuniyā, sikkhamānāya, sāmaṇerena, sāmaṇeriyā saṅghaṃ uddissā’’ti sabbaṃ vattabbaṃ. Etesu sattappakāresu karaṇīyesu pahite gantabbaṃ.

Pañcannaṃappahitepianujānanakathā

193. Pañcannaṃ sattāhakaraṇīyenāti etesaṃ bhikkhuādīnaṃ sahadhammikānaṃ ‘‘gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā bhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’’ti evamādinā parato vitthāretvā dassitena kāraṇena appahitepi gantabbaṃ, pageva pahite. Bhikkhu gilāno hoti, anabhirati uppannā hoti, kukkuccaṃ uppannaṃ hoti, diṭṭhigataṃ uppannaṃ hoti, garudhammaṃ ajjhāpanno hoti parivāsāraho, mūlāya paṭikassanāraho hoti, mānattāraho, abbhānāraho, saṅgho kammaṃ kattukāmo hoti, kataṃ vā saṅghena kammaṃ hotīti etehi dasahi kāraṇehi bhikkhussa santikaṃ gantabbaṃ. Bhikkhuniyā santikaṃ navahi kāraṇehi gantabbaṃ, sikkhamānāya santikaṃ chahi – ādito catūhi, sikkhā kuppitā hoti, upasampajjitukāmā hotīti. Sāmaṇerassāpi chahi – ādito catūhi, vassaṃ pucchitukāmo upasampajjitukāmo hotīti. Sāmaṇeriyā upasampadaṃ apanetvā sikkhāpadaṃ dātukāmo hotīti iminā saddhiṃ pañcahi. Parato mātāpitūnaṃ anuññātaṭṭhānepi eseva nayo. Andhakaṭṭhakathāyaṃ pana ‘‘ye mātāpitūnaṃ upaṭṭhākā ñātakā vā aññātakā vā tesampi appahite gantuṃ vaṭṭatī’’ti vuttaṃ, taṃ neva aṭṭhakathāyaṃ, na pāḷiyā vuttaṃ, tasmā na gahetabbaṃ.

Pahiteyevaanujānanakathā

199. Bhikkhugatikoti ekasmiṃ vihāre bhikkhūhi saddhiṃ vasanakapuriso. Undriyatīti palujjati. Bhaṇḍaṃ chedāpitanti dabbasambhārabhaṇḍaṃ chedāpitaṃ. Āvahāpeyyunti āharāpeyyuṃ. Dajjāhanti dajje ahaṃ. Saṅghakaraṇīyenāti ettha yaṃkiñci uposathāgārādīsu senāsanesu cetiyachattavedikādīsu vā kattabbaṃ, antamaso bhikkhuno puggalikasenāsanampi, sabbaṃ saṅghakaraṇīyameva. Tasmā tassa nipphādanatthaṃ dabbasambhārādīni vā āharituṃ vaḍḍhakīppabhutīnaṃ bhattavetanādīni vā dāpetuṃ gantabbaṃ.

Ayaṃ panettha pāḷimuttakaratticchedavinicchayo – dhammasavanatthāya animantitena gantuṃ na vaṭṭati. Sace ekasmiṃ mahāvāse paṭhamaṃyeva katikā katā hoti – ‘‘asukadivasaṃ nāma sannipatitabba’’nti, nimantitoyeva nāma hoti, gantuṃ vaṭṭati. ‘‘Bhaṇḍakaṃ dhovissāmī’’ti gantuṃ na vaṭṭati. Sace pana ācariyupajjhāyā pahiṇanti, vaṭṭati. Nātidūre vihāro hoti, tattha gantvā ajjeva āgamissāmīti sampāpuṇituṃ na sakkoti, vaṭṭati. Uddesaparipucchādīnaṃ atthāyapi gantuṃ na vaṭṭati. ‘‘Ācariyaṃ passissāmī’’ti pana gantuṃ labhati. Sace pana naṃ ācariyo ‘‘ajja mā gacchā’’ti vadati, vaṭṭati. Upaṭṭhākakulaṃ vā ñātikulaṃ vā dassanāya gantuṃ na labhatīti.

Antarāyeanāpattivassacchedakathā

201. Yena gāmo tena gantuntiādīsu sace gāmo avidūraṃ gato hoti, tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṃ. Sace dūraṃ gato, sattāhavārena aruṇo uṭṭhāpetabbo. Na sakkā ce hoti, tatreva sabhāgaṭṭhāne vasitabbaṃ. Sace manussā yathāpavattāni salākabhattādīni denti, ‘‘na mayaṃ tasmiṃ vihāre vasimhā’’ti vattabbā. ‘‘Mayaṃ vihārassa vā pāsādassa vā na dema, tumhākaṃ dema, yattha katthaci vasitvā bhuñjathā’’ti vutte pana yathāsukhaṃ bhuñjitabbaṃ, tesaṃyeva taṃ pāpuṇāti. ‘‘Tumhākaṃ vasanaṭṭhāne pāpuṇāpetvā bhuñjathā’’ti vutte pana yattha vasanti, tattha netvā vassaggena pāpuṇāpetvā bhuñjitabbaṃ.

Sace pavāritakāle vassāvāsikaṃ denti, yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu, gahetabbaṃ. Chinnavassehi pana ‘‘na mayaṃ tattha vasimha, chinnavassā maya’’nti vattabbaṃ. Yadi ‘‘yesaṃ amhākaṃ senāsanaṃ pāpitaṃ, te gaṇhantū’’ti vadanti, gahetabbaṃ. Yaṃ pana vihāre upanikkhittakaṃ mā vinassīti idha āhaṭaṃ cīvarādivebhaṅgiyabhaṇḍaṃ, taṃ tattheva gantvā apaloketvā bhājetabbaṃ. ‘‘Ito ayyānaṃ cattāro paccaye dethā’’ti kappiyakārakānaṃ dinne khettavatthuādike tatruppādepi eseva nayo. Saṅghikañhi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu, bahisīmāya ṭhitānaṃ apaloketvā bhājetuṃ na vaṭṭati. Ubhayattha ṭhitampi pana antosīmāya ṭhitānaṃ apaloketvā bhājetuṃ vaṭṭatiyeva.

Saṅghabhedeanāpattivassacchedakathā

202. Saṅgho bhinnoti ettha bhinne saṅghe gantvā karaṇīyaṃ natthi, yo pana ‘‘bhijjissatī’’ti āsaṅkito, taṃ sandhāya ‘‘bhinno’’ti vuttaṃ. Sambahulāhi bhikkhunīhi saṅgho bhinnoti ettha na bhikkhunīhi saṅgho bhinnoti daṭṭhabbo. Vuttañhetaṃ ‘‘na kho upāli bhikkhunī saṅghaṃ bhindatī’’ti. Etā pana nissāya anubalaṃ katvā yaṃ saṅghaṃ ‘‘bhikkhū bhindeyyu’’nti āsaṅkā hoti, taṃ sandhāyetaṃ vuttaṃ.

Vajādīsuvassūpagamanakathā

203. Vajoti gopālakānaṃ nivāsaṭṭhānaṃ. Yena vajoti ettha vajena saddhiṃ gatassa vassacchede anāpatti.

Upakaṭṭhāyāti āsannāya. Satthe vassaṃ upagantunti ettha vassūpanāyikadivase tena bhikkhunā upāsakā vattabbā ‘‘kuṭikā laddhuṃ vaṭṭatī’’ti. Sace karitvā denti, tattha pavisitvā ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vattabbaṃ. No ce denti, sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā upagantabbaṃ. Tampi alabhantena ālayo kātabbo. Satthe pana vassaṃ upagantuṃ na vaṭṭati. Ālayo nāma ‘‘idha vassaṃ vasissāmī’’ti cittuppādamattaṃ. Sace maggappaṭipanneyeva satthe pavāraṇadivaso hoti, tattheva pavāretabbaṃ. Atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati, patthitaṭṭhāne vasitvā tattha bhikkhūhi saddhiṃ pavāretabbaṃ. Athāpi sattho antovasseyeva antarā ekasmiṃ gāme tiṭṭhati vā vippakirati vā, tasmiṃyeva gāme bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ, apavāretvā tato paraṃ gantuṃ na vaṭṭati.

Nāvāyaṃ vassaṃ upagacchantenāpi kuṭiyaṃyeva upagantabbaṃ. Pariyesitvā alabhantena ālayo kātabbo. Sace antotemāsaṃ nāvā samuddeyeva hoti, tattheva pavāretabbaṃ. Atha nāvā kūlaṃ labhati, ayañca parato gantukāmo hoti, gantuṃ na vaṭṭati. Nāvāya laddhagāmeyeva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Sacepi nāvā anutīrameva aññattha gacchati, bhikkhu ca paṭhamaṃ laddhagāmeyeva vasitukāmo, nāvā gacchatu bhikkhunā tattheva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ.

Iti vaje satthe nāvāyanti tīsu ṭhānesu natthi vassacchede āpatti, pavāretuñca labhati. Purimesu pana ‘‘vāḷehi ubbāḷhā hontī’’tiādīsu saṅghabhedapariyantesu vatthūsu kevalaṃ anāpatti hoti, pavāretuṃ pana na labhati.

204. Na bhikkhave rukkhasusireti ettha suddhe rukkhasusireyeva na vaṭṭati; mahantassa pana rukkhasusirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati. Rūkkhaṃ chinditvā khāṇukamatthake padaracchadanaṃ kuṭikaṃ katvāpi vaṭṭatiyeva. Rukkhaviṭabhiyāti etthāpi suddhe viṭapamatte na vaṭṭati. Mahāviṭape pana aṭṭakaṃ bandhitvā tattha padaracchadanaṃ kuṭikaṃ katvā upagantabbaṃ. Asenāsanikenāti yassa pañcannaṃ chadanānaṃ aññatarena channaṃ yojitadvārabandhanaṃ senāsanaṃ natthi, tena na upagantabbaṃ. Na bhikkhave chavakuṭikāyanti chavakuṭikā nāma ṭaṅkitamañcādibhedā kuṭi, tattha upagantuṃ na vaṭṭati. Susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ vaṭṭati. Na bhikkhave chatteti etthāpi catūsu thambhesu chattaṃ ṭhapetvā āvaraṇaṃ katvā dvāraṃ yojetvā upagantuṃ vaṭṭati, chattakuṭikā nāmesā hoti. Cāṭiyāti etthāpi mahantena kapallena chatte vuttanayena kuṭiṃ katvā upagantuṃ vaṭṭati.

Adhammikakatikādikathā

205. Evarūpā katikāti ettha aññāpi yā īdisī adhammikā katikā hoti, sā na kātabbāti attho. Tassā lakkhaṇaṃ mahāvibhaṅge vuttaṃ.

207-8. Paṭissave ca āpatti dukkaṭassāti ettha na kevalaṃ ‘‘imaṃ temāsaṃ idha vassaṃ vasathā’’ti etasseva paṭissave āpatti, ‘‘imaṃ temāsaṃ bhikkhaṃ gaṇhatha, ubhopi mayaṃ idha vassaṃ vasissāma, ekato uddisāpessāmā’’ti evamādināpi tassa tassa paṭissave dukkaṭaṃ. Tañca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā, paṭhamampi asuddhacittassa pana paṭissave pācittiyaṃ, visaṃvādane dukkaṭanti pācittiyena saddhiṃ dukkaṭaṃ yujjati.

So tadaheva akaraṇīyotiādīsu sace vassaṃ anupagantvā vā pakkamati, upagantvā vā sattāhaṃ bahiddhā vītināmeti, purimikā ca na paññāyati, paṭissave ca āpatti. Vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvā tadaheva sattāhakaraṇīyena pakkamantassāpi antosattāhe nivattantassa anāpatti, ko pana vādo dvīhatīhaṃ vasitvā antosattāhe nivattantassa. Dvīhatīhaṃ vasitvāti etthāpi nirapekkheneva upacārātikkame vassacchedo veditabbo. Sace idha vasissāmīti ālayo atthi, asatiyā pana vassaṃ na upeti, gahitasenāsanaṃ suggahitaṃ, chinnavasso na hoti, pavāretuṃ labhatiyeva.

Sattāhaṃ anāgatāya pavāraṇāyāti ettha navamito paṭṭhāya gantuṃ vaṭṭati, āgacchatu vā mā vā, anāpatti. Sesaṃ uttānamevāti.

Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.

4. Pavāraṇākkhandhakaṃ

Aphāsukavihārakathā

209. Pavāraṇākkhandhake neva ālapeyyāma na sallapeyyāmāti ettha ālāpo nāma paṭhamavacanaṃ; sallāpo pacchimavacanaṃ. Hatthavilaṅghakenāti hatthukkhepakena. Pasusaṃvāsanti pasūnaṃ viya saṃvāsaṃ. Pasavopi hi attano uppannaṃ sukhadukkhaṃ aññamaññassa na ārocenti, paṭisanthāraṃ na karonti, tathā etepi na akaṃsu; tasmā nesaṃ saṃvāso ‘‘pasusaṃvāso’’ti vuccati. Esa nayo sabbattha. Na bhikkhave mūgabbataṃ titthiyasamādānanti ‘‘imaṃ temāsaṃ na kathetabba’’nti evarūpaṃ vatasamādānaṃ na kātabbaṃ; adhammakatikā hesā. Aññamaññānulomatāti aññamaññaṃ vattuṃ anulomabhāvo. ‘‘Vadantu maṃ āyasmanto’’ti hi vadantaṃ sakkā hoti kiñci vattuṃ; na itaraṃ. Āpattivuṭṭhānatā vinayapurekkhāratāti āpattīhi vuṭṭhānabhāvo vinayaṃ purato katvā caraṇabhāvo. ‘‘Vadantu maṃ āyasmanto’’ti hi evaṃ vadanto āpattīhi vuṭṭhahissati, vinayañca purakkhatvā viharissatīti vuccati.

210. Suṇātu me bhante saṅgho ajja pavāraṇā, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyāti ayaṃ sabbasaṅgāhikā nāma ñatti; evañhi vutte tevācikaṃ dvevācikaṃ ekavācikañca pavāretuṃ vaṭṭati. Samānavassikaṃ na vaṭṭati. ‘‘Tevācikaṃ pavāreyyā’’ti vutte pana tevācikameva vaṭṭati, aññaṃ na vaṭṭati. ‘‘Dvevācikaṃ pavāreyyā’’ti vutte dvevācikañca tevācikañca vaṭṭati, ekavācikañca samānavassikañca na vaṭṭati. ‘‘Ekavācikaṃ pavāreyyā’’ti vutte pana ekavācika-dvevācika-tevācikāni vaṭṭanti, samānavassikameva na vaṭṭati. ‘‘Samānavassika’’nti vutte sabbaṃ vaṭṭati.

211. Acchantīti nisinnāva honti, na uṭṭhahanti. Tadamantarāti tadantarā; tāvatakaṃ kālanti attho.

Pavāraṇābhedakathā

212. Cātuddasikā ca pannarasikā cāti ettha cātuddasikāya ‘‘ajja pavāraṇā cātuddasī’’ti evaṃ pubbakiccaṃ kātabbaṃ, pannarasikāya ‘‘ajja pavāraṇā pannarasī’’ti.

Pavāraṇakammesu sace ekasmiṃ vihāre pañcasu bhikkhūsu vasantesu ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā pavārenti, catūsu tīsu vā vasantesu ekassa pavāraṇaṃ āharitvā tayo vā dve vā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammenavaggaṃ pavāraṇakammaṃ.

Sace pana sabbepi pañca janā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, cattāro tayo vā dve vā vasantā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammenasamaggaṃ pavāraṇakammaṃ.

Sace pañcasu janesu ekassa pavāraṇaṃ āharitvā cattāro saṅghañattiṃ ṭhapetvā pavārenti, catūsu tīsu vā ekassa pavāraṇaṃ āharitvā tayo vā dve vā gaṇañattiṃ ṭhapetvā pavārenti, sabbametaṃ dhammenavaggaṃ pavāraṇakammaṃ.

Sace pana sabbepi pañca janā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, dve aññamaññaṃ pavārenti, ekako vasanto adhiṭṭhānapavāraṇaṃ karoti, sabbametaṃ dhammenasamaggaṃ nāma pavāraṇakammanti.

Pavāraṇādānānujānanakathā

213. Dinnā hoti pavāraṇāti ettha evaṃ dinnāya pavāraṇāya pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāretabbaṃ – ‘‘tisso bhante bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatu taṃ bhante saṅgho anukampaṃ upādāya, passanto paṭikarissati. Dutiyampi…pe… tatiyampi bhante tisso bhikkhu saṅghaṃ pavāreti…pe… paṭikarissatī’’ti. Sace pana vuḍḍhataro hoti, ‘‘āyasmā bhante tisso’’ti vattabbaṃ; evañhi tena tassatthāya pavāritaṃ hotīti.

Pavāraṇaṃ dentena chandampi dātunti ettha chandadānaṃ uposathakkhandhake vuttanayeneva veditabbaṃ. Idhāpi ca chandadānaṃ avasesakammatthāya. Tasmā sace pavāraṇaṃ dento chandaṃ deti, vuttanayena āhaṭāya pavāraṇāya tena ca bhikkhunā saṅghena ca pavāritameva hoti. Atha pavāraṇameva deti, na chandaṃ, tassa ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hoti, aññaṃ pana kammaṃ kuppati. Sace chandameva deti na pavāraṇaṃ, saṅghassa pavāraṇā ca sesakammāni ca na kuppanti, tena pana bhikkhunā appavāritaṃ hoti. Pavāraṇadivase pana bahisīmāyaṃ pavāraṇaṃ adhiṭṭhahitvā āgatenapi chando dātabbo, tena saṅghassa pavāraṇakammaṃ na kuppati.

218. Ajja me pavāraṇāti ettha sace cātuddasikā hoti, ‘‘ajja me pavāraṇā cātuddasī’’ti sace pannarasikā ‘‘ajja me pavāraṇā pannarasī’’ti evaṃ adhiṭṭhātabbaṃ.

219. Tadahupavāraṇāya āpattintiādi vuttanayameva.

Anāpattipannarasakādikathā

222. Puna pavāretabbanti puna pubbakiccaṃ katvā ñattiṃ ṭhapetvā saṅghattherato paṭṭhāya pavāretabbaṃ. Sesaṃ uposathakkhandhakavaṇṇanāyaṃ vuttanayeneva veditabbaṃ.

228. Āgantukehi āvāsikānaṃ anuvattitabbanti ‘‘ajja pavāraṇā cātuddasī’’ti etadeva pubbakiccaṃ kātabbaṃ. Pannarasikavārepi eseva nayo. Āvāsikehi nissīmaṃ gantvā pavāretabbanti assāvasāne ayaṃ pāḷimuttakavinicchayo – sace purimikāya pañca bhikkhū vassaṃ upagatā, pacchimikāyapi pañca, purimehi ñattiṃ ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho kātabbo, na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā. Sacepi pacchimikāya upagatā cattāro tayo dve eko vā hoti, eseva nayo. Atha purimikāya cattāro pacchimikāyapi cattāro tayo dve eko vā eseva nayo. Athāpi purimikāya tayo, pacchimikāyapi tayo dve vā, eseva nayo. Idañhettha lakkhaṇaṃ – sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā ca, saṅghapavāraṇāya gaṇaṃ pūrenti, saṅghapavāraṇāvasena ñatti ṭhapetabbāti.

Sace pana purimikāya tayo, pacchimikāya eko hoti, tena saddhiṃ te cattāro honti, catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. Gaṇañattiyā pana so gaṇapūrako hoti, tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ. Itarena tesaṃ santike pārisuddhiuposatho kātabbo. Sace purimikāya dve pacchimikāya dve vā eko vā hoti, eseva nayo. Sace purimikāya eko, pacchimikāyapi eko hoti, ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. Sace pana purimavassūpagatehi pacchimavassūpagatā ekenapi adhikatarā honti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike pavāretabbaṃ.

Kattikacātumāsiniyā pavāraṇāya pana sace paṭhamaṃ vassūpagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ. Tehi pavārite pacchā itarehi pārisuddhiuposatho kātabbo. Atha mahāpavāraṇāya pavāritā bahū bhikkhū honti, pacchimavassūpagatā thokatarā vā eko vā, pātimokkhe uddiṭṭhe pacchā tesaṃ santike tena pavāretabbaṃ.

233. Na ca bhikkhave appavāraṇāya pavāretabbaṃ, aññatra saṅghasāmaggiyāti ettha kosambakasāmaggīsadisāva sāmaggī veditabbā. ‘‘Ajja pavāraṇā sāmaggī’’ti evañcettha pubbakiccaṃ kātabbaṃ. Ye pana kismiñcideva appamattake pavāraṇaṃ ṭhapetvā samaggā honti, tehi pavāraṇāyameva pavāraṇā kātabbā. Sāmaggīpavāraṇaṃ karontehi ca paṭhamapavāraṇaṃ ṭhapetvā pāṭipadato paṭṭhāya yāva kattikacātumāsinī puṇṇamā, etthantare kātabbā, tato pacchā vā pure vā na vaṭṭati.

Dvevācikādipavāraṇākathā

234. Dvevācikaṃ pavāretunti ettha ñattiṃ ṭhapentenāpi ‘‘yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ pavāreyyā’’ti vattabbaṃ, ekavācike ‘‘ekavācikaṃ pavāreyyā’’ti, samānavassikepi ‘‘samānavassikaṃ pavāreyyā’’ti vattabbaṃ, ettha ca bahūpi samānavassā ekato pavāretuṃ labhanti.

Pavāraṇāṭhapanakathā

236. Bhāsitāya lapitāya apariyositāyāti ettha sabbasaṅgāhikañca puggalikañcāti duvidhaṃ pavāraṇāṭhapanaṃ. Tattha sabbasaṅgāhike ‘‘suṇātu me bhante saṅgho…pe… saṅgho tevācikaṃ pavāre’’ iti sukārato yāva rekāro, tāva bhāsitā lapitā apariyositāva hoti pavāraṇā. Etthantare ekapadepi ṭhapentena ṭhapitā hoti pavāraṇā. ‘Yya’kāre pana patte pariyositā hoti, tasmā tato paṭṭhāya ṭhapentena ṭhapitāpi aṭṭhapitā hoti. Puggalikaṭhapane pana – ‘‘saṅghaṃ bhante pavāremi…pe… tatiyampi bhante saṅghaṃ pavāremi diṭṭhena vā…pe… passanto paṭī’’ti saṅkārato yāva ayaṃ sabbapacchimo ‘ṭi’kāro tāva bhāsitā lapitā apariyositāva hoti pavāraṇā, etthantare ekapadepi ṭhapentena ṭhapitā hoti pavāraṇā, ‘‘karissāmī’’ti vutte pana pariyositā hoti, tasmā ‘‘karissāmī’’ti etasmiṃ pade patte ṭhapitāpi aṭṭhapitā hoti. Esa nayo dvevācikaekavācikasamānavassikāsupi. Etāsupi hi ṭikārāvasānaṃyeva ṭhapanakhettanti.

237. Anuyuñjiyamānoti ‘‘kimhi naṃ ṭhapesī’’ti parato vuttanayena pucchiyamāno. Omadditvāti etāni ‘‘alaṃ bhikkhu mā bhaṇḍana’’ntiādīni vacanāni vatvā, vacanomaddanā hi idha omaddanāti adhippetā. Anuddhaṃsitaṃ paṭijānātīti ‘‘amūlakena pārājikena anuddhaṃsito ayaṃ mayā’’ti evaṃ paṭijānāti. Yathādhammanti saṅghādisesena anuddhaṃsane pācittiyaṃ; itarehi dukkaṭaṃ. Nāsetvāti liṅganāsanāya nāsetvā.

238. Sāssa yathādhammaṃ paṭikatāti ettakameva vatvā pavārethāti vattabbā, asukā nāma āpattīti idaṃ pana na vattabbaṃ, etañhi kalahassa mukhaṃ hoti.

Vatthuṭhapanādikathā

239. Idaṃ vatthu paññāyati na puggaloti ettha corā kira araññavihāre pokkharaṇito macche gahetvā pacitvā khāditvā agamaṃsu. So taṃ vippakāraṃ disvā ārāme vā kiñci dhuttena kataṃ vippakāraṃ disvā ‘‘bhikkhussa iminā kammena bhavitabba’’nti sallakkhetvā evamāha. Vatthuṃ ṭhapetvā saṅgho pavāreyyāti ‘‘yadā taṃ puggalaṃ jānissāma, tadā naṃ codessāma. Idāni pana saṅgho pavāretū’’ti ayamettha attho. Idāneva naṃ vadehīti sace iminā vatthunā kañci puggalaṃ parisaṅkasi, idāneva naṃ apadisāhīti attho. Sace apadisati, taṃ puggalaṃ anuvijjitvā pavāretabbaṃ; no ce apadisati, upaparikkhitvā jānissāmāti pavāretabbaṃ.

Ayaṃ puggalo paññāyati na vatthūti ettha eko bhikkhu mālāgandhavilepanehi cetiyaṃ vā pūjesi, ariṭṭhaṃ vā pivi, tassa tadanurūpo sarīragandho ahosi; so taṃ gandhaṃ sandhāya ‘‘imassa bhikkhuno evarūpo sarīragandho’’ti vatthuṃ pakāsento evamāha. Puggalaṃ ṭhapetvā saṅgho pavāreyyāti etaṃ puggalaṃ ṭhapetvā saṅgho pavāretu. Idāneva naṃ vadehīti yaṃ tvaṃ puggalaṃ ṭhapesi, tassa puggalassa idāneva dosaṃ vada. Sace ayamassa dosoti vadati, taṃ puggalaṃ sodhetvā pavāretabbaṃ. Atha nāhaṃ jānāmīti vadati, upaparikkhitvā jānissāmāti pavāretabbaṃ.

Idaṃ vatthu ca puggalo ca paññāyatīti purimanayeneva corehi macche gahetvā pacitvā paribhuttaṭṭhānañca gandhādīhi nahānaṭṭhānañca disvā ‘‘pabbajitassa kamma’’nti maññamāno so evamāha. Idāneva naṃ vadehīti idāneva tena vatthunā parisaṅkitaṃ puggalaṃ vadehi; idaṃ pana ubhayampi disvā diṭṭhakālato paṭṭhāya vinicchinitvāva pavāretabbaṃ. Kallaṃ vacanāyāti kallaṃ codanāya; codetuṃ vaṭṭatīti attho. Kasmā? Pavāraṇato pubbe avinicchitattā pacchā ca disvā coditattāti. Ukkoṭanakaṃ pācittiyanti idañhi ubhayaṃ pubbe pavāraṇāya disvā vinicchinitvāva bhikkhū pavārenti, tasmā puna taṃ ukkoṭentassa āpatti.

