Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Vinayālaṅkāra-ṭīkā (paṭhamo bhāgo)

Ganthārambhakathā

Muttahārādinayagāthā

Yo loke lokaloko varataraparado rājarājaggajañño;

Ākāsākārakāro paramaratirato devadevantavajjo.

Saṃsārāsārasāro sunaranamanato mārahārantaraṭṭho;

Lokālaṅkārakāro atisatigatimā dhīravīrattarammo.

Sīhanivattananayagāthā

Saṃsāracakkaviddhaṃsaṃ, sambuddhaṃ taṃ sumānasaṃ;

Saṃnamāmi suguṇesaṃ, saṃdesitasududdasaṃ.

Anotattodakāvattanayagāthā

Yena viddhaṃsitā pāpā, yena nibbāpitā darā;

Yena lokā nissarisuṃ, yena cāhaṃ namāmi taṃ.

Catudīpacakkavattananayagāthā

Saṅghaṃ sasaṅghaṃ namāmi, vantantavaradhammajaṃ;

Maggaggamanaphalaṭṭhaṃ, susaṃsaṃ subhamānasaṃ.

Abyapetacatupādaādiyamakagāthā

Vinayaṃ vinayaṃ sāraṃ, saṅgahaṃ saṅgahaṃ karaṃ;

Cariyaṃ cariyaṃ vande, paramaṃ paramaṃ sutaṃ.

Byapetacatupādaādiantayamakagāthā

Pakāre bahupakāre, sāgare guṇasāgare;

Garavo mama garavo, vandāmi abhivandāmi.

Vatthuttaye ganthakāre, garūsu sādaraṃ mayā;

Katena namakkārena, hitvā sabbe upaddave.

Sikkhākāmehi dhīrehi, jinasāsanakāribhi;

Bhikkhūhi vinayaññūhi, sādaraṃ abhiyācito.

Vaṇṇayissāmi vinaya-saṅgahaṃ pītivaḍḍhanaṃ;

Bhikkhūnaṃ venayikānaṃ, yathāsattibalaṃ ahaṃ.

Porāṇehi katā ṭīkā, kiñcāpi atthi sā pana;

Atisaṅkhepabhāvena, na sādheti yathicchitaṃ.

Tasmā hi nānāsatthehi, sāramādāya sādhukaṃ;

Nātisaṅkhepavitthāraṃ, karissaṃ atthavaṇṇanaṃ.

Vinayālaṅkāraṃ nāma, pesalānaṃ pamodanaṃ;

Imaṃ pakaraṇaṃ sabbe, sammā dhārentu sādhavoti.

Ganthārambhakathāvaṇṇanā

Vividhavisesanayasamannāgataṃ kāyavācāvinayanakaraṇasamatthaṃ lajjipesalabhikkhūnaṃ saṃsayavinodanakārakaṃ yogāvacarapuggalānaṃ sīlavisuddhisampāpakaṃ jinasāsanavuḍḍhihetubhūtaṃ pakaraṇamidamārabhitukāmo ayamācariyāsabho paṭhamaṃ tāva ratanattayapaṇāmapaṇāmārahabhāvaabhidheyyakaraṇahetu karaṇappakārapakaraṇābhidhānanimittapayojanāni dassetuṃ ‘‘vatthuttayaṃ namassitvā’’tiādimāha. Ettha hi vatthuttayaṃ namassitvāti iminā ratanattayapaṇāmo vutto paṇāmetabbapaṇāmaatthadassanato. Saraṇaṃ sabbapāṇinanti iminā paṇāmārahabhāvo paṇāmahetudassanato. Pāḷimuttavinicchayanti abhidheyyo imassa pakaraṇassa atthabhāvato. Vippakiṇṇamanekatthāti karaṇahetu tenevakāraṇena pakaraṇassa katattā. Samāharitvā ekattha, dassayissamanākulanti karaṇappakāro tenākārena pakaraṇassa karaṇato. Pakaraṇābhidhānaṃ pana samāharitasaddassa sāmatthiyato dassitaṃ samāharitvā dassaneneva imassa pakaraṇassa vinayasaṅgahaiti nāmassa labhanato.

Nimittaṃ pana ajjhattikabāhiravasena duvidhaṃ. Tattha ajjhattikaṃ nāma karuṇā, taṃ dassanakiriyāya sāmatthiyato dassitaṃ tasmiṃ asati dassanakiriyāya abhāvato. Bāhiraṃ nāma sotujanasamūho, taṃ yogāvacarabhikkhūnanti tassa karuṇārammaṇabhāvato. Payojanaṃ pana duvidhaṃ paṇāmapayojanapakaraṇapayojanavasena. Tattha paṇāmapayojanaṃ nāma antarāyavisosanapasādajananādikaṃ, taṃ saraṇaṃ sabbapāṇinanti imassa sāmatthiyato dassitaṃ hetumhi sati phalassa avinābhāvato. Vuttañhi abhidhammaṭīkācariyena ‘‘guṇavisesavā hi paṇāmāraho hoti, paṇāmārahe ca kato paṇāmo vuttappayojanasiddhikarova hotī’’ti (dha. sa. mūlaṭī. 1). Pakaraṇapayojanampi duvidhaṃ mukhyānusaṅgikavasena. Tesu mukhyapayojanaṃ nāma byañjanānurūpaṃ atthassa paṭivijjhanaṃ pakāsanañca atthānurūpaṃ byañjanassa uddisanaṃ uddesāpanañca, taṃ vinaye pāṭavatthāyāti iminā vuttaṃ. Anusaṅgikapayojanaṃ nāma sīlādianupādāparinibbānanto attho, taṃ samāharitvā ekattha dassayissanti imassa sāmatthiyena dassitaṃ ekattha samāharitvā dassane sati taduggahaparipucchādinā katapayogassa anantarāyena tadatthasijjhanatoti.

Kimatthaṃ panettha ratanattayapaṇāmādayo ācariyena katā, nanu adhippetaganthārambhova kātabboti? Vuccate – ettha ratanattayapaṇāmakaraṇaṃ tabbihatantarāyo hutvā anāyāsena ganthaparisamāpanatthaṃ. Paṇāmārahabhāvavacanaṃ attano yuttapattakāritādassanatthaṃ, taṃ viññūnaṃ tosāpanatthaṃ, taṃ pakaraṇassa uggahaṇatthaṃ, taṃ sabbasampattinipphādanatthaṃ. Abhidheyyakathanaṃ viditābhidheyyassa ganthassa viññūnaṃ uggahadhāraṇādivasena paṭipajjanatthaṃ. Karaṇahetukathanaṃ akāraṇe katassa vāyāmassa nipphalabhāvato tappaṭikkhepanatthaṃ. Karaṇappakārakathanaṃ viditappakārassa ganthassa sotūnaṃ uggahaṇādīsu rucijananatthaṃ. Abhidhānadassanaṃ vohārasukhatthaṃ. Nimittakathanaṃ āsannakāraṇadassanatthaṃ. Payojanadassanaṃ duvidhapayojanakāmīnaṃ sotūnaṃ samussāhajananatthanti.

Ratanattayapaṇāmapayojanaṃ pana bahūhi pakārehi vitthārayanti ācariyā, taṃ tattha tattha vuttanayeneva gahetabbaṃ. Idha pana ganthagarubhāvamocanatthaṃ aṭṭhakathācariyehi adhippetapayojanameva kathayimha. Vuttañhi aṭṭhakathācariyena –

‘‘Nipaccakārassetassa;

Katassa ratanattaye;

Ānubhāvena sosetvā;

Antarāye asesato’’ti. (dha. sa. aṭṭha. ganthārambhakathā 7);

Ayamettha samudāyattho, ayaṃ pana avayavattho – ahaṃ sabbapāṇīnaṃ saraṇaṃ saraṇībhūtaṃ vatthuttayaṃ namassāmi, namassitvā yogāvacarabhikkhūnaṃ vinaye pāṭavatthāya anekatthavippakiṇṇaṃ pāḷimuttavinicchayaṃ ekattha samāharitvā anākulaṃ katvā dassayissaṃ dassayissāmīti yojanā.

Tattha vasanti etthāti vatthu. Kiṃ taṃ? Buddhādiratanaṃ. Tañhi yasmā saraṇagatā sappurisā saraṇagamanasamaṅgino hutvā buddhādiratanaṃ ārammaṇaṃ katvā tasmiṃ ārammaṇe vasanti āvasanti nivasanti, tasmā ‘‘vatthū’’ti vuccati. Ārammaṇañhi ādhāro, ārammaṇikaṃ ādheyyoti. Ito parānipi vatthusaddassa vacanatthādīni ācariyehi vuttāni, tānipi tattha tattha vuttanayeneva veditabbāni. Idha pana ganthavitthārapariharaṇatthaṃ ettakameva vuttanti veditabbanti. Tiṇṇaṃ samūhoti tayaṃ, tayo aṃsā avayavā assāti vā tayaṃ. Kiṃ taṃ? Samudāyo. Vatthūnaṃ tayanti vatthuttayaṃ. Kiṃ taṃ? Buddhādiratanattayaṃ. Namassāmīti namassitvā, anaminti namassitvā. Buddhādiratanañhi ārammaṇaṃ katvā cittassa uppajjanakāle tvā-paccayo paccuppannakāliko hoti, tasmā paṭhamo viggaho kato, pāḷimuttavinicchayaṃ ekattha dassanakāle atītakāliko, tasmā dutiyo viggaho. Teneva ca kāraṇena atthayojanāyapi paccuppannakālaatītakālavasena yojanā katā.

Sarati hiṃsatīti saraṇaṃ. Kiṃ taṃ? Buddhādiratanattayaṃ. Tañhi saraṇagatānaṃ sappurisānaṃ bhayaṃ santāsaṃ dukkhaṃ duggativinipātaṃ saṃkilesaṃ sarati hiṃsati vināseti, tasmā ‘‘saraṇa’’nti vuccati. Vuttañhi bhagavatā –

‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hotī’’tiādi (a. ni. 6.10; 11.11),

‘‘Evaṃ buddhaṃ sarantānaṃ;

Dhammaṃ saṅghañca bhikkhavo;

Bhayaṃ vā chambhitattaṃ vā;

Lomahaṃso na hessatī’’ti ca. (saṃ. ni. 1.249);

Yasmā pana ‘‘saraṇa’’nti idaṃ padaṃ ‘‘nātha’’nti padassa vevacanabhūtaṃ kitasuddhanāmapadaṃ hoti, na kitamattapadaṃ, tasmā dhātvattho antonīto. ‘‘Sara hiṃsāya’’nti hi vuttaṃ hiṃsatthaṃ gahetvā sabbapāṇīnaṃ saraṇaṃ hiṃsakaṃ vatthuttayaṃ namassitvā viññāyamāne aniṭṭhappasaṅgato sabbapāṇīnaṃ saraṇaṃ saraṇībhūtaṃ nāthabhūtaṃ vatthuttayaṃ namassitvāti viññāyamāneyeva yujjati, teneva ca kāraṇena atthayojanāyampi tathā yojanā katā. Sabba-saddo niravasesatthavācakaṃ sabbanāmapadaṃ. Saha avena yo vattatīti sabboti kate pana sakala-saddo viya samudāyavācakaṃ samāsanāmapadaṃ hoti. Pāṇo etesaṃ atthīti pāṇino, pāṇoti cettha jīvitindriyaṃ adhippetaṃ. Sabbe pāṇino sabbapāṇino, tesaṃ sabbapāṇīnaṃ. Ettāvatā vatthuttayassa sabbalokasaraṇabhāvaṃ, tatoyeva ca namassanārahabhāvaṃ, namassanārahe ca katāyanamassanakiriyāya yathādhippetatthasiddhikarabhāvaṃ, attano kiriyāya ca khettaṅgatabhāvaṃ dasseti.

Evaṃ sahetukaṃ ratanattayapaṇāmaṃ dassetvā idāni pakaraṇārambhassa sanimittaṃ mukhyapayojanaṃ dassetumāha ‘‘vinaye pāṭavatthāya, yogāvacarabhikkhūna’’nti. Ettha ca vinaye pāṭavatthāyāti mukhyapayojanadassanaṃ, taṃdassanena ca anusaṅgikapayojanampi vibhāvitameva hoti kāraṇe siddhe kāriyassa sijjhanato. Yogāvacarabhikkhūnanti bāhiranimittadassanaṃ, tasmiṃ dassite ajjhattikanimittampi dīpitameva hoti ārammaṇe ñāte ārammaṇikassa ñātabbato. Tattha vividhā nayā etthāti vinayo, duvidhapātimokkhaduvidhavibhaṅgapañcavidhapātimokkhuddesapañcaāpattikkhandhasattaāpattikkhandhādayo vividhā anekappakārā nayā ettha santīti attho. Atha vā visesā nayā etthāti vinayo, daḷhīkammasithilakaraṇapayojanā anupaññattinayādayo visesā nayā ettha santīti attho. Atha vā vinetīti vinayo. Kāyo vineti kāyavācāyo, iti kāyavācānaṃ vinayanato vinayo. Vuttañhi aṭṭhakathāyaṃ –

‘‘Vividhavisesanayattā;

Vinayanato ceva kāyavācānaṃ;

Vinayatthavidūhi ayaṃ;

Vinayo ‘vinayo’ti akkhāto’’ti. (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dha. sa. aṭṭha. nidānakathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā);

Ko so? Vinayapiṭakaṃ. Tasmiṃ vinaye. Paṭati viyattabhāvaṃ gacchatīti paṭu. Ko so? Paṇḍito. Paṭuno bhāvo pāṭavaṃ. Kiṃ taṃ? Ñāṇaṃ. Asati kāraṇānurūpaṃ bhavatīti attho. Ko so? Payojanaṃ. Pāṭavameva attho pāṭavattho, tassa pāṭavatthāya, vinayapiṭake kosallañāṇapayojanāyāti vuttaṃ hoti. Yuñjanaṃ yogo, kammaṭṭhānamanasikāro. Avacarantīti avacarā, yoge avacarā yogāvacarā, kammaṭṭhānikā bhikkhū. Saṃsāre bhayaṃ ikkhantīti bhikkhū, yogāvacarā ca te bhikkhū cāti yogāvacarabhikkhū, tesaṃ yogāvacarabhikkhūnaṃ. Etena vinaye paṭubhāvo nāma bhikkhūnaṃyeva attho hoti, na gahaṭṭhatāpasaparibbājakādīnaṃ. Bhikkhūsu ca kammaṭṭhāne niyuttānaṃ lajjipesalabhikkhūnaṃyeva, na vissaṭṭhakammaṭṭhānānaṃ alajjibhikkhūnanti imamatthaṃ dasseti.

Evaṃ pakaraṇārambhassa sanimittaṃ payojanaṃ dassetvā idāni sahetukaṃ abhidheyyaṃ dassetuṃ ‘‘vippakiṇṇamanekattha, pāḷimuttavinicchaya’’nti āha. Tattha vippakiṇṇaṃ anekatthāti iminā pakaraṇārambhassa hetuṃ dasseti hetumantavisesanattā, imassa anekatthavippakiṇṇattāyeva ācariyassa ārambho hoti, na avippakiṇṇe sati. Vakkhati hi ‘‘samāharitvā ekattha dassayissa’’nti (vi. saṅga. aṭṭha. ganthārambhakathā). Pāḷimuttavinicchayanti iminā pakaraṇābhidheyyaṃ. Tattha kirati vikkhipatīti kiṇṇo, pakārena kiṇṇo pakiṇṇo, vividhena pakiṇṇo vippakiṇṇo. Ko so? Pāḷimuttavinicchayo, taṃ vippakiṇṇaṃ.

Anekatthāti ettha saṅkhyāvācako sabbanāmiko eka-saddo, na eko aneke. Bahvatthavācako anekasaddo. Ekantaekavacanantopi eka-saddo na-itinipātena yuttattā bahuvacananto jātoti. Tattha anekattha bahūsūti attho, pārājikakaṇḍaṭṭhakathādīsu anekesu pakaraṇesūti vuttaṃ hoti. Porāṇaṭīkāyaṃ pana anekatthāti anekesu sikkhāpadapadesesūti attho dassito, evañca sati upari ‘‘samāharitvā ekatthā’’ti vakkhamānattā ‘‘anekatthavippakiṇṇaṃ ekattha samāharitvā’’ti imesaṃ padānaṃ sahayogībhūtattā anekesu sikkhāpadapadesesu vippakiṇṇaṃ ekasmiṃ sikkhāpadapadese samāharitvāti attho bhaveyya, so ca attho ayutto. Kasmā? Anekesu pakaraṇesu vippakiṇṇaṃ ekasmiṃ pakaraṇe samāharitvāti attho amhehi vutto. Atha pana ‘‘ekatthā’’ti imassa ‘‘ekato’’ti atthaṃ vikappetvā anekesu sikkhāpadapadesesu vippakiṇṇaṃ ekato samāharitvāti atthaṃ gaṇheyya, so attho yutto bhaveyya.

Pakaṭṭhānaṃ āḷīti pāḷi, uttamānaṃ vacanānaṃ anukkamoti attho. Atha vā attatthaparatthādibhedaṃ atthaṃ pāleti rakkhatīti pāḷi, laḷānamaviseso. Kā sā? Vinayatanti. Muccatīti mutto, pāḷito mutto pāḷimutto. Chindiyate anenāti chayo, nīharitvā chayo nicchayo, visesena nicchayo vinicchayo, khilamaddanākārena pavatto saddanayo atthanayo ca. Pāḷimutto ca so vinicchayo cāti pāḷimuttavinicchayo, taṃ pāḷimuttavinicchayaṃ. Idañca ‘‘ānagarā khadiravana’’ntiādīsu viya yebhuyyanayavasena vuttaṃ katthaci pāḷivinicchayassapi dissanato. Porāṇaṭīkāyaṃ pana pāḷivinicchayo ca pāḷimuttavinicchayo ca pāḷimuttavinicchayoti evaṃ ekadesasarūpekasesavasena vā etaṃ vuttanti daṭṭhabbanti dutiyanayopi vutto, evañca sati pāḷivinicchayapāḷimuttavinicchayehi aññassa vinicchayassa abhāvā kimetena ganthagarukarena pāḷimuttaggahaṇena. Visesanañhi sambhavabyabhicāre ca sati sātthakaṃ siyāti paṭhamanayova ārādhanīyo hoti.

Evaṃ sahetukaṃ abhidheyyaṃ dassetvā idāni karaṇappakāraṃ dasseti ‘‘samāharitvā’’tiādinā. Duvidho hettha karaṇappakāro ekatthasamāharaṇaanākulakaraṇavasena. So duvidhopi tena pakārena pakaraṇassa katattā ‘‘karaṇappakāro’’ti vuccati. Tattha samāharissāmīti samāharitvā, saṃ-saddo saṅkhepattho, tasmā saṅkhipiya āharissāmīti attho. Anāgatakālikavasena paccamānena ‘‘dassayissa’’nti padena samānakālattā anāgatakāliko idha tvā-paccayo vutto. Ekatthāti ekasmiṃ idha vinayasaṅgahappakaraṇe. Ekatthāti vā ekato. Dassayissanti dassayissāmi, ñāpayissāmīti attho. Ākulati byākulatīti ākulo, na ākulo anākulo, pubbāparabyākiṇṇavirahito pāḷimuttavinicchayo. Anākulanti pana bhāvanapuṃsakaṃ, tasmā karadhātumayena katvāsaddena yojetvā dassanakiriyāya sambandhitabbaṃ.

Evaṃ ratanattayapaṇāmādikaṃ pubbakaraṇaṃ dassetvā idāni ye pāḷimuttavinicchaye dassetukāmo, tesaṃ anukkamakaraṇatthaṃ mātikaṃ ṭhapento ‘‘tatrāyaṃ mātikā’’tiādimāha. Mātikāya hi asati dassitavinicchayā vikiranti vidhaṃsenti yathā taṃ suttena asaṅgahitāni pupphāni. Santiyā pana mātikāya dassitavinicchayā na vikiranti na vidhaṃsenti yathā taṃ suttena saṅgahitāni pupphāni. Taṃ taṃ atthaṃ jānitukāmehi mātikānusārena gantvā icchiticchitavinicchayaṃ patvā so so attho jānitabbo hoti, tasmā sukhaggahaṇatthaṃ mātikā ṭhapitā. Tattha tatrāti tasmiṃ pāḷimuttavinicchaye. Ayanti ayaṃ mayā vakkhamānā. Mātā viyāti mātikā. Yathā hi puttā mātito pabhavanti, evaṃ niddesapadāni uddesato pabhavanti, tasmā uddeso mātikā viyāti ‘‘mātikā’’ti vuccati.

Divāseyyātiādīsu divāseyyā divāseyyavinicchayakathā. Parikkhāro parikkhāravinicchayakathā…pe… pakiṇṇakaṃ pakiṇṇakavinicchayakathāti yojanā. Teneva vakkhati ‘‘divāsayanavinicchayakathā samattā’’tiādi. Iti-saddo idamattho vā nidassanattho vā parisamāpanattho vā. Tesu idamatthe kā sā? Divāseyyā…pe… pakiṇṇakaṃ iti ayanti. Nidassanatthe kathaṃ sā? Divāseyyā…pe… pakiṇṇakaṃ iti daṭṭhabbāti. Parisamāpanatthe sā kittakena parisamattā? Divāseyyā…pe… pakiṇṇakaṃ iti ettakena parisamattāti attho. Imesaṃ pana divāseyyādipadānaṃ vākyaviggahaṃ katvā atthe idha vuccamāne atipapañco bhavissati, sotūnañca dussallakkhaṇīyo, tasmā tassa tassa niddesassa ādimhiyeva yathānurūpaṃ vakkhāma.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

1. Divāseyyavinicchayakathā

1. Evaṃ pāḷimuttavinicchayakathānaṃ mātikaṃ ṭhapetvā idāni yathāṭhapitamātikānukkamena niddisanto ‘‘tattha divāseyyāti divānipajjana’’ntiādimāha. Tattha tatthāti tesu mātikāpadesu samabhiniviṭṭhassa ‘‘divāseyyā’’ti padassa ‘‘divānipajjana’’nti attho daṭṭhabboti yojanā. Tattha divā-saddo ahavācako ākāranto nipāto. Vuttañhi abhidhānappadīpikāyaṃ ‘‘ānukūlyetu saddhañca, nattaṃ doso divā tvahe’’ti. Sayanaṃ seyyā, karajakāyagatarūpānaṃ uddhaṃ anuggantvā dīghavasena vitthārato pavattanasaṅkhāto iriyāpathaviseso. Divākālasmiṃ seyyā divāseyyā. Aruṇuggamanato paṭṭhāya yāva sūriyatthaṅgamanā, etasmiṃ kāle sayanairiyāpathakaraṇanti. Tenāha ‘‘divānipajjananti attho’’ti.

Tatrāti tasmiṃ divāsayane ayaṃ vakkhamāno vinicchayo veditabboti yojanā. ‘‘Anujānāmi…pe… vacanato’’ti (pārā. 77) ayaṃ paṭhamapārājikasikkhāpadassa vinītavatthūsu āgato bhagavatā āhaccabhāsito ñāpakapāṭho. Tattha divā paṭisallīyantenāti divā nipajjantena. Dvāraṃ saṃvaritvā paṭisallīyitunti dvāraṃ pidahitvā nipajjituṃ. ‘‘Divā…pe… nipajjitabbanti ñāpyaṃ. Nanu pāḷiyaṃ ‘‘ayaṃ nāma āpattī’’ti na vuttā, atha kathamettha āpatti viññāyatīti codanaṃ sandhāyāha ‘‘ettha ca kiñcāpī’’tiādi. Tattha etthāti etasmiṃ divānipajjane. Ca-saddo vākyārambhajotako, kiñcāpi-saddo nipātasamudāyo, yadipītyattho. Pāḷiyaṃ ayaṃ nāma āpattīti kiñcāpi na vuttā, pana tathāpi asaṃvaritvā nipajjantassa aṭṭhakathāyaṃ (pārā. aṭṭha. 1.77) dukkaṭaṃ yasmā vuttaṃ, tasmā ettha āpatti viññāyatīti yojanā. Evaṃ santepi asati bhagavato vacane kathaṃ aṭṭhakathāyaṃ vuttaṃ siyāti āha ‘‘vivaritvā…pe… anuññātattā’’ti. Etena bhagavato anujānanampi taṃ akarontassa āpattikāraṇaṃ hotīti dasseti.

Tattha ‘‘uppanne vatthumhīti itthiyā kataajjhācāravatthusmi’’nti vimativinodaniyaṃ (vi. vi. ṭī. 1.77) vuttaṃ, sāratthadīpaniyaṃ (sārattha. ṭī. 2.77) pana ‘‘methunavatthusmiṃ uppanne’’ti vuttaṃ, porāṇaṭīkāyampi tameva gahetvā ‘‘uppanne methunavatthusmi’’nti vuttaṃ, tadetaṃ vicāretabbaṃ methunalakkhaṇassa abhāvā. Nanu sikkhāpadapaññāpanaṃ nāma buddhavisayo, atha kasmā aṭṭhakathāyaṃ dukkaṭaṃ vuttanti āha ‘‘bhagavato’’tiādi. Na kevalaṃ upālittherādīhi eva aṭṭhakathā ṭhapitā, atha kho pāḷito ca atthato ca buddhena bhagavatā vutto. Na hi bhagavatā abyākataṃ tantipadaṃ nāma atthi, sabbesaṃyeva attho kathito, tasmā sambuddheneva tiṇṇaṃ piṭakānaṃ atthavaṇṇanakkamopi bhāsitoti daṭṭhabbaṃ. Tattha tattha hi bhagavatā pavattitā pakiṇṇakadesanāyeva aṭṭhakathāti.

Kiṃ panettha etaṃ divā dvāraṃ asaṃvaritvā nipajjantassa dukkaṭāpattiāpajjanaṃ aṭṭhakathāyaṃ vuttattā eva siddhaṃ, udāhu aññenapīti āha ‘‘atthāpattī’’tiādi. Etaṃ dukkaṭāpattiāpajjanaṃ na kevalaṃ aṭṭhakathāyaṃ vuttattā eva siddhaṃ, atha kho ‘‘atthāpatti divā āpajjati, no ratti’’nti (pari. 323) iminā parivārapāṭhenapi siddhaṃ hotīti yojanā. Katarasmiṃ pana vatthusmiṃ idaṃ sikkhāpadaṃ vuttanti? ‘‘Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kūṭāgārasālāyaṃ divā vihāragato dvāraṃ vivaritvā nipanno ahosi. Tassa aṅgamaṅgāni vātupatthaddhāni ahesuṃ. Tena kho pana samayena sambahulā itthiyo gandhañca mālañca ādāya vihāraṃ āgamiṃsu vihārapekkhikāyo. Atha kho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā ‘purisusabho vatāya’nti vatvā gandhañca mālañca āropetvā pakkamiṃsu. Bhikkhū kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ. Pañcahi, bhikkhave, ākārehi aṅgajātaṃ kammaniyaṃ hoti rāgena, vaccena, passāvena, vātena, uccāliṅgapāṇakadaṭṭhena. Imehi kho, bhikkhave, pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa, arahaṃ so, bhikkhave, bhikkhu, anāpatti bhikkhave tassa bhikkhuno. Anujānāmi bhikkhave divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti (pārā. 77) etasmiṃ vatthusmiṃ idaṃ vuttanti daṭṭhabbaṃ.

2. Idāni dvāravisesaṃ dassetuṃ ‘‘kīdisa’’ntiādimāha. Tattha parivattakadvāramevāti saṃvaraṇavivaraṇavasena ito cito ca parivattanayoggadvārameva. Rukkhasūcikaṇṭakadvāranti rukkhasūcidvāraṃ kaṇṭakadvārañca. ‘‘Rukkhasūcidvārakaṇṭakadvāra’’micceva vā pāṭho. Yaṃ ubhosu passesu rukkhatthambhe nikhanitvā tattha vijjhitvā majjhe dve tisso rukkhasūciyo pavesetvā karonti, taṃ rukkhasūcidvāraṃ nāma. Pavesananikkhamanakāle apanetvā thakanayoggaṃ ekāya, bahūhi vā kaṇṭakasākhāhi kataṃ kaṇṭakadvāraṃ nāma. Gāmadvārassa pidhānatthaṃ padarena vā kaṇṭakasākhādīhi vā katassa kavāṭassa udukkhalapāsakarahitatāya ekena saṃvarituṃ vivarituñca asakkuṇeyyassa heṭṭhā ekaṃ cakkaṃ yojenti, yena parivattamānakakavāṭaṃ sukhathakanakaṃ hoti, taṃ sandhāya vuttaṃ ‘‘cakkalakayuttadvāra’’nti. Cakkameva hi lātabbatthena saṃvaraṇavivaraṇatthāya gahetabbatthena cakkalakaṃ, tena yuttakavāṭampi cakkalakaṃ nāma, tena yuttadvāraṃ cakkalakayuttadvāraṃ.

Mahādvāresu pana dve tīṇi cakkalakāni yojetīti āha ‘‘phalakesū’’tiādi. Kiṭikāsūti veḷupesikādīhi kaṇṭakasākhādīhi ca katathakanakesu. Saṃsaraṇakiṭikadvāranti cakkalakayantena saṃsaraṇakiṭikāyuttamahādvāraṃ. Gopphetvāti āvuṇitvā, rajjūhi ganthetvā vā. Ekaṃ dussasāṇidvāramevāti ettha kilañjasāṇidvārampi saṅgahaṃ gacchati. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 76-77) pana ‘‘dussadvāraṃ sāṇidvārañca dussasāṇidvāraṃ. Dussasāṇi kilañjasāṇītiādinā vuttaṃ sabbampi dussasāṇiyameva saṅgahetvā vuttaṃ, ekasadisattā ekanti vutta’’nti vuttaṃ.

3. Evaṃ dvāravisesaṃ dassetvā idāni yattakena dvāraṃ saṃvutaṃ hoti, taṃ pamāṇaṃ dassetuṃ ‘‘kittakena’’tyādimāha. Tattha sūcīti majjhe chiddaṃ katvā pavesitā. Ghaṭikāti upari yojitā. Idāni yattha dvāraṃ saṃvaritvā nipajjituṃ na sakkā hoti, tattha kātabbavidhiṃ dassetuṃ ‘‘sace bahūnaṃ vaḷañjanaṭṭhānaṃ hotī’’tiādi vuttaṃ. Bahūnaṃ avaḷañjanaṭṭhānepi ekaṃ āpucchitvā nipajjituṃ vaṭṭatiyeva. Atha bhikkhū…pe… nisinnā hontīti idaṃ tattha bhikkhūnaṃ sannihitabhāvadassanatthaṃ vuttaṃ, na sesairiyāpathasamaṅgitānivattanatthaṃ, tasmā nipannepi ābhogaṃ kātuṃ vaṭṭati. Nipajjitvā niddāyante pana ābhogaṃ kātuṃ na vaṭṭati. Asantapakkhe ṭhitattā raho nisajjāya viya dvārasaṃvaraṇaṃ nāma mātugāmānaṃ pavesanivāraṇatthaṃ anuññātanti āha ‘‘kevalaṃ bhikkhuniṃ vā’’tiādi.

Ettha ca taṃ yuttaṃ, evaṃ sabbatthapi yo yo theravādo vā aṭṭhakathāvādo vā pacchā vuccati, so sova pamāṇanti gahetabbanti idaṃ aṭṭhakathāvacanato atirekaṃ ācariyassa vacanaṃ. Ito pubbāparavacanaṃ aṭṭhakathāvacanameva. Tattha taṃ yuttanti ‘‘kurundaṭṭhakathāyaṃ pana…pe… na vattatī’’ti yaṃ vacanaṃ aṭṭhakathācariyehi vuttaṃ, taṃ vacanaṃ yuttanti attho. Evaṃ…pe… gahetabbanti yathā cettha kurundiyaṃ vuttavacanaṃ yuttaṃ, evaṃ sabbatthapi vinicchaye yo yo theravādo vā aṭṭhakathāvādo vā pacchā vuccati, so sova pamāṇanti gahetabbaṃ, pure vutto theravādo vā aṭṭhakathāvādo vā pamāṇanti na gahetabbanti adhippāyo. Idaṃ vacanaṃ aṭṭhāne vuttaṃ viya dissati. Kathaṃ? Yaṃ tāva vuttaṃ, taṃ yuttanti. Taṃ imasmiṃ āpucchanaābhogakaraṇavinicchaye aññassa ayuttassa aṭṭhakathāvādassa vā theravādassa vā abhāvā vattuṃ na sakkā. Na hi pubbavākye ‘‘bhikkhū evā’’ti avadhāraṇaṃ kataṃ, atha kho āsannavasena vā paṭṭhānavasena vā ‘‘bhikkhū cīvarakammaṃ’’iccādikaṃyeva vuttaṃ. Yampi vuttaṃ ‘‘evaṃ sabbatthapī’’tyādi, tampi anokāsaṃ. Imasmiṃ vinicchaye aññassa aṭṭhakathāvādassa vā ācariyavādassa vā avacanato pure pacchābhāvo ca na dissati, ayaṃ ‘‘pamāṇa’’nti gahetabbo, ayaṃ ‘‘na gahetabbo’’ti vattabbabhāvo ca.

Upari pana ‘‘ko muccati, ko na muccatī’’ti imassa pañhassa vissajjane mahāpaccarivādo ca kurundivādo ca mahāaṭṭhakathāvādo cāti tayo aṭṭhakathāvādā āgatā, eko mahāpadumattheravādo, tasmā tattheva yuttāyuttabhāvo ca pamāṇāpamāṇabhāvo ca gahetabbāgahetabbabhāvo ca dissati, tasmā tasmiṃyeva ṭhāne vattabbaṃ siyā, suvimalavipulapaññāveyyattiyasamannāgatena pana ācariyāsabhena avattabbaṭṭhāne vuttaṃ na siyā, tasmā upari aṭṭhakathāvādasaṃsandanāvasāne mahāpadumattherena vuttanti imassa vacanassa pacchato vuttaṃ siyā, taṃ pacchā lekhakehi parivattetvā likhitaṃ bhaveyya, pārājikakaṇḍaṭṭhakathāyañca idaṃ vacanaṃ vuttaṃ. Ṭīkāyañca imasmiṃ ṭhāne na vuttaṃ, upariyeva vuttaṃ, ‘‘yo ca yakkhagahitako, yo ca bandhitvā nipajjāpito’’ti imassa aṭṭhakathāvādassa pacchimattā soyeva pamāṇato gahetabbo. Tathā ca vakkhati ‘‘sabbattha yo yo aṭṭhakathāvādo vā theravādo vā pacchā vuccati, so soyeva pamāṇato daṭṭhabbo’’ti, tasmā idamettha vicāretvā gahetabbaṃ.

4. Idāni dvāraṃ saṃvaraṇassa antarāye sati asaṃvaritvāpi nipajjituṃ vaṭṭatīti dassetuṃ ‘‘atha dvārassa’’tyādimāha. Nisseṇiṃ āropetvāti uparimatalaṃ āropetvā visaṅkharitvā bhūmiyaṃ pātetvā, chaḍḍetvā vā nipajjituṃ vaṭṭati. Idaṃ ekābaddhatāya vuttaṃ. Dvepi dvārāni jaggitabbānīti ettha sace ekasmiṃ dvāre kavāṭaṃ vā natthi, heṭṭhā vuttanayena saṃvarituṃ vā na sakkā, itaraṃ dvāraṃ asaṃvaritvā nipajjituṃ vaṭṭati. Dvārapālassāti dvārakoṭṭhake mahādvāre, nisseṇimūle vā ṭhatvā dvārajagganakassa. Pacchimānaṃ bhāroti ekābaddhavasena āgacchante sandhāya vuttaṃ. Asaṃvutadvāre antogabbhe vāti yojetabbaṃ. Bahi vāti gabbhato bahi. Nipajjanakālepi…pe… vaṭṭatiyevāti ettha dvārajagganakassa tadadhīnattā tadā tassa tattha sannihitāsannihitabhāvaṃ anupadhāretvāpi ābhogaṃ kātuṃ vaṭṭatiyevāti vadanti.

Yena kenaci parikkhitteti ettha parikkhepassa ubbedhato pamāṇaṃ sahaseyyappahonake vuttasadisameva. Vuttañhi samantapāsādikāyaṃ (pāci. aṭṭha. 51) ‘‘yañhi senāsanaṃ upari pañcahi chadanehi aññena vā kenaci sabbameva paṭicchannaṃ, ayaṃ sabbacchannā nāma seyyā…pe… yaṃ pana senāsanaṃ bhūmito paṭṭhāya yāva chadanaṃ āhacca pākārena vā aññena vā kenaci antamaso vatthenapi parikkhittaṃ, ayaṃ sabbaparicchannā nāma seyyā. Chadanaṃ anāhacca sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārādinā parikkhittāpi sabbaparicchannāyevāti kurundaṭṭhakathāyaṃ vutta’’nti. ‘‘Diyaḍḍhahatthubbedho vaḍḍhakihatthena gahetabbo’’ti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.51) vimativinodaniyañca (vi. vi. ṭī. pācittiya 2.50-51) vuttaṃ. Mahāpariveṇanti mahantaṃ aṅgaṇaṃ. Tena bahujanasañcaraṇaṭṭhānaṃ dasseti. Tenāha ‘‘mahābodhī’’tiādi.

Aruṇe uggate vuṭṭhāti, anāpatti anāpattikhettabhūtāya rattiyā suddhacittena nipannattā. Pabujjhitvā puna supati, āpattīti aruṇe uggate pabujjhitvā aruṇuggamanaṃ ñatvā vā añatvā vā anuṭṭhahitvā sayitasantānena supati, uṭṭhahitvā kattabbassa dvārasaṃvaraṇādino akatattā akiriyasamuṭṭhānā āpatti hoti anāpattikhette katanipajjanakiriyāya anaṅgattā. Ayañhi āpatti īdise ṭhāne akiriyā, divā dvāraṃ asaṃvaritvā nipajjanakkhaṇe kiriyākiriyā ca acittakā cāti veditabbā. Purāruṇā pabujjhitvāpi yāva aruṇuggamanā sayantassapi purimanayena āpattiyeva.

Aruṇe uggate vuṭṭhahissāmīti…pe… āpattiyevāti ettha kadā assa āpattīti? Vuccate – na tāva rattiyaṃ, ‘‘divā āpajjati, no ratti’’nti (pari. 323) vuttattā anādariyadukkaṭā na muccatīti vuttadukkaṭaṃ pana divāsayanadukkaṭameva na hoti anādariyadukkaṭattā eva. ‘‘Aruṇuggamane pana acittakaṃ akiriyasamuṭṭhānaṃ āpattiṃ āpajjatīti veditabba’’nti vimativinodaniyaṃ (vi. vi. ṭī. 1.77) vuttaṃ, sāratthadīpaniyampi (sārattha. ṭī. pārājika 2.77) ‘‘yathāparicchedameva vuṭṭhātīti aruṇe uggateyeva uṭṭhahati. Tassa āpattīti asuddhacitteneva nipannattā niddāyantassapi aruṇe uggate divāpaṭisallānamūlikā āpatti. ‘Evaṃ nipajjanto anādariyadukkaṭāpi na muccatī’ti vuttattā asuddhacittena nipajjanto aruṇuggamanato puretaraṃ uṭṭhahantopi anuṭṭhahantopi nipajjanakāleyeva anādariyadukkaṭaṃ āpajjati, divāpaṭisallānamūlikaṃ pana dukkaṭaṃ aruṇeyeva āpajjatī’’ti vuttaṃ, tasmā evaṃ nipajjantassa dve dukkaṭāni āpajjantīti veditabbaṃ.

Sace dvāraṃ saṃvaritvā aruṇe uggate uṭṭhahissāmīti nipajjati, dvāre ca aññehi aruṇuggamanakāle vivaṭepi tassa anāpattiyeva dvārapidahanassa rattidivābhāgesu visesābhāvā. Āpattiāpajjanasseva kālaviseso icchitabbo, na tapparihārassāti gahetabbaṃ. ‘‘Dvāraṃ saṃvaritvā rattiṃ nipajjatī’’ti (pārā. aṭṭha. 1.77) hi vuttaṃ. Divā saṃvaritvā nipannassa kenaci vivaṭepi dvāre anāpattiyeva, attanāpi anuṭṭhahitvāva sati paccaye vivaṭepi anāpattīti vadanti, idampi vimativinodaniyameva (vi. vi. ṭī. 1.77) vuttaṃ.

Yathāparicchedameva vuṭṭhātīti aruṇe uggateyeva vuṭṭhāti, āpattiyevāti mūlāpattiṃ sandhāya vuttaṃ. Anādariyaāpatti pana purāruṇā uṭṭhitassapi tassa hoteva ‘‘dukkaṭā na muccatī’’ti vuttattā. Dukkaṭā na muccatīti ca purāruṇā uṭṭhahitvā mūlāpattiyā muttopi anādariyadukkaṭā na muccatīti adhippāyo.

5. Niddāvasena nipajjatīti niddābhibhūtatāya ekapassena nipajjati. ‘‘Niddāvasena nipajjatī’’ti vohāravasena vuttaṃ, pādānaṃ pana bhūmito amocitattā ayaṃ nipanno nāma hotīti teneva anāpatti vuttā. Apassāya supantassāti kaṭiṭṭhito uddhaṃ piṭṭhikaṇṭake appamattakaṃ padesaṃ bhūmiṃ aphusāpetvā supantassa. Kaṭiṭṭhiṃ pana bhūmiṃ phusāpentassa sayanaṃ nāma na hoti. Piṭṭhipasāraṇalakkhaṇā hi seyyā dīghā, vandanādīsupi tiriyaṃ piṭṭhikaṇṭakānaṃ pasāritattā nipajjanamevāti āpatti pariharitabbāva. Vandanāpi hi pādamūle nipajjatītiādīsu nipajjanameva vuttā. Sahasā vuṭṭhātīti pakkhalitā patito viya sahasā vuṭṭhāti, tassapi anāpatti patanakkhaṇe avisayattā, visaye jāte sahasā vuṭṭhitattā ca. Yassa pana visaññitāya pacchāpi avisayo eva, tassa anāpattiyeva patanakkhaṇe viya. Tattheva sayati, na vuṭṭhātīti iminā visayepi akaraṇaṃ dasseti, teneva tassa āpattīti vuttaṃ.

Idāni aṭṭhakathāvādasaṃsandanaṃ kātuṃ ‘‘ko muccati, ko na muccatī’’tiādimāha. Tattha mahāpaccariyantiādīsu paccarīti uḷumpaṃ vuccati, tasmiṃ nisīditvā katattā tameva nāmaṃ jātaṃ. Kurundivallivihāro nāma atthi, tattha katattā kurundīti nāmaṃ jātaṃ. Mahāaṭṭhakathā nāma saṅgītittayamāruḷhā tepiṭakassa buddhavacanassa aṭṭhakathā. Yā mahāmahindattherena tambapaṇṇidīpaṃ ābhatā, tambapaṇṇiyehi therehi pacchā sīhaḷabhāsāya abhisaṅkhatā ca hoti. Ekabhaṅgenāti ekapassabhañjanena pāde bhūmito amocetvā ekapassena sarīraṃ bhañjitvā nipannoti vuttaṃ hoti. Mahāaṭṭhakathāyaṃ pana mahāpadumattherena vuttanti sambandho. Tena mahāaṭṭhakathāya likhitamahāpadumattheravāde ‘‘aya’’nti dasseti. ‘‘Mucchitvā patitattā avisayattā āpatti na dissatī’’ti therena vuttaṃ. Ācariyā pana yathā yakkhagahitako bandhitvā nipajjāpito ca paravaso hoti, evaṃ aparavasattā mucchitvā patito kañcikālaṃ jānitvā nipajjatīti anāpattiṃ na vadanti, visaññite pana sati anāpattiyeva.

Dve janātiādi mahāaṭṭhakathāyameva vacanaṃ, tadeva pacchā vuttattā pamāṇaṃ. Yakkhagahitaggahaṇeneva cettha visaññibhūtopi saṅgahito, ekabhaṅgena nipanno pana anipannattā āpattito muccatiyevāti gahetabbaṃ. Sāratthadīpaniyañca (sārattha. ṭī. 2.77) ‘‘yo ca yakkhagahitako, yo ca bandhitvā nipajjāpito’’ti imassa aṭṭhakathāvādassa pacchimattā soyeva pamāṇato gahetabbo, tathā ca vakkhati ‘‘sabbattha yo yo aṭṭhakathāvādo vā pacchā vuccati, so soyeva pamāṇato gahetabbo’’ti. Imasmiṃ ṭhāne imassa aṭṭhakathāpāṭhassa ānītattā imasmiṃ vinayasaṅgahappakaraṇepi imasmiṃyeva ṭhāne so pāṭho vattabboti no khanti. Ettha ca ‘‘rattiṃ dvāraṃ vivaritvā nipanno aruṇe uggate uṭṭhāti, anāpattī’’tiādivacanato aruṇuggamane saṃsayavinodanatthaṃ aruṇakathā vattabbā. Tatridaṃ vuccati –

‘‘Ko esa aruṇo nāma;

Kena so aruṇo bhave;

Kīdiso tassa vaṇṇā tu;

Saṇṭhānaṃ kīdisaṃ bhave.

‘‘Kismiṃ kāle ca dese ca, aruṇo samugacchati;

Kiṃ paccakkhasiddho eso, udāhu anumānato’’ti.

Tattha ko esa aruṇo nāmāti ettha esa aruṇo nāma sūriyassa pabhāviseso. Vuttañhetaṃ abhidhānappadīpikāyaṃ –

‘‘Sūrassodayato pubbuṭṭhitaraṃsi siyāruṇo’’ti;

Taṭṭīkāyañca ‘‘sūrassa udayato pubbe uṭṭhitaraṃsi aruṇo nāma siyā’’ti. Vimativinodanīnāmikāyaṃ vinayaṭīkāyañca (vi. vi. ṭī. 1.463) ‘‘aruṇoti cettha sūriyuggamanassa purecaro vaḍḍhanaghanaratto pabhāvisesoti daṭṭhabbo’’ti vuttaṃ, tasmā sūriyappabhāyeva aruṇo nāma, na aññoti daṭṭhabbaṃ. Kena so aruṇo bhaveti ettha aruṇo vaṇṇo assāti aruṇo, kiñcirattavaṇṇasamannāgatoti attho. Atha vā arati gacchati rattavaṇṇabhāvena pavattatīti aruṇo. Vuttañhetaṃ abhidhānappadīpikāṭīkāyaṃ ‘‘aruṇavaṇṇatāya arati gacchatīti aruṇo’’ti. Kīdiso tassa vaṇṇoti ettha abyattarattavaṇṇo tassa vaṇṇo bhave. Vuttañhi abhidhānappadīpikāyaṃ ‘‘aruṇo kiñcirattothā’’ti. Taṭṭīkāyañca ‘‘kiñciratto abyattarattavaṇṇo aruṇo nāma yathā macchassa akkhī’’ti. Vimativinodaniyañca (vi. vi. ṭī. 1.463) ‘‘vaḍḍhanaghanaratto pabhāviseso’’ti, tasmā sūriyassa rattappabhāyeva aruṇo nāma, na setappabhādayoti daṭṭhabbaṃ. Yadi evaṃ pātimokkhaṭṭhapanakkhandhakavaṇṇanāya vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.383) ‘‘pāḷiyaṃ pana nandimukhiyāti odātadisāmukhatāya tuṭṭhamukhiyā’’ti vuttaṃ, taṃ kathaṃ yujjeyyāti, no na yujjeyya. Tattha hi aruṇuggatakāle aruṇobhāsena odātadisāmukhabhāvo vutto, na aruṇobhāsassa odātabhāvo. Vuttañhetaṃ udānaṭṭhakathāyaṃ (udā. aṭṭha. 23) ‘‘nandimukhiyāti aruṇassa uggatattā eva aruṇobhāya sūriyālokūpajīvino satte nandāpanamukhiyā rattiyā jātāya vibhāyamānāyāti attho’’ti.

Jātakaṭṭhakathāyañca –

‘‘Jighaññarattiṃ aruṇasmimuhate;

Yā dissati uttamarūpavaṇṇinī;

Tathūpamā maṃ paṭibhāsi devate;

Ācikkha me taṃ katamāsi accharā’’ti. (jā. aṭṭha. 5.21.254);

Imassa gāthāya atthavaṇṇanāyaṃ ‘‘tattha jighaññarattinti pacchimarattiṃ, rattipariyosāneti attho. Uhateti aruṇe uggate. ti yā puratthimā disā rattavaṇṇatāya uttamarūpadharā hutvā dissatī’’ti. Evaṃ aruṇuggatasamaye puratthimadisāya rattavaṇṇatā vuttā, tasmā tasmiṃ samaye aruṇassa uṭṭhitattā puratthimāya disāya rattabhāgo sūriyālokassa patthaṭattā sesadisānaṃ odātabhāvo viññāyati.

Saṇṭhānaṃ kīdisaṃ bhaveti ettha aruṇassa pāṭekkaṃ saṇṭhānaṃ nāma natthi rasmimattattā. Yattakaṃ padesaṃ pharati, tattakaṃ tassa saṇṭhānanti daṭṭhabbaṃ. Atha vā puratthimadisāsaṇṭhānaṃ. Vuttañhi jātakaṭṭhakathāyaṃ (jā. aṭṭha. 5.21.255) ‘‘puratthimadisā rattavaṇṇatāya uttamarūpadharā hutvā dissatī’’ti.

Kismiṃ kāle ca dese ca, aruṇo samugacchatīti ettha esa aruṇo sūriyuggamanassa pure kāle puratthimadisāyaṃ uggacchati. Vuttañhetaṃ udānaṭṭhakathāyaṃ (udā. aṭṭha. 23) ‘‘uddhaste aruṇeti uggate aruṇe, aruṇo nāma puratthimadisāyaṃ sūriyodayato puretarameva uṭṭhitobhāso’’ti. Abhidhānappadīpikāyañca ‘‘sūrassodayato pubbuṭṭhitaraṃsī’’ti.

Kiṃ paccakkhasiddho eso, udāhu anumānatoti ettha ayaṃ aruṇo nāma paccakkhasiddho eva, na anumānasiddho. Kasmā viññāyatīti ce? Cakkhuviññāṇagocaravaṇṇāyatanabhāvato. Akkhassa patīti paccakkhaṃ, cakkhurūpānaṃ abhimukhabhāvena āpāthagatattā cakkhuviññāṇaṃ hoti. Vuttañhetaṃ bhagavatā ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400; 3.421, 425, 426; saṃ. ni. 2.43, 44, 45, saṃ. ni. 4.60; kathā. 465, 467), tasmā ayaṃ aruṇavaṇṇo cakkhunā disvā jānitabbato paccakkhasiddhoyeva hoti, na evaṃ sati evaṃ bhaveyyāti anumānena punappunaṃ cintanena siddhoti. Imaṃ pañhavissajjanaṃ sādhukaṃ manasi karitvā paṇḍitehi rattobhāsoyeva aruṇoti paccetabbo sallakkhetabboti.

Kasmā pana imasmiṃ ṭhāne aruṇakathā vuttāti? Imissā aruṇakathāya mahāvisayabhāvato. Kathaṃ? Uposathikā upāsakā ca upāsikāyo ca aruṇuggamanaṃ tathato ajānantā anuggateyeva aruṇe uggatasaññāya khādanīyaṃ vā khādanti, bhojanīyaṃ vā bhuñjanti, mālāgandhādīni vā dhārenti, tato tesaṃ sīlaṃ bhijjati. Sāmaṇerā tatheva vikālabhojanaṃ bhuñjitvā sīlavināsaṃ pāpuṇanti. Nissayapaṭipannakā bhikkhū ācariyupajjhāyehi vinā bahisīme carantā nissayappassambhanaṃ pāpuṇanti, antovasse bhikkhū upacārasīmato bahigacchantā vassacchedaṃ, tecīvarikā bhikkhū abaddhasīmāyaṃ cīvarena vippavasantā nissaggiyapācittiyaṃ, tathā sattabbhantarasīmāyaṃ, sahaseyyappahonakaṭṭhāne anupasampannamātugāmehi saha sayantā pācittiyaṃ, tathā yāvakālikaṃ bhuñjantā bhikkhū, pārivāsikādayo vattaṃ nikkhipantā ratticchedaṃ. Evamādianekādīnavasambhavato lajjipesalānaṃ bhikkhūnaṃ tathato aruṇuggamanassa jānanatthaṃ vuttāti daṭṭhabbā.

Keci pana bhikkhū aḍḍharattisamaye ghaṭisuññattā aḍḍharattikālaṃ atikkamma aññadivaso hoti, tasmā tasmiṃ kāle aruṇaṃ uṭṭhitaṃ nāma hotīti maññamānā aḍḍharattiṃ atikkamma khādanīyabhojanīyādīni bhuñjanti, te pana buddhasamayaṃ ajānantā vedasamayameva manasi karontā evaṃ karonti, tasmā tesaṃ taṃkaraṇaṃ pamāṇaṃ na hoti. Bahavo pana bhikkhū aruṇassa paccakkhabhāvaṃ ajānantā anumānavasena cintituñca asakkontā anussavavaseneva paravacanaṃ saddahantā amhākaṃ ācariyā aruṇuggamanavelāyaṃ uṭṭhāya gacchantā sūriyuggamanavelāyaṃ dvisahassadaṇḍappamāṇaṃ ṭhānaṃ pāpuṇanti, tisahassadaṇḍappamāṇaṃ ṭhānaṃ pāpuṇantīti ca vadanti. Imamhā vihārā asukaṃ nāma vihāraṃ asukaṃ nāma cetiyaṃ asukaṃ nāma gāmaṃ pāpuṇantītiādīni ca vadantīti evaṃ anussavavacanaṃ vadanti, tampi appamāṇaṃ. Kasmā? Addhānaṃ nāma balavantassa javasampannassa ca rassaṃ hoti, dubbalassa santassa ca dīghaṃ hoti. Vuttañhi bhagavatā –

‘‘Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālāna saṃsāro, saddhammaṃ avijānata’’nti. (dha. pa. 60);

Tasmā addhānaṃ nāma sabbesaṃ ekasadisaṃ na hotīti aruṇuggamanassa lakkhaṇaṃ bhavituṃ na sakkā, na ca te āyasmanto piṭakattayato kiñci sādhakabhūtaṃ vacanaṃ āharanti, asakkhikaṃ aḍḍaṃ karonti viya yathājjhāsayameva vadantīti pamāṇaṃ na hoti.

Aññe pana –

‘‘Atītarattiyā yāmo;

Pacchimoḍḍhamamussa vā;

Bhāviniyādippahāro;

Tadaḍḍhaṃ vājjatehya hoti –

Kaccāyanasārappakaraṇāgataṃ gāthaṃ vatvā atītarattiyā pacchimo yāmo ajja pariyāpanno, tasmā pacchimayāmassa ādito paṭṭhāya aruṇaṃ uggacchatī’’ti vadanti. Ayaṃ vādo sakāraṇasaññāpakattā purimehi balavā hoti, evaṃ santepi ayuttoyeva. Kasmā? Ayañhi gāthā bāhirasaddasatthe jaṅgadāsappakaraṇe vuttanayena ajja bhavā ajjatanīti vuttaajjavohārassa pavattanakālaṃ dassetuṃ vuttā, na piṭakattaye vuttassa aruṇuggamanassa kālaṃ dassetuṃ, tasmā aññasādhyassa aññasādhakena sādhitattā ayuttoyeva.

Apare pana ‘‘pahāro yāmasaññito’’ti abhidhānappadīpikāyaṃ vuttattā pahārayāmasaddānaṃ ekatthattā tattheva ‘‘tiyāmā saṃvarī bhave’’ti vuttattā rattiyā ca tiyāmabhāvato pāḷiyañca (udā. 45; cūḷava. 383) ‘‘abhikkantā, bhante, ratti, nikkhanto pacchimo yāmo, uddhasto aruṇo’’ti āgatattā idāni rattiyā catūsu pahāresu tatiyappahārassa avasāne aruṇo uggato, tasmā avasesaekappahāramatto kālo divasabhāgaṃ bhajatīti vadeyyuṃ, ayaṃ vādo tatiyavādatopi balavataro. Kasmā? Ñāpakañāpyānaṃ anurūpabhāvato. Tathā hi ‘‘pahāro yāmasaññito’’ti ayaṃ ñāpako pahārayāmānaṃ ekatthabhāvassa anurūpo, ‘‘tiyāmā saṃvarībhave’’ti ayaṃ rattiyā tiyāmabhāvassa, ‘‘pāḷiyañcā’’tiādi tatiyappahārassa avasāne aruṇuggamanassa, tathāpi ayuttoyeva hoti. Kasmā? ‘‘Avasesaekappahāramatto kālo divasabhāgaṃ bhajatī’’ti vacanassa viruddhattā. Majjhimadese hi dasaghaṭikāpamāṇassa kālassa ekappahārattā sabbā ratti tiyāmāva hoti, na catuyāmā, idāni pana paccantavisayesu sattaṭṭhaghaṭikāmattassa kālassa ekappahārakatattā catuppahārā bhavati, tasmā majjhimadesavohāraṃ gahetvā abhidhānappadīpikāyañca ‘‘tiyāmā saṃvarī bhave’’ti vuttaṃ, pāḷiyañca (udā. 45; cūḷava. 383) ‘‘nikkhanto pacchimo yāmo, uddhasto aruṇo’’ti, tasmā rattipariyosāneyeva aruṇo uggatoti daṭṭhabbo. Tathā hi vuttaṃ vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.201) ‘‘tathā pārivāsikādīnampi aruṇaṃ anuṭṭhāpetvā vattaṃ nikkhipantānaṃ ratticchedo vutto, uggate aruṇe nikkhipitabbanti hi vutta’’nti.

Sahaseyyasikkhāpadepi (pāci. 52-54) ‘‘anupasampannehi saha nivutthabhāvaparimocanatthaṃ purāruṇā nikkhamitvā’’tiādi vuttaṃ. Evaṃ cīvaravippavāsādīsu ca sabbattha rattipariyosāne āgamanavasena aruṇuggamanaṃ dassitaṃ, na atītāruṇavasenāti. Jātakaṭṭhakathāyampi (jā. aṭṭha. 5.21.255) ‘‘rattipariyosāneti attho’’ti. Na kevalaṃ majjhimadesesu rattiyāyeva tippahārabhāvo hoti, atha kho divasassapi. Tathā hi vuttaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. nidānakathā) ‘‘sammāsambuddhassa abhidhammadesanāpariyosānañca tesaṃ bhikkhūnaṃ sattappakaraṇauggahaṇañca ekappahāreneva hotī’’ti, mūlaṭīkāyañca (dha. sa. mūlaṭī. nidānakathāvaṇṇanā) ‘‘ekappahārenāti ettha pahāroti divasassa tatiyabhāgo vuccatī’’ti, tasmā eko rattidivo chappahāro hotīti viññāyati. Evaṃ majjhimadesavohārena tiyāmasaṅkhātassa tippahārassa avasāne sabbarattipariyosāne uṭṭhitaṃ aruṇaṃ paccantadesavohārena tippahārassa avasāneti gahetvā ekappahārāvasesakāle aruṇo uggatoti vuttattā ayampi vādo ayuttoyeva hotīti daṭṭhabbo.

Bahavo pana paṇḍitā ‘‘khuddasikkhānissaye vuttaṃ –

‘Setaruṇañca paṭhamaṃ, dutiyaṃ nandiyāvaṭṭaṃ;

Tatiyaṃ tambavaṇṇañca, catutthaṃ gadrabhaṃ mukha’nti. –

Imaṃ gāthaṃ nissāya ekarattiyaṃ aruṇo catukkhattuṃ uṭṭhahati, tattha paṭhamaṃ setavaṇṇaṃ hoti, dutiyaṃ nandiyāvaṭṭapupphavaṇṇaṃ hoti, tatiyaṃ tambavaṇṇaṃ hoti, catutthaṃ gadrabhamukhavaṇṇaṃ hotī’’ti vatvā rattobhāsato puretaraṃ atītarattikāleyeva vattanikkhipanādikammaṃ karonti. Tesaṃ taṃ karaṇaṃ anisammakāritaṃ āpajjati. Ayañhi gāthā neva pāḷiyaṃ dissati, na aṭṭhakathāyaṃ, na ṭīkāsu, kevalaṃ nissaye eva, nissayesu ca ekasmiṃyeva khuddasikkhānissaye dissati, na aññanissayesu, tatthāpi neva pubbāparasambandho dissati, na hetuphalādibhāvo, na ca liṅganiyamoti na nissayakārācariyena ṭhapitā bhaveyya, atha kho pacchā aññehi lekhakehi vā attano icchānurūpaṃ likhitā bhaveyya, tasmā ayaṃ gāthā kuto ābhatā pāḷito vā aṭṭhakathāto vā ṭīkāto vā vinayato vā suttantato vā abhidhammato vāti pabhavaṃ apariyesitvā nissaye diṭṭhamattameva sārato gahetvā pāḷiyaṭṭhakathāṭīkāsu vuttavacanaṃ anisāmetvā katattā anisammakāritaṃ āpajjati.

Tatrāyaṃ pāḷi ‘‘tena kho pana samayena buddho bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdi, na bhagavantaṃ sītaṃ ahosi. Nikkhante paṭhame yāme sītaṃ bhagavantaṃ ahosi, dutiyaṃ bhagavā cīvaraṃ pārupi, na bhagavantaṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ bhagavantaṃ ahosi, tatiyaṃ bhagavā cīvaraṃ pārupi, na bhagavantaṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā sītaṃ bhagavantaṃ ahosi, catutthaṃ bhagavā cīvaraṃ pārupi, na bhagavantaṃ sītaṃ ahosī’’ti. Ayaṃ mahāvagge (mahāva. 346) cīvarakkhandhakāgatā vinayapāḷi. Pāḷiyaṃ nandimukhiyāti tuṭṭhimukhiyā, pasannadisāmukhāyāti attho. Ayaṃ taṃsaṃvaṇṇanāya vimativinodanīpāṭho (vi. vi. ṭī. mahāvagga 2.346).

‘‘Tena kho pana samayena buddho bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – abhikkantā, bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – abhikkantā, bhante, ratti, nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhanti. Dutiyampi bhagavā tuṇhī ahosi. Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – abhikkantā, bhante, ratti, nikkhanto pacchimo yāmo, uddhastaṃ aruṇaṃ, nandimukhī ratti, ciranisinno bhikkhusaṅgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā, ānanda, parisā’’ti (cūḷava. 383). Ayaṃ cūḷavagge pātimokkhaṭṭhapanakkhandhakāgatā aparāpi vinayapāḷi.

Nandimukhiyā rattiyāti aruṇuṭṭhitakāle pītimukhā viya ratti khāyati. Tenāha ‘‘nandimukhiyā’’ti (cūḷava. aṭṭha. 383) ayaṃ taṃsaṃvaṇṇanābhūtasamantapāsādikaṭṭhakathāpāṭho. Abhikkantāti parikkhīṇā. Uddhaste aruṇeti uggate aruṇasīse. Nandimukhiyāti tuṭṭhimukhiyā. Ayaṃ taṃsaṃvaṇṇanābhūtasāratthadīpanīpāṭho (sārattha. ṭī. cūḷavagga 3.383). Pāḷiyaṃ nandimukhiyāti odātadisāmukhitāya tuṭṭhamukhiyā. Ayaṃ taṃsaṃvaṇṇanāya (vi. vi. ṭī. cūḷavagga 2.283) vimativinodanīpāṭho.

‘‘Tatiyampi kho āyasmā ānando abhikkantāyarattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – abhikkantā, bhante, ratti, nikkhanto pacchimo yāmo, uddhasto aruṇo, nandimukhī ratti, ciranisinnā āgantukā bhikkhū, paṭisammodatu, bhante, bhagavā āgantuke bhikkhū’’ti. Ayaṃ udānāgatā suttantapāḷi (udā. 45). Uddhaste aruṇeti uggate aruṇe. Aruṇo nāma puratthimadisāyaṃ sūriyodayato puretarameva uṭṭhitobhāso. Nandimukhiyā rattiyāti aruṇassa uggatattā eva aruṇobhāya sūriyālokūpajīvino satte nandāpanamukhiyā rattiyā jātāya, vibhāyamānāyāti attho. Ayaṃ taṃsaṃvaṇṇanābhūtā udānaṭṭhakathā (udā. aṭṭha. 23).

Iti ettakāsu vinayasuttantāgatāsu pāḷiyaṭṭhakathāṭīkāsu ekasmimpiṭhāne aruṇo catukkhattuṃ uggatoti natthi, ekavārameva vutto. Catubbidhavaṇṇasamannāgatotipi natthi, ekavaṇṇo eva vutto. Jātakaṭṭhakathāyampi (jā. aṭṭha. 5.21.255) rattavaṇṇo eva vutto, na setavaṇṇādiko. Nandimukhīti ca satte nandāpanadisāmukhī ratti eva vuttā, na aruṇassa nandiyāvaṭṭapupphasadisavaṇṇatā. Tenāha ‘‘satte nandāpanamukhiyā rattiyā’’ti. Evaṃ abhidhānappadīpikāpakaraṇavacanena viruddhattā pāḷiyaṭṭhakathādīhi asaṃsandanato dubbalasādhakattā ca ayampi vādo ayuttoyevāti daṭṭhabbo, tasmā sammāsambuddhassa āṇaṃ anatikkantena lajjibhikkhunā yadi kenaci appaṭicchanne vivaṭokāse hoti, macchakkhisamānaabyattarattobhāsassa paññāyamānakālato paṭṭhāya vattanikkhipanādikammaṃ kātabbaṃ.

Yadi pana pabbatādinā paṭicchannaṭṭhānaṃ hoti, yattakena kālena vivaṭaṭṭhāne rattobhāso paññāyati, sūriyamaṇḍalassa dissanakālato ekaghaṭikāmattena vā dvighaṭikāmattena vā tattakaṃ kālaṃ sallakkhetvā imasmiṃ kāle aruṇo uggato bhaveyyāti takketvā kātabbaṃ, saṃsayaṃ anicchantena tatopi kañcikālaṃ adhivāsetvā nissaṃsayakāle kattabbaṃ, ayaṃ tattha sāmīci. Ayaṃ pana vādo yathāvuttappakaraṇavacanehi suṭṭhu saṃsandati yathā gaṅgodakena yamunodakaṃ, tasmā paṇḍitehi punappunaṃ pubbāparaṃ āloḷentena manasi kātabbo. Evaṃ manasi karitvā aruṇapaṭisaṃyuttesu ṭhānesu saṃsayo chinditabbo, saṃsayaṃ chinditvā visāradena hutvā taṃ taṃ kammaṃ kātabbanti.

Visuddhatthāya sīlassa, bhikkhūnaṃ piyasīlinaṃ;

Katāruṇakathā esā, na sārambhādikāraṇā.

Tasmā suṭṭhūpadhāretvā, yuttaṃ gaṇhantu sādhavo;

Ayuttañce chaḍḍayantu, mā hontu dummanādayoti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Divāseyyavinicchayakathālaṅkāro nāma

Paṭhamo paricchedo.

2. Parikkhāravinicchayakathā

6. Evaṃ divāseyyavinicchayaṃ kathetvā idāni parikkhāravinicchayaṃ kathetuṃ ‘‘parikkhāroti samaṇaparikkhāro’’tiādimāha. Tattha divāseyyavinicchayakathāya ādimhi vuttaṃ ‘‘tatthā’’ti padaṃ ānetvā tattha tesu mātikāpadesu samabhiniviṭṭhassa ‘‘parikkhāro’’ti padassa ‘‘samaṇaparikkhāro’’ti attho daṭṭhabboti yojanā, esa nayo ito parepi. Samaṇaparikkhāro vutto, na gihiparikkhāroti adhippāyo. Parisamantato kariyateti parikkhāro, chattādiko. Tatrāti samaṇaparikkhāre. Kappatīti kappiyo, na kappiyo akappiyo, kappiyo ca akappiyo ca kappiyākappiyo, samāhāradvandepi pulliṅgamicchanti paṇḍitā. Kappiyākappiyo ca so parikkhāro ceti tathā, tassa vinicchayo kappiyākappiyaparikkhāravinicchayo.

Keci tālapaṇṇacchattanti idaṃ upalakkhaṇamattaṃ. Sabbampi hi chattaṃ tathākariyamānaṃ na vaṭṭati. Tenevāha vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 85) ‘‘sabbaparikkhāresu vaṇṇamaṭṭhavikāraṃ karontassa dukkaṭanti dīpentena na vaṭṭatīti vuttanti veditabba’’nti. Na vaṇṇamaṭṭhatthāyāti iminā thirakaraṇatthaṃ ekavaṇṇasuttena vinandhiyamānaṃ yadi vaṇṇamaṭṭhaṃ hoti, tattha na dosoti dasseti. Āraggenāti nikhādanamukhena. Yadi na vaṭṭati, tādisaṃ chattadaṇḍaṃ labhitvā kiṃ kātabbanti āha ‘‘ghaṭakaṃ vā’’tiādi. Suttakena vā daṇḍo veṭhetabboti yathā lekhā na paññāyati, tathā veṭhetabbo. Daṇḍabundeti daṇḍamūle, chattadaṇḍassa heṭṭhimakoṭiyanti attho. Chattamaṇḍalikanti chattassa anto khuddakamaṇḍalaṃ, chattapañjare maṇḍalākārena baddhadaṇḍavalayaṃ vā. Ukkiritvāti ninnaṃ, unnataṃ vā katvā uṭṭhāpetvā. Sā vaṭṭatīti sā lekhā rajjukehi bandhantu vā mā vā, bandhituṃ yuttaṭṭhānattā vaṭṭati. Tena vuttaṃ ācariyabuddhadattamahātherena –

‘‘Chattaṃ paṇṇamayaṃ kiñci, bahi anto ca sabbaso;

Pañcavaṇṇena suttena, sibbituṃ na ca vaṭṭati.

‘‘Chindituṃ aḍḍhacandaṃ vā, paṇṇe makaradantakaṃ;

Ghaṭakaṃ vāḷarūpaṃ vā, lekhā daṇḍe na vaṭṭati.

‘‘Sibbituṃ ekavaṇṇena, chattaṃ suttena vaṭṭati;

Thiratthaṃ pañcavaṇṇena, pañjaraṃ vā vinandhituṃ.

‘‘Ghaṭakaṃ vāḷarūpaṃ vā, lekhā vā pana kevalā;

Chinditvā vāpi ghaṃsitvā, dhāretuṃ pana vaṭṭati.

‘‘Ahicchattakasaṇṭhānaṃ, daṇḍabundamhi vaṭṭati;

Ukkiritvā katā lekhā, bandhanatthāya vaṭṭatī’’ti.

Tassa vaṇṇanāyampi chattaṃ paṇṇamayaṃ kiñcīti tālapaṇṇādipaṇṇacchadanaṃ yaṃ kiñci chattaṃ. Bahīti upari. Antoti heṭṭhā. Sibbitunti rūpaṃ dassetvā sūcikammaṃ kātuṃ. Paṇṇeti chadanapaṇṇe. Aḍḍhacandanti aḍḍhacandākāraṃ. Makaradantakanti makaradantākāraṃ, yaṃ ‘‘girikūṭa’’nti vuccati. Chindituṃ na vaṭṭatīti sambandho. Mukhavaṭṭiyā nāmetvā baddhapaṇṇakoṭiyā vā matthakamaṇḍalakoṭiyā vā girikūṭādiṃ karonti, iminā taṃ paṭikkhittaṃ. Daṇḍeti chattadaṇḍe. Ghaṭakanti ghaṭākāro. Vāḷarūpaṃ vāti byagghādivāḷānaṃ rūpakaṃ vā. Lekhāti ukkiritvā vā chinditvā vā cittakammavasena vā katarāji. Pañcavaṇṇānaṃ suttānaṃ antare nīlādiekavaṇṇena suttena thiratthaṃ chattaṃ anto ca bahi ca sibbituṃ vā chattadaṇḍaggāhakasalākapañjaraṃ thiratthaṃ vinandhituṃ vā vaṭṭatīti yojanā. Pañcavaṇṇānaṃ ekavaṇṇena thiratthanti iminā anekavaṇṇehi suttehi vaṇṇamaṭṭhatthāya sibbituñca vinandhituñca na vaṭṭatīti dīpeti. Potthakesu pana ‘‘pañcavaṇṇenā’’ti pāṭho dissati, tassa ekavaṇṇena pañcavaṇṇena vā suttena thiratthaṃ sibbituṃ vinandhituṃ vā vaṭṭatīti yojanā kātabbā hoti.

Ettha ca heṭṭhā vuttena ‘‘pañcavaṇṇena suttena sibbituṃ na ca vaṭṭatī’’ti pāṭhena ca ‘‘keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbetvā vaṇṇamaṭṭhaṃ karonti, taṃ na vaṭṭati, ekavaṇṇe pana nīlena vā pītakena vā yena kenaci suttena anto vā bahi vā sibbituṃ, chattadaṇḍaggāhakaṃ salākapañjaraṃ vā vinandhituṃ vaṭṭati, tañca kho thirakaraṇatthaṃ, na vaṇṇamaṭṭhatthāyā’’ti aṭṭhakathāpāṭhena ca virujjhati, tasmā so na gahetabbo.

Lekhā vā pana kevalāti yathāvuttappakārā sakalā lekhā vā. Chinditvāti ukkiritvā kataṃ chinditvā. Ghaṃsitvāti cittakammādivasena kataṃ ghaṃsitvā. Daṇḍabundamhīti chattadaṇḍassa pañjare gāhaṇatthāya phālitabundamhi, mūleti attho. Ayamettha nissandehe vuttanayo. Khuddasikkhāgaṇṭhipade pana ‘‘chattapiṇḍiyā mūle’’ti vuttaṃ. Ahicchattakasaṇṭhānanti phullaahicchattakākāraṃ. Rajjukehi gāhāpetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvāti valayaṃ viya upaṭṭhāpetvā. Bandhanatthāyāti vātena yathā na calati, evaṃ rajjūhi daṇḍe pañjarassa bandhanatthāya. Ukkiritvā katā lekhā vaṭṭatīti yojanā. Yathā vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gāhāpetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvā lekhaṃ ṭhapenti, sā vaṭṭatīti. Sacepi na bandhati, bandhanārahaṭṭhānattā valayaṃ ukkiritvā vaṭṭatīti gaṇṭhipade vattantīti āgataṃ, tasmā pakkharaṇesu āgatanayeneva chatte paṭipajjitabbanti.

7. Cīvare pana nānāsuttakehīti (sārattha. ṭī. 2.85; vi. vi. ṭī. 1.85) nānāvaṇṇehi suttehi. Idañca tathā karontānaṃ vasena vuttaṃ, ekavaṇṇasuttakenapi na vaṭṭatiyeva. ‘‘Pakatisūcikammameva vaṭṭatī’’ti hi vuttaṃ. Paṭṭamukheti dvinnaṃ paṭṭānaṃ saṅghaṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Pariyanteti cīvarapariyante. Anuvātaṃ sandhāyetaṃ vuttaṃ. Veṇīti varakasīsākārena sibbanaṃ. Saṅkhalikanti dviguṇasaṅkhalikākārena sibbanaṃ, biḷālasaṅkhalikākārena sibbanaṃ vā. Veṇiṃ vā saṅkhalikaṃ vā karontīti karaṇakiriyāya sambandho. Agghiyaṃ nāma cetiyasaṇṭhānaṃ, yaṃ ‘‘agghiyatthambho’’ti vadanti. Gayā nāma mūle tanukaṃ agge mahantaṃ katvā gadākārena sibbanaṃ. Muggaro nāma mūle ca agge ca ekasadisaṃ katvā muggarākārena sibbanaṃ. Kakkaṭakkhīni ukkirantīti gaṇṭhikapaṭṭapāsakapaṭṭānaṃ ante pāḷibaddhaṃ katvā kakkaṭakānaṃ akkhisaṇṭhānaṃ paṭṭhapenti, karontīti attho. ‘‘Koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi nīhaṭasuttānaṃ koṭiyo’’ti tīsupi gaṇṭhipadesu vuttaṃ. Kathaṃ pana tā piḷakā duviññeyyarūpā kātabbāti? Koṇehi nīhaṭasuttānaṃ antesu ekavāraṃ gaṇṭhikakaraṇena vā puna nivattetvā sibbanena vā duviññeyyasabhāvaṃ katvā suttakoṭiyo rassaṃ katvā chinditabbā. Dhammasirittherena pana ‘‘koṇasuttā ca piḷakā, duviññeyyāva kappare’’ti vuttaṃ, tathā ācariyabuddhadattattherenapi ‘‘suttā ca piḷakā tattha, duviññeyyāva dīpitā’’ti vuttaṃ, tasmā tesaṃ matena koṇasuttā ca piḷakā ca koṇasuttapiḷakāti evamettha attho daṭṭhabbo.

Vimativinodaniyampi (vi. vi. ṭī. 1.85) koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi bahi niggatasuttānaṃ piḷakākārena ṭhapitakoṭiyoti keci vadanti, te piḷake chinditvā duviññeyyā kātabbāti tesaṃ adhippāyo. Keci pana ‘‘koṇasuttā ca piḷakā cāti dveyevā’’ti vadanti, tesaṃ matena gaṇṭhikapāsakapaṭṭānaṃ koṇato koṇaṃ nīhaṭasuttā koṇasuttā nāma. Samantato pana pariyantena gatā caturassasuttā piḷakā nāma. Taṃ duvidhampi keci cīvarato visuṃ paññānatthāya vikārayuttaṃ karonti, taṃ nisedhāya ‘‘duviññeyyarūpā vaṭṭatī’’ti vuttaṃ, na pana sabbathā acakkhugocarabhāvena sibbanatthāya tathāsibbanassa asakkuṇeyyattā, yathā pakaticīvarato vikāro na paññāyati, evaṃ sibbitabbanti adhippāyo. Rajanakammato pubbe paññāyamānopi viseso cīvare ratte ekavaṇṇato na paññāyatīti āha ‘‘cīvare ratte’’ti.

8. Maṇināti nīlamaṇiādipāsāṇena, aṃsabaddhakakāyabandhanādikaṃ acīvarattā saṅkhādīhi ghaṃsituṃ vaṭṭatīti vadanti. Kaṇṇasuttakanti cīvarassa dīghato tiriyañca sibbitānaṃ catūsu kaṇṇesu koṇesu ca nikkhantānaṃ suttasīsānametaṃ nāmaṃ, taṃ chinditvāva pārupitabbaṃ. Tenāha ‘‘rajitakāle chinditabba’’nti. Bhagavatā anuññātaṃ ekaṃ kaṇṇasuttampi atthi, taṃ pana nāmena sadisampi ito aññamevāti dassetuṃ ‘‘yaṃ panā’’tiādi vuttaṃ. Lagganatthāyāti cīvararajjuyaṃ cīvarabandhanatthāya. Vimativinodaniyaṃ (vi. vi. ṭī. 1.85) ettakameva vuttaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. 2.85) pana ‘‘pāsakaṃ katvā bandhitabbanti rajanakāle bandhitabbaṃ, sesakāle mocetvā ṭhapetabba’’nti vuttaṃ. Vinayasaṅgahappakaraṇassa porāṇaṭīkāyampi idameva gahetvā vuttaṃ, taṃ pana cīvarakkhandhake (mahāva. 344) ‘‘majjhena laggenti, ubhato galati, bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kaṇṇe bandhitunti. Kaṇṇo jīrati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kaṇṇasuttaka’’nti evaṃ anuññātacīvararajjuyaṃ rajitvā pasāritacīvarassa olambakasuttaṃ sandhāya vuttanti daṭṭhabbaṃ.

Gaṇṭhiketi cīvarapārupanakāle pāsake laggāpanatthaṃ kate dantādimaye gaṇṭhike. Piḷakāti binduṃ binduṃ katvā uṭṭhāpetabbapiḷakā. Vuttañhetaṃ vinayavinicchayappakaraṇe –

‘‘Nānāvaṇṇehi suttehi, maṇḍanatthāya cīvaraṃ;

Samaṃ satapadādīnaṃ, sibbituṃ na ca vaṭṭati.

‘‘Pattassa pariyante vā, tathā pattamukhepi ca;

Veṇiṃ saṅkhalikaṃ vāpi, karoto hoti dukkaṭaṃ.

‘‘Paṭṭampi gaṇṭhipāsānaṃ, aṭṭhakoṇādikaṃ vidhiṃ;

Tatthagghiyagadārūpaṃ, muggarādiṃ karonti ca.

‘‘Tattha kakkaṭakakkhīni, uṭṭhāpenti na vaṭṭati;

Suttā ca piḷakā tattha, duviññeyyāva dīpitā.

‘‘Catukoṇāva vaṭṭanti, gaṇṭhipāsakapaṭṭakā;

Kaṇṇakoṇesu suttāni, ratte chindeyya cīvare.

‘‘Sūcikammavikāraṃ vā, aññaṃ vā pana kiñcipi;

Cīvare bhikkhunā kātuṃ, kārāpetuṃ na vaṭṭati.

‘‘Yo ca pakkhipati bhikkhu cīvaraṃ,

Kañjipiṭṭhakhaliallikādisu;

Vaṇṇamaṭṭhamabhipatthayaṃ paraṃ;

Tassa natthi pana mutti dukkaṭā.

‘‘Sūcihatthamalādīnaṃ, karaṇe cīvarassa ca;

Tathā kiliṭṭhakāle ca, dhovanatthaṃ tu vaṭṭati.

‘‘Rajane pana gandhaṃ vā, telaṃ vā lākhameva vā;

Kiñci pakkhipituṃ tattha, bhikkhuno na ca vaṭṭati.

‘‘Saṅkhena maṇinā vāpi, aññenapi ca kenaci;

Cīvaraṃ na ca ghaṭṭeyya, ghaṃsitabbaṃ na doṇiyā.

‘‘Cīvaraṃ doṇiyaṃ katvā, nātighaṭṭeyya muṭṭhinā;

Rattaṃ paharituṃ kiñci, hattheheva ca vaṭṭati.

‘‘Gaṇṭhike pana lekhā vā, piḷakā vā na vaṭṭati;

Kappabinduvikāro vā, pāḷikaṇṇikabhedato’’ti.

Vinayasāratthasandīpaniyampi samaṃ satapadādīnanti satapadādīhi sadisaṃ. Tulyatthe karaṇavacanappasaṅge sāmivacanaṃ. Paṭṭassa pariyante vāti anuvātassa ubhayapariyante vā. Paṭṭamukhepi vāti dvinnaṃ āyāmavitthārapaṭṭānaṃ saṅghaṭitaṭṭhāne, kaṇṇepi vā ekasseva vā paṭṭassa ūnapūraṇatthaṃ ghaṭitaṭṭhānepi vā. Veṇīti kudrūsasīsākārena sibbanaṃ. Keci ‘‘varakasīsākārenā’’ti vadanti. Saṅkhalikanti biḷāladāmasadisasibbanaṃ. Keci ‘‘satapadisadisa’’nti vadanti.

Paṭṭampīti pattampi. Aṭṭhakoṇādiko vidhi pakāro etassāti aṭṭhakoṇādikavidhi, taṃ. Aṭṭhakoṇādikanti vā gāthābandhavasena niggahitāgamo. ‘‘Aṭṭhakoṇādikaṃ vidhi’’nti etaṃ ‘‘paṭṭa’’nti etassa samānādhikaraṇavisesanaṃ, kiriyāvisesanaṃ vā. ‘‘Karontī’’ti iminā sambandho. Atha vā paṭṭanti ettha bhummatthe upayogavacanaṃ, paṭṭeti attho. Imasmiṃ pakkhe aṭṭhakoṇādikanti upayogavacanaṃ. Vidhinti etassa visesanaṃ. Idha vakkhamānacatukoṇasaṇṭhānato aññaṃ aṭṭhakoṇādikaṃ nāma. Tatthāti tasmiṃ paṭṭadvaye. Agghiyagadārūpanti agghiyasaṇṭhānañceva gadāsaṇṭhānañca sibbanaṃ. Muggaranti laguḷasaṇṭhānasibbanaṃ. Ādi-saddena cetiyādisaṇṭhānānaṃ gahaṇaṃ.

Tatthāti paṭṭadvaye tasmiṃ ṭhāne. Kakkaṭakakkhīnīti kuḷīrakacchisadisāni sibbanavikārāni. Uṭṭhāpentīti karonti. Tatthāti tasmiṃ gaṇṭhikapāsakapaṭṭake. Suttāti koṇato koṇaṃ sibbitasuttā ceva caturasse sibbitasuttā ca. Piḷakāti tesameva suttānaṃ nivattetvā sibbitakoṭiyo ca. Duviññeyyāvāti rajanakāle duviññeyyarūpā anoḷārikā dīpitā vaṭṭantīti. Yathāha ‘‘koṇasuttapiḷakā ca cīvare ratte duviññeyyarūpā vaṭṭantī’’ti (pārā. aṭṭha. 1.85).

Gaṇṭhikapaṭṭikā pāsapaṭṭikāti yojanā. Kaṇṇakoṇesu suttānīti cīvarakaṇṇe suttā ceva pāsakapaṭṭānaṃ koṇesu suttāni ca acchindati. Ettha ca cīvare āyāmato vitthārato ca sibbitvā anuvātato bahi nikkhamitasuttaṃ cīvaraṃ rajitvā sukkhāpanakāle rajjuyā vā cīvaravaṃse vā bandhitvā olambituṃ anuvāte bandhasuttāni ca kaṇṇasuttāni nāma. Yathāha ‘‘cīvarassa kaṇṇasuttakaṃ na ca vaṭṭati, rajitakāle chinditabbaṃ, yaṃ pana ‘anujānāmi bhikkhave kaṇṇasuttaka’nti evaṃ anuññātaṃ, taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ rajanakāle lagganatthāyā’’ti (pārā. aṭṭha. 1.85).

Sūcikammavikāraṃ vāti cīvaramaṇḍanatthāya nānāsuttakehi satapadisadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, evarūpaṃ sūcikammavikāraṃ vā. Aññaṃ vā pana kiñcipīti aññampi yaṃ kiñci mālākammamigapakkhipadādikaṃ sibbanavikāraṃ. Kātunti sayaṃ kātuṃ. Kārāpetunti aññena vā kārāpetuṃ.

Yo bhikkhu paraṃ uttamaṃ vaṇṇamaṭṭhamabhipatthayanto kañjikapiṭṭhakhaliallikādīsu cīvaraṃ pakkhipati, tassa pana bhikkhuno dukkaṭā mokkho na vijjatīti yojanā. Kañjikanti vāyanatantamakkhanaṃ kañjikasadisā sulākañjikaṃ. Piṭṭhanti taṇḍulapiṭṭhaṃ. Taṇḍulapiṭṭhehi pakkā khali. Allikāti niyyāso. Ādi-saddena lākhādīnaṃ gahaṇaṃ. Cīvarassa karaṇe karaṇakāle samuṭṭhitānaṃ sūcihatthamalādīnaṃ kiliṭṭhakāle dhovanatthañca kañjikapiṭṭhakhaliallikādīsu pakkhipati, vaṭṭatīti yojanā.

Tatthāti yena kasāvena cīvaraṃ rajati, tasmiṃ rajane cīvarassa sugandhabhāvatthāya gandhaṃ vā ujjalabhāvatthāya telaṃ vā vaṇṇatthāya lākhaṃ vā. Kiñcīti evarūpaṃ yaṃ kiñci. Maṇināti pāsāṇena. Aññenapi ca kenacīti yena ujjalaṃ hoti, evarūpena muggarādinā aññenapi kenaci vatthunā. Doṇiyāti rajanambaṇe na ghaṃsitabbaṃ hatthena gāhāpetvā na gahetabbaṃ. Rattaṃ cīvaraṃ hatthehi kiñci thokaṃ paharituṃ vaṭṭatīti yojanā. Yattha pakkarajanaṃ pakkhipanti, sā rajanadoṇī. Tattha aṃsabaddhakakāyabandhanādiṃ ghaṭṭetuṃ vaṭṭatīti gaṇṭhipade vuttaṃ.

Gaṇṭhiketi veḷudantavisāṇādimayagaṇṭhike. Lekhā vāti vaṭṭādibhedā lekhā vā. Piḷakāti sāsapabījasadisā khuddakabubbuḷā. Pāḷikaṇṇikabhedatoti maṇikāvaḷirūpapupphakaṇṇikarūpabhedato. ‘‘Kappabinduvikāro vā na vaṭṭatīti yojanā’’ti vuttaṃ, tasmā tatheva cīvare paṭipajjitabbaṃ.

9. Patte vā thālake vātiādīsu thālaketi tambādimaye puggalike tividhepi kappiyathālake. Na vaṭṭatīti maṇivaṇṇakaraṇapayogo na vaṭṭati, telavaṇṇapayogo pana vaṭṭati. Telavaṇṇoti samaṇasāruppavaṇṇaṃ sandhāya vuttaṃ, maṇivaṇṇaṃ pana pattaṃ aññena kataṃ labhitvā paribhuñjituṃ vaṭṭatīti vadanti. Pattamaṇḍaleti tipusīsādimaye pattaṭṭhapanakamaṇḍale. ‘‘Na bhikkhave vicitrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī’’ti (cūḷava. 253) vuttattā ‘‘bhittikammaṃ na vaṭṭatī’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, makaradantakaṃ chinditu’’nti (cūḷava. 253) vuttattā ‘‘makaradantakaṃ pana vaṭṭatī’’ti vuttaṃ. Tenāhu porāṇā –

‘‘Thālakassa ca pattassa, bahi antopi vā pana;

Āraggena katā lekhā, na ca vaṭṭati kācipi.

‘‘Āropetvā bhamaṃ pattaṃ, majjitvā ce pacanti ca;

‘Maṇivaṇṇaṃ karissāma’, iti kātuṃ na vaṭṭati.

‘‘Pattamaṇḍalake kiñci;

Bhittikammaṃ na vaṭṭati;

Na doso koci tatthassa;

Kātuṃ makaradantaka’’nti.

Vinayasāratthasandīpaniyampi āraggenāti ārakaṇṭakaggena, sūcimukhena vā. Kācipi lekhāti vaṭṭakagomuttādisaṇṭhānā yā kācipi rāji. Bhamaṃ āropetvāti bhame allīyāpetvā. Pattamaṇḍalaketi patte chavirakkhaṇatthāya tipusīsādīhi kate pattassa heṭṭhā ādhārādīnaṃ upari kātabbe pattamaṇḍalake. Bhittikammanti nānākārarūpakakammavicittaṃ. Yathāha ‘‘na, bhikkhave, vicitrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī’’ti. Tatthāti tasmiṃ pattamaṇḍale. Assāti bhikkhussa. Makaradantakanti girikūṭanti vuttaṃ, tasmā evaṃ pattathālakādīsu paṭipajjitabbaṃ.

Dhamakaraṇa…pe… lekhā na vaṭṭatīti āraggena dinnalekhā na vaṭṭati, jātihiṅgulikādivaṇṇehi katalekhā pana vaṭṭati. Chattamukhavaṭṭiyanti dhamakaraṇassa hatthena gahaṇatthaṃ katassa chattākārassa mukhavaṭṭiyaṃ. ‘‘Parissāvanabandhaṭṭhāne’’ti keci. Vinayavinicchayepi –

‘‘Na dhammakaraṇacchatte, lekhā kācipi vaṭṭati;

Kucchiyaṃ vā ṭhapetvā taṃ, lekhaṃ tu mukhavaṭṭiya’’nti. –

Vuttaṃ. Taṭṭīkāyaṃ pana ‘‘mukhavaṭṭiyā yā lekhā parissāvanabandhanatthāya anuññātā, taṃ lekhaṃ ṭhapetvā dhamakaraṇacchatte vā kucchiyaṃ vā kāci lekhā na vaṭṭatīti yojanā’’ti vuttaṃ, tasmā tattha vuttanayeneva dhamakaraṇe paṭipajjitabbaṃ.

10. Kāyabandhane pana kakkaṭakkhīnīti kakkaṭakassa akkhisadisāni. Makaramukhanti makaramukhasaṇṭhānaṃ. Deḍḍubhasīsanti udakasappasīsasadisasaṇṭhānāni. Acchīnīti kuñjaracchisaṇṭhānāni. Ekameva vaṭṭatīti ettha ekarajjukaṃ dviguṇatiguṇaṃ katvā bandhituṃ na vaṭṭati, ekameva pana satavārampi sarīraṃ parikkhipitvā bandhituṃ vaṭṭati. ‘‘Bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭatī’’ti vuttattā taṃ murajasaṅkhaṃ na gacchatīti veditabbaṃ. Murajañhi nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā karonti. Idaṃ pana murajaṃ maddavīṇasaṅkhātaṃ pāmaṅgasaṇṭhānañca dasāsu vaṭṭati ‘‘kāyabandhanassa dasā jīranti. Anujānāmi, bhikkhave, murajaṃ maddavīṇa’’nti (cūḷava. 278) vuttattā.

Vidheti dasāpariyosāne thirabhāvāya dantavisāṇasuttādīhi kate vidhe. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.85) pana ‘‘kāyabandhanassa pāsante dasāmūle tassa thirabhāvatthaṃ kattabbe dantavisāṇādimaye vidhe’’ti vuttaṃ. Aṭṭhamaṅgalāni nāma saṅkho, cakkaṃ, puṇṇakumbho, gayā, sirīvaccho, aṅkuso, dhajaṃ, sovatthikanti. Macchayugaḷachattanandiyāvaṭṭādivasenapi vadanti. Paricchedalekhāmattanti dantādīhi katassa vidhassa ubhosu koṭīsu kātabbaparicchedarājimattaṃ. Vinayavinicchayappakaraṇepi –

‘‘Suttaṃ vā diguṇaṃ katvā, koṭṭenti ca tahiṃ tahiṃ;

Kāyabandhanasobhatthaṃ, taṃ na vaṭṭati bhikkhuno.

‘‘Dasāmukhe daḷhatthāya, dvīsu antesu vaṭṭati;

Mālākammalatākamma-cittikampi na vaṭṭati.

‘‘Akkhīni tattha dassetvā;

Koṭṭite pana kā kathā.

Kakkaṭakkhīni vā tattha;

Uṭṭhāpetuṃ na vaṭṭati.

‘‘Ghaṭaṃ deḍḍubhasīsaṃ vā, makarassa mukhampi vā;

Vikārarūpaṃ yaṃ kiñci, na vaṭṭati dasāmukhe.

‘‘Ujukaṃ macchakaṇṭaṃ vā, maṭṭhaṃ vā pana paṭṭikaṃ;

Khajjūripattakākāraṃ, katvā vaṭṭati koṭṭitaṃ.

‘‘Paṭṭikā sūkarantanti, duvidhaṃ kāyabandhanaṃ;

Rajjukā dussapaṭṭādi, sabbaṃ tassānulomikaṃ.

‘‘Murajaṃ maddavīṇañca, deḍḍubhañca kalābukaṃ;

Rajjuyo ca na vaṭṭanti, purimā dvedasā siyuṃ.

‘‘Dasā pāmaṅgasaṇṭhānā, niddiṭṭhā kāyabandhane;

Ekā dviticatasso vā, vaṭṭanti na tato paraṃ.

‘‘Ekarajjumayaṃ vuttaṃ, muninā kāyabandhanaṃ;

Tañca pāmaṅgasaṇṭhānaṃ, ekampi ca na vaṭṭati.

‘‘Rajjuke ekato katvā, bahū ekāya rajjuyā;

Nirantarañhi veṭhetvā, kataṃ vaṭṭati bandhituṃ.

‘‘Dantakaṭṭhavisāṇaṭṭhi-lohaveḷunaḷabbhavā;

Jatusaṅkhamayā sutta-phalajā vidhakā matā.

‘‘Kāyabandhanavidhepi, vikāro na ca vaṭṭati;

Tattha tattha pariccheda-lekhāmattaṃ tu vaṭṭatī’’ti. –

Vuttaṃ.

Vinayasāratthasandīpaniyampi tahiṃ tahinti paṭṭikāya tattha tattha. Tanti tathākoṭṭitadiguṇasuttakāyabandhanaṃ. Antesu daḷhatthāya dasāmukhe diguṇaṃ katvā koṭṭenti, vaṭṭatīti yojanā. Cittakampīti mālākammalatākammacittayuttampi kāyabandhanaṃ. Akkhīnīti kuñjarakkhīni. Tatthāti kāyabandhane na vaṭṭatīti kā kathā. Uṭṭhāpetunti ukkirituṃ.

Ghaṭanti ghaṭasaṇṭhānaṃ. Deḍḍubhasīsaṃ vāti udakasappasīsaṃ mukhasaṇṭhānaṃ vā. Yaṃ kiñci vikārarūpaṃ dasāmukhe na vaṭṭatīti yojanā. Ettha ca ubhayapassesu macchakaṇṭakayuttaṃ macchassa piṭṭhikaṇṭakaṃ viya yassā paṭṭikāya vāyanaṃ hoti, idaṃ kāyabandhanaṃ macchakaṇṭakaṃ nāma. Yassa khajjūripattasaṇṭhānamiva vāyanaṃ hoti, taṃ khajjūripattakākāraṃ nāma.

Pakativikārā paṭṭikā sūkarantaṃ nāma kuñcikākosasaṇṭhānaṃ. Tassa duvidhassa kāyabandhanassa. Tattha rajjukā sūkarantānulomikā, dussapaṭṭaṃ paṭṭikānulomikaṃ. Ādi-saddena muddikakāyabandhanaṃ gahitaṃ, tañca sūkarantānulomikaṃ. Yathāha ‘‘ekarajjukaṃ pana muddikakāyabandhanañca sūkarantaṃ anulometī’’ti (cūḷava. aṭṭha. 278). Tattha rajjukā nāma ekāvaṭṭā, bahurajjukassa akappiyabhāvaṃ vakkhati. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitanti gaṇṭhipade vuttaṃ.

Murajaṃ nāma murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Veṭhetvāti nānāsuttehi veṭhetvā. Sikkhābhājanavinicchaye pana ‘‘bahukā rajjuyo ekato katvā ekāya rajjuyā veṭhita’’nti vuttaṃ. Maddavīṇaṃ nāma pāmaṅgasaṇṭhānaṃ. Deḍḍubhakaṃ nāma udakasappasadisaṃ. Kalābukaṃ nāma bahurajjukaṃ. Rajjuyoti ubhayakoṭiyaṃ ekato abandhā bahurajjuyo, tathābandhā kalābukaṃ nāma hoti. Na vaṭṭantīti murajādīni imāni sabbāni kāyabandhanāni na vaṭṭanti. Purimā dveti murajaṃ maddavīṇanāmañcāti dve. ‘‘Dasāsu siyu’’nti vattabbe gāthābandhavasena vaṇṇalopena ‘‘dasā siyu’’nti vuttaṃ. Yathāha ‘‘murajaṃ maddavīṇanti idaṃ dasāsuyeva anuññāta’’nti.

Pāmaṅgasaṇṭhānāti pāmaṅgadāmaṃ viya caturassasaṇṭhānā. Ekarajjumayanti nānāvaṭṭe ekato vaṭṭetvā kataṃ rajjumayaṃ kāyabandhanaṃ vattuṃ vaṭṭatīti ‘‘rajjukā dussapaṭṭādī’’ti ettha ekavaṭṭarajjukā gahitā. Idha pana nānāvaṭṭe ekato vaṭṭetvā katā ekāva rajju gahitā. Tañcāti taṃ vā nayampi ekarajjukakāyabandhanaṃ pāmaṅgasaṇṭhānena ganthitaṃ. Ekampi ca na vaṭṭatīti kevalampi na vaṭṭati.

Bahū rajjuke ekato katvāti yojanā. Vaṭṭati bandhitunti murajaṃ kalābukañca na hoti, rajjukakāyabandhanameva hotīti adhippāyo. Ayaṃ pana vinicchayo ‘‘bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭatī’’ti aṭṭhakathāgato idha vutto. Sikkhābhājanavinicchaye ‘‘bahurajjuyo ekato katvā ekāya veṭhitaṃ murajaṃ nāmā’’ti yaṃ vuttaṃ, taṃ iminā virujjhanato na gahetabbaṃ.

Danta-saddena hatthidantā vuttā. Jatūti lākhā. Saṅkhamayanti saṅkhanābhimayaṃ. Vidhakā matāti ettha vedhikātipi pāṭho, vidhapariyāyo. Kāyabandhanavidheti kāyabandhanassa dasāya thirabhāvatthaṃ kaṭṭhadantādīhi kate vidhe. Vikāro aṭṭhamaṅgalādiko. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Tu-saddena ghaṭākāropi vaṭṭatīti dīpetīti attho pakāsito, tasmā tena nayena kāyabandhanavicāro kātabboti.

11. Añjaniyaṃ ‘‘ujukamevā’’ti vuttattā caturassādisaṇṭhānāpi vaṅkagatikā na vaṭṭati. Sipāṭikāyāti vāsiādibhaṇḍapakkhipane. Vinayavinicchayappakaraṇe pana –

‘‘Mālākammalatākamma-nānārūpavicittitā;

Na ca vaṭṭati bhikkhūnaṃ, añjanī janarañjanī.

‘‘Tādisaṃ pana ghaṃsitvā, veṭhetvā suttakena vā;

Vaḷañjantassa bhikkhussa, na doso koci vijjati.

‘‘Vaṭṭā vā caturassā vā, aṭṭhaṃsā vāpi añjanī;

Vaṭṭatevāti niddiṭṭhā, vaṇṇamaṭṭhā na vaṭṭati.

‘‘Tathāñjanisalākāpi, añjanithavikāya ca;

Nānāvaṇṇehi suttehi, cittakammaṃ na vaṭṭati.

‘‘Ekavaṇṇena suttena, sipāṭiṃ yena kenaci;

Yaṃ kiñci pana sibbetvā, vaḷañjantassa vaṭṭatī’’ti. –

Āgataṃ.

Taṭṭīkāyampi mālā…pe… cittitāti mālākammalatākammehi ca migapakkhirūpādinānārūpehi ca vicittitā. Janarañjanīti bālajanapalobhinī. Aṭṭhaṃsā vāpīti ettha api-saddena soḷasaṃsādīnaṃ gahaṇaṃ. Vaṇṇamaṭṭhāti mālākammādivaṇṇamaṭṭhā. Añjanīsalākāpi tathā vaṇṇamaṭṭhā na vaṭṭatīti yojanā. Añjanīthavikāya ca nānāvaṇṇehi suttehi cittakammaṃ na vaṭṭatīti pāṭho yujjati, ‘‘thavikāpi vā’’ti pāṭho dissati, so na gahetabbo. ‘‘Pītādinā yena kenaci ekavaṇṇena suttena pilotikādimayaṃ kiñcipi sipāṭikaṃ sibbetvā vaḷañjantassa vaṭṭatīti yojanā’’ti āgataṃ.

12. Ārakaṇṭakādīsu ārakaṇṭaketi potthakādiabhisaṅkharaṇatthaṃ kate dīghamukhasatthake. Bhamakārānaṃ dāruādilikhanasatthakanti keci. Vaṭṭamaṇikanti vaṭṭaṃ katvā uṭṭhāpetabbabubbuḷakaṃ. Aññanti iminā piḷakādiṃ saṅgaṇhāti. Pipphaliketi yaṃ kiñci chedanake khuddakasatthe. Maṇikanti ekavaṭṭamaṇi. Piḷakanti sāsapamattikāmuttarājisadisā bahuvaṭṭalekhā. Imasmiṃ adhikāre avuttattā lekhaniyaṃ yaṃ kiñci vaṇṇamaṭṭhaṃ vaṭṭatīti vadanti. Vajirabuddhiṭīkāyaṃ pana ‘‘kuñcikāya senāsanaparikkhārattā suvaṇṇarūpiyamayāpi vaṭṭatīti chāyā dissati. ‘Kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭatī’ti (pārā. aṭṭha. 1.85) vacanato aññe kappiyalohādimayāva kuñcikā kappanti pariharaṇīyaparikkhārattā’’ti vuttaṃ. Ārakaṇṭako potthakādikaraṇasatthakajāti, āmaṇḍasārako āmalakaphalamayoti vadanti.

Valitakanti nakhacchedanakāle daḷhaggahaṇatthaṃ valiyuttameva karonti. Tasmā taṃ vaṭṭatīti iminā aññampi vikāraṃ daḷhīkammādiatthāya karonti, na vaṇṇamaṭṭhatthāya, taṃ vaṭṭatīti dīpitaṃ, tena ca kattaradaṇḍakoṭiyaṃ aññamaññaṃ saṅghaṭṭanena saddaniccharaṇatthāya katavalayādikaṃ avuttampi yato upapannaṃ hoti. Ettha ca daḷhīkammādīti ādi-saddena parissayavinodanādiṃ saṅgaṇhāti, tena kattarayaṭṭhikoṭiyaṃ katavalayānaṃ aññamaññasaṅghaṭṭanena saddaniccharaṇaṃ dīghajātikādiparissayavinodanatthaṃ hoti, tasmā vaṭṭatīti dīpeti. Tenāha ācariyavaro –

‘‘Maṇikaṃ piḷakaṃ vāpi, pipphale ārakaṇṭake;

Ṭhapetuṃ pana yaṃ kiñci, na ca vaṭṭati bhikkhuno.

‘‘Daṇḍakepi pariccheda-lekhāmattaṃ tu vaṭṭati;

Valitvā ca nakhacchedaṃ, karontīti hi vaṭṭatī’’ti.

Tassa vaṇṇanāyampi maṇikanti thūlabubbuḷaṃ. Pīḷakanti sukhumabubbuḷaṃ. Pipphaleti vatthacchedanasatthe. Ārakaṇṭaketi pattadhāravalayānaṃ vijjhanakaṇṭake. Ṭhapetunti uṭṭhāpetuṃ. Yaṃ kiñcīti sesavaṇṇamaṭṭhampi ca. Daṇḍaketi pipphalidaṇḍake. Yathāha ‘‘pipphalikepi maṇikaṃ vā piḷakaṃ vā yaṃ kiñci ṭhapetuṃ na vaṭṭati, daṇḍake pana paricchedalekhā vaṭṭatī’’ti. Paricchedalekhāmattanti āṇibandhanaṭṭhānaṃ patvā paricchindanatthaṃ ekāva lekhā vaṭṭatīti. Valitvāti ubhayakoṭimukhaṃ katvā majjhe valiyo gāhetvā nakhacchedaṃ yasmā karonti, tasmā vaṭṭatīti yojanāti āgatā.

Uttarāraṇiyaṃ maṇḍalanti uttarāraṇiyā pavesanatthaṃ āvāṭamaṇḍalaṃ hoti. Dantakaṭṭhacchedanavāsiyaṃ ujukameva bandhitunti sambandho. Ettha ca ujukamevāti iminā vaṅkaṃ katvā bandhituṃ na vaṭṭatīti dasseti, teneva añjaniyampi tathā dassitaṃ. Ubhosu passesu ekapasse vāti vacanaseso, vāsidaṇḍassa ubhosu passesu daṇḍakoṭīnaṃ acalanatthaṃ bandhitunti attho. Kappiyalohena caturassaṃ vā aṭṭhaṃsaṃ vā kātuṃ vaṭṭatīti yojanā.

13. Āmaṇḍasāraketi āmalakaphalāni pisitvā tena kakkena katatelabhājane. Tattha kira pakkhittaṃ telaṃ sītaṃ hoti. Tathā hi vuttaṃ ācariyena –

‘‘Uttarāraṇiyaṃ vāpi, dhanuke pelladaṇḍake;

Mālākammādi yaṃ kiñci, vaṇṇamaṭṭhaṃ na vaṭṭati.

‘‘Saṇḍāse dantakaṭṭhānaṃ, tathā chedanavāsiyā;

Dvīsu passesu lohena, bandhituṃ pana vaṭṭati.

‘‘Tathā kattaradaṇḍepi, cittakammaṃ na vaṭṭati;

Vaṭṭalekhāva vaṭṭanti, ekā vā dvepi heṭṭhato.

‘‘Visāṇe nāḷiyaṃ vāpi, tathevāmaṇḍasārake;

Telabhājanake sabbaṃ, vaṇṇamaṭṭhaṃ tu vaṭṭatī’’ti.

Ṭīkāyampi araṇisahite bhantakiccakaro daṇḍo uttarāraṇī nāma. Vāpīti pi-saddena adharāraṇiṃ saṅgaṇhāti. Udukkhaladaṇḍassetaṃ adhivacanaṃ. Añchanakayantadhanu dhanukaṃ nāma. Musalamatthakapīḷanadaṇḍako pelladaṇḍako nāma. Saṇḍāseti aggisaṇḍāse. Dantakaṭṭhānaṃ chedanavāsiyā tathā yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭatīti sambandho. Dvīsu passesūti vāsiyā ubhosu passesu. Lohenāti kappiyalohena. Bandhituṃ vaṭṭatīti ujukameva vā caturassaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. Saṇḍāseti aggisaṇḍāseti nissandehe vuttaṃ. Aṭṭhakathāyaṃ panettha sūcisaṇḍāso dassito. Heṭṭhāti heṭṭhā ayopaṭṭavalaye. ‘‘Upari ahicchattakamakuḷamatta’’nti aṭṭhakathāyaṃ vuttaṃ. Visāṇeti telāsiñcanakagavayamahiṃsādisiṅge. Nāḷiyaṃ vāpīti veḷunāḷikādināḷiyaṃ. Api-saddena alābuṃ saṅgaṇhāti. Āmaṇḍasāraketi āmalakacuṇṇamayatelaghaṭe. Telabhājanaketi vuttappakāreyeva telabhājane. Sabbaṃ vaṇṇamaṭṭhaṃ vaṭṭatīti pumitthirūparahitaṃ mālākammādi sabbaṃ vaṇṇamaṭṭhaṃ vaṭṭatīti āgataṃ.

Bhūmattharaṇeti kaṭasārādimaye parikammakatāya bhūmiyā attharitabbaattharaṇe. Pānīyaghaṭeti iminā sabbabhājane saṅgaṇhāti. Sabbaṃ…pe… vaṭṭatīti yathāvuttesu mañcādīsu itthipurisarūpampi vaṭṭati. Telabhājanesuyeva itthipurisarūpānaṃ paṭikkhipitattā telabhājanena saha agaṇetvā visuṃ mañcādīnaṃ gahitattā cāti vadanti. Kiñcāpi vadanti, etesaṃ pana mañcādīnaṃ hatthena āmasitabbabhaṇḍattā itthirūpamettha na vaṭṭatīti gahetabbaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 85) pana ‘‘tālavaṇṭabījaniādīsu vaṇṇamaṭṭhakammaṃ vaṭṭatī’’ti vuttaṃ. Kiñcāpi tāni kuñcikā viya pariharaṇīyāni, atha kho uccāvacāni na dhāretabbānīti paṭikkhepābhāvato vuttaṃ. Kevalañhi tāni ‘‘anujānāmi bhikkhave vidhūpanañca tālavaṇṭañcā’’tiādinā vuttāni. Gaṇṭhipade pana ‘‘telabhājanesu vaṇṇamaṭṭhakammaṃ vaṭṭati, senāsanaparikkhārattā vutta’’nti vuttaṃ. Ācariyabuddhadattattherenapi vuttameva –

‘‘Pānīyassa uḷuṅkepi, doṇiyaṃ rajanassapi;

Ghaṭe phalakapīṭhepi, valayādhārakādike.

‘‘Tathā pattapidhāne ca, tālavaṇṭe ca bījane;

Pādapuñchaniyaṃ vāpi, sammuñjaniyameva ca.

‘‘Mañce bhūmatthare pīṭhe, bhisibimbohanesu ca;

Mālākammādikaṃ cittaṃ, sabbameva ca vaṭṭatī’’ti.

14. Evaṃ samaṇaparikkhāresu kappiyākappiyaṃ kathetvā idāni senāsane kathetuṃ ‘‘senāsane panā’’tyādimāha. Ettha pana-saddo visesajotako. Tena sabbaratanamayampi vaṇṇamaṭṭhakammaṃ vaṭṭati, kimaṅgaṃ pana aññavaṇṇamaṭṭhakammanti atthaṃ joteti. Yadi evaṃ kismiñci paṭisedhetabbe santepi tathā vattabbaṃ siyāti āha ‘‘senāsane kiñci paṭisedhetabbaṃ natthī’’ti. Vuttampi cetaṃ ācariyabuddhadattattherena –

‘‘Nānāmaṇimayatthambha-kavāṭadvārabhittikaṃ;

Senāsanamanuññātaṃ, kā kathā vaṇṇamaṭṭhake.

‘‘Sovaṇṇiyaṃ dvārakavāṭabaddhaṃ;

Suvaṇṇanānāmaṇibhittibhūmiṃ;

Na kiñci ekampi nisedhanīyaṃ;

Senāsanaṃ vaṭṭati sabbamevā’’ti.

Samantapāsādikāyampi paṭhamasaṅghādisesavaṇṇanāyaṃ (pārā. aṭṭha. 2.281) ‘‘senāsanaparibhogo pana sabbakappiyo, tasmā jātarūparajatamayā sabbepi senāsanaparikkhārā āmāsā. Bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne ratanamaṇḍape karonti phalikatthambhe ratanadāmapaṭimaṇḍite. Tattha sabbupakaraṇāni bhikkhūnaṃ paṭijaggituṃ vaṭṭantī’’ti āgataṃ. Tassā vaṇṇanāyaṃ pana vimativinodaniyaṃ (vi. vi. ṭī. 1.281) ‘‘sabbakappiyoti yathāvuttasuvaṇṇādimayānaṃ senāsanaparikkhārānaṃ āmasanagopanādivasena paribhogo sabbathā kappiyoti adhippāyo. Tenāha ‘tasmā’tiādi. ‘Bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne’ti vuttattā saṅghikameva suvaṇṇamayaṃ senāsanaṃ senāsanaparikkhārā ca vaṭṭanti, na puggalikānīti veditabba’’nti vaṇṇitaṃ.

Senāsanakkhandhakavaṇṇanāyampi samantapāsādikāyaṃ (cūḷava. aṭṭha. 320) ‘sabbaṃ pāsādaparibhoganti suvaṇṇarajatādivicitrāni kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatamayapānīyaghaṭapānīyasarāvāni yaṃ kiñci cittakammakataṃ, sabbaṃ vaṭṭati. Pāsādassa dāsidāsaṃ khettaṃ vatthuṃ gomahiṃsaṃ demāti vadanti, pāṭekkaṃ gahaṇakiccaṃ natthi, pāsāde paṭiggahite paṭiggahitameva hoti. Gonakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīṭhesu attharitvā paribhuñjituṃ na vaṭṭanti, dhammāsane pana gihivikatanīhārena labbhanti, tatrāpi nipajjituṃ na vaṭṭatī’’ti āgataṃ. Tassā vaṇṇanāyaṃ pana vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.320) ‘‘suvaṇṇarajatādivicitrānīti saṅghikasenāsanaṃ sandhāya vuttaṃ, puggalikaṃ pana suvaṇṇādivicitraṃ bhikkhussa sampaṭicchitumeva na vaṭṭati ‘na tvevāhaṃ bhikkhave kenaci pariyāyena jātarūparajataṃ sāditabba’nti (mahāva. 299) vuttattā, tenevettha aṭṭhakathāyaṃ ‘saṅghikavihāre vā puggalikavihāre vā’ti na vuttaṃ, gonakādiakappiyabhaṇḍavisayeva evaṃ vuttaṃ, ekabhikkhussapi tesaṃ gahaṇe dosābhāvā’’ti vaṇṇitaṃ.

Tasmiṃyeva khandhake aṭṭhakathāyaṃ (cūḷava. aṭṭha. 321) ‘‘sacepi rājarājamahāmattādayo ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā, sampaṭicchitvā vuḍḍhapaṭipāṭiyā saṅghikaparibhogena paribhuñjathāti dātabbā, puggalikavasena na dātabbā’’ti āgataṃ. Tassā vaṇṇanāyaṃyeva vimativinodaniyaṃ ‘‘kappiyamañcā sampaṭicchitabbāti iminā suvaṇṇādivicittaṃ akappiyamañcaṃ ‘saṅghassā’ti vuttepi sampaṭicchituṃ na vaṭṭatīti dasseti, ‘vihārassa demā’ti vutte saṅghasseva vaṭṭati, na puggalassa khettādi viyāti daṭṭhabba’’nti vaṇṇitaṃ, tasmā bhagavato āṇaṃ sampaṭicchantehi lajjipesalabahussutasikkhākāmabhūtehi bhikkhūhi suṭṭhu manasikātabbamidaṃ ṭhānaṃ.

Nanu ca senāsane viruddhasenāsanaṃ nāma paṭisedhetabbaṃ atthi, atha kasmā ‘‘senāsane kiñci paṭisedhetabbaṃ natthī’’ti vuttanti codanaṃ sandhāyāha ‘‘aññatra viruddhasenāsanā’’ti. Tassattho – viruddhasenāsanā viruddhasenāsanaṃ aññatra ṭhapetvā aññaṃ vaṇṇamaṭṭhakammādikammaṃ sandhāya senāsane kiñci paṭisedhetabbaṃ natthīti vuttaṃ, na tadabhāvoti. Yadi evaṃ taṃ viruddhasenāsanaṃ ācariyena vattabbaṃ, katamaṃ viruddhasenāsanaṃ nāmāti pucchāyamāha ‘‘viruddha…pe… vuccatī’’ti. Tattha aññesanti sīmassāmikānaṃ. Rājavallabhehīti lajjipesalānaṃ uposathādiantarāyakarā alajjino bhinnaladdhikā ca bhikkhū adhippetā tehi saha uposathādikaraṇāyogato. Tena ca ‘‘sīmāyā’’ti vuttaṃ. Tesaṃ lajjiparisāti tesaṃ sīmassāmikānaṃ anubalaṃ dātuṃ samatthā lajjiparisā. Bhikkhūhi katanti yaṃ alajjīnaṃ senāsanabhedanādikaṃ lajjibhikkhūhi kataṃ, taṃ sabbaṃ sukatameva alajjiniggahatthāya pavattetabbato.

Ettha ca siyā – ‘‘aññesaṃ sīmāyā’’ti aṭṭhakathāyaṃ vuttaṃ, sīmā nāma bahuvidhā, katarasīmaṃ sandhāyāti? Baddhasīmaṃ sandhāyāti daṭṭhabbaṃ. Kathaṃ viññāyatīti ce? ‘‘Mā amhākaṃ uposathapavāraṇānaṃ antarāyamakatthā’’ti aṭṭhakathāyameva vuttattā, sāratthadīpaniyampi (sārattha.ṭī. 2.85) ‘‘uposathapavāraṇānaṃ antarāyakarā alajjino rājakulūpakā vuccantī’’ti vuttattā, uposathādivinayakammakhettabhūtāya eva sīmāya idha adhippetattā. Yadi evaṃ gāmasīmasattabbhantarasīmaudakukkhepasīmāyopi taṃkhettabhūtā eva, tasmā tāpi sandhāyāti vattabbanti? Na vattabbaṃ tāsaṃ abaddhasīmattā, na te tāsaṃ sāmikā, baddhasīmāyeva bhikkhūnaṃ kiriyāya siddhattā tāsaṃyeva te sāmikā. Tena vuttaṃ ‘‘yaṃ pana sīmassāmikehi bhikkhūhī’’ti. Yaṃ pana vadanti ‘‘upacārasīmāpi taṃkhettabhūtā’’ti, taṃ na gahetabbaṃ, tassā tadakkhettabhāvaṃ upari sīmāvinicchayakathādīsu (vi. saṅga. aṭṭha. 156 ādayo) kathayissāma. Apica gāmasīmāya aññesaṃ senāsanakaraṇassa paṭisedhitumayuttattā sattabbhantaraudakukkhepasīmānañca sabbadā atiṭṭhanato baddhasīmāyeva adhippetāti viññāyatīti.

Chindāpeyya vā bhindāpeyya vā, anupavajjoti idaṃ sabbamattikāmayakuṭī viya sabbathā anupayogārahaṃ sandhāya vuttaṃ. Yaṃ pana pañcavaṇṇasuttehi vinaddhachattādikaṃ, tattha akappiyabhāgova chinditabbo, na tadavaseso, tassa kappiyattāti chindanto upavajjova hoti. Teneva vuttaṃ ‘‘ghaṭakampi vāḷarūpampi chinditvā dhāretabba’’ntiādi.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Parikkhāravinicchayakathālaṅkāro nāma

Dutiyo paricchedo.

3. Bhesajjādikaraṇavinicchayakathā

15. Evaṃ parikkhāravinicchayaṃ kathetvā idāni bhesajjakaraṇaparittapaṭisanthārānaṃ vinicchayaṃ kathetuṃ ‘‘bhesajjā’’tiādimāha. Tattha bhisakkassa idaṃ kammaṃ bhesajjaṃ. Kiṃ taṃ? Tikicchanaṃ. Kariyate karaṇaṃ, bhesajjassa karaṇaṃ bhesajjakaraṇaṃ, vejjakammakaraṇanti vuttaṃ hoti. Parisamantato tāyati rakkhatīti parittaṃ, ārakkhāti attho. Paṭisantharaṇaṃ paṭisanthāro, attanā saddhiṃ aññesaṃ sambandhakaraṇanti attho. Tattha yo vinicchayo mātikāyaṃ ‘‘bhesajjakaraṇampi ca parittaṃ, paṭisanthāro’’ti (vi. saṅga. aṭṭha. ganthārambhakathā) mayā vutto, tasmiṃ samabhiniviṭṭhe bhesajjakaraṇavinicchaye. Sahadhammo etesanti sahadhammikā, tesaṃ, ekassa satthuno sāsane sahasikkhamānadhammānanti attho. Atha vā sahadhamme niyuttā sahadhammikā, tesaṃ, sahadhammasaṅkhāte sikkhāpade sikkhamānabhāvena niyuttānanti attho. Vivaṭṭanissitasīlādiyuttabhāvena samattā samasīlasaddhāpaññānaṃ. Etena dussīlānaṃ bhinnaladdhikānañca akātumpi labbhatīti dasseti.

Ñātakapavāritaṭṭhānato vāti attano vā tesaṃ vā ñātakapavāritaṭṭhānato. Na kariyitthāti akatā, ayuttavasena akatapubbā viññatti akataviññatti. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 186) pana ‘‘akataviññattiyāti na viññattiyā. Sā hi ananuññātattā katāpi akatā viyāti akataviññatti, ‘vadeyyātha bhante yenattho’ti evaṃ akataṭṭhāne viññatti akataviññattīti likhita’’nti vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.185) ‘‘gilānassa atthāya appavāritaṭṭhānato viññattiyā anuññātattā katāpi akatā viyāti akataviññatti, ‘vada bhante paccayenā’ti evaṃ akatapavāraṇaṭṭhāne ca viññatti akataviññattī’’ti.

16. Paṭiyādiyatīti sampādeti. Akātuṃ na vaṭṭatīti ettha dukkaṭanti vadanti, ayuttatāvasena panettha akaraṇappaṭikkhepo vutto, na āpattivasenāti gahetabbaṃ. Sabbaṃ parikammaṃ anāmasantenāti mātugāmasarīrādīnaṃ anāmāsattā vuttaṃ. Yāva ñātakā na passantīti yāva tassa ñātakā na passanti. ‘‘Titthiyabhūtānaṃ mātāpitūnaṃ sahatthā dātuṃ na vaṭṭatī’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 186) vuttaṃ.

17. Pitu bhaginī pitucchā. Mātu bhātā mātulo. Nappahontīti kātuṃ na sakkontīti ṭīkāsu vuttaṃ. ‘‘Tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabba’’nti vatvā ‘‘sace pana nappahonti yācanti ca, detha no bhante, tumhākaṃ paṭidassāmā’’ti vuttattā pana tesaṃ bhesajjassa appahonakattā bhesajjameva yācantīti aṭṭhakathādhippāyo dissati, vīmaṃsitabbo. Na yācantīti lajjāya na yācanti, gāravena vā. ‘‘Ābhogaṃ katvā’’ti vuttattā aññathā dentassa āpattiyeva. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.18) pana ‘‘ābhogaṃ katvāti idaṃ kattabbakaraṇadassanavasena vuttaṃ, ābhogaṃ pana akatvāpi dātuṃ vaṭṭatīti tīsu gaṇṭhipadesu likhita’’nti vuttaṃ. Porāṇaṭīkāyampi tadeva gahetvā likhitaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.185) pana taṃ vacanaṃ paṭikkhittaṃ. Vuttañhi tattha keci pana ‘‘ābhogaṃ akatvāpi dātuṃ vaṭṭatīti vadanti, taṃ na yuttaṃ bhesajjakaraṇassa, pāḷiyaṃ ‘anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā’ti evaṃ antarāpattidassanavasena sāmaññato paṭikkhittattā, aṭṭhakathāyaṃ avuttappakārena karontassa sutteneva āpattisiddhāti daṭṭhabbā. Teneva aṭṭhakathāyampi ‘tesaññeva santaka’ntiādi vutta’’nti.

Ete dasa ñātake ṭhapetvāti tesaṃ puttanattādayopi tappaṭibaddhattā ñātakā evāti tepi ettheva saṅgahitā. Tena aññesanti iminā aññātakānaṃ gahaṇaṃ veditabbaṃ. Tenevāha ‘‘etesaṃ puttaparamparāyā’’tiādi. Kulaparivaṭṭāti kulānaṃ paṭipāṭi, kulaparamparāti vuttaṃ hoti. Bhesajjaṃ karontassāti yathāvuttavidhinā karontassa, ‘‘tāvakālikaṃ dassāmī’’ti ābhogaṃ akatvā dentassapi pana antarāpattidukkaṭaṃ vinā micchājīvanaṃ vā kuladūsanaṃ vā na hotiyeva. Tenāha ‘‘vejjakammaṃ vā kuladūsakāpatti vā na hotī’’ti. Ñātakānañhi santakaṃ yācitvāpi gahetuṃ vaṭṭati, tasmā tattha kuladūsanādi na siyā. Sāratthadīpaniyampi (sārattha. ṭī. 2.185) ‘‘mayhaṃ dassanti karissantīti paccāsāya karontassapi yācitvā gahetabbaṭṭhānatāya ñātakesu vejjakammaṃ vā kuladūsakāpatti vā na hotīti vadantī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 186) pana ‘‘vejjakammaṃ vā kuladūsakāpatti vā na hotīti vacanato yāva sattamo kulaparivaṭṭo, tāva bhesajjaṃ kātuṃ vaṭṭatīti vadantī’’ti ettakameva vuttaṃ. Sabbapadesu vinicchayo veditabboti ‘‘cūḷamātuyā’’tiādīsu sabbapadesu cūḷamātuyā sāmikotiādinā yojetvā heṭṭhā vuttanayeneva vinicchayo veditabbo.

Upajjhāyassa āharāmāti idaṃ upajjhāyena mama ñātakānaṃ bhesajjaṃ āharathāti āṇattehi kattabbavidhidassanatthaṃ vuttaṃ. Iminā ca sāmaṇerādīnaṃ apaccāsāyapi parajanassa bhesajjakaraṇaṃ na vaṭṭatīti dasseti. Vuttanayeneva pariyesitvāti iminā ‘‘bhikkhācāravattena vā’’tiādinā, ‘‘ñātisāmaṇerehi vā’’tiādinā ca vuttamatthaṃ atidisati. Apaccāsīsantenāti (vi. vi. ṭī. 1.185) āgantukacorādīnaṃ karontenapi manussā nāma upakārakā hontīti attano tehi lābhaṃ apatthayantena, paccāsāya karontassa pana vejjakammakuladūsanādinā doso hotīti adhippāyo. Evañhi upakāre kate sāsanassa guṇaṃ ñatvā pasīdanti, saṅghassa vā upakārakā hontīti karaṇe pana doso natthi. Keci pana ‘‘apaccāsīsantena āgantukādīnaṃ paṭikkhittapuggalānampi dātuṃ vaṭṭatī’’ti vadanti, taṃ na yuttaṃ kattabbākattabbaṭṭhānavibhāgassa niratthakattappasaṅgato apaccāsīsantena ‘‘sabbesampi dātuṃ kātuñca vaṭṭatī’’ti ettakamattasseva vattabbato. Apaccāsīsanañca micchājīvakuladūsanādidosanisedhanatthameva vuttaṃ na bhesajjakaraṇasaṅkhātāya imissā antarāpattiyā muccanatthaṃ āgantukacorādīnaṃ anuññātānaṃ dāneneva tāya āpattiyā muccanatoti gahetabbaṃ.

18. Teneva apaccāsīsantenapi akātabbaṭṭhānaṃ dassetuṃ ‘‘saddhaṃ kula’’ntiādi vuttaṃ. ‘‘Bhesajjaṃ ācikkhathā’’ti vuttepi ‘‘aññamaññaṃ pana kathā kātabbā’’ti idaṃ pariyāyattā vaṭṭati. Evaṃ heṭṭhā vuttanayena idañcidañca gahetvā karontīti iminā pariyāyena kathentassapi nevatthi dosoti ācariyā. Pucchantīti iminā diṭṭhadiṭṭharogīnaṃ pariyāyenapi vatvā vicaraṇaṃ ayuttanti dasseti. Pucchitassapi pana paccāsīsantassa pariyāyakathāpi na vaṭṭatīti vadanti. Samullapesīti apaccāsīsanto eva aññamaññaṃ kathaṃ samuṭṭhāpesi. Ācariyabhāgoti vinayācāraṃ akopetvā bhesajjācikkhaṇena vejjācariyabhāgo ayanti atthoti vimativinodaniyaṃ (vi. vi. ṭī. 1.185) vuttaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. 2.185) pana ‘‘vinayalakkhaṇaṃ ajānantassa anācariyassa tadanurūpavohārāsambhavato īdisassa lābhassa uppatti nāma natthīti ‘ācariyabhāgo nāma aya’nti vuttaṃ. Vinaye pakataññunā ācariyena labhitabbabhāgo ayanti vuttaṃ hotī’’ti vuttaṃ. ‘‘Pupphapūjanatthāya dinnepi akappiyavohārena vidhānassa ayuttattā ‘kappiyavasenā’ti vuttaṃ, ‘pupphaṃ āharathā’tiādinā kappiyavohāravasenāti attho’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.185) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.185) pana ‘‘pupphapūjanatthāyapi sampaṭicchiyamānaṃ rūpiyaṃ attano santakattabhajanena nissaggiyamevāti āha ‘kappiyavasena gāhāpetvā’ti. ‘Amhākaṃ rūpiyaṃ na vaṭṭati, pupphapūjanatthaṃ pupphaṃ vaṭṭatī’tiādinā paṭikkhipitvā kappiyena kammena gāhāpetvāti attho’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 186) pana ‘‘kappiyavasenāti amhākaṃ pupphaṃ ānethātiādinā. ‘Pūjaṃ akāsī’ti vuttattā sayaṃ gahetuṃ na vaṭṭatīti vadantī’’ti ettakameva vuttaṃ. Ayamettha bhesajjakaraṇavinicchayakathālaṅkāro.