Bhaṇḍanakārakavatthukathā

240. Dve tayo uposathe cātuddasike kātunti ettha catutthapañcamā dve, tatiyo pana pakatiyāpi catuddasikoyevāti. Tasmā tatiyacatutthā vā tatiyacatutthapañcamā vā dve tayo cātuddasikā kātabbā. Atha catutthe kate suṇanti, pañcamo cātuddasiko kātabbo. Evampi dve cātuddasikā honti. Evaṃ karontā bhaṇḍanakārakānaṃ terase vā cātuddase vā ime pannarasīpavāraṇaṃ pavāressanti. Evaṃ pavārentehi ca bahisīmāya sāmaṇere ṭhapetvā ‘‘te āgacchantī’’ti sutvā lahuṃ lahuṃ sannipatitvā pavāretabbaṃ. Etamatthaṃ dassetuṃ ‘‘te ce bhikkhave…pe… tathā karontū’’ti vuttaṃ.

Asaṃvihitāti saṃvidahanarahitā āgamanajānanatthāya akatasaṃvidahitā; aviññātāva hutvāti attho. Tesaṃ vikkhitvāti ‘‘kilantattha muhuttaṃ vissamathā’’tiādinā nayena sammohaṃ katvāti attho. No ce labhethāti no ce bahisīmaṃ gantuṃ labheyyuṃ; bhaṇḍanakārakānaṃ sāmaṇerehi ca daharabhikkhūhi ca nirantaraṃ anubaddhāva honti. Āgame juṇheti yaṃ sandhāya āgame juṇhe pavāreyyāmāti ñattiṃ ṭhapesuṃ, tasmiṃ āgame juṇhe komudiyā cātumāsiniyā akāmā pavāretabbaṃ, avassaṃ pavāretabbaṃ, na hi taṃ atikkamitvā pavāretuṃ labbhati. Tehi ce bhikkhave bhikkhūhi pavāriyamāneti evaṃ cātumāsiniyā pavāriyamāne.

Pavāraṇāsaṅgahakathā

241. Aññataro phāsuvihāroti taruṇasamatho vā taruṇavipassanā vā. Paribāhirā bhavissāmāti anibaddharattiṭṭhānadivāṭṭhānādibhāvena bhāvanānuyogaṃ sampādetuṃ asakkontā bāhirā bhavissāma. Sabbeheva ekajjhaṃ sannipatitabbanti iminā chandadānaṃ paṭikkhipati. Bhinnassa hi saṅghassa samaggakaraṇakāle tiṇavatthārakasamathe imasmiñca pavāraṇāsaṅgaheti imesu tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭati. Pavāraṇāsaṅgaho nāmāyaṃ vissaṭṭhakammaṭṭhānānaṃ thāmagatasamathavipassanānaṃ sotāpannādīnañca na dātabbo. Taruṇasamathavipassanālābhino pana sabbe vā hontu, upaḍḍhā vā, ekapuggalo vā ekassapi vasena dātabboyeva. Dinne pavāraṇāsaṅgahe antovasse parihārova hoti, āgantukā tesaṃ senāsanaṃ gahetuṃ na labhanti. Tehipi chinnavassehi na bhavitabbaṃ, pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantīti dassanatthaṃ ‘‘tehi ce bhikkhave’’tiādimāha. Sesaṃ sabbattha uttānamevāti.

Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.

5. Cammakkhandhakaṃ

Soṇakoḷivisavatthukathā

242. Cammakkhandhake issariyādhipaccanti issarabhāvena ca adhipatibhāvena ca samannāgataṃ. Rajjanti rājabhāvaṃ, raññā kattabbakiccaṃ vā. Soṇo nāma koḷivisoti ettha soṇoti tassa nāmaṃ; koḷivisoti gottaṃ. Pādatalesu lomānīti rattesu pādatalesu sukhumāni añjanavaṇṇāni kammacittīkatāni lomāni jātāni honti. So kira pubbe asītisahassānaṃ purisānaṃ jeṭṭhapuriso hutvā tehi saddhiṃ paccekabuddhassa vasanaṭṭhāne paṇṇasālaṃ katvā attano sassirikaṃ uṇṇapāvārakaṃ paccekabuddhassa pādehi akkamanaṭṭhāne pādapuñchanikaṃ katvā ṭhapesi. Temāsaṃ pana sabbeva paccekabuddhaṃ upaṭṭhahiṃsu. Ayaṃ tassa ca tesañca asītiyā gāmikasahassānaṃ pubbayogo.

Asītigāmikasahassānīti tesu gāmesu vasantānaṃ kulaputtānaṃ asītisahassāni. Kenacideva karaṇīyenāti kenaci karaṇīyena viya; na panassa kiñci karaṇīyaṃ atthi aññatra tassa dassanā. Rājā kira tānipi asītikulaputtasahassāni sannipātāpento ‘‘evaṃ aparisaṅkanto soṇo āgamissatī’’ti sannipātāpesi. Diṭṭhadhammike attheti ‘‘kasivaṇijjādīni dhammena kattabbāni, mātāpitaro dhammena positabbā’’ti evamādinā nayena idhalokahite atthe anusāsitvā. So no bhagavāti so amhākaṃ bhagavā tumhe samparāyike atthe anusāsissatīti attho.

Bhagavantaṃ paṭivedemīti bhagavantaṃ jānāpemi. Pāṭikāya nimujjitvāti sopānassa heṭṭhā aḍḍhacandapāsāṇe nimujjitvā. Yassa dāni bhante bhagavā kālaṃ maññatīti yassa tesaṃ hitakiriyatthassa bhagavā kālaṃ jānāti. Vihārapacchāyāyanti vihārapaccante chāyāyaṃ. Samannāharantīti pasādavasena punappunaṃ manasi karonti. Bhiyyosomattāyāti bhiyyosomattāya puna visiṭṭhataraṃ dassehīti attho. Antaradhāyatīti adassanaṃ hoti.

Soṇassa pabbajjākathā

243. Lohitena phuṭo hotīti lohitena makkhito hoti. Gavāghātananti yattha gāvo haññanti, tādisoti attho. Kusalo nāma vīṇāya vādanakusalo. Vīṇāya tantissareti vīṇāya tantiyā sare. Accāyatāti atiāyatā kharamucchitā. Saravatīti sarasampannā. Kammaññāti kammakkhamā. Atisithilāti mandamucchanā. Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā. Vīriyasamataṃ adhiṭṭhahāti vīriyasampayuttasamataṃ adhiṭṭhāhi, vīriyaṃ samathena yojehīti attho. Indriyānañca samataṃ paṭivijjhāti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ. Tattha saddhaṃ paññāya, paññañca saddhāya, vīriyaṃ samādhinā, samādhiñca vīriyena yojayamāno indriyānaṃ samataṃ paṭivijjha. Tattha ca nimittaṃ gaṇhāhīti tasmiṃ samathe sati, yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca gaṇhāhi, nibbattehīti attho.

244. Aññaṃ byākareyyanti arahā ahanti jānāpeyyaṃ. Cha ṭhānānīti cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādi sabbaṃ arahattavasena vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjābhāvato abyāpajjaṃ, upādānassa khayante uppannattā upādānakkhayo, taṇhākkhayante uppannattā taṇhakkhayo, sammohābhāvato asammohoti ca vuccati.

Kevalaṃ saddhāmattakanti paṭivedharahitaṃ kevalaṃ paṭivedhapaññāya asammissaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vuḍḍhiṃ. Vītarāgattāti maggappaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā ṭhito hoti. Phalasamāpattivihāreneva viharati, tanninnamānasoyeva hotīti attho. Sesapadesupi eseva nayo.

Lābhasakkārasilokanti catupaccayalābhañca tesaṃyeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamānoti icchamāno patthayamāno. Pavivekādhimuttoti viveke adhimutto ahanti evaṃ arahattaṃ byākarotīti attho.

Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitagahaṇamattaṃ. Sārato paccāgacchantoti sārabhāvena jānanto. Abyāpajjādhimuttoti abyāpajjaṃ arahattaṃ byākarotīti attho. Imināva nayena sabbavāresu attho veditabbo.

Bhusāti balavanto. Nevassa cittaṃ pariyādiyantīti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Amissīkatanti amissakataṃ. Kilesāhi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneñjappattanti acalanappattaṃ. Vayañcassānupassatīti tassa cittassa uppādampi vayampi passati.

Nekkhammaṃ adhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa. Sesapadehipi arahattameva kathitaṃ. Upādānakkhayassāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Santacittassāti nibbutacittassa. Tādinoti iṭṭhāniṭṭhe anunayapaṭighehi akampiyattā tādī, tassa tādino.

Diguṇādiupāhanapaṭikkhepakathā

245. Aññaṃ byākarontīti arahattaṃ byākaronti. Attho ca vuttoti yena arahāti ñāyati, so attho vutto. Suttattho pana suttavaṇṇanatoyeva gahetabbo. Attā ca anupanītoti ahaṃ arahāti evaṃ byañjanavasena attā na upanīto. Atha ca panidhekacce moghapurisāti aññe pana tucchapurisā hasamānā viya asantameva aññaṃ vacanamattena santaṃ katvā byākaronti. Ekapalāsikanti ekapaṭalaṃ. Asītisakaṭavāheti ettha dve sakaṭabhārā eko vāhoti veditabbo. Sattahatthikañca anīkanti ettha cha hatthiniyo eko ca hatthīti idamekaṃ anīkaṃ. Īdisāni satta anīkāni sattahatthikaṃ anīkaṃ nāma. Diguṇāti dvipaṭalā. Tiguṇāti tipaṭalā. Gaṇaṅguṇūpāhanāti catupaṭalato paṭṭhāya vuccati.

Sabbanīlikādipaṭikkhepakathā

246. Sabbanīlikāti sabbāva nīlikā. Esa nayo sabbapītikādīsupi. Tattha ca nīlikā umāpupphavaṇṇā hoti, pītikā kaṇikārapupphavaṇṇā, lohitikā jayasumanapupphavaṇṇā, mañjiṭṭhikā mañjiṭṭhavaṇṇā eva, kaṇhā addāriṭṭhakavaṇṇā, mahāraṅgarattā satapadipiṭṭhivaṇṇā, mahānāmarattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā. Kurundiyaṃ pana ‘‘padumapupphavaṇṇā’’ti vuttā. Etāsu yaṃkiñci labhitvā rajanaṃ coḷakena puñchitvā vaṇṇaṃ bhinditvā dhāretuṃ vaṭṭati. Appamattakepi bhinne vaṭṭatiyeva.

Nīlakavaddhikāti yāsaṃ vaddhāyeva nīlā. Eseva nayo sabbattha. Etāpi vaṇṇabhedaṃ katvā dhāretabbā. Khallakabaddhāti paṇhipidhānatthaṃ tale khallakaṃ bandhitvā katā. Puṭabaddhāti yonakaupāhanā vuccati, yā yāvajaṅghato sabbapādaṃ paṭicchādeti. Pāliguṇṭhimāti paliguṇṭhitvā katā; yā upari pādamattameva paṭicchādeti, na jaṅghaṃ. Tūlapuṇṇikāti tūlapicunā pūretvā katā. Tittirapattikāti tittirapattasadisā vicittabaddhā. Meṇḍavisāṇavaddhikāti kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe yojetvā katā. Ajavisāṇavaddhikādīsupi eseva nayo. Vicchikāḷikāpi tattheva vicchikanaṅguṭṭhasaṇṭhāne vaddhe yojetvā katā. Morapiñchaparisibbitāti talesu vā vaddhesu vā morapiñchehi suttakasadisehi parisibbitā. Citrāti vicitrā; etāsu yaṃkiñci labhitvā, sace tāni khallakādīni apanetvā sakkā honti vaḷañjituṃ, vaḷañjetabbā. Tesu pana sati vaḷañjantassa dukkaṭaṃ. Sīhacammaparikkhaṭā nāma pariyantesu cīvare anuvātaṃ viya sīhacammaṃ yojetvā katā. Lūvakacammaparikkhaṭāti pakkhibiḷālacammaparikkhaṭā. Etāsupi yā kāci labhitvā taṃ cammaṃ apanetvā dhāretabbā.

247. Omukkanti paṭimuñcitvā apanītaṃ. Navāti aparibhuttā.

Ajjhārāmeupāhanapaṭikkhepakathā

248. Abhijīvanikassāti yena sippena abhijīvanti, jīvikaṃ kappenti, tassa kāraṇāti attho. Idha kho taṃ bhikkhaveti ettha tanti nipātamattaṃ, idha kho bhikkhave sobheyyāthāti attho. Yaṃ tumheti ye tumhe. Atha vā yadi tumheti vuttaṃ hoti. Yadisaddassa hi atthe ayaṃ nipāto. Ācariyesūtiādimhi pabbajjācariyo, upasampadācariyo, nissayācāriyo, uddesācariyoti ime cattāropi idha ācariyā eva. Avassikassa chabbasso ācariyamatto. So hi catuvassakāle taṃ nissāya vacchati; evaṃ ekavassassa sattavasso, duvassassa aṭṭhavasso, tivassassa navavasso, catuvassassa dasavasso. Imepi ācariyamattā eva. Upajjhāyassa sandiṭṭhasambhattā pana sahāyabhikkhū, ye vā pana keci dasahi vassehi mahantatarā te sabbepi upajjhāyamattā nāma. Ettakesu bhikkhūsu anupāhanesu caṅkamantesu saupāhanassa caṅkamato āpatti.

249. Pādakhīlābādho nāma pādato khīlasadisaṃ maṃsaṃ nikkhantaṃ hoti.

251. Tiṇapādukāti yena kenaci tiṇena katapādukā. Hintālapādukāti khajjūrīpattehi katapādukā; hintālapattehipi na vaṭṭatiyeva. Kamalapādukāti kamalatiṇaṃ nāma atthi, tena katapādukā; usīrapādukātipi vadanti. Kambalapādukāti uṇṇāhi katapādukā. Asaṅkamanīyāti bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā.

252. Aṅgajātaṃ chupantīti aṅgajāteneva aṅgajātaṃ chupanti. Ogāhetvā mārentīti anto udake daḷhaṃ gahetvā mārenti.

Yānādipaṭikkhepakathā

253. Itthiyuttenāti dhenuyuttena. Purisantarenāti purisasārathinā. Purisayuttenāti goṇayuttena. Itthantarenāti itthisārathinā. Gaṅgāmahiyāyāti gaṅgāmahakīḷikāya. Purisayuttaṃ hatthavaṭṭakanti ettha purisayuttaṃ itthisārathi vā hotu, purisasārathi vā vaṭṭati. Hatthavaṭṭakaṃ pana itthiyo vā vaṭṭentu purisā vā, vaṭṭatiyeva. Yānugghātenāti yānaṃ abhiruhantassa sabbo kāyo calati tappaccayā. Sivikanti pīṭhakasivikaṃ. Pāṭaṅkinti vaṃse laggetvā kataṃ paṭapotalikaṃ.

254. Uccāsayanamahāsayananānīti ettha uccāsayananti pamāṇātikkantaṃ mañcaṃ. Mahāsayananti akappiyattharaṇaṃ, āsandīādīsu āsandīti pamāṇātikkantāsanaṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo; caturaṅgulādhikāni kira tassa lomāni. Cittakāti vānacitro uṇṇāmayattharaṇo. Paṭikāti uṇṇāmayo setattharaṇo. Paṭalikāti ghanapupphako uṇṇāmayalohitattharaṇo; yo āmalakapaṭṭotipi vuccati. Tūlikāti pakatitūlikāyeva. Vikatikāti sīhabyagghādirūpavicitro uṇṇāmayattharaṇo. Uddalomīti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ; ‘‘uddhalomī’’tipi pāṭho. Ekantalomīti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. Koseyyanti ratanaparisibbitaṃ kosiyasuttamayaṃ paccattharaṇaṃ; suddhakoseyyaṃ pana vaṭṭati.

Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayaattharaṇaṃ. Hatthattharaassattharāti hatthiassapiṭṭhīsu attharaṇakaattharaṇā eva. Rathattharepi eseva nayo. Ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇī. Kadalīmigapavarapaccattharaṇanti kadalīmigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇaṃ, uttamapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalīmigacammaṃ pattharitvā sibbitvā karonti. Sauttaracchadanti saha uttaracchadanena; uparibaddhena rattavitānena saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭati. Ubhatolohitakūpadhānanti sīsūpadhānañca pādūpadhānañcāti mañcassa ubhatolohitakūpadhānaṃ, etaṃ na kappati. Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hoti, padumavaṇṇaṃ vā citraṃ vā, sace pamāṇayuttaṃ, vaṭṭati. Mahāupadhānaṃ pana paṭikkhittaṃ.

Sabbacammapaṭikkhepādikathā

255. Dīpicchāpoti dīpipotako. Ogumphiyantīti bhittidaṇḍakādīsu veṭhetvā bandhanti.

256. Abhinisīditunti abhinissāya nisīdituṃ; apassayaṃ katvā nisīditunti attho. Gilānena bhikkhunā saupāhanenāti ettha gilāno nāma yo na sakkoti anupāhano gāmaṃ pavisituṃ.

257. Kuraraghareti evaṃnāmake nagare; etenassa gocaragāmo vutto. Papatake pabbateti papatanāmake pabbate; etenassa nivāsanaṭṭhānaṃ vuttaṃ. Soṇoti tassa nāmaṃ. Koṭiagghanakaṃ pana kaṇṇapiḷandhanakaṃ dhāreti, tasmā ‘‘kuṭikaṇṇo’’ti vuccati; koṭikaṇṇoti attho. Pāsādikanti pasādajanakaṃ. Pasādanīyanti idaṃ tasseva atthavevacanaṃ. Uttamadamathasamathanti uttamaṃ damathañca samathañca paññañca samādhiñca kāyūpasamañca cittūpasamañcātipi attho. Dantanti sabbesaṃ visūkāyikavipphanditānaṃ upacchinnattā dantaṃ; khīṇakilesanti attho. Guttanti saṃvaraguttiyā guttaṃ. Santindriyanti yatindriyaṃ. Nāganti āguvirahitaṃ. Tiṇṇaṃ me vassānaṃ accayenāti mama pabbajjādivasato paṭṭhāya tiṇṇaṃ vassānaṃ accayena. Upasampadaṃ alatthanti ahaṃ upasampadaṃ alabhiṃ. Kaṇhuttarāti kaṇhamattikuttarā; upari vaḍḍhitakaṇhamattikāti attho. Gokaṇṭakahatāti gunnaṃ khurehi akkantabhūmito samuṭṭhitehi gokaṇṭakehi upahatā. Te kira gokaṇṭake ekapaṭalikā upāhanā rakkhituṃ na sakkonti; evaṃ kharā honti. Eragū, moragū, majjārū, jantūti imā catassopi tiṇajātiyo; etehi kaṭasārake ca taṭṭikāyo ca karonti. Ettha eragūti erakatiṇaṃ; taṃ oḷārikaṃ. Moragūtiṇaṃ tambasīsaṃ mudukaṃ sukhasamphassaṃ, tena katataṭṭikā nipajjitvā vuṭṭhitamatte puna uddhumātā hutvā tiṭṭhati. Majjārunā sāṭakepi karonti. Jantussa maṇisadiso vaṇṇo hoti. Senāsanaṃ paññapesīti bhisiṃ vā kaṭasārakaṃ vā paññapesi; paññapetvā ca pana soṇassa āroceti – ‘‘āvuso satthā tayā saddhiṃ ekāvāse vasitukāmo, gandhakuṭiyaṃyeva te senāsanaṃ paññatta’’nti.

258. Ayaṃ khvassa kāloti ayaṃ kho kālo bhaveyya. Paridassīti paridassesi. ‘‘Idañcidañca vadeyyāsīti yaṃ me upajjhāyo jānāpesi, tassa ayaṃ kālo bhaveyya, handa dāni ārocemi taṃ sāsana’’nti ayamettha adhippāyo.

259. Vinayadharapañcamenāti anussāvanācariyapañcamena. Anujānāmi bhikkhave sabbapaccantimesu janapadesu guṇaṅguṇūpāhananti ettha manussacammaṃ ṭhapetvā yena kenaci cammena upāhanā vaṭṭati. Upāhanakosakasatthakosakakuñcikakosakesupi eseva nayo. Cammāni attharaṇānīti ettha pana yaṃkiñci eḷakacammaṃ ajacammañca attharitvā nipajjituṃ vā nisīdituṃ vā vaṭṭati. Migacamme eṇīmigo vātamigo pasadamigo kuraṅgamigo migamātuko rohitamigoti etesaṃyeva cammāni vaṭṭanti. Aññesaṃ pana –

Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭati.

Tattha vāḷamigāti sīhabyagghaacchataracchā; na kevalañca etesaṃyeva, yesaṃ pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsasasabiḷārādayopi sabbe imasmiṃ atthe vāḷamigātveva veditabbā. Etesañhi sabbesaṃ cammaṃ na vaṭṭati. Na tāva taṃ gaṇanūpagaṃ yāva na hatthaṃ gacchatīti yāva āharitvā vā na dinnaṃ, tumhākaṃ bhante cīvaraṃ uppannanti pahiṇitvā vā nārocitaṃ, tāva gaṇanaṃ na upeti. Sace anadhiṭṭhitaṃ, vaṭṭati; adhiṭṭhitañca gaṇanaṃ na upetīti attho. Yadā pana ānetvā vā dinnaṃ hoti, uppannanti vā sutaṃ, tato paṭṭhāya dasāhameva parihāraṃ labhatīti.

Cammakkhandhakavaṇṇanā niṭṭhitā.

6. Bhesajjakkhandhakaṃ

Pañcabhesajjādikathā

260. Bhesajjakkhandhake sāradikena ābādhenāti saradakāle uppannena pittābādhena, tasmiñhi kāle vassodakenapi tementi, kaddamampi maddanti, antarantarā ātapopi kharo hoti, tena tesaṃ pittaṃ koṭṭhabbhantaragataṃ hoti. Āhāratthañca phareyyāti āhāratthaṃ sādheyya.

261. Nacchādentīti na jiranti, na vātarogaṃ paṭippassambhetuṃ sakkonti. Senesitānīti siniddhāni. Bhattācchādakenāti bhattaṃ arocikena.

262. Acchavasantiādīsu nissaggiyavaṇṇanāyaṃ vuttanayeneva vinicchayo veditabbo. Kāle paṭiggahitantiādīsu majjhanhike avītivatte paṭiggahetvā pacitvā parissāvetvā cāti attho. Telaparibhogena paribhuñjitunti sattāhakālikatelaparibhogena paribhuñjituṃ.

263. Mūlabhesajjādi vinicchayopi khuddakavaṇṇanāyaṃ vuttoyeva. Tasmā idha yaṃ yaṃ pubbe avuttaṃ taṃ tadeva vaṇṇayissāma. Vacattanti setavacaṃ. Nisadaṃ nisadapotakanti pisanasilā ca pisanapoto ca. Phaggavanti latājāti. Nattamālanti karañjaṃ. Hiṅguhiṅgujatuhiṅgusipāṭikā hiṅgujātiyoyeva. Takatakapattitakapaṇṇiyo lākhājātiyo.

Sāmuddanti samuddatīre vālukā viya santiṭṭhati. Kāḷaloṇanti pakatiloṇaṃ. Sindhavanti setavaṇṇaṃ pabbate uṭṭhahati. Ubbhidanti bhūmito aṅkuraṃ uṭṭhahati. Bilanti dabbasambhārehi saddhiṃ pacitaṃ, taṃ rattavaṇṇaṃ.

264-6. Kāyo vā duggandhoti kassaci assādīnaṃ viya kāyagandho hoti, tassāpi sirīsakosumbādicuṇṇāni vā gandhacuṇṇāni vā sabbāni vaṭṭanti. Chakaṇanti gomayaṃ. Rajananippakkanti rajanakasaṭaṃ. Pākatikacuṇṇampi koṭṭetvā udakena temetvā nhāyituṃ vaṭṭati; etampi rajananippakkasaṅkhepameva gacchati.

Āmakamaṃsañca khādi āmakalohitañca pivīti na taṃ bhikkhu khādi na pivi, amanusso khāditvā ca pivitvā ca pakkanto, tena vuttaṃ – ‘‘tassa so amanussikābādho paṭippassambhī’’ti.

Añjananti sabbasaṅgāhikavacanametaṃ. Kāḷñjananti ekā añjanajāti. Rasañjanaṃ nānāsambhārehi kataṃ. Sotañjananti nadīsotādīsu uppajjanakaṃ añjanaṃ. Geruko nāma suvaṇṇageruko. Kapallanti dīpasikhato gahitamasi. Añjanūpapiṃsanehīti añjanena saddhiṃ ekato piṃsitabbehi, na hi kiñci aññanūpapiṃsanaṃ na vaṭṭati. Candananti lohitacandanādikaṃ yaṃkiñci. Tagarādīni pākaṭāni, aññānipi nīluppalādīni vaṭṭantiyeva.

Aṭṭhimayanti manussaṭṭhiṃ ṭhapetvā avasesaaṭṭhimayaṃ. Dantamayanti hatthidantādisabbadantamayaṃ. Visāṇamayepi akappiyaṃ nāma natthi, naḷamayādayo ekantakappiyāyeva. Salākaṭṭhāniyanti yattha salākaṃ odahanti, taṃ susiradaṇḍakaṃ vā thavikaṃ vā anujānāmīti attho. Aṃsabaddhakoti añjanitthavikāya aṃsabaddhako. Yamakanatthukaraṇinti samasotāhi dvīhi panāḷikāhi ekaṃ natthukaraṇiṃ.

267. Anujānāmi bhikkhave telapākanti yaṃkiñci bhesajjapakkhittaṃ sabbaṃ anuññātameva hoti. Atipakkhittamajjānīti ativiya khittamajjāni; bahuṃ majjaṃ pakkhipitvā yojitānīti attho.

Aṅgavātoti hatthapāde vāto. Sambhārasedanti nānāvidhapaṇṇabhaṅgasedaṃ. Mahāsedanti mahantaṃ sedaṃ; porisappamāṇaṃ āvāṭaṃ aṅgārānaṃ pūretvā paṃsuvālikādīhi pidahitvā tattha nānāvidhāni vātaharaṇapaṇṇāni santharitvā telamakkhitena gattena tattha nipajjitvā samparivattantena sarīraṃ sedetuṃ anujānāmīti attho. Bhaṅgodakanti nānāpaṇṇabhaṅgakuthitaṃ udakaṃ; tehi paṇṇehi ca udakena ca siñcitvā siñcitvā sedetabbo. Udakakoṭṭhakanti udakakoṭṭhe cāṭiṃ vā doṇiṃ vā uṇhodakassa pūretvā tattha pavisitvā sedakammakaraṇaṃ anujānāmīti attho.

Pabbavāto hotīti pabbe pabbe vāto vijjhati. Lohitaṃ mocetunti satthakena lohitaṃ mocetuṃ. Pajjaṃ abhisaṅkharitunti yena phālitapādā pākatikā honti; taṃ nāḷikerādīsu nānābhesajjāni pakkhipitvā pajjaṃ abhisaṅkharituṃ; pādānaṃ sappāyabhesajjaṃ pacitunti attho. Tilakakkena atthoti piṭṭhehi tilehi attho. Kabaḷikanti vaṇamukhe sattupiṇḍaṃ pakkhipituṃ. Sāsapakuḍḍenāti sāsapapiṭṭhena. Vaḍḍhamaṃsanti adhikamaṃsaṃ āṇi viya uṭṭhahati. Loṇasakkharikāya chinditunti khurena chindituṃ. Vikāsikanti telarundhanapilotikaṃ. Sabbaṃ vaṇapaṭikammanti yaṃkiñci vaṇaparikammaṃ nāma atthi; sabbaṃ anujānāmīti attho.

268. Sāmaṃ gahetvāti idaṃ na kevalaṃ sappadaṭṭhasseva, aññasmimpi daṭṭhavise sati sāmaṃ gahetvā paribhuñjitabbaṃ; aññesu pana kāraṇesu paṭiggahitameva vaṭṭati. Kato na puna paṭiggahetabboti sace bhūmippatto, paṭiggahetabbo; appattaṃ pana gahetuṃ vaṭṭati.

269. Gharadinnakābādhoti vasīkaraṇapānakasamuṭṭhitarogo. Sītāloḷinti naṅgalena kasantassa phāle laggamattikaṃ udakena āloḷetvā pāyetuṃ anujānāmīti attho.

Duṭṭhagahaṇikoti vipannagahaṇiko; kicchena uccāro nikkhamatīti attho. Āmisakhāranti sukkhodanaṃ jhāpetvā tāya chārikāya paggharitaṃ khārodakaṃ. Muttaharītakanti gomuttaparibhāvitaṃ harītakaṃ. Abhisannakāyoti ussannadosakāyo. Acchakañjiyanti taṇḍulodakamaṇḍo. Akaṭayusanti asiniddho muggapacitapānīyo. Kaṭākaṭanti sova dhotasiniddho. Paṭicchādanīyenāti maṃsarasena.

Guḷādianujānanakathā

272. Sace bhikkhave pakkāpi muggā jāyantīti pakkā muggā sacepi jāyanti, yathāsukhaṃ paribhuñjitabbā. Pakkattā hi te kappiyā eva.

274. Antovutthanti akappiyakuṭiyaṃ vutthaṃ. Sāmaṃ pakkanti ettha yaṃkiñci āmisaṃ bhikkhuno pacituṃ na vaṭṭati. Sacepissa uṇhayāguyā sulasipaṇṇāni vā siṅgiveraṃ vā loṇaṃ vā pakkhipanti, tampi cāletuṃ na vaṭṭati, ‘‘yāguṃ nibbāpemī’’ti pana cāletuṃ vaṭṭati. Uttaṇḍulabhattaṃ labhitvāpi pidahituṃ na vaṭṭati. Sace pana manussā pidahitvāva denti, vaṭṭati; ‘‘bhattaṃ vā mā nibbāyatū’’ti pidahituṃ vaṭṭati. Khīratakkādīsu pana sakiṃ kuthitesu aggiṃ dātuṃ vaṭṭati, punapākassa anuññātattā. Ukkapiṇḍakāpi khādantīti biḷāmūsikagodhāmaṅgusā khādanti. Damakāti vighāsādā.

276. Tato nīhaṭanti yattha nimantitā bhuñjanti, tato nīhaṭaṃ.

278. Vanaṭṭhaṃ pokkharaṭṭhanti vane ceva paduminigacche ca jātaṃ. Abījanti taruṇaphalaṃ, yassa bījaṃ na aṅkuraṃ janeti. Nibbaṭṭabījanti bījaṃ nibbaṭṭetvā apanetvā paribhuñjitabbakaṃ ambapanasādi.

279. Duropayo vaṇoti dukkhena ruhati, dukkhena pākatiko hotīti attho. Dupparihāraṃ satthanti sambādhe dukkhena satthaṃ parihareyyaṃ. Satthakammaṃ vā vatthikammaṃ vāti yathāparicchinne okāse yena kenaci satthena vā sūciyā vā kaṇṭakena vā sattikāya vā pāsāṇasakkhalikāya vā nakhena vā chindanaṃ vā phālanaṃ vā vijjhanaṃ vā lekhanaṃ vā na kātabbaṃ; sabbañhetaṃ satthakammameva hoti. Yena kenaci pana cammena vā vatthena vā vatthipīḷanampi na kātabbaṃ; sabbañhetaṃ vatthikammameva hoti. Ettha ca sambādhassa sāmantā dvaṅgulāti idaṃ satthakammaṃyeva sandhāya vuttaṃ. Vatthikammaṃ pana sambādheyeva paṭikkhittaṃ. Tattha pana khāraṃ ādātuṃ yena kenaci rajjukena vā bandhituṃ vaṭṭati. Yadi tena chijjati, succhinnaṃ. Aṇḍavuḍḍhirogepi satthakammaṃ na vaṭṭati, tasmā aṇḍaṃ phāletvā bījāni uddharitvā ‘‘arogaṃ karissāmī’’ti na kattabbaṃ. Aggitāpanabhesajjālimpanesu pana paṭikkhepo natthi. Vaccamagge bhesajjamakkhitā ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati, yāya khārakammaṃ vā karonti, telaṃ vā pavesenti.

280. Pavattamaṃsanti matassa maṃsaṃ. Māghātoti taṃ divasaṃ na labbhā kenaci kiñci jīvitā voropetuṃ. Potthanikanti maṃsacchedanasatthakaṃ vuccati. Kimpimāyāti kimpi imāya. Na bhagavā ussahatīti na bhagavā sakkoti. Yatra hi nāmāti yasmā nāma. Paṭivekkhīti vīmaṃsi; paṭipucchīti vuttaṃ hoti. Appaṭivekkhitvāti appaṭipucchitvā. Sace pana asukamaṃsanti jānāti, paṭipucchanakiccaṃ natthi, ajānantena pana pucchitvāva khāditabbaṃ.

Hatthimaṃsādipaṭikkhepakathā

281. Sunakhamaṃsanti ettha araññakokā nāma sunakhasadisā honti, tesaṃ maṃsaṃ vaṭṭati. Yo pana gāmasunakhiyā vā kokena kokasunakhiyā vā gāmasunakhena saṃyogā uppanno, tassa maṃsaṃ na vaṭṭati, so hi ubhayaṃ bhajatīti. Ahimaṃsanti kassaci apādakassa dīghajātikassa maṃsaṃ na vaṭṭati. Sīhamaṃsādīni pākaṭāneva.

Ettha ca manussamaṃsaṃ sajātitāya paṭikkhittaṃ, hatthiassamaṃsaṃ rājaṅgatāya, sunakhamaṃsañca ahimaṃsañca paṭikūlatāya, sīhamaṃsādīni pañca attano anupaddavatthāyāti. Imesaṃ manussādīnaṃ dasannaṃ maṃsampi aṭṭhipi lohitampi cammampi lomampi sabbaṃ na vaṭṭati, yaṃkiñci ñatvā vā añatvā vā khādantassa āpattiyeva. Yadā jānāti, tadā desetabbā. ‘‘Apucchitvā khādissāmī’’ti gaṇhato paṭiggahaṇe dukkaṭaṃ, ‘‘pucchitvā khādissāmī’’ti gaṇhato anāpatti. Uddissa kataṃ pana jānitvā khādantasseva āpatti, pacchā jānanto āpattiyā na kāretabboti.

Yāgumadhugoḷakādikathā

282. Ekattakoti ekako, natthi me dutiyoti attho. Pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvāti so kira satasahassaṃ vayaṃ katvā paṭiyādāpesi. Anumodanāgāthāpariyosāne ‘‘patthayataṃ icchata’’nti padānaṃ ‘‘alameva dātu’’nti iminā sambandho. Sace pana ‘‘patthayatā icchatā’’ti pāṭho atthi, soyeva gahetabbo.

283. Bhojjayāgunti yā pavāraṇaṃ janeti. Yadaggenāti yaṃ ādiṃ katvā. Saggā te āraddhāti sagganibbattakapuññaṃ upacitanti attho. Yathādhammo kāretabboti paramparabhojanena kāretabbo, bhojjayāguyā hi pavāraṇā hotīti.

284. Nāhaṃ taṃ kaccānāti tasmiṃ kira avasiṭṭhaguḷe devatā sukhumojaṃ pakkhipiṃsu, sā aññesaṃ pariṇāmaṃ na gacchati, tasmā evamāha. Gilānassa guḷanti tathārūpena byādhinā gilānassa pacchābhattaṃ guḷaṃ anujānāmīti attho.

Pāṭaligāmavatthukathā

285. Sabbasantharinti yathā sabbaṃ santhataṃ hoti, evaṃ.

286. Sunidhavassakārāti sunidho ca vassakāro ca dve brāhmaṇā magadharañño mahāmattā mahāmaccā. Vajjīnaṃ paṭibāhāyāti vajjirājakulānaṃ āyamukhapacchindanatthaṃ. Vatthūnīti gharavatthūni. Cittāni namanti nivesanāni māpetunti tā kira devatā vatthuvijjāpāṭhakānaṃ sarīre adhimuccitvā evaṃ cittāni nāmenti. Kasmā? Amhākaṃ yathānurūpaṃ sakkāraṃ karissantīti attho. Tāvatiṃsehīti loke kira sakkaṃ devarājānaṃ vissakammañca upādāya tāvatiṃsā paṇḍitāti saddo abbhuggato, tenevāha tāvatiṃsehīti, tāvatiṃsehi saddhiṃ mantetvā viya māpentīti attho. Yāvatā ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ ābhatabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ agganagaraṃ bhavissati. Puṭabhedananti puṭabhedanaṭṭhānaṃ mocanaṭṭhānanti vuttaṃ hoti. Aggito vātiādīsu samuccayattho vā saddo. Tatra hi ekassa koṭṭhāsassa aggito, ekassa udakato, ekassa abbhantarato, aññamaññabhedā antarāyo bhavissati. Uḷumpanti pāragamanatthāya āṇiyo ākoṭetvā kataṃ. Kullanti valliādīhi bandhitvā kataṃ.

Aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca puthullassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saranti idha nadī adhippetā. Idaṃ vuttaṃ hoti – ye gambhīraṃ vitthataṃ taṇhāsaraṃ taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna visajja pallalāni anāmasitvāva udakabharitāni ninnaṭṭhānāni; ayaṃ pana idaṃ appamattakaṃ udakaṃ uttaritukāmopi kullañhi parijano bandhati, buddhā pana buddhasāvakā ca vinā eva kullena tiṇṇā medhāvino janāti.

287. Ananubodhāti abujjhanena. Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti evamettha attho daṭṭhabbo. Saṃsitanti saṃsaritaṃ. Bhavanetti samūhatāti bhavato bhavagamanā sandhāvanā taṇhārajju suṭṭhu hatā chinnā appavattikatā.

289. Nīlāti idaṃ sabbasaṅgāhakaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanatthaṃ. Tattha na tesaṃ pakativaṇṇā nīlā, nīlavilepanānaṃ vicittatāvasenetaṃ vuttaṃ. Paṭivaṭṭesīti pahāresi. Sāhāraṃ dajjeyyāthāti sajanapadaṃ dadeyyātha. Aṅguliṃ phoṭesunti aṅguliṃ cālesuṃ. Ambakāyāti itthikāya. Olokethāti passatha. Apalokethāti punappunaṃ passatha. Upasaṃharathāti upanetha. Imaṃ licchaviparisaṃ tumhākaṃ cittena tāvatiṃsaparisaṃ haratha, tāvatiṃsassa samakaṃ katvā passathāti attho.

Sīhasenāpativatthuādikathā

290. Dhammassa ca anudhammaṃ byākarontīti bhagavatā vuttakāraṇassa anukāraṇaṃ kathenti. Sahadhammiko vādānuvādoti aparehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo viññugarahitabbaṃ kāraṇaṃ koci appamattakopi kiṃ na āgacchati. Idaṃ vuttaṃ hoti ‘‘kiṃ sabbakārenāpi tumhākaṃ vāde gārayhakāraṇaṃ natthī’’ti. Anabbhakkhātukāmāti abhibhavitvā na ācikkhitukāmā.

293. Anuviccakāranti anuviditvā cintetvā tulayitvā kātabbaṃ karohīti vuttaṃ hoti. Ñātamanussānanti loke pākaṭānaṃ. Sādhu hotīti sundaraṃ hoti. Paṭākaṃ parihareyyunti paṭākaṃ ukkhipitvā nagare ghosantā āhiṇḍeyyuṃ. Kasmā? ‘‘Evaṃ no amhākaṃ mahantabhāvo bhavissatī’’ti. Opānabhūtanti paṭiyattaudapāno viya ṭhitaṃ. Kulanti nivesanaṃ. Dātabbaṃ maññeyyāsīti mā imesaṃ deyyadhammaṃ upacchindittha, sampattānañhi dātabbamevāti ovadati. Okāroti avakāro lāmakabhāvo. Sāmukkaṃsikāti attanāyeva uddharitvā gahitā; asādhāraṇaṃ aññesanti attho. Uddissa katanti uddisitvā kataṃ.

294. Paṭiccakammanti attānaṃ paṭicca katanti attho. Atha vā paṭiccakammanti nimittakammassetaṃ adhivacanaṃ, taṃ paṭiccakammaṃ ettha atthīti maṃsampi paṭiccakammanti vuttaṃ. Yo hi evarūpaṃ maṃsaṃ paribhuñjati, sopi tassa kammassa dāyādo hoti, vadhakassa viya tassāpi pāṇaghātakammaṃ hotīti adhippāyo. Jiridantiti jiranti abbhācikkhantā na jiranti, abbhakkhānassa antaṃ na gacchantīti attho. Tikoṭiparisuddhakathā saṅghabhedasikkhāpadavaṇṇanāyaṃ vuttā.

Kappiyabhūmianujānanakathā

295. Sakaṭaparivaṭṭanti sakaṭehi parikkhepaṃ viya katvā acchanti. Paccantimanti abhilāpamattametaṃ ‘‘yaṃ saṅgho ākaṅkhatī’’ti vuttattā pana dhuravihāropi sammannituṃ vaṭṭati, kammavācaṃ avatvā apalokanenāpi vaṭṭatiyeva. Kākoravasaddanti tattha tattha paviṭṭhānaṃ āmisakhādanatthāya anuppageyeva sannipatitānaṃ kākānaṃ oravasaddaṃ. Yasojo nāma kapilasuttapariyosāne pabbajitānaṃ pañcannaṃ satānaṃ aggapuriso.

Ussāvanantikantiādīsu ussāvanantikā tāva evaṃ kattabbā. Yo thambhānaṃ vā upari bhittipāde vā nikhanitvā vihāro kariyati, tassa heṭṭhā thambhapaṭicchakā pāsāṇā bhūmigatikā eva. Paṭhamathambhaṃ pana paṭhamabhittipādaṃ vā patiṭṭhāpentehi bahūhi samparivāretvā ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti vācaṃ nicchārentehi manussesu ukkhipitvā patiṭṭhāpentesu āmasitvā vā sayaṃ ukkhipitvā vā thambhe vā bhittipādo vā patiṭṭhāpetabbo. Kurundimahāpaccarīsu pana ‘‘kappiyakuṭi kappiyakuṭī’’ti vatvā patiṭṭhāpetabbanti vuttaṃ. Andhakaṭṭhakathāyaṃ ‘‘saṅghassa kappiyakuṭiṃ adhiṭṭhāmī’’ti vuttaṃ. Taṃ pana avatvāpi aṭṭhakathāsu vuttanayena vutte doso natthi. Idaṃ panettha sādhāraṇalakkhaṇaṃ, thambhapatiṭṭhānañca vacanapariyosānañca samakālaṃ vaṭṭati. Sace hi aniṭṭhite vacane thambho patiṭṭhāti, appatiṭṭhite vā tasmiṃ vacanaṃ niṭṭhāti, akatā hoti kappiyakuṭi. Teneva mahāpaccariyaṃ vuttaṃ – ‘‘bahūhi samparivāretvā vattabbaṃ, avassañhi ettha ekassapi vacananiṭṭhānañca thambhapatiṭṭhānañca ekato bhavissatī’’ti.

Iṭṭhakasilāmattikākuṭṭikāsu pana kuṭīsu heṭṭhā cayaṃ bandhitvā vā abandhitvā vā karontu, yato paṭṭhāya bhittiṃ uṭṭhāpetukāmā honti, taṃ sabbapaṭhamaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā gahetvā vuttanayeneva kappiyakuṭi kātabbā. Iṭṭhakādayo hi bhittiyā paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭanti, thambhā pana upari uggacchanti, tasmā vaṭṭanti. Andhakaṭṭhakathāyaṃ ‘‘thambhehi kariyamāne catūsu koṇesu cattāro thambhā iṭṭhakādikuṭṭe catūsu koṇesu dve tisso iṭṭhakā adhiṭṭhātabbā’’ti vuttaṃ. Tathā pana akatāyapi doso natthi, aṭṭhakathāsu hi vuttameva pamāṇaṃ.

Gonisādikā duvidhā – ārāmagonisādikā, vihāragonisādikāti. Tāsu yattha neva ārāmo na senāsanāni parikkhittāni honti, ayaṃ ‘‘ārāmagonisādikā’’ nāma. Yattha senāsanāni sabbāni vā ekaccāni vā parikkhittāni, ārāmo aparikkhitto, ayaṃ ‘‘vihāragonisādikā’’ nāma. Iti ubhayatrāpi ārāmassa aparikkhittabhāvoyeva pamāṇaṃ. Ārāmo pana upaḍḍhaparikkhittopi bahutaraṃ parikkhittopi parikkhittoyeva nāmāti kurundimahaāpaccariyādīsu vuttaṃ. Ettha kappiyakuṭiṃ laddhuṃ vaṭṭati.

Gahapatīti manussā āvāsaṃ katvā ‘‘kappiyakuṭiṃ dema, paribhuñjathā’’ti vadanti, esā gahapati nāma. ‘‘Kappiyakuṭiṃ kātuṃ demā’’ti vuttepi vaṭṭatiyeva. Andhakaṭṭhakathāyaṃ pana ‘‘yasmā bhikkhuṃ ṭhapetvā sesasahadhammikānaṃ sabbesañca devamanussānaṃ hatthato paṭiggaho ca sannidhi ca antovutthañca tesaṃ santakaṃ bhikkhussa vaṭṭati, tasmā tesaṃ gehāni vā tehi dinnā kappiyakuṭi vā gahapatīti vuccatī’’ti vuttaṃ. Punapi vuttaṃ – ‘‘bhikkhusaṅghassa vihāraṃ ṭhapetvā bhikkhunupassayo vā ārāmikānaṃ vā titthiyānaṃ vā devatānaṃ vā nāgānaṃ vā api brahmānaṃ vimānaṃ kappiyakuṭi hotī’’ti, taṃ suvuttaṃ; saṅghasantakameva hi bhikkhusantakaṃ vā gehaṃ gahapatikuṭikā na hoti. Sammutikā nāma kammavācaṃ sāvetvā katāti.

Yaṃ imāsu catūsu kappiyabhūmīsu vutthaṃ āmisaṃ, taṃ sabbaṃ antovutthasaṅkhyaṃ na gacchati. Bhikkhūnañca bhikkhunīnañca antovutthaantopakkamocanatthañhi kappiyakuṭiyo anuññātā. Yaṃ pana akappiyabhūmiyaṃ sahaseyyappahonake gehe vutthaṃ saṅghikaṃ vā puggalikaṃ vā bhikkhussa bhikkhuniyā vā santakaṃ ekarattampi ṭhapitaṃ, taṃ antovutthaṃ; tattha pakkañca antopakkaṃ nāma hoti, etaṃ na kappati. Sattāhakālikaṃ pana yāvajīvikañca vaṭṭati.

Tatrāyaṃ vinicchayo – sāmaṇero bhikkhussa taṇḍulādikaṃ āmisaṃ āharitvā kappiyakuṭiyaṃ nikkhipitvā punadivase pacitvā deti, antovutthaṃ na hoti. Tattha akappiyakuṭiyaṃ nikkhittasappiādīsu yaṃkiñci pakkhipitvā deti, mukhasannidhi nāma hoti. Mahāpaccariyaṃ pana ‘‘antovutthaṃ hotī’’ti vuttaṃ. Tattha nāmamattameva nānākaraṇaṃ. Bhikkhu akappiyakuṭiyaṃ ṭhapitasappiñca yāvajīvikapaṇṇañca ekato pacitvā paribhuñjati, sattāhaṃ nirāmisaṃ vaṭṭati. Sace āmisasaṃsaṭṭhaṃ katvā paribhuñjati, antovutthañceva sāmaṃpākañca hoti. Etenupāyena sabbasaṃsaggā veditabbā.

Imā pana kappiyakuṭiyo kadā jahitavatthukā honti? Ussāvanantikā tāva yā thambhānaṃ upari bhittipāde vā nikhaṇitvā katā, sā sabbesu thambhesu ca bhittipādesu ca apanītesu jahitavatthukā hoti. Sace pana thambhe vā bhittipāde vā parivattenti, yo yo ṭhito tattha tattha patiṭṭhāti, sabbesupi parivattitesu ajahitavatthukāva hoti. Iṭṭhakādīhi katā cayassa upari bhittiatthāya ṭhapitaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā ādiṃkatvā vināsitakāle jahitavatthukā hoti. Yehi pana iṭṭhakādīhi adhiṭṭhitā, tesu apanītesupi tadaññāsu patiṭṭhitāsu ajahitavatthukāva hoti.

Gonisādikā pākārādīhi parikkhepe kate jahitavatthukā hoti. Puna tasmiṃ ārāme kappiyakuṭi laddhuṃ vaṭṭati. Sace pana punapi pākārādayo tattha tattha khaṇḍā honti, tato tato gāvo pavisanti, puna kappiyakuṭi hoti. Itarā pana dve gopānasīmattaṃ ṭhapetvā sabbasmiṃ chadane vinaṭṭhe jahitavatthukā honti. Sace gopānasīnaṃ upari ekampi pakkhapāsakamaṇḍalaṃ atthi, rakkhati.

Yatra panimā catassopi kappiyabhūmiyo natthi, tattha kiṃ kātabbaṃ? Anupasampannassa datvā tassa santakaṃ katvā paribhuñjitabbaṃ. Tatridaṃ vatthu – karavikatissatthero kira vinayadharapāmokkho mahāsīvattherassa santikaṃ agamāsi. So dīpālokena sappikumbhaṃ passitvā ‘‘bhante kimeta’’nti pucchi. Thero ‘‘āvuso gāmato sappikumbho ābhato, lūkhadivase sappinā bhuñjanatthāyā’’ti āha. Tato naṃ tissatthero ‘‘na vaṭṭati bhante’’ti āha. Thero punadivase pamukhe nikkhipāpesi. Tissatthero puna ekadivase āgato taṃ disvā tatheva pucchitvā ‘‘bhante sahaseyyappahonakaṭṭhāne ṭhapetuṃ na vaṭṭatī’’ti āha. Thero punadivase bahi nīharāpetvā nikkhipāpesi, taṃ corā hariṃsu. So puna ekadivasaṃ āgataṃ tissattheraṃ āha – ‘‘āvuso tayā ‘na vaṭṭatī’ti vutto so kumbho bahi nikkhitto corehi avahato’’ti. Tato naṃ tissatthero āha – ‘‘nanu bhante anupasampannassa dātabbo assa, anupasampannassa hi datvā tassa santakaṃ katvā paribhuñjituṃ vaṭṭatī’’ti.

296-9. Meṇḍakavatthu uttānameva. Api cettha anujānāmi bhikkhave pañca goraseti ime pañca gorase visuṃ paribhogena paribhuñjitumpi anujānāmīti attho. Pātheyyaṃ pariyesitunti ettha sace keci sayameva ñatvā denti, iccetaṃ kusalaṃ; no ce denti, ñātipavāritaṭṭhānato vā bhikkhācāravattena vā pariyesitabbaṃ. Tathā alabhantena aññātikaapavāritaṭṭhānato yācitvāpi gahetabbaṃ. Ekadivasena gamanīye magge ekabhattatthāya pariyesitabbaṃ. Dīghe addhāne yattakena kantāraṃ nittharati, tattakaṃ pariyesitabbaṃ.

Keṇiyajaṭilavatthukathā

300. Kājehi gāhāpetvāti pañcahi kājasatehi susaṅkhatassa badarapānassa kuṭasahassaṃ gāhāpetvā. Etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvāti ‘‘sādhu bhikkhave pānaṃ apivantā samaṇassa gotamassa sāvakā paccayabāhullikāti vādaṃ na uppādayittha, mayi ca gāravaṃ akattha, mama ca tumhesu gāravaṃ janayittha, iti vo ahaṃ iminā kāraṇena suṭṭhu pasanno’’tiādinā nayena dhammiṃ kathaṃ katvā anujānāmi bhikkhave aṭṭha pānānītiādimāha.

Tattha ambapānanti āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabbaṃ. Evaṃ kataṃ purebhattameva kappati. Anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭatiyeva. Esa nayo sabbapānesu.