19. Evaṃ bhesajjakaraṇavinicchayaṃ kathetvā idāni parittakaraṇavinicchayaṃ kathetumāha ‘‘paritte panā’’tiādi. Tattha yadi ‘‘parittaṃ karothā’’ti vutte karonti, bhesajjakaraṇaṃ viya gihikammaṃ viya ca hotīti ‘‘na kātabba’’nti vuttaṃ. ‘‘Parittaṃ bhaṇathā’’ti vutte pana dhammajjhesanattā anajjhiṭṭhenapi bhaṇitabbo dhammo, pageva ajjhiṭṭhenāti ‘‘kātabba’’nti vuttaṃ, cāletvā suttaṃ parimajjitvāti parittaṃ karontena kātabbavidhiṃ dasseti. Cāletvā suttaṃ parimajjitvāti idaṃ vā ‘‘parittāṇaṃ ettha pavesemī’’ti cittena evaṃ kate parittāṇā ettha pavesitā nāma hotīti vuttaṃ. Vihārato…pe… dukkaṭanti idaṃ aññātake gahaṭṭhe sandhāya vuttanti vadanti. Pādesu udakaṃ ākiritvāti idaṃ tasmiṃ dese cārittavasena vuttaṃ. Tattha hi pāḷiyā nisinnānaṃ bhikkhūnaṃ pādesu rogavūpasamanādiatthāya udakaṃ siñcitvā parittaṃ kātuṃ suttañca ṭhapetvā ‘‘parittaṃ bhaṇathā’’ti vatvā gacchanti. Evañhi kariyamāne yadi pāde apanenti, manussā taṃ ‘‘avamaṅgala’’nti maññanti ‘‘rogo na vūpasamessatī’’ti. Tenāha ‘‘na pādā apanetabbā’’ti.

Matasarīradassane viya kevale susānadassanepi idaṃ jātānaṃ sattānaṃ vayagamanaṭṭhānanti maraṇasaññā uppajjatīti āha ‘‘sīvathikadassane…pe… maraṇassatiṃ paṭilabhissāmāti gantuṃ vaṭṭatī’’ti. Lesakappaṃ akatvā samuppannasuddhacittena ‘‘parivāratthāya āgacchantū’’ti vuttepi gantuṃ vaṭṭatīti vimativinodaniyaṃ (vi. vi. ṭī. 1.185) vuttaṃ. Etena asubhadassananti vacanamattena lesakappaṃ katvā evaṃ gate matassa ñātakā pasīdissanti, dānaṃ dassanti, mayaṃ lābhaṃ labhissāma, upaṭṭhākaṃ labhissāmāti asuddhacittena gantuṃ na vaṭṭatīti dasseti. Kammaṭṭhānasīsena pana ‘‘maraṇassatiṃ labhissāmā’’tiādinā suddhacittena pakkositepi apakkositepi gantuṃ vaṭṭatīti dīpeti. Tālapaṇṇassa parittalekhanaṭṭhānattā parittasuttassa parittakaraṇasaññāṇattā tāni disvā amanussā parittasaññāya apakkamantīti āha ‘‘tālapaṇṇaṃ pana parittasuttaṃ vā hatthe vā pāde vā bandhitabba’’nti.

Ettha ca ādito paṭṭhāya yāva ‘‘āṭānāṭiyaparittaṃ (dī. ni. 3.275 ādayo) vā bhaṇitabba’’nti ettakoyeva vinayaṭṭhakathābhato pāḷimuttaparittakaraṇavinicchayo, na pana tato paraṃ vutto, tasmā ‘‘idha panā’’tiādiko kathāmaggo samantapāsādikāyaṃ natthi, tīsu ṭīkāsupi taṃsaṃvaṇṇanānayo natthi, tathāpi so suttaṭṭhakathāyaṃ āgatovāti taṃ dassetuṃ ‘‘idha pana āṭānāṭiyasuttassa parikammaṃ veditabba’’ntiādimāha. Tattha idhāti ‘‘āṭānāṭiyaparittaṃ vā bhaṇitabba’’nti vacane. Panāti visesatthe nipāto. Dīghanikāye pāthikavagge āgatassa āṭānāṭiyaparittassa parikammaṃ evaṃ veditabbanti yojanā. Yadi paṭhamameva na vattabbaṃ, atha kiṃ kātabbanti āha ‘‘mettasutta’’ntiādi. Evañhi laddhāsevanaṃ hutvā atiojavantaṃ hoti.

Piṭṭhaṃ vā maṃsaṃ vāti -saddo aniyamattho, tena macchakhaṇḍapūvakhajjakādayo saṅgaṇhāti. Otāraṃ labhantīti attanā piyāyitakhādanīyanibaddhavasanaṭṭhānalābhatāya avatāraṇaṃ labhanti. Haritūpalittanti allagomayalittaṃ. Idañhi porāṇakacārittaṃ bhūmivisuddhakaraṇaṃ. Parisuddhaṃ…pe… nisīditabbanti iminā parittakārakassa bhikkhuno mettākaruṇāvasena cittavisuddhipi icchitabbāti dasseti. Evañhi sati upari vakkhamānaubhayato rakkhāsaṃvidhānena sameti. Ṭīkāyaṃ (dī. ni. ṭī. 3.282) pana ‘‘sarīrasuddhipi icchitabbāti dassetī’’ti vuttaṃ. Tadetaṃ vicāretabbaṃ. Na hi ‘‘kāyasuddhimattena amanussānaṃ piyo hotī’’ti vuttaṃ, mettāvaseneva pana vuttaṃ. Vuttañhetaṃ bhagavatā ‘‘mettāya, bhikkhave, cetovimuttiyā…pe… ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hotī’’tiādi (a. ni. 11.15; pari. 331; mi. pa. 4.4.6).

Parittakārako…pe… samparivāritenāti idaṃ parittakaraṇo bāhirato ārakkhāsaṃvidhānaṃ, ‘‘metta…pe… vattabba’’nti abbhantarato ārakkhāsaṃvidhānaṃ, evaṃ ubhayato rakkhāsaṃvidhānaṃ hoti. Evañhi amanussā parittakārakassa antarāyaṃ kātuṃ na visahanti. Maṅgalakathā vattabbāti amanussānaṃ tosanatthāya paṇṇākāraṃ katvā mahāmaṅgalakathā kathetabbā. Evaṃ upari vakkhamānena ‘‘tuyhaṃ paṇṇākāratthāya mahāmaṅgalakathā vuttā’’ti vacanena sameti. Ṭīkāyaṃ pana ‘‘pubbupacāravasena vattabbā’’ti vuttaṃ. Sabbasannipātoti tasmiṃ vihāre tasmiṃ gāmakkhette sabbesaṃ bhikkhūnaṃ sannipāto ghosetabbo ‘‘cetiyaṅgaṇe sabbehi sannipatitabba’’nti. Anāgantuṃnāma na labhatīti amanusso buddhāṇābhayena rājāṇābhayena anāgantuṃ na labhati catunnaṃ mahārājūnaṃ āṇāṭṭhāniyattā. Gahitakāpadesena amanussova pucchito hotīti ‘‘amanussagahitako ‘tvaṃ ko nāmo’ti pucchitabbo’’ti vuttaṃ. Mālāgandhādīsūti mālāgandhādipūjāsu. Āsanapūjāyāti cetiye buddhāsanapūjāya. Piṇḍapāteti bhikkhusaṅghassa piṇḍapātadāne. Evaṃ vatthuppadesena cetanā vuttā, tasmā pattidānaṃ sambhavati.

Devatānanti yakkhasenāpatīnaṃ. Vuttañhi āṭānāṭiyasutte (dī. ni. 3.283, 293) ‘‘imesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabba’’ntiādi. Āṭāti dabbimukhasakuṇā. Te āṭā nadanti etthāti āṭānādaṃ, devanagaraṃ, āṭānāde kataṃ āṭānādiyaṃ, suttaṃ. Ṭīkāyaṃ (dī. ni. ṭī. 3.282) ‘‘parittaṃ bhaṇitabbanti etthāpi ‘mettacittaṃ purecārikaṃ katvā’ti ca ‘maṅgalakathā vattabbā’ti ca ‘vihārassa upavane’ti ca evamādi sabbaṃ gihīnaṃ parittakaraṇe vuttaṃ parikammaṃ kātabbamevā’’ti vuttaṃ, evaṃ sati aṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.282) ‘‘etaṃ tāva gihīnaṃ parikamma’’nti vatvā ‘‘sace pana bhikkhū’’tiādinā visesatthajotakena pana-saddena saha vuccamānaṃ ‘‘idaṃ bhikkhūnaṃ parikamma’’nti vacanaṃ niratthakaṃ viya hoti. Avisese hi sati bhedo kātabbo na siyā. Bhikkhūnañca yathāvuttāva bāhirārakkhā dukkarā hoti, tasmā gihīnaṃ parittakaraṇe vuttaparikamme asampajjamānepi aṭṭhakathāyaṃ vuttanayeneva kātuṃ vaṭṭatīti no mati.

Idaṃ pana idha āgataṃ āṭānāṭiyasuttaparikammaṃ sutvā ‘‘idaṃ suttaṃ amanussānaṃ amanāpaṃ, sajjhāyantassa parittaṃ karontassa amanussā antarāyaṃ kareyyu’’nti maññamānā porāṇā catūhi mahārājehi ārocitaṃ sabbaññubuddhena desitaṃ mūlabhūtaṃ dīghanikāye āgataṃ āṭānāṭiyasuttaṃ (dī. ni. 3.275 ādayo) pahāya mūlasuttato gāthāchakkameva gahetvā avasesaṃ sabbaṃ suttaṃ ṭhapetvā aññagāthāyo pakkhipitvā ‘‘āṭānāṭiyaparitta’’nti ṭhapesuṃ, tampi parittaṃ amūlabhūtattā ekenākārena dhāretuṃ asakkontā keci saṃkhittena dhārenti, keci vitthārena, keci ekaccā gāthāyo pakkhipanti, keci nikkhipanti, keci bhikkhū taṃmissakaparittampi maṅgalakaraṇakālādīsu vattumavisahantā taṃ ṭhapetvā aññasuttāniyeva bhaṇanti, sabbametaṃ ayuttaṃ viya dissati. Kasmā? Cattāropi mahārājāno imaṃ āṭānāṭiyaṃ rakkhaṃ saṃvidahamānā buddhasāsane amanussānaṃ pasādāya, catassannaṃ parisānaṃ aviheṭhanāya eva saṃvidahiṃsu, na aññena kāraṇena. Vuttañhi tattha ‘‘tattha santi uḷārā yakkhānivāsino, ye imasmiṃ bhagavato pāvacane appasannā, tesaṃ pasādāya uggaṇhātu bhante bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā’’ti (dī. ni. 3.276).

Sammāsambuddhenapi imassa suttassa nigamane ‘‘uggaṇhātha bhikkhave āṭānāṭiyaṃ rakkhaṃ, pariyāpuṇātha bhikkhave āṭānāṭiyaṃ rakkhaṃ, dhāretha bhikkhave āṭānāṭiyaṃ rakkhaṃ, atthasaṃhitā bhikkhave āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā’’ti (dī. ni. 3.295) bhikkhūnaṃ dhāraṇaṃ uyyojitaṃ ānisaṃsañca pakāsitaṃ. Aṭṭhakathācariyehi ca ‘‘buddhabhāsite ekakkharampi ekapadampi apanetabbaṃ nāma natthī’’ti vuttaṃ, tasmā catūhi mahārājehi saṃvidahitaṃ sammāsambuddhena āhaccabhāsitaṃ tisso saṅgītiyo āruḷhaṃ pakatiāṭānāṭiyasuttameva dhāretuṃ sajjhāyituñca yuttaṃ, na bhagavatā abhāsitaṃ tisso saṅgītiyo anāruḷhaṃ missakasuttanti. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.282) āgataṃ idaṃ āṭānāṭiyaparittaparikammaṃ pana pakatisajjhāyanavācanādiṃ sandhāya aṭṭhakathācariyehi na vuttaṃ, atha kho gahaṭṭhaṃ vā pabbajitaṃ vā amanussehi gahitakāle mocāpanatthāya lokiyehi mantaṃ viya bhaṇanaṃ sandhāya vuttaṃ. Vuttañhi tattha ‘‘amanussagahitako tvaṃ ko nāmosīti pucchitabbo’’tiādi (dī. ni. aṭṭha. 3.282).

Āṭānāṭiyā rakkhā ca nāma na sakalasuttaṃ, atha kho ‘‘vipassissa ca namatthū’’ti padaṃ ādiṃ katvā catunnaṃ mahārājūnaṃ vasena catukkhattuṃ āgataṃ ‘‘jinaṃ vandāma gotama’’nti padaṃ pariyosānaṃ katvā vuttasuttekadesoyeva. Kathaṃ viññāyatīti ce? ‘‘Atha kho vessavaṇo mahārājā bhagavato adhivāsanaṃ viditvā imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsī’’ti ārabhitvā yathāvuttasuttekadesassa avasāne ‘‘ayaṃ kho mārisā āṭānāṭiyā rakkhā’’ti niyyātitattā. Tasmā yathā nāma byagghādayo attano bhakkhaṃ vilumpantānaṃ balavaduṭṭhacittā bhavanti, evaṃ attanā gahitamanussaṃ mocāpentānaṃ amanussā paduṭṭhacittā honti. Iti tathā mocāpetuṃ āraddhakāle bhikkhūnaṃ parissayavinodanatthaṃ imaṃ āṭānāṭiyaparittaparikammaṃ aṭṭhakathācariyehi vuttanti daṭṭhabbaṃ. Ayaṃ parittakaraṇavinicchayakathālaṅkāro.

20. Anāmaṭṭhapiṇḍapātoti (vi. vi. ṭī. 1.185) ettha amasiyitthāti āmaṭṭho, na āmaṭṭho anāmaṭṭho. Piṇḍaṃ piṇḍaṃ hutvā patatīti piṇḍapāto. Anāmaṭṭho ca so piṇḍapāto cāti tathā, aggahitaaggo, aparibhutto piṇḍapātoti attho. Sacepi kahāpaṇagghanako hotīti iminā dāyakehi bahubyañjanena sampādetvā sakkaccaṃ dinnabhāvaṃ dīpeti. Tena vuttaṃ ‘‘saddhādeyyavinipātanaṃ natthī’’ti, evaṃ sakkaccaṃ saddhāya dinnaṃ mahagghabhojanampi mātāpitūnaṃ datvā saddhādeyyavinipātanaṃ nāma na hoti, pageva appagghabhojaneti adhippāyo. Mātādipañcakaṃyeva vatvā bhesajjakaraṇe viya aparesampi dasannaṃ dātuṃ vaṭṭatīti avuttattā aññesaṃ ñātakānampi pesetvā dātuṃ na vaṭṭatīti siddhaṃ, ‘‘vihāraṃ sampattassa pana yassa kassaci āgantukassa vā’’iccādivakkhamānattā vihāraṃ sampattānaṃ ñātakānampi āgantukasāmaññena dātuṃ vaṭṭatīti ca. Thālaketi saṅghike kaṃsādimaye thālake. Pattopi ettha saṅgayhati. Na vaṭṭatīti iminā dukkaṭanti dasseti. Dāmarikacorassāti rajjaṃ patthentassa pākaṭacorassa. Adīyamānepi ‘‘na dentī’’ti kujjhantīti sambandho.

Āmisassa dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa vivarassa paṭisantharaṇaṃ pidahanaṃ paṭisanthāro. So pana dhammāmisavasena duvidho. Tattha āmisapaṭisanthāraṃ sandhāya ‘‘kassa kātabbo, kassa na kātabbo’’ti vuttaṃ. Āgantukassa vā…pe… kātabboyevāti vuttamatthaṃ pākaṭaṃ kātuṃ ‘‘āgantukaṃ tāvā’’tiādimāha. Khīṇaparibbayanti iminā agatibhāvaṃ karuṇāṭṭhānatañca dasseti. Tena ca tabbidhurānaṃ samiddhānaṃ āgantukattepi dātuṃ na vaṭṭatīti siddhaṃ hoti. ‘‘Apaccāsīsantenā’’ti vatvā paccāsīsanappakāraṃ dassetuṃ ‘‘manussā nāmā’’tiādi vuttaṃ. Ananuññātānaṃ pana apaccāsīsantenapi dātuṃ na vaṭṭati saddhādeyyavinipātattā, paccāsāya pana sati kuladūsanampi hoti. Ubbāsetvāti samantato tiyojanaṃ vilumpante manusse palāpetvā. Varapotthakacittattharaṇanti anekappakāraṃ itthipurisādiuttamarūpavicittaṃ attharaṇaṃ. Ayaṃ paṭisanthāravinicchayakathālaṅkāro.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Bhesajjādivinicchayakathālaṅkāro nāma

Tatiyo paricchedo.

4. Viññattivinicchayakathā

21. Evaṃ bhesajjādivinicchayaṃ kathetvā idāni viññattivinicchayaṃ kathetuṃ ‘‘viññattīti yācanā’’tiādimāha. Tattha viññāpanā viññatti, ‘‘iminā no attho’’ti viññāpanā, yācanāti vuttaṃ hoti. Tenāha ‘‘viññattīti yācanā’’ti. Tatra viññattiyaṃ ayaṃ mayā vakkhamāno vinicchayo veditabboti yojanā. Mūlacchejjāyāti (vi. vi. ṭī. 1.342) parasantakabhāvato mocetvā attano eva santakakaraṇavasena. Evaṃ yācato aññātakaviññattidukkaṭañceva dāsapaṭiggahadukkaṭañca hoti ‘‘dāsidāsapaṭiggahaṇā paṭivirato (dī. ni. 1.10, 194) hotī’’ti vacanaṃ nissāya aṭṭhakathāyaṃ paṭikkhittattā. Ñātakapavāritaṭṭhānato pana dāsaṃ mūlacchejjāya yācantassa sādiyanavaseneva dukkaṭaṃ. Sakakammanti pāṇavadhakammaṃ. Idañca pāṇātipātadosaparihārāya vuttaṃ, na viññattiparihārāya. Aniyametvāpi na yācitabbāti sāmīcidassanatthaṃ vuttaṃ, suddhacittena pana hatthakammaṃ yācantassa āpatti nāma natthi. Yadicchakaṃ kārāpetuṃ vaṭṭatīti ‘‘hatthakammaṃ yācāmi, dethā’’tiādinā ayācitvāpi vaṭṭati, sakiccapasutampi evaṃ kārāpentassa viññatti natthi eva, sāmīcidassanatthaṃ pana vibhajitvā vuttaṃ.

Sabbakappiyabhāvadīpanatthanti sabbaso kappiyabhāvadassanatthaṃ. Mūlaṃ dethāti vattuṃ vaṭṭatīti ‘‘mūlaṃ dassāmā’’ti paṭhamaṃ vuttattā viññatti vā ‘‘mūla’’nti vacanassa kappiyākappiyavatthusāmaññavacanattā akappiyavacanaṃ vā niṭṭhitabhatikiccānaṃ dāpanato akappiyavatthusādiyanaṃ vā na hotīti katvā vuttaṃ. Mūlacchejjāya vāti idaṃ idha thambhādīnaṃ dāsidāsādibhāvābhāvato vuttaṃ. Anajjhāvutthakanti apariggahitaṃ, assāmikanti attho.

22. Na kevalañca…pe… cīvarādīni kārāpetukāmenātiādīsu cīvaraṃ kārāpetukāmassa aññātakaappavāritatantavāyehi hatthakammayācanavasena vāyāpane viññattipaccayā dukkaṭābhāvepi cīvaravāyāpanasikkhāpadena yathārahaṃ pācittiyadukkaṭāni hontīti veditabbaṃ. Akappiyakahāpaṇādi na dātabbanti kappiyamukhena laddhampi tattha kammakaraṇatthāya imassa kahāpaṇaṃ dehīti vatvā ‘‘dātuṃ vaṭṭatī’’ti vuttaṃ. Pubbe katakammassa dāpane kiñcāpi doso na dissati, tathāpi asāruppamevāti vadanti. Katakammatthāyapi kappiyavohārena pariyāyato bhatiṃ dāpentassa natthi doso, sāratthadīpaniyaṃ (sārattha. ṭī. 1.342) pana ‘‘akappiyakahāpaṇādi na dātabbanti kiñcāpi akappiyakahāpaṇādiṃ asādiyantena kappiyavohārato dātuṃ vaṭṭati, tathāpi sāruppaṃ na hoti, manussā ca etassa santakaṃ kiñci atthīti viheṭhetabbaṃ maññantīti akappiyakahāpaṇādidānaṃ paṭikkhitta’’nti vuttaṃ. Tatheva pācetvāti hatthakammavaseneva pācetvā. ‘‘Kiṃ bhante’’ti ettakepi pucchite yadatthāya paviṭṭho, taṃ kathetuṃ labhati pucchitapañhattā.

23. Vattanti cārittaṃ, āpatti pana na hotīti adhippāyo. Kappiyaṃ kārāpetvā paṭiggahetabbānīti sākhāya makkhikabījanena paṇṇādichede bījagāmakopanassa ceva tattha laggarajādiappaṭiggahitakassa ca parihāratthāya vuttaṃ, tadubhayāsaṅkāya asati tathā akaraṇe doso natthi. Sāratthadīpaniyaṃ (sārattha. ṭī. 1.342) pana ‘‘kappiyaṃ kārāpetvā paṭiggahetabbānīti sākhāya laggarajasmiṃ patte patitepi sākhaṃ chinditvā khāditukāmatāyapi sati sukhaparibhogatthaṃ vutta’’nti vuttaṃ. Nadiyādīsu udakassa apariggahitattā ‘‘āharāti vattuṃ vaṭṭatī’’ti vuttaṃ. Gehato…pe… neva vaṭṭatīti pariggahitudakattā viññattiyā dukkaṭaṃ hotīti adhippāyo. ‘‘Na āhaṭaṃ paribhuñjitu’’nti vacanato viññattiyā āpannaṃ dukkaṭaṃ desetvāpi taṃ vatthuṃ paribhuñjantassa paribhoge paribhoge dukkaṭameva, pañcannampi sahadhammikānaṃ na vaṭṭati.

‘‘Alajjīhi pana bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabba’’nti sāmaññato vuttattā attano atthāya yaṃ kiñci hatthakammaṃ kāretuṃ na vaṭṭati. Yaṃ pana alajjī nivāriyamānopi bījanādiṃ karoti, tattha doso natthi, cetiyakammādīni pana tehi kārāpetuṃ vaṭṭatīti vimativinodaniyaṃ (vi. vi. ṭī. 1.342) vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.342) pana ‘‘alajjīhi…pe… na kāretabbanti idaṃ uttaribhaṅgādhikārattā ajjhoharaṇīyaṃ sandhāya vuttaṃ, bāhiraparibhogesu pana alajjīhipi hatthakammaṃ kāretuṃ vaṭṭatī’’ti vuttaṃ. Ettha ca ‘‘alajjīhi sāmaṇerehī’’ti vuttattā ‘‘sañcicca āpattiṃ āpajjatī’’ti (pari. 359) alajjilakkhaṇaṃ ukkaṭṭhavasena upasampanne paṭicca upalakkhaṇato vuttanti taṃlakkhaṇavirahitānaṃ sāmaṇerādīnaṃ liṅgatthenagotrabhupariyosānānaṃ bhikkhupaṭiññānaṃ dussīlānampi sādhāraṇavasena alajjilakkhaṇaṃ yathāṭhapitapaṭipattiyā atiṭṭhanamevāti gahetabbaṃ.

24. Goṇaṃ pana…pe… āharāpentassa dukkaṭanti viññattikkhaṇe viññattipaccayā, paṭilābhakkhaṇe goṇānaṃ sādiyanapaccayā ca dukkaṭaṃ. Goṇañhi attano atthāya aviññattiyā laddhampi sādituṃ na vaṭṭati ‘‘hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hotī’’ti (dī. ni. 1.10, 194) vuttattā. Tenevāha ‘‘ñātakapavāritaṭṭhānatopi mūlacchejjāya yācituṃ na vaṭṭatī’’ti. Ettha ca viññattidukkaṭābhāvepi akappiyavatthuyācanepi paṭiggahaṇepi dukkaṭameva. Rakkhitvāti corādiupaddavato rakkhitvā. Jaggitvāti tiṇaannādīhi posetvā. Na sampaṭicchitabbanti attano atthāya gosādiyanassa paṭikkhittattā vuttaṃ.

25. Ñātakapavāritaṭṭhāne pana vaṭṭatīti sakaṭassa sampaṭicchitabbattā mūlacchejjavasena yācituṃ vaṭṭati. Tāvakālikaṃ vaṭṭatīti ubhayatthāpi vaṭṭatīti atthoti vimativinodaniyaṃ (vi. vi. ṭī. 1.342) vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.342) pana ‘‘sakaṭaṃ dethāti…pe… na vaṭṭatīti mūlacchejjavasena sakaṭaṃ dethāti vattuṃ na vaṭṭati. Tāvakālikaṃ vaṭṭatīti tāvakālikaṃ katvā sabbattha yācituṃ vaṭṭatī’’ti vuttaṃ. Vāsiādīni puggalikānipi vaṭṭantīti āha ‘‘esa nayo vāsī’’tiādi. Valliādīsu ca parapariggahitesu esa nayoti yojetabbaṃ. Garubhaṇḍappahonakesuyevāti idaṃ viññattiṃ sandhāya vuttaṃ, adinnādāne pana tiṇasalākaṃ upādāya parapariggahitaṃ theyyacittena gaṇhato avahāro eva, bhaṇḍagghena kāretabbo. Valliādīsūti ettha ādi-saddena pāḷiāgatānaṃ veḷumuñjapabbajatiṇamattikānaṃ saṅgaho daṭṭhabbo. Tattha ca yasmiṃ padese haritālajātihiṅgulikādi appakampi mahagghaṃ hoti, tattha taṃ tālapakkappamāṇato ūnampi garubhaṇḍameva, viññāpetuñca na vaṭṭati.

26. ti viññatti. Parikathādīsu ‘‘senāsanaṃ sambādha’’ntiādinā pariyāyena kathanaṃ parikathā nāma. Ujukameva akathetvā ‘‘bhikkhūnaṃ kiṃ pāsādo na vaṭṭatī’’tiādinā adhippāyo yathā vibhūto hoti, evaṃ kathanaṃ obhāso nāma. Senāsanādiatthaṃ bhūmiparikammādikaraṇavasena paccayuppādāya nimittakaraṇaṃ nimittakammaṃ nāma. Tīsu paccayesu viññattiādayo dassitā, gilānapaccaye pana kathanti āha ‘‘gilānapaccaye panā’’tiādi. Tathā uppannaṃ pana bhesajjaṃ roge vūpasante bhuñjituṃ vaṭṭati, na vaṭṭatīti? Tattha vinayadharā ‘‘bhagavatā rogasīsena paribhogassa dvāraṃ dinnaṃ, tasmā arogakālepi bhuñjituṃ vaṭṭati, āpatti na hotī’’ti vadanti, suttantikā pana ‘‘kiñcāpi āpatti na hoti, ājīvaṃ pana kopeti, tasmā sallekhapaṭipattiyaṃ ṭhitassa na vaṭṭati, sallekhaṃ kopetī’’ti vadantīti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Viññattivinicchayakathālaṅkāro nāma

Catuttho paricchedo.

5. Kulasaṅgahavinicchayakathā

27. Evaṃ viññattivinicchayaṃ kathetvā idāni kulasaṅgahavinicchayaṃ kathetuṃ ‘‘kulasaṅgaho’’tiādimāha. Tattha saṅgaṇhanaṃ saṅgaho, kulānaṃ saṅgaho kulasaṅgaho, paccayadāyakādīnaṃ gihīnaṃ anuggahakaraṇaṃ. Anuggahattho hettha saṅgaha-saddo yathā ‘‘puttadārassa saṅgaho’’ti (khu. pā. 5.6; su. ni. 265).

28. Tattha koṭṭananti sayaṃ chindanaṃ. Koṭṭāpananti ‘‘imaṃ chindā’’ti aññesaṃ chedāpanaṃ. Āḷiyā bandhananti yathā gacchamūle udakaṃ santiṭṭhati, tathā samantato bandhanaṃ. Udakassāti akappiyaudakassa ‘‘kappiyaudakasiñcana’’nti visuṃ vakkhamānattā, tañca ārāmādiatthaṃ ropane akappiyavohāresupi kappiyavohāresupi kappiyaudakasiñcanādi vaṭṭatīti vakkhamānattā idhāpi vibhāgaṃ katvā kappiyaudakasiñcanādi visuṃ dassitaṃ. Ettha ca katamaṃ akappiyaudakaṃ, katamaṃ pana kappiyaudakanti? Sappāṇakaṃ akappiyaudakaṃ, appāṇakaṃ kappiyaudakanti. Kathaṃ viññāyatīti ce, ‘‘yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā pācittiya’’nti vacanato. Yathā koṭṭanakhaṇanādikāyikakiriyāpi akappiyavohāre saṅgahitā, evaṃ mātikāujukaraṇādikappiyavohārepīti āha ‘‘sukkhamātikāya ujukaraṇa’’nti. Hatthapādamukhadhovananahaānodakasiñcananti imināpi pakārantarena kappiyaudakasiñcanameva dasseti. Akappiyavohāre koṭṭanakhaṇanādivasena sayaṃ karaṇassapi kathaṃ saṅgahoti? Akappiyanti vohariyatīti akappiyavohāroti akappiyabhūtaṃ karaṇakārāpanādi sabbameva saṅgahitaṃ, na pana akappiyavacanamattanti daṭṭhabbaṃ. Kappiyavohārepi eseva nayo. Sukkhamātikāya ujukaraṇanti iminā purāṇapaṇṇādīnaṃ haraṇampi saṅgahitanti daṭṭhabbaṃ. Kudālādīni bhūmiyaṃ ṭhapetvā ṭhānato hatthena gahetvā ṭhānameva pākaṭataranti ‘‘obhāso’’ti vuttaṃ.

29. Mahāpaccarivādaṃ patiṭṭhāpetukāmo pacchā vadati. Vanatthāyāti idaṃ keci ‘‘vatatthāyā’’ti paṭhanti, tesaṃ vatiatthāyāti attho. Vajirabuddhiṭīkāyampi tatheva vuttaṃ, ‘‘ārāmaropā vanaropā, ye narā setukārakā’’ti (saṃ. ni. 1.47) vacanato pana taṃ vicāretabbaṃ. Akappiyavohārepi ekaccaṃ vaṭṭatīti dassetuṃ ‘‘na kevalañca sesa’’ntiādimāha. Yaṃ kiñci mātikanti sukkhamātikaṃ vā asukkhamātikaṃ vā. Kappiyaudakaṃ siñcitunti iminā ‘‘kappiyaudakaṃ siñcathā’’ti vattumpi vaṭṭatīti dasseti. Sayaṃ ropetumpi vaṭṭatīti iminā ‘‘ropehī’’ti vattumpi vaṭṭatītipi siddhaṃ.

30. Pācittiyañceva dukkaṭañcāti pathavīkhaṇanapaccayā pācittiyaṃ, kulasaṅgahapaccayā dukkaṭaṃ. Akappiyavohārenāti ‘‘idaṃ khaṇa, idaṃ ropehī’’ti akappiyavohārena. Dukkaṭamevāti kulasaṅgahapaccayā dukkaṭaṃ. Ubhayatrāti kappiyākappiyapathaviyaṃ.

Sabbatthāti kulasaṅgahaparibhogaārāmādiatthāya ropite. Dukkaṭampīti na kevalaṃ pācittiyameva. Kappiyenāti kappiyaudakena. Tesaṃyeva dvinnanti kulasaṅgahaparibhogānaṃ. Dukkaṭanti kulasaṅgahatthāya sayaṃ siñcane, kappiyavohārena vā akappiyavohārena vā siñcāpane dukkaṭaṃ, paribhogatthāya sayaṃ siñcane, akappiyavohārena siñcāpane ca dukkaṭaṃ. Payogabahulatāyāti sayaṃ karaṇe, kāyapayogassa kārāpane vacīpayogassa bahuttena. Āpattibahulatā veditabbāti ettha sayaṃ siñcane dhārāpacchedagaṇanāya āpattigaṇanā veditabbā. Siñcāpane pana punappunaṃ āṇāpentassa vācāya vācāya āpatti, sakiṃ āṇattassa bahusiñcane ekāva.

Ocinane dukkaṭapācittiyānīti kulasaṅgahapaccayā dukkaṭaṃ, bhūtagāmapātabyatāya pācittiyaṃ. Aññatthāti vatthupūjādiatthāya ocinane. Sakiṃ āṇattoti akappiyavohārena āṇatto. Pācittiyamevāti akappiyavohārena āṇattattā bhūtagāmasikkhāpadena (pāci. 90-91) pācittiyaṃ. Kappiyavacanena pana vatthupūjādiatthāya ocināpentassa anāpattiyeva.

31. Ganthanena nibbattaṃ dāmaṃ ganthimaṃ. Esa nayo sesesupi. Na vaṭṭatīti kulasaṅgahatthāya, vatthupūjādiatthāya vā vuttanayena karontassa kārāpentassa ca dukkaṭanti attho. Vaṭṭatīti vatthupūjādiatthāya vaṭṭati, kulasaṅgahatthāya pana kappiyavohārena kārāpentassapi dukkaṭameva. Purimanayenevāti ‘‘bhikkhussa vā’’tiādinā vuttanayena. Dhammāsanavitāne baddhakaṇṭakesu pupphāni vinivijjhitvā ṭhapentīti sambandho. Uparūpari vijjhitvā chattasadisaṃ katvā āvuṇanato ‘‘chattādhichattaṃ viyā’’ti vuttaṃ. ‘‘Kadalikkhandhamhī’’tiādinā vuttaṃ sabbameva sandhāya ‘‘taṃ atioḷārikamevā’’ti vuttaṃ, sabbattha karaṇe, akappiyavohārena kārāpane ca dukkaṭamevāti attho. Pupphavijjhanatthaṃ kaṇṭakampi bandhituṃ na vaṭṭatīti imassa upalakkhaṇattā pupphadāmolambakādiatthāya rajjubandhanādipi na vaṭṭatīti keci vadanti. Aññe pana ‘‘pupphavijjhanatthaṃ kaṇṭakanti visesitattā tadatthaṃ kaṇṭakameva bandhituṃ na vaṭṭati, tañca aṭṭhakathāpamāṇenā’’ti vadanti, vīmaṃsitvā gahetabbaṃ. Pupphapaṭicchakaṃ nāma dantādīhi kataṃ pupphādhānaṃ. Etampi nāgadantakampi sachiddameva gahetabbaṃ. Asokapiṇḍiyāti asokasākhānaṃ, pupphānaṃ vā samūhe. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.431) pana ‘‘asokapiṇḍiyāti asokapupphamañjarikāyā’’ti vuttaṃ. Dhammarajju nāma cetiyaṃ vā bodhiṃ vā pupphappavesanatthaṃ āvijjhitvā bandharajju. Vimativinodaniyaṃ (vi. vi. ṭī. 1.431) pana ‘‘dhammarajju nāma cetiyādīni parikkhipitvā tesañca rajjuyā ca antarā pupphappavesanatthāya bandharajju. Sithilavaṭṭitāya vā vaṭṭiyā abbhantare pupphappavesanatthāya evaṃ bandhātipi vadantī’’ti vuttaṃ.

Matthakadāmanti dhammāsanādimatthake palambakadāmaṃ. Tesaṃyevāti uppalādīnaṃ eva. Vākena vāti pupphanāḷaṃ phāletvā pupphena ekābaddhaṭṭhitavākena daṇḍena ca ekābaddheneva. Etena pupphaṃ bījagāmasaṅgahaṃ na gacchati pañcasu bījesu apaviṭṭhattā paṇṇaṃ viya, tasmā kappiyaṃ akārāpetvāpi vikopane doso natthi. Yañca chinnassapi makuḷassa vikasanaṃ, tampi atitaruṇassa abhāvā vuḍḍhilakkhaṇaṃ na hoti, pariṇatassa pana makuḷassa pattānaṃ sinehe pariyādānaṃ gate visuṃbhāvo eva vikāso, teneva chinnamakuḷavikāso achinnamakuḷavikāsato parihīno, milātaniyutto vā dissati. Yañca milātassa udakasaññoge amilānatāpajjanaṃ, tampi tambulapaṇṇādīsu samānaṃ vuḍḍhilakkhaṇaṃ na hoti. Pāḷiaṭṭhakathāsu ca na katthaci pupphānaṃ kappiyakaraṇaṃ āgataṃ, tasmā pupphaṃ sabbathā abījamevāti viññāyati, vīmaṃsitvā gahetabbaṃ.

‘‘Pasibbake viyā’’ti vuttattā pupphaṃ pasibbake vā pasibbakasadisaṃ bandhe yattha katthaci cīvare vā pakkhipituṃ vaṭṭatīti siddhaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.431) pana ‘‘khandhe ṭhapitakāsāvassāti khandhe ṭhapitasaṅghāṭiṃ sandhāya vuttaṃ. Tañhi tathābandhituṃ sakkā bhaveyya. Iminā ca aññampi tādisaṃ kāsāvaṃ vā vatthaṃ vā vuttanayena bandhitvā tattha pupphāni pakkhipituṃ vaṭṭatīti siddhaṃ. Aṃsabhaṇḍikapasibbake pakkhittasadisattā veṭhimaṃ nāma na jātaṃ, tasmā sithilabandhassa antarantarā pakkhipitumpi vaṭṭatīti vadantī’’ti vuttaṃ. Heṭṭhā daṇḍakaṃ pana bandhituṃ na vaṭṭatīti rajjuādīhi bandhanaṃ sandhāya vuttaṃ, pupphasseva pana acchinnadaṇḍakehi bandhituṃ vaṭṭati eva.

Pupphapaṭe ca daṭṭhabbanti pupphapaṭaṃ karontassa dīghato pupphadāmassa haraṇapaccāharaṇavasena pūraṇaṃ sandhāya vuttaṃ, tiriyato haraṇaṃ pana vāyimaṃ nāma hoti, na purimaṃ. ‘‘Purimaṭṭhānaṃ atikkāmetī’’ti sāmaññato vuttattā purimaṃ pupphakoṭiṃ phusāpetvā vā aphusāpetvā vā parikkhipanavasena atikkāmentassa āpattiyeva. Bandhituṃ vaṭṭatīti puppharahitāya suttavākakoṭiyā bandhituṃ vaṭṭati. Ekavāraṃ haritvā parikkhipitvāti idaṃ pubbe vuttacetiyādiparikkhepaṃ pupphapaṭakaraṇañca sandhāya vuttaṃ, tasmā cetiyaṃ vā bodhiṃ vā parikkhipantena ekavāraṃ parikkhipitvā purimaṭṭhānaṃ sampatte aññassa dātabbaṃ, tenapi ekavāraṃ parikkhipitvā tatheva kātabbaṃ. Pupphapaṭaṃ karontena ca haritvā aññassa dātabbaṃ, tenapi tatheva kātabbaṃ. Sacepi dveyeva bhikkhū ubhosu passesu ṭhatvā pariyāyena haranti, vaṭṭatiyevāti vadanti.

Parehi pūritanti dīghato pasāritaṃ. Vāyitunti tiriyato harituṃ, taṃ pana ekavārampi na labhati. Pupphāni ṭhapentenāti aganthitāni pākatikapupphāni aññamaññaṃ phusāpetvāpi ṭhapentena. Pupphadāmaṃ pana pūjanatthāya bhūmiyaṃ ṭhapentena phusāpetvā vā aphusāpetvā vā diguṇaṃ katvā ṭhapetuṃ na vaṭṭatīti vadanti.

32. Ghaṭikadāmaolambakoti heṭṭhābhāge ghaṭikākārayutto, dārughaṭikākāro vā olambako. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.431) pana ‘‘ghaṭikadāmaolambakoti ante ghaṭikākārayutto yamakadāmaolambako’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 431) pana ‘‘ghaṭikadāmaolambakoti yamakadāmaolambakoti likhita’’nti vuttaṃ, ekekaṃ pana dāmaṃ nikkhantasuttakoṭiyāva bandhitvā olambituṃ vaṭṭati, pupphadāmadvayaṃ saṅghaṭitukāmenapi nikkhantasuttakoṭiyāva suttakoṭiṃ saṅghaṭituṃ vaṭṭati. Aḍḍhacandākārena mālāguṇaparikkhepoti aḍḍhacandākārena mālāguṇassa punappunaṃ haraṇapaccāharaṇavasena pūretvā parikkhipanaṃ, teneva taṃ purime paviṭṭhaṃ, tasmā etampi aḍḍhacandākāraṃ punappunaṃ haraṇapaccāharaṇavasena pūretuṃ na vaṭṭati. Ekavāraṃ pana aḍḍhacandākārakaraṇe mālāguṇaṃ harituṃ vaṭṭatīti vadanti. Pupphadāmakaraṇanti ettha suttakoṭiyaṃ gahetvāpi ekato kātuṃ na vaṭṭatīti vadanti. Suttamayaṃ geṇḍukaṃ nāma, geṇḍukakharapattadāmānaṃ paṭikkhittattā celādīhi katadāmampi na vaṭṭati akappiyānulomattāti vadanti. Parasantakaṃ deti, dukkaṭamevāti vissāsaggāhena parasantakaṃ gahetvā dentaṃ sandhāya vuttaṃ. Thullaccayanti ettha bhaṇḍadeyyampi hoti.

33. Tañca kho vatthupūjanatthāyāti mātāpitūnampi pupphaṃ dentena vatthupūjanatthāyeva dātabbanti dasseti. ‘‘Maṇḍanatthāya pana sivaliṅgādipūjanatthāyā’’ti ettakameva vuttattā ‘‘imaṃ vikkiṇitvā jīvissantī’’ti mātāpitūnaṃ vaṭṭati, sesañātakānaṃ tāvakālikameva dātuṃ vaṭṭati. Kassacipīti ñātakassa vā aññātakassa vā kassacipi. Ñātisāmaṇerehevāti tesaṃ gihiparikammamocanatthaṃ vuttaṃ. Itareti aññātakā. Tehipi sāmaṇerehi ācariyupajjhāyānaṃ vattasīsena haritabbaṃ. Sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭatīti saṅghikassa lābhassa upacārasīmaṭṭhasāmaṇerānampi santakattā tesampi upaḍḍhabhāgo labbhatevāti katvā vuttaṃ. Cūḷakanti upaḍḍhabhāgatopi upaḍḍhaṃ. Catutthabhāgassetaṃ adhivacanaṃ. Sāmaṇerā…pe… ṭhapentīti idaṃ arakkhitaagopitaṃ sandhāya vuttaṃ. Sāratthadīpaniyaṃ pana ‘‘vassaggena abhājanīyaṃ sandhāya vutta’’nti vuttaṃ. Tattha tatthāti magge vā cetiyaṅgaṇe vā.

34. Sāmaṇerehi dāpetuṃ na labhantīti idaṃ sāmaṇerehi gihikammaṃ kāritaṃ viya hotīti vuttaṃ, na pana pupphadānaṃ hotīti sāmaṇerānampi na vaṭṭanato. Vuttañca ‘‘sayamevā’’tiādi. Na hi taṃ pupphadānaṃ nāma siyā. Yadi hi tathā āgatānaṃ tesaṃ dānaṃ pupphadānaṃ nāma bhaveyya, sāmaṇerehipi dātuṃ na labbheyya. Sayamevāti sāmaṇerā sayameva. Yāgubhattādīni ādāyāti idaṃ bhikkhūnaṃ atthāya yāgubhattādisampādanaṃ sandhāya vuttattā ‘‘na vaṭṭatī’’ti avisesena vuttaṃ. Avisesena vuttanti iminā sabbesampi na vaṭṭatīti dasseti.

35. Vuttanayenevāti ‘‘mātāpitūnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati, sesañātakānaṃ pakkosāpetvāva. Mātāpitūnañca harāpentena ñātisāmaṇereheva harāpetabbaṃ. Itare pana yadi sayameva icchanti, vaṭṭatī’’ti imaṃ pupphadāne vuttanayaṃ phaladānepi atidisati, tasmā phalampi mātāpitūnaṃ haraṇaharāpanādinā dātuṃ vaṭṭati, sesañātīnaṃ pakkosāpetvāva. Idāni ‘‘yo haritvā vā harāpetvā vā…pe… issaravatāya dadato thullaccaya’’nti (pārā. aṭṭha. 2.436-437) imaṃ pupphadāne vuttanayaṃ phaladāne saṅkhipitvā dassento ‘‘kulasaṅgahatthāya panā’’tiādimāha. Khīṇaparibbayānanti āgantuke sandhāya vuttaṃ. Phalaparicchedenāti ‘‘ettakāni phalāni dātabbānī’’ti evaṃ phalaparicchedena vā. Rukkhaparicchedena vāti ‘‘imehi rukkhehi dātabbānī’’ti evaṃ rukkhaparicchedena vā. Paricchinnesupi pana rukkhesu ‘‘idha phalāni sundarāni, ito gaṇhathā’’ti vadantena kulasaṅgaho kato nāma hotīti āha ‘‘evaṃ pana na vattabba’’nti. Rukkhacchallīti rukkhattaco, sā ‘‘bhājanīyabhaṇḍa’’nti vuttā. Vuttanayenāti pupphaphalādīsu vuttanayena kulasaṅgaho hotīti dasseti.

36. Tesaṃ tesaṃ gihīnaṃ gāmantaradesantarādīsu sāsanapaṭisāsanaharaṇaṃ jaṅghapesaniyaṃ. Tenāha ‘‘gihīnaṃ dūteyyaṃ sāsanaharaṇakamma’’nti. Dūtassa kammaṃ dūteyyaṃ. Paṭhamaṃ sāsanaṃ aggahetvāpi…pe… pade pade dukkaṭanti idaṃ ‘‘tassa sāsanaṃ ārocessāmī’’ti iminā adhippāyena gamanaṃ sandhāya vuttaṃ. Tassa pana sāsanaṃ paṭikkhipitvā sayameva kāruññe ṭhito gantvā attano patirūpaṃ sāsanaṃ āroceti, anāpatti. Gihīnañca kappiyasāsanaṃ harituṃ vaṭṭatīti sambandho. Imehi pana aṭṭhahi kuladūsakakammehīti pupphadānaṃ phaladānaṃ cuṇṇadānaṃ mattikadānaṃ dantakaṭṭhadānaṃ veḷudānaṃ paṇṇadānaṃ jaṅghapesanikanti imehi yathāvuttehi. Pabbājanīyakammakatoti kuladūsanapaccayā katapabbājanīyakammo.

37. Sekkhabhūmiyaṃ vāti iminā jhānabhūmimpi saṅgaṇhāti. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekabhūtānaṃ tiṇṇaṃ vivekānaṃ. Piṇḍāya caraṇassa bhojanapariyosānattā vuttaṃ ‘‘yāva bhojanapariyosāna’’nti. Bhutvā āgacchantassapi puna vuttanayeneva paṇidhāya cīvarasaṇṭhāpanādīni karontassa dukkaṭamevāti daṭṭhabbaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Kulasaṅgahavinicchayakathālaṅkāro nāma

Pañcamo paricchedo.

6. Macchamaṃsavinicchayakathā

38. Evaṃ kulasaṅgahavinicchayaṃ kathetvā idāni macchamaṃsavinicchayaṃ kathetuṃ ‘‘macchamaṃsesu panā’’tiādi vuttaṃ. Tattha thale ṭhapitamatte marati, kevaṭṭādīhi vā māriyatīti maccho. Macchassa idanti macchaṃ, masiyate āmasiyateti maṃsaṃ, macchañca maṃsañca macchamaṃsāni, tesu. Macchamaṃsesu pana vinicchayo evaṃ veditabboti yojanā. Macchaggahaṇenāti ettha niddhāraṇaṃ na kātabbaṃ. Pana-saddo pakkhantarattho, divāseyyādīsu vinicchayato aparo macchamaṃsesu vinicchayo veditabboti attho. Gayhate anenāti gahaṇaṃ. Kiṃ taṃ? Saddo, macchaiti gahaṇaṃ macchaggahaṇaṃ, tena macchaggahaṇena, macchasaddenāti attho. Maṃsesu pana…pe… akappiyānīti ettha manussamaṃsaṃ samānajātimaṃsato paṭikkhittaṃ. Hatthiassānaṃ maṃsāni rājaṅgato, sunakhaahīnaṃ jegucchabhāvato, sesānaṃ vāḷamigattā bhikkhūnaṃ paribandhavimocanatthaṃ paṭikkhittanti daṭṭhabbaṃ.

Tikoṭiparisuddhanti diṭṭhasutaparisaṅkitasaṅkhātāhi tīhi koṭīhi tīhi ākārehi tīhi kāraṇehi parisuddhaṃ, vimuttanti attho. Tattha adiṭṭhaasutāni cakkhuviññāṇasotaviññāṇānaṃ anārammaṇabhāvato jānitabbāni. Aparisaṅkitaṃ pana kathaṃ jānitabbanti āha ‘‘aparisaṅkitaṃ panā’’tiādi, tīṇi parisaṅkitāni ñatvā tesaṃ paṭipakkhavasena aparisaṅkitaṃ jānitabbanti attho. Idāni tāni tīṇi parisaṅkitāni ca evaṃ parisaṅkite sati bhikkhūhi kattabbavidhiñca tena vidhinā aparisaṅkite sati kattabbabhāvañca vitthārato dassetuṃ ‘‘katha’’ntiādimāha. Tattha disvā parisaṅkitaṃ diṭṭhaparisaṅkitaṃ nāma. Sutvā parisaṅkitaṃ sutaparisaṅkitaṃ nāma. Adisvā asutvā takkena anumānena parisaṅkitaṃ tadubhayavinimuttaparisaṅkitaṃ nāma. Taṃ tividhampi parisaṅkitasāmaññena ekā koṭi hoti, tato vimuttaṃ aparisaṅkitaṃ nāma. Evaṃ adiṭṭhaṃ asutaṃ aparisaṅkitaṃ macchamaṃsaṃ tikoṭiparisuddhaṃ hoti.

Jālaṃ macchabandhanaṃ. Vāgurā migabandhinī. Kappatīti yadi tesaṃ vacanena saṅkā nivattati, vaṭṭati, na taṃ vacanaṃ lesakappaṃ kātuṃ vaṭṭati. Teneva vakkhati ‘‘yattha ca nibbematiko hoti, taṃ sabbaṃ kappatī’’ti. Pavattamaṃsanti āpaṇādīsu pavattaṃ vikkāyikaṃ vā matamaṃsaṃ vā. Maṅgalādīnanti ādi-saddena āhunapāhunādike saṅgaṇhāti. Bhikkhūnaṃyeva atthāya akatanti ettha aṭṭhānappayutto eva-saddo, bhikkhūnaṃ atthāya akatamevāti sambandhitabbaṃ, tasmā bhikkhūnañca maṅgalādīnañcāti missetvā katampi na vattatīti veditabbaṃ. Keci pana ‘‘yathāṭhitavasena avadhāraṇaṃ gahetvā vaṭṭatī’’ti vadanti, taṃ na sundaraṃ. Yattha ca nibbematiko hotīti bhikkhūnaṃ atthāya katepi sabbena sabbaṃ parisaṅkitābhāvamāha.

39. Tamevatthaṃ āvikātuṃ ‘‘sace panā’’tiādi vuttaṃ. Itaresaṃ vaṭṭatīti ajānantānaṃ vaṭṭati, jānatovettha āpatti hotīti. Teyevāti ye uddissa kataṃ, teyeva. Uddissa katamaṃsaparibhogato akappiyamaṃsaparibhoge visesaṃ dassetuṃ ‘‘akappiyamaṃsaṃ panā’’tiādi vuttaṃ. Purimasmiṃ sacittakāpatti, itarasmiṃ acittakā. Tenāha ‘‘akappiyamaṃsaṃ ajānitvā bhuñjantassapi āpattiyevā’’ti. ‘‘Paribhogakāle pucchitvā paribhuñjissāmīti vā gahetvā pucchitvāva paribhuñjitabba’’nti (vi. saṅga. aṭṭha. 39) vacanato akappiyamaṃsaṃ ajānitvā paṭiggaṇhantassa paṭiggahaṇe anāpatti siddhā. Ajānitvā paribhuñjantasseva hi āpatti vuttā. Vattanti vadantīti iminā āpatti natthīti dasseti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Macchamaṃsavinicchayakathālaṅkāro nāma

Chaṭṭho paricchedo.

7. Anāmāsavinicchayakathā

40. Evaṃ macchamaṃsavinicchayaṃ kathetvā idāni anāmāsavinicchayaṃ kathetuṃ ‘‘anāmāsa’’ntiādimāha. Tattha āmasiyateti āmāsaṃ, na āmāsaṃ anāmāsaṃ, aparāmasitabbanti attho. Pāripanthikāti vikuppanikā, antarāyikāti vuttaṃ hoti. Nadīsotena vuyhamānaṃ mātaranti etaṃ ukkaṭṭhaparicchedadassanatthaṃ vuttaṃ. Aññāsu pana itthīsu kāruññādhippāyena mātari vuttanayena paṭipajjantassa nevatthi dosoti vadanti. ‘‘Mātara’’nti vuttattā aññāsu na vaṭṭatīti vadantāpi atthi. Ettha gaṇhāhīti na vattabbāti gehassitapemena kāyappaṭibaddhena phusane dukkaṭaṃ sandhāya vuttaṃ. Kāruññena pana vatthādiṃ gahetuṃ asakkontiṃ ‘‘gaṇhāhī’’ti vadantassapi avasabhāvappattito udake nimujjantiṃ kāruññena sahasā anāmāsanti acintetvā kesādīsu gahetvā mokkhādhippāyena ākaḍḍhatopi anāpattiyeva. Na hi mīyamānaṃ mātaraṃ upekkhituṃ vaṭṭati. Aññātikāya itthiyāpi eseva nayo. Ukkaṭṭhāya mātuyāpi āmāso na vaṭṭatīti dassanatthaṃ ‘‘mātara’’nti vuttaṃ. Tassa kātabbaṃ pana aññāsampi itthīnaṃ karontassapi anāpattiyeva anāmāsatte visesābhāvā.

Tiṇaṇḍupakanti hiriverādimūlehi kesālaṅkāratthāya katacumbaṭakaṃ. Tālapaṇṇamuddikanti tālapaṇṇehi kataṃ aṅgulimuddikaṃ. Tena tālapaṇṇādimayaṃ kaṭisuttakaṇṇapiḷandhanādi sabbaṃ na vaṭṭatīti siddhaṃ. Parivattetvāti attano nivāsanapārupanabhāvato apanetvā, cīvaratthāya pariṇāmetvāti vuttaṃ hoti. Cīvaratthāya pādamūle ṭhapetīti idaṃ nidassanamattaṃ. Paccattharaṇavitānādiatthampi vaṭṭatiyeva, pūjādiatthaṃ tāvakālikampi āmasituṃ vaṭṭati. Sīsapasādhanadantasūcīti idaṃ sīsālaṅkāratthāya paṭapilotikāhi katasīsapasādhanakañceva dantasūciādi cāti dve tayo. Sīsapasādhanaṃ sipāṭikopakaraṇatthāya ceva dantasūciṃ sūciupakaraṇatthāya ca gahetabbanti yathākkamaṃ atthaṃ dasseti. Kesakalāpaṃ bandhitvā tattha tiriyaṃ pavesanatthāya katā sūci eva sīsapasādhanakadantasūcīti ekameva katvā sipāṭikāya pakkhipitvā pariharitabbasūciyeva tassa tassa kiccassa upakaraṇanti sipāṭikasūciupakaraṇaṃ, evaṃ vā yojanā kātabbā.

Potthakarūpanti sudhādīhi kataṃ pārājikavatthubhūtānaṃ tiracchānagatitthīnaṃ saṇṭhānena katampi anāmāsameva. Itthirūpāni dassetvā kataṃ vatthubhittiādiñca itthirūpaṃ anāmasitvā vaḷañjetuṃ vaṭṭati. Evarūpe hi anāmāse kāyasaṃsaggarāge asati kāyappaṭibaddhena āmasato doso natthi. Bhinditvāti ettha hatthena aggahetvāva kenaci daṇḍādinā bhinditabbaṃ. Ettha ca anāmāsampi daṇḍapāsāṇādīhi bhedanassa aṭṭhakathāyaṃ vuttattā, pāḷiyampi āpadāsu mokkhādhippāyassa āmasanepi anāpattiyā vuttattā ca sappiniādivāḷamigīhi gahitapāṇakānaṃ mocanatthāya taṃ taṃ sappiniādivatthuṃ daṇḍādīhi paṭikkhipitvā gahetuṃ, mātuādiṃ udake mīyamānaṃ vatthādīhi gahetuṃ, asakkontiṃ kesādīsu gahetvā kāruññena ukkhipituñca vaṭṭatīti ayamattho gahetabbova. ‘‘Aṭṭhakathāyaṃ ‘na tveva āmasitabbā’ti idaṃ pana vacanaṃ amīyamānaṃ vatthuṃ sandhāya vuttanti ayaṃ amhākaṃ khantī’’ti vimativinodaniyaṃ (vi. vi. ṭī. 1.281) vuttaṃ.

41. Maggaṃ adhiṭṭhāyāti ‘‘maggo aya’’nti maggasaññaṃ uppādetvāti attho. Paññapetvā dentīti idaṃ sāmīcivasena vuttaṃ, tehi pana ‘‘āsanaṃ paññapetvāva nisīdathā’’ti vutte sayameva paññapetvā nisīdituṃ vaṭṭati. Tattha jātakānīti acchinditvā bhūtagāmabhāveneva ṭhitāni. ‘‘Kīḷantenā’’ti vuttattā sati paccaye āmasantassa anāpatti, idañca gihisantakaṃ sandhāya vuttaṃ, bhikkhusantakaṃ pana paribhogārahaṃ sabbathā āmasituṃ na vaṭṭati durūpaciṇṇattā. Tālapanasādīnīti cettha ādi-saddena nāḷikeralabujatipusaalābukumbhaṇḍapussaphalaeḷālukaphalānaṃ saṅgaho daṭṭhabbo. ‘‘Yathāvuttaphalānaṃyeva cettha kīḷādhippāyena āmasanaṃ na vaṭṭatī’’ti vuttattā pāsāṇasakkharādīni kīḷādhippāyenapi āmasituṃ vaṭṭati. Anupasampannānaṃ dassāmīti idaṃ apaṭiggahetvā gahaṇaṃ sandhāya vuttaṃ. Attanopi atthāya paṭiggahetvā gahaṇe doso natthi anāmāsattābhāvā.

42. Muttāti (ma. ni. ṭī. 1.2 pathavīvāravaṇṇanā; sārattha. ṭī. 2.281) hatthikumbhajātikā aṭṭhavidhā muttā. Tathā hi hatthikumbhaṃ, varāhadāṭhaṃ, bhujagasīsaṃ, valāhakaṃ, veḷu, macchasiro, saṅkho, sippīti aṭṭha muttāyoniyo. Tattha hatthikumbhajā pītavaṇṇā pabhāhīnā. Varāhadāṭhā varāhadāṭhāvaṇṇāva. Bhujagasīsajā nīlādivaṇṇā suvisuddhā vaṭṭalā ca. Valāhakajā bhāsurā dubbibhāgā rattibhāge andhakāraṃ vidhamentiyo tiṭṭhanti, devūpabhogā eva ca honti. Veḷujā karakaphalasamānavaṇṇā na bhāsurā, te ca veḷū amanussagocareyeva padese jāyanti. Macchasirajā pāṭhīnapiṭṭhisamānavaṇṇā vaṭṭalā laghavo ca tejavantā honti pabhāvihīnā ca, te ca macchā samuddamajjheyeva jāyanti. Saṅkhajā saṅkhaudaracchavivaṇṇā kolaphalappamāṇāpi honti pabhāvihīnāva. Sippijā pabhāvisesayuttā honti nānāsaṇṭhānā. Evaṃ jātito aṭṭhavidhāsu muttāsu yā macchasaṅkhasippijā, tā sāmuddikā. Bhujagajāpi kāci sāmuddikā honti, itarā asāmuddikā. Yasmā bahulaṃ sāmuddikāva muttā loke dissanti, tatthāpi sippijāva, itarā kadāci kāci, tasmā sammohavinodaniyaṃ (vibha. aṭṭha. 173) ‘‘muttāti sāmuddikā muttā’’ti vuttaṃ.

Maṇīti veḷuriyādito añño jotirasādibhedo sabbo maṇi. Veḷuriyoti allaveḷuvaṇṇo maṇi, ‘‘majjārakkhimaṇḍalavaṇṇo’’tipi vadanti. Saṅkhoti sāmuddikasaṅkho. Silāti muggavaṇṇā atisiniddhā kāḷasilā. Maṇivohāraṃ agatā rattasetādivaṇṇā sumaṭṭhāpi silā anāmāsā evāti vadanti. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.281) pana ‘‘saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilāpaṇḍusilāsetasilādibhedā sabbāpi silā’’ti vuttaṃ. Pavāḷaṃ samuddato jātanātirattamaṇi. Rajatanti kahāpaṇamāsādibhedaṃ jatumāsādiṃ upādāya sabbaṃ vuttāvasesarūpiyaṃ gahitaṃ. Jātarūpanti suvaṇṇaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaravaṇṇo maṇi. ‘‘Marakata’’ntipi vadanti.

Bhaṇḍamūlatthāyāti pattacīvarādimūlatthāya. Kuṭṭharogassāti nidassanamattaṃ. Tāya vūpasametabbassa yassa kassaci rogassa atthāya vaṭṭatiyeva. ‘‘Bhesajjatthañca aviddhāyeva muttā vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttā. Bhesajjatthāya pisitvā yojitānaṃ muttānaṃ ratanabhāvavijahanato gahaṇakkhaṇepi ratanākārena apekkhābhāvā ‘‘bhesajjatthāya pana vaṭṭatī’’ti vuttaṃ. Yāva pana tā muttā ratanarūpena tiṭṭhanti, tāva āmasituṃ na vaṭṭanti. Evaṃ aññampi ratanapāsāṇaṃ pisitvā bhesajje yojanatthāya gahetuṃ vaṭṭati eva. Jātarūparajataṃ pana missetvā yojanabhesajjatthāyapi sampaṭicchituṃ na vaṭṭati. Gahaṭṭhehi yojetvā dinnampi yadi bhesajje suvaṇṇādirūpena tiṭṭhati, viyojetuñca sakkā, tādisaṃ bhesajjampi na vaṭṭati. Taṃ abbohārikattagatañce vaṭṭati. ‘‘Jātiphalikaṃ upādāyā’’ti vuttattā sūriyakantacandakantādikaṃ jātipāsāṇaṃ maṇimhi eva saṅgahitanti daṭṭhabbaṃ. Ākaramuttoti ākarato muttamatto. Bhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭatīti imināva āmasitumpi vaṭṭatīti dasseti. Pacitvā katoti kācakārehi pacitvā kato.

Dhamanasaṅkho ca dhotaviddho ca ratanamisso cāti yojetabbaṃ. Viddhotiādibhāvena katachiddo. Ratanamissoti kañcanalatādivicitto muttādiratanakhacito ca. Etena dhamanasaṅkhato añño ratanasammisso anāmāsoti dasseti. Silāyampi eseva nayo. Pānīyasaṅkhoti iminā thālakādiākārena katasaṅkhamayabhājanāni bhikkhūnaṃ sampaṭicchituṃ vaṭṭantīti siddhaṃ. Sesanti ratanamissaṃ ṭhapetvā avasesaṃ. Muggavaṇṇaṃyeva ratanasammissaṃ karonti, na aññanti āha ‘‘muggavaṇṇāvā’’ti, muggavaṇṇā ratanasammissāva na vaṭṭatīti vuttaṃ hoti. Sesāti ratanasammissaṃ ṭhapetvā avasesā silā.

Bījato paṭṭhāyāti dhātupāsāṇato paṭṭhāya. Suvaṇṇacetiyanti dhātukaraṇḍakaṃ. Paṭikkhipīti ‘‘dhātuṭṭhapanatthāya gaṇhathā’’ti avatvā ‘‘tumhākaṃ gaṇhathā’’ti pesitattā paṭikkhipi. Vimativinodaniyaṃ (vi. vi. ṭī. 1.281) pana ‘‘paṭikkhipīti suvaṇṇamayassa dhātukaraṇḍakassa buddhādirūpassa ca attano santakakaraṇe nissaggiyattā vutta’’nti vuttaṃ. Suvaṇṇabubbuḷakanti suvaṇṇatārakaṃ. ‘‘Rūpiyachaḍḍakaṭṭhāne’’ti vuttattā rūpiyachaḍḍakassa jātarūparajataṃ āmasitvā chaḍḍetuṃ vaṭṭatīti vuttaṃ. Keḷāpayitunti āmasitvā ito cito ca sañcāretuṃ. Vuttanti mahāaṭṭhakathāyaṃ vuttaṃ. Kacavarameva harituṃ vaṭṭatīti gopakā vā hontu aññe vā, hatthenapi puñchitvā kacavaraṃ apanetuṃ vaṭṭati, ‘‘malampi pamajjituṃ vaṭṭatiyevā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.281) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.281) pana ‘‘kacavarameva harituṃ vaṭṭatīti gopakā vā hontu aññe vā, hatthenapi puñchitvā kacavaraṃ apanetuṃ vaṭṭati, malampi majjituṃ vaṭṭati evāti vadanti, taṃ aṭṭhakathāya na sameti keḷāyanasadisattā’’ti vuttaṃ. Kathaṃ na sameti? Mahāaṭṭhakathāyaṃ cetiyagharagopakā rūpiyachaḍḍakaṭṭhāne ṭhitāti tesaṃyeva keḷāyanaṃ anuññātaṃ, na aññesaṃ, tasmā ‘‘gopakā vā hontu aññe vā’’ti vacanaṃ mahāaṭṭhakathāya na sameti.

Kurundiyaṃ pana tampi paṭikkhittaṃ, suvaṇṇacetiye kacavarameva harituṃ vaṭṭatīti ettakameva anuññātaṃ, tasmā sāvadhāraṇaṃ katvā vuttattā ‘‘hatthenapi puñchitvā’’ti ca ‘‘malampi pamajjituṃ vaṭṭati evā’’ti ca vacanaṃ kurundaṭṭhakathāya na sameti, tasmā vicāretabbametanti. Ārakūṭalohanti suvaṇṇavaṇṇo kittimalohaviseso. Tividhañhi kittimalohaṃ – kaṃsalohaṃ vaṭṭalohaṃ ārakūṭalohanti. Tattha tiputambe missetvā kataṃ kaṃsalohaṃ nāma, sīsatambe missetvā kataṃ vaṭṭalohaṃ, rasatutthehi rañjitaṃ tambaṃ ārakūṭalohaṃ nāma. ‘‘Pakatirasatambe missetvā kataṃ ārakūṭa’’nti ca sāratthadīpaniyaṃ (sārattha. ṭī. 2.281) vuttaṃ. Taṃ pana ‘‘jātarūpagatika’’nti vuttattā uggaṇhato nissaggiyampi hotīti keci vadanti, rūpiyesu pana agaṇitattā nissaggiyaṃ na hoti, āmasane sampaṭicchane ca dukkaṭamevāti veditabbaṃ. Sabbopi kappiyoti yathāvuttasuvaṇṇādimayānaṃ senāsanaparikkhārānaṃ āmasanagopanādivasena paribhogo sabbathā kappiyoti adhippāyo. Tenāha ‘‘tasmā’’tiādi. ‘‘Bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne’’ti vuttattā saṅghikameva suvaṇṇādimayaṃ senāsanaṃ senāsanaparikkhārā ca vaṭṭanti, na puggalikānīti gahetabbaṃ. Paṭijaggituṃ vaṭṭantīti senāsanapaṭibandhato vuttaṃ.

43. Sāmikānaṃ pesetabbanti sāmikānaṃ sāsanaṃ pesetabbaṃ. Bhinditvāti paṭhamameva anāmasitvā pāsāṇādinā kiñcimattaṃ bhedaṃ katvā pacchā kappiyabhaṇḍatthāya adhiṭṭhahitvā hatthena gahetuṃ vaṭṭati. Tenāha ‘‘kappiyabhaṇḍaṃ karissāmīti sampaṭicchituṃ vaṭṭatī’’ti. Etthāpi tañca viyojetvā āmasitabbaṃ. Phalakajālikādīnīti ettha saraparittāṇāya hatthena gahetabbaṃ. Kiṭikāphalakaṃ akkhirakkhaṇatthāya ayalohādīhi jālākārena katvā sīsādīsu paṭimuñcitabbaṃ jālikaṃ nāma. Ādi-saddena kavacādikaṃ saṅgaṇhāti. Anāmāsānīti macchajālādiparūparodhaṃ sandhāya vuttaṃ, na saraparittāṇaṃ tassa āvudhabhaṇḍattābhāvā. Tena vakkhati ‘‘parūparodhanivāraṇañhī’’tiādi (vi. saṅga. aṭṭha. 43). Āsanassāti cetiyassasamantā kataparibhaṇḍassa. Bandhissāmīti kākādīnaṃ adūsanatthāya bandhissāmi.

‘‘Bherisaṅghāṭoti saṅghaṭitacammabherī. Vīṇāsaṅghāṭoti saṅghaṭitacammavīṇā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.281) vuttaṃ. ‘‘Cammavinaddhā vīṇābheriādīnī’’ti mahāaṭṭhakathāyaṃ vuttavacanato visesābhāvā ‘‘kurundiyaṃ panā’’tiādinā tato visesassa vattumāraddhattā ca bheriādīnaṃ vinaddhopakaraṇasamūho bherivīṇāsaṅghāṭoti veditabbo ‘‘saṅghaṭitabboti saṅghāṭo’’ti katvā. Tucchapokkharanti avinaddhacammabherivīṇānaṃ pokkharaṃ. Āropitacammanti pubbe āropitaṃ hutvā pacchā tato apanetvā visuṃ ṭhapitamukhacammamattaṃ, na sesopakaraṇasahitaṃ, taṃ pana saṅghātoti ayaṃ viseso. Onahitunti bheripokkharādīni cammaṃ āropetvā cammavaddhiādīhi sabbehi upakaraṇehi vinandhituṃ. Onahāpetunti tatheva aññehi vinandhāpetuṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Anāmāsavinicchayakathālaṅkāro nāma

Sattamo paricchedo.

8. Adhiṭṭhānavikappanavinicchayakathā

44. Evaṃ anāmāsavinicchayakathaṃ kathetvā idāni adhiṭṭhānavikappanavinicchayaṃ kathetuṃ ‘‘adhiṭṭhānavikappanesu panā’’tiādimāha. Tattha adhiṭṭhiyate adhiṭṭhānaṃ, gahaṇaṃ sallakkhaṇanti attho. Vikappiyate vikappanā, saṅkappanaṃ cintananti attho. Tattha ‘‘ticīvaraṃ adhiṭṭhātunti nāmaṃ vatvā adhiṭṭhātuṃ. Na vikappetunti nāmaṃ vatvā na vikappetuṃ. Esa nayo sabbattha. Tasmā ticīvaraṃ adhiṭṭhahantena ‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’tiādinā nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana ‘imaṃ saṅghāṭi’ntiādinā tassa tassa cīvarassa nāmaṃ aggahetvāva ‘imaṃ cīvaraṃ tuyhaṃ vikappemī’ti vikappetabbaṃ. Ticīvaraṃ vā hotu aññaṃ vā, yadi taṃ taṃ nāmaṃ gahetvā vikappeti, avikappitaṃ hoti, atirekacīvaraṭṭhāne tiṭṭhatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.469) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.469) pana ‘‘ticīvaraṃ adhiṭṭhātunti saṅghāṭiādināmena adhiṭṭhātuṃ. Na vikappetunti iminā nāmena na vikappetuṃ, etena vikappitaticīvaro tecīvariko na hoti, tassa tasmiṃ adhiṭṭhitaticīvare viya avippavāsādinā kātabbavidhi na kātabboti dasseti, na pana vikappane doso’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 469) pana ‘‘ticīvaraṃ adhiṭṭhātunti ettha ticīvaraṃ ticīvarādhiṭṭhānena adhiṭṭhātabbayuttakaṃ, yaṃ vā ticīvarādhiṭṭhānena adhiṭṭhātuṃ na vikappetuṃ anujānāmi, tassa adhiṭṭhānakālaparicchedābhāvato sabbakālaṃ icchantassa adhiṭṭhātuṃyeva anujānāmi, taṃ kālaparicchedaṃ katvā vikappetuṃ nānujānāmi, sati pana paccaye yadā tadā vā paccuddharitvā vikappetuṃ vaṭṭatīti ‘anāpatti antodasāhaṃ adhiṭṭheti vikappetī’ti vacanato siddhaṃ hotī’’ti vuttaṃ.

Imesu pana tīsu ṭīkāvādesu tatiyavādo yuttataro viya dissati. Kasmā? Pāḷiyā aṭṭhakathāya ca saṃsandanato. Kathaṃ? Pāḷiyañhi kataparicchedāsuyeva dvīsu vassikasāṭikakaṇḍupaṭicchādīsu tato paraṃ vikappetunti vuttaṃ, tato aññesu na vikappetuṃ icceva, tasmā tesu asati paccaye niccaṃ adhiṭṭhātabbameva hoti, na vikappetabbanti ayaṃ pāḷiyā adhippāyo dissati, itarāsu pana dvīsu anuññātakāleyeva adhiṭṭhātabbaṃ, ‘‘tato paraṃ vikappetu’’nti evaṃ pāḷiyā saṃsandati, aṭṭhakathāyaṃ ticīvaraṃ ticīvarasaṅkhepena pariharato adhiṭṭhātumeva anujānāmi, na vikappetuṃ. Vassikasāṭikaṃ pana cātumāsato paraṃ vikappetumeva, na adhiṭṭhātuṃ, evañca sati yo ticīvare ekena cīvarena vippavasitukāmo hoti, tassa cīvarādhiṭṭhānaṃ paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hotīti.

Paṭhamavāde ‘‘na vikappetu’’nti nāmaṃ vatvā ‘‘na vikappetu’’nti attho vutto, evaṃ sante ‘‘tato paraṃ vikappetu’’nti ettha tato paraṃ nāmaṃ vatvā vikappetunti attho bhaveyya, so ca attho vikappanādhikārena vutto, ‘‘nāmaṃ vatvā’’ti ca visesane kattabbe sati ‘‘na vikappetu’’nti ca ‘‘tato paraṃ vikappetu’’nti ca bhedavacanaṃ na siyā, sabbesupi cīvaresu nāmaṃ avatvāva vikappetabbato, dutiyavāde ca ‘‘na vikappetu’’nti iminā nāmena na vikappetunti vuttaṃ, na anujānāmīti pāṭhaseso. Paṭhame ca ‘‘ticīvaraṃ vā hotu aññaṃ vā, yadi taṃ taṃ nāmaṃ gahetvā vikappeti, avikappitaṃ hoti, atirekacīvaraṭṭhāne tiṭṭhatī’’ti. Dutiye ca ‘‘na pana vikappane doso’’ti, tañca aññamaññaviruddhaṃ viya dissati, tasmā vicāretabbametaṃ.

Tato paraṃ vikappetunti cātumāsato paraṃ vikappetvā paribhuñjitunti tīsu gaṇṭhipadesu vuttaṃ. Keci pana ‘‘tato paraṃ vikappetvā yāva āgāmisaṃvacchare vassānaṃ cātumāsaṃ, tāva ṭhapetuṃ anuññāta’’ntipi vadanti. ‘‘Tato paraṃ vikappetuṃ anujānāmīti ettāvatā vassikasāṭikaṃ kaṇḍupaṭicchādiñca taṃ taṃ nāmaṃ gahetvā vikappetuṃ anuññātanti evamattho na gahetabbo. Tato paraṃ vassikasāṭikādināmasseva abhāvato, kasmā tato paraṃ vikappentenapi nāmaṃ gahetvā na vikappetabbaṃ. Ubhinnampi tato paraṃ vikappetvā paribhogassa anuññātattā tathāvikappitaṃ aññanāmena adhiṭṭhahitvā paribhuñjitabbanti tīsupi gaṇṭhipadesu vutta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. 2.469) vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. 1.469) ‘‘tato paranti cātumāsato paraṃ vikappetvā paribhuñjituṃ anuññātanti keci vadanti. Aññe pana ‘vikappetvā yāva āgāmivassānaṃ tāva ṭhapetuṃ vaṭṭatī’ti vadanti. Apare pana ‘vikappane na doso, tathā vikappitaṃ parikkhārādināmena adhiṭṭhahitvā paribhuñjitabba’nti vadantī’’ti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 469) pana ‘‘vassikasāṭikaṃ tato paraṃ vikappetuṃyeva, nādhiṭṭhātuṃ. Vatthañhi katapariyositaṃ antocātumāse vassānadivasaṃ ādiṃ katvā antodasāhe adhiṭṭhātuṃ anujānāmi, cātumāsato uddhaṃ attano santakaṃ katvā ṭhapetukāmena vikappetuṃ anujānāmīti attho’’ti vuttaṃ. Idhāpi pacchimavādo pasatthataroti dissati, kasmā? Suviññeyyattā, purimesu pana ācariyānaṃ adhippāyoyeva duviññeyyo hoti nānāvādasseva kathitattā. Muṭṭhipañcakanti muṭṭhiyā upalakkhitaṃ pañcakaṃ muṭṭhipañcakaṃ, catuhatthe minitvā pañcamaṃ hatthamuṭṭhiṃ katvā minitabbanti adhippāyo. Keci pana ‘‘muṭṭhihatthānaṃ pañcakaṃ muṭṭhipañcakaṃ. Pañcapi hatthā muṭṭhī katvāva minitabbā’’ti vadanti. Muṭṭhittikanti etthāpi eseva nayo. Dvihatthena antaravāsakena timaṇḍalaṃ paṭicchādetuṃ sakkāti āha ‘‘pārupanenapī’’tiādi. Atirekanti sugatacīvarato atirekaṃ. Ūnakanti muṭṭhipañcakādito ūnakaṃ. Tena ca tesu ticīvarādhiṭṭhānaṃ na ruhatīti dasseti.

Imaṃ saṅghāṭiṃ paccuddharāmīti imaṃ saṅghāṭiadhiṭṭhānaṃ ukkhipāmi, pariccajāmīti attho. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.469) pana ‘‘paccuddharāmīti ṭhapemi, pariccajāmīti vā attho’’icceva vuttaṃ. Kāyavikāraṃ karontenāti hatthena cīvaraṃ parāmasantena, cālentena vā. Vācāya adhiṭṭhātabbāti ettha kāyenapi cāletvā vācampi bhinditvā kāyavācāhi adhiṭṭhānampi saṅgahitanti veditabbaṃ, ‘‘kāyena aphusitvā’’ti vattabbattā ahatthapāsahatthapāsavasena duvidhaṃ adhiṭṭhānaṃ. Tattha ‘‘hatthapāso nāma aḍḍhateyyahattho vuccati. ‘Dvādasahattha’nti keci vadanti, taṃ idha na sametī’’ti vimativinodaniyaṃ (vi. vi. ṭī. 1.469) vuttaṃ. ‘‘Idāni sammukhāparammukhābhedena duvidhaṃ adhiṭṭhānaṃ dassetuṃ ‘‘sace hatthapāsetiādi vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.469) pana ‘‘hatthapāseti ca idaṃ dvādasahatthaṃ sandhāya vuttaṃ, tasmā dvādasahatthabbhantare ṭhitaṃ ‘ima’nti vatvā adhiṭṭhātabbaṃ, tato paraṃ ‘eta’nti vatvā adhiṭṭhātabbanti keci vadanti, gaṇṭhipadesu panettha na kiñci vuttaṃ, pāḷiyaṃ aṭṭhakathāyañca sabbattha ‘hatthapāso’ti aḍḍhateyyahattho vuccati, tasmā idha visesavikappanāya kāraṇaṃ gavesitabba’’nti vuttaṃ. Evaṃ pāḷiyaṭṭhakathāsupi aḍḍhateyyahatthameva hatthapāso vutto, ṭīkācariyehi ca tadeva sampaṭicchito, tasmā aḍḍhateyyahatthabbhantare ṭhitaṃ cīvaraṃ ‘‘ima’’nti, tato bahibhūtaṃ ‘‘eta’’nti vatvā adhiṭṭhātabbaṃ.

‘‘Sāmantavihāreti idaṃ ṭhapitaṭṭhānasallakkhaṇayogge ṭhitaṃ sandhāya vuttaṃ, tato dūre ṭhitampi ṭhapitaṭṭhānaṃ sallakkhentena adhiṭṭhātabbameva. Tatthāpi cīvarassa ṭhapitabhāvasallakkhaṇameva pamāṇaṃ. Na hi sakkā niccassa ṭhānaṃ sallakkhetuṃ, ekasmiṃ vihāre ṭhapetvā tato aññasmiṃ ṭhapitanti adhiṭṭhātuṃ na vaṭṭati. Keci pana ‘tathāpi adhiṭṭhite na doso’ti vadanti, taṃ aṭṭhakathāya na sameti, vīmaṃsitabba’’nti vimativinodaniyaṃ (vi. vi. ṭī. 1.469) vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.469) pana ‘‘sāmantavihāro nāma yattha tadaheva gantvā nivattetuṃ sakkā. Sāmantavihāreti idaṃ desanāsīsamattaṃ, tasmā ṭhapitaṭṭhānaṃ sallakkhetvā dūre ṭhitampi adhiṭṭhātabbanti vadanti. Ṭhapitaṭṭhānaṃ sallakkhetvāti ca idaṃ ṭhapitaṭṭhānasallakkhaṇaṃ anucchavikanti katvā vuttaṃ, cīvarasallakkhaṇamevettha pamāṇa’’nti vuttaṃ. Vajirabuddhiṭīkāyañca (vajira. ṭī. pārājika 469) ‘‘saṅghāṭi uttarāsaṅgo antaravāsakanti adhiṭṭhitānadhiṭṭhitānaṃ samānameva nāmaṃ. ‘Ayaṃ saṅghāṭī’tiādīsu anadhiṭṭhitā vuttā. ‘Ticīvarena vippavaseyyā’ti ettha adhiṭṭhitā vuttā. Sāmantavihāreti gocaragāmato vihāreti dhammasiritthero. Dūratarepi labbhatevāti ācariyā. Anugaṇṭhipadepi ‘sāmantavihāreti desanāsīsamattaṃ, tasmā ṭhapitaṭṭhānaṃ sallakkhetvā dūre ṭhitampi adhiṭṭhātabba’nti vuttaṃ. Sāmantavihāro nāma yattha tadaheva gantvā nivattituṃ sakkā. Rattivippavāsaṃ rakkhantena tato dūre ṭhitaṃ adhiṭṭhātuṃ na vaṭṭati, evaṃ kira mahāaṭṭhakathāyaṃ vuttanti. Keci ‘cīvaravaṃse ṭhapitaṃ añño parivattetvā nāgadante ṭhapeti, taṃ ajānitvā adhiṭṭhahantassapi ruhati cīvarassa sallakkhitattā’ti vadantī’’ti, tasmā ācariyānaṃ matabhedaṃ saṃsanditvā gahetabbaṃ.

Adhiṭṭhahitvā ṭhapitavatthehīti parikkhāracoḷanāmena adhiṭṭhahitvā ṭhapitavatthehi. Teneva ‘‘imaṃ paccuddharāmī’’ti parikkhāracoḷassa paccuddhāraṃ dasseti, etena ca tecīvarikadhutaṅgaṃ pariharantena paṃsukūlādivasena laddhaṃ vatthaṃ dasāhabbhantare katvā rajitvā pārupitumasakkontena parikkhāracoḷavasena adhiṭṭhahitvāva dasāhamatikkamāpetabbaṃ, itarathā nissaggiyaṃ hotīti dasseti, teneva ‘‘rajitakālato pana paṭṭhāya nikkhipituṃ na vaṭṭati, dhutaṅgacoro nāma hotī’’ti visuddhimagge (visuddhi. 1.25) vuttaṃ. Puna adhiṭṭhātabbānīti idañca saṅghāṭiāditicīvaranāmena adhiṭṭhahitvā paribhuñjitukāmassa vasena vuttaṃ, itarassa pana purimādhiṭṭhānameva alanti veditabbaṃ. Puna adhiṭṭhātabbanti iminā kappabindupi dātabbanti dasseti. Adhiṭṭhānakiccaṃ natthīti iminā kappabindudānakiccampi natthīti dasseti, mahantataramevātiādi sabbādhiṭṭhānasādhāraṇalakkhaṇaṃ. Tattha puna adhiṭṭhātabbanti anadhiṭṭhitacīvarassa ekadesabhūtattā anadhiṭṭhitañce, adhiṭṭhitassa appabhāvena ekadesabhūtaṃ adhiṭṭhitasaṅkhameva gacchati, tathā adhiṭṭhitañce, anadhiṭṭhitassa ekadesabhūtaṃ anadhiṭṭhitasaṅkhaṃ gacchatīti lakkhaṇaṃ. Na kevalañcettha dutiyapaṭṭameva, atha kho tatiyapaṭṭādikampi. Yathāha ‘‘anujānāmi bhikkhave…pe… utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ…pe… paṃsukūle yāvadattha’’nti (mahāva. 348).

Muṭṭhipañcakāditicīvarappamāṇayuttaṃ sandhāya ‘‘ticīvaraṃ panā’’tiādi vuttaṃ. Parikkhāracoḷaṃ adhiṭṭhātunti parikkhāracoḷaṃ katvā adhiṭṭhātuṃ. Avasesā bhikkhūti vakkhamānakāle nisinnā bhikkhū. Tasmā vaṭṭatīti yathā ‘‘anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ, na vikappetu’’nti (mahāva. 358) vuttaṃ, evaṃ parikkhāracoḷampi vuttaṃ, na cassa ukkaṭṭhaparicchedo vutto, na ca saṅkhāparicchedo, tasmā tīṇipi cīvarāni paccuddharitvā imāni cīvarāni parikkhāracoḷāni adhiṭṭhahitvā paribhuñjituṃ vaṭṭatīti attho. Nidhānamukhametanti etaṃ parikkhāracoḷādhiṭṭhānaṃ nidhānamukhaṃ ṭhapanamukhaṃ, atirekacīvaraṭṭhapanakāraṇanti attho. Kathaṃ ñāyatīti ce, tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ, attho ca hoti parissāvanehipi thavikāhipi. Etasmiṃ vatthusmiṃ ‘‘anujānāmi, bhikkhave, parikkhāracoḷaka’’nti anuññātattā bhikkhūnañca ekameva parissāvanaṃ, thavikā vā vaṭṭati, na dve vā tīṇi vāti paṭikkhepābhāvato vikappanūpagapacchimappamāṇāni, atirekappamāṇāni vā parissāvanādīni parikkhārāni kappantīti siddhaṃ. Paṭhamaṃ ticīvarādhiṭṭhānena adhiṭṭhātabbaṃ, puna pariharituṃ asakkontena paccuddharitvā parikkhāracoḷaṃ adhiṭṭhātabbaṃ, na tveva āditova idaṃ vuttaṃ. Baddhasīmāya avippavāsasīmāsammutisambhavato cīvaravippavāse nevatthi dosoti na tattha dupparihāroti āha ‘‘abaddhasīmāya dupparihāra’’nti.

45. Atirittappamāṇāya chedanakaṃ pācittiyanti āha ‘‘anatirittappamāṇā’’ti. Tato paraṃ paccuddharitvā vikappetabbāti vassikamāsato paraṃ adhiṭṭhānaṃ paccuddharitvā vikappetabbā, iminā catunnaṃ vassikamāsānaṃ upari adhiṭṭhānaṃ tiṭṭhatīti viññāyati, asato paccuddharāyogā, yañca mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘vassikasāṭikā vassānamāsātikkamenāpi kaṇḍupaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahantī’’ti vuttaṃ, taṃ samantapāsādikāyaṃ natthi, parivāraṭṭhakathāyañca ‘‘atthāpatti hemante āpajjati, no gimhe’’ti ettha na taṃ vuttaṃ, kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana ‘‘kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī’’ti vuttaṃ, tampi suvuttaṃ. ‘‘Cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti hi vuttaṃ. Tattha mahāaṭṭhakathāyaṃ nivāsanapaccayā dukkaṭaṃ vuttaṃ, kurundaṭṭhakathāyaṃ pana apaccuddhārapaccayā, tasmā kurundiyaṃ vuttanayenapi vassikasāṭikā vassānātikkamepi adhiṭṭhānaṃ na vijahatīti paññāyati. Adhiṭṭhānavijahanesu ca vassānamāsaābādhānaṃ vigame vijahanaṃ mātikāṭṭhakathāyampi na uddhaṭaṃ, tasmā samantapāsādikāyaṃ (pārā. aṭṭha. 2.469) āgatanayena yāva paccuddhārā adhiṭṭhānaṃ tiṭṭhatīti gahetabbaṃ.

Nahānatthāya anuññātattā ‘‘vaṇṇabhedamattarattāpi cesā vaṭṭatī’’ti vuttaṃ. Dve pana na vaṭṭantīti iminā saṅghāṭiādīsupi dutiyaadhiṭṭhānaṃ na ruhati, taṃ atirekacīvaraṃ hotīti dasseti. Mahāpaccariyaṃ cīvaravasena paribhogakiccassa abhāvaṃ sandhāya ‘‘anāpattī’’ti vuttā senāsanaparibhogatthāya dinnapaccattharaṇe viya. Yaṃ pana ‘‘paccattharaṇampi adhiṭṭhātabba’’nti vuttaṃ, taṃ senāsanatthāyevāti niyamitaṃ na hoti navasu cīvaresu gahitattā, tasmā attano nāmena adhiṭṭhahitvā nidahitvā parikkhāracoḷaṃ viya yathā tathā viniyujjitamevāti gahetabbaṃ, pāvārokojavoti imesampi paccattharaṇādinā lokepi voharaṇato senāsanaparikkhāratthāya dinnapaccattharaṇato visuṃ gahaṇaṃ kataṃ. Sace avasāne aparāvassikasāṭikā uppannā hoti, purimavassikasāṭikaṃ paccuddharitvā vikappetvā adhiṭṭhātabbāti vadanti.

Nisīdanamhi pamāṇayuttanti ‘‘dīghato sugatavidatthiyā dve vidatthiyo, vitthārato diyaḍḍhaṃ, dasā vidatthī’’tiiminā pamāṇena yuttaṃ, taṃ pana majjhimapurisahatthasaṅkhātena vaḍḍhakīhatthena dīghato tihatthaṃ hoti, vitthārato chaḷaṅgulādhikadvihatthaṃ, dasā vidatthādhikahatthaṃ, idāni manussānaṃ pakatihatthena dīghato vidatthādhikacatuhatthaṃ hoti, vitthārato navaṅgulādhikatihatthaṃ, dasā chaḷaṅgulādhikadvihatthā, tato ūnaṃ vaṭṭati, na adhikaṃ ‘‘taṃ atikkāmayato chedanakaṃ pācittiya’’nti (pāci. 533) vuttattā. Kaṇḍupaṭicchādiyā pamāṇikāti ‘‘dīghato catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo’’ti (pāci. 538) vuttattā evaṃ vuttappamāṇayuttā, sā pana vaḍḍhakīhatthena dīghato chahatthā hoti, vitthārato tihatthā, idāni pakatihatthena pana dīghato navahatthā hoti, tiriyato vidatthādhikacatuhatthāti veditabbā. Vikappanūpagapacchimacīvarappamāṇaṃ parikkhāracoḷanti ettha pana vikappanūpagapacchimacīvarappamāṇaṃ nāma sugataṅgulena dīghato aṭṭhaṅgulaṃ hoti, tiriyato caturaṅgulaṃ, vaḍḍhakīhatthena dīghato ekahatthaṃ hoti, tiriyato vidatthippamāṇaṃ, idāni pakatihatthena pana dīghato vidatthādhikahatthaṃ hoti, tiriyato chaḷaṅgulādhikavidatthippamāṇaṃ. Tenāha ‘‘tassa pamāṇa’’ntiādi.

Bhesajjatthāyātiādīsu attano santakabhāvato mocetvā ṭhapitaṃ sandhāya ‘‘anadhiṭṭhitepi natthi āpattī’’ti vuttaṃ, ‘‘idaṃ bhesajjatthāya, idaṃ mātuyā’’ti vibhajitvā sakasantakabhāvato mocetvā ṭhapentena adhiṭṭhānakiccaṃ natthīti adhippāyo. ‘‘Iminā bhesajjaṃ cetāpessāmi, idaṃ mātuyā dassāmī’’ti ṭhapentena pana adhiṭṭhātabbamevāti vadanti. Senāsanaparikkhāratthāya dinnapaccattharaṇeti ettha anivāsetvā apārupitvā kevalaṃ mañcapīṭhesuyeva attharitvā paribhuñjiyamānaṃ paccattharaṇaṃ attano santakampi anadhiṭṭhātuṃ vaṭṭatīti vadanti, heṭṭhā pana paccattharaṇampi adhiṭṭhātabbamevāti avisesena vuttattā attano santakaṃ adhiṭṭhātabbamevāti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Tante ṭhitaṃyeva adhiṭṭhātabbanti ettha pacchā vītaṭṭhānaṃ adhiṭṭhitameva hoti, puna adhiṭṭhānakiccaṃ natthi. Sace pana paricchedaṃ dassetvā antarantarā vītaṃ hoti, puna adhiṭṭhātabbanti vadanti. Eseva nayoti vikappanūpagappamāṇamatte vīte tante ṭhitaṃyeva adhiṭṭhātabbanti attho.

46. ‘‘Hīnāyāvattanenāti ‘sikkhaṃ appaccakkhāya gihibhāvūpagamanenā’ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ yuttaṃ aññassa dāne viya cīvare nirālayabhāveneva pariccattattā. Keci pana ‘hīnāyāvattanenāti bhikkhuniyā gihibhāvūpagamanenevāti etamatthaṃ gahetvā bhikkhu pana vibbhamantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatī’ti vadanti, taṃ na gahetabbaṃ ‘bhikkhuniyā hīnāyāvattanenā’ti visesetvā avuttattā. Bhikkhuniyā hi gihibhāvūpagamanena adhiṭṭhānavijahanaṃ visuṃ vattabbaṃ natthi tassā vibbhamaneneva assamaṇībhāvato. Sikkhāpaccakkhānenāti pana idaṃ sace bhikkhuliṅge ṭhitova sikkhaṃ paccakkhāti, tassa kāyalaggampi cīvaraṃ adhiṭṭhānaṃ vijahatīti dassanatthaṃ vutta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. 2.469) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.469) pana ‘‘hīnāyāvattanenāti idaṃ antimavatthuṃ ajjhāpajjitvā bhikkhupaṭiññāya ṭhitassa ceva titthiyapakkantassa ca bhikkhuniyā ca bhikkhunibhāve nirapekkhatāya gihiliṅgatitthiyaliṅgaggahaṇaṃ sandhāya vuttaṃ. Sikkhaṃ appaccakkhāya gihibhāvūpagamanaṃ sandhāya vuttanti keci vadanti, taṃ na yuttaṃ, tadāpi tassa upasampannattā cīvarassa ca tassa santakattā vijahanato’’ti vuttaṃ, iti imāni dve vacanāni aññamaññaviruddhāni hutvā dissanti.

Aṭṭhakathāyaṃ pana ‘‘hīnāyāvattanena sikkhāpaccakkhānenā’’ti (pārā. aṭṭha. 2.469) visuṃ vuttattā hīnāyāvattante sati sikkhaṃ appaccakkhantepi cīvaraṃ adhiṭṭhānaṃ vijahati, sikkhaṃ paccakkhante sati hīnāya anāvattantepīti adhippāyo dissati, tasmā sikkhaṃ appaccakkhāya kevalaṃ gihibhāvaṃ upagacchantassa kiñcāpi bhikkhubhāvo atthi, cīvarassa ca tassa santakattā vijahanaṃ, tathāpi ‘‘hīnāyāvattanenā’’ti vuttattā gihibhāvūpagamaneneva adhiṭṭhānavijahanaṃ siyā yathā taṃ liṅgaparivattanena. Gihibhāvaṃ anupagantvā ca kevalaṃ sikkhāpaccakkhānaṃ karontassa kiñcāpi bhikkhuliṅgaṃ atthi, cīvarassa ca tassa santakattā vijahanaṃ, tathāpi ‘‘sikkhāpaccakkhānenā’’ti vuttattā sikkhāpaccakkhāneneva adhiṭṭhānavijahanaṃ siyā yathā taṃ paccuddharaṇe, tasmā bhikkhu vā hotu bhikkhunī vā, hīnāyāvattissāmīti cittena gihiliṅgaggahaṇena cīvaraṃ adhiṭṭhānaṃ vijahati. Sikkhāpaccakkhānena pana bhikkhusseva cīvaraṃ bhikkhuniyā sikkhāpaccakkhānābhāvāti ayamamhākaṃ khanti. Antimavatthuajjhāpannakatitthiyapakkantakānaṃ pana cīvarassa adhiṭṭhānavijahanaṃ aṭṭhakathāyaṃ anāgatattā tesañca hīnāyāvattānavohārābhāvā vicāretabbaṃ.

Kaniṭṭhaṅgulinakhavasenāti heṭṭhimaparicchedaṃ dasseti. Orato paratoti ettha ca ‘‘orato chiddaṃ adhiṭṭhānaṃ bhindati, parato na bhindatī’’ti vuttaṃ. Kathaṃ oraparabhāvo veditabboti? Yathā nadīparicchinne padese manussānaṃ vasanadisābhāge tīraṃ orimaṃ nāma hoti, itaradisābhāge tīraṃ pārimaṃ nāma, tathā bhikkhūnaṃ nivāsanapārupanaṭṭhānabhūtaṃ cīvarassa majjhaṭṭhānaṃ yathāvuttavidatthiādippamāṇassa padesassa oraṃ nāma, cīvarapariyantaṭṭhānaṃ paraṃ nāma, iti lokato vā yathā ca orato bhogaṃ parato antaṃ katvā cīvaraṃ ṭhapetabbanti vutte bhikkhuno abhimukhaṭṭhānaṃ oraṃ nāma, itaraṭṭhānaṃ paraṃ nāma, evaṃ bhikkhūnaṃ nivāsanapārupanaṭṭhānaṃ oraṃ nāma, itaraṃ paraṃ nāma. Evaṃ sāsanato vā oraparabhāvo veditabbo. Teneva yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayoti sakalasmiṃ cīvare adhiṭṭhānabhijjanābhijjanabhāvo dassito. Tena vuttaṃ vimativinodaniyaṃ (vi. vi. ṭī. 1.469) ‘‘esa nayoti iminā pamāṇayuttesu yattha katthaci chidde adhiṭṭhānaṃ vijahatītiādiatthaṃ saṅgaṇhātī’’ti.

Khuddakaṃ cīvaranti muṭṭhipañcakādibhedappamāṇato anūnameva khuddakacīvaraṃ. Mahantaṃ vā khuddakaṃ karotīti ettha tiṇṇaṃ cīvarānaṃ catūsu passesu yasmiṃ padese chiddaṃ adhiṭṭhānaṃ na vijahati, tasmiṃ padese samantato chinditvā khuddakaṃ karontassa adhiṭṭhānaṃ na vijahatīti adhippāyo. Vimativinodaniyaṃ pana vuttaṃ ‘‘mahantaṃ vā khuddakaṃ vā karotīti ettha atimahantaṃ cīvaraṃ muṭṭhipañcakādipacchimappamāṇayuttaṃ katvā samantato chindanenapi vicchindanakāle chijjamānaṭṭhānaṃ chiddasaṅkhaṃ na gacchati, adhiṭṭhānaṃ na vijahati evāti sijjhati, ‘ghaṭetvā chindati na bhijjatī’ti vacanena ca sameti. Parikkhāracoḷaṃ pana vikappanūpagapacchimappamāṇato ūnaṃ katvā chiddaṃ adhiṭṭhānaṃ vijahati adhiṭṭhānassa anissayattā, tāni puna baddhāni ghaṭitāni puna adhiṭṭhātabbamevāti veditabbaṃ. Keci pana ‘vassikasāṭikacīvare dvidhā chinne yadipi ekekaṃ khaṇḍaṃ pacchimappamāṇaṃ hoti, ekasmiṃyeva khaṇḍe adhiṭṭhānaṃ tiṭṭhati, na itarasmiṃ, dve pana na vaṭṭantī’ti vuttattā nisīdanakaṇḍupaṭicchādīsupi eseva nayoti vadantī’’ti.

47. Sammukhe pavattā sammukhāti paccattavacanaṃ, tañca vikappanāvisesanaṃ, tasmā ‘‘sammukhe’’ti bhummatthe nissakkavacanaṃ katvāpi atthaṃ vadanti, abhimukheti attho. Atha vā sammukhena attano vācāya eva vikappanā sammukhāvikappanā. Parammukhena vikappanā parammukhāvikappanāti karaṇatthenapi attho daṭṭhabbo. Ayameva pāḷiyā sameti. Sannihitāsannihitabhāvanti āsannadūrabhāvaṃ. Ettāvatā nidhetuṃ vaṭṭatīti ettakeneva vikappanākiccassa niṭṭhitattā atirekacīvaraṃ na hotīti dasāhātikkame nissaggiyaṃ na janetīti adhippāyo. Paribhuñjituṃ…pe… na vaṭṭatīti sayaṃ apaccuddhāraṇaparibhuñjane pācittiyaṃ, adhiṭṭhahane paresaṃ vissajjane ca dukkaṭañca sandhāya vuttaṃ. Paribhogādayopi vaṭṭantīti paribhogavissajjanaadhiṭṭhānāni vaṭṭanti. Api-saddena nidhetumpi vaṭṭatīti attho. Etena paccuddhārepi kate cīvaraṃ adhiṭṭhātukāmena vikappitacīvarameva hoti, na atirekacīvaraṃ, taṃ pana ticīvarādināmena adhiṭṭhātukāmena adhiṭṭhahitabbaṃ, itarena vikappitacīvarameva katvā paribhuñjitabbanti dasseti.

Keci pana ‘‘yaṃ vikappitacīvaraṃ, taṃ yāva paribhogakālā apaccuddharāpetvā nidahetabbaṃ, paribhogakāle pana sampatte paccuddharāpetvā adhiṭṭhahitvā paribhuñjitabbaṃ. Yadi hi tato pubbepi paccuddharāpeyya, paccuddhāreneva vikappanāya vigatattā atirekacīvaraṃ nāma hoti, dasāhātikkame patteva nissaggiyaṃ, tasmā yaṃ aparibhuñjitvā ṭhapetabbaṃ, tadeva vikappetabbaṃ. Paccuddhāre ca kate antodasāheyeva adhiṭṭhātabbaṃ. Yañca aṭṭhakathāyaṃ (pārā. aṭṭha. 2.469) ‘tato paraṃ paribhogādi vaṭṭatī’tiādi vuttaṃ, taṃ pāḷiyā virujjhatī’’ti vadanti, taṃ tesaṃ matimattameva. Pāḷiyañhi ‘‘antodasāhaṃ adhiṭṭheti vikappetī’’ti (pārā. 469) ca ‘‘sāmaṃ cīvaraṃ vikappetvā apaccuddhāraṇaṃ paribhuñjeyya pācittiya’’nti (pāci. 373) ca ‘‘anāpatti so vā deti, tassa vā vissāsanto paribhuñjatī’’ti (pāci. 376) ca sāmaññato vuttattā, aṭṭhakathāyañca (pārā. aṭṭha. 2.469) ‘‘imaṃ cīvaraṃ vā vikappanaṃ vā paccuddharāmī’’tiādinā paccuddhāraṃ adassetvā ‘‘mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ karohī’’ti evaṃ attano santakattaṃ amocetvāva paribhogādivasena paccuddhārassa vuttattā, ‘‘tato pabhuti paribhogādayopi vaṭṭantī’’ti adhiṭṭhānaṃ vināpi visuṃ paribhogassa nidhānassa ca vuttattā vikappanānantarameva paccuddharāpetvā anadhiṭṭhahitvā eva ca ticīvararahitaṃ vikappanārahaṃ cīvaraṃ paribhuñjituñca nidahituñca idaṃ pāṭekkaṃ vinayakammanti khāyati. Apica bahūnaṃ pattānaṃ vikappetuṃ paccuddharetuñca vuttattā paccuddhāre tesaṃ atirekapattatā dassitāti sijjhati tesu ekasseva adhiṭṭhātabbato, tasmā aṭṭhakathāyaṃ āgatanayeneva gahetabbaṃ.

Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamatto, na daḷhamitto. Paññattikovido na hotīti evaṃ vikappite anantarameva evaṃ paccuddharitabbanti vinayakammaṃ na jānāti. Tenāha ‘‘na jānāti paccuddharitu’’nti. Imināpi cetaṃ veditabbaṃ ‘‘vikappanāsamanantarameva paccuddhāro kātabbo’’ti. Vikappitavikappanā nāmesā vaṭṭatīti adhiṭṭhitaadhiṭṭhānaṃ viyāti adhippāyo.

48. Evaṃ cīvare adhiṭṭhānavikappanānayaṃ dassetvā idāni patte adhiṭṭhānavikappanānayaṃ dassento ‘‘patte panā’’tiādimāha. Tattha patati piṇḍapāto etthāti patto, jinasāsanabhāvo bhikkhābhājanaviseso. Vuttañhi ‘‘pattaṃ pakkhe dale patto, bhājane so gate tisū’’ti, tasmiṃ patte. Panāti pakkhantaratthe nipāto. Nayoti adhiṭṭhānavikappanānayo. Cīvare vuttaadhiṭṭhānavikappanānayato aññabhūto ayaṃ vakkhamāno patte adhiṭṭhānavikappanānayo veditabboti yojanā. Pattaṃ adhiṭṭhahantena pamāṇayuttova adhiṭṭhātabbo, na appamāṇayuttoti sambandho. Tena pamāṇato ūnādhike patte adhiṭṭhānaṃ na ruhati, tasmā tādisaṃ pattaṃ bhājanaparibhogena paribhuñjitabbanti dasseti. Vakkhati hi ‘‘ete bhājanaparibhogena paribhuñjitabbā, na adhiṭṭhānūpagā na vikappanūpagā’’ti.

Dve magadhanāḷiyoti ettha magadhanāḷi nāma yā māgadhikāya tulāya aḍḍhaterasapalaparimitaṃ udakaṃ gaṇhāti. Sīhaḷadīpe pakatināḷito khuddakā hoti, damiḷanāḷito pana mahantā. Vuttañhetaṃ samantapāsādikāyaṃ (pārā. aṭṭha. 2.602) ‘‘magadhanāḷi nāma aḍḍhaterasapalā hotīti andhakaṭṭhakathāyaṃ vuttaṃ. Sīhaḷadīpe pakatināḷi mahantā, damiḷanāḷi khuddakā, magadhanāḷipamāṇayuttā, tāya magadhanāḷiyā diyaḍḍhanāḷi ekā sīhaḷanāḷi hotīti mahāaṭṭhakathāyaṃ vutta’’nti. Atha vā magadhanāḷi nāma yā pañca kuḍuvāni ekañca muṭṭhiṃ ekāya ca muṭṭhiyā tatiyabhāgaṃ gaṇhāti. Vuttañhetaṃ sāratthadīpaniyaṃ (sārattha. ṭī. 2.598-602) ‘‘magadhanāḷi nāma chapasatā nāḷīti keci. ‘Aṭṭhapasatā’ti apare. Tattha purimānaṃ matena tipasatāya nāḷiyā dve nāḷiyo ekā magadhanāḷi hoti. Pacchimānaṃ catupasatāya nāḷiyā dve nāḷiyo ekā magadhanāḷi. Ācariyadhammapālattherena pana pakatiyā catumuṭṭhikaṃ kuḍuvaṃ, catukuḍuvaṃ nāḷikaṃ, tāya nāḷiyā soḷasa nāḷiyo doṇaṃ, taṃ pana magadhanāḷiyā dvādasa nāḷiyo hontīti vuttaṃ, tasmā tena nayena magadhanāḷi nāma pañca kuḍuvāni ekañca muṭṭhiṃ ekāya muṭṭhiyā tatiyabhāgañca gaṇhātīti veditabba’’nti. Tattha kuḍuvoti pasato. Vuttañhi abhidhānappadīpikāyaṃ –

‘‘Kuḍuvo pasato eko;

Pattho te caturo siyuṃ;

Āḷhako caturo patthā;

Doṇaṃ vā caturāḷhaka’’nti.

Atha vā magadhanāḷi nāma yā catukuḍuvāya nāḷiyā catasso nāḷiyo gaṇhāti. Vuttañhetaṃ vimativinodaniyaṃ (vi. vi. ṭī. 1.602) ‘‘damiḷanāḷīti purāṇakanāḷiṃ sandhāya vuttaṃ. Sā ca catumuṭṭhikehi kuḍuvehi aṭṭhakuḍuvā, tāya nāḷiyā dve nāḷiyo magadhanāḷi gaṇhāti, purāṇā pana sīhaḷanāḷi tisso nāḷiyo gaṇhātīti vadanti, tesaṃ matena magadhanāḷi idāni vattamānāya catukuḍuvāya damiḷanāḷiyā catunāḷikā hoti, tato magadhanāḷito upaḍḍhañca purāṇadamiḷanāḷisaṅkhātaṃ patthaṃ nāma hoti, etena ca omako nāma patto patthodanaṃ gaṇhātīti pāḷivacanaṃ sameti. Lokiyehipi –

‘Lokiyaṃ magadhañceti, patthadvayamudāhaṭaṃ;

Lokiyaṃ soḷasapalaṃ, māgadhaṃ diguṇaṃ mata’nti. (vi. vi. ṭī. 1.602) –

Evaṃ loke nāḷiyā magadhanāḷi diguṇāti dassitā. Evañca gayhamāne omakapattassa ca yāpanamattodanagāhikā ca siddhā hoti. Na hi sakkā aṭṭhakuḍuvato ūnodanagāhinā pattena athūpīkataṃ piṇḍapātaṃ pariyesitvā yāpetuṃ. Teneva vuttaṃ verañjakaṇḍaṭṭhakathāyaṃ ‘pattho nāma nāḷimattaṃ hoti, ekassa purisassa alaṃ yāpanāyā’ti’’. Vuttampi hetaṃ jātakaṭṭhakathāyaṃ (jā. aṭṭha. 5.21.192) ‘‘patthodano nālamayaṃ duvinna’’nti, ‘‘ekassa dinnaṃ dvinnaṃ tiṇṇaṃ pahotī’’ti ca, tasmā idha vuttanayānusārena gahetabbanti. Ālopassa ālopassa anurūpanti odanassa catubhāgamattaṃ. Vuttañhetaṃ majjhimanikāye brahmāyusuttasaṃvaṇṇanāyaṃ (ma. ni. aṭṭha. 2.387) ‘‘byañjanassa mattā nāma odanacatutthabhāgo’’ti. Odanagatikānīti odanassa gati gati yesaṃ tāni odanagatikāni. Gatīti ca okāso odanassa antopavisanasīlattā odanassa okāsoyeva tesaṃ okāso hoti, na aññaṃ attano okāsaṃ gavesantīti attho. Bhājanaparibhogenāti udakāharaṇādinā bhājanaparibhogena.

Evaṃ pamāṇato adhiṭṭhānūpagavikappanūpagapattaṃ dassetvā idāni pākato mūlato ca taṃ dassetuṃ ‘‘pamāṇayuttānampī’’tiādimāha. Tattha ayopatto pañcahi pākehi pattoti kammārapakkaṃyeva anadhiṭṭhahitvā samaṇasāruppanīlavaṇṇakaraṇatthāya punappunaṃ nānāsambhārehi pacitabbo, ayopattassa atikakkhaḷattā kammārapākena saddhiṃ pañcavārapakkoyeva samaṇasāruppanīlavaṇṇo hoti. Mattikāpatto dvīhi pākehi pakkoti etthāpi eseva nayo. Tassa pana mudukattā kumbhakārakapākena saddhiṃ dvivārapakkopi samaṇasāruppanīlavaṇṇo hoti. Evaṃ katoyeva hi patto adhiṭṭhānūpago vikappanūpago ca hoti, nākato. Tena vakkhati ‘‘pāke ca mūle ca suniṭṭhiteyeva adhiṭṭhānūpago hoti. Yo adhiṭṭhānūpago, sveva vikappanūpago’’ti (vi. saṅga. aṭṭha. 48). So hatthaṃ āgatopi anāgatopi adhiṭṭhātabbo vikappetabboti etena dūre ṭhitampi adhiṭṭhātuṃ vikappetuñca labhati, ṭhapitaṭṭhānasallakkhaṇameva pamāṇanti dasseti. Idāni tamevatthaṃ vitthāretumāha ‘‘yadi hī’’tiādi. Hi-saddo vitthārajotako. Tattha pacitvā ṭhapessāmīti kāḷavaṇṇapākaṃ sandhāya vuttaṃ.

Idāni pattādhiṭṭhānaṃ dassetumāha ‘‘tattha dve pattassa adhiṭṭhānā’’tiādi. Tattha sāmantavihāreti idaṃ upalakkhaṇavasena vuttaṃ, tato dūre ṭhitampi adhiṭṭhātabbameva. Ṭhapitaṭṭhānaṃ sallakkhetvāti idampi upacāramattaṃ, pattasallakkhaṇamevettha pamāṇaṃ.

Idāni adhiṭṭhānavijahanaṃ dassetuṃ ‘‘evaṃ appamattassa’’tyādimāha. Tattha patte vā chiddaṃ hotīti mukhavaṭṭito heṭṭhā dvaṅgulamattokāsato paṭṭhāya yattha katthaci chiddaṃ hoti.

Sattannaṃ dhaññānanti –

‘‘Sāli vīhi ca kudrūso;

Godhūmo varako yavo;

Kaṅgūti satta dhaññāni;

Nīvārādī tu tabbhidā’’ti. –

Vuttānaṃ sattavidhānaṃ dhaññānaṃ.

49. Evaṃ pattādhiṭṭhānaṃ dassetvā idāni pattavikappanaṃ dassetuṃ ‘‘vikappane panā’’tiādimāha. Taṃ cīvaravikappane vuttanayeneva veditabbaṃ.

50. Evaṃ vikappanānayaṃ dassetvā idāni patte bhinne kattabbavidhiṃ dassetumāha ‘‘evaṃ adhiṭṭhahitvā’’iccādi. Tattha apattoti iminā adhiṭṭhānavijahanampi dasseti. Pañcabandhanepi patte aparipuṇṇapāke patte viya adhiṭṭhānaṃ na ruhati. ‘‘Tipupaṭṭena vā’’ti vuttattā tambalohādikappiyalohehi ayopattassa chiddaṃ chādetuṃ vaṭṭati. Teneva ‘‘lohamaṇḍalakenā’’ti vuttaṃ. Suddhehi…pe… na vaṭṭatīti idaṃ uṇhabhojane pakkhitte vilīyamānattā vuttaṃ. Phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭatīti pāsāṇacuṇṇena saddhiṃ phāṇitaṃ pacitvā tathāpakkena pāsāṇacuṇṇena bandhituṃ vaṭṭati. Aparibhogenāti ayuttaparibhogena. ‘‘Anujānāmi bhikkhave ādhāraka’’nti vuttattā mañcapīṭhādīsu yattha katthaci ādhārakaṃ ṭhapetvā tattha pattaṃ ṭhapetuṃ vaṭṭati ādhārakaṭṭhapanokāsassa aniyamitattāti vadanti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Adhiṭṭhānavikappanavinicchayakathālaṅkāro nāma

Aṭṭhamo paricchedo.

9. Cīvaravippavāsavinicchayakathā

51. Evaṃ adhiṭṭhānavikappanavinicchayakathaṃ dassetvā idāni cīvarena vināvāsavinicchayakaraṇaṃ dassetuṃ ‘‘cīvarenavināvāso’’tyādimāha. Tattha cīyatīti cīvaraṃ, cayaṃ sañcayaṃ karīyatīti attho, ariyaddhajo vatthaviseso. Idha pana ticīvarādhiṭṭhānena adhiṭṭhahitvā dhāritaṃ cīvarattayameva. Vināti vajjanatthe nipāto. Vasanaṃ vāso, vinā vāso vināvāso, cīvarena vināvāso cīvaravināvāso, ‘‘cīvaravippavāso’’ti vattabbe vatticchāvasena, gāthāpādapūraṇatthāya vā aluttasamāsaṃ katvā evaṃ vuttanti daṭṭhabbaṃ. Tathā ca vakkhati ‘‘ticīvarādhiṭṭhānena…pe… vippavāso’’ti, ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmi, imaṃ uttarāsaṅgaṃ adhiṭṭhāmi, imaṃ antaravāsakaṃ adhiṭṭhāmī’’ti evaṃ nāmena adhiṭṭhitānaṃ tiṇṇaṃ cīvarānaṃ ekekena vippavāsoti attho, ekenapi vinā vasituṃ na vaṭṭati, vasantassa bhikkhuno saha aruṇuggamanā cīvaraṃ nissaggiyaṃ hoti, pācittiyañca āpajjatīti sambandho. Vasitabbanti ettha vasanakiriyā catuiriyāpathasādhāraṇā, tasmā kāyalaggaṃ vā hotu alaggaṃ vā, aḍḍhateyyaratanassa padesassa anto katvā tiṭṭhantopi carantopi nisinnopi nipannopi hatthapāse katvā vasanto nāma hoti.

Evaṃ sāmaññato avippavāsalakkhaṇaṃ dassetvā idāni gāmādipannarasokāsavasena visesato dassetumāha ‘‘gāmi’’ccādi. Tattha gāmanivesanāni pākaṭāneva. Udosito nāma yānādīnaṃ bhaṇḍānaṃ sālā. Aṭṭo nāma paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. Māḷo nāma ekakūṭasaṅgahito caturassapāsādo. Pāsādo nāma dīghapāsādo. Hammiyaṃ nāma muṇḍacchadanapāsādo, muṇḍacchadanapāsādoti ca candikaṅgaṇayutto pāsādoti vuccati. Sattho nāma jaṅghasattho vā sakaṭasattho vā. Khettaṃ nāma pubbaṇṇāparaṇṇānaṃ viruhanaṭṭhānaṃ. Dhaññakaraṇaṃ nāma khalamaṇḍalaṃ. Ārāmo nāma pupphārāmo phalārāmo. Vihārādayo pākaṭā eva. Tattha nivesanādīni gāmato bahi sanniviṭṭhāni gahitānīti veditabbaṃ. Antogāme ṭhitānañhi gāmaggahaṇena gahitattā gāmaparihāroyevāti. Gāmaggahaṇena ca nigamanagarānipi gahitāneva honti.

Parikhāya vā parikkhittoti iminā samantā nadītaḷākādiudakena parikkhittopi parikkhittoyevāti dasseti. Taṃ pamāṇaṃ atikkamitvāti gharassa upari ākāse aḍḍhateyyaratanappamāṇaṃ atikkamitvā. Sabhāye vā vatthabbanti iminā sabhāsaddassa pariyāyo sabhāyasaddo napuṃsakaliṅgo atthīti dasseti. Sabhāsaddo hi itthiliṅgo, sabhāyasaddo napuṃsakaliṅgoti. Dvāramūle vāti nagarassa dvāramūle vā. Tesanti sabhāyanagaradvāramūlānaṃ. Tassā vīthiyā sabhāyadvārānaṃ gahaṇeneva tattha sabbānipi gehāni, sā ca antaravīthi gahitāyeva hoti. Ettha ca dvāravīthigharesu vasantena gāmappavesanasahaseyyādidosaṃ pariharitvā suppaṭicchannatādiyutteneva bhavitabbaṃ. Sabhā pana yadi sabbesaṃ vasanatthāya papāsadisā katā, antarārāme viya yathāsukhaṃ vasituṃ vaṭṭatīti veditabbaṃ. Atiharitvā ghare nikkhipatīti vīthiṃ muñcitvā ṭhite aññasmiṃ ghare nikkhipati. Tenāha ‘‘vīthihatthapāso na rakkhatī’’ti. Purato vā pacchato vā hatthapāseti gharassa hatthapāsaṃ sandhāya vadati.

Evaṃ gāmavasena vippavāsāvippavāsaṃ dassetvā idāni nivesanavasena dassento ‘‘sace ekakulassa santakaṃ nivesanaṃ hotī’’tiādimāha. Tattha ovarako nāma gabbhassa abbhantare añño gabbhoti vadanti, gabbhassa vā pariyāyavacanametaṃ. Idāni udositādivasena dassento ‘‘udositi’’ccādimāha. Tattha vuttanayenevāti ‘‘ekakulassa santako udosito hoti parikkhitto cā’’tiādinā nivesane vuttanayena. Eva-saddo visesanivatti attho. Tena viseso natthīti dasseti.

Idāni yesu viseso atthi, te dassento ‘‘sace ekakulassa nāvā’’tiādimāha. Tattha pariyādiyitvāti vinivijjhitvā, ajjhottharitvā vā. Vuttamevatthaṃ vibhāveti ‘‘antopaviṭṭhenā’’tiādinā. Tattha antopaviṭṭhenāti gāmassa, nadiyā vā antopaviṭṭhena. ‘‘Satthenā’’ti pāṭhaseso. Nadīparihāro labbhatīti ettha ‘‘visuṃ nadīparihārassa avuttattā gāmādīhi aññattha viya cīvarahatthapāsoyeva nadīparihāro’’ti tīsupi gaṇṭhipadesu vuttaṃ. Aññe pana ‘‘iminā aṭṭhakathāvacanena nadīparihāropi visuṃ siddhoti nadīhatthapāso na vijahitabbo’’ti vadanti. Yathā pana ajjhokāse sattabbhantaravasena araññaparihāro labbhati, evaṃ nadiyaṃ udakukkhepavasena nadīparihāro labbhatīti katvā aṭṭhakathāyaṃ nadīparihāro visuṃ avutto siyā sattabbhantaraudakukkhepasīmānaṃ araññanadīsu abaddhasīmāvasena labbhamānattā. Evañca sati samuddajātassaresupi parihāro avuttasiddho hoti nadiyā samānalakkhaṇattā, nadīhatthapāso na vijahitabboti pana atthe sati nadiyā ativitthārattā bahusādhāraṇattā ca antonadiyaṃ cīvaraṃ ṭhapetvā nadīhatthapāse ṭhitena cīvarassa pavattiṃ jānituṃ na sakkā bhaveyya. Esa nayo samuddajātassaresupi. Antoudakukkhepe vā tassa hatthapāse vā ṭhitena pana sakkāti ayaṃ amhākaṃ attanomati, vicāretvā gahetabbaṃ. Vihārasīmanti avippavāsasīmaṃ sandhāyāha. Ettha ca vihārassa nānākulasantakabhāvepi avippavāsasīmāparicchedabbhantare sabbattha cīvaraavippavāsasambhavato padhānattā tattha satthaparihāro na labbhatīti ‘‘vihāraṃ gantvā vasitabba’’nti vuttaṃ. Satthasamīpeti idaṃ yathāvuttaabbhantaraparicchedavasena vuttaṃ.

Yasmā ‘‘nānākulassa parikkhitte khette cīvaraṃ nikkhipitvā khettadvāramūle vā tassa hatthapāse vā vatthabba’’nti vuttaṃ, tasmā dvāramūlato aññattha khettepi vasantena cīvaraṃ nikkhipitvā hatthapāse katvāyeva vasitabbaṃ.

Vihāro nāma saparikkhitto vā aparikkhitto vā sakalo āvāsoti vadanti. Yasmiṃ vihāreti ettha pana ekagehameva vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.491-494) pana ‘‘vihāro nāma upacārasīmā. Yasmiṃ vihāreti tassa antopariveṇādiṃ sandhāya vutta’’nti vuttaṃ. Ekakulādisantakatā cettha kārāpakānaṃ vasena veditabbā.

Yaṃ majjhanhike kāle samantā chāyā pharatīti yadā mahāvīthiyaṃ ujukameva gacchantaṃ sūriyamaṇḍalaṃ majjhanhikaṃ pāpuṇāti, tadā yaṃ okāsaṃ chāyā pharati, taṃ sandhāya vuttaṃ. Vimativinodaniyaṃ pana ‘‘chāyāya phuṭṭhokāsassāti ujukaṃ avikkhittaleḍḍupātabbhantaraṃ sandhāya vadatī’’ti vuttaṃ. Agamanapatheti tadaheva gantvā nivattetuṃ asakkuṇeyyake samuddamajjhe ye dīpakā, tesūti yojanā. Itarasminti puratthimadisāya cīvare.

52. Nadiṃ otaratīti hatthapāsaṃ muñcitvā otarati. Nāpajjatīti paribhogapaccayā dukkaṭaṃ nāpajjati. Tenāha ‘‘so hī’’tiādi. Aparibhogārahattāti iminā nissaggiyacīvaraṃ anissajjitvā paribhuñjantassa dukkaṭaṃ acittakanti siddhaṃ. Ekaṃ pārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbanti idaṃ bahūnaṃ sañcaraṇaṭṭhāne evaṃ akatvā gamanaṃ na sāruppanti katvā vuttaṃ, na āpattiaṅgattā. Bahigāme ṭhapetvāpi apārupitabbatāya vuttaṃ ‘‘vinayakammaṃ kātabba’’nti. Atha vā vihāre sabhāgaṃ bhikkhuṃ na passati, evaṃ sati āsanasālaṃ gantvā vinayakammaṃ kātabbanti yojanā. Āsanasālaṃ gacchantena kiṃ tīhi cīvarehi gantabbanti āha ‘‘santaruttarenā’’ti naṭṭhacīvarassa santaruttarasādiyanato. Saṅghāṭi pana kiṃ kātabbāti āha ‘‘saṅghāṭiṃ bahigāme ṭhapetvā’’ti. Uttarāsaṅge ca bahigāme ṭhapitasaṅghāṭiyañca paṭhamaṃ vinayakammaṃ katvā pacchā uttarāsaṅgaṃ nivāsetvā antaravāsake kātabbaṃ. Ettha ca bahigāme ṭhapitassapi vinayakammavacanato parammukhāpi ṭhitaṃ nissajjituṃ, nissaṭṭhaṃ dātuñca vaṭṭatīti veditabbaṃ.

Daharānaṃ gamane saussāhattā ‘‘nissayo pana na paṭippassambhatī’’ti vuttaṃ. Muhuttaṃ…pe… paṭippassambhatīti saussāhatte gamanassa upacchinnattā vuttaṃ, tesaṃ pana purāruṇā uṭṭhahitvā saussāhena gacchantānaṃ aruṇe antarā uṭṭhitepi na paṭippassambhati ‘‘yāva aruṇuggamanā sayantī’’ti vuttattā. Teneva ‘‘gāmaṃ pavisitvā…pe… na paṭippassambhatī’’ti vuttaṃ. Aññamaññassa vacanaṃ aggahetvātiādimhi saussāhattā gamanakkhaṇe paṭippassaddhi na vuttā. Dhenubhayenāti taruṇavacchagāvīnaṃ ādhāvitvā siṅgena paharaṇabhayena. Nissayo ca paṭippassambhatīti ettha dhenubhayādīhi ṭhitānaṃ yāva bhayavūpasamā ṭhātabbato ‘‘antoaruṇeyeva gamissāmī’’ti niyametuṃ asakkuṇeyyattā vuttaṃ. Yattha pana evaṃ niyametuṃ sakkā, tattha antarā aruṇe uggatepi nissayo na paṭippassambhati bhesajjatthāya gāmaṃ paviṭṭhadaharānaṃ viya.

Antosīmāyaṃ gāmanti avippavāsasīmāsammutito pacchā patiṭṭhāpitagāmaṃ sandhāya vadati gāmañca gāmūpacārañca ṭhapetvā sammannitabbato. Paviṭṭhānanti ācariyantevāsikānaṃ visuṃ visuṃ gatānaṃ avippavāsasīmattā neva cīvarāni nissaggiyāni honti, saussāhatāya na nissayo paṭippassambhati. Antarāmaggeti dhammaṃ sutvā āgacchantānaṃ antarāmagge.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Cīvaravippavāsavinicchayakathālaṅkāro nāma

Navamo paricchedo.

10. Bhaṇḍapaṭisāmanavinicchayakathā

53. Evaṃ cīvaravippavāsavinicchayaṃ kathetvā idāni bhaṇḍapaṭisāmanavinicchayaṃ kathetuṃ ‘‘bhaṇḍassa paṭisāmana’’ntiādimāha. Tattha bhaḍitabbaṃ bhājetabbanti bhaṇḍaṃ, bhaḍitabbaṃ icchitabbanti vā bhaṇḍaṃ, bhaṇḍanti paribhaṇḍanti sattā etenāti vā bhaṇḍaṃ, mūladhanaṃ, parikkhāro vā. Vuttañhi abhidhānappadīpikāyaṃ –

‘‘Bhājanādiparikkhāre, bhaṇḍaṃ mūladhanepi cā’’ti.

Tassa bhaṇḍassa, paṭisāmiyate paṭisāmanaṃ, rakkhaṇaṃ gopananti attho. Tenāha ‘‘paresaṃ bhaṇḍassa gopana’’nti. Mātu kaṇṇapiḷandhanaṃ tālapaṇṇampīti pi-saddo sambhāvanattho. Tena pageva aññātakānaṃ santakanti dasseti. Gihisantakanti iminā pañcannaṃ sahadhammikānaṃ santakaṃ paṭisāmetuṃ vaṭṭatīti dīpeti. Bhaṇḍāgārikasīsenāti etena vissāsaggāhādinā gahetvā paṭisāmentassa anāpattīti dasseti. Tena vakkhati ‘‘attano atthāya gahetvā paṭisāmetabba’’nti. Chandenapi bhayenapīti vaḍḍhakīādīsu chandena, rājavallabhādīsu bhayena balakkārena pātetvā gatesu ca paṭisāmetuṃ vaṭṭatīti yojetabbaṃ.

Saṅgopanatthāya attano hatthe nikkhittassa bhaṇḍassa guttaṭṭhāne paṭisāmanapayogaṃ vinā ‘‘nāhaṃ gaṇhāmī’’tiādinā aññasmiṃ payoge akate rajjasaṅkhobhādikāle ‘‘na dāni tassa dassāmi, na mayhaṃ dāni dassatī’’ti ubhohipi sakasakaṭṭhāne nisīditvā dhuranikkhepe katepi avahāro natthi. Keci panettha ‘‘pārājikameva paṭisāmanapayogassa katattā’’ti vadanti, taṃ tesaṃ matimattaṃ, na sārato paccetabbaṃ. Paṭisāmanakāle hissa theyyacittaṃ natthi, ‘‘na dāni tassa dassāmī’’ti theyyacittuppattikkhaṇe ca sāmino dhuranikkhepacittappavattiyā hetubhūto kāyavacīpayogo natthi, yena so āpattiṃ āpajjeyya. Na hi akiriyasamuṭṭhānā ayaṃ āpattīti. Dāne saussāho, rakkhati tāvāti avahāraṃ sandhāya avuttattā ‘‘nāhaṃ gaṇhāmī’’tiādinā musāvādakaraṇe pācittiyameva hoti, na dukkaṭaṃ theyyacittābhāvena sahapayogassapi abhāvatoti gahetabbaṃ.

Yadipi mukhena dassāmīti vadati…pe… pārājikanti ettha katarapayogena āpatti, na tāva paṭhamena bhaṇḍapaṭisāmanapayogena tadā theyyacittabhāvā, nāpi ‘‘dassāmī’’ti kathanapayogena tadā theyyacitte vijjamānepi payogassa kappiyattāti? Vuccate – sāminā ‘‘dehī’’ti bahuso yāciyamānopi adatvā yena payogena attano adātukāmataṃ sāmikassa ñāpesi, yena ca so adātukāmo ayaṃ vikkhipatīti ñatvā dhuraṃ nikkhipati, teneva payogenassa āpatti. Na hettha upanikkhittabhaṇḍe pariyāyena mutti atthi. Adātukāmatāya hi ‘‘kadā te dinnaṃ, kattha te dinna’’ntiādipariyāyavacanenapi sāmikassa dhurenikkhipāpite āpattiyeva. Teneva aṭṭhakathāyaṃ vuttaṃ ‘‘kiṃ tumhe bhaṇatha…pe… ubhinnaṃ dhuranikkhepena bhikkhuno pārājika’’nti. Parasantakassa parehi gaṇhāpane eva hi pariyāyato mutti, na sabbatthāti gahetabbaṃ. Attano hatthe nikkhittattāti ettha attano hatthe sāminā dinnatāya bhaṇḍāgārikaṭṭhāne ṭhitattā ca ṭhānācāvanepi natthi avahāro, theyyacittena pana gahaṇe dukkaṭato na muccatīti veditabbaṃ. Eseva nayoti avahāro natthi, bhaṇḍadeyyaṃ pana hotīti adhippāyo.