Tesu pana jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikehi kadaliphalehi katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ; taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikapānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ. Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānanti phārusakaphalehi ambapānaṃ viya katapānaṃ. Imāni aṭṭha pānāni sītānipi ādiccapākānipi vaṭṭanti, aggipākāni na vaṭṭanti. Dhaññaphalarasanti sattannaṃ dhaññānaṃ phalarasaṃ. Ḍākarasanti pakkaḍākarasaṃ. Yāvakālikapattānañhi purebhattaṃyeva raso kappati. Yāvajīvikānaṃ paṭiggahetvā ṭhapitasappiādīhi saddhiṃ pakkānaṃ sattāhaṃ kappati. Sace pana suddhaudakena pacati, yāvajīvampi vaṭṭati. Khīrādīhi pana saddhiṃ pacituṃ na vaṭṭati. Aññehi pakkampi ḍākarasasaṅkhyameva gacchati. Kurundiyaṃ pana ‘‘yāvakālikapattānampi sītodakena madditvā kataraso vā ādiccapāko vā vaṭṭatī’’ti vuttaṃ. Ṭhapetvā madhukapuppharasanti ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā, pacchābhattaṃ na vaṭṭati. Purebhattampi yaṃ pānaṃ gahetvā majjaṃ karonti, so ādito paṭṭhāya na vaṭṭati. Madhukapupphaṃ pana allaṃ vā sukkhaṃ vā bhajjitaṃ vā tena kataphāṇitaṃ vā yato paṭṭhāya majjaṃ na karonti, taṃ sabbaṃ purebhattaṃ vaṭṭati. Ucchuraso nikasaṭo pacchābhattaṃ vaṭṭati. Iti pānāni anujānantena imepi cattāro rasā anuññātāti. Aggihuttamukhā yaññātiādīsu aggihutaṃ seṭṭhaṃ, aggihutaṃ mukhanti vuttaṃ hoti.

Rojamallādivatthukathā

301-2. Rojavatthu uttānatthameva. Tattha saṅkaraṃ akaṃsūti katikaṃ akaṃsu. Uḷāraṃ kho te idanti sundaraṃ kho te idaṃ. Nāhaṃ bhante ānanda bahukatoti nāhaṃ buddhādigatapasādabahumānena idhāgatoti dasseti. Sabbañca ḍākanti sappiādīhi pakkaṃ vā apakkaṃ vā yaṃkiñci ḍākaṃ. Piṭṭhakhādanīyanti piṭṭhamayaṃ khādanīyaṃ; rojo kira idaṃ ubhayampi satasahassaṃ vayaṃ katvā paṭiyādāpesi.

303. Mañjukāti madhuravacanā. Paṭibhāneyyakāti sake sippe paṭibhānasampannā. Dakkhāti chekā, analasā vā. Pariyodātasippāti niddosasippā. Nāḷiyāvāpakenāti nāḷiyā ca āvāpakena ca. Āvāpako nāma yattha laddhaṃ laddhaṃ āvapanti, pakkhipantīti vuttaṃ hoti. Na ca bhikkhave nahāpitapubbena khurabhaṇḍanti ettha gahetvā pariharitumeva na vaṭṭati, aññassa santakena kese chedetuṃ vaṭṭati. Sace vetanaṃ gahetvā chindati, na vaṭṭati. Yo anahāpitapubbo tassa pariharitumpi vaṭṭati, taṃ vā aññaṃ vā gahetvā kese chedetumpi vaṭṭati.

304. Bhāgaṃ datvāti dasamabhāgaṃ datvā; idaṃ kira jambudīpe porāṇakacārittaṃ, tasmā dasakoṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo.

Catumahāpadesakathā

305. Yaṃ bhikkhave mayā idaṃ na kappatīti ime cattāro mahāpadese bhagavā bhikkhūnaṃ nayaggahaṇatthāya āha. Tattha dhammasaṅgāhakattherā suttaṃ gahetvā parimaddantā idaṃ addasaṃsu. Ṭhapetvā dhaññaphalarasanti sattadhaññarasāni pacchābhattaṃ na kappantīti paṭikkhittāni. Tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaphalaeḷālukāni, nava mahāphalāni sabbañca aparaṇṇaṃ, dhaññagatikameva. Taṃ kiñcāpi na paṭikkhittaṃ, atha kho akappiyaṃ anulometi, tasmā pacchābhattaṃ na kappati. Aṭṭha pānāni anuññātāni. Avasesāni vettatintiṇikamātuluṅgakapitthakosambakaramandādikhuddakaphalapānāni aṭṭhapānagatikāneva, tāni kiñcāpi na anuññātāni, atha kho kappiyaṃ anulomenti, tasmā kappanti. Ṭhapetvā hi sānulomaṃ dhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ natthi, sabbaṃ yāmakālikaṃyevāti kurundiyaṃ vuttaṃ.

Bhagavatā cha cīvarāni anuññātāni. Dhammasaṅgāhakattherehi tesaṃ anulomāni dukūlaṃ, pattuṇṇaṃ, cīnapaṭṭaṃ, somārapaṭṭaṃ, iddhimayikaṃ, devadattiyanti aparāni cha anuññātāni. Tattha ‘‘pattuṇṇa’’nti pattuṇṇadese pāṇakehi sañjātavatthaṃ. Dve paṭā desanāmeneva vuttā. Tāni tīṇi koseyyassānulomāni. Dukūlaṃ sāṇassa, itarāni dve kappāsikassa vā sabbesaṃ vā.

Bhagavatā ekādasa patte paṭikkhipitvā dve pattā anuññātā – lohapatto ceva mattikāpatto ca. Lohathālakaṃ, mattikāthālakaṃ, tambalohathālakanti tesaṃyeva anulomāni. Bhagavatā tayo tumbā anuññātā – lohatumbo, kaṭṭhatumbo, phalatumboti. Kuṇḍikā, kañcanako, udakatumboti tesaṃyeva anulomāni. Kurundiyaṃ pana ‘‘pānīyasaṅkhapānīyasarāvakāni etesaṃ anulomānī’’ti vuttaṃ. Paṭṭikā, sūkarantanti dve kāyabandhanāni anuññātāni, dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṃ anulomāni. Setacchattaṃ, kilañjacchattaṃ, paṇṇacchattanti tīṇi chattāni anuññātāni. Ekapaṇṇacchattaṃ tesaṃyeva anulomanti iminā nayena pāḷiñca aṭṭhakathañca anupekkhitvā aññānipi kappiyākappiyānaṃ anulomāni veditabbāni.

Tadahupaṭiggahitaṃ kāle kappatītiādi sabbaṃ sambhinnarasaṃ sandhāya vuttaṃ. Sace hi challimpi anapanetvā sakaleneva nāḷikeraphalena saddhiṃ pānakaṃ paṭiggahitaṃ hoti, nāḷikeraṃ apanetvā taṃ vikālepi kappati. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ sappi, taṃ apanetvā sattāhaṃ paribhuñjituṃ vaṭṭati. Baddhamadhuphāṇitādīsupi eseva nayo. Takkolajātiphalādīhi alaṅkaritvā piṇḍapātaṃ denti, tāni uddharitvā dhovitvā yāvajīvaṃ paribhuñjitabbāni. Yāguyaṃ pakkhipitvā dinnasiṅgiverādīsupi telādīsu pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo. Evaṃ yaṃ yaṃ asambhinnarasaṃ hoti, taṃ taṃ ekato paṭiggahitampi yathā suddhaṃ hoti, tathā dhovitvā vā tacchetvā vā tassa tassa kālavasena paribhuñjituṃ vaṭṭati.

Sace pana sambhinnarasaṃ hoti saṃsaṭṭhaṃ, na vaṭṭati. Yāvakālikañhi attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti, yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti, sattāhakālikampi attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaññeva upaneti; tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati dvīhapaṭiggahitena chāhaṃ, tīhapaṭiggahitena pañcāhaṃ…pe… sattāhapaṭiggahitena tadaheva kappatīti veditabbaṃ. Tasmāyeva hi ‘‘sattāhakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahita’’nti avatvā ‘‘paṭiggahitaṃ sattāhaṃ kappatī’’ti vuttaṃ.

Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā. Imesu ca pana catūsu kālikesu yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva sannidhikārakañca hoti, sattāhakālikañca yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janetīti. Sesaṃ sabbattha uttānamevāti.

Bhesajjakkhandhakavaṇṇanā niṭṭhitā.

7. Kathinakkhandhakaṃ

Kathinānujānanakathā

306. Kathinakkhandhake pāveyyakāti pāveyyaraṭṭhavāsino. Pāveyyaṃ nāma kosalesu pacchimadisābhāge raṭṭhaṃ; tattha vāsinoti vuttaṃ hoti. Kosalarañño ekapitukabhātūnaṃ bhaddavaggiyattherānaṃ etaṃ adhivacanaṃ. Tesu sabbajeṭṭhako anāgāmī, sabbapacchimako sotāpanno, ekopi arahā vā puthujjano vā natthi. Āraññikāti dhutaṅgasamādānavasena āraññikā; na araññavāsamattena. Piṇḍapātikādibhāvepi tesaṃ eseva nayo. Sīsavasena cetaṃ vuttaṃ. Ime pana terasāpi dhutaṅgāni samādāyeva vattanti. Udakasaṅgaheti udakena saṅgahite ghaṭite saṃsaṭṭhe; thale ca ninne ca ekodakībhūteti attho.

Udakacikkhalleti akkantaakkantaṭṭhāne udakacikkhallo uṭṭhahitvā yāva ānisadā paharati, īdise cikkhalleti attho. Okapuṇṇehīti udakapuṇṇehi. Tesaṃ kira cīvarāni ghanāni, tesu patitaṃ udakaṃ na paggharati ghanattā puṭabaddhaṃ viya tiṭṭhati. Tena vuttaṃ – ‘‘okapuṇṇehi cīvarehī’’ti. ‘‘Oghapuṇṇehī’’tipi pāṭho.

Avivadamānā vassaṃ vasimhāti ettha āgantukaṭṭhāne senāsanaphāsutāya abhāvena ca bhagavato dassanālābhena ukkaṇṭhitatāya ca te bhikkhū phāsuṃ na vasiṃsu, tasmā ‘‘avivadamānā phāsukaṃ vassaṃ vasimhā’’ti nāvocuṃ. Dhammiṃ kathaṃ katvāti bhagavā tesaṃ bhikkhūnaṃ anamataggiyakathaṃ kathesi. Te sabbepi kathāpariyosāne arahattaṃ pāpuṇitvā nisinnaṭṭhānatoyeva ākāse uppatitvā agamaṃsu, taṃ sandhāya vuttaṃ – ‘‘dhammiṃ kathaṃ katvā’’ti. Tato bhagavā ‘‘sace kathinatthāro paññatto abhavissa, ete bhikkhū ekaṃ cīvaraṃ ṭhapetvā santaruttarena āgacchantā na evaṃ kilantā assu, kathinatthāro ca nāmesa sabbabuddhehi anuññāto’’ti cintetvā kathinatthāraṃ anujānitukāmo bhikkhū āmantesi, āmantetvā ca pana ‘‘anujānāmi bhikkhave’’tiādimāha.

Tattha atthatakathinānaṃ voti nipātamattaṃ vokāro; atthatakathinānanti attho. Evañhi sati parato ‘‘so nesaṃ bhavissatī’’ti yujjati. Atha vā voti sāmivacanamevetaṃ. So nesanti ettha pana so cīvaruppādo ye atthatakathinā, tesaṃ bhavissatīti attho.

Tattha anāmantacāroti yāva kathinaṃ na uddhariyati, tāva anāmantetvā caraṇaṃ kappissati, cārittasikkhāpadena anāpatti bhavissatīti attho. Asamādānacāroti ticīvaraṃ asamādāya caraṇaṃ; cīvaravippavāso kappissatīti attho. Gaṇabhojananti gaṇabhojanampi kappissati. Yāvadatthacīvaranti yāvattakena cīvarena attho, tāvattakaṃ anadhiṭṭhitaṃ avikappitaṃ kappissatīti attho. Yo ca tattha cīvaruppādoti tattha kathinatthatasīmāyaṃ matakacīvaraṃ vā hotu saṅghaṃ uddissa dinnaṃ vā saṅghikena tatruppādena ābhataṃ vā, yena kenaci ākārena yaṃ saṅghikacīvaraṃ uppajjati, taṃ tesaṃ bhavissatīti attho.

Evañca pana bhikkhave kathinaṃ attharitabbanti ettha kathinatthāraṃ ke labhanti, ke na labhantīti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhanti. Vutthavassavasena purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā labhanti, chinnavassā vā pacchimikāya upagatā vā na labhanti, aññasmiṃ vihāre vutthavassāpi na labhantīti mahāpaccariyaṃ vuttaṃ. Purimikāya upagatānaṃ pana sabbe gaṇapūrakā honti, ānisaṃsaṃ na labhanti, ānisaṃso itaresaṃyeva hoti. Sace purimikāya upagatā cattāro vā honti tayo vā dve vā eko vā, itare gaṇapūrake katvā kathinaṃ attharitabbaṃ. Atha cattāro bhikkhū upagatā, eko paripuṇṇavasso sāmaṇero, so ce pacchimikāya upasampajjati, gaṇapūrako ceva hoti, ānisaṃsañca labhati. Tayo bhikkhū dve sāmaṇerā, dve bhikkhū tayo sāmaṇerā, eko bhikkhu cattāro sāmaṇerāti etthāpi eseva nayo. Sace purimikāya upagatā kathinatthārakusalā na honti, atthārakusalā khandhakabhāṇakatherā pariyesitvā ānetabbā. Kammavācaṃ sāvetvā kathinaṃ attharāpetvā dānañca bhuñjitvā gamissanti. Ānisaṃso pana itaresaṃyeva hoti.

Kathinaṃ kena dinnaṃ vaṭṭati? Yena kenaci devena vā manussena vā pañcannaṃ vā sahadhammikānaṃ aññatarena dinnaṃ vaṭṭati. Kathinadāyakassa vattaṃ atthi, sace so taṃ ajānanto pucchati – ‘‘bhante kathaṃ kathinaṃ dātabba’’nti tassa evaṃ ācikkhitabbaṃ – ‘‘tiṇṇaṃ cīvarānaṃ aññatarappahonakaṃ sūriyuggamanasamaye vatthaṃ ‘kathinacīvaraṃ demā’ti dātuṃ vaṭṭati, tassa parikammatthaṃ ettakā nāma sūciyo, ettakaṃ suttaṃ, ettakaṃ rajanaṃ, parikammaṃ karontānaṃ ettakānaṃ bhikkhūnaṃ yāgubhattañca dātuṃ vaṭṭatī’’ti.

Kathinatthārakenāpi dhammena samena uppannaṃ kathinaṃ attharantena vattaṃ jānitabbaṃ. Tantavāyagehato hi ābhatasantāneneva khalimakkhitasāṭako na vaṭṭati, malīnasāṭakopi na vaṭṭati, tasmā kathinatthārasāṭakaṃ labhitvā suṭṭhu dhovitvā sūciādīni cīvarakammūpakaraṇāni sajjetvā bahūhi bhikkhūhi saddhiṃ tadaheva sibbitvā niṭṭhitasūcikammaṃ rajitvā kappabinduṃ datvā kathinaṃ attharitabbaṃ. Sace tasmiṃ anatthateyeva aññaṃ kathinasāṭakaṃ āharati, aññāni ca bahūni kathinānisaṃsavatthāni deti, yo ānisaṃsaṃ bahuṃ deti, tassa santakeneva attharitabbaṃ. Itaro yathā tathā ovaditvā saññāpetabbo.

Kathinaṃ pana kena attharitabbaṃ? Yassa saṅgho kathinacīvaraṃ deti. Saṅghena pana kassa dātabbaṃ? Yo jiṇṇacīvaro hoti. Sace bahū jiṇṇacīvarā honti, vuḍḍhassa dātabbaṃ. Vuḍḍhesupi yo mahāpariso tadaheva cīvaraṃ katvā attharituṃ sakkoti, tassa dātabbaṃ. Sace vuḍḍho na sakkoti navakataro sakkoti, tassa dātabbaṃ. Apica saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati, tasmā ‘‘tumhe bhante gaṇhatha, mayaṃ katvā dassāmā’’ti vattabbaṃ. Tīsu cīvaresu yaṃ jiṇṇaṃ hoti, tadatthāya dātabbaṃ. Pakatiyā dupaṭṭacīvarassa dupaṭṭatthāyeva dātabbaṃ. Sacepissa ekapaṭṭacīvaraṃ ghanaṃ hoti, kathinasāṭako ca pelavo, sāruppatthāya dupaṭṭappahonakameva dātabbaṃ, ‘‘ahaṃ alabhanto ekapaṭṭaṃ pārupāmī’’ti vadantassāpi dupaṭṭaṃ dātuṃ vaṭṭati. Yo pana lobhapakatiko hoti, tassa na dātabbaṃ. Tenāpi ‘‘kathinaṃ attharitvā pacchā sibbitvā dve cīvarāni karissāmī’’ti na gahetabbaṃ. Yassa pana dīyati, tassa yena vidhinā dātabbaṃ, taṃ dassetuṃ ‘‘evañca pana bhikkhave kathinaṃ attharitabba’’nti ārabhitvā suṇātu me bhantetiādikā dānakammavācā tāva vuttā.

Evaṃ dinne pana kathine sace taṃ kathinadussaṃ niṭṭhitaparikammameva hoti, iccetaṃ kusalaṃ. No ce niṭṭhitaparikammaṃ hoti, ‘‘ahaṃ thero’’ti vā ‘‘bahussuto’’ti vā ekenāpi akātuṃ na labbhati, sabbeheva sannipatitvā dhovanasibbanarajanāni niṭṭhāpetabbāni. Idañhi kathinavattaṃ nāma buddhappasatthaṃ. Atīte padumuttaropi bhagavā kathinavattaṃ akāsi. Tassa kira aggasāvako sujātatthero nāma kathinaṃ gaṇhi, taṃ satthā aṭṭhasaṭṭhiyā bhikkhusatasahassehi saddhiṃ nisīditvā akāsi.

Katapariyositaṃ pana kathinaṃ gahetvā atthārakena bhikkhunā ‘‘sace saṅghāṭiyā kathinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā. ‘Imāya saṅghāṭiyā kathinaṃ attharāmī’ti vācā bhinditabbā’’tiādinā parivāre vuttavidhānena kathinaṃ attharitabbaṃ. Attharitvā ca pana ‘‘tena kathinatthārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo – ‘atthataṃ bhante saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā’ti tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo – ‘atthataṃ āvuso saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmā’’ti evamādinā parivāre vuttavidhāneneva anumodāpetabbaṃ, itarehi ca anumoditabbaṃ. Evaṃ sabbesaṃ atthataṃ hoti kathinaṃ. Vuttañhetaṃ parivāre ‘‘dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ – atthārakassa ca anumodakassa cā’’ti (pari. 403). Punapi vuttaṃ – ‘‘na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharati, saṅghassa anumodanā gaṇassa anumodanā puggalassa atthārā saṅghassa atthataṃ hoti kathinaṃ, gaṇassa atthataṃ hoti kathinaṃ, puggalassa atthataṃ hoti kathinaṃ’’ti (pari. 414).

Evaṃ atthate pana kathine sace kathinacīvarena saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā ‘‘yena amhākaṃ kathinaṃ gahitaṃ, tasseva demā’’ti denti, bhikkhusaṅgho anissaro. Atha avicāretvāva datvā gacchanti, bhikkhusaṅgho issaro. Tasmā sace kathinatthārakassa sesacīvarānipi dubbalāni honti, saṅghena apaloketvā tesampi atthāya vatthāni dātabbāni. Kammavācā pana ekāyeva vaṭṭati. Avasese kathinānisaṃse balavavatthāni vassāvāsikaṭṭhitikāya dātabbāni, ṭhitikāya abhāve therāsanato paṭṭhāya dātabbāni, garubhaṇḍaṃ na bhājetabbaṃ. Sace pana ekasīmāya bahū vihārā honti, sabbe bhikkhū sannipātetvā ekattha kathinaṃ attharitabbaṃ, visuṃ visuṃ attharituṃ na vaṭṭati.

308. Idāni yathā ca kathinaṃ atthataṃ hoti, yathā ca anatthataṃ, taṃ vidhiṃ vitthārato dassetuṃ evañca pana bhikkhave atthataṃ hoti kathinaṃ evaṃ anatthatanti vatvā akaraṇīyañceva mahābhūmikañca anatthatalakkhaṇaṃ tāva dassento na ullikhitamattenātiādike catuvīsati ākāre dassesi. Tato paraṃ atthatalakkhaṇaṃ dassento ahatena atthatantiādike sattarasa ākāre dassesi. Parivārepi hi ‘‘catuvīsatiyā ākārehi anatthataṃ hoti kathinaṃ, sattarasahi ākārehi atthataṃ hoti kathina’’nti idameva lakkhaṇaṃ vuttaṃ.

Tattha ullikhitamattenāti dīghato ca puthulato ca pamāṇaggahaṇamattena. Pamāṇañhi gaṇhanto tassa tassa padesassa sañjānanatthaṃ nakhādīhi vā paricchedaṃ dassento ullikhati, nalāṭādīsu vā ghaṃsati, tasmā taṃ pamāṇaggahaṇaṃ ‘‘ullikhitamatta’’nti vuccati. Dhovanamattenāti kathinadussadhovanamattena. Cīvaravicāraṇamattenāti ‘‘pañcakaṃ vā sattakaṃ vā navakaṃ vā ekādasakaṃ vā hotū’’ti evaṃ vicāritamattena. Chedanamattenāti yathāvicāritassa vatthassa chedanamattena. Bandhanamattenāti moghasuttakāropanamattena. Ovaṭṭiyakaraṇamattenāti moghasuttakānusārena dīghasibbitamattena. Kaṇḍusakaraṇamattenāti muddhiyapattabandhanamattena. Daḷhīkammakaraṇamattenāti dve cimilikāyo ekato katvā sibbitamattena. Atha vā paṭhamacimilikā ghaṭetvā ṭhapitā hoti, kathinasāṭakaṃ tassā kucchicimilikaṃ katvā sibbitamattenātipi attho. Mahāpaccariyaṃ ‘‘pakaticīvarassa upassayadānenā’’ti vuttaṃ. Kurundiyaṃ pana ‘‘pakatipattabaddhacīvaraṃ dupaṭṭaṃ kātuṃ kucchicimilikaṃ alliyāpanamattenā’’ti vuttaṃ. Anuvātakaraṇamattenāti piṭṭhianuvātāropanamattena. Paribhaṇḍakaraṇamattenāti kucchianauvātāropanamattena. Ovaddheyyakaraṇamattenāti āgantukapattāropanamattena. Kathinacīvarato vā pattaṃ gahetvā aññasmiṃ akathinacīvare pattāropanamattena.

Kambalamaddanamattenāti ekavāraṃyeva rajane pakkhittena dantavaṇṇena paṇḍupalāsavaṇṇena vā. Sace pana sakiṃ vā dvikkhattuṃ vā rattampi sāruppaṃ hoti, vaṭṭati. Nimittakatenāti ‘‘iminā dussena kathinaṃ attharissāmī’’ti evaṃ nimittakatena. Ettakameva hi parivāre vuttaṃ. Aṭṭhakathāsu pana ‘‘ayaṃ sāṭako sundaro, sakkā iminā kathinaṃ attharitu’nti evaṃ nimittakammaṃ katvā laddhenā’’ti vuttaṃ. Parikathākatenāti ‘‘kathinaṃ nāma dātuṃ vaṭṭati, kathinadāyako bahuṃ puññaṃ pasavatī’’ti evaṃ parikathāya uppāditena. Kathinaṃ nāma atiukkaṭṭhaṃ vaṭṭati, mātarampi viññāpetuṃ na vaṭṭati, ākāsato otiṇṇasadisameva vaṭṭatīti. Kukkukatenāti tāvakālikena. Sannidhikatenāti ettha duvidho sannidhi karaṇasannidhi ca nicayasannidhi ca. Tattha tadaheva akatvā ṭhapetvā karaṇaṃ karaṇasannidhi. Saṅgho ajja kathinadussaṃ labhitvā punadivase deti, ayaṃ nicayasannidhi.

Nissaggiyenāti rattinissaggiyena. Parivārepi vuttaṃ – ‘‘nissaggiyaṃ nāma kariyamāne aruṇaṃ uṭṭhahatī’’ti. Akappakatenāti anādinnakappabindunā. Aññatra saṅghāṭiyātiādīsu ṭhapetvā saṅghāṭiuttarāsaṅgaantaravāsake aññena paccattharaṇādinā atthataṃ anatthataṃ hotīti. Aññatra pañcakena vā atirekapañcakena vāti pañca vā atirekāni vā khaṇḍāni katvā mahāmaṇḍalaaḍḍhamaṇḍalāni dassetvā kateneva vaṭṭati. Evañhi samaṇḍalikataṃ hoti, taṃ ṭhapetvā aññena acchinnakena vā dvatticatukhaṇḍena vā na vaṭṭati. Aññatra puggalassa atthārāti puggalassa atthāraṃ ṭhapetvā na aññena saṅghassa vā gaṇassa vā atthārena atthataṃ hoti. Nissīmaṭṭho anumodatīti bahiupacārasīmāya ṭhito anumodati.

309. Ahatenāti aparibhuttena. Ahatakappenāti ahatasadisena ekavāraṃ vā dvikkhattuṃ vā dhotena. Pilotikāyāti hatavatthakasāṭakena. Paṃsukūlenāti tevīsatiyā khettesu uppannapaṃsukūlena. Paṃsukūlikabhikkhunā coḷakabhikkhaṃ āhiṇḍitvā laddhacoḷakehi katacīvarenātipi kurundimahāpaccarīsu vuttaṃ. Pāpaṇikenāti āpaṇadvāre patitapilotikaṃ gahetvā kathinatthāya deti, tenāpi vaṭṭatīti attho. Sesaṃ vuttavipallāseneva veditabbaṃ. Imasmiṃ pana ṭhāne ‘‘saha kathinassa atthārā kati dhammā jāyantī’’tiādi bahuaṭṭhakathāsu vuttaṃ, taṃ sabbaṃ parivāre pāḷiārūḷhameva, tasmā tattha āgatanayeneva veditabbaṃ. Na hi tena idha avuccamānena kathinatthārakassa kiñci parihāyati.

310. Evaṃ kathinatthāraṃ dassetvā idāni ubbhāraṃ dassetuṃ kathañca bhikkhave ubbhataṃ hoti kathinantiādimāha. Tattha mātikāti mātaro; janettiyoti attho. Kathinubbhārañhi etā aṭṭha janettiyo. Tāsu pakkamanaṃ anto assāti pakkamanantikā. Evaṃ sesāpi veditabbā.

Ādāyasattakakathā

311. Na paccessanti na puna āgamissaṃ. Etasmiṃ pana pakkamanantike kathinuddhāre paṭhamaṃ cīvarapalibodho chijjati, pacchā āvāsapalibodho. Evaṃ pakkamato hi cīvarapalibodho antosīmāyameva chijjati, āvāsapalibodho sīmātikkame. Vuttampi cetaṃ parivāre –

‘‘Pakkamanantiko kathinuddhāro, vutto ādiccabandhunā;

Etañca tāhaṃ vissajjissaṃ, cīvarapalibodho paṭhamaṃ chijjati;

Pacchā āvāsapalibodho chijjatī’’ti. (pari. 415);

Cīvaraṃ ādāyāti akatacīvaraṃ ādāya. Bahisīmagatassāti aññaṃ sāmantavihāraṃ gatassa. Evaṃ hotīti tasmiṃ vihāre senāsanaphāsukaṃ vā sahāyasampattiṃ vā disvā evaṃ hoti. Etasmiṃ pana niṭṭhānantike kathinuddhāre āvāsapalibodho paṭhamaṃ chijjati, so hi ‘‘na paccessa’’nti citte uppannamatteyeva chijjati. Vuttampi cetaṃ –

‘‘Niṭṭhānantiko kathinuddhāro, vutto ādiccabandhunā;

Etañca tāhaṃ vissajjissaṃ, āvāsapalibodho paṭhamaṃ chijjati;

Cīvare niṭṭhite cīvarapalibodho chijjatī’’ti.

Etena nayena sesamātikāvibhajanepi attho veditabbo. Ayaṃ pana viseso – ‘‘sanniṭṭhānantike dvepi palibodhā nevimaṃ cīvaraṃ kāressaṃ, na paccessanti citte uppannamatteyeva ekato chijjantīti. Vuttañhetaṃ –

‘‘Sanniṭṭhānantiko kathinuddhāro, vutto ādiccabandhunā;

Etañca tāhaṃ vissajjissaṃ, dve palibodhā apubbaṃ acarimaṃ chijjantī’’ti.

Evaṃ sabbakathinuddhāresu palibodhupacchedo veditabbo. So pana yasmā iminā ca vuttanayena parivāre ca āgatabhāvena sakkā jānituṃ, tasmā vitthārato na vutto. Ayaṃ panettha saṅkhepo – nāsanantike āvāsapalibodho paṭhamaṃ chijjati, cīvare naṭṭhe cīvarapalibodho chijjati. Yasmā cīvare naṭṭhe cīvarapalibodho chijjati, tasmā ‘‘nāsanantiko’’ti vuttaṃ.

Savanantike cīvarapalibodho paṭhamaṃ chijjati, tasmā tassa saha savanena āvāsapalibodho chijjati.

Āsāvacchedike āvāsapalibodho paṭhamaṃ chijjati. Cīvarāsāya upacchinnāya cīvarapalibodho chijjati. Ayaṃ pana yasmā ‘‘anāsāya labhati; āsāya na labhati; tassa evaṃ hoti ‘idhevimaṃ cīvaraṃ kāressaṃ, na paccessa’’’ntiādinā nayena itarehi uddhārehi saddhiṃ vomissakadesano anekappabhedo hoti, tasmā parato visuṃ vitthāretvā vutto, idha na vutto. Idha pana savanantikassa anantaraṃ sīmātikkantiko vutto. Tattha cīvarapalibodho paṭhamaṃ chijjati, tassa bahisīme āvāsapalibodho chijjati. Sahubbhāre dve palibodhā apubbaṃ acarimaṃ chijjantīti.

316-325. Evaṃ ādāyavāre sattakathinuddhāre dassetvā puna samādāyavārepi vippakatacīvarassa ādāyasamādāyavāresupi yathāsambhavaṃ teyeva dassitā. Tato paraṃ antosīmāyaṃ ‘‘paccessaṃ na paccessa’’nti imaṃ vidhiṃ anāmasitvāva ‘‘na paccessa’’nti imameva āmasitvā anadhiṭṭhitenā’’tiādinā nayena ca ye ye yujjanti, te te dassitā. Tato paraṃ ‘‘cīvarāsāya pakkamatī’’tiādinā nayena itarehi saddhiṃ vomissakanayena anekakkhattuṃ āsāvacchedikaṃ dassetvā puna disaṃgamiyavasena ca phāsuvihārikavasena ca niṭṭhānantikesu yujjamānā kathinuddhārā dassitā. Evaṃ pabhedato kathinuddhāraṃ dassetvā idāni ye tena tena kathinuddhārena palibodhā chijjantīti vuttā, tesaṃ paṭipakkhe dassento dveme bhikkhave kathinassa palibodhātiādimāha. Tattha cattenāti yena cittena so āvāso catto hoti, taṃ cattaṃ nāma, tena cattena. Vantamuttesupi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Kathinakkhandhakavaṇṇanā niṭṭhitā.

8. Cīvarakkhandhakaṃ

Jīvakavatthukathā

326. Cīvarakkhandhake padakkhiṇāti chekā kusalā. Abhisaṭāti abhigatā. Kehi abhigatāti? Atthikehi atthikehi manussehi; karaṇatthe pana sāmivacanaṃ katvā ‘‘atthikānaṃ atthikānaṃ manussāna’’nti vuttaṃ. Paññāsāya ca rattiṃ gacchatīti paññāsa kahāpaṇe gahetvā rattiṃ gacchati. Negamoti kuṭumbiyagaṇo.

327. Sālavatiṃ kumāriṃ gaṇikaṃ vuṭṭhāpesīti nāgarā dve satasahassāni, rājā satasahassanti tīṇi satasahassāni, aññañca ārāmuyyānavāhanādiparicchedaṃ datvā vuṭṭhāpesuṃ; gaṇikaṭṭhāne ṭhapesunti attho. Paṭisatena ca rattiṃ gacchatīti rattiṃ paṭisatena gacchati. Gilānaṃ paṭivedeyyanti gilānabhāvaṃ jānāpeyyaṃ. Kattarasuppeti jiṇṇasuppe.

328. Kā me deva mātā, ko pitāti kasmā pucchi? Taṃ kira aññe rājadārakā kīḷantā kalahe uṭṭhite ‘‘nimmātiko nippitiko’’ti vadanti. Yathā ca aññesaṃ dārakānaṃ chaṇādīsu cuḷamātāmahāmātādayo kiñci paṇṇākāraṃ pesenti, tathā tassa na koci kiñci peseti. Iti so taṃ sabbaṃ cintetvā ‘‘nimmātikoyeva nu kho aha’’nti jānanatthaṃ ‘‘kā me deva mātā, ko pitā’’ti pucchi.

Yannūnāhaṃ sippaṃ sikkheyyanti yaṃnūna ahaṃ vejjasippaṃ sikkheyyanti cintesi. Tassa kira etadahosi – ‘‘imāni kho hatthiassasippādīni parūpaghātapaṭisaṃyuttāni, vejjasippaṃ mettāpubbabhāgaṃ sattānaṃ hitapaṭisaṃyutta’’nti. Tasmā vejjasippameva sandhāya ‘‘yaṃnūnāhaṃ sippaṃ sikkheyya’’nti cintesi. Apicāyaṃ ito kappasatasahassassa upari padumuttarassa bhagavato upaṭṭhākaṃ ‘‘buddhupaṭṭhāko aya’’nti catuparisantare patthataguṇaṃ vejjaṃ disvā ‘‘aho vatāhampi evarūpaṃ ṭhānantaraṃ pāpuṇeyya’’nti cintetvā sattāhaṃ buddhappamukhassa saṅghassa dānaṃ datvā bhagavantaṃ vanditvā ‘‘ahampi bhagavā tumhākaṃ upaṭṭhāko asukavejjo viya anāgate buddhupaṭṭhāko bhaveyya’’nti patthanamakāsi. Tāya purimapatthanāya codiyamānopesa vejjasippameva sandhāya ‘‘yaṃnūnāhaṃ sippaṃ sikkheyya’’nti cintesi.

329. Disāpāmokkhoti sabbadisāsu vidito pākaṭo padhāno vāti attho. Tasmiñca samaye takkasīlato vāṇijā abhayarājakumāraṃ dassanāya agamaṃsu. Te jīvako ‘‘kuto tumhe āgatā’’ti pucchi. ‘‘Takkasīlato’’ti vutte ‘‘atthi tattha vejjasippācariyo’’ti pucchi. ‘‘Āma kumāra, takkasīlāyaṃ disāpāmokkho vejjo paṭivasatī’’ti sutvā ‘‘tena hi yadā gacchatha, mayhaṃ āroceyyāthā’’ti āha. Te tathā akaṃsu. So pitaraṃ anāpucchā tehi saddhiṃ takkasīlaṃ agamāsi. Tena vuttaṃ – ‘‘abhayaṃ rājakumāraṃ anāpucchā’’tiādi.

Icchāmahaṃ ācariya sippaṃ sikkhitunti taṃ kira upasaṅkamantaṃ disvā so vejjo ‘‘kosi tvaṃ tātā’’ti pucchi. So ‘‘bimbisāramahārājassa nattā abhayakumārassa puttomhī’’ti āha. ‘‘Kasmā pana tvamasi tāta idhāgato’’ti, tato so ‘‘tumhākaṃ santike sippaṃ sikkhitu’’nti vatvā icchāmahaṃ ācariya sippaṃ sikkhitunti āha. Bahuñca gaṇhātīti yathā aññe khattiyakumārādayo ācariyassa dhanaṃ datvā kiñci kammaṃ akatvā sikkhantiyeva, na so evaṃ. So pana kiñci dhanaṃ adatvā dhammantevāsikova hutvā ekaṃ kālaṃ upajjhāyassa kammaṃ karoti, ekaṃ kālaṃ sikkhati. Evaṃ santepi abhinīhārasampanno kulaputto attano medhāvitāya bahuñca gaṇhāti, lahuñca gaṇhāti, suṭṭhu ca upadhāreti, gahitañcassa na sammussati.

Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyatīti ettha ayaṃ kira jīvako yattakaṃ ācariyo jānāti, yaṃ aññe soḷasahi vassehi uggaṇhanti, taṃ sabbaṃ sattahi vassehi uggahesi. Sakkassa pana devarañño etadahosi – ‘‘ayaṃ buddhānaṃ upaṭṭhāko aggavissāsako bhavissati, handa naṃ bhesajjayojanaṃ sikkhāpemī’’ti ācariyassa sarīre ajjhāvasitvā yathā ṭhapetvā kammavipākaṃ avasesarogaṃ ekeneva bhesajjayogena tikicchituṃ sakkoti, tathā naṃ bhesajjayojanaṃ sikkhāpesi. So pana ‘‘ācariyassa santike sikkhāmī’’ti maññati, tasmā ‘‘samattho idāni jīvako tikicchitu’’nti sakkena vissaṭṭhamatte evaṃ cintetvā ācariyaṃ pucchi. Ācariyo pana ‘‘na iminā mamānubhāvena uggahitaṃ, devatānubhāvena uggahita’’nti ñatvāva tena hi bhaṇetiādimāha. Samantā yojanaṃ āhiṇḍantoti divase divase ekekena dvārena nikkhamitvā cattāro divase āhiṇḍanto. Parittaṃ pātheyyaṃ pādāsīti appamattakaṃ adāsi. Kasmā? Tassa kira etadahosi – ‘‘ayaṃ mahākulassa putto gatamattoyeva pitipitāmahānaṃ santikā mahāsakkāraṃ labhissati, tato mayhaṃ vā sippassa vā guṇaṃ na jānissati, antarāmagge pana khīṇapātheyyo sippaṃ payojetvā avassaṃ mayhañca sippassa ca guṇaṃ jānissatī’’ti parittaṃ dāpesi.

Seṭṭhibhariyādivatthukathā

330. Pasatenāti ekahatthapuṭena. Picunāti kappāsapaṭalena. Yatrahi nāmāti yā nāma. Kimpimāyanti kimpi me ayaṃ. Upajānāmetassa saṃyamassāti katassa ca rogūpasamassa ca upakāraṃ jānāmāti adhippāyo.

331. Sabbālaṅkāraṃ tuyhaṃ hotūti rājā kira ‘‘sace imaṃ gaṇhissati, pamāṇayutte ṭhāne naṃ ṭhapessāmi. Sace na gaṇhissati, abbhantarikaṃ naṃ vissāsakaṃ karissāmī’’ti cintetvā evamāha. Abhayakumārassāpi nāṭakānampi cittaṃ uppajji ‘‘aho vata na gaṇheyyā’’ti. Sopi tesaṃ cittaṃ ñatvā viya ‘‘idaṃ me deva ayyikānaṃ ābharaṇaṃ, nayidaṃ mayhaṃ gaṇhituṃ patirūpa’’nti vatvā alaṃ devātiādimāha. Adhikāraṃ me devo saratūti katassa upakāraṃ me devo saratūti attho. Rājā pasanno sabbākārasampannaṃ gehañca ambavanuyyānañca anusaṃvaccharaṃ satasahassauṭṭhānakaṃ gāmañca mahāsakkārañca datvā tena hi bhaṇetiādimāha.

Rājagahaseṭṭhivatthukathā

332. Sakkhissasi pana tvaṃ gahapatīti kasmā āha? Iriyāpathasamparivattanena kira matthaluṅgaṃ na saṇṭhāti, assa ca tīhi sattāhehi niccalassa nipannassa matthaluṅgaṃ saṇṭhahissatīti ñatvā appeva nāma sattasattamāse paṭijānitvā sattasattadivasepi nipajjeyyāti naṃ evamāha. Teneva parato vuttaṃ ‘‘api ca paṭikacceva mayā ñāto’’ti. Sīsacchaviṃ uppāṭetvāti sīsacammaṃ apanetvā. Sibbiniṃ vināmetvāti sibbiniṃ vivaritvā. Nāhaṃ ācariya sakkomīti tassa kira sarīre mahāḍāho uppajji, tasmā evamāha. Tīhi sattāhehīti tīhi passehi ekekena sattāhena.

333. Janaṃ ussāretvāti janaṃ nīharāpetvā.

Pajjotarājavatthukathā

334. Jegucchaṃ me sappīti ayaṃ kira rājā vicchikassa jāto, vicchikavisapaṭighātāya ca sappi bhesajjaṃ hoti vicchikānaṃ paṭikūlaṃ, tasmā evamāha. Uddekaṃ dassatīti uggāraṃ dassati. Paññāsa yojanikā hotīti paññāsa yojanāni gantuṃ samatthā hoti. Na kevalañcassa rañño hatthinīyeva, nāḷāgiri nāma hatthī yojanasataṃ gacchati, celakaṇṇo ca muñcakeso cāti dve assā vīsayojanasataṃ gacchanti, kāko dāso saṭṭhiyojanāni gacchati.

Ekassa kira kulaputtassa anuppanne buddhe ekadivasaṃ bhuñjituṃ nisinnassa paccekabuddho dvāre ṭhatvā agamāsi, tasseko puriso ‘‘paccekabuddho āgantvā gato’’ti ārocesi. So sutvā ‘‘gaccha, vegena pattaṃ āharā’’ti āharāpetvā attano sajjitaṃ bhattaṃ sabbaṃ datvā pesesi. Itaro taṃ āharitvā paccekabuddhassa hatthe ṭhapetvā ‘‘ahaṃ bhante tumhākaṃ katena iminā kāyaveyyāvatikena yattha yattha nibbattopi vāhanasampanno homī’’ti patthanaṃ akāsi. So ayaṃ etarahi pajjoto nāma rājā jāto, tāya patthanāya ayaṃ vāhanasampatti.

Sappiṃ pāyetvāti sappiñca pāyetvā; paricārikānañca āhārācāre vidhiṃ ācikkhitvā. Nakhena bhesajjaṃ olumpetvāti nakhena bhesajjaṃ odahitvā; pakkhipitvāti attho. Nicchāresīti virecesi.

Siveyyakadussayugakathā

335. Siveyyakaṃ nāma uttarakurūsu sivathikaṃ avamaṅgalavatthaṃ. Tattha kira manussā mataṃ tena vatthena veṭhetvā nikkhipanti, taṃ ‘‘maṃsapesī’’ti sallakkhetvā hatthisoṇḍakasakuṇā ukkhipitvā himavantakūṭe ṭhapetvā vatthaṃ apanetvā khādanti. Atha vanacarakā vatthaṃ disvā rañño āharanti. Evamidaṃ pajjotena laddhaṃ. Siviraṭṭhe kusalā itthiyo tīhi aṃsūhi suttaṃ kantanti, tena suttena vāyitavatthaṃ etantipi vadanti.

Samattiṃsavirecanakathā

336. Sinehethāti kiṃ pana bhagavato kāyo lūkhoti na lūkho? Bhagavato hi āhāre sadā devatā dibbojaṃ pakkhipanti, sinehapānaṃ pana sabbattha dose temeti, sirā mudukā karoti, tenāyaṃ evamāha. Tīṇi uppalahatthānīti ekaṃ oḷārikadosaharaṇatthaṃ, ekaṃ majjhimadosaharaṇatthaṃ, ekaṃ sukhumadosaharaṇatthaṃ. Nacirasseva pakatatto ahosīti evaṃ pakatatte pana kāye nāgarā dānaṃ sampādesuṃ. Jīvako āgantvā bhagavantaṃ etadavoca – ‘‘bhagavā ajja nāgarā tumhākaṃ dānaṃ dātukāmā, mā antogāmaṃ piṇḍāya pavisathā’’ti. Mahāmoggallānatthero cintesi – ‘‘kuto nu kho ajja bhagavato paṭhamaṃ piṇḍapāto laddhuṃ vaṭṭatī’’ti. Tato cintesi – ‘‘soṇo seṭṭhiputto khettaparikammato paṭṭhāya aññehi asādhāraṇānaṃ khīrodakasecanasaṃvaddhānaṃ gandhasālīnaṃ odanaṃ bhuñjati, tato bhagavato piṇḍapātaṃ āharissāmī’’ti iddhiyā gantvā tassa pāsādatale attānaṃ dassesi. So therassa pattaṃ gahetvā paṇītaṃ piṇḍapātaṃ adāsi. Therassa ca gamanākāraṃ disvā ‘‘bhuñjatha bhante’’ti āha. Thero tamatthaṃ ārocesi ‘‘bhuñjatha bhante, ahaṃ aññaṃ bhagavato dassāmī’’ti theraṃ bhojetvā gandhehi pattaṃ ubbaṭṭetvā piṇḍapātassa pūretvā adāsi, taṃ thero āharitvā bhagavato adāsi.

Rājāpi kho bimbisāro ‘‘ajja bhagavā kiṃ bhuñjissatī’’ti vihāraṃ āgantvā pavisamānova piṇḍapātagandhaṃ ghāyitvā bhuñjitukāmo ahosi. Bhagavato dvīsuyeva piṇḍapātesu bhājanagatesu devatā ojaṃ pakkhipiṃsu – yañca sujātā adāsi; yañca parinibbānakāle cundo kammāraputto; aññesu kabaḷe kabaḷe pakkhipiṃsu, tasmā bhagavā rañño icchaṃ jānitvā apakkhittojameva thokaṃ piṇḍapātaṃ rañño dāpesi. So paribhuñjitvā pucchi – ‘‘kiṃ bhante, uttarakuruto ābhataṃ bhojana’’nti? ‘‘Na mahārāja, uttarakuruto; apica kho taveva raṭṭhavāsino gahapatiputtassa bhojanaṃ eta’’nti vatvā soṇassa sampattiṃ ācikkhi. Taṃ sutvā rājā soṇaṃ daṭṭhukāmo hutvā cammakkhandhake vuttanayena asītiyā kulaputtasahassehi saddhiṃ soṇassa āgamanaṃ akāsi. Te bhagavato dhammadesanaṃ sutvā sotāpannā jātā. Soṇo pana pabbajitvā arahatte patiṭṭhito. Bhagavāpi etadatthameva rañño piṇḍapātaṃ dāpesi.

Varayācanakathā

337. Evaṃ katabhattakicce bhagavati atha kho jīvako komārabhacco taṃ siveyyakaṃ dussayugaṃ ādāya…pe… etadavoca. Atikkantavarāti ettha vinicchayo mahākhandhake vuttanayeneva veditabbo. Bhagavā bhante paṃsukūliko bhikkhusaṅgho cāti bhagavato hi buddhattaṃ pattato paṭṭhāya yāva idaṃ vatthaṃ, etthantare vīsati vassāni na koci gahapaticīvaraṃ sādiyi, sabbe paṃsukūlikāva ahesuṃ. Tenāyaṃ evamāha. Gahapaticīvaranti gahapatīhi dinnacīvaraṃ. Dhammiyā kathāyāti vatthadānānisaṃsapaṭisaṃyuttāya kathāya. Itarītarenāpīti appagghenapi mahagghenapi; yena kenacīti attho. Pāvāroti salomako kappāsādibhedo. Anujānāmi bhikkhave kojavanti ettha pakatikojavameva vaṭṭati, mahāpiṭṭhiyakojavaṃ na vaṭṭati. Mahāpiṭṭhiyakojavanti uṇṇāmayo pāvārasadiso kojavo.

Kambalānujānanādikathā

338. Kāsirājāti kāsīnaṃ rājā; pasenadissa ekapitikabhātā esa. Aḍḍhakāsiyanti ettha kāsīti sahassaṃ vuccati taṃ agghanako kāsiyo. Ayaṃ pana pañcasatāni agghati, tasmā ‘‘aḍḍhakāsiyo’’ti vutto. Tenevāha – ‘‘upaḍḍhakāsīnaṃ khamamāna’’nti.

339. Uccāvacānīti sundarāni ca asundarāni ca. Bhaṅgaṃ nāma khomādīhi pañcahi suttehi missetvā kataṃ; vākamayamevātipi vadanti.

340. Ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ na dveti te kira itarītarena cīvarenāti etassa ‘‘gahapatikena vā paṃsukūlena vā’’ti evaṃ atthaṃ sallakkhiṃsu. Nāgamesunti yāva te susānato āgacchanti, tāva te na acchiṃsu; pakkamiṃsuyeva. Nākāmā bhāgaṃ dātunti na anicchāya dātuṃ; yadi pana icchanti, dātabbo. Āgamesunti upacāre acchiṃsu. Tenāha bhagavā āha – ‘‘anujānāmi bhikkhave āgamentānaṃ akāmā bhāgaṃ dātu’’nti. Yadi pana manussā ‘‘idhāgatā eva gaṇhantū’’ti denti, saññāṇaṃ vā katvā gacchanti ‘‘sampattā gaṇhantū’’ti sampattānaṃ sabbesampi pāpuṇanti. Sace chaḍḍetvā gatā, yena gahitaṃ, so eva sāmī. Sadisā susānaṃ okkamiṃsūti sabbe samaṃ okkamiṃsu; ekadisāya vā okkamiṃsūtipi attho. Te katikaṃ katvāti laddhaṃ paṃsukūlaṃ sabbe bhājetvā gaṇhissāmāti bahimeva katikaṃ katvā.

342. Cīvarapaṭiggāhakanti yo gahapatikehi saṅghassa dīyamānaṃ cīvaraṃ gaṇhāti. Yo na chandāgatiṃ gaccheyyātiādīsu cīvarapaṭiggāhakesu pacchā āgatānampi attano ñātakādīnaṃ paṭhamataraṃ paṭiggaṇhanto vā ekaccasmiṃ pemaṃ dassetvā gaṇhanto vā lobhapakatikatāya attano pariṇāmento vā chandāgatiṃ gacchati nāma. Paṭhamataraṃ āgatassāpi kodhavasena pacchā gaṇhanto vā duggatamanussesu avamaññaṃ katvā gaṇhanto vā ‘‘kiṃ vo ghare ṭhapanokāso natthi, tumhākaṃ santakaṃ gahetvā gacchathā’’ti evaṃ saṅghassa lābhantarāyaṃ karonto vā dosāgatiṃ gacchati nāma. Yo pana muṭṭhassati asampajāno, ayaṃ mohāgatiṃ gacchati nāma. Pacchā āgatānampi issarānampi bhayena paṭhamataraṃ paṭiggaṇhanto vā ‘‘cīvarapaṭiggāhakaṭṭhānaṃ nāmetaṃ bhāriya’’nti santasanto vā bhayāgatiṃ gacchati nāma. ‘‘Mayā idañcidañca gahitaṃ, idañciṃdañca na gahita’’nti evaṃ jānanto gahitāgahitaṃ jānāti nāma. Tasmā yo na chandāgatiādivasena gacchati, ñātakaaññātakaaḍḍhaduggatesu visesaṃ akatvā āgatapaapāṭiyā gaṇhāti, sīlācārapaṭipattiyutto hoti, satimā medhāvī bahussuto, sakkoti dāyakānaṃ vissaṭṭhavācāya parimaṇḍalehi padabyañjanehi anumodanaṃ karonto pasādaṃ janetuṃ, evarūpo sammannitabbo.

Evañca pana bhikkhave sammannitabboti ettha pana etāya yathāvuttāya kammavācāyapi apalokanenāpi antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyapi sammannituṃ vaṭṭatiyeva. Evaṃ sammatena ca vihārapaccante vā padhānaghare vā na acchitabbaṃ. Yattha pana āgatāgatā manussā sukhaṃ passanti, tādise dhuravihāraṭṭhāne bījaniṃ passe ṭhapetvā sunivatthena supārutena nisīditabbanti.

Tattheva ujjhitvāti ‘‘paṭiggahaṇameva amhākaṃ bhāro’’ti vatvā gahitaṭṭhāneyeva chaḍḍetvā gacchanti. Cīvaranidahakanti cīvarapaṭisāmakaṃ. Yo na chandāgatiṃ gaccheyyātiādīsu cettha ito parañca sabbattha vuttanayeneva vinicchayo veditabbo. Sammutivinicchayopi kathitānusāreneva jānitabbo.

Bhaṇḍāgārasammutiādikathā

343. Vihāraṃ tiādīsu yo ārāmamajjhe ārāmikasāmaṇerādīhi avivitto sabbesaṃ samosaraṇaṭṭhāne vihāro vā aḍḍhayogo vā hoti, so sammannitabbo. Paccantasenāsanaṃ pana na sammannitabbaṃ. Idaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāya nisinnehi sammannituṃ na vaṭṭati, vihāramajjheyeva sammannitabbaṃ.

Guttāguttañca jāneyyāti ettha yassa tāva chadanādīsu koci doso natthi, taṃ guttaṃ. Yassa pana chadanatiṇaṃ vā chadaniṭṭhakā vā yattha katthaci patitā, yena ovassati vā, mūsikādīnaṃ vā paveso hoti, bhittiādīsu vā katthaci chiddaṃ hoti, upacikā vā uṭṭhahanti, taṃ sabbaṃ aguttaṃ nāma. Taṃ sallakkhetvā paṭisaṅkharitabbaṃ. Sītasamaye dvārañca vātapānañca supihitaṃ kātabbaṃ, sītena hi cīvarāni kaṇṇakitāni honti. Uṇhasamaye antarantarā vātappavesanatthaṃ vivaritabbaṃ. Evaṃ karonto hi guttāguttaṃ jānāti nāma.