54. Pañcannaṃ sahadhammikānanti bhikkhubhikkhunīsikkhamānasāmaṇerasāmaṇerīnaṃ. Etena na kevalaṃ gihīnaṃ eva, atha kho tāpasaparibbājakādīnampi santakaṃ paṭisāmetuṃ na vaṭṭatīti dasseti. Naṭṭhepi gīvā na hoti, kasmā? Asampaṭicchāpitattāti attho. Dutiye eseva nayoti gīvā na hoti, kasmā? Ajānitattā. Tatiye ca eseva nayoti gīvā na hoti, kasmā? Paṭikkhipitattā. Ettha ca kāyena vā vācāya vā cittena vā paṭikkhittopi paṭikkhittoyeva nāma hoti.

Tasseva gīvā hoti, na sesabhikkhūnaṃ, kasmā? Tasseva bhaṇḍāgārikassa bhaṇḍāgāre issarabhāvato. Bhaṇḍāgārikassa gīvā na hoti alasajātikasseva pamādena haritattā. Dutiye bhaṇḍāgārikassa gīvā na hoti tassa anārocitattā. Naṭṭhe tassa gīvā tena ṭhapitattā. Tasseva gīvā, na aññesaṃ tena bhaṇḍāgārikena sampaṭicchitattā ṭhapitattā ca. Natthi gīvā tena paṭikkhipitattā. Naṭṭhaṃ sunaṭṭhameva bhaṇḍāgārikassa asampaṭicchāpanato. Naṭṭhe gīvā tena ṭhapitattā. Sabbaṃ tassa gīvā tassa bhaṇḍāgārikassa pamādena haraṇato. Tattheva upacāre vijjamāneti bhaṇḍāgārikassa samīpeyeva uccārapassāvaṭṭhāne vijjamāne.

55. Mayi ca mate saṅghassa ca senāsane vinaṭṭheti ettha kevalaṃ saṅghassa senāsanaṃ mā vinassīti iminā adhippāyena vivaritumpi vaṭṭatiyevāti vadanti. ‘‘Taṃ māressāmī’’ti ettake vuttepi vivarituṃ vaṭṭati ‘‘gilānapakkhe ṭhitattā avisayo’’ti vuttattā. Maraṇato hi paraṃ gelaññaṃ avisayattañca natthi. ‘‘Dvāraṃ chinditvā harissāmā’’ti ettake vuttepi vivarituṃ vaṭṭatiyeva. Sahāyehi bhavitabbanti tehipi bhikkhācārādīhi pariyesitvā attano santakampi kiñci kiñci dātabbanti vuttaṃ hoti. Ayañhi sāmīcīti bhaṇḍāgāre vasantānaṃ idaṃ vattaṃ. Lolamahātheroti mando momūho ākiṇṇavihārī sadā kīḷāpasuto vā mahāthero.

56. Itarehīti tasmiṃyeva gabbhe vasantehi bhikkhūhi. Vihārarakkhaṇavāre niyutto vihāravāriko, vuḍḍhapaṭipāṭiyā attano vāre vihārarakkhaṇako. Nivāpanti bhattavetanaṃ. Corānaṃ paṭipathaṃ gatesūti corānaṃ āgamanaṃ ñatvā ‘‘paṭhamataraṃyeva gantvā saddaṃ karissāmā’’ti corānaṃ abhimukhaṃ gatesu. ‘‘Corehi haṭabhaṇḍaṃ āharissāmā’’ti tesaṃ anupathaṃ gatesupi eseva nayo. Nibaddhaṃ katvāti ‘‘asukakule yāgubhattaṃ vihāravārikānaṃyevā’’ti evaṃ niyamanaṃ katvā. Dve tisso yāgusalākā ca cattāri pañca salākabhattāni ca labhamānovāti idaṃ nidassanamattaṃ, tato ūnaṃ vā hotu adhikaṃ vā, attano ca veyyāvaccakarassa ca yāpanamattaṃ labhanameva pamāṇanti gahetabbaṃ. Nissitake jaggāpentīti attano attano nissitake bhikkhācariyāya posentā nissitakehi vihāraṃ jaggāpenti. Asahāyassāti sahāyarahitassa. ‘‘Asahāyassa adutiyassā’’ti pāṭho yutto. Pacchimaṃ purimasseva vevacanaṃ. Asahāyassa vā attadutiyassa vāti imasmiṃ pana pāṭhe ekena ānītaṃ dvinnaṃ nappahotīti attadutiyassapi vāro nivāritoti vadanti, taṃ ‘‘yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā natthī’’ti iminā na sameti, vīmaṃsitabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.112) pana ‘‘attadutiyassāti appicchassa. Attāsarīrameva dutiyo, na aññoti hi attadutiyo, tadubhayassapi atthassa vibhāvanaṃ ‘yassā’tiādi. Etena sabbena ekekassa vāro na pāpetabboti dassetī’’ti vuttaṃ.

Pākavattatthāyāti niccaṃ pacitabbayāgubhattasaṅkhātavattatthāya. Ṭhapentīti dāyakā ṭhapenti. Taṃ gahetvāti taṃ ārāmikādīhi dīyamānaṃ bhāgaṃ gahetvā. Upajīvantena ṭhātabbanti abbhokāsikarukkhamūlikenapi pākavattaṃ upanissāya jīvantena attano pattacīvararakkhaṇatthāya vihāravāre sampatte ṭhātabbaṃ. Na gāhāpetabboti ettha yassa abbhokāsikassapi attano adhikaparikkhāro ce ṭhapito atthi, cīvarādisaṅghikabhāgepi ālayo atthi, sopi gāhāpetabbo. Paripucchanti pucchitapañhavissajjanaṃ, aṭṭhakathaṃ vā. Diguṇanti aññehi labbhamānato dviguṇaṃ. Pakkhavārenāti aḍḍhamāsavārena.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Bhaṇḍapaṭisāmanavinicchayakathālaṅkāro nāma

Dasamo paricchedo.

11. Kayavikkayasamāpattivinicchayakathā

57. Evaṃ bhaṇḍapaṭisāmanavinicchayaṃ kathetvā idāni kayavikkayavinicchayaṃ kathento ‘‘kayavikkayasamāpattī’’tiādimāha. Tattha kayanaṃ kayo, parabhaṇḍassa gahaṇaṃ, vikkayanaṃ vikkayo, sakabhaṇḍassa dānaṃ, kayo ca vikkayo ca kayavikkayaṃ. Samāpajjanaṃ samāpatti, tassa duvidhassa kiriyassa karaṇaṃ. Tassarūpaṃ dasseti ‘‘iminā’’tiādinā.

Sesañātakesu saddhādeyyavinipātasambhavato tadabhāvaṭṭhānampi dassetuṃ ‘‘mātaraṃ vā pana pitaraṃ vā’’tiādi vuttaṃ. Tena viññattisaddhādeyyavinipātanañca na hoti ‘‘iminā idaṃ dehī’’ti vadantoti dasseti, kayavikkayaṃ pana āpajjati ‘‘iminā idaṃ dehī’’ti vadantoti dasseti. Iminā ca upari aññātakantyādinā ca sesañātakaṃ ‘‘imaṃ dehī’’ti vadato viññatti na hoti, ‘‘imaṃ gaṇhāhī’’ti pana dadato saddhādeyyavinipātanaṃ, ‘‘iminā imaṃ dehī’’ti kayavikkayaṃ āpajjato nissaggiyanti ayampi attho dassito hoti migapadavalañjananyāyena. Tasmāiccādikepi ‘‘mātāpitūhi saddhiṃ kayavikkayaṃ, sesañātakehi saddhiṃ dve āpattiyo, aññātakehi saddhiṃ tisso āpattiyo’’ti vattabbe teneva nyāyena ñātuṃ sakkāti katvā na vuttanti daṭṭhabbaṃ, aññathā abyāpitadoso siyā.

‘‘Idaṃ bhattaṃ bhuñjitvā idaṃ karothā’’ti vutte pubbāparasambandhāya kiriyāya vuttattā ‘‘iminā idaṃ dehī’’ti vuttasadisaṃ hoti. Idaṃ bhattaṃ bhuñja, idaṃ nāma karohī’’ti vā, ‘‘idaṃ bhattaṃ bhuttosi, idaṃ nāma karohi, idaṃ bhattaṃ bhuñjissasi, idaṃ nāma karohī’’ti pana vutte asambandhāya kiriyāya vuttattā kayavikkayo na hoti. Vighāsādānaṃ bhattadāne ca anapekkhattā saddhādeyyavinipātanaṃ na hoti, kārāpane hatthakammamattattā viññatti na hoti, tasmā vaṭṭati. ‘‘Ettha cā’’tiādinā asatipi nissaggiyavatthumhi pācittiyaṃ desetabbanti dasseti.

Agghaṃ pucchituṃ vaṭṭati, ettāvatā kayavikkayo na hotīti attho. Gaṇhituṃ vaṭṭatīti ‘‘iminā idaṃ dehī’’ti avuttattā kayavikkayo na hoti, mūlassa atthitāya viññattipi na hoti. Patto na gahetabbo parabhaṇḍassa mahagghatāya. Evaṃ sati kathaṃ kātabboti āha ‘‘mama vatthu appagghanti ācikkhitabba’’nti. Bhaṇḍaṃ agghāpetvā kāretabbataṃ āpajjati theyyāvahārasambhavato, ūnamāsakaṃ ce agghati, dukkaṭaṃ. Māsakato paṭṭhāya yāva ūnapañcamāsakaṃ ce agghati, thullaccayaṃ. Pañcamāsakaṃ ce agghati, pārājikanti vuttaṃ hoti. Deti, vaṭṭati puññatthāya dinnattā adhikassa. Kappiyakārakassa pana…pe… vaṭṭati ubhato kappiyabhaṇḍattā. Ekato ubhato vā ce akappiyabhaṇḍaṃ hoti, na vaṭṭati. ‘‘Mā gaṇhāhī’’ti vattabbo, kasmā? Kappiyakārakassa achekattā.

Aññena appaṭiggahitena attho, kasmā? Sattāhakālikattā telassa. Paṭiggahitatelaṃ sattāhaparamaṃ eva ṭhapetabbaṃ, tasmā tato paraṃ ṭhapitukāmassa appaṭiggahitatelena attho hoti. Appaṭiggahitaṃ dūseyya, aniyamitakālaṃ appaṭiggahitatelaṃ nāḷiyaṃ avasiṭṭhapaṭiggahitatelaṃ attano kālaṃ vattāpeyya.

58. Idaṃ pattacatukkaṃ veditabbanti akappiyapattacatukkaṃ vuttaṃ, pañcamo pana kappiyo. Tena vakkhati ‘‘ayaṃ patto sabbakappiyo buddhānampi paribhogāraho’’ti. Ayaṃ patto mahāakappiyo nāma, kasmā? Rūpiyaṃ uggaṇhitvā ayabījaṃ samuṭṭhāpetvā tena lohena pattassa kāritattā, evaṃ bījato paṭṭhāya dūsitattā. Yathā ca tatiyapārājikavisaye thāvarapayogesu pāsasūlādīsu mūlato paṭṭhāya kāritesu kismiñci daṇḍamatte vā vākamatte vā avasiṭṭhe sati na muccati, sabbasmiṃ naṭṭheyeva muccati, evamidhāpi bījato paṭṭhāya katattā tasmiṃ patte kismiñci patte avasiṭṭhepi kappiyo bhavituṃ na sakkā. Tathā ca vakkhati ‘‘sacepi taṃ vināsetvā thālakaṃ kāreti, tampi akappiya’’ntyādi. Evaṃ santepi dutiyapatte viya mūle ca mūlassāmikānaṃ, patte ca pattassāmikānaṃ dinne kappiyo kātuṃ sakkā bhaveyya nu khoti āsaṅkāyamāha ‘‘na sakkā kenaci upāyena kappiyo kātu’’nti. Tassattho – dutiyapattaṃ rūpiyaṃ paṭiggaṇhitvā gihīhi pariniṭṭhāpitameva kiṇāti, na bījato paṭṭhāya dūseti, tasmā dutiyapatto kappiyo kātuṃ sakkā, idha pana bījato paṭṭhāya dūsitattā tena bhikkhunā taṃ pattaṃ puna ayapāsāṇabījaṃ kātuṃ asakkuṇeyyattā, paṭiggahitarūpiyassa ca vaḷañjitattā puna sāmikānaṃ dātuṃ asakkuṇeyyattā na sakkā kenaci upāyena kappiyo kātunti.

Idāni taṃ asakkuṇeyyattaṃ aññena pakārena vitthāretuṃ ‘‘sacepī’’tiādimāha. Iminā kiñcipi ayavatthumhi avasiṭṭhe sati akappiyova hotīti dasseti. Tena vuttaṃ vimativinodaniyaṃ (vi. vi. ṭī. 1.591) ‘‘rūpiyaṃ uggaṇhitvāti idaṃ ukkaṭṭhavasena vuttaṃ, muttādidukkaṭavatthumpi uggaṇhitvā kāritampi pañcannaṃ na vaṭṭati eva. Samuṭṭhāpetīti sayaṃ gantvā vā ‘imaṃ kahāpaṇādiṃ kammakārānaṃ datvā bījaṃ samuṭṭhāpehī’ti aññaṃ āṇāpetvā vā samuṭṭhāpeti. Mahāakappiyoti attanāva bījato paṭṭhāya dūsitattā aññassa mūlassāmikassa abhāvato vuttaṃ. So hi corehi acchinnopi puna laddho jānantassa kassacīpi na vaṭṭati. Yadi hi vaṭṭeyya, taḷākādīsu viya ‘acchinno vaṭṭatī’ti ācariyā vadeyyuṃ. Na sakkā kenaci upāyenāti saṅghassa vissajjanena corādiacchindanenapi kappiyo kātuṃ na sakkā, idañca tena rūpena ṭhitaṃ tammūlakena vatthamuttādirūpena ṭhitañca sandhāya vuttaṃ. Dukkaṭavatthumpi hi tammūlakakappiyavatthu ca na sakkā kenaci tena rūpena kappiyaṃ kātuṃ. Yadi pana so bhikkhu tena kappiyavatthunā, dukkaṭavatthunā vā puna rūpiyaṃ cetāpeyya, taṃ rūpiyaṃ nissajjāpetvā aññesaṃ kappiyaṃ kātumpi sakkā bhaveyyāti daṭṭhabba’’nti. Yaṃ pana sāratthadīpaniyaṃ papañcitaṃ, yañca tameva gahetvā porāṇaṭīkāyaṃ papañcitaṃ, taṃ vitthāretvā vuccamānaṃ ativitthāritañca bhavissati, sotūnañca dubbiññeyyaṃ, tasmā ettakameva vadimha, atthikehi pana tesu tesu pakaraṇesu oloketvā gahetabbanti.

Dutiyapatte pañcannampi sahadhammikānaṃ na kappatīti rūpiyassa paṭiggahitattā, kayavikkayassa ca katattā. Sakkā pana kappiyo kātunti gihīhi pariniṭṭhāpitapattasseva kiṇitattā, bījato paṭṭhāya adūsitattā, mūlamūlassāmikānañca pattapattassāmikānañca vijjamānattā. Yathā pana sakkā hoti, taṃ dassetuṃ ‘‘mūle’’tiādimāha.

Tatiyapatte sadisoyevāti ‘‘pañcannampi sahadhammikānaṃ na vaṭṭati, sakkā pana kappiyo kātu’’nti imaṃ nayaṃ niddisati. Nanu tatiyapatto kappiyavohārena gahito, atha kasmā akappiyoti codanaṃ sandhāyāha ‘‘kappiyavohārena gahitopi dutiyapattasadisoyeva, mūlassa sampaṭicchitattā akappiyo’’ti. Dutiyacodanaṃ pana sayameva vadati. Ettha ca ‘‘dutiyapattasadisoyevā’’ti vuttattā mūle ca mūlassāmikānaṃ, patte ca pattassāmikānaṃ dinne kappiyo hoti, kappiyabhaṇḍaṃ datvā gahetvā paribhuñjituṃ vaṭṭatīti daṭṭhabbo. Mūlassa anissaṭṭhattāti yena uggahitamūlena patto kīto, tassa mūlassa saṅghamajjhe anissaṭṭhattā. Etena rūpiyameva nissajjitabbaṃ, na tammūlakaṃ arūpiyanti dasseti. Yadi hi tena sampaṭicchitamūlaṃ saṅghamajjhe nissaṭṭhaṃ siyā, tena kappiyena kammena ārāmikādīhi gahetvā dinnapatto rūpiyapaṭiggāhakaṃ ṭhapetvā sesānaṃ vaṭṭeyya.

Catutthapatte dubbicāritattāti ‘‘ime kahāpaṇe datvā idaṃ dehī’’ti gahitattā gihisantakānaṃ kahāpaṇānaṃ duṭṭhuvicāritattā etassa vicāraṇakassa bhikkhuno eva na vaṭṭatīti attho. Mūlassa asampaṭicchitattāti etena mūlassa gihisantakattaṃ dasseti, teneva pattassa rūpiyasaṃvohārena anuppannatañca dasseti, tena ca tassa pattassa nissajjiyābhāvaṃ, bhikkhussa ca pācittiyābhāvaṃ dīpeti, tena ca dubbicāritamattena dukkaṭamattabhāvaṃ pakāseti. Nissajjīti idañca dānavasena vuttaṃ, na vinayakammavasena. Teneva ca ‘‘sappissa pūrāpetvā’’ti vuttaṃ.

Pañcamapatte sabbakappiyoti attano ca pañcannaṃ sahadhammikānañca buddhapaccekabuddhānañca kappiyo. Tenāha ‘‘buddhānampi paribhogāraho’’ti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Kayavikkayasamāpattivinicchayakathālaṅkāro nāma

Ekādasamo paricchedo.

12. Rūpiyādipaṭiggahaṇavinicchayakathā

59. Evaṃ kayavikkayasamāpattivinicchayaṃ kathetvā idāni rūpiyādipaṭiggahaṇavinicchayaṃ kathento ‘‘rūpiyādipaṭiggaho’’tiādimāha. Tattha saññāṇatthāya kataṃ rūpaṃ ettha atthīti rūpiyaṃ, yaṃ kiñci vohārūpagaṃ dhanaṃ. Tena vuttaṃ samantapāsādikāyaṃ (pārā. aṭṭha. 2.583-584) ‘‘idha pana yaṃ kiñci vohāragamanīyaṃ kahāpaṇādi adhippeta’’nti. Paṭhamaṃ ādīyatītiādi, kiṃ taṃ? Rūpiyaṃ, rūpiyaṃ ādi yesaṃ teti rūpiyādayo, dāsidāsakhettavatthuādayo, paṭiggahaṇaṃ paṭiggaho, sampaṭicchananti attho. Rūpiyādīnaṃ paṭiggaho rūpiyādipaṭiggaho. Jātasamaye uppannaṃ rūpameva rūpaṃ assa bhavati, na vikāramāpajjatīti jātarūpaṃ, suvaṇṇaṃ. Dhavalasabhāvatāya sattehi rañjiyateti rajataṃ, sajjhu. Jātarūpena kato māsako jātarūpamāsako. Rajatena kato māsako rajatamāsakoti idaṃ catubbidhameva nissaggiyavatthu hoti, na lohamāsakādayoti āha ‘‘tambalohādīhi…pe… saṅgahito’’ti. Tambalohādīhīti ādi-saddena kaṃsalohavaṭṭalohatipusīsādīhi katopi lohamāsakoyevāti dasseti. Kiṃ idameva nissaggiyavatthu hoti, udāhu muttādayopīti āha ‘‘muttā…pe… dukkaṭavatthū’’ti. Imesaṃ dvinnaṃ vatthūnaṃ ko visesoti āha ‘‘tattha nissaggiyavatthuṃ…pe… dukkaṭamevā’’ti. Tattha nissaggiyavatthu attano atthāya nissaggiyaṃ pācittiyaṃ, sesānaṃ atthāya dukkaṭaṃ, dukkaṭavatthu sabbesaṃ atthāya dukkaṭamevāti yojanā.

Idāni tesu vatthūsu kappiyākappiyavinicchayaṃ vitthārato dassetuṃ āha ‘‘tatrāyaṃ vinicchayo’’ti. Tattha sampaṭicchituṃ na vaṭṭati, kasmā? ‘‘Idaṃ saṅghassa dammī’’ti akappiyavohārena dinnattā. Datvā pakkamati, vaṭṭati, kasmā? Saṅghassa hatthe adatvā vaḍḍhakīādīnaṃ hatthe dinnattā. Evampi vaṭṭati gihīnaṃ hatthe ṭhapitattā. Paṭikkhipituṃ na vaṭṭati saṅghagaṇapuggalānaṃ anāmasitattā. ‘‘Na vaṭṭatī’’ti paṭikkhipitabbaṃ ‘‘tumhe gahetvā ṭhapethā’’ti vuttattā. Paṭiggahaṇepi paribhogepi āpattīti ‘‘saṅghassa dammī’’ti vuttattā paṭiggahaṇe pācittiyaṃ, paribhoge dukkaṭaṃ. Sveva sāpattikoti dukkaṭāpattiṃ sandhāya vadati. Vadati, vaṭṭati ‘‘tumhe paccaye paribhuñjathā’’ti kappiyavohārena vuttattā. Cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ, kasmā? Yathā dāyakā vadanti, tathā paṭipajjitabbattā. Senāsanapaccayassa itarapaccayattayato visesaṃ dassento ‘‘senāsanatthāyā’’tiādimāha. Iminā avissajjiyaavebhaṅgiyabhāvaṃ dasseti. Evaṃ santepi āpadāsu kattabbavidhiṃ dassento ‘‘sace panā’’tiādimāha.

60. Evaṃ nissaggiyavatthūsu kattabbavidhiṃ dassetvā idāni dukkaṭavatthūsu kattabbavidhiṃ dassento ‘‘sace koci mayha’’ntyādimāha. Ettha pana paṭiggahaṇepi paribhogepi āpattīti dukkaṭameva sandhāya vuttaṃ. Taḷākassapi khettasaṅgahitattā tassa paṭiggahaṇepi āpatti vuttā. ‘‘Cattāro paccaye paribhuñjathāti detīti ettha ‘bhikkhusaṅghassa cattāro paccaye paribhuñjituṃ taḷākaṃ dammī’ti vā ‘catupaccayaparibhogatthaṃ taḷākaṃ dammī’ti vā vadati, vaṭṭatiyeva. ‘Ito taḷākato uppanne paccaye dammī’ti vutte pana vattabbameva natthī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.537-539) vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. 1.538-539) tatheva vatvā ‘‘idañca saṅghassa dīyamānaññeva sandhāya vuttaṃ, puggalassa pana evampi dinnaṃ taḷākakhettādi na vaṭṭati. Suddhacittassa pana udakaparibhogatthaṃ kūpapokkharaṇiādayo vaṭṭanti. ‘Saṅghassa taḷākaṃ atthi, taṃ katha’nti hi ādinā sabbattha saṅghavaseneva vutta’’nti vuttaṃ. Hatthe bhavissatīti vase bhavissati.

Kappiyakārakaṃ ṭhapethāti vutteti sāmīcivasena vuttaṃ, avuttepi ṭhapentassa na doso atthi. Tenāha ‘‘udakaṃ vāretuṃ labbhatī’’ti. Yasmā parasantakaṃ bhikkhūnaṃ nāsetuṃ na vaṭṭati, tasmā ‘‘na sassakāle’’ti vuttaṃ. Sassakālepi tāsetvā muñcituṃ vaṭṭati, amuñcato pana bhaṇḍadeyyaṃ. Janapadassa sāmikoti imināva yo taṃ janapadaṃ vicāreti, tenapi acchinditvā dinnaṃ vaṭṭatiyevāti vadanti. Puna detīti acchinditvā puna deti, evampi vaṭṭatīti sambandho. Iminā yena kenaci issarena ‘‘pariccattamidaṃ bhikkhūhi assāmika’’nti saññāya attano gahetvā dinnaṃ vaṭṭatīti dasseti. Udakavāhakanti udakamātikaṃ. Kappiyavohārepi vinicchayaṃ vakkhāmīti pāṭhaseso. Udakavasenāti udakaparibhogatthaṃ. Suddhacittānanti udakaparibhogatthameva. Idaṃ sahatthena ca akappiyavohārena ca karonte sandhāya vuttaṃ. ‘‘Sassasampādanattha’’nti evaṃ asuddhacittānampi pana sayaṃ akatvā kappiyavohārena āṇāpetuṃ vaṭṭati eva. Kappiyakārakaṃ ṭhapetuṃ na vaṭṭatīti idaṃ sahatthādinā katataḷākattā assāruppanti vuttaṃ. Ṭhapentassa pana taṃ paccayaṃ paribhuñjantassa vā saṅghassa āpatti na paññāyati, aṭṭhakathāpamāṇena vā ettha āpatti gahetabbā. Alajjinā kārāpite vattabbameva natthīti āha ‘‘lajjibhikkhunā’’ti, mattikuddharaṇādīsu kārāpitesūti adhippāyo.

61. Navasasseti akatapubbe kedāre. Kahāpaṇeti iminā dhaññuṭṭhāpane tasseva akappiyanti dasseti. Aparicchinnabhāgeti ‘‘ettake bhūmibhāge ettako bhāgo dātabbo’’ti evaṃ aparicchinnabhāge. Dhaññuṭṭhāpane kasati, payogepi dukkaṭameva, na kahāpaṇuṭṭhāpane viya. ‘‘Kasatha vapathā’’ti vacanena sabbesampi akappiyaṃ siyāti āha ‘‘avatvā’’ti. Ettako nāma bhāgoti ettha ettako kahāpaṇoti idampi sandhāya vadati. Tathāvuttepi hi tadā kahāpaṇānaṃ avijjamānattā āyatiṃ uppajjamānaṃ aññesaṃ vaṭṭati eva. Tenāha ‘‘tasseva taṃ akappiya’’nti. Tassa pana sabbapayogesu paribhoge ca dukkaṭaṃ. Keci pana dhaññaparibhoge eva āpatti, na pubbabhāgeti vadanti, taṃ na yuttaṃ, yena minanarakkhaṇādinā payogena pacchā dhaññaparibhoge āpatti hoti tassa payogassa karaṇe anāpattiyā ayuttattā. Pariyāyakathāya pana sabbattha anāpatti. Teneva ‘‘ettakehi vīhīhi idañcidañca āharathā’’ti niyamavacane akappiyaṃ vuttaṃ. Kahāpaṇavicāraṇepi eseva nayo. ‘‘Vatthu ca evarūpaṃ nāma saṃvijjati, kappiyakārako natthīti vattabba’’ntiādivacanañcettha sādhakaṃ. Rajjuyā vā daṇḍena vāti ettha ‘‘pādehipi minituṃ na vaṭṭatī’’ti vadanti. Khale vā ṭhatvā rakkhatīti ettha pana thenetvā gaṇhante disvā ‘‘mā gaṇhathā’’ti nivārento rakkhati nāma, sace pana avicāretvā kevalaṃ tuṇhībhūtova rakkhaṇatthāya olokento tiṭṭhati, vaṭṭati. ‘‘Sacepi tasmiṃ tuṇhībhūte corikāya haranti, ‘mayaṃ bhikkhusaṅghassa ārocessāmā’ti evaṃ vattumpi vaṭṭatī’’ti vadanti. Nīharāpeti paṭisāmetīti etthāpi ‘‘sace pariyāyena vadati, vaṭṭatī’’ti vadanti. Apubbassa anuppāditattā aññesaṃ vaṭṭatīti āha ‘‘tassevetaṃ akappiya’’nti.

Sabbesaṃ akappiyaṃ, kasmā? Kahāpaṇānaṃ vicāritattāti ettha sāratthadīpaniyaṃ (sārattha. ṭī. 2.537-539) evaṃ vicāraṇā katā – nanu ca dubbicāritamattena tassevetaṃ akappiyaṃ, na sabbesaṃ rūpiyasaṃvohāre catutthapatto viya. Vuttañhi tattha (pārā. aṭṭha. 2.589) ‘‘yo pana rūpiyaṃ asampaṭicchitvā ‘therassa pattaṃ kiṇitvā dehī’ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘ime kahāpaṇe gahetvā imaṃ dehī’ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati dubbicāritattā, aññesaṃ pana vaṭṭati mūlassa asampaṭicchitattā’’ti, tasmā yaṃ te āharanti, sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattāti idaṃ kasmā vuttanti? Ettha keci vadanti ‘‘kahāpaṇe sādiyitvā vicāritaṃ sandhāya evaṃ vutta’’nti, saṅghikattā ca nissajjituṃ na sakkā, tasmā sabbesaṃ na kappatīti tesaṃ adhippāyo. Keci pana ‘‘asādiyitvāpi kahāpaṇānaṃ vicāritattā rūpiyasaṃvohāro kato hoti, saṅghikattā ca nissajjituṃ na sakkā, tasmā sabbesaṃ na kappatī’’ti vadanti. Gaṇṭhipadesu pana tīsupi idaṃ vuttaṃ ‘‘catutthapatto gihisantakānaṃyeva kahāpaṇānaṃ vicāritattā aññesaṃ kappati, idha pana saṅghikānaṃ vicāritattā sabbesaṃ na kappatī’’ti. Sabbesampi vādo tena tena pariyāyena yuttoyevāti.

62. Catusāladvāreti bhojanasālaṃ sandhāya vuttaṃ.

63. ‘‘Vanaṃ dammi, araññaṃ dammī’’ti vutte pana vaṭṭatīti ettha nivāsaṭṭhānattā puggalassapi suddhacittena gahetuṃ vaṭṭati. Sīmaṃ demāti vihārasīmādisādhāraṇavacanena vuttattā ‘‘vaṭṭatī’’ti vuttaṃ. Pariyāyena kathitattāti ‘‘gaṇhāhī’’ti avatvā ‘‘sīmā gatā’’ti pariyāyena kathitattā. Pakatibhūmikaraṇatthaṃ ‘‘heṭṭhā gahitaṃ paṃsu’’ntiādi vuttaṃ. Dāsaṃ dammīti ettha ‘‘manussaṃ dammīti vutte vaṭṭatī’’ti vadanti. Veyyāvaccakarantiādinā vutte puggalassapi dāsaṃ gahetuṃ vaṭṭati ‘‘anujānāmi bhikkhave ārāmika’’nti visesetvā anuññātattā. Tañca kho pilindavacchena gahitaparibhuttakkamena, na gahaṭṭhānaṃ dāsaparibhogakkamena. Khettādayo pana sabbe saṅghasseva vaṭṭanti pāḷiyaṃ puggalikavasena gahetuṃ ananuññātattāti daṭṭhabbaṃ. Kukkuṭasūkare…pe… vaṭṭatīti ettha kukkuṭasūkaresu dīyamānesu ‘‘imehi amhākaṃ attho natthi, sukhaṃ jīvantu, araññe vissajjethā’’ti vattuṃ vaṭṭati. Vihārassa demāti saṅghikavihāraṃ sandhāya vuttaṃ. ‘‘Khettavatthupaṭiggahaṇā paṭivirato hotī’’tiādinā (dī. ni. 1.10, 194) suttantesu āgatapaṭikkhepo bhagavatā āpattiyāpi hetubhāvena katoti bhagavato adhippāyaṃ jānantehi saṅgītikārakamahātherehi khettapaṭiggahaṇādinissito ayaṃ sabbopi pāḷimuttavinicchayo vuttoti gahetabbo.

64. Cīvaracetāpannanti cīvaramūlaṃ. Pahiṇeyyāti peseyya. Cetāpetvāti parivattetvā. Acchādehīti vohāravacanametaṃ, itthannāmassa bhikkhuno dehīti ayaṃ panettha attho. Ābhatanti ānītaṃ.

Imasmiṃ ṭhāne sāratthadīpaniyaṃ (sārattha. ṭī. 2.528-531) evaṃ vicāraṇā katā – ettha ca yaṃ vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. rājasikkhāpadavaṇṇanā) ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehīti idaṃ āgamanasuddhiṃ dassetuṃ vuttaṃ. Sace hi ‘idaṃ itthannāmassa bhikkhuno dehī’ti peseyya, āgamanassa asuddhattā akappiyavatthuṃ ārabbha bhikkhunā kappiyakārakopi niddisitabbo na bhaveyyā’’ti, tattha āgamanassa suddhiyā vā asuddhiyā vā visesappayojanaṃ na dissati. Satipi hi āgamanassa asuddhabhāve dūto attano kusalatāya kappiyavohārena vadati, kappiyakārako na niddisitabboti idaṃ natthi, na ca dūtena kappiyavohāravasena vutte dāyakena ‘‘idaṃ kathaṃ pesita’’nti īdisī vicāraṇā upalabbhati, avicāretvā ca taṃ na sakkā jānituṃ. Yadi pana āgamanassa asuddhattā kappiyakārako niddisitabbo na bhaveyya, cīvarānaṃ atthāya dūtassa hatthe akappiyavatthumhi pesite sabbattha dāyakena kathaṃ pesitanti pucchitvāva kappiyakārako niddisitabbo bhaveyya, tasmā asatipi āgamanasuddhiyaṃ sace so dūto attano kusalatāya kappiyavohāravasena vadati, dūtasseva vacanaṃ gahetabbaṃ. Yadi hi āgamanasuddhiyevettha pamāṇaṃ, mūlassāmikena kappiyavohāravasena pesitassa dūtassa akappiyavohāravasena vadatopi kappiyakārako niddisitabbo bhaveyya, tasmā sabbattha dūtavacanameva pamāṇanti gahetabbaṃ. Iminā cīvaracetāpannenātiādinā pana imamatthaṃ dasseti ‘‘kappiyavasena ābhatampi cīvaramūlaṃ īdisena dūtavacanena akappiyaṃ hoti, tasmā taṃ paṭikkhipitabba’’nti. Tenevāha ‘‘tena bhikkhunā so dūto evamassa vacanīyotiādī’’ti.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.538-539) pana evaṃ vuttaṃ – yaṃ vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. rājasikkhāpadavaṇṇanā) ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehīti idaṃ āgamanasuddhiṃ dassetuṃ vuttaṃ. Sace hi ‘idaṃ itthannāmassa bhikkhuno dehī’ti peseyya, āgamanassa asuddhattā akappiyavatthuṃ ārabbha bhikkhunā kappiyakārakopi niddisitabbo na bhaveyyā’’ti, taṃ nissaggiyavatthudukkaṭavatthubhūtaṃ akappiyacīvaracetāpannaṃ ‘‘asukassa bhikkhuno dehī’’ti evaṃ āgamanasuddhiyā asati, sikkhāpade āgatanayena dūtavacane ca asuddhe sabbathā paṭikkhepoyeva kātuṃ vaṭṭati, na pana ‘‘cīvarañca kho mayaṃ paṭiggaṇhāmā’’ti vattuṃ, tadanusārena veyyāvaccakarañca niddisituṃ āgamanadūtavacanānaṃ ubhinnaṃ asuddhattā, pāḷiyaṃ āgatanayena pana āgamanasuddhiyā sati dūtavacane asuddhepi sikkhāpade āgatanayena sabbaṃ kātuṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Tena ca yathā dūtavacanāsuddhiyampi āgamane suddhe veyyāvaccakaraṃ niddisituṃ vaṭṭati, evaṃ āgamanāsuddhiyampi dūtavacane suddhe vaṭṭati evāti ayamattho atthato siddhova hoti. Ubhayasuddhiyaṃ vattabbameva natthīti ubhayāsuddhipakkhameva sandhāya mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. rājasikkhāpadavaṇṇanā) ‘‘kappiyakārakopi niddisitabbo na bhaveyyā’’ti vuttanti veditabbaṃ.

Yaṃ panettha sāratthadīpaniyaṃ (sārattha. ṭī. 2.237-539) ‘‘āgamanassa suddhiyā vā asuddhiyā vā visesappayojanaṃ na dissatī’’tiādi vuttaṃ, taṃ mātikāṭṭhakathāvacanassa adhippāyaṃ asallakkhetvā vuttaṃ yathāvuttanayena āgamanasuddhiādinā sappayojanattā. Yo panettha ‘‘mūlassāmikena kappiyavohāravasena, pesitadūtassa akappiyavohārena vadatopi kappiyakārako niddisitabbo bhaveyyā’’ti aniṭṭhappasaṅgo vutto, so aniṭṭhappasaṅgo eva na hoti abhimatattā. Tathā hi sikkhāpade eva ‘‘paṭiggaṇhatu āyasmā cīvaracetāpanna’’nti akappiyavohārena vadato dūtassa kappiyena kammena veyyāvaccakaro niddisitabbo vutto āgamanassa suddhattā, āgamanassapi asuddhiyaṃ pana kappiyenapi kammena veyyāvaccakaro na niddisitabbovāti attheva āgamanassa suddhiasuddhiyā payojanaṃ. Kathaṃ pana dūtavacanena āgamanasuddhi viññāyatīti? Nāyaṃ bhāro. Dūtena hi akappiyavohārena vutte eva āgamanasuddhi gavesitabbā, na itarattha. Tattha ca tassa vacanakkamena pucchitvā ca yuttiādīhi ca sakkā viññātuṃ. Idhāpi hi sikkhāpade ‘‘cīvaracetāpannaṃ ābhata’’nti dūtavacaneneva cīvaraṃ kiṇitvā dātuṃ pesitabhāvo viññāyati. Yadi hi sabbathā āgamanasuddhi na viññāyati, paṭikkhepo eva kattabboti.

Suvaṇṇaṃ rajataṃ kahāpaṇo māsakoti imāni hi cattāri nissaggiyavatthūni, muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ satta dhaññāni dāsidāsaṃ khettaṃ vatthu pupphārāmaphalārāmādayoti imāni dukkaṭavatthūni ca attano vā cetiyasaṅghagaṇapuggalānaṃ vā atthāya sampaṭicchituṃ na vaṭṭanti, tasmā taṃ sādituṃ na vaṭṭatīti dassanatthaṃ ‘‘na kho mayaṃ āvuso cīvaracetāpannaṃ paṭiggaṇhāmā’’ti vuttaṃ. Cīvarañca kho mayaṃ paṭiggaṇhāmā’’tiādi dūtavacanassa akappiyattepi āgamanasuddhiyā paṭipajjanavidhidassanatthaṃ vuttaṃ. Kālena kappiyanti yuttapattakālena yadā no attho hoti, tadā kappiyaṃ cīvaraṃ paṭiggaṇhāmāti attho. Veyyāvaccakaroti kiccakaro, kappiyakārakoti attho. ‘‘Veyyāvaccakaro niddisitabbo’’ti idaṃ ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti kappiyavacanena vuttattā anuññātaṃ. Sace pana dūto ‘‘ko imaṃ gaṇhāti, kassa vā demī’’ti vadati, na niddisitabbo. Ārāmiko vā upāsako vāti idaṃ sāruppatāya vuttaṃ, ṭhapetvā pana pañca sahadhammike yo koci kappiyakārako vaṭṭati. Eso kho āvuso bhikkhūnaṃ veyyāvaccakaroti idaṃ dūtena ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti pucchitattā pucchāsabhāgena bhikkhussa kappiyavacanadassanatthaṃ vuttaṃ. Evameva hi bhikkhunā vattabbaṃ, na vattabbaṃ ‘‘tassa dehī’’tiādi. Teneva pāḷiyaṃ ‘‘na vattabbo tassa dehī’’tiādimāha. Vimativinodaniyaṃ (vi. vi. ṭī. 1.538-539) pana ‘‘eso kho…pe… na vattabbo tassa dehītiādi akappiyavatthusādiyanaparimocanatthaṃ vutta’’nti vuttaṃ.

Āṇatto so mayāti yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati, evaṃ vuttoti attho. Vimativinodaniyaṃ pana ‘‘saññattotiādi evaṃ dūtena puna vutte eva codetuṃ vaṭṭati, na itarathāti dassanatthaṃ vutta’’nti vuttaṃ. Ettha pana pāḷiyaṃ ‘‘saññatto so mayā’’ti āgatattā evaṃ vutto, purimavākye pana vinayasaṅgahappakaraṇe (vi. saṅga. aṭṭha. 64) ‘‘āṇatto so mayā’’ti pariyāyavacanena parivattitvā ṭhapitattā tathā vutto, tena ca kappiyakārakassa saññāpitabhāve dūtena bhikkhussa puna ārocite eva bhikkhunā kappiyakārako codetabbo hoti, na anārociteti dasseti.

Attho me āvuso cīvarenāti codanālakkhaṇanidassanametaṃ. Idaṃ vā hi vacanaṃ vattabbaṃ, tassa vā attho yāya kāyaci bhāsāya vattabbo. Dehi me cīvarantiādīni pana na vattabbākāradassanatthaṃ vuttāni. Etāni hi vacanāni, etesaṃ vā attho yāya kāyaci bhāsāya na vattabbo. ‘‘Evaṃ vadanto ca paṭikkhittattā vattabhede dukkaṭaṃ āpajjati, codanā pana hotiyevā’’ti mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.538-539) pana ‘‘na vattabbo ‘dehi me cīvaraṃ…pe… cetāpehi me cīvara’nti idaṃ dūtenābhatarūpiyaṃ paṭiggahetuṃ attanā niddiṭṭhakappiyakārakattāva ‘dehi me cīvaraṃ…pe… cetāpehi me cīvara’nti vadanto rūpiyassa pakatattā tena rūpiyena parivattetvā ‘dehi cetāpehī’ti rūpiyasaṃvohāraṃ samāpajjanto nāma hotīti taṃ dosaṃ dūrato parivajjetuṃ vuttaṃ rūpiyapaṭiggāhakena saṅghamajjhe nissaṭṭharūpiye viya. Vuttañhi tattha ‘na vattabbo imaṃ vā imaṃ vā āharā’ti (pārā. aṭṭha. 2.583-584), tasmā na idaṃ viññattidose parivajjetuṃ vuttanti veditabbaṃ ‘attho me āvuso cīvarenā’tipi avattabbatāppasaṅgato. Teneva dūtaniddiṭṭhesu rūpiyasaṃvohārasaṅkābhāvato aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabba’’nti vuttaṃ. Tatthāpi ‘‘dūtena ṭhapitarūpiyena cetāpetvā cīvaraṃ āharāpehī’’ti avatvā kevalaṃ ‘‘cīvaraṃ āharāpehī’’ti evaṃ āharāpetabbanti adhippāyo gahetabboti vuttaṃ.

Iccetaṃ kusalanti evaṃ yāvatatiyaṃ codento taṃ cīvaraṃ abhinipphādetuṃ sakkoti attano paṭilābhavasena, iccetaṃ kusalaṃ sādhu suṭṭhu sundaraṃ. Catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbanti ṭhānalakkhaṇanidassanametaṃ. Chakkhattuparamanti ca bhāvanapuṃsakavacanametaṃ. Chakkhattuparamanti etena cīvaraṃ uddissa tuṇhībhūteneva ṭhātabbaṃ, na aññaṃ kiñci kātabbanti idaṃ ṭhānalakkhaṇaṃ. Teneva ‘‘na āsanetiādī’’ti aṭṭhakathāyaṃ vuttaṃ. Saddasatthe pana –

‘‘Kiriyāvisesanaṃ satthe, vuttaṃ dhātuvisesanaṃ;

Bhāvanapuṃsakantyeva, sāsane samudīrita’’nti. –

Vacanato kiriyāvisesanameva sāsanavohārena bhāvanapuṃsakaṃ nāma jātaṃ;

‘‘Muduṃ pacatiiccatra, pacanaṃ bhavatīti ca;

Sukhaṃ sayatiiccatra, karoti sayananti cā’’ti. –

Vacanato kiriyāvisesanapadena tulyādhikaraṇabhūtaṃ kiriyāvisesyapadaṃ akammakampi sakammakampi bhūdhātukaradhātūhi sambandhitabbaṃ hotīti iminā ñāyena chakkhattuparamaṃ ṭhānaṃ bhavitabbaṃ, chakkhattuparamaṃ ṭhānaṃ kātabbanti attho. Etena chakkhattuparamaṃ evaṃ ṭhānaṃ bhavitabbaṃ, na tato adhikaṃ, chakkhattuparamaṃ eva ṭhānaṃ kātabbaṃ, na tato uddhanti imamatthaṃ dasseti. Na āsane nisīditabbanti ‘‘idha bhante nisīdathā’’ti vuttepi na nisīditabbaṃ. Na āmisaṃ paṭiggahetabbanti ‘‘yāgukhajjakādibhedaṃ kiñci āmisaṃ gaṇhatha bhante’’ti yāciyamānenapi na gaṇhitabbaṃ. Na dhammo bhāsitabboti ‘‘maṅgalaṃ vā anumodanaṃ vā bhāsathā’’ti yāciyamānenapi kiñci na bhāsitabbaṃ, kevalaṃ ‘‘kiṃkāraṇā āgatosī’’ti pucchiyamānena ‘‘jānāhi āvuso’’ti vattabbo.

Ṭhānaṃ bhañjatīti āgatakāraṇaṃ bhañjati kopeti. Ṭhānanti ṭhitiyā ca kāraṇassa ca nāmaṃ, tasmā āsane nisīdanena ṭhānaṃ kuppati, āgatakāraṇampi, āmisapaṭiggahaṇādīsu pana āgatakāraṇameva bhañjati, na ṭhānaṃ. Tenāha ‘‘āgatakāraṇaṃ bhañjatī’’ti. Keci pana ‘‘āmisapaṭiggahaṇādinā ṭhānampi bhañjatī’’ti vadanti, taṃ aṭṭhakathāya na sameti, ṭīkāyampi nānāvāde dassetvā ṭhānabhañjanaṃ vuttaṃ, taṃ aṭṭhakathāvacanena asaṃsandanato ganthagarubhayena na vadimha. Idāni yā tisso codanā, cha ca ṭhānāni vuttāni, tattha vuddhihāniṃ dassento ‘‘sace catukkhattuṃ codetī’’tiādimāha. Yasmā ca ekacodanāvuddhiyā dvinnaṃ ṭhānānaṃ hāni vuttā, tasmā codanā dviguṇaṃ ṭhānanti lakkhaṇaṃ dassitaṃ hoti. Iti iminā lakkhaṇena tikkhattuṃ codetvā chakkhattuṃ ṭhātabbaṃ, dvikkhattuṃ codetvā aṭṭhakkhattuṃ ṭhātabbaṃ, sakiṃ codetvā dasakkhattuṃ ṭhātabbaṃ.

Tatra tatra ṭhāne tiṭṭhatīti idaṃ codakassa ṭhitaṭṭhānato apakkamma tatra tatra uddissa ṭhānaṃyeva sandhāya vuttaṃ. Ko pana vādo nānādivasesūti nānādivasesu evaṃ karontassa ko pana vādo, vattabbameva natthīti adhippāyo. ‘‘Sāmaṃ vā gantabbaṃ, dūto vā pāhetabboti idaṃ sabhāvato codetuṃ anicchantenapi kātabbamevā’’ti vadanti. Na taṃ tassa bhikkhuno kiñci atthaṃ anubhotīti taṃ cīvaracetāpannaṃ assa bhikkhuno kiñci appamattakampi kammaṃ na nipphādeti. Yuñjantāyasmanto sakanti āyasmanto attano santakaṃ dhanaṃ pāpuṇantu. Vimativinodaniyaṃ (vi. vi. ṭī. 1.538-539) pana ‘‘yatassa cīvaracetāpannantiādi yena attanā veyyāvaccakaro niddiṭṭho, cīvarañca anipphāditaṃ, tassa kattabbadassanaṃ. Evaṃ bhikkhunā vatthusāmikānaṃ vutte codetvā denti, vaṭṭati ‘sāmikā codetvā dentī’ti (pārā. 541) anāpattiyaṃ vuttattā. Teneva so sayaṃ acodetvā upāsakādīhi pariyāyena vatvā codāpeti, tesu satakkhattumpi codetvā cīvaraṃ dāpentesu tassa anāpatti siddhā hoti sikkhāpadassa anāṇattikattā’’ti vuttaṃ.

65. Kenaci aniddiṭṭho attano mukheneva byāvaṭabhāvaṃ veyyāvaccakarattaṃ patto mukhavevaṭiko, avicāretukāmatāyāti iminā vijjamānampi dātuṃ anicchantā ariyāpi vañcanādhippāyaṃ vinā vohārato natthīti vadantīti dasseti. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.537-539) pana ‘‘avicāretukāmatāyāti imasmiṃ pakkhe ‘natthamhākaṃ kappiyakārako’ti idaṃ tādisaṃ karonto kappiyakārako natthīti iminā adhippāyena vutta’’nti vuttaṃ. Bhesajjakkhandhake meṇḍakaseṭṭhivatthumhi (mahāva. 299) vuttaṃ ‘‘santi bhikkhave’’tiādivacanameva meṇḍakasikkhāpadaṃ nāma. Tattha hi meṇḍakena nāma seṭṭhinā ‘‘santi hi bhante maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ, sādhu bhante bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū’’ti yācitena bhagavatā ‘‘anujānāmi bhikkhave pātheyyaṃ pariyesituṃ. Taṇḍulo taṇḍulatthikena, muggo muggatthikena, māso māsatthikena, loṇaṃ loṇatthikena, guḷo guḷatthikena, telaṃ telatthikena, sappi sappitthikenā’’ti vatvā idaṃ vuttaṃ ‘‘santi, bhikkhave, manussā saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti ‘iminā yaṃ ayyassa kappiyaṃ, taṃ dethā’ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ, taṃ sādituṃ, na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’’ti. ‘‘Kappiyakārakānaṃ hatthe hiraññaṃ nikkhipantī’’ti etthāpi bhikkhussa ārocanaṃ atthiyeva, aññathā aniddiṭṭhakappiyakārakapakkhaṃ bhajatīti na codetabbo siyā, idaṃ pana dūtena niddiṭṭhakappiyakārake sandhāya vuttaṃ, na pana bhikkhunā niddiṭṭhe vā aniddiṭṭhe vā. Tenevāha ‘‘ettha codanāya parimāṇaṃ natthī’’tiādi. Yadi mūlaṃ sandhāya codeti, taṃ sāditameva siyāti āha ‘‘mūlaṃ asādiyantenā’’ti.

Aññātakaappavāritesu viya paṭipajjitabbanti idaṃ attanā codanāṭṭhānañca na kātabbanti dassanatthaṃ vuttaṃ. Piṇḍapātādīnaṃ atthāyāti iminā cīvaratthāyeva na hotīti dasseti. Eseva nayoti iminā vatthusāminā niddiṭṭhakappiyakārakesupi piṇḍapātādīnampi atthāya dinne ca ṭhānacodanādisabbaṃ heṭṭhā vuttanayeneva kātabbanti dasseti.

66. Upanikkhittasādiyane panātiādīsu ‘‘idaṃ ayyassa hotū’’ti evaṃ sammukhā vā ‘‘amukasmiṃ nāma ṭhāne mama hiraññasuvaṇṇaṃ atthi, taṃ tuyhaṃ hotū’’ti evaṃ parammukhā vā ṭhitassa kevalaṃ vācāya vā hatthamuddāya vā ‘‘tuyha’’nti vatvā pariccattassa kāyavācāhi appaṭikkhipitvā cittena sādiyanaṃ upanikkhittasādiyanaṃ nāma. Sādiyatīti vuttamevatthaṃ vibhāveti ‘‘gaṇhitukāmo hotī’’ti.

Idaṃ guttaṭṭhānanti ācikkhitabbanti paccayaparibhogaṃyeva sandhāya ācikkhitabbaṃ. ‘‘Idha nikkhipā’’ti vutte ‘‘uggaṇhāpeyya vā’’ti vuttalakkhaṇena nissaggiyaṃ hotīti āha ‘‘idha nikkhipāhīti na vattabba’’nti. Atha vā ‘‘idaṃ guttaṭṭhāna’’nti ācikkhanto ṭhānassa guttabhāvameva dasseti, na vatthuṃ parāmasati, tasmā ācikkhitabbaṃ. ‘‘Idha nikkhipāhī’’ti pana vadanto nikkhipitabbaṃ vatthuṃ nikkhipāhīti vatthuṃ parāmasati nāma, tasmā na vattabbaṃ. Parato idaṃ gaṇhāti etthāpi eseva nayo. Kappiyañca akappiyañca nissāya ṭhitaṃ hotīti yasmā tato uppannapaccayaparibhogo kappati, tasmā kappiyaṃ nissāya ṭhitaṃ, yasmā pana dubbicāraṇāya tato uppannapaccayaparibhogo na kappati, tasmā akappiyaṃ nissāya ṭhitanti veditabbaṃ. Atha vā idaṃ dhanaṃ yasmā ‘‘nayidaṃ kappatī’’ti paṭikkhittaṃ, tasmā kappiyaṃ nissāya ṭhitaṃ, yasmā pana sabbaso avissajjitaṃ, tasmā akappiyaṃ nissāya ṭhitaṃ. Atha vā taṃ dhanaṃ yasmā pacchā suṭṭhuvicāraṇāya satiyā kappiyaṃ bhavissati, dubbicāraṇāya satiyā akappiyaṃ bhavissati, tasmā kappiyañca akappiyañca nissāya ṭhitaṃ hotīti. Vimativinodaniyaṃ pana ‘‘eko sataṃ vā sahassaṃ vātiādi rūpiye heṭṭhimakoṭiyā pavattanākāraṃ dassetuṃ vutta’’nti ca ‘‘na pana evaṃ paṭipajjitabbamevāti dassetuṃ, ‘idha nikkhipāhī’ti vutte uggaṇhāpanaṃ hotīti āha ‘idha nikkhipāhī’ti na vattabba’’nti ca ‘‘kappiyañca…pe… hotīti yasmā asāditattā tato uppannapaccayā vaṭṭanti, tasmā kappiyaṃ nissāya ṭhitaṃ, yasmā pana dubbicāraṇāya sati tato uppannaṃ na kappati, tasmā akappiyaṃ nissāya ṭhitanti veditabba’’nti ca vuttaṃ.

67. Saṅghamajjhe nissajjitabbanti yasmā rūpiyaṃ nāma akappiyaṃ, tasmā saṅghassa vā gaṇassa vā puggalassa vā nissajjitabbanti na vuttaṃ. Yasmā pana taṃ paṭiggahitamattameva hoti, na tena kiñci kappiyabhaṇḍaṃ cetāpitaṃ, tasmā upāyena paribhogadassanatthaṃ ‘‘saṅghamajjhe nissajjitabba’’nti (pārā. 584) vuttaṃ. Na tena kiñci kappiyabhaṇḍaṃ cetāpitanti iminā cetāpitañce, natthi paribhogūpāyo uggahetvā anissaṭṭharūpiyena cetāpitattā. Īdisañhi saṅghamajjhe nissajjanaṃ katvāva chaḍḍetvā pācittiyaṃ desāpetabbanti dasseti. Keci pana ‘‘yasmā nissaggiyavatthuṃ paṭiggahetvāpi cetāpitaṃ kappiyabhaṇḍaṃ saṅghe nissaṭṭhaṃ kappiyakārakehi nissaṭṭharūpiyena parivattetvā ānītakappiyabhaṇḍasadisaṃ hoti, tasmā vināva upāyaṃ bhājetvā paribhuñjituṃ vaṭṭatī’’ti vadanti, taṃ pattacatukkādikathāya na sameti. Tattha hi rūpiyena parivattitapattassa aparibhogova dassito, na nissajjanavicāroti. Kappiyaṃ ācikkhitabbanti pabbajitānaṃ sappi vā telaṃ vā vaṭṭati upāsakāti evaṃ ācikkhitabbaṃ.

Ārāmikānaṃ vā pattabhāganti idaṃ gihīnaṃ hatthagatopi soyeva bhāgoti katvā vuttaṃ. Sace pana tena aññaṃ parivattetvā ārāmikā denti, paribhuñjituṃ vaṭṭatīti majjhimagaṇṭhipade cūḷagaṇṭhipade ca vuttaṃ. Tato haritvāti aññesaṃ pattabhāgato haritvā. Kasiṇaparikammanti ālokakasiṇaparikammaṃ. Mañcapīṭhādīni vāti ettha tato gahitamañcapīṭhādīni parivattetvā aññaṃ ce gahitaṃ, vaṭṭatīti vadanti. Chāyāpīti bhojanasālādīnaṃ chāyāpi. Paricchedātikkantāti gehaparicchedaṃ atikkantā, chāyāya gatagataṭṭhānaṃ gehaṃ na hotīti adhippāyo. Maggenapīti ettha sace añño maggo natthi, maggaṃ adhiṭṭhahitvā gantuṃ vaṭṭatīti vadanti. Kītāyāti tena vatthunā kītāya. Upanikkhepaṃ ṭhapetvā saṅgho paccaye paribhuñjatīti sace upāsako ‘‘atibahu etaṃ hiraññaṃ, idaṃ bhante ajjeva na vināsetabba’’nti vatvā sayaṃ upanikkhepaṃ ṭhapeti, aññena vā ṭhapāpeti, evaṃ upanikkhepaṃ ṭhapetvā tato uppannapaccayaṃ paribhuñjanto saṅgho paccaye paribhuñjati, tena vatthunā gahitattā ‘‘akappiya’’nti vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.583-584) pana ‘‘upanikkhepaṃ ṭhapetvāti kappiyakārakehi vaḍḍhiyā payojanaṃ sandhāya vuttaṃ. Akappiyanti tena vatthunā gahitattā vutta’’nti vuttaṃ.

Sace so chaḍḍetīti yattha katthaci khipati, athāpi na chaḍḍeti, sayaṃ gahetvā gacchati, na vāretabbo. No ce chaḍḍetīti atha neva gahetvā gacchati, na chaḍḍeti, ‘‘kiṃ mayhaṃ iminā byāpārenā’’ti yenakāmaṃ pakkamati, tato yathāvuttalakkhaṇo rūpiyachaḍḍako samannitabbo. Yo na chandāgatintiādīsu lobhavasena taṃ vatthuṃ attano vā karonto attānaṃ vā ukkaṃsento chandāgatiṃ nāma gacchati. Dosavasena ‘‘nevāyaṃ mātikaṃ jānāti, na vinaya’’nti paraṃ apasādento dosāgatiṃ nāma gacchati. Mohavasena pamuṭṭho pamuṭṭhassatibhāvaṃ āpajjanto mohāgatiṃ nāma gacchati. Rūpiyapaṭiggāhakassa bhayena chaḍḍetuṃ avisahanto bhayāgatiṃ nāma gacchati. Evaṃ akaronto na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati nāmāti veditabbo.

68. Patitokāsaṃ asamannārahantena chaḍḍetabbanti idaṃ nirapekkhabhāvadassanaparanti veditabbaṃ, tasmā patitaṭṭhāne ñātepi tassa gūthaṃ chaḍḍentassa viya nirapekkhabhāvoyevettha pamāṇanti veditabbaṃ. Asantasambhāvanāyāti attani avijjamānauttarimanussadhammārocanaṃ sandhāya vuttaṃ. Theyyaparibhogo nāma anarahassa paribhogo. Bhagavatā hi attano sāsane sīlavato paccayā anuññātā, na dussīlassa. Dāyakānampi sīlavato eva pariccāgo, na dussīlassa attano kārānaṃ mahapphalabhāvassa paccāsīsanato. Iti satthārā ananuññātattā dāyakehi ca apariccattattā dussīlassa paribhogo theyyaparibhogo. Iṇavasena paribhogo iṇaparibhogo, paṭiggāhakato dakkhiṇāvisuddhiyā abhāvato iṇaṃ gahetvā paribhogo viyāti attho. Tasmāti ‘‘sīlavato’’tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Cīvaraṃ paribhoge paribhogeti kāyato mocetvā paribhoge paribhoge. Purebhatta…pe… pacchimayāmesu paccavekkhitabbanti sambandho. Tathā asakkontena yathāvuttakālavisesavasena ekasmiṃ divase catukkhattuṃ tikkhattuṃ dvikkhattuṃ sakiṃyeva vā paccavekkhitabbaṃ.

Sacassa appaccavekkhatova aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhatīti ettha hiyyo yaṃ mayā cīvaraṃ paribhuttaṃ, taṃ yāvadeva sītassa paṭighātāya…pe… hirikopinapaṭicchādanatthaṃ. Hiyyo yo mayā piṇḍapāto paribhutto, so neva davāyātiādinā sace atītaparibhogapaccavekkhaṇaṃ na kareyya, iṇaparibhogaṭṭhāne tiṭṭhatīti vadanti, taṃ vīmaṃsitabbaṃ. Senāsanampi paribhoge paribhogeti pavese pavese. Evaṃ pana asakkontena purebhattādīsu paccavekkhitabbaṃ, taṃ heṭṭhā vuttanayeneva sakkā viññātunti idha visuṃ na vuttaṃ. Satipaccayatāti satiyā paccayabhāvo. Paṭiggahaṇassa paribhogassa ca paccavekkhaṇasatiyā paccayabhāvo yujjati, paccavekkhitvāva paṭiggahetabbaṃ paribhuñjitabbañcāti attho. Tenevāha ‘‘satiṃ katvā’’tiādi. Evaṃ santepīti yadipi dvīsupi ṭhānesu paccavekkhaṇā yuttā, evaṃ santepi. Apare panāhu ‘‘satipaccayatāti sati bhesajjaparibhogassa paccayabhāve, paccayeti attho. Evaṃ santepīti paccaye satipī’’ti, taṃ tesaṃ matimattaṃ. Tathā hi paccayasannissitasīlaṃ paccavekkhaṇāya visujjhati, na paccayasabbhāvamattena.

Nanu ca ‘‘paribhoge karontassa anāpattī’’ti iminā pātimokkhasaṃvarasīlaṃ vuttaṃ, tasmā paccayasannissitasīlassa pātimokkhasaṃvarasīlassa ca ko visesoti? Vuccate – purimesu tāva tīsu paccayesu viseso pākaṭoyeva, gilānapaccaye pana yathā vatiṃ katvā rukkhamūle gopite tassa phalānipi rakkhitāneva honti, evameva paccavekkhaṇāya paccayasannissitasīle rakkhite tappaṭibaddhaṃ pātimokkhasaṃvarasīlampi nipphannaṃ nāma hoti. Gilānapaccayaṃ appaccavekkhitvā paribhuñjantassa sīlaṃ bhijjamānaṃ pātimokkhasaṃvarasīlameva bhijjati, paccayasannissitasīlaṃ pana pacchābhattapurimayāmādīsu yāva aruṇuggamanā appaccavekkhantasseva bhijjati. Purebhattañhi appaccavekkhitvāpi gilānapaccayaṃ paribhuñjantassa anāpatti, idametesaṃ nānākaraṇanti sāratthadīpaniyaṃ (sārattha. ṭī. 2.585) āgataṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.585) pana ‘‘theyyaparibhogoti paccayassāminā bhagavatā ananuññātattā vuttaṃ. Iṇaparibhogoti bhagavatā anuññātampi kattabbaṃ akatvā paribhuñjanato vuttaṃ. Tena ca paccayasannissitasīlaṃ vipajjatīti dasseti. Paribhoge paribhogeti kāyato mocetvā mocetvā paribhoge. Pacchimayāmesu paccavekkhitabbanti yojanā. Iṇaparibhogaṭṭhāne tiṭṭhatīti ettha ‘hiyyo yaṃ mayā cīvaraṃ paribhutta’ntiādināpi atītapaccavekkhaṇā vaṭṭatīti vadanti. Paribhoge paribhogeti udakapatanaṭṭhānato antopavesanesu nisīdanasayanesu ca. Satipaccayatā vaṭṭatīti paccavekkhaṇasatiyā paccayattaṃ laddhuṃ vaṭṭati. Paṭiggahaṇe ca paribhoge ca paccavekkhaṇāsati avassaṃ laddhabbāti dasseti. Tenāha ‘satiṃ katvā’tiādi. Keci pana ‘satipaccayatā paccaye sati bhesajjaparibhogassa kāraṇe satī’ti evampi atthaṃ vadanti, tesampi paccaye satīti paccayasabbhāvasallakkhaṇe satīti evamattho gahetabbo paccayasabbhāvamattena sīlassa asujjhanato. Paribhoge akarontasseva āpattīti iminā pātimokkhasaṃvarasīlassa bhedo dassito, na paccayasannissitasīlassa tassa atītapaccavekkhaṇāya visujjhanato. Etasmiṃ pana sesapaccayesu ca iṇaparibhogādivacanena paccayasannissitasīlasseva bhedoti evamimesaṃ nānākaraṇaṃ veditabba’’nti āgataṃ.

Etesu dvīsu pakaraṇesu ‘‘iṇaparibhogaṭṭhāne tiṭṭhatī’’ti ettha hiyyo yaṃ mayā cīvaraṃ paribhuttanti…pe… vadantīti āgataṃ. Imaṃ pana nayaṃ nissāya idāni ekacce paṇḍitā ‘‘ajjapāto paribhuttaṃ sāyaṃ paccavekkhantena ajja yaṃ mayā cīvaraṃ paribhuttantiādinā atītavasena paccavekkhaṇā kātabbā’’ti vadanti. Keci ‘‘hiyyo paribhuttameva atītavasena paccavekkhaṇā kātabbā, na ajja paribhuttaṃ, taṃ pana paccuppannavasena paccavekkhaṇāyevā’’ti vadanti. Tattha mūlavacane evaṃ vicāraṇā kātabbā. Kathaṃ? Idaṃ hiyyotyādivacanaṃ suttaṃ vā suttānulomaṃ vā ācariyavādo vā attanomati vāti. Tattha na tāva suttaṃ hoti ‘‘suttaṃ nāma sakale vinayapiṭake pāḷī’’ti vuttattā imassa ca vacanassa na pāḷibhūtattā. Na ca suttānulomaṃ ‘‘suttānulomaṃ nāma cattāro mahāpadesā’’ti (pārā. aṭṭha. 1.45) vuttattā imassa ca mahāpadesabhāvābhāvato. Na ca ācariyavādo ‘‘ācariyavādo nāma dhammasaṅgāhakehi pañcahi arahantasatehi ṭhapitā pāḷivinimuttā okkantavinicchayappavattā aṭṭhakathātantī’’ti vacanato imassa ca aṭṭhakathāpāṭhabhāvābhāvato. Na ca attanomati ‘‘attanomati nāma suttasuttānulomaācariyavāde muñcitvā anumānena attano buddhiyā nayaggāhena upaṭṭhitākārakathanaṃ, apica suttantābhidhammavinayaṭṭhakathāsu āgato sabbopi theravādo attanomati nāmā’’ti vuttattā imassa ca aṭṭhakathāsu āgatattheravādabhāvābhāvato.

Iti –

‘‘Catubbidhañhi vinayaṃ, mahātherā mahiddhikā;

Nīharitvā pakāsesuṃ, dhammasaṅgāhakā purā’’ti. (pārā. aṭṭha. 1.45) –

Vuttesu catubbidhavinayesu anantogadhattā idaṃ vacanaṃ vicāretabbaṃ. Tena vuttaṃ sāratthadīpaniyaṃ (sārattha. ṭī. 2.585) ṭīkācariyena ‘‘taṃ vīmaṃsitabba’’nti. Atha vā ‘‘nayaggāhena upaṭṭhitākārakathana’’nti iminā lakkhaṇena tesaṃ tesaṃ ācariyānaṃ upaṭṭhitākāravasena kathanaṃ attanomati siyā, evampi vicāretabbameva. ‘‘Attanomati ācariyavāde otāretabbā. Sace tattha otarati ceva sameti ca, gahetabbā. Sace neva otarati na sameti, na gahetabbā. Ayañhi attanomati nāma sabbadubbalā’’ti (pārā. aṭṭha. 1.45) vacanato imassa ca vacanassa aṭṭhakathāvacane anotaraṇato appavisanato. Vuttañhi aṭṭhakathāyaṃ ‘‘sacassa appaccavekkhatova aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhatī’’ti.

Aparo nayo – kiṃ idaṃ vacanaṃ pāḷivacanaṃ vā aṭṭhakathāvacanaṃ vā ṭīkāvacanaṃ vā ganthantaravacanaṃ vāti. Tattha na tāva pāḷivacanaṃ, na aṭṭhakathāvacanaṃ, na ganthantaravacanaṃ, atha kho ṭīkāvacananti. Hotu ṭīkāvacanaṃ, sakavacanaṃ vā paravacanaṃ vā adhippetavacanaṃ vā anadhippetavacanaṃ vāti. Tattha na sakavacanaṃ hoti, atha kho paravacanaṃ. Tenāha ‘‘vadantī’’ti. Na ṭīkācariyena adhippetavacanaṃ hoti, atha kho anadhippetavacanaṃ. Tenāha ‘‘taṃ vīmaṃsitabba’’nti. Tehi pana ācariyehi atītaparibhogapaccavekkhaṇāti idaṃ atītapaabhogavasena paccavekkhaṇā atītaparibhogapaccavekkhaṇāti parikappetvā atītavācakena saddena yojetvā kataṃ bhaveyya. Atīte paribhogo atītaparibhogo, atītaparibhogassa paccavekkhaṇā atītaparibhogapaccavekkhaṇāti evaṃ pana kate atītaparibhogassa paccuppannasamīpattā paccuppannavācakena saddena kathanaṃ hoti yathā taṃ nagarato āgantvā nisinnaṃ purisaṃ ‘‘kuto āgacchasī’’ti vutte ‘‘nagarato āgacchāmī’’ti paccuppannavācakasaddena kathanaṃ.

Vinayasuttantavisuddhimaggādīsu (ma. ni. 1.23; visuddhi. 1.18) ca ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevatī’’ti vattamānavacaneneva pāṭho hoti, na atītavacanena, atītaparibhogoti ca imasmiṃyeva divase pacchābhattādikālaṃ upādāya purebhattādīsu paribhogo icchitabbo, na hiyyo paribhogo. Kathaṃ viññāyatīti ce? Aṭṭhakathāpamāṇena. Vuttañhi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.585) ‘‘piṇḍapāto ālope ālope, tathā asakkontena purebhattapacchābhattapurimayāmapacchimayāmesu. Sacassa appaccavekkhatova aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhatī’’ti. Etena piṇḍapātaṃ ālope ālope paccavekkhanto bhojanakiriyāya apariniṭṭhitattā mukhyato paccuppannapaccavekkhaṇā hoti, purebhattādīsu catūsu koṭṭhāsesu paccavekkhanto bhojanakiriyāya pariniṭṭhitattā atītapaccavekkhaṇā hotīti dasseti. Sā pana paccuppannasamīpattā vattamānavacanena vidhīyati. Yadi hi hiyyo paribhuttāni atītapaccavekkhaṇena paccavekkhitabbāni siyuṃ, atītadutiyadivasatatiyadivasādimāsasaṃvaccharādiparibhuttānipi paccavekkhitabbāni siyuṃ, evañca sati yathāvuttaaṭṭhakathāvacanaṃ niratthakaṃ siyā, tasmā aṭṭhakathāvacanameva pamāṇaṃ kātabbaṃ. Yathāha –

‘‘Buddhena dhammo vinayo ca vutto;

Yo tassa puttehi tatheva ñāto;

So yehi tesaṃ matimaccajantā;

Yasmā pure aṭṭhakathā akaṃsu.

‘‘Tasmā hi yaṃ aṭṭhakathāsu vuttaṃ;

Taṃ vajjayitvāna pamādalekhaṃ;

Sabbampi sikkhāsu sagāravānaṃ;

Yasmā pamāṇaṃ idha paṇḍitāna’’nti. (pārā. aṭṭha. 1.ganthārambhakathā);

Yasmā ca sabbāsavasuttādīsu (ma. ni. 1.23) bhagavatā desitakāle bhikkhukattukattā nāmayogattā vattamānapaṭhamapurisavasena ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevatī’’ti desitā, tadanukaraṇena bhikkhūnaṃ paccavekkhaṇakāle attakattukattā amhayogattā vattamānauttamapurisavasena ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī’’ti paccavekkhitabbā hoti, ‘‘sītassa paṭighātāyā’’tiādīni tadatthasampadānapadāni ca ‘‘paṭisevati, paṭisevāmī’’ti vuttapaṭisevanakiriyāyameva sambandhitabbāni honti, tāni ca kiriyāpadāni paccuppannavasena vā paccuppannasamīpaatītavasena vā vattamānavibhattiyuttāni honti, tasmā paccuppannaparibhuttānaṃ vā atītaparibhuttānaṃ vā paccayānaṃ paccavekkhaṇakāle ‘‘paṭisevāmī’’ti vacanaṃ bhagavato vacanassa anugatattā upapannamevāti daṭṭhabbaṃ.

Anuvacanepi evaṃ vicāraṇā kātabbā – ‘‘ajja pāto paribhuttaṃ sāyaṃ paccavekkhantena ajja yaṃ mayā cīvaraṃ paribhuttantiādinā atītavasena paccavekkhaṇā kātabbā’’ti ye vadanti, te evaṃ pucchitabbā – kiṃ bhavanto bhagavatā atītaparibhuttesu atītavasena paccavekkhaṇā desitāti? Na desitā. Kathaṃ desitāti? ‘‘Paccavekkhatī’’ti paccuppannavaseneva desitāti. Kiṃ bhonto bhagavato kāle atītaparibhuttesu paccavekkhaṇā natthīti? Atthi. Atha kasmā bhagavatā paccuppannavaseneva paccavekkhaṇā desitāti? Paccuppannasamīpavasena vā sāmaññavasena vā desitāti. Evaṃ sante bhagavato anukaraṇena idānipi atītaparibhuttānaṃ paccayānaṃ paccuppannavasena paccavekkhaṇā kātabbāti. Ye pana evaṃ vadanti ‘‘hiyyo paribhuttānameva atītapaccavekkhaṇā kātabbā, na ajja paribhuttānaṃ, tesaṃ pana paccuppannapaccavekkhaṇāyevā’’ti, te evaṃ vattabbā – kiṃ bhonto yathā tumhe vadanti, evaṃ pāḷiyaṃ atthīti? Natthi. Aṭṭhakathāyaṃ atthīti? Natthi. Evaṃ sante sāṭṭhakathesu tepiṭakesu buddhavacanesu asaṃvijjamānaṃ tumhākaṃ vacanaṃ kathaṃ paccetabbanti? Ācariyaparamparāvasena. Hotu tumhākaṃ ācariyaladdhivasena kathanaṃ, kālo nāma tividho atīto anāgato paccuppannoti. Tattha pariniṭṭhitakiriyā atīto nāma, abhimukhakiriyā anāgato nāma, āraddhaaniṭṭhitakiriyā paccuppanno nāma. Tenāhu porāṇā –

‘‘Āraddhāniṭṭhito bhāvo, paccuppanno suniṭṭhito;

Atītānāgatuppāda-mappattābhimukhā kiriyā’’ti.

Tattha ajja vā hotu hiyyo vā tato pubbe vā, paribhuttapaccayo supariniṭṭhitabhuñjanakiriyattā atīto nāma. Tattha hiyyo vā tato pubbe vā paribhuttapaccayo atikkantaaruṇuggamanattā na paccavekkhaṇāraho, paccavekkhitopi appaccavekkhitoyeva hoti, iṇaparibhogaṭṭhāne tiṭṭhati. Vuttañhi aṭṭhakathāyaṃ ‘‘sacassa appaccavekkhatova aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhatī’’ti. Ajjeva pana cīvarañca senāsanañca paribhoge paribhoge, piṇḍapātaṃ ālope ālope, bhesajjaṃ paṭiggahaṇe paribhoge ca paccavekkhato apariniṭṭhitabhuñjanakiriyattā paccuppannaparibhuttapaccavekkhaṇā nāma hoti. Pure paribhuttaṃ tato pacchā catūsu koṭṭhāsesu paccavekkhato supariniṭṭhitabhuñjanakiriyattā atītaparibhuttapaccavekkhaṇā nāma hoti. Ettakaṃ paccavekkhaṇāya khettaṃ, na tato pubbe pacchā vā. Yathāha aṭṭhakathāyaṃ ‘‘sīlavato appaccavekkhitaparibhogo iṇaparibhogo nāma. Tasmā cīvaraṃ paribhoge paribhoge…pe… bhesajjassa paṭiggahaṇepi paribhogepi satipaccayatā vaṭṭatī’’ti, tasmā hiyyo paribhuttassa iṇaparibhogattā taṃ anāmasitvā ajja paribhuttesu atītapaccuppannesu bhagavato vacanassa anukaraṇena vattamānavibhattiyuttena ‘‘paṭisevāmī’’ti kiriyāpadena paccavekkhaṇā sūpapannā hotīti daṭṭhabbā. Īdisapaccavekkhaṇameva sandhāya vimativinodaniyādīsu (vi. vi. ṭī. 1.585) ‘‘paccayasannissitasīlassa atītapaccavekkhaṇāya visujjhanato’’ti vuttaṃ.

Evaṃ paccayasannissitasīlassa suddhiṃ dassetvā idāni teneva pasaṅgena sabbāpi suddhiyo dassetuṃ ‘‘catubbidhā hi suddhī’’tiādimāha. Tattha sujjhati etāyāti suddhi, yathādhammaṃ desanāva suddhi desanāsuddhi. Vuṭṭhānassapi cettha desanāya eva saṅgaho daṭṭhabbo. Chinnamūlāpattīnaṃ pana abhikkhutāpaṭiññāyeva desanā. Adhiṭṭhānavisiṭṭho saṃvarova suddhi saṃvarasuddhi. Dhammena samena paccayānaṃ pariyeṭṭhi eva suddhi pariyeṭṭhisuddhi. Catūsu paccayesu vuttavidhinā paccavekkhaṇāva suddhi paccavekkhaṇasuddhi. Esa tāva suddhīsu samāsanayo. Suddhimantesu sīlesu pana desanā suddhi etassāti desanāsuddhi. Sesesupi eseva nayo. Na punevaṃ karissāmīti ettha evanti saṃvarabhedaṃ sandhāyāha. Pahāyāti vajjetvā, akatvāti attho. Vimativinodaniyaṃ pana ‘‘sujjhati desanādīhi, sodhīyatīti vā suddhi, catubbidhasīlaṃ. Tenāha ‘desanāya sujjhanato’tiādi. Ettha desanāggahaṇena vuṭṭhānampi chinnamūlānaṃ abhikkhutāpaṭiññāpi saṅgahitā. Chinnamūlāpattīnampi hi pārājikāpattivuṭṭhānena heṭṭhāparirakkhitaṃ bhikkhusīlaṃ visuddhaṃ nāma hoti. Tena tesaṃ maggapaṭilābhopi sampajjatī’’ti vuttaṃ.

Tattha desīyati uccārīyatīti desanā, disī uccāraṇeti dhātu, desīyati ñāpīyati etāyāti vā desanā, disa pekkhaneti dhātu. Ubhayathāpi viratipadhānakusalacittasamuṭṭhito desanāvacībhedasaddo. Saṃvaraṇaṃ saṃvaro, saṃ-pubba vara saṃvaraṇeti dhātu, satipadhāno cittuppādo. Pariyesanā pariyeṭṭhi, pari-pubba isa pariyesaneti dhātu, vīriyapadhāno cittuppādo. Paṭi punappunaṃ ogāhetvā ikkhanā paccavekkhaṇā, paṭi-pubba ava-pubba ikkha dassanaṅkesūti dhātu, paññāpadhāno cittuppādo. Tesu desanāya vacībhedasaddabhāvato vacībhedaṃ kātuṃ asakkontassa ca dutiyakaṃ alabhantassa ca na sampajjati, sesā pana cittuppādamattabhāvato vacībhedaṃ kātuṃ asakkontassapi dutiyakaṃ alabhantassapi sampajjanti eva, tasmā gilānādikālesu paccavekkhaṇāpāṭhaṃ paṭhitumasakkontenapi atthaṃ manasi katvā citteneva paccavekkhaṇā kātabbāti.

Dātabbaṭṭhena dāyaṃ, taṃ ādiyantīti dāyādā, ananuññātesu sabbena sabbaṃ paribhogābhāvato anuññātesuyeva ca paribhogasabbhāvabhāvato bhikkhūhi paribhuñjitabbapaccayā bhagavato santakā. Dhammadāyādasuttañcettha sādhakanti ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā, atthi me tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’ti evaṃ pavattaṃ dhammadāyādasuttañca (ma. ni. 1.29) ettha etasmiṃ atthe sādhakaṃ. Avītarāgānaṃ taṇhāvasīkatāya paccayaparibhoge sāmibhāvo natthi, tadabhāvena vītarāgānaṃ tattha sāmibhāvo yathāruci paribhogasabbhāvato. Tathā hi te paṭikūlampi appaṭikūlākārena appaṭikūlampi paṭikūlākārena tadubhayampi vajjetvā ajjhupekkhaṇākārena paccaye paribhuñjanti, dāyakānañca manorathaṃ paripūrenti. Tenāha ‘‘te hi taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjantī’’ti. Yo panāyaṃ sīlavato puthujjanassa paccavekkhitaparibhogo, so iṇaparibhogassa paccanīkattā ānaṇyaparibhogo nāma hoti. Yathā pana iṇāyiko attano ruciyā icchitaṃ desaṃ gantuṃ na labhati, evaṃ iṇaparibhogayutto lokato nissarituṃ na labhatīti tappaṭipakkhattā sīlavato paccavekkhitaparibhogo ānaṇyaparibhogoti vuccati, tasmā nippariyāyato catuparibhogavinimutto visuṃyevāyaṃ paribhogoti veditabbo, so idha visuṃ na vutto, dāyajjaparibhogeyeva vā saṅgahaṃ gacchatīti. Sīlavāpi hi imāya sikkhāya samannāgatattā sekkhotveva vuccati.

Sabbesanti ariyānaṃ puthujjanānañca. Kathaṃ puthujjanānaṃ ime paribhogā sambhavantīti? Upacāravasena. Yo hi puthujjanassapi sallekhapaṭipattiyaṃ ṭhitassa paccayagedhaṃ pahāya tattha anupalittena cittena paribhogo, so sāmiparibhogo viya hoti. Sīlavato pana paccavekkhitaparibhogo dāyajjaparibhogo viya hoti dāyakānaṃ manorathassāvirādhanato. Tena vuttaṃ ‘‘dāyajjaparibhogeyeva vā saṅgahaṃ gacchatī’’ti. Kalyāṇaputhujjanassa paribhoge vattabbameva natthi tassa sekkhasaṅgahato. Sekkhasutta ñhetassa (a. ni. 3.86) atthassa sādhakaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.585) pana ‘‘dātabbaṭṭhena dāyaṃ, taṃ ādiyantīti dāyādā. Sattannaṃ sekkhānanti ettha kalyāṇaputhujjanāpi saṅgahitā tesaṃ ānaṇyaparibhogassa dāyajjaparibhoge saṅgahitattāti veditabbaṃ. Dhammadāyādasuttanti ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’tiādinā pavattaṃ suttaṃ (ma. ni. 1.29). Tattha ‘‘mā me āmisadāyādāti evaṃ me-saddaṃ ānetvā attho veditabbo. Evañhi yathāvuttatthasādhakaṃ hotī’’ti vuttaṃ. Tattha me mama āmisadāyādā catupaccayabhuñjakāti bhagavato sambandhabhūtassa sambandhībhūtā paccayā vuttā, tasmā dāyakehi dinnāpi paccayā bhagavatā anuññātattā bhagavato paccayāyeva hontīti etassa atthassa dhammadāyādasuttaṃ sādhakaṃ hotīti atthoti vuttaṃ.

Lajjinā saddhiṃ paribhogo nāma lajjissa santakaṃ gahetvā paribhogo. Alajjinā saddhinti etthāpi eseva nayo. Ādito paṭṭhāya hi alajjī nāma natthīti iminā diṭṭhadiṭṭhesuyeva āsaṅkā na kātabbāti dasseti. Attano bhārabhūtā saddhivihārikādayo. Tepi nivāretabbāti yo passati, tena nivāretabbāti pāṭho. Aṭṭhakathāyaṃ pana ‘‘yopi attano bhārabhūtena alajjinā saddhiṃ paribhogaṃ karoti, sopi nivāretabbo’’ti pāṭho dissati, tathāpi atthato ubhayathāpi yujjati. Attano saddhivihārikādayopi alajjibhāvato nivāretabbā. Alajjīhi saddhivihārikādīhi ekasambhogaṃ karontā aññepi nivāretabbāva. Sace na oramati, ayampi alajjīyeva hotīti ettha evaṃ nivārito so puggalo alajjinā saddhiṃ paribhogato oramati viramati, iccetaṃ kusalaṃ. No ce oramati, ayampi alajjīyeva hoti, tena saddhiṃ paribhogaṃ karonto sopi alajjīyeva hotīti attho. Tena vuttaṃ ‘‘evaṃ eko alajjī alajjisatampi karotī’’ti. Adhammiyoti anesanādīhi uppanno. Dhammiyoti bhikkhācariyādīhi uppanno. Saṅghasseva detīti bhattaṃ aggahetvā attanā laddhasalākaṃyeva deti.

Vimativinodaniyaṃ pana ‘‘lajjinā saddhiṃ paribhogoti dhammāmisavasena missībhāvo. Alajjinā saddhinti etthāpi eseva nayo. Ādito paṭṭhāya hi alajjī nāma natthīti iminā diṭṭhadiṭṭhesu āsaṅkā nāma na kātabbā, diṭṭhasutādikāraṇe sati eva kātabbāti dasseti. Attano bhārabhūtā saddhivihārikādayo. Sace na oramatīti agatigamanavasena dhammāmisaparibhogato na oramati. Āpatti nāma natthīti idaṃ alajjīnaṃ dhammenuppannapaccayaṃ dhammakammañca sandhāya vuttaṃ. Tesampi hi kuladūsanādisamuppannaṃ paccayaṃ paribhuñjantānaṃ vaggakammādīni karontānañca āpatti eva. ‘Dhammiyādhammiyaparibhogo paccayavaseneva veditabbo’ti vuttattā heṭṭhā lajjiparibhogālajjiparibhogā paccayavasena ekakammādivasena ca vuttā evāti veditabbaṃ. Teneva duṭṭhadosasikkhāpadaṭṭhakathāyaṃ (pārā. aṭṭha. 2.385-386) codakacuditakabhāve ṭhitā dve alajjino dhammaparibhogampi sandhāya ‘ekasambhogaparibhogā hutvā jīvathā’ti vuttā tesaṃ aññamaññaṃ dhammāmisāparibhoge virodhābhāvā. Lajjīnameva hi alajjinā saha tadubhayaparibhogo na vaṭṭatī’’ti vuttaṃ.

Sace pana lajjī alajjiṃ paggaṇhāti…pe… antaradhāpetīti ettha kevalaṃ paggaṇhitukāmatāya evaṃ kātuṃ na vaṭṭati, dhammassa pana sāsanassa sotūnañca anuggahatthāya vaṭṭatīti veditabbaṃ. Purimanayena ‘‘so āpattiyā kāretabbo’’ti vuttattā imassa āpattiyevāti vadanti. Uddesaggahaṇādinā dhammassa paribhogo dhammaparibhogo. Dhammānuggahena gaṇhantassa āpattiyā abhāvepi thero tassa alajjibhāvaṃyeva sandhāya ‘‘pāpo kirāya’’ntiādimāha. Tassa pana santiketi mahārakkhitattherassa santike.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.585) pana imasmiṃ ṭhāne vitthārato vinicchitaṃ. Kathaṃ? Dhammaparibhogoti ‘‘ekakammaṃ ekuddeso’’tiādinā vuttasaṃvāso ceva nissayaggahaṇādiko sabbo nirāmisaparibhogo ca veditabbo. ‘‘Na so āpattiyā kāretabbo’’ti vuttattā lajjino alajjipaggahe āpattīti veditabbaṃ. Itaropīti lajjīpi. Tassāpi attānaṃ paggaṇhantassa alajjino, iminā ca lajjino vaṇṇabhaṇanādilābhaṃ paṭicca āmisagarukatāya vā gehassitapemena vā taṃ alajjiṃ paggaṇhanto lajjī sāsanaṃ antaradhāpeti nāmāti dasseti. Evaṃ gahaṭṭhādīsu upatthambhito alajjī balaṃ labhitvā pesale abhibhavitvā na cirasseva sāsanaṃ uddhammaṃ ubbinayaṃ karotīti.

Dhammaparibhogopi tattha vaṭṭatīti iminā āmisaparibhogato dhammaparibhogova garuko, tasmā ativiya alajjīvivekena kātabboti dasseti. ‘‘Dhammānuggahena uggaṇhituṃ vaṭṭatī’’ti vuttattā alajjussannatāyasāsane osakkante, lajjīsu ca appahontesu alajjiṃ pakatattaṃ gaṇapūrakaṃ gahetvā upasampadādikaraṇena ceva keci alajjino dhammāmisaparibhogena saṅgahetvā sesālajjigaṇassa niggahena ca sāsanaṃ paggaṇhitumpi vaṭṭati eva.

Keci pana ‘‘koṭiyaṃ ṭhito ganthoti vuttattā ganthapariyāpuṇanameva dhammaparibhogo, na ekakammādi, tasmā alajjīhi saddhiṃ uposathādikaṃ kammaṃ kātuṃ vaṭṭati, āpatti natthī’’ti vadanti, taṃ na yuttaṃ, ekakammādīsu bahūsu dhammaparibhogesu alajjināpi saddhiṃ kattabbāvatthāyattaṃ dhammaparibhogaṃ dassetuṃ idha nidassanavasena ganthasseva samuddhaṭattā. Na hi ekakammādiko vidhi dhammaparibhogo na hotīti sakkā vattuṃ anāmisattā dhammāmisesu apariyāpannassa ca kassaci abhāvā. Teneva aṭṭhasāliniyaṃ dhammapaṭisanthārakathāyaṃ (dha. sa. aṭṭha. 1351) ‘‘kammaṭṭhānaṃ kathetabbaṃ, dhammo vācetabbo…pe… abbhānavuṭṭhānamānattaparivāsā dātabbā, pabbajjāraho pabbājetabbo, upasampadāraho upasampādetabbo…pe… ayaṃ dhammapaṭisanthāro nāmā’’ti evaṃ saṅghakammādipi dhammakoṭṭhāse dassitaṃ. Tesu pana dhammakoṭṭhāsesu yaṃ gaṇapūrakādivasena alajjino apekkhitvā uposathādi vā tesaṃ santikā dhammuggahaṇanissayaggahaṇādi vā karīyati, taṃ dhammo ceva paribhogo cāti dhammaparibhogoti vuccati, etaṃ tathārūpapaccayaṃ vinā kātuṃ na vaṭṭati, karontassa alajjiparibhogo ca hoti dukkaṭañca. Yaṃ pana alajjisataṃ anapekkhitvā tajjanīyādiniggahakammaṃ vā parivāsādiupakārakammaṃ vā uggahaparipucchādānādi vā karīyati, taṃ dhammo eva, no paribhogo, etaṃ anurūpānaṃ kātuṃ vaṭṭati, āmisadāne viya āpatti natthi. Nissayadānampi terasasammutidānādi ca vattapaṭipattisādiyanādiparibhogassapi hetuttā na vaṭṭati.

Yo pana mahāalajjī uddhammaṃ ubbinayaṃ satthusāsanaṃ karoti, tassa saddhivihārikādīnaṃ upasampadādi upakārakammampi uggahaparipucchādānādi ca kātuṃ na vaṭṭati, āpatti eva hoti, niggahakammameva kātabbaṃ. Teneva alajjipaggahopi paṭikkhitto. Dhammāmisaparibhogavivajjanenapi hi dummaṅkūnaṃ puggalānaṃ niggahova adhippeto, so ca pesalānaṃ phāsuvihārasaddhammaṭṭhitivinayānuggahādiatthāya etadatthattā sikkhāpadapaññattiyā, tasmā yaṃ yaṃ dummaṅkūnaṃ upatthambhāya, pesalānaṃ aphāsuvihārāya, saddhammaparihānādiatthāya hoti, taṃ sabbampi paribhogo vā hotu aparibhogo vā kātuṃ na vaṭṭati, evaṃ karontā sāsanaṃ antaradhāpenti, āpattiñca āpajjanti, dhammāmisaparibhogesu cettha alajjīhi ekakammādidhammaparibhogo eva pesalānaṃ aphāsuvihārāya saddhammaparihānādiatthāya hoti, na tathā āmisaparibhogo. Na hi alajjīnaṃ paccayaparibhogamattena pesalānaṃ aphāsuvihārādi hoti, yathāvuttadhammaparibhogena pana hoti. Tapparivajjanena ca phāsuvihārādayo. Tathā hi katasikkhāpadavītikkamā alajjipuggalā uposathādīsu paviṭṭhā ‘‘tumhe kāyadvāre ceva vacīdvāre ca vītikkamaṃ karothā’’tiādinā bhikkhūhi vattabbā honti. Yathā vinayañca atiṭṭhantā saṅghato bahikaraṇādivasena suṭṭhu niggahetabbā, tathā akatvā tehi saha saṃvasantāpi alajjinova honti ‘‘ekopi alajjī alajjisatampi karotī’’tiādivacanato (pārā. aṭṭha. 2.585). Yadi hi te evaṃ aniggahitā siyuṃ, saṅghe kalahādiṃ vaḍḍhetvā uposathādisāmaggikammapaṭibāhanādinā pesalānaṃ aphāsuṃ katvā kamena te devadattavajjiputtakādayo viya parisaṃ vaḍḍhetvā attano vippaṭipattiṃ dhammato vinayato dīpentā saṅghabhedādimpi katvā na cirasseva sāsanaṃ antaradhāpeyyuṃ. Tesu pana saṅghato bahikaraṇādivasena niggahitesu sabbopi ayaṃ upaddavo na hoti. Vuttañhi ‘‘dussīlapuggale nissāya uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni na pavattanti, sāmaggī na hoti…pe… dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsu viharantī’’ti, tasmā ekakammādidhammaparibhogova āmisaparibhogatopi ativiya alajjīvivekena kātabbo, āpattikaro ca saddhammaparihānihetuttāti veditabbaṃ.

Apica ‘‘uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni na pavattantī’’ti evaṃ alajjīhi saddhiṃ saṅghakammākaraṇassa aṭṭhakathāyaṃ pakāsitattāpi cetaṃ sijjhati. Tathā parivattaliṅgassa bhikkhuno bhikkhunupassayaṃ gacchantassa paṭipattikathāyaṃ ‘‘ārādhikā ca honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ. Gacchati ce, gāmantaranadīpārarattivippavāsagaṇamhā ohīyanāpattīhi na muccati…pe… alajjiniyo honti, saṅgahaṃ pana karonti, tāpi pariccajitvā aññattha gantuṃ labhatī’’ti evaṃ alajjinīsu dutiyikāgahaṇādīsu saṃvāsāpattiparihārāya nadīpārāgamanādigarukāpattiṭṭhānānaṃ anuññātattā tatopi alajjisaṃvāsāpatti eva saddhammaparihāniyā hetubhūto garukatarāti viññāyati. Na hi lahukāpattiṭṭhānaṃ vā anāpattiṭṭhānaṃ vā pariharituṃ garukāpattiṭṭhānavītikkamaṃ ācariyā anujānanti. Tathā asaṃvāsapadassa aṭṭhakathāyaṃ ‘‘sabbehipi lajjipuggalehi samaṃ sikkhitabbabhāvato samasikkhātā nāma. Ettha yasmā sabbepi lajjino etesu kammādīsu saha vasanti, na ekopi tato bahiddhā sandissati, tasmā tāni sabbānipi gahetvā eso saṃvāso nāmā’’ti evaṃ lajjīheva ekakammādisaṃvāso vaṭṭatīti pakāsito.

Yadi evaṃ kasmā asaṃvāsikesu alajjī na gahitoti? Nāyaṃ virodho, ye gaṇapūrake katvā kataṃ kammaṃ kuppati, tesaṃ pārājikādiapakatattānaññeva asaṃvāsikattena gahitattā. Alajjino pana pakatattabhūtāpi santi, te ce gaṇapūrakā hutvā kammaṃ sādhenti, kevalaṃ katvā agatigamanena karontānaṃ āpattikarā honti sabhāgāpattiāpannā viya aññamaññaṃ. Yasmā alajjitañca lajjitañca puthujjanānaṃ cittakkhaṇapaṭibaddhaṃ, na sabbakālikaṃ. Sañcicca hi vītikkamacitte uppanne alajjino ‘‘na puna īdisaṃ karissāmī’’ti cittena lajjino honti.

Tesu ca ye pesalehi ovadiyamānāpi na oramanti, punappunaṃ karonti, te eva asaṃvasitabbā, na itare lajjidhamme okkantattā, tasmāpi alajjino asaṃvāsikesu agaṇetvā tapparivajjanatthaṃ sodhetvāva uposathādikaraṇaṃ anaññātaṃ. Tathā hi ‘‘pārisuddhiṃ āyasmanto ārocetha, pātimokkhaṃ uddisissāmī’’tiādinā (mahāva. 134) aparisuddhāya parisāya uposathakaraṇassa ayuttatā pakāsitā, ‘‘yassa siyā āpatti, so āvikareyya…pe… phāsu hotī’’ti (mahāva. 134) evaṃ alajjimpi lajjidhamme patiṭṭhāpetvā uposathakaraṇappakāro ca vutto, ‘‘kaccittha parisuddhā…pe… parisuddhetthāyasmanto’’ti (pārā. 233) ca pārisuddhiuposathe ‘‘parisuddho ahaṃ, bhante, parisuddhoti maṃ dhārethā’’ti (mahāva. 168) ca evaṃ uposathaṃ karontānaṃ parisuddhatā ca pakāsitā, vacanamattena anoramantānañca uposathapavāraṇaṭṭhapanavidhi ca vutto, sabbathā lajjidhammaṃ anokkamantehi saṃvāsassa ayuttatāya nissayadānaggahaṇapaṭikkhepo, tajjanīyādiniggahakammakaraṇaukkhepanīyakammakaraṇena sānuvattakaparisassa alajjissa asaṃvāsikattapāpanavidhi ca vutto, tasmā yathāvuttehi suttantanayehi, aṭṭhakathāvacanehi ca pakatattehipi apakatattehipi sabbehi alajjīhi ekakammādisaṃvāso na vaṭṭati, karontānaṃ āpatti eva dummaṅkūnaṃ puggalānaṃ niggahatthāyeva sabbasikkhāpadānaṃ paññattattāti niṭṭhamettha gantabbaṃ. Teneva dutiyasaṅgītiyaṃ pakatattāpi alajjino vajjiputtakā yasattherādīhi mahantena vāyāmena saṅghato viyojitā. Na hi tesu pārājikādiasaṃvāsikāpatti atthi, tehi dīpitānaṃ dasannaṃ vatthūnaṃ lahukāpattivisayattāti vuttaṃ.

Tassa santiketi mahārakkhitattherassa santike.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Rūpiyādipaṭiggahaṇavinicchayakathālaṅkāro nāma

Dvādasamo paricchedo.

13. Dānalakkhaṇādivinicchayakathā

69. Evaṃ rūpiyādipaṭiggahaṇavinicchayaṃ kathetvā idāni dānavissāsaggāhalābhapariṇāmanavinicchayaṃ kathetuṃ ‘‘dānavissāsaggāhehī’’tiādimāha. Tattha dīyate dānaṃ, cīvarādivatthuṃ ārammaṇaṃ katvā pavatto alobhappadhāno kāmāvacarakusalakiriyacittuppādo. Sasanaṃ sāso, sasu hiṃsāyanti dhātu, hiṃsananti attho, vigato sāso etasmā gāhāti vissāso. Gahaṇaṃ gāho, vissāsena gāho vissāsaggāho. Visesane cettha karaṇavacanaṃ, vissāsavasena gāho, na theyyacittavasenāti attho. Lacchateti lābho, cīvarādivatthu, tassa lābhassa. Pariṇamiyate pariṇāmanaṃ, aññesaṃ atthāya pariṇatassa attano, aññassa vā pariṇāmanaṃ, dāpananti attho. Dānavissāsaggāhehi lābhassa pariṇāmananti ettha uddese samabhiniviṭṭhassa ‘‘dāna’’nti padassa atthavinicchayo tāva paṭhamaṃ evaṃ veditabboti yojanā. Attano santakassa cīvarādiparikkhārassa dānanti sambandho. Yassa kassacīti sampadānaniddeso, yassa kassaci paṭiggāhakassāti attho.

Yadidaṃ ‘‘dāna’’nti vuttaṃ, tattha kiṃ lakkhaṇanti āha ‘‘tatridaṃ dānalakkhaṇa’’nti. ‘‘Idaṃ tuyhaṃ demī’’ti vadatīti idaṃ tivaṅgasampannaṃ dānalakkhaṇaṃ hotīti yojanā. Tattha idanti deyyadhammanidassanaṃ. Tuyhanti paṭiggāhakanidassanaṃ. Demīti dāyakanidassanaṃ. Dadāmītiādīni pana pariyāyavacanāni. Vuttañhi ‘‘deyyadāyakapaṭiggāhakā viya dānassā’’ti, ‘‘tiṇṇaṃ sammukhībhāvā kusalaṃ hotī’’ti ca. ‘‘Vatthupariccāgalakkhaṇattā dānassā’’ti idaṃ pana ekadesalakkhaṇakathanameva, kiṃ evaṃ dīyamānaṃ sammukhāyeva dinnaṃ hoti, udāhu parammukhāpīti āha ‘‘sammukhāpi parammukhāpi dinnaṃyeva hotī’’ti. Tuyhaṃ gaṇhāhītiādīsu ayamattho – ‘‘gaṇhāhī’’ti vutte ‘‘demī’’ti vuttasadisaṃ hoti, tasmā mukhyato dinnattā sudinnaṃ hoti, ‘‘gaṇhāmī’’ti ca vutte mukhyato gahaṇaṃ hoti, tasmā suggahitaṃ hoti. ‘‘Tuyhaṃ mayha’’nti imāni pana paṭiggāhakapaṭibandhatākaraṇe vacanāni. Tava santakaṃ karohītiādīni pana pariyāyato dānaggahaṇāni, tasmā dudinnaṃ duggahitañca hoti. Loke hi apariccajitukāmāpi puna gaṇhitukāmāpi ‘‘tava santakaṃ hotū’’ti niyyātenti yathā taṃ kusarañño mātu rajjaniyyātanaṃ. Tenāha ‘‘neva dātā dātuṃ jānāti, na itaro gahetu’’nti. Sace panātiādīsu pana dāyakena paññattiyaṃ akovidatāya pariyāyavacane vuttepi paṭiggāhako attano paññattiyaṃ kovidatāya mukhyavacanena gaṇhāti, tasmā ‘‘suggahita’’nti vuttaṃ.

Sace pana ekotiādīsu pana dāyako mukhyavacanena deti, paṭiggāhakopi mukhyavacanena paṭikkhipati, tasmā dāyakassa pubbe adhiṭṭhitampi cīvaraṃ dānavasena adhiṭṭhānaṃ vijahati, pariccattattā attano asantakattā atirekacīvarampi na hoti, tasmā dasāhātikkamepi āpatti na hoti. Paṭiggāhakassapi na paṭikkhipitattā attano santakaṃ na hoti, tasmā atirekacīvaraṃ na hotīti dasāhātikkamepi āpatti natthi. Yassa pana ruccatīti ettha pana imassa cīvarassa assāmikattā paṃsukūlaṭṭhāne ṭhitattā yassa ruccati, tena paṃsukūlabhāvena gahetvā paribhuñjitabbaṃ, paribhuñjantena pana dāyakena pubbaadhiṭṭhitampi dānavasena adhiṭṭhānassa vijahitattā puna adhiṭṭhahitvā paribhuñjitabbaṃ itarena pubbe anadhiṭṭhitattāti daṭṭhabbaṃ.

Itthannāmassa dehītiādīsu pana āṇatyatthe pavattāya pañcamīvibhattiyā vuttattā āṇattena paṭiggāhakassa dinnakāleyeva paṭiggāhakassa santakaṃ hoti, na tato pubbe, pubbe pana āṇāpakasseva, tasmā ‘‘yo pahiṇati, tasseva santaka’’nti vuttaṃ. Itthannāmassa dammīti pana paccuppannatthe pavattāya vattamānavibhattiyā vuttattā tato paṭṭhāya paṭiggāhakasseva santakaṃ hoti, tasmā ‘‘yassa pahīyati, tassa santaka’’nti vuttaṃ. Tasmāti iminā āyasmatā revatattherena āyasmato sāriputtassa cīvarapesanavatthusmiṃ bhagavatā desitesu adhiṭṭhānesu idha vuttalakkhaṇena asammohato jānitabbanti dasseti.

Tattha dvādhiṭṭhitaṃ, svādhiṭṭhitanti ca na ticīvarādhiṭṭhānaṃ sandhāya vuttaṃ, atha kho sāmike jīvante vissāsaggāhacīvarabhāvena ca sāmike mate matakacīvarabhāvena ca gahaṇaṃ sandhāya vuttaṃ, tato pana dasāhe anatikkanteyeva ticīvarādhiṭṭhānaṃ vā parikkhāracoḷādhiṭṭhānaṃ vā vikappanaṃ vā kātabbaṃ. Yo pahiṇatīti dāyakaṃ sandhāyāha, yassa pahīyatīti paṭiggāhakaṃ.

Pariccajitvā…pe… na labhati, āharāpento bhaṇḍagghena kāretabboti attho. Attanā…pe… nissaggiyanti iminā parasantakabhūtattaṃ jānanto theyyapasayhavasena acchindanto pārājiko hotīti dasseti. Porāṇaṭīkāyaṃ pana ‘‘sakasaññāya vinā gaṇhanto bhaṇḍaṃ agghāpetvā āpattiyā kāretabbo’’ti vuttaṃ. Sakasaññāya vināpi tāvakālikapaṃsukūlasaññādivasena gaṇhanto āpattiyā na kāretabbo. Aṭṭhakathāyaṃ pana pasayhākāraṃ sandhāya vadati. Tenāha ‘‘acchindato nissaggiya’’nti. Sace pana…pe… vaṭṭatīti tuṭṭhadānaṃ āha, atha panātiādinā kupitadānaṃ. Ubhayathāpi sayaṃ dinnattā vaṭṭati, gahaṇe āpatti natthīti attho.

Mama santike…pe… evaṃ pana dātuṃ na vaṭṭatīti vatthupariccāgalakkhaṇattā dānassa evaṃ dadanto apariccajitvā dinnattā dānaṃ na hotīti na vaṭṭati, tato eva dukkaṭaṃ hoti. Āharāpetuṃ pana vaṭṭatīti pubbe ‘‘akarontassa na demī’’ti vuttattā yathāvuttaupajjhāyaggahaṇādīni akaronte ācariyasseva santakaṃ hotīti katvā vuttaṃ. Karonte pana antevāsikassa santakaṃ bhaveyya sabbaso apariccajitvā dinnattā. Sakasaññāya vijjamānattā ‘‘āharāpetuṃ vaṭṭatī’’ti vuttaṃ siyā. Ṭīkāyaṃ (sārattha. ṭī. 2.635) pana ‘‘evaṃ dinnaṃ bhatisadisattā āharāpetuṃ vaṭṭatī’’ti vuttaṃ. Bhatisadise satipi kamme kate bhati laddhabbā hoti, tasmā āropetuṃ na vaṭṭeyya. Vimativinodaniyaṃ (vi. vi. ṭī. 1.635) pana ‘‘āharāpetuṃ vaṭṭatīti kamme akate bhatisadisattā vutta’’nti vuttaṃ, tena kamme kate āharāpetuṃ na vaṭṭatīti siddhaṃ. Upajjhaṃ gaṇhissatīti sāmaṇerassa dānaṃ dīpeti, tena ca sāmaṇerakāle datvā upasampannakāle acchindatopi pācittiyaṃ dīpeti. Ayaṃ tāva dāne vinicchayoti iminā dānavinicchayādīnaṃ tiṇṇaṃ vinicchayānaṃ ekaparicchedakatabhāvaṃ dīpeti.

Vissāsaggāhalakkhaṇavinicchayakathā

70. Anuṭṭhānaseyyā nāma yāya seyyāya sayito yāva jīvitindriyupacchedaṃ na pāpuṇāti, tāva vuccati. Dadamānena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbanti ettha ke gahaṭṭhā ke pabbajitā kena kāraṇena tassa dhane issarāti? Gahaṭṭhā tāva gilānupaṭṭhākabhūtā tena kāraṇena gilānupaṭṭhākabhāgabhūte tassa dhane issarā, yesañca vāṇijānaṃ hatthato kappiyakārakena pattādiparikkhāro gāhāpito, tesaṃ yaṃ dātabbamūlaṃ, te ca tassa dhane issarā, yesañca mātāpitūnaṃ atthāya paricchinditvā vatthāni ṭhapitāni, tepi tassa dhanassa issarā. Evamādinā yena yena kāraṇena yaṃ yaṃ parikkhāradhanaṃ yehi yehi gahaṭṭhehi labhitabbaṃ hoti, tena tena kāraṇena te te gahaṭṭhā tassa tassa dhanassa issarā.

Pabbajitā pana bāhirakā tatheva sati kāraṇe issarā. Pañcasu pana sahadhammikesu bhikkhū sāmaṇerā ca matānaṃ bhikkhusāmaṇerānaṃ dhanaṃ vināpi kāraṇena dāyādabhāvena labhanti, na itarā. Bhikkhunīsikkhamānasāmaṇerīnampi dhanaṃ tāyeva labhanti, na itare. Taṃ pana matakadhanabhājanaṃ catupaccayabhājanavinicchaye āvi bhavissati, bahū pana vinayadharattherā ‘‘ye tassa dhanassa issarā gahaṭṭhā vā pabbajitā vā’’ti pāṭhaṃ nissāya ‘‘matabhikkhussa dhanaṃ gahaṭṭhabhūtā ñātakā labhantī’’ti vinicchinanti, tampi vinicchayaṃ tassa ca yuttāyuttabhāvaṃ tattheva vakkhāma.

Anattamanassa santakanti ‘‘duṭṭhu kataṃ tayā mayā adinnaṃ mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā domanassappattassa santakaṃ. Yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito, paccāharāpetuṃ na labhati. Yopi adātukāmo, cittena pana adhivāseti, na kiñci vadatīti ettha tu porāṇaṭīkāyaṃ (sārattha. ṭī. 2.131) ‘‘cittena pana adhivāsetīti vuttamevatthaṃ vibhāvetuṃ ‘na kiñci vadatī’ti vutta’’nti vuttaṃ. Evaṃ sati ‘‘cittenā’’ti idaṃ adhivāsanakiriyāya karaṇaṃ hoti. Adātukāmoti etthāpi tameva karaṇaṃ siyā, tato ‘‘cittena adātukāmo, cittena adhivāsetī’’tivacanaṃ ocityasamposakaṃ na bhaveyya. Taṃ ṭhapetvā ‘‘adātukāmo’’ti ettha kāyenāti vā vācāyāti vā aññaṃ karaṇampi na sambhavati, tadasambhave sati visesatthavācako pana-saddopi niratthako. Na kiñci vadatīti ettha tu vadanakiriyāya karaṇaṃ ‘‘vācāyā’’ti padaṃ icchitabbaṃ, tathā ca sati aññaṃ adhivāsanakiriyāya karaṇaṃ, aññaṃ vadanakiriyāya karaṇaṃ, aññā adhivāsanakiriyā, aññā vadanakiriyā, tasmā ‘‘vuttamevatthaṃ vibhāvetu’’nti vattuṃ na arahati, tasmā yopi cittena adātukāmo hoti, pana tathāpi vācāya adhivāseti, na kiñci vadatīti yojanaṃ katvā pana ‘‘adhivāsetīti vuttamevatthaṃ pakāsetuṃ na kiñci vadatīti vutta’’nti vattumarahati. Ettha tu pana-saddo arucilakkhaṇasūcanattho. ‘‘Cittenā’’ti idaṃ adātukāmakiriyāya karaṇaṃ, ‘‘vācāyā’’ti adhivāsanakiriyāya avadanakiriyāya ca karaṇaṃ. Adhivāsanakiriyā ca avadanakiriyāyeva. ‘‘Adhivāsetī’’ti vutte avadanakiriyāya apākaṭabhāvato taṃ pakāsetuṃ ‘‘na kiñci vadatī’’ti vuttaṃ, evaṃ gayhamāne pubbāparavacanattho ocityasamposako siyā, tasmā ettakavivarehi vicāretvā gahetabboti.

Lābhapariṇāmanavinicchayakathā

71. Lābhapariṇāmanavinicchaye tumhākaṃ sappiādīni ābhatānīti tumhākaṃ atthāya ābhatāni sappiādīni. Pariṇatabhāvaṃ jānitvāpi vuttavidhinā viññāpentena tesaṃ santakameva viññāpitaṃ nāma hotīti āha ‘‘mayhampi dethāti vadati, vaṭṭatī’’ti.

‘‘Pupphampi āropetuṃ na vaṭṭatīti idaṃ pariṇataṃ sandhāya vuttaṃ, sace pana ekasmiṃ cetiye pūjitaṃ pupphaṃ gahetvā aññasmiṃ cetiye pūjeti, vaṭṭatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.660) vuttaṃ. Aṭṭhakathāyaṃ (pārā. aṭṭha. 2.660) pana niyametvā ‘‘aññassa cetiyassa atthāya ropitamālāvacchato’’ti vuttattā na kevalaṃ pariṇatabhāvoyeva kathito, atha kho niyametvā ropitabhāvopi. Pupphampīti pi-saddena kuto mālāvacchanti dasseti. Vimativinodaniyaṃ (vi. vi. ṭī. 1.660) pana ‘‘ropitamālāvacchatoti kenaci niyametvā ropitaṃ sandhāya vuttaṃ, anocitaṃ milāyamānaṃ ocinitvā yattha katthaci pūjetuṃ vaṭṭatī’’ti vuttaṃ. Ṭhitaṃ disvāti sesakaṃ gahetvā ṭhitaṃ disvā. Imassa sunakhassa mā dehi, etassa dehīti idaṃ pariṇateyeva, tiracchānagatassa pariccajitvā dinne pana taṃ palāpetvā aññaṃ bhuñjāpetuṃ vaṭṭati, tasmā ‘‘kattha demātiādinā ekenākārena anāpatti dassitā. Evaṃ pana apucchitepi ‘apariṇataṃ ida’nti jānantena attano ruciyā yattha icchati, tattha dāpetuṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Yattha icchatha, tattha dethāti etthāpi ‘‘tumhākaṃ ruciyā’’ti vuttattā yattha icchati, tattha dāpetuṃ labhati.

Parivāre (pari. aṭṭha. 329) pana nava adhammikāni dānānīti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti, cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetīti evaṃ vuttāni. Nava paṭiggahā paribhogā ti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā ca. Tīṇi dhammikāni dānānīti saṅghassa ninnaṃ saṅghasseva deti, cetiyassa ninnaṃ cetiyasseva deti, puggalassa ninnaṃ puggalasseva detīti imāni tīṇi. Paṭiggahapaṭibhogāpi tesaṃyeva paṭiggahā ca paribhogā cāti āgataṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Dānalakkhaṇādivinicchayakathālaṅkāro nāma

Terasamo paricchedo.

14. Pathavīkhaṇanavinicchayakathā

72. Evaṃ dānavissāsaggāhalābhapariṇāmanavinicchayaṃ kathetvā idāni pathavīvinicchayaṃ kathetuṃ ‘‘pathavī’’tyādimāha. Tattha pattharatīti pathavī, pa-pubba thara santharaṇeti dhātu, ra-kārassa va-kāro, sasambhārapathavī. Tappabhedamāha ‘‘dve pathavī, jātā ca pathavī ajātā ca pathavī’’ti. Tāsaṃ visesaṃ dassetuṃ ‘‘tattha jātā nāma pathavī’’tyādimāha. Tattha suddhapaṃsukā…pe… yebhuyyenamattikāpathavī jātā nāma pathavī hoti. Na kevalaṃ sāyeva, adaḍḍhā pathavīpi ‘‘jātā pathavī’’ti vuccati. Na kevalaṃ imā dveyeva, yopi paṃsupuñjo vā…pe… cātumāsaṃ ovaṭṭho, sopi ‘‘jātā pathavī’’ti vuccatīti yojanā. Itaratrapi eseva nayo.

Tattha suddhā paṃsukāyeva ettha pathaviyā atthi, na pāsāṇādayoti suddhapaṃsukā. Tathā suddhamattikā. Appā pāsāṇā etthāti appapāsāṇā. Itaresupi eseva nayo. Yebhuyyena paṃsukā etthāti yebhuyyenapaṃsukā, aluttasamāsoyaṃ, tathā yebhuyyenamattikā. Tattha muṭṭhippamāṇato upari pāsāṇā. Muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍādi. Marumpāti kaṭasakkharā. Vālukā vālukāyeva. Yebhuyyenapaṃsukāti ettha tīsu koṭṭhāsesu dve koṭṭhāsā paṃsu, eko pāsāṇādīsu aññatarakoṭṭhāso. Adaḍḍhāpīti uddhanapattapacanakumbhakārātapādivasena tathā tathā adaḍḍhā, sā pana visuṃ natthi, suddhapaṃsuādīsu aññatarāvāti veditabbā. Yebhuyyenasakkharāti bahutarasakkharā. Hatthikucchiyaṃ kira ekaṃ pacchipūraṃ āharāpetvā doṇiyaṃ dhovitvā pathaviyā yebhuyyenasakkharabhāvaṃ ñatvā sayaṃ bhikkhū pokkharaṇiṃ khaṇiṃsūti. Yāni pana majjhe ‘‘appapaṃsuappamattikā’’ti dve padāni, tāni yebhuyyenapāsāṇādipañcakameva pavisanti. Tesaññeva hi dvinnaṃ pabhedavacanametaṃ, yadidaṃ suddhapāsāṇādiādi.

Ettha ca kiñcāpi yebhuyyenapaṃsuṃ appapaṃsuñca pathaviṃ vatvā upaḍḍhapaṃsukāpathavī na vuttā, tathāpi paṇṇattivajjasikkhāpadesu sāvasesapaññattiyāpi sambhavato upaḍḍhapaṃsukāyapi pathaviyā pācittiyamevāti gahetabbaṃ. Keci pana ‘‘sabbacchannādīsu upaḍḍhacchanne dukkaṭassa vuttattā idhāpi dukkaṭaṃ yujjatī’’ti vadanti, taṃ na yuttaṃ pācittiyavatthukañca anāpattivatthukañca duvidhaṃ pathaviṃ ṭhapetvā aññissā dukkaṭavatthukāya tatiyāya pathaviyā abhāvato. Dveyeva hi pathaviyo vuttā ‘‘jātā ca pathavī ajātā ca pathavī’’ti, tasmā dvīsu aññatarāya pathaviyā bhavitabbaṃ. Vinayavinicchaye ca sampatte garukalahukesu garukeyeva ṭhātabbattā na sakkā ettha anāpattiyā bhavituṃ. Sabbacchannādīsu pana upaḍḍhe dukkaṭaṃ yuttaṃ tattha tādisassa dukkaṭavatthuno sambhavato. Vimativinodaniyampi (vi. vi. ṭī. pācittiya 2.86) ‘‘appapaṃsumattikāya pathaviyā anāpattivatthubhāvena vuttattā upaḍḍhapaṃsumattikāyapi pācittiyamevāti gahetabbaṃ. Na hetaṃ dukkaṭavatthūti sakkā vattuṃ jātājātavinimuttāya tatiyāya pathaviyā abhāvato’’ti vuttaṃ.

Khaṇantassa khaṇāpentassa vāti antamaso pādaṅguṭṭhakenapi sammajjanisalākāyapi sayaṃ vā khaṇantassa aññena vā khaṇāpentassa. ‘‘Pokkharaṇiṃ khaṇā’’ti vadati, vaṭṭatīti ‘‘imasmiṃ okāse’’ti aniyametvā vuttattā vaṭṭati. ‘‘Imaṃ valliṃ khaṇā’’ti vuttepi pathavikhaṇanaṃ sandhāya pavattavohārattā imināva sikkhāpadena pācittiyaṃ, na bhūtagāmasikkhāpadena, ubhayampi sandhāya vutte pana dvepi pācittiyāni honti.

73. Kuṭehīti ghaṭehi. Tanukakaddamoti udakamissakakaddamo, so ca udakagatikattā vaṭṭati. Udakapappaṭakoti udake antobhūmiyaṃ paviṭṭhe tassa uparibhāgaṃ chādetvā tanukapaṃsu vā mattikā vā paṭalaṃ hutvā palavamānā uṭṭhāti, tasmiṃ udake sukkhepi taṃ paṭalaṃ vātena calamānaṃ tiṭṭhati, taṃ udakapappaṭako nāma. Omakacātumāsanti ūnacātumāsaṃ. Ovaṭṭhanti devena ovaṭṭhaṃ. Akatapabbhāreti avalañjanaṭṭhānadassanatthaṃ vuttaṃ. Tādise hi vammikassa sabbhāvoti. Mūsikukkuraṃ nāma mūsikāhi khaṇitvā bahi katapaṃsurāsi.

Eseva nayoti omakacātumāsaṃ ovaṭṭhoyeva vaṭṭatīti attho. Ekadivasampi na vaṭṭatīti ovaṭṭhacātumāsato ekadivasātikkantopi vikopetuṃ na vaṭṭati. Heṭṭhabhūmisambandhepi ca gokaṇṭake bhūmito chinditvā chinditvā uggatattā accuggataṃ matthakato chindituṃ gahetuñca vaṭṭatīti vadanti. Sakaṭṭhāne atiṭṭhamānaṃ katvā pādehi madditvā āloḷitakaddamampi gahetuṃ vaṭṭati.

Acchadanantiādinā vuttattā ujukaṃ ākāsato patitavassodakena ovaṭṭhameva jātapathavī hoti, na chadanādīsu patitvā tato pavattaudakena tintanti veditabbaṃ. Tatoti purāṇasenāsanato. Iṭṭhakaṃ gaṇhāmītiādi suddhacittaṃ sandhāya vuttaṃ. ‘‘Udakenāti ujukaṃ ākāsatoyeva patitaudakena. Sace pana aññattha paharitvā patitena udakena temitaṃ hoti, vaṭṭatī’’ti vadanti. Maṇḍapatthambhanti sākhāmaṇḍapatthambhaṃ.

74. Uccāletvāti ukkhipitvā. Tena apadesenāti tena lesena. Avisayattā anāpattīti ettha sacepi nibbāpetuṃ sakkā hoti, paṭhamaṃ suddhacittena dinnattā dahatūti sallakkhetvāpi tiṭṭhati, anāpatti. Mahāmattikanti bhittilepanaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Pathavīkhaṇanavinicchayakathālaṅkāro nāma

Cuddasamo paricchedo.

15. Bhūtagāmavinicchayakathā

75. Evaṃ pathavivinicchayaṃ kathetvā idāni bhūtagāmavinicchayaṃ kathetuṃ ‘‘bhūtagāmo’’tiādimāha. Tattha bhavanti ahuvuñcāti bhūtā, jāyanti vaḍḍhanti jātā vaḍḍhitā cāti attho. Gāmoti rāsi, bhūtānaṃ gāmoti bhūtagāmo, bhūtā eva vā gāmo bhūtagāmo, patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacanaṃ. Tattha ‘‘bhavantī’’ti imassa vivaraṇaṃ ‘‘jāyanti vaḍḍhantī’’ti, ‘‘ahuvu’’nti imassa ‘‘jātā vaḍḍhitā’’ti. Evaṃ bhūta-saddo paccuppannātītavisayo hoti. Tenāha vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.90) ‘‘bhavantīti vaḍḍhanti, ahuvunti babhuvū’’ti. Idāni taṃ bhūtagāmaṃ dassento ‘‘bhūtagāmoti pañcahi bījehi jātānaṃ rukkhalatādīnametaṃ adhivacana’’nti āha. Latādīnanti ādi-saddena osadhigacchādayo veditabbā.

Idāni tāni bījāni sarūpato dassento ‘‘tatrimāni pañca bījānī’’tiādimāha. Tattha mūlameva bījaṃ mūlabījaṃ. Evaṃ sesesupi. Atha vā mūlaṃ bījaṃ etassāti mūlabījaṃ, mūlabījato vā nibbattaṃ mūlabījaṃ. Evaṃ sesesupi. Tattha paṭhamena viggahena bījagāmo eva labbhati, dutiyatatiyehi bhūtagāmo. Idāni te bhūtagāme sarūpato dassento ‘‘tattha mūlabījaṃ nāmā’’tyādimāha. Tattha tesu pañcasu mūlabījādīsu haliddi…pe… bhaddamuttakaṃ mūlabījaṃ nāma. Na kevalaṃ imāniyeva mūlabījāni, atha kho ito aññānipi yāni vā pana bhūtagāmajātāni atthi santi, mūle jāyanti, mūle sañjāyanti, etaṃ bhūtagāmajātaṃ mūlabījaṃ nāma hotīti yojanā. Sesesupi eseva nayo. Vuttañhi aṭṭhakathāyaṃ (pāci. aṭṭha. 91) ‘‘idāni taṃ bhūtagāmaṃ vibhajitvā dassento ‘bhūtagāmo nāma pañca bījajātānī’tiādimāhā’’ti. Tattha bhūtagāmo nāmāti bhūtagāmaṃ uddharitvā yasmiṃ sati bhūtagāmo hoti, taṃ dassetuṃ ‘‘pañca bījajātānīti āhā’’ti aṭṭhakathāsu vuttaṃ. Evaṃ santepi ‘‘yāni vā panaññānipi atthi, mūle jāyantī’’tiādīni na samenti. Na hi mūlabījādīni mūlādīsu jāyanti. Mūlādīsu jāyamānāni pana tāni bījajātāni, tasmā evamatthavaṇṇanā veditabbā – bhūtagāmo nāmāti vibhajitabbapadaṃ. Pañcāti tassa vibhāgaparicchedo. Bījajātānīti paricchinnadhammanidassanaṃ, yato bījehi jātāni bījajātāni, rukkhādīnaṃ etaṃ adhivacananti ca. Yathā ‘‘sālīnaṃ cepi odanaṃ bhuñjatī’’tiādīsu (ma. ni. 1.76) sālitaṇḍulānaṃ odano sāliodanoti vuccati, evaṃ bījato sambhūto bhūtagāmo ‘‘bīja’’nti vuttoti veditabboti ca.

Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhaṇasamatthe sāraphale niruḷho bīja-saddo tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bījasaddena visesetvā vuttaṃ ‘‘bīja’’nti ‘‘rūparūpaṃ, dukkhadukkha’’nti ca yathā. Niddese ‘‘yāni vā panaññānipi atthi, mūle jāyanti mūle sañjāyantī’’ti ettha bījato nibbattena bījaṃ dassitaṃ, tasmā evamettha attho daṭṭhabbo – yāni vā panaññānipi atthi, āluvakaserukamalanīluppalapuṇḍarīkakuvalayakundapāṭalimūlādibhede mūle gacchavallirukkhādīni jāyanti sañjāyanti, tāni, yamhi mūle jāyanti ceva sañjāyanti ca, tañca pāḷiyaṃ (pāci. 91) vuttahaliddādi ca, sabbampi etaṃ mūlabījaṃ nāma, etena kāriyopacārena kāraṇaṃ dassitanti dasseti. Esa nayo khandhabījādīsu. Yevāpanakakhandhabījesu panettha ambāṭakaindasālanuhipālibhaddakakaṇikārādīni khandhabījāni. Ambilāvallicaturassavallikaṇaverādīni phaḷubījāni. Makacimallikāsumanajayasumanādīni aggabījāni. Ambajambupanasaṭṭhiādīni bījabījānīti daṭṭhabbāni. Bhūtagāme bhūtagāmasaññī chindati vā chedāpeti vāti satthakāni gahetvā sayaṃ vā chindati, aññena vā chedāpeti. Bhindati vā bhedāpeti vāti pāsāṇādīni gahetvā sayaṃ vā bhindati, aññena vā bhedāpeti. Pacati vā pacāpeti vāti aggiṃ upasaṃharitvā sayaṃ vā pacati, aññena vā pacāpeti, pācittiyaṃ hotīti sambandho. Tattha āpattibhedaṃ dassento ‘‘bhūtagāmañhī’’tiādimāha. Tattha bhūtagāmaparimocitanti bhūtagāmato viyojitaṃ.

76. Sañcicca ukkhipituṃ na vaṭṭatīti ettha ‘‘sañciccā’’ti vuttattā sarīre laggabhāvaṃ ñatvāpi uṭṭhahati, ‘‘taṃ uddharissāmī’’ti saññāya abhāvato vaṭṭati. Anantakaggahaṇena sāsapamattikā gahitā. Nāmañhetaṃ tassā sevālajātiyā. Mūlapaṇṇānaṃ abhāvena ‘‘asampuṇṇabhūtagāmo nāmā’’ti vuttaṃ. Abhūtagāmamūlattāti ettha bhūtagāmo mūlaṃ kāraṇaṃ etassāti bhūtagāmamūlo, bhūtagāmassa vā mūlaṃ kāraṇanti bhūtagāmamūlaṃ. Bījagāmo hi nāma bhūtagāmato sambhavati, bhūtagāmassa ca kāraṇaṃ hoti. Ayaṃ pana tādiso na hotīti ‘‘abhūtagāmamūlattā’’ti vuttaṃ.

Kiñcāpi hi tālanāḷikerādīnaṃ khāṇu uddhaṃ avaḍḍhanato bhūtagāmassa kāraṇaṃ na hoti, tathāpi bhūtagāmasaṅkhyūpagatanibbattapaṇṇamūlabījato sambhūtattā bhūtagāmato uppanno nāma hotīti bījagāmena saṅgahaṃ gacchati. So bījagāmena saṅgahitoti avaḍḍhamānepi bhūtagāmamūlattā vuttaṃ.

‘‘Aṅkure harite’’ti vatvā tamevatthaṃ vibhāveti ‘‘nīlavaṇṇe jāte’’ti, nīlapaṇṇassa vaṇṇasadise paṇṇe jāteti attho, ‘‘nīlavaṇṇe jāte’’ti vā pāṭho gahetabbo. Amūlakabhūtagāme saṅgahaṃ gacchatīti idaṃ nāḷikerassa āveṇikaṃ katvā vadati. ‘‘Pānīyaghaṭādīnaṃ bahi sevālo udake aṭṭhitattā bījagāmānulomattā ca dukkaṭavatthū’’ti vadanti. Kaṇṇakampi abbohārikamevāti nīlavaṇṇampi abbohārikameva.