Imehi pana cīvarapaṭiggāhakādīhi tīhipi attano vattaṃ jānitabbaṃ. Tattha cīvarapaṭiggāhakena tāva yaṃ yaṃ manussā ‘‘kālacīvara’’nti vā ‘‘akālacīvara’’nti vā ‘‘accekacīvara’’nti vā ‘‘vassikasāṭika’’nti vā ‘‘nisīdana’’nti vā ‘‘paccattharaṇa’’nti vā ‘‘mukhapuñchanacoḷa’’nti vā denti, taṃ sabbaṃ ekarāsiṃ katvā missetvā na gaṇhitabbaṃ, visuṃ visuṃ katvāva gaṇhitvā cīvaranidahakassa tatheva ācikkhitvā dātabbaṃ. Cīvaranidahakenāpi bhaṇḍāgārikassa dadamānena idaṃ kālacīvaraṃ…pe… idaṃ mukhapuñchanacoḷanti ācikkhitvāva dātabbaṃ. Bhaṇḍāgārikenāpi tatheva visuṃ visuṃ viya saññāṇaṃ katvā ṭhapetabbaṃ. Tato saṅghena ‘‘kālacīvaraṃ āharā’’ti vutte kālacīvarameva dātabbaṃ…pe… mukhapuñchanacoḷakaṃ āharāti vutte tadeva dātabbaṃ.

Iti bhagavatā cīvarapaṭiggāhako anuññāto, cīvaranidahako anuññāto, bhaṇḍāgāraṃ anuññātaṃ, bhaṇḍāgāriko anuññāto, na bāhulikatāya na asantuṭṭhiyā; apica kho saṅghassānuggahāya. Sace hi āhaṭāhaṭaṃ gahetvā bhikkhū bhājeyyuṃ, neva āhaṭaṃ na anāhaṭaṃ na dinnaṃ nādinnaṃ na laddhaṃ nāladdhaṃ jāneyyuṃ, āhaṭāhaṭaṃ therāsane vā dadeyyuṃ, khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ; evaṃ sati ayuttaparibhogo ca hoti, na ca sabbesaṃ saṅgaho kato hoti. Bhaṇḍāgāre pana cīvaraṃ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṃ vā dve dve vā ekekaṃ vā cīvaraṃ dassanti, laddhāladdhaṃ jānissanti, aladdhabhāvaṃ ñatvā saṅgahaṃ kātuṃ maññissantīti.

Na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabboti ettha aññepi avuṭṭhāpanīyā jānitabbā. Cattāro hi na vuṭṭhāpetabbā – vuḍḍhataro, bhaṇḍāgāriko, gilāno, saṅghato laddhasenāsanoti. Tattha vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo, bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa dinnatāya, gilāno attano gilānatāya, saṅgho pana bahussutassa uddesaparipucchādīhi bahupakārassa bhāranitthārakassa phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā deti, tasmā so upakāratāya ca saṅghato laddhatāya ca na vuṭṭhāpetabboti.

Ussannaṃ hotīti bahu rāsikataṃ hoti, bhaṇḍāgāraṃ na gaṇhāti. Sammukhībhūtenāti antoupacārasīmāyaṃ ṭhitena. Bhājetunti kālaṃ ghosetvā paṭipāṭiyā bhājetuṃ. Kolāhalaṃ akāsīti ‘‘amhākaṃ ācariyassa detha, upajjhāyassa dethā’’ti evaṃ mahāsaddaṃ akāsi. Cīvarabhājanakaṅgesu sabhāgānaṃ bhikkhūnaṃ apāpuṇantampi mahagghaṃ cīvaraṃ dento chandāgatiṃ gacchati nāma. Aññesaṃ vuḍḍhatarānaṃ pāpuṇantampi mahagghaṃ cīvaraṃ adatvā appagghaṃ dento dosāgatiṃ gacchati nāma. Mohamūḷho cīvaradānavattaṃ ajānanto mohāgatiṃ gacchati nāma. Mukharānaṃ navakānampi bhayena apāpuṇantameva mahagghaṃ cīvaraṃ dento bhayāgatiṃ gacchati nāma. Yo evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhatto hoti, so sammannitabbo. Bhājitābhājitanti ‘‘ettakāni vatthāni bhājitāni, ettakāni abhājitānī’’ti jānanto ‘‘bhājitābhājitañca jāneyyā’’ti vuccati.

Uccinitvāti ‘‘idaṃ thūlaṃ, idaṃ saṇhaṃ, idaṃ ghanaṃ, idaṃ tanukaṃ, idaṃ paribhuttaṃ, idaṃ aparibhuttaṃ, idaṃ dīghato ettakaṃ puthulato ettaka’’nti evaṃ vatthāni vicinitvā. Tulayitvāti ‘‘idaṃ ettakaṃ agghati, idaṃ ettaka’’nti evaṃ agghaparicchedaṃ katvā. Vaṇṇāvaṇṇaṃ katvāti sace sabbesaṃ ekekameva dasagghanakaṃ pāpuṇāti, iccetaṃ kusalaṃ; no ce pāpuṇāti, yaṃ nava vā aṭṭha vā agghati, taṃ aññena ekaagghanakena ca dviagghanakena ca saddhiṃ bandhitvā etena upāyena same paṭivīse ṭhapetvāti attho. Bhikkhū gaṇetvā vaggaṃ bandhitvāti sace ekekassa diyamāne divaso nappahoti, dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭivīse ekavaggaṃ bandhitvā ekaṃ bhaṇḍikaṃ katvā evaṃ cīvarapaṭivīsaṃ ṭhapetuṃ anujānāmīti attho. Evaṃ ṭhapitesu cīvarapaṭivīsesu kuso pātetabbo. Tehipi bhikkhūhi puna kusapātaṃ katvā bhājetabbaṃ.

Sāmaṇerānaṃ upaḍḍhapaṭivīsanti ettha ye sāmaṇerā attissarā bhikkhusaṅghassa kattabbakammaṃ na karonti, uddesaparipucchāsu yuttā ācariyupajjhāyānaṃyeva vattapaṭipattiṃ karonti, aññesaṃ na karonti, etesaṃyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṃ karonti, tesaṃ samako dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akālacīvareneva kathitaṃ. Kālacīvaraṃ pana samakameva dātabbaṃ. Tatruppādavassāvāsikaṃ sammuñjanībandhanādi saṅghassa phātikammaṃ katvā gahetabbaṃ. Etañhettha sabbesaṃ vattaṃ. Bhaṇḍāgārikacīvarepi sace sāmaṇerā āgantvā ‘‘bhante mayaṃ yāguṃ pacāma, bhattaṃ pacāma, khajjakaṃ pacāma, appaharitakaṃ karoma, dantakaṭṭhaṃ āharāma, raṅgachalliṃ kappiyaṃ katvā dema, kiṃ amhehi na kataṃ nāmā’’ti ukkuṭṭhiṃ karonti, samabhāgova dātabbo. Etaṃ ye ca virajjhitvā karonti, yesañca karaṇabhāvo na paññāyati, te sandhāya vuttaṃ. Kurundiyaṃ pana ‘‘sace sāmaṇerā ‘kasmā mayaṃ bhante saṅghakammaṃ na karoma, karissāmā’ti yācanti, samapaṭivīso dātabbo’’ti vuttaṃ.

Uttaritukāmoti nadiṃ vā kantāraṃ vā uttaritukāmo; satthaṃ labhitvā disā pakkamitukāmoti attho. Sakaṃ bhāgaṃ dātunti idaṃ bhaṇḍāgārato cīvarāni nīharitvā puñje kate ghaṇṭiyā pahaṭāya bhikkhusaṅghe sannipatite satthaṃ labhitvā gantukāmo ‘‘satthato mā parihāyī’’ti etamatthaṃ sandhāya vuttaṃ. Tasmā anīhatesu vā cīvaresu appahaṭāya vā ghaṇṭiyā asannipatite vā saṅghe dātuṃ na vaṭṭati. Cīvaresu pana nīhatesu ghaṇṭiṃ paharitvā bhikkhusaṅghe sannipatite cīvarabhājakena ‘‘imassa bhikkhuno koṭṭhāsena ettakena bhavitabba’’nti takketvā nayaggāhena cīvaraṃ dātabbaṃ. Tulāya tulitamiva hi samasamaṃ dātuṃ na sakkā, tasmā ūnaṃ vā hotu adhikaṃ vā, evaṃ takkena nayena dinnaṃ sudinnaṃ. Neva ūnakaṃ puna dātabbaṃ, nātirittaṃ paṭiggaṇhitabbanti.

Atirekabhāgenāti dasa bhikkhū honti, sāṭakāpi daseva, tesu eko dvādasa agghati, sesā dasagghanakā. Sabbesu dasagghanakavasena kuse pātite yassa bhikkhuno dvādasagghanako kuso pātito, so ‘‘ettakena mama cīvaraṃ pahotī’’ti tena atirekabhāgena gantukāmo hoti. Bhikkhū ‘‘atirekaṃ āvuso saṅghassa santaka’’nti vadanti, taṃ sutvā bhagavā ‘‘saṅghike ca gaṇasantake ca appakaṃ nāma natthi, sabbattha saṃyamo kātabbo, gaṇhantenāpi kukkuccāyitabba’’nti dassetuṃ ‘‘anujānāmi bhikkhave anukkhepe dinne’’ti āha. Tattha anukkhepo nāma yaṃkiñci anukkhipitabbaṃ anuppadātabbaṃ kappiyabhaṇḍaṃ; yattakaṃ tassa paṭivīse adhikaṃ, tattake agghanake yasmiṃ kismiñci kappiyabhaṇḍe dinneti attho.

Vikalake tosetvāti ettha cīvaravikalakaṃ puggalavikalakanti dve vikalakā. Cīvaravikalakaṃ nāma sabbesaṃ pañca pañca vatthāni pattāni, sesānipi atthi, ekekaṃ pana na pāpuṇāti, chinditvā dātabbāni. Chindantehi ca aḍḍhamaṇḍalādīnaṃ vā upāhanatthavikādīnaṃ vā pahonakāni khaṇḍāni katvā dātabbāni, heṭṭhimaparicchedena caturaṅgulavitthārampi anuvātappahonakāyāmaṃ khaṇḍaṃ katvā dātuṃ vaṭṭati, aparibhogaṃ pana na kātabbanti evamettha cīvarassa appahonakabhāvo cīvaravikalakaṃ. Chinditvā dinne pana taṃ tositaṃ hoti, atha kusapāto kātabbo. Sacepi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni nappahonti, tattha aññaṃ sāmaṇakaṃ parikkhāraṃ ṭhapetvā yo tena tussati, tassa taṃ bhāgaṃ datvā pacchā kusapāto kātabbo. Idampi cīvaravikalakanti andhakaṭṭhakathāyaṃ vuttaṃ.

Puggalavikalakaṃ nāma dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati, aṭṭha vā nava vā honti, tesaṃ aṭṭha vā nava vā koṭṭhāsā ‘‘tumhe ime gahetvā visuṃ bhājethā’’ti dātabbā. Evamayaṃ puggalānaṃ appahonakabhāvo puggalavikalakaṃ. Visuṃ dinne pana taṃ tositaṃ hoti, evaṃ tosetvā kusapāto kātabboti. Atha vā vikalake tosetvāti yo cīvaravibhāgo ūnako, taṃ aññena parikkhārena samaṃ katvā kusapāto kātabbo.

Cīvararajanakathā

344. Chakaṇenāti gomayena. Paṇḍumattikāyāti tambamattikāya. Mūlarajanādīsu haliddiṃ ṭhapetvā sabbaṃ mūlarajanaṃ vaṭṭati. Mañjiṭṭhiñca tuṅgahārañca ṭhapetvā sabbaṃ khandharajanaṃ vaṭṭati. Tuṅgahāro nāma eko sakaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti. Loddañca kaṇḍulañca ṭhapetvā sabbaṃ tacarajanaṃ vaṭṭati. Allipattaṃ nīlipattañca ṭhapetvā sabbaṃ pattarajanaṃ vaṭṭati. Gihiparibhuttaṃ pana allipattena ekavāraṃ rajituṃ vaṭṭati. Kiṃsukapupphañca kusumbhapupphañca ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. Phalarajane pana na kiñci na vaṭṭati.

Sītudakāti apakkarajanaṃ vuccati. Uttarāḷumpanti vaṭṭādhārakaṃ, rajanakumbhiyā majjhe ṭhapetvā taṃ ādhārakaṃ parikkhipitvā rajanaṃ pakkhipituṃ anujānāmīti attho. Evañhi kate rajanaṃ na uttarati. Udake vā nakhapiṭṭhikāya vāti sace paripakkaṃ hoti, udakapātiyā dinno thevo sahasā na visarati, nakhapiṭṭhiyampi avisaranto tiṭṭhati. Rajanuḷuṅkanti rajanauḷuṅkaṃ. Daṇḍakathālakanti tameva sadaṇḍakaṃ. Rajanakolambanti rajanakuṇḍaṃ. Omaddantīti sammaddanti. Na ca acchinne theve pakkamitunti yāva rajanabindu gaḷitaṃ na chijjati, tāva na aññatra gantabbaṃ. Patthinnanti atirajitattā thaddhaṃ. Udake osāretunti udake pakkhipitvā ṭhapetuṃ. Rajane pana nikkhante taṃ udakaṃ chaḍḍetvā cīvaraṃ madditabbaṃ. Dantakāsāvānīti ekaṃ vā dve vā vāre rajitvā dantavaṇṇāni dhārenti.

Chinnakacīvarānujānanakathā

345. Acchibaddhanti caturassakedārakabaddhaṃ. Pāḷibaddhanti āyāmato ca vitthārato ca dīghamariyādabaddhaṃ. Mariyādabaddhanti antarantarā rassamariyādabaddhaṃ. Siṅghāṭakabaddhanti mariyādāya mariyādaṃ vinivijjhitvā gataṭṭhāne siṅghāṭakabaddhaṃ; catukkasaṇṭhānanti attho. Saṃvidahitunti kātuṃ. Ussahasi tvaṃ ānandāti sakkosi tvaṃ ānanda. Ussahāmi bhagavāti tumhehi dinnanayena sakkomīti dasseti. Yatra hi nāmāti yo nāma. Kusimpi nāmātiādīsu kusīti āyāmato ca vitthārato ca anuvātādīnaṃ dīghapattānametaṃ adhivacanaṃ. Aḍḍhakusīti antarantarā rassapattānaṃ nāmaṃ. Maṇḍalanti pañcakhaṇḍikacīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ. Aḍḍhamaṇḍalanti khuddakamaṇḍalaṃ. Vivaṭṭanti maṇḍalañca aḍḍhamaṇḍalañca ekato katvā sibbitaṃ majjhimakhaṇḍaṃ.

Anuvivaṭṭanti tassa ubhosu passesu dve khaṇḍāni. Gīveyyakanti gīvāveṭhanaṭṭhāne daḷhīkaraṇatthaṃ aññaṃ suttasaṃsibbitaṃ āgantukapattaṃ. Jaṅgheyyakanti jaṅghapāpuṇanaṭṭhāne tatheva saṃsibbitaṃ pattaṃ. Gīvaṭṭhāne ca jaṅghaṭṭhāne ca pattānamevetaṃ nāmantipi vadanti. Bāhantanti anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍaṃ. Iti pañcakhaṇḍikacīvarenetaṃ vicāritanti. Atha vā anuvivaṭṭanti vivaṭṭassa ekapassato dvinnaṃ ekapassato dvinnanti catunnampi khaṇḍānametaṃ nāmaṃ. Bāhantanti suppamāṇaṃ cīvaraṃ pārupantena saṃharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti, tesaṃ etaṃ nāmaṃ. Ayameva hi nayo mahāaṭṭhakathāyaṃ vuttoti.

Ticīvarānujānanakathā

346. Cīvarehi ubbhaṇḍiketi cīvarehi ubbhaṇḍe kate; yathā ukkhittabhaṇḍā honti evaṃ kate; ukkhittabhaṇḍikabhāvaṃ āpāditeti attho. Cīvarabhisinti ettha bhisīti dve tīṇi ekato katvā bhisisaṅkhepena saṃharitacīvarāni vuttāni. Te kira bhikkhū ‘‘dakkhiṇāgirito bhagavā lahuṃ paṭinivattissatī’’ti tattha gacchantā jīvakavatthusmiṃ laddhacīvarāni ṭhapetvā agamaṃsu. Idāni pana cirena āgamissatīti maññamānā ādāya pakkamiṃsu. Antaraṭṭhakāsūti māghassa ca phagguṇassa ca antarā aṭṭhasu. Na bhagavantaṃ sītaṃ ahosīti bhagavato sītaṃ nāhosi. Etadahosi yepi kho te kulaputtāti na bhagavā ajjhokāse anisīditvā etamatthaṃ na jānāti, mahājanasaññāpanatthaṃ pana evamakāsi. Sītālukāti sītapakatikā; ye pakatiyāva sītena kilamanti. Diguṇaṃ saṅghāṭinti dupaṭṭaṃ saṅghāṭiṃ. Ekacciyanti ekapaṭṭaṃ. Iti ‘‘bhagavā attanā catūhi cīvarehi yāpeti, amhākaṃ pana ticīvaraṃ anujānātī’’ti vacanassa okāsaṃ upacchindituṃ diguṇaṃ saṅghāṭiṃ anujānāti, ekaccike itare. Evañhi nesaṃ cattāri bhavissantīti.

Atirekacīvarādikathā

348. Aggaḷaṃ acchupeyyanti chiddaṭṭhāne pilotikakhaṇḍaṃ laggāpeyyaṃ. Ahatakappānanti ekavāraṃ dhotānaṃ. Utuddhaṭānanti ututo dīghakālato uddhaṭānaṃ hatavatthakānaṃ, pilotikānanti vuttaṃ hoti. Pāpaṇiketi antarāpaṇato patitapilotikacīvare. Ussāho karaṇīyoti pariyesanā kātabbā. Paricchedo panettha natthi, paṭṭasatampi vaṭṭati. Sabbamidaṃ sādiyantassa bhikkhuno vasena vuttaṃ. Aggaḷaṃ tunnanti ettha uddharitvā allīyāpanakhaṇḍaṃ aggaḷaṃ, suttena saṃsibbitaṃ tunnaṃ; vaṭṭetvā karaṇaṃ ovaṭṭikaṃ . Kaṇḍusakaṃ vuccati muddikā. Daḷhīkammanti anuddharitvāva upassayaṃ katvā allīyāpanakaṃ vatthakhaṇḍaṃ.

349-351. Visākhāvatthu uttānatthaṃ. Tato paraṃ pubbe vinicchitameva. Sovaggikanti saggappattahetukaṃ. Tenevāha ‘‘sovaggika’’nti. Sokaṃ apanetīti sokanudaṃ. Anāmayāti arogā. Saggamhi kāyamhīti saggopapannā.

353. Puthujjanā kāmesu vītarāgāti jhānalābhino.

356. Sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti ekasambhogo daḷhamitto. Ālapitoti ‘‘mama santakaṃ yaṃ iccheyyāsi, taṃ gaṇhāhī’’ti evaṃ vutto. Etesu tīsu aññataranāmena saddhiṃ jīvati, gahite attamano hotīti imehi gahitavissāso ruhati.

Pacchimavikappanupagacīvarādikathā

359. Paṃsukūlakatoti katapaṃsukūlo. Garuko hotīti jiṇṇajiṇṇaṭṭhāne aggaḷāropanena garuko hoti. Suttalūkhaṃ kātunti sutteneva aggaḷaṃ kātunti attho. Vikaṇṇo hotīti suttaṃ acchetvā acchetvā sibbantānaṃ eko saṅghāṭikoṇo dīgho hoti. Vikaṇṇaṃ uddharitunti dīghakoṇaṃ chindituṃ. Okiriyantīti chinnakoṇato gaḷanti. Anuvātaṃ paribhaṇḍanti anuvātañceva paribhaṇḍañca. Pattā lujjantīti mahantesu pattamukhesu dinnāni suttāni gaḷanti, tato pattā lujjanti. Aṭṭhapadakaṃ kātunti aṭṭhapadakacchannena pattamukhaṃ sibbituṃ.

360. Anvādhikampi āropetunti āgantukapattampi dātuṃ. Idaṃ pana appahonake āropetabbaṃ. Sace pahoti, āgantukapattaṃ na vaṭṭati, chinditabbameva.

361. Na ca bhikkhave saddhādeyyanti ettha sesañātīnaṃ dento vinipātetiyeva. Mātāpitaro pana sace rajje ṭhitā patthayanti, dātabbaṃ.

362. Gilānoti gilānatāya gahetvā gantuṃ asamattho. Vassikasaṅketanti vassike cattāro māse. Nadīpāranti nadiyā pāre bhattaṃ bhuñjitabbaṃ hoti. Aggaḷaguttivihāroti sabbesveva cetesu gilānavassikasaṅketanadīpāragamanaatthatakathinabhāvesu aggaḷaguttiyeva pamāṇaṃ. Gutte eva hi vihāre etesu kāraṇesu nikkhipitvā bahi gantuṃ vaṭṭati, na agutte. Āraññakassa pana vihāro na sugutto hoti, tena bhaṇḍukkhalikāya pakkhipitvā pāsāṇasusira rukkhasusirādīsu suppaṭicchannesu ṭhapetvā gantabbaṃ.

Saṅghikacīvaruppādakathā

363. Tuyheva bhikkhu tāni cīvarānīti aññattha gahetvā haṭānipi tuyheva; na tesaṃ añño koci issaroti. Evañca pana vatvā anāgatepi nikkukkuccā gaṇhissantīti dassetuṃ idha panātiādimāha. Tasseva tāni cīvarāni yāva kathinassa ubbhārāti sace gaṇapūrake bhikkhū labhitvā kathinaṃ atthataṃ hoti, pañcamāse; no ce atthataṃ hoti, ekaṃ cīvaramāsameva. Yaṃ ‘‘saṅghassa demā’’ti vā denti, ‘‘saṅghaṃ uddissa demā’’ti vā denti, ‘‘vassaṃvutthasaṅghassa demā’’ti vā denti, ‘‘vassāvāsikaṃ demā’’ti vā denti, sacepi matakacīvaraṃ avibhajitvā taṃ vihāraṃ pavisanti, taṃ sabbaṃ tasseva bhikkhuno hoti. Yampi so vassāvāsatthāya vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato vā tatruppādato vā vassāvāsikaṃ gaṇhāti, sabbaṃ suggahitameva hoti. Idamettha lakkhaṇaṃ, yena tenākārena saṅghassa uppannaṃ vatthaṃ atthatakathinassa pañcamāse, anatthatakathinassa ekaṃ cīvaramāsaṃ pāpuṇātīti. Yaṃ pana ‘‘idaṃ idha vassaṃvutthasaṅghassa demā’’ti vā ‘‘vassāvāsikaṃ demā’’ti vā vatvā dinnaṃ, taṃ anatthatakathinassāpi pañcamāse pāpuṇāti. Tato paraṃ pana uppannaṃ vassāvāsikaṃ pucchitabbaṃ – ‘‘kiṃ atītavasse idaṃ vassāvāsikaṃ, udāhu anāgatavasse’’ti! Kasmā? Piṭṭhisamaye uppannattā.

Utukālanti vassānato aññaṃ kālaṃ. Tāni cīvarāni ādāya sāvatthiṃ gantvāti ettha tāni cīvarāni gatagataṭṭhāne saṅghikāneva honti, bhikkhūhi diṭṭhamattamevettha pamāṇaṃ. Tasmā sace keci paṭipathaṃ āgacchantā ‘‘kuhiṃ āvuso gacchasī’’ti pucchitvā tamatthaṃ sutvā ‘‘kiṃ āvuso mayaṃ saṅgho na homā’’ti tattheva bhājetvā gaṇhanti, suggahitāni. Sacepi esa maggā okkamitvā kañci vihāraṃ vā āsanasālaṃ vā piṇḍāya caranto ekaṃ gehameva vā pavisati, tatra ca naṃ bhikkhū disvā tamatthaṃ pucchitvā bhājetvā gaṇhanti, suggahitāneva.

Adhiṭṭhātunti ettha adhiṭṭhahantena vattaṃ jānitabbaṃ. Tena hi bhikkhunā ghaṇṭiṃ paharitvā kālaṃ ghosetvā thokaṃ āgametvā sace ghaṇṭisaññāya vā kālasaññāya vā bhikkhū āgacchanti, tehi saddhiṃ bhājetabbāni. No ce āgacchanti, ‘‘mayhimāni cīvarāni pāpuṇantī’’ti adhiṭṭhātabbāni. Evaṃ adhiṭṭhite sabbāni tasseva honti, ṭhitikā pana na tiṭṭhati.

Sace ekekaṃ uddharitvā ‘‘ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo’’ti evaṃ gaṇhāti, gahitāni ca suggahitāni honti, ṭhitikā ca tiṭṭhati. Evaṃ pāpetvā gaṇhantenāpi adhiṭṭhitameva hoti. Sace pana ghaṇṭiṃ paharitvā vā appaharitvā vā kālampi ghosetvā vā aghosetvā vā ‘‘ahamevettha mayhameva imāni cīvarānī’’ti gaṇhāti, duggahitāni honti. Atha ‘‘añño koci idha natthi, mayhaṃ etāni pāpuṇantī’’ti gaṇhāti, suggahitāni.

Pātite kuseti ekakoṭṭhāse kusadaṇḍake pātitamatte sacepi bhikkhusahassaṃ hoti, gahitameva nāma cīvaraṃ. Nākāmā bhāgo dātabbo. Sace pana attano ruciyā dātukāmā honti, dentu. Anubhāgepi eseva nayo.

Sacīvarānīti ‘‘kālacīvarampi saṅghassa itova dassāma, visuṃ sajjiyamāne aticiraṃ hotī’’ti khippaṃyeva sacīvarāni bhattāni akaṃsu. There āgamma uppannānīti tumhesu pasādena khippaṃ uppannāni.

Saṅghassa demāti cīvarāni dentīti sakalampi cīvarakālaṃ saṇikaṃ saṇikaṃ dentiyeva. Purimesu pana dvīsu vatthūsu pacchinnadānattā adaṃsūti vuttaṃ. Sambahulā therāti vinayadharapāmokkhatherā. Idaṃ pana vatthuṃ saddhiṃ purimena dvebhātikavatthunā parinibbute bhagavati uppannaṃ, ime ca therā diṭṭhapubbā tathāgataṃ, tasmā purimesu vatthūsu tathāgatena paññattanayeneva kathesuṃ.

Upanandasakyaputtavatthukathā

364. Gāmakāvāsaṃ agamāsīti appeva nāma cīvarāni bhājentā mayhampi saṅgahaṃ kareyyunti cīvarabhājanakālaṃ sallakkhetvāva agamāsi. Sādiyissasīti gaṇhissasi. Ettha ca kiñcāpi tassa bhāgo na pāpuṇāti. Atha kho ‘‘nagaravāsiko ayaṃ mukharo dhammakathiko’’ti te bhikkhū ‘‘sādiyissasī’’ti āhaṃsu. Yo sādiyeyya āpatti dukkaṭassāti ettha pana kiñcāpi lahukā āpatti, atha kho gahitāni gahitaṭṭhāne dātabbāni. Sacepi naṭṭhāni vā jiṇṇāni vā honti, tasseva gīvā. Dehīti vutte adento dhuranikkhepe bhaṇḍagghena kāretabbo.

Ekādhippāyanti ekaṃ adhippāyaṃ; ekaṃ puggalapaṭivīsameva dethāti attho. Idāni yathā so dātabbo, taṃ dassetuṃ tantiṃ ṭhapento idha panātiādimāha. Tattha sace amutra upaḍḍhaṃ amutra upaḍḍhanti ekekasmiṃ ekāhamekāhaṃ vā sattāhaṃ sattāhaṃ vā sace vasati, ekekasmiṃ vihāre yaṃ eko puggalo labhati, tato tato upaḍḍhaṃ upaḍḍhaṃ dātabbaṃ. Evaṃ ekādhippāyo dinno hoti. Yattha vā pana bahutaranti sace ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpeti, evaṃ purimasmiṃ bahutaraṃ vasati nāma. Tasmā tato bahutaraṃ vasitavihārato tassa paṭivīso dātabbo. Evampi ekādhippāyo dinno hoti. Idañca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṃ, nānāsīmavihāre pana senāsanaggāho paṭippassambhati. Tasmā tattha cīvarapaṭivīso na pāpuṇāti. Sesaṃ pana āmisabhesajjādi sabbaṃ sabbattha antosīmagatassa pāpuṇāti.

Gilānavatthukathā

365. Mañcake nipātesunti evaṃ dhovitvā aññaṃ kāsāvaṃ nivāsetvā mañcake nipajjāpesuṃ; nipajjāpetvā ca panāyasmā ānando muttakarīsakiliṭṭhaṃ kāsāvaṃ dhovitvā bhūmiyaṃ paribhaṇḍaṃ akāsi. Yo bhikkhave maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyāti yo maṃ ovādānusāsanīkaraṇena upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya; mama ovādakārakena gilāno upaṭṭhātabboti ayamevettha attho. Bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisanti evaṃ panettha attho na gahetabbo. Saṅghena upaṭṭhātabboti yassete upajjhādayo tasmiṃ vihāre natthi, āgantuko hoti ekacāriko bhikkhu, so saṅghassa bhāro, tasmā saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, sakalassa saṅghassa āpatti. Vāraṃ ṭhapetvā jaggantesu pana yo attano vāre na jaggati, tasseva āpatti. Saṅghattheropi vārako na muccati. Sace sakalo saṅgho ekassa bhāraṃ karoti, eko vā vattasampanno bhikkhu ahameva jaggissāmīti paṭijaggati, saṅgho āpattito muccati.

366. Abhikkamantaṃ vā abhikkamatītiādīsu vaḍḍhantaṃ vā ābādhaṃ ‘‘idaṃ nāma me paribhuñjantassa vaḍḍhati, idaṃ paribhuñjantassa parihāyati, idaṃ paribhuñjantassa tiṭṭhatī’’ti yathābhūtaṃ nāvikarotīti evamattho daṭṭhabbo. Nālanti na patirūpo, na yutto upaṭṭhātuṃ. Bhesajjaṃ saṃvidhātunti bhesajjaṃ yojetuṃ asamattho hoti. Āmisantaroti āmisaṃ assa antaranti āmisantaro. Antaranti kāraṇaṃ vuccati; āmisakāraṇā yāgubhattapattacīvarāni patthento upaṭṭhātīti attho.

Matasantakakathā

367. Kālaṅkateti kālakiriyāya. Gilānupaṭṭhākānaṃ dātunti ettha anantaraṃ vuttāya kammavācāya dinnampi apaloketvā dinnampi dinnameva hoti, vaṭṭati.

369. Yaṃ tattha lahubhaṇḍaṃ yaṃ tattha garubhaṇḍanti ettha lahubhaṇḍagarubhaṇḍānaṃ nānākaraṇaṃ parato vaṇṇayissāma. Gilānupaṭṭhākalābhe pana ayaṃ ādito paṭṭhāya vinicchayo –

Sace sakale bhikkhusaṅghe upaṭṭhahante kālaṃ karoti, sabbepi sāmikā. Atha ekaccehi vāre kate ekaccehi akateyeva kālaṃ karoti, tattha ekacce ācariyā vadanti – ‘‘sabbepi attano vāre sampatte kareyyuṃ, tasmā sabbepi sāmino’’ti. Ekacce vadanti – ‘‘yehi jaggito te eva labhanti, itare na labhantī’’ti. Sāmaṇere kālaṅkate sace cīvaraṃ atthi, gilānupaṭṭhākānaṃ dātabbaṃ. No ce atthi yaṃ atthi, taṃ dātabbaṃ. Aññasmiṃ parikkhāre sati cīvarabhāgaṃ katvā dātabbaṃ.

Bhikkhu ca sāmaṇero ca sace samaṃ upaṭṭhahiṃsu, samako bhāgo dātabbo. Atha sāmaṇerova upaṭṭhahati, bhikkhussa saṃvidahanamattameva hoti, sāmaṇerassa jeṭṭhakabhāgo dātabbo. Sace sāmaṇero bhikkhunā ānītaudakena yāguṃ pacitvā paṭiggāhāpanamattameva karoti, bhikkhu upaṭṭhahati, bhikkhussa jeṭṭhakabhāgo dātabbo.

Bahū bhikkhū samaggā hutvā upaṭṭhahanti, sabbesaṃ samako bhāgo dātabbo. Yo panettha visesena upaṭṭhahati, tassa viseso kātabbo. Yena pana ekadivasampi gilānupaṭṭhākavasena yāgubhattaṃ vā pacitvā dinnaṃ, nahānaṃ vā paṭiyāditaṃ, sopi gilānupaṭṭhākova. Yo samīpaṃ anāgantvā bhesajjataṇḍulādīni peseti, ayaṃ gilānupaṭṭhāko na hoti. Yo pariyesitvā gāhāpetvā āgacchati, ayaṃ gilānupaṭṭhākova.

Eko vattasīsena jaggati; eko paccāsāya, matakāle ubhopi paccāsīsanti, ubhinnampi dātabbaṃ. Eko upaṭṭhahitvā gilānassa vā kammena attano vā kammena katthaci gato ‘‘puna āgantvā jaggissāmī’’ti, etassapi dātabbaṃ. Eko ciraṃ upaṭṭhahitvā ‘‘idāni na sakkomī’’ti dhuraṃ nikkhipitvā gacchati, sacepi taṃdivasameva gilāno kālaṃkaroti, upaṭṭhākabhāgo na dātabbo.

Gilānupaṭṭhāko nāma gihi vā hotu pabbajito vā, antamaso mātugāmopi, sabbe bhāgaṃ labhanti. Sace tassa bhikkhuno pattacīvaramattameva hoti, aññaṃ natthi; sabbaṃ gilānupaṭṭhākānaṃyeva dātabbaṃ. Sacepi sahassaṃ agghati, aññaṃ pana bahumpi parikkhāraṃ te na labhanti; saṅghasseva hoti. Avasesaṃ bhaṇḍaṃ bahukañceva mahagghañca, ticīvaraṃ appagghaṃ; tato gahetvā ticīvaraparikkhāro dātabbo. Sabbañcetaṃ saṅghikatova labbhati.

Sace pana so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci vā vissāsaṃ aggahesi, yassa dinnaṃ, yena ca gahitaṃ, tasseva hoti. Tassa ruciyā eva gilānupaṭṭhākā labhanti, aññesaṃ adatvā dūre ṭhapitaparikkhārāpi tattha tattha saṅghasseva honti. Dvinnaṃ santakaṃ hoti avibhattaṃ, ekasmiṃ kālaṅkate itaro sāmī. Bahūnampi santake eseva nayo. Sabbesu matesu saṅghikaṃ hoti. Sacepi avibhajitvā saddhivihārikādīnaṃ denti adinnameva hoti. Vibhajitvā dinnaṃ pana sudinnaṃ. Taṃ tesu matesupi saddhivihārikādīnaṃyeva hoti, na saṅghassa.

Kusacīrādipaṭikkhepakathā

371. Kusacīrādīsu akkanāḷanti akkanāḷamayaṃ. Potthakoti makacimayo vuccati. Sesāni paṭhamapārājikavaṇṇanāyaṃ vuttāni. Tesu potthake eva dukkaṭaṃ. Sesesu thullaccayānīti. Akkadussakadalidussaerakadussāni pana potthakagatikāneva.

372. Sabbanīlakādīni rajanaṃ dhovitvā puna rajitvā dhāretabbāni. Na sakkā ce honti dhovituṃ, paccattharaṇāni vā kātabbāni. Dupaṭṭacīvarassa vā majjhe dātabbāni. Tesaṃ vaṇṇanānattaṃ upāhanāsu vuttanayameva. Acchinnadasadīghadasāni dasā chinditvā dhāretabbāni. Kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati. Veṭhanepi eseva nayo. Tirīṭakaṃ pana rukkhachallimayaṃ; taṃ pādapuñchanaṃ kātuṃ vaṭṭati.

374. Patirūpe gāhaketi sace koci bhikkhu ‘‘ahaṃ tassa gaṇhāmī’’ti gaṇhāti, dātabbanti attho. Evametesu tevīsatiyā puggalesu soḷasa janā na labhanti, satta janā labhantīti.

Saṅghebhinnecīvaruppādakathā

376. Saṅgho bhijjatīti bhijjitvā kosambakabhikkhū viya dve koṭṭhāsā honti. Ekasmiṃ pakkheti ekasmiṃ koṭṭhāse dakkhiṇodakañca gandhādīni ca denti, ekasmiṃ cīvarāni. Saṅghassevetanti sakalassa saṅghassa dvinnampi koṭṭhāsānaṃ etaṃ hoti, ghaṇṭiṃ paharitvā dvīhipi pakkhehi ekato bhājetabbaṃ. Pakkhassevetanti evaṃ dinne yassa koṭṭhāsassa udakaṃ dinnaṃ, tassa udakameva hoti; yassa cīvaraṃ dinnaṃ, tasseva cīvaraṃ. Yattha pana dakkhiṇodakaṃ pamāṇaṃ hoti, tattha eko pakkho dakkhiṇodakassa laddhattā cīvarāni labhati, eko cīvarānameva laddhattāti ubhohipi ekato hutvā yathāvuḍḍhaṃ bhājetabbaṃ. Idaṃ kira parasamudde lakkhaṇanti mahāaṭṭhakathāyaṃ vuttaṃ. Tasmiṃyeva pakkheti ettha pana itaro pakkho anissaroyeva. Cīvarapesanavatthūni pākaṭāneva.

Aṭṭhacīvaramātikākathā

379. Idāni ādito paṭṭhāya vuttacīvarānaṃ paṭilābhakhettaṃ dassetuṃ ‘‘aṭṭhimā bhikkhave mātikā’’tiādimāha. Sīmāya detītiādi puggalādhiṭṭhānanayena vuttaṃ. Ettha pana sīmāya dānaṃ ekā mātikā, katikāya dānaṃ dutiyā…pe… puggalassa dānaṃ aṭṭhamā. Tattha sīmāya dammīti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma. Esa nayo sabbattha.

Sīmāya deti, yāvatikā bhikkhū antosīmagatā tehi bhājetabbantiādimhi pana mātikāniddese sīmāya detīti ettha tāva khaṇḍasīmā, upacārasīmā, samānasaṃvāsasīmā, avippavāsasīmā, lābhasīmā, gāmasīmā, nigamasīmā, nagarasīmā, abbhantarasīmā, udakukkhepasīmā, janapadasīmā, raṭṭhasīmā, rajjasīmā, dīpasīmā, cakkavāḷasīmāti pannarasa sīmā veditabbā.

Tattha khaṇḍasīmā sīmākathāyaṃ vuttāva. Upacārasīmā parikkhittassa vihārassa parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti. Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto upacārasīmā veditabbā, sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana ‘‘bhikkhūsupi vaḍḍhantesu vaḍḍhatī’’ti vuttaṃ. Tasmā sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇāti. Samānasaṃvāsaavippavāsasīmādvayampi vuttameva.

Lābhasīmā nāma neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā; apica kho rājarājamahāmattā vihāraṃ kāretvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato paricchinditvā ‘‘ayaṃ amhākaṃ vihārassa lābhasīmā’’ti nāmalikhitake thambhe nikhaṇitvā ‘‘yaṃ etthantare uppajjati, sabbaṃ taṃ amhākaṃ vihārassa demā’’ti sīmaṃ ṭhapenti, ayaṃ lābhasīmā nāma. Gāmanigamanagaraabbhantaraudakukkhepasīmāpi vuttā eva. Janapadasīmā nāma – kāsikosalaraṭṭhādīnaṃ anto bahū janapadā honti, tattha ekeko janapadaparicchedo janapadasīmā. Raṭṭhasīmā nāma kāsikosalādiraṭṭhaparicchedo. Rajjasīmā nāma ‘‘coḷabhogo keraḷabhogo’’ti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dīpasīmā nāma samuddantena paricchinnamahādīpā ca antaradīpā ca. Cakkavāḷasīmā nāma cakkavāḷapabbateneva paricchinnā.

Evametāsu sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā ‘‘ettheva sīmāya saṅghassa demī’’ti vutte yāvatikā bhikkhū antokhaṇḍasīmagatā, tehi bhājetabbaṃ. Tesaṃyeva hi taṃ pāpuṇāti. Aññesaṃ sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti. Khaṇḍasīmāya ṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā pathavīvemajjhagatassa pāpuṇātiyeva. ‘‘Imissā upacārasīmāya saṅghassa dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti. ‘‘Samānasaṃvāsasīmāya dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānaṃ na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṃ tāsu sīmāsu antogatānaṃ pāpuṇāti. Gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogatānaṃyeva pāpuṇāti. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisoyeva vinicchayo.

Sace pana jambudīpe ṭhito ‘‘tambapaṇṇidīpe saṅghassa dammī’’ti deti, tambapaṇṇidīpato ekopi gantvā sabbesaṃ gaṇhituṃ labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayo veditabbo.

Yo pana asukasīmāyāti vattuṃ na jānāti, kevalaṃ sīmāti vacanamattameva jānanto vihāraṃ gantvā ‘‘sīmāya dammī’’ti vā ‘‘sīmaṭṭhakasaṅghassa dammī’’ti vā bhaṇati, so pucchitabbo – ‘‘sīmā nāma bahuvidhā, katarasīmaṃ sandhāya bhaṇasī’’ti? Sace vadati – ‘‘ahaṃ asukasīmāti na jānāmi, sīmaṭṭhakasaṅgho bhājetvā gaṇhātū’’ti katarasīmāya bhājetabbaṃ? Mahāsīvatthero kirāha – ‘‘avippavāsasīmāyā’’ti. Tato naṃ āhaṃsu – ‘‘avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭipannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhāpetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ āpucchitabbaṃ bhavissati, sabbampetaṃ upacārasīmāya paricchedavaseneva kātuṃ vaṭṭati. Tasmā upacārasīmāyameva bhājetabba’’nti.

Katikāyāti samānalābhakatikāya. Tenevāha – ‘‘sambahulā āvāsā samānalābhā hontī’’ti. Tatrevaṃ katikā kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti, tassa nāmaṃ gahetvā asuko nāma vihāro porāṇakoti vā buddhādhivutthoti vā appalābhoti vā yaṃkiñci kāraṇaṃ vatvā taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatīti tikkhattuṃ sāvetabbaṃ. Ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti, tasmiṃ vihārepi saṅghena evameva kātabbaṃ. Ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati. Evaṃ ekena vihārena saddhiṃ bahūpi āvāsā ekalābhā kātabbā.

Bhikkhāpaññattiyāti attano pariccāgapaññāpanaṭṭhāne. Tenevāha – ‘‘yattha saṅghassa dhuvakārā kariyantī’’ti. Tassattho – yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ saṅghassa pākavaṭṭaṃ vā vattati, yasmiṃ vā vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā anena āvāso kārito, salākabhattādīni vā nibaddhāni, yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi, ime dhuvakārā nāma. Tasmā sace so ‘‘yattha mayhaṃ dhuvakārā karīyanti, tattha dammī’’ti vā ‘‘tattha dethā’’ti vā bhaṇati, bahūsu cepi ṭhānesu dhuvakārā honti, sabbattha dinnameva hoti.

Sace pana ekasmiṃ vihāre bhikkhū bahutarā honti, tehi vattabbaṃ – ‘‘tumhākaṃ dhuvakāre ekattha bhikkhū bahū ekattha appakā’’ti. Sace ‘‘bhikkhugaṇanāya gaṇhathā’’ti bhaṇati, tathā bhājetvā gaṇhituṃ vaṭṭati. Ettha ca vatthabhesajjādi appakampi sukhena bhājiyati. Yadi pana mañco vā pīṭhakaṃ vā ekameva hoti, taṃ pucchitvā yassa vā vihārassa ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sace ‘‘asukabhikkhu gaṇhātū’’ti vadati, vaṭṭati. Atha ‘‘mayhaṃ dhuvakāre dethā’’ti vatvā avicāretvāva gacchati, saṅghassāpi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ – ‘‘saṅghattherassa vasanaṭṭhāne dethā’’ti vattabbaṃ. Sace tassa senāsanaṃ paripuṇṇaṃ hoti, yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu ‘‘mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī’’ti vadati, tattha dātabbaṃ.

Saṅghassa detīti vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti deti. Sammukhībhūtenāti upacārasīmāya ṭhitena saṅghena ghaṇṭiṃ paharitvā kālaṃ ghosetvā bhājetabbaṃ. Sīmaṭṭhassa asampattassāpi bhāgaṃ gaṇhanto na vāretabbo. Vihāro mahā hoti, therāsanato paṭṭhāya vatthesu diyyamānesu alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante vīsativassānaṃ diyyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.

Asukavihāre kira bahuṃ cīvaraṃ uppannanti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. ‘‘Bahiupacārasīmāya ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma hoti sīmā, tasmā dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ.

Ekasmiṃ vihāre dasa bhikkhū honti, ‘‘dasa vatthāni saṅghassa demā’’ti denti, pāṭekkaṃ bhājetabbāni. Sace ‘‘sabbāneva amhākaṃ pāpuṇantī’’ti gahetvā gacchanti, duppāpitāni ceva duggahitāni ca gatagataṭṭhāne saṅghikāneva honti. Ekaṃ pana uddharitvā ‘‘idaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa datvā ‘‘sesāni amhākaṃ pāpuṇantī’’ti gahetuṃ vaṭṭati.

Ekameva vatthaṃ saṅghassa demāti āharanti, abhājetvāva amhākaṃ pāpuṇantīti gaṇhanti, duppāpitañceva duggahitañca. Satthakena pana haliddiādinā vā lekhaṃ katvā ekaṃ koṭṭhāsaṃ ‘‘imaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa pāpetvā ‘‘sesaṃ amhākaṃ pāpuṇātī’’ti gahetuṃ vaṭṭati. Yaṃ pana vatthasseva pupphaṃ vā vali vā, tena paricchedaṃ kātuṃ na vaṭṭati. Sace ekaṃ tantaṃ uddharitvā ‘‘idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa datvā ‘‘sesaṃ amhākaṃ pāpuṇātī’’ti gaṇhanti, vaṭṭati. Khaṇḍaṃ khaṇḍaṃ chinditvā bhājiyamānaṃ vaṭṭatiyeva.

Ekabhikkhuke vihāre saṅghassa cīvaresu uppannesu sace pubbe vuttanayeneva so bhikkhu ‘‘sabbāni mayhaṃ pāpuṇantī’’ti gaṇhāti, suggahitāni, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ‘‘idaṃ mayhaṃ pāpuṇātī’’ti gaṇhāti, ṭhitikā tiṭṭhati. Tattha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā orohati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. Athañño natthi, puna attano pāpetvā gahetabbaṃ.

‘‘Saṅghassa demā’’ti vā ‘‘bhikkhusaṅghassa demā’’ti vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ na vaṭṭati, ‘‘gahapaticīvaraṃ paṭikkhipāmi paṃsukūlikaṅgaṃ samādiyāmī’’ti vuttattā, na pana akappiyattā. Bhikkhusaṅghena apaloketvā dinnampi na gahetabbaṃ. Yaṃ pana bhikkhu attano santakaṃ deti, taṃ bhikkhudattiyaṃ nāma vaṭṭati, paṃsukūlaṃ pana na hoti. Evaṃ santepi dhutaṅgaṃ na bhijjati. ‘‘Bhikkhūnaṃ dema, therānaṃ demā’’ti vutte pana paṃsukūlikānampi vaṭṭati. ‘‘Idaṃ vatthaṃ saṅghassa dema, iminā upāhanatthavikapattatthavikaāyogaaṃsabaddhakādīni karontū’’ti dinnampi vaṭṭati.

Pattatthavikādīnaṃ atthāya dinnāni bahūnipi honti, cīvaratthāyapi pahonti, tato cīvaraṃ katvā pārupituṃ vaṭṭati. Sace pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya bhājeti, tato gahetuṃ na vaṭṭati. Sāmikehi vicāritameva hi vaṭṭati, na itaraṃ.

‘‘Paṃsukūlikasaṅghassa dhamakaraṇapaṭādīnaṃ atthāya demā’’ti vuttepi gahetuṃ vaṭṭati, parikkhāro nāma paṃsukūlikānampi icchitabbo. Yaṃ tattha atirekaṃ hoti, taṃ cīvarepi upanetuṃ vaṭṭati. Suttaṃ saṅghassa denti, paṃsukūlikehipi gahetabbaṃ. Ayaṃ tāva vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti dinnesu vinicchayo.

Sace pana bahiupacārasīmāyaṃ addhānappaṭipanne bhikkhū disvā ‘‘saṅghassa dammī’’ti saṅghattherassa vā saṅghanavakassa vā āroceti, sacepi yojanaṃ pharitvā parisā ṭhitā hoti, ekabaddhā ce, sabbesaṃ pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti.

Ubhatosaṅghassa detīti ettha ‘‘ubhatosaṅghassa dammī’’ti vuttepi ‘‘dvidhā saṅghassa dammi, dvinnaṃ saṅghānaṃ dammi, bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī’’ti vuttepi ubhatosaṅghassa dinnameva hoti. Upaḍḍhaṃ dātabbanti dvebhāge same katvā eko dātabbo. ‘‘Ubhatosaṅghassa ca tuyhañca dammī’’ti vutte sace dasa dasa bhikkhū ca bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunisaṅghassa yena puggaliko laddho so saṅghatopi attano vassaggena gahetuṃ labhati. Kasmā? Ubhatosaṅghaggahaṇena gahitattā.

‘‘Ubhatosaṅghassa ca cetiyassa ca dammī’’ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇanakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamova koṭṭhāso hoti.

‘‘Ubhatosaṅghassa ca tuyhañca cetiyassa cā’’ti vutte pana dvāvīsati koṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena puna gahetuṃ labhati, cetiyassa ekoyeva.

‘‘Bhikkhusaṅghassa ca bhikkhunīnañca dammī’’ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte pana puggalo visuṃ na labhati, pāpuṇanaṭṭhānato ekameva labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati, tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ.

‘‘Bhikkhūnañca bhikkhunīnañca dammī’’ti vuttepi majjhe bhinditvā na dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ. ‘‘Bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā’’ti evaṃ vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. Yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunisaṅghaṃ ādiṃ katvāpi netabbo. ‘‘Bhikkhusaṅghassa ca tuyhañcā’’ti vutte puggalassa visuṃ na labbhati, vassaggeneva gahetabbaṃ. ‘‘Bhikkhusaṅghassa ca cetiyassa cā’’ti vutte pana cetiyassa visuṃ paṭivīso labbhati. ‘‘Bhikkhusaṅghassa ca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva labbhati, na puggalassa.

‘‘Bhikkhūnañca tuyhañcā’’ti vuttepi visuṃ na labbhati. ‘‘Bhikkhūnañca cetiyassa cā’’ti vutte pana cetiyassa labbhati. ‘‘Bhikkhūnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunisaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.

Pubbe buddhappamukhassa ubhatosaṅghassa dānaṃ denti, bhagavā majjhe nisīdati, dakkhiṇato bhikkhū vāmato bhikkhuniyo nisīdanti, bhagavā ubhinnaṃ saṅghatthero, tadā bhagavā attanā laddhapaccaye attanāpi paribhuñjati, bhikkhūnampi dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti. Paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā buddhānaṃ demāti, tattha yaṃ paṭhamaṃ khādanīyaṃ bhojanīyaṃ denti, vihāraṃ vā āharitvā idaṃ cetiyassa demāti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā, piṇḍapātamadhuphāṇitādīni pana yo nibaddhacetiyajaggako hoti pabbajito vā gahaṭṭho vā, tasseva dātabbāni. Nibaddhajaggake asati āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva.

Mālāgandhādīsu ca yaṃ kiñci ‘‘idaṃ haritvā cetiyassapūjaṃ karothā’’ti vutte dūrampi haritvā pūjetabbaṃ. ‘‘Bhikkhaṃ saṅghassa harā’’ti vuttepi haritabbaṃ. Sace pana ‘‘ahaṃ piṇḍāya carāmi, āsanasālāya bhikkhū atthi, te āharissantī’’ti vutte ‘‘bhante tuyhaṃyeva dammī’’ti vadati, bhuñjituṃ vaṭṭati. Atha pana ‘‘bhikkhusaṅghassa dassāmī’’ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.

Vassaṃvuṭṭhasaṅghassa detīti vihāraṃ pavisitvā ‘‘imāni cīvarāni vassaṃvuṭṭhasaṅghassa dammī’’ti deti. Yāvatikā bhikkhū tasmiṃ āvāse vassaṃvuṭṭhāti yattakā vassacchedaṃ akatvā purimavassaṃvuṭṭhā, tehi bhājetabbaṃ, aññesaṃ na pāpuṇāti. Disāpakkantassāpi sati paṭiggāhake yāva kathinassubbhārā dātabbaṃ, anatthate pana kathine antohemante evañca vatvā dinnaṃ, pacchimavassaṃvuṭṭhānampi pāpuṇātīti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṃ na vicāritaṃ.