77. Seleyyakaṃ nāma silāya sambhūtā ekā gandhajāti. Pupphitakālato paṭṭhāyāti vikasitakālato pabhuti. Ahicchattakaṃ gaṇhantoti vikasitaṃ gaṇhanto. Makuḷaṃ pana rukkhattacaṃ akopentenapi gahetuṃ na vaṭṭati. ‘‘Rukkhattacaṃ vikopetīti vuttattā rukkhe jātaṃ yaṃ kiñci ahicchattakaṃ rukkhattacaṃ avikopetvā matthakato chinditvā gahetuṃ vaṭṭatī’’ti vadanti, tadayuttaṃ ‘‘ahicchattakaṃ yāva makuḷaṃ hoti, tāva dukkaṭavatthū’’ti vuttattā. Rukkhato muccitvāti ettha ‘‘yadipi kiñcimattaṃ rukkhe allīnā hutvā tiṭṭhati, rukkhato gayhamānā pana rukkhacchaviṃ na vikopeti, vaṭṭatī’’ti vadanti. Allarukkhato na vaṭṭatīti etthāpi rukkhattacaṃ avikopetvā matthakato tacchetvā gahetuṃ vaṭṭatīti veditabbaṃ. Hatthakukkuccenāti hatthacāpallena. Pānīyaṃ na vāsetabbanti idaṃ attano atthāya nāmitaṃ sandhāya vuttaṃ. Kevalaṃ anupasampannassa atthāya nāmite pana pacchā tato labhitvā na vāsetabbanti natthi. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.92) pana ‘‘pānīyaṃ na vāsetabbanti idaṃ attano pivanapānīyaṃ sandhāya vuttaṃ, aññesaṃ pana vaṭṭati anuggahitattā. Tenāha attanā khāditukāmenā’’ti vuttaṃ. ‘‘Yesaṃ rukkhānaṃ sākhā ruhatīti vuttattā yesaṃ sākhā na ruhati, tattha kappiyakaraṇakiccaṃ natthī’’ti vadanti. Vimativinodaniyampi ‘‘yesaṃ rukkhānaṃ sākhā ruhatīti mūlaṃ anotāretvā paṇṇamattaniggamanamattenāpi vaḍḍhati, tattha kappiyampi akaronto chinnanāḷikeraveḷudaṇḍādayo kopetuṃ vaṭṭatī’’ti vuttaṃ. ‘‘Caṅkamitaṭṭhānaṃ dassessāmī’’ti vuttattā kevalaṃ caṅkamanādhippāyena vā maggagamanādhippāyena vā akkamantassa, tiṇānaṃ upari nisīdanādhippāyena nisīdantassa ca doso natthi.

78. Samaṇakappehīti samaṇānaṃ kappiyavohārehi. Kiñcāpi bījādīnaṃ agginā phuṭṭhamattena, nakhādīhi vilikhanamattena ca aviruḷhidhammatā na hoti, tathāpi evaṃ kateyeva samaṇānaṃ kappatīti aggiparijitādayo samaṇavohārā nāma jātā, tasmā tehi samaṇavohārehi karaṇabhūtehi phalaṃ paribhuñjituṃ anujānāmīti adhippāyo. Abījanibbaṭṭabījānipi samaṇānaṃ kappantīti paññattapaṇṇattibhāvato samaṇavohārāicceva saṅkhaṃ gatāni. Atha vā aggiparijitādīnaṃ pañcannaṃ kappiyabhāvatoyeva pañcahi samaṇakappiyabhāvasaṅkhātehi kāraṇehi phalaṃ paribhuñjituṃ anujānāmīti evamettha adhippāyo veditabbo. Aggiparijitantiādīsu ‘‘paricita’’ntipi paṭhanti. Abījaṃ nāma taruṇaambaphalādi. Nibbaṭṭabījaṃ nāma ambapanasādi, yaṃ bījaṃ nibbaṭṭetvā visuṃ katvā paribhuñjituṃ sakkā hoti. Nibbaṭṭetabbaṃ viyojetabbaṃ bījaṃ yasmiṃ, taṃ panasādi nibbaṭṭabījaṃ nāma. ‘‘Kappiya’’nti vatvāva kātabbanti yo kappiyaṃ karoti, tena kattabbapakārasseva vuttattā bhikkhunā avuttepi kātuṃ vaṭṭatīti na gahetabbaṃ. Puna ‘‘kappiyaṃ kāretabba’’nti kārāpanassa paṭhamameva kathitattā bhikkhunā ‘‘kappiyaṃ karohī’’ti vutteyeva anupasampannena ‘‘kappiya’’nti vatvā aggiparijitādi kātabbanti gahetabbaṃ. ‘‘Kappiyanti vacanaṃ pana yāya kāyaci bhāsāya vattuṃ vaṭṭatī’’ti vadanti. ‘‘Kappiyanti vatvāva kātabba’’nti vacanato paṭhamaṃ ‘‘kappiya’’nti vatvā pacchā aggiādinā phusanādi kātabbanti veditabbaṃ. ‘‘Paṭhamaṃ aggimhi nikkhipitvā, nakhādinā vā vijjhitvā taṃ anuddharitvāva kappiyanti vattuṃ vaṭṭatī’’tipi vadanti.

Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.92) pana ‘‘kappiyanti vatvāvāti pubbakālakiriyāvasena vuttepi vacanakkhaṇeva aggisatthādinā bījagāme vaṇaṃ kātabbanti vacanato pana pubbe kātuṃ na vaṭṭati, tañca dvidhā akatvā chedanabhedanameva dassetabbaṃ. Karontena ca bhikkhunā ‘kappiyaṃ karohī’ti yāya kāyaci bhāsāya vutteyeva kātabbaṃ. Bījagāmaparimocanatthaṃ puna kappiyaṃ kāretabbanti kārāpanassa paṭhamameva adhikatattā’’ti vuttaṃ.

Ekasmiṃ bīje vātiādīsu ‘‘ekaṃyeva kāremīti adhippāye satipi ekābaddhattā sabbaṃ katameva hotī’’ti vadanti. Dāruṃ vijjhatīti ettha ‘‘jānitvāpi vijjhati vā vijjhāpeti vā, vaṭṭatiyevā’’ti vadanti. Bhattasitthe vijjhatīti etthāpi eseva nayo. ‘‘Taṃ vijjhati, na vaṭṭatīti rajjuādīnaṃ bhājanagatikattā’’ti vadanti. Marīcapakkādīhi ca missetvāti ettha bhattasitthasambandhavasena ekābaddhatā veditabbā, na phalānaṃyeva aññamaññasambandhavasena. ‘‘Kaṭāhepi kātuṃ vaṭṭatī’’ti vuttattā kaṭāhato nīhaṭāya miñjāya vā bīje vā yattha katthaci vijjhituṃ vaṭṭati eva. Bhindāpetvā kappiyaṃ kārāpetabbanti bījato muttassa kaṭāhassa bhājanagatikattā vuttaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Bhūtagāmavinicchayakathālaṅkāro nāma

Pannarasamo paricchedo.

16. Sahaseyyavinicchayakathā

79. Evaṃ bhūtagāmavinicchayaṃ kathetvā idāni sahaseyyavinicchayaṃ kathetuṃ ‘‘duvidhaṃ sahaseyyaka’’ntiādimāha. Tattha dve vidhā pakārā yassa sahaseyyakassa taṃ duvidhaṃ, saha sayanaṃ, saha vā sayati etthāti sahaseyyā, sahaseyyā eva sahaseyyakaṃ sakatthe ka-paccayavasena. Taṃ pana anupasampannenasahaseyyāmātugāmenasahaseyyāvasena duvidhaṃ. Tenāha ‘‘duvidhaṃ sahaseyyaka’’nti. Dirattatirattanti ettha vacanasiliṭṭhatāmattena dirattaggahaṇaṃ katanti veditabbaṃ. Tirattañhi sahavāse labbhamāne diratte vattabbameva natthīti dirattaggahaṇaṃ visuṃ na payojeti. Tenevāha ‘‘uttaridirattatirattanti bhagavā sāmaṇerānaṃ saṅgahakaraṇatthāya tirattaparihāraṃ adāsī’’ti. Nirantaraṃ tirattaggahaṇatthaṃ vā dirattaggahaṇaṃ kataṃ. Kevalañhi ‘‘tiratta’’nti vutte aññattha vāsena antarikampi tirattaṃ gaṇheyya. Dirattavisiṭṭhaṃ pana tirattaṃ vuccamānaṃ tena anantarikameva tirattaṃ dīpeti. Vimativinodaniyampi (vi. vi. ṭī. pācittiya 2.50-51) ‘‘dirattaggahaṇaṃ vacanālaṅkāratthaṃ. Nirantaraṃ tissova rattiyo sayitvā catutthadivasādīsu sayantasseva āpatti, na ekantarikādivasena sayantassāti dassanatthampīti daṭṭhabba’’nti vuttaṃ. Sahaseyyaṃ ekato seyyaṃ. Seyyanti cettha kāyappasāraṇasaṅkhātaṃ sayanampi vuccati, yasmiṃ senāsane sayanti, tampi, tasmā seyyaṃ kappeyyāti ettha senāsanasaṅkhātaṃ seyyaṃ pavisitvā kāyappasāraṇasaṅkhātaṃ seyyaṃ kappeyya sampādeyyāti attho. Diyaḍḍhahatthubbedhenāti ettha diyaḍḍhahattho vaḍḍhakihatthena gahetabbo. Pañcahi chadanehīti iṭṭhakāsilāsudhātiṇapaṇṇasaṅkhātehi pañcahi chadanehi. Vācuggatavasenāti paguṇavasena.

Ekūpacāroti vaḷañjanadvārassa ekattaṃ sandhāya vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.50-51) pana ‘‘ekūpacāro ekena maggena pavisitvā abbhokāsaṃ anokkamitvā sabbattha anuparigamanayoggo, etaṃ bahudvārampi ekūpacārova. Yattha pana kuṭṭādīhi rundhitvā visuṃ dvāraṃ yojenti, nānūpacāro hoti. Sace pana rundhati eva, visuṃ dvāraṃ na yojenti, etampi ekūpacārameva mattikādīhi pihitadvāro viya gabbhoti gahetabbaṃ. Aññathā gabbhe pavisitvā pamukhādīsu nipannānupasampannehi sahaseyyāparimuttiyā gabbhadvāraṃ mattikādīhi pidahāpetvā uṭṭhite aruṇe vivarāpentassapi anāpatti bhaveyyā’’ti vuttaṃ. Catusālaṃ ekūpacāraṃ hotīti sambandho. Tesaṃ payoge payoge bhikkhussa āpattīti ettha keci ‘‘anuṭṭhahanena akiriyasamuṭṭhānā āpatti vuttā, tasmiṃ khaṇe niddāyantassa kiriyābhāvā. Idañhi sikkhāpadaṃ siyā kiriyāya, siyā akiriyāya samuṭṭhāti. Kiriyāya samuṭṭhānatā cassa tabbahulavasena vuttā’’ti vadanti. ‘‘Yathā cetaṃ, evaṃ divāsayanampi. Anuṭṭhahanena, hi dvārāsaṃvaraṇena cetaṃ akiriyasamuṭṭhānampi hotī’’ti vadanti, idañca yuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ.

80. Uparimatalena saddhiṃ asambaddhabhittikassāti idaṃ sambaddhabhittike vattabbameva natthīti dassanatthaṃ vuttaṃ. Uparimatale sayitassa saṅkā eva natthīti ‘‘heṭṭhāpāsāde’’tiādi vuttaṃ. Nānūpacāreti yattha bahi nisseṇiṃ katvā uparimatalaṃ ārohanti, tādisaṃ sandhāya vuttaṃ ‘‘uparimatalepī’’ti. Ākāsaṅgaṇe nipajjantassa āpattiabhāvato ‘‘chadanabbhantare’’ti vuttaṃ. Sabhāsaṅkhepenāti sabhākārena. Aḍḍhakuṭṭake senāsaneti ettha ‘‘aḍḍhakuṭṭakaṃ nāma yattha upaḍḍhaṃ muñcitvā tīsu passesu bhittiyo baddhā honti, yattha vā ekasmiṃ passe bhittiṃ uṭṭhāpetvā ubhosu passesu upaḍḍhaṃ upaḍḍhaṃ katvā bhittiyo uṭṭhāpenti, tādisaṃ senāsana’’nti tīsupi gaṇṭhipadesu vuttaṃ, gaṇṭhipade pana ‘‘aḍḍhakuṭṭaketi chadanaṃ aḍḍhena asampattakuṭṭake’’ti vuttaṃ, tampi no na yuttaṃ. Vimativinodaniyaṃ pana ‘‘sabhāsaṅkhepenāti vuttasseva aḍḍhakuṭṭaketi iminā saṇṭhānaṃ dasseti. Yattha tīsu, dvīsu vā passesu bhittiyo baddhā, chadanaṃ vā asampattā aḍḍhabhitti, idaṃ aḍḍhakuṭṭakaṃ nāmā’’ti vuttaṃ. Vāḷasaṅghāṭo nāma parikkhepassa anto thambhādīnaṃ upari vāḷarūpehi katasaṅghāṭo.

Parikkhepassa bahi gateti ettha yattha yasmiṃ passe parikkhepo natthi, tatthāpi parikkhepārahapadesato bahi gate anāpattiyevāti daṭṭhabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.50-51) pana ‘‘parikkhepassa bahi gateti ettha yasmiṃ passe parikkhepo natthi, tattha sace bhūmito vatthu uccaṃ hoti, ubhato uccavatthuto heṭṭhā bhūmiyaṃ nibbakosabbhantarepi anāpatti eva tattha senāsanavohārābhāvato. Atha vatthu nīcaṃ bhūmisamameva senāsanassa heṭṭhimatale tiṭṭhati, tattha parikkheparahitadisāya nibbakosabbhantare sabbattha āpatti hoti, paricchedābhāvato parikkhepassa bahi eva anāpattīti daṭṭhabba’’nti vuttaṃ. Aparicchinnagabbhūpacāreti ettha majjhe vivaṭaṅgaṇavantāsu mahācatusālāsu yathā ākāsaṅgaṇaṃ anotaritvā pamukheneva gantvā sabbagabbhe pavisituṃ na sakkā hoti, evaṃ ekekagabbhassa dvīsu passesu kuṭṭaṃ nīharitvā kataṃ paricchinnagabbhūpacāraṃ nāma, idaṃ pana tādisaṃ na hotīti ‘‘aparicchinnagabbhūpacāre’’ti vuttaṃ. Sabbagabbhepi pavisantīti gabbhūpacārassa aparicchinnattā ākāsaṅgaṇaṃ anotaritvāpi pamukheneva gantvā taṃ taṃ gabbhaṃ pavisanti. Atha kuto tassa parikkhepoyeva sabbaparicchinnattāti vuttanti āha ‘‘gabbhaparikkhepoyeva hissa parikkhepo’’ti, idañca samantā gabbhabhittiyo sandhāya vuttaṃ. Catusālavasena hi sanniviṭṭhe senāsane gabbhapamukhaṃ visuṃ aparikkhittampi samantā ṭhitaṃ gabbhabhittīnaṃ vasena parikkhittaṃ nāma hoti.

81. Ekadisāya ujukameva dīghaṃ katvā sannivesito pāsādo ekasālasanniveso. Dvīsu tīsu catūsu vā disāsu siṅghāṭakasaṇṭhānādivasena katā dvisālādisannivesā veditabbā. Sālappabhedadīpanameva cettha purimato visesoti. Aṭṭha pācittiyānīti upaḍḍhacchannaṃ upaḍḍhaparicchannaṃ senāsanaṃ dukkaṭavatthussa ādiṃ katvā pāḷiyaṃ dassitattā tato adhikaṃ sabbacchannaupaḍḍhaparicchannādikampi sabbaṃ pāḷiyaṃ avuttampi pācittiyasseva vatthubhāvena dassitaṃ sikkhāpadassa paṇṇattivajjattā, garuke ṭhātabbato cāti veditabbaṃ. ‘‘Satta pācittiyānī’’ti pāḷiyaṃ vuttapācittiyadvayaṃ sāmaññato ekattena gahetvā vuttaṃ. Pāḷiyaṃ (pāci. 54) ‘‘tatiyāya rattiyā purāruṇā nikkhamitvā puna sayatī’’ti idaṃ ukkaṭṭhavasena vuttaṃ, anikkhamitvā purāruṇā uṭṭhahitvā antochadane nisinnassāpi puna divase sahaseyyena anāpatti eva. Ettha catubhāgo cūḷakaṃ, dvebhāgā upaḍḍhaṃ, tīsu bhāgesu dve bhāgā yebhuyyanti iminā lakkhaṇena cūḷakacchannaparicchannādīni veditabbāni. Idāni dutiyasikkhāpadepi yathāvuttanayaṃ atidisanto ‘‘mātugāmena…pe… ayameva vinicchayo’’ti āha. ‘‘Matitthiyā pārājikavatthubhūtāyapi anupādinnapakkhe ṭhitattā sahaseyyāpattiṃ na janetī’’ti vadanti. ‘‘Atthaṅgate sūriye mātugāme nipanne nipajjati, āpatti pācittiyassā’’ti (pāci. 57) vacanato divā tassa sayantassa sahaseyyāpatti na hotiyevāti daṭṭhabbaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Sahaseyyavinicchayakathālaṅkāro nāma

Soḷasamo paricchedo.

17. Mañcapīṭhādisaṅghikasenāsanesupaṭipajjitabbavinicchayakathā

82. Evaṃ sahaseyyavinicchayaṃ kathetvā idāni saṅghike vihāre seyyāsu kattabbavinicchayaṃ kathetuṃ ‘‘vihāre saṅghike seyya’’ntyādimāha. Tattha samaggaṃ kammaṃ samupagacchatīti saṅgho, ayameva vacanattho sabbasaṅghasādhāraṇo. Saṅghassa dinno saṅghiko, viharati etthāti vihāro, tasmiṃ. Sayanti etthāti seyyā, taṃ. Asantharīti santharitvāna. Pakkamanaṃ pakkamo, gamananti attho. ‘‘Vihāre saṅghike seyyaṃ, santharitvāna pakkamo’’ti imassa uddesapāṭhassa saṅghike vihāre…pe… pakkamananti attho daṭṭhabboti yojanā. Tatrāti tasmiṃ pakkamane ayaṃ īdiso mayā vuccamāno vinicchayo veditabboti attho. Katamo so vinicchayoti āha ‘‘saṅghike…pe… pācittiya’’nti. Aparikkhittassa upacāro nāma senāsanato dve leḍḍupātā. Pācittiyanti paṭhamaṃ pādaṃ atikkāmentassa dukkaṭaṃ, dutiyātikkame pācittiyaṃ. Kathaṃ viññāyaticcāha ‘‘yo pana bhikkhu…pe… vacanato’’ti.

Tattha saṅghiko vihāro pākaṭo, seyyā apākaṭā, sā katividhāiccāha ‘‘seyyā nāma…pe… dasavidhā’’ti. Tatthāpi katamā bhisi, katamā cimilikādayoti āha ‘‘tattha bhisīti…pe… esa nayo paṇṇasanthāre’’ti. Tattha mañce attharitabbāti mañcakabhisi, evaṃ itaratra, vaṇṇānurakkhaṇatthaṃ katāti paṭakhaṇḍādīhi sibbitvā katā. Bhūmiyaṃ attharitabbāti cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā. Sīhadhammādīnaṃ pariharaṇe eva paṭikkhepoti iminā mañcapīṭhādīsu attharitvā puna saṃharitvā ṭhapanādivasena attano atthāya pariharaṇameva na vaṭṭati, bhūmattharaṇādivasena paribhogo pana attano pariharaṇaṃ na hotīti dasseti. Khandhake hi ‘‘antopi mañce paññattāni honti, bahipi mañce paññattāni hontī’’ti evaṃ attano atthāya mañcādīsu paññapetvā pariharaṇavatthusmiṃ ‘‘na, bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 255) paṭikkhepo kato, tasmā vuttanayenevettha adhippāyo daṭṭhabbo. Sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.112) pana ‘‘yadi evaṃ ‘pariharaṇeyeva paṭikkhepo’ti idaṃ kasmā vuttanti codanaṃ katvā ‘anujānāmi, bhikkhave, sabbaṃ pāsādaparibhoga’nti (cūḷava. 320) vacanato puggalikepi senāsane senāsanaparibhogavasena niyamitaṃ suvaṇṇaghaṭādikaṃ paribhuñjituṃ vaṭṭamānampi kevalaṃ attano santakaṃ katvā paribhuñjituṃ na vaṭṭati. Evamidaṃ bhūmattharaṇavasena paribhuñjituṃ vaṭṭamānampi attano santakaṃ katvā taṃ taṃ vihāraṃ haritvā paribhuñjituṃ na vaṭṭatīti dassanatthaṃ pariharaṇeyeva paṭikkhepo veditabbo’’ti vuttaṃ.

Pāvāro kojavoti paccattharaṇatthāyeva ṭhapitā uggatalomā attharaṇavisesā. Ettakameva vuttanti aṭṭhakathāsu (pāci. aṭṭha. 116) vuttaṃ. ‘‘Idaṃ aṭṭhakathāsu tathāvuttabhāvadassanatthaṃ vuttaṃ, aññampi tādisaṃ mañcapīṭhesu attharitabbaṃ attharaṇamevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyasenāsanasikkhāpadavaṇṇanā) pana ‘‘paccattharaṇaṃ nāma pāvāro kojavo’’ti niyametvā vuttaṃ, tasmā gaṇṭhipadesu vuttaṃ iminā na sameti, ‘‘vīmaṃsitvā gahetabba’’nti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.116) vuttaṃ. Vīmaṃsite pana evamadhippāyo paññāyati – mātikāṭṭhakathāpi aṭṭhakathāyeva, tasmā mahāaṭṭhakathādīsu vuttanayena ‘‘pāvāro kojavo’’ti niyametvā vuttaṃ, evaṃ niyamane satipi yathā ‘‘laddhātapatto rājakumāro’’ti ātapattassa laddhabhāveyeva niyametvā vuttepi nidassananayavasena rājakakudhabhaṇḍasāmaññena samānā vālabījanādayopi vuttāyeva honti, evaṃ ‘‘pāvāro kojavo’’ti niyametvā vuttepi nidassananayavasena tehi mañcapīṭhesu attharitabbabhāvasāmaññena samānā aññe attharaṇāpi vuttāyeva honti, tasmā gaṇṭhipadesu vuttavacanaṃ aṭṭhakathāvacanassa paṭilomaṃ na hoti, anulomamevāti daṭṭhabbaṃ.

Imasmiṃ pana ṭhāne ‘‘yena vihāro kārito, so vihārassāmiko’’ti pāṭhaṃ nissāya ekacce vinayadharā ‘‘saṅghikavihārassa vā puggalikavihārassa vā vihāradāyakoyeva sāmiko, soyeva issaro, tassa ruciyā eva vasituṃ labhati, na saṅghagaṇapuggalānaṃ ruciyā’’ti vinicchayaṃ karonti, so vīmaṃsitabbo, kathaṃ ayaṃ pāṭho kimatthaṃ sādheti issaratthaṃ vā āpucchitabbatthaṃ vāti? Evaṃ vīmaṃsite ‘‘bhikkhumhi sati bhikkhu āpucchitabbo’’tiādivacanato āpucchitabbatthameva sādheti, na issaratthanti viññāyati.

Atha siyā ‘‘āpucchitabbatthe siddhe issarattho siddhoyeva hoti. Issarabhāvatoyeva hi so āpucchitabbo’’ti. Tatthevaṃ vattabbaṃ – ‘‘āpucchantena ca bhikkhumhi sati bhikkhu āpucchitabbo, tasmiṃ asati sāmaṇero, tasmiṃ asati ārāmiko’’tiādivacanato āyasmantānaṃ matena bhikkhupi sāmaṇeropi ārāmikopi vihārakārakopi tassa kule yo koci puggalopi issaroti āpajjeyya, evaṃ viññāyamānepi bhikkhumhi vā sāmaṇere vā ārāmike vā sati teyeva issarā, na vihārakārako. Tesu ekasmimpi asatiyeva vihārakārako issaro siyāti. Imasmiṃ pana adhikāre saṅghikaṃ senāsanaṃ rakkhaṇatthāya āpucchitabbaṃyeva vadati, na issarabhāvato āpucchitabbaṃ. Vuttañhi aṭṭhakathāyaṃ (pāci. aṭṭha. 116) ‘‘anāpucchaṃ vā gaccheyyāti ettha bhikkhumhi sati bhikkhu āpucchitabbo’’tiādi.

Athāpi evaṃ vadeyya ‘‘na sakalassa vākyapāṭhassa adhippāyatthaṃ sandhāya amhehi vuttaṃ, atha kho ‘vihārassāmiko’ti etassa padatthaṃyeva sandhāya vuttaṃ. Kathaṃ? Saṃ etassa atthīti sāmiko, vihārassa sāmiko vihārassāmiko. ‘Ko vihārassāmiko nāmā’ti vutte ‘yena vihāro kārito, so vihārassāmiko nāmā’ti vattabbo, tasmā vihārakārako dāyako vihārassāmiko nāmāti viññāyati, evaṃ viññāyamāne sati sāmiko nāma sassa dhanassa issaro, tassa ruciyā eva aññe labhanti, tasmā vihārassāmikabhūtassa dāyakassa ruciyā eva bhikkhū vasituṃ labhanti, na saṅghagaṇapuggalānaṃ ruciyāti imamatthaṃ sandhāya vutta’’nti. Te evaṃ vattabbā – mā āyasmanto evaṃ avacuttha, yathā nāma ‘‘ghaṭikāro brahmā’’ti vutto so brahmā idāni ghaṭaṃ na karoti, purimattabhāve pana karoti, tasmā ‘‘ghaṭaṃ karotī’’ti vacanatthena ‘‘ghaṭikāro’’ti nāmaṃ labhati. Iti pubbe laddhanāmattā pubbavohāravasena brahmabhūtopi ‘‘ghaṭikāro’’icceva vuccati, evaṃ so vihārakārako bhikkhūnaṃ pariccattakālato paṭṭhāya vihārassāmiko na hoti vatthupariccāgalakkhaṇattā dānassa, pubbe pana apariccattakāle vihārassa kārakattā vihārassāmiko nāma hoti, so evaṃ pubbe laddhanāmattā pubbavohāravasena ‘‘vihārassāmiko’’ti vuccati, na, pariccattassa vihārassa issarabhāvato. Teneva sammāsambuddhena ‘‘vihāradāyakānaṃ ruciyā bhikkhū vasantū’’ti avatvā senāsanapaññāpako anuññātoti daṭṭhabbo. Tathā hi vuttaṃ vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.295) ‘‘tesaṃ gehānīti ettha bhikkhūnaṃ vāsatthāya katampi yāva na denti, tāva tesaṃ santakaṃyeva bhavissatīti daṭṭhabba’’nti, tena dinnakālato paṭṭhāya tesaṃ santakāni na hontīti dasseti. Ayaṃ pana kathā pāṭhassa sammukhībhūtattā imasmiṃ ṭhāne kathitā. Vihāravinicchayo pana catupaccayabhājanavinicchaye (vi. saṅga. aṭṭha. 194 ādayo) āvi bhavissati. Yo kocīti ñātako vā aññātako vā yo koci. Yena mañcaṃ pīṭhaṃ vā vinanti, taṃ mañcapīṭhakavānaṃ.

83. Siluccayaleṇanti siluccaye leṇaṃ, pabbataguhāti attho. ‘‘Senāsanaṃ upacikāhi khāyita’’nti imasmiṃ vatthusmiṃ paññattattā vatthuanurūpavasena aṭṭhakathāyaṃ upacikāsaṅkāya abhāvena anāpatti vuttā. Vattakkhandhake (cūḷava. 360 ādayo) gamikavattaṃ paññāpentena ‘‘senāsanaṃ āpucchitabba’’nti vuttattā kevalaṃ itikattabbatāmattadassanatthaṃ ‘‘āpucchanaṃ pana vatta’’nti vuttaṃ, na pana vattabhede dukkaṭanti dassanatthaṃ, teneva andhakaṭṭhakathāyaṃ ‘‘senāsanaṃ āpucchitabba’’nti ettha ‘‘yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ yattha upacikā nārohanti, taṃ anāpucchantassapi anāpattī’’ti vuttaṃ. Tasmā yaṃ vuttaṃ gaṇṭhipade ‘‘tādise senāsane anāpucchā gacchantassa pācittiyaṃ natthi, gamikavatte senāsanaṃ anāpucchā gacchanto vattabhedo hoti, tasmā dukkaṭaṃ āpajjatī’’ti, taṃ na gahetabbaṃ.

Pacchimassa ābhogena mutti natthīti tassa pacchato gacchantassa aññassa abhāvato vuttaṃ. Ekaṃ vā pesetvā āpucchitabbanti ettha gamanacittassa uppannaṭṭhānato anāpucchitvā gacchante dutiyapāduddhāre pācittiyaṃ. Maṇḍape vāti sākhāmaṇḍape vā padaramaṇḍape vā. Rukkhamūleti yassa kassaci rukkhassa heṭṭhā. Palujjatīti vinassati.

84. Majjhe saṃkhittaṃ paṇavasaṇṭhānaṃ katvā baddhanti erakapattādīhi veṇiṃ katvā tāya veṇiyā ubhosu passesu vitthataṭṭhāne bahuṃ veṭhetvā tato paṭṭhāya yāva majjhaṭṭhānaṃ, tāva antoākaḍḍhanavasena veṭhetvā majjhe saṃkhipitvā tattha tattha bandhitvā kataṃ. Yattha kākā vā kulalā vā na ūhadantīti yattha dhuvanivāsena kulāvake katvā vasamānā ete kākakulalā, aññe vā sakuṇā taṃ senāsanaṃ na ūhadanti, tādise rukkhamūle nikkhipituṃ anujānāmīti attho.

85. Navavāyimoti adhunā suttena vītakacchena paliveṭhitamañco. Onaddhoti kappiyacammena onaddho, sova onaddhako sakatthe ka-paccayavasena. Tena hi vassena sīghaṃ na nassati. Ukkaṭṭhaabbhokāsikoti idaṃ tassa sukhapaṭipattidassanamattaṃ, ukkaṭṭhassāpi pana cīvarakuṭi vaṭṭateva. Kāyānugatikattāti bhikkhuno tattheva nisinnabhāvaṃ dīpeti, tena ca vassabhayena sayaṃ aññattha gacchantassa āpattiṃ dasseti. Abbhokāsikānaṃ atemanatthāya niyametvā dāyakehi dinnampi attānaṃ rakkhantena rakkhitabbameva. ‘‘Yasmā pana dāyakehi dānakāleyeva satasahassagghanakampi kambalaṃ ‘pādapuñchaniṃ katvā paribhuñjathā’ti dinnaṃ tatheva paribhuñjituṃ vaṭṭati, tasmā idampi mañcapīṭhādisenāsanaṃ ‘ajjhokāsepi yathāsukhaṃ paribhuñjathā’ti dāyakehi dinnaṃ ce, sabbasmimpi kāle ajjhokāse nikkhipituṃ vaṭṭatīti vadantī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.108-110) vuttaṃ. Pesetvā gantabbanti ettha ‘‘yo bhikkhu imaṃ ṭhānaṃ āgantvā vasati, tassa dethā’’ti vatvā pesetabbaṃ.

Valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvāti iminā gimhānepi meghe uṭṭhite abbhokāse nikkhipituṃ na vaṭṭatīti dīpeti. Tatra tatrāti cetiyaṅgaṇādike tasmiṃ tasmiṃ abbhokāse niyametvā nikkhittā. Majjhato paṭṭhāya pādaṭṭhānābhimukhāti yattha samantato sammajjitvā aṅgaṇamajjhe sabbadā kacavarassa saṅkaḍḍhanena majjhe vālikā sañcitā hoti, tattha kattabbavidhidassanatthaṃ vuttaṃ, uccavatthupādaṭṭhānābhimukhaṃ, bhittipādaṭṭhānābhimukhaṃ vā vālikā haritabbāti attho. ‘‘Yattha vā pana koṇesu vālikā sañcitā, tattha tato paṭṭhāya aparadisābhimukhā haritabbā’’ti keci atthaṃ vadanti. Keci pana ‘‘sammaṭṭhaṭṭhānassa padavalañjena avikopanatthāya sayaṃ asammaṭṭhaṭṭhāne ṭhatvā attano pādābhimukhaṃ vālikā haritabbāti vutta’’nti vadanti. Tattha ‘‘majjhato paṭṭhāyā’’ti vacanassa payojanaṃ na dissati. Sāratthadīpaniyaṃ pana ‘‘pādaṭṭhānābhimukhāti nisīdantānaṃ pādaṭṭhānābhimukhanti keci, sammajjantassa pādaṭṭhānābhimukhanti apare, bahivālikāya agamananimittaṃ pādaṭṭhānābhimukhā haritabbāti vuttanti eke’’ti vuttaṃ. Kacavaraṃ hatthehi gahetvā bahi chaḍḍetabbanti iminā ‘‘kacavaraṃ chaḍḍessāmī’’ti vālikā na chaḍḍetabbāti dīpeti.

86. Kappaṃ labhitvāti ‘‘gacchā’’ti vuttavacanena kappaṃ labhitvā. Therassa hi āṇattiyā gacchantassa anāpatti. Purimanayenevāti ‘‘nisīditvā sayaṃ gacchanto’’tiādinā pubbe vuttanayeneva.

Aññattha gacchatīti taṃ maggaṃ atikkamitvā aññattha gacchati. Leḍḍupātupacārato bahi ṭhitattā ‘‘pāduddhārena kāretabbo’’ti vuttaṃ, aññattha gacchantassa paṭhamapāduddhāre dukkaṭaṃ, dutiyapāduddhāre pācittiyanti attho. Pākatikaṃ akatvāti apaṭisāmetvā. Antarasannipāteti antarantarā sannipāte.

87. Āvāsikānaṃyeva palibodhoti ettha āgantukesu āgantvā kiñci avatvā tattha nisinnesupi nisīditvā ‘‘āvāsikāyeva uddharissantī’’ti gatesupi āvāsikānameva palibodho. Mahāpaccarivāde pana ‘‘idaṃ amhāka’’nti vatvāpi avatvāpi nisinnānamevāti adhippāyo. Mahāaṭṭhakathāvāde ‘‘āpattī’’ti pācittiyameva vuttaṃ. Mahāpaccariyaṃ pana santharāpane pācittiyena bhavitabbanti anāṇattiyā paññattattā dukkaṭaṃ vuttaṃ. Ussārakoti sarabhāṇako. So hi uddhaṃuddhaṃ pāḷipāṭhaṃ sāreti pavattetīti ‘‘ussārako’’ti vuccati. ‘‘Idaṃ ussārakassa, idaṃ dhammakathikassā’’ti visuṃ paññattattā anāṇattiyā paññattepi pācittiyeneva bhavitabbanti adhippāyena ‘‘tasmiṃ āgantvā nisinne tassa palibodho’’ti vuttaṃ. Keci pana vadanti ‘‘anāṇattiyā paññattepi dhammakathikassa anuṭṭhāpanīyattā pācittiyena bhavitabbaṃ, āgantukassa pana pacchā āgatehi vuḍḍhatarehi uṭṭhāpanīyattā dukkaṭaṃ vutta’’nti.

88. Pādapuñchanī nāma rajjukehi vā pilotikāya vā pādapuñchanatthaṃ katā. Phalakapīṭhaṃ nāma phalakamayaṃ pīṭhaṃ. Atha vā phalakañceva dārumayapīṭhañca. Dārumayapīṭhanti ca phalakamayameva pīṭhaṃ veditabbaṃ. Pādakaṭhalikanti adhotapādaṭṭhāpanakaṃ. Ajjhokāse rajanaṃ pacitvā …pe… paṭisāmetabbanti ettha theve asati rajanakamme niṭṭhite paṭisāmetabbaṃ. ‘‘Bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hotīti vuttattā alajjiṃ āpucchitvā gantuṃ na vaṭṭatī’’ti vadanti. Otāpento…pe… gacchatīti ettha ‘‘kiñcāpi ‘ettakaṃ dūraṃ gantabba’nti paricchedo natthi, tathāpi leḍḍupātaṃ atikkamma nātidūraṃ gantabba’’nti vadanti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Mañcapīṭhādisaṅghikasenāsanesupaṭipajjitabba-

Vinicchayakathālaṅkāro nāma

Sattarasamo paricchedo.

18. Kālikavinicchayakathā

89. Evaṃ saṅghikasenāsanesu kattabbavinicchayaṃ kathetvā idāni catukālikavinicchayaṃ kathetuṃ ‘‘kālikānipi cattārī’’tiādimāha. Tattha karaṇaṃ kāro, kiriyā. Kāro eva kālo ra-kārassa la-kāro yathā ‘‘mahāsālo’’ti. Kāloti cettha paccuppannādikiriyā. Vuttañhi –

‘‘Āraddhāniṭṭhito bhāvo, paccuppanno suniṭṭhito;

Atītānāgatuppāda-mappattābhimukhā kiriyā’’ti.

Ettha pana tassa tassa kiriyāsaṅkhātassa kālassa pabhedabhūto purebhattaekaahorattasattāhajīvikapariyantasaṅkhāto kālaviseso adhippeto. Kāle tasmiṃ tasmiṃ kālavisese paribhuñjitabbānīti kālikāni. Pi-saddo samuccayattho, tena kappiyā catubhūmiyoti samucceti. Cattārīti saṅkhyāniddeso, tena kālikāni nāma cattāri eva honti, na tīṇi na pañcāti dasseti, idaṃ mātikāpadassa atthavivaraṇaṃ. Tattha uddese yaṃ mātikāyaṃ (vi. saṅga. aṭṭha. ganthārambhakathā) ‘‘kālikānipi cattārī’’ti evaṃ vuttaṃ, ettha etasmiṃ mātikāpade cattāri kālikāni veditabbānīti yojanā. Katamāni tānīti āha ‘‘yāvakālika’’ntiādi. Yāvakālikaṃ…pe… yāvajīvikaṃ iti imāni vatthūni cattāri kālikāni nāmāti attho.

Idāni tesaṃ vatthuñca visesanañca nāmalābhahetuñca dassento ‘‘tattha purebhatta’’ntiādimāha. Tattha tesu catūsu kālikesu yaṃ kiñci khādanīyaṃ bhojanīyaṃ yāvakālikaṃ, aṭṭhavidhapānaṃ yāmakālikaṃ, sappiādipañcavidhabhesajjaṃ sattāhakālikaṃ, sabbampi paṭiggahitaṃ yāvajīvikaṃ iti vuccatīti sambandho. Yaṃ kiñci khādanīyabhojanīyanti ettha atibyāpitaṃ pariharituṃ visesanamāha ‘‘purebhatta’’ntyādi. Purebhattaṃ paṭiggahetvā paribhuñjitabbameva yāvakālikaṃ, na aññaṃ khādanīyaṃ bhojanīyantyattho. Yāva…pe… paribhuñjitabbatoti nāmalābhahetuṃ, etena yāva kālo assāti yāvakālikanti vacanatthaṃ dasseti. Aṭṭhavidhaṃ pānanti ettha abyāpitaṃ pariharitumāha ‘‘saddhiṃ anulomapānehī’’ti. Yāva…pe… tabbatoti nāmalābhahetuṃ, etena yāmo kālo assāti yāmakālikanti vacanatthaṃ dasseti. Sattāhaṃ nidhetabbatoti nāmalābhahetuṃ, etena sattāho kālo assāti sattāhakālikanti vacanatthaṃ dasseti. Sabbampi paṭiggahitanti ettha atibyāpitaṃ pariharituṃ ‘‘ṭhapetvā udaka’’ntyāha. Yāva…pe… paribhuñjitabbatoti nāmalābhahetuṃ, tena yāvajīvaṃ kālo assāti yāvajīvikanti vacanatthaṃ dasseti.

Etthāha – ‘‘yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantaponā, pācittiya’’nti (pāci. 265) vacanato nanu udakaṃ appaṭiggahitabbaṃ, atha kasmā ‘‘ṭhapetvā udakaṃ avasesaṃ sabbampi paṭiggahita’’nti vuttanti? Saccaṃ, parisuddhaudakaṃ appaṭiggahitabbaṃ, kaddamādisahitaṃ pana paṭiggahetabbaṃ hoti, tasmā paṭiggahitesu antogadhabhāvato ‘‘ṭhapetvā udaka’’nti vuttanti. Evamapi ‘‘sabbampi paṭiggahita’’nti imināva siddhaṃ paṭiggahetabbassa udakassapi gahaṇatoti? Saccaṃ, tathāpi udakabhāvena sāmaññato ‘‘sabbampi paṭiggahita’’nti ettake vutte ekaccassa udakassa paṭiggahetabbabhāvato udakampi yāvajīvikaṃ nāmāti ñāyeyya, na pana udakaṃ yāvajīvikaṃ suddhassa paṭiggahetabbābhāvato, tasmā idaṃ vuttaṃ hoti – ekaccassa udakassa paṭiggahetabbabhāve satipi suddhassa appaṭiggahitabbattā taṃ udakaṃ ṭhapetvā sabbampi paṭiggahitaṃ yāvajīvikanti vuccatīti.

90. Mūlakamūlādīni upadesatoyeva veditabbāni, tāni pariyāyato vuccamānānipi na sakkā viññātuṃ. Pariyāyantarena hi vuccamāne taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva siyā, tasmā tattha na kiñci vakkhāma. Khādanīye khādanīyatthanti pūvādikhādanīye vijjamānaṃ khādanīyakiccaṃ khādanīyehi kātabbaṃ jighacchāharaṇasaṅkhātaṃ atthaṃ payojanaṃ neva pharanti na nipphādenti. Ekasmiṃ dese āhārakiccaṃ sādhentaṃ vā asādhentaṃ vā aparasmiṃ dese uṭṭhitabhūmirasādibhedena āhārajighacchāharaṇakiccaṃ asādhentampi vā sambhaveyyāti āha ‘‘tesu tesu janapadesū’’tiādi. Keci pana ‘‘ekasmiṃ janapade āhārakiccaṃ sādhentaṃ sesajanapadesupi vikāle na kappati evāti dassanatthaṃ idaṃ vutta’’ntipi vadanti. Pakatiāhāravasenāti aññehi yāvakālikehi ayojitaṃ attano pakatiyāva āhārakiccakaraṇavasena. Sammohoyeva hotīti anekatthānaṃ nāmānaṃ appasiddhānañca sambhavato sammoho eva siyā. Tenevettha mayampi mūlakamūlādīnaṃ pariyāyantaradassane ādaraṃ na karimha upadesatova gahetabbato.

Yanti vaṭṭakandaṃ.

Muḷālanti thūlataruṇamūlameva.

Rukkhavalliādīnanti heṭṭhā vuttameva sampiṇḍetvā vuttaṃ.

Antopathavīgatoti sālakalyāṇikkhandhaṃ sandhāya vuttaṃ.

Sabbakappiyānīti mūlatacapattādīnaṃ vasena sabbaso kappiyāni, tesampi nāmavasena na sakkā pariyantaṃ dassetunti sambandho.

Acchivādīnaṃ aparipakkāneva phalāni yāvajīvikānīti dassetuṃ ‘‘aparipakkānī’’ti vuttaṃ.

Harītakādīnaṃ aṭṭhīnīti ettha miñjaṃ paṭicchādetvā ṭhitāni kapālāni yāvajīvikānīti ācariyā. Miñjampi yāvajīvikanti eke. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.248-249) pana ‘‘harītakādīnaṃ aṭṭhīnīti ettha ‘miñjaṃ yāvakālika’nti keci vadanti, taṃ na yuttaṃ aṭṭhakathāyaṃ avuttattā’’ti vuttaṃ.

Hiṅgūti hiṅgurukkhato paggharitaniyyāso. Hiṅgujatuādayopi hiṅguvikatiyo eva. Tattha hiṅgujatu nāma hiṅgurukkhassa daṇḍapattāni pacitvā kataniyyāso. Hiṅgusipāṭikaṃ nāma hiṅgupattāni pacitvā kataniyyāso. ‘‘Aññena missetvā kato’’tipi vadanti. Takanti aggakoṭiyā nikkhantasileso. Takapattīti pattato nikkhantasileso. Takapaṇṇīti palāse bhajjitvā katasileso. ‘‘Daṇḍato nikkhantasileso’’tipi vadanti.

91. Yāmakālikesu panāti ettha kiñcāpi pāḷiyaṃ khādanīyabhojanīyapadehi yāvakālikameva saṅgahitaṃ, na yāmakālikaṃ, tathāpi ‘‘anāpatti yāmakālikaṃ yāme nidahitvā bhuñjatī’’ti idha ceva ‘‘yāmakālikena bhikkhave sattāhakālikaṃ…pe… yāvajīvikaṃ tadahupaṭiggahitaṃ yāme kappati, yāmātikkante na kappatī’’ti aññattha (mahāva. 305) ca vuttattā ‘‘yāmakālika’’ntivacanasāmatthiyato ca bhagavato adhippāyaññūhi aṭṭhakathācariyehi yāmakālikaṃ sannidhikārakaṃ pācittiyavatthumeva vuttanti daṭṭhabbaṃ.

Ṭhapetvā dhaññaphalarasanti ettha ‘‘taṇḍuladhovanodakampi dhaññaphalarasoyevā’’ti vadanti.

92. Sattāhakālike pañca bhesajjānīti bhesajjakiccaṃ karontu vā mā vā, evaṃladdhavohārāni pañca. ‘‘Gosappī’’tiādinā loke pākaṭaṃ dassetvā ‘‘yesaṃ maṃsaṃ kappatī’’ti iminā aññesampi rohitamigādīnaṃ sappiṃ gahetvā dasseti. Yesañhi khīraṃ atthi, sappimpi tesaṃ atthiyeva, taṃ pana sulabhaṃ vā dullabhaṃ vā asammohatthaṃ vuttaṃ. Evaṃ navanītampi. ‘‘Yesaṃ maṃsaṃ kappatī’’ti ca idaṃ nissaggiyavatthudassanatthaṃ vuttaṃ, na pana yesaṃ maṃsaṃ na kappati, tesaṃ sappiādi na kappatīti dassanatthaṃ. Manussakhīrādīnipi hi no na kappanti.

93. Yāva kālo nātikkamati, tāva paribhuñjituṃ vaṭṭatīti ettha kāloti bhikkhūnaṃ bhojanakālo adhippeto, so ca sabbantimena paricchedena ṭhitamajjhanhiko. Ṭhitamajjhanhikopi hi kālasaṅgahaṃ gacchati, tato paṭṭhāya pana khādituṃ vā bhuñjituṃ vā na sakkā, sahasā pivituṃ sakkā bhaveyya, kukkuccakena pana na kattabbaṃ. Kālaparicchedajānanatthañca kālatthambho yojetabbo. Kālantare vā bhattakiccaṃ kātabbaṃ. Paṭiggahaṇeti gahaṇameva sandhāya vuttaṃ. Paṭiggahitameva hi taṃ, sannihitaṃ na kappatīti puna paṭiggahaṇakiccaṃ natthi, teneva ‘‘ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe’’ti vuttaṃ. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā) pana ‘‘ajjhoharissāmīti gaṇhantassa gahaṇe’’icceva vuttaṃ.

Yanti yaṃ pattaṃ. Sandissatīti yāguyā upari sandissati. Telavaṇṇe patte satipi nisnehabhāve aṅguliyā ghaṃsantassa vaṇṇavaseneva lekhā paññāyati, tasmā tattha anāpattīti dassanatthaṃ ‘‘sā abbohārikā’’ti vuttaṃ. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase na vaṭṭatīti ettha paṭiggahaṇe anapekkhavissajjanena, anupasampannassa nirapekkhadānena vā vijahitapaṭiggahaṇaṃ pariccattameva hotīti ‘‘apariccatta’’nti iminā ubhayathāpi avijahitapaṭiggahaṇameva vuttaṃ, tasmā yaṃ parassa pariccajitvā adinnampi sace paṭiggahaṇe nirapekkhavissajjanena vijahitapaṭiggahaṇaṃ hoti, tampi dutiyadivase vaṭṭatīti veditabbaṃ. Yadi evaṃ ‘‘patto duddhoto hotī’’tiādīsu kasmā āpatti vuttāti? ‘‘Paṭiggahaṇaṃ avissajjetvāva sayaṃ vā aññena vā tucchaṃ katvā na sammā dhovitvā niṭṭhāpite patte laggampi avijahitapaṭiggahaṇameva hotīti tattha āpattī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘sāmaṇerānaṃ pariccajantīti imasmiṃ adhikāre ṭhatvā ‘apariccattamevā’ti vuttattā anupasampannassa pariccattameva vaṭṭati, apariccattaṃ na vaṭṭatīti āpannaṃ, tasmā nirālayabhāvena paṭiggahaṇe vijahitepi anupasampannassa apariccattaṃ na vaṭṭatī’’ti vadanti. Taṃ yuttaṃ viya na dissati. Yadaggena hi paṭiggahaṇaṃ vijahati, tadaggena sannidhimpi na karoti vijahitapaṭiggahaṇassa appaṭiggahitasadisattā. Paṭiggahetvā nidahiteyeva ca sannidhipaccayā āpatti vuttā.

Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.252-253) pana ‘‘apariccattamevāti nirapekkhatāya anupasampannassa adinnaṃ apariccattañca yāvakālikādivatthumeva sandhāya vadati, na pana taggatapaṭiggahaṇaṃ. Na hi vatthuṃ apariccajitvā tatthagatapaṭiggahaṇaṃ pariccajituṃ sakkā, na ca tādisaṃ vacanaṃ atthi, yadi bhaveyya, ‘sace patto duddhoto hoti…pe… bhuñjantassa pācittiya’nti vacanaṃ virujjheyya. Na hi dhovanena āmisaṃ apanetuṃ vāyamantassa paṭiggahaṇe apekkhā vattati. Yena punadivase bhuñjato pācittiyaṃ janeyya, patte pana vattamānā apekkhā taggatike āmisepi vattati eva nāmāti āmise anapekkhatā ettha na labbhati, tato āmise avijahitapaṭiggahaṇaṃ punadivase pācittiyaṃ janetīti idaṃ vuttaṃ. Atha mataṃ ‘yadaggenettha āmisānapekkhatā na labbhati, tadaggena paṭiggahaṇānapekkhatāpi na labbhatī’ti. Tathā sati yattha āmisāpekkhā atthi, tattha paṭiggahaṇāpekkhāpi na vigacchatīti āpannaṃ, evañca paṭiggahaṇe anapekkhavissajjanaṃ visuṃ na vattabbaṃ siyā, aṭṭhakathāyañcetampi paṭiggahaṇavijahanaṃ kāraṇattena abhimataṃ siyā. Idaṃ suṭṭhutaraṃ katvā visuṃ vattabbaṃ cīvarāpekkhāya vattamānāyapi paccuddhārena adhiṭṭhānavijahanaṃ viya. Etasmiñca upāye sati gaṇṭhikāhatapattesu avaṭṭanatā nāma na siyāti vuttovāyamattho, tasmā yaṃ vuttaṃ sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.252-253) ‘yaṃ parassa pariccajitvā adinnampi sace paṭiggahaṇe nirapekkhavissajjanena vijahitapaṭiggahaṇaṃ hoti, tampi dutiyadivase vaṭṭatī’tiādi, taṃ na sārato paccetabba’’nti vuttaṃ.

Pāḷiyaṃ (pāci. 255) ‘‘sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassā’’tiādinā sannihitesu sattāhakālikayāvajīvikesu purebhattampi āhāratthāya ajjhoharaṇepi dukkaṭassa vuttattā yāmakālikepi ajjhohāre visuṃ dukkaṭena bhavitabbanti āha ‘‘āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiya’’nti. Pakatiāmiseti odanādikappiyāmise. Dveti purebhattaṃ paṭiggahitaṃ yāmakālikaṃ purebhattaṃ sāmisena mukhena bhuñjato sannidhipaccayā ekaṃ, yāvakālikasaṃsaṭṭhatāya yāvakālikattabhajanena anatirittapaccayā ekanti dve pācittiyāni. Vikappadvayeti sāmisanirāmisapakkhadvaye. Thullaccayaṃ dukkaṭañca vaḍḍhatīti manussamaṃse thullaccayaṃ, sesaakappiyamaṃse dukkaṭaṃ vaḍḍhati.

Paṭiggahaṇapaccayā tāva dukkaṭanti ettha sannihitattā purebhattampi dukkaṭameva. Sati paccaye pana sannihitampi sattāhakālikaṃ yāvajīvikañca bhesajjatthāya gaṇhantassa paribhuñjantassa ca anāpattiyeva.

94. Uggahitakaṃ katvā nikkhittanti apaṭiggahitaṃ sayameva gahetvā nikkhittaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.622) ‘‘uggahitakanti paribhogatthāya sayaṃ gahita’’nti vuttaṃ. Sayaṃ karotīti pacitvā karoti. Purebhattanti tadahupurebhattameva vaṭṭati savatthukapaṭiggahitattā. Sayaṃkatanti navanītaṃ pacitvā kataṃ. Nirāmisamevāti tadahupurebhattaṃ sandhāya vuttaṃ.

95. Ajja sayaṃkataṃ nirāmisameva bhuñjantassa kasmā sāmaṃpāko na hotīti āha ‘‘navanītaṃ tāpentassā’’tiādi. Pacchābhattaṃ paṭiggahitakehīti khīradadhīni sandhāya vuttaṃ. Uggahitakehi kataṃ abbhañjanādīsu upanetabbanti yojanā. Ubhayesampīti pacchābhattaṃ paṭiggahitakhīradadhīhi ca purebhattaṃ uggahitakehi ca katānaṃ. Esa nayoti nissaggiyaṃ na hotīti attho. Akappiyamaṃsasappimhīti hatthiādīnaṃ sappimhi. Kāraṇapatirūpakaṃ vatvāti ‘‘sajātikānaṃ sappibhāvato’’ti kāraṇapatirūpakaṃ vatvā. Sappinayena veditabbanti nirāmisameva sattāhaṃ vaṭṭatīti attho. Etthāti navanīte. Dhotaṃ vaṭṭatīti adhotañce, savatthukapaṭiggahitaṃ hoti, tasmā dhotaṃ paṭiggahetvā sattāhaṃ nikkhipituṃ vaṭṭatīti therānaṃ adhippāyo.

Mahāsīvattherassa pana vatthuno viyojitattā dadhiguḷikādīhi yuttatāmattena savatthukapaṭiggahitaṃ nāma na hoti, tasmā takkato uddhaṭamattameva paṭiggahetvā dhovitvā, pacitvā vā nirāmisameva katvā bhuñjiṃsūti adhippāyo, na pana dadhiguḷikādīhi saha vikāle bhuñjiṃsūti. Tenāha ‘‘tasmā navanītaṃ paribhuñjantena…pe… savatthukapaṭiggahaṃ nāma na hotī’’ti. Tattha adhotaṃ paṭiggahetvāpi taṃ navanītaṃ paribhuñjantena dadhiādīni apanetvā paribhuñjitabbanti attho. Keci pana ‘‘takkato uddhaṭamattameva khādiṃsū’’ti vacanassa adhippāyaṃ ajānantā ‘‘takkato uddhaṭamattaṃ adhotampi dadhiguḷikādisahitaṃ vikāle paribhuñjituṃ vaṭṭatī’’ti vadanti, taṃ na gahetabbaṃ. Na hi dadhiguḷikādiāmisena saṃsaṭṭharasaṃ navanītaṃ paribhuñjituṃ vaṭṭatīti sakkā vattuṃ. Navanītaṃ paribhuñjantenāti adhovitvā paṭiggahitanavanītaṃ paribhuñjantena. Dadhi eva dadhigataṃ yathā ‘‘gūthagataṃ muttagata’’nti (ma. ni. 2.119; a. ni. 9.11). ‘‘Khayaṃ gamissatī’’ti vacanato khīraṃ pakkhipitvā pakkasappiādipi vikāle kappatīti veditabbaṃ. Khayaṃ gamissatīti nirāmisaṃ hoti, tasmā vikālepi vaṭṭatīti attho. Ettāvatāti navanīte laggamattena visuṃ dadhiādivohāraṃ aladdhena appamattena dadhiādināti attho, etena visuṃ paṭiggahitadadhiādīhi saha pakkaṃ savatthukapaṭiggahitasaṅkhameva gacchatīti dasseti. Tasmimpīti nirāmisabhūtepi. Kukkuccakānaṃ pana ayaṃ adhippāyo – paṭiggahaṇe tāva dadhiādīhi asambhinnarasattā bhattena sahitaguḷapiṇḍādi viya savatthukapaṭiggahitaṃ nāma hoti. Taṃ pana pacantena dhovitvāva pacitabbaṃ. Itarathā pacanakkhaṇe paccamānadadhiguḷikādīhi sambhinnarasatāya sāmaṃpakkaṃ jātaṃ, tesu khīṇesupi sāmaṃpakkameva hoti, tasmā nirāmisameva pacitabbanti. Teneva ‘‘āmisena saddhiṃ pakkattā’’ti kāraṇaṃ vuttaṃ.

Ettha cāyaṃ vicāraṇā – savatthukapaṭiggahitattābhāve āmisena saha bhikkhunā pakkassa sayaṃpākadoso vā parisaṅkīyati, yāvakālikatā vā. Tattha na tāva sayaṃpākadoso ettha sambhavati sattāhakālikattā. Yañhi tattha dadhiādi āmisagataṃ, taṃ parikkhīṇanti. Atha paṭiggahitadadhiguḷikādinā saha attanā pakkattā savatthukapakkaṃ viya bhaveyyāti parisaṅkīyati, tadā ‘‘āmisena saha paṭiggahitattā’’ti kāraṇaṃ vattabbaṃ, na pana ‘‘pakkattā’’ti, tathā ca upaḍḍhattherānaṃ matameva aṅgīkataṃ siyā. Tattha ca sāmaṇerādīhi pakkampi yāvakālikameva siyā paṭiggahitakhīrādiṃ pacitvā anupasampannehi katasappiādi viya, na ca taṃ yuttaṃ bhikkhācārena laddhanavanītādīnaṃ takkādiāmisasaṃsaṭṭhasambhavena aparibhuñjitabbattāppasaṅgato. Na hi gahaṭṭhā dhovitvā, sodhetvā vā patte ākirantīti niyamo atthi.

Aṭṭhakathāyañca ‘‘yathā tattha patitataṇḍulakaṇādayo na paccanti, evaṃ…pe… puna pacitvā deti, purimanayeneva sattāhaṃ vaṭṭatī’’ti iminā vacanenapetaṃ virujjhati, tasmā idha kukkuccakānaṃ kukkuccuppattiyā nimittameva na dissati. Yathā cettha, evaṃ ‘‘lajjī sāmaṇero yathā tattha taṇḍulakaṇādayo na paccanti, evaṃ aggimhi vilīyāpetvā…pe… detī’’ti vacanassāpi nimittaṃ na dissati. Yadi hi etaṃ yāvakālikasaṃsaggaparihārāya vuttaṃ siyā. Attanāpi tathā kātabbaṃ bhaveyya. Gahaṭṭhehi dinnasappiādīsu ca āmisasaṃsaggasaṅkā na vigaccheyya. Na hi gahaṭṭhā evaṃ vilīyāpetvā parissāvetvā kaṇataṇḍulādiṃ apanetvā puna pacanti. Apica bhesajjehi saddhiṃ khīrādiṃ pakkhipitvā yathā khīrādi khayaṃ gacchati, evaṃ parehi pakkabhesajjatelādipi yāvakālikameva siyā, na ca tampi yuttaṃ dadhiādikhayakaraṇatthaṃ ‘‘puna pacitvā detī’’ti vuttattā, tasmā mahāsīvattheravāde kukkuccaṃ akatvā adhotampi navanītaṃ tadahupi punadivasādīsupi pacituṃ, taṇḍulādimissaṃ sappiādiṃ attanāpi aggimhi vilīyāpetvā puna takkādikhayatthaṃ pacituñca vaṭṭati.

Tattha vijjamānassāpi paccamānakkhaṇe sambhinnarasassa yāvakālikassa abbohārikattena savatthukapaṭiggahitapurepaṭiggahitakānampi abbohārikatoti niṭṭhamettha gantabbanti. Teneva ‘‘ettāvatā hi savatthukapaṭiggahitaṃ nāma na hotī’’ti vuttaṃ. Visuṃ paṭiggahitena pana khīrādinā āmisena navanītādiṃ missetvā bhikkhunā vā aññehi vā pakkatelādibhesajjaṃ savatthukapaṭiggahitasaṅkhameva gacchati tattha paviṭṭhayāvakālikassa abbohārikattābhāvā. Yaṃ pana purepaṭiggahitabhesajjehi saddhiṃ appaṭiggahitaṃ khīrādiṃ pakkhipitvā pakkatelādikaṃ anupasampanneheva pakkampi savatthukapaṭiggahitampi sannidhipi na hoti tattha pakkhittakhīrādimissāpi tasmiṃ khaṇe sambhinnarasatāya purepaṭiggahitattāpattito, sace pana appaṭiggahiteheva, aññehi vā pakkatelādīsupi āmisaraso paññāyati, taṃ yāvakālikaṃva hotīti veditabbaṃ. Ayaṃ kathāmaggo vimativinodaniyaṃ (vi. vi. ṭī. 1.622) āgato. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.622) pana ‘‘kukkuccāyanti kukkuccakāti iminā attanopi tattha kukkuccasabbhāvampi dīpeti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā) ‘nibbaṭṭitasappi vā navanītaṃ vā pacituṃ vaṭṭatī’ti vutta’’nti ettakameva āgato.

Uggahetvāti sayameva gahetvā. Tāni paṭiggahetvāti tāni khīradadhīni paṭiggahetvā. Gahitanti taṇḍulādivigamatthaṃ puna pacitvā gahitanti attho. Paṭiggahetvā ca ṭhapitabhesajjehīti atirekasattāhapaṭiggahitehi yāvajīvikabhesajjehi, etena tehi yuttampi sappiādi atirekasattāhapaṭiggahitaṃ na hotīti dasseti. Vaddalisamayeti vassakālasamaye, anātapakāleti attho. Vuttanayena yathā taṇḍulādīni na paccanti, tathā lajjīyeva sampādetvā detīti lajjisāmaṇeraggahaṇaṃ. Apica alajjinā ajjhoharitabbaṃ yaṃ kiñci abhisaṅkharāpetuṃ na vaṭṭati, tasmāpi evamāha.

96. Tile paṭiggahetvā katatelanti attanā bhajjādīni akatvā katatelaṃ. Teneva ‘‘sāmisampi vaṭṭatī’’ti vuttaṃ. Nibbaṭṭītattāti yāvakālikato vivecitattā, etena elāabhāvato yāvakālikattābhāvaṃ, bhikkhuno savatthukapaṭiggahaṇena yāvakālikattupagamanañca dasseti. Ubhayampīti attanā aññehi ca kataṃ.

Yāva aruṇuggamanā tiṭṭhati, nissaggiyanti sattame divase katatelaṃ sace yāva aruṇuggamanā tiṭṭhati, nissaggiyaṃ.

Acchavasanti dukkaṭavatthuno vasāya anuññātattā taṃsadisānaṃ dukkaṭavatthūnaṃyeva akappiyamaṃsasattānaṃ vasā anuññātā, na thullaccayavatthu manussānaṃ vasāti āha ‘‘ṭhapetvā manussavasa’’nti. Saṃsaṭṭhanti parissāvitaṃ. Tiṇṇaṃ dukkaṭānanti ajjhohāre ajjhohāre tīṇi dukkaṭāni sandhāya vuttaṃ. Kiñcāpi paribhogatthāya vikāle paṭiggahaṇapacanaparissāvanādīsu pubbapayogesu pāḷiyaṃ, aṭṭhakathāyañca āpatti na vuttā, tathāpi ettha āpattiyā eva bhavitabbaṃ paṭikkhittassa karaṇato āhāratthāya vikāle yāmakālikādīnaṃ paṭiggahaṇe viya. ‘‘Kāle paṭiggahitaṃ vikāle anupasampannenāpi nipakkaṃ saṃsaṭṭhañca paribhuñjantassa dvepi dukkaṭāni hontiyevā’’ti vadanti.

Yasmā khīrādīni pakkhipitvā pakkabhesajjatele kasaṭaṃ āmisagatikaṃ, tena saha telaṃ paṭiggahetuṃ, pacituṃ vā bhikkhuno na vaṭṭati, tasmā vuttaṃ ‘‘pakkatelakasaṭe viya kukkuccāyatī’’ti. ‘‘Sace vasāya saha pakkattā na vaṭṭati, idaṃ kasmā vaṭṭatī’’ti pucchantā ‘‘bhante…pe… vaṭṭatī’’ti āhaṃsu, thero atikukkuccakatāya ‘‘etampi āvuso na vaṭṭatī’’ti āha, roganiggahatthāya eva vasāya anuññātattaṃ sallakkhetvā pacchā ‘‘sādhū’’ti sampaṭicchi.

97. ‘‘Madhukarīhi madhumakkhikāhīti idaṃ khuddakabhamarānaṃ dvinnaṃ eva visesana’’nti keci vadanti. Aññe pana ‘‘daṇḍakesu madhukārikā madhukarimakkhikā nāma, tāhi saha tisso madhumakkhikajātiyo’’ti vadanti. Bhamaramakkhikāti mahāpaṭalakārikā. Silesasadisanti sukkhatāya vā pakkatāya vā ghanībhūtaṃ. Itaranti tanukamadhu. Madhupaṭalanti madhurahitaṃ kevalaṃ madhupaṭalaṃ. ‘‘Sace madhusahitaṃ paṭalaṃ paṭiggahetvā nikkhipanti. Paṭalassa bhājanaṭṭhāniyattā madhuno vasena sattāhātikkame nissaggiyaṃ hotī’’ti vadanti, ‘‘madhumakkhitaṃ pana madhugatikamevā’’ti iminā taṃ sameti.

98. ‘‘Phāṇitaṃ nāma ucchumhā nibbatta’’nti pāḷiyaṃ (pāci. 260) avisesena vuttattā, aṭṭhakathāyañca ‘‘ucchurasaṃ upādāya…pe… avatthukā ucchuvikati ‘phāṇita’nti veditabbā’’ti vacanato ucchurasopi nikkasaṭo sattāhakālikoti veditabbaṃ. Kenaci pana ‘‘madhumhi cattāro kālikā yathāsambhavaṃ yojetabbā, ucchumhi cā’’ti vatvā ‘‘samakkhikaṇḍaṃ selakaṃ madhu yāvakālikaṃ, anelakaṃ udakasambhinnaṃ yāmakālikaṃ, asambhinnaṃ sattāhakālikaṃ, madhusitthaṃ parisuddhaṃ yāvajīvikaṃ, tathā ucchuraso sakasaṭo yāvakāliko, nikkasaṭo udakasambhinno yāmakāliko, asambhinno sattāhakāliko, suddhakasaṭaṃ yāvajīvika’’nti ca vatvā uttaripi bahudhā papañcitaṃ. Tattha ‘‘udakasambhinnaṃ madhu vā ucchuraso vā sakasaṭo yāvakāliko, nikkasaṭo udakasambhinno yāmakāliko’’ti idaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ dissati, ‘‘yāvakālikaṃ samānaṃ garutarampi muddikājātirasaṃ attanā saṃsaṭṭhaṃ lahukaṃ yāmakālikabhāvaṃ upanentaṃ udakaṃ lahutaraṃ sattāhakālikaṃ attanā saṃsaṭṭhaṃ garutaraṃ yāmakālikabhāvaṃ upanetī’’ti ettha kāraṇaṃ soyeva pucchitabbo. Sabbattha pāḷiyaṃ aṭṭhakathāyañca udakasambhinnena garutarassāpi lahubhāvopagamanaṃyeva dassitaṃ. Pāḷiyampi (mahāva. 284) hi ‘‘anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodaka’’nti vadantena agilānena paribhuñjituṃ ayuttopi guḷo udakasambhinno agilānassapi vaṭṭatīti anuññāto.

Yampi ca ‘‘ucchu ce, yāvakāliko, ucchuraso ce, yāmakāliko, phāṇitaṃ ce, sattāhakālikaṃ, taco ce, yāvajīviko’’ti aṭṭhakathāvacanaṃ dassetvā ‘‘ucchuraso udakasambhinno yāmakāliko’’ti aññena kenaci vuttaṃ, tampi tathāvidhassa aṭṭhakathāvacanassa samantapāsādikāya vinayaṭṭhakathāya abhāvato na sārato paccetabbaṃ, tatoyeva ca ‘‘ucchuraso udakasambhinnopi asambhinnopi sattāhakālikoyevā’’ti keci ācariyā vadanti. Bhesajjakkhandhake ca ‘‘anujānāmi, bhikkhave, ucchurasa’’nti ettha tīsupi gaṇṭhipadesu avisesena vuttaṃ ‘‘ucchuraso sattāhakāliko’’ti. Sayaṃkataṃ nirāmisameva vaṭṭatīti ettha aparissāvitaṃ paṭiggahitampi karaṇasamaye parissāvetvā, kasaṭaṃ apanetvā ca attanā katanti veditabbaṃ, ayaṃ sāratthadīpanīpāṭho (sārattha. ṭī. 2.623).

Vimativinodaniyaṃ (vi. vi. ṭī. 1.623) pana ucchurasaṃ upādāyāti nikkasaṭarasassāpi sattāhakālikattaṃ dasseti ‘‘ucchumhā nibbatta’’nti pāḷiyaṃ sāmaññato vuttattā. Yaṃ pana suttantaṭṭhakathāyaṃ ‘‘ucchu ce, yāvakāliko, ucchuraso ce, yāmakāliko, phāṇitaṃ ce, sattāhakālikaṃ, taco ce, yāvajīviko’’ti vuttaṃ, taṃ ambaphalarasādimissatāya yāmakālikattaṃ sandhāya vuttanti gahetabbaṃ, avinayavacanattā taṃ appamāṇanti. Teneva ‘‘purebhattaṃ paṭiggahitena aparissāvitaucchurasenā’’tiādi vuttaṃ. Nirāmisameva vaṭṭati tattha paviṭṭhayāvakālikassa abbohārikattāti idaṃ guḷe kate tattha vijjamānampi kasaṭaṃ pākena sukkhatāya yāvajīvikattaṃ bhajatīti vuttaṃ. Tassa yāvakālikatte hi sāmaṃpākena purebhattepi anajjhoharaṇīyaṃ siyāti. ‘‘Savatthukapaṭiggahitattā’’ti idaṃ ucchurase cuṇṇavicuṇṇaṃ hutvā ṭhitakasaṭaṃ sandhāya vuttaṃ, tena ca ‘‘aparissāvitena appaṭiggahitena anupasampannehi kataṃ sattāhaṃ vaṭṭatīti dassetī’’ti vuttaṃ.

Jhāmaucchuphāṇitanti aggimhi ucchuṃ tāpetvā kataṃ. Koṭṭitaucchuphāṇitanti khuddānukhuddakaṃ chinditvā koṭṭetvā nippīḷetvā pakkaṃ. Taṃ tattha vijjamānampi kasaṭaṃ pakkakāle yāvakālikattaṃ vijahatīti āha ‘‘taṃ yutta’’nti. Sītodakena katanti madhukapupphāni sītodakena madditvā parissāvetvā pacitvā kataṃ. ‘‘Aparissāvetvā kata’’nti keci, tattha kāraṇaṃ na dissati. Khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikanti ettha khīraṃ pakkhipitvā pakkatelaṃ kasmā vikāle vaṭṭatīti ce? Tele pakkhittaṃ khīraṃ telameva hoti, aññaṃ pana khīraṃ pakkhipitvā kataṃ khīrabhāvaṃ gaṇhātīti idamettha kāraṇaṃ. Yadi evaṃ khaṇḍasakkharampi khīraṃ pakkhipitvā karonti, taṃ kasmā vaṭṭatīti āha ‘‘khaṇḍasakkharaṃ panā’’tiādi. Tattha khīrajallikanti khīrapheṇaṃ.

99. ‘‘Madhukapupphaṃ panā’’tiādi yāvakālikarūpena ṭhitassāpi avaṭṭanakaṃ merayabījavatthuṃ dassetuṃ āraddhaṃ. Āhārakiccaṃ karontāni etāni kasmā evaṃ paribhuñjitabbānīti codanāparihārāya bhesajjodissaṃ dassentena tappasaṅgena sabbānipi odissakāni ekato dassetuṃ ‘‘sattavidhañhī’’tiādi vuttaṃ samantapāsādikāyaṃ (pārā. aṭṭha. 2.623). Vinayasaṅgahappakaraṇe pana taṃ na vuttaṃ, ‘‘pacchābhattato paṭṭhāya sati paccayeti vuttattā paṭiggahitabhesajjāni dutiyadivasato paṭṭhāya purebhattampi sati paccayeva paribhuñjitabbāni, na āhāratthāya bhesajjatthāya paṭiggahitattā’’ti vadanti. Dvāravātapānakavāṭesūti mahādvārassa vātapānānañca kavāṭaphalakesu. Kasāve pakkhittāni tāni attano sabhāvaṃ pariccajantīti ‘‘kasāve…pe… makkhetabbānī’’ti vuttaṃ, ghuṇapāṇakādiparihāratthaṃ makkhetabbānīti attho. Adhiṭṭhetīti ‘‘idāni mayhaṃ ajjhoharaṇīyaṃ na bhavissati, bāhiraparibhogatthāya bhavissatī’’ti cittaṃ uppādetīti attho. Tenevāha ‘‘sappiñca telañca vasañca muddhani telaṃ vā abbhañjanaṃ vā’’tiādi, evaṃ paribhoge anapekkhatāya paṭiggahaṇaṃ vijahatīti adhippāyo. Evaṃ aññesupi kālikesu anajjhoharitukāmatāya suddhacittena bāhiraparibhogatthāya niyamepi paṭiggahaṇaṃ vijahatīti idampi visuṃ ekaṃ paṭiggahaṇavijahananti daṭṭhabbaṃ.

Aññena bhikkhunā vattabboti ettha suddhacittena dinnattā sayampi āharāpetvā paribhuñjituṃ vaṭṭatiyeva. Dvinnampi anāpattīti yathā aññassa santakaṃ ekena paṭiggahitaṃ sattāhātikkamepi nissaggiyaṃ na hoti parasantakabhāvato, evamidampi avibhattattā ubhayasādhāraṇampi vinibbhogābhāvato nissaggiyaṃ na hotīti adhippāyo. Paribhuñjituṃ pana na vaṭṭatīti bhikkhunā paṭiggahitattā sattāhātikkame yassa kassaci bhikkhuno paribhuñjituṃ na vaṭṭati paṭiggahitasappiādīnaṃ paribhogassa sattāheneva paricchinnattā. ‘‘Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānī’’ti (pārā. 623) hi vuttaṃ.

‘‘Āvuso imaṃ telaṃ sattāhamattaṃ paribhuñjituṃ vaṭṭatī’’ti iminā yena paṭiggahitaṃ, tena antosattāheyeva parassa vissajjitabhāvaṃ dasseti. Kassa āpattīti ‘‘paṭhamaṃ tāva ubhinnaṃ sādhāraṇattā anāpatti vuttā, idāni pana ekena itarassa vissaṭṭhabhāvato ubhayasādhāraṇatā natthīti vibhattasadisaṃ hutvā ṭhitaṃ, tasmā ettha paṭiggahitassa sattāhātikkame ekassa āpattiyā bhavitabba’’nti maññamāno ‘‘kiṃ paṭiggahaṇapaccayā paṭiggāhakassa āpatti, udāhu yassa santakaṃ jātaṃ, tassā’’ti pucchati. Nissaṭṭhabhāvatoyeva ca idha ‘‘avibhattabhāvato’’ti kāraṇaṃ avatvā ‘‘yena pariggahitaṃ, tena vissajjitattā’’ti vuttaṃ, idañca vissaṭṭhābhāvato ubhayasādhāraṇataṃ pahāya ekassa santakaṃ hontampi yena paṭiggahitaṃ, tato aññassa santakaṃ jātaṃ, tasmā parasantakapaṭiggahaṇe viya paṭiggāhakassa paṭiggahaṇapaccayā natthi āpattīti dassanatthaṃ vuttaṃ, na pana ‘‘yena paṭiggahitaṃ, tena vissajjitattā’’ti vacanato avissajjite sati avibhattepi sattāhātikkame āpattīti dassanatthaṃ avissajjite avibhattabhāvatoyeva anāpattiyā siddhattā. Sace pana itaro yena paṭiggahitaṃ, tasseva antosattāhe attano bhāgampi vissajjeti, sattāhātikkame siyā āpatti yena paṭiggahitaṃ, tasseva santakabhāvamāpannattā. ‘‘Itarassa appaṭiggahitattā’’ti iminā tassa santakabhāvepi aññehi paṭiggahitasakasantake viya tena appaṭiggahitabhāvato anāpattīti dīpeti, imaṃ pana adhippāyaṃ ajānitvā ito aññathā gaṇṭhipadakārādīhi papañcitaṃ, na taṃ sārato paccetabbaṃ, idaṃ sāratthadīpanīvacanaṃ (sārattha. ṭī. 2.625).

Vimativinodaniyaṃ (vi. vi. ṭī. 1.625) pana – sace dvinnaṃ…pe… na vaṭṭatīti ettha pāṭho gaḷito, evaṃ panettha pāṭho veditabbo – sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭatīti. Aññathā pana saddappayogopi na saṅgahaṃ gacchati, ‘‘gaṇṭhipadepi ca ayameva pāṭho dassito’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.625) vuttaṃ. ‘‘Dvinnampi anāpattī’’ti avibhattattā vuttaṃ. ‘‘Paribhuñjituṃ pana na vaṭṭatī’’ti idaṃ ‘‘sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabba’’nti (pārā. 623) vacanato vuttaṃ. ‘‘Yena paṭiggahitaṃ, tena vissajjitattā’’ti iminā upasampannassa dānampi sandhāya ‘‘vissajjetī’’ti idaṃ vuttanti dasseti. Upasampannassa nirapekkhadinnavatthumhi paṭiggahaṇassa avigatattepi sakasantakatā vigatāva hoti, tena nissaggiyaṃ na hoti. ‘‘Attanāva paṭiggahitattaṃ sakasantakattañcā’’ti imehi dvīhi kāraṇeheva nissaggiyaṃ hoti, na ekena. Anupasampannassa nirapekkhadāne pana tadubhayampi vijahati, paribhogopettha vaṭṭati, na sāpekkhadāne dānalakkhaṇābhāvato. ‘‘Vissajjatī’’ti etasmiñca pāḷipade kassaci adatvā anapekkhatāya chaḍḍanampi saṅgahitanti veditabbaṃ. ‘‘Anapekkhā datvā’’ti idañca paṭiggahaṇavijahanavidhidassanatthameva vuttaṃ. Paṭiggahaṇe hi vijahite puna paṭiggahetvā paribhogo sayameva vaṭṭissati, tabbijahanañca vatthuno sakasantakatāpariccāgena hotīti. Etena ca vatthumhi ajjhoharaṇāpekkhāya sati paṭiggahaṇavissajjanaṃ nāma visuṃ na labbhatīti sijjhati. Itarathā hi ‘‘paṭiggahaṇe anapekkhova paṭiggahaṇaṃ vissajjetvā puna paṭiggahetvā bhuñjatī’’ti vattabbaṃ siyā, ‘‘appaṭiggahitattā’’ti iminā ekassa santakaṃ aññena paṭiggahitampi nissaggiyaṃ hotīti dasseti. Evanti ‘‘puna gahessāmī’’ti apekkhaṃ akatvā suddhacittena paricattataṃ parāmasati. Paribhuñjantassa anāpattidassanatthanti nissaggiyamūlikāhi pācittiyādiāpattīhi anāpattidassanatthanti adhippāyo. Paribhoge anāpattidassanatthanti ettha pana nissaṭṭhapaṭilābhassa kāyikaparibhogādīsu yā dukkaṭāpatti vuttā, tāya anāpattidassanatthanti adhippāyo.

100. Evaṃ catukālikapaccayaṃ dassetvā idāni tesu visesalakkhaṇaṃ dassento ‘‘imesu panā’’tiādimāha. Tattha akappiyabhūmiyaṃ sahaseyyāpahonake gehe vuttaṃ saṅghikaṃ vā puggalikaṃ vā bhikkhussa, bhikkhuniyā vā santakaṃ yāvakālikaṃ yāmakālikañca ekarattampi ṭhapitaṃ antovutthaṃ nāma hoti, tattha pakkañca antopakkaṃ nāma hoti. Sattāhakālikaṃ pana yāvajīvikañca vaṭṭati. Paṭiggahetvā ekarattaṃ vītināmitaṃ pana yaṃ kiñci yāvakālikaṃ vā yāmakālikaṃ vā ajjhoharitukāmatāya gaṇhantassa pariggahaṇe tāva dukkaṭaṃ, ajjhoharato pana ekamekasmiṃ ajjhohāre sannidhipaccayā pācittiyaṃ hotīti attho. Idāni aññampi visesalakkhaṇaṃ dassento ‘‘yāvakālikaṃ panā’’tiādimāha. Tattha sambhinnarasānīti saṃsaṭṭharasāni. Dīghakālāni vatthūni rassakālena saṃsaṭṭhāni rassakālameva anuvattantīti āha ‘‘yāvakālikaṃ pana…pe… tīṇipi yāmakālikādīnī’’ti. Itaresupi eseva nayo. Tasmātiādīsu tadahupurebhattameva vaṭṭati, na tadahupacchābhattaṃ, na rattiyaṃ, na dutiyadivasādīsūti attho.

Kasmāti ce? Tadahupaṭiggahitena yāvakālikena saṃsaṭṭhattāti. Ettha ca ‘‘yāvakālikena saṃsaṭṭhattā’’ti ettakameva avatvā ‘‘tadahupaṭiggahitenā’’ti visesanassa vuttattā purepaṭiggahitayāvakālikena saṃsaṭṭhe sati tadahupurebhattampi na vaṭṭati, anajjhoharaṇīyaṃ hotīti viññāyati. ‘‘Sambhinnarasa’’nti iminā sacepi saṃsaṭṭhaṃ, asambhinnarasaṃ sesakālikattayaṃ attano attano kāle vaṭṭatīti dasseti. Yāmakālikenāti ettha ‘‘tadahupaṭiggahitenā’’ti tatiyantavisesanapadaṃ ajjhāharitabbaṃ, pubbavākyato vā anuvattetabbaṃ. Tassa phalaṃ vuttanayameva.

Potthakesu pana ‘‘yāmakālikena saṃsaṭṭhaṃ pana itaradvayaṃ tadahupaṭiggahita’’nti dissati, taṃ na sundaraṃ. Yattha natthi, tameva sundaraṃ, kasmā? Dutiyantañhi visesanapadaṃ itaradvayaṃ viseseti. Tato tadahupaṭiggahitameva sattāhakālikaṃ yāvajīvikañca yāmakālikena saṃsaṭṭhe sati yāva aruṇuggamanā vaṭṭati, na purepaṭiggahitānīti attho bhaveyya, so na yutto. Kasmā? Sattāhakālikayāvajīvikānaṃ asannidhijanakattā, ‘‘dīghakālikāni rassakālikaṃ anuvattantī’’ti iminā lakkhaṇena viruddhattā ca, tasmā tadahupaṭiggahitaṃ vā hotu purepaṭiggahitaṃ vā, sattāhakālikaṃ yāvajīvikañca tadahupaṭiggahitena yāmakālikena saṃsaṭṭhattā yāva aruṇuggamanā vaṭṭatīti attho yutto, evañca upari vakkhamānena ‘‘sattāhakālikena pana tadahupaṭiggahitena saddhiṃ saṃsaṭṭhaṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappatī’’ti vacanena samaṃ bhaveyya.

Apica ‘‘yāmakālikena saṃsaṭṭhaṃ pana itaradvayaṃ tadahu yāva aruṇuggamanā vaṭṭatī’’ti pubbapāṭhena bhavitabbaṃ, taṃ lekhakehi aññesu pāṭhesu ‘‘tadahupaṭiggahita’’nti vijjamānaṃ disvā, idha tadahupadato paṭiggahitapadaṃ gaḷitanti maññamānehi pakkhipitvā likhitaṃ bhaveyya, ‘‘tadahū’’ti idaṃ pana ‘‘yāva aruṇuggamanā’’ti padaṃ viseseti, tena yāva tadahuaruṇuggamanā vaṭṭati, na dutiyāhādiaruṇuggamanāti atthaṃ dasseti. Teneva uparipāṭhepi ‘‘sattāhakālikena pana tadahupaṭiggahitenā’’ti rassakālikatthapadena tulyādhikaraṇaṃ visesanapadaṃ tameva viseseti, na dīghakālikatthaṃ yāvajīvikapadaṃ, tasmā ‘‘tadahupaṭiggahitena sattāhakālikena saṃsaṭṭhaṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappatī’’ti vuttaṃ.

Dvīhapaṭiggahitenātiādīsupi ‘‘dvīhapaṭiggahitena sattāhakālikena saṃsaṭṭhaṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ chāhaṃ vaṭṭati, tīhapaṭiggahitena sattāhakālikena saṃsaṭṭhaṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ pañcāhaṃ vaṭṭati, catūhapaṭiggahitena sattāhakālikena saṃsaṭṭhaṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ caturāhaṃ vaṭṭati, pañcāhapaṭiggahitena sattāhakālikena saṃsaṭṭhaṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ tīhaṃ vaṭṭati, chāhapaṭiggahitena sattāhakālikena saṃsaṭṭhaṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ dvīhaṃ vaṭṭati, sattāhapaṭiggahitena sattāhakālikena saṃsaṭṭhaṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ tadaheva vaṭṭatī’’ti evaṃ sattāhakālikasseva atītadivasaṃ parihāpetvā sesadivasavasena yojetabbaṃ, na yāvajīvikassa. Na hi yāvajīvikassa hāpetabbo atītadivaso nāma atthi sati paccaye yāvajīvaṃ paribhuñjitabbato. Tenāha ‘‘sattāhakālikampi attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaññeva upanetī’’ti. Kesuci potthakesu ‘‘yāmakālikena saṃsaṭṭhaṃ pana itaradvayaṃ tadahupaṭiggahita’’nti likhitaṃ pāṭhaṃ nissāya imasmimpi pāṭhe ‘‘tadahupaṭiggahitanti idameva icchitabba’nti maññamānā ‘‘purepaṭiggahita’’nti pāṭhaṃ paṭikkhipanti. Kesuci ‘‘purebhattaṃ paṭiggahitaṃ vā’’ti likhanti, taṃ sabbaṃ yathāvuttanayaṃ amanasikarontā vibbhantacittā evaṃ karontīti daṭṭhabbaṃ.

Imesu catūsu kālikesu yāvakālikaṃ majjhanhikakālātikkame, yāmakālikaṃ pacchimayāmātikkame, sattāhakālikaṃ sattāhātikkame paribhuñjantassa āpattīti vuttaṃ. Katarasikkhāpadena āpatti hotīti pucchāyamāha ‘‘kālayāma’’iccādi. Tassattho – yāvakālikaṃ kālātikkame paribhuñjantassa ‘‘yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya’’nti iminā vikālebhojanasikkhāpadena (pāci. 248) āpatti hoti. Yāmakālikaṃ yāmātikkame paribhuñjantassa ‘‘yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya’’nti iminā sannidhisikkhāpadena (pāci. 253) āpatti hoti. Sattāhakālikaṃ sattāhātikkame paribhuñjantassa ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ, sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti iminā bhesajjasikkhāpadena (pārā. 622) āpatti hotīti.

Imāni cattāri kālikāni ekato saṃsaṭṭhāni sambhinnarasāni purimapurimakālikassa kālavasena paribhuñjitabbānīti vuttaṃ. Asambhinnarasāni ce honti, kathaṃ paribhuñjitabbānīti āha ‘‘sace panā’’tiādi. Tassattho suviññeyyova.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Catukālikavinicchayakathālaṅkāro nāma

Aṭṭhārasamo paricchedo.

19. Kappiyabhūmivinicchayakathā

101. Evaṃ catukālikavinicchayaṃ kathetvā idāni kappiyakuṭivinicchayaṃ kathetuṃ ‘‘kappiyā catubhūmiyo’’tiādimāha. Tattha kappantīti kappiyā, kappa sāmatthiyeti dhātu. Bhavanti etāsu antovutthaantopakkānīti bhūmiyo, catasso bhūmiyo catubhūmiyo, catasso kappiyakuṭiyoti attho. Katamā tāti āha ‘‘ussāvanantikā…pe… veditabbā’’ti. Kathaṃ viññāyaticcāha ‘‘anujānāmi…pe… vacanato’’ti. Idaṃ bhesajjakkhandhakapāḷiṃ (mahāva. 295) sandhāyāha. Tattha uddhaṃ sāvanā ussāvanā, ussāvanā anto yassā kappiyabhūmiyāti ussāvanantikā. Gāvo nisīdanti etthāti gonisādikā, go-saddūpapada ni-pubbasada visaraṇagatyāvasānesūti dhātu. Gahapatīhi dinnāti gahapati, uttarapadalopatatiyātappurisoyaṃ. Kammavācāya sammannitabbāti sammutīti evamimāsaṃ viggaho kātabbo. Tatthāti kappiyakuṭivinicchaye. Taṃ pana avatvāpīti andhakaṭṭhakathāyaṃ vuttanayaṃ avatvāpi. Pi-saddena tathāvacanampi anujānāti. Aṭṭhakathāsu vuttanayena vutteti sesaaṭṭhakathāsu vuttanayena ‘‘kappiyakuṭiṃ karomā’’ti vā ‘‘kappiyakuṭī’’ti vā vutte. Sādhāraṇalakkhaṇanti sabbaaṭṭhakathānaṃ sādhāraṇaṃ ussāvanantikakuṭikaraṇalakkhaṇaṃ. Cayanti adhiṭṭhānaṃ uccavatthuṃ. Yato paṭṭhāyāti yato iṭṭhakato silato mattikāpiṇḍato vā paṭṭhāya. Paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭantīti paṭhamiṭṭhakādīnaṃ heṭṭhābhūmiyaṃ patiṭṭhāpiyamānā iṭṭhakādayo bhūmigatikattā ‘‘kappiyakuṭiṃ karomā’’ti vatvā patiṭṭhāpetuṃ na vaṭṭanti. Yadi evaṃ bhūmiyaṃ nikhaṇitvā ṭhapiyamānā thambhā kasmā tathā vatvā patiṭṭhāpetuṃ vaṭṭantīti āha ‘‘thambhā pana…pe… vaṭṭantī’’ti.

Saṅghasantakamevāti vāsatthāya kataṃ saṅghikasenāsanaṃ sandhāya vadati. Bhikkhusantakanti vāsatthāya eva kataṃ bhikkhussa puggalikasenāsanaṃ.

102. Mukhasannidhīti iminā antovutthadukkaṭameva dīpeti.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.295) pana evaṃ vuttaṃ – taṃ pana avatvāpīti pi-saddena tathāvacanampi anujānāti. Aṭṭhakathāsūti andhakaṭṭhakathāvirahitāsu sesaṭṭhakathāsu. Sādhāraṇalakkhaṇanti andhakaṭṭhakathāya saha sabbaṭṭhakathānaṃ samānaṃ. Cayanti adhiṭṭhānaṃ uccavatthuṃ. Yato paṭṭhāyāti yato iṭṭhakādito paṭṭhāya cayaṃ ādiṃ katvā bhittiṃ uṭṭhāpetukāmāti attho. ‘‘Thambhā pana upari uggacchanti, tasmā vaṭṭantī’’ti etena iṭṭhakapāsāṇā heṭṭhā patiṭṭhāpiyamānāpi yadi cayato, bhūmito vā ekaṅgulamattampi uggatā tiṭṭhanti, vaṭṭantīti siddhaṃ hoti.

Ārāmoti upacārasīmāparicchinno sakalo vihāro. Senāsanānīti vihārassa anto tiṇakuṭiādikāni saṅghassa nivāsagehāni. Vihāragonisādikā nāmāti senāsanagonisādikā nāma. Senāsanāni hi sayaṃ parikkhittānipi ārāmaparikkhepābhāvena ‘‘gonisādikā’’ti vuttā. ‘‘Upaḍḍhaparikkhittopī’’ti iminā tato ūnaparikkhitto yebhuyyena aparikkhitto nāma, tasmā aparikkhittasaṅkhameva gacchatīti dasseti. Etthāti upaḍḍhādiparikkhitte. Kappiyakuṭi laddhuṃ vaṭṭatīti gonisādikāya abhāvena sesakappiyakuṭīsu tīsu yā kāci kappiyakuṭi kātabbāti attho.

Tesaṃ gehānīti ettha bhikkhūnaṃ vāsatthāya katampi yāva na denti, tāva tesaṃ santakaṃyeva bhavissatīti daṭṭhabbaṃ. Vihāraṃ ṭhapetvāti upasampannānaṃ vāsatthāya kataṃ gehaṃ ṭhapetvāti attho. Gehanti nivāsagehaṃ. Tadaññaṃ pana uposathāgārādi sabbaṃ anivāsagehaṃ catukappiyabhūmivimuttā pañcamī kappiyabhūmi. Saṅghasantakepi hi etādise gehe suṭṭhu parikkhittārāmaṭṭhepi abbhokāse viya antovutthādidoso natthi. Yena kenaci channe paricchanne ca sahaseyyappahonake bhikkhussa, saṅghassa vā nivāsagehe antovutthādidoso, na aññattha. Tenāha ‘‘yaṃ panā’’tiādi. Tattha ‘‘saṅghikaṃ vā puggalikaṃ vā’’ti idaṃ kiñcāpi bhikkhubhikkhunīnaṃ sāmaññato vuttaṃ bhikkhūnaṃ pana saṅghikaṃ puggalikañca bhikkhunīnaṃ, tāsaṃ saṅghikaṃ puggalikañca bhikkhūnaṃ gihisantakaṭṭhāne tiṭṭhatīti veditabbaṃ.

Mukhasannidhīti antosannihitadoso hi mukhappavesananimittaṃ āpattiṃ karoti, nāññathā, tasmā ‘‘mukhasannidhī’’ti (vi. vi. ṭī. mahāvagga 2.295) vuttoti.

Tattha tattha khaṇḍā hontīti upaḍḍhato adhikaṃ khaṇḍā honti. Sabbasmiṃ chadane vinaṭṭheti tiṇapaṇṇādivassaparittāyake chadane vinaṭṭhe. Gopānasīnaṃ pana upari vallīhi baddhadaṇḍesu ṭhitesupi jahitavatthukā honti eva. Pakkhapāsakamaṇḍalanti ekasmiṃ passe tiṇṇaṃ gopānasīnaṃ upari ṭhitatiṇapaṇṇādichadanaṃ vuccati.

103. ‘‘Anupasampannassa datvā tassā’’tiādinā akappiyakuṭiyaṃ vutthampi anupasampannassa dinne kappiyaṃ hoti, sāpekkhadānañcettha vaṭṭati, paṭiggahaṇaṃ viya na hotīti dasseti. Antopakkasāmaṃpakkesu pana ‘‘na, bhikkhave, antovutthaṃ antopakkaṃ sāmaṃpakkaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassa. Anto ce, bhikkhave, vutthaṃ antopakkaṃ sāmaṃpakkaṃ, tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ antopakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ bahipakkaṃ sāmaṃpakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Bahi ce, bhikkhave, vutthaṃ antopakkaṃ sāmaṃpakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ bahipakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ antopakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ bahipakkaṃ sāmaṃpakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ bahipakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, anāpattī’’ti (mahāva. 274) vacanato ekaṃ tirāpattikaṃ, tīṇi durāpattikāni, tīṇi ekāpattikāni, ekaṃ anāpattikanti aṭṭha honti. Tattha antovutthanti akappiyakuṭiyaṃ vutthaṃ. Antopakkepi eseva nayo. Sāmaṃpakkanti yaṃ kiñci āmisaṃ bhikkhussa pacituṃ na vaṭṭati. Tattha yaṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ vuttameva.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Kappiyabhūmivinicchayakathālaṅkāro nāma

Ekūnavīsatimo paricchedo.

20. Paṭiggahaṇavinicchayakathā

104. Evaṃ kappiyabhūmivinicchayaṃ kathetvā idāni paṭiggahaṇavinicchayaṃ kathetuṃ ‘‘khādanīyādipaṭiggāho’’tiādimāha. Tattha khādiyateti khādanīyaṃ, ṭhapetvā pañca bhojanāni sabbassa ajjhoharitabbassetaṃ adhivacanaṃ. Ādisaddena bhojanīyaṃ saṅgaṇhāti. Paṭiggahaṇaṃ sampaṭicchanaṃ paṭiggāho, khādanīyādīnaṃ paṭiggāho khādanīyādipaṭiggāho. Tenāha ‘‘ajjhoharitabbassa yassa kassaci khādanīyassa vā bhojanīyassa vā paṭiggahaṇa’’nti. Pañcasu aṅgesu uccāraṇamattanti ukkhipanamattaṃ, iminā paṭiggahitabbabhārassa pamāṇaṃ dasseti. Teneva tādisena purisena anukkhipanīyavatthusmiṃ paṭiggahaṇaṃ na ruhatīti dīpeti. ‘‘Hatthapāso’’ti iminā āsannabhāvaṃ. Teneva ca dūre ṭhatvā abhiharantassa paṭiggahaṇaṃ na ruhatīti dīpeti. Abhihāroti pariṇāmitabhāvo, tena ca tatraṭṭhakādīsu na ruhatīti dīpeti. ‘‘Devo vā’’tiādinā dāyakato payogattayaṃ dasseti. ‘‘Tañce’’tiādinā paṭiggāhakato payogadvayaṃ dasseti.

Idāni tesu pañcasu aṅgesu hatthapāsassa durājānatāya taṃ dassetumāha ‘‘tatthi’’ccādi. Tattha aḍḍhateyyahattho hatthapāso nāmāti yojanā. ‘‘Tassa orimantenā’’ti iminā ākāse ujuṃ ṭhatvā parena ukkhittaṃ gaṇhantassāpi āsannaṅgabhūtapādatalato paṭṭhāya hatthapāso paricchinditabbo, na sīsato paṭṭhāyāti dasseti. Tattha ‘‘orimantenā’’ti imassa heṭṭhimantenāti attho gahetabbo.

Ettha ca pavāraṇasikkhāpadaṭṭhakathāyaṃ (pāci. aṭṭha. 238-239) ‘‘sace pana bhikkhu nisinno hoti, āsannassa pacchimantato paṭṭhāyā’’tiādinā paṭiggāhakānaṃ āsannaṅgassa pārimantato paṭṭhāya paricchedassa dassitattā idhāpi ākāse ṭhitassa paṭiggāhakassa āsannaṅgabhūtapādatalassa pārimantabhūtato paṇhipariyantassa heṭṭhimatalato paṭṭhāya, dāyakassa pana orimantabhūtato pādaṅgulassa heṭṭhimapariyantato paṭṭhāya hatthapāso paricchinditabboti daṭṭhabbaṃ. Imināva nayena bhūmiyaṃ nipajjitvā ussīsake nisinnassa hatthato paṭiggaṇhantassāpi āsannasīsaṅgassa pārimantabhūtato gīvantato paṭṭhāyeva hatthapāso minitabbo, na pādatalato paṭṭhāya. Evaṃ nipajjitvā dānepi yathānurūpaṃ veditabbaṃ. ‘‘Yaṃ āsannataraṃ aṅga’’nti (pāci. aṭṭha. 238-239) hi vuttaṃ. Akallakoti gilāno sahatthā paribhuñjituṃ asakkonto mukhena paṭiggaṇhāti. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.265) pana ‘‘akallakoti gilāno gahetuṃ vā’’ti ettakameva vuttaṃ, etena akallakoti gilāno vā atha vā gahetuṃ akallako asamatthoti attho dassito. Tenāha ‘‘sacepi natthukaraṇiyaṃ dīyamānaṃ nāsāpuṭena akallako vā mukhena paṭiggaṇhātī’’ti.

105. Ekadesenāpīti aṅguliyā phuṭṭhamattena.

Tañce paṭiggaṇhāti, sabbaṃ paṭiggahitamevāti veṇukoṭiyaṃ bandhitvā ṭhapitattā. Sace bhūmiyaṃ ṭhitameva ghaṭaṃ dāyakena hatthapāse ṭhatvā ‘‘ghaṭaṃ dassāmī’’ti dinnaṃ veṇukoṭiyā gahaṇavasena paṭiggaṇhāti, ubhayakoṭibaddhaṃ sabbampi paṭiggahitameva hoti. Bhikkhussa hatthe apīḷetvā pakatiyā pīḷiyamānaṃ ucchurasaṃ sandhāya ‘‘gaṇhathā’’ti vuttattā ‘‘abhihāro na paññāyatī’’ti vuttaṃ, hatthapāse ṭhitassa pana bhikkhussa atthāya pīḷiyamānaṃ ucchuto paggharantaṃ rasaṃ gaṇhituṃ vaṭṭati. Doṇikāya sayaṃ paggharantaṃ ucchurasaṃ majjhe āvaritvā vissajjitampi gaṇhituṃ vaṭṭati. Paṭiggahaṇasaññāyāti ‘‘mañcādinā paṭiggahessāmī’’ti uppāditasaññāya, iminā ‘‘paṭiggaṇhāmī’’ti vācāya vattabbakiccaṃ natthīti dasseti.

Yattha katthaci aṭṭhakathāsu, padesesu vā. Asaṃhārime phalaketi thāmamajjhimena asaṃhāriye. ‘‘Tintiṇikādipaṇṇesūti vacanato sākhāsu paṭiggahaṇaṃ ruhatīti daṭṭhabba’’nti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.265) vuttaṃ. Porāṇaṭīkāyampi tatheva vuttaṃ, tadetaṃ vicāretabbaṃ. Aṭṭhakathāyañhi ‘‘bhūmiyaṃ atthatesu sukhumesu tintiṇikādipaṇṇesu paṭiggahaṇaṃ na ruhatī’’ti vuttaṃ. Taṃ tintiṇikādipaṇṇānaṃ sukhumattā tattha ṭhapitaāmisassa asaṇṭhahanato bhūmiyaṃ ṭhapitasadisattā ‘‘na ruhatī’’ti vuttaṃ, tintiṇikādisākhāsu ṭhapitepi evameva siyā, tasmā ‘‘sākhāsu paṭiggahaṇaṃ ruhatī’’ti vacanaṃ ayuttaṃ viya dissati. Aṭṭhakathāyaṃ ‘‘na ruhatī’’ti kiriyāpadassa ‘‘kasmā’’ti hetupariyesane sati na aññaṃ pariyesitabbaṃ, ‘‘sukhumesū’’ti vuttaṃ visesanapadaṃyeva hetumantavisesanaṃ bhavati, tasmā tintiṇikapaṇṇādīsu paṭiggahaṇaṃ na ruhati, kasmā? Tesaṃ sukhumattā. Aññesu pana paduminīpaṇṇādīsu ruhati, kasmā? Tesaṃ oḷārikattāti hetuphalasambandho icchitabboti dissati, tasmā ‘‘tadetaṃ vicāretabba’’nti vuttaṃ. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘na hi tāni sandhāretuṃ samatthānīti mahantesu pana paduminīpaṇṇādīsu ruhatī’’ti.

106. Puñchitvā paṭiggahetvāti puñchitepi rajanacuṇṇāsaṅkāya sati paṭiggahaṇatthāya vuttaṃ, nāsati. Taṃ panāti patitarajaṃ appaṭiggahetvā upari gahitapiṇḍapātaṃ. Anāpattīti durūpaciṇṇādidoso natthi. Pubbābhogassa anurūpavasena ‘‘anupasampannassa datvā…pe… vaṭṭatī’’ti vuttaṃ. Yasmā pana taṃ ‘‘aññassa dassāmī’’ti cittuppādamattena parasantakaṃ na hoti, tasmā tassa adatvāpi paṭiggahetvā paribhuñjituṃ vaṭṭati. ‘‘Anupasampannassa dassāmī’’tiādipi vinayadukkaṭassa parihārāya vuttaṃ, tathā akatvā gahitepi paṭiggahetvā paribhuñjato anāpattiyeva. Bhikkhussa detīti aññassa bhikkhussa deti. Kañjikanti khīrarasādiṃ yaṃ kiñci dravaṃ sandhāya vuttaṃ. Hatthato mocetvā puna gaṇhāti, uggahitakaṃ hotīti āha ‘‘hatthato amocentenevā’’ti. Āluḷentānanti āloḷentānaṃ, ayameva vā pāṭho. Āharitvā bhūmiyaṃ ṭhapitattā abhihāro natthīti āha ‘‘patto paṭiggahetabbo’’ti.

107. Paṭhamataraṃ uḷuṅkato thevā patte patantīti ettha ‘‘yathā paṭhamataraṃ patitatheve doso natthi, tathā ākiritvā apanentānaṃ pacchā patitathevepi abhihaṭattā nevatthi doso’’ti vadanti. Carukenāti khuddakabhājanena. ‘‘Abhihaṭattāti dīyamānakkhaṇaṃ sandhāya vuttaṃ. Datvā apanayanakāle pana chārikā vā bindūni vā patanti, puna paṭiggahetabbaṃ abhihārassa vigatattā’’ti vadanti, taṃ yathā na patati, tathā apanessāmīti paṭiharante yujjati, pakatisaññāya apanente abhihāro na chijjati, supatitaṃ. Paṭiggahitameva hi taṃ hoti. Mukhavaṭṭiyāpi gahetuṃ vaṭṭatīti abhihariyamānassa pattassa mukhavaṭṭiyā uparibhāge hatthaṃ pasāretvā phusituṃ vaṭṭati. Pādena pelletvāti pādena ‘‘paṭiggahessāmī’’ti saññāya akkamitvā. Kecīti abhayagirivāsino. Vacanamattamevāti paṭibaddhaṃ paṭibaddhapaṭibaddhanti saddamattameva nānaṃ, kāyapaṭibaddhameva hoti, tasmā tesaṃ vacanaṃ na gahetabbanti adhippāyo. Esa nayoti ‘‘paṭibaddhapaṭibaddhampi kāyapaṭibaddhamevā’’ti ayaṃ nayo. Tathā ca tattha kāyapaṭibaddhe tappaṭibaddhe ca thullaccayameva vuttaṃ.

Tena āharāpetunti yassa bhikkhuno santikaṃ gataṃ, taṃ ‘‘idha naṃ ānehī’’ti āṇāpetvā tena āharāpetuṃ itarassa vaṭṭatīti attho. Tasmāti yasmā mūlaṭṭhasseva paribhogo anuññāto, tasmā. Taṃ divasaṃ hatthena gahetvā dutiyadivase paṭiggahetvā paribhuñjantassa uggahitakapaṭiggahitaṃ hotīti āha ‘‘anāmasitvā’’ti. Appaṭiggahitattā ‘‘sannidhipaccayā anāpattī’’ti vuttaṃ. Appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hotīti āha ‘‘paṭiggahetvā pana paribhuñjitabba’’nti. ‘‘Na tato paranti tadaheva sāmaṃ appaṭiggahitaṃ sandhāya vuttaṃ, tadaheva paṭiggahitaṃ pana punadivasādīsu appaṭiggahetvāpi paribhuñjituṃ vaṭṭatī’’ti vadanti.

108. Khīyantīti khayaṃ gacchanti, tesaṃ cuṇṇehi thullaccayaappaṭiggahaṇāpattiyo na hontīti adhippāyo. Satthakenāti paṭiggahitasatthakena. Navasamuṭṭhitanti eteneva ucchuādīsu abhinavalaggattā abbohārikaṃ na hotīti dasseti. Eseva nayoti sannidhidosādiṃ sandhāya vadati. Tenāha ‘‘na hī’’tiādi. Kasmā panettha uggahitapaccayā, sannidhipaccayā vā doso na siyāti āha ‘‘na hi taṃ paribhogatthāya pariharantī’’ti. Iminā ca bāhiraparibhogatthaṃ sāmaṃ gahetvā vā anupasampannena dinnaṃ vā pariharituṃ vaṭṭatīti dīpeti, tasmā pattasammakkhanādiatthaṃ sāmaṃ gahetvā pariharitatelādiṃ sace paribhuñjitukāmo hoti, paṭiggahetvā paribhuñjantassa anāpatti. Abbhantaraparibhogatthaṃ pana sāmaṃ gahitaṃ paṭiggahetvā paribhuñjantassa uggahitapaṭiggahaṇaṃ hoti, appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hoti. Abbhantaraparibhogatthameva anupasampannena dinnaṃ gahetvā pariharantassa siṅgīloṇakappo viya sannidhipaccayā āpatti hoti. Keci pana ‘‘thāmamajjhimassa purisassa uccāraṇamattaṃ hotītiādinā vuttapañcaṅgasampattiyā paṭiggahaṇassa ruhaṇato bāhiraparibhogatthampi sace anupasampannehi dinnaṃ gaṇhāti, paṭiggahitamevā’’ti vadanti. Evaṃ sati idha bāhiraparibhogatthaṃ anupasampannena dinnaṃ gahetvā pariharantassa sannidhipaccayā āpatti vattabbā siyā. ‘‘Na hi taṃ paribhogatthāya pariharantī’’ti ca na vattabbaṃ, tasmā bāhiraparibhogatthaṃ gahitaṃ paṭiggahitaṃ nāma na hotīti veditabbaṃ.

Yadi evaṃ pañcasu paṭiggahaṇaṅgesu ‘‘paribhogatthāyā’’ti visesanaṃ vattabbanti? Na vattabbaṃ. Paṭiggahaṇañhi paribhogatthameva hotīti ‘‘paribhogatthāyā’’ti visuṃ avatvā ‘‘tañce bhikkhu kāyena vā kāyapaṭibaddhena vā paṭiggaṇhātī’’ti ettakameva vuttaṃ. Apare pana ‘‘satipi paṭiggahaṇe ‘na hi taṃ paribhogatthāya pariharantī’ti idha aparibhogatthāya pariharaṇe anāpatti vuttā’’ti vadanti. Tena ca paṭiggahaṇaṅgesu pañcasu samiddhesu ajjhoharitukāmatāya gahitameva paṭiggahitaṃ nāma hoti ajjhoharitabbesuyeva paṭiggahaṇassa anuññātattāti dasseti. Tathā bāhiraparibhogatthāya gahetvā ṭhapitatelādiṃ ajjhoharitukāmatāya sati paṭiggahetvā paribhuñjituṃ vaṭṭatīti dasseti. Udukkhalamusalādīni khīyantīti ettha udukkhalamusalānaṃ khayena pisitakoṭṭitabhesajjesu sace āgantukavaṇṇo paññāyati, na vaṭṭati. Suddhaṃ udakaṃ hotīti rukkhasākhādīhi gaḷitvā patanaudakaṃ sandhāya vuttaṃ.

109. Patto vāssa paṭiggahetabboti etthāpi pattagataṃ chupitvā dentassa hatthe laggena āmisena dosābhāvatthaṃ pattapaṭiggahaṇanti abbhantaraparibhogatthameva pattapaṭiggahaṇaṃ veditabbaṃ. Yaṃ sāmaṇerassa patte patati…pe… paṭiggahaṇaṃ na vijahatīti ettha punappunaṃ gaṇhantassa attano patte pakkhittameva attano santakanti sanniṭṭhānakaraṇato hatthagataṃ paṭiggahaṇaṃ na vijahati. Paricchinditvā dinnaṃ pana gaṇhantassa gahaṇasamayeyeva attano santakanti sanniṭṭhānassa katattā hatthagataṃ paṭiggahaṇaṃ vijahati. Kesañci atthāya bhattaṃ pakkhipatīti ettha anupasampannassa atthāya pakkhipantepi āgantvā gaṇhissatīti sayameva pakkhipitvā ṭhapanato paṭiggahaṇaṃ na vijahati. Anupasampannassa hatthe pakkhittaṃ pana anupasampanneneva ṭhapitaṃ nāma hotīti paṭiggahaṇaṃ vijahati pariccattabhāvato. Tena vuttaṃ ‘‘sāmaṇera…pe… pariccattattā’’ti. Kesañcītiādīsu anupasampannānaṃ atthāya katthaci ṭhapiyamānampi hatthato muttamatte eva paṭiggahaṇaṃ na vijahati, atha kho bhājane patitameva paṭiggahaṇaṃ vijahati. Bhājanañca bhikkhunā punadivasatthāya apekkhitamevāti taggatampi āmisaṃ duddhotapattagataṃ viya paṭiggahaṇaṃ vijahatīti saṅkāya ‘‘sāmaṇerassa hatthe pakkhipitabba’’nti vuttanti veditabbaṃ. Īdisesu hi yutti na gavesitabbā, vuttanayeneva paṭipajjitabbaṃ.

110. Pattagatā yāgūti iminā pattamukhavaṭṭiyā phuṭṭhepi kuṭe yāgu paṭiggahitā, uggahitā vā na hoti bhikkhuno anicchāya phuṭṭhattāti dasseti. Āropetīti hatthaṃ phusāpeti. Paṭiggahaṇūpagaṃ bhāraṃ nāma thāmamajjhimassa purisassa ukkhepārahaṃ. Kiñcāpi avissajjetvāva aññena hatthena pidahantassa doso natthi, tathāpi na pidahitabbanti aṭṭhakathāpamāṇeneva gahetabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.265) pana ‘‘na pidahitabbanti hatthato muttaṃ sandhāya vuttaṃ, hatthagataṃ pana itarena hatthena pidahato, hatthato muttampi vā aphusitvā upari pidhānaṃ pātentassa na doso’’ti vuttaṃ.

111. Paṭiggaṇhātīti chāyatthāya upari dhāriyamānā mahāsākhā yena kenaci chijjeyya, tattha laggarajaṃ mukhe pāteyya vāti kappiyaṃ kārāpetvā paṭiggaṇhāti.

Macchikavāraṇatthanti ettha ‘‘sacepi sākhāya laggarajaṃ patte patati, sukhena paribhuñjituṃ sakkāti sākhāya paṭiggahitattā abbhantaraparibhogatthamevidha paṭiggahaṇanti mūlapaṭiggahaṇameva vaṭṭatī’’ti vuttaṃ. Apare pana ‘‘macchikavāraṇatthanti vacanamattaṃ gahetvā bāhiraparibhogatthaṃ gahita’’nti vadanti. Kuṇḍaketi mahāghaṭe. Tasmimpīti cāṭighaṭepi. Anupasampannaṃ gāhāpetvāti tameva ajjhoharaṇīyaṃ bhaṇḍaṃ anupasampannena gāhāpetvā.

Therassa pattaṃ dutiyattherassāti ‘‘therassa pattaṃ mayhaṃ dethā’’ti tena attano pariccajāpetvā dutiyattherassa deti. Tuyhaṃ yāguṃ mayhaṃ dehīti ettha evaṃ vatvā sāmaṇerassa pattaṃ gahetvā attanopi pattaṃ tassa deti. Ettha panāti ‘‘paṇḍito sāmaṇero’’tiādipattaparivattanakathāyaṃ. Kāraṇaṃ upaparikkhitabbanti yathā mātuādīnaṃ telādīni haranto tathārūpe kicce anupasampannena aparivattetvāva paribhuñjituṃ labhati, evamidha pattaparivattanaṃ akatvā paribhuñjituṃ kasmā na labhatīti kāraṇaṃ vīmaṃsitabbanti attho. Ettha pana ‘‘sāmaṇerehi gahitataṇḍulesu parikkhīṇesu avassaṃ amhākaṃ sāmaṇerā saṅgahaṃ karontīti cittuppatti sambhavati, tasmā taṃ parivattetvāva paribhuñjitabbaṃ. Mātāpitūnaṃ atthāya pana chāyatthāya vā gahaṇe paribhogāsā natthi, tasmā taṃ vaṭṭatī’’ti kāraṇaṃ vadanti. Teneva ācariyabuddhadattattherenapi vuttaṃ –

‘‘Mātāpitūnamatthāya, telādiṃ haratopi ca;

Sākhaṃ chāyādiatthāya, imassa na visesatā.

‘‘Tasmā hissa visesassa, cintetabbaṃ tu kāraṇaṃ;

Tassa sālayabhāvaṃ tu, visesaṃ takkayāmaha’’nti.

Idamevettha yuttataraṃ avassaṃ tathāvidhavitakkuppattiyā sambhavato. Na hi sakkā ettha vitakkaṃ sodhetunti. Mātādīnaṃ atthāya haraṇe pana nāvassaṃ tathāvidhavitakkuppattīti sakkā vitakkaṃ sodhetuṃ. Yattha hi vitakkaṃ sodhetuṃ sakkā, tattha nevatthi doso. Teneva vakkhati ‘‘sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭatī’’ti. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.265) pana ‘‘ettha panāti pattaparivattane. Kāraṇanti ettha yathā sāmaṇerā ito amhākampi dentīti vitakko uppajjati, na tathā aññatthāti kāraṇaṃ vadanti, tañca yuttaṃ. Yassa pana tādiso vitakko natthi, tena aparivattetvāpi bhuñjituṃ vaṭṭatī’’ti vuttaṃ.

112. Niccāletunti cāletvā pāsāṇasakkharādiapanayanaṃ kātuṃ. Uddhanaṃ āropetabbanti anaggikaṃ uddhanaṃ sandhāya vuttaṃ. Uddhane paccamānassa āluḷane upari apakkataṇḍulā heṭṭhā pavisitvā paccantīti āha ‘‘sāmaṃpākañceva hotī’’ti.

113. Ādhārake patto ṭhapitoti appaṭiggahitāmiso patto puna paṭiggahaṇatthāya ṭhapito. Cāletīti vinā kāraṇaṃ cāleti, satipi kāraṇe bhikkhūnaṃ paribhogārahaṃ cāletuṃ na vaṭṭati. Kiñcāpi ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita’’nti (mahāva. 264) tādise ābādhe attano atthāya āmakamaṃsapaṭiggahaṇaṃ anuññātaṃ, ‘‘āmakamaṃsapaṭiggahaṇā paṭivirato hotī’’ti (dī. ni. 1.10, 194) ca sāmaññato paṭikkhittaṃ, tathāpi attano, aññassa vā bhikkhuno atthāya aggahitattā ‘‘sīhavighāsādiṃ…pe… vaṭṭatī’’ti vuttaṃ. Sakkoti vitakkaṃ sodhetunti ‘‘mayhampi detī’’ti vitakkassa anuppannabhāvaṃ sallakkhetuṃ sakkoti, ‘‘sāmaṇerassa dassāmī’’ti suddhacittena mayā gahitanti vā sallakkhetuṃ sakkoti. Sace pana mūlepi paṭiggahitaṃ hotīti ettha ‘‘gahetvā gate mayhampi dadeyyunti saññāya sace paṭiggahitaṃ hotī’’ti vadanti.

114. Koṭṭhāse karotīti ‘‘bhikkhū sāmaṇerā ca attano attano abhirucitaṃ koṭṭhāsaṃ gaṇhantū’’ti sabbesaṃ samake koṭṭhāse karoti. Gahitāvasesanti sāmaṇerehi gahitakoṭṭhāsato avasesaṃ. Gaṇhitvāti ‘‘mayhaṃ idaṃ gaṇhissāmī’’ti gahetvā. Idha gahitāvasesaṃ nāma tena gaṇhitvā puna ṭhapitaṃ.

Paṭiggahetvāti tadahu paṭiggahetvā. Teneva ‘‘yāvakālikena yāvajīvikasaṃsagge doso natthī’’ti vuttaṃ. Sace pana purimadivase paṭiggahetvā ṭhapitā hoti, sāmisena mukhena tassā vaṭṭiyā dhūmaṃ pivituṃ na vaṭṭati. Samuddodakenāti appaṭiggahitasamuddodakena.

Himakarakā nāma kadāci vassodakena saha patanakā pāsāṇalekhā viya ghanībhūtā udakavisesā, tesu paṭiggahaṇakiccaṃ natthi. Tenāha ‘‘udakagatikā evā’’ti. Yasmā katakaṭṭhi udakaṃ pasādetvā visuṃ tiṭṭhati, tasmā ‘‘abbohārika’’nti vuttaṃ. Iminā appaṭiggahitāpattīhi abbohārikaṃ, vikālabhojanāpattīhipi abbohārikanti dasseti. Laggatīti sukkhe mukhe ca hatthe ca mattikāvaṇṇaṃ dassentaṃ laggati. Bahalanti hatthamukhesu alagganakampi paṭiggahetabbaṃ.

Vāsamattanti reṇukhīrābhāvaṃ dasseti. Pānīyaṃ gahetvāti attanoyeva atthāya gahetvā. Sace pana pītāvasesakaṃ tattheva ākirissāmīti gaṇhāti, puna paṭiggahaṇakiccaṃ natthi. Ākirati, paṭiggahetabbanti puppharasassa paññāyanato vuttaṃ. Vikkhambhetvāti viyūhitvā, apanetvāti attho.

115. Mahābhūtesūti pāṇasarīrasannissitesu pathavīādimahābhūtesu. Sabbaṃ vaṭṭatīti attano paresañca sarīrasannissitaṃ sabbaṃ vaṭṭati, akappiyamaṃsānulomatāya thullaccayādiṃ na janetīti adhippāyo. Patatīti attano sarīrato chijjitvā patati. ‘‘Rukkhato chinditvā’’ti vuttattā mattikatthāya pathaviṃ khaṇituṃ, aññampi yaṃ kiñci mūlapaṇṇādivisabhesajjaṃ chinditvā chārikaṃ akatvāpi appaṭiggahitampi paribhuñjituṃ vaṭṭatīti daṭṭhabbaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Paṭiggahaṇavinicchayakathālaṅkāro nāma

Vīsatimo paricchedo.

21. Pavāraṇāvinicchayakathā

116. Evaṃ paṭiggahaṇavinicchayaṃ kathetvā idāni pavāraṇāvinicchayaṃ kathetuṃ ‘‘paṭikkhepapavāraṇā’’tiādimāha. Tattha paṭikkhipanaṃ paṭikkhepo, asampaṭicchananti attho. Pavāriyate pavāraṇā, paṭisedhanantyattho. Paṭikkhepasaṅkhātā pavāraṇā paṭikkhepapavāraṇā. Atha vā paṭikkhepavasena pavāraṇā paṭikkhepapavāraṇā. Pañcannaṃ bhojanānaṃ aññataraṃ bhuñjantassa aññasmiṃ bhojane abhihaṭe paṭikkhepasaṅkhātā pavāraṇāti sambandho.

117. Yaṃ asnātīti yaṃ bhuñjati. Ambilapāyāsādīsūti ādi-saddena khīrapāyāsādiṃ saṅgaṇhāti. Tattha ambilapāyāsaggahaṇena takkādiambilasaṃyuttā ghanayāgu vuttā. Khīrapāyāsaggahaṇena khīrasaṃyuttā yāgu saṅgayhati. Pavāraṇaṃ janetīti anatirittabhojanāpattinibandhanaṃ paṭikkhepaṃ sādheti. Katopi paṭikkhepo anatirittabhojanāpattinibandhano na hoti, akataṭṭhāneyeva tiṭṭhatīti āha ‘‘pavāraṇaṃ na janetī’’ti.

‘‘Yāgu-saddassa pavāraṇajanakayāguyāpi sādhāraṇattā ‘yāguṃ gaṇhathā’ti vuttepi pavāraṇā hotīti pavāraṇaṃ janetiyevāti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Taṃ parato tattheva ‘‘bhattamissakaṃ yāguṃ āharitvā’’ti ettha vuttakāraṇena na sameti. Vuttañhi tattha – heṭṭhā ayāguke nimantane udakakañjikakhīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘‘yāguṃ gaṇhathā’’ti vuttattā pavāraṇā hoti. ‘‘Bhattamissakaṃ yāguṃ āharitvā’’ti ettha pana visuṃ yāguyā vijjamānattā pavāraṇā na hotīti. Tasmā tattha vuttanayeneva khīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘‘yāguṃ gaṇhathā’’ti vuttattā yāguyāva tattha abhāvato pavāraṇā hotīti evamettha kāraṇaṃ vattabbaṃ. Evañhi sati parato ‘‘yenāpucchito, tassa atthitāyā’’ti aṭṭhakathāya vuttakāraṇenapi saṃsandati, aññathā gaṇṭhipadesuyeva pubbāparavirodho āpajjati, aṭṭhakathāya ca na sametīti. Sace…pe… paññāyatīti iminā vuttappamāṇassa macchamaṃsakhaṇḍassa nahāruno vā sabbhāvamattaṃ dasseti. Tāhīti puthukāhi.

Sālivīhiyavehi katasattūti yebhuyyanayena vuttaṃ, satta dhaññāni pana bhajjitvā katopi sattuyeva. Tenevāha ‘‘kaṅguvaraka…pe… sattusaṅgahameva gacchatī’’ti. Sattumodakoti sattuyo piṇḍetvā kato apakko sattuguḷo. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.238-239) pana ‘‘sattumodakoti sattuṃ temetvā kato apakko, sattuṃ pana pisitvā piṭṭhaṃ katvā temetvā pūvaṃ katvā pacanti, taṃ na pavāretī’’ti vuttaṃ.

Pañcannaṃ bhojanānaṃ aññataravasena vippakatabhojanabhāvassa upacchinnattā ‘‘mukhe sāsapamattampi…pe… na pavāretī’’ti vuttaṃ. ‘‘Akappiyamaṃsaṃ paṭikkhipati, na pavāretī’’ti vacanato sace saṅghikaṃ lābhaṃ attano apāpuṇantaṃ jānitvā vā ajānitvā vā paṭikkhipati, na pavāreti paṭikkhipitabbasseva paṭikkhittattā, alajjisantakaṃ paṭikkhipantopi na pavāreti. Avatthutāyāti anatirittāpattisādhikāya pavāraṇāya avatthubhāvato. Etena paṭikkhipitabbasseva paṭikkhittabhāvaṃ dīpeti. Yañhi paṭikkhipitabbaṃ hoti, tassa paṭikkhepo āpattiyā aṅgaṃ na hotīti taṃ pavāraṇāya avatthūti vuccati.

118. Āsannataraṃ aṅganti hatthapāsato bahi ṭhatvā onamitvā dentassa sīsaṃ āsannataraṃ hoti, tassa orimantena paricchinditabbaṃ.

Upanāmetīti iminā kāyābhihāraṃ dasseti. Apanāmetvāti abhimukhaṃ haritvā. Idaṃ bhattaṃ gaṇhāti vadatīti kiñci apanāmetvā vadati. Kevalaṃ vācābhihārassa anadhippetattā gaṇhathāti gahetuṃ āraddhaṃ. Hatthapāsato bahi ṭhitassa satipi dātukāmatābhihāre paṭikkhipantassa dūrabhāveneva pavāraṇāya abhāvato therassapi dūrabhāvamattaṃ gahetvā pavāraṇāya abhāvaṃ dassento ‘‘therassa dūrabhāvato’’tiādimāha, na pana therassa abhihārasambhavato. Sacepi gahetvā gato hatthapāse ṭhito hoti, kiñci pana avatvā ādhāraṭṭhāne ṭhitattā abhihāro nāma na hotīti ‘‘dūtassa ca anabhiharaṇato’’ti vuttaṃ. ‘‘Gahetvā āgatena ‘bhattaṃ gaṇhathā’ti vutte abhihāro nāma hotīti ‘sace pana gahetvā āgato bhikkhu…pe… pavāraṇā hotī’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘pattaṃ kiñcipi upanāmetvā ‘imaṃ bhattaṃ gaṇhathā’ti vuttanti gahetabba’’nti vadanti, taṃ yuttaṃ viya dissati vācābhihārassa idha anadhippetattā.

Parivesanāyāti bhattagge. Abhihaṭāva hotīti parivesakeneva abhihaṭā hoti. Tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hotīti ettha aggaṇhantampi paṭikkhipato pavāraṇā hotiyeva. Kasmā? Dātukāmatāya abhihaṭattā, ‘‘tasmā sā abhihaṭāva hotī’’ti hi vuttaṃ. Teneva tīsupi gaṇṭhipadesu ‘‘dātukāmābhihāre sati kevalaṃ ‘dassāmī’ti gahaṇameva abhihāro na hoti, ‘dassāmī’ti gaṇhantepi agaṇhantepi dātukāmatābhihārova abhihāro hoti, tasmā gahaṇasamaye vā aggahaṇasamaye vā taṃ paṭikkhipato pavāraṇā hotī’’ti vuttaṃ. Idāni tassa asati dātukāmatābhihāre gahaṇasamayepi paṭikkhipato pavāraṇā na hotīti dassetuṃ ‘‘sace panā’’tiādi vuttaṃ. Kaṭacchunā anukkhittampi pubbe eva abhihaṭattā pavāraṇā hotīti ‘‘abhihaṭāva hotī’’ti vuttaṃ. Uddhaṭamatteti bhājanato viyojitamatte. Dvinnaṃ samabhārepīti parivesakassa ca aññassa ca bhattapacchibhāraggahaṇe sambhūtepīti attho.

119. Rasaṃ gaṇhathāti ettha kevalaṃ maṃsarasassa apavāraṇājanakassa nāmena vuttattā paṭikkhipato pavāraṇā na hoti. Maccharasantiādīsu maccho ca rasañcāti atthasambhavato, vatthunopi tādisattā pavāraṇā hoti. ‘‘Idaṃ gaṇhathā’’tipi avatvā tuṇhībhūtena abhihaṭaṃ paṭikkhipatopi hoti eva.

Karambakoti missakādhivacanametaṃ. Yañhi bahūhi missetvā karonti, so ‘‘karambako’’ti vuccati, so sacepi maṃsena missetvā kato hoti, ‘‘karambakaṃ gaṇhathā’’ti apavāraṇārahassa nāmena vuttattā paṭikkhipato pavāraṇā na hoti. ‘‘Maṃsakarambakaṃ gaṇhathā’’ti vutte pana ‘‘maṃsamissakaṃ gaṇhathā’’ti vuttaṃ hoti, tasmā pavāraṇāva hoti.

120. ‘‘Uddissakata’’nti maññamānoti ettha ‘‘vatthuno kappiyattā akappiyasaññāya paṭikkhepatopi acittakattā imassa sikkhāpadassa pavāraṇā hotī’’ti vadanti. ‘‘Heṭṭhā ayāguke nimantane udakakañjikakhīrādīhi saddhiṃ madditaṃ bhattameva sandhāya ‘yāguṃ gaṇhathā’ti vuttattā pavāraṇā hoti, ‘bhattamissakaṃ yāguṃ āharitvā’ti ettha pana visuṃ yāguyā vijjamānattā pavāraṇā na hotī’’ti vadanti. Ayamettha adhippāyoti ‘‘yenāpucchito’’tiādinā vuttamevatthaṃ sandhāya vadati. Kāraṇaṃ panettha duddasanti ettha eke tāva vadanti ‘‘yasmā yāgumissakaṃ nāma bhattameva na hoti, khīrādikampi hotiyeva, tasmā karambake viya pavāraṇāya na bhavitabbaṃ, evañca sati ‘yāgu bahutarā vā hoti samasamā vā, na pavāreti, yāgu mandā, bhattaṃ bahutaraṃ, pavāretī’ti ettha kāraṇaṃ duddasa’’nti. Keci pana vadanti ‘‘yāgumissakaṃ nāma bhattaṃ, tasmā taṃ paṭikkhipato pavāraṇāya eva bhavitabbaṃ, evañca sati ‘idha pavāraṇā hoti, na hotī’ti ettha kāraṇaṃ duddasa’’nti.

Yathā cettha kāraṇaṃ duddasaṃ, evaṃ parato ‘‘missakaṃ gaṇhathā’’ti etthāpi kāraṇaṃ duddasamevāti veditabbaṃ. Na hi pavāraṇappahonakassa appabahubhāvo pavāraṇāya bhāvābhāvanimittaṃ, kiñcarahi pavāraṇājanakassa nāma gahaṇamevettha pamāṇaṃ, tasmā ‘‘idañca karambakena na samānetabba’’ntiādinā yampi kāraṇaṃ vuttaṃ, tampi pubbe vuttena saṃsandiyamānaṃ na sameti. Yadi hi missakanti bhattamissakeyeva ruḷhaṃ siyā, evaṃ sati yathā ‘‘bhattamissakaṃ gaṇhathā’’ti vutte bhattaṃ bahutaraṃ vā samaṃ vā appataraṃ vā hoti, pavāretiyeva, evaṃ ‘‘missakaṃ gaṇhathā’’ti vuttepi appatarepi bhatte pavāraṇāya bhavitabbaṃ ‘‘missaka’’nti bhattamissakeyeva ruḷhattā. Tathā hi ‘‘missakanti bhattamissakeyeva ruḷhavohārattā idaṃ pana bhattamissakamevāti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Atha missakanti bhattamissake ruḷhaṃ na hoti, missakabhattaṃ pana sandhāya ‘‘missakaṃ gaṇhathā’’ti vuttanti. Evampi yathā ayāguke nimantane khīrādīhi sammadditaṃ bhattameva sandhāya ‘‘yāguṃ gaṇhathā’’ti vutte pavāraṇā hoti, evamidhāpi missakabhattameva sandhāya ‘‘missakaṃ gaṇhathā’’ti vutte bhattaṃ appaṃ vā hotu, bahu vā, pavāraṇā eva siyā, tasmā missakanti bhattamissake ruḷhaṃ vā hotu, missakaṃ sandhāya bhāsitaṃ vā, ubhayathāpi pubbenāparaṃ na sametīti kimettha kāraṇacintāya. Īdisesu pana ṭhānesu aṭṭhakathāpamāṇeneva gantabbanti ayaṃ amhākaṃ khanti.

Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.238-239) pana ‘‘uddissakatanti maññamānoti ettha vatthuno kappiyattā ‘pavāritova hotī’ti vuttaṃ. Tañce uddissakatameva hoti, paṭikkhepo natthi. Ayametthādhippāyoti ‘yenāpucchito’tiādinā vuttamevatthaṃ sandhāya vadati. Kāraṇaṃ panettha duddasanti bhattassa bahutarabhāve pavāraṇāya sambhavakāraṇaṃ duddasaṃ, aññathā karambakepi macchādibahubhāve pavāraṇā bhaveyyāti adhippāyo. Yathā cettha kāraṇaṃ duddasaṃ, evaṃ parato ‘missakaṃ gaṇhathā’ti etthāpi kāraṇaṃ duddasamevāti daṭṭhabbaṃ. Yañca ‘idaṃ pana bhattamissakamevā’tiādi kāraṇaṃ vuttaṃ, tampi ‘appataraṃ na pavāretī’ti vacanena na sametī’’ti ettakameva vuttaṃ.

‘‘Visuṃ katvā detīti bhattassa upari ṭhitaṃ rasādiṃ visuṃ gahetvā detī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Kehici pana ‘‘yathā bhattasitthaṃ na patati, tathā gāḷhaṃ hatthena pīḷetvā parissāvetvā detī’’ti vuttaṃ. Tatthāpi kāraṇaṃ na dissati. Yathā hi bhattamissakaṃ yāguṃ āharitvā ‘‘yāguṃ gaṇhathā’’ti vatvā yāgumissakaṃ bhattampi dentaṃ paṭikkhipato pavāraṇā na hoti, evamidhāpi bahukhīrarasādīsu bhattesu ‘‘khīraṃ gaṇhathā’’tiādīni vatvā dinnāni khīrādīni vā detu khīrādimissakaṃ bhattaṃ vā, ubhayathāpi pavāraṇāya na bhavitabbaṃ, tasmā ‘‘visuṃ katvā detī’’ti tenākārena dentaṃ sandhāya vuttaṃ, na pana bhattamissakaṃ katvā dīyamānaṃ paṭikkhipato pavāraṇā hotīti dassanatthanti gahetabbaṃ. Yadi pana bhattamissakaṃ katvā dīyamāne pavāraṇā hotīti adhippāyena aṭṭhakathāyaṃ ‘‘visuṃ katvā detī’’ti vuttaṃ, evaṃ sati aṭṭhakathāyevettha pamāṇanti gahetabbaṃ, na pana kāraṇantaraṃ gavesitabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.238-239) pana ‘‘visuṃ katvā detīti ‘rasaṃ gaṇhathā’tiādinā vācāya visuṃ katvā detīti attho gahetabbo, na pana kāyena rasādiṃ viyojetvāti tathā aviyojitepi paṭikkhipato pavāraṇāya asambhavato apavāraṇāpahonakassa nāmena vuttattā bhattamissakayāguṃ āharitvā ‘yāguṃ gaṇhathā’ti vuttaṭṭhānādīsu viya, aññathā ettha yathā pubbāparaṃ na virujjhati, tathā adhippāyo gahetabbo’’ti vuttaṃ.

Nāvā vā setu vātiādimhi nāvādiabhiruhanādikkhaṇe kiñci ṭhatvāpi abhiruhanādikātabbattepi gamanatapparatāya ṭhānaṃ nāma na hoti, janasammaddena pana anokāsādibhāvena ṭhātuṃ na vaṭṭati. Acāletvāti vuttaṭṭhānato aññasmiṃ pīṭhappadese vā uddhaṃ vā apelletvā, tasmiṃ eva pana ṭhāne parivattetuṃ labhati. Tenāha ‘‘yena passenā’’tiādi. Sace ukkuṭikaṃ nisinno pāde amuñcitvāpi bhūmiyaṃ nisīdati, iriyāpathaṃ vikopento nāma hotīti ukkuṭikāsanaṃ avikopetvā sukhena nisīdituṃ ‘‘tassa pana heṭṭhā…pe… nisīdanakaṃ dātabba’’nti vuttaṃ. ‘‘Āsanaṃ acāletvāti pīṭhe phuṭṭhokāsato ānisadamaṃsaṃ amocetvā anuṭṭhahitvāti vuttaṃ hoti. Adinnādāne viya ṭhānācāvanaṃ na gahetabba’’nti tīsupi gaṇṭhipadesu vuttaṃ.

121. Akappiyakatanti ettha akappiyakatasseva anatirittabhāvato kappiyaṃ akārāpetvā tasmiṃ patte pakkhittaṃ mūlaphalādiyeva atirittaṃ na hoti, akappiyabhojanaṃ vā kuladūsanādinā uppannaṃ. Sesaṃ pana pattapariyāpannaṃ atirittameva hoti, paribhuñjituṃ vaṭṭati, taṃ pana mūlaphalādiṃ paribhuñjitukāmena tato nīharitvā kappiyaṃ kārāpetvā aññasmiṃ bhājane ṭhapetvā atirittaṃ kārāpetvā paribhuñjitabbaṃ.

122. So puna kātuṃ na labhatīti tasmiṃyeva bhājane kariyamānaṃ paṭhamaṃ katena saddhiṃ kataṃ hotīti puna soyeva kātuṃ na labhati, añño labhati. Aññasmiṃ pana bhājane tena vā aññena vā kātuṃ vaṭṭati. Tenāha ‘‘yena akataṃ, tena kātabbaṃ, yañca akataṃ, taṃ kātabba’’nti. Tenāpīti ettha pi-saddo na kevalaṃ aññenevāti imamatthaṃ dīpeti. Evaṃ katanti aññasmiṃ bhājane kataṃ.

Pesetvāti anupasampannassa hatthe pesetvā. Imassa vinayakammabhāvato ‘‘anupasampannassa hatthe ṭhitaṃ na kātabba’’nti vuttaṃ.

Sace pana āmisasaṃsaṭṭhānīti ettha sace mukhagatenāpi anatirittena āmisena saṃsaṭṭhāni honti, pācittiyamevāti veditabbaṃ, tasmā pavāritena bhojanaṃ atirittaṃ kārāpetvā bhuñjantenapi yathā akatena missaṃ na hoti, evaṃ mukhañca hatthañca suddhaṃ katvā bhuñjitabbaṃ. Kiñcāpi apavāritassa purebhattaṃ yāmakālikādīni āhāratthāya paribhuñjatopi anāpatti, pavāritassa pana pavāraṇamūlakaṃ dukkaṭaṃ hotiyevāti ‘‘yāmakālikaṃ…pe… ajjhohāre ajjhohāre āpatti dukkaṭassā’’ti pāḷiyaṃ (pāci. 240) vuttaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Paṭikkhepapavāraṇāvinicchayakathālaṅkāro nāma

Ekavīsatimo paricchedo.

22. Pabbajjāvinicchayakathā

123. Evaṃ paṭikkhepapavāraṇāvinicchayaṃ kathetvā idāni pabbajjāvinicchayaṃ kathetuṃ ‘‘pabbajjāti ettha panā’’tyādimāha. Tattha paṭhamaṃ vajitabbāti pabbajjā, upasampadāto paṭhamaṃ upagacchitabbāti attho. Pa-pubba vaja gatimhīti dhātu. Kulaputtanti ācārakulaputtaṃ sandhāya vadati. Ye puggalā paṭikkhittā, te vajjetvāti sambandho. Pabbajjādosavirahitoti pabbajjāya antarāyakarehi pañcābādhādidosehi virahito. Nakhapiṭṭhippamāṇanti ettha kaniṭṭhaṅgulinakhapiṭṭhi adhippetā. ‘‘Tañce nakhapiṭṭhippamāṇampi vaḍḍhanapakkhe ṭhitaṃ hoti, na pabbājetabboti iminā sāmaññalakkhaṇaṃ dassitaṃ, tasmā yattha katthaci sarīrāvayavesu nakhapiṭṭhippamāṇaṃ vaḍḍhanakapakkhe ṭhitaṃ ce, na vaṭṭatīti siddhaṃ. Evañca sati nakhapiṭṭhippamāṇampi avaḍḍhanakapakkhe ṭhitaṃ ce, sabbattha vaṭṭatīti āpannaṃ, tañca na sāmaññato adhippetanti padesaviseseyeva niyametvā dassento ‘sace panā’tiādimāha. Sace hi avisesena nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ vaṭṭeyya, ‘nivāsanapārupanehi pakatipaṭicchannaṭṭhāne’ti padesaniyamaṃ na kareyya, tasmā nivāsanapārupanehi pakatipaṭicchannaṭṭhānato aññattha nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitampi na vaṭṭatīti siddhaṃ. Nakhapiṭṭhippamāṇato khuddakataraṃ pana avaḍḍhanakapakkhe vā vaḍḍhanakapakkhe vā ṭhitaṃ hotu, vaṭṭati nakhapiṭṭhippamāṇato khuddakatarassa vaḍḍhanakapakkhe avaḍḍhanakapakkhe vā ṭhitassa mukhādīsuyeva paṭikkhittattā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.88) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 88-89) pana ‘‘paṭicchannaṭṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭatīti vuttattā appaṭicchannaṭṭhāne tādisampi na vaṭṭati, paṭicchannaṭṭhānepi ca vaḍḍhanakapakkhe ṭhitaṃ na vaṭṭatīti siddhameva hoti. Pākaṭaṭṭhānepi pana nakhapiṭṭhippamāṇato ūnataraṃ avaḍḍhanakaṃ vaṭṭatīti ye gaṇheyyuṃ, tesaṃ taṃ gahaṇaṃ paṭisedhetuṃ ‘mukhe panā’tiādi vutta’’nti vuttaṃ. Godhā…pe… na vaṭṭatīti iminā tādisopi rogo kuṭṭheyeva antogadhoti dasseti. Gaṇḍepi iminā nayena vinicchayo veditabbo. Tattha pana mukhādīsu kolaṭṭhimattato khuddakataropi gaṇḍo na vaṭṭatīti visuṃ na dassito. ‘‘Appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhitepi na vaṭṭatī’’ti ettakameva hi tattha vuttaṃ, tathāpi kuṭṭhe vuttanayena mukhādīsu kolaṭṭhippamāṇato khuddakataropi gaṇḍo na vaṭṭatīti viññāyati, tasmā avaḍḍhanakapakkhe ṭhitepīti ettha pi-saddo avuttasampiṇḍanattho, tena kolaṭṭhimattato khuddakataropi na vaṭṭatīti ayamattho dassitoyevāti amhākaṃ khanti. Pakativaṇṇe jāteti rogahetukassa vikāravaṇṇassa abhāvaṃ sandhāya vuttaṃ.

Kolaṭṭhimattakoti badaraṭṭhippamāṇo. ‘‘Sañjātachaviṃ kāretvā’’ti pāṭho, vijjamānachaviṃ kāretvāti attho. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.88-89) pana ‘‘sacchaviṃ kāretvāti vijjamānachaviṃ kāretvāti attho, sañchavinti vā pāṭho, sañjātachaanti attho. Gaṇḍādīsu vūpasantesupi taṃ ṭhānaṃ vivaṇṇampi hoti, taṃ vaṭṭatī’’ti vuttaṃ.

Padumapuṇḍarīkapattavaṇṇanti rattapadumasetapadumapupphadalavaṇṇaṃ. Kuṭṭhe vuttanayenevāti ‘‘paṭicchannaṭṭhāne avaḍḍhanakaṃ vaṭṭati, aññattha na kiñci vaṭṭatī’’ti vuttanayaṃ dasseti. Sosabyādhīti khayarogo. Yakkhummādoti kadāci āgantvā bhūmiyaṃ pātetvā hatthamukhādikaṃ avayavaṃ bhūmiyaṃ ghaṃsanako yakkhova rogo.

124. Mahāmattoti mahatiyā issariyamattāya samannāgato. ‘‘Na dānāhaṃ devassa bhaṭo’’ti āpucchatīti raññā eva dinnaṃ ṭhānantaraṃ sandhāya vuttaṃ. Yo pana rājakammikehi amaccādīhi ṭhapito, amaccādīnaṃ eva vā bhaṭo hoti, tena taṃ taṃ amaccādimpi āpucchituṃ vaṭṭatīti.

125. ‘‘Dhajabandho’’ti vuttattā apākaṭacoro pabbājetabboti viññāyati. Tena vakkhati ‘‘ye pana ambalabujādicorakā’’tiādi. Evaṃ jānantīti ‘‘sīlavā jāto’’ti jānanti.

126. Bhinditvāti andubandhanaṃ bhinditvā. Chinditvāti saṅkhalikabandhanaṃ chinditvā. Muñcitvāti rajjubandhanaṃ muñcitvā. Vivaritvāti gāmabandhanādīsu gāmadvārādīni vivaritvā. Apassamānānaṃ vā palāyatīti purisaguttiyaṃ purisānaṃ gopakānaṃ apassamānānaṃ palāyati.

129. Purimanayenevāti ‘‘kasāhato katadaṇḍakammo’’ti ettha vuttanayeneva.

130. Palātopīti iṇassāmikānaṃ āgamanaṃ ñatvā bhayena palātopi iṇāyiko. Gīvā hoti iṇāyikabhāvaṃ ñatvā anādarena iṇamuttake bhikkhubhāve pavesitattā.

Upaḍḍhupaḍḍhanti thokaṃ thokaṃ. Dātabbamevāti iṇāyikena dhanaṃ sampajjatu vā, mā vā, dāne saussāheneva bhavitabbaṃ, aññehi ca bhikkhūhi ‘‘mā dhuraṃ nikkhipāhī’’ti vatvā sahāyakehi bhavitabbanti dasseti. Dhuranikkhepena hissa bhaṇḍagghena kāretabbatā siyāti.

131. Dāsacārittaṃ āropetvā kītoti iminā dāsabhāvaparimocanatthāya kītaṃ nivatteti. Tādiso hi dhanakkītopi adāso eva. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 97) pana ‘‘desacārittanti sāvanapaṇṇāropanādikaṃ taṃ taṃ desacāritta’’nti vuttaṃ. Tattha tattha cārittavasenāti tasmiṃ tasmiṃ janapade dāsapaṇṇajjhāpanādinā adāsakaraṇaniyāmena. Abhisekādīsu sabbabandhanāni mocāpenti, taṃ sandhāya ‘‘sabbasādhāraṇenā’’ti vuttaṃ.

Sace sayameva paṇṇaṃ āropenti, na vaṭṭatīti tā bhujissitthiyo ‘‘mayampi vaṇṇadāsiyo homā’’ti attano rakkhaṇatthāya sayameva rājūnaṃ dāsipaṇṇe attano nāmaṃ likhāpenti, tāsaṃ puttāpi rājadāsāva honti, tasmā te pabbājetuṃ na vaṭṭati. Tehi adinnā na pabbājetabbāti yattakā tesaṃ sāmino, tesu ekena adinnepi na pabbājetabbā. Bhujisse katvā pana pabbājetuṃ vaṭṭatīti yassa vihārassa te ārāmikā dinnā, tasmiṃ vihāre saṅghaṃ ñāpetvā phātikammena dhanādiṃ katvā bhujisse katvā pabbājetuṃ vaṭṭati. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 97) pana ‘‘devadāsiputte vaṭṭatīti likhitaṃ. ‘Ārāmikañce pabbājetukāmo, aññamekaṃ datvā pabbājetabba’nti vuttaṃ. Mahāpaccarivādassa ayamidha adhippāyo, ‘bhikkhusaṅghassa ārāmike demā’ti dinnattā na te tesaṃ dāsā, ‘ārāmiko ca neva dāso na bhujisso’ti vattabbato na dāsoti likhitaṃ. Takkāsiñcanaṃ sīhaḷadīpe cārittaṃ, te ca pabbājetabbā saṅghassārāmikattā. Nissāmikaṃ dāsaṃ attanāpi bhujissaṃ kātuṃ labhatī’’ti vuttaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.97) pana ‘‘takkaṃ sīse āsittakasadisāva hontīti yathā adāse karontā takkena sīsaṃ dhovitvā adāsaṃ karonti, evaṃ ārāmikavacanena dinnattā adāsāva teti adhippāyo. ‘Takkāsiñcanaṃ pana sīhaḷadīpe cāritta’nti vadanti. Neva pabbājetabboti vuttanti kappiyavacanena dinnepi saṅghassa ārāmikadāsattā evaṃ vutta’’nti vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.97) ‘‘takkaṃ sīse āsittakasadisāva hontīti kesuci janapadesu adāse karontā takkaṃ sīse āsiñcanti, tena kira te adāsā honti, evamidampi ārāmikavacanena dinnampīti adhippāyo. Tathā dinnepi saṅghassa ārāmikadāso evāti ‘neva pabbājetabbo’ti vuttaṃ. ‘Tāvakāliko nāma’ti vuttattā kālaparicchedaṃ katvā vā pacchāpi gahetukāmatāya vā dinnaṃ sabbaṃ tāvakālikamevāti gahetabbaṃ. Nissāmikadāso nāma yassa sāmikulaṃ aññātikaṃ maraṇena parikkhīṇaṃ, na koci tassa dāyādo, so pana samānajātikehi vā nivāsagāmavāsīhi vā issarehi vā bhujisso katova pabbājetabbo. Devadāsāpi dāsā eva. Te hi katthaci dese rājadāsā honti, katthaci vihāradāsā vā, tasmā pabbājetuṃ na vaṭṭatī’’ti vuttaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.97) pana ‘‘nissāmikadāso nāma yassa sāmikā saputtadārā matā honti, na koci tassa pariggāhako, sopi pabbājetuṃ na vaṭṭati, taṃ pana attanāpi bhujissaṃ kātuṃ vaṭṭati. Ye vā pana tasmiṃ raṭṭhe sāmino, tehipi kārāpetuṃ vaṭṭati, ‘devadāsiputtaṃ pabbājetuṃ vaṭṭatī’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘Dāsassa pabbajitvā attano sāmike disvā palāyantassa āpatti natthī’ti vadantī’’ti vuttaṃ. Vimativinodaniyaṃ pana ‘‘dāsampi pabbājetvā sāmike disvā paṭicchādanatthaṃ apanento padavārena adinnādānāpattiyā kāretabbo, dāsassa pana palāyato anāpattī’’ti vuttaṃ.

132. Hatthacchinnakādivatthūsu kaṇṇamūleti sakalassa kaṇṇassa chedaṃ sandhāyāha. Kaṇṇasakkhalikāyāti kaṇṇacūḷikāya. Yassa pana kaṇṇāvaṭṭeti heṭṭhā kuṇḍalādiṭhapanachiddaṃ sandhāya vuttaṃ. ‘‘Tañhi saṅghaṭṭanakkhamaṃ. Ajapadaketi ajapadanāsikaṭṭhikoṭiyaṃ. Tato hi uddhaṃ na vicchindituṃ sakkā hoti. Sandhetunti avirūpasaṇṭhānaṃ sandhāya vuttaṃ, virūpaṃ pana parisadūsakaṃ āpādeti.

Khujjasarīroti vaṅkasarīro. Brahmuno viya ujukaṃ gattaṃ sarīraṃ yassa so brahmujugatto, bhagavā. Avaseso sattoti iminā lakkhaṇena rahitasatto. Etena ṭhapetvā mahāpurisaṃ cakkavattiñca itare sattā khujjapakkhikāti dasseti. Yebhuyyena hi sattā khandhe kaṭiyaṃ jāṇūsūti tīsu ṭhānesu namanti, te kaṭiyaṃ namantā pacchato namanti, dvīsu ṭhānesu namantā purato namanti, dīghasarīrā pana ekena passena vaṅkā honti, eke mukhaṃ unnāmetvā nakkhattāni gaṇayantā viya caranti, eke appamaṃsalohitā sūlasadisā honti, eke purato pabbhārā honti, pavedhamānā gacchanti. Parivaṭumoti samantato vaṭṭakāyo. Etena evarūpā eva vāmanakā na vaṭṭantīti dasseti.

133. Aṭṭhisirācammasarīroti aṭṭhisirācammamattasarīro. Kūṭakūṭasīsoti anekesu ṭhānesu piṇḍitamaṃsataṃ dassetuṃ āmeḍitaṃ kataṃ. Tenāha ‘‘tālaphalapiṇḍisadisenā’’ti. Tālaphalānaṃ mañjarī piṇḍi nāma. Anupubbatanukena sīsenāti cetiyathūpikā viya kamena kisena sīsena. Mahāveḷupabbaṃ viya ādito paṭṭhāya yāva pariyosānā avisamathūlena sīsena samannāgato nāḷisīso nāma. Kappasīsoti gajamatthakaṃ viya dvidhā bhinnasīso. ‘‘Kaṇṇikakeso vā’’ti imassa vivaraṇaṃ ‘‘pāṇakehī’’tiādi. Makkaṭasseva nalāṭepi kesānaṃ uṭṭhitabhāvaṃ sandhāyāha ‘‘sīsalomehī’’tiādi.

Makkaṭabhamukoti nalāṭalomehi avibhattalomabhamuko. Akkhicakkehīti akkhimaṇḍalehi. Kekaroti tiriyaṃ passanako. Udakatārakāti olokentānaṃ udake paṭibimbikacchāyā. Udakabubbuḷanti keci. Akkhitārakāti abhimukhe ṭhitānaṃ chāyā. Akkhibhaṇḍakātipi vadanti. Atipiṅgalakkhi majjārakkhi. Madhupiṅgalanti madhuvaṇṇapiṅgalaṃ. Nippakhumakkhīti ettha pakhuma-saddo akkhidalalomesu niruḷho, tadabhāvā nippakhumakkhi. Akkhipākenāti akkhidalapariyantesu pūtitāpajjanarogena.

Cipiṭanāsikoti anunnatanāsiko. Paṭaṅgamaṇḍūko nāma mahāmukhamaṇḍūko. Bhinnamukhoti upakkamukhapariyosāno, sabbadā vivaṭamukho vā. Vaṅkamukhoti ekapasse apakkamma ṭhitaheṭṭhimahanukaṭṭhiko. Oṭṭhacchinnakoti ubhosu oṭṭhesu yattha katthaci jātiyā vā pacchā vā satthādinā apanītamaṃsena oṭṭhena samannāgato. Eḷamukhoti niccapaggharitalālāmukho.

Bhinnagaloti avanatagalo. Bhinnauroti atininnauramajjho. Evaṃ bhinnapiṭṭhīti. Sabbañcetanti ‘‘kacchugatto’’tiādiṃ sandhāya vuttaṃ. Ettha ca vinicchayo kuṭṭhādīsu vutto evāti āha ‘‘vinicchayo’’tiādi.

Vātaṇḍikoti aṇḍakesu vuddhirogena samannāgato, aṇḍavātarogena uddhutabījaṇḍakosena samannāgato vā. Yassa nivāsanena paṭicchannampi uṇṇataṃ pakāsati, sova na pabbājetabbo. Vikaṭoti tiriyaṃ gamanapādehi samannāgato, yassa caṅkamato jāṇukā bahi nigacchanti. Saṅghaṭṭoti gacchato parivattanapādehi samannāgato, yassa caṅkamato jāṇukā anto pavisanti. Mahājaṅghoti thūlajaṅgho. Mahāpādoti mahantena pādatalena yutto. Pādavemajjheti piṭṭhipādavemajjhe. Etena aggapādo ca paṇhi ca sadisāvāti dasseti.

134. Majjhe saṃkuṭitapādattāti kuṇṭhapādatāya kāraṇaṃ dasseti, agge saṃkuṭitapādattāti kuṇṭhapādatāya. Kuṇṭhapādasseva caṅkamanavibhāvanaṃ ‘‘piṭṭhipādaggena caṅkamanto’’ti. ‘‘Pādassa bāhirantenā’’ti ca ‘‘abbhantarantenā’’ti ca idaṃ pādatalassa ubhohi pariyantehi caṅkamanaṃ sandhāya vuttaṃ.

Mammananti khalitavacanaṃ, yo ekamevakkharaṃ catupañcakkhattuṃ vadati, tassetaṃ adhivacanaṃ, ṭhānakaraṇavisuddhiyā abhāvena aphuṭṭhakkharavacanaṃ. Vacanānukaraṇena hi so ‘‘mammano’’ti vutto. Yo ca karaṇasampannopi ekamevakkharaṃ hikkārabahuso vadati, sopi idheva saṅgayhati. Yo vā pana taṃ niggahetvāpi anāmeḍitakkharameva sithilaṃ siliṭṭhavacanaṃ vattuṃ samattho, so pabbājetabbo. Āpattito na muccantīti ñatvā karontāva na muccanti. Jīvitantarāyādiāpadāsu aruciyā kāyasāmaggiṃ dentassa anāpatti.

135. Abhabbapuggalakathāsu ‘‘yo kāḷapakkhe itthī hoti, juṇhapakkhe puriso, ayaṃ pakkhapaṇḍako’’ti keci vadanti. Aṭṭhakathāyaṃ pana ‘‘kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammatī’’ti apaṇḍakapakkhe pariḷāhavūpasamasseva vuttattā paṇḍakapakkhe ussannapariḷāhatā paṇḍakabhāvāpattīti viññāyatīti vīmaṃsitvā yuttataraṃ gahetabbaṃ. Itthibhāvo pumbhāvo vā natthi etassāti abhāvako. ‘‘Tasmiṃyevassa pakkhe pabbajjā vāritāti ettha apaṇḍakapakkhe pabbājetvā paṇḍakapakkhe nāsetabbo’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘apaṇḍakapakkhe pabbajito sace kilesakkhayaṃ pāpuṇāti, na nāsetabbo’’ti vadanti, taṃ tesaṃ matimattaṃ. Paṇḍakassa hi kilesakkhayāsambhavato, khīṇakilesassa ca paṇḍakabhāvānāpaaāto. Ahetukapaṭisandhikathāyañhi avisesena paṇḍakassa ahetukapaṭisandhitā vuttā, āsittausūyapakkhapaṇḍakānañca paṭisandhito paṭṭhāyeva paṇḍakabhāvo, na pavattiyaṃyevāti vadanti. Teneva ahetukapaṭisandhiniddese jaccandhabadhirādayo viya paṇḍako jātisaddena visesetvā na niddiṭṭho. Catutthapārājikasaṃvaṇṇanāyañca (pārā. aṭṭha. 2.233) abhabbapuggale dassentena paṇḍakatiracchānagataubhatobyañjanakā tayo vatthuvipannā ahetukapaṭisandhikā, tesaṃ saggo avārito, maggo pana vāritoti avisesato vuttanti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.109) āgataṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.109) pana paṇḍakavatthusmiṃ āsittausūyapakkhapaṇḍakā tayopi purisabhāvaliṅgādiyuttā ahetukapaṭisandhikā, te ca kilesapariyuṭṭhānassa balavatāya napuṃsakapaṇḍakasadisattā ‘‘paṇḍakā’’ti vuttā, tesu āsittausūyapaṇḍakānaṃ dvinnaṃ kilesapariyuṭṭhānaṃ yonisomanasikārādīhi vītikkamato nivāretumpi sakkā, tena te pabbājetabbāti vuttā. Pakkhapaṇḍakassa pana kāḷapakkhe ummādo viya kilesapariḷāho avattharanto āgacchati, vītikkamaṃ patvā eva ca nivattati, tasmā tasmiṃ pakkhe so na pabbājetabboti vutto, tadetaṃ vibhāgaṃ dassetuṃ ‘‘yassa paresa’’nti vuttaṃ. Tattha āsittassāti mukhe āsittassa attanopi asucimuccanena pariḷāho vūpasammati. Usūyāya uppannāyāti usūyāya vasena attano sevetukāmatārāge uppanne asucimuttiyā pariḷāho vūpasammati.

‘‘Bījāni apanītānī’’ti vuttattā bījesu ṭhitesu nimittamatte apanīte paṇḍako na hoti. Bhikkhunopi anābādhapaccayā tadapanayane thullaccayameva, na paṇḍakattaṃ. Bījesu pana apanītesu aṅgajātampi rāgena kammaniyaṃ na hoti, pumabhāvo vigacchati, massuādipurisaliṅgampi upasampadāpi vigacchati, kilesapariḷāhopi dunnivāravītikkamo hoti napuṃsakapaṇḍakassa viya, tasmā īdiso upasampannopi nāsetabboti vadanti. Yadi evaṃ kasmā bījuddharaṇe pārājikaṃ na paññattanti? Ettha tāva keci vadanti ‘‘paññattamevetaṃ bhagavatā ‘paṇḍako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo’ti vuttattā’’ti. Keci pana ‘‘yasmā bījuddharaṇakkhaṇe paṇḍako na hoti, tasmā tasmiṃ khaṇe pārājikaṃ na paññattaṃ. Yasmā pana so uddhaṭabījo bhikkhu aparena samayena vuttanayena paṇḍakattaṃ āpajjati, abhāvako hoti, upasampadāya avatthu, tato eva cassa upasampadā vigacchati, tasmā esa paṇḍakattupagamanakālato paṭṭhāya jātiyā napuṃsakapaṇḍakena saddhiṃ yojetvā ‘upasampanno nāsetabbo’ti abhabboti vutto, na tato pubbe. Ayañca kiñcāpi sahetuko, bhāvakkhayena panassa ahetukasadisatāya maggopi na uppajjatī’’ti vadanti. Apare pana ‘‘pabbajjato pubbe upakkamena paṇḍakabhāvamāpannaṃ sandhāya ‘upasampanno nāsetabbo’ti vuttaṃ, upasampannassa pana pacchā upakkamena upasampadāpi na vigacchatī’’ti, taṃ na yuttaṃ. Yadaggena hi pabbajjato pubbe upakkamena abhabbo hoti, tadaggena pacchāpi hotīti vīmaṃsitvā gahetabbaṃ.

Itthattādi bhāvo natthi etassāti abhāvako. Pabbajjā na vāritāti ettha pabbajjāggahaṇeneva upasampadāpi gahitā. Tenāha ‘‘yassa cettha pabbajjā vāritā’’tiādi. Tasmiṃ yevassa pakkhe pabbajjā vāritāti ettha pana apaṇḍakapakkhepi pabbajjāmattameva labhati, upasampadā pana tadāpi na vaṭṭati, paṇḍakapakkhe pana āgato liṅganāsanāya nāsetabboti veditabbanti vuttaṃ.

136. Ubhatobyañjanamassa atthīti ubhatobyañjanakoti iminā asamānādhikaraṇavisayo bāhiratthasamāsoyaṃ, purimapade ca vibhattialopoti dasseti. Byañjananti cettha purisanimittaṃ itthinimittañca adhippetaṃ. Atha ubhatobyañjanakassa ekameva indriyaṃ hoti, udāhu dveti? Ekameva hoti, na dve. Kathaṃ viññāyatīti ce? ‘‘Yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti, no. Yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatīti, no’’ti (yama. 3.indriyayamaka.188) ekasmiṃ santāne indriyabhūtabhāvadvayassa uppattiyā abhidhamme paṭisedhitattā, tañca kho itthiubhatobyañjanakassa itthindriyaṃ, purisaubhatobyañjanakassa purisindriyanti. Yadi evaṃ dutiyabyañjanassa abhāvo āpajjati indriyañhi byañjanassa kāraṇaṃ vuttaṃ, tañca tassa natthīti? Vuccate – na tassa indriyaṃ dutiyabyañjanakāraṇaṃ. Kasmā? Sadā abhāvato. Itthiubhatobyañjanakassa hi yadā itthiyā rāgacittaṃ uppajjati, tadā purisabyañjanaṃ pākaṭaṃ hoti, itthibyañjanaṃ paṭicchannaṃ guḷhaṃ hoti, tathā itarassa itaraṃ. Yadi ca tesaṃ indriyaṃ dutiyabyañjanakāraṇaṃ bhaveyya, sadāpi byañjanadvayaṃ tiṭṭheyya, na pana tiṭṭhati, tasmā veditabbametaṃ ‘‘na tassa taṃ byañjanakāraṇaṃ, kammasahāyaṃ pana rāgacittamevettha kāraṇa’’nti. Yasmā cassa ekameva indriyaṃ hoti, tasmā itthiubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti. Purisaubhatobyañjanako paraṃ gaṇhāpeti, sayaṃ pana na gaṇhātīti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.116) āgataṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.116) pana – itthiubhatobyañjanakoti itthindriyayutto, itaro pana purisindriyayutto. Ekassa hi bhāvadvayaṃ saha na uppajjati yamake (yama. 3.indriyayamaka.188) paṭikkhittattā. Dutiyabyañjanaṃ pana kammasahāyena akusalacitteneva bhāvarahitaṃ uppajjati. Pakatitthipurisānampi kammameva byañjanaliṅgānaṃ kāraṇaṃ, na bhāvo tassa kenaci paccayena paccayattassa paṭṭhāne avuttattā. Kevalaṃ bhāvasahitānaṃyeva byañjanaliṅgānaṃ pavattadassanatthaṃ aṭṭhakathāsu (dha. sa. aṭṭha. 632-633) ‘‘itthindriyaṃ paṭicca itthiliṅgādīnī’’tiādinā indriyassa byañjanakāraṇattena vuttaṃ. Idha pana akusalabalena indriyaṃ vināpi byañjanaṃ uppajjatīti veditabbaṃ. Ubhinnampi ce tesaṃ ubhatobyañjanakānaṃ. Yadā itthiyā rāgo uppajjati, tadā purisabyañjanaṃ pākaṭaṃ hoti, itaraṃ paṭicchannaṃ. Yadā purise rāgo uppajjati, tadā itthibyañjanaṃ pākaṭaṃ hoti, itaraṃ paṭicchannanti āgataṃ.

137. Theyyāya saṃvāso etassāti theyyasaṃvāsako. So ca na saṃvāsamattasseva thenako idhādhippeto, atha kho liṅgassa tadubhayassa ca thenakopīti āha ‘‘tayo theyyasaṃvāsakā’’tiādi. Na yathāvuḍḍhaṃ vandanaṃ sādiyatīti yathāvuḍḍhaṃ bhikkhūnaṃ vā sāmaṇerānaṃ vā vandanaṃ na sādiyati. Yathāvuḍḍhaṃ vandanaṃ sādiyatīti attanā musāvādaṃ katvā dassitavassānurūpaṃ yathāvuḍḍhaṃ vandanaṃ sādiyati. Bhikkhuvassagaṇanādikoti iminā na ekakammādikova idha saṃvāso nāmāti dasseti.

138. Rāja…pe… bhayenāti ettha bhaya-saddo paccekaṃ yojetabbo ‘‘rājabhayena dubbhikkhabhayenā’’tiādinā. Saṃvāsaṃ nādhivāseti, yāva so suddhamānasoti rājabhayādīhi gahitaliṅgatāya so suddhamānaso yāva saṃvāsaṃ nādhivāsetīti attho. Yo hi rājabhayādiṃ vinā kevalaṃ bhikkhū vañcetvā tehi saddhiṃ saṃvasitukāmatāya liṅgaṃ gaṇhāti, so asuddhacittatāya liṅgaggahaṇeneva theyyasaṃvāsako nāma hoti. Ayaṃ pana tādisena asuddhacittena bhikkhū vañcetukāmatāya abhāvato yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako nāma na hoti. Teneva ‘‘rājabhayādīhi gahitaliṅgānaṃ ‘gihī maṃ samaṇoti jānantū’ti vañcanacitte satipi bhikkhūnaṃ vañcetukāmatāya abhāvā doso na jāto’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘vūpasantabhayatā idha suddhacittatā’’ti vadanti, evañca sati so vūpasantabhayo yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako na hotīti ayamattho viññāyati. Imasmiñca atthe viññāyamāne avūpasantabhayassa saṃvāsasādiyanepi theyyasaṃvāsako na hotīti āpajjeyya, na ca aṭṭhakathāyaṃ avūpasantabhayassa saṃvāsasādiyanepi atheyyasaṃvāsakatā dassitā. Sabbapāsaṇḍiyabhattāni bhuñjantoti ca iminā avūpasantabhayenapi saṃvāsaṃ asādiyanteneva bhavitabbanti dīpeti. Teneva tīsupi gaṇṭhipadesu vuttaṃ ‘‘yasmā vihāraṃ āgantvā saṅghikaṃ gaṇhantassa saṃvāsaṃ pariharituṃ dukkaraṃ, tasmā ‘sabbapāsaṇḍiyabhattāni bhuñjanto’ti idaṃ vutta’’nti. Tasmā rājabhayādīhi gahitaliṅgatāyevettha suddhacittatāti gahetabbaṃ.

Sabbapāsaṇḍiyabhattānīti sabbasāmayikānaṃ sādhāraṇaṃ katvā vīthicatukkādīsu ṭhapetvā dātabbabhattāni. Kāyaparihāriyānīti kāyena pariharitabbāni. Abbhuggacchantīti abhimukhaṃ gacchanti. Kammantānuṭṭhānenāti kasigorakkhādikammākaraṇena. Tadeva pattacīvaraṃ ādāya vihāraṃ gacchatīti cīvarāni nivāsanapārupanavasena ādāya, pattañca aṃsakūṭe laggetvā vihāraṃ gacchati.

Nāpi sayaṃ jānātīti ‘‘yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti vā ‘‘evaṃ kātuṃ na labhatī’’ti vā ‘‘evaṃ pabbajito samaṇo nāma na hotī’’ti vā na jānāti. Yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotīti idaṃ pana nidassanamattaṃ. Anupasampannakāleyevāti iminā upasampannakāle sutvā sacepi nāroceti, theyyasaṃvāsako na hotīti dīpeti.

Sikkhaṃ appaccakkhāya…pe… theyyasaṃvāsako na hotīti idaṃ bhikkhūhi dinnaliṅgassa apariccattattā na liṅgatthenako hoti, liṅgānurūpassa saṃvāsassa sāditattā nāpi saṃvāsatthenako hotīti vuttaṃ. Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvāti etthāpi idameva kāraṇaṃ daṭṭhabbaṃ. Parato ‘‘sāmaṇero saliṅge ṭhito’’tiādinā sāmaṇerassa vuttavidhānesupi atheyyasaṃvāsapakkhe ayameva nayo. ‘‘Bhikkhuniyāpi eseva nayo’’ti vuttamevatthaṃ ‘‘sāpi gihibhāvaṃ patthayamānā’’tiādinā vibhāveti.

Sace koci vuḍḍhapabbajitoti sāmaṇeraṃ sandhāya vuttaṃ. Mahāpeḷādīsūti etena gihisantakaṃ dassitaṃ. Sāmaṇerapaṭipāṭiyā…pe… theyyasaṃvāsako na hotīti ettha kiñcāpi theyyasaṃvāsako na hoti, pārājikaṃ pana āpajjatiyeva. Sesamettha uttānamevāti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.110) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.110) pana – theyyāya liṅgaggahaṇamattampi idha saṃvāso evāti āha ‘‘tayo theyyasaṃvāsakā’’ti. Na yathāvuḍḍhaṃ vandananti bhikkhūnaṃ sāmaṇerānaṃ vā vandanaṃ na sādiyati. Yathāvuḍḍhaṃ vandananti attanā musāvādena dassitavassakkamena bhikkhūnaṃ vandanaṃ sādiyati. Daharasāmaṇero pana vuḍḍhasāmaṇerānaṃ, daharabhikkhū ca vuḍḍhānaṃ vandanaṃ sādiyantopi theyyasaṃvāsako na hoti. Imasmiṃ attheti saṃvāsatthenakatthe. Bhikkhuvassānīti idaṃ saṃvāsatthenake vuttapāṭhavasena vuttaṃ, sayameva pana pabbajitvā sāmaṇeravassāni gaṇentopi ubhayatthenako eva. Na kevalañca purisova, itthīpi bhikkhūnīsu evaṃ paṭipajjati, theyyasaṃvāsikāva. Ādikammikāpi cettha na muccanti. Upasampannesu eva paññattāpattiṃ paṭicca ādikammikā vuttā, tenevettha ādikammikopi na mutto.

Rāja…pe… bhayenāti ettha bhaya-saddo paccekaṃ yojetabbo. Yāva so suddhamānasoti ‘‘iminā liṅgena bhikkhū vañcetvā tehi saṃvasissāmī’’ti asuddhacittābhāvena suddhacitto. Tena hi asuddhacittena liṅge gahitamatte pacchā bhikkhūhi saha saṃvasatu vā mā vā, liṅgatthenako hoti. Pacchā saṃvasantopi abhabbo hutvā saṃvasati, tasmā ubhayatthenakopi liṅgatthenake eva pavisatīti veditabbaṃ. Yo pana rājādibhayena suddhacittova liṅgaṃ gahetvā vicaranto pacchā ‘‘bhikkhuvassāni gaṇetvā jīvassāmī’’ti asuddhacittaṃ uppādeti, so cittuppādamattena theyyasaṃvāsako na hoti suddhacittena gahitaliṅgattā. Sace pana so bhikkhūnaṃ santikaṃ gantvā sāmaṇeravassagaṇanādiṃ karoti, tadā saṃvāsatthenako, ubhayatthenako vā hotīti daṭṭhabbaṃ. Yaṃ pana parato ‘‘saha dhuranikkhepena ayampi theyyasaṃvāsakovā’’ti vuttaṃ, taṃ bhikkhūhi saṅgamma saṃvāsādhivāsanavasena dhuranikkhepaṃ sandhāya vuttaṃ. Tena vuttaṃ ‘‘saṃvāsaṃ nādhivāseti, yāvā’’ti, tassa tāva theyyasaṃvāsako nāma na vuccatīti sambandho daṭṭhabbo. Ettha ca corādibhayaṃ vināpi kīḷādhippāyena liṅgaṃ gahetvā bhikkhūnampi santike pabbajitālayaṃ dassetvā vandanādiṃ asādiyantopi ‘‘sobhati nu kho me pabbajitaliṅga’’ntiādinā suddhacittena gaṇhantopi theyyasaṃvāsako na hotīti daṭṭhabbaṃ.

Sabbapāsaṇḍiyabhattānīti sabbasāmayikānaṃ sādhāraṇaṃ katvā paññattāni bhattāni. Idañca bhikkhūnaññeva niyamitabhattaggahaṇe saṃvāsopi sambhaveyyāti sabbasādhāraṇabhattaṃ vuttaṃ. Saṃvāsaṃ pana asādiyitvā abhikkhukavihārādīsu vihārabhattādīni bhuñjantopi theyyasaṃvāsako na hoti eva. Kammantānuṭṭhānenāti kasiādikammākaraṇena. Pattacīvaraṃ ādāyāti bhikkhuliṅgavasena sarīrena dhāretvā.

Yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotīti idaṃ nidassanamattaṃ. ‘‘Theyyasaṃvāsako’’ti pana nāmaṃ ajānantopi ‘‘evaṃ kātuṃ na vaṭṭatī’’ti vā ‘‘karonto samaṇo nāma na hotī’’ti vā ‘‘yadi ārocessāmi, chaḍḍayissanti ma’’nti vā ‘‘yena kenaci pabbajjā me na ruhatī’’ti jānāti, theyyasaṃvāsako hoti. Yo pana paṭhamaṃ ‘‘pabbajjā evaṃ me gahitā’’ti saññī kevalaṃ antarā attano setavatthanivāsanādivippakāraṃ pakāsetuṃ lajjanto na katheti, so theyyasaṃvāsako na hoti. Anupasampannakāleyevāti ettha avadhāraṇena upasampannakāle theyyasaṃvāsakalakkhaṇaṃ ñatvā vañcanāyapi nāroceti, theyyasaṃvāsako na hotīti dīpeti. So hi suddhacittena gahitaliṅgattā liṅgatthenako na hoti, laddhūpasampadattā tadanuguṇasseva saṃvāsassa sāditattā saṃvāsatthenakopi na hoti. Anupasampanno pana liṅgatthenako hoti, saṃvāsārahassa liṅgassa gahitattā saṃvāsasādiyanamattena saṃvāsatthenako hoti.

Saliṅge ṭhitoti saliṅgabhāve ṭhito. Theyyasaṃvāsako na hotīti bhikkhūhi dinnaliṅgassa apariccattattā liṅgatthenako na hoti. Bhikkhupaṭiññāya apariccattattā saṃvāsatthenako na hoti. Yaṃ pana mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) ‘‘liṅgānurūpassa saṃvāsassa sāditattā nāpi saṃvāsatthenako’’ti kāraṇaṃ vuttaṃ, tampi idameva kāraṇaṃ sandhāya vuttaṃ. Itarathā sāmaṇerassāpi bhikkhuvassagaṇanādīsu liṅgānurūpasaṃvāso eva sāditoti saṃvāsatthenakatā na siyā bhikkhūhi dinnaliṅgassa ubhinnampi sādhāraṇattā. Yathā cettha bhikkhu, evaṃ sāmaṇeropi pārājikaṃ samāpanno sāmaṇerapaṭiññāya apariccattattā saṃvāsatthenako na hotīti veditabbo. Sobhatīti sampaṭicchitvāti kāsāvadhāraṇe dhuraṃ nikkhipitvā gihibhāvaṃ sampaṭicchitvā.

Sace koci vuḍḍhapabbajitoti sāmaṇeraṃ sandhāya vuttaṃ. Mahāpeḷādīsūti vilīvādimayesu gharadvāresu ṭhapitesu bhattabhājanavisesesu. Etena vihāre bhikkhūhi saddhiṃ vassagaṇanādīnaṃ akaraṇaṃ dassetīti vuttaṃ.

139. Titthiyapakkantakakathāyaṃ tesaṃ liṅge ādinnamatte titthiyapakkantako hotīti ‘‘titthiyo bhavissāmī’’ti gatassa liṅgaggahaṇeneva tesaṃ laddhipi gahitāyeva hotīti katvā vuttaṃ. Kenaci pana ‘‘tesaṃ liṅge ādinnamatte laddhiyā gahitāyapi aggahitāyapi titthiyapakkantako hotī’’ti vuttaṃ, taṃ na gahetabbaṃ. Na hi ‘‘titthiyo bhavissāmī’’ti gatassa liṅgasampaṭicchanato aññaṃ laddhiggahaṇaṃ nāma atthi. Liṅgasampaṭicchaneneva hi so gahitaladdhiko hoti. Teneva ‘‘vīmaṃsanatthaṃ kusacīrādīni…pe… yāva na sampaṭicchati, tāva taṃ laddhi rakkhati, sampaṭicchitamatte titthiyapakkantako hotī’’ti vuttaṃ. Naggova ājīvakānaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭanti ‘‘ājīvako bhavissa’’nti asuddhacittena gamanapaccayā dukkaṭaṃ vuttaṃ. Naggena hutvā gamanapaccayāpi padavāre dukkaṭā na muccatiyevāti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.110) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.110) pana – titthiyapakkantakādikathāsu tesaṃ liṅge ādinnamatteti vīmaṃsādiadhippāyaṃ vinā ‘‘titthiyo bhavissāmī’’ti sanniṭṭhānavasena liṅge kāyena dhāritamatte. Sayamevāti titthiyānaṃ santikaṃ agantvā sayameva saṅghārāmepi kusacīrādīni nivāseti. Ājīvako bhavissanti…pe… gacchatīti ājīvakānaṃ santike tesaṃ pabbajanavidhinā ‘‘ājīvako bhavissāmī’’ti gacchati. Tassa hi titthiyabhāvūpagamanaṃ pati sanniṭṭhāne vijjamānepi ‘‘gantvā bhavissāmī’’ti parikappitattā padavāre dukkaṭameva vuttaṃ. Dukkaṭanti pāḷiyā avuttepi methunādīsu vuttapubbapayogadukkaṭānulomato vuttaṃ. Etena ca sanniṭṭhānavasena liṅge sampaṭicchite pārājikaṃ, tato purimapayoge thullaccayañca vattabbameva. Thullaccayakkhaṇe nivattantopi āpattiṃ desāpetvā muccati evāti daṭṭhabbaṃ. Yathā cettha, evaṃ saṅghabhedepi lohituppādepi bhikkhūnaṃ pubbapayogādīsu dukkaṭathullaccayapārājikāhi muccanasīmā ca veditabbā. Sāsanaviruddhatāyettha ādikammikānampi anāpatti na vuttā. Pabbajjāyapi abhabbatādassanatthaṃ panete aññe ca pārājikakaṇḍe visuṃ sikkhāpadena pārājikādiṃ adassetvā idha abhabbesu eva vuttāti veditabbaṃ.

Taṃ laddhīti titthiyavese seṭṭhabhāvaggahaṇameva sandhāya vuttaṃ. Tesañhi titthiyānaṃ sassatādiggāhaṃ gaṇhantopi liṅge asampaṭicchite titthiyapakkantako na hoti, taṃ laddhiṃ aggahetvāpi ‘‘etesaṃ vatacariyā sundarā’’ti liṅgaṃ sampaṭicchanto titthiyapakkantako hoti eva. Laddhiyā abhāvenāti bhikkhubhāve sālayatāya titthiyabhāvūpagamanaladdhiyā abhāvena. Etena ca āpadāsu kusacīrādiṃ pārupantassapi naggassa viya anāpattīti dasseti. Upasampannabhikkhunā kathitoti ettha saṅghabhedakopi upasampannabhikkhunāva kathito, mātughātakādayo pana anupasampannenātipi daṭṭhabbanti āgataṃ.

140. Tiracchānakathāyaṃ ‘‘yo koci amanussajātiyo, sabbova imasmiṃ atthe tiracchānagatoti veditabbo’’ti etena eso manussajātiyo eva bhagavato sāsane pabbajituṃ vā upasampajjituṃ vā labhati, na tato aññeti dīpeti. Tenāha bhagavā ‘‘tumhe khottha nāgā aviruḷhidhammā imasmiṃ dhammavinaye’’ti (mahāva. 111).

141. Ānantariyakathāyaṃ tiracchānādiamanussajātito manussajātikānaññeva puttesu mettādayopi tikkhavisadā honti lokuttaraguṇā viyāti āha ‘‘manussitthibhūtā janikā mātā’’ti. Yathā manussānaññeva kusalapavatti tikkhavisadā, evaṃ akusalapavattipīti āha ‘‘sayampi manussajātikenevā’’tiādi. Atha vā yathā samānajātiyassa vikopane kammaṃ garutaraṃ, na tathā vijātiyassāti āha ‘‘manussitthibhūtā’’ti. Puttasambandhena mātupitusamaññā, dattakittimādivasenapi puttavohāro loke dissati, so ca kho pariyāyatoti nippariyāyasiddhataṃ dassetuṃ ‘‘janikā mātā’’ti vuttaṃ. Yathā manussattabhāve ṭhitasseva kusaladhammānaṃ tikkhavisadasūrabhāvāpatti yathā taṃ tiṇṇampi bodhisattānaṃ bodhittayanibbattiyaṃ, evaṃ manussattabhāve ṭhitasseva akusaladhammānampi tikkhavisadasūrabhāvāpattīti āha ‘‘sayampi manussajātikenevā’’ti. Ānantariyenāti ettha cutianantaraṃ niraye paṭisandhiphalaṃ anantaraṃ nāma, tasmiṃ anantare janakattena niyuttaṃ ānantariyaṃ, tena. Atha vā cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttaṃ, tannibbattanena anantarakaraṇasīlaṃ, anantarappayojanaṃ vā ānantariyaṃ, tena ānantariyena mātughātakakammena. Pitughātakepi ‘‘yena manussabhūto janako pitā sayampi manussajātikeneva satā sañcicca jīvitā voropito, ayaṃ ānantariyena pitughātakakammena pitughātako’’tiādinā sabbaṃ veditabbanti āha ‘‘pitughātakepi eseva nayo’’ti.

Parivattitaliṅgampi mātaraṃ vā pitaraṃ vā jīvitā voropentassa ānantariyakammaṃ hotiyeva. Satipi hi liṅgaparivatte so eva ekakammanibbatto bhavaṅgappabandho jīvitappabandho, na aññoti. Yo pana sayaṃ manusso tiracchānabhūtaṃ pitaraṃ vā mātaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati. Eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkañcettha kathetabbaṃ. ‘‘Eḷakaṃ māremī’’ti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati maraṇādhippāyeneva ānantariyavatthuno vikopitattā. Eḷakābhisandhinā, pana mātāpitiabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati ānantariyavatthuno abhāvato. Mātāpitiabhisandhinā mātāpitaro mārento phussateva. Esa nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantesu etāni catukkāni veditabbāni. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ, pana tadārammaṇajīvitindriyañca pamāṇaṃ. Katānantariyakammo ca ‘‘tassa kammassa vipākaṃ paṭibāhessāmī’’ti sakalacakkavāḷaṃ mahācetiyappamāṇehi kañcanathūpehi pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnassa bhikkhusaṅghassa mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati, pabbajjañca na labhati. Pitughātake vesiyā puttoti upalakkhaṇamattaṃ, kulitthiyā aticāriniyā puttopi attano pitaraṃ ajānitvā ghāntentopi pitughātakova hoti.

Arahantaghātakakamme avasesanti anāgāmiādikaṃ. Ayamettha saṅkhepo, vitthāro pana tatiyapārājikavaṇṇanāto gahetabbo.

‘‘Duṭṭhacittenā’’ti vuttamevatthaṃ vibhāveti ‘‘vadhakacittenā’’ti. Vadhakacetanāya hi dūsitaṃ cittaṃ idha duṭṭhacittaṃ nāma. Lohitaṃ uppādetīti ettha tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi, sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati, āghātena pakuppamānaṃ sañcitaṃ hoti. Devadattena paviddhasilato bhijjitvā gatā sakkhalikāpi tathāgatassa pādantaṃ pahari, pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsumakāsi, tenassa puññakammameva ahosi. Tenāha ‘‘jīvako viyā’’tiādi.

Atha ye parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti, dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ garutaraṃ. Cetiyavatthuṃ bhinditvā gacchante bodhimūlepi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labhati. Bodhiatthāya hi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya taṃ sākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojoharaṇasākhaṃ vā pūtiṭṭhānaṃ vā chindituṃ vaṭṭatiyeva, satthu rūpakāyapaṭijaggane viya puññampi hoti.

Saṅghabhede catunnaṃ kammānanti apalokanādīnaṃ catunnaṃ kammānaṃ. Ayaṃ saṅghabhedakoti pakatattaṃ bhikkhuṃ sandhāya vuttaṃ. Pubbe eva pārājikaṃ samāpanno vā vatthādidosena vipannupasampado vā saṅghaṃ bhindantopi ānantariyaṃ na phusati, saṅgho pana bhinnova hoti, pabbajjā cassa na vāritāti daṭṭhabbaṃ.

Bhikkhunīdūsane icchamānanti odātavatthavasanaṃ icchamānaṃ. Tenevāha ‘‘gihibhāve sampaṭicchitamatteyevā’’ti. Neva pabbajjā atthīti yojanā. Yo ca paṭikkhitte abhabbe ca puggale ñatvā pabbājeti, upasampādeti vā, dukkaṭaṃ. Ajānantassa sabbattha anāpattīti veditabbaṃ.

142. Gabbhamāsehi saddhiṃ vīsati vassāni assāti gabbhavīso. Hāyanavaḍḍhananti gabbhamāsesu adhikesu uttari hāyanaṃ, ūnesu vaḍḍhananti veditabbaṃ. Ekūnavīsativassanti dvādasa māse mātukucchismiṃ vasitvā mahāpavāraṇāya jātakālato paṭṭhāya ekūnavīsativassaṃ. Pāṭipadadivaseti pacchimikāya vassūpagamanadivase. ‘‘Tiṃsarattidivo māso’’ti (a. ni. 3.71; 8.43; vibha. 1023) vacanato ‘‘cattāro māsā parihāyantī’’ti vuttaṃ. Vassaṃ ukkaḍḍhantīti vassaṃ uddhaṃ kaḍḍhanti, tatiyasaṃvacchare ekamāsassa adhikattā māsapariccajanavasena vassaṃ uddhaṃ kaḍḍhantīti attho, tasmā tatiyo saṃvaccharo terasamāsiko hoti. Saṃvaccharassa pana dvādasamāsikattā aṭṭhārasasu vassesu adhikamāse visuṃ gahetvā ‘‘cha māsā vaḍḍhantī’’ti vuttaṃ. Tatoti chamāsato. Nikkaṅkhā hutvāti adhikamāsehi saddhiṃ paripuṇṇavīsativassattā nibbematikā hutvā. Yaṃ pana vuttaṃ tīsupi gaṇṭhipadesu ‘‘aṭṭhārasannaṃyeva vassānaṃ adhikamāse gahetvā gaṇitattā sesavassadvayassapi adhikadivasāni honti, tāni adhikadivasāni sandhāya ‘nikkaṅkhā hutvā’ti vutta’’nti, taṃ na gahetabbaṃ. Na hi dvīsu vassesu adhikadivasāni nāma visuṃ upalabbhanti tatiye vasse vassukkaḍḍhanavasena adhikamāse pariccatteyeva atirekamāsasambhavato, tasmā dvīsu vassesu atirekadivasāni visuṃ na sambhavanti.

‘‘Te dve māse gahetvā vīsati vassāni paripuṇṇāni hontī’’ti kasmā vuttaṃ, ekūnavīsativassamhi ca puna aparasmiṃ vasse pakkhitte vīsati vassāni paripuṇṇāni hontīti āha ‘‘ettha pana…pe… vutta’’nti. Anekatthattā nipātānaṃ pana-saddo hisaddattho, ettha hīti vuttaṃ hoti. Idañhi vuttassevatthassa samatthanavasena vuttaṃ. Iminā ca imaṃ dīpeti – yaṃ vuttaṃ ‘‘ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādentī’’ti, tattha gabbhamāsepi gahetvā dvīhi māsehi aparipuṇṇavīsativassaṃ sandhāya ‘‘ekūnavīsativassa’’nti vuttaṃ, tasmā adhikamāsesu dvīsu gahitesu eva vīsati vassāni paripuṇṇāni nāma hontīti. Tasmāti yasmā gabbhamāsāpi gaṇanūpagā honti, tasmā. Ekavīsativasso hotīti jātadivasato paṭṭhāya vīsativasso samāno gabbhamāsehi saddhiṃ ekavīsativasso hoti. Aññaṃ upasampādetīti upajjhāyo, kammavācācariyo vā hutvā upasampādetīti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.406) āgataṃ.

Gabbhe sayitakālena saddhiṃ vīsatimaṃ vassaṃ paripuṇṇamassāti gabbhavīso. Nikkhamanīyapuṇṇamāsīti sāvaṇamāsassa puṇṇamiyā āsāḷhīpuṇṇamiyā anantarapuṇṇamī. Pāṭipadadivaseti pacchimikāya vassūpanāyikāya, dvādasa māse mātukucchismiṃ vasitvā mahāpavāraṇāya jātaṃ upasampādentīti attho. ‘‘Tiṃsarattidivo māso, dvādasamāsiko saṃvaccharo’’ti vacanato ‘‘cattāro māsā parihāyantī’’ti vuttaṃ. Vassaṃ ukkaḍḍhantīti vassaṃ uddhaṃ kaḍḍhanti, ‘‘ekamāsaṃ adhikamāso’’ti chaḍḍetvā vassaṃ upagacchantīti attho, tasmā tatiyo tatiyo saṃvaccharo terasamāsiko hoti. Te dve māse gahetvāti nikkhamanīyapuṇṇamāsato yāva jātadivasabhūtā mahāpavāraṇā, tāva ye dve māsā anāgatā, tesaṃ atthāya adhikamāsato laddhe dve māse gahetvā. Tenāha ‘‘yo pavāretvā vīsativasso bhavissatī’’tiādi. ‘‘Nikkaṅkhā hutvā’’ti idaṃ aṭṭhārasannaṃ vassānaṃ eva adhikamāse gahetvā tato vīsatiyā vassesupi cātuddasīnaṃ atthāya catunnaṃ māsānaṃ parihāpanena sabbathā paripuṇṇavīsativassataṃ sandhāya vuttaṃ.

Pavāretvā vīsativasso bhavissatīti mahāpavāraṇādivase atikkante gabbhavassena saha vīsativasso bhavissatīti attho. Tasmāti yasmā gabbhamāsāpi gaṇanūpagā honti, tasmā. Ekavīsativassoti jātiyā vīsativassaṃ sandhāya vuttaṃ. Aññaṃ upasampādetīti upajjhāyo, ācariyo vā hutvā upasampādeti. Sopīti upasampādentopi anupasampannoti vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.406) āgataṃ.

Ettha siyā – aṭṭhakathāṭīkāsu ‘‘aṭṭhārasasu vassesu cha māsā vaḍḍhantī’’ti vuttaṃ, idāni pana ‘‘ekūnavīsatiyā vassesu satta māsā adhikā’’ti vadanti, kathamettha viññātabbanti? Vuccate – aṭṭhakathāṭīkāsu sāsanavohārena lokiyagatiṃ anupagamma tīsu tīsu saṃvaccharesu māsachaḍḍanaṃ gahetvā ‘‘aṭṭhārasasu vassesu cha māsā vaḍḍhantī’’ti vuttaṃ, idāni pana vedavohārena candasūriyagatisaṅkhātaṃ tithiṃ gahetvā gaṇento ‘‘ekūnavīsatiyā vassesu satta māsā adhikā’’ti vadantīti, taṃ vassūpanāyikakathāyaṃ āvi bhavissati.

143. Mātā vā matā hotīti sambandho. Soyevāti pabbajjāpekkho eva.

144. ‘‘Ekasīmāyañca aññepi bhikkhū atthīti iminā ekasīmāyaṃ bhikkhumhi asati bhaṇḍukammārocanakiccaṃ natthīti dasseti. Khaṇḍasīmāya vā ṭhatvā nadīsamuddādīni vā gantvā pabbājetabboti etena sabbe sīmaṭṭhakabhikkhū āpucchitabbā, anāpucchā pabbājetuṃ na vaṭṭatīti dīpeti.

145. Anāmaṭṭhapiṇḍapātanti aggahitaaggaṃ piṇḍapātaṃ. Sāmaṇerabhāgasamako āmisabhāgoti ettha kiñcāpi sāmaṇerānaṃ āmisabhāgassa samakameva dīyamānattā visuṃ sāmaṇerabhāgo nāma natthi, heṭṭhā gacchantaṃ pana bhattaṃ kadāci mandaṃ bhaveyya, tasmā upari aggahetvā sāmaṇerapāḷiyāva gahetvā dātabboti adhippāyo. Niyatapabbajjasseva cāyaṃ bhāgo dīyati. Teneva ‘‘apakkaṃ patta’’ntiādi vuttaṃ. Aññe vā bhikkhū dātukāmā hontīti sambandho.

146. Sayaṃ pabbājetabboti kesacchedanādīni sayaṃ karontena pabbājetabbo. Kesacchedanaṃ kāsāyacchādanaṃ saraṇadānanti hi imāni tīṇi karonto ‘‘pabbājetī’’ti vuccati, tesu ekaṃ dve vāpi karonto tathā voharīyatiyeva, tasmā etaṃ pabbājehīti kesacchedanaṃ kāsāyacchādanañca sandhāya vuttaṃ. Upajjhāyaṃ uddissa pabbājetīti etthāpi eseva nayo. Khaṇḍasīmaṃ netvāti bhaṇḍukammārocanapariharaṇatthaṃ vuttaṃ. Tena sabhikkhuke vihāre aññampi ‘‘etassa kese chindā’’ti vattuṃ na vaṭṭati. Pabbājetvāti kesacchedanaṃ sandhāya vadati. Bhikkhuto añño pabbājetuṃ na labhatīti saraṇadānaṃ sandhāya vuttaṃ. Tenevāha ‘‘sāmaṇero panā’’tiādīti sāratthadīpaniyaṃ (sārattha ṭī. mahāvagga 3.34) āgataṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.34) pana – sayaṃ pabbājetabboti ettha ‘‘kesamassuṃ ohāretvā’’tiādivacanato kesacchedanakāsāyacchādanasaraṇadānāni pabbajanaṃ nāma, tesu pacchimadvayaṃ bhikkhūhi eva kātabbaṃ, kāretabbaṃ vā. Pabbājehīti idaṃ tividhampi sandhāya vuttaṃ. Khaṇḍasīmaṃ netvāti bhaṇḍukammārocanapariharaṇatthaṃ. Bhikkhūnañhi anārocetvā ekasīmāya ‘‘etassa kese chindā’’ti aññaṃ āṇāpetumpi na vaṭṭati. Pabbājetvāti kesādicchedanameva sandhāya vuttaṃ ‘‘kāsāyāni acchādetvā’’ti visuṃ vuttattā. Pabbājetuṃ na labhatīti saraṇadānaṃ sandhāya vuttaṃ. Anupasampannena bhikkhuāṇattiyā dinnampi saraṇaṃ na ruhatīti vuttaṃ.

Vajirabuddhiṭīkāyampi (vajira ṭī. mahāvagga 34) – khaṇḍasīmaṃ netvāti bhaṇḍukammārocanapariharaṇatthaṃ vuttaṃ, tena sabhikkhuke vihāre aññampi ‘‘etassa kese chindā’’ti vattuṃ na vaṭṭati. ‘‘Pabbājetvā’’ti imassa adhippāyapakāsanatthaṃ ‘‘kāsāyāni acchādetvā ehī’’ti vuttaṃ. Upajjhāyo ce kesamassuoropanādīni akatvā pabbajjatthaṃ saraṇāni deti, na ruhati pabbajjā. Kammavācāya sāvetvā upasampādeti, ruhati upasampadā. Apattacīvarānaṃ upasampadāsiddhidassanato, kammavipattiyā abhāvato cetaṃ yujjatevāti eke. Hoti cettha –

‘‘Saliṅgasseva pabbajjā, viliṅgassāpi cetarā;

Apetapubbavesassa, taṃdvayā iti cāpare’’ti.

Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva kāsāvaṃ vaṭṭati, adinnaṃ na vaṭṭatīti pana santesveva kāsāvesu, nāsantesu asambhavatoti tesaṃ adhippāyoti āgato.

Bhabbarūpoti bhabbasabhāvo. Tamevatthaṃ pariyāyantarena vibhāveti ‘‘sahetuko’’ti. Ñātoti pākaṭo. Yasassīti parivārasampattiyā samannāgato.

Vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikūlabhāvaṃ pākaṭaṃ karontenāti sambandho. Tattha kesā nāmete vaṇṇatopi paṭikūlā, saṇṭhānatopi gandhatopi āsayatopi okāsatopi paṭikūlā. Manuññepi hi yāgupatte vā bhattapatte vā kesavaṇṇaṃ kiñci disvā ‘‘kesamissakamidaṃ, haratha na’’nti jigucchanti, evaṃ kesā vaṇṇato paṭikūlā. Rattiṃ bhuñjantāpi kesasaṇṭhānaṃ akkavākaṃ vā makacivākaṃ vā chupitvā tatheva jigucchanti, evaṃ saṇṭhānatopi paṭikūlā. Telamakkhanapupphadhūmādisaṅkhāravirahitānañca kesānaṃ gandho paramajeguccho hoti. Tato jegucchataro aggimhi pakkhittānaṃ. Kesā hi vaṇṇasaṇṭhānato appaṭikūlāpi siyuṃ, gandhena pana paṭikūlāyeva. Yathā hi daharassa kumārakassa vaccaṃ vaṇṇato haliddivaṇṇaṃ, saṇṭhānato haliddipiṇḍisaṇṭhānaṃ. Saṅkaraṭṭhāne chaḍḍitañca uddhumātakakāḷasunakhasarīraṃ vaṇṇato tālapakkavaṇṇaṃ, saṇṭhānato vaṭṭetvā vissaṭṭhamudiṅgasaṇṭhānaṃ, dāṭhāpissa sumanamakuḷasadisā, taṃ ubhayampi vaṇṇasaṇṭhānato siyā appaṭikūlaṃ, gandhena pana paṭikūlameva, evaṃ kesāpi siyuṃ vaṇṇasaṇṭhānato appaṭikūlā, gandhena pana paṭikūlāyevāti.

Yathā pana asuciṭṭhāne gāmanissandena jātāni sūpeyyapaṇṇāni nāgarikamanussānaṃ jegucchāni honti aparibhogāni, evaṃ kesāpi pubbalohitamuttakarīsapittasemhādinissandena jātattā paramajegucchāti. Evaṃ āsayatopi paṭikūlā. Ime ca kesā nāma gūtharāsimhi uṭṭhitakaṇṇakā viya ekatiṃsakoṭṭhāsarāsimhi jātā, te susānasaṅkāraṭṭhānādīsu jātasākaṃ viya, parikhādīsu jātakamalakuvalayādipupphaṃ viya ca asuciṭṭhāne jātattā paramajegucchāti evaṃ okāsato paṭikūlātiādinā nayena tacapañcakassa vaṇṇādivasena paṭikūlabhāvaṃ pakāsentenāti attho.

Nijjīvanissattabhāvaṃ vā pākaṭaṃ karontenāti ime kesā nāma sīsakaṭāhapaliveṭhanacamme jātā, tattha yathā vammikamatthake jātesu kuṇṭhatiṇesu na vammikamatthako jānāti ‘‘mayi kuṇṭhatiṇāni jātānī’’ti, nāpi kuṇṭhatiṇāni jānanti ‘‘mayaṃ vammikamatthake jātānī’’ti. Evameva na sīsakaṭāhapaliveṭhanacammaṃ jānāti ‘‘mayi kesā jātā’’ti, nāpi kesā jānanti ‘‘mayaṃ sīsakaṭāhapaliveṭhanacamme jātā’’ti, aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti ‘‘kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū’’tiādinā nayena nijjīvanissattabhāvaṃ pakāsentena. Pubbeti purimabuddhānaṃ santike. Madditasaṅkhāroti nāmarūpavavatthānena ceva paccayapariggahavasena ca ñāṇena parimadditasaṅkhāro. Bhāvitabhāvanoti kalāpasammasanādinā sabbaso kusalabhāvanāya pūraṇena bhāvitabhāvano. Adinnaṃ na vaṭṭatīti ettha ‘‘pabbajjā na ruhatīti vadantī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.34) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.34) pana – yasassīti parivārasampanno. Nijjīvanissattabhāvanti ‘‘kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū’’tiādinayaṃ saṅgaṇhāti, sabbaṃ visuddhimagge (visuddhi. 1.311) āgatanayena gahetabbaṃ. Pubbeti pubbabuddhuppādesu. Madditasaṅkhāroti vipassanāvasena vuttaṃ. Bhāvitabhāvanoti samathavasenapi.

Kāsāyāni tikkhattuṃ vā…pe… paṭiggāhāpetabboti ettha ‘‘sabbadukkhanissaraṇatthāya imaṃ kāsāvaṃ gahetvā’’ti vā ‘‘taṃ kāsāvaṃ datvā’’ti vā vatvā ‘‘pabbājetha maṃ, bhante, anukampaṃ upādāyā’’ti evaṃ yācanapubbakaṃ cīvaraṃ paṭicchāpeti. Athāpītiādi tikkhattuṃ paṭiggāhāpanato paraṃ kattabbavidhidassanaṃ, athāpīti tato parampīti attho. Keci pana ‘‘cīvaraṃ appaṭiggāhāpetvā pabbājanappakārabhedadassanatthaṃ ‘athāpī’ti vuttaṃ. Athāpīti atha vāti attho’’ti vadanti. Adinnaṃ na vaṭṭatīti iminā pabbajjā na ruhatīti dasseti.

147. Pāde vandāpetvāti pādābhimukhaṃ namāpetvā. Dūre vandantopi hi pāde vandatīti vuccatīti. Upajjhāyena vāti ettha yassa santike upajjhaṃ gaṇhāti, ayaṃ upajjhāyo. Yaṃ ābhisamācārikesu vinayanatthāya ācariyaṃ katvā niyyātenti, ayaṃ ācariyo. Sace pana upajjhāyo sayameva sabbaṃ sikkhāpeti, aññampi na niyyāteti, upajjhāyovassa ācariyopi hoti. Yathā upasampadākāle sayameva kammavācaṃ vācento upajjhāyova kammavācācariyopi hotīti vuttaṃ.

Anuññātaupasampadāti ñatticatutthakammena anuññātaupasampadā. Ṭhānakaraṇasampadanti ettha uraādīni ṭhānāni, saṃvutādīni karaṇānīti veditabbāni. Anunāsikantaṃ katvā dānakāle antarāvicchedaṃ akatvā dātabbānīti dassetuṃ ‘‘ekasambandhānī’’ti vuttaṃ. Vicchinditvāti ma-kārantaṃ katvā dānasamaye vicchedaṃ katvā.

148. Sabbamassa kappiyākappiyaṃ ācikkhitabbanti dasasikkhāpadavinimuttaṃ parāmāsāparāmāsādibhedaṃ kappiyākappiyaṃ ācikkhitabbaṃ. Ābhisamācārikesu vinetabboti iminā ‘‘sekhiyaupajjhāyavattādiābhisamācārikasīlamanena pūretabbaṃ. Tattha ca kattabbassa akaraṇe, akattabbassa ca karaṇe daṇḍakammāraho hotīti dīpetīti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.34) vuttaṃ. Anunāsikantaṃ katvā dānakāle antarāvicchedo na kātabboti āha ‘‘ekasambandhānī’’ti. Ābhisamācārikesu vinetabboti iminā sekhiyavattākkhandhakavattesu, aññesu ca sukkavissaṭṭhiādilokavajjasikkhāpadesu ca sāmaṇerehi vattitabbaṃ, tattha avattamāno alajjī daṇḍakammāraho ca hotīti dassetīti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.34).

Urādīni ṭhānāni nāma, saṃvutādīni karaṇāni nāma. Anunāsikantaṃ katvā ekasambandhaṃ katvā dānakāle antarā aṭṭhatvā vattabbaṃ, vicchinditvā dānakālepi yathāvuttaṭṭhāne eva vicchedo, aññatra na vaṭṭatīti likhitaṃ, anunāsikante dīyamāne khalitvā ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti ma-kārena missībhūte khette otiṇṇattā vaṭṭatīti upatissatthero. Missaṃ katvā vattuṃ vaṭṭati, vacanakāle pana anunāsikaṭṭhāne vicchedaṃ akatvā vattabbanti dhammasiritthero. ‘‘Evaṃ kammavācāyampī’’ti vuttaṃ. Ubhatosuddhiyāva vaṭṭatīti ettha mahāthero patitadantādikāraṇatāya acaturassaṃ katvā vadati, byattasāmaṇero samīpe ṭhito pabbajjāpekkhaṃ byattaṃ vadāpeti, mahātherena avuttaṃ vadāpetīti na vaṭṭati. Kammavācāya itaro bhikkhu ce vadati, vaṭṭatīti. Saṅgho hi kammaṃ karoti, na puggaloti. Na, nānāsīmapavattakammavācāsāmaññanayena paṭikkhipitabbattā. Atha therena caturassaṃ vuttaṃ pabbajjāpekkhaṃ vattuṃ asakkontaṃ sāmaṇero sayaṃ vatvā vadāpeti, ubhatosuddhi eva hoti therena vuttasseva vuttattā. ‘‘Buddhaṃ saraṇaṃ gacchanto asādhāraṇe buddhaguṇaṃ, dhammaṃ saraṇaṃ gacchanto nibbānaṃ, saṅghaṃ saraṇaṃ gacchanto sekkhadhammaṃ asekkhadhammañca saraṇaṃ gacchatī’’ti aggahitaggahaṇavasena yojanā kātabbā. Aññathā saraṇattayasaṅkaradoso. Sabbamassa kappiyākappiyanti dasasikkhāpadavinimuttaṃ parāmāsāparāmāsādibhedaṃ. ‘‘Ābhisamācārikesu vinetabbo’’ti vacanato sekhiyaupajjhāyavattādiābhisamācārikasīlamanena pūretabbaṃ. Tattha cārittassa akaraṇe, vārittassa karaṇe daṇḍakammāraho hotī’’ti dīpetīti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 34) āgato.

Anujānāmi bhikkhave sāmaṇerānaṃ dasa sikkhāpadānītiādīsu sikkhitabbāni padāni sikkhāpadāni, sikkhākoṭṭhāsāti attho. Sikkhāya vā padāni sikkhāpadāni, adhisīlaadhicittaadhipaññāsikkhānaṃ adhigamupāyoti attho. Atthato pana kāmāvacarakusalacittasampayuttā viratiyo, taṃsampayuttadhammā panettha taggahaṇeneva gahetabbā. Pāṇoti paramatthato jīvitindriyaṃ, tassa atipātanaṃ pabandhavasena pavattituṃ adatvā satthādīhi atikkamma abhibhavitvā pātanaṃ pāṇātipāto, pāṇavadhoti attho. So pana atthato pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā vadhakacetanāva, tasmā pāṇātipātā veramaṇi, verahetutāya verasaṅkhātaṃ pāṇātipātādipāpadhammaṃ maṇati nīharatīti virati ‘‘veramaṇī’’ti vuccati. Viramati etāyāti vā ‘‘viramatī’’ti vattabbe niruttinayena ‘‘veramaṇī’’ti samādānavirati vuttā. Esa nayo sesesupi.

Adinnassa ādānaṃ adinnādānaṃ, theyyacetanā. Abramhacariyanti aseṭṭhacariyaṃ, maggenamaggapaṭipattisamuṭṭhāpikā methunacetanā. Musāti abhūtavatthu, tassa vādo abhūtaṃ ñatvāva bhūtato viññāpanacetanā musāvādo. Piṭṭhapūvādinibbattā surā ceva pupphāsavādibhedaṃ merayañca surāmerayaṃ. Tadeva madanīyaṭṭhena majjañceva pamādakāraṇaṭṭhena pamādaṭṭhānañca, taṃ yāya cetanāya pivati, tassā evaṃ adhivacanaṃ.

Aruṇuggamanato paṭṭhāya yāva majjhanhikā, ayaṃ ariyānaṃ bhojanassa kālo nāma, tadañño vikālo. Bhuñjitabbaṭṭhena bhojananti idha sabbaṃ yāvakālikaṃ vuccati, tassa ajjhoharaṇaṃ idha uttarapadalopena bhojananti adhippetaṃ. Vikāle bhojanaṃ ajjhoharaṇaṃ vikālabhojanaṃ, vikāle vāyāvakālikassa bhojanaṃ ajjhoharaṇaṃ vikālabhojanantipi attho gahetabbo, taṃ atthato vikāle yāvakālikaajjhoharaṇacetanāva.

Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassanaṃ ‘‘visūkadassanaṃ, naccagītādidassanasavanānañceva vaṭṭakayuddhajūtakīḷādisabbakīḷānañca nāmaṃ. Dassananti cettha pañcannampi viññāṇānaṃ yathāsakaṃ visayassa ālocanasabhāvatāya dassanasaddena saṅgahetabbattā savanampi saṅgahitaṃ. Naccagītavāditasaddehi cettha attano naccanagāyanādīnipi saṅgahitānīti daṭṭhabbaṃ.

Mālāti baddhamabaddhaṃ vā pupphaṃ, antamaso suttādimayampi alaṅkāratthāya piḷandhiyamānaṃ mālātveva vuccati. Gandhanti vāsacuṇṇādivilepanato aññaṃ yaṃ kiñci gandhajātaṃ. Vilepananti pisitvā gahitaṃ chavirāgakaraṇañceva gandhajātañca. Dhāraṇaṃ nāma piḷandhanaṃ. Maṇḍanaṃ nāma ūnaṭṭhānapūraṇaṃ. Gandhavasena, chavirāgavasena vā sādiyanaṃ vibhūsanaṃ nāma, mālādīsu vā dhāraṇādīni yathākkamaṃ yojetabbāni. Tesaṃ dhāraṇādīnaṃ ṭhānaṃ kāraṇaṃ vītikkamacetanā.

Uccāti ucca-saddena samānattho nipāto. Uccāsayanaṃ vuccati pamāṇātikkantaṃ āsandādi. Mahāsayanaṃ akappiyattharaṇehi atthataṃ salohitavitānañca. Etesu hi āsanaṃ sayanañca uccāsayanamahāsayanasaddehi gahitāni uttarapadalopena. Jātarūparajatapaṭiggahaṇāti ettha rajatasaddena dārumāsakādi sabbaṃ rūpiyaṃ saṅgahitaṃ. Muttāmaṇiādayopettha dhaññakkhettavatthādayo ca saṅgahitāti daṭṭhabbā. Paṭiggahaṇa-saddena pana paṭiggāhāpanasādiyanānipi saṅgahitāni.

149. Senāsanaggāho ca paṭippassambhantīti iminā vassacchedaṃ dasseti. Upasampannānampi pārājikasamāpattiyā saraṇagamanādisāmaṇerabhāvassapi vinassanato senāsanaggāho ca paṭippassambhati, saṅghalābhampi te na labhantīti veditabbaṃ. Purimikāya puna saraṇāni gahitānīti saraṇagahaṇena saha tadahevassa vassūpagamanampi dasseti. Pacchimikāya vassāvāsikanti vassāvāsikalābhaggahaṇadassanamattamevetaṃ, tato purepi vā pacchāpi vā vassāvāsikañca cīvaramāsesu saṅghe uppannakālacīvarañca purimikāya upagantvā avipannasīlo sāmaṇero labhati eva. Sace pacchimikāya gahitānīti pacchimikāya vassūpagamanañca chinnavassatañca dasseti. Tassa hi kālacīvaralābho na pāpuṇāti, tasmā ‘‘apaloketvā lābho dātabbo’’ti vuttaṃ. Vassāvāsikalābho pana yadi senāsanassāmikā dāyakā senāsanaguttatthāya pacchimikāya upagantvā vattaṃ katvā attano senāsane vasantassapi vassāvāsikaṃ dātabbanti vadanti, anapaloketvāpi dātabbova. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.108) ‘‘pacchimikāya vassāvāsikaṃ lacchatīti pacchimikāya puna vassaṃ upagatattā lacchatī’’ti vuttaṃ, tampi vassāvāsike dāyakānaṃ imaṃ adhippāyaṃ nissāya vuttañce, sundaraṃ, saṅghikaṃ, kālacīvarampi sandhāya vuttañce, na yujjatīti veditabbaṃ.

Na ajānitvāti ‘‘surā’’ti ajānitvā pivato pāṇātipātāveramaṇiādisabbasīlabhedaṃ saraṇabhedañca na āpajjati. Akusalaṃ pana surāpānāveramaṇisīlabhedo ca hoti mālādidhāraṇādīsu viyāti daṭṭhabbaṃ. Itarānīti vikālabhojanāveramaṇiādīni. Tānipi hi sañcicca vītikkamantassa taṃ taṃ bhijjati eva, itarītaresaṃ pana abhijjanena nāsanaṅgāni na honti. Teneva ‘‘etesu bhinnesū’’ti bhedavacanaṃ vuttaṃ.

Accayaṃ desāpetabboti ‘‘accayo maṃ bhante accāgamā’’tiādinā saṅghamajjhe desāpetvā saraṇasīlaṃ dātabbanti adhippāyo pārājikattā tesaṃ. Tenāha ‘‘liṅganāsanāya nāsetabbo’’ti. Ayameva hi nāsanā idhādhippetāti liṅganāsanākāraṇehi pāṇātipātādīhi avaṇṇabhāsanādīnaṃ saha patitattā vuttaṃ. Nanu ca kaṇṭakasāmaṇeropi micchādiṭṭhiko eva, tassa ca heṭṭhā daṇḍakammanāsanāva vuttā, idha pana micchādiṭṭhikassa liṅganāsanā vuccati, ko imesaṃ bhedoti codanaṃ manasi nidhāyāha ‘‘sassatucchedānañhi aññataradiṭṭhiko’’ti. Ettha cāyaṃ adhippāyo – yo hi ‘‘attā issaro’’ti vā ‘‘nicco dhuvo’’tiādinā vā ‘‘attā ucchijjissati vinassissatī’’tiādinā vā titthiyaparikappitaṃ yaṃ kiñci sassatucchedadiṭṭhiṃ daḷhaṃ gahetvā voharati, tassa sā pārājikaṭṭhānaṃ hoti, so ca liṅganāsanāya nāsetabbo. Yo pana īdisaṃ diṭṭhiṃ aggahetvā sāsanikova hutvā kevalaṃ buddhavacanādhippāyaṃ viparītato gahetvā bhikkhūhi ovadiyamānopi appaṭinissajjitvā voharati, tassa sā diṭṭhi pārājikaṃ na hoti, so pana kaṇṭakanāsanāya eva nāsetabboti vimativinodaniyaṃ. Imasmiṃ ṭhāne sāratthadīpaniyaṃ dasasikkhāpadato paṭṭhāya vitthārato vaṇṇanā āgatā, sā porāṇaṭīkāyaṃ sabbaso potthakaṃ āruḷhā, tasmā idha na vitthārayimha.

150. ‘‘Attano pariveṇanti idaṃ puggalikaṃ sandhāya vutta’’nti gaṇṭhipadesu vuttaṃ. Ayaṃ panettha gaṇṭhipadakārānaṃ adhippāyo – vassaggena pattasenāsananti iminā tassa vassaggena pattaṃ saṅghikasenāsanaṃ vuttaṃ. Attano pariveṇanti imināpi tasseva puggalikasenāsanaṃ vuttanti. Ayaṃ panettha amhākaṃ khanti – yattha vā vasatīti iminā saṅghikaṃ vā hotu puggalikaṃ vā, tassa nibaddhavasanakasenāsanaṃ vuttaṃ. Yattha vā paṭikkamatīti iminā pana yaṃ ācariyupajjhāyassa vasanaṭṭhānaṃ upaṭṭhānādinimittaṃ nibaddhaṃ pavisati, taṃ ācariyupajjhāyānaṃ pavisanaṭṭhānaṃ vuttaṃ, tasmā tadubhayaṃ dassetuṃ ‘‘ubhayenapi attano pariveṇañca vassaggena pattasenāsanañca vutta’’nti āha. Tattha attano pariveṇanti iminā ācariyupajjhāyānaṃ nivāsanaṭṭhānaṃ dassitaṃ, vassaggena pattasenāsananti iminā pana tassa vasanaṭṭhānaṃ, tasmā tadubhayampi saṅghikaṃ vā hotu puggalikaṃ vā, āvaraṇaṃ kātabbamevāti. Mukhadvārikanti mukhadvārena bhuñjitabbaṃ. Daṇḍakammaṃ katvāti daṇḍakammaṃ yojetvā. Daṇḍenti vinenti etenāti daṇḍo, soyeva kattabbattā kammanti daṇḍakammaṃ, āvaraṇādi. Daṇḍakammamassa karothāti assa daṇḍakammaṃ yojetha āṇāpetha. Daṇḍakammanti vā niggahakammaṃ, tasmā niggahamassa karothāti vuttaṃ hoti. Esa nayo sabbattha īdisesu ṭhānesu.

Senāsanaggāho ca paṭippassambhantīti iminā chinnavasso hotīti dīpeti. Sace ākiṇṇadosova hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabboti ettha sace yāvatatiyaṃ vuccamāno na oramati, saṅghaṃ apaloketvā nāsetabbo, puna pabbajjaṃ yācamānopi apaloketvā pabbājetabboti vadanti. Pacchimikāya vassāvāsikaṃ lacchatīti pacchimikāya puna vassaṃ upagatattā lacchati. Apaloketvā lābho dātabboti chinnavassatāya vuttaṃ. Itarāni pañca sikkhāpadānīti vikālabhojanādīni pañca. Accayaṃ desāpetabboti ‘‘accayo maṃ bhante accāgamā’’tiādinā nayena desāpetabboti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.108) vuttaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Pabbajjāvinicchayakathālaṅkāro nāma

Dvāvīsatimo paricchedo.

Upasampadāvinicchayakathā

Evaṃ pabbajjāvinicchayaṃ kathetvā tadanantaraṃ upasampadāvinicchayo kathetabbo, evaṃ santepi aṭṭhakathāyaṃ upasampadāvinicchayakathā pāḷivaṇṇanāvaseneva āgatā, no pāḷimuttakavinicchayavasena, imassa pana pakaraṇassa pāḷimuttakavinicchayakathābhūtattā tamakathetvā nissayavinicchayo eva ācariyena kathito, mayaṃ pana upasampadāvinicchayassa atisukhumattā atigambhīrattā sudullabhattā sāsanānuggahatthaṃ ācariyena avuttampi samantapāsādikato nīharitvā vimativinodanīādippakaraṇesu āgatavinicchayena alaṅkaritvā taṃ vinicchayaṃ kathayissāma.

Tena kho pana samayenāti yena samayena bhagavatā ‘‘na bhikkhave anupajjhāyako’’tiādisikkhāpadaṃ apaññattaṃ hoti, tena samayena. Anupajjhāyakanti upajjhaṃ agāhāpetvā sabbena sabbaṃ upajjhāyavirahitaṃ, evaṃ upasampannā neva dhammato na āmisato saṅgahaṃ labhanti, te parihāyantiyeva, na vaḍḍhanti. Na bhikkhave anupajjhāyakoti upajjhaṃ agāhāpetvā nirupajjhāyako na upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassāti sikkhāpadapaññattito paṭṭhāya evaṃ upasampādentassa āpatti hoti, kammaṃ pana na kuppati. Keci ‘‘kuppatī’’ti vadanti, taṃ na gahetabbaṃ. ‘‘Saṅghena upajjhāyenā’’tiādīsupi ubhatobyañjanakupajjhāyapariyosānesu eseva nayo.

Apattakā hatthesu piṇḍāya carantīti yo hatthesu piṇḍo labbhati, tadatthāya caranti. Seyyathāpi titthiyāti yathā ājīvakanāmakā titthiyā. Sūpabyañjanehi missetvā hatthesu ṭhapitapiṇḍameva hi te bhuñjanti. Āpatti dukkaṭassāti evaṃ upasampādentasseva āpatti hoti, kammaṃ pana na kuppati, acīvarakādivatthūsupi eseva nayo.

Yācitakenāti ‘‘yāva upasampadaṃ karoma, tāva dethā’’ti yācitvā gahitena, tāvakālikenāti attho. Īdisena hi pattena vā cīvarena vā pattacīvarena vā upasampādentasseva āpatti hoti, kammaṃ pana na kuppati, tasmā paripuṇṇapattacīvarova upasampādetabbo. Sace tassa natthi, ācariyupajjhāyā cassa dātukāmā honti, aññe vā bhikkhū, nirapekkhehi vissajjetvā adhiṭṭhānūpagaṃ pattacīvaraṃ dātabbaṃ.

Gottenapi anussāvetunti ‘‘mahākassapassa upasampadāpekkho’’ti evaṃ gottaṃ vatvā anussāvetuṃ anujānāmīti attho. Dve ekānussāvaneti dve ekato anussāvane, ekena ekassa, aññena itarassāti evaṃ dvīhi vā ācariyehi ekena vā ekakkhaṇe kammavācaṃ anussāventehi upasampādetuṃ anujānāmīti attho. Dve tayo ekānussāvane kātuṃ, tañca kho ekena upajjhāyenāti dve vā tayo vā jane purimanayeneva ekato anussāvane kātuṃ anujānāmi, tañca kho anussāvanakiriyaṃ ekena upajjhāyena anujānāmīti attho. Tasmā ekena ācariyena dve vā tayo vā anussāvetabbā. Dvīhi vā tīhi vā ācariyehi visuṃ visuṃ ekena ekassāti evaṃ ekappahāreneva dve tisso vā kammavācā kātabbā. Sace pana nānācariyā nānupajjhāyā honti, tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero tissattherassa saddhivihārikaṃ anussāveti, aññamaññañca gaṇapūrakā honti, vaṭṭati. Sace nānupajjhāyā honti, eko ācariyo hoti, ‘‘na tveva nānupajjhāyenā’’ti paṭikkhittattā na vaṭṭati. Idaṃ sandhāya hi esa paṭikkhepo.

Paṭhamaṃ upajjhaṃ gāhāpetabboti ettha vajjāvajjaṃ upanijjhāyatīti upajjhā, taṃ upajjhaṃ ‘‘upajjhāyo me, bhante, hohī’’ti evaṃ vadāpetvā gāhāpetabbo. Vitthāyantīti vitthaddhagattā honti. Yaṃ jātanti yaṃ tava sarīre jātaṃ nibbattaṃ vijjamānaṃ, taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbantiādi. Ullumpatu manti uddharatu maṃ.

Tāvadevāti upasampannasamanantarameva. Chāyā metabbāti ekaporisā vā dviporisā vāti chāyā metabbā. Utuppamāṇaṃ ācikkhitabbanti ‘‘vassāno hemanto gimho’’ti utuppamāṇaṃ ācikkhitabbaṃ. Ettha ca utuyeva utuppamāṇaṃ. Sace vassānādayo aparipuṇṇā honti, yattakehi divasehi yassa yo utu aparipuṇṇo, te divase sallakkhetvā so divasabhāgo ācikkhitabbo. Atha vā ‘‘ayaṃ nāma utu, so ca kho paripuṇṇo aparipuṇṇo vā’’ti evaṃ utuppamāṇaṃ ācikkhitabbaṃ, ‘‘pubbaṇho vā sāyanho vā’’ti evaṃ divasabhāgo ācikkhitabbo. Saṅgītīti idameva sabbaṃ ekato katvā ‘‘tvaṃ kiṃ labhasi, kā te chāyā, kiṃ utuppamāṇaṃ, ko divasabhāgo’’ti puṭṭho ‘‘idaṃ nāma labhāmi vassaṃ vā hemantaṃ vā gimhaṃ vā, ayaṃ me chāyā, idaṃ utuppamāṇaṃ, ayaṃ divasabhāgoti vadeyyāsī’’ti evaṃ ācikkhitabbaṃ.

Ohāyāti chaḍḍetvā. Dutiyaṃ dātunti upasampadamāḷakato pariveṇaṃ gacchantassa dutiyakaṃ dātuṃ anujānāmi, cattāri ca akaraṇīyāni ācikkhitunti attho. Paṇḍupalāsoti paṇḍuvaṇṇo patto. Bandhanā pavuttoti vaṇṭato patito. Abhabbo haritatthāyāti puna harito bhavituṃ abhabbo. Puthusilāti mahāsilā. Ayaṃ samantapāsādikato nīharitvā ābhato upasampadāvinicchayo.

Anupajjhāyādivatthūsu sikkhāpadaṃ apaññattanti ‘‘na anupajjhāyako upasampādetabbo’’ti (mahāva. 117) idheva paññāpiyamānaṃ sikkhāpadaṃ sandhāya vuttaṃ. Kammaṃ pana na kuppatīti idaṃ upajjhāyābhāvepi ‘‘itthannāmassa upasampadāpekkhā itthannāmena upajjhāyenā’’ti matassa vā vibbhantassa vā purāṇaupajjhāyassa, aññassa vā yassa kassaci avijjamānassapi nāmena sabbattha upajjhāyakittanassa katattā vuttaṃ. Yadi hi upajjhāyakittanaṃ na kareyya, ‘‘puggalaṃ na parāmasatī’’ti vuttakammavipatti eva siyā. Teneva pāḷiyaṃ (mahāva. 117) ‘‘anupajjhāyaka’’nti vuttaṃ, aṭṭhakathāyampi (mahāva. aṭṭha. 117) assa ‘‘upajjhāyaṃ akittetvā’’ti avatvā ‘‘upajjhāyaṃ agāhāpetvā sabbena sabbaṃ upajjhāyavirahitaṃ’’ icceva attho vutto. Pāḷiyaṃ saṅghena upajjhāyenāti ‘‘ayaṃ itthannāmo saṅghassa upasampadāpekkho, itthannāmo saṅghaṃ upasampadaṃ yācati saṅghena upajjhāyenā’’ti evaṃ kammavācāya saṅghameva upajjhāyaṃ kittetvāti attho. Evaṃ gaṇena upajjhāyenāti etthāpi ‘‘ayaṃ itthannāmo gaṇassa upasampadāpekkho’’tiādinā yojanā veditabbā. Evaṃ vuttepi kammaṃ na kuppati eva dukkaṭasseva vuttattā, aññathā ‘‘so ca puggalo anupasampanno’’ti vadeyya. Tenāha ‘‘saṅghenā’’tiādi. Tattha paṇḍakādiupajjhāyehi kariyamānesu kammesu paṇḍakādike vināva yadi pañcavaggādigaṇo pūrati, kammaṃ na kuppati, itarathā kuppatīti veditabbaṃ.

Apattacīvaravatthūsupi pattacīvarānaṃ abhāvepi ‘‘paripuṇṇassa pattacīvara’’nti kammavācāya sāvitattā kammakopaṃ avatvā dukkaṭameva vuttaṃ. Itarathā sāvanāya hāpanato kammakopo eva siyā. Keci pana ‘‘paṭhamaṃ anuññātakammavācāyaṃ upasampannā viya idānipi ‘paripuṇṇassa pattacīvara’nti avatvā kammavācāya upasampannāpi sūpasampannā evā’’ti vadanti, taṃ na yuttaṃ. Anuññātakālato paṭṭhāya hi aparāmasanaṃ sāvanāya hāpanavipatti eva hoti ‘‘itthannāmo saṅghaṃ upasampadaṃ yācatī’’ti padassa hāpane viya. Tampi hi pacchā anuññātaṃ, ‘‘saṅghaṃ, bhante, upasampadaṃ yācāmī’’tiādivākyena ayācetvā tampi upasampādento ‘‘ayaṃ itthannāmo saṅghaṃ upasampadaṃ yācatī’’ti vatvāva yadi kammavācaṃ karoti, kammaṃ sukatameva hoti. No ce, vipannaṃ. Sabbapacchā hi anuññātakammavācato kiñcipi parihāpetuṃ na vaṭṭati, sāvanāya hāpanameva hoti, aññe vā bhikkhū dātukāmā hontīti sambandho, ayamettha vimativinodaniyā (vi. vi. ṭī. mahāvagga 2.117) ābhato vinicchayo. Sāratthadīpanīvinicchayo pana idheva antogadhā hoti appatarattā avisesattā ca.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 117) pana ‘‘keci kuppatīti vadanti, taṃ na gahetabba’’nti yaṃ vuttaṃ, taṃ ‘‘pañcavaggakaraṇīyañce, bhikkhave, kammaṃ, bhikkhunipañcamo kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādinā (mahāva. 390) nayena vuttattā paṇḍakānaṃ gaṇapūraṇabhāve eva kammaṃ kuppati, na sabbanti katvā suvuttaṃ, itarathā ‘‘paṇḍakupajjhāyena kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādikāya pāḷiyā bhavitabbaṃ siyā. Yathā aparipuṇṇapattacīvarassa upasampādanakāle kammavācāyaṃ ‘‘paripuṇṇassa pattacīvara’’nti asantaṃ vatthuṃ kittetvā upasampadāya katāya tasmiṃ asantepi upasampadā ruhati, evaṃ ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassa upasampadāpekkho’’ti avatthuṃ paṇḍakupajjhāyādiṃ, asantaṃ vā vatthuṃ kittetvā katāyapi gaṇapūrakānamatthitāya upasampadā ruhateva. ‘‘Na, bhikkhave, paṇḍakupajjhāyena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassa, so ca puggalo anupasampanno’’tiādivacanassa abhāvā ayamattho siddhova hoti. Na hi buddhā vattabbayuttaṃ na vadanti. Tena vuttaṃ ‘‘yo pana bhikkhu jānaṃ ūnavīsativassaṃ …pe… so ca puggalo anupasampanno’’tiādi (pāci. 403). Tathā ‘‘byattena bhikkhunā paṭibalena saṅgho ñāpetabbo’’ti (mahāva. 71) vacanato theyyasaṃvāsakādiācariyehi anussāvanāya katāya upasampadā na ruhati tesaṃ abhikkhuttāti vacanampi na gahetabbaṃ.

Kiñca bhiyyo – ‘‘imāni cattāri kammāni pañcahākārehi vipajjantī’’tiādinā (pari. 482) nayena kammānaṃ sampattivipattiyā kathiyamānāya ‘‘sattahi ākārehi kammāni vipajjanti vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā upajjhāyato vā ācariyato vā’’ti akathitattā na gahetabbaṃ. ‘‘Parisato vā’’ti vacanena ācariyupajjhāyānaṃ vā saṅgaho katoti ce? Na, ‘‘dvādasahi ākārehi parisato kammāni vipajjantī’’ti etassa vibhaṅge tesamanāmaṭṭhattā, ayamattho yasmā tattha tattha sarūpena vuttapāḷivaseneva sakkā jānituṃ, tasmā nayamukhaṃ dassetvā saṃkhittoti ayamassa yuttigavesanāti vuttaṃ.

Tatridaṃ vicāretabbaṃ – anupajjhāyakaṃ upasampādentā te bhikkhū yathāvuttanayena abhūtaṃ vatthuṃ kittayiṃsu, udāhu musāvādabhayā tāneva padāni na sāvesunti. Kiñcettha – yadi tāva upajjhāyābhāvato na sāvesuṃ, ‘‘puggalaṃ na parāmasatī’’ti vuttavipattippasaṅgo hoti, atha sāvesuṃ, musāvādo nesaṃ bhavatīti? Vuccate – sāvesuṃyeva yathāvuttavipattippasaṅgabhayā, ‘‘kammaṃ pana na kuppatī’’ti aṭṭhakathāyaṃ vuttattā ca. Na, musāvādassa asambhavato, musāvādenapi kammasambhavato ca. Na hi sakkā musāvādena kammavipattisampattiṃ kātunti. Tasmā ‘‘anupajjhāyakaṃ upasampādentī’’ti vacanassa ca ubhayadosavinimutto attho pariyesitabbo.

Ayañcettha yutti – yathā pubbe pabbajjupasampadupajjhāyesu vijjamānesupi upajjhāyaggahaṇakkamena aggahitattā ‘‘tena kho pana samayena bhikkhū anupajjhāyaka’’ntiādi vuttaṃ, tathā idhāpi upajjhāyassa vijjamānasseva sato aggahitattā ‘‘anupajjhāyakaṃ upasampādentī’’ti vuttaṃ. Kammavācācariyena pana ‘‘gahito tena upajjhāyo’’ti saññāya upajjhāyaṃ kittetvā kammavācaṃ sāvetabbaṃ. Kenaci vā kāraṇena kāyasāmaggiṃ adentassa upajjhāyassa chandaṃ gahetvā kammavācaṃ sāveti, upajjhāyo vā upasampadāpekkhassa upajjhaṃ datvā pacchā upasampanne tasmiṃ tādise vatthusmiṃ samanuyuñjiyamāno vā asamanuyuñjiyamāno vā upajjhāyadānato pubbe eva sāmaṇero paṭijānāti, sikkhāpaccakkhātako vā antimavatthuajjhāpannako vā paṭijānāti, chandahārakādayo viya upajjhāyo vā aññasīmāgato hoti. Kammavācā ruhatīti vatvā ‘‘anujānāmi bhikkhave paccantimesu janapadesu vinayadharapañcamena gaṇena upasampada’’nti vuttattā. Keci ‘‘vinayadharapañcamena upajjhāyena sannihiteneva bhavitabba’’nti vadantīti porāṇagaṇṭhipade vuttaṃ. So ca pāṭho appamāṇo majjhimesu janapadesu tassa vacanassābhāvato. Asannihitepi upajjhāye kammavācā ruhatīti āpajjatīti ce? Na. Kasmā? Kammasampattiyaṃ ‘‘puggalaṃ parāmasatī’’ti vuttapāṭhova no pamāṇaṃ. Na hi tattha asannihito upajjhāyasaṅkhāto puggalo parāmasanaṃ arahati, tasmā tattha saṅghaparāmasanaṃ viya puggalaparāmasanaṃ veditabbaṃ. Saṅghena gaṇena upajjhāyena upasampādenti tesaṃ atthato puggalattā, paṇḍakādiupajjhāyena upasampādenti upasampādanakāle aviditattāti porāṇā.

Apattacīvaraṃ upasampādentīti kammavācācariyo ‘‘paripuṇṇassa pattacīvara’’nti saññāya, kevalaṃ atthasampattiṃ anapekkhitvā santapadanīhārena vā ‘‘paripuṇṇassa pattacīvara’’nti kammavācaṃ sāveti. Yathā etarahi matavippavuttamātāpitikopi ‘‘anuññātosi mātāpitūhī’’ti puṭṭho ‘‘āma bhante’’ti vadati, kiṃ bahunā? Ayaṃ panettha sāro – ‘‘tasmiṃ samaye cattāri kammāni pañcahākārehi vipajjantī’’ti lakkhaṇassa na tāva paññattattā anupajjhāyakādiṃ upasampādenti. Vajjanīyapuggalānaṃ avuttattā paṇḍakupajjhāyādiṃ upasampādenti, terasantarāyapucchāya adassanattā apattacīvarakaṃ upasampādenti, ‘‘anujānāmi bhikkhave ñatticatutthena kammena upasampādetu’’nti (mahāva. 69) evaṃ sabbapaṭhamaṃ anuññātāya kammavācāya ‘‘paripuṇṇassa pattacīvara’’nti avacanamettha sādhakanti veditabbaṃ. Tañhi vacanaṃ anukkamenānuññātanti.

Idaṃ tāva sabbathā hotu, ‘‘mūgaṃ pabbājenti badhiraṃ pabbājentī’’ti idaṃ kathaṃ sambhavitumarahati ādito paṭṭhāya ‘‘anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajja’’ntiādinā anuññātattāti? Vuccate – ‘‘evañca pana, bhikkhave, pabbājetabboti, evaṃ vadehīti vattabbo…pe… tatiyampi saṅghaṃ saraṇaṃ gacchāmī’’ti ettha ‘‘evaṃ vadehīti vattabbo’’ti imassa vacanassa micchā atthaṃ gahetvā mūgaṃ pabbājesuṃ. ‘‘Evaṃ vadehī’’ti taṃ pabbajjāpekkhaṃ āṇāpetvā sayaṃ upajjhāyena vattabbo ‘‘tatiyampi saṅghaṃ saraṇaṃ gacchāmī’’ti, so pabbajjāpekkhā tathā āṇatto upajjhāyavacanassa anu anu vadatu vā mā vā, tattha tattha bhagavā ‘‘kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti upajjhāyo. Dinno hoti chando, dinnā hoti pārisuddhi, dinnā hoti pavāraṇā’’ti vadati. Tadanumānena vā kāyena tena pabbajjāpekkhena viññattaṃ hoti saraṇagamananti vā lokepi kāyena viññāpento evaṃ vadatīti vuccati, taṃ pariyāyaṃ gahetvā mūgaṃ pabbājentīti veditabbaṃ. Porāṇagaṇṭhipade ‘‘mūgaṃ kathaṃ pabbājentīti pucchaṃ katvā tassa kāyapasādasambhavato kāyena pahāraṃ datvā hatthamuddāya viññāpetvā pabbājesu’’nti vuttaṃ. Kiṃ bahunā?

Ayaṃ panettha sāro – yathā pubbe pabbajjādhikāre vattamāne pabbajjābhilāpaṃ upacchinditvā ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo’’tiādinā (mahāva. 109) nayena upasampadavaseneva abhilāpo kato. Theyyasaṃvāsakapade asambhavato kiñcāpi so na kato, pabbajjāva tattha katā, sabbattha pana upasampadābhilāpena adhippetā tadanubhāvato upasampadāya, pabbajjāya vāritāya upasampadā vāritā hotīti katvā, tathā idha upasampadādhikāre vattamāne upasampadābhilāpaṃ upacchinditvā upasampadameva sandhāya pabbajjābhilāpo katoti veditabbo. Kāmaṃ so na kattabbo, mūgapade asambhavato tassa vasena ādito paṭṭhāya upasampadābhilāpova kattabbo viya dissati, tathāpi tasseva mūgapadassa vasena ādito paṭṭhāya pabbajjābhilāpova kato micchāgahaṇanivāraṇatthaṃ. Kathaṃ? ‘‘Mūgo, bhikkhave, apatto osāraṇaṃ, tañce saṅgho osāreti, sosārito’’ti (mahāva. 396) vacanato hi mūgo upasampanno hotīti siddhaṃ, so kevalaṃ upasampannova hoti, na pana pabbajito tassa pabbajjāya asambhavatoti micchāgāho hoti, taṃ parivajjāpetvā yo upasampanno, so pabbajitova hoti. Pabbajito pana atthi koci upasampanno, atthi koci anupasampannoti imaṃ sammāgāhaṃ uppādeti bhagavāti veditabbaṃ.

Apica tesaṃ hatthacchinnādīnaṃ pabbajitānaṃ supabbajitabhāvadīpanatthaṃ, pabbajjābhāvasaṅkānivāraṇatthañcettha pabbajjābhilāpo kato. Kathaṃ? ‘‘Na, bhikkhave, hatthacchinno pabbājetabbo’’tiādinā (mahāva. 119) paṭikkhepena, ‘‘pabbajitā supabbajitā’’ti vuttaṭṭhānābhāvena ca tesaṃ pabbajjābhāvasaṅkā bhaveyya, yathā pasaṅkā bhave, tathā pasaṅkaṃ ṭhapeyya. Khandhake upasampadaṃ sandhāya ‘‘hatthacchinno, bhikkhave, apatto osāraṇaṃ, tañce saṅgho osāreti, sosārito’’tiādinā (mahāva. 396) nayena bhagavā nivāreti. Teneva nayena pabbajitā panete sabbepi supabbajitā evāti dīpeti. Aññathā sabbepete upasampannāva honti, na pabbajitāti ayamaniṭṭhappasaṅgo āpajjati. Kathaṃ? ‘‘Hatthacchinno, bhikkhave, na pabbājetabbo, pabbajito nāsetabbo’’ti vā ‘‘na, bhikkhave, hatthacchinno pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassa, so ca apabbajito’’ti (mahāva. 119) vā tantiyā ṭhapitāya campeyyakkhandhake ‘‘sosārito’’ti vuttattā kevalaṃ ‘‘ime hatthacchinnādayo upasampannāva honti, na pabbajitā’’ti vā ‘‘upasampannāpi ce pabbajitā, nāsetabbā’’ti vā aniṭṭhakoṭṭhāso āpajjatīti adhippāyo.

Idaṃ panettha vicāretabbaṃ – ‘‘so ca apabbajito’’ti vacanābhāvato mūgassa pabbajjāsiddhipasaṅgato pabbajjāpi ekatosuddhiyā hotīti ayamaniṭṭhakoṭṭhāso kathaṃ nāpajjatīti? Pabbajjābhilāpena upasampadā idhādhippetāti sammāgāhena nāpajjatīti, aññathā yathābyañjanaṃ atthe gahite yathāpaññattadukkaṭābhāvasaṅkhāto aparo aniṭṭhakoṭṭhāso āpajjati. Kathaṃ? ‘‘Na, bhikkhave, mūgo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti vuttadukkaṭaṃ pabbajjāpariyosāne hoti, na tassāvippakatāya. Pubbapayogadukkaṭameva hi paṭhamaṃ āpajjati, tasmā mūgassa pabbajjāpariyosānasseva abhāvato imassa dukkaṭassa okāso ca na sabbakālaṃ sambhaveyya, upasampadāvasena pana atthe gahite sambhavati kammanibbattito. Teneva pāḷiyaṃ ‘‘na, bhikkhave, paṇḍako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti dukkaṭaṃ na paññattaṃ. Apaññattattā pubbapayogadukkaṭameva cettha sambhavati, netaraṃ. Ettāvatā siddhametaṃ pabbajjābhilāpena upasampadāva tattha adhippetā, na pabbajjāti. Etthāha sāmaṇerapabbajjā na kāyapayogato hotīti kathaṃ paññāyatīti? Vuccate – kāyena viññāpetītiādittikā dassanatoti āgato.

‘‘Gottenapi anussāvetu’’nti (mahāva. 122) vacanato yena vohārena voharati, tena vaṭṭatīti siddhaṃ, tasmā ‘‘ko nāmo te upajjhāyo’’ti puṭṭhenapi gottameva nāmaṃ katvā vattabbanti siddhaṃ hoti, tasmā catubbidhesu nāmesu yena kenaci nāmena anussāvanā kātabbāti vadanti. Ekassa bahūni nāmāni honti, tattha ekaṃ nāmaṃ ñattiyā, ekaṃ anussāvanāya kātuṃ na vaṭṭati, atthato byañjanato ca abhinnāhi anussāvanāhi bhavitabbanti. Kiñcāpi ‘‘itthannāmo itthannāmassa āyasmato’’ti pāḷiyaṃ ‘‘āyasmato’’ti padaṃ pacchā vuttaṃ, kammavācāpāḷiyaṃ pana ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassā’’ti paṭhamaṃ likhanti, taṃ uppaṭipāṭiyā vuttanti na paccetabbaṃ. Pāḷiyañhi ‘‘itthannāmo itthannāmassā’’ti atthamattaṃ dassitaṃ, tasmā pāḷiyaṃ avuttopi ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassā’’ti kammavācāpāḷiyaṃ payogo dassito. ‘‘Na me diṭṭho ito pubbe iccāyasmā sāriputto’’ti ca ‘‘āyasmā sāriputto atthakusalo’’ti ca paṭhamaṃ ‘‘āyasmā’’ti payogassa dassanatoti vadanti. Katthaci ‘‘āyasmato buddharakkhitassā’’ti vatvā katthaci kevalaṃ ‘‘buddharakkhitassā’’ti sāveti, sāvanaṃ hāpetīti na vuccati nāmassa ahāpitattāti eke. Sace katthaci ‘‘āyasmato buddharakkhitassā’’ti vatvā katthaci ‘‘buddharakkhitassāyasmato’’ti sāveti, pāṭhānurūpattā khettameva otiṇṇantipi eke. Byañjanabhedappasaṅgato anussāvanānaṃ taṃ na vaṭṭatīti vadanti. Sace pana sabbaṭṭhānepi ekeneva pakārena vadati, vaṭṭati.

Ekānussāvaneti ettha ekato anussāvanaṃ etesanti ekānussāvanāti asamānādhikaraṇavisayo bāhiratthasamāsoti daṭṭhabbaṃ. Tenevāha ‘‘dve ekato anussāvane’’ti. Tattha ekatoti ekakkhaṇeti attho, vibhattialopena cāyaṃ niddeso. Purimanayeneva ekato anussāvane kātunti ‘‘ekena ekassa, aññena itarassā’’tiādinā pubbe vuttanayena dvīhi vā tīhi vā ācariyehi ekena vā ekato anussāvane kātuṃ. Vajjāvajjaṃ upanijjhāyatīti upajjhāti iminā upajjhāyasaddasamānattho upajjhāsaddopīti atthaṃ dassetīti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.123).

Gottenāpīti ‘‘āyasmato pippalissa upasampadāpekkho’’ti evaṃ nāmaṃ avatvā gottanāmenapīti attho, tena ‘‘ko nāmo te upajjhāyo’’ti puṭṭhena gottanāmena ‘‘āyasmā kassapo’’ti vattabbanti siddhaṃ hoti. Tasmā aññampi yaṃ kiñci tassa nāmaṃ pasiddhaṃ, tasmiṃ vā khaṇe sukhaggahaṇatthaṃ nāmaṃ paññāpitaṃ, taṃ sabbaṃ gahetvāpi anussāvanā kātabbā. Yathā upajjhāyassa, evaṃ upasampadāpekkhassāpi gottādināmena taṅkhaṇikanāmena ca anussāvanaṃ kātuṃ vaṭṭati, tasmimpi khaṇe ‘‘ayaṃ tisso’’ti vā ‘‘nāgo’’ti vā nāmaṃ karontehi anusāsakasammutito paṭhamameva kātabbaṃ. Evaṃ akatvāpi antarāyikadhammānusāsanapucchanakālesu ‘‘kinnāmosi, ahaṃ bhante nāgo nāma, ko nāmo te upajjhāyo, upajjhāyo me bhante tisso nāmā’’tiādinā viññāpentena ubhinnampi citte ‘‘mametaṃ nāma’’nti yathā saññaṃ uppajjati, evaṃ viññāpetabbaṃ. Sace pana tasmiṃ khaṇe pakatināmena vatvā pacchā ‘‘tisso nāmā’’ti apubbanāmena anussāveti, na vaṭṭati.

Tattha ca kiñcāpi upajjhāyasseva nāmaṃ aggahetvā yena kenaci nāmena ‘‘tissassa upasampadāpekkho’’tiādināpi puggale parāmaṭṭhe kammaṃ sukatameva hoti anupajjhāyakādīnaṃ upasampadākammaṃ viya upajjhāyassa abhāvepi abhabbattepi kammavācāya puggale parāmaṭṭhe kammassa sijjhanato. Upasampadāpekkhassa pana yathāsakaṃ nāmaṃ vinā aññena nāmena anussāvite kammaṃ kuppati, so anupasampannova hoti. Tattha ṭhito añño anupasampanno viya gahitanāmassa vatthupuggalassa tattha abhāvā, etassa ca nāmassa anussāvanāya avuttattā. Tasmā upasampadāpekkhassa pakatināmaṃ parivattetvā apubbena nāgādināmena anussāvitukāmena paṭikacceva ‘‘tvaṃ nāgo’’tiādinā viññāpetvā anusāsanaantarāyikadhammāpucchanakkhaṇesupi tassa ca saṅghassa ca yathā pākaṭaṃ hoti, tathā pakāsetvāva nāgādināmena anussāvetabbaṃ. Ekassa bahūni nāmāni honti, tesu ekaṃ gahetuṃ vaṭṭati.

Yaṃ pana upasampadāpekkhaupajjhāyānaṃ ekattha gahitaṃ nāmaṃ tadeva ñattiyā, sabbattha anussāvanāsu ca gahetabbaṃ. Gahitato hi aññasmiṃ gahite byañjanaṃ bhinnaṃ nāma hoti, kammaṃ vipajjati. Atthato hi byañjanato ca abhinnā eva ñatti anussāvanā ca vaṭṭanti. Upajjhāyanāmassa pana purato ‘‘āyasmato tissassā’’tiādinā āyasmantapadaṃ sabbattha yojetvāpi anussāveti. Tathā ayojitepi doso natthi.

Pāḷiyaṃ (mahāva. 126) pana kiñcāpi ‘‘itthannāmassa āyasmato’’ti pacchato ‘‘āyasmato’’ti padaṃ vuttaṃ, tathāpi ‘‘āyasmā sāriputto atthakusalo’’tiādinā nāmassa purato ‘āyasmantapada’yogassa dassanato puratova payogo yuttataro, tañca ekattha yojetvā aññattha ayojitepi ekattha purato yojetvā aññattha pacchato yojanepi sāvanāya hāpanaṃ nāma na hoti nāmassa ahāpitattā. Teneva pāḷiyampi ‘‘itthannāmassa āyasmato’’ti ekattha yojetvā ‘‘itthannāmena upajjhāyenā’’tiādīsu ‘‘āyasmato’’ti na yojitanti vadanti. Tañca kiñcāpi evaṃ, tathāpi sabbaṭṭhānepi ekeneva pakārena yojetvā eva vā ayojetvā vā anussāvanaṃ pasatthataranti gahetabbaṃ.

Ekato saheva ekasmiṃ khaṇe anussāvanaṃ etesanti ekānussāvanā, upasampadāpekkhā, ete ekānussāvane kātuṃ. Tenāha ‘‘ekatoanusāvane’’ti. Idañca ekaṃ padaṃ vibhattialopena daṭṭhabbaṃ. Ekena vāti dvinnampi ekasmiṃ khaṇe ekāya eva kammavācāya anussāvane ekena ācariyenāti attho. ‘‘Ayaṃ buddharakkhito ca ayaṃ dhammarakkhito ca āyasmato saṅgharakkhitassa upasampadāpekkho’’tiādinā nayena ekena ācariyena dvinnamekasmiṃ khaṇe anussāvananayo daṭṭhabbo, imināva nayena tiṇṇampi ekena ācariyena ekakkhaṇe anussāvanaṃ veditabbaṃ.

Purimanayeneva ekato anussāvane kātunti ‘‘ekena ekassa, aññena itarassā’’tiādinā pubbe vuttanayena dvinnaṃ dvīhi vā tiṇṇaṃ tīhi vā ācariyehi, ekena vā ācariyena tayopi ekatoanussāvane kātunti attho. ‘‘Tañca kho ekena upajjhāyena, na tveva nānupajjhāyenā’’ti idaṃ ekena ācariyena dvīhi vā tīhi vā upajjhāyehi dve vā tayo vā upasampadāpekkhe ekakkhaṇe ekāya anussāvanāya ekānussāvane kātuṃ na vaṭṭatīti paṭikkhepapadaṃ, na pana nānācariyehi nānupajjhāyehi tayo ekānussāvane kātuṃ na vaṭṭatīti āha ‘‘sace pana nānācariyā nānupajjhāyā…pe… vaṭṭatī’’ti. Yañcettha ‘‘tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero tissattherassa saddhivihārika’’nti evaṃ upajjhāyehi aññamaññaṃ saddhivihārikānaṃ anussāvanakaraṇaṃ vuttaṃ, taṃ upalakkhaṇamattaṃ. Tasmā sace tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero nandattherassa saddhivihārikaṃ anussāveti, aññamaññañca gaṇapūrakā honti, vaṭṭati eva. Sace pana upajjhāyo sayameva attano saddhivihārikaṃ anussāveti, ettha vattabbameva natthi, kammaṃ sukatameva hoti, anupajjhāyakassapi yena kenaci anussāvite upasampadā hoti, kimaṅgaṃ pana saupajjhāyakassa upajjhāyeneva anussāvaneti daṭṭhabbaṃ. Teneva navaṭṭanapakkhaṃ dassetuṃ ‘‘sace panā’’tiādimāha.

Upajjhāti upajjhāyasaddasamānattho ākāranto upajjhāsaddoti dasseti. Upajjhāya-saddo eva vā upajjhā, upayogapaccattavacanesu ya-kāra lopaṃ katvā evaṃ vutto karaṇavacanādīsu upajjhāsaddassa payogābhāvāti daṭṭhabbaṃ. Pāḷiyaṃ attanāva attānaṃ sammannitabbanti attanāva kattubhūtena karaṇabhūtena attānameva kammabhūtaṃ pati sammannanakiccaṃ kātabbaṃ, attānanti vā paccatte upayogavacanaṃ, attanāva attā sammannitabboti attho. Na kevalañca ettheva, aññatrāpi terasasammutiādīsu imināva lakkhaṇena attanāva attā sammannitabbova. Apica sayaṃ kammārahattā attānaṃ muñcitvā catuvaggādiko gaṇo sabbattha icchitabbo.

Saccakāloti ‘‘nigūhissāmī’’ti vañcanaṃ pahāya saccasseva te icchitabbakālo. Bhūtakāloti vañcanāya abhāvepi manussattādivatthuno bhūtatāya avassaṃ icchitabbakālo, itarathā kammakopādiantarāyo hotīti adhippāyo. Maṅkūti adhomukho. Uddharatūti anupasampannabhāvato upasampattiyaṃ patiṭṭhapetūti attho.

Sabbakammavācāsu atthakosallatthaṃ panettha upasampadakammavācāya evamattho daṭṭhabbo – suṇātūti savanāṇattiyaṃ paṭhamapurisekavacanaṃ. Tañca kiñcāpi yo so saṅgho savanakiriyāyaṃ niyojīyati, tassa sammukhattā ‘‘suṇāhī’’ti majjhimapurisavacanena vattabbaṃ, tathāpi yasmā saṅghasaddasannidhāne paṭhamapurisappayogova saddavidūhi samāciṇṇo bhavantabhagavantaāyasmādisaddasannidhānesu viya ‘‘adhivāsetu me bhavaṃ gotamo (pārā. 22), etassa sugata kālo, yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya (pārā. 21), pakkamatāyasmā (pārā. 436), suṇantu me āyasmanto’’tiādīsu (mahāva. 168). Tasmā idha paṭhamapurisappayogo kato. Atha vā gāravavasenetaṃ vuttaṃ. Garuṭṭhāniyesu hi gāravavasena majjhimapurisapayoguppattiyampi paṭhamapurisappayogaṃ payujjanti ‘‘desetu sugato dhamma’’ntiādīsu (dī. ni. 2.66; ma. ni. 2.338; mahāva. 8) viyāti daṭṭhabbaṃ. Keci pana ‘‘bhante āvusoti pade apekkhitvā idha paṭhamapurisappayogo’’ti vadanti, taṃ na sundaraṃ ‘‘ācariyo me, bhante, hohi (mahāva. 77), iṅghāvuso upāli, imaṃ pabbajitaṃ anuyuñjāhī’’tiādīsu (pārā. 517) tappayogepi majjhimapurisappayogasseva dassanato.

Meti yo sāveti, tassa attaniddese sāmivacanaṃ. Bhanteti ālapanatthe vuḍḍhesu sagāravavacanaṃ, ‘‘āvuso’’ti padaṃ pana navakesu. Tadubhayampi nipāto ‘‘tumhe bhante tumhe āvuso’’ti bahūsupi samānarūpattā. Saṅghoti avisesato catuvaggādike pakatattapuggalasamūhe vattati. Idha pana paccantimesu janapadesu pañcavaggato paṭṭhāya, majjhimesu janapadesu dasavaggato paṭṭhāya saṅghoti gahetabbo. Tatrāyaṃ piṇḍattho – bhante, saṅgho mama vacanaṃ suṇātūti. Idañca navakatarena vattabbavacanaṃ. Sace pana anussāvako sabbehi bhikkhūhi vuḍḍhataro hoti, ‘‘suṇātu me, āvuso saṅgho’’ti vattabbaṃ. Sopi ce ‘‘bhante’’ti vadeyya, navakataro vā ‘‘āvuso’’ti, kammakopo natthi. Keci pana ‘‘ekattha ‘āvuso’ti vatvā aññattha ‘bhante’ti vuttepi natthi doso ubhayenapi ālapanassa sijjhanato’’ti vadanti.

Idāni yamatthaṃ ñāpetukāmo ‘‘suṇātū’’ti saṅghaṃ savane niyojeti, taṃ ñāpento ‘‘ayaṃ itthannāmo’’tiādimāha. Tattha ayanti upasampadāpekkhassa hatthapāse sannihitabhāvadassanaṃ, tena ca hatthapāse ṭhitasseva upasampadā ruhatīti sijjhati hatthapāsato bahi ṭhitassa ‘‘aya’’nti na vattabbato. Teneva anusāsakasammutiyaṃ so hatthapāsato bahi ṭhitattā ‘‘aya’’nti na vutto, tasmā upasampadāpekkho anupasampanno hatthapāse ṭhapetabbo. Ayaṃ itthannāmoti ayaṃ-saddo ca avassaṃ payujjitabbo, so ca imasmiṃ paṭhamanāmapayoge evāti gahetabbaṃ. ‘‘Itthannāmo’’ti idaṃ aniyamato tassa nāmadassanaṃ, ubhayenapi ayaṃ buddharakkhitotiādināmaṃ dasseti. ‘‘Upasampadāpekkho’’ti bhinnādhikaraṇavisaye bahubbīhisamāso, upasampadaṃ me saṅgho apekkhamānoti attho. Tassa ca upajjhāyataṃ samaṅgibhāvena dassetuṃ ‘‘itthannāmassa āyasmato’’ti vuttaṃ. Etena ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassa saddhivihārikabhūto upasampadāpekkho’’ti evamādinā nayena nāmayojanāya saha attho dassito. Ettha ca ‘‘āyasmato’’ti padaṃ avatvāpi ‘‘ayaṃ buddharakkhito dhammarakkhitassa upasampadāpekkho’’ti vattuṃ vaṭṭati. Teneva pāḷiyaṃ ‘‘itthannāmena upajjhāyenā’’ti ettha ‘‘āyasmato’’ti padaṃ na vuttaṃ. Yañcettha vattabbaṃ, taṃ heṭṭhā vuttameva.

Nanu cettha upajjhāyopi upasampadāpekkho viya hatthapāse ṭhito eva icchitabbo, atha kasmā ‘‘ayaṃ itthannāmo imassa itthannāmassa upasampadāpekkho’’ti evaṃ upajjhāyassa nāmaparāmasanepi idaṃ-saddappayogo na katoti? Nāyaṃ virodho upajjhāyassa abhāvepi kammakopābhāvato. Kevalañhi kammanibbattiyā santapadavasena avijjamānassapi upajjhāyassa nāmakittanaṃ anupajjhāyassa upasampadādīsupi karīyati, tasmā upajjhāyassa asannihitāyapi tapparāmasanamatteneva kammasiddhito ‘‘imassā’’ti niddisituṃ na vaṭṭatīti.

Parisuddho antarāyikehi dhammehīti abhabbattādikehi upasampadāya avatthukarehi ceva pañcābādhahatthacchinnādīhi āpattikarehi ca antarāyikasabhāvehi parimutto. Evaṃ vutte eva āpattimattakarehi pañcābādhādīhi aparimuttassapi upasampadā ruhati, nāññathā. Paripuṇṇassa pattacīvaranti paripuṇṇamassa upasampadāpekkhassa pattacīvaraṃ. Evaṃ vutte eva apattacīvarassapi upasampadā ruhati, nāññathā. Upasampadaṃ yācatīti ‘‘saṅghaṃ, bhante, upasampadaṃ yācāmī’’tiādinā (mahāva. 126) yācāpitabhāvaṃ sandhāya vuttaṃ. Evaṃ tena saṅghe ayācitepi ‘‘itthannāmo saṅghaṃ upasampadaṃ yācatī’’ti vutte eva kammaṃ avipannaṃ hoti, nāññathā. Upajjhāyenāti upajjhāyena karaṇabhūtena, itthannāmaṃ upajjhāyaṃ katvā kammabhūtaṃ upasampadaṃ dātuṃ nipphādetuṃ kattubhūtaṃ saṅghaṃ yācatīti attho. Yācadhātuno pana dvikammakattā ‘‘saṅghaṃ upasampada’’nti dve kammapadāni vuttāni.

Yadi saṅghassa pattakallanti ettha patto kālo imassa kammassāti pattakālaṃ, apalokanādicatubbidhaṃ saṅghagaṇakammaṃ, tadeva sakatthe ya-paccayena ‘‘pattakalla’’nti vuccati. Idha pana ñatticatutthaupasampadākammaṃ adhippetaṃ, taṃ kātuṃ saṅghassa pattakallaṃ jātaṃ. Yadīti anumatigahaṇavasena kammassa pattakallataṃ ñāpeti, yo hi koci tattha apattakallataṃ maññissati, so vakkhati. Imameva hi atthaṃ sandhāya anussāvanāsu ‘‘yassāyasmato khamati…pe… so bhāseyyā’’ti (mahāva. 127) vuttaṃ. Tadetaṃ pattakallaṃ vatthusampadā, antarāyikehi dhammehi cassa parisuddhatā, sīmāsampadā, parisāsampadā, pubbakiccaniṭṭhānanti imehi pañcahi aṅgehi saṅgahitaṃ.

Tattha vatthusampadā nāma yathāvuttehi ekādasaabhabbapuggalehi ceva antimavatthuajjhāpannehi ca añño paripuṇṇavīsativasso anupasampannabhūto manussapuriso. Etasmiñhi puggale sati eva idaṃ saṅghassa upasampadākammaṃ pattakallaṃ nāma hoti, nāsati, katañca kuppameva hoti.

Antarāyikehi dhammehi cassa parisuddhatā nāma yathāvuttasseva upasampadāvatthubhūtassa puggalassa ye ime bhagavatā paṭikkhittā pañcābādhaphuṭṭhatādayo mātāpitūhi ananuññātatāpaayosānā ceva hatthacchinnādayo ca dosadhammā kārakasaṅghassa āpattādiantarāyahetutāya ‘‘antarāyikā’’ti vuccanti, tehi antarāyikehi dosadhammehi parimuttatā, imissā ca sati eva idaṃ kammaṃ pattakallaṃ nāma hoti, nāsati, kataṃ pana kammaṃ sukatameva hoti ṭhapetvā ūnavīsativassaṃ puggalaṃ.

Sīmāsampadā pana uposathakkhandhake (mahāva. 138 ādayo) vakkhamānanayena sabbadosarahitāya baddhābaddhavaseneva duvidhāya sīmāya vasena veditabbā. Tādisāya hi sīmāya sati eva idaṃ kammaṃ pattakallaṃ nāma hoti, nāsati, katañca kammaṃ vipajjati.

Parisāsampadā pana ye ime upasampadākammassa sabbantimena paricchedena kammappattā dasahi vā pañcahi vā anūnāpārājikaṃ anāpannā anukkhittā ca samānasaṃvāsakā bhikkhū, tesaṃ ekasīmāya hatthapāsaṃ avijahitvā ṭhānaṃ, chandārahānañca chandassa ānayanaṃ, sammukhībhūtānañca appaṭikosanaṃ, upasampadāpekkharahitānaṃ uposathakkhandhake paṭikkhittānaṃ gahaṭṭhādianupasampannānañceva pārājikukkhittakanānāsaṃvāsakabhikkhunīnañca vajjanīyapuggalānaṃ saṅghassa hatthapāse abhāvo cāti imehi catūhi aṅgehi saṅgahitā. Evarūpāya ca parisāsampadāya sati eva idaṃ pattakallaṃ nāma hoti, nāsati. Tattha purimānaṃ tiṇṇaṃ aṅgānaṃ aññatarassapi abhāve kataṃ kammaṃ vipajjati, na pacchimassa.

Pubbakiccaniṭṭhānaṃ nāma yānimāni ‘‘paṭhamaṃ upajjhaṃ gāhāpetabbo’’tiādinā pāḷiyaṃ (mahāva. 126) vuttāni ‘‘upajjhāgāhāpanaṃ, pattacīvarācikkhaṇaṃ, tato taṃ hatthapāsato bahi pesetvā anusāsakasammutikammakaraṇaṃ, sammatena ca gantvā anusāsanaṃ, tena ca paṭhamataraṃ āgantvā saṅghassa ñattiṃ ñāpetvā upasampadāpekkhaṃ ‘āgacchāhī’ti hatthapāse eva abbhānaṃ, tena bhikkhūnaṃ pāde vandāpetvā upasampadāyācāpanaṃ, tato antarāyikadhammapucchakasammutikammakaraṇaṃ, sammatena ca pucchana’’nti imāni aṭṭha pubbakiccāni, tesaṃ sabbesaṃ yāthāvato karaṇena niṭṭhānaṃ. Etasmiñca pubbakiccaniṭṭhāpane sati eva idaṃ saṅghassa upasampadākammaṃ pattakallaṃ nāma hoti, nāsati. Etesu pana pubbakammesu akatesupi kataṃ kammaṃ yathāvuttesu vatthusampattiādīsu vijjamānesu akuppameva hoti. Tadevamettha pattakallaṃ imehi pañcahi aṅgehi saṅgahitanti veditabbaṃ. Imināva nayena heṭṭhā vuttesu, vakkhamānesu ca sabbesu kammesu pattakallatā yathārahaṃ yojetvā ñātabbā.

Itthannāmaṃ upasampādeyyāti upasampadānipphādanena taṃsamaṅgiṃ kareyya karotūti patthanāyaṃ, vidhimhi vā idaṃ daṭṭhabbaṃ. Yathā hi ‘‘devadattaṃ sukhāpeyyā’’ti vutte sukhamassa nipphādetvā taṃ sukhasamaṅginaṃ kareyyāti attho hoti, evamidhāpi upasampadamassa nipphādetvā taṃ upasampadāsamaṅginaṃ kareyyāti attho. Payojakabyāpāre cetaṃ. Yathā sukhayantaṃ kiñci suddhakattāraṃ koci hetukattā sukhahetunipphādanena sukhāpeyyāti vuccati, evamidhāpi upasampajjantaṃ suddhakattāraṃ puggalaṃ hetukattubhūto saṅgho upasampadāhetunipphādanena upasampādeyyāti vutto. Etena ca sukhaṃ viya sukhadāyakena saṅghena puggalassa dīyamānā tathāpavattaparamatthadhamme upādāya ariyajanapaññattā upasampadā nāma sammutisaccatā atthīti samatthitaṃ hoti. Ettha ca ‘‘itthannāmo saṅghaṃ upasampadaṃ yācatī’’ti (mahāva. 127) vuttattā parivāsādīsu viya yācanānuguṇaṃ ‘‘itthannāmassa upasampadaṃ dadeyyā’’ti avatvā ‘‘itthannāmaṃ upasampādeyyā’’ti vuttattā idaṃ upasampadākammaṃ dāne asaṅgahetvā kammalakkhaṇe eva saṅgahitanti daṭṭhabbaṃ. Iminā nayena ‘‘itthannāmaṃ upasampādeti, upasampanno saṅghenā’’ti etthāpi attho veditabbo. Kevalañhi tattha vattamānakālaatītakālavasena, idha pana anāmaṭṭhakālavasenāti ettakameva viseso.

Esā ñattīti ‘‘saṅgho ñāpetabbo’’ti vuttañāpanā esā. Idañca anussāvanānampi sabbhāvasūcanatthaṃ vuccati. Avassañcetaṃ vattabbameva. Ñattikamme eva taṃ na vattabbaṃ. Tattha pana yya-kāre vuttamatte eva ñattikammaṃ niṭṭhitaṃ hotīti daṭṭhabbaṃ. Khamatīti ruccati. Upasampadāti saṅghena dīyamānā nipphādiyamānā upasampadā, yassa khamati, so tuṇhassāti yojanā. Tuṇhīti ca akathanatthe nipāto, akathanako assa bhaveyyāti attho. Khamati saṅghassa itthannāmassa upasampadāti pakatena sambandho. Tattha kāraṇamāha ‘‘tasmā tuṇhī’’ti. Tattha ‘‘āsī’’ti seso. Yasmā ‘‘yassa nakkhamati, so bhāseyyā’’ti tikkhattuṃ vuccamānopi saṅgho tuṇhī niravo ahosi, tasmā khamati saṅghassāti attho. Evanti iminā pakārena. Tuṇhībhāvenevetaṃ saṅghassa ruccanabhāvaṃ dhārayāmi, bujjhāmi jānāmīti attho. Iti-saddo parisamāpanatthe kato, so ca kammavācāya anaṅgaṃ, tasmā anussāvakena ‘‘dhārayāmī’’ti ettha mi-kārapariyosānameva vatvā niṭṭhapetabbaṃ, iti-saddo na payujjitabboti daṭṭhabbaṃ. Iminā nayena sabbakammavācānamattho veditabbo.

Ekaporisā tiādi sattānaṃ sarīrachāyaṃ pādehi minitvā jānanappakāradassanaṃ. Chasattapadaparimitā hi chāyā ‘‘porisā’’ti vuccati, idañca utuppamāṇācikkhaṇādi ca āgantukehi saddhiṃ vīmaṃsitvā vuḍḍhanavabhāvaṃ ñatvā vandanavandāpanādikaraṇatthaṃ vuttaṃ. Eti āgacchati, gacchati cāti utu, sova pamīyate anena saṃvaccharanti pamāṇanti āha ‘‘utuyeva utuppamāṇa’’nti. Aparipuṇṇāti upasampadādivasena aparipuṇṇā. Yadi utuvemajjhe upasampādito, tadā tasmiṃ utumhi avasiṭṭhadivasācikkhaṇaṃ divasabhāgācikkhaṇanti dasseti. Tenāha ‘‘yattakehi divasehi yassa yo utu aparipuṇṇo, te divase’’ti. Tattha yassa taṅkhaṇaṃ laddhūpasampadassa puggalassa sambandhī yo utu yattakehi divasehi aparipuṇṇo, te divaseti yojanā.

Chāyādikameva sabbaṃ saṅgahetvā gāyitabbato kathetabbato saṅgītīti āha ‘‘idamevā’’tiādi. Tattha ekato katvā ācikkhitabbaṃ. Tvaṃ kiṃ labhasīti tvaṃ upasampādanakāle kataravassaṃ, katarautuñca labhasi, katarasmiṃ te upasampadā laddhāti attho. Vassanti vassānautu, idañca saṃvaccharācikkhaṇaṃ vinā vuttampi na viññāyatīti iminā utuācikkhaṇeneva sāsanavassesu vā kaliyugavassādīsu vā sahassime vā satime vā asukautuṃ labhāmīti dassitanti daṭṭhabbaṃ. Chāyāti idaṃ pāḷiyaṃ āgatapaṭipāṭiṃ sandhāya vuttaṃ, vattabbakammato pana kaliyugavassādīsu sabbadesapasiddhesu asukavasse asukautumhi asukamāse asukakaṇhe vā sukke vā pakkhe asuke tithivāravisesayutte pubbaṇhādidivasabhāge ettake chāyāpamāṇe, nāḍikāpamāṇe vā mayā upasampadā laddhāti vadeyyāsīti evaṃ ācikkhitabbaṃ. Idaṃ suṭṭhu uggahetvā āgantukehi vuḍḍhapaṭipāṭiṃ ñatvā paṭipajjāhīti vattabbaṃ. Iti ettako kathāmaggo vimativinodaniyaṃ āgato. Vajirabuddhiṭīkānayo pana ekacco idheva saṅgahaṃ gato, ekacco asanniṭṭhānavinicchayattā saṃsayahetuko hoti, tasmā idha na gahitoti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Upasampadāvinicchayakathālaṅkāro.

23. Nissayavinicchayakathā

151. Evaṃ upasampadāvinicchayaṃ kathetvā idāni nissayavinicchayaṃ kathetuṃ ‘‘nissayoti ettha panā’’tiādimāha. Tattha nissayanaṃ nissayo, sevanaṃ bhajanantyattho. Nipubbasi sevāyanti dhātu bhāvasādhano, na ‘‘nissāya naṃ vasatīti nissayo’’ti idha viya avuttakammasādhano. Tattha hi sevitabbo puggalo labbhati, idha pana sevanakiriyāti. Idāni taṃ nissayaṃ pucchāpubbaṅgamāya vissajjanāya vitthārato ṭhapetuṃ ‘‘kena dātabbo’’tiādimāha. Tattha kena dātabbo, kena na dātabboti nissayadāyakaṃ kattāraṃ pucchati, kassa dātabbo, kassa na dātabboti nissayapaṭiggāhakaṃ sampadānaṃ, kathaṃ gahito hoti, kathaṃ paṭippassambhatīti kāraṇaṃ, nissāya kena vasitabbaṃ, kena na vasitabbanti nissayapaṭipannakaṃ. Tato pucchānukkamena vissajjetuṃ ‘‘tattha’’tyādimāha. Na kevalaṃ ettheva, atha kho nissayamuccanaṅgepi ‘‘byattenā’’ti āgato.

Tattha ettha ca ko visesoti āha ‘‘ettha ca ‘byatto’ti iminā parisupaṭṭhāpako bahussuto veditabbo’’ti. Idāni parisupaṭṭhāpakalakkhaṇaṃ dassetuṃ ‘‘parisupaṭṭhāpakena hī’’tiādimāha. Tattha abhivinayeti sakale vinayapiṭake. Vinetunti sikkhāpetuṃ. Dve vibhaṅgā paguṇā vācuggatā kātabbāti idaṃ paripucchāvasena uggaṇhanaṃ sandhāya vuttanti vadanti. Ekassa pamuṭṭhaṃ, itaresaṃ paguṇaṃ bhaveyyāti āha ‘‘tīhi janehi saddhiṃ parivattanakkhamā kātabbā’’ti. Abhidhammeti nāmarūpaparicchede. Heṭṭhimā vā tayo vaggāti mahāvaggato heṭṭhā sagāthāvaggo nidānavaggo khandhavaggoti ime tayo vaggā. ‘‘Dhammapadampi saha vatthunā uggahetuṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttattā jātakabhāṇakena sāṭṭhakathaṃ jātakaṃ uggahetvāpi dhammapadaṃ saha vatthunā uggahetabbameva.

Pañcahi bhikkhave aṅgehi samannāgatenātiādīsu na sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā sāmaṇero na upaṭṭhāpetabbo. Asekkhena sīlakkhandhenāti asekkhassa sīlakkhandhopi asekkho sīlakkhandho nāma. Asekkhassa ayanti hi asekkho, sīlakkhandho. Evaṃ sabbattha. Evañca katvā vimuttiñāṇadassanasaṅkhātassa paccavekkhaṇañāṇassapi vasena apekkhitvā uppannā ayaṃ kathā. Asekkhasīlanti ca na aggaphalasīlameva adhippetaṃ, atha kho yaṃ kiñci asekkhasantāne pavattasīlaṃ lokiyalokuttaramissakassa sīlassa idhādhippetattā. Samādhikkhandhādīsupi vimuttikkhandhapariyosānesu ayameva nayo, tasmā yathā sīlasamādhipaññākkhandhā lokiyamissakā kathitā, evaṃ vimuttikkhandhopīti tadaṅgavimuttiādayopi veditabbā, na paṭippassaddhivimutti eva. Vimuttiñāṇadassanaṃ pana lokiyameva. Teneva saṃyuttanikāyaṭṭhakathāyaṃ (saṃ.ni. aṭṭha. 1.1.135) vuttaṃ ‘‘purimehi catūhi padehi lokiyalokuttarasīlasamādhipaññāvimuttiyo kathitā, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ hoti, taṃ lokiyamevā’’ti.

Assaddhotiādīsu tīsu vatthūsu saddhā etassa natthīti assaddho. Natthi etassa hirīti ahiriko, akusalasamāpattiyā ajigucchamānassetaṃ adhivacanaṃ. Na ottappatīti anottappī, akusalasamāpattiyā na bhāyatīti vuttaṃ hoti. Kucchitaṃ sīdatīti kusīto, hīnavīriyassetaṃ adhivacanaṃ. Āraddhaṃ vīriyaṃ etassāti āraddhavīriyo, sammappadhānayuttassetaṃ adhivacanaṃ. Muṭṭhā sati etassāti muṭṭhassatī, naṭṭhassatīti vuttaṃ hoti. Upaṭṭhitā sati etassāti upaṭṭhitassatī, niccaṃ ārammaṇābhimukhapavattasatissetaṃ adhivacanaṃ.

Adhisīle sīlavipanno ca ajjhācāre ācāravipanno ca āpajjitvā avuṭṭhito adhippeto. Sassatucchedasaṅkhātaṃ antaṃ gaṇhāti, gāhayatīti vā antaggāhikā, micchādiṭṭhi. Purimāni dve padānīti ‘‘na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā’’ti imāni dve padāni.

Abhi visiṭṭho uttamo samācāro abhisamācāro, abhisamācārova ābhisamācārikoti ca sikkhitabbato sikkhāti ca ābhisamācārikasikkhā. Abhisamācāraṃ vā ārabbha paññattā sikkhā ābhisamācārikasikkhā, khandhakavattapariyāpannasikkhāyetaṃ adhivacanaṃ. Maggabrahmacariyassa ādibhūtāti ādibrahmacariyakā, ubhatovibhaṅgapariyāpannasikkhāyetaṃ adhivacanaṃ. Teneva ‘‘ubhatovibhaṅgapariyāpannaṃ vā ādibrahmacariyakaṃ, khandhakavattapariyāpannaṃ ābhisamācārika’’nti visuddhimagge (visuddhi. 1.11) vuttaṃ, tasmā sekkhapaṇṇattiyanti ettha sikkhitabbato sekkhā, bhagavatā paññattattā paṇṇatti, sabbāpi ubhatovibhaṅgapariyāpannā sikkhāpadapaṇṇatti ‘‘sekkhapaṇṇattī’’ti vuttāti gahetabbaṃ. Teneva gaṇṭhipadepi vuttaṃ ‘‘sekkhapaṇṇattiyanti pārājikamādiṃ katvā sikkhitabbasikkhāpadapaññattiya’’nti. Sesamettha uttānatthamevāti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.84).

Upajjhāyācariyakathāyaṃ na sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā na pabbājetabbo. Asekkhassa ayanti asekkho, lokiyalokuttaro sīlakkhandho. Antaggāhikāyāti sassatucchedakoṭṭhāsaggāhikāya. Pacchimāni dveti appassuto hoti, duppañño hotīti imāni dve aṅgāni. Pacchimāni tīṇīti na paṭibalo uppannaṃ kukkuccaṃ dhammato vinodetuṃ, āpattiṃ na jānāti, āpattivuṭṭhānaṃ na jānātīti imāni tīṇi. Kukkuccassa hi pāḷiaṭṭhakathānayasaṅkhātadhammato vinodetuṃ appaṭibalatā nāma abyattattā eva hotīti sāpi āpattiaṅgameva vuttā.

Abhi visiṭṭho uttamo samācāro abhisamācāro, vattappaṭipattisīlaṃ, taṃ ārabbha paññattā khandhakasikkhāpadasaṅkhātā sikkhā ābhisamācārikā. Sikkhāpadampi hi tadatthaparipūraṇatthikehi uggahaṇādivasena sikkhitabbato sikkhāti vuccati. Maggabrahmacariyassa ādibhūtā kāraṇabhūtā ādibrahmacariyakā, ubhatovibhaṅgapariyāpannasikkhāpadaṃ. Tenevettha visuddhimaggepi (visuddhi. 1.11) ‘‘ubhatovibhaṅgapariyāpannaṃ sikkhāpadaṃ ādibrahmacariyakaṃ, khandhakavattapariyāpannaṃ ābhisamācārika’’nti vuttaṃ, tasmā sekkhapaṇṇattiyanti ettha sikkhitabbato sekkhā, bhagavatāva paññattattā paññatti. Sabbāpi ubhatovibhaṅgapariyāpannā sikkhāpadapaṇṇatti ‘‘sekkhapaṇṇattī’’ti vuttāti gahetabbaṃ. Nāmarūpaparicchedeti ettha kusalattikādīhi vuttaṃ jātibhūmipuggalasampayogavatthārammaṇakammadvāralakkhaṇarasādibhedehi vedanākkhandhādicatubbidhaṃ sanibbānaṃ nāmaṃ, bhūtopādāyabhedaṃ rūpañca paricchinditvā jānanapaññā, tappakāsako ca gantho nāmarūpaparicchedo nāma. Iminā abhidhammatthakusalena bhavitabbanti dasseti. Sikkhāpetunti uggaṇhāpetunti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.84) vuttaṃ.

153. Āyasmato nissāya vacchāmīti ettha āyasmatoti upayogatthe sāmivacanaṃ, āyasmantaṃ nissāya vasissāmīti attho. Yaṃ pana vuttaṃ samantapāsādikāyaṃ (mahāva. aṭṭha. 76) ‘‘byatto…pe… vuttalakkhaṇoyevā’’ti, taṃ parisūpaṭṭhākabahussutaṃ sandhāya vadati. Pabbajjāupasampadadhammantevāsikehi pana…pe… tāva vattaṃ kātabbanti pabbajjācariyaupasampadācariyadhammācariyānaṃ etehi yathāvuttavattaṃ kātabbaṃ. Tattha yena sikkhāpadāni dinnāni, ayaṃ pabbajjācariyo. Yena upasampadakammavācā vuttā, ayaṃ upasampadācariyo. Yo uddesaṃ vā paripucchaṃ vā deti, ayaṃ dhammācariyoti veditabbaṃ. Sesamettha uttānatthameva.

154. Nissayapaṭippassaddhikathāyaṃ disaṃ gatoti puna āgantukāmo, anāgantukāmo vā hutvā vāsatthāya kañci disaṃ gato. Bhikkhussa sabhāgatanti pesalabhāvaṃ. Oloketvāti upaparikkhitvā. Vibbhante…pe… tattha gantabbanti ettha ‘‘sace kenaci karaṇīyena tadaheva gantuṃ asakkonto ‘katipāhena gamissāmī’ti gamane saussāho hoti, rakkhatī’’ti vadanti. Mā idha paṭikkamīti mā idha pavisi. Tatreva vasitabbanti tattheva nissayaṃ gahetvā vasitabbaṃ. Taṃyeva vihāraṃ…pe… vasituṃ vaṭṭatīti ettha upajjhāyena pariccattattā upajjhāyasamodhānaparihāro natthi, tasmā upajjhāyasamodhānagatassapi ācariyassa santike gahitanissayo na paṭippassambhati.

Ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto vā hotīti ettha ‘‘pakkantoti disaṃ gato’’tiādinā upajjhāyassa pakkamane yo vinicchayo vutto, so tattha vuttanayeneva idhāpi sakkā viññātunti taṃ avatvā ‘‘koci ācariyo āpucchitvā pakkamatī’’tiādinā aññoyeva nayo āraddho. Ayañca nayo upajjhāyapakkamanepi veditabboyeva. Īdisesu hi ṭhānesu ekatthavuttalakkhaṇaṃ aññatthāpi daṭṭhabbaṃ. Sace dve leḍḍupāte atikkamitvā nivattati, paṭippassaddho hotīti ettha ettāvatā disāpakkanto nāma hotīti antevāsike anikkhittadhurepi nissayo paṭippassambhati. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ vihāre vasantīti bahiupacārasīmāyaṃ antevāsikasaddhivihārikānaṃ vasanaṭṭhānato dve leḍḍupāte atikkamma aññasmiṃ senāsane vasanti, antoupacārasīmāyaṃ pana dve leḍḍupāte atikkamitvāpi vasato nissayo na paṭippassambhati. ‘‘Sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmetī’’tiādi sabbaṃ upajjhāyassa āṇattiyampi veditabbanti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.83) vuttaṃ.

153. Sāhūti sādhu sundaraṃ. Lahūti agaru, subharatāti attho. Opāyikanti upāyapaṭisaṃyuttaṃ, evaṃ paṭipajjanaṃ nittharaṇupāyoti attho. Patirūpanti sāmīcikammamidanti attho. Pāsādikenāti pasādāvahena, kāyavacīpayogena sampādehīti attho. Kāyenāti etadatthaviññāpakaṃ hatthamuddādiṃ dassento kāyena viññāpeti. ‘‘Sādhū’’ti sampaṭicchanaṃ sandhāyāti upajjhāyena ‘‘sāhū’’tiādīsu vuttesu saddhivihārikassa ‘‘sādhū’’ti sampaṭicchanavacanaṃ sandhāya ‘‘kāyena viññāpetī’’tiādi vuttanti adhippāyo. Āyācanadānamattenāti saddhivihārikassa paṭhamaṃ āyācanamattena, tato upajjhāyassa ca ‘‘sāhū’’tiādinā vacanamattenāti attho. Ācariyassa santike nissayaggahaṇe āyasmato nissāya vacchāmīti āyasmantaṃ nissāya vasissāmīti attho.

154. Nissayapaṭippassaddhikathāyaṃ yo vā ekasambhogaparibhogo, tassa santike nissayo gahetabboti iminā lajjīsu eva nissayaggahaṇaṃ niyojeti alajjīsu paṭikkhittattā. Ettha ca paribhogasaddena ekakammādiko saṃvāso gahito paccayaparibhogassa sambhogasaddena gahitattā. Etena ca sambhogasaṃvāsānaṃ alajjīhi saddhiṃ na kattabbataṃ dasseti. Parihāro natthīti āpattiparihāro natthi. Tādisoti yattha nissayo gahitapubbo, yo ca ekasambhogaparibhogo, tādiso. Tathā vuttanti ‘‘lahuṃ āgamissatī’’ti vuttañceti attho. Cattāri pañca divasānīti idaṃ upalakkhaṇamattaṃ. Yadi ekāhadvīhena sabhāgatā paññāyati, ñātadivase gahetabbova. Athāpi catupañcāhenapi na paññāyati, yattakehi divasehi paññāyati, tattakāni atikkāmetabbāni. Sabhāgataṃ olokemīti pana leso na kātabbo. Daharā suṇantīti ettha asutvāpi ‘‘āgamissati, kenaci antarāyena cirāyantī’’ti saññāya satipi labbhateva parihāro. Tenāha ‘‘idhevāhaṃ vasissāmīti pahiṇati, parihāro natthī’’ti. Ekadivasampi parihāro natthīti gamane nirussāhaṃ sandhāya vuttaṃ, saussāhassa pana senāsanapaṭisāmanādivasena katipāhe gatepi na doso.

Tatreva vasitabbanti tatra sabhāgaṭṭhāne eva nissayaṃ gahetvā vasitabbaṃ. Taṃyeva vihāraṃ…pe… vasituṃ vaṭṭatīti iminā upajjhāye saṅgaṇhanteyeva taṃsamodhāne nissayapaṭippassaddhi vuttā, tasmiṃ pana kodhena vā gaṇanirapekkhatāya vā asaṅgaṇhante aññesu gahito nissayo na paṭippassambhatīti dasseti.

Ācariyamhā nissayapaṭippassaddhiyaṃ vutto ‘‘koci ācariyo’’tiādiko nayo upajjhāyapakkamanādīsupi netvā tattha ca vutto idhāpi netvā yathārahaṃ yojetabbo. Dve leḍḍupāte atikkamma aññasmiṃ vihāre vasantīti upacārasīmato bahi aññasmiṃ vihāre antevāsikādīnaṃ vasanaṭṭhānato dve leḍḍupāte atikkamitvā vasanti. Tena bahiupacārepi antevāsikādīnaṃ vasanaṭṭhānato dvinnaṃ leḍḍupātānaṃ antare āsanne padese vasati, nissayo na paṭippassambhatīti dasseti. Antoupacārasīmāyaṃ pana dve leḍḍupāte atikkamitvā vasato nissayo na paṭippassambhatevāti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.83) vuttaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Nissayavinicchayakathālaṅkāro nāma

Tevīsatimo paricchedo.

24. Sīmāvinicchayakathā

156. Evaṃ nissayavinicchayaṃ kathetvā idāni sīmāvinicchayaṃ kathetuṃ ‘‘sīmāti ettha’’tyādimāha. Tattha sīmāti sinīyate samaggena saṅghena kammavācāya bandhīyateti sīmā. Si bandhaneti dhātu, ma-paccayo, kiyādigaṇoyaṃ. Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgena vinā na hotīti āha ‘‘sīmā nāmesā…pe… hotī’’ti. Tattha baddhasīmaṃ tāva dassetuṃ ‘‘tattha ekādasa’’tyādimāha.

Vīsativaggakaraṇīyaparamattā saṅghakammassa heṭṭhimantato yattha kammārahena saddhiṃ ekavīsati bhikkhū nisīdituṃ sakkonti, tattake padese sīmaṃ bandhituṃ vaṭṭati, na tato oranti āha ‘‘atikhuddakā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkontī’’ti. Puratthimāya disāyāti idaṃ nidassanamattaṃ, tassaṃ pana disāyaṃ nimitte asati yattha atthi, tato paṭṭhāya paṭhamaṃ ‘‘puratthimāya anudisāya, dakkhiṇāya disāyā’’tiādinā samantā vijjamānaṭṭhānesu nimittāni kittetvā puna ‘‘puratthimāya anudisāyā’’ti paṭhamakittitaṃ paṭikittetuṃ vaṭṭati tīhi nimittehi siṅghāṭakasaṇṭhānāyapi sīmāya sammannitabbato. Tikkhattuṃ sīmamaṇḍalaṃ sambandhantenāti vinayadharena sayaṃ ekasmiṃyeva ṭhāne ṭhatvā kevalaṃ nimittakittanavacaneneva sīmamaṇḍalaṃ samantā nimittena nimittaṃ bandhantenāti attho. Taṃtaṃnimittaṭṭhānaṃ agantvāpi hi kittetuṃ vaṭṭati. Tiyojanaparamāyapi sīmāya samantato tikkhattuṃ anuparigamanassa ekadivasena dukkarattā vinayadharena sayaṃ adiṭṭhampi pubbe bhikkhūhi yathāvavatthitaṃ nimittaṃ ‘‘pāsāṇo bhante’’tiādinā kenaci vuttānusārena sallakkhetvā ‘‘eso pāsāṇo nimitta’’ntiādinā kittetumpi vaṭṭati eva.

Saṃsaṭṭhaviṭapāti iminā aññamaññassa āsannataṃ dīpeti. Baddhā hotīti pacchimadisābhāge sīmaṃ sandhāya vuttaṃ. Ekaratanamattā suviññeyyatarā hotīti katvā vuttaṃ ‘‘pacchimakoṭiyā hatthamattā sīmantarikā ṭhapetabbā’’ti. Ekaṅgulimattāpi sīmantarikā vaṭṭatiyeva. Tattakenapi hi sīmā asambhinnāva hoti. Dvinnaṃ sīmānaṃ nimittaṃ hotīti nimittassa sīmato bāhirattā sīmasambhedo na hotīti vuttaṃ. Sīmasaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa duviññeyyattā vuttaṃ, na, pana tattha kammaṃ kātuṃ na vaṭṭatīti dassanatthaṃ. Na hi sīmā tattakena asīmā hoti, dve pana sīmā pacchā vaḍḍhitarukkhena ajjhotthaṭattā ekābaddhā honti, tasmā ekattha ṭhatvā kammaṃ karontehi itaraṃ sodhetvā kātabbaṃ. Tassā padesanti yattha ṭhatvā bhikkhūhi kammaṃ kātuṃ sakkā hoti, tādisaṃ padesaṃ, yattha pana ṭhitehi kammaṃ kātuṃ na sakkā hoti, tādisaṃ padesaṃ antokaritvā bandhantā sīmāya sīmaṃ saṃbhindanti nāma. Na kammavācaṃ vaggaṃ karontīti kammavācaṃ na bhindanti, kammaṃ na kopentīti adhippāyo.

158. Suddhapaṃsupabbatoti na kenaci kato sayaṃjātova vutto. Tathā sesāpi. Itaropīti suddhapaṃsupabbatādiko pabbatopi. Hatthippamāṇoti ettha bhūmito uggatapadesena hatthippamāṇaṃ gahetabbaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) pana vajirabuddhiṭīkāyañca (vajira. ṭī. mahāvagga 138) ‘‘hatthippamāṇo nāma pabbato heṭṭhimakoṭiyā aḍḍhaṭṭhamaratanubbedho’’ti vuttaṃ. Catūhi vā tīhi vāti sīmabhūmiyaṃ catūsu, tīsu vā disāsu ṭhitehi, ekissā eva pana disāya ṭhitehi tato bahūhipi sammannituṃ na vaṭṭati, dvīhi pana dvīsu disāsu ṭhitehipi na vaṭṭati. Tasmāti yasmā ekena na vaṭṭati, tasmā. Taṃ bahiddhā katvāti kittitanimittassa asīmattā antosīmāya karaṇaṃ ayuttanti vuttaṃ. Tenāha ‘‘sace’’tiādi.

Dvattiṃsapalaguḷapiṇḍappamāṇatā saṇṭhānato gahetabbā, na tulagaṇanāvasena, bhārato palaparimāṇañca magadhatulāya gahetabbaṃ, sā ca lokiyatulāya dviguṇāti vadanti. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) pana ‘‘dvattiṃsapalaguḷapiṇḍappamāṇatā tulatāya gahetabbā, na tulagaṇanāyā’’ti vuttaṃ. Atimahantopīti bhūmito hatthippamāṇaṃ anugantvā heṭṭhābhūmiyaṃ otiṇṇaghanato anekayojanappamāṇopi. Sace hi tato hatthippamāṇaṃ kūṭaṃ uggacchati, pabbatasaṅkhameva gacchati. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) – sace ekābaddho hoti, na kātabboti ettha catūsu disāsu catunnaṃ pabbatakūṭānaṃ heṭṭhā piṭṭhipāsāṇasadise pāsāṇe ṭhitattā ekābaddhabhāve satipi pathavito uddhaṃ tesaṃ sambandhe asati heṭṭhā pathavīgatasambandhamatte abbohārikaṃ katvā kittetuṃ vaṭṭati. Teneva ‘‘piṭṭhipāsāṇo atimahantopi pāsāṇasaṅkhyameva gacchatī’’ti vuttaṃ. Pathavito heṭṭhā tassa mahantabhāve gayhamāne pabbatameva hotīti anugaṇṭhipade vuttaṃ. Cinitvā katapaṃsupuñje tiṇagumbarukkhā ce jāyanti, pabbato hotīti dhammasiritthero, nevāti upatissattheroti vuttaṃ. Pāsāṇoti sudhāmayapāsāṇopi vaṭṭatīti vadanti, vīmaṃsitabbaṃ iṭṭhakāya paṭikkhittattā. Sopīti khāṇuko viya uṭṭhitapāsāṇopi. Catupañcarukkhanimittamattampīti ekaccesu nimittasaddo natthīti vuttaṃ.

Antosārānanti tasmiṃ khaṇe taruṇatāya sāre avijjamānepi pariṇāmena bhavissamānasārepi sandhāya vuttaṃ. Tādisānañhi sūcidaṇḍakappamāṇapariṇāhānaṃ catupañcamattānampi vanaṃ vaṭṭati. Antosāramissakānanti antosārehi rukkhehi sammissānaṃ. Etena tacasārarukkhamissakānampi vanaṃ vaṭṭatīti dasseti. Catupañcarukkhamattampīti sārarukkhe sandhāya vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) pana ‘‘ettha tayo ce sārarukkhā honti, dve asārā, sārarukkhānaṃ bahuttaṃ icchitabbaṃ. Susānampi idha vanamevāti saṅkhyaṃ gacchati sayaṃjātattāti vuttaṃ. Keci pana ‘catūsu dve antosārā ce, vaṭṭati, antosārā adhikā, samā vā, vaṭṭati, tasmā bahūsupi dve ce antosārā atthi, vaṭṭatī’ti vadantī’’ti vuttaṃ. Vanamajjhe vihāraṃ karontīti rukkhaghaṭāya antare rukkhe acchinditvā vatiādīhi vihāraparicchedaṃ katvāva antorukkhantaresu eva pariveṇapaṇṇasālādīnaṃ karaṇavasena yathā antovihārampi vanameva hoti, evaṃ vihāraṃ karontīti attho. Yadi hi sabbaṃ rukkhaṃ chinditvā vihāraṃ kareyyuṃ, vihārassa avanattā taṃ parikkhipitvā ṭhitavanaṃ ekattha kittetabbaṃ siyā, idha pana antopi vanattā ‘‘vanaṃ na kittetabba’’nti vuttaṃ. Sace hi taṃ kittenti, ‘‘nimittassa upari vihāro hotī’’tiādinā anantare vuttadoso āpajjati. Ekadesanti vanekadesaṃ, rukkhavirahitaṭṭhāne katavihārassa ekapasse ṭhitavanassa ekadesanti attho.

Sūcidaṇḍakappamāṇoti vaṃsadaṇḍappamāṇo. ‘‘Lekhanidaṇḍappamāṇo’’ti keci. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dubbalasikkhāpadavaṇṇanā) pana avebhaṅgiyavinicchaye ‘‘yo koci aṭṭhaṅgulasūcidaṇḍamattopi veḷu…pe… garubhaṇḍa’’nti vuttattā tanutaro veḷudaṇḍoti ca sūcidaṇḍoti ca gahetabbaṃ. Vaṃsanaḷakasarāvādīsūti veḷupabbe vā naḷapabbe vā kapallakādimattikabhājanesu vāti attho. Taṅkhaṇampīti taruṇapotake amilāyitvā viruhanajātike sandhāya vuttaṃ. Ye pana pariṇatā samūlaṃ uddharitvā ropitāpi chinnasākhā viya milāyitvā cirena navamūlaṅkuruppattiyā jīvanti, miyantiyeva vā, tādise kittetuṃ na vaṭṭati. Etanti navamūlasākhāniggamanaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) pana ‘‘sūcidaṇḍakappamāṇoti sīhaḷadīpe lekhanidaṇḍappamāṇoti vadanti, so ca kaniṭṭhaṅguliparimāṇoti daṭṭhabba’’nti vuttaṃ.

Majjheti sīmāya mahādisānaṃ anto. Koṇanti sīmāya catūsu koṇesu dvinnaṃ dvinnaṃ maggānaṃ sambandhaṭṭhānaṃ. Parabhāge kittetuṃ vaṭṭatīti tesaṃ catunnaṃ koṇānaṃ bahi nikkhamitvā ṭhitesu aṭṭhasu maggesu ekissā disāya ekaṃ, aññissā disāya cāparanti evaṃ cattāropi maggā catūsu disāsu kittetuṃ vaṭṭatīti adhippāyo. Evaṃ pana kittitamattena kathaṃ ekābaddhatā vigacchatīti viññāyati. Parato gataṭṭhānepi ete eva te cattāro maggā. ‘‘Cattāro maggā catūsu disāsu gacchantī’’ti hi vuttaṃ, tasmā ettha kāraṇaṃ vicinitabbanti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) vuttaṃ. Vicinanto pana evaṃ kāraṇaṃ paññāyati – pubbavākyepi ‘‘vihāraṃ parikkhipitvā cattāro maggā’’ti, paravākyepi ‘‘vihāramajjhena nibbijjhitvā gatamaggopī’’ti vihārameva sandhāya vutto, tasmā idhāpi ‘‘koṇaṃ nibbijjhitvā gataṃ panā’’ti (mahāva. aṭṭha. 138) aṭṭhakathāyaṃ vuttattā ete maggā vihārassa koṇameva nibbijjhiṃsu, na aññamaññaṃ missiṃsu, tasmā ekābaddhabhāvābhāvā catunnaṃ maggānaṃ catūsu ṭhānesu kittetuṃ vaṭṭatīti. Sāratthadīpaniyaṃ pana ‘‘parabhāge kittetuṃ vaṭṭatīti bahi nikkhamitvā ṭhitesu aṭṭhasu maggesu ekissā disāya ekaṃ, aparāya ekanti evaṃ catūsu ṭhānesu kittetuṃ vaṭṭatī’’ti ettakameva vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) pana ‘‘parabhāgeti ettha etehi baddhaṭṭhānato gatattā vaṭṭati, tathā dīghamaggepi gahitaṭṭhānato gataṭṭhānassa aññattāti vadantī’’ti vuttaṃ. Tampi ekābaddhanimittattā vicāretabbaṃ.

Uttarantiyā bhikkhuniyāti idañca pāḷiyaṃ bhikkhunīnaṃ nadīpāragamane nadīlakkhaṇassa āgatattā vuttaṃ, bhikkhūnaṃ antaravāsakatemanamattampi vaṭṭatiyeva. Sāratthadīpaniyampi (sārattha. ṭī. mahāvagga 3.138) ‘‘bhikkhuniyā eva gahaṇañcettha bhikkhunīvibhaṅge bhikkhunīvasena nadīlakkhaṇassa pāḷiyaṃ āgatattā teneva nayena dassanatthaṃ kataṃ. Sīmaṃ bandhantānaṃ nimittaṃ hotīti ayaṃ vuttalakkhaṇā nadī samuddaṃ vā pavisatu taḷākaṃ vā, pabhavato paṭṭhāya nimittaṃ hotī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) pana ‘‘antaravāsako temiyatīti vuttattā tattakappamāṇaudakeyeva kātuṃ vaṭṭatīti keci. ‘Temiyatī’ti iminā heṭṭhimakoṭiyā nadīlakkhaṇaṃ vuttaṃ, evarūpāya nadiyā yasmiṃ ṭhāne cattāro māse appaṃ vā bahuṃ vā udakaṃ ajjhottharitvā pavattati, tasmiṃ ṭhāne appodakepi ṭhatvā kātuṃ vaṭṭatīti eke’’ti vuttaṃ.

Nadīcatukkepi eseva nayoti iminā ekattha kittetvā aññattha parato gataṭṭhānepi kittetuṃ na vaṭṭatīti dasseti. Teneva ca ‘‘asammissā nadiyo pana catassopi kittetuṃ vaṭṭatī’’ti asammissaggahaṇaṃ kataṃ. Ajjhottharitvā āvaraṇaṃ pavattatiyevāti āvaraṇaṃ ajjhottharitvā sandatiyeva. Apavattamānāti asandamānudakā. Āvaraṇañhi patvā nadiyā yattake padese udakaṃ asandamānaṃ santiṭṭhati, tattha nadīnimittaṃ kātuṃ na vaṭṭati, upari sandamānaṭṭhāneyeva vaṭṭati. Asandamānaṭṭhāne pana udakanimittaṃ kātuṃ vaṭṭati. Ṭhitameva hi udakaṃ udakanimitte vaṭṭati, na sandamānaṃ. Tenevāha ‘‘pavattanaṭṭhāne nadīnimittaṃ, apavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭatī’’ti. ‘‘Pavattanaṭṭhāne nadīnimittanti vuttattā setuto parato tattakaṃ udakaṃ yadi pavattati, nadī evāti vadanti. Jātassarādīsu ṭhitodakaṃ jātassarādipadesena antarikampi nimittaṃ kātuṃ vaṭṭati nadīpārasīmāya nimittaṃ viya. Sace so padeso kālantarena gāmakhettabhāvaṃ pāpuṇāti, tattha aññaṃ sīmaṃ sammannituṃ vaṭṭatī’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) vuttaṃ. Mūleti ādikāle. Nadiṃ bhinditvāti yathā udakaṃ anicchantehi kassakehi mahoghe nivaṭṭetuṃ na sakkā, evaṃ kūlaṃ bhinditvā. Nadiṃ bhinditvāti vā mātikāmukhadvārena nadīkūlaṃ bhinditvā.

Ukkhepimanti dīgharajjunā kūṭehi ussiñcanīyaṃ. Ukkhepimanti vā kūpato viya ukkhipitvā gahetabbaṃ. Ukkhepimanti vā uddharitvā gahetabbakaṃ.

Asammissehīti sabbadisāsu ṭhitapabbatehi eva vā pāsāṇādīsu aññatarehi vā nimittantarābyavahitehi. Sammissehīti ekattha pabbato, aññattha pāsāṇoti evaṃ ṭhitehi aṭṭhahi. Nimittānaṃ satenāpīti iminā ekissāyeva disāya bahūnipi nimittāni ‘‘puratthimāya disāya kiṃ nimittaṃ, pabbato, bhante. Puna puratthimāya disāya kiṃ nimittaṃ, pāsāṇo, bhante’’tiādinā (mahāva. aṭṭha. 138) kittetuṃ vaṭṭatīti dasseti. Siṅghāṭakasaṇṭhānāti tikoṇā. Siṅghāṭakasaṇṭhānāti vā tikoṇaracchāsaṇṭhānā. Caturassāti samacaturassā. Mudiṅgasaṇṭhānā pana āyatacaturassā, ekakoṭiyaṃ saṅkocitā, tadaññāya vitthiṇṇā vā hoti. Mudiṅgasaṇṭhānāti vā mudiṅgabherī viya majjhe vitthatā ubhosu koṭīsu saṅkocitā hoti.

159. Evaṃ baddhasīmāya nimittasampattiyuttataṃ dassetvā idāni parisasampattiyuttataṃ dassetuṃ ‘‘parisasampattiyuttā nāmā’’tiādimāha. Tattha sabbantimena paricchedenāti sabbaheṭṭhimena gaṇanaparicchedena, appataro ce gaṇo hotīti adhippāyo. Imassa pana sīmāsammutikammassa catuvaggakaraṇīyattā ‘‘catūhi bhikkhūhī’’ti vuttaṃ. Sannipatitāti samaggā hutvā aññamaññassa hatthapāsaṃ avijahitvā sannipatitā. Iminā ‘‘catuvaggakaraṇīye kamme cattāro bhikkhū pakatattā kammappattā, te āgatā hontī’’ti vuttaṃ paṭhamasampattilakkhaṇaṃ dasseti. Yāvatikā tasmiṃ gāmakkhetteti yasmiṃ padese sīmaṃ bandhitukāmā, tasmiṃ ekassa gāmabhojakassa āyuppattiṭṭhānabhūte gāmakkhette ṭhitā bhikkhūti sambandho. Baddhasīmaṃ vā nadīsamuddajātassare vā anokkamitvāti etena etā baddhasīmādayo gāmasīmato sīmantarabhūtā, na tāsu ṭhitā gāmasīmāya kammaṃ karontānaṃ vaggaṃ karonti, tasmā na tesaṃ chando āharitabboti dasseti. Te sabbe hatthapāse vā katvāti vaggakammapariharaṇatthaṃ sannipatituṃ samatthe te gāmakkhettaṭṭhe sabbe bhikkhū saṅghassa hatthapāse katvāti attho. Chandaṃ vā āharitvāti sannipatituṃ asamatthānaṃ chandaṃ āharitvā. Tasmiṃ gāmakkhette yadipi sahassabhikkhū honti, tesu cattāroyeva kammappattā, avasesā chandārahā, tasmā anāgatānaṃ chando āharitabboti attho, iminā ‘‘chandārahānaṃ chando āhaṭo hotī’’ti vuttaṃ dutiyasampattilakkhaṇamāha. ‘‘Sammukhībhūtā na paṭikkosantī’’ti vuttaṃ tatiyasampattilakkhaṇaṃ pana imesaṃ sāmatthiyena vuttaṃ hoti.

160. Evaṃ baddhasīmāya parisasampattiyuttataṃ dassetvā idāni kammavācāsampattiyuttataṃ dassetuṃ ‘‘kammavācāsampattiyuttā nāmā’’tiādimāha. Tattha ‘‘suṇātu me’’tiādīnaṃ attho heṭṭhā upasampadakammavācāvaṇṇanāyaṃ vuttova. Evaṃ vuttāyāti evaṃ iminā anukkamena uposathakkhandhake (mahāva. 138-139) bhagavatā vuttāya. Parisuddhāyāti ñattidosaanaussāvanadosehi parisamantato suddhāya. Ñattidutiyakammavācāyāti ekāya ñattiyā ekāya anussāvanāya kariyamānattā ñatti eva dutiyā imissā kammavācāyāti ñattidutiyakammavācā, tāya. Nimittānaṃ anto sīmā hoti, nimittāni sīmato bahi honti nimittāni bahi katvā heṭṭhā pathavīsandhāraudakaṃ pariyantaṃ katvā sīmāya gatattā.

161. Evaṃ samānasaṃvāsakasīmāsammutiyā kammavācāsampattiṃ dassetvā idāni adhiṭṭhitatecīvarikānaṃ bhikkhūnaṃ cīvare sukhaparibhogatthaṃ bhagavatā paññattaṃ avippavāsasīmāsammutikammavācāsampattiṃ dassento ‘‘evaṃ baddhāya ca’’tyādimāha. Tattha ticīvarena avippavāsaṃ sammanneyyāti yathā adhiṭṭhitatecīvariko bhikkhu antosīmāyaṃ ticīvarena vippavasantopi avippavāsoyeva hoti, dutiyakathinasikkhāpadena (pārā. 471 ādayo) āpatti na hoti, evaṃ taṃ samānasaṃvāsakasīmaṃ ticīvarena avippavāsaṃ sammanneyyāti attho. Ṭhapetvā gāmañca gāmūpacārañcāti yadi tissā samānasaṃvāsakasīmāya anto gāmo atthi, taṃ gāmañca gāmūpacārañca ṭhapetvā tato vinimuttaṃ taṃ samānasaṃvāsakasīmaṃ ticīvarena avippavāsaṃ sammanneyyāti attho.

Sīmasaṅkhyaṃyeva gacchatīti avippavāsasīmasaṅkhyaṃyeva gacchati. Ekampi kulaṃ paviṭṭhaṃ vāti abhinavakatagehesu sabbapaṭhamaṃ ekampi kulaṃ paviṭṭhaṃ atthi. Agataṃ vāti porāṇakagāme aññesu kulesu gehāni chaḍḍetvā gatesupi ekampi kulaṃ agataṃ atthīti attho.

162. Evaṃ saṅkhepena sīmāsammutiṃ dassetvā puna vitthārena dassento ‘‘ayamettha saṅkhepo, ayaṃ pana vitthāro’’tiādimāha. Sīmāya upacāraṃ ṭhapetvāti āyatiṃ bandhitabbāya sīmāya nesaṃ vihārānaṃ paricchedato bahi sīmantarikappahonakaṃ upacāraṃ ṭhapetvā. Baddhā sīmāyesu vihāresu, te baddhasīmā. Pāṭiyekkanti paccekaṃ. Baddhasīmāsadisānīti yathā baddhasīmāsu ṭhitā aññamaññaṃ chandādiṃ anapekkhitvā paccekaṃ kammaṃ kātuṃ labhanti, evaṃ gāmasīmāsu ṭhitāpīti dasseti. Antonimittagatehi panāti ekassa gāmassa upaḍḍhaṃ antokattukāmatāya sati sabbesaṃ āgamane payojanaṃ natthīti katvā vuttaṃ. Āgantabbanti ca sāmīcivasena vuttaṃ, nāyaṃ niyamo ‘‘āgantabbamevā’’ti. Tenevāha ‘‘āgamanampi anāgamanampi vaṭṭatī’’ti. Abaddhāya hi sīmāya nānāgāmakkhettānaṃ nānāsīmasabhāvattā tesaṃ anāgamanepi vaggakammaṃ na hoti, tasmā anāgamanampi vaṭṭati. Baddhāya pana sīmāya ekasīmabhāvato puna aññasmiṃ kamme kariyamāne antosīmagatehi āgantabbamevāti āha ‘‘avippavāsasīmā…pe… āgantabba’’nti. Nimittakittanakāle asodhitāyapi sīmāya nevatthi doso nimittakittanassa apalokanādīsu aññatarābhāvato.

Bherisaññaṃ vāti sammannanapariyosānaṃ karomāti vatvāti likhitaṃ. Tena tādise kāle taṃ kappatīti siddhaṃ hoti. Bherisaññaṃ vā saṅkhasaññaṃ vāti pana tesaṃ saddaṃ sutvā idāni saṅgho sīmaṃ bandhatīti ñatvā āgantukabhikkhūnaṃ taṃ gāmakkhettaṃ appavesanatthaṃ, ārāmikādīnañca tesaṃ nivāraṇatthaṃ kammavācāraddhakāleyeva saññā karīyati, evaṃ sati taṃ karaṇaṃ sappayojanaṃ hoti. Teneva ‘‘bherisaṅkhasaddaṃ katvā’’ti avatvā ‘‘bherisaṅkhasaññaṃ katvā’’ti saññāggahaṇaṃ kataṃ. ‘‘Saññaṃ katvā’’ti ca pubbakālakiriyaṃ vatvā ‘‘kammavācāya sīmā bandhitabbā’’ti aparakālakiriyaṃ vadati, pariyosānakāle pana sabbatūriyātālikasaṅghuṭṭhaṃ katvā devamanussānaṃ anumodanaṃ kāretabbaṃ hotīti veditabbaṃ.

163. Bhaṇḍukammāpucchanaṃ sandhāya pabbajjāggahaṇaṃ. Sukhakaraṇatthanti sabbesaṃ sannipātanaparissamaṃ pahāya appatarehi sukhakaraṇatthaṃ. Ekavīsati bhikkhū gaṇhātīti vīsativaggakaraṇīyaparamattā saṅghakammassa kammārahena saddhiṃ ekavīsati bhikkhū gaṇhāti. Idañca nisinnānaṃ vasena vuttaṃ. Heṭṭhimantato hi yattha ekavīsati bhikkhū nisīdituṃ sakkonti, tattake padese sīmaṃ bandhituṃ vaṭṭati. Idañca kammārahena saha abbhānakārakānampi pahonakatthaṃ vuttaṃ. Nimittupagā pāsāṇā ṭhapetabbāti idaṃ yathārucitaṭṭhāne rukkhanimittādīnaṃ dullabhatāya vaḍḍhitvā ubhinnaṃ baddhasīmānaṃ saṅkarakaraṇato ca pāsāṇanimittassa ca tadabhāvato yattha katthaci ānetvā ṭhapetuṃ sukaratāya ca vuttaṃ. Tathā sīmantarikapāsāṇā ṭhapetabbāti etthāpi. Caturaṅgulappamāṇāpīti yathā khaṇḍasīmaparicchedato bahi nimittapāsāṇaṃ caturaṅgulamattaṃ ṭhānaṃ samantā nigacchati, avasesaṃ ṭhānaṃ antokhaṇḍasīmāyaṃ hotiyeva, evaṃ tesu ṭhapitesu caturaṅgulamattā sīmantarikā hotīti daṭṭhabbaṃ.

Sīmantarikapāsāṇāti sīmantarikāya ṭhapitanimittapāsāṇā. Te pana kittentena dakkhiṇato anupariyāyanteneva kittetabbā. Kathaṃ? Khaṇḍasīmato hi pacchimāya disāya puratthimābhimukhena ṭhatvā ‘‘puratthimāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā, tathā uttarāya disāya dakkhiṇābhimukhena ṭhatvā ‘‘dakkhiṇāya disāya kiṃ nimitta’’nti anukkamena kittetvā, tathā puratthimāya disāya pacchimābhimukhena ṭhatvā ‘‘pacchimāya disāya kiṃ nimitta’’nti anukkamena kittetvā, tathā dakkhiṇāya disāya uttarābhimukhena ṭhatvā ‘‘uttarāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā puna pacchimāya disāya puratthimābhimukhena ṭhatvā purimakittitaṃ vuttanayena puna kittetabbaṃ. Evaṃ bahūnampi khaṇḍasīmānaṃ sīmantarikapāsāṇā paccekaṃ kittetabbā. Tatoti pacchā. Avasesanimittānīti mahāsīmāya bāhirantaresu avasesanimittāni. Na sakkhissantīti avippavāsasīmāya baddhabhāvaṃ asallakkhetvā ‘‘samānasaṃvāsakasīmameva samūhanissāmā’’ti vāyamantā na sakkhissanti. Baddhāya hi avippavāsasīmāya taṃ samūhanitvā ‘‘samānasaṃvāsakasīmaṃ samūhanissāmā’’ti katāyapi kammavācāya asamūhatāva hoti sīmā. Paṭhamañhi avippavāsaṃ samūhanitvā pacchā sīmā samūhanitabbā. Khaṇḍasīmato paṭṭhāya bandhanaṃ āciṇṇaṃ, āciṇṇakaraṇeneva ca sammoho na hotīti āha ‘‘khaṇḍasīmatova paṭṭhāya bandhitabbā’’ti. Ubhinnampi na kopentīti ubhinnampi kammaṃ na kopenti. Evaṃ baddhāsu pana…pe… sīmantarikā hi gāmakkhettaṃ bhajatīti na āvāsavasena sāmaggiparicchedo, kintu sīmāvasenevāti dassanatthaṃ vuttaṃ.

Kuṭigeheti bhūmiyaṃ katatiṇakuṭiyaṃ. Udukkhalanti udukkhalāvāṭasadisakhuddakāvāṭaṃ. Nimittaṃ na kātabbanti rāji vā udukkhalaṃ vā nimittaṃ na kātabbaṃ. Idañca yathāvuttesu aṭṭhasu nimittesu anāgatattena na vaṭṭatīti siddhampi ‘‘avinassakasaññāṇamida’’nti saññāya koci mohena nimittaṃ kareyyāti dūrato vipattiparihāratthaṃ vuttaṃ. Nimittupagapāsāṇe ṭhapetvāti sañcārimanimittassa kampanatāya vuttaṃ. Evaṃ upari ‘‘bhittiṃ akittetvā’’tiādīsupi siddhamevatthaṃ punappunaṃ kathane kāraṇaṃ veditabbaṃ. Sīmāvipatti hi upasampadādisabbakammavipattimūlanti tassa dvāraṃ sabbathāpi pidahanavasena vattabbaṃ. Sabbaṃ vatvāva idha ācariyā vinicchayaṃ kathesunti daṭṭhabbaṃ.

Bhittinti iṭṭhakadārumattikāmayaṃ. Silāmayāya pana bhittiyā nimittupagaṃ ekaṃ pāsāṇaṃ taṃtaṃdisāya kittetuṃ vaṭṭati. Anekasilāhi cinitaṃ sakalaṃ bhittiṃ kittetuṃ na vaṭṭati ‘‘eso pāsāṇo nimitta’’nti ekavacanena vattabbato. Antokuṭṭamevāti ettha antokuṭṭepi nimittānaṃ ṭhitokāsato anto eva sīmāti gahetabbaṃ. Pamukhe nimittapāsāṇe ṭhapetvāti gabbhābhimukhepi bahipamukhe gabbhavitthārappamāṇe ṭhāne pāsāṇe ṭhapetvā sammannitabbā. Evañhi gabbhapamukhānaṃ antare ṭhitakuṭṭampi upādāya anto ca bahi ca caturassasaṇṭhānāva sīmā hoti. Bahīti sakalassa kuṭileṇassa samantato bahi.

Anto ca bahi ca sīmā hotīti majjhe ṭhitabhittiyā saha caturassasīmā hoti. Uparipāsādeyeva hotī’’ti iminā gabbhassa ca pamukhassa ca antarā ṭhitabhittiyā ekattā tattha ca ekavīsatiyā bhikkhūnaṃ okāsābhāvena heṭṭhā na otarati, uparibhitti pana sīmaṭṭhāva hotīti dasseti. Heṭṭhā na otaratīti bhittito oraṃ nimittāni ṭhapetvā kittitattā heṭṭhā ākāsappadesaṃ na otarati, upari kate pāsādeti attho. Heṭṭhimatale kuṭṭoti heṭṭhimatale catūsu disāsu ṭhitakuṭṭo. Sace hi dvīsu, tīsu eva vā disāsu kuṭṭo tiṭṭheyya, heṭṭhā na otarati. Heṭṭhāpi otaratīti sace heṭṭhā antobhittiyaṃ ekavīsatiyā bhikkhūnaṃ okāso hoti, otarati. Otaramānā ca na uparisīmappamāṇena otarati, samantā bhittippamāṇena otarati. Catunnaṃ pana bhittīnaṃ bāhirantaparicchedena heṭṭhābhūmibhāge udakapariyantaṃ katvā otarati, na pana bhittīnaṃ bahi kesaggamattampi ṭhānaṃ. Pāsādabhittitoti uparimatale bhittito. Otaraṇānotaraṇaṃ vuttanayeneva veditabbanti sace heṭṭhā ekavīsatiyā bhikkhūnaṃ okāso hoti, otarati, no ce, na otaratīti adhippāyoti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) pana ‘‘uparisīmappamāṇassa antogadhānaṃ heṭṭhimatale catūsu disāsu kuṭṭānaṃ tulārukkhehi ekasambandhataṃ, tadanto pacchimasīmappamāṇatādiñca sandhāya vutta’’nti vuttaṃ. Kiñcāpettha niyyūhakādayo nimittānaṃ ṭhitokāsatāya bajjhamānakkhaṇe sīmā na honti, baddhāya pana sīmāya sīmaṭṭhāva hontīti daṭṭhabbā.

Pariyantathambhānanti nimittagatapāsāṇatthambhe sandhāya vuttaṃ. Uparimatalena sambaddho hotīti idaṃ kuṭṭānaṃ antarā sīmaṭṭhānaṃ thambhānaṃ abhāvato vuttaṃ. Yadi hi bhaveyyuṃ, kuṭṭe uparimatalena asambandhepi sīmaṭṭhathambhānaṃ upari ṭhito pāsādo sīmaṭṭhova hoti. Sace pana bahūnaṃ thambhapantīnaṃ upari katapāsādassa heṭṭhāpathaviyaṃ sabbabāhirāya thambhapantiyā anto nimittapāsāṇe ṭhapetvā sīmā baddhā hoti, ettha kathanti? Etthāpi ‘‘yaṃ tāva sīmaṭṭhathambheheva dhāriyamānānaṃ tulānaṃ uparimatalaṃ, sabbaṃ taṃ sīmaṭṭhameva, ettha vivādo natthi, yaṃ pana sīmaṭṭhathambhapantiyā, asīmaṭṭhāya bāhirathambhapantiyā ca samadhuraṃ dhārayamānānaṃ tulānaṃ uparimatalaṃ, tattha upaḍḍhaṃ sīmā’’ti keci vadanti. ‘‘Sakalampi gāmasīmā’’ti apare. ‘‘Baddhasīmā evā’’ti aññe. Tasmā kammaṃ karontehi garūhi nirāsaṅkaṭṭhāne ṭhatvā sabbaṃ taṃ āsaṅkaṭṭhānaṃ sodhetvāva kammaṃ kātabbaṃ, sanniṭṭhānakāraṇaṃ vā gavesitvā tadanuguṇaṃ kātabbaṃ.

Tālamūlakapabbateti tālakkhandhamūlasadise heṭṭhā thūlo hutvā kamena kiso hutvā uggato hintālamūlasadiso nāma hoti. Vitānasaṇṭhānoti ahicchattakasaṇṭhāno. Paṇavasaṇṭhānoti majjhe tanuko, heṭṭhā ca upari ca vitthiṇṇo. Heṭṭhā vā majjhe vāti mudiṅgasaṇṭhānassa heṭṭhā, paṇavasaṇṭhānassa majjhe. Sappaphaṇasadiso pabbatoti sappaphaṇo viya khujjo, mūlaṭṭhānato aññattha avanatasīso. Ākāsapabbhāranti bhittiyā aparikkhittapabbhāraṃ. Sīmappamāṇoti anto ākāsena saddhiṃ pacchimasīmappamāṇo. So ca pāsāṇo sīmaṭṭhoti iminā īdisehi susirapāsāṇaleṇakuṭṭādīhi paricchinne bhūmibhāge eva sīmā patiṭṭhāti, na aparicchinne. Te pana sīmaṭṭhattā sīmā honti, na sarūpena sīmaṭṭhamañcādi viyāti dasseti. Sace pana so susirapāsāṇo bhūmiṃ anāhacca ākāsagato olambati, sīmā na otarati. Susirapāsāṇo pana sayaṃ sīmāpaṭibaddhattā sīmā hoti, kathaṃ pana pacchimappamāṇarahitehi etehi susirapāsāṇādīhi sīmā na otaratīti idaṃ saddhātabbanti? Aṭṭhakathāpamāṇato.

Apicettha susirapāsāṇabhittianusārena mūsikādīnaṃ viya sīmāya heṭṭhimatale otaraṇakiccaṃ natthi, heṭṭhā pana pacchimasīmappamāṇe ākāse dvaṅgulamattabahalehi pāsāṇabhittiādīhipi uparimatalaṃ āhacca ṭhitehi sabbaso, yebhuyyena vā paricchinne sati upari bajjhamānā sīmā tehi pāsāṇādīhi antaritāya tapparicchinnāya heṭṭhābhūmiyāpi uparimatalena saddhiṃ ekakkhaṇe patiṭṭhāti, nadīpārasīmā viya nadīantaritesu ubhosu tīresu leṇādīsu apanītesupi heṭṭhā otiṇṇasīmā yāva sāsanantaradhānā na vigacchati, paṭhamaṃ pana upari sīmāya baddhāya pacchā leṇādikatesupi heṭṭhābhūmiyaṃ sīmā otarati eva, keci taṃ na icchanti, evaṃ ubhayattha patiṭṭhitā ca sā sīmā ekāva hoti gottādijāti viya byattibhedesūti gahetabbaṃ. Sabbā eva hi baddhasīmā abaddhasīmā ca attano attano pakatinissayake gāmāraññādike khette yathāparicchedaṃ sabbattha sākalyena ekasmiṃ khaṇe byāpinī paramatthato avijjamānampi te te nissayabhūte paramatthadhamme, taṃ taṃ kiriyāvisesampi vā upādāya lokiyehi sāsanikehi ca yathārahaṃ ekattena paññattattā sanissayekarūpā eva. Tathā hi eko gāmo araññaṃ nadī jātassaro samuddoti evaṃ loke, ‘‘sammatā sā sīmā saṅghena, agāmake ce, bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekūposathā’’tiādinā sāsane ca ekavohāro dissati, na paramatthato. Ekassa anekadhammesu byāpanamatthi kasiṇekadesādivikappāsamānatāya ekattahānitoti ayaṃ no mati.

Assa heṭṭhāti sappaphaṇapabbatassa heṭṭhā ākāsapabbhāre. Leṇassāti leṇaṃ ce kataṃ, tassa leṇassāti attho. Tameva puna leṇaṃ pañcahi pakārehi vikappetvā otaraṇānotaraṇavinicchayaṃ dassetuṃ āha ‘‘sace pana heṭṭhā’’tiādi. Tattha ‘‘heṭṭhā’’ti imassa ‘‘leṇaṃ hotī’’ti iminā sambandho. Heṭṭhā leṇañca ekasmiṃ padeseti āha ‘‘anto’’ti, pabbatassa anto, pabbatamūleti attho. Tameva antosaddaṃ sīmāparicchedena visesetuṃ ‘‘uparimassa sīmāparicchedassa pārato’’ti vuttaṃ. Pabbatapādaṃ pana apekkhitvā ‘‘orato’’ti vattabbepi sīmānissayaṃ pabbataggaṃ sandhāya ‘‘pārato’’ti vuttanti daṭṭhabbaṃ. Teneva ‘‘bahi leṇa’’nti ettha bahisaddaṃ visesento ‘‘uparimassa sīmāparicchedassa orato’’ti āha. Bahisīmā na otaratīti ettha bahīti pabbatapāde leṇaṃ sandhāya vuttaṃ. Leṇassa ca bahibhūte uparisīmāparicchedassa heṭṭhābhāge sīmā na otaratīti attho. Anto sīmāti leṇassa ca pabbatapādassa ca anto attano otaraṇārahaṭṭhāne na otaratīti attho. ‘‘Bahi sīmā na otarati, anto sīmā na otaratī’’ti cettha attano otaraṇārahaṭṭhāne leṇābhāvena sīmāya sabbathā anotaraṇameva dassitanti gahetabbaṃ. Tattha hi anotarantī upari eva hotīti ayaṃ vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) āgato vinicchayo.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) pana ‘‘antoleṇaṃ hotīti pabbatassa antoleṇaṃ hotī’’ti ettakameva āgato. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) na ‘‘antoleṇanti pabbatassa antoleṇaṃ. Dvāraṃ pana sandhāya ‘pārato orato’ti vuttaṃ, sabbathāpi sīmato bahileṇena otaratīti adhippāyo’’ti āgato. Ayaṃ pana antoleṇabahileṇavinicchayo gambhīro duddaso duranubodhoti ācariyā vadanti, tathāpi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) āgataṃ nayaṃ nissāya suṭṭhu vinicchitabbo viññūhīti. Bahi patitaṃ asīmātiādinā uparipāsādādīsu athiranissayesu ṭhitā sīmāpi tesaṃ vināsena vinassatīti dassitanti daṭṭhabbaṃ.

Pokkharaṇiṃ khaṇanti, sīmāyevāti ettha sace heṭṭhā umaṅganadī sīmappamāṇato anūnā paṭhamameva pavattā hoti, sīmā ca pacchā baddhā nadito upari eva hoti, nadiṃ āhacca pokkharaṇiyā ca khatāya sīmā vinassatīti daṭṭhabbaṃ. Heṭṭhāpathavītaleti anantarā bhūmivivare.

Sīmamāḷaketi khaṇḍasīmaṅgaṇe. Vaṭarukkhoti idaṃ pārohopatthambhena atidūrampi gantuṃ samatthasākhāsamaṅgitāya vuttaṃ. Sabbarukkhalatādīnampi sambandho na vaṭṭati eva. Teneva nāvārajjusetusambandhopi paṭikkhitto. Tatoti tato sākhato. Mahāsīmāya pathavītalanti ettha āsannatarampi gāmasīmaṃ aggahetvā baddhasīmāya eva gahitattā gāmasīmabaddhasīmānaṃ aññamaññaṃ rukkhādisambandhepi sambhedadoso natthi aññamaññaṃ nissayanissitabhāvena pavattitoti gahetabbaṃ. Yadi hi tāsampi sambandhadoso bhaveyya, kathaṃ gāmasīmāya baddhasīmā sammannitabbā bhaveyya? Yassā hi sīmāya yāya sīmāya saddhiṃ sambandhe doso bhaveyya, sā tattha bandhitumeva na vaṭṭati baddhasīmaudakukkhepasīmāsu baddhasīmā viya, attano anissayabhūtagāmasīmādīsu udakukkhepasīmā viya ca, teneva ‘‘sace pana rukkhassa sākhā vātato nikkhantapāroho vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito’’tiādinā udakukkhepasīmāya attano anissayabhūtagāmasīmādīhi eva sambandhadoso dassito, na nadīsīmāya, evamidhāpīti daṭṭhabbaṃ. Ayañcattho upari pākaṭo bhavissati. Āhaccāti phusitvā.

Mahāsīmaṃ vā sodhetvāti mahāsīmagatānaṃ sabbesaṃ bhikkhūnaṃ hatthapāsānayanachandāharaṇādivasena sakalaṃ mahāsīmaṃ sodhetvā. Etena sabbavipattiyo mocetvā pubbe suṭṭhu baddhānampi dvinnaṃ baddhasīmānaṃ pacchā rukkhādisambandhena uppajjanato īdiso pāḷimuttako sambandhadoso atthīti dasseti, so ca ‘‘na, bhikkhave, sīmāya sīmā sambhinditabbā’’tiādinā baddhasīmānaṃ aññamaññaṃ sambhedajjhottharaṇaṃ paṭikkhipitvā ‘‘anujānāmi bhikkhave sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitu’’nti (mahāva. 148) ubhinnaṃ baddhasīmānaṃ antarā sīmantarikaṃ ṭhapetvā bandhituṃ anujānanena sambhedajjhottharaṇe viya tāsaṃ aññamaññaṃ phusitvā tiṭṭhanavasena bandhanampi na vaṭṭatīti siddhattā baddhānampi tāsaṃ pacchā aññamaññaṃ ekarukkhādīhi phusitvā ṭhānampi na vaṭṭatīti bhagavato adhippāyaññūhi saṅgītikārakehi niddhārito bandhanakāle paṭikkhittassa sambandhadosassa anulomena akappiyānulomattā. Ayaṃ pana sambandhadoso pubbe suṭṭhu baddhānaṃ pacchā sañjātattā bajjhamānakkhaṇe viya asīmattaṃ kātuṃ na sakkoti, tasmā rukkhādisambandhe apanītamatte tā sīmā pākatikā honti. Yathā cāyaṃ pacchā na vaṭṭati, evaṃ bajjhamānakkhaṇepi tāsaṃ rukkhādisambandhe sati tā bandhituṃ na vaṭṭatīti daṭṭhabbaṃ.

Keci pana mahāsīmaṃ vā sodhetvāti ettha ‘‘mahāsīmagatā bhikkhū yathā taṃ sākhaṃ vā pārohaṃ vā kāyakāyapaṭibaddhehi na phusanti, evaṃ sodhanameva idhādhippetaṃ, na sakalasīmāsodhana’’nti vadanti, taṃ na yuttaṃ aṭṭhakathāya virujjhanato. Tathā hi ‘‘mahāsīmāya pathavītalaṃ vā tatthajātakarukkhādīni vā āhacca tiṭṭhatī’’ti evaṃ sākhāpārohānaṃ mahāsīmaṃ phusitvā ṭhānameva sambandhadose kāraṇattena vuttaṃ, na pana tattha ṭhitabhikkhūhi sākhādīnaṃ phusanaṃ. Yadi hi bhikkhūnaṃ sākhādiṃ phusitvā ṭhānameva kāraṇaṃ siyā, ‘‘tassa sākhaṃ vā tato niggatapārohaṃ vā mahāsīmāya paviṭṭhaṃ tatraṭṭho koci bhikkhu phusitvā tiṭṭhatī’’ti bhikkhuphusanameva vattabbaṃ siyā. Yañhi tattha mahāsīmāsodhane kāraṇaṃ, tadeva tasmiṃ vākye padhānato dassetabbaṃ. Na hi āhaccaṭṭhitameva sākhādiṃ phusitvā ṭhito bhikkhu sodhetabbo ākāsaṭṭhasākhādiṃ phusitvā ṭhitabhikkhussapi sodhetabbato, kiṃ niratthakena āhaccaṭṭhānavacanena, ākāsaṭṭhasākhāsu ca bhikkhuphusanameva kāraṇattena vuttaṃ, sodhanañca tasseva bhikkhussa hatthapāsānayanādivasena sodhanaṃ vuttaṃ. Idha pana ‘‘mahāsīmaṃ sodhetvā’’ti sakalasīmāsādhāraṇavacanena sodhanaṃ vuttaṃ, api ca sākhādiṃ phusitvā ṭhitabhikkhumattasodhane abhimate ‘‘mahāsīmāya pathavītala’’nti visesasīmopādānaṃ niratthakaṃ siyā yattha katthaci antamaso ākāsepi ṭhatvā sākhādiṃ phusitvā ṭhitassa sodhetabbato.

Chinditvā bahiṭṭhakā kātabbāti tattha patiṭṭhitabhāvaviyojanavacanato ca visabhāgasīmānaṃ phusaneneva sakalasīmāsodhanahetuko aṭṭhakathāsiddhoyaṃ eko sambandhadoso atthevāti gahetabbo. Teneva udakukkhepasīmākathāyampi (mahāva. aṭṭha. 147) ‘‘vihārasīmāya vā gāmasīmāya vā patiṭṭhito’’ti ca ‘‘nadītīre pana khāṇukaṃ koṭṭetvā tattha baddhanāvāya vā na vaṭṭatī’’ti ca ‘‘sace pana setu vā setupādā vā bahitīre patiṭṭhitā, kammaṃ kātuṃ na vaṭṭatī’’ti ca evaṃ visabhāgāsu gāmasīmāsu sākhādīnaṃ phusanameva saṅkaradosakāraṇattena vuttaṃ, na bhikkhuphusanaṃ. Tathā hi ‘‘antonadiyaṃ jātarukkhe bandhitvā kammaṃ kātabba’’nti nadiyaṃ nāvābandhanaṃ anuññātaṃ udakukkhepanissayattena nadīsīmāya sabhāgattā. Yadi hi bhikkhūnaṃ phusanameva paṭicca sabbattha sambandhadoso vutto siyā, nadiyampi bandhanaṃ paṭikkhipitabbaṃ bhaveyya. Tatthāpi hi bhikkhuphusanaṃ kammakopakāraṇaṃ hoti, tasmā sabhāgasīmāsu pavisitvā bhūmiādiṃ phusitvā, aphusitvā vā sākhādimhi ṭhite taṃ sākhādiṃ phusantova bhikkhu sodhetabbo. Visabhāgasīmāsu pana sākhādimhi phusitvā ṭhite taṃ sākhādiṃ aphusantāpi sabbe bhikkhū sodhetabbā, aphusitvā ṭhite pana taṃ sākhādiṃ phusantāva bhikkhū sodhetabbāti niṭṭhamettha gantabbaṃ.

Yaṃ panettha keci ‘‘baddhasīmānaṃ dvinnaṃ aññamaññaṃ viya baddhasīmagāmasīmānampi tadaññāsampi sabbāsaṃ samānasaṃvāsakasīmānaṃ aññamaññaṃ rukkhādisambandhe sati tadubhayampi ekasīmaṃ viya sodhetvā ekattheva kammaṃ kātabbaṃ, aññathā kataṃ kammaṃ vipajjati, natthettha sabhāgavisabhāgabhedo’’ti vadanti, taṃ tesaṃ matimattaṃ sabhāgasīmānaṃ aññamaññaṃ sambandhadosābhāvassa visabhāgasīmānameva tabbhāvassa suttasuttānulomādivinayanayehi siddhattā. Tathā hi ‘‘anujānāmi, bhikkhave, sīmaṃ sammannitu’’nti (mahāva. 138) gāmasīmāyameva baddhasīmaṃ sammannituṃ anuññātattā tāsaṃ nissayanissitabhāvena sabhāgatā, sambhedajjhottharaṇadosābhāvo ca suttatova siddho. Bandhanakāle pana anuññātassa sambandhassa anulomato pacchā sañjātarukkhādisambandhopi tāsaṃ vaṭṭati eva. ‘‘Yaṃ, bhikkhave…pe… kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī’’ti (mahāva. 305) vuttattā evaṃ tāva gāmabaddhasīmānaṃ aññamaññaṃ sabhāgatā, sambhedādidosābhāvo ca suttasuttānulomato siddho, iminā eva nayena araññasīmasattabbhantarasīmānaṃ nadīādisīmaudakukkhepasīmānañca suttasuttānulomato aññamaññaṃ sabhāgatā, sambhedādidosābhāvo ca siddhoti veditabbo.

Baddhasīmāya pana aññāya baddhasīmāya nadīādisīmāsu ca bandhituṃ paṭikkhepasiddhito ceva udakukkhepasattabbhantarasīmānaṃ nadīādīsu eva kātuṃ niyamanasuttasāmatthiyena baddhasīmagāmasīmāsu karaṇapaṭikkhepasiddho ca tāsaṃ aññamaññasabhāgatā uppattikkhaṇe pacchā ca rukkhādīhi sambhedādidosasambhavo ca vuttanayena suttasuttānulomatova sijjhanti. Teneva aṭṭhakathāyaṃ visabhāgasīmānameva vaṭarukkhādivacanehi sambandhadosaṃ dassetvā sabhāgānaṃ baddhasīmagāmasīmādīnaṃ sambandhadoso na dassito. Na kevalañca na dassito, atha kho tāsaṃ sabhāgasīmānaṃ rukkhādisambandhepi dosābhāvopi pāḷiaṭṭhakathāsu ñāpito eva. Tathā hi pāḷiyaṃ (mahāva. 138) ‘‘pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimitta’’ntiādinā vaḍḍhanakanimittāni anuññātāni, tena nesaṃ rukkhādinimittānaṃ vaḍḍhane baddhasīmagāmasīmānaṃ saṅkaradosābhāvo ñāpitova hoti, dvinnaṃ pana baddhasīmānaṃ īdiso sambandho na vaṭṭati. Vuttañhi ‘‘ekarukkhopi dvinnaṃ sīmānaṃ nimittaṃ hoti, so pana vaḍḍhanto sīmasaṅkaraṃ karoti, tasmā na kātabbo’’ti. ‘‘Anujānāmi, bhikkhave, tiyojanaparamaṃ sīmaṃ bandhitu’’nti (mahāva. 140) vacanatopi cāyaṃ ñāpito. Tiyojanaparamāya hi sīmāya samantā pariyantesu rukkhalatāgumbādīhi baddhagāmasīmānaṃ niyamena aññamaññaṃ sambandhassa sambhavato ‘‘īdisaṃ sambandhaṃ vināsetvāva sīmā sammannitabbā’’ti aṭṭhakathāyampi na vuttaṃ.

Yadi cettha rukkhādisambandhena kammavipatti bhaveyya, avassameva vattabbaṃ siyā. Vipattiparihāratthañhi ācariyā nirāsaṅkaṭṭhānesupi ‘‘bhittiṃ akittetvā’’tiādinā siddhamevatthaṃ punappunaṃ avocuṃ, idha pana ‘‘vanamajjhe vihāraṃ karonti, vanaṃ na kittetabba’’ntiādinā rukkhalatādīhi nirantare vanamajjhepi sīmābandhanamavocuṃ. Tathā thambhānaṃ upari katapāsādādīsu heṭṭhā thambhādīhi ekābaddhesu uparimatalādīsu sīmābandhanaṃ bahudhā vuttaṃ, tasmā baddhasīmagāmasīmānaṃ rukkhādisambandho tehi mukhatova vihito, apica gāmasīmānampi pāṭekkaṃ baddhasīmāsadisatāya ekāya gāmasīmāya kammaṃ karontehi dabbatiṇamattenapi sambandhā gāmantaraparamparā araññanadīsamuddā ca sodhetabbāti sakalaṃ dīpaṃ sodhetvāva kātabbaṃ siyā. Evaṃ pana asodhetvā paṭhamamahāsaṅgītikālato pabhuti katānaṃ upasampadādikammānaṃ sīmāsammutīnañca vipajjanato sabbesampi bhikkhūnaṃ anupasampannasaṅkāpasaṅgo ca dunnivāro hoti, na cetaṃ yuttaṃ, tasmā vuttanayena visabhāgasīmānameva rukkhādisambandhadoso, na baddhasīmagāmasīmādīnaṃ sabhāgasīmānanti gahetabbaṃ.

Mahāsīmāsodhanassa dukkaratāya khaṇḍasīmāyameva yebhuyyena saṅghakammakaraṇanti āha ‘‘sīmamāḷake’’tiādi. Mahāsaṅghasannipātesu pana khaṇḍasīmāya appahonakatāya mahāsīmāya kamme kariyamānepi ayaṃ nayo gahetabbova. Ukkhipāpetvāti iminā kāyapaṭibaddhena sīmaṃ phusantopi sīmaṭṭhova hotīti dasseti. Purimanayepīti khaṇḍasīmato mahāsīmaṃ paviṭṭhasākhānayepi. Sīmaṭṭharukkhasākhāya nisinno sīmaṭṭhova hotīti āha ‘hatthapāsameva ānetabbo’’ti. Ettha ca ‘‘rukkhasākhādīhi aññamaññasambandhāsu etāsu khaṇḍasīmāya tayo bhikkhū, mahāsīmāya dveti evaṃ dvīsu sīmāsu sīmantarikaṃ aphusitvā, hatthapāsañca avijahitvā ṭhitehi pañcahi bhikkhūhi upasampadādi kammaṃ kātuṃ vaṭṭatī’’ti keci vadanti, taṃ na yuttaṃ ‘‘nānāsīmāyaṃ ṭhitacatuttho kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādivacanato (mahāva. 389). Tenevetthāpi mahāsīmaṃ sodhetvā māḷakasīmāyameva kammakaraṇaṃ vihitaṃ. Aññathā bhinnasīmaṭṭhatāya tatraṭṭhassa gaṇapūrakattābhāvā kammakopova hotīti.

Yadi evaṃ kathaṃ chandapārisuddhiāharaṇavasena mahāsīmāsodhananti? Tampi vinayaññū na icchanti, hatthapāsānayanabahisīmakaraṇavasena panettha sodhanaṃ icchanti, dinnassapi chandassa anāgamanena mahāsīmaṭṭho kammaṃ kopetīti. Yadi cassa chandādi nāgacchati, kathaṃ so kammaṃ kopessatīti? Dvinnaṃ visabhāgasīmānaṃ sambandhadosato, so ca sambandhadoso aṭṭhakathāvacanappamāṇato. Na hi vinaye sabbattha yutti sakkā ñātuṃ buddhagocarattāti veditabbaṃ. Keci pana ‘‘sace dvepi sīmāyo pūretvā nirantaraṃ ṭhitesu bhikkhūsu kammaṃ karontesu ekāya eva sīmāya gaṇo ca upasampadāpekkho ca anussāvako ca ekato tiṭṭhati, kammaṃ sukatameva hoti. Sace pana kammāraho vā anussāvako vā sīmantaraṭṭho hoti, kammaṃ vipajjatī’’ti vadanti, tañca baddhasīmagāmasīmādisabhāgasīmāsu eva yujjati. Yāsu aññamaññaṃ rukkhādisambandhesupi doso natthi, yāsu pana atthi, na tāsu, visabhāgasīmāsu rukkhādisambandhe sati ekattha ṭhito itaraṭṭhānaṃ kammaṃ kopeti eva aṭṭhakathāya sāmaññato sodhanassa vuttattāti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.138) ‘‘ukkhipāpetvā kātuṃ na vaṭṭatīti khaṇḍasīmāya anto ṭhitattā rukkhassa tattha ṭhito hatthapāsameva ānetabboti ukkhipāpetvā kātuṃ na vaṭṭatī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 138) pana ‘‘ukkhipāpetvā kātuṃ na vaṭṭati, kasmā? Anto ṭhitattā. Rukkhassa hi heṭṭhā pathavīgataṃ mūlaṃ khaṇḍasīmāyeva hoti. Abbohārikaṃ vāti apare. ‘Majjhe pana chinne mahāsīmāya ṭhitaṃ mūlaṃ mahāsīmameva bhajati, khaṇḍasīmāya ṭhitaṃ khaṇḍasīmameva bhajati tadāyattapathavīādīhi anuggahitattā’ti ca vuttaṃ. ‘Sīmāya pacchā uṭṭhitarukkhe nisīditvā kammaṃ kātuṃ vaṭṭati pacchā sīmāyaṃ katagehe viyā’ti vatvā ‘bandhanakāle ṭhite rukkhe nisīditvā kātuṃ na vaṭṭati uparisīmāya agamanato’ti kāraṇaṃ vadanti. Evaṃ sati bandhanakāle puna ārohaṇaṃ nāma natthi, bandhitakāle eva ārohatīti āpajjati pacchā uṭṭhitarukkho pana tappaṭibaddhattā sīmāsaṅkhameva gato. Evaṃ pubbe uṭṭhitarukkhopīti gahetabbaṃ. ‘‘Yaṃ kiñcī’’ti vacanato tiṇādipi saṅgahitaṃ, mahātherāpi tiṇaṃ sodhetvāva karontī’’ti vuttaṃ.

Na otaratīti paṇavasaṇṭhānapabbatādīsu heṭṭhā pamāṇarahitaṃ ṭhānaṃ na otarati. Kiñcāpi panettha bajjhamānakkhaṇe uddhampi pamāṇarahitapabbatādi nārohati, tathāpi taṃ pacchā sīmaṭṭhatāya sīmā hoti. Heṭṭhā paṇavasaṇṭhānādi pana upari baddhāyapi sīmāya sīmasaṅkhaṃ na gacchati, tasseva vasena ‘‘na otaratī’’ti vuttaṃ, itarathā orohaṇārohaṇānaṃ sādhāraṇavasena ‘‘na otaratī’’tiādinā vattabbato. Jātaṃ yaṃ kiñcīti niṭṭhitasīmāya upari jātaṃ vijjamānaṃ pubbe ṭhitaṃ pacchā sañjātaṃ paviṭṭhañca yaṃ kiñci saviññāṇakāviññāṇakaṃ sabbampīti attho. Antosīmāya hi hatthikkhandhādisaviññāṇakesu nisinnopi bhikkhu sīmaṭṭhova hoti. Baddhāya sīmāyāti idañca pakaraṇavasena upalakkhaṇato vuttaṃ. Abaddhasīmāsupi sabbāsu ṭhitaṃ taṃ sīmāsaṅkhameva gacchati. Ekasambandhena gatanti rukkhalatāditatrajātamevasandhāya vuttaṃ. Tādisañhi ‘‘ito gata’’nti vattabbataṃ arahati.

Yaṃ pana ‘‘ito gata’’nti vā ‘‘tato āgata’’nti vā vattuṃ asakkuṇeyyaṃ ubhosu baddhasīmagāmasīmāsu udakukkhepanadīādīsu ca tiriyaṃ patitarajjudaṇḍādi, tattha kiṃ kātabbanti? Ettha pana ‘‘baddhasīmāya patiṭṭhitabhāgo baddhasīmā, gāmasīmāya patiṭṭhitabhāgo gāmasīmā tadubhayasīmaṭṭhapabbatādi viya, baddhasīmato uṭṭhitavaṭarukkhassa pārohe, gāmasīmāya gāmasīmato uṭṭhitavaṭarukkhassa pārohe ca baddhasīmāya patiṭṭhitepi eseva nayo. Mūle patiṭṭhitakālato paṭṭhāya hi ‘ito gataṃ, tato āgata’nti vattuṃ asakkuṇeyyato so bhāgo yathāpaviṭṭhasīmaṭṭhasaṅkhameva gacchati. Tesaṃ rukkhapārohānaṃ antarā pana ākāsaṭṭhasākhā bhūmiyaṃ sīmāparicchedappamāṇena tadubhayasīmā hotī’’ti keci vadanti. Yasmā panassā sākhāya pāroho paviṭṭhasīmāya pathaviyaṃ mūlehi patiṭṭhahitvāpi yāva sākhaṃ vinā ṭhātuṃ na sakkoti, tāva mūlasīmaṭṭhataṃ na vijahati. Yadā pana saṇṭhātuṃ sakkoti, tadāpi pārohamattameva paviṭṭhasīmataṃ samupeti, tasmā sabbopi ākāsaṭṭhasākhābhāgo purimasīmaṭṭhataṃ na vijahati tato āgatabhāgassa avijahitattāti amhākaṃ khanti. Udakukkhepanadīādīsupi eseva nayo. Tattha ca visabhāgasīmāya eva paviṭṭhe sakalasīmāsodhanaṃ, sabhāgāya paviṭṭhe phusitvā ṭhitamattabhikkhusodhanañca sabbaṃ pubbe vuttanayameva.

164. Ettha ca nadīpārasīmākathāya pārayatīti ajjhottharati. Nadiyā ubhosu tīresu patiṭṭhahamānā sīmā nadīajjhottharā nāma hotīti āha ‘‘nadiṃ ajjhottharamāna’’nti. Antonadiyañhi sīmā na otarati. Nadīlakkhaṇe pana asati otarati. Sā ca tadā nadīpārasīmā na hotīti āha ‘‘nadiyā lakkhaṇaṃ nadīnimitte vuttanayamevā’’ti. Assāti bhaveyya. Avassaṃ labbhaneyyā pana dhuvanāvāva hotīti sambandho. Na nāvāyāti iminā nāvaṃ vināpi sīmā baddhā subaddhā eva hoti, āpattiparihāratthā nāvāti dasseti.

Rukkhasaṅghāṭamayoti anekarukkhe ekato ghaṭetvā katasetu. Rukkhaṃ chinditvā katoti pāṭhaseso. ‘‘Sabbanimittānaṃ anto ṭhitabhikkhū hatthapāse katvāti idaṃ ubhinnaṃ tīrānaṃ ekagāmakhettabhāvaṃ sandhāya vuttaṃ. Pabbatasaṇṭhānāti ekato uggatadīpasikharattā samantapāsādikāyaṃ vuttaṃ.

165. Sīmāsamūhanakathāyaṃ soti bhikkhunisaṅgho. Dvepīti dve samānasaṃvāsaavippavāsasīmāyo. Avippavāsasīmāti mahāsīmaṃ sandhāya vadati. Tattheva yebhuyyena avippavāsāti. Avippavāsaṃ ajānantāpīti idaṃ mahāsīmāya vijjamānāvijjamānattaṃ, tassā bāhiraparicchedañca ajānantānaṃ vasena vuttaṃ. Evaṃ ajānantehipi antosīmāya ṭhatvā kammavācāya katāya sā sīmā samūhatāva hotīti āha ‘‘samūhanituñceva bandhituñca sakkhissantī’’ti. Nirāsaṅkaṭṭhāneti khaṇḍasīmārahitaṭṭhāne. Idañca mahāsīmāya vijjamānāyapi kammakaraṇasukhatthaṃ khaṇḍasīmā icchitāti taṃ cetiyaṅgaṇādibahusannipātaṭṭhāne na bandhatīti vuttaṃ. Tatthāpi sā baddhā subaddhā eva mahāsīmā viya. Paṭibandhituṃ pana na sakkhissantevāti idaṃ khaṇḍasīmāya asamūhatattā, tassā avijjamānattassa ajānanato ca mahāsīmābandhanaṃ sandhāya vuttaṃ. Khaṇḍasīmā pana nirāsaṅkaṭṭhāne bandhituṃ sakkhissanteva. Sīmāsambhedaṃ katvāti khaṇḍasīmāya vijjamānapakkhe sīmāya sīmaṃ ajjhottharaṇasambhedaṃ katvā avijjamānapakkhepi sambhedasaṅkāya anivattanena sambhedasaṅkaṃ katvā. Avihāraṃ kareyyunti saṅghakammānārahaṃ kareyyuṃ. Pubbe hi cetiyaṅgaṇādinirāsaṅkaṭṭhāne kammaṃ kātuṃ sakkā, idāni tampi vināsitanti adhippāyo. Na samūhanitabbāti khaṇḍasīmaṃ ajānantehi na samūhanitabbā. Ubhopi na jānantīti ubhinnaṃ padesaniyamaṃ vā tāsaṃ dvinnampi vā aññatarāya vā vijjamānataṃ vā avijjamānataṃ vā na jānanti, sabbattha saṅkā eva hoti. Neva samūhanituṃ, na bandhituṃ sakkhissantīti idaṃ nirāsaṅkaṭṭhāne ṭhatvā samūhanituṃ sakkontāpi mahāsīmaṃ paṭibandhituṃ na sakkhissantīti imamatthaṃ sandhāya vuttaṃ. Na ca sakkā…pe… kammavācā kātunti idaṃ sīmābandhanakammavācaṃ sandhāya vuttaṃ. Tasmāti yasmā bandhituṃ na sakkā, tasmā na samūhanitabbāti attho.

Keci pana ‘‘īdisesupi vihāresu chapañcamatte bhikkhū gahetvā vihārakoṭito paṭṭhāya vihāraparikkhepassa anto ca bahi ca samantā leḍḍupāte sabbattha mañcappamāṇe okāse nirantaraṃ ṭhatvā paṭhamaṃ avippavāsasīmaṃ, tato samānasaṃvāsakasīmañca samūhananavasena sīmāya samugghāte kate tasmiṃ vihāre khaṇḍasīmāya, mahāsīmāya vā ṭhitavijjamānatte sati avassaṃ ekasmiṃ mañcaṭṭhāne tāsaṃ majjhagatā te bhikkhū tā samūhaneyyuṃ, tato gāmasīmā eva avasisseyya. Na hettha sīmāya, tapparicchedassa vā jānanaṃ aṅgaṃ. Sīmāya pana antoṭhānaṃ ‘samūhanissāmā’ti kammavācākaraṇañcettha aṅgaṃ. Aṭṭhakathāyaṃ ‘khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī’ti evaṃ mahāsīmāya paricchedassa ajānanepi samūhananassa vuttattā gāmasīmāya eva ca avasiṭṭhāya tattha yathāruci duvidhampi sīmaṃ bandhituñceva upasampadādikammaṃ kātuñca vaṭṭatī’’ti vadanti, taṃ yuttaṃ viya dissati, vīmaṃsitvā gahetabbanti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) āgato vinicchayo. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.144) pana ‘‘avippavāsasīmā na samūhantabbāti mahāsīmaṃ sandhāya vadati. Nirāsaṅkaṭṭhānesu ṭhatvāti cetiyaṅgaṇādīnaṃ khaṇḍasīmāya anokāsattā vuttaṃ. Khaṇḍasīmañhi bandhantā tādisaṃ ṭhānaṃ pahāya aññasmiṃ vivitte okāse bandhanti. Appeva nāma samūhanituṃ sakkhissantīti avippavāsasīmaṃyeva samūhanituṃ sakkhissanti, na khaṇḍasīmaṃ. Paṭibandhituṃ pana na sakkhissantevāti khaṇḍasīmāyaṃ aññātattā na sakkhissanti. Na samūhanitabbāti khaṇḍasīmaṃ ajānantehi na samūhanitabbā’’ti vuttaṃ.

166. Evaṃ baddhasīmāvinicchayaṃ kathetvā idāni abaddhasīmāvinicchayaṃ dassetuṃ ‘‘abaddhasīmā panā’’ti āha. Sā katividhāti āha ‘‘gāmasīmā sattabbhantarasīmā udakukkhepasīmāti tividhā’’ti. Pāḷiyaṃ (mahāva. 147) ‘‘asammatāya, bhikkhave, sīmāyā’’tiādinā gāmasīmā eva baddhasīmāya khettaṃ araññanadīādayo viya sattabbhantaraudakukkhepādīnaṃ, sā ca gāmasīmā baddhasīmāya rahitaṭṭhāne sayameva samānasaṃvāsā hotīti dasseti. ‘‘Yā tassa gāmassa gāmasīmā’’ti ettha gāmaparikkhepassa anto ca bahi ca khettavatthuaraññapabbatādikaṃ sabbaṃ gāmakkhettaṃ sandhāya ‘‘gāmassā’’ti vuttaṃ, na antaragharameva, tasmā tassa sakalassa gāmakkhettassa sambandhanīyā gāmasīmāti evamattho gahetabbo. Yo hi so antaragharakhettādīsu anekesu bhūmibhāgesu ‘‘gāmo’’ti ekattena lokajanehi paññatto gāmavohāro, sova idha ‘‘gāmasīmā’’tipi vuccatīti adhippāyo. Gāmo eva hi gāmasīmā. Imināva nayena upari araññaṃ nadī samuddo jātassaroti, evaṃ tesu tesu bhūmippadesesu ekattena lokajanapaññattānameva araññādīnaṃ araññasīmādibhāvo veditabbo, loke pana gāmasīmādivohāro gāmādīnaṃ mariyādāyameva vattuṃ vaṭṭati, na gāmakkhettādīsu sabbattha. Sāsane pana te gāmādayo itaranivattiatthena sayameva attano mariyādāti katvā gāmo eva gāmasīmā, araññameva araññasīmā, samuddo eva samuddasīmāti sīmāvohārena vuttāti veditabbo. Pāḷiyaṃ nigamassa vāti idaṃ gāmasīmappabhedaṃ upalakkhaṇavasena dassetuṃ vuttaṃ. Tenāha ‘‘nagarampi gahitamevā’’ti.

Baliṃ labhantīti idaṃ yebhuyyavasena vuttaṃ. ‘‘Ayaṃ gāmo ettako karīsabhāgo’’tiādinā pana rājapaṇṇesu āropitesu bhūmibhāgesu yasmiṃ yasmiṃ taḷākamātikāsusānapabbatādike padese baliṃ na gaṇhanti, sopi gāmasīmā eva. Rājādīhi paricchinnabhūmibhāgo hi sabbova ṭhapetvā nadīloṇijātassare gāmasīmāti veditabbā. Tenāha ‘‘paricchinditvā rājā kassaci detī’’ti. Sace pana tattha rājā kañci padesaṃ gāmantarena yojeti, so paviṭṭhagāmasīmataṃ eva bhajati. Nadījātassare vināsetvā taḷākādibhāvaṃ vā pūretvā khettādibhāvaṃ vā pāpitesupi eseva nayo.

Ye pana gāmā rājacorādibhayapīḷitehi manussehi chaḍḍitā cirampi nimmanussā tiṭṭhanti, samantā pana gāmā santi, tepi pāṭekkaṃ gāmasīmāva. Tesu hi rājāno samantagāmavāsīhi kasāpetvā vā yehi kehici kasitaṭṭhānaṃ likhitvā vā baliṃ gaṇhanti, aññena vā gāmena ekībhāvaṃ upanenti, ye pana gāmā rājūhipi pariccattā gāmakhettānantarikā mahāaraññena ekībhūtā, te agāmakāraññasīmataṃ pāpuṇanti, purimā gāmasīmā vinassati, rājāno pana ekasmiṃ araññādipadese mahantaṃ gāmaṃ katvā anekasahassāni kulāni vāsāpetvā tattha vāsīnaṃ bhogagāmāti samantā bhūtagāme paricchinditvā denti, purāṇanāmaṃ pana paricchedañca na vināsenti, tepi paccekaṃ gāmasīmā eva, ettāvatā purimagāmasīmataṃ na vijahanti. Sā ca itarā cātiādi ‘‘samānasaṃvāsā ekūposathā’’ti pāḷipadassa (mahāva. 143) adhippāyavivaraṇaṃ. Tattha hi sā ca rājicchāvasena parivattetvā samuppannā abhinavā, itarā ca aparivattā pakatigāmasīmā yathā baddhasīmāya sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati, evametāpi sabbakammārahatāsadisena baddhasīmāsadisā samānasaṃvāsā ekūposathāti adhippāyo. Sāmaññato ‘‘baddhasīmāsadisā’’ti vutte ticīvarāvippavāsasīmaṃ baddhasīmaṃ eva maññantīti taṃsadisatānivattanamukhena uparisattabbhantarasīmāya taṃsadisatāpi atthīti dassananayassa idheva pasaṅgaṃ dassetuṃ ‘‘kevala’’ntiādi vuttaṃ.

Viñjhāṭavisadise araññeti yattha ‘‘asukagāmassa idaṃ khetta’’nti gāmavohāro natthi, yattha ca neva kasanti na vapanti, tādise araññe. Macchabandhānaṃ agamanapathā nimmanussāvāsā samuddantaradīpakāpi ettheva saṅgayhanti. Yaṃ yañhi agāmakkhettabhūtaṃ nadīsamuddajātassaravirahitapadesaṃ, taṃ sabbaṃ araññasīmāti veditabbaṃ. Sā ca sattabbhantarasīmaṃ vinā sayameva samānasaṃvāsā baddhasīmāsadisā, nadīādisīmāsu viya sabbamettha saṅghakammaṃ kātuṃ vaṭṭati. Nadīsamuddajātassarānaṃ tāva aṭṭhakathāyaṃ ‘‘attano sabhāveneva baddhasīmāsadisā’’tiādinā vuttattā sīmatā siddhā. Araññassa pana sīmatā kathanti? Sattabbhantarasīmānujānanasuttādisāmatthiyato. Yathā hi gāmasīmāya vaggakammaparihāratthaṃ bahū baddhasīmāyo anuññātā, tāsañca dvinnaṃ antarā aññamaññaṃ asambhedatthaṃ sīmantarikā anuññātā, evamidha araññepi sattabbhantarasīmā. Tāsañca dvinnaṃ antarāpi sīmantarikāya pāḷiaṭṭhakathāsu vidhānasāmatthiyato araññassapi sabhāveneva nadīādīnaṃ viya sīmabhāvo tattha vaggakammaparihāratthameva sattabbhantarasīmāya anuññātattāva siddhoti veditabbaṃ. Tattha sīmāyameva hi ṭhitā sīmaṭṭhānaṃ vaggakammaṃ karonti, na asīmāyaṃ ākāse ṭhitā viya ākāsaṭṭhānaṃ. Evameva hi sāmatthiyaṃ gahetvā ‘‘sabbā, bhikkhave, nadī asīmā’’tiādinā (mahāva. 147) paṭikkhittabaddhasīmānampi nadīsamuddajātassarānaṃ attano sabhāveneva sīmabhāvo aṭṭhakathāyaṃ (mahāva. aṭṭha. 147) vuttoti gahetabbo.

Athassa ṭhitokāsatoti tassa bhikkhussa ṭhitokāsato. Sacepi hi bhikkhusahassaṃ tiṭṭhati, tassa ṭhitokāsassa bāhirantato paṭṭhāya bhikkhūnaṃ vaggakammaparihāratthaṃ sīmāpekkhāya uppannāya tāya saha sayameva uppannā sattabbhantarasīmā samānasaṃvāsakāti adhippāyo. Yattha pana khuddake araññe mahantehi bhikkhūhi paripuṇṇatāya vaggakammasaṅkābhāvena sattabbhantarasīmāpekkhā natthi, tattha sattabbhantarasīmā na uppajjati. Kevalāraññasīmāyameva, tattha saṅghena kammaṃ kātabbaṃ. Nadīādīsupi eseva nayo. Vakkhati hi ‘‘sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmāya kammaṃ natthī’’tiādi (vi. saṅga. aṭṭha. 167), iminā eva ca vacanena vaggakammaparihāratthaṃ sīmāpekkhāya sati eva udakukkhepasattabbhantarasīmā uppajjanti, nāsatīti daṭṭhabbaṃ.

Keci pana ‘‘samantā abbhantaraṃ minitvā paricchedakaraṇeneva sīmā sañjāyati, na sayamevā’’ti vadanti, taṃ na gahetabbaṃ. Yadi hi abbhantaraparicchedakaraṇappakārena sīmā uppajjeyya, abaddhasīmāva na siyā bhikkhūnaṃ kiriyāpakārasiddhito. Apica vaḍḍhakihatthānaṃ pakatihatthānañca loke anekavidhattā, vinaye ‘‘īdisaṃ hatthapamāṇa’’nti avuttattā ca ‘‘yena kenaci minite bhagavatā anuññātena nu kho hatthena minitaṃ, na nu kho’’ti sīmāya vipattisaṅkā bhaveyya, minantehi ca anumattampi ūnamadhikamakatvā minituṃ asakkuṇeyyatāya vipatti eva siyā, parisavasena cāyaṃ vaḍḍhamānā tesaṃ minanena vaḍḍhati, hāyati vā. Saṅghe ca kammaṃ katvā gate ayaṃ bhikkhūnaṃ payogena samuppannā sīmā tesaṃ payogena vigacchati na vigacchati ca, kathaṃ baddhasīmā viya yāva sāsanantaradhānā na tiṭṭheyya, ṭhitiyā ca purāṇavihāresu viya sakalepi visuṃ araññe katasīmā sambhedasaṅkā na bhaveyya, tasmā sīmāpekkhāya eva samuppajjati, tabbigamena vigacchatīti gahetabbaṃ. Yathā cettha, evaṃ udakukkhepasīmāyampi nadīādīsupi.

Tatthāpi hi majjhimapuriso na paññāyati, tathā sabbathāmena khipanaṃ, ubhayatthapi ca yassaṃ disāyaṃ sattabbhantarassa, udakukkhepassa vā okāso nappahoti, tattha kathaṃ minanaṃ, khipanaṃ vā bhaveyya, gāmakkhettādīsu pavisanato akhette sīmā paviṭṭhā kinnāma sīmā na vipajjeyya. Apekkhāya sīmuppattiyaṃ pana yato pahoti, tattha sattabbhantaraudakukkhepasīmā sayameva paripuṇṇā jāyanti. Yato pana nappahoti, tattha attano khettappamāṇeneva jāyanti, na bahi. Yaṃ panettha abbhantaraminanappamāṇassa vālukādikhipanakammassa ca dassanaṃ, taṃ sayaṃjātasīmānaṃ ṭhitaṭṭhānassa paricchedanatthaṃ kataṃ gāmūpacāragharūpacārajānanatthaṃ leḍḍusuppādikhipanavidhānadassanaṃ viya. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. ūnavīsativassasikkhāpadavaṇṇanā) ‘‘sīmaṃ vā sammannati, udakukkhepaṃ vā paricchindatī’’ti vuttaṃ. Evaṃ katepi tassa paricchedassa yāthāvato ñātuṃ asakkuṇeyyattena puthulato ñatvā anto tiṭṭhantehi nirāsaṅkaṭṭhāne ṭhātabbaṃ, aññaṃ bahi karontehi atidūre nirāsaṅkaṭṭhāne pesetabbaṃ.

Apare pana ‘‘sīmāpekkhāya kiccaṃ natthi, maggagamananahānādiatthehi ekabhikkhusmimpi araññe vā nadīādīsu vā paviṭṭhe taṃ parikkhipitvā sattabbhantaraudakukkhepasīmā sayameva pabhā viya padīpassa samuppajjati. Gāmakkhettādīsu tasmiṃ otiṇṇamatte vigacchati. Tenevettha dvinnaṃ saṅghānaṃ visuṃ kammaṃ karontānaṃ sīmādvayassa antarā sīmantarikaṃ aññaṃ sattabbhantaraṃ udakukkhepañca ṭhapetuṃ anuññātaṃ. Sīmāpariyante hi kenaci kammena pesitassa bhikkhuno samantā sañjātā sīmā itaresaṃ sīmāya phusitvā sīmāsambhedaṃ kareyya, so mā hotūti vā, itarathā hatthacaturaṅgulamattāyapettha sīmantarikāya anujānitabbato. Apica sīmantarikāya ṭhitassa ubhayattha kammakopavacanatopi cetaṃ sijjhati tampi parikkhipitvā sayameva sañjātāya sīmāya ubhinnampi sīmānaṃ, ekāya eva vā saṅkarato. Itarathā tassa kammakopavacanaṃ na yujjeyya. Vuttañhi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetī’ti. Kiñca agāmakāraññe ṭhitassa kammakaraṇicchāvirahitassapi bhikkhuno sattabbhantaraparicchinne abbhokāse cīvaravippavāso bhagavatā anuññāto, so ca paricchedo sīmā, evaṃ apekkhaṃ vinā samuppannā. Tenevettha ‘ayaṃ sīmā cīvaravippavāsaparihārampi labhatī’ti (mahāva. aṭṭha. 147) vuttaṃ, tasmā kammakaraṇicchaṃ vināpi vuttanayena samuppatti gahetabbā’’ti vadanti. Taṃ na yuttaṃ padīpapabhā viya sabbapuggalānampi paccekaṃ sīmāsambhavena saṅghe, gaṇe vā kammaṃ karonte tattha ṭhitānaṃ bhikkhūnaṃ samantā paccekaṃ samuppannānaṃ anekasīmānaṃ aññamaññaṃ saṅkaradosappasaṅgato. Parisavasena cassā vaḍḍhi hāni ca sambhavati, pacchā āgatānaṃ abhinavasīmantaruppatti eva, gatānaṃ samantā ṭhitasīmāvināso ca bhaveyya.

Pāḷiyaṃ (mahāva. 147) pana ‘‘samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā’’tiādinā ekā eva sattabbhantarā udakukkhepā ca anuññātā, na cesā sīmā sabhāvena, kāraṇasāmatthiyena vā pabhā viya padīpassa uppajjati, kintu bhagavato anujānaneneva. Bhagavā ca imā anujānanto bhikkhūnaṃ vaggakammaparihārena kammakaraṇasukhatthameva anuññāsīti kathaṃ nahānādikiccena paviṭṭhānampi samantā tāsaṃ sīmānaṃ samuppatti payojanābhāvā, payojane ca ekaṃ eva payojananti kathaṃ paccekaṃ bhikkhugaṇanāya anekasīmāsamuppatti. ‘‘Ekasīmāya hatthapāsaṃ avijahitvā ṭhitā’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) hi vuttaṃ. Yaṃ pana dvinnaṃ sīmānaṃ antarā tattakaparicchedeneva sīmantarikāṭhapanavacanaṃ, tattha ṭhitānaṃ kammakopavacanañca, tampi imāsaṃ sīmānaṃ paricchedassa dubbodhatāya sīmāya sambhedasaṅkaṃ kammakopasaṅkañca dūrato pariharituṃ vuttaṃ.

Yo ca cīvaravippavāsatthaṃ bhagavatā abbhokāse dassito sattabbhantaraparicchedo, so sīmā eva na hoti, khettataḷākādiparicchedo viya ayamettha eko paricchedova. Tattha ca bahūsu bhikkhūsu ekato ṭhitesu tesaṃ visuṃ visuṃ attano ṭhitaṭṭhānato paṭṭhāya samantā sattabbhantaraparicchedabbhantare eva cīvaraṃ ṭhapetabbaṃ, na parisapariyantato. Parisapariyantato paṭṭhāya hi abbhantare gayhamāne sattabbhantarapariyosāne ṭhapitacīvaraṃ majjhe ṭhitassa sattabbhantarato bahi hotīti taṃ aruṇuggamane nissaggiyaṃ siyā. Sīmā pana parisapariyantatova gahetabbā. Cīvaravippavāsaparihāropettha ajjhokāsaparicchedassa vijjamānattā vutto, na pana yāva sīmāparicchedaṃ labbhamānattā mahāsīmāya avippavāsasīmāvohāro viya. Mahāsīmāyampi hi gāmagāmūpacāresu cīvaraṃ nissaggiyaṃ hoti, idhāpi majjhe ṭhitassa sīmāpariyante nissaggiyaṃ hoti, tasmā yathāvuttasīmāpekkhāvaseneva tāsaṃ sattabbhantaraudakukkhepasīmānaṃ uppatti, tabbigamena vināso ca gahetabboti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Añño vā pakāro ito yuttataro gavesitabbo.

Idha pana ‘‘araññe samantā sattabbhantarā’’ti evaṃ pāḷiyaṃ (mahāva. 147), ‘‘viñjhāṭavisadise araññe samantā sattabbhantarā’’ti aṭṭhakathāyañca (mahāva. aṭṭha. 147) rukkhādinirantarepi araññe sattabbhantarasīmāya vihitattā attano nissayabhūtāya araññasīmāya saha etissā rukkhādisambandhe dosābhāvo, pageva agāmake rukkheti nissitepi padese cīvaravippavāsassa rukkhaparihāraṃ vināva ajjhokāsaparihāro ca anumatoti siddhoti veditabbaṃ.

Upacāratthāyāti sīmantarikatthāya. Sattabbhantarato adhikaṃ vaṭṭati, ūnakaṃ pana na vaṭṭati eva sattabbhantaraparicchedassa dubbijānattā. Tasmā saṅghaṃ vinā ekenapi bhikkhunā bahi tiṭṭhantena aññaṃ sattabbhantaraṃ atikkamitvā dūre eva ṭhātabbaṃ. Itarathā kammakopasaṅkarato. Udakukkhepepi eseva nayo. Teneva vakkhati ‘‘ūnakaṃ pana na vaṭṭatī’’ti (vi. saṅga.aṭṭha. 167). Idañcettha sīmantarikāvidhānaṃ dvinnaṃ baddhasīmānaṃ sīmantarikānujānanasuttānulomato siddhanti daṭṭhabbaṃ. Kiñcāpi hi bhagavatā nidānavasena ekagāmanissitānaṃ ekasabhāgānañca dvinnaṃ baddhasīmānameva aññamaññaṃ sambhedaajjhottharaṇadosaparihārāya sīmantarikā anuññātā, tathāpi tadanulomato ekaṃ araññasīmaṃ nadīādisīmañca nissitānaṃ ekasabhāgānaṃ dvinnaṃ sattabbhantarasīmānampi udakukkhepasīmānampi aññamaññaṃ sambhedajjhottharaṇaṃ, sīmantarikaṃ vinā abyavadhānena ṭhānañca bhagavatā anabhimatamevāti ñatvā aṭṭhakathācariyā idhāpi sīmantarikāvidhānamakaṃsu. Visabhāgasīmānampi hi ekasīmānissitattaṃ ekasabhāgattañcāti dvīhaṅgehi samannāgame sati eva sīmantarikaṃ vinā ṭhānaṃ sambhedāya hoti, nāsatīti daṭṭhabbaṃ. Sīmantarikavidhānasāmatthiyeneva cetāsaṃ rukkhādisambandhopi baddhasīmā viya aññamaññaṃ na vaṭṭatīti ayampi nayato dassitovāti gahetabbaṃ.

167. Sabhāvenevāti iminā gāmasīmā viya abaddhasīmāti dasseti. Sabbamettha saṅghakammaṃ kātuṃ vaṭṭatīti samānasaṃvāsā ekūposathāti dasseti. Yena kenacīti antamaso sūkarādinā sattena. Mahoghena pana uṇṇataṭṭhānato ninnaṭṭhāne patantena khato khuddako vā mahanto vā lakkhaṇayutto ‘‘jātassaro’’tveva vuccati. Etthapi khuddake udakukkhepakiccaṃ natthi. Samudde pana sabbattha udakukkhepasīmāyameva kammaṃ kātabbaṃ sodhetuṃ dukkarattā. Puna tatthāti lokavohārasiddhīsu eva tāsu nadīādīsu tīsu abaddhasīmāsu puna vaggakammaparihāratthaṃ sāsanavohārasiddhāya abaddhasīmāya paricchedaṃ dassentoti adhippāyo. Pāḷiyaṃ (mahāva. 147) ‘‘yaṃ majjhimassa purisassā’’tiādīsu udakaṃ ukkhipitvā khipīyati etthāti udakukkhepo, udakassa patanokāso, tasmā udakukkhepā, ayañhettha padasambandhavasena attho – parisapariyantato paṭṭhāya samantā yāva majjhimassa purisassa udakukkhepo udakassa patanaṭṭhānaṃ, tāva yaṃ taṃ paricchinnaṭṭhānaṃ, ayaṃ tattha nadīādīsu aparā samānasaṃvāsā udakukkhepasīmāti.

Tassa antoti tassa udakukkhepaparicchinnassa ṭhānassa anto. Na kevalañca tasseva anto, tato bahipi, ‘‘ekassa udakukkhepassa anto ṭhātuṃ na vaṭṭatī’’ti vacanaṃ udakukkhepaparicchedassa dubbijānato kammakopasaṅkā hotīti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti vuttaṃ. Yaṃ panettha sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.147) ‘‘tassa antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā paricchedato bahi yattha katthaci ṭhito kammaṃ na kopetī’’ti vatvā mātikāṭṭhakathāvacanampi paṭikkhipitvā ‘‘neva pāḷiyaṃ na aṭṭhakathāyaṃ upalabbhatī’’tiādi bahu papañcitaṃ, taṃ na sundaraṃ idha aṭṭhakathāvacanena mātikāṭṭhakathāvacanassa nayato saṃsandanato saṅghaṭanato. Tathā hi dvinnaṃ udakukkhepapaacchedānamantarā vidatthicaturaṅgulamattampi sīmantarikaṃ aṭhapetvā ‘‘añño udakukkhepo sīmantarikāya ṭhapetabbo, ‘‘tato adhikaṃ vaṭṭati eva, ūnakaṃ pana na vaṭṭatī’’ti evaṃ idheva vuttena iminā aṭṭhakathāvacanena sīmantarikopacāre udakukkhepato ūnake ṭhapite sīmāya sīmāsambhedato kammakopopi vutto eva. Yadaggena ca evaṃ vutto, tadaggena ca tattha ekabhikkhuno pavesepi sati tassa sīmaṭṭhabhāvato kammakopo vutto eva hoti. Aṭṭhakathāyaṃ ‘‘ūnakaṃ pana na vaṭṭatī’’ti kathanañcetaṃ udakukkhepaparicchedassa dubbijānantenapi sīmāsambhedasaṅkāparihāratthaṃ vuttaṃ. Sattabbhantarasīmānamantarā tattakaparicchedeneva sīmantarikavidhānavacanatopi etāsaṃ dubbijānaparicchedatā, tattha ca ṭhitānaṃ kammakopasaṅkā sijjhati. Kammakopasaṅkaṭṭhānampi ācariyā dūrato parihāratthaṃ ‘‘kammakopaṭṭhāna’’nti vatvāva ṭhapesunti gahetabbaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.147) pana – aparicchinnāyāti baddhasīmāvasena akataparicchedāya. Yena kenaci khaṇitvā akatoti antamaso tiracchānenapi khaṇitvā akato. Tassa antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā paricchedato bahi yattha katthaci ṭhito kammaṃ na kopetīti dīpeti. Yaṃ pana vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti. Tattha aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetīti idaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ upalabbhati, yadi cetaṃ dvinnaṃ saṅghānaṃ visuṃ uposathādikammakaraṇādhikāre vuttattā udakukkhepato bahi aññaṃ udakukkhepaṃ anatikkamitvā uposathādikaraṇatthaṃ ṭhito saṅgho sīmāsambhedasambhavato kammaṃ kopetīti iminā adhippāyena vuttaṃ siyā, evampi yujjeyya. Teneva mātikāṭṭhakathāya līnatthappakāsaniyaṃ (kaṅkhā. ṭī. nidānavaṇṇanā) vuttaṃ ‘‘aññaṃ tattakaṃyeva paricchedanti dutiyaṃ udakukkhepaṃ anatikkantopi kopeti. Kasmā? Attano udakukkhepasīmāya paresaṃ udakukkhepasīmāya ajjhotthaṭattā sīmāsambhedo hoti, tasmā kopetī’’ti. ‘‘Idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti ca imināva adhippāyena vuttanti gahetabbaṃ sabbāsupi aṭṭhakathāsu sīmāsambhedassa anicchitattā. Teneva hi ‘‘attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabbo’’ti vuttaṃ. Aññe panettha aññathāpi papañcenti, taṃ na gahetabbaṃ.

Sabbattha saṅgho nisīdatīti hatthapāsaṃ avijahitvā nisīdati. Udakukkhepasīmāya kammaṃ natthīti yasmā sabbopi nadīpadeso bhikkhūhi ajjhotthaṭo, tasmā samantato nadiyā abhāvā udakukkhepappayojanaṃ natthi. Udakukkhepappamāṇā sīmantarikā suviññeyyatarā hoti, sīmāsambhedasaṅkā ca na siyāti sāmīcidassanatthaṃ ‘‘añño udakukkhepo sīmantarikatthāya ṭhapetabbo’’ti vuttaṃ. Yattakena pana sīmāsambhedo na hoti, tattakaṃ ṭhapetuṃ vaṭṭatiyeva. Tenevāhu porāṇā ‘‘yattakena sīmāsambhedo na hoti, tattakampi ṭhapetuṃ vaṭṭatī’’ti. Ūnakaṃ pana na vaṭṭatīti idampi udakukkhepasīmāya parisavasena vaḍḍhanato sīmāsambhedasaṅkā siyāti tannivāraṇatthameva vuttanti vuttaṃ.

Vajirabuddhiṭīkāyampi (vajira. ṭī. mahāvagga 147) – yaṃ majjhimassa purisassa samantā udakukkhepāti pana etissā nadiyā catuvaggādīnaṃ saṅghānaṃ visuṃ catuvaggakaraṇīyādikammakaraṇakāle sīmāparicchedadassanatthaṃ vuttaṃ ticīvarena vippavāsāvippavāsaparicchedadassanatthampi sattabbhantarasīmāya paricchedadassanaṃ viyāti ācariyā, tasmā udakukkhepaparicchedābhāvepi antonadiyaṃ kammaṃ kātuṃ vaṭṭatīti siddhaṃ. Ayaṃ pana viseso – tattha nāvāgato ce, nāvāyaṃ vuttanayena, satthagato ce, satthe vuttanayena. So ce atirekacātumāsanivuttho ce, gāme vuttanayena ticīvarāvippavāso veditabbo. Tatthāpi ayaṃ viseso – sace sattho udakukkhepassa anto hoti, udakukkhepasīmā pamāṇanti eke. Satthova pamāṇanti ācariyā. Sace panettha bahū bhikkhūtiādimhi keci adhiṭṭhānuposathaṃ, keci gaṇuposathaṃ, keci saṅghuposathanti vattukāmatāya ‘‘bahū saṅghā’’ti avatvā ‘‘bhikkhū’’ti vuttaṃ. Ūnakaṃ pana na vaṭṭatīti ettha sīmāsambhedasambhavatoti upatissatthero. Ṭhapente hi ūnakaṃ na ṭhapetabbaṃ, ‘‘aṭṭhapetumpi vaṭṭati evā’’ti vuttanti vuttaṃ.

Tanti sīmaṃ. Sīghameva atikkamatīti iminā taṃ anatikkamitvā anto eva parivattamānāya kātuṃ vaṭṭatīti dasseti. Etadatthameva hi vālikādīhi sīmāparicchindanaṃ, itarathā bahi parivattā nu kho, no vāti kammakopasaṅkā bhaveyyāti. Aññissā anussāvanāti kevalāya nadīsīmāya anussāvanā. Antonadiyaṃ jātarukkhe vāti udakukkhepaparicchedassa bahi ṭhite rukkhe vā. Bahinadītīrameva hi visabhāgasīmattā abandhitabbaṭṭhānaṃ, na antonadī nissayattena sabhāgattā. Teneva ‘‘bahinadītīre vihārasīmāya vā’’tiādinā tīrameva abandhitabbaṭṭhānattena dassitaṃ, na pana nadī. Jātarukkhepi ṭhitehīti idaṃ antoudakukkhepaṭṭhaṃ sandhāya vuttaṃ. Na hi bahiudakukkhepe bhikkhūnaṃ ṭhātuṃ vaṭṭati.

Rukkhassāti tasseva antoudakukkhepaṭṭhassa rukkhassa. Sīmaṃ vā sodhetvāti yathāvuttaṃ vihāre baddhasīmaṃ gāmasīmañca tattha ṭhitabhikkhūnaṃ hatthapāsānayanabahisīmakaraṇavaseneva sodhetvā. Yathā ca udakukkhepasīmāyaṃ kammaṃ karontehi, evaṃ baddhasīmāyaṃ vā gāmasīmāyaṃ vā kammaṃ karontehipi udakukkhepasīmaṭṭhe sodhetvāva kātabbaṃ. Eteneva sattabbhantaraaraññasīmāhipi saddhiṃ udakukkhepasīmāya, imāya ca saddhiṃ tāsaṃ rukkhādisambandhadosopi nayato dassitova hoti. Imināva nayena sattabbhantarasīmāya baddhasīmagāmasīmāhipi saddhiṃ, etāsañca sattabbhantarasīmāya saddhiṃ sambandhadoso ñātabbo. Aṭṭhakathāyaṃ panetaṃ sabbaṃ vuttanayatova sakkā viññātunti aññamaññāsannānamevettha dassitaṃ.

Tatridaṃ suttānulomato nayaggahaṇamukhaṃ – yathā hi baddhasīmāyaṃ sammatā baddhasīmā vipattisīmā hotīti tāsaṃ aññamaññaṃ rukkhādisambandho na vaṭṭati, evaṃ nadīādīsu sammatāpi baddhasīmā vipattisīmāva hotīti tāhipi saddhiṃ tassā rukkhādisambandho na vaṭṭatīti sijjhati. Iminā nayena sattabbhantarasīmāya gāmanadīādīhi saddhiṃ, udakukkhepasīmāya ca araññādīhi saddhiṃ rukkhādisambandhassanavaṭṭanakabhāvo ñātabbo, evametā bhagavatā anuññātā baddhasīmasattabbhantaraudakukkhepasīmā aññamaññañceva attano nissayavirahitāhi itarītarāsaṃ nissayasīmāhi ca rukkhādisambandhe sati sambhedadosamāpajjatīti suttānulomanayo ñātabbova.

Attano attano pana nissayabhūtagāmādīhi saddhiṃ baddhasīmādīnaṃ tissannaṃ uppattikāle bhagavatā anuññātassa sambhedajjhottharaṇassa anulomanato rukkhādisambandhopi anuññātova hotīti daṭṭhabbaṃ. Yadi evaṃ udakukkhepabaddhasīmādīnaṃ antarā kasmā sīmantarikā na vihitāti? Nissayabhedasabhāvabhedehi sayameva bhinnattā. Ekanissayaekasabhāvānameva hi sīmantarikāya vināsaṃ karotīti vuttovāyamattho. Eteneva nadīnimittaṃ katvā baddhāya sīmāya saṅghe kammaṃ karonte nadiyampi yāva gāmakkhettaṃ āhacca ṭhitāya udakukkhepasīmāya aññesaṃ kammaṃ kātuṃ vaṭṭatīti siddhaṃ hoti. Yā panetā lokavohārasiddhā gāmāraññanadīsamuddajātassarasīmā pañca, tā aññamaññaṃ rukkhādisambandhepi sambhedadosaṃ nāpajjati tathā lokavohārābhāvato. Na hi gāmādayo gāmantarādīhi nadīādīhi ca rukkhādisambandhamattena sambhinnāti loke voharanti. Lokavohārasiddhānañca lokavohāratova sambhedo vā asambhedo vā gahetabbo, na aññathā. Teneva aṭṭhakathāyaṃ tāsaṃ aññamaññaṃ katthacipi sambhedanayo na dassito, sāsanavohārasiddho eva dassitoti.

Ettha pana baddhasīmāya tāva ‘‘heṭṭhā pathavīsandhārakaṃ udakaṃ pariyantaṃ katvā sīmā gatā hotī’’tiādinā adhobhāgaparicchedo aṭṭhakathāyaṃ sabbathā dassito, gāmasīmādīnaṃ pana na dassito. Kathamayaṃ jānitabboti? Keci tāvettha ‘‘gāmasīmādayopi baddhasīmā viya pathavīsandhārakaṃ udakaṃ āhacca tiṭṭhatī’’ti vadanti.

Keci pana taṃ paṭikkhipitvā ‘‘nadīsamuddajātassarasīmā, tāva tannissitaudakukkhepasīmā ca pathaviyā uparitale heṭṭhā ca udakena ajjhottharaṇappadese eva tiṭṭhanti, na tato heṭṭhā udakassa ajjhottharaṇābhāvā. Sace pana udakoghādinā yojanappamāṇampi ninnaṭṭhānaṃ hoti, nadīsīmādayova honti, na tato heṭṭhā. Tasmā nadīādīnaṃ heṭṭhā bahitīramukhena umaṅgena, iddhiyā vā paviṭṭho bhikkhu nadiyaṃ ṭhitānaṃ kammaṃ na kopeti, so pana āsannagāme bhikkhūnaṃ kammaṃ kopeti. Sace pana so ubhinnaṃ tīragāmānaṃ majjhe nisinno hoti, ubhayagāmaṭṭhānaṃ kammaṃ kopeti. Sace pana tīraṃ gāmakkhettaṃ na hoti, agāmakāraññameva. Tattha pana tīradvayepi sattabbhantarasīmaṃ vinā kevalāya khuddakāraññasīmāyameva kammaṃ kopeti. Sace sattabbhantarasīmāya karonti, tadā yadi tesaṃ sattabbhantarasīmāya paricchedo etassa nisinnokāsassa parato ekaṃ sattabbhantaraṃ atikkamitvā ṭhito na kammakopo. No ce, kammakopo. Gāmasīmāyaṃ pana antoumaṅge vā bile vā khaṇitvā vā yattha pavisituṃ sakkā, yattha vā suvaṇṇamaṇiādiṃ khaṇitvā gaṇhanti, gahetuṃ sakkāti vā sambhāvanā hoti, tattakaṃ heṭṭhāpi gāmasīmā, tattha iddhiyā anto nisinnopi kammaṃ kopeti. Yattha pana pakatimanussānaṃ pavesasambhāvanāpi natthi, taṃ sabbaṃ yāva pathavīsandhārakaudakā araññasīmāva, na gāmasīmā. Araññasīmāyampi eseva nayo. Tatthapi hi yattake padese pavesasambhāvanā, tattakameva uparitale araññasīmā pavattati. Tato pana heṭṭhā na araññasīmā tattha uparitalena saha ekāraññavohārābhāvato. Na hi tattha paviṭṭhaṃ araññaṃ paviṭṭhoti voharanti, tasmā tatraṭṭho upari araññaṭṭhānaṃ kammaṃ na kopeti umaṅganadiyaṃ ṭhito viya uparinadiyaṃ ṭhitānaṃ. Ekasmiñhi cakkavāḷe gāmanadīsamuddajātassare muñcitvā tadavasesaṃ amanussāvāsaṃ devabrahmalokaṃ upādāya sabbaṃ araññameva. ‘Gāmā vā araññā vā’ti vuttattā hi nadīsamuddajātassarādipi araññameva. Idha pana nadīādīnaṃ visuṃ sīmābhāvena gahitattā tadavasesameva araññaṃ gahetabbaṃ. Tattha ca yattake padese ekaṃ araññanti voharanti, ayamekā araññasīmā. Indapurañhi sabbaṃ ekāraññasīmā, tathā asurayakkhapurādi. Ākāsaṭṭhadevabrahmavimānāni pana samantā ākāsaparicchinnāni paccekaṃ araññasīmā samuddamajjhe pabbatadīpakā viya. Tattha sabbattha sattabbhantarasīmāyaṃ, araññasīmāyameva vā kammaṃ kātabbaṃ, tasmā idhāpi upariaraññatalena saddhiṃ heṭṭhāpathaviyā ekāraññavohārābhāvā visuṃ araññasīmāti gahetabbaṃ. Tenevettha gāmanadīādisīmākathāya aṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘iddhimā bhikkhu heṭṭhāpathavitale ṭhito kammaṃ kopetī’ti baddhasīmāyaṃ dassitanayo na dassito’’ti vadanti.

Idañcetāsaṃ gāmasīmādīnaṃ heṭṭhāpamāṇadassanaṃ suttādivirodhābhāvā yuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ. Evaṃ gahaṇe ca gāmasīmāyaṃ sammatā baddhasīmā uparigāmasīmaṃ, heṭṭhā udakapariyantaṃ araññasīmañca avattharatīti tassā araññasīmāpi khettanti sijjhati. Bhagavatā ca ‘‘sabbā, bhikkhave, nadī asīmā’’tiādinā (mahāva. 147) nadīsamuddajātassarā baddhasīmāya akhettabhāvena vuttā, na pana araññaṃ, tasmā araññampi baddhasīmāya khettamevāti gahetabbaṃ. Yadi evaṃ kasmā tattha sā na bajjhatīti? Payojanābhāvā. Sīmāpekkhānantarameva hi sattabbhantarasīmāya sambhavato, tassā ca upari sammatāya baddhasīmāya sambhedajjhottharaṇānulomato vipattisīmā eva siyā. Gāmakkhette pana ṭhatvā agāmakāraññekadesampi antokaritvā sammatā kiñcāpi susammatā agāmakāraññe bhagavatā vihitāya sattabbhantarasīmāyapi anivattanato, tattha pana kammaṃ kātuṃ paviṭṭhānampi tato bahi kevalāraññe karontānampi antarā tīṇi sattabbhantarāni ṭhapetabbāni. Aññathā vipatti eva siyāti sabbathā niratthakameva agāmake araññe baddhasīmākaraṇanti veditabbaṃ.

Antonadiyaṃ paviṭṭhasākhāyāti nadiyā pathavītalaṃ āhacca ṭhitāya sākhāyapi, pageva anāhacca ṭhitāya. Pārohepi eseva nayo. Etena sabhāganadīsīmaṃ phusitvā ṭhitena visabhāgasīmāsambandhasākhādinā udakukkhepasīmāya sambandho na vaṭṭatīti dasseti. Eteneva mahāsīmaṃ gāmasīmañca phusitvā ṭhitena sākhādinā māḷakasīmāya sambandho na vaṭṭatīti ñāpitoti daṭṭhabbo. Antonadiyaṃyevāti setupādānaṃ tīraṭṭhitattaṃ nivatteti. Tena udakukkhepaparicchedato bahinadiyaṃ patiṭṭhitattepi sambhedābhāvaṃ dasseti. Tenāha ‘‘bahitīre patiṭṭhitā’’tiādi. Yadi hi udakukkhepato bahi antonadiyampi patiṭṭhitatte sambhedo bhaveyya, tampi paṭikkhipitabbaṃ bhaveyya kammakopassa samānattā, na ca paṭikkhittaṃ, tasmā sabbattha attano nissayasīmāya sambhedadoso natthevāti gahetabbaṃ.

Āvaraṇena vāti dāruādīni khaṇitvā udakanivāraṇena. Koṭṭakabandhanena vāti mattikādīhi pūretvā katasetubandhanena vā, ubhayenāpi āvaraṇameva dasseti. ‘‘Nadiṃ vināsetvā’’ti vuttamevatthaṃ vibhāveti ‘‘heṭṭhā pāḷi baddhā’’ti, heṭṭhā nadiṃ āvaritvā pāḷi baddhāti attho. Chaḍḍitodakanti atirittodakaṃ. Nadiṃ otaritvā sandanaṭṭhānatoti iminā taḷākanadīnaṃ antarā pavattanaṭṭhāne na vaṭṭatīti dasseti. Uppatitvāti tīrādibhindanavasena vipulā hutvā. Vihārasīmanti baddhasīmaṃ.

Agamanapatheti tadaheva gantvā nivattituṃ asakkuṇeyye. Araññasīmāsaṅkhyameva gacchatīti lokavohārasiddhaṃ agāmakāraññasīmaṃ sandhāya vadati. Tatthāti pakatiyā macchabandhānaṃ gamanapathesu dīpakesu.

Taṃ ṭhānanti tesaṃ āvāṭādīnaṃ kataṭṭhānameva, na akatanti attho. Loṇīti samuddodakassa uppattiveganinno mātikākārena pavattanako.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.147) pana – gacchantiyā pana nāvāya kātuṃ na vaṭṭatīti ettha udakukkhepamanatikkamitvā parivattamānāya kātuṃ vaṭṭatīti veditabbaṃ. Sīmaṃ vā sodhetvāti ettha sīmāsodhanaṃ nāma gāmasīmādīsu ṭhitānaṃ hatthapāsānayanādi. ‘‘Nadiṃ vināsetvā taḷākaṃ karontī’’ti vuttamevatthaṃ vibhāveti ‘‘heṭṭhā pāḷi baddhā’’ti, heṭṭhā nadiṃ āvaritvā pāḷi baddhāti attho. Chaḍḍitodakanti taḷākarakkhaṇatthaṃ ekamantena chaḍḍitamudakaṃ. Deve avassanteti dubbuṭṭhikāle vassānepi deve avassante. Uppatitvāti uttaritvā. Gāmanigamasīmaṃ ottharitvā pavattatīti vuttappakāre vassakāle cattāro māse abbocchinnā pavattati. Vihārasīmanti baddhasīmaṃ sandhāya vadati.

Agamanapatheti yattha tadaheva gantvā paccāgantuṃ na sakkoti, tādise padese. Araññasīmāsaṅkhyameva gacchatīti sattabbhantarasīmaṃ sandhāya vadati. Tesanti macchabandhānaṃ. Gamanapariyantassa oratoti gamanapariyantassa orimabhāge dīpakaṃ pabbatañca sandhāya vuttaṃ, na samuddappadesanti vuttaṃ.

Sambhindantīti yattha catūhi bhikkhūhi nisīdituṃ na sakkā, tattha tato paṭṭhāya yāva kesaggamattampi attano sīmāya karontā sambhindanti, catunnampi bhikkhūnaṃ pahonakato paṭṭhāya yāva sakalampi antokarontā ajjhottharantīti veditabbaṃ. Saṃsaṭṭhaviṭapāti aññamaññaṃ sibbitvā ṭhitamahāsākhamūlā, etena aññamaññassa atiāsannataṃ dīpeti. Sākhāya sākhaṃ phusantāpi hi dūraṭṭhāpi siyuṃ, tato ekaṃsato sambhedalakkhaṇaṃ na dassitaṃ siyāti taṃ dassetuṃ viṭapaggahaṇaṃ kataṃ. Evañhi bhikkhūnaṃ nisīdituṃ appahonakaṭṭhānaṃ attano sīmāya antosīmaṭṭhaṃ karitvā purāṇavihāraṃ karontā sīmāya sīmaṃ sambhindanti nāma, na tato paranti dassitameva hoti. Baddhā hotīti porāṇakavihārasīmaṃ sandhāya vuttaṃ. Taṃ ambanti aparena samayena purāṇavihāraparikkhepādīnaṃ vinaṭṭhattā ajānantānaṃ taṃ purāṇavihārasīmāya nimittabhūtaṃ ambaṃ. Attano sīmāya antosīmaṭṭhaṃ karitvā purāṇavihārasīmaṭṭhaṃ jambuṃ kittetvā ambajambūnaṃ antare yaṃ ṭhānaṃ, taṃ attano sīmāya pavesetvā baddhāti attho. Ettha ca purāṇasīmāya nimittabhūtassa gāmaṭṭhassa ambarukkhassa antosīmaṭṭhāya jambuyā saha saṃsaṭṭhaviṭapattepi sīmāya bandhanakāle vipatti vā pacchā gāmasīmāya saha sambhedo vā kammavipatti vā nāhosīti mukhatova vuttanti veditabbaṃ.

Padesanti saṅghassa nisīdanappahonakaṃ padesaṃ. Sīmantarikaṃ ṭhapetvātiādinā sambhedajjhottharaṇaṃ katvā baddhasīmāpi aññamaññaṃ phusāpetvā abyavadhānena baddhasīmāpi asīmā evāti dasseti, tasmā ekadvaṅgulamattāpi sīmantarikā vaṭṭati eva. Sā pana dubbodhāti aṭṭhakathāsu caturaṅgulādikā vuttāti daṭṭhabbaṃ. Dvinnaṃ sīmānanti dvinnaṃ baddhasīmānaṃ. Nimittaṃ hotīti nimittassa sīmato bāhirattā bandhanakāle tāva sambhedadoso natthīti adhippāyo. Na kevalañca nimittakato eva saṅkaraṃ karoti, atha kho sīmantarikāya ṭhito aññopi rukkho karoti eva, tasmā appamattikāya sīmantarikāya vaḍḍhanakarukkhādayo na vaṭṭanti eva. Ettha ca upari dissamānakhandhasākhādipavesesu eva saṅkaradosassa sabbattha dassitattā adissamānānaṃ mūlānaṃ pavesepi bhūmigatikattā doso natthīti sijjhati. Sace pana mūlānipi dissamānāni neva pavisanti, saṅkarova, pabbatapāsāṇā pana dissamānāpi bhūmigatikāyeva. Yadi pana bandhanakāle eva eko thūlarukkho ubhayampi sīmaṃ āhacca tiṭṭhati, pacchā baddhā asīmā hotīti daṭṭhabbaṃ.

Sīmasaṅkaranti sīmasambhedaṃ. Yaṃ panettha sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.148) vuttaṃ ‘‘sīmasaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa dubbiññeyyattā vutta’’nti, taṃ na yuttaṃ gāmasīmāyapi saha saṅkaraṃ karotīti vattabbato. Tatthāpi hi nimitte vaḍḍhite gāmasīmabaddhasīmānaṃ gataṭṭhānaṃ dubbiññeyyameva hoti. Tattha pana avatvā dvinnaṃ baddhasīmānameva saṅkarassa vuttattā yathāvuttasambandhadosova saṅkarasaddena vuttoti gahetabbaṃ. Pāḷiyaṃ (mahāva. 148) pana nidānavasena ‘‘yesaṃ, bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammika’’ntiādinā pacchā sammatāya asīmatte vuttepi dvīsu gāmasīmāsu ṭhatvā dvīhi saṅghehi sambhedaṃ vā ajjhottharaṇaṃ vā katvā sīmantarikaṃ aṭṭhapetvā vā rukkhapārohādisambandhaṃ aviyojetvā vā ekasmiṃ khaṇe kammavācāniṭṭhāpanavasena ekato sammatānaṃ dvinnampi sīmānaṃ asīmatā pakāsitāti veditabbaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.148) ‘‘saṃsaṭṭhaviṭapāti iminā aññamaññassa āsannataṃ dīpeti. Baddhā hotīti pacchimadisābhāge sīmaṃ sandhāya vuttaṃ. Tassā padesanti yattha ṭhatvā bhikkhūhi kammaṃ kātuṃ sakkā hoti, tādisaṃ padesaṃ. Yattha pana ṭhitehi kammaṃ kātuṃ na sakkā hoti, tādisaṃ padesaṃ anto karitvā bandhantā sīmāya sīmaṃ sambhindanti nāma. Dvinnaṃ sīmānaṃ nimittaṃ hotīti nimittassa sīmato bāhirattā sīmasambhedo na hotīti vuttaṃ. Sīmasaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa duviññeyyattā vuttaṃ, na ca pana tattha kammaṃ kātuṃ na vaṭṭatīti dassanatthaṃ. Na hi sīmā tattakena asīmā hoti, dve pana sīmā pacchā vaḍḍhitena rukkhena ajjhotthaṭā ekābaddhā honti, tasmā ekattha ṭhatvā kammaṃ karontehi itaraṃ sodhetvā kātabba’’nti vuttaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Sīmāvinicchayakathālaṅkāro nāma

Catuvīsatimo paricchedo.

Sīmābandhanavinicchayakathā

Evaṃ sīmāvinicchayaṃ kathetvā pāḷiyaṃ sīmakathāya uposathakkhandhakapariyāpannattā uposathakkhandhakānantarañca pavāraṇakkhandhakassa āgatattā tadanukkamena sīmāvinicchayato uposathapavāraṇavinicchayaṃ kathetumāraddhepi sāsanavuddhikaraṇatthaṃ upasampadādivinayakammakaraṇaṭṭhānabhūtaṃ sīmaṃ bandhitukāmānaṃ lajjipesalabahussutasikkhākāmabhikkhūnaṃ paññāsativīriyajananatthaṃ sīmābandhanakathā amhehi ārabhīyate. Tattha apalokanādicatubbidhakammakaraṇaṭṭhānabhūtā sīmā nāma baddhaabaddhavasena duvidhā hoti. Tatthāpi baddhasīmā khaṇḍasīmā, samānasaṃvāsakasīmā, avippavāsasīmāti tibbidhā hoti, tathā abaddhasīmāpi gāmasīmā, udakukkhepasīmā, sattabbhantarasīmāti. Vuttañhetaṃ ācariyabuddhadattattherena vinayavinicchaye –

‘‘Khaṇḍasamānasaṃvāsā-vippavāsāti bhedato;

Iti baddhā tidhā vuttā, abaddhāpi tidhā matā.

‘‘Gāmato udakukkhepā, sattabbhantaratopi ca;

Tattha gāmaparicchedo, gāmasīmāti vuccatī’’ti.

Tattha baddhasīmaṃ bandhitukāmena atikhuddikā, atimahatī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitasammatā, nadiyā sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatāti vuttā imā ekādasa vipattisīmāyo atikkamitvā nimittasampatti, parisasampatti, kammavācāsampattīti vuttāya tividhasampattiyā yuttaṃ katvā paṭhamaṃ kittitanimittena sabbapacchimakittitanimittaṃ sambandhaṃ katvā bandhitabbā. Vuttañhetaṃ aṭṭhakathācariyena kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘tattha ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ sambandhitvā sammatā sīmā baddhasīmā nāmā’’ti. Etena etesu ekādasasu vipattīsu ekāyapi yuttāya, tividhasampattīsu ekāyapi ayuttāya, nimittena nimittaṃ asambandhaṃ katvā sammatāya ca sati sīmā na hotīti dasseti.

Evaṃ sīmaṃ bandhitukāmena bhikkhunā sabbalakkhaṇaparipūratthaṃ mahanto ussāho karaṇīyo hoti, tasmā sīmābandhanakāle tīsu sampattīsu parisasampattisiddhiyā paṭhamaṃ tāva gāmasīmā upaparikkhitabbā. Etthāha ‘‘nanu baddhasīmā vā bandhitabbā, atha kasmā gāmasīmā upaparikkhitabbā’’ti? Gāmasīmāyaṃ ṭhatvā baddhasīmāya bandhitabbato. Vuttañhetaṃ bhagavatā ‘‘asammatāya, bhikkhave, sīmāya aṭṭhapitāya yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, yā tassa vā gāmassa gāmasīmā, nigamassa vā nigamasīmā, ayaṃ tattha samānasaṃvāsā ekūposathā’’ti (mahāva. 147). Idha pāḷiyaṃ sarūpena anāgatampi aṭṭhakathāyaṃ (mahāva. aṭṭha. 147) ‘‘gāmaggahaṇena cettha nagarampi gahitameva hotī’’ti vuttattā nagarasīmāpi gahitā hoti, tasmā yasmiṃ abaddhasīmavihāre bhikkhū yaṃ gāmaṃ upanissāya viharanti, tassa gāmassa paricchedo gāmasīmā nāma. Yaṃ nigamaṃ upanissāya viharanti, tassa nigamassa paricchedo nigamasīmā nāma. Yaṃ nagaraṃ upanissāya viharanti, tassa nagarassa paricchedo nagarasīmā nāma. Tā sabbāpi gāmasīmāti vuccanti. Tesaṃ bhikkhūnaṃ samānasaṃvāsā ekūposathabaddhasīmā viya ekato uposathādisaṅghakammakaraṇārahā honti, īdiseyeva ca padese sīmaṃ bandhitumarahati, na uposathādisaṅghakammānarahe padeseti vuttaṃ hoti.

Tattha ‘‘yattake padese tassa tassa gāmassa gāmabhojakā baliṃ labhanti, so padeso appo vā hotu mahanto vā, gāmasīmātveva saṅkhyaṃ gacchatī’’ti aṭṭhakathāyaṃ vacanato gāmādibhojakānaṃ balilabhanaṭṭhānaṃ gāmasīmā hoti, idañca yebhuyyavasena vuttaṃ. Baliṃ alabhantopi rājapaṇṇe āropitapadese tassa gāmassa gāmasīmāyeva. Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.147) ‘‘baliṃ labhantīti idaṃ yebhuyyavasena vuttaṃ. ‘Ayaṃ gāmo ettako karīsabhāgo’tiādinā pana rājapaṇṇesu āropitesu bhūmibhāgesu yasmiṃ yasmiṃ taḷākamātikāsusānapabbatādike padese baliṃ na gaṇhanti, sopi gāmasīmā eva. Rājādīhi paricchinnabhūmibhāgo hi sabbova ṭhapetvā nadīloṇijātassare gāmasīmāti veditabbo’’ti. Ayaṃ pakatigāmasīmā nāma. ‘‘Yampi ekasmiṃyeva gāmakkhette ekaṃ padesaṃ, ‘ayaṃ visuṃgāmo hotū’ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyevā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 147) vacanato rājā ‘‘pakatigāmakkhetteyeva pakatigāmato visuṃ pakatigāmena asammisso gāmo hotū’’ti yaṃ padesaṃ deti, so padeso visuṃgāmasīmā nāma. Iti pakatigāmasīmā ca rājūnaṃ icchāvasena pavattā visuṃgāmasīmā ca baddhasīmā viya sabbakammārahā, tasmā abhinavabaddhasīmaṃ bandhitukāmehi pakatigāmasīmaṃ vā visuṃgāmasīmaṃ vā sodhetvā kattabbaṃ hoti. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘tasmā sā ca itarā ca pakatigāmanagaranigamasīmā baddhasīmāsadisāyeva hontī’’ti. Vimativinodaniyañca (vi. vi. ṭī. mahāvagga 2.147) ‘‘tattha hi sā ca rājicchāvasena parivattitvā samuppannā abhinavā ca itarā ca aparivattā pakatigāmasīmā, yathā baddhasīmāyaṃ sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati, evametāpi sabbakammārahatāsadisena baddhasīmāsadisā, sā samānasaṃvāsā ekūposathāti adhippāyo’’ti vuttaṃ.

Keci pana ācariyā ‘‘mayaṃ sīmaṃ bandhitukāmā, tasmā ettako bhūmiparicchedo visuṃ khettaṃ hotū’’ti rājānaṃ āpucchitvā tena okāse kate ‘‘idaṃ ṭhānaṃ visuṃgāmakkhettaṃ hotī’’ti manasi katvā tatraṭṭheyeva bhikkhū ca hatthapāsānayanādinā sodhetvā sīmāsamūhanasīmābandhanādīni karonti, taṃ karaṇaṃ ‘‘ayaṃ visuṃgāmo hotūti paricchinditvā rājā kassaci detī’’ti aṭṭhakathāvacanena, ‘‘sā ca rājicchāvasena parivattitvā samuppannā abhinavā cā’’ti āgatena vimativinodanīṭīkāvacanena ca samentaṃ viya na dissati. Kathaṃ? Aṭṭhakathāvacane tāva ‘‘ayaṃ visuṃgāmo hotū’’ti iminā na kevalaṃ purimagāmoyeva gāmo hotu, atha kho idāni paricchinnapadesopi visuṃyeva gāmo hotūti ekaṃyeva gāmakkhettaṃ dve gāme karotīti dasseti. ‘‘Rājā kassaci detī’’ti iminā gāmabhojakassa dinnabhāvaṃ pakāseti, idha pana neva dve gāme karoti, na ca gāmabhojakassa deti, kevalaṃ bhikkhūnaṃ anumatiyā yāvakālikavaseneva okāsaṃ karoti, evaṃ aṭṭhakathāvacanenapi samentaṃ viya na dissati. Vimativinodanīṭīkāvacanenapi ‘‘rājicchāvasena parivattitvā’’ti iminā agāmabhūtaṃ khettaṃ rājicchāvasena parivattitvā gāmo hotīti dasseti. ‘‘Abhinavā cā’’ti iminā purāṇagāmasīmā ca abhinavagāmasīmā cāti purimagāmena amissaṃ visuṃgāmalakkhaṇaṃ dasseti. Idha pana rājicchāvasena parivattitvā khettassa visuṃgāmabhūtabhāvo ca abhinavabhāvena visuṃgāmalakkhaṇañca na dissati, evaṃ ṭīkāvacanenapi samentaṃ viya na dissati.

Vinayavinicchayaṭīkāyañca ‘‘gāmaparicchedoti sabbadisāsu sammā paricchinditvā ‘imassa padesassa ettako karo’ti evaṃ karena niyamito gāmappadeso’’ti evaṃ āyavaseneva paricchindanaṃ vuttaṃ, na anumatikaraṇamattena, tasmā visuṃgāmalakkhaṇaṃ appattatāya pakatigāmena saṅkaro hoti, na tattha uposathādisaṅghakammaṃ kātumarahati, uposathādisaṅghakammakaraṇārahapadeseyeva sīmāsamūhananasīmābandhanakammampi karaṇārahaṃ hoti ñattidutiyakammattā tesaṃ kammānaṃ, tasmā tesaṃ ācariyānaṃ taṃ karaṇaṃ aññe ācariyā na icchanti. Aññe pana ācariyā ‘‘taṃ paricchinnappadesaṃ ‘visuṃgāmo hotū’ti rājā kassaci deti, gāmabhojako ca tato baliṃ paṭiggaṇhāti, tadā visuṃgāmo hoti, na tato pubbe’’ti vadanti. Tesaṃ taṃ vacanaṃ ‘‘evaṃ karena niyamito padeso’’ti vinicchayaṭīkāvacanañca ‘‘gāmādīnaṃ karaggāhaparicchinno samantato padeso gāmasīmā’’ti sīmālaṅkāragaṇṭhivacanañca sandhāya vuttaṃ siyā, tesu pana ‘‘imassa padesassa ettako karo’’ti evaṃ karaparicchindanaṃ vuttaṃ, na gāmabhojakassa baliggahaṇaṃ. Aṭṭhakathāyañca ‘‘rājā kassaci detī’’ti dānameva vadati, na ‘‘gāmabhojako ca baliṃ gaṇhātī’’ti paṭiggahaṇaṃ, tasmā tampi vacanaṃ aññe paṇḍitā na sampaṭicchanti, tasmā pathavissaro rājā ‘‘imasmiṃ gāmakkhette ettakakarīsamatto padeso purimagāmato visuṃgāmo hotū’’ti paricchinditvā deti, ettāvatā so padeso baliṃ paṭiggahito vā hotu appaṭiggahito vā, visuṃgāmo nāma hotīti daṭṭhabbo.

Evaṃ pakatigāmalakkhaṇañca visuṃgāmalakkhaṇañca tathato ñatvā baddhasīmaṃ bandhitukāmo yadi pakatigāmasīmā nātivitthārā hoti sukharakkhitā, tameva pakatigāmasīmaṃ suṭṭhu rakkhāpetvā suṭṭhu sodhetvā sīmāsamūhananasīmāsammutikammāni kātabbāni. Yadi pana pakatigāmasīmā ativitthārā hoti, nigamasīmā, nagarasīmā vā honti, bahūnaṃ bhikkhūnaṃ nisinnaṭṭhānasañcaraṇaṭṭhānattā sodhetuṃ vā rakkhituṃ vā na sakkonti, evañca sati pathavissararājūhi paricchinnāya visuṃgāmasīmāya suṭṭhu sodhetvā surakkhitaṃ katvā sīmāsamūhananasīmāsammutikammaṃ kātabbaṃ. Kathaṃ pana suṭṭhu sodhanañca suṭṭhu rakkhaṇañca kātabbaṃ? Sīmaṃ bandhitukāmena hi sāmantavihāresu bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchitvā baddhasīmavihārānaṃ sīmāya sīmantarikaṃ, abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye sace ekasmiṃ gāmakkhette sīmaṃ bandhitukāmā, ye tattha baddhasīmavihārā, tesu bhikkhūnaṃ ‘‘mayaṃ ajja sīmaṃ bandhissāma, tumhe sakasakasīmāya paricchedato mā nikkhamathā’’ti pesetabbaṃ. Ye abaddhasīmavihārā, tesu bhikkhū ekajjhaṃ sannipātetabbā, chandārahānaṃ chando āharāpetabbo. Evaṃ sannipatitesu pana bhikkhūsu chandārahānaṃ chande āhaṭe tesu tesu maggesu ca nadītitthagāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsānayanatthañca bahisīmakaraṇatthañca ārāmike ceva samaṇuddese ca ṭhapetvā bherisaññaṃ vā saṅkhasaññaṃ vā katvā sīmā samūhanitabbāti.

Nanu ca idaṃ sodhanaṃ rakkhaṇañca sīmāsammutikāleyeva aṭṭhakathāyaṃ vuttaṃ, atha kasmā idha sīmāsamūhanane vuttanti? Imassapi sīmāsamūhananakammassa ñattidutiyakammattā parisasampattijananatthaṃ vuttanti daṭṭhabbaṃ. Evaṃ santepi idaṃ sīmāsamūhananakammaṃ nāma yadi porāṇā baddhasīmā atthi, tadaṭṭhakasaṅghe hatthapāsagate aññesu bhikkhūsu gāmasīmaṃ paviṭṭhesupi kammabhedo natthi. Yadi porāṇā baddhasīmā natthi, evampi sati kevalaṃ gāmasīmābhūtattā sīmāsamūhananakamme asampajjantepi doso natthi, atha kasmā sodhanā vuttāti? Saccaṃ, tathāpi samūhanitabbā porāṇasīmāparicchedassa duviññeyyattā. Sace hi mahatiyā porāṇabaddhasīmāya ekasmiṃ padese sīmaṃ samūhanissāmāti saṅghe sannipatite tassāyeva sīmāya aññasmiṃ padese bhikkhumhi paviṭṭhe ajānantassapi kammaṃ vipajjati, tasmā mahussāhena sodhetabbāvāti daṭṭhabbaṃ. Evaṃ gāmasīmasodhanaṃ ‘‘parisasampattiyā yuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā yāvatikā tasmiṃ gāmakkhette baddhasīmaṃ vā nadīsamuddajātassare vā anokkamitvā ṭhitā bhikkhū, te sabbe hatthapāse vā katvā chandaṃ vā āharitvā sammatā’’ti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) āgatattā parisasampattikāraṇaṃ hotīti viññāyati. Tato ‘‘sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatā’’ti vuttehi dvīhi vipattidosehi muccanatthaṃ sīmasamūhananakammaṃ kātabbaṃ.

Sīmāya asamūhatāya sati kathaṃ vipattidvayaṃ āpajjeyyāti, tathā sodhitāyapi gāmasīmāya. Yadi porāṇabaddhasīmā vijjamānā bhaveyya, tassā vijjamānabhāvaṃ ajānantā navaṃ baddhasīmaṃ bandheyyuṃ. Porāṇasīmāya hi nimittaṃ anto katvā tassa samīpe porāṇasīmāya anto ṭhitaṃ aññaṃ nimittaṃ katvā navaṃ baddhasīmaṃ bandheyyuṃ, sīmāya sīmaṃ sambhindantena sammatā nāma hoti. Tena vuttaṃ kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘sīmāya sīmaṃ sambhindantena sammatā nāma attano sīmāya paresaṃ sīmaṃ sambhindantena sammatā. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambū cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambū. Vihārasīmā ca jambuṃ anto katvā ambaṃ kittetvā baddhā hoti, atha pacchā tassa vihārassa puratthimadisāyaṃ vihāre kate sīmaṃ bandhantā bhikkhū ambaṃ anto katvā jambuṃ kittetvā bandhanti, sīmāya sīmā sambhinnā nāma hotī’’ti. Porāṇasīmāya ca ekadesaṃ vā sakalaporāṇasīmaṃ vā anto karitvā navaṃ sīmaṃ bandheyyuṃ, sīmāya sīmaṃ ajjhottharantena sammatā nāma. Vuttañhetaṃ kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘sīmāya sīmaṃ ajjhottharantena sammatā nāma attano sīmāya paresaṃ sīmaṃ ajjhottharantena sammatā. Sace hi paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā anto katvā attano sīmaṃ sammannanti, sīmāya sīmaṃ ajjhottharitā nāma hotī’’ti.

Yasmiṃ padese cattāro bhikkhū nisīditvā kammaṃ kātuṃ na sakkonti, tattha tato paṭṭhāya yāva kesaggamattampi aññesaṃ porāṇabaddhasīmappadesaṃ attano sīmāya anto karonto sīmāya sīmaṃ sambhindati nāma. Catunnaṃ bhikkhūnaṃ nisīdituṃ pahonakaṭṭhānato paṭṭhāya yāva sakalampi aññesaṃ porāṇabaddhasīmāpadesaṃ attano sīmāya anto karonto sīmāya sīmaṃ ajjhottharati nāma. Vuttañhetaṃ kaṅkhāvitaraṇiyā līnatthapakāsaniyaṃ (kaṅkhā. abhi. ṭī. nidānavaṇṇanā) ‘‘tassā padesanti tassā ekadesaṃ, yattha ṭhatvā catūhi bhikkhūhi kammaṃ kātuṃ sakkā hoti, tādisaṃ ekadesanti vuttaṃ hoti. Yattha pana ṭhitehi kammaṃ kātuṃ na sakkā, tādisaṃ padesaṃ anto karitvā sīmāya sīmaṃ sambhindanti nāma, na tu ajjhottharanti nāmāti gahetabba’’nti. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.148) ‘‘yattha catūhi bhikkhūhi nisīdituṃ na sakkā, tattakato paṭṭhāya yāva kesaggamattampi attano sīmāya karontā sambhindanti, catunnampi bhikkhūnaṃ pahonakato paṭṭhāya yāva sakalampi anto karontā ajjhottharantīti veditabba’’nti vuttaṃ.

Evaṃ hotu, tasmiṃ gāmasīmaparicchede porāṇakasīmāya vijjamānāya vipattidvayamocanatthaṃ sīmāsamūhananakammaṃ sātthakaṃ, avijjamānāya kathaṃ sātthakaṃ bhaveyyāti saṅkānivattanatthaṃ sīmāsamūhananakammaṃ akatvā abhinavasīmāya bajjhamānāya saṅkā uppajjeyya, bhagavato dharamānakālato paṭṭhāya yāvajjatanā gaṇanapathaṃ vītikkantā bhikkhū upasampadādikammakaraṇatthaṃ tasmiṃ tasmiṃ padese sīmaṃ bandhanti. Sā sīmā ettha atthi, ettha natthīti na sakkā jānituṃ, tasmā ‘‘amhākaṃ sīmābandhanaṭṭhāne porāṇakasīmā bhaveyya nu kho’’ti saṅkā bhaveyya, evaṃ sati sā abhinavasīmā ca āsaṅkanīyā hotīti sīmāyaṃ kataṃ upasampadādikammampi āsaṅkanīyaṃ hoti, tasmā saṅkānivattanatthaṃ abhinavasīmaṃ bandhitukāmehi yatipuṅgavehi avassaṃ sīmāsamūhananakammaṃ kātabbaṃ hoti. Samūhanantehi pana ‘‘sīmaṃ, bhikkhave, samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo, pacchā sīmā samūhantabbā’’ti (mahāva. 144) vacanato paṭhamaṃ avippavāsasīmā samūhanitabbā, tato samānasaṃvāsakasīmā samūhanitabbā. Tasmiṃ samūhananakāle ca ‘‘khaṇḍasīmāyaṃ ṭhatvā avippavāsasīmā na samūhantabbā, tathā avippavāsasīmāya ṭhatvā khaṇḍasīmāpi. Khaṇḍasīmāya pana ṭhitena khaṇḍasīmāva samūhanitabbā, tathā itarāya ṭhitena itarā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 144) vacanato khaṇḍasīmāyaṃ ṭhatvāva khaṇḍasīmā samūhanitabbā, mahāsīmāyameva ṭhatvā mahāsīmā samūhanitabbā, aññissā sīmāya ṭhatvā aññā sīmā na samūhanitabbā. Aṭṭhakathāyaṃ avippavāsasīmāti mahāsīmaṃ vadati tattheva yebhuyyena cīvarena vippavasanato.

‘‘Tattha sace khaṇḍasīmañca avippavāsasīmañca jānanti, samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ pana ajānantā avippavāsaṃyeva jānantā cetiyaṅgaṇabodhiyaṅgaṇauposathāgārādīsu nirāsaṅkaṭṭhānesu ṭhatvā appeva nāma samūhanituṃ sakkhissanti, paṭibandhituṃ pana na sakkhissanteva. Sace bandheyyuṃ, sīmāsambhedaṃ katvā vihāraṃ avihāraṃ kareyyuṃ, tasmā na samūhanitabbā. Ye pana ubhopi na jānanti, teneva samūhanituṃ na bandhituṃ sakkhissanti. Ayañhi sīmā nāma kammavācāya vā asīmā hoti sāsanantaradhānena vā, na ca sakkā sīmaṃ ajānantehi kammavācā kātuṃ, tasmā na samūhanitabbā, sādhukaṃ pana ñatvāyeva samūhanitabbā ca bandhitabbā cā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 144) vacanato ‘‘idāni sīmaṃ samūhanissāmā’’ti paricchinnāya gāmasīmāya anto khaṇḍasīmamahāsīmānaṃ atthibhāvaṃ vā natthibhāvaṃ vā tāsaṃ sīmānaṃ paricchedañca na jānanti, evaṃ ajānantā bhikkhū tā porāṇasīmāyo samūhanituṃ na sakkuṇeyyuṃ, porāṇasīmaṃ samūhanituṃ asakkontā ca kathaṃ abhinavasīmaṃ bandhituṃ sakkuṇissantīti paramparehi ācariyehi sammā vinicchitaṃ anulomanayaṃ nissāya mahantaṃ ussāhaṃ karitvā aṅgaṃ aparihāpetvā sammā vihitanayena porāṇasīmaṃ samūhanituṃ sakkhissanti.

Kathaṃ? Tasmiṃ sīmāsamūhananakāle yadi pakatigāmasīmāyaṃ āraddhaṃ, taṃ pakatigāmaparicchedaṃ, yadi visuṃgāmasīmāyaṃ āraddhaṃ, taṃ visuṃgāmaparicchedaṃ aññesaṃ bhikkhūnaṃ appavisanatthāya samantato susaṃvihitārakkhaṃ kārāpetvā kammavācaṃ sāvetuṃ samatthena byattibalasampannena vinayadharena saha samānasaṃvāsake lajjipesale imassa kammassa catuvaggakaraṇīyattā cattāro bhikkhū kammappatte bhikkhūnaṃ pakatattabhāvassa dubbiññeyyattā vā tato adhikappamāṇe bhikkhū gahetvā idāni bandhitabbāya sīmāya nimittānaṃ vihāraparikkhepassa ca anto ca sabbattha bahi ca samantā leḍḍupātamatte padese sabbattha mañcappamāṇe mañcappamāṇe ṭhāne hatthapāsaṃ avijahitvā tiṭṭhantā, nisīdantā vā hutvā paṭhamaṃ avippavāsasīmāsamūhananakammavācaṃ, tato samānasaṃvāsakasīmāsamūhananakammavācaṃ sāvetvā sīmāya samugghāte kate porāṇasīmāsu vijjamānāsupi pacchimantena ekavīsatiyā bhikkhūnaṃ nisīdanārahattā sīmāya mañcappamāṇe mañcappamāṇe ṭhāne tiṭṭhantā bhikkhū avassaṃ tāsu sīmāsu tiṭṭhantā bhaveyyuṃ, tasmā sīmaṭṭhā hutvā sīmāsamūhananakammavācaṃ vatvā tā sīmā samūhaneyyuṃ. Tato porāṇabaddhasīmānaṃ samūhatattā gāmasīmāyeva avasiṭṭhā bhaveyyāti. Vuttañhetaṃ vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) ‘‘keci pana īdisesu vihāresu chapañcamatte bhikkhū gahetvā vihārakoṭito paṭṭhāya vihāraparikkhepassa anto ca bahi ca samantā leḍḍupāte sabbattha mañcappamāṇe mañcappamāṇe okāse nirantaraṃ ṭhatvā paṭhamaṃ avippavāsasīmaṃ, tato samānasaṃvāsakasīmañca samūhananavasena sīmāya samugghāte kate tasmiṃ vihāre khaṇḍasīmāya mahāsīmāya ca vijjamānatte satipi avassaṃ ekasmiṃ mañcaṭṭhāne tāsaṃ majjhagatā te bhikkhū tā samūhaneyyuṃ, tato gāmasīmā eva avasisseyyā’’ti.

‘‘Sādhukaṃ pana ñatvāyeva samūhanitabbā ceva bandhitabbā cā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 144) vacanato sīmaṃ jānantāyeva samūhanituṃ sakkhissanti, kathaṃ ajānantāti. Imasmiṃ sīmāsamūhananādhikāre sīmaṃ vā sīmāparicchedaṃ vā jānanabhāvo aṅgaṃ na hoti, antosīmāyaṃ ṭhitabhāvo, ‘‘sīmaṃ samūhanissāmā’’ti kammavācākaraṇanti idameva dvayaṃ aṅgaṃ hoti, tasmā iminā aṅgadvayena sampanne sati imaṃ ajānantāpi samūhanituṃ sakkontīti. Iminā aṅgadvayena sampanne sati sīmaṃ ajānantānaṃ samūhanituṃ samatthabhāvo kathaṃ viññātabboti? Aṭṭhakathāyaṃ ‘‘khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī’’ti evaṃ mahāsīmāya paricchedaṃ ajānanaṭṭhānepi samūhananassa vuttattā vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.144) ‘‘na hettha sīmāya, tapparicchedassa vā jānanaṃ aṅgaṃ, sīmāya pana antoṭhānaṃ, ‘samūhanissāmā’ti kammavācākaraṇañca aṅgaṃ. Aṭṭhakathāyaṃ (mahāva. aṭṭha. 144) ‘khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī’ti evaṃ mahāsīmāya paricchedassa ajānanepi samūhananassa vuttattā’’ti vuttaṃ. Tato porāṇabaddhasīmānaṃ samūhatattā gāmasīmāyeva avasiṭṭhā bhaveyyāti tasmiṃ avasiṭṭhāya tato paraṃ kiṃ kātabbanti. Gāmasīmāya avasiṭṭhāya sati taṃ gāmasīmaṃ pubbe vuttanayena sodhanaṃ rakkhaṇañca katvā tissaṃ gāmasīmāyaṃ khaṇḍasīmaṃ mahāsīmañca yathāruci bandhituṃ labhati, sīmaṃ abandhitvāva kevalāya gāmasīmāya upasampadādisaṅghakammañca kātumpi labhati.

Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) – ‘‘gāmasīmāya eva ca avasiṭṭhāya tattha yathāruci duvidhampi sīmaṃ bandhituñceva upasampadādikammaṃ kātuñca vaṭṭatīti vadanti, taṃ yuttaṃ viya dissati, vīmaṃsitvā gahetabba’’nti. Tasmā yadi saṭṭhihatthāyāmaṃ cattālīsahatthavitthāraṃ khaṇḍasīmameva kattukāmā honti, ettake padese mañcaṭṭhānaṃ gaṇhanto pamāṇayuttako mañcoti sabbapacchimappamāṇayutto mañco. So hi pakatividatthiyā navavidatthiko, aṭṭhavidatthiko vā hoti. Tato khuddako mañco sīsupadhānaṃ ṭhapetvā pādaṃ pasāretvā nipajjituṃ nappahotīti sabbapacchimamañcassa āyāmappamāṇassa samantapāsādikāyaṃ vuttattā tato adhikāyāmopi hotiyeva. Mañcassa vitthāro pana āyāmassa upaḍḍho hoti, tasmā mañcappamāṇaṭṭhānaṃ āyāmato pañcahatthaṃ, vitthārato pañcavidatthikanti gahetvā tena pamāṇena gaṇhanto saṭṭhihatthāyāmaṃ sīmaṭṭhānaṃ catuvīsatimañcakaṃ hoti, cattālīsahatthavitthāraṃ aṭṭhamañcakaṃ hoti. Evaṃ gaṇhanto dakkhiṇuttarāyāmo mañco hoti, saṭṭhihatthāyāmaṃ sīmaṭṭhānaṃ dvādasamañcakaṃ hoti, cattālīsahatthavitthāraṃ soḷasamañcakaṃ hoti. Evaṃ gaṇhanto pācīnapacchimāyāmo mañco hoti. Duvidhepi āyāmaṃ vitthārena guṇitaṃ karonto sakalaṃ antosīmaṭṭhānaṃ dvānahuttarasatamañcakaṃ hoti, bahisīmaṭṭhānampi samantato ekamañcakaṃ vā dvitimañcakaṃ vā gahetabbaṃ. Tena saha gaṇanaṃ vaḍḍhetabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) pana ‘‘samantā leḍḍupāto’’ti vuttaṃ, taṃ pana mahāsīmābandhanakāle vihāraparikkhepassa bahiupacāraṃ sandhāya vuttaṃ siyā. Khaṇḍasīmāyapi dūrato samūhanane doso natthi, dukkarattā pana kārakānaṃ pamāṇaṃ jānitabbaṃ. Kalyāṇiyaṃ nāma sīmāyaṃ pana āyāmato ca vitthārato ca pañcahatthappamāṇaṃ ṭhānaṃ ekakoṭṭhāsaṃ katvā samūhanati. Tampi pacchimamañcappamāṇato adhikamevāti katvā kataṃ. Idāni amheti vuttaṭṭhānaṃ pana pakaraṇanayena saṃsandanattā yuttataranti daṭṭhabbaṃ.

Samūhananākāro pana evaṃ veditabbo – idāni bandhitabbāya sīmāya nimittānaṃ anto ca bahi ca yathāvuttanayena samūhanitabbasīmaṭṭhānaṃ ādāsatalaṃ viya samaṃ suddhaṃ vimalaṃ katvā yathāvuttamañcappamāṇaṃ mañcappamāṇaṃ ṭhānaṃ aṭṭhapadakalekhaṃ viya rajjunā vā daṇḍena vā lekhaṃ kārāpetvā lekhānusārena tambamattikacuṇṇena vā setamattikacuṇṇena vā vaṇṇavisesaṃ kārāpetvā panti panti koṭṭhāsaṃ koṭṭhāsaṃ kārāpetvā pubbe vuttanayena ārakkhaṃ sodhanañca kārāpetvā ‘‘idāni sīmaṃ samūhanissāmā’’ti cattāro vā taduttari vā samānasaṃvāsakabhikkhū gahetvā paṭhamapantiyaṃ paṭhamakoṭṭhāse mañcaṭṭhāne ṭhatvā paṭhamaṃ avippavāsasīmāsamūhananakammavācaṃ, tato samānasaṃvāsakasīmāsamūhananakammavācaṃ sāvetvā tasmiṃ koṭṭhāseyeva aññamaññassa ṭhitaṭṭhānaṃ parivattetvā parivattetvā tikkhattuṃ vā sattakkhattuṃ vā samūhanitvā tato nikkhamitvā paṭhamapantiyaṃyeva dutiyakoṭṭhāse ṭhatvā tatheva katvā tato paṭhamapantiyaṃyeva anulomanayena yāva antimakoṭṭhāsā ekekasmiṃ koṭṭhāse tatheva katvā paṭhamapantiyā parikkhīṇāya dutiyapantiyā antimakoṭṭhāse ṭhatvā tatheva katvā tato paṭṭhāya dutiyapantiyaṃyeva paṭilomanayena yāva ādikoṭṭhāsā tatheva katvā evaṃ tatiyapantiādīsupi ekadā anulomato ekadā paṭilomato gantvā sabbāsu pantīsu sabbasmiṃ koṭṭhāse parikkhīṇe idaṃ sīmāsamūhananakammaṃ niṭṭhitaṃ nāma hoti. ‘‘Cattāro taduttari vā’’ti idaṃ pana imassa kammassa catuvaggakaraṇīyattā vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) pana bhikkhūnaṃ pakatattabhāvassa duviññeyyattā lajjīpesalabhikkhūnañca dullabhattā ‘‘chapañcamatte’’ti vuttaṃ.

Kalyāṇīsīmāyaṃ pana sīhaḷadīpato abhinavasikkhaṃ gahetvā nivattantehi garahavivādamattampi alabhantehi dhammacetiyaraññā vicinitvā gahitehi cuddasahi bhikkhūhi katanti pāsāṇalekhāyaṃ āgataṃ. Ratanapūranagare pana sirīsudhammarājādhipatināmakassa cūḷaaggarājino kāle mahāsīhaḷappattoti vissuto sirīsaddhammakittināmako mahātheravaro attano vasanaṭṭhānassa avidūre pabbatamatthake sīmaṃ bandhanto attano nissitake aggahetvā attanā abhirucite lajjipesalabahussutasikkhākāmabhūte aññe mahāthere gahetvā attacatutthova hutvā kammaṃ karotīti vadanti. Taṃ imassa kammassa catuvaggakaraṇīyattā tesañca therānaṃ pakatattabhāve nirāsaṅkattā kataṃ bhaveyya, evaṃ santepi bhikkhūnaṃ pakatattabhāvassa dubbiññeyyattā catuvaggakaraṇīyakammassa atirekacatuvaggena karaṇe dosābhāvato atirekabhikkhūhi katabhāvo pasatthataro hoti. Teneva ca kāraṇena vimativinodanīnāmikāyaṃ vinayaṭīkāyaṃ (vi. vi. ṭī. mahāvagga 2.144) ‘‘chapañcamatte bhikkhū gahetvā’’ti vuttaṃ, kalyāṇīsīmāyañca cuddasahi bhikkhūhi katanti daṭṭhabbaṃ. Evaṃ niṭṭhitepi pana sīmāsamūhananakamme nānāvādānaṃ nānācariyānaṃ nānānikāyānaṃ nānādesavāsikānaṃ bhikkhūnaṃ cittārādhanatthaṃ garahavivādamocanatthañca punappunaṃ tehipi bhikkhūhi tatheva kārāpetabbaṃ. Vuttañhi aṭṭhakathāyaṃ (pari. aṭṭha. 482-483; vi. saṅga. aṭṭha. 251) ‘‘punappunaṃ pana kātabbaṃ. Tañhi kuppassa kammassa kammaṃ hutvā tiṭṭhati, akuppassa thirakammabhāvāya hotī’’ti. Teneva ca kāraṇena haṃsāvatīnagare anekapaṇḍarahatthisāmimahādhammarājā sahapuññakammabhūtato mahācetiyato catūsu disāsu sīmāsamūhananakāle rāmaññadesavāsīhi mahātherehi ca marammadesavāsīhi mahātherehi ca visuṃ visuṃ kārāpesīti daṭṭhabbaṃ.

Yadi pana mahāsīmaṃ bandhitukāmo hoti, tadā usabhamattaṃ vā dviusabhamattaṃ vā taduttari vā padesaṃ sallakkhetvā ‘‘ettake ṭhāne vihāraṃ karissāmā’’ti parikkhepaṃ kārāpetvā tassa vihāraparikkhepassa anto ca sabbattha bahi ca samantā leḍḍupātaṭṭhāne mañcappamāṇe mañcappamāṇe okāse heṭṭhā vuttanayena pantikoṭṭhāse katvā kammappattehi bhikkhūhi saddhiṃ nirantaraṃ ṭhatvā paṭhamaṃ avippavāsasīmā tato samānasaṃvāsakasīmā ca samūhanitabbā. Evaṃ sīmāya samugghāte kate tasmiṃ vihāre khaṇḍasīmāya mahāsīmāya ca vijjamānatte sati avassaṃ ekasmiṃ mañcaṭṭhāne tāsaṃ majjhagatā te bhikkhū tā samūhaneyyuṃ, tato gāmasīmā eva avasisseyya, tassaṃ gāmasīmāyaṃ khaṇḍasīmāmahāsīmāvasena duvidhā sīmā yathāruci bandhitabbā. Bandhanākāraṃ pana upari vakkhāma.

Kasmā pana nimittānaṃ bahipi sīmāsamūhananaṃ kataṃ, nanu nimittānaṃ antoyeva abhinavasīmā icchitabbāti tattheva sambhedajjhottharaṇavimocanatthaṃ porāṇakasīmāya samūhananaṃ kātabbanti? Saccaṃ, duviññeyyattā pana evaṃ katanti daṭṭhabbaṃ. Duviññeyyo hi porāṇakasīmāya vijjamānāvijjamānabhāvo, tasmā yadi nimittānaṃ antoyeva sīmāsamūhananaṃ kareyya, tato bahi porāṇakasīmā tiṭṭheyya, tato appamattakaṃ ṭhānaṃ anto paviseyya, taṃ ṭhānaṃ kammavācāpāṭhakena saha sīmāsamūhananakārakasaṅghassa patiṭṭhahanappahonakaṃ na bhaveyya, evaṃ sante sā porāṇakasīmā asamūhatāva bhaveyya. Taṃ samūhatasaññāya sīmāsammannanakāle antonimittaṭṭhānaṃ sammanneyyuṃ, taṃ asamūhataporāṇasīmākoṭipaviṭṭhattā sīmāya sīmaṃ sambhedadoso, yadi pana taṃ ṭhānaṃ catunnaṃ nisinnappahonakaṃ bhaveyya, sīmāya sīmaṃ ajjhottharaṇadoso, yadipi anto na pavisati, nirantaraṃ phuṭṭhamattaṃ hoti, evampi sīmāsaṅkaradosoti imasmā dosattayā vimocanatthaṃ nimittānaṃ bahipi sīmāsamūhananaṃ kataṃ. Teneva vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) ‘‘bahi ca samantā leḍḍupāte’’tiādi vuttanti daṭṭhabbaṃ.

Keci pana ācariyā samantā nimittānaṃ anto rajjupasāraṇaṃ katvā anto ṭhatvā rajjuyā heṭṭhā pāde pavesetvā rajjuto bahi kiñcimattaṃ ṭhānaṃ atikkamitvā sīmāsamūhananaṃ karonti, tadetaṃ vicāretabbaṃ. Pādaggaṭṭhapanamattena porāṇasīmāsamugghāto na hoti, atha kho kammavācāpāṭhakena saha kammapattasaṅghassa patiṭṭhānena kammavācāya pāṭhanena ca samugghāto hoti. Vuttañhi vimativinodanippakaraṇe (vi. vi. ṭī. mahāvagga 2.144) ‘‘sīmāya pana antoṭhānaṃ, ‘samūhanissāmā’ti kammavācāya karaṇañcettha aṅga’’nti, tasmā ekadesena antopaviṭṭhāya ca ekasambandhena ṭhitāya porāṇakabaddhasīmāya samugghāte akate vuttanayena dosattayato na mucceyya, tasmā nimittato bahipi ṭhatvā samūhananakaraṇabhāvova pāsaṃsataro hoti. Aññe pana ācariyā kammakārakabhikkhūnaṃ padavalañjasambandhaṃ katvā samūhananti, taṃ garukaraṇavasena katanti gayhamāne doso natthi. Ekacce pana therā ‘‘kārakasaṅghassa akkantaṭṭhāneyeva sīmā samūhatā, na anakkantaṭṭhāneti saññāya paṭhamataraṃ sālaṃ karitvā pacchā sīmāya samūhatāya thambhaṭṭhāne akkamituṃ na labhati, tasmā asamūhatā sīmā’’ti vadanti.

Pubbepi sirīkhettanagare mahāsattadhammarājassa kāle tena raññā katassa nandanavihārassa purato tassa rañño aggamahesiyā sīmāya patiṭṭhāpitāya paṭhamaṃ jetavanasālaṃ katvā pacchā sīmaṃ samūhaniṃsu, tadā tasmiṃ nagare mahārukkhamūliko nāma eko gaṇapāmokkhatthero ‘‘sace thambhaṃ vijjhitvā pāde ṭhapetuṃ sakkhissāmi, evaṃ sante ahaṃ āgacchissāmī’’ti vatvā nāgacchati. Sabbe therā ‘‘na thambhamattena porāṇasīmā tiṭṭhati, thambhassa samantato ṭhatvā kammavācāya katāya sīmā samūhatā hotī’’ti vatvā tassa vacanaṃ aggahetvā samūhaniṃsu ceva bandhiṃsu ca. Haṃsāvatīnagare dhammacetiyarañño kalyāṇiyasīmābandhanakālepi paṭhamaṃ sālaṃ karitvāva pacchā samūhaniṃsu, na ca pāḷiaṭṭhakathāṭīkādīsu ‘‘padavalañjasambandhaṃ katvā sīmā samūhanitabbā’’ti pāṭho atthi, ‘‘mañcappamāṇe mañcappamāṇe ṭhāne’’ti (vi. vi. ṭī. mahāvagga 2.144) pana atthi. Porāṇasīmāya anto ṭhatvā ekasmiṃ ṭhāne sīmāsamūhananakammavācāya katāya sakalāpi sīmā samūhatāva hoti, tasmā ‘‘padavalañjasambandhaṃ katvā samūhanitabba’’nti vacanaṃ paṇḍitā na sampaṭicchanti. Īdisaṃ pana vacanaṃ garukaraṇavasena vuttanti gayhamāne kiñcāpi doso natthi, tathāpi sissānusissānaṃ diṭṭhānugatiāpajjanakāraṇaṃ hoti. Te hi ‘‘amhākaṃ ācariyā evaṃ kathenti, evaṃ karontī’’ti daḷhīkammavasena gahetvā tathā akate sīmā samūhatā na hotīti maññanti, tasmā pakaraṇāgatanayavaseneva karaṇaṃ varaṃ pasatthaṃ hotīti daṭṭhabbaṃ.

Aparampi imasmiṃ sīmāsamūhananādhikāre dhammagāravehi vinayadharehi cintetabbaṃ gambhīraṃ duddasaṃ ṭhānaṃ atthi, taṃ katamanti ce? ‘‘Anujānāmi, bhikkhave, tiyojanaparamaṃ sīmaṃ sammannitu’’nti (mahāva. 140) vacanato nānāgāmakkhettāni avattharitvā sammatā tiyojanikādikāyo mahāsīmāyo bhagavatā anuññātā atthi, atha ekaṃ gāmakkhettaṃ sodhetvā ārakkhaṃ datvā sīmāya samūhatāya yadi tato aññesu gāmakkhettesu bhikkhū santi, na gāmasīmā baddhasīmaṃ paricchindituṃ sakkoti, tasmā te bhikkhū tasmiṃ kamme vaggaṃ kareyyuṃ, evaṃ sati sīmā samūhatā na bhaveyya, tāya asamūhatāya sati abhinavasīmā sammannitabbā na bhaveyya, iti idaṃ ṭhānaṃ dujjānaṃ duddasaṃ, tasmā pāsāṇacchattaṃ viya bhagavato āṇaṃ garuṃ karontehi lajjipesalabahussutasikkhākāmabhūtehi vinayavidūhi suṭṭhu cintetabbanti.

Imasmiṃ adhikāre cintento gavesanto vicinanto idaṃ kāraṇaṃ dissati – tiyojanikādimahāsīmāyo iddhimantānaṃ bhikkhūnaṃ dharamānakāle sannipatituṃ vā visodhetuṃ vā sakkuṇeyyabhāvato tamārabbha bhagavatā anujānitā bhaveyyuṃ. Sabbasmiṃ kāle sabbasmiṃ padese sabbe bhikkhū tādisaṃ mahāsīmaṃ sodhetuṃ vā sannipatituṃ vā na sakkā, na ca bhagavā asakkuṇeyyaṃ alabbhaneyyaṃ kāraṇaṃ vadeyya. Bhagavato dharamānakāle rājagahanagare aṭṭhārasa mahāvihārā ekasīmāva dhammasenāpatisāriputtattherena sammatāti. Sīhaḷadīpe mahāvihārasīmā anurādhapuraṃ antokatvā pavattā mahāmahindattherena sammatāti ca pakaraṇesu dissati, na tathā imasmiṃ nāma dese dviyojanikā vā tiyojanikā vā sīmā asukena bhikkhunā sammatāti dissati. Imasmiñca marammadese tādisānaṃ sīmānaṃ natthibhāvo upaparikkhitvā jānitabbo. Tathā hi anekasataanekasahassavassakālato uppannā baddhasīmā pāsāṇathambhanimittena saha tasmiṃ tasmiṃ padese dissanti. Arimaddanapure ca anuruddhamahārājena sammannāpitā dvāsaṭṭhayādhikasatahatthāyāmā sattacattālīsādhikasatahatthavitthārā mahāsīmā nimittena saha dissati. Ratanapūranagare ca narapatijeyyasūramahārājakāle aṭṭhasattatādhikacatusatakaliyuge sammannitā sīmā pāsāṇalekhāya saddhiṃ dissati. Yadi tiyojanaparamādimahāsīmāyo atthi, porāṇācariyā navaṃ navaṃ baddhasīmaṃ na bandheyyuṃ, atha ca pana bandhanti, tāsu ca navasīmāsu upasampadādisaṅghakammaṃ karonti, tato eva ca gaṇanapathamatikkantā bhikkhū paramparato vaḍḍhentā yāvajjatanā sāsanaṃ patiṭṭhapenti. Iminā ca kāraṇena imasmiṃ padese tiyojanā sīmāyo natthīti viññāyati.

Atha vā ‘‘vihāraparikkhepassa anto ca bahi ca samantā leḍḍupāte’’ti vihāraparikkhepassa anto ca vihārūpacārabhūte bahi leḍḍupāte ca ṭhāneyeva sīmāsamūhananassa vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.144) vuttattāpi tādisā mahāsīmāyo natthīti viññāyati. Yadi atthi, sīmāsamūhananaṃ pakaraṇācariyā na katheyyuṃ. Kathentāpi samantā tiyojanaṃ ṭhānaṃ sodhetvā sīmāsamūhananaṃ kareyyuṃ, tathā pana akathetvā vihāravihārūpacāresuyeva sīmāsamūhananassa kathitattā tiyojanikādayo mahāsīmāyo natthīti viññāyati.

Atha vā ‘‘khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 144) vacanatopi tesu tesu janapadesu tiyojanikādikāyo mahāsīmāyo natthīti viññāyati. Kathaṃ? Yadi tādisā sīmāyo atthi, sakalampi taṃ sīmaṃ asodhetvā sīmāsamūhananaṃ aṭṭhakathācariyā na katheyyuṃ, atha ca pana khaṇḍasīmaṃ jānantā avippavāsaṃ ajānantāpi sīmaṃ samūhanituṃ bandhituñca samatthabhāvaṃ kathenti, sā kathā khandhasīmāya sīmantarikantaritamattā hutvā tasmiṃ gāmakkhette avippavāsasīmā bhaveyya, tasmā tasmiṃ ṭhāne ṭhatvā samūhanituṃ samatthabhāvena aṭṭhakathācariyehi kathīyati, na nānāgāmakkhettāni avattharitvā sammatāya tiyojanikādibhedāya sīmāya aññesu gāmakkhettesu aññesu bhikkhūsu santesupi samūhanituṃ samatthabhāvena, tena ñāyati ‘‘na sabbesu ṭhānesu tiyojanikādibhedāyo mahāsīmāyo na santī’’ti. Īdisāni kāraṇāni bhagavato āṇaṃ garuṃ karontehi vinayatthavidūhi vinayadharehi punappunaṃ cintetabbāni upaparikkhitabbāni, ito aññānipi kāraṇāni gavesitabbānīti.

Ito parampi ‘‘sace aññānipi gāmakkhettāni antokātukāmā, tesu gāmesu ye bhikkhū vasanti, tehipi āgantabba’’ntiādivacanato (mahāva. aṭṭha. 138) ekasmiṃyeva gāmakkhette sīmaṃ na bandhanti, atha kho aññānipi gāmakkhettāni antokaritvāpi bandhanti, tasmā idāni sammannitabbāya sīmāya nissayabhūtaṃ pakatigāmakkhettaṃ vā visuṃgāmakkhettaṃ vā sodhitanti manasi na kātabbaṃ. Kaṅkhacchedanatthaṃ sīmāsamūhananakammavācābhaṇanasamaye tena gāmakkhettena sambandhesu aññesu gāmakkhettesu vasante bhikkhūpi yācitvā tato gāmakkhettato bahi dūre vāsāpetabbā. Evañhi karonte aññāni gāmakkhettāni antokaritvā porāṇasīmāya vijjamānāyapi te vaggaṃ kātuṃ na sakkonti. Tato sīmāsamūhananakammavācā sampajjati, tasmā evarūpo sukhumo nipuṇo attho vinayadharehi cintetabbo. Evaṃ sīmāsamūhananavidhānena sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatāti vuttehi dvīhi vipattidosehi muttā hoti.

Tato ‘‘atikhuddikā atimahantī’’ti (pari. 486) vuttehi vipattidosehi vimuccanatthaṃ sīmāya pamāṇaṃ jānitabbaṃ. Kathaṃ? Sīmā nāma ekavīsatiyā bhikkhūnaṃ nisīdituṃ appahonte sati atikhuddikā nāma hoti, sammatāpi sīmā na hoti. Tiyojanato paraṃ kesaggamattampi ṭhānaṃ anto karonte sati atimahatī nāma hoti, sammatāpi sīmā na hoti, tasmā ekavīsatiyā bhikkhūnaṃ nisīdanappahonakato paṭṭhāya tiyojanaṃ anatikkamitvā yattha yaṃ pamāṇaṃ saṅgho icchati, tattha taṃ pamāṇaṃ katvā sīmā sammannitabbā. Kathaṃ viññāyatīti ce? ‘‘Tattha atikhuddikā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkonti. Atimahantī nāma antamaso kesaggamattenapi tiyojanaṃ atikkamitvā sammatā’’ti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) vacanato viññāyati. Evaṃ sīmāya pamāṇaggahaṇena ‘‘atikhuddikā atimahantī’’ti vuttehi dvīhi dosehi muttā hoti.

Tato ‘‘khaṇḍanimittā chāyānimittā animittā’’ti (pari. 486) vuttehi tīhi vipattidosehi vimuccanatthaṃ nimittakittanaṃ kātabbaṃ, tattha asambandhakittanena nimittā sīmā khaṇḍanimittā nāma. Kathaṃ? Sīmāya catūsu disāsu ṭhapitanimittesu puratthimadisāya nimittaṃ kittetvā anukkamena dakkhiṇapacchimauttaradisāsu nimittāni kittetvā puna puratthimadisāya nimittaṃ kittetabbaṃ, evaṃ kate akhaṇḍanimittā nāma hoti. Yadi pana puratthimadisāya nimittaṃ kittetvā anukkamena dakkhiṇapacchimauttaradisāsu nimittāni kittetvā ṭhapeti, puna puratthimadisāya nimittaṃ na kitteti, evaṃ khaṇḍanimittā nāma hoti. Aparāpi khaṇḍanimittā nāma yā animittupagapāsāṇaṃ vā bahisārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjaṃ vā antarā ekaṃ nimittaṃ katvā sammatā. Pabbatacchāyādīsu yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā chāyānimittā nāma. Sabbaso nimittaṃ akittetvā sammatā animittā nāma. Imehi tīhi dosehi vimuccanatthāya nimittakittanaṃ kātabbaṃ.

Kathaṃ? Kammavācāya porāṇasīmāsamūhananaṃ katvā parisuddhāya kevalāya gāmasīmāya saṅghena yathājjhāsayaṃ gahitappamāṇassa sīmamaṇḍalassa catūsu vā disāsu aṭṭhasu vā disāsu nimittupage heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍappamāṇe, ukkaṭṭhaparicchedena hatthippamāṇato ūnappamāṇe pāsāṇe ṭhapetvā nimittānaṃ anto ṭhitena kammavācāpāṭhakena vinayadharena ‘‘puratthimāya disāya kiṃ nimitta’’nti pucchitabbaṃ. Aññena ‘‘pāsāṇo, bhante’’ti vattabbaṃ. Puna vinayadharena ‘‘eso pāsāṇo nimitta’’nti vatvā kittetabbaṃ. Iminā nayena sīmamaṇḍalaṃ padakkhiṇaṃ karontena ‘‘puratthimāya anudisāya, dakkhiṇāya disāya, dakkhiṇāya anudisāya, pacchimāya disāya, pacchimāya anudisāya, uttarāya disāya, uttarāya anudisāya kiṃ nimittaṃ? Pāsāṇo, bhante. Eso pāsāṇo nimitta’’nti kittetvā puna ‘‘puratthimāya disāya kiṃ nimittaṃ? Pāsāṇo, bhante. Eso pāsāṇo nimitta’’nti kittetvā niṭṭhapetabbaṃ. Vuttañhi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘khaṇḍanimittā nāma aghaṭitanimittā vuccatī’’tiādi. Evaṃ nimittakittanena ‘‘khaṇḍanimittā chāyānimittā animittā’’ti vuttehi tīhi vipattidosehi vimuttā hoti.

Tato paraṃ ‘‘bahisīme ṭhitasammatā’’ti (pari. 486) vuttavipattidosato vimuccanatthaṃ sīmāsammutikammavācāpāṭhakāle saṅghassa ṭhitaṭṭhānaṃ jānitabbaṃ. Kathaṃ? Yadi nimittāni kittetvā saṅgho nimittānaṃ bahi ṭhatvā kammavācāya sīmaṃ sammannati, bahisīme ṭhitasammatā nāma hoti, sīmā na hoti, tasmā nimittāni kittetvā saṅghena nimittānaṃ anto ṭhatvā kammavācāya sīmā sammannitabbā. Vuttañhetaṃ kaṅkhāvitaraṇiyaṃ ‘‘bahisīme ṭhitasammatā nāma nimittāni kittetvā nimittānaṃ bahi ṭhitena sammatā’’ti. Evaṃ sīmāsammannanaṭṭhānaniyamena ‘‘bahisīme ṭhitasammatā’’ti (pari. 486) vuttavipattidosato muttā hoti.

Tato paraṃ ‘‘nadiyaṃ sammatā, samudde sammatā, jātassare sammatā’’ti (pari. 486) vuttehi tīhi vipattidosehi ca vimuccanatthaṃ evaṃ manasi kātabbaṃ – ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) bhagavatā vacanato nadīsamuddajātassaresu sammatā sīmā na hoti, porāṇasīmavigatāya suddhāya gāmasīmāya sammatā eva sīmā hoti, tasmā gāmasīmāyameva baddhasīmā sammannitabbā, na nadīādīsūti. Vuttañhi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘nadiyā samudde jātassare sammatā nāma etesu nadīādīsu sammatā’’tiādi. Ettāvatā ‘‘ayaṃ sīmā atikhuddikā, atimahantī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitasammatā, nadiyaṃ sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatā’’ti (pari. 486) vuttehi ekādasahi dosehi vimuttā hutvā ‘‘abbhā mahikā dhūmo rajo rāhū’’ti vuttehi pañcahi upakkilesehi muttaṃ candamaṇḍalaṃ viya, sūriyamaṇḍalaṃ viya ca suparisuddhā hoti.

Tividhasampatti nāma nimittasampattiparisasampattikammavācāsampattiyo. Tāsu ‘‘pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimittaṃ magganimittaṃ vammikanimittaṃ nadīnimittaṃ udakanimitta’’nti (mahāva. 138) vuttesu aṭṭhasu nimittesu tassaṃ tassaṃ disāyaṃ yathāladdhāni nimittāni kittetvā sammannitabbā. Vuttañhi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘puratthimāya disāya kiṃnimittaṃ? Pāsāṇo, bhante. Eso pāsāṇo nimittantiādinā nayena kittetvā sammatā’’ti. Tesu ca aṭṭhasu nimittesu rukkhanimittādīnaṃ yathājjhāsayaṭṭhānesu dullabhabhāvato vaḍḍhitvā dvinnaṃ baddhasīmānaṃ saṅkarakaraṇato ca pāsāṇanimittassa pana tathā saṅkarakaraṇābhāvato yathicchitaṭṭhānaṃ āharitvā ṭhapetuṃ sukarabhāvato ca sīmaṃ bandhantehi bhikkhūhi sīmamaṇḍalassa samantā nimittūpagā pāsāṇā ṭhapetabbā. Tena vuttaṃ mahāvaggaṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘‘taṃ bandhantehi samantā nimittūpagā pāsāṇā ṭhapetabbā’’ti. Vimativinodaniyañca (vi. vi. ṭī. mahāvagga 2.138) ‘‘nimittūpagā pāsāṇā ṭhapetabbāti idaṃ yathārucitaṭṭhāne rukkhanimittādīnaṃ dullabhatāyā’’tiādi. Ettāvatā nimittasampattisaṅkhātaṃ paṭhamaṅgaṃ sūpapannaṃ hoti.

Tato sīmāsammutikaraṇatthaṃ sabbantimena paricchedena cattāro bhikkhū sannipatitvā yāvatā tasmiṃ gāme baddhasīmaṃ vā nadīsamuddajātassare vā anokkamitvā ṭhitā bhikkhū santi, sabbe te hatthapāse vā katvā chandaṃ vā āharitvā yā sīmā sammatā, sā parisasampattiyuttā nāma hoti. Tena vuttaṃ kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘parisasampattiyuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā’’tiādi. Atha taṃ sīmaṃ bandhantā bhikkhū sāmantavihāresu vasante bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchitvā ye baddhasīmavihārā, tesaṃ sīmāya sīmantarikaṃ ṭhapetvā, ye abaddhasīmavihārā, tesaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye yadi ekasmiṃyeva gāmakkhette sīmaṃ bandhitukāmā, tasmiṃ ye bhikkhū baddhasīmavihārā, tesaṃ pesetabbaṃ ‘‘ajja mayaṃ sīmaṃ bandhissāma, tumhe sakasakasīmāparicchedato mā nikkhamathā’’ti. Ye abaddhasīmavihārā, te sabbe ekajjhaṃ sannipātāpetabbā, chandārahānaṃ chando āharitabbo.

Yadi aññaṃ gāmakkhettampi antokattukāmā, tattha nivāsino bhikkhū samānasaṃvāsakasīmāsammannanakāle āgantumpi anāgantumpi vaṭṭanti. Avippavāsasīmāsammannanakāle pana antonimittagatehi bhikkhūhi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo. Vuttañhetaṃ samantapāsādikāyaṃ (mahāva. aṭṭha. 138) ‘‘taṃ bandhitukāmehi sāmantavihāresu bhikkhū’’tiādi. Evaṃ bhikkhūsu sannipatitesu chandārahānaṃ chande āhaṭe tesu tesu maggesu nadītitthagāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsānayanatthañca bahisīmakaraṇatthañca ārāmikasāmaṇere ṭhapetvā bherisaññaṃ vā saṅkhasaññaṃ vā kārāpetvā nimittakittanānantaraṃ vuttāya ‘‘suṇātu me, bhante saṅgho’’tiādikāya (mahāva. 139) kammavācāya sīmā bandhitabbā. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘‘evaṃ sannipatitesu pana bhikkhūsū’’tiādi. Ettāvatā parisasampattisaṅkhātaṃ dutiyaṅgaṃ sūpapannaṃ hoti.

Tato paraṃ kammavācāpāṭhasamaye ‘‘sīmaṃ, bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsakasīmā sammannitabbā, pacchā ticīvarena avippavāso sammannitabbo’’ti (mahāva. 144) vacanato paṭhamaṃ samānasaṃvāsakasīmā sammannitabbā, pacchā avippavāsasīmā sammannitabbā, samānasaṃvāsakakammavācāpariyosāneyeva nimittāni bahi katvā nimittānaṃ antopamāṇeneva samānasaṃvāsakasīmā catunahutādhikadvilakkhayojanaputhulaṃ mahāpathaviṃ vinivijjhitvā pathavīsandhārakaudakaṃ pariyantaṃ katvā gatā. Tena vuttaṃ samantapāsādikāyaṃ ‘‘kammavācāpariyosāneyeva…pe… gatā hotī’’ti. Avippavāsakammavācāpariyosāne avippavāsasīmā yadi antosīmāya gāmo atthi, gāmañca gāmūpacārañca muñcitvā samānasaṃvāsakasīmāya gataparicchedeneva gatā. Iti ticīvarena avippavāsasīmā gāmañca gāmūpacārañca na avattharati, samānasaṃvāsakasīmāva avattharati, samānasaṃvāsakasīmā attano dhammatāya gacchati. Avippavāsasīmā pana yattha samānasaṃvāsakasīmā, tattheva gacchati. Tena vuttaṃ samantapāsādikāyaṃ ‘‘iti bhikkhūnaṃ avippavāsasīmā…pe… gacchatī’’ti. Tasmā –

‘‘Suṇātu me, bhante saṅgho, yāvatā samantā nimittā kittitā. Yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekūposathaṃ, esā ñatti.

‘‘Suṇātu me, bhante saṅgho, yāvatā samantā nimittā kittitā, saṅgho etehi nimittehi sīmaṃ sammannati samānasaṃvāsaṃ ekūposathaṃ. Yassāyasmato khamati etehi nimittehi sīmāya sammuti samānasaṃvāsāya ekūposathāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena etehi nimittehi samānasaṃvāsā ekūposathā, khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī’’ti (mahāva. 139).

Esā samānasaṃvāsakakammavācā,

‘‘Suṇātu me, bhante saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā. Yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā gāmañca gāmūpacārañca, esā ñatti.

‘‘Suṇātu me, bhante saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā. Saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati ṭhapetvā gāmañca gāmūpacārañca. Yassāyasmato khamati etissā sīmāya ticīvarena avippavāsasammuti ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena ticīvarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca, khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī’’ti (mahāva. 144).

Esā avippavāsakammavācā ñattidosaanussāvanādose anuṭṭhapetvā suṭṭhu bhaṇitabbā. Ettāvatā kammavācāsampattisaṅkhātaṃ tatiyaṅgaṃ sūpapannaṃ hoti.

Evamayaṃ sīmā anto maṇivimānaṃ bahi rajataparikkhittaṃ vimānasāmikadevaputtoti imehi tīhi aṅgehi sampannaṃ candamaṇḍalaṃ viya, anto kanakavimānaṃ bahi phalikaparikkhittaṃ vimānasāmikadevaputtoti imehi tīhi aṅgehi sampannaṃ sūriyamaṇḍalaṃ viya ca nimittasampattiparisasampattikammavācāsampattisaṅkhātehi tīhi aṅgehi sampannā hutvā ativiya sobhati virocati, jinasāsanassa ciraṭṭhitikāraṇabhūtā hutvā tiṭṭhatīti daṭṭhabbaṃ. Vuttañhetaṃ uposathakkhandhakapāḷiyaṃ ‘‘sīmaṃ, bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsakasīmā sammannitabbā’’tiādi.

‘‘Nimittena nimittaṃ sambandhitvā’’ti ettha pana pubbe vuttanayeneva puratthimadisato paṭṭhāya padakkhiṇaṃ katvā sabbanimittāni kittetvā uttarānudisaṃ patvā tattheva aṭṭhapetvā pubbe kittitaṃ puratthimadisāya nimittaṃ puna kittetvā sammatāti attho. Evaṃ sammatā ayaṃ sīmā ekādasahi vipattīhi muttā, tīhi sampattīhi samannāgatā hutvā sabbākārasampannā pañcavassasahassaparimāṇakālaṃ aparimāṇaṃ bhikkhūnaṃ apalokanādicatubbidhakammakaraṇaṭṭhānabhūtā baddhasīmā hotīti daṭṭhabbā.

Yadi pana sakhaṇḍasīmaṃ mahāsīmaṃ bandhitukāmā, pubbe vuttanayena suṭṭhu sodhetvā samūhanitaporāṇasīmāya kevalāya pakatigāmasīmāya vā visuṃgāmasīmāya vā bandhitabbā, tāsu ca dvīsu sīmāsupabbajjupasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ sīmā paṭhamaṃ bandhitabbā, taṃ pana bandhantehi vattaṃ jānitabbaṃ. Sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre bandhanti, vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā vihārapaccante vivittokāse bandhitabbā. Akatavihāre bandhantehi bodhicetiyādīnaṃ sabbavatthūnaṃ patiṭṭhānaṃ sallakkhetvā yathā patiṭṭhitesu vatthūsu vihārapaccante vivittokāse hoti, evaṃ bandhitabbā. Tathā hi vuttaṃ samantapāsādikāyaṃ (mahāva. aṭṭha. 138) ‘‘imaṃ pana samānasaṃvāsakasīmaṃ sammannantehī’’tiādi.

Kittakappamāṇā pana khaṇḍasīmā bandhitabbāti? Heṭṭhimaparicchedena sace ekavīsati bhikkhū gaṇhāti, vaṭṭati, tato oraṃ na vaṭṭati. Paraṃ bhikkhusahassaṃ gaṇhantīpi vaṭṭati. Vuttañhi aṭṭhakathāyaṃ (mahāva. 138) ‘‘sā heṭṭhimaparicchedenā’’tiādi. Ekavīsati bhikkhūti ca nisinne sandhāya vuttaṃ, idañca abbhānakaraṇakāle kammārahabhikkhunā saddhiṃ vīsatigaṇassa saṅghassa nisīdanappahonakatthaṃ vuttaṃ. Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) ‘‘ekavīsati bhikkhū’’tiādi. Taṃ khaṇḍasīmaṃ bandhantehi bhikkhūhi sīmamāḷakassa samantā nimittūpagā pāsāṇā ṭhapetabbā. Antokhaṇḍasīmāyameva ṭhatvā khaṇḍasīmā bandhitabbā. ‘‘Eso pāsāṇo nimitta’’nti evaṃ nimittāni kittetvā kammavācāya sīmā bandhitabbā, tassāyeva sīmāya daḷhīkammatthaṃ avippavāsakammavācā kātabbā. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘‘taṃ bandhantehī’’tiādi. Evaṃ khaṇḍasīmaṃ sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā. Sīmantarikā pacchimakoṭiyā ekaratanappamāṇā vaṭṭati, vidatthippamāṇāpi caturaṅgulappamāṇāpi vaṭṭati. Sace pana vihāro mahā hoti, dvepi tissopi tatuttaripi khaṇḍasīmāyo bandhitabbā. Vuttañhi aṭṭhakathāyaṃ ‘‘sīmaṃ sammannitvā’’tiādi.

Evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmāsammutikāle khaṇḍasīmato nikkhamitvā mahāsīmāya ṭhatvā samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā, tato avasesanimittāni kittetvā hatthapāsaṃ avijahantehi kammavācāya samānasaṃvāsakasīmaṃ sammannitvā tassa daḷhīkammatthaṃ avippavāsakammavācāpi kātabbā. Tathā hi vuttaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘‘evaṃ khaṇḍasīmaṃ sammannitvā’’tiādi.

‘‘Samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā’’ti vuttaṃ. Kathaṃ kittetabbāti? Dakkhiṇato anupariyāyanteneva kittetabbā. Tathā hi khaṇḍasīmato pacchimāya disāya puratthābhimukhena ṭhatvā ‘‘puratthimāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā tathā uttarāya disāya dakkhiṇābhimukhena ṭhatvā ‘‘dakkhiṇāya disāya kiṃ nimitta’’nti anukkamena kittetvā tathā puratthimāya disāya pacchimābhimukhena ṭhatvā ‘‘pacchimāya disāya kiṃ nimitta’’nti anukkamena kittetvā tathā dakkhiṇāya disāya uttarābhimukhena ṭhatvā ‘‘uttarāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā puna pacchimāya disāya puratthābhimukhena ṭhatvā purimaṃ kittitaṃ vuttanayeneva puna kittetabbaṃ. Evaṃ bahūnampi khaṇḍasīmānaṃ sīmantarikapāsāṇā paccekaṃ kittetabbā, tato pacchā avasesanimittānīti mahāsīmāya bāhirabandhanesu nimittāni. Evaṃ sīmantarikapāsāṇā mahāsīmāya anto nimittāni honti dvinnaṃ sīmānaṃ saṅkaradosāpagamanatthaṃ sīmantarikapāsāṇānaṃ ṭhapetabbattā. Evaṃ samantā anupariyāyantena sīmantarikapāsāṇā kittetabbā. Tathāhi vuttaṃ vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.138) ‘‘sīmantarikapāsāṇāti sīmantarikāya ṭhapitanimittapāsāṇā, te pana kittentena padakkhiṇato anupariyāyanteneva kittetabbā’’tiādi.

Kiṃ iminā anukkameneva sīmā sammannitabbā, udāhu aññenapi anukkamena sammannitabbāti? Sace pana khaṇḍasīmāya nimittāni kittetvā tato sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti, evaṃ tīsu ṭhānesu nimittāni kittetvā yaṃ sīmaṃ icchanti, taṃ paṭhamaṃ bandhituṃ vaṭṭati. Evaṃ santepi yathāvuttanayena khaṇḍasīmatova paṭṭhāya bandhitabbā. Tathā hi vuttaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 138) ‘‘sace pana khaṇḍasīmāya nimittānī’’tiādi. Evaṃ khaṇḍasīmamahāsīmabandhanena bhikkhūnaṃ ko guṇoti ce? Evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā bhikkhū mahāsīmāyaṃ kammaṃ karontānaṃ bhikkhūnaṃ kammaṃ na kopenti, mahāsīmāya vā ṭhitā khaṇḍasīmāya kammaṃ karontānaṃ, sīmantarikāya pana ṭhitā ubhinnampi na kopenti. Gāmakkhette ṭhatvā kammaṃ karontānaṃ pana sīmantarikāya ṭhitā kopenti. Sīmantarikā hi gāmakkhettaṃ bhajati. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘evaṃ baddhāsu pana sīmāsū’’tiādi, evaṃ baddhasīmavihāresu vasantā bhikkhū ticīvarādhiṭṭhānena adhiṭṭhitehi ticīvarehi vinā yathāruci vasituṃ labhanti. Sace pana gāmo atthi, gāmagāmūpacāresu na labhatīti daṭṭhabbaṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Sīmābandhanavinicchayakathālaṅkāro.

25. Uposathapavāraṇāvinicchayakathā

168. Evaṃ sīmāvinicchayaṃ kathetvā idāni uposathapavāraṇāvinicchayaṃ kathetuṃ ‘‘uposathapavāraṇāti ettha’’tyādimāha. Tattha uposathasaddo tāva –

‘‘Uddese pātimokkhassa, paṇṇattiyamuposatho;

Upavāse ca aṭṭhaṅge, uposathadine siyā’’ti. –

Vacanato pātimokkhuddese paṇṇattiyaṃ upavāse aṭṭhaṅgasīle uposathadine ca vattati. Tathā hesa ‘‘āyāmāvuso kappina uposathaṃ gamissāmā’’tiādīsu (dī. ni. aṭṭha. 1.150; ma. ni. aṭṭha. 3.85) pātimokkhuddese āgato, ‘‘uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246) paṇṇattiyaṃ, ‘‘suddhassa ve sadā pheggu, suddhassa uposatho sadā’’tiādīsu (ma. ni. 1.79) upavāse, ‘‘evaṃ aṭṭhaṅgasamannāgato kho, visākhe, uposatho upavuttho’’tiādīsu (a. ni. 8.43) aṭṭhaṅgasīle. ‘‘Na, bhikkhave, uposathe sabhikkhukāāvāsā abhikkhuko āvāso’’tiādīsu (pāci. 1048) uposathadine vattati. ‘‘Pārisuddhiuposatho adhiṭṭhānuposatho’’tiādīsu pārisuddhiadhiṭṭhānesupi vattati. Te pana pātimokkhuddese antogadhāti katvā visuṃ na vuttā. Idha pana pātimokkhuddese uposathadine ca vattati. Tattha pātimokkhuddese upavasanaṃ uposatho, sīlena upetā hutvā vasanantyattho. Uposathadine upavasanti etthāti uposatho, etasmiṃ divase sīlena upetā hutvā vasantītyattho.

Pavāraṇā-saddo pana ‘‘pavāraṇā paṭikkhepe, kathitājjhesanāya cā’’ti abhidhānappadīpikāyaṃ vacanato paṭikkhepe ajjhesane ca vattati. Tattha ‘‘yo pana bhikkhu bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya’’ntiādīsu (pāci. 238) paṭikkhepe, ‘‘saṅgho pavāreyyā’’tiādīsu (mahāva. 210) ajjhesane, ‘‘ajjapavāraṇā cātuddasī’’tiādīsu (mahāva. aṭṭha. 212) pavāraṇādivase. So pana ajjhesanadivasoyevāti visuṃ na vutto. Idha pana ajjhesane vattati, tasmā pavārīyate pavāraṇā, pakārena icchīyatetyattho. Pa-pubba varadhātu curādigaṇikāyaṃ.

Ettha ca kiñcāpi pāḷiyaṃ uposathakkhandhakānantaraṃ vassūpanāyikakkhandhako, tadanantaraṃ pavāraṇakkhandhako saṅgīto, tathāpi uposathapavāraṇakammānaṃ yebhuyyena samānattā yamakamiva bhūtattā missetvā kathento suviññeyyo hoti sallahukagantho cāti mantvā khandhakadvayasaṅgahitaṃ atthaṃ ekeneva paricchedena dasseti ācariyo. Tattha cātuddasiko pannarasiko sāmaggīuposathoti divasavasena tayo uposathā hontīti sambandho. Catuddasiyaṃ niyutto cātuddasiko, evaṃ pannarasiko. Sāmaggīuposatho nāma saṅghasāmaggikadivase kātabbauposatho. Hemantagimhavassānaṃ tiṇṇaṃ utūnanti ettha hemantautu nāma aparakattikakāḷapakkhassa pāṭipadato paṭṭhāya phaggunapuṇṇamapariyosānā cattāro māsā. Gimhautu nāma phaggunassa kāḷapakkhapāṭipadato paṭṭhāya āsāḷhipuṇṇamapariyosānā cattāro māsā. Vassānautu nāma āsāḷhassa kāḷapakkhapāṭipadato paṭṭhāya aparakattikapuṇṇamapariyosānā cattāro māsā. Tatiyasattamapakkhesu dve dve katvā cha cātuddasikāti hemantassa utuno tatiye ca sattame ca pakkhe dve cātuddasikā, migasiramāsassa kāḷapakkhe, māghamāsassa kāḷapakkhe cāti attho. Evaṃ gimhassa utuno tatiye cittamāsassa kāḷapakkhe sattame jeṭṭhamāsassa kāḷapakkhe ca, vassānassa utuno tatiye sāvaṇassa kāḷapakkhe ca sattame assayujamāsassa kāḷapakkhe cāti attho. Sesā pannarasikāti sesā aṭṭhārasa pannarasikā.

Hoti cettha –

‘‘Kattikassa ca kāḷamhā;

Yāva phaggunapuṇṇamā;

Hemantakāloti viññeyyo;

Aṭṭha honti uposathā.

‘‘Phaggunassa ca kāḷamhā;

Yāva āsāḷhipuṇṇamā;

Gimhakāloti viññeyyo;

Aṭṭha honti uposathā.

‘‘Āsāḷhassa ca kāḷamhā;

Yāva kattikapuṇṇamā;

Vassakāloti viññeyyo;

Aṭṭha honti uposathā.

‘‘Utūnaṃ pana tiṇṇannaṃ, pakkhe tatiyasattame;

Catuddasoti pātimokkhaṃ, uddisanti nayaññuno’’ti. (kaṅkhā. abhi. ṭī. nidānavaṇṇanā);

Evaṃ ekasaṃvacchare catuvīsati uposathāti evaṃ iminā vuttanayena hemantādīnaṃ tiṇṇaṃ utūnaṃ ekekasmiṃ utumhi paccekaṃ aṭṭhaaṭṭhauposathattā ututtayasamodhānabhūte ekasmiṃ saṃvacchare catuvīsati uposathā hontīti attho. Idaṃ tāva pakaticārittanti idaṃ ekasmiṃ saṃvacchare chacātuddasikaaṭṭhārasapannarasikauposathakaraṇaṃ tāva paṭhamaṃ pakatiyā sabhāvena cārittaṃ kātabbaṃ kammaṃ hoti, na bahutarāvāsikādinā kāraṇena kātabbanti attho.

Tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭatīti ‘‘sakiṃ pakkhassa cātuddase vā pannarase vā pātimokkhaṃ uddisitu’’nti (mahāva. 136) vacanato ‘‘yo pana āgantukehi āvāsikānaṃ anuvattitabba’’ntiādivacanato (mahāva. 178) ca tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭatīti attho. Tattha sakinti ekavāraṃ. Āvāsikānaṃ anuvattitabbanti āvāsikehi ‘‘ajjuposatho cātuddaso’’ti pubbakicce kariyamāne anuvattitabbaṃ, na paṭikkositabbaṃ. Ādi-saddena ‘‘āvāsikehi āgantukānaṃ anuvattitabba’’nti vacanaṃ, ‘‘anujānāmi, bhikkhave, tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ, kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmā’’ti (mahāva. 240) vacanañca saṅgaṇhāti. Ettha ca paṭhamasuttassa ekekassa utuno tatiyasattamapakkhassa cātuddase vā avasesassa pannarase vā sakiṃ pātimokkhaṃ uddisitabbanti. Pakaticārittavasenapi atthasambhavato ‘‘āgantukehī’’tiādīni suttāni dassitānīti veditabbaṃ. Tathārūpapaccaye satīti aññasmimpi cātuddase uposathaṃ kātuṃ anurūpe āvāsikā bahutarā hontīti evamādike paccaye sati. Aññasmimpi cātuddaseti tiṇṇaṃ utūnaṃ tatiyasattamapakkhacātuddasato aññasmiṃ cātuddase.

Tatrāyaṃ pāḷi (mahāva. 178) –

‘‘Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti, āgantukānaṃ pannaraso. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ anuvattitabbaṃ.

‘‘Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pannaraso hoti, āgantukānaṃ cātuddaso. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ anuvattitabbaṃ.

‘‘Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pāṭipado hoti, āgantukānaṃ pannaraso. Sace āvāsikā bahutarā honti, āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī, āgantukehi nissīmaṃ gantvā uposatho kātabbo. Sace samasamā honti, āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī, āgantukehi nissīmaṃ gantvā uposatho kātabbo. Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ sāmaggī vā dātabbā, nissīmaṃ vā gantabbaṃ.

‘‘Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pannaraso hoti, āgantukānaṃ pāṭipado. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ sāmaggī vā dātabbā, nissīmaṃ vā gantabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ sāmaggī vā dātabbā, nissīmaṃ vā gantabbaṃ. Sace āgantukā bahutarā honti, āgantukehi āvāsikānaṃ nākāmā dātabbā sāmaggī, āvāsikehi nissīmaṃ gantvā uposatho kātabbo’’ti.

Tatrāyaṃ aṭṭhakathā (mahāva. aṭṭha. 178) –

Āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti, āgantukānaṃ pannarasoti ettha yesaṃ pannaraso, te tiroraṭṭhato vā āgatā, atītaṃ vā uposathaṃ cātuddasikaṃ akaṃsūti veditabbā. Āvāsikānaṃ anuvattitabbanti āvāsikehi ‘‘ajjuposatho cātuddaso’’ti pubbakicce kariyamāne anuvattitabbaṃ, na paṭikkositabbaṃ. Nākāmā dātabbāti na anicchāya dātabbāti.

‘‘Anujānāmi bhikkhave’’tiādimhi ayaṃ pavāraṇakkhandhakāgatā pāḷi (mahāva. 240) – idha pana, bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti, tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchanti ‘‘mayaṃ tesaṃ bhikkhūnaṃ vassaṃvutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmā’’ti. Anujānāmi, bhikkhave, tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ, kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmāti.

Tatrāyaṃ aṭṭhakathā (mahāva. aṭṭha. 240) – dve tayo uposathe cātuddasike kātunti ettha catutthapañcamā dve, tatiyo pana pakatiyāpi cātuddasikoyevāti, tasmā tatiyacatutthā vā tatiyacatutthapañcamā vā dve tayo cātuddasikā kātabbā. Atha catutthe kate suṇanti, pañcamo cātuddasiko kātabbo, evampi dve cātuddasikā honti. Evaṃ karontā bhaṇḍanakārakānaṃ terase vā cātuddase vā ime pannarasīpavāraṇaṃ pavāressantīti.

Tattha ayaṃ sāratthadīpanīpāṭho (sārattha. ṭī. mahāvagga 3.240) – catutthe kate suṇantīti catutthe pannarasikuposathe kate amhākaṃ pavāraṇaṃ ṭhapessantīti suṇanti. Evampi dve cātuddasikā hontīti tatiyena saddhiṃ dve cātuddasikā hontīti.

Tatrāyaṃ vimativinodanīpāṭho (vi. vi. ṭī. mahāvagga 2.240) – dve cātuddasikā hontīti tatiyapakkhe cātuddasiyā saddhiṃ dve cātuddasikā honti. Bhaṇḍanakārakānaṃ terase vā cātuddase vā ime pannarasīpavāraṇaṃ pavāressantīti iminā yathāsakaṃ uposathakaraṇadivasato paṭṭhāya bhikkhūnaṃ cātuddasīpannarasīvohāro, na candagatisiddhiyā tithiyā vasenāti dasseti. Kiñcāpi evaṃ ‘‘anujānāmi, bhikkhave, rājūnaṃ anuvattitu’’nti (mahāva. 186) vacanato panettha lokiyānaṃ tithiṃ anuvattantehipi attano uposathakkamena cātuddasiṃ pannarasiṃ vā pannarasiṃ cātuddasiṃ vā karonteheva anuvattitabbaṃ, na pana soḷasamadivasaṃ vā terasamadivasaṃ vā uposathadivasaṃ karontehi. Teneva pāḷiyampi (mahāva. 240) ‘‘dve tayo uposathe cātuddasike kātu’’nti vuttaṃ. Aññathā ‘‘dvādasiyaṃ, terasiyaṃ vā uposatho kātabbo’’ti vattabbato. ‘‘Sakiṃ pakkhassa cātuddase vā pannarase vā’’tiādivacanampi (mahāva. 136) upavuttakkameneva vuttaṃ, na tithikkamenāti gahetabbanti.

Na kevalaṃ uposathadivasāyeva tayo honti, atha kho pavāraṇādivasāpīti āha ‘‘purimavassaṃvutthānaṃ panā’’tiādi. iti cando vuccati tassa gatiyā divasassa minitabbato, so ettha sabbakalāpapāripūriyā puṇṇoti puṇṇamā. Pubbakattikāya puṇṇamā pubbakattikapuṇṇamā, assayujapuṇṇamā. Sā hi pacchimakattikaṃ nivattetuṃ evaṃ vuttā. Tesaṃyevāti purimavassaṃvutthānaṃyeva. Bhaṇḍanakārakehīti kalahakārakehi. Paccukkaḍḍhantīti ukkaḍḍhanti, bhaṇḍanakārake anuvādavasena assayujapuṇṇamādiṃ pariccajantā pavāraṇaṃ kāḷapakkhaṃ juṇhapakkhanti uddhaṃ kaḍḍhantīti attho, ‘‘suṇantu me, āyasmanto āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāḷe pavāreyyāmā’’ti, ‘‘suṇantu me, āyasmanto āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā’’ti (mahāva. 240) ca evaṃ ñattiyā pavāraṇaṃ uddhaṃ kaḍḍhantīti vuttaṃ hoti.

Athāti anantaratthe nipāto. Catuddasannaṃ pūraṇo cātuddaso, divaso. Yaṃ sandhāya ‘‘āgame kāḷe pavāreyyāmā’’ti ñattiṃ ṭhapayiṃsu. Pacchimakattikapuṇṇamā vāti komudicātumāsinipuṇṇamadivaso vā. Yaṃ sandhāya ‘‘āgame juṇhe pavāreyyāmā’’ti ñattiṃ ṭhapayiṃsu. Tasmiṃ pana āgame juṇhe komudiyā cātumāsiniyā avassaṃ pavāretabbaṃ. Na hi taṃ atikkamitvā pavāretuṃ labbhati. Vuttañhetaṃ ‘‘te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi juṇhaṃ anuvaseyyuṃ. Tehi, bhikkhave, bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāretabba’’nti (mahāva. 240). Tenevāha ‘‘pacchimavassaṃvutthānañca pacchimakattikapuṇṇamā eva vā’’ti. Yadi hi taṃ atikkamitvā pavāreyya, dukkaṭāpattiṃ āpajjeyyuṃ. Vuttañhetaṃ ‘‘na ca, bhikkhave, apavāraṇāya pavāretabbaṃ aññatra saṅghasāmaggiyā’’ti (mahāva. 233). Visuddhipavāraṇāyogato pavāraṇādivasā. Pi-saddena na kevalaṃ pavāraṇādivasāva, atha kho tadaññe uposathadivasāpi hontīti dasseti. Idampīti pavāraṇattayampi. Tathārūpapaccayeti bahutarāvāsikādipaccaye. Dvinnaṃ kattikapuṇṇamānanti pubbakattikapacchimakattikasaṅkhātānaṃ dvinnaṃ assayujakomudipuṇṇamānaṃ.

Idāni yo so sāmaggiuposathadivaso vutto, tañca tappasaṅgena sāmaggipavāraṇādivasañca dassento ‘‘yadā panā’’tiādimāha. Tattha osārite tasmiṃ bhikkhusminti ukkhittake bhikkhusmiṃ osārite, taṃ gahetvā sīmaṃ gantvā āpattiṃ desāpetvā kammavācāya kammapaṭippassaddhivasena pavesiteti vuttaṃ hoti. Tassa vatthussāti tassa adhikaraṇassa. Tadā ṭhapetvā cuddasapannarase añño yo koci divaso uposathadivaso nāma hotīti sambandho. Kasmāti āha ‘‘tāvadeva uposatho kātabbo. ‘Pātimokkhaṃ uddisitabba’nti vacanato’’ti. Tattha tāvadevāti taṃ divasameva. Vacanatoti kosambakakkhandhake (mahāva. 475) vuttattā. Yatra pana pattacīvarādīnaṃ atthāya appamattakena kāraṇena vivadantā uposathaṃ vā pavāraṇaṃ vā ṭhapenti, tattha tasmiṃ adhikaraṇe vinicchite ‘‘samaggā jātamhā’’ti antarā sāmaggiuposathaṃ kātuṃ na labhanti, karontehi anuposathe uposatho kato nāma hoti.

Kattikamāsabbhantareti ettha kattikamāso nāma pubbakattikamāsassa kāḷapakkhapāṭipadato paṭṭhāya yāva aparakattikapuṇṇamā, tāva ekūnatiṃsarattidivā, tassa abbhantare. Tato pure vā pana pacchā vā vaṭṭati. Ayamevāti yo koci divasoyeva. Idhāpi kosambakakkhandhake sāmaggiyā sadisāva sāmaggī veditabbā. Ye pana kismiñcideva appamattake pavāraṇaṃ ṭhapetvā samaggā honti, tehi pavāraṇāyameva pavāraṇā kātabbā, tāvadeva na kātabbā, karontehi apavāraṇāya pavāraṇā katā nāma hoti, ‘‘na kātabbāyevā’’ti niyamena yadi karoti, dukkaṭanti dasseti. Tattha hi uposathakaraṇe dukkaṭaṃ. Vuttañhetaṃ ‘‘na, bhikkhave, anuposathe uposatho kātabbo aññatra saṅghasāmaggiyā’’ti (mahāva. 183).

169. Saṅghe uposatho nāma ekasīmāyaṃ sannipatitena catuvaggādisaṅghena kattabbo uposatho, so ca pātimokkhuddesoyeva. Gaṇe uposatho nāma ekasīmāyaṃ sannipatitehi dvīhi, tīhi vā bhikkhūhi kattabbo uposatho, so ca pārisuddhiuposathoyeva. Puggale uposatho nāma ekasīmāyaṃ nisinnena ekena bhikkhunā kattabbo uposatho, so ca adhiṭṭhānuposathoyeva. Tenāha ‘‘kārakavasena aparepi tayo uposathā’’ti. Kattabbākāravasena vuttesu tīsu uposathesu suttuddeso nāma pātimokkhuddeso. So duvidho ovādapātimokkhuddeso ca āṇāpātimokkhuddeso ca. Tatra ovādova pātimokkhaṃ, tassa uddeso sarūpena kathanaṃ ovādapātimokkhuddeso. ‘‘Imasmiṃ vītikkame ayaṃ nāma āpattī’’ti evaṃ āpattivasena āṇāpanaṃ paññāpanaṃ āṇā. Sesaṃ anantarasadisameva.

Tattha ovādapātimokkhuddeso nāma –

‘‘Khanti paramaṃ tapo titikkhā;

Nibbānaṃ paramaṃ vadanti buddhā;

Na hi pabbajito parūpaghātī;

Na samaṇo hoti paraṃ viheṭhayanto.

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsanaṃ.

‘‘Anupavādo anupaghāto, pātimokkhe ca saṃvaro;

Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

Adhicitte ca āyogo, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183-185) –

Imā tisso gāthā.

Tattha khanti paramaṃ tapoti adhivāsanakhanti nāma paramaṃ tapo. Titikkhāti khantiyā eva vevacanaṃ, titikkhāsaṅkhātā adhivāsanakhanti uttamaṃ tapoti attho. Nibbānaṃ paramaṃ vadantīti sabbākārena pana nibbānaṃ paramanti vadanti buddhā. Na hi pabbajito parūpaghātīti yo adhivāsanakhantivirahitattā paraṃ upaghāteti bādhati vihiṃsati, so pabbajito nāma na hoti. Catutthapādo pana tasseva vevacanaṃ. ‘‘Na hi pabbajito’’ti etassa hi na samaṇo hotīti vevacanaṃ. ‘‘Parūpaghātī’’ti etassa paraṃ viheṭhayantoti vevacanaṃ. Atha vā parūpaghātīti sīlūpaghātī. Sīlañhi uttamaṭṭhena paranti vuccati. Yo ca samaṇo paraṃ yaṃ kañci sattaṃ viheṭhayanto parūpaghātī hoti attano sīlavināsako, so pabbajito nāma na hotīti attho. Atha vā yo adhivāsanakhantiyā abhāvā parūpaghātī hoti, paraṃ antamaso ḍaṃsamakasampi sañcicca jīvitā voropeti, so na hi pabbajito. Kiṃ kāraṇā? Malassa apabbajitattā. ‘‘Pabbājayamattano malaṃ, tasmā ‘pabbajito’ti vuccatī’’ti (dha. pa. 388) idañhi pabbajitalakkhaṇaṃ. Yopi na heva kho upaghāteti na māreti, apica daṇḍādīhi viheṭheti, sopi paraṃ viheṭhayanto na samaṇo hoti. Kiṃkāraṇā? Vihesāya asamitattā. ‘‘Samitattā hi pāpānaṃ, samaṇoti pavuccatī’’ti (dha. pa. 265) idañhi samaṇalakkhaṇaṃ.

Dutiyagāthāya sabbapāpassāti sabbākusalassa. Akaraṇanti anuppādanaṃ. Kusalassāti catubhūmakakusalassa. Upasampadāti upasampādanaṃ paṭilābho. Sacittapariyodapananti attano cittassa vodāpanaṃ pabhassarabhāvakaraṇaṃ sabbaso parisodhanaṃ, taṃ pana arahattena hoti, iti sīlasaṃvarena sabbapāpaṃ pahāya lokiyalokuttarāhi samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodapetabbanti etaṃ buddhāna sāsanaṃ ovādo anusiṭṭhi.

Tatiyagāthāya anupavādoti vācāya kassaci anupavadanaṃ. Anupaghātoti kāyena kassaci upaghātākaraṇaṃ. Pātimokkheti yaṃ taṃ pātimokkhaṃ paatimokkhaṃ atipamokkhaṃ uttamasīlaṃ. Pāti vā agativisesehi mokkheti duggatibhayehi, yo vā naṃ pāti, taṃ mokkhetīti pātimokkhanti vuccati, tasmiṃ pātimokkhe ca. Saṃvaroti sattannaṃ āpattikkhandhānaṃ avītikkamalakkhaṇo saṃvaro. Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti janasaṅghaṭṭanavirahitaṃ nijjanasambādhaṃ vivittaṃ senāsanañca. Ettha ca dvīhiyeva paccayehi catupaccayasantoso dīpitoti veditabbo paccayasantosasāmaññena itaradvayassapi lakkhaṇahāranayena jotitattā. Adhicitte ca āyogoti vipassanāpādakaṃ aṭṭhasamāpatticittaṃ adhicittaṃ, tatopi maggaphalacittameva adhicittaṃ, tasmiṃ yathāvutte adhicitte āyogo ca anuyogo cāti attho. Etaṃ buddhāna sāsananti etaṃ parassa anupavadanaṃ, anupaghātanaṃ, pātimokkhasaṃvaro, paṭiggahaṇaparibhogesu mattaññutā, aṭṭhasamāpattivasibhāvāya vivittasenāsanasevanañca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti. Imā pana tisso gāthāyo sabbabuddhānaṃ pātimokkhuddesagāthā hontīti veditabbā, taṃ buddhā eva uddisanti, na sāvakā. ‘‘Suṇātu me bhante saṅgho’’tiādinā (mahāva. 134) nayena vuttaṃ āṇāpātimokkhaṃ nāma, taṃ sāvakā eva uddisanti, na buddhā. Idameva ca imasmiṃ atthe pātimokkhanti adhippetaṃ.

Anupagato nāma tattheva upasampanno, asatiyā purimikāya anupagato vā. Cātumāsiniyanti catumāsiyaṃ. Sā hi catunnaṃ māsānaṃ pāripūribhūtāti cātumāsī, sā eva ‘‘cātumāsinī’’ti vuccati, tassaṃ cātumāsiniyaṃ, pacchimakattikapuṇṇamāsiyanti attho. Kāyasāmagginti kāyena samaggabhāvaṃ, hatthapāsūpagamananti vuttaṃ hoti.

Ayaṃ panettha vinicchayo – sace purimikāya pañca bhikkhū vassaṃ upagatā pacchimikāyapi pañca, purimehi ñattiṃ ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho kātabbo, na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā. Sace pacchimikāya upagatā cattāro tayo dve eko vā hoti, eseva nayo. Atha purimikāya cattāro, pacchimikāyapi cattāro tayo dve eko vā, eseva nayo. Atha purimikāya tayo, pacchimikāya tayo dve eko vā, eseva nayo. Idañhettha lakkhaṇaṃ – sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā ca, saṅghapavāraṇāya ca gaṇaṃ pūrenti, saṅghapavāraṇāvasena ñatti ṭhapetabbā. Sace pana pacchimikāya eko hoti, tena saddhiṃ te cattāro honti, catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. Gaṇañattiyā pana so gaṇapūrako hoti, tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ. Itarena tesaṃ santike pārisuddhiuposatho kātabbo. Sace purimikāya dve, pacchimikāya dve vā eko vā, etthāpi eseva nayo. Sace purimikāyapi eko, pacchimikāyapi eko, ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. Sace purimehi vassūpagatehi pacchā vassūpagatā ekenapi adhikatarā honti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike pavāretabbaṃ. Kattikacātumāsinipavāraṇāya pana sace paṭhamavassūpagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ, tehi pavārite pacchā itarehi pārisuddhiuposatho kātabbo. Atha mahāpavāraṇāya pavāritā bahū honti, pacchā vassūpagatā thokā vā eko vā, pātimokkhe uddiṭṭhe pacchā tesaṃ santike tena pavāretabbanti.

Ṭhapetvā pana pavāraṇādivasaṃ aññasmiṃ kāleti aññasmiṃ uposathadivase. Uddiṭṭhamatte pātimokkheti ‘‘pariyositamatte uddissamāne’’ti apariyosite āgate sati avasesassa pātimokkhassa sotabbattā pārisuddhiuposathaṃ kātuṃ na vaṭṭati. Avuṭṭhitāyātiādīnipi pātimokkhassa niṭṭhitakālameva parisāya visesetvā vadati. Samasamā vāti purimehi samaparimāṇā. Thokatarā vāti purimehi thokataraparimāṇā. Etena bahutaresu āgatesu puna pātimokkhaṃ uddisitabbaṃ, na pārisuddhiuposatho kātabboti dasseti.

Ekaṃsaṃ uttarāsaṅgaṃ karitvāti ekasmiṃ aṃse sādhukaṃ uttarāsaṅgaṃ karitvāti attho. Suttanipātaṭṭhakathāyaṃ (su. ni. aṭṭha. 2.345) pana ‘‘ekaṃsaṃ cīvaraṃ katvāti ettha pana puna saṇṭhāpanena evaṃ vuttaṃ. Ekaṃsanti ca vāmaṃsaṃ pārupitvā ṭhitassetaṃ adhivacanaṃ. Yato yathā vāmaṃsaṃ pārupitvā ṭhitaṃ hoti, tathā cīvaraṃ katvāti evamassa attho veditabbo’’ti vuttaṃ. Añjaliṃ paggahetvāti dasanakhasamodhānasamujjalaṃ añjaliṃ ukkhipitvā. Sace pana tattha pārivāsikopi atthi, saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pārisuddhiuposatho kātabbo. Pātimokkhe pana uddisiyamāne pāḷiyā anisīditvā pāḷiṃ vihāya hatthapāsaṃ amuñcantena nisīditabbaṃ. Pavāraṇāyapi eseva nayo.

Sabbaṃ pubbakaraṇīyanti sammajjanādinavavidhaṃ pubbakiccaṃ. Iminā bahūnaṃ vasanaṭṭhāneyeva uposathadivase pubbakiccaṃ kātabbaṃ na hoti, atha kho ekassa vasanaṭṭhānepi kātabbaṃyevāti dasseti. Yathā ca sabbo saṅgho sabhāgāpattiṃ āpajjitvā ‘‘suṇātu me, bhante saṅgho…pe… paṭikarissatī’’ti (mahāva. 171) ñattiṃ ṭhapetvā uposathaṃ kātuṃ labhati, evametthāpi tīhi ‘‘suṇantu me, āyasmantā, ime bhikkhū sabhāgaṃ āpattiṃ āpannā, yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissanti, tadā tassa santike taṃ āpattiṃ paṭikarissantī’’ti gaṇañattiṃ ṭhapetvā, dvīhipi ‘‘aññaṃ suddhaṃ passitvā paṭikarissāmā’’ti vatvā uposathaṃ kātuṃ vaṭṭati. Ekenapi ‘‘parisuddhaṃ labhitvā paṭikarissāmī’’ti ābhogaṃ katvā kātuṃ vaṭṭati.

Tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Nānāsaṃvāsakehīti laddhinānāsaṃvāsakehi. Anāvāso nāma navakammasālādiko yo koci padeso. Aññatra saṅghenāti saṅghappahonakehi bhikkhūhi vinā. Aññatra antarāyāti pubbe vuttaṃ dasavidhamantarāyaṃ vinā. Sabbantimena pana paricchedena attacatutthe vā antarāye vā sati gantuṃ vaṭṭati. Yathā ca āvāsādayo na gantabbā, evaṃ sace vihāre uposathaṃ karonti, uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbā. Sace panettha koci bhikkhu hoti, tassa santikaṃ gantuṃ vaṭṭati, vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭati. Evaṃ gato adhiṭṭhātumpi labhati. Āraññakenapi bhikkhunā uposathadivase gāme piṇḍāya caritvā attano vihārameva āgantabbaṃ. Sace aññaṃ vihāraṃ okkamati, tattha uposathaṃ katvāva āgantabbaṃ, akatvā āgantuṃ na vaṭṭati, yaṃ jaññā ‘‘ajjeva tattha gantuṃ sakkomī’’ti evarūpo pana āvāso gantabbo. Tattha bhikkhūhi saddhiṃ uposathaṃ karontenapi hi iminā neva uposathantarāyo kato bhavissatīti.

170. Bahi uposathaṃ katvā āgatenāti nadiyā vā sīmāya vā yattha katthaci uposathaṃ katvā āgatena chando dātabbo, ‘‘kato mayā uposatho’’ti acchituṃ na labhatīti adhippāyo. Kiccapasuto vāti gilānupaṭṭhānādikiccapasuto vā. Saṅgho nappahotīti dvinnaṃ dvinnaṃ antarā hatthapāsaṃ avijahitvā paṭipāṭiyā ṭhātuṃ nappahoti.

‘‘Adhammena vagga’’nti ettha ekasīmāya catūsu bhikkhūsu vijjamānesu pātimokkhuddesova anuññāto, tīsu dvīsu ca pārisuddhiuposathova, idha pana tathā akatattā ‘‘adhammenā’’ti vuttaṃ. Yasmā pana chandapārisuddhi saṅghe eva āgacchati, na gaṇe na puggale, tasmā ‘‘vagga’’nti vuttaṃ. Sace pana dve saṅghā ekasīmāyaṃ aññamaññaṃ chandaṃ āharitvā ekasmiṃ khaṇe visuṃ saṅghakammaṃ karonti, ettha kathanti? Keci pana ‘‘taṃ vaṭṭatī’’ti vadanti, taṃ na gahetabbaṃ vaggakammattā. Vaggakammaṃ karontānañhi chandapārisuddhi aññattha na gacchati tathā vacanābhāvā, visuṃ visuṃ kammakaraṇatthameva sīmāya anuññātattā cāti gahetabbaṃ. Vihārasīmāya pana saṅghe vijjamānepi kenaci paccayena khaṇḍasīmāya tīsu, dvīsu vā pārisuddhiuposathaṃ karontesu kammaṃ dhammena samaggameva bhinnasīmaṭṭhattāti daṭṭhabbaṃ.

‘‘Anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya’’nti (mahāva. 165) vuttattā bhagavato āṇaṃ karontena ‘‘chandaṃ dammī’’ti vuttaṃ. ‘‘Chandahārako ce, bhikkhave, dinne chande tattheva pakkamati, aññassa dātabbo chando’’tiādivacanato (mahāva. 165) puna attano chandadānaparissamavinodanatthaṃ ‘‘chandaṃ me harā’’ti vuttaṃ. ‘‘Chandahārako ce, bhikkhave, dinne chande saṅghappatto sañcicca nāroceti, āhaṭo hoti chando, chandahārakassa āpatti dukkaṭassā’’ti vuttattā dukkaṭato taṃ mocetuṃ ‘‘chandaṃ me ārocehī’’ti vuttaṃ. Kāyena vā vācāya vā ubhayena vā viññāpetabboti manasāva acintetvā kāyappayogaṃ karontena yena kenaci aṅgapaccaṅgena vā, vācaṃ pana nicchāretuṃ sakkontena tatheva vācāya vā, ubhayathāpi sakkontena kāyavācāhi vā viññāpetabbo, jānāpetabboti attho. ‘‘Ayamattho’’tivacanato pana yāya kāyacipi bhāsāya viññāpetuṃ vaṭṭati.

Pārisuddhidānepi chandadāne vuttasadisova vinicchayo, taṃ pana dentena paṭhamaṃ santī āpatti desetabbā. Na hi sāpattiko samāno ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti vattumarahati. ‘‘Santi saṅghassa karaṇīyānī’’ti vattabbe vacanavipallāsena ‘‘santi saṅghassa karaṇīya’’nti vuttaṃ. Tesañca attano ca chandapārisuddhiṃ detīti ettha chando ca pārisuddhi ca chandapārisuddhi ca chandapārisuddhi, taṃ detīti sarūpekasesena attho daṭṭhabbo. Itarāti aññesaṃ chandapārisuddhi. Biḷālasaṅkhalikā chandapārisuddhīti ettha biḷālasaṅkhalikā nāma biḷālabandhanaṃ. Tattha hi saṅkhalikāya paṭhamavalayaṃ dutiyavalayaṃyeva pāpuṇāti, na tatiyaṃ, evamayampi chandapārisuddhi dāyakena yassa dinnā, tato aññattha na gacchati, tasmā sā biḷālasaṅkhalikasadisattā ‘‘biḷālasaṅkhalikā’’ti vuttā. Biḷālasaṅkhalikāggahaṇañcettha yāsaṃ kāsañci saṅkhalikānaṃ upalakkhaṇamattanti daṭṭhabbaṃ.

173. Pavāraṇādānepi eseva nayo. Ayaṃ pana viseso – tattha ‘‘chandaṃ me ārocehī’’ti, idha pana ‘‘mamatthāya pavārehī’’ti. Tattha chandahārake saṅghassa hatthaṃ upagatamatteyeva āgatā hoti. Idha pana evaṃ dinnāya pavāraṇāya pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāretabbaṃ ‘‘tisso, bhante, bhikkhu…pe… paṭikarissāmī’’ti. Vimativinodaniyaṃ ‘‘evametaṃ dhārayāmi, sutā kho panāyasmantehīti ettha ‘evametaṃ dhārayāmī’ti vatvā uddiṭṭhaṃ kho āyasmanto nidānaṃ, sutā kho panāyasmantehi cattāro pārājikā dhammā’’tiādinā vattabbaṃ. Mātikāṭṭhakathāyañhi evameva vuttaṃ. Sutenāti sutapadena.

174. Nidānuddese aniṭṭhite pātimokkhaṃ niddiṭṭhaṃ nāma na hotīti āha ‘‘dutiyādīsu uddesesū’’tiādi.

175. Tīhipi vidhīhīti osāraṇakathanasarabhaññehi. Ettha ca atthaṃ bhaṇitukāmatāya vā bhaṇāpetukāmatāya vā suttassa otāraṇaṃ osāraṇaṃ nāma. Tasseva atthappakāsanā kathanaṃ nāma. Kevalaṃ pāṭhasseva sarena bhaṇanaṃ sarabhaññaṃ nāma. Sajjhāyaṃ adhiṭṭhahitvāti ‘‘sajjhāyaṃ karomī’’ti cittaṃ uppādetvā. Osāretvā pana kathentenāti sayameva pāṭhaṃ vatvā pacchā atthaṃ kathentena. Navavidhanti saṅghagaṇapuggalesu tayo, suttuddesapārisuddhiadhiṭṭhānavasena tayo, cātuddasīpannarasīsāmaggivasena tayoti navavidhaṃ. Catubbidhanti adhammenavaggādi catubbidhaṃ. Duvidhanti bhikkhubhikkhunīnaṃ pātimokkhavasena duvidhaṃ pātimokkhaṃ. Navavidhanti bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāroti navavidhaṃ pātimokkhuddesaṃ. Katimīti katisaddāpekkhaṃ itthiliṅgaṃ daṭṭhabbaṃ.

Utuvasseyevāti hemantagimhesuyeva. Viññāpetīti ettha manasā cintetvā kāyavikārakaraṇameva viññāpananti daṭṭhabbaṃ. Pāḷiyaṃ aññassa dātabbā pārisuddhīti pārisuddhidāyakena puna aññassa bhikkhuno santike dātabbā. ‘‘Bhūtaṃ eva sāmaṇerabhāvaṃ ārocetī’’ti vuttattā ūnavīsativassakāle upasampannassa, antimavatthuajjhāpannasikkhāpaccakkhātakādīnaṃ vā yāva bhikkhupaṭiññā vaṭṭati, tāva tehi āhaṭāpi chandapārisuddhi āgacchati. Yadā pana te attano sāmaṇerādibhāvaṃ paṭijānanti, tato paṭṭhāya nāgacchatīti dassitanti daṭṭhabbaṃ. Pāḷiyampi (mahāva. 164) hi ‘‘dinnāya pārisuddhiyā saṅghappatto vibbhamati…pe… paṇḍako paṭijānāti, tiracchānagato paṭijānāti, ubhatobyañjanako paṭijānāti, āhaṭā hoti pārisuddhī’’ti vuttattā paṇḍakādīnaṃ bhikkhupaṭiññāya vattamānakālesu pana chandapārisuddhiyāva āgamanaṃ siddhameva. Tenāha ‘‘esa nayo sabbatthā’’ti. Ummattakakhittacittavedanāṭṭānaṃ pana pakatattā antarāmagge ummattakādibhāve paṭiññātepi tesaṃ saṅghappattamatteneva chandādi āgacchatīti dasseti.

Bhikkhūnaṃ hatthapāsanti iminā gaṇapuggalesu chandapārisuddhiyā anāgamanaṃ dasseti. ‘‘Saṅghappatto’’ti hi pāḷiyaṃ (mahāva. 165) vuttaṃ. Saṅghasannipātato paṭhamaṃ kātabbaṃ pubbakaraṇaṃ saṅghasannipāte kātabbaṃ pubbakiccanti daṭṭhabbaṃ. Pāḷiyaṃ ‘‘no ce adhiṭṭhaheyya, āpatti dukkaṭassā’’ti ettha asañcicca assatiyā anāpatti. Yathā cettha, evaṃ uparipi, yattha pana acittakāpatti atthi, tattha vakkhāma. Paññattaṃ hotīti iminā na sāpattikena uposatho kātabboti visuṃ paṭikkhepābhāvepi yathāvuttasuttasāmatthiyato paññattamevāti dasseti. Iminā eva nayena ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’tiādisuttanayatova (a. ni. 8.20; udā. 45; cūḷava. 386) alajjīhi saddhiṃ uposathakaraṇampi paṭikkhittameva alajjīniggahatthattā sabbasikkhāpadānanti daṭṭhabbaṃ. Pārisuddhidānapaññāpanenāti iminā sāpattikena pārisuddhipi na dātabbāti dīpitaṃ hoti.

176. Ubhopi dukkaṭanti ettha sabhāgāpattibhāvaṃ ajānitvā kevalaṃ āpattināmeneva desentassa paṭiggaṇhantassa ca acittakameva dukkaṭaṃ hotīti vadanti. Yathā saṅgho sabhāgāpattiṃ āpannoti ñattiṃ ṭhapetvā uposathaṃ kātuṃ labhati, evaṃ tayopi ‘‘suṇantu me, āyasmantā, ime bhikkhū sabhāgaṃ āpattiṃ āpannā’’tiādinā vuttanayānusāreneva gaṇañattiṃ ṭhapetvā dvīhi aññamaññaṃ ārocetvā uposathaṃ kātuṃ vaṭṭati. Ekena pana sāpattikena dūraṃ gantvāpi paṭikātumeva vaṭṭati, asampāpuṇantena ‘‘bhikkhū labhitvā paṭikarissāmī’’ti uposatho kātabbo, paṭikaritvā ca puna uposatho kātabbo. Kenaci karaṇīyena gantvāti sīmāparicchedato bahibhūtaṃ gāmaṃ vā araññaṃ vā gantvāti attho. Eteneva uposathañattiyā ṭhapanakāle samaggā eva te ñattiṃ ṭhapesunti siddhaṃ. Teneva pāḷiyaṃ (mahāva. 172) ‘‘uddiṭṭhaṃ suuddiṭṭha’’nti sabbapannarasakesupi vuttaṃ.

Sace pana vuḍḍhataro hotīti pavāraṇadāyako bhikkhu vuḍḍhataro hoti. Evañhi tena tassatthāya pavāritaṃ hotīti ettha evaṃ tena appavāritepi tassa saṅghappattamattena saṅghassa pavāraṇākammaṃ samaggakammameva hotīti daṭṭhabbaṃ. Tena ca bhikkhunāti pavāraṇadāyakena bhikkhunā. Bahūpi samānavassikā ekato pavāretuṃ labhantīti ekasmiṃ saṃvacchare laddhupasampadatāya samānupasampadavassā sabbe ekato pavāretuṃ labhantīti attho.

Ettha pana paṇḍitehi cintetabbaṃ vicāretabbaṃ kāraṇaṃ atthi, kiṃ pana tanti? Idāni pātimokkhuddesakāle –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccati.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccati.

‘‘Uposatho yāvatikā ca bhikkhū kammappattā;

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti;

Pattakallanti vuccatī’’ti. (mahāva. aṭṭha. 168) –

Imā gāthāyo dhammajjhesakena pāṭhaṃyeva bhaṇāpetvā pātimokkhuddesako atthaṃ katheti. Tato pubbakaraṇapubbakiccāni sammā niṭṭhāpetvā ‘‘desitāpattikassa samaggassa bhikkhusaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karomā’’ti imaṃ vākyaṃ pāṭhameva ajjhesakena bhaṇāpetvā atthaṃ avatvāva ‘‘sādhū’’ti vatvā pātimokkhaṃ uddisati. Pavāraṇāyapi eseva nayo. ‘‘Pavāraṇāya etānī’’ti ca ‘‘pavāraṇaṃ kātu’’nti ca imāni padāniyeva visiṭṭhāni.

Kiṃ imāni dhammajjhesakassa vacanāni, udāhu pātimokkhuddesakassāti? Kiñcettha – yadi dhammajjhesakassa vacanāni, evaṃ sati gāthāttayaṃ vatvā tāsaṃ atthampi so eva kathetvā etāni pubbakaraṇāni ca etāni pubbakiccāni ca saṅghena katāni, idañca saṅghassa pattakallaṃ samānītaṃ, tasmā ‘‘uddisatu, bhante, pātimokkha’’nti teneva vattabbaṃ siyā. Atha pātimokkhuddesakassa vacanāni, evañca sati ‘‘saṅgho, bhante, theraṃ pātimokkhuddesaṃ ajjhesati, uddisatu, bhante, thero pātimokkha’’nti dhammajjhesakena yāvatatiyaṃ ajjhosāpetvā ‘‘sammajjanī…pe… vuccatī’’ti gāthaṃ vatvā iti ‘‘aṭṭhakathācariyehi vuttāni etāni pubbakaraṇāni katānī’’ti pucchitvā dhammajjhesakena ‘‘āma, bhante’’ti vutte ‘‘chandapārisuddhi …pe… vuccatī’’ti gāthaṃ vatvā iti ‘‘aṭṭhakathācariyehi vuttāni etāni pubbakiccāni katānī’’ti pucchitvā ‘‘āma, bhante’’ti vutte ‘‘uposatho…pe… vuccatī’’ti gāthaṃ vatvā iti ‘‘aṭṭhakathācariyehi vuttaṃ idaṃ pattakallaṃ samānīta’’nti pucchitvā ‘‘āma bhante’’ti vutte ‘‘pubbakaraṇapubbakiccāni sammā niṭṭhāpetvā pattakalle samānīte samaggassa bhikkhusaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ mayaṃ karomā’’ti pātimokkhuddesakena vattabbaṃ siyā, evaṃ sati ajjhesakaajjhesitabbānaṃ vacanaṃ asaṅkarato jānitabbaṃ bhaveyyāti.

Ettha ca gāthāttayassa aṭṭhakathācariyehi vuttabhāvo aṭṭhakathāyameva āgato. Pacchimavākyaṃ pana neva pāḷiyaṃ, na aṭṭhakathāyaṃ, na ṭīkādīsu dissati. Khuddasikkhāpakaraṇepi –

‘‘Pubbakicce ca karaṇe;

Pattakalle samānite;

Suttaṃ uddisati saṅgho;

Pañcadhā so vibhāvito’’ti ca.

‘‘Pubbakicce ca karaṇe;

Pattakalle samānite;

Ñattiṃ vatvāna saṅghena;

Kattabbevaṃ pavāraṇā’’ti ca. –

Vuttaṃ, na vuttaṃ tathā. Mūlasikkhāpakaraṇeyeva tathā vuttaṃ, tasmā ācariyānaṃ attanomati bhaveyya.

Tattha ‘‘pubbakaraṇapubbakiccāni sammā niṭṭhāpetvā’’ti iminā purimagāthādvayassa atthameva kathetvā tatiyagāthāya attho na kathito. ‘‘Desitāpattikassā’’ti iminā ca āpattiyā desitabhāvoyeva kathito, na sabbaṃ pattakallaṃ. Āpattiyā desitabhāve ca sabhāgāpattiyā desitabhāvoyeva pattakallasmiṃ antogadho, na itaro. Vuttañhi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘etāsu hi sabhāgāpattīsu avijjamānāsu, visabhāgāpattīsu vijjamānāsupi pattakallaṃ hotiyevā’’ti. ‘‘Pubbakaraṇapubbakiccāni sammā niṭṭhāpetvā desitāpattikassa samaggassa bhikkhusaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karomā’’ti ettakeyeva vutte avasesāni tīṇi pattakallaṅgāni. Seyyathidaṃ – uposatho, yāvatikā ca bhikkhū kammappattā, vajjanīyā ca puggalā tasmiṃ na hontīti (mahāva. aṭṭha. 168). Tesu asantesupi uposatho kātabboti āpajjati, na pana kātabbo. Tena vuttaṃ ‘‘na, bhikkhave, anuposathe uposatho kātabbo, yo kareyya, āpatti dukkaṭassā’’ti (mahāva. 183) ca, ‘‘anujānāmi, bhikkhave, catunnaṃ pātimokkhaṃ uddisitu’’nti (mahāva. 168) ca, ‘‘na, bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabba’’ntiādi (mahāva. 154) ca, tasmā uposathadivasesu saṅghe sannipatite sace pubbeva sammato dhammajjhesako atthi, iccetaṃ kusalaṃ. No ce, ekaṃ byattaṃ paṭibalaṃ bhikkhuṃ saṅghena sammannāpetvā tena dhammajjhesakena pātimokkhuddesakaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – saṅgho, bhante, theraṃ pātimokkhuddesaṃ ajjhesati, uddisatu thero pātimokkhaṃ. Dutiyampi, bhante, saṅgho…pe… tatiyampi, bhante, saṅgho…pe… uddisatu thero pātimokkhanti tikkhattuṃ yācāpetvā tato pātimokkhuddesakena –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccatīti. (mahāva. aṭṭha. 168; kaṅkhā. aṭṭha. nidānavaṇṇanā) –

Aṭṭhakathācariyehi vuttāni cattāri pubbakaraṇāni, kiṃ tāni katānī’’ti pucchite dhammajjhesakena ‘‘āma, bhante’’ti vutte puna pātimokkhuddesakena –

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccatīti. (mahāva. aṭṭha. 168; kaṅkhā. aṭṭha. nidānavaṇṇanā) –

Aṭṭhakathācariyehi vuttāni pañca pubbakiccāni, kiṃ tāni katānī’’ti pucchite dhammajjhesakena ‘‘āma bhante’’ti vutte puna pātimokkhuddesakena –

‘‘Uposatho yāvatikā ca bhikkhū kammappattā;

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti;

Pattakallanti vuccatīti. (mahāva. aṭṭha. 168; kaṅkhā aṭṭha. nidānavaṇṇanā) –

Aṭṭhakathācariyehi vuttāni cattāri pattakallaṅgāni, kiṃ tāni samānītānī’’ti pucchite dhammajjhesakena ‘‘āma, bhante’’ti vutte puna pātimokkhuddesako ‘‘pubbakaraṇapubbakiccāni sammā niṭṭhāpetvā pattakallaṅge samānīte saṅghassa anumatiyā pātimokkhaṃ uddisissāmā’’ti vatvā ‘‘sādhu sādhū’’ti bhikkhusaṅghena sampaṭicchite ‘‘suṇātu me, bhante, saṅgho’’tiādinā pātimokkhuddesako pātimokkhaṃ uddisatīti ayamamhākaṃ khanti.

Ettha ca ‘‘dhammajjhesakena…pe… evamassa vacanīyo’’ti vuttaṃ, so dhammajjhesakena vacanīyabhāvo kathaṃ veditabboti? ‘‘Na, bhikkhave, saṅghamajjhe anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ, yo uddiseyya, āpatti dukkaṭassā’’ti (mahāva. 154) vacanatoti. ‘‘Saṅghena sammannāpetvā’’ti vuttaṃ, taṃ kathanti? ‘‘Ajjhesanā cettha saṅghena sammatadhammajjhesakāyattā vā saṅghattherāyattā vā’’ti aṭṭhakathāyaṃ vuttattā. ‘‘Saṅgho, bhante, theraṃ pātimokkhuddesaṃ ajjhesati, uddisatu, bhante, thero pātimokkha’’nti ayaṃ ajjhesanākāro kuto labbhatīti? Pāḷito. Pāḷiyañhi (mahāva. 155) ‘‘te theraṃ ajjhesanti, uddisatu, bhante, thero pātimokkha’’nti āgato.

Sace pana dhammajjhesako vuḍḍhataro, pātimokkhuddesako navako, ‘‘saṅgho, āvuso, āyasmantaṃ pātimokkhuddesaṃ ajjhesati, uddisatu āyasmā pātimokkha’’nti vattabbaṃ. Taṃ kuto labbhati? Pāḷitoyeva. Pāḷiyañhi (mahāva. 155) ‘‘eteneva upāyena yāva saṅghanavakaṃ ajjhesanti uddisatu āyasmā pātimokkha’’nti āgato. Tato ‘‘pātimokkhuddesakena sammajjanī…pe… pucchite dhammajjhesakena ‘āma, bhante’ti vutte’’ti idaṃ kuto labbhatīti? Pāḷito aṭṭhakathāto ca. Nidānapāḷiyampi hi ‘‘kiṃ saṅghassa pubbakicca’’nti āgataṃ, aṭṭhakathāyampi (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘kiṃ saṅghassa pubbakiccanti saṅgho uposathaṃ kareyyāti…pe… evaṃ dvīhi nāmehi navavidhaṃ pubbakiccaṃ dassitaṃ, kiṃ taṃ katanti pucchatī’’ti āgatanti.

Nanu cetaṃ antonidāneyeva āgataṃ, atha kasmā pātimokkhuddesakena pubbabhāge vattabbanti? Saccaṃ, tathāpi tadanulomato jānitabbato vattabbaṃ. Aṭṭhakathāyañhi imā gāthāyo sammajjanādīnaṃ pubbakaraṇādibhāvañāpakabhāveneva vuttā, na pātimokkhārambhakāle bhaṇitabbabhāvena. Atha ca pana idāni bhaṇanti, evaṃ sante kimatthaṃ bhaṇantīti cintāyaṃ antonidāne ‘‘kiṃ saṅghassa pubbakicca’’nti vuttapucchānulomena pubbakaraṇādīnaṃ niṭṭhabhāvapucchanatthaṃ bhaṇantīti jānitabbaṃ. Vuttañhi ‘‘evaṃ vuttaṃ catubbidhaṃ pubbakaraṇaṃ katvāva uposatho kātabbo’’ti (vi. saṅga. aṭṭha. 177), tasmā pāḷiaṭṭhakathānulomato iminā anukkamena kate sati dhammajjhesako paññāyati, tassa ajjhesanākāro paññāyati, pātimokkhuddesako paññāyati, tassa pubbakaraṇādīnaṃ niṭṭhabhāvapucchanaṃ paññāyati, dhammajjhesakassa vissajjanaṃ paññāyati, tāni niṭṭhāpetvā pātimokkhuddesakassa pātimokkhaṃ uddisituṃ paṭiññā paññāyati, evaṃ imesaṃ gāthāvākyānaṃ vacane payojanaṃ paññāyatīti katvā paṇḍitehi vinayaññūhi cirapaṭicchanno ayaṃ kathāmaggo paṭipajjitabboti. Pavāraṇāyapi eseva nayo.

Pāḷiyaṭṭhakathādīnañhi, anurūpaṃ imaṃ nayaṃ;

Punappunaṃ cintayantu, paṇḍitā vinayaññuno.

Punappunaṃ cintayitvā, yuttaṃ ce dhārayantu taṃ;

No ce yuttaṃ chaḍḍayantu, sammāsambuddhasāvakāti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Uposathapavāraṇāvinicchayakathālaṅkāro nāma

Pañcavīsatimo paricchedo.

26. Vassūpanāyikavinicchayakathā

179. Evaṃ uposathapavāraṇāvinicchayaṃ kathetvā idāni vassūpanāyikavinicchayaṃ kathetuṃ ‘‘vassūpanāyikāti ettha’’tyādimāha. Tattha vasanaṃ vassaṃ. Kiṃ taṃ? Vasanakiriyā bhāvatthe ṇya-paccayavasena. Upanayanaṃ upanayo. Ko so? Upagamanakiriyā, vassassa upanayo vassūpanayo, so etissā paññattiyā atthi, tasmiṃ vā vijjatīti vassūpanāyikā. Kā sā? Vassūpanāyikapaññatti. Atha vā upanayati etāyāti upanāyikā majjhe dīghavasena. Vassassa upanāyikā vassūpanāyikā, sā eva pure bhavā purimā bhavatthe ima-paccayavasena, sā eva purimikā sakatthe ka-paccayavasena, tasmiṃ pare itthiliṅge a-kārassa i-kārādeso. Pacchā bhavā pacchimā, sāva pacchimikā.

Assatiyā pana vassaṃ na upetīti ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti vacībhedaṃ katvā na upeti. ‘‘Na, bhikkhave, asenāsanikena vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā’’ti (mahāva. 204) vacībhedaṃ katvā vassūpagamanaṃ sandhāya paṭikkhepo, na ālayakaraṇavasena upagamanaṃ sandhāyāti vadanti. Pāḷiyaṃ pana avisesena vuttattā aṭṭhakathāyañca dutiyapārājikasaṃvaṇṇanāyaṃ (pārā. aṭṭha. 1.84) ‘‘vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭipannenapi pañcannaṃ chadanānaṃ aññatarena channeyeva sadvārabandhe senāsane upagantabbaṃ, tasmā vassakāle sace senāsanaṃ labhati, iccetaṃ kusalaṃ. No ce labhati, hatthakammaṃ pariyesitvāpi kātabbaṃ. Hatthakammaṃ alabhantena sāmampi kātabbaṃ, na tveva asenāsanikena vassaṃ upagantabba’’nti (mahāva. 204) daḷhaṃ katvā vuttattā asenāsanikassa nāvādiṃ vinā aññattha ālayamattena upagantuṃ na vaṭṭatīti amhākaṃ khanti. Nāvāsatthavajesuyeva hi ‘‘anujānāmi, bhikkhave, nāvāya vassaṃ upagantu’’ntiādinā (mahāva. 203) sati, asati vā senāsane vassūpagamanassa visuṃ anuññātattā ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti (mahāva. 204) ayaṃ paṭikkhepo. Tattha na labhatīti asati senāsane ālayavasenapi nāvādīsu upagamanaṃ vuttaṃ. Catūsu hi senāsanesu vihārasenāsanaṃ idhādhippetaṃ, na itarattayaṃ.

Ṭaṅkitamañcādibhedā kuṭīti ettha ṭaṅkitamañco nāma dīghe mañcapāde majjhe vijjhitvā aṭaniyo pavesetvā kato mañco, tassa idaṃ upari, idaṃ heṭṭhāti natthi. Parivattetvā atthatopi tādisova hoti, taṃ susāne devaṭṭhāne ca ṭhapenti, catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā kataṃ gehampi ‘‘ṭaṅkitamañco’’ti vuccati.

‘‘Idha vassaṃ upemī’’ti tikkhattuṃ vattabbanti satthassa avihārattā ‘‘imasmiṃ vihāre’’ti avatvā ‘‘idha vassaṃ upemī’’ti ettakameva vattabbaṃ. Satthe pana vassaṃ upagantuṃ na vaṭṭatīti kuṭikādīnaṃ abhāvena ‘‘idha vassaṃ upemī’’ti vacībhedaṃ katvā upagantuṃ na vaṭṭati, ālayakaraṇamatteneva vaṭṭatīti adhippāyo. Vippakiratīti visuṃ visuṃ gacchati. Tīsu ṭhānesu natthi vassacchede āpattīti tehi saddhiṃ gacchantasseva natthi āpatti, tehi viyujjitvā gamane pana āpattiyeva, pavāretuñca na labhati.

Pavisanadvāraṃ yojetvāti sakavāṭabaddhameva yojetvā. Purimikāya…pe… na pakkamitabbāti iminā āsāḷhīpuṇṇamāya anantare pāṭipadadivase purimavassaṃ upagantvā vassānautuno catūsu māsesu sabbapacchimamāsaṃ ṭhapetvā purimaṃ temāsaṃ vasitabbaṃ. Sāvaṇapuṇṇamiyā anantare pāṭipadadivase pacchimavassaṃ upagantvā sabbapaṭhamamāsaṃ ṭhapetvā pacchimaṃ temāsaṃ vasitabbaṃ. Evaṃ avasitvā purimikāya vassaṃ upagatena bhikkhunā mahāpavāraṇāya anto aruṇaṃ anuṭṭhāpetvā pacchimikāya upagatena cātumāsinipavāraṇāya anto aruṇaṃ anuṭṭhāpetvā antarā cārikaṃ pakkameyya, upacārasīmātikkameyeva tassa bhikkhuno dukkaṭāpatti hotīti dasseti. Imamatthaṃ pāḷiyā samatthetuṃ ‘‘na bhikkhave…pe… vacanato’’ti vuttaṃ. Yadi evaṃ vassaṃ upagantvā sati karaṇīye pakkamantassa sabbathāpi āpattiyeva siyāti codanaṃ sandhāyāha ‘‘vassaṃ upagantvā panā’’tiādi. Evaṃ sante tadaheva sattāhakaraṇīyena pakkamantasseva anāpatti siyā, na dvīhatīhaṃ vasitvā pakkamantassāti āha ‘‘ko pana vādo’’tiādi.

180. Idāni sattāhakaraṇīyalakkhaṇaṃ vitthārato dassetuṃ ‘‘anujānāmi bhikkhave’’tiādimāha. Tattha ‘‘anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite, bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upāsikāyā’’ti (mahāva. 187) ekaṃ, ‘‘anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite, bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa cā’’ti (mahāva. 198) ekaṃ, ‘‘sace pana bhikkhuno bhātā vā añño vā ñātako gilāno hotī’’ti ekaṃ, ‘‘ekasmiṃ vihāre bhikkhūhi saddhiṃ vasanto bhikkhubhattiko’’ti ekaṃ, ‘‘sace bhikkhussa…pe… anabhirati vā kukkuccaṃ vā diṭṭhigataṃ vā uppannaṃ hotī’’ti ekaṃ, ‘‘koci bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho’’ti ekaṃ, ‘‘bhikkhuniyāpi mānattārahāyā’’ti ekaṃ, ‘‘sāmaṇero upasampajjitukāmo…pe… sikkhamānā vā…pe… sāmaṇerī vā’’ti ekaṃ, ‘‘bhikkhussa bhikkhuniyā vā saṅgho kammaṃ kattukāmo tajjanīyaṃ vā’’ti ekaṃ, ‘‘sacepi kataṃyeva hoti kamma’’nti ekaṃ, ‘‘anujānāmi, bhikkhave, saṅghakaraṇīyena gantu’’nti (mahāva. 199) ekanti ekādasa ṭhānāni honti. Tattha paṭhamatatiyacatutthavasena tīsu ṭhānesu pahite eva gantabbaṃ, no appahite. Sesesu aṭṭhasu appahitepi gantabbaṃ, pageva pahite. Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.199) ‘‘gantabbanti saṅghakaraṇīyena appahitepi gantabba’’nti. Ettha ca anupāsakehipi sāsanabhāvaṃ ñātukāmehi pahite tesaṃ pasādavaḍḍhisampattehipi sattāhakaraṇīyena gantuṃ vaṭṭatīti gahetabbaṃ. Bhikkhubhattikoti bhikkhunissitako. So pana yasmā bhikkhūhi saddhiṃ vasati, tasmā vuttaṃ ‘‘bhikkhūhi saddhiṃ vasanto’’ti.

181. Apicetthāti apica etthāti chedo, ettha etasmiṃ sattāhakaraṇīyavinicchaye apica aparo ayaṃ īdiso pāḷimuttakanayo vassūpanāyikakkhandhakapāḷito mutto nayo veditabboti yojanā. Samantapāsādikāyaṃ (mahāva. aṭṭha. 199) pana ‘‘pāḷimuttakaratticchedavinicchayo’’ti dissati. Tathā hi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.199) ‘‘ratticchedavinicchayoti sattāhakaraṇīyena gantvā bahiddhā aruṇuṭṭhāpanasaṅkhātassa ratticchedassa vinicchayo’’ti. Sāratthadīpaniyampi (sārattha. ṭī. mahāvagga 3.199) ‘‘sattāhakaraṇīyena gantvā bahiddhā aruṇuṭṭhāpanaṃ ratticchedo’’ti. Animantitena gantuṃ na vaṭṭatīti ettha animantitattā sattāhakiccaṃ adhiṭṭhahitvā gacchantassapi vassacchedo ceva dukkaṭañca hotīti veditabbaṃ. Yathāvuttañhi ratticchedakāraṇaṃ vinā tirovihāre vasitvā āgamissāmīti gacchato vassacchedaṃ vadanti. Gantuṃ vaṭṭatīti antoupacārasīmāyaṃ ṭhiteneva sattāhakaraṇīyanimittaṃ sallakkhetvā iminā nimittena gantvā ‘‘sattāhabbhantare āgacchissāmī’’ti ābhogaṃ katvā gantuṃ vaṭṭati. Purimakkhaṇe ābhogaṃ katvā gamanakkhaṇe visaritvā gatepi doso natthi, ‘‘sakaraṇīyo pakkamatī’’ti (mahāva. 207) vuttattā sabbathā ābhogaṃ akatvā gatassa vassacchedoti vadanti. Yo pana sattāhakaraṇīyanimittābhāvepi ‘‘sattāhabbhantare āgamissāmī’’ti ābhogaṃ katvā gantvā sattāhabbhantare āgacchati, tassa āpattiyeva, vassacchedo natthi sattāhassa sannivattattāti vadanti, vīmaṃsitvā gahetabbaṃ.

Bhaṇḍakanti cīvarabhaṇḍaṃ. Pahiṇantīti cīvaradhovanādikammena pahiṇanti. Sampāpuṇituṃ na sakkoti, vaṭṭatīti ettha ‘‘ajjeva āgamissāmī’’ti sāmantavihāraṃ gantvā puna āgacchantassa antarāmagge sace aruṇuggamanaṃ hoti, vassacchedopi na hoti, ratticchedadukkaṭañca natthīti vadanti, tadaheva āgamane saussāhattā vassacchedo vā āpatti vā na hotīti adhippāyo. Ācariyaṃ passissāmīti pana gantuṃ labhatīti ‘‘agilānampi ācariyaṃ, upajjhāyaṃ vā passissāmī’’ti sattāhakaraṇīyena gantuṃ labhati, nissayācariyaṃ dhammācariyañca, pageva upasampadācariyaupajjhāye. Sace naṃ ācariyo ‘‘ajja mā gacchā’’ti vadati, vaṭṭatīti evaṃ sattāhakaraṇīyena āgatānaṃ antosattāheyeva puna āgacchantaṃ sace ācariyo, upajjhāyo vā ‘‘ajja mā gacchā’’ti vadati, vaṭṭati, sattāhātikkamepi anāpattīti adhippāyo. Vassacchedo pana hotiyevāti daṭṭhabbaṃ sattāhassa bahiddhā vītināmitattā.

Sace dūraṃ gato sattāhavārena aruṇo uṭṭhāpetabboti iminā vassacchedakāraṇe sati sattāhakaraṇīyena gantumpi vaṭṭatīti dīpeti. Ettha cha divasāni bahiddhā vītināmetvā sattame divase purāruṇā eva antoupacārasīmāyaṃ pavisitvā aruṇaṃ uṭṭhāpetvā punadivase sattāhaṃ adhiṭṭhāya gantabbanti adhippāyo. Keci pana ‘‘sattame divase āgantvā aruṇaṃ anuṭṭhāpetvā tadaheva divasabhāgepi gantuṃ vaṭṭatī’’ti vadanti, taṃ na gahetabbaṃ ‘‘aruṇo uṭṭhāpetabbo’’ti vuttattā. Sattame divase tattha aruṇuṭṭhāpanameva hi sandhāya pāḷiyaṃ (mahāva. 199) ‘‘sattāhaṃ sannivatto kātabbo’’ti vuttaṃ. Aruṇaṃ anuṭṭhāpetvā gacchanto ca anto appavisitvā bahiddhāva sattāhaṃ vītināmento ca samucchinnavasso eva bhavissati aruṇassa bahi eva uṭṭhāpitattā. Itarathā ‘‘aruṇo uṭṭhāpetabbo’’ti vacanaṃ niratthakaṃ siyā. ‘‘Sattāhavārena antovihāre pavisitvā aruṇaṃ anuṭṭhāpetvā gantabba’’nti vattabbato aññesu ca ṭhānesu aruṇuṭṭhāpanameva vuccati. Vakkhati hi cīvarakkhandhake (mahāva. aṭṭha. 364) ‘‘ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpetī’’ti.

Athāpi yaṃ te vadeyyuṃ ‘‘sattame divase yadā kadāci paviṭṭhena taṃdivasanissito atītāruṇo uṭṭhāpito nāma hotīti imamatthaṃ sandhāya aṭṭhakathāyaṃ vutta’’nti, taṃ saddagatiyāpi na sameti. Na hi uṭṭhite aruṇe pacchā paviṭṭho tassa payojako uṭṭhāpako bhavitumarahati. Yadi bhaveyya, ‘‘vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvā tadaheva sattāhakaraṇīyena pakkamantassā’’pīti (mahāva. aṭṭha. 207) ettha ‘‘aruṇaṃ anuṭṭhāpetvā’’ti vacanaṃ virujjheyya. Tenapi taṃdivasanissitassa aruṇassa uṭṭhāpitattā āraññakassapi bhikkhuno sāyanhasamaye aṅgayuttaṃ araññaṃ gantvā tadā eva nivattantassa aruṇo uṭṭhāpito dhutaṅgañca visodhitaṃ siyā, na cetaṃ yuttaṃ aruṇuggamanakāle eva aruṇuṭṭhāpanassa vuttattā. Vuttañhi ‘‘kālasseva pana nikkhamitvā aṅgayutte ṭhāne aruṇaṃ uṭṭhāpetabbaṃ. Sace aruṇuṭṭhānavelāyaṃ tesaṃ ābādho vaḍḍhati, tesaṃ eva kiccaṃ kātabbaṃ, na dhutaṅgavisuddhikena bhavitabba’’nti (visuddhi. 1.31). Tathā pārivāsikādīnampi aruṇaṃ anuṭṭhāpetvā vattaṃ nikkhipantānaṃ ratticchedo vutto. ‘‘Uggate aruṇe nikkhipitabba’’nti (cūḷava. aṭṭha. 97) hi vuttaṃ. Sahaseyyasikkhāpadepi anupasampannehi saha nivutthabhāvaparimocanatthaṃ ‘‘purāruṇā nikkhamitvā’’tiādi (pāci. 54) vuttaṃ. Evaṃ cīvaravippavāsādīsu ca sabbattha rattipariyosāne āgāmiaruṇavaseneva aruṇuṭṭhānaṃ dassitaṃ, na atītāruṇavasena, tasmā vuttanayenevettha aruṇuṭṭhāpanaṃ veditabbaṃ aññathā vassacchedattā.

Yaṃ pana vassaṃ upagatassa tadaheva aruṇaṃ anuṭṭhāpetvā sakaraṇīyassa pakkamanavacanaṃ, taṃ vassaṃ upagatakālato paṭṭhāya yadā kadāci nimitte sati gamanassa anuññātattā yuttaṃ, na pana sattāhavārena gatassa aruṇaṃ anuṭṭhāpetvā tadahevagamanaṃ ‘‘aruṇo uṭṭhāpetabbo’’ti vuttattā. Yathā vā ‘‘sattāhānāgatāya pavāraṇāya sakaraṇīyo pakkamati, āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ na vā āgaccheyyā’’tiādinā (mahāva. 207) pacchimasattāhe anāgamane anuññātepi aññasattāhesu taṃ na vaṭṭati. Evaṃ paṭhamasattāhe aruṇaṃ anuṭṭhāpetvā gamane anuññātepi tato paresu sattāhesu āgatassa aruṇaṃ anuṭṭhāpetvā gamanaṃ na vaṭṭati evāti niṭṭhamettha gantabbaṃ.

Sace pavāritakāle vassāvāsikaṃ dentītiādinā vassāvāsikacīvarampi kathinacīvaraṃ viya vassaṃvutthavihārapaṭibaddhanti viññāyati. ‘‘Yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu, gahetabba’’nti pana vuttattā sattāhakaraṇīyena gantvā sattāhabbhantare āgatā labhanti. Kathinānisaṃsacīvaraṃ pana saṅghaṃ anāpucchā te na labhanti. Vakkhati hi ‘‘sattāhakaraṇīyena gatāpi bhājanīyabhaṇḍaṃ labhantūti vā evarūpaṃ adhammikavattaṃ na kātabba’’nti (vi. saṅga. aṭṭha. 182). Idha āhaṭanti vihārato bahi āgataṭṭhāne ānītaṃ.

Vāḷehi ubbāḷhā honti, gaṇhantipi paripātentipīti ettha gaṇhantīti gahetvā khādanti. Paripātentīti palāpenti, anubandhantīti attho. Imesu ‘‘gāḷehi ubbāḷhā hontī’’tiādīsu saṅghabhedapariyantesu vatthūsu kevalaṃ anāpatti hoti, pavāretuṃ pana na labhatīti daṭṭhabbaṃ. Sace panātiādīsu yasmā nānāsīmāyaṃ dvīsu āvāsesu vassaṃ upagacchantassa ‘‘dutiye vasissāmī’’ti upacārato nikkhantamatte paṭhamo senāsanaggāho paṭippassambhati, tasmā pāḷiyaṃ (mahāva. 207) ‘‘tassa, bhikkhave, bhikkhuno purimikā ca na paññāyatī’’ti paṭhamaṃ senāsanaggāhaṃ sandhāya vuttaṃ. Dutiyasenāsanaggāhe pana purimikā paññāyateva, tattheva temāsaṃ vasanto purimavassaṃvuttho eva hoti. Tato vā pana dutiyadivasādīsu ‘‘paṭhamasenāsane vasissāmī’’ti upacārātikkame purimikāpi na paññāyatīti daṭṭhabbaṃ.

Paṭissavassa visaṃvādanapaccayā hontampi dukkaṭaṃ satiyeva paṭissave hotīti āha ‘‘tassa tassa paṭissavassa visaṃvāde dukkaṭa’’nti. Tenevāha ‘‘tañca kho…pe… visaṃvādanapaccayā’’ti. Pāḷiyaṃ (mahāva. 207) ‘‘so sattāhānāgatāya pavāraṇāya sakaraṇīyo pakkamatī’’ti vuttattā pavāraṇādivasepi sattāhakaraṇīyaṃ vinā gantuṃ na vaṭṭatīti daṭṭhabbaṃ. Imasmiṃ ṭhāne ‘‘navamito paṭṭhāya gantuṃ vaṭṭatī’’ti aṭṭhakathāvacanaṃ kacci uposathadivasato upanidhāya navamī icchitabbā, udāhu lokiyatithivasenāti āsaṅkanti. Tatrevaṃ vinicchitabbaṃ – purimabhaddapadamāsakāḷapakkhauposathadivasaṃ upanidhāya icchitabbā, na lokiyatithivasena. Bhaddapadamāsassa hi kāḷapakkhauposathadivasaṃ mariyādaṃ katvā tadanantarapāṭipadadivasato paṭṭhāya gaṇiyamāne sati yo divaso navamo hoti, tato paṭṭhāyāti vuttaṃ hoti. Tithipekkhāya pana itthiliṅgavohāro, tato navamito paṭṭhāya anāgatasattāhe pavāraṇā hoti.

Sattāhaṃ anāgatāya assāti sattāhānāgatā. Kā sā? Pavāraṇā. Assayujamāsassa sukkapakkhanavamiyaṃ sattāhakaraṇīyaṃ adhiṭṭhāya gacchanto bhikkhu antovassassa sattāhamattāvasiṭṭhattā sattamaaruṇe uggatamatte vutthavasso hoti, dasamiyaṃ chāhamattaṃ, ekādasamiyaṃ pañcāhamattaṃ, dvādasiyaṃ caturāhamattaṃ, terasiyaṃ tīhamattaṃ, cuddasiyaṃ dvīhamattaṃ, pannarasiyaṃ ekāhamattaṃ avasiṭṭhaṃ hoti, tasmā pavāraṇādivasassa pariyosānabhūtaaruṇasmiṃ uggate vutthavasso hoti, tasmā tesaṃ bhikkhūnaṃ kukkuccavinodanatthaṃ bhagavā dhammassāmī ‘‘so sattāhānāgatāya pavāraṇāya sakaraṇīyo pakkamati, āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ na vā āgaccheyya, tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpattī’’ti (mahāva. 207) āha. Sattāhānāgatāya komudiyā cātumāsiniyāti etthāpi eseva nayo. Tattha komudiyā cātumāsiniyāti pacchimakattikapuṇṇamāyaṃ. Sā hi kumudānaṃ atthitāya komudī, catunnaṃ vassikamāsānaṃ pariyosānattā cātumāsinīti vuccati. Tadā hi kumudāni supupphitāni honti, tasmā kumudā ettha pupphantīti komudīti vuccati, kumudavatīti vuttaṃ hoti.

182. Antovassavattakathāyaṃ nibaddhavattaṃ ṭhapetvāti sajjhāyamanasikārādīsu nirantarakaraṇīyesu kattabbaṃ katikavattaṃ katvā. Kasāvaparibhaṇḍanti kasāvehi bhūmiparikammaṃ. Vattanti katikavattaṃ.

Evarūpaṃ adhammikavattaṃ na kātabbanti nānāverajjakā hi bhikkhū sannipatanti, tattha keci dubbalā appathāmā evarūpaṃ vattaṃ anupāletuṃ na sakkonti, tasmā idha āgatañca catutthapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 2.227) āgataṃ āvāsaṃ vā maṇḍapaṃ vā sīmaṃ vā yaṃ kiñci ṭhānaṃ paricchinditvā ‘‘yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ ‘arahā’ti jānissāmā’’ti katāya katikāya yo ‘‘maṃ ‘arahā’ti jānantū’’ti tamhā ṭhānā paṭhamaṃ pakkamati, pārājiko hoti. Yo pana ācariyupajjhāyānaṃ vā kiccena mātāpitūnaṃ vā kenacideva karaṇīyena bhikkhācāravattaṃ vā uddesaparipucchādīnaṃ atthāya aññena vā tādisena karaṇīyena taṃ ṭhānaṃ atikkamitvā gacchati, anāpatti. Sacepissa evaṃ gatassa pacchā icchācāro uppajjati ‘‘na dānāhaṃ tattha gamissāmi, evaṃ maṃ arahāti sambhāvessantī’’ti, anāpattiyeva.

Yopi kenacideva karaṇīyena taṃ ṭhānaṃ patvā sajjhāyamanasikārādivasena aññavihito vā hutvā corādīhi vā anubaddho meghaṃ vā uṭṭhitaṃ disvā anovassakaṃ pavisitukāmo taṃ ṭhānaṃ atikkamati, anāpatti, yānena vā iddhiyā vā gacchantopi pārājikaṃ nāpajjati, padagamaneneva āpajjati. Tampi yehi saha katikā katā, tehi saddhiṃ apubbaṃ acarimaṃ gacchanto nāpajjati. Evaṃ gacchantā hi sabbepi aññamaññaṃ rakkhanti. Sacepi maṇḍaparukkhamūlādīsu kiñci ṭhānaṃ paricchindanti ‘‘yo ettha nisīdati vā caṅkamati vā, taṃ ‘arahā’ti jānissāma’’, pupphāni vā ṭhapetvā, ‘‘yo imāni gahetvā pūjaṃ karissati, taṃ ‘arahā’ti jānissāmā’’tiādinā nayena katikā katā hoti, tatrāpi icchācāravasena tathā karontassa pārājikameva. Sacepi upāsakena antarāmagge vihāro vā kato hoti, cīvarādīni vā ṭhapitāni honti ‘‘ye arahanto, te imasmiṃ vihāre vasantu, cīvarādīni vā gaṇhantū’’ti, tatrāpi icchācāravasena vasantassa vā tāni vā gaṇhantassa pārājikameva, etaṃ pana adhammikakatikavattaṃ, tasmā na kātabbaṃ, aññaṃ vā evarūpaṃ ‘‘imasmiṃ temāsabbhantare sabbeva āraññakā hontu piṇḍapātikadhutaṅgādiavasesadhutaṅgadharā vā, atha vā sabbeva khīṇāsavā hontū’’ti evamādi. Nānāverajjakā hi bhikkhū sannipatanti. Tattha keci dubbalā appathāmā evarūpaṃ vattaṃ anupāletuṃ na sakkonti, tasmā evarūpampi vattaṃ na kātabbaṃ. ‘‘Imaṃ temāsaṃ sabbeheva na uddisitabbaṃ, na paripucchitabbaṃ, na pabbājetabbaṃ, mūgabbataṃ gaṇhitabbaṃ, bahisīmaṭṭhassapi saṅghalābho dātabbo’’ti evamādikampi na kattabbameva.

Tividhampīti pariyattipaṭipattipaṭivedhavasena tividhampi. Sodhetvā pabbājethāti bhabbe ācārakulaputte upaparikkhitvā pabbājetha. Bhasse mattaṃ jānitvāti vacane pamāṇaṃ ñatvā. Dasakathāvatthu nāma appicchākathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathāti.

Viggahasaṃvattanikaṃ vacanaṃ viggāhikaṃ. Caturārakkhaṃ ahāpentāti buddhānussati mettā asubhaṃ maraṇānussatīti imaṃ caturārakkhaṃ ahāpentā. Dantakaṭṭhakhādanavattaṃ ācikkhitabbanti ettha idaṃ dantakaṭṭhakhādanavattaṃ – yo devasikaṃ saṅghamajjhe osarati, tena sāmaṇerādīhi āharitvā bhikkhūnaṃ yathāsukhaṃ bhuñjanatthāya dantakaṭṭhamāḷake nikkhittesu dantakaṭṭhesu divase divase ekameva dantakaṭṭhaṃ gahetabbaṃ. Yo pana devasikaṃ na osarati, padhānaghare vasitvā dhammassavane vā uposathagge vā dissati, tena pamāṇaṃ sallakkhetvā cattāri pañca dantakaṭṭhāni attano vasanaṭṭhāne ṭhapetvā khāditabbāni. Tesu khīṇesu sace punapi dantakaṭṭhamāḷake bahūni hontiyeva, punapi āharitvā khāditabbāni. Yadi pana pamāṇaṃ asallakkhetvā āharati, tesu akhīṇesuyeva māḷake khīyati, tato keci therā ‘‘yehi gahitāni, te paṭiharantū’’ti vadeyyuṃ, keci ‘‘khādantu, puna sāmaṇerā āharissantī’’ti, tasmā vivādaparihāratthaṃ pamāṇaṃ sallakkhetabbaṃ, gahaṇe pana doso natthi. Maggaṃ gacchantenapi ekaṃ vā dve vā thavikāya pakkhipitvā gantabbanti. Bhikkhācāravattaṃ piṇḍapātikavatte āvibhavissati.

Antogāme…pe… na kathetabbāti ettha catūsu paccayesu cīvare ca piṇḍapāte ca viññattipi na vaṭṭati nimittobhāsaparikathāpi. Senāsane viññattimeva na vaṭṭati, sesāni tīṇi vaṭṭanti. Gilānapaccaye sabbampi vaṭṭati. Evaṃ santepi ājīvaṃ sodhentehi bhikkhūhi suṭṭhu rakkhitabbāti. Iminā ājīvapārisuddhisīlaṃ dassitaṃ. Rakkhitindriyehi bhavitabbanti indriyasaṃvarasīlaṃ. Khandhakavattañca sekhiyavattañca pūretabbanti pātimokkhasaṃvarasīlaṃ. Paccayasannissitasīlaṃ pana tīhipi sāmatthiyato dassitaṃ. Iti catupārisuddhisīlapaṭisaṃyuttā evarūpā niyyānikakathā bahukāpi vattabbāti adhippāyo.

Imasmiṃ vassūpanāyikavisaye tesu tesu nagaresu tasmiṃ tasmiṃ rājakāle apariyantā vivādakathā hoti. Kathaṃ? Vassūpanāyikakkhandhake (mahāva. 186) ‘‘tena kho pana samayena rājā māgadho seniyo bimbisāro vassaṃ ukkaḍḍhitukāmo bhikkhūnaṃ santike dūtaṃ pāhesi ‘yadi panāyyā āgame juṇhe vassaṃ upagaccheyyu’nti. Bhagavato etamatthaṃ ārocesuṃ, ‘anujānāmi, bhikkhave, rājūnaṃ anuvattitu’’’nti vacanaṃ nissāya bhagavatā adhimāsaṃ paññattanti maññamānā vedasamayena saṃsanditvā gayhamānā anekavihitaṃ vivādaṃ karonti. Vedasamaye kira dve adhimāsāni yācādhimāsañca pattādhimāsañca. Tattha kaliyugagaṇane ekūnavīsatigaṇanena bhājite dvepañcaṭṭhadasaterasasoḷasaṭṭhārasavasena sattadhā seso hoti, tesaṃ vasena cammādhimāsa pañcādhimāsa pasvādhimāsa dasādhimāsa terasādhimāsa soḷasādhimāsa aṭṭhārasādhimāsāti voharanti. Aṭṭhārasādhimāsaṃ pana avasānādhimāsantipi voharanti. Tesu pasusoḷasāni apatteyeva adhimāsapatanakaliyuge saṃvaccharamāsādivisamabhayena yācitvā māsassa ākaḍḍhitabbato yācādhimāsanti voharanti, sesāni pana pañcamatteyeva adhimāsapatanakaliyuge māsassa ākaḍḍhitabbato pattādhimāsanti. Tatretaṃ yācādhimāsalakkhaṇaṃ – tathato ajānantā pāḷiyā saṃsanditvā bimbisāraraññā bhagavato yācitādhimāsattā yācādhimāsaṃ nāma bhavati, tasmā dvīsu eva yācādhimāsesu divasena saha māso ākaḍḍhitabbo, na itaresūti vadanti, aññe pana pañcasu pattādhimāsesu eva saha divasena māso ākaḍḍhitabbo, na yācādhimāsesūti.

Apare pana – ‘‘dvemā, bhikkhave, vassūpanāyikā purimikā pacchimikāti, aparajjugatāya āsāḷhiyā purimikā upagantabbā, māsagatāya āsāḷhiyā pacchimikā upagantabbā’’ti tasmiṃyeva vassūpanāyikakkhandhake (mahāva. 184) āgatāya pāḷiyā atthaṃ ayoniso gahetvā tithinakkhattayoge eva vassūpagamanaṃ bhagavatā anuññātaṃ, tasmā āsāḷhipuṇṇamāya anantarabhūto pāṭipadadivaso puṇṇātithiyā ca yutto hotu, pubbāsāḷhauttarāsāḷhasaṅkhātesu dvīsu nakkhattesu ekekena yutto ca, evaṃbhūto kālo yadi vinā divasena māsakaḍḍhane sampajjati, tathā ca sati māsamattākaḍḍhanameva kātabbaṃ, yadi na sampajjati, saha divasena māsākaḍḍhanaṃ, ayaṃ piṭakena ca vedena ca anulomo vinicchayoti vadanti.

Tatrāpyeke vadanti – ‘‘mā iti cando vuccati tassa gatiyā divasassa minitabbato, so ettha sabbakalāpāripūriyā puṇṇoti puṇṇamā’’tiādinā vinayatthamañjūsādīsu (kaṅkhā. abhi. ṭī. nidānavaṇṇanā) āgamanato puṇṇātithiyogopi puṇṇamiyā eva icchitabbo, na pāṭipade, tathā nakkhattayogopi āsāḷhisukkapakkhassa pannarase uposathe ‘‘uttarāsāḷhanakkhatte, evaṃ dhātu patiṭṭhitā’’ti mahāvaṃse vacanatoti. Tattha purimā vadanti – evaṃ sante uposathadivaseyeva candaggāho ca sūriyaggāho ca bhaveyya, idāni pana kāḷapakkhapāṭipadādīsuyeva candaggāho, sukkapakkhapāṭipadādīsuyeva sūriyaggāho paññāyati, tasmā pāṭipadeyeva tithinakkhattayogo icchitabboti. Pacchimāpi vadanti – tumhādisānaṃ vādīnaṃ vacanena pubbe ākaḍḍhitabbadivasānaṃ anākaḍḍhitattā divasapuñjabhāvena evaṃ hoti, saccato pana uposathadivaseyeva candaggāho sūriyaggāho ca icchitabboti. Hotu, yathā icchatha, tathā vadatha, evaṃ bhūtapubbo sāṭṭhakathe tepiṭake buddhavacane atthīti? Atthi. Gandhārajātake (jā. aṭṭha. 3.7.75 gandhārajātakavaṇṇanā) hi uposathadivase candaggāho dvikkhattuṃ āgato. Tañhi jātakaṃ tīsu piṭakesu suttapariyāpannaṃ, pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, navasu sāsanaṅgesu jātakapariyāpannanti. Evaṃ vutte purimakā paṭivacanaṃ dātuṃ na sakkuṇeyyunti.

Athekacce ‘‘piṭakattaye adhikamāsāyeva santi, na adhikadivasā sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.404) ‘yaṃ pana vuttaṃ tīsupi gaṇṭhipadesu aṭṭhārasannaṃyeva vassānaṃ adhikamāse gahetvā gaṇitattā sesavassadvayassapi adhikāni divasāni honteva, tāni adhikadivasāni sandhāya nikkaṅkhā hutvāti vuttanti, taṃ na gahetabbaṃ. Na hi dvīsu vassesu adhikadivasā nāma visuṃ upalabbhanti tatiye vasse vassukkaḍḍhanavasena adhikamāse pariccatteyeva adhikamāsasambhavato, tasmā dvīsu vassesu atirekadivasā nāma visuṃ na sambhavantī’ti vacanato’’ti vadanti. Athaññe vadanti – piṭakattaye adhikadivasāti āgatā atthi vajirabuddhiṭīkāyaṃ (vajira. ṭī. pācittiya 404) ‘‘avasesānaṃ dvinnaṃ vassānaṃ adhikadivasāni honteva, tasmā nikkaṅkhā hutvā upasampādentī’’ti vacanatoti. Ito parampi vividhena ākārena kathenti. Suddhavedikāpi evaṃ vadanti, vinayadharā bhikkhū vinayasamayavasena vadanti. Amhākaṃ pana vedasamaye hatthagatagaṇanavaseneva jānitabbanti alamatipapañcena. Atthikehi tivassādhikasahassakaliyuge dhammarājena pucchitattā kataṃ adhimāsapakaraṇaṃ oloketvā jānitabbaṃ.

Idha pana adhippetavinicchayameva kathayāma. Paṭhamadutiyavādesu na bimbisārarājā bhagavantaṃ adhimāsapaññāpanaṃ yācati, na ca bhagavā paññapeti, na ‘‘tasmiṃ vasse idaṃ nāma adhimāsaṃ hotī’’ti vā ‘‘māsamattaṃ vā sahadivasaṃ vā ākaḍḍhitabba’’nti vā pāḷiyaṃ aṭṭhakathāṭīkāsu ca atthi, rājā pana upakaṭṭhāya vassūpanāyikāya vedasamaye vassukkaḍḍhanasambhavato bhikkhūnaṃ paṭhamaāsāḷhamāse vassaṃ anupagantvā dutiyaāsāḷhamāse upagamanatthaṃ ‘‘yadi panāyyā āgame juṇhe vassaṃ upagaccheyyu’’nti dūtaṃ pāhesi. Yadi pana upagaccheyyuṃ, sādhu vatāti sambandhitabbaṃ. Bhikkhū pana rañño pahitasāsanaṃ bhagavato ārocesuṃ. Bhagavā pana vassukkaḍḍhane bhikkhūnaṃ guṇaparihāniyā abhāvato ‘‘anujānāmi, bhikkhave, rājūnaṃ anuvattitu’’nti (mahāva. 186) avoca. Tena vuttaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 185) ‘‘anujānāmi bhikkhave rājūnaṃ anuvattitunti ettha vassukkaḍḍhanabhikkhūnaṃ kāci parihāni nāma natthītianuvattituṃ anuññāta’’nti. Vimativinodaniyañca (vi. vi. ṭī. mahāvagga 2.185) vuttaṃ ‘‘parihānīti guṇaparihānī’’ti, tasmā yācādhimāso vā hotu pattādhimāso vā, yasmiṃ yasmiṃ kāle anuvattanena bhikkhūnaṃ sīlādiguṇampi parihāni natthi, tasmiṃ tasmiṃ kāle anuvattitabbaṃ.

Kathaṃ pana anuvattitabbaṃ, kathaṃ na anuvattitabbaṃ? Yadi anuvattante pubbe upavutthadivasato idāni upavasitabbauposathadivaso cātuddaso vā pannaraso vā hoti, tathā sati anuvattitabbaṃ. Yadi pana terasamo vā soḷasamo vā hoti, na anuvattitabbaṃ. Anuvattanto hi anuposathe uposathakato hoti, tato ‘‘na, bhikkhave, anuposathe uposatho kātabbo, yo kareyya, āpatti dukkaṭassā’’ti (mahāva. 183) vuttadukkaṭaṃ āpajjati, tasmā sīlaguṇaparihānisambhavato na anuvattitabbaṃ. Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.240) ‘‘anujānāmi, bhikkhave, rājūnaṃ anuvattitunti vacanato panettha lokiyānaṃ tithiṃ anuvattantehipi attano uposathakkamena cātuddasiṃ pannarasiṃ vā, pannarasiṃ cātuddasiṃ vā karonteheva anuvattitabbaṃ, na pana soḷasamadivasaṃ vā terasamadivasaṃ vā uposathadivasaṃ karontehī’’ti.

Tatiyacatutthavādepi ‘‘kati vassūpanāyikā’’ti saṃsayantānaṃ saṃsayavinodanatthaṃ ‘‘dvemā, bhikkhave, vassūpanāyikā purimikā pacchimikā’’ti (mahāva. 184) bhagavā avoca. Tato tāsaṃ dvinnaṃ vassūpanāyikānaṃ upagamanakālaṃ dassetuṃ ‘‘aparajjugatāya āsāḷhiyā purimikā upagantabbā, māsagatāya āsāḷhiyā pacchimikā upagantabbā’’ti vuttaṃ. Tatrāyaṃ piṇḍattho – āsāḷhipuṇṇamiyā anantare pāṭipadadivase purimikā upagantabbā, sāvaṇapuṇṇamiyā anantare pāṭipadadivase pacchimikā upagantabbāti. Tena vuttaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 184) ‘‘tasmā āsāḷhipuṇṇamāya anantare pāṭipadadivase, āsāḷhipuṇṇamito vā aparāya puṇṇamāya anantare pāṭipadadivaseyeva vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhāpetvā ‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’ti sakiṃ vā dvattikkhattuṃ vā vācaṃ nicchāretvā vassaṃ upagantabba’’nti, sāratthadīpaniyampi (sārattha. ṭī. mahāvagga 3.184) ‘‘aparajjūti āsāḷhito aparaṃ dinaṃ, pāṭipadanti attho’’ti, vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.184) ‘‘aparasmiṃ divaseti dutiye pāṭipadadivase’’ti evaṃ pāḷiaṭṭhakathāṭīkāsu pāṭipadadivaseyeva vassūpagamanaṃ vuttaṃ, na vuttaṃ ‘‘amukatithiyoge’’ti vā ‘‘amukanakkhattayoge’’ti vā, tasmā pāṭipadadivase pāto aruṇuggamanato paṭṭhāya sakaladivasaṃ sakalaratti yāva dutiyaaruṇuggamanā yathārucite kāle vassaṃ upagantabbanti daṭṭhabbaṃ. Tato eva vassūpanāyikakāle puṇṇātithiyā yogo, uttarāsāḷhanakkhattena yogo hotūti vadantānaṃ vacanaṃ vinayaviruddhaṃ hoti, taṃ vacanaṃ gahetvā puṇṇātithiyogaṃ uttarāsāḷhanakkhattayogañca āgametvā vassaṃ upagantvāpi tathāgatena apaññattaṃ paññapeti nāmāti daṭṭhabbaṃ.

Evaṃ pāḷiaṭṭhakathāṭīkāsu ca puṇṇātithiyoge eva vassaṃ upagantabbaṃ, na ekāya tithiyā yutteti vā uttarāsāḷhanakkhattayogeyeva, na sāvaṇanakkhattayogeti vā anāgatameva chāyaṃ gahetvā tathāgatena paññattaṃ viya potthakesu likhitvā kehici ṭhapitattā sakalaṃ vinayapiṭakaṃ apassantā vedasāmayikā taṃ vacanaṃ saddahitvā vassūpagamanakāle puṇṇātithiuttarāsāḷhayogameva gavesantā māsadivasena saha ākaḍḍhitabbakālepi māsamattameva ākaḍḍhanti, māsamattameva ākaḍḍhitabbakālepi saha divasena ākaḍḍhanti, tasmā evaṃvādino bhikkhū ‘‘apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpetī’’ti vattabbataṃ āpajjanti, tasmā bhagavati gāravasahitā lajjino paṇḍitā evaṃ na gaṇhantīti. Tithinakkhattayogo pana uposathadivaseyeva bahudhā piṭakattaye āgato, porāṇavedaganthesu ca pasaṃsito, kadāci pana vohārakālo tithiyā nakkhattena ca visamo hoti, tasmā taṃ sametuṃ adhimāsapatanakāle māsampi divasampi ākaḍḍhanti, tasmā aññasmiṃ kāle visamepi ākaḍḍhanakāle samāpetabbaṃ. Evaṃ sati māsautusaṃvaccharānaṃ samabhāvo hotīti daṭṭhabbaṃ.

Pañcamachaṭṭhavādesu adhimāsoti aṭṭhārasavassato adhikamāsaṃ gahetvā vutto, tasmā ‘‘adhiko māso adhimāso’’ti kammadhārayasamāsattā pulliṅgaṃ katvā vutto. Pubbe pana māsapuñjato adhikaghaṭiyo gahetvā vutto, tasmā ‘‘māsato adhikaṃ adhimāsa’’nti abyayībhāvasamāsattā napuṃsakaliṅgaṃ katvā vuttaṃ. Idha pana ‘‘porāṇakattherā ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādenti, taṃ kasmāti? Vuccate – ekasmiṃ vasse cha cātuddasikauposathadivasā honti, iti vīsatiyā vassesu cattāro māsā parihāyanti, rājāno tatiye tatiye vasse vassaṃ upakaḍḍhanti, iti aṭṭhārasasu vassesu cha māsā vaḍḍhanti, tato uposathavasena parihīne cattāro māse apanetvā dve māsā avasesā honti, te dve māse gahetvā vīsati vassāni paripuṇṇāni hontīti nikkaṅkhā hutvā nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipade upasampādentī’’ti aṭṭhakathāvacane (pāci. aṭṭha. 404) ‘‘nikkaṅkhā hutvāti adhikamāsehi saddhiṃ paripuṇṇavīsativassattā nibbematikā hutvā’’ti attho sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.404) vutto.

Tatra nanu ca ‘‘tīsupi gaṇṭhipadesu aṭṭhārasannaṃ…pe… vutta’’nti vuttaṃ, taṃ kathanti codanaṃ sandhāya ‘‘yaṃ pana vuttaṃ…pe… taṃ na gahetabba’’nti kiñcāpi vuttaṃ, tathāpi taṃ gaṇṭhipadesu vuttavacanaṃ na gahetabbanti attho, kasmā na gahetabbanti āha ‘‘na hī’’tiādi. Hi yasmā na upalabbhanti, tasmā na gahetabbanti yojanā. Kathaṃ viññāyatīti āha ‘‘tatiye’’tiādi. Pariccatteyeva sambhavato, apariccatte asambhavato na upalabbhantīti byatirekavasena hetuphalayojanā. Tasmātiādi laddhaguṇaṃ.

Vajirabuddhiṭīkāyaṃ pana gaṇṭhipadesu vuttameva gahetvā vadati. Etāni vacanāni sāmaṇerānaṃ vīsativassaparipuṇṇabhāvasādhakāniyeva honti, na adhimāsapatanavāresu sadivasamāsākaḍḍhanabhāvasādhakāni, tasmā imāni āharitvā taṃ adhikaraṇaṃ vinicchituṃ na sakkonti. Bhikkhū pana bahūnaṃ sannipāte kiñci pāṭhaṃ āharitvā kathetuṃ samattho sobhatīti katvā īdisaṃ pāṭhaṃ āharanti. Sutasannicayapaṇḍitā pana icchitatthassa asādhakattā evarūpaṃ na āharanti. Suddhavedikānampi vacane vinayadharā vinayameva jānanti, na bāhirasamayaṃ. Ayaṃ pana kathā bāhirasamaye pavattā, tasmā vinayadharānaṃ avisayoti maññantā vadanti.

Vinayadharā pana ekacce vinayameva jānanti, ekacce sakalaṃ piṭakattayaṃ jānanti, ekacce sabāhirasamayaṃ piṭakattayaṃ jānanti, tasmā kathetuṃ samatthabhāvoyeva pamāṇaṃ. Vedikānampi vacanaṃ vedappakaraṇāgatameva pamāṇaṃ. Na yaṃ kiñci hatthagatagaṇanamattaṃ, tasmā yadā pathavissaro rājā sadivasaṃ māsaṃ ākaḍḍhitukāmo ‘‘jeṭṭhamāsakāḷapakkhauposathaṃ pannarasiyaṃ karontū’’ti yācissati, tadā ‘‘sakiṃ pakkhassa cātuddase vā pannarase vā’’ti vacanato pannarasiyaṃ uposathakaraṇe doso natthi, yadā suddhamāsameva ākaḍḍhitukāmo ‘‘cātuddasiyaṃ karontū’’ti yācissati, evaṃ sati pakatiyāpi jeṭṭhamāsakāḷapakkhuposatho cātuddasoyevāti katvā doso natthi, ubhayathāpi uposatho sukatoyeva hoti, tasmā anuvattitabbo. Tato paraṃ paṭhamāsāḷhamāsassa juṇhapakkhepi kāḷapakkhepi dutiyāsāḷhamāsassa juṇhapakkhepi pannarasīuposathaṃ katvā pāṭipadadivase tithiyogaṃ vā nakkhattayogaṃ vā anoloketvā pāto aruṇuggamanānantarato paṭṭhāya yāva puna aruṇuggamanā sakaladivasarattiyaṃ yathājjhāsayaṃ vassaṃ upagacchanto sūpagatova hoti, natthi koci dosoti daṭṭhabbo. Bhavatvevaṃ, pātova vassaṃ upagacchanto atthīti? Atthi. Vuttañhetaṃ senāsanakkhandhakavaṇṇanāyaṃ (cūḷava. aṭṭha. 318) ‘‘sace pātova gāhite senāsane añño vitakkacāriko bhikkhu āgantvā senāsanaṃ yācati, ‘gahitaṃ, bhante, senāsanaṃ, vassūpagato saṅgho, ramaṇīyo vihāro, rukkhamūlādīsu yattha icchatha, tattha vasathā’ti vattabbo’’ti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Vassūpanāyikavinicchayakathālaṅkāro nāma

Chabbīsatimo paricchedo.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayālaṅkāra-ṭīkā (dutiyo bhāgo)

27. Upajjhāyādivattavinicchayakathā

Upajjhāyavattakathāvaṇanā

183. Evaṃ vassūpanāyikavinicchayaṃ kathetvā idāni upajjhāyavattādivattakathaṃ kathetuṃ ‘‘vattanti etthā’’tiādimāha. Tattha vattetabbaṃ pavattetabbanti vattaṃ, saddhivihārikādīhi upajjhāyādīsu pavattetabbaṃ ābhisamācārikasīlaṃ. Taṃ katividhanti āha ‘‘vattaṃ nāmetaṃ…pe… bahuvidha’’nti. Vaccakuṭivattanti ettha iti-saddo ādyattho. Tena saddhivihārikavattaantevāsikavattaanumodanavattāni saṅgayhanti. Vuttañhi tattha tattha aṭṭhakathāsu ‘‘cuddasa khandhakavattānī’’ti. Vattakkhandhake (cūḷava. 356) ca pāḷiyaṃ āgatameva, tattha pana āgantukavattato paṭṭhāya āgataṃ, idha upajjhāyavattato. Ito aññānipi pañcasattati sekhiyavattāni dveasīti mahāvattāni ca vattameva. Tesu pana sekhiyavattāni mahāvibhaṅge āgatāni, mahāvattāni kammakkhandhakapārivāsikakkhandhakesu (cūḷava. 75 ādayo), tasmā idha cuddasa khandhakavattāniyeva dassitāni. Tesu upajjhāyavattaṃ paṭhamaṃ dassento ‘‘tattha upajjhāyavattaṃ tāva evaṃ veditabba’’ntyādimāha.

Tattha ko upajjhāyo, kenaṭṭhena upajjhāyo, kathaṃ gahito upajjhāyo, kena vattitabbaṃ upajjhāyavattaṃ, katamaṃ taṃ vattanti? Tattha ko upajjhāyoti ‘‘anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu’’ntiādivacanato (mahāva. 76) byattibalasampanno upasampadato paṭṭhāya dasavasso vā atirekadasavasso vā bhikkhu upajjhāyo. Kenaṭṭhena upajjhāyoti vajjāvajjaṃ upanijjhāyatīti upajjhāyo, saddhivihārikānaṃ khuddakaṃ vajjaṃ vā mahantaṃ vajjaṃ vā bhuso cintetīti attho. Kathaṃ gahito hoti upajjhāyoti saddhivihārikena ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘upajjhāyo me, bhante, hohī’’ti tikkhattuṃ vutte sace upajjhāyo ‘‘sāhū’’ti vā ‘‘lahū’’ti vā ‘‘opāyika’’nti vā ‘‘patirūpa’’nti vā ‘‘pāsādikena sampādehī’’ti vā imesu pañcasu padesu yassa kassaci padassa vasena kāyena vā vācāya vā kāyavācāhi vā ‘‘gahito tayā upajjhāyo’’ti upajjhāyaggahaṇaṃ viññāpeti, gahito hoti upajjhāyo. Tattha sāhūti sādhu. Lahūti agaru, subharatāti attho. Opāyikanti upāyapaṭisaṃyuttaṃ, evaṃ paṭipajjanaṃ nittharaṇupāyoti attho. Patirūpanti sāmīcikammamidanti attho. Pāsādikenāti pasādāvahena kāyavacīpayogena sampādehīti attho.

Kena vattitabbaṃ upajjhāyavattanti gahitaupajjhāyena saddhivihārikena vattitabbaṃ. Katamaṃ taṃ vattanti idaṃ āgatameva, tattha kālasseva uṭṭhāya upāhanā omuñcitvāti sacassa paccūsakāle caṅkamanatthāya vā dhotapādapariharaṇatthāya vā paṭimukkā upāhanā pādagatā honti, tā kālasseva uṭṭhāya apanetvā. Tādisameva mukhadhovanodakaṃ dātabbanti utumpi sarīrasabhāve ca ekākāre tādisameva dātabbaṃ.

Saguṇaṃ katvāti uttarāsaṅgaṃ saṅghāṭiñcāti dve cīvarāni ekato katvā tā dvepi saṅghāṭiyo dātabbā. Sabbañhi cīvaraṃ saṅghaṭitattā saṅghāṭīti vuccati. Tena vuttaṃ ‘‘saṅghāṭiyo dātabbā’’ti. Padavītihārehīti ettha padaṃ vītiharati etthāti padavītihāro, padavītihāraṭṭhānaṃ. Dutavilambitaṃ akatvā samagamanena dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Padānaṃ vā vītiharaṇaṃ abhimukhaṃ haritvā nikkhepo padavītihāroti evamettha attho daṭṭhabbo. Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbāti antaraghare vā aññatra vā bhaṇamānassa aniṭṭhite tassa vacane aññā kathā na samuṭṭhāpetabbā. Ito paṭṭhāyāti ‘‘na upajjhāyassa bhaṇamānassā’’ti ettha na-kārato paṭṭhāya. Tena nātidūretiādīsu na-kārapaṭisiddhesu āpatti natthīti dasseti. Sabbattha dukkaṭāpattīti āpadāummattakhittacittavedanāṭṭatādīhi vinā paṇṇattiṃ ajānitvāpi vadantassa gilānassa ca dukkaṭameva. Āpadāsu hi antarantarā kathā vattuṃ vaṭṭati, evamaññesu na-kārapaṭisiddhesu īdisesu, itaresu pana gilānopi na muccati. Sabbattha dukkaṭāpatti veditabbāti ‘‘īdisesu gilānopi na muccatī’’ti dassanatthaṃ vuttaṃ. Aññampi hi yathāvuttaṃ upajjhāyavattaṃ anādariyena akarontassa agilānassa vattabhede sabbattha dukkaṭameva, teneva vakkhati ‘‘agilānena hi saddhivihārikena saṭṭhivassenapi sabbaṃ upajjhāyavattaṃ kātabbaṃ, anādariyena akarontassa vattabhede dukkaṭaṃ. Na-kārapaṭisaṃyuttesu pana padesu gilānassapi paṭikkhittakiriyaṃ karontassa dukkaṭamevā’’ti. Āpattisāmantā bhaṇamānoti padasodhamma(pāci. 44 ādayo)-duṭṭhullādivasena (pārā. 283) āpattiyā āsannavācaṃ bhaṇamāno. Āpattiyā āsannavācanti ca āpattijanakameva vacanaṃ sandhāya vadati. Yāya hi vācāya āpattiṃ āpajjati, sā vācā āpattiyā āsannāti vuccati.

Cīvarena pattaṃ veṭhetvāti ettha ‘‘uttarāsaṅgassa ekena kaṇṇena veṭhetvā’’ti gaṇṭhipadesu vuttaṃ. Heṭṭhāpīṭhaṃ vā parāmasitvāti idaṃ pubbe tattha ṭhapitapattādinā asaṅghaṭṭanatthāya vuttaṃ. Cakkhunā oloketvāpi aññesaṃ abhāvaṃ ñatvāpi ṭhapetuṃ vaṭṭati eva. Caturaṅgulaṃ kaṇṇaṃ ussāretvāti kaṇṇaṃ caturaṅgulappamāṇaṃ atirekaṃ katvā evaṃ cīvaraṃ saṅgharitabbaṃ. Obhoge kāyabandhanaṃ kātabbanti kāyabandhanaṃ saṅgharitvā cīvarabhoge pakkhipitvā ṭhapetabbaṃ. Sace piṇḍapāto hotīti ettha yo gāmeyeva vā antaraghare vā paṭikkamane vā bhuñjitvā āgacchati, piṇḍaṃ vā na labhati, tassa piṇḍapāto na hoti, gāme abhuttassa pana laddhabhikkhassa vā hoti, tasmā ‘‘sace piṇḍapāto hotī’’tiādi vuttaṃ. Tattha gāmeti gāmapariyāpanne tādise kismiñci padese. Antaraghareti antogehe. Paṭikkamaneti āsanasālāyaṃ. Sacepi tassa na hoti, bhuñjitukāmo ca hoti, udakaṃ datvā attanā laddhatopi piṇḍapāto upanetabbo. Tikkhattuṃ pānīyena pucchitabboti sambandho, ādimhi majjhe anteti evaṃ tikkhattuṃ pucchitabboti attho. Upakaṭṭhoti āsanno. Dhotavālikāyāti udakena gataṭṭhāne nirajāya parisuddhavālikāya.

Niddhūmeti jantāghare jalamānaaggidhūmarahite. Jantāgharañhi nāma himapātabahukesu desesu tappaccayarogapīḷādinivāraṇatthaṃ sarīrasedatāpanaṭṭhānaṃ. Tattha kira andhakārapaṭicchannatāya bahūpi ekato pavisitvā cīvaraṃ nikkhipitvā aggitāpaparihārāya mattikāya mukhaṃ limpitvā sarīraṃ yāvadatthaṃ sedetvā cuṇṇādīhi ubbaṭṭetvā nahāyanti. Teneva pāḷiyaṃ (mahāva. 66) ‘‘cuṇṇaṃ sannetabba’’ntiādi vuttaṃ. Sace ussahatīti sace pahoti. Vuttamevatthaṃ vibhāveti ‘‘kenaci gelaññena anabhibhūto hotī’’ti. Apaṭighaṃsantenāti bhūmiyaṃ apaṭighaṃsantena. Kavāṭapīṭhanti kavāṭapīṭhañca piṭṭhasaṅghātañca acchupantena. Santānakanti yaṃ kiñci kīṭakulāvakamakkaṭakasuttādi. Ullokā paṭhamaṃ ohāretabbanti ullokato paṭhamaṃ ullokaṃ ādiṃ katvā avaharitabbanti attho. Ullokanti ca uddhaṃ olokanaṭṭhānaṃ, uparibhāganti attho. Ālokasandhikaṇṇabhāgāti ālokasandhibhāgā ca kaṇṇabhāgā ca, abbhantarabāhiravātapānakavāṭakāni ca gabbhassa ca cattāro koṇā sammajjitabbāti attho.

Aññattha netabboti yattha vihārato sāsane anabhirati uppannā, tato aññattha kalyāṇamittādisampattiyuttaṭṭhāne netabbo. Na ca acchinne theve pakkamitabbanti rajitacīvarato yāva appamattakampi rajanaṃ gaḷati, na tāva pakkamitabbaṃ. Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbotiādi sabbaṃ upajjhāyassa visabhāgapuggalānaṃ vasena kathitaṃ. Ettha ca visabhāgapuggalānanti lajjino vā alajjino vā upajjhāyassa avaḍḍhikāme sandhāya vuttaṃ. Sace pana upajjhāyo alajjī ovādampi na gaṇhāti, lajjino ca etassa visabhāgā honti, tattha upajjhāyaṃ vihāya lajjīheva saddhiṃ āmisādiparibhogo kātabbo. Upajjhāyādibhāvo hettha nappamāṇanti daṭṭhabbaṃ. Pariveṇaṃ gantvāti upajjhāyassa pariveṇaṃ gantvā. Susānanti idaṃ upalakkhaṇaṃ. Upacārasīmato bahi gantukāmena anāpucchā gantuṃ na vaṭṭati. Vuṭṭhānamassa āgametabbanti gelaññato vuṭṭhānaṃ assa āgametabbaṃ.

Upajjhāyavattakathāvaṇṇanā niṭṭhitā.

Ācariyavattakathāvaṇṇanā

184. Ācariyavattakathāyaṃ ko ācariyo, kenaṭṭhena ācariyo, katividho ācariyo, kathaṃ gahito ācariyo, kena vattitabbaṃ ācariyavattaṃ, katamaṃ taṃ vattanti? Tattha ko ācariyoti ‘‘anujānāmi, bhikkhave, dasavassaṃ nissāya vatthuṃ dasavassena nissayaṃ dātu’’ntiādivacanato (mahāva. 77) byattibalasampanno dasavasso vā atirekadasavasso vā bhikkhu ācariyo. Kenaṭṭhena ācariyoti antevāsikena ābhuso caritabboti ācariyo, upaṭṭhātabboti attho. Katividho ācariyoti nissayācariyapabbajjācariyaupasampadācariyadhammācariyavasena catubbidho. Tattha nissayaṃ gahetvā taṃ nissāya vatthabbo nissayācariyo. Pabbajitakāle sikkhitabbasikkhāpako pabbajjācariyo. Upasampadakāle kammavācānussāvako upasampadācariyo. Buddhavacanasikkhāpako dhammācariyo nāma. Kathaṃ gahito hoti ācariyoti antevāsikena ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ācariyo me, bhante, hohi, āyasmato nissāya vacchāmī’’ti tikkhattuṃ vutte ācariyo ‘‘sāhū’’ti vā ‘‘lahū’’ti vā ‘‘opāyika’’nti vā ‘‘patirūpa’’nti vā ‘‘pāsādikena sampādehī’’ti vā kāyena viññāpeti, vācāya viññāpeti, kāyavācāhi viññāpeti, gahito hoti ācariyo.

Kena vattitabbaṃ ācariyavattanti antevāsikena vattitabbaṃ ācariyavattaṃ. Byattena bhikkhunā pañca vassāni nissāya vatthabbaṃ, abyattena yāvajīvaṃ. Ettha sacāyaṃ bhikkhu vuḍḍhataraṃ ācariyaṃ na labhati, upasampadāya saṭṭhivasso vā sattativasso vā hoti, navakatarassapi byattassa santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ācariyo me, āvuso, hohi, āyasmato nissāya vacchāmī’’ti evaṃ tikkhattuṃ vatvā nissayo gahetabbo. Gāmappavesanaṃ āpucchantenapi ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘gāmappavesanaṃ āpucchāmi ācariyā’’ti vattabbaṃ. Esa nayo sabbaāpucchanesu. Katamaṃ taṃ vattanti ettha upajjhāyavattato aññaṃ natthīti āha ‘‘idameva ca…pe… ācariyavattanti vuccatī’’ti. Nanu upajjhācariyā bhinnapadatthā, atha kasmā idameva ‘‘ācariyavatta’’nti vuccatīti āha ‘‘ācariyassa kattabbattā’’ti. Yathā ekopi bhikkhu mātubhātābhūtattā ‘‘mātulo’’ti ca dhamme sikkhāpakattā ‘‘ācariyo’’ti ca vuccati, evaṃ ekameva vattaṃ upajjhāyassa kattabbattā ‘‘upajjhāyavatta’’nti ca ācariyassa kattabbattā ‘‘ācariyavatta’’nti ca vuccatīti adhippāyo. Evaṃ santepi nāme bhinne attho bhinno siyāti āha ‘‘nāmamattameva hettha nāna’’nti. Yathā ‘‘indo sakko’’tiādīsu nāmamattameva bhinnaṃ, na attho, evametthāpīti daṭṭhabboti.

Idāni tasmiṃ vatte saddhivihārikaantevāsikānaṃ vasena labbhamānaṃ kañci visesaṃ dassento ‘‘tattha yāva cīvararajana’’ntyādimāha. Tato upajjhāyācariyānaṃ vasena visesaṃ dassetuṃ ‘‘upajjhāye’’tyādimāha. Tesu vattaṃ sādiyantesu āpatti, asādiyantesu anāpatti, tesu ajānantesu, ekassa bhārakaraṇepi anāpattīti ayamettha piṇḍattho. Idāni antevāsikavisesavasena labbhamānavisesaṃ dassetumāha ‘‘ettha cā’’tiādi.

Ācariyavattakathāvaṇṇanā niṭṭhitā.

Saddhivihārikavattakathāvaṇṇanā

Saddhivihārikavatte ko saddhivihāriko, kenaṭṭhena saddhivihāriko, kena vattitabbaṃ saddhivihārikavattaṃ, katamaṃ taṃ vattanti? Tattha ko saddhivihārikoti upasampanno vā hotu sāmaṇero vā, yo upajjhaṃ gaṇhāti, so saddhivihāriko nāma. Kenaṭṭhena saddhivihārikoti upajjhāyena saddhiṃ vihāro etassa atthīti saddhivihārikoti atthena. Kena vattitabbaṃ saddhivihārikavattanti upajjhāyena vattitabbaṃ. Tena vuttaṃ vattakkhandhake (mahāva. 378) ‘‘tena hi, bhikkhave, upajjhāyānaṃ saddhivihārikesu vattaṃ paññapessāmi, yathā upajjhāyehi saddhivihārikesu vattitabba’’nti. Katamaṃ taṃ vattanti idāni pakaraṇāgataṃ. Imasmiṃ pana pakaraṇe saṅkheparucittā, ācariyasaddhivihārikaantevāsikavattānañca samānattā dvepi ekato vuttā, tathāpi vattakkhandhake visuṃ visuṃ āgatattā visuṃ visuṃyeva kathayāma.

Saṅgahetabbo anuggahetabboti uddesādīhissa saṅgaho ca anuggaho ca kātabbo. Tattha uddesoti pāḷivacanaṃ. Paripucchāti pāḷiyā atthavaṇṇanā. Ovādoti anotiṇṇe vatthusmiṃ ‘‘idaṃ karohi, idaṃ mā karitthā’’ti vacanaṃ. Anusāsanīti otiṇṇe vatthusmiṃ. Apica otiṇṇe vā anotiṇṇe vā paṭhamaṃ vacanaṃ ovādo, punappunaṃ vacanaṃ anusāsanīti daṭṭhabbaṃ. Sace upajjhāyassa patto hotīti sace atirekapatto hoti. Esa nayo sabbattha. Parikkhāroti aññopi samaṇaparikkhāro. Idha ussukkaṃ nāma dhammiyena nayena uppajjamānaupāyapariyesanaṃ. Ito paraṃ dantakaṭṭhadānaṃ ādiṃ katvā ācamanakumbhiyā udakasiñcanapariyosānaṃ vattaṃ gilānasseva saddhivihārikassa kātabbaṃ. Anabhirativūpakāsanādi pana agilānassapi kattabbameva. Cīvaraṃ rajantenāti ‘‘evaṃ rajeyyāsī’’ti upajjhāyato upāyaṃ sutvā rajantena. Sesaṃ vuttanayeneva veditabbaṃ. Saṅgahetabbo anuggahetabbotiādīsu anādariyaṃ paṭicca dhammāmisehi asaṅgaṇhantānaṃ ācariyupajjhāyānaṃ dukkaṭaṃ vattabhedattā. Teneva parivārepi (pari. 322) ‘‘na dento āpajjatī’’ti vuttaṃ. Sesaṃ suviññeyyameva.

Saddhivihārikavattakathāvaṇṇanā niṭṭhitā.

Antevāsikavattakathāvaṇṇanā

Antevāsikavatte ko antevāsiko, kenaṭṭhena antevāsiko, katividhā antevāsikā, kena vattitabbaṃ antevāsikavattaṃ, katamaṃ taṃ vattanti? Tattha ko antevāsikoti upasampanno vā hotu sāmaṇero vā, yo ācariyassa santike nissayaṃ gaṇhāti, yo vā ācariyassa ovādaṃ gahetvā pabbajati, yo vā tenānussāvito hutvā upasampajjati, yo vā tassa santike dhammaṃ pariyāpuṇāti, so sabbo antevāsikoti veditabbo. Tattha paṭhamo nissayantevāsiko nāma, dutiyo pabbajjantevāsiko nāma, tatiyo upasampadantevāsiko nāma, catuttho dhammantevāsiko nāma. Aññattha pana sippantevāsikopi āgato, so idha nādhippeto. Kenaṭṭhena antevāsikoti ante vasatīti antevāsiko aluttasamāsavasena. Katividhā antevāsikāti yathāvuttanayena catubbidhā antevāsikā.

Kena vattitabbaṃ antevāsikavattanti catubbidhehi ācariyehi antevāsikesu vattitabbaṃ. Yathāha vattakkhandhake (cūḷava. 382) ‘‘tena hi, bhikkhave, ācariyānaṃ antevāsikesu vattaṃ paññapessāmi, yathā ācariyehi antevāsikesu vattitabba’’nti. Katamaṃ taṃ vattanti yaṃ bhagavatā vattakkhandhake vuttaṃ, idha ca saṅkhepena dassitaṃ, taṃ vattanti. Idha pana attho saddhivihārikavatte vuttanayeneva veditabbo. Ayaṃ pana viseso – etesu pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa yāvajīvaṃ bhāro, nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasanti, tāvadeva, tasmā ācariyehipi tesu sammā vattitabbaṃ. Ācariyantevāsikesu hi yo yo na sammā vattati, tassa tassa āpatti veditabbā.

Antevāsikavattakathāvaṇṇanā niṭṭhitā.

Āgantukavattakathāvaṇṇanā

185. Āgantukavatte āgacchatīti āgantuko, tena vattitabbanti āgantukavattaṃ. ‘‘Idāni ārāmaṃ pavisissāmī’’ti iminā upacārasīmāsamīpaṃ dasseti, tasmā upacārasīmāsamīpaṃ patvā upāhanāomuñcanādi sabbaṃ kātabbaṃ. Gahetvāti upāhanadaṇḍakena gahetvā. Upāhanapuñchanacoḷakaṃ pucchitvā upāhanā puñchitabbāti ‘‘katarasmiṃ ṭhāne upāhanapuñchanacoḷaka’’nti āvāsike bhikkhū pucchitvā. Pattharitabbanti sukkhāpanatthāya ātape pattharitabbaṃ. Sace navako hoti, abhivādāpetabboti tassa vasse pucchite yadi daharo hoti, sayameva vandissati, tadā iminā vandāpito hoti. Nilloketabboti oloketabbo. Bahi ṭhitenāti bahi nikkhamantassa ahino vā amanussassa vā maggaṃ ṭhatvā ṭhitena nilloketabbo. Sesaṃ pubbe vuttanayeneva veditabbaṃ.

Āgantukavattakathāvaṇṇanā niṭṭhitā.

Āvāsikavattakathāvaṇṇanā

186. Āvāsikavatte āvasatīti āvāsiko, tena vattitabbanti āvāsikavattaṃ. Tattha āvāsikena bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññapetabbantiādi pāḷiyaṃ (cūḷava. 359) āgatañca aṭṭhakathāyaṃ āgatañca (cūḷava. aṭṭha. 359) gahetabbaṃ, gahetvā vuttattā pākaṭameva, upāhanapuñchanaṃ pana attano rucivasena kātabbaṃ. Teneva hettha ‘‘sace ussahatī’’ti vuttaṃ, tasmā upāhanā apuñchantassapi anāpatti. Senāsanaṃ paññapetabbanti ettha ‘‘kattha mayhaṃ senāsanaṃ pāpuṇātī’’ti pucchitena senāsanaṃ paññapetabbaṃ, ‘‘etaṃ senāsanaṃ tumhākaṃ pāpuṇātī’’ti evaṃ ācikkhitabbanti attho. Papphoṭetvā pattharituṃ pana vaṭṭatiyeva. Etena mañcapīṭhādiṃ papphoṭetvā pattharitvā upari paccattharaṇaṃ datvā dānampi senāsanapaññāpanamevāti dasseti. Mahāāvāsepi attano santikaṃ sampattassa āgantukassa vattaṃ akātuṃ na labbhati. Sesaṃ purimasadisameva.

Āvāsikavattakathāvaṇṇanā niṭṭhitā.

Gamikavattakathāvaṇṇanā

187. Gamikavatte gantuṃ bhabboti gamiko, tena vattitabbanti gamikavattaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – dārubhaṇḍanti senāsanakkhandhake (cūḷava. 322) vuttaṃ mañcapīṭhādi. Mattikābhaṇḍampi rajanabhājanādi sabbaṃ tattha vuttappabhedameva. Taṃ sabbaṃ aggisālāyaṃ vā aññatarasmiṃ vā guttaṭṭhāne paṭisāmetvā gantabbaṃ, anovassake pabbhārepi ṭhapetuṃ vaṭṭati. Senāsanaṃ āpucchitvā pakkamitabbanti ettha yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ, yattha upacikā nārohanti, taṃ anāpucchantassapi anāpatti. Catūsu pāsāṇesūtiādi upacikānaṃ uppattiṭṭhāne paṇṇasālādisenāsane kattabbākāradassanatthaṃ vuttaṃ. Appeva nāma aṅgānipi seseyyunti ayaṃ ajjhokāse ṭhapitamhi ānisaṃso. Ovassakagehe pana tiṇesu ca mattikāpiṇḍesu ca upari patantesu mañcapīṭhānaṃ aṅgānipi vinassanti.

Gamikavattakathāvaṇṇanā niṭṭhitā.

Bhattaggavattakathāvaṇṇanā

188. Vattakkhandhake imasmiṃ ṭhāne anumodanavattaṃ āgataṃ, tato bhattaggavattaṃ. Sāratthadīpaniyañca (sārattha. ṭī. cūḷavagga 3.373-374) ‘‘imasmiṃ vattakkhandhake (cūḷava. 356) āgatāni āgantukāvāsikagamiyānumodanabhattaggapiṇḍacārikāraññikasenāsanajantāgharavaccakuṭiupajjhāyācariyasaddhivihārikaantevāsikavattāni cuddasa mahāvattāni nāmā’’ti anukkamo vutto, idha pana vinayasaṅgahappakaraṇe gamikavattato bhattaggavattaṃ āgataṃ, anumodanavattaṃ pana visuṃ avatvā bhattaggavatteyeva antogadhaṃ katvā pacchā vuttaṃ bhattaggaṃ gantvā bhatte bhutteyeva anumodanākaraṇato, pāḷiyañca aññesu vattesu viya ‘‘tena hi, bhikkhave, bhikkhunā anumodanavattaṃ paññāpessāmī’’ti visuṃ vattabhāvena anāgatattā bhattaggavatteyeva antogadhanti ācariyassa adhippāyo siyā. Imassa ca vinayālaṅkārapakaraṇassa tassā vaṇṇanābhūtattā saṃvaṇṇetabbakkameneva saṃvaṇṇanaṃ kathayissāma.

Bhuñjitabbanti bhattaṃ. Ajati gacchati pavattati etthāti aggaṃ. ‘‘Ādikoṭṭhāsakoṭīsu, puratoggaṃ vare tīsū’’ti abhidhānappadīpikāyaṃ āgatepi ‘‘rājagganti rājārahaṃ, salākagganti salākaggahaṇaṭṭhāna’’ntiādīsu aññatthesupi pavattanato bhattassa aggaṃ bhattaggaṃ, bhattaparivisanaṭṭhānaṃ, bhattagge vattitabbaṃ vattaṃ bhattaggavattanti viggaho. Tattha ārāme kālo ārocito hotīti ‘‘kālo bhante, niṭṭhitaṃ bhatta’’nti ārocito hoti. Timaṇḍalaṃ paṭicchādentenāti dve jāṇumaṇḍalāni nābhimaṇḍalañca paṭicchādentena. Parimaṇḍalaṃ nivāsetvāti samantato maṇḍalaṃ nivāsetvā. Uddhaṃ nābhimaṇḍalaṃ, adho jāṇumaṇḍalaṃ paṭicchādentena jāṇumaṇḍalassa heṭṭhā jaṅghaṭṭhito paṭṭhāya aṭṭhaṅgulamattaṃ nivāsanaṃ otāretvā nivāsetabbaṃ, tato paraṃ otārentassa dukkaṭanti vuttaṃ, yathānisinnassa jāṇumaṇḍalato heṭṭhā caturaṅgulamattaṃ paṭicchannaṃ hotīti mahāpaccariyaṃ vuttaṃ. Kāyabandhanaṃ bandhitvāti tassa nivāsanassa upari kāyabandhanaṃ bandhitvā ‘‘na, bhikkhave, akāyabandhanena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā’’ti (cūḷava. 278) vuttattā. Saguṇaṃ katvāti idaṃ upajjhāyavatte vuttameva. ‘‘Gaṇṭhikaṃ paṭimuñcitvāti pāsake gaṇṭhikaṃ pavesetvā antogāmo vā hotu vihāro vā, manussānaṃ parivisanaṭṭhānaṃ gacchantena cīvaraṃ pārupitvā kāyabandhanaṃ bandhitvā gamanameva vaṭṭatī’’ti mahāaṭṭhakathāsu vuttaṃ. Ettha ca manussānaṃ parivisanaṭṭhānanti yattha antovihārepi manussā saputtadārā āvasitvā bhikkhū netvā bhojenti.

Suppaṭicchannenāti na sasīsaṃ pārutena, atha kho gaṇṭhikaṃ paṭimuñcitvā anuvātantena gīvaṃ paṭicchādetvā ubho kaṇṇe samaṃ katvā paṭisaṃharitvā yāva maṇibandhā paṭicchādentena. Susaṃvutenāti hatthaṃ vā pādaṃ vā akīḷāpentena, suvinītenāti attho. Okkhittacakkhunāti heṭṭhākhittacakkhunā. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento bhiyyo taṃ taṃ disābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento gacchati, āpatti dukkaṭassa. Ekasmiṃ pana ṭhāne ṭhatvā hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Appasaddenāti ettha kittāvatā appasaddo hoti? Dvādasahatthe gehe ādimhi saṅghatthero majjhe dutiyatthero ante tatiyattheroti evaṃ nisinnesu saṅghatthero dutiyena saddhiṃ manteti, dutiyatthero tassa saddañceva suṇāti, kathañca vavatthapeti, tatiyatthero pana saddameva suṇāti, kathaṃ na vavatthapeti, ettāvatā appasaddo hoti. Sace pana tatiyatthero kathaṃ vavatthapeti, mahāsaddo nāma hoti.

Na ukkhittakāyāti na ukkhepena, itthambhūtalakkhaṇe karaṇavacanaṃ, ekato vā ubhato vā ukkhittacīvaro hutvāti attho. Antoindakhīlato paṭṭhāya na evaṃ gantabbaṃ. Nisinnakāle pana dhamakaraṇaṃ nīharantenapi cīvaraṃ anukkhipitvāva nīharitabbaṃ. Na ujjagghikāyāti na mahāhasitaṃ hasanto, vuttanayenevettha karaṇavacanaṃ. Na kāyappacālakanti kāyaṃ acāletvā kāyaṃ paggahetvā niccalaṃ katvā ujukena kāyena samena iriyāpathena. Na bāhuppacālakanti bāhuṃ acāletvā bāhuṃ paggahetvā niccalaṃ katvā. Na sīsappacālakanti sīsaṃ acāletvā sīsaṃ paggahetvā niccalaṃ ujuṃ ṭhapetvā. Na khambhakatoti khambhakato nāma kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho. Na ukkuṭikāyāti ettha ukkuṭikā vuccati paṇhiyo ukkhipitvā aggapādehi vā aggapāde ukkhipitvā paṇhehiyeva vā bhūmiṃ phusantassa gamanaṃ. Karaṇavacanaṃ panettha vuttalakkhaṇameva. Na oguṇṭhitenāti sasīsaṃ pārutena. Na pallatthikāyāti na dussapallatthikāya. Ettha āyogapallatthikāpi dussapallatthikā eva. Na there bhikkhū anupakhajjāti there bhikkhū atiallīyitvā na nisīditabbaṃ. Na saṅghāṭiṃ ottharitvāti na saṅghāṭiṃ attharitvā nisīditabbaṃ.

Sakkaccanti satiṃ upaṭṭhāpetvā. Pattasaññīti patte saññaṃ katvā. Samasūpako nāma yattha bhattassa catutthabhāgappamāṇo sūpo hoti. Samatitthikanti samapuṇṇaṃ samabharitaṃ. Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassāti ettha thūpīkato nāma pattassa antomukhavaṭṭilekhaṃ atikkamitvā kato, patte pakkhitto bharito pūritoti attho. Evaṃ kataṃ aggahetvā antomukhavaṭṭilekhāsamappamāṇo gahetabbo. ‘‘Yaṃ kañci yāguṃ vā bhattaṃ vā phalāphalaṃ vā āmisajātikaṃ samatitthikameva gahetabbaṃ, tañca kho adhiṭṭhānupagena pattena, itarena pana thūpīkatampi vaṭṭati. Yāmakālikasattāhakālikayāvajīvikāni pana adhiṭṭhānupagapatte thūpīkatānipi vaṭṭanti. Yaṃ pana dvīsu pattesu bhattaṃ gahetvā ekasmiṃ pūretvā vihāraṃ pesetuṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttaṃ. Yaṃ patte pakkhipiyamānaṃ pūvaucchukhaṇḍaphalāphalādi heṭṭhā orohati, taṃ thūpīkataṃ nāma na hoti. Pūvavaṭaṃsakaṃ ṭhapetvā piṇḍapātaṃ denti, thūpīkatameva hoti. Pupphavaṭaṃsakatakkolakaṭukaphalādivaṭaṃsake pana ṭhapetvā dinnaṃ thūpīkataṃ na hoti. Bhattassa upari thālakaṃ vā pattaṃ vā ṭhapetvā pūretvā gaṇhāti, thūpīkataṃ nāma na hoti. Kurundiyampi vuttaṃ ‘‘thālake vā patte vā pakkhipitvā taṃ pattamatthake ṭhapetvā denti, pāṭekkabhājanaṃ vaṭṭati. Idha anāpattiyaṃ gilāno na āgato, tasmā gilānassapi thūpīkataṃ na vaṭṭati, sabbattha pana paṭiggahetumeva na vaṭṭati, paṭiggahitaṃ pana bhuñjituṃ vaṭṭatī’’ti.

‘‘Sakkacca’’nti ca ‘‘pattasaññī’’ti ca ubhayaṃ vuttanayameva. Sapadānanti tattha tattha odhiṃ akatvā anupaṭipāṭiyā. Samasūpake vattabbaṃ vuttameva. Thūpakatoti matthakato, vemajjhatoti attho. Na sūpaṃ vā byañjanaṃ vātiādi pākaṭameva. Viññattiyaṃ vattabbaṃ natthi. Ujjhānasaññīsikkhāpadepi gilāno na muñcati. Nātimahanto kabaḷoti mayūraṇḍaṃ atimahantaṃ, kukkuṭaṇḍaṃ atikhuddakaṃ, tesaṃ vemajjhappamāṇo. Parimaṇḍalaṃ ālopoti nātidīgho ālopo. Anāhaṭeti anāharite, mukhadvāraṃ asampāpiteti attho. Sabbo hatthoti ettha hatthasaddo tadekadesesu aṅgulīsu daṭṭhabbo ‘‘hatthamuddo’’tiādīsu viya samudāye pavattavohārassa avayave pavattanato. Ekaṅgulimpi mukhe pakkhipituṃ na vaṭṭati. Na sakabaḷenāti ettha dhammaṃ kathento harītakaṃ vā laṭṭhimadhukaṃ vā mukhe pakkhipitvā katheti, yattakena vacanaṃ paripuṇṇaṃ hoti, tattake mukhamhi sante kathetuṃ vaṭṭati.

Piṇḍukkhepakanti piṇḍaṃ ukkhipitvā ukkhipitvā. Kabaḷāvacchedakanti kabaḷaṃ avachinditvā avachinditvā. Avagaṇḍakārakanti makkaṭo viya gaṇḍe katvā katvā. Hatthaniddhunakanti hatthaṃ niddhunitvā niddhunitvā. Sitthāvakārakanti sitthāni avakiritvā avakiritvā. Jivhānicchārakanti jivhaṃ nicchāretvā nicchāretvā. Capucapukārakanti ‘‘capucapū’’ti evaṃ saddaṃ katvā katvā. Surusurukārakanti ‘‘surusurū’’ti evaṃ saddaṃ katvā katvā. Hatthanillehakanti hatthaṃ nillehitvā nillehitvā. Bhuñjantena hi aṅgulimattampi nillehituṃ na vaṭṭati, ghanayāguphāṇitapāyāsādike pana aṅgulīhi gahetvā aṅguliyo mukhe pavesetvā bhuñjituṃ vaṭṭati. Pattanillehakaoṭṭhanillehakesupi eseva nayo, tasmā aṅguliyāpi patto na nillehitabbo, ekaoṭṭhopi jivhāya na nillehitabbo, oṭṭhamaṃsehi eva pana gahetvā anto pavesetuṃ vaṭṭati.

Na sāmisena hatthena pānīyathālakoti etaṃ paṭikūlavasena paṭikkhittaṃ, tasmā saṅghikampi puggalikampi gihisantakampi attano santakampi saṅkhampi sarāvampi āmisamakkhitaṃ na gahetabbameva, gaṇhantassa dukkaṭaṃ. Sace pana hatthassa ekadeso āmisamakkhito na hoti, tena padesena gahetuṃ vaṭṭati. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbanti ettha uddharitvā vāti sitthāni ekato uddharitvā ekasmiṃ ṭhāne rāsiṃ katvā udakaṃ chaḍḍeti. Bhinditvā vā udakagatikāni katvā chaḍḍeti, paṭiggahena sampaṭicchanto naṃ paṭiggahe chaḍḍeti, bahi nīharitvā vā chaḍḍeti, evaṃ chaḍḍentassa anāpatti. Na tāva therena udakanti idaṃ hatthadhovanaudakaṃ sandhāya vuttaṃ. Antarā pipāsitena, pana gale vilaggāmisena vā pānīyaṃ pivitvā na dhovitabbāti.

Bhattaggavattakathāvaṇṇanā niṭṭhitā.

Anumodanavattakathāvaṇṇanā

Anumodanavatte anu punappunaṃ modiyate pamodiyateti anumodanā. Kā sā? Dhammakathā. Anumodanāya kattabbaṃ vattaṃ anumodanavattaṃ. Pañcame nisinneti anumodanatthāya nisinne. Upanisinnakathā nāma bahūsu sannipatitesu parikathākathanaṃ. Sesaṃ suviññeyyameva.

Anumodanavattakathāvaṇṇanā niṭṭhitā.

Piṇḍacārikavattakathāvaṇṇanā

189. Piṇḍacārikavatte piṇḍitabbo saṅgharitabboti piṇḍo, piṇḍapāto. Piṇḍāya caraṇaṃ sīlamassāti piṇḍacārī, so eva piṇḍacāriko sakatthe kapaccayavasena. Piṇḍacārikena vattitabbaṃ vattaṃ piṇḍacārikavattaṃ. Tatrāyamanuttānapadavaṇṇanā – nivesanaṃ nāma itthikumārikādīnaṃ vasanaṭṭhānaṃ. Yasmā pavisananikkhamanadvāraṃ asallakkhetvā sahasā pavisanto visabhāgārammaṇaṃ vā passeyya, parissayo vā bhaveyya, tasmā ‘‘nivesanaṃ…pe… pavisitabba’’nti vuttaṃ. Atidūre tiṭṭhanto apassanto vā bhaveyya, ‘‘aññassa gehe tiṭṭhatī’’ti vā maññeyya. Accāsanne tiṭṭhanto apassitabbaṃ vā passeyya, asuṇitabbaṃ vā suṇeyya, tena manussānaṃ agāravo vā appasādo vā bhaveyya, tasmā ‘‘nātidūre nāccāsanne ṭhātabba’’nti vuttaṃ. Aticiraṃ tiṭṭhanto adātukāmānaṃ manopadoso bhaveyya, aññattha bhikkhā ca parikkhayeyya, atilahukaṃ nivattanto dātukāmānaṃ puññahāni ca bhaveyya, bhikkhuno ca bhikkhāya asampajjanaṃ, tasmā ‘‘nāticiraṃ ṭhātabbaṃ, nātilahukaṃ nivattitabbaṃ, ṭhitena sallakkhetabba’’nti vuttaṃ. Sallakkhaṇākāraṃ dasseti ‘‘sace kammaṃ vā nikkhipatī’’tiādinā. Tattha kammaṃ vā nikkhipatīti kappāsaṃ vā suppaṃ vā musalaṃ vā yañca gahetvā kammaṃ karonti, ṭhitā vā nisinnā vā honti, taṃ nikkhipati. Parāmasatīti gaṇhāti. Ṭhapeti vāti ‘‘tiṭṭhatha bhante’’ti vadantī ṭhapeti nāma. Avakkārapātīti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekā samuggapāti. Ettha ca samuggapāti nāma samuggapuṭasadisā pāti. Sesaṃ vuttanayameva.

Piṇḍacārikavattakathāvaṇṇanā niṭṭhitā.

Āraññikavattakathāvaṇṇanā

190. Āraññikavatte na ramanti janā etthāti araññaṃ. Vuttañhi –

‘‘Ramaṇīyāni araññāni, yattha na ramatī jano;

Vītarāgā ramissanti, na te kāmagavesino’’ti. (dha. pa. 99);

Araññe vasatīti āraññiko, tena vattitabbaṃ vattaṃ āraññikavattaṃ. Tatrāyaṃ visesapadānamattho – kālasseva uṭṭhāyāti araññasenāsanassa gāmato dūrattā vuttaṃ, teneva kāraṇena ‘‘pattaṃ gahetvā cīvaraṃ pārupitvā gacchanto parissamo hotī’’ti vuttaṃ. Pattaṃ thavikāya pakkhipitvā aṃse laggetvā cīvaraṃ khandhe karitvā araññamaggo na dussodhano hoti, tasmā kaṇṭakasarīsapādiparissayavimocanatthaṃ upāhanā ārohitvā. Araññaṃ nāma yasmā corādīnaṃ vicaraṭṭhānaṃ hoti, tasmā ‘‘dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā vasanaṭṭhānato nikkhamitabba’’nti vuttaṃ. Ito parāni bhattaggavattapiṇḍacārikavattesu vuttasadisāneva. Gāmato nikkhamitvā sace bahigāme udakaṃ natthi, antogāmeyeva bhattakiccaṃ katvā, atha bahigāme atthi, bhattakiccaṃ katvā pattaṃ dhovitvā vodakaṃ katvā thavikāya pakkhipitvā cīvaraṃ saṅgharitvā aṃse karitvā upāhanā ārohitvā gantabbaṃ.

Bhājanaṃ alabhantenātiādi araññasenāsanassa dullabhadabbasambhārattā vuttaṃ, aggi upaṭṭhāpetabbotiādi vāḷamigasarīsapādibāhiraparissayakāle ca vātapittādiajjhattapaassayakāle ca icchitabbattā. Bahūnaṃ pana vasanaṭṭhāne tādisāni sulabhāni hontīti āha ‘‘gaṇavāsino pana tena vināpi vaṭṭatī’’ti. Kattaradaṇḍo nāma parissayavinodano hoti, tasmā araññe viharantena avassaṃ icchitabboti vuttaṃ ‘‘kattaradaṇḍo upaṭṭhāpetabbo’’ti. Nakkhattāneva nakkhattapadāni. Corādīsu āgantvā ‘‘ajja, bhante, kena nakkhattena cando yutto’’ti pucchitesu ‘‘na jānāmā’’ti vutte kujjhanti, tasmā vuttaṃ ‘‘nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā’’ti, tathā disāmūḷhesu ‘‘katamāyaṃ, bhante, disā’’ti pucchitesu, tasmā ‘‘disākusalena bhavitabba’’nti.

Āraññikavattakathāvaṇṇanā niṭṭhitā.

Senāsanavattakathāvaṇṇanā

191. Senāsanavatte sayanti etthāti senaṃ, sayananti attho. Āvasanti etthāti āsanaṃ. Senañca āsanañca senāsanaṃ. Senāsanesu kattabbaṃ vattaṃ senāsanavattaṃ. Idha pana yaṃ vattabbaṃ, taṃ upajjhāyavattakathāyaṃ (vi. saṅga. aṭṭha. 183 ) vuttameva. Tattha pana upajjhāyena vutthavihāro vutto, idha pana attanā vutthavihāroti ayameva viseso. Na vuḍḍhaṃ anāpucchāti ettha tassa ovarake tadupacāre ca āpucchitabbanti vadanti. Bhojanasālādīsupi evameva paṭipajjitabbanti bhojanasālādīsupi uddesadānādi āpucchitvāva kātabbanti attho.

Senāsanavattakathāvaṇṇanā niṭṭhitā.

Jantāgharavattakathāvaṇṇanā

192. Jantāgharavatte jāyatīti jaṃ, kiṃ taṃ? Sarīraṃ. Jaṃ tāyati rakkhatīti jantā, kā sā? Tikicchā. Gayhateti gharaṃ, kiṃ taṃ? Nivesanaṃ, jantāya sarīratikicchāya kataṃ gharaṃ jantāgharaṃ, jantāghare kattabbaṃ vattaṃ jantāgharavattaṃ. Tattha paribhaṇḍanti bahijagati. Sesaṃ upajjhāyavatte vuttanayattā suviññeyyameva.

Jantāgharavattakathāvaṇṇanā niṭṭhitā.

Vaccakuṭivattakathāvaṇṇanā

193. Vaccakuṭivatte vaccayate ūhadayateti vaccaṃ, karīsaṃ. Kuṭīyati chindīyati ātapo etāyāti kuṭi, vaccatthāya katā kuṭi vaccakuṭi, vaccakuṭiyā vattitabbaṃ vattaṃ vaccakuṭivattaṃ, idha ca vattakkhandhake ācamanavattaṃ paṭhamaṃ āgataṃ, pacchā vaccakuṭivattaṃ. Imasmiṃ pana pakaraṇe paṭhamaṃ vaccaṃ katvā pacchā ācamatīti adhippāyena vaccakuṭivattaṃ paṭhamaṃ āgataṃ, tasmā tadanukkamena kathayissāma. Dantakaṭṭhaṃ khādantenāti ayaṃ vaccakuṭiyāpi sabbattheva paṭikkhepo. Nibaddhagamanatthāyāti attanā nibaddhagamanatthāya. Puggalikaṭṭhānaṃ vāti attano vihāraṃ sandhāya vuttaṃ. Sesaṃ suviññeyyamevāti.

Vaccakuṭivattakathāvaṇṇanā niṭṭhitā.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Upajjhāyavattādivattavinicchayakathālaṅkāro nāma

Sattavīsatimo paricchedo.

28. Catupaccayabhājanīyavinicchayakathā

Cīvarabhājanakathāvaṇṇanā

194. Evaṃ upajjhāyādivattasaṅkhātāni cuddasa khandhakavattāni kathetvā idāni catunnaṃ paccayānaṃ bhājanaṃ kathento ‘‘catupaccayabhājana’’ntiādimāha. Tattha catūti saṅkhyāsabbanāmapadaṃ. Paṭicca eti sītapaṭighātādikaṃ phalaṃ etasmāti paccayo, cīvarādi, paccayo ca paccayo ca paccayā, cattāro paccayā catupaccayaṃ, bhājīyate vibhājīyate bhājanaṃ. Catupaccayassa bhājanaṃ catupaccayabhājanaṃ. Tenāha ‘‘cīvarādīnaṃ catunnaṃ paccayānaṃ bhājana’’nti. Tattha tasmiṃ catupaccayabhājane samabhiniviṭṭhe cīvarabhājane tāva paṭhamaṃ cīvarapaṭiggāhako…pe… veditabbo. Kasmā? Saṅghikacīvarassa dukkarabhājanattāti sambandho. Tattha āgatāgataṃ cīvaraṃ paṭiggaṇhāti, paṭiggahaṇamattamevassa bhāroti cīvarapaṭiggāhako. Cīvarapaṭiggāhakena paṭiggahitaṃ cīvaraṃ nidahati, nidahanamattamevassa bhāroti cīvaranidahako. Bhaṇḍāgāre niyutto bhaṇḍāgāriko. Cīvarādikassa bhaṇḍassa ṭhapanaṭṭhānabhūtaṃ agāraṃ bhaṇḍāgāraṃ. Cīvaraṃ bhājeti bhāgaṃ karotīti cīvarabhājako. Cīvarassa bhājanaṃ vibhāgakaraṇaṃ cīvarabhājanaṃ, vibhajanakiriyā.

Tattha ‘‘cīvarapaṭiggāhako veditabbo’’ti vutto, so kuto labbhateti āha ‘‘pañcahaṅgehi…pe… sammannitabbo’’ti. Kathaṃ viññāyatīti āha ‘‘anujānāmi…pe… vacanato’’ti. Chandanaṃ chando, icchanaṃ pihananti attho. Gamanaṃ karaṇaṃ gati, kiriyā. Gāreyhā gati agati, chandena agati chandāgati. Sesesupi eseva nayo. Kathaṃ chandāgatiṃ gacchatīti āha ‘‘tattha pacchā āgatānampī’’tiādi. Evamitaresupi. Pañcamaṅgaṃ pana satisampajaññayuttābhāvaṃ dasseti. Sukkapakkhepi ito paṭipakkhavasena veditabbo. Tenāha ‘‘tasmā’’tiādi.

Imāya kammavācāya vā apalokanena vāti idaṃ imassa sammutikammassa lahukakammattā vuttaṃ. Tathā hi vuttaṃ parivāraṭṭhakathāyaṃ (pari. aṭṭha. 482) ‘‘avasesā terasa sammutiyo senāsanaggāhamatakacīvaradānādisammutiyo cāti etāni lahukakammāni apaloketvāpi kātuṃ vaṭṭantī’’ti. Antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyampi sammannituṃ vaṭṭatīti ettha antovihāreti baddhasīmavihāraṃ sandhāya vuttaṃ. Na hi abaddhasīmavihāre apalokanādicatubbidhakammaṃ kātuṃ vaṭṭati dubbisodhanattā. Dhuravihāraṭṭhāneti vihāradvārassa sammukhaṭṭhāne.

197. Bhaṇḍāgārasammutiyaṃ vihāramajjheyevāti avippavāsasīmāsaṅkhātamahāsīmā vihārassa majjheyeva sammannitabbā. Imasmiṃ pana ṭhāne imaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāyaṃ nisinnehi sammannituṃ na vaṭṭati, vihāramajjheyeva ‘‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyyā’’tiādinā nayena ‘‘kammavācāya vā apalokanena vā sammannitabba’’nti vacanaṃ nissāya ñattidutiyakammaṃ upacārasīmāyaṃ kātuṃ vaṭṭatīti gahetvā kathinadānakammampi abaddhasīmābhūte vihāre upacārasīmāyaṃ karonti, ekacce ñattikammampi tatheva gahetvā abaddhasīmavihāre upacārasīmāmatteyeva uposathapavāraṇaṃ karonti, tadayuttaṃ, kāraṇaṃ panettha kathinavinicchayakathāyaṃ (vi. saṅga. aṭṭha. 226) āvi bhavissati.

198. Tulābhūtoti tulāsadiso. Idanti sāmaṇerānaṃ upaḍḍhapaṭivīsadānaṃ. Imaṃ kira pāṭhaṃ amanasikarontā idāni kālacīvarampi sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ denti. Phātikammanti pahonakakammaṃ, yattakena vinayāgatena sammuñjanībandhanādihatthakammena vihārassa ūnatā na hoti, tattakaṃ katvāti attho. Sabbesanti tatruppādavassāvāsikaṃ gaṇhantānaṃ sabbesaṃ bhikkhūnaṃ sāmaṇerānañca. Bhaṇḍāgāracīvarepīti akālacīvaraṃ sandhāya vuttaṃ. Ukkuṭṭhiṃ karontīti mahāsaddaṃ karonti. Etanti ukkuṭṭhiyā katāya samabhāgadānaṃ. Virajjhitvā karontīti kattabbakālesu akatvā yathārucitakkhaṇe karonti. Samapaṭivīso dātabboti karissāmāti yācantānaṃ paṭiññāmattenapi samako koṭṭhāso dātabbo.

Atirekabhāgenāti dasa bhikkhū honti, sāṭakāpi daseva, tesu eko dvādasa agghati, sesā dasagghanakā. Sabbesu dasagghanakavasena kuse pātite yassa bhikkhuno dvādasagghanako kuso pātito, so ‘‘ettakena mama cīvaraṃ pahotī’’ti tena atirekabhāgena gantukāmo hoti. Ettha ca ettakena mama cīvaraṃ pahotīti dvādasagghanakena mama cīvaraṃ paripuṇṇaṃ hoti, na tato ūnenāti sabbaṃ gahetukāmoti attho. Bhikkhū ‘‘atirekaṃ āvuso saṅghassa santaka’’nti vadanti, taṃ sutvā bhagavā ‘‘saṅghike ca gaṇasantake ca appakaṃ nāma natthi, sabbattha saṃyamo kātabbo, gaṇhantenapi kukkuccāyitabba’’nti dassetuṃ ‘‘anujānāmi, bhikkhave, anukkhepe dinne’’ti āha. Tattha anukkhepo nāma yaṃ kiñci anukkhipitabbaṃ anuppadātabbaṃ kappiyabhaṇḍaṃ, yattakaṃ tassa paṭivīse adhikaṃ, tattake agghanake yasmiṃ kismiñci kappiyabhaṇḍe dinneti atthoti imamatthaṃ saṅkhepena dassetuṃ ‘‘sace dasa bhikkhū honti’’tyādi vuttaṃ.

Vikalake tosetvāti ettha cīvaravikalakaṃ puggalavikalakanti dve vikalakā. Tattha cīvaravikalakaṃ nāma sabbesaṃ pañca pañca vatthāni pattāni, sesānipi atthi, ekekaṃ pana na pāpuṇāti, chinditvā dātabbāni. Chindantehi ca aḍḍhamaṇḍalādīnaṃ vā upāhanathavikādīnaṃ vā pahonakāni khaṇḍāni katvā dātabbāni, heṭṭhimaparicchedena caturaṅgulavitthārampi anuvātappahonakāyāmaṃ khaṇḍaṃ katvā dātuṃ vaṭṭati. Aparibhogaṃ pana na kātabbanti evamettha cīvarassa appahonakabhāvo cīvaravikalakaṃ. Chinditvā dinne panetaṃ tositaṃ hoti. Atha kusapāto kātabbo, sacepi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni nappahonti, tattha aññaṃ sāmaṇakaṃ parikkhāraṃ ṭhapetvā yo tena tussati, tassa taṃ bhāgaṃ datvā pacchā kusapāto kātabbo. Idampi cīvaravikalakanti andhaṭṭhakathāyaṃ vuttaṃ.

Puggalavikalakaṃ nāma dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati, aṭṭha vā nava vā honti, tesaṃ aṭṭha vā nava vā koṭṭhāsā ‘‘tumhe ime gahetvā visuṃ bhājethā’’ti dātabbā. Evamayaṃ puggalānaṃ appahonakabhāvo puggalavikalakaṃ nāma. Visuṃ dinne pana taṃ tositaṃ hoti, evaṃ tosetvā kusapāto kātabboti. Atha vā vikalake tosetvāti yo cīvaravibhāgo ūnako, taṃ aññena parikkhārena samaṃ katvā kusapāto kātabboti imamatthaṃ dasseti ‘‘sace sabbesaṃ pañca pañca vatthānī’’tiādinā.

199. Ito paraṃ tesu tesu vatthūsu āgatavasena aṭṭhakathāyaṃ vuttesu vinicchayesu santesupi tesaṃ vinicchayānaṃ aṭṭhamātikāvinicchayato avimuttattā aṭṭhamātikāvinicchayesveva pakkhipitvā dassetuṃ ‘‘idāni aṭṭhimā, bhikkhave’’tiādimāha. Yā tā aṭṭha mātikā bhagavatā vuttā, tāsaṃ aṭṭhannaṃ mātikānaṃ vasena vinicchayo idāni veditabboti yojanā. Parikkhepārahaṭṭhānena paricchinnāti iminā aparikkhittassa vihārassa dhuvasannipātaṭṭhānādito paṭhamaleḍḍupātassa anto upacārasīmāti dasseti. Idāni dutiyaleḍḍupātassa antopi upacārasīmāyevāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Dhuvasannipātaṭṭhānampi pariyantagatameva gahetabbaṃ. ‘‘Evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissantī’’tiādinā ime lābhaggahaṇādayo upacārasīmāvaseneva hoti, na avippavāsasīmāvasenāti dasseti, tena ca imāni lābhaggahaṇādīniyeva upacārasīmāyaṃ kattabbāni, na apalokanakammādīni cattāri kammāni, tāni pana avippavāsasīmādīsuyeva kattabbānīti pakāseti. Tathā hi vuttaṃ sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.379) ‘‘bhikkhunīnaṃ ārāmappavesanasenāsanapucchanādi parivāsamānattārocanavassacchedanissayasenāsanaggāhādi vidhānanti idaṃ sabbaṃ imissāyeva upacārasīmāya vasena veditabba’’nti.

Lābhatthāya ṭhapitā sīmā lābhasīmā. Loke gāmasīmādayo viya lābhasīmā nāma visuṃ pasiddhā natthi, kenāyaṃ anuññātāti āha ‘‘neva sammāsambuddhenā’’tiādi. Etena nāyaṃ sāsanavohārasiddhā, lokavohārasiddhā evāti dasseti. Janapadaparicchedoti idaṃ lokapasiddhasīmāsaddatthavasena vuttaṃ, paricchedabbhantarampi sabbaṃ janapadasīmāti gahetabbaṃ. Janapado eva janapadasīmā, evaṃ raṭṭhasīmādīsupi. Tenāha ‘‘āṇāpavattiṭṭhāna’’ntiādi. Pathavīvemajjhagatassāti yāva udakapariyantā khaṇḍasīmattā vuttaṃ. Upacārasīmādīsu pana abaddhasīmāsu heṭṭhāpathaviyaṃ sabbattha ṭhitānaṃ na pāpuṇāti, kūpādipavesārahaṭṭhāne ṭhitānaññeva pāpuṇātīti heṭṭhā sīmakathāyaṃ vuttanayeneva taṃtaṃsīmaṭṭhabhāvo veditabbo. Cakkavāḷasīmāya dinnaṃ pathavīsandhārakaudakaṭṭhānepi ṭhitānaṃ pāpuṇāti sabbattha cakkavāḷavohārattāti. Samānasaṃvāsaavippavāsasīmāsu dinnassa idaṃ nānattaṃ – ‘‘avippavāsasīmāya dammī’’ti dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti. Kasmā? ‘‘Ṭhapetvā gāmañca gāmūpacārañcā’’ti (mahāva. 144) vuttattā. ‘‘Samānasaṃvāsakasīmāyadammī’’ti dinnaṃ pana gāme ṭhitānampi pāpuṇātīti.

200-1. Buddhādhivutthoti buddhena bhagavatā adhivuttho. Ekasminti ekasmiṃ vihāre. Pākavattanti nibaddhadānaṃ. Vattatīti pavattati. Tehi vattabbanti yesaṃ sammukhe esa deti, tehi bhikkhūhi vattabbaṃ.

202. Dutiyabhāge pana therāsanaṃ āruḷheti yāva saṅghanavakaṃ ekavāraṃ sabbesaṃ bhāgaṃ datvā cīvare aparikkhīṇe puna sabbesaṃ dātuṃ dutiyabhāge therassa dinneti attho. Pubbe vuttanayenāti ‘‘tuyheva bhikkhu tāni cīvarānī’’ti (mahāva. 363) bhagavatā vuttanayena. Paṃsukūlikānampi vaṭṭatīti ‘‘tuyhaṃ demā’’ti avatvā, ‘bhikkhūnaṃ dema, therānaṃ demā’’ti vuttattā ‘‘paṃsukūlikānampi vaṭṭatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.379) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.379) pana paṃsukūlikānampi vaṭṭatīti ettha ‘‘tuyhaṃ demā’’ti avuttattāti kāraṇaṃ vadanti. Yadi evaṃ ‘‘saṅghassa demā’’ti vuttepi vaṭṭeyya, ‘‘bhikkhūnaṃ dema, therānaṃ dema, saṅghassa demā’’ti vacanato bhedo na dissati, vīmaṃsitabbamettha kāraṇanti. Pārupituṃ vaṭṭatīti paṃsukūlikānaṃ vaṭṭati. Sāmikehi vicāritamevāti upāhanatthavikādīnamatthāya vicāritameva.

203. Upaḍḍhaṃ dātabbanti yaṃ ubhatosaṅghassa dinnaṃ, tato upaḍḍhaṃ bhikkhūnaṃ upaḍḍhaṃ bhikkhunīnaṃ dātabbaṃ. Sacepi eko bhikkhu hoti, ekā vā bhikkhunī, antamaso anupasampannassapi upaḍḍhameva dātabbaṃ. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca dammī’’ti vutte pana na majjhe bhinditvā dātabbanti ettha yasmā bhikkhunipakkhe saṅghassa paccekaṃ aparāmaṭṭhattā bhikkhunīnaṃ gaṇanāya bhāgo dātabboti dāyakassa adhippāyoti sijjhati, tathā dānañca bhikkhūpi gaṇetvā dinne eva yujjati. Itarathā hi ‘‘kittakaṃ bhikkhūnaṃ dātabbaṃ, kittakaṃ bhikkhunīna’’nti na viññāyati, tasmā ‘‘bhikkhusaṅghassā’’ti vuttavacanampi ‘‘bhikkhūna’’nti vuttavacanasadisamevāti āha ‘‘bhikkhū ca bhikkhuniyo ca gaṇetvā dātabba’’nti. Tenāha ‘‘puggalo…pe… bhikkhusaṅghaggahaṇena gahitattā’’ti. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte pana puggalo visuṃ na labhatīti idaṃ aṭṭhakathāpamāṇeneva gahetabbaṃ, na hettha visesakāraṇaṃ upalabbhati. Tathā hi ‘‘ubhatosaṅghassa ca tuyhañca dammī’’ti vutte sāmaññavisesavacanehi saṅgahitattā yathā puggalo visuṃ labhati, evamidhāpi ‘‘bhikkhusaṅghassa ca tuyhañcā’’ti sāmaññavisesavacanasabbhāvato bhavitabbameva visuṃ puggalapaṭivīsenāti viññāyati, tasmā aṭṭhakathāvacanamevettha pamāṇaṃ. Pāpuṇanaṭṭhānato ekameva labhatīti attano vassaggena pattaṭṭhānato ekameva koṭṭhāsaṃ labhati. Tattha kāraṇamāha ‘‘kasmā? Bhikkhusaṅghaggahaṇena gahitattā’’ti, bhikkhusaṅghaggahaṇeneva puggalassapi gahitattāti adhippāyoti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.379) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.379) pana bhikkhusaṅghasaddena bhikkhūnaññeva gahitattā, puggalassa pana ‘‘tuyhañcā’’ti visuṃ gahitattā ca tatthassa aggahitattā daṭṭhabbā, ‘‘bhikkhūnañca bhikkhunīnañca tuyhañcā’’ti vuttaṭṭhānasadisattāti adhippāyo. Puggalappadhāno hettha saṅgha-saddo daṭṭhabbo. Keci pana ‘‘bhikkhusaṅghaggahaṇena gahitattā’’ti pāṭhaṃ likhanti, taṃ na sundaraṃ tassa visuṃ lābhaggahaṇe kāraṇavacanattā. Tathā hi ‘‘visuṃ saṅghaggahaṇena gahitattā’’ti visuṃ puggalassapi bhāgaggahaṇe kāraṇaṃ vuttaṃ. Yathā cettha puggalassa aggahaṇaṃ, evaṃ upari ‘‘bhikkhusaṅghassa ca tuyhañcā’’tiādīsupi visuṃ saṅghādisaddehi puggalassa aggahaṇaṃ daṭṭhabbaṃ. Yadi hi gahaṇaṃ siyā, saṅghatopi visumpīti bhāgadvayaṃ labheyya ubhayattha gahitattāti vuttaṃ. Pūjetabbantiādi gihikammaṃ na hotīti dassanatthaṃ vuttaṃ. Bhikkhusaṅghassa harāti idaṃ piṇḍapātaharaṇaṃ sandhāya vuttaṃ. Tenāha ‘‘bhuñjituṃ vaṭṭatī’’ti. ‘‘Bhikkhusaṅghassa harā’’ti vuttepi haritabbanti īdisaṃ gihiveyyāvaccaṃ na hotīti katvā vuttaṃ.

204. Antohemanteti iminā anatthate kathine vassānaṃ pacchime māse dinnaṃ purimavassaṃvutthānaññeva pāpuṇāti, tato paraṃ hemante dinnaṃ pacchimavassaṃvutthānampi vutthavassattā pāpuṇāti, hemantato pana paraṃ piṭṭhisamaye ‘‘vassaṃvutthasaṅghassā’’ti evaṃ paricchinditvā dinnaṃ anantare vasse vā tato paresu vā yattha katthaci tasmiṃ bhikkhubhāve vutthavassānaṃ sabbesaṃ pāpuṇāti. Ye pana sabbathā avutthavassā, tesaṃ na pāpuṇātīti dasseti. Lakkhaṇaññū vadantīti vinayalakkhaṇaññuno ācariyā vadanti. Lakkhaṇaññū vadantīti idaṃ sanniṭṭhānavacanaṃ, aṭṭhakathāsu anāgatattā pana evaṃ vuttaṃ. Bahiupacārasīmāyaṃ…pe… sabbesaṃ pāpuṇātīti yattha katthaci vutthavassānaṃ sabbesaṃ pāpuṇātīti adhippāyo. Teneva mātikāṭṭhakathāyampi (kaṅkha. aṭṭha. akālacīvarasikkhāpadavaṇṇanā) ‘‘sace pana bahiupacārasīmāyaṃ ṭhito ‘vassaṃvutthasaṅghassa dammī’ti vadati, yattha katthaci vutthavassānaṃ sabbesaṃ sampattānaṃ pāpuṇātī’’ti vuttaṃ. Gaṇṭhipadesu pana ‘‘vassāvāsassa ananurūpe padese ṭhatvā vuttattā vassaṃvutthānañca avutthānañca sabbesaṃ pāpuṇātī’’ti vuttaṃ, taṃ na gahetabbaṃ. Na hi ‘‘vassaṃvutthasaṅghassa dammī’’ti vutte avutthavassānaṃ pāpuṇāti. Sabbesampīti tasmiṃ bhikkhubhāve vutthavassānaṃ sabbesampīti attho daṭṭhabbo ‘‘vassaṃvutthasaṅghassā’’ti vuttattā. Sammukhībhūtānaṃ sabbesampīti etthāpi eseva nayo. Evaṃ vadatīti vassaṃvutthasaṅghassa dammīti vadati. Atītavassanti anantarātītavassaṃ.

205. Idāni ‘‘ādissa detī’’ti padaṃ vibhajanto ‘‘ādissa detīti etthā’’tiādimāha. Tattha yāguyā vā…pe… bhesajje vā ādisitvā paricchinditvā dento dāyako ādissa deti nāmāti yojanā. Sesaṃ pākaṭameva.

206. Idāni ‘‘puggalassa detī’’ti padaṃ vibhajanto āha ‘‘puggalassa deti etthā’’tiādi. Saṅghato ca gaṇato ca vinimuttassa attano kulūpakādipuggalassa dento dāyako puggalassa deti nāma. Taṃ pana puggalikadānaṃ parammukhā vā hoti sammukhā vā. Tattha parammukhā dento ‘‘idaṃ cīvaraṃ itthannāmassa dammī’’ti nāmaṃ uddharitvā deti, sammukhā dento ca bhikkhuno pādamūle cīvaraṃ ṭhapetvā ‘‘idaṃ, bhante, tumhākaṃ dammī’’ti vatvā deti, tadubhayathāpi dento puggalassa deti nāmāti attho. Na kevalaṃ ekasseva dento puggalassa deti nāma, atha kho antevāsikādīhi saddhiṃ dentopi puggalassa deti nāmāti dassetuṃ ‘‘sace panā’’tiādimāha. Tattha uddesaṃ gahetuṃ āgatoti tassa santike uddesaṃ aggahitapubbassapi uddesaṃ gaṇhissāmīti āgatakālato paṭṭhāya antevāsikabhāvūpagamanato vuttaṃ. Gahetvā gacchantoti pariniṭṭhitauddeso hutvā gacchanto. Vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānanti idaṃ ‘‘uddesantevāsikāna’’nti imasseva visesanaṃ. Tena uddesakāle āgantvā uddesaṃ gahetvā gantvā aññattha nivasante anibaddhacārike nivatteti.

Evaṃ cīvarakkhandhake (mahāva. 379) āgataaṭṭhamātikāvasena cīvaravibhajanaṃ dassetvā idāni tasmiṃyeva cīvarakkhandhake majjhe āgatesu vatthūsu āgatanayaṃ nivattetvā dassento ‘‘sace koci bhikkhū’’tiādimāha. Tattha kiṃ kātabbanti pucchāya tasseva tāni cīvarānīti vissajjanā, sesāni ñāpakādivasena vuttāni. Pañca māseti accantasaṃyoge upayogavacanaṃ. Vaḍḍhiṃ payojetvā ṭhapitaupanikkhepatoti vassāvāsikatthāya veyyāvaccakarehi vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato. Tatruppādatoti nāḷikerārāmāditatruppādato. Aṭṭhakathāyaṃ pana ‘‘idaṃ idha vassaṃvutthasaṅghassa demāti vā vassāvāsikaṃ demāti vā vatvā dinnaṃ taṃ anatthatakathinassapi pañca māse pāpuṇātī’’ti vuttaṃ, taṃ vassāvāsikalābhavasena uppanne labbhamānavisesaṃ dassetuṃ vuttaṃ. Tattha idhāti abhilāpamattamevetaṃ, idha-saddaṃ vinā ‘‘vassaṃvutthasaṅghassa demā’’ti vuttepi so eva nayo. Anatthatakathinassapi pañca māse pāpuṇātīti vassāvāsikalābhavasena uppannattā anatthatakathinassapi vutthavassassa pañca māse pāpuṇāti, tato paraṃ pana uppannavassāvāsikaṃ pucchitabbaṃ ‘‘kiṃ atītavasse idaṃ vassāvāsikaṃ, udāhu anāgatavasse’’ti. Tattha tato paranti pañcamāsato paraṃ, gimhānassa paṭhamadivasato paṭṭhāyāti attho.

Ṭhitikā pana na tiṭṭhatīti ettha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya pana ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā gacchati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. Atha añño natthi, puna attano pāpetvā gahetabbaṃ. Duggahitānīti aggahitāni, saṅghikāneva hontīti attho. ‘‘Pātite kuse’’ti ekakoṭṭhāse kusadaṇḍake pātitamatte sacepi bhikkhusahassaṃ hoti, gahitameva nāma cīvaraṃ. ‘‘Nākāmā bhāgo dātabbo’’ti aṭṭhakathāvacanaṃ (mahāva. aṭṭha. 363), tattha gahitameva nāmāti ‘‘imassa idaṃ patta’’nti kiñcāpi na viditaṃ, te pana bhāgā atthato tesaṃ pattāyevāti adhippāyo.

Sattāhavārena aruṇameva uṭṭhāpetīti idaṃ nānāsīmavihāresu kattabbanayena ekasmimpi vihāre dvīsu senāsanesu nivutthabhāvadassanatthaṃ vuttaṃ, aruṇuṭṭhāpaneneva tattha vuttho hoti, na pana vassacchedaparihārāya. Antoupacārasīmāya hi yattha katthaci aruṇaṃ uṭṭhāpento attanā gahitasenāsanaṃ appaviṭṭhopi vutthavasso eva hoti. Gahitasenāsane pana nivuttho nāma na hoti, tattha aruṇuṭṭhāpane sati hoti. Tenāha ‘‘purimasmiṃ bahutaraṃ nivasati nāmā’’ti. Etena ca itarasmiṃ sattāhavārenapi aruṇuṭṭhāpane sati eva appataraṃ nivasati nāma hoti, nāsatīti dīpitaṃ hoti. Idanti ekādhippāyadānaṃ. Nānālābhehītiādīsu nānā visuṃ visuṃ lābho etesūti nānālābhā, dve vihārā, tehi nānālābhehi. Nānā visuṃ visuṃ pākārādīhi paricchinno upacāro etesanti nānūpacārā, tehi nānūpacārehi. Ekasīmavihārehīti ekasīmāyaṃ dvīhi vihārehīti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.364) vuttaṃ. Nānālābhehīti visuṃ visuṃ nibaddhavassāvāsikalābhehi. Nānūpacārehīti nānāparikkhepanānādvārehi. Ekasīmavihārehīti dvinnaṃ vihārānaṃ ekena pākārena parikkhittattā ekāya upacārasīmāya antogatehi dvīhi vihārehīti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.364). Senāsanaggāho paṭippassambhatīti paṭhamaṃ gahito paṭippassambhati. Tatthāti yattha senāsanaggāho paṭippassambhati, tattha.

207. Bhikkhussa kālakateti ettha kālakata-saddo bhāvasādhanoti āha ‘‘kālakiriyāyā’’ti. Pāḷiyaṃ gilānupaṭṭhākānaṃ cīvaradāne sāmaṇerānaṃ ticīvarādhiṭṭhānābhāvā ‘‘cīvarañca pattañcā’’tiādi sabbattha vuttaṃ.

208. Sacepi sahassaṃ agghati, gilānupaṭṭhākānaññeva dātabbanti sambandho. Aññanti ticīvarapattato aññaṃ. Appagghanti atijiṇṇādibhāvena nihīnaṃ. Tatoti avasesaparikkhārato. Sabbanti pattaṃ cīvarañca. Tattha tattha saṅghassevāti tasmiṃ tasmiṃ vihāre saṅghasseva. Bhikkhuno kālakataṭṭhānaṃ sandhāya ‘‘idhā’’ti vattabbe ‘‘tatthā’’ti vuttattā vicchāvacanattā ca parikkhārassa ṭhapitaṭṭhānaṃ vuttanti viññāyati. Pāḷiyaṃ avissajjikaṃ avebhaṅgikanti āgatānāgatassa cātuddisassa saṅghasseva santakaṃ hutvā kassaci avissajjikaṃ avebhaṅgikañca bhavituṃ anujānāmīti attho. ‘‘Sante patirūpe gāhake’’ti vuttattā gāhake asati adatvā bhājitepi subhājitamevāti daṭṭhabbaṃ. Dakkhiṇodakaṃ pamāṇanti ettha sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.376) tāva ‘‘yattha pana dakkhiṇodakaṃ pamāṇanti bhikkhū yasmiṃ raṭṭhe dakkhiṇodakapaṭiggahaṇamattenapi deyyadhammassa sāmino hontīti adhippāyo’’ti vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.376) pana ‘‘dakkhiṇodakaṃ pamāṇanti ettakāni cīvarāni dassāmīti paṭhamaṃ udakaṃ pātetvā pacchā denti, taṃ yehi gahitaṃ, te bhāginova hontīti adhippāyo’’ti vuttaṃ. Parasamuddeti jambudīpe. Tambapaṇṇidīpañhi upādāyesa evaṃ vutto.

‘‘Matakacīvaraṃ adhiṭṭhātī’’ti ettha maggaṃ gacchanto tassa kālakiriyaṃ sutvā avihāraṭṭhāne ce dvādasahatthabbhantare aññesaṃ bhikkhūnaṃ abhāvaṃ ñatvā ‘‘idaṃ cīvaraṃ mayhaṃ pāpuṇātī’’ti adhiṭṭhāti, svādhiṭṭhitaṃ. Tena kho pana samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro kālakato hoti. Bhagavato etamatthaṃ ārocesuṃ, ‘‘bhikkhussa, bhikkhave, kālakate saṅgho sāmī pattacīvare. Apica gilānupaṭṭhākā bahupakārā, anujānāmi, bhikkhave, ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ. Yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetuṃ. Yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjikaṃ avebhaṅgika’’nti (mahāva. 369) iminā pāṭhena bhagavā sabbaññū bhikkhūnaṃ āmisadāyajjaṃ vicāresi.

Tattha ticīvarapattaavasesalahubhaṇḍagarubhaṇḍavasena āmisadāyajjaṃ tividhaṃ hoti. Tesu ticīvarapattaṃ gilānupaṭṭhākassa bhāgo hoti, avasesalahubhaṇḍaṃ sammukhībhūtasaṅghassa, pañcavīsatividha garubhaṇḍaṃ cātuddisasaṅghassa. Iminā ito tividhabhaṇḍato aññaṃ bhikkhubhaṇḍaṃ nāma natthi, imehi tividhehi puggalehi añño dāyādo nāma natthīti dasseti. Idāni pana vinayadharā ‘‘bhikkhūnaṃ akappiyabhaṇḍaṃ gihibhūtā ñātakā labhantī’’ti vadanti, taṃ kasmāti ce? ‘‘Ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabba’’nti aṭṭhakathāyaṃ āgatattāti. Saccaṃ āgato, so pana pāṭho vissāsaggāhavisaye āgato, na dāyajjagahaṇaṭṭhāne. ‘‘Gahaṭṭhā vā pabbajitā vā’’icceva āgato, na ‘‘ñātakā aññātakā vā’’ti, tasmā ñātakā vā hontu aññātakā vā, ye taṃ gilānaṃ upaṭṭhahanti, te gilānupaṭṭhākabhāgabhūtassa dhanassa issarā gahaṭṭhapabbajitā, antamaso mātugāmāpi. Te sandhāya ‘‘tesaṃ dātabba’’nti vuttaṃ, na pana ye gilānaṃ nupaṭṭhahanti, te sandhāya. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 369) ‘‘gilānupaṭṭhāko nāma gihī vā hotu pabbajito vā, antamaso mātugāmopi, sabbe bhāgaṃ labhantī’’ti.

Atha vā yo bhikkhu attano jīvamānakāleyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci ñātakassa vā aññātakassa vā gahaṭṭhassa vā pabbajitassa vā adāsi, koci ca ñātako vā aññātako vā gahaṭṭho vā pabbajito vā vissāsaṃ aggahesi, tādise sandhāya ‘‘ye tassa dhanassa issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabba’’nti vuttaṃ, na pana atādise ñātake. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 369) ‘‘sace pana so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci vā vissāsaṃ aggahesi, yassa dinnaṃ, yena ca gahitaṃ, tasseva hoti, tassa ruciyā eva gilānupaṭṭhākā labhantī’’ti. Evaṃ hotu, kappiyabhaṇḍe pana kathanti? Tampi ‘‘gihiñātakānaṃ dātabba’’nti pāḷiyaṃ vā aṭṭhakathāyaṃ vā ṭīkāsu vā natthi, tasmā vicāretabbametaṃ.

Cīvarabhājanakathāvaṇṇanā niṭṭhitā.

Piṇḍapātabhājanakathāvaṇṇanā

209. Idāni piṇḍapātabhājanavinicchayaṃ kathetuṃ ‘‘piṇḍapātabhājane panā’’tiādimāha. Tattha senāsanakkhandhake senāsanabhājaneyeva paṭhamaṃ āgatepi catupaccayabhājanavinicchayattā paccayānukkamena piṇḍapātabhājanaṃ paṭhamaṃ dasseti. Piṇḍapātabhājane pana saṅghabhattādīsu ayaṃ vinicchayoti sambandho. Kathaṃ etāni saṅghabhattādīni bhagavatā anuññātānīti āha ‘‘anujānāmi…pe… anuññātesū’’ti. Saṅghassa atthāya ābhataṃ bhattaṃ saṅghabhattaṃ yathā ‘‘āgantukassa ābhataṃ bhattaṃ āgantukabhatta’’nti. Saṅghato uddissa uddisitvā dātabbaṃ bhattaṃ uddesabhattaṃ. Nimantetvā dātabbaṃ bhattaṃ nimantanabhattaṃ. Salākaṃ pātetvā gāhetabbaṃ bhattaṃ salākabhattaṃ. Pakkhe pakkhadivase dātabbaṃ bhattaṃ pakkhabhattaṃ. Uposathe uposathadivase dātabbaṃ bhattaṃ uposathabhattaṃ. Pāṭipade uposathadivasato dutiyadivase dātabbaṃ bhattaṃ pāṭipadabhattanti viggaho. Ṭhitikā nāma natthīti saṅghattherato paṭṭhāya vassaggena gāhaṇaṃ ṭhitikā nāma.

Attano vihāradvāreti vihārassa dvārakoṭṭhakasamīpaṃ sandhāya vuttaṃ. Bhojanasālāyāti bhattuddesaṭṭhānabhūtāya bhojanasālāyaṃ. Vassaggenāti vassakoṭṭhāsena. Dinnaṃ panāti vatvā yathā so dāyako vadati, taṃ vidhiṃ dassetuṃ ‘‘saṅghato bhante’’tiādimāha. Antaraghareti antogehe. Antoupacāragatānanti ettha gāmadvāravīthicatukkesu dvādasahatthabbhantaraṃ upacāro nāma.

Antaragharassa upacāre pana labbhamānavisesaṃ dassetuṃ ‘‘gharūpacāro cetthā’’tiādimāha. Ekavaḷañjanti ekena dvārena vaḷañjitabbaṃ. Nānānivesanesūti nānākulassa nānūpacāresu nivesanesu. Lajjī pesalo agatigamanaṃ vajjetvā medhāvī ca upaparikkhitvā uddisatīti āha ‘‘pesalo lajjī medhāvī icchitabbo’’ti. Nisinnassapi niddāyantassapīti anādare sāmivacanaṃ, vuḍḍhatare niddāyante navakassa gāhitaṃ suggāhitanti attho. Ticīvaraparivāraṃ vāti ettha ‘‘udakamattalābhī viya aññopi uddesabhattaṃ alabhitvā vatthādianekappakārakaṃ labhati ce, tasseva ta’’nti gaṇṭhipadesu vuttaṃ. Attano rucivasena yaṃ kiñci vatvā āharituṃ vissajjitattā vissaṭṭhadūto nāma. Yaṃ icchatīti ‘‘uddesabhattaṃ dethā’’tiādīni vadanto yaṃ icchati. Pucchāsabhāgenāti pucchāsadisena.

‘‘Ekā kūṭaṭṭhitikā nāma hotī’’ti vatvā tameva ṭhitikaṃ vibhāvento ‘‘rañño vā hī’’tiādimāha. Aññehi uddesabhattādīhi amissetvā visuṃyeva ṭhitikāya gahetabbattā ‘‘ekacārikabhattānī’’ti vuttaṃ. Theyyāya harantīti pattahārakā haranti. Gīvā hotīti āṇāpakassa gīvā hoti. Sabbaṃ pattassāmikassa hotīti cīvarādikampi sabbaṃ pattassāmikasseva hoti, ‘‘mayā bhattameva sandhāya