Sace pana bahiupacārasīmāyaṃ ṭhito ‘‘vassaṃvuṭṭhasaṅghassa dammī’’ti vadati, sampattānaṃ sabbesaṃ pāpuṇāti. Atha ‘‘asukavihāre vassaṃvuṭṭhasaṅghassā’’ti vadati, tatra vassaṃvuṭṭhānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā. Antovasseyeva ‘‘vassaṃ vasantānaṃ dammī’’ti vutte chinnavassā na labhanti, vassaṃ vasantāva labhanti. Cīvaramāse pana ‘‘vassaṃ vasantānaṃ dammī’’ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.

Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demāti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā atītavassaṃvuṭṭhānameva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā – ‘‘atītavassāvāsassa pañca māsā atikkantā, anāgato catumāsaccayena bhavissati, kataravassāvāsassa detī’’ti? Sace ‘‘atītavassaṃvuṭṭhānaṃ dammī’’ti vadati, taṃantovassaṃvuṭṭhānameva pāpuṇāti, disāpakkantānampi sabhāgā gaṇhituṃ labhanti.

Sace ‘‘anāgate vassāvāsikaṃ dammī’’ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha ‘‘agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ, gaṇhitvā vā āhiṇḍitu’’nti vutte ‘‘sampattānaṃ dammī’’ti vadati, bhājetvā gahetabbaṃ. Sace vadati ‘‘ito me bhante tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī’’ti, tasmiṃ antovasse vuṭṭhabhikkhūnaṃ pāpuṇāti. Sace te disā pakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Atha ekoyeva avasiṭṭho, sesā kālaṅkatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājetabbaṃ.

Ādissa detīti ādisitvā paricchinditvā deti; yāguyā vātiādīsu ayamattho – yāguyā vā…pe… bhesajje vā ādissa deti. Tatrāyaṃ yojanā – bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ deti, yāguṃ datvā pītāya yāguyā ‘‘imāni cīvarāni, yehi mayhaṃ yāgu pītā, tesaṃ dammī’’ti deti, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇāti. Yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti. Sace pana nimantitabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati – ‘‘nimantitā vā hontu animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū’’ti sabbesaṃ pāpuṇanti. Yehi pana therānaṃ hatthato yāgu laddhā, tesaṃ na pāpuṇanti. Atha so ‘‘yehi mayhaṃ yāgu pītā, sabbesaṃ hontū’’ti vadati, sabbesaṃ pāpuṇanti. Bhattakhādanīyesupi eseva nayo.

Cīvare vāti pubbepi yena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti, so ce bhikkhū bhojetvā vadati – ‘‘yesaṃ mayā pubbe cīvaraṃ dinnaṃ, tesaṃyeva imaṃ cīvaraṃ vā suttaṃ vā sappimadhuphāṇitādīni vā hontū’’ti, sabbaṃ tesaṃyeva pāpuṇāti. Senāsane vāti yo mayā kārite vihāre vā pariveṇe vā vasati, tassidaṃ hotū’’ti vutte tasseva hoti. Bhesajje vāti ‘‘mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni dema, yehi tāni laddhāni, tesaṃyevidaṃ hotū’’ti vutte tesaṃyeva hoti.

Puggalassa detīti ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti evaṃ parammukhā vā pādamūle ṭhapetvā ‘‘imaṃ bhante tumhākaṃ dammī’’ti evaṃ sammukhā vā deti. Sace pana ‘‘idaṃ tumhākañca tumhākaṃ antevāsikānañca dammī’’ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassāpi pāpuṇāti. ‘‘Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī’’ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. Ayaṃ puggalassa detīti imasmiṃ pade vinicchayo. Sesaṃ sabbattha uttānamevāti.

Cīvarakkhandhakavaṇṇanā niṭṭhitā.

9. Campeyyakkhandhakaṃ

Kassapagottabhikkhuvatthukathā

380. Campeyyakkhandhake gaggarāya pokkharaṇiyā tīreti gaggarānāmikāya itthiyā kāritapokkharaṇiyā tīre. Tantibaddhoti tasmiṃ āvāse kattabbatātantipaṭibaddho. Ussukkampi akāsi yāguyātiādīsu manussehi āgantukesu āgatesu ācikkheyyāthāti vuttaṭṭhāneyeva ussukkaṃ kātuṃ vaṭṭati; na avuttaṭṭhāne. Gaccha tvaṃ bhikkhūti satthā tassa bhikkhuno tattheva senāsanaṃ sappāyanti addasa, tenevamāha.

382. Adhammena vaggakammaṃ karontītiādīnaṃ parato pāḷiyaṃyeva nānākaraṇaṃ āgamissati.

385. Aññatrāpi dhammā kammaṃ karontīti aññatrāpi dhammaṃ kammaṃ karonti, ayameva vā pāṭho. Bhūtena vatthunā kataṃ dhammena kataṃ nāma hoti, tathā na karontīti attho. Aññatrāpi vinayā kammaṃ, aññatrāpi satthusāsanā kammanti etesupi eseva nayo. Ettha pana vinayoti codanā ca sāraṇā ca. Satthusāsananti ñattisampadā anussāvanasampadā ca; tāhi vinā kammaṃ karontīti attho. Paṭikuṭṭhakatanti paṭikuṭṭhañceva katañca; yaṃ aññesu paṭikkosantesu kataṃ taṃ paṭikuṭṭhañceva hoti katañca; tādisampi kammaṃ karontīti attho.

387. Chayimāni bhikkhave kammāni adhammakammantiādīsu pana ‘‘dhammo’’ti pāḷiyā adhivacanaṃ. Tasmā yaṃ yathāvuttāya pāḷiyā na kariyati, taṃ adhammakammanti veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana pāḷiyaṃyeva āgato. So ca kho ñattidutiyañatticatutthakammānaṃyeva vasena. Yasmā pana ñattikamme ñattidutiyañatticatutthesu viya hāpanaṃ vā aññathā karaṇaṃ vā natthi, apalokanakammañca sāvetvāva kariyati, tasmā tāni pāḷiyaṃ na dassitāni, tesaṃ sabbesampi kammānaṃ vinicchayaṃ parato vaṇṇayissāma.

Catuvaggakaraṇādikathā

388. Idāni yadidaṃ chaṭṭhaṃ dhammena samaggakammaṃ nāma, taṃ yehi saṅghehi kātabbaṃ, tesaṃ pabhedaṃ dassetuṃ ‘‘pañca saṅghā’’tiādi vuttaṃ. Kammappattoti kammaṃ patto, kammayutto kammāraho; na kiñci kammaṃ kātuṃ nārahatīti attho.

389. Catuvaggakaraṇañce bhikkhave kammaṃ bhikkhunicatutthotiādi parisato kammavipattidassanatthaṃ vuttaṃ. Tattha ukkhittakaggahaṇena kammanānāsaṃvāsako gahito, nānāsaṃvāsakaggahaṇena laddhinānāsaṃvāsako. Nānāsīmāya ṭhitacatutthoti sīmantarikāya vā bahisīmāya vā hatthapāse ṭhitenāpi saddhiṃ catuvaggo hutvāti attho.

393. Pārivāsikacatutthotiādi parivāsādikammānaṃyeva parisato vipattidassanatthaṃ vuttaṃ, tesaṃ vinicchayaṃ parato vaṇṇayissāma.

394. Ekaccassa bhikkhave saṅghamajjhe paṭikkosanā ruhatītiādi paṭikuṭṭhakatakammassa kuppākuppabhāvadassanatthaṃ vuttaṃ. Pakatattassāti avipannasīlassa pārājikaṃ anajjhāpannassa. Ānantarikassāti attano anantaraṃ nisinnassa.

Dvenissāraṇādikathā

395. Dvemā bhikkhave nissāraṇātiādi vatthuto kammānaṃ kuppākuppabhāvadassanatthaṃ vuttaṃ. Tattha ‘‘appatto nissāraṇaṃ, tañce saṅgho nissāreti, sunissārito’’ti idaṃ pabbājanīyakammaṃ sandhāya vuttaṃ. Pabbājanīyakammena hi vihārato nissārenti, tasmā taṃ ‘‘nissāraṇā’’ti vuccati. Tañcesa yasmā kuladūsako na hoti, tasmā āveṇikena lakkhaṇena appatto. Yasmā panassa ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyāti vuttaṃ, tasmā sunissārito hoti. Tañce saṅgho nissāretīti sace saṅgho tajjanīyakammādivasena nissāreti, so yasmā tattha ‘‘tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya – eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, eko bālo hoti abyatto āpattibahulo anapadāno, eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehī’’ti (cūḷava. 395) evaṃ ekekenapi aṅgena nissāraṇā anuññātā, tasmā sunissārito.

396. Osāraṇāti pavesanā. Tattha tañce saṅgho osāretīti upasampadakammavasena paveseti. Dosāritoti duosārito. Sahassakkhattumpi upasampādito anupasampannova hoti ācariyupajjhāyā ca sātisārā, tathā seso kārakasaṅgho, na koci āpattito muccati. Iti ime ekādasa abhabbapuggalā dosāritā. Hatthacchinnādayo pana dvattiṃsa suosāritā, upasampāditā upasampannāva honti, na te labbhā kiñci vattuṃ. Ācariyupajjhāyā pana kārakasaṅgho ca sātisārā, na koci āpattito muccati.

397. Idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbātiādi abhūtavatthuvasena adhammakammaṃ, bhūtavatthuvasena dhammakammañca dassetuṃ vuttaṃ. Tattha paṭinissajjitāti paṭinissajjitabbā.

Upālipucchākathā

400. Upālipañhesupi vatthuvaseneva dhammādhammakammaṃ vibhattaṃ. Tattha dve nayā – ekamūlako ca dvimūlako ca. Ekamūlako uttānoyeva. Dvimūlake yathā sativinayo amūḷhavinayena saddhiṃ ekā pucchā katā, evaṃ amūḷhavinayādayopi tassapāpiyyasikādīhi. Avasāne pana upasampadārahaṃ upasampādetīti ekameva padaṃ hoti. Parato bhikkhūnampi sativinayaṃ ādiṃ katvā ekekena saddhiṃ sesapadāni yojetabbāni.

Tajjanīyakammakathā

407. Idha pana bhikkhave bhikkhu bhaṇḍanakārakotiādi ‘‘adhammenavaggaṃ, adhammenasamaggaṃ; dhammenavaggaṃ, dhammapatirūpakenavaggaṃ, dhammapatirūpakenasamagga’’nti imesaṃ vasena cakkaṃ bandhitvā tajjanīyādīsu sattasu kammesu paṭipassaddhīsu ca vipattidassanatthaṃ vuttaṃ. Tattha anapadānoti apadānavirahito. Apadānaṃ vuccati paricchedo; āpattiparicchedavirahitoti attho. Tato paraṃ paṭikuṭṭhakatakammappabhedaṃ dassetuṃ sāyeva pāḷi ‘‘akataṃ kamma’’ntiādīhi saṃsanditvā vuttā. Tattha na kiñci pāḷianusārena na sakkā vidituṃ, tasmā vaṇṇanaṃ na vitthārayimhāti.

Campeyyakkhandhakavaṇṇanā niṭṭhitā.

10. Kosambakakkhandhakaṃ

Kosambakavivādakathā

451. Kosambakakkhandhake taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsūti ettha ayamanupubbikathā – dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhikkhuṃ pucchi – ‘‘āvuso, tayā idaṃ udakaṃ ṭhapita’’nti? ‘‘Āmāvuso’’ti. ‘‘Kiṃ tvaṃ ettha āpattibhāvaṃ na jānāsī’’ti? ‘‘Āma, na jānāmī’’ti. ‘‘Hoti, āvuso ettha āpattī’’ti? ‘‘Sace hoti, desissāmī’’ti. ‘‘Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi āpattī’’ti. So tassā āpattiyā anāpattidiṭṭhi ahosi.

Vinayadharopi attano nissitakānaṃ ‘‘ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātī’’ti ārocesi. Te tassa nissitake disvā ‘‘tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī’’ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – ‘‘ayaṃ vinayadharo pubbe anāpattī’’ti vatvā ‘‘idāni āpattī’’ti vadati. Musāvādī esoti. Te gantvā ‘‘tumhākaṃ upajjhāyo musāvādī’’ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Tato vinayadharo okāsaṃ labhitvā tassa āpattiyā adassane ukkhepanīyakammaṃ akāsi. Tena vuttaṃ – ‘‘taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsū’’ti.

453. Bhinno bhikkhusaṅgho bhinno bhikkhusaṅghoti ettha na tāva bhinno; apica kho yathā deve vuṭṭhe ‘‘idāni sassaṃ nipphanna’’nti vuccati, avassañhi taṃ nipphajjissati, evameva iminā kāraṇena āyatiṃ avassaṃ bhijjissati, so ca kho kalahavasena na saṅghabhedavasena, tasmā ‘‘bhinno’’ti vuttaṃ. Sambhamaatthavasena cettha āmeḍitaṃ veditabbaṃ.

454. Etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmīti kasmā evaṃ bhāsitvā pakkāmi? Sace hi bhagavā ukkhepake vā ‘‘akāraṇe tumhehi so bhikkhu ukkhitto’’ti vadeyya, ukkhittānuvattake vā ‘‘tumhe āpattiṃ āpannā’’ti vadeyya, ‘‘etesaṃ bhagavā pakkho, etesaṃ bhagavā pakkho’’ti vatvā āghātaṃ bandheyyuṃ, tasmā tantimeva ṭhapetvā etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi.

455. Attanā vā attānanti ettha yo saṅghena ukkhepanīyakatānaṃ adhammavādīnaṃ pakkhe nisinno ‘‘tumhe kiṃ bhaṇathā’’ti tesañca itaresañca laddhiṃ sutvā ‘‘ime adhammavādino, itare dhammavādino’’ti cittaṃ uppādeti, ayaṃ tesaṃ majjhe nisinnova tesaṃ nānāsaṃvāsako hoti, kammaṃ kopeti, itaresampi hatthapāsaṃ anāgatattā kopeti. Evaṃ attanā vā attānaṃ nānāsaṃvāsakaṃ karoti. Samānasaṃvāsakanti etthāpi yo adhammavādīnaṃ pakkhe nisinno ‘‘adhammavādino ime, itare dhammavādino’’ti tesaṃ majjhaṃ pavisati, yattha vā tattha vā pana pakkhe nisinno ‘‘ime dhammavādino’’ti gaṇhāti, ayaṃ attanā vā attānaṃ samānasaṃvāsakaṃ karotīti veditabbo.

456. Kāyakammaṃ vacīkammanti ettha kāyena paharantā kāyakammaṃ upadaṃsenti, pharusaṃ vadantā vacīkammaṃ upadaṃsentīti veditabbā. Hatthaparāmāsaṃ karontīti kodhavasena hatthehi aññamaññaṃ parāmasanaṃ karonti. Adhammiyāyamāneti adhammiyāni kiccāni kurumāne. Asammodikāvattamānāyāti asammodikāya vattamānāya. Ayameva vā pāṭho. Sammodanakathāya avattamānāyāti attho. Ettāvatā na aññamaññanti ettha dve pantiyo katvā upacāraṃ muñcitvā nisīditabbaṃ, dhammiyāyamāne pana sammodikāya vattamānāya āsanantarikāya nisīditabbaṃ, ekekaṃ āsanaṃ antaraṃ katvā nisīditabbaṃ.

457-458. Mā bhaṇḍanantiādīsu ‘‘akatthā’’ti pāṭhasesaṃ gahetvā ‘‘mā bhaṇḍanaṃ akatthā’’ti evamattho daṭṭhabbo. Adhammavādīti ukkhittānuvattakesu aññataro. Ayaṃ pana bhikkhu bhagavato atthakāmo, ayaṃ kirassa adhippāyo ‘‘ime bhikkhū kodhābhibhūtā satthu vacanaṃ na gaṇhanti, mā bhagavā ete ovadanto kilamitthā’’ti tasmā evamāha. Bhagavā pana ‘‘pacchāpi saññaṃ labhitvā oramissantī’’ti tesaṃ anukampāya atītavatthuṃ āharitvā kathesi. Tattha anatthatoti anattho ato; etasmā me purisā anatthoti vuttaṃ hoti. Atha vā anatthatoti anatthado. Sesaṃ pākaṭameva.

464. Puthusaddotiādigāthāsu pana puthu mahā saddo assāti puthusaddo. Samajanoti samāno ekasadiso jano; sabbo cāyaṃ bhaṇḍanakārakojano samantato saddanicchāraṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathāti tattha koci ekopi ‘‘ahaṃ bālo’’ti na maññittha; sabbepi paṇḍitamāninoyeva. Nāññaṃ bhiyyo amaññarunti koci ekopi ‘‘ahaṃ bālo’’ti ca na maññittha; bhiyyo ca saṅghasmiṃ bhijjamāne aññampi ekaṃ ‘‘mayhaṃ kāraṇā saṅgho bhijjatī’’ti idaṃ kāraṇaṃ na maññitthāti attho.

Parimuṭṭhāti parimuṭṭhassatino. Vācāgocarabhāṇinoti rākārassa rassādeso kato, vācāgocarā na satipaṭṭhānādigocarā. Bhāṇino ca kathaṃ bhāṇino? Yāvicchanti mukhāyāmaṃ yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā bhāṇino, ekopi saṅghagāravena mukhasaṅkocaṃ na karotīti attho. Yena nītāti yena kalahena imaṃ nillajjabhāvaṃ nītā. Na taṃ vidūti na taṃ jānanti, ‘‘evaṃ sādīnavo aya’’nti.

Ye ca taṃ upanayhantīti taṃ ‘‘akkocchi maṃ, avadhi ma’’ntiādikaṃ ākāraṃ ye ca upanayhanti. Sanantanoti porāṇo.

Pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kalahaṃ karontā ‘‘mayaṃ yamāmase upayamāma; satataṃ samitaṃ maccusantikaṃ gacchāmā’’ti na jānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā ‘‘mayaṃ maccusamīpaṃ gacchāmā’’ti vijānanti. Tato sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti.

Aṭṭhicchinnāti ayaṃ gāthā brahmadattañca dīghāvukumārañca sandhāya vuttā. Tesampi hoti saṅgati, kasmā tumhākaṃ na hoti, yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā hatā, na gavāssadhanāni haṭānīti.

Sace labhethātiādigāthā paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānīti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyya.

Rājāva raṭṭhaṃ vijitanti yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā ca arindamamahārājā ca pahāya ekakā cariṃsu; evaṃ careyyāti attho. Mātaṅgaraññeva nāgoti mātaṅgo araññe nāgova. Mātaṅgoti hatthī vuccati; nāgoti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe eko cari, na ca pāpāni akāsi. Yathā ca pālileyyako, evaṃ eko care, na ca pāpāni kayirāti vuttaṃ hoti.

Pālileyyakagamanakathā

467. Pālileyyake viharati rakkhitavanasaṇḍeti pālileyyakaṃ upanissāya rakkhitavanasaṇḍe viharati. Hatthināgoti mahāhatthī. Hatthikalabhehīti hatthipotakehi. Hatthicchāpehīti khīrūpakehi daharapotakehi. Chinnaggānīti tehi purato purato gacchantehi chinnaggāni khāyitāvasesāni khāṇusadisāni tiṇāni khādati. Obhaggobhagganti tena hatthināgena uccaṭṭhānato bhañjitvā bhañjitvā pātitaṃ. Assa sākhābhaṅganti etassa santakaṃ sākhābhaṅgaṃ te khādanti. Āvilānīti tehi paṭhamataraṃ otaritvā pivantehi ālulitāni kaddamodakāni pivati. Ogāhāti titthato.

Nāgassa nāgenāti hatthināgassa buddhanāgena. Īsādantassāti rathaīsāsadisadantassa. Yadeko ramatī vaneti yasmā buddhanāgo viya ayampi hatthināgo eko pavivitto vane ramati; tasmāssa nāgassa nāgena cittaṃ sameti, ekībhāvaratiyā ekasadisaṃ hotīti attho.

Yathābhirantaṃ viharitvāti ettha temāsaṃ bhagavā tattha vihāsīti veditabbo. Ettāvatā kosambakehi kira ubbāḷho bhagavā temāsaṃ araññaṃ pavisitvā vasīti sabbattha kathā patthaṭā ahosi.

Atha kho kosambakā upāsakāti atha kho imaṃ kathāsallāpaṃ sutvā kosambivāsino upāsakā.

Aṭṭhārasavatthukathā

468. Adhammaṃ dhammotiādīni aṭṭhārasa bhedakaravatthūni saṅghabhedakakkhandhake vaṇṇayissāma.

475. Taṃ ukkhittakaṃ bhikkhuṃ osāretvāti taṃ gahetvā sīmaṃ gantvā āpattiṃ desāpetvā kammavācāya osāretvā. Tāvadeva uposathoti taṃdivasameva uposathakkhandhake vuttanayeneva sāmaggīuposatho kātabbo.

476. Amūlā mūlaṃ gantvāti na mūlā mūlaṃ gantvā; taṃ vatthuṃ avinicchinitvāti attho. Ayaṃ vuccati upāli saṅghasāmaggī atthāpetā byañjanūpetāti atthato apagatā, ‘‘saṅghasāmaggī’’ti imaṃ pana byañjanamattaṃ upetā.

477. Saṅghassa kiccesūti saṅghassa karaṇīyesu uppannesu. Mantanāsūti vinayamantanāsu. Atthesu jātesūti vinayaatthesu uppannesu. Vinicchayesūti tesaṃyeva atthānaṃ vinicchayesu. Mahatthikoti mahāupakāro. Paggahārahoti paggaṇhituṃ vutto.

Anānuvajjo paṭhamena sīlatotiādimhiyeva tāva sīlato na upavajjo. Avekkhitācāroti apekkhitācāro; ālokite vilokite sampajānakārītiādinā nayena upaparikkhitācāro. Aṭṭhakathāsu pana ‘‘appaṭicchannācāro’’ti vuttaṃ.

Visayhāti abhibhavitvā. Anuyyutaṃ bhaṇanti anuññātaṃ anapagataṃ bhaṇanto. Yasmā hi so anuyyutaṃ bhaṇati, usūyāya vā agatigamanavasena vā kāraṇāpagataṃ na bhaṇati, tasmā atthaṃ na hāpeti. Usūyāya pana agatigamanavasena vā bhaṇanto atthaṃ hāpeti, kāraṇaṃ na deti, tasmā so parisagato chambhati ceva vedhati ca. Yo īdiso na hoti, ayaṃ ‘‘paggahāraho’’ti dasseti.

Kiñca bhiyyo ‘‘tatheva pañha’’nti gāthā, tassattho – yathā ca anuyyutaṃ bhaṇanto atthaṃ na hāpeti, tatheva parisāya majjhe pañhaṃ pucchito samāno na ceva pajjhāyati, na ca maṅku hoti. Yo hi atthaṃ na jānāti, so pajjhāyati. Yo vattuṃ na sakkoti, so maṅku hoti. Yo pana atthañca jānāti, vattuñca sakkoti; so na pajjhāyati, na maṅku hoti. Kālāgatanti kathetabbayuttakāle āgataṃ. Byākaraṇārahanti pañhassa atthānulomatāya byākaraṇānucchavikaṃ. Vacoti vadanto; evarūpaṃ vacanaṃ bhaṇantoti attho. Rañjetīti toseti. Viññūparisanti viññūnaṃ parisaṃ.

Ācerakamhi ca saketi attano ācariyavāde. Alaṃ pametunti vīmaṃsituṃ taṃ taṃ kāraṇaṃ paññāya tulayituṃ samattho. Paguṇoti kataparicayo laddhāsevano. Kathetaveti kathetabbe. Viraddhikovidoti viraddhaṭṭhānakusalo.

Paccatthikā yena vajantīti ayaṃ gāthā yādise kathetabbe paguṇo, taṃ dassetuṃ vuttā. Ayañhettha attho – yādisena kathitena paccatthikā ca niggahaṃ gacchanti, mahājano ca saññapanaṃ gacchati; saññattiṃ avabodhanaṃ gacchatīti attho. Yañca kathento sakaṃ ādāyaṃ attano ācariyavādaṃ na hāpeti, yasmiṃ vatthusmiṃ adhikaraṇaṃ uppannaṃ, tadanurūpaṃ anupaghātakaraṃ pañhaṃ byākaramāno tādise kathetabbe paguṇo hotīti.

Dūteyyakammesu alanti aṭṭhahi dūtaṅgehi samannāgatattā saṅghassa dūteyyakammesu samattho. Suṭṭhu uggaṇhātīti samuggaho. Idaṃ vuttaṃ hoti – yathā nāma āhunaṃ āhutipiṇḍaṃ samuggaṇhanti, evaṃ pītisomanassajāteneva cetasā saṅghassa kiccesu samuggaho, saṅghassakiccesu tassa tassa kiccassa paṭiggāhakoti attho. Karaṃ vacoti vacanaṃ karonto. Na tena maññatīti tena vacanakaraṇena ‘‘ahaṃ karomi, saṅghabhāraṃ nittharāmī’’ti na mānātimānaṃ jappeti.

Āpajjati yāvatakesu vatthūsūti yattakesu vatthūsu āpattiṃ āpajjamāno āpajjati. Hoti yathā ca vuṭṭhitīti tassā ca āpattiyā yathā vuṭṭhānaṃ hoti. Ete vibhaṅgāti yesu vatthūsu āpajjati, yathā ca vuṭṭhānaṃ hoti, imesaṃ atthānaṃ jotakā ete vibhaṅgā. Ubhayassāti ubhaye assa. Svāgatāti suṭṭhu āgatā. Āpattivuṭṭhānapadassa kovidoti āpattivuṭṭhānakāraṇakusalo.

Yāni cācaranti yāni ca bhaṇḍanakāraṇādīni ācaranto tajjanīyakammādivasena nissāraṇaṃ gacchati. Osāraṇaṃ taṃvusitassa jantunoti taṃ vattaṃ vusitassa jantuno, yā osāraṇā kātabbā, etampi jānāti. Sesaṃ sabbattha uttānamevāti.

Kosambakakkhandhakavaṇṇanā niṭṭhitā.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Mahāvaggavaṇṇanā samattā.

Mahāvagga-aṭṭhakathā niṭṭhitā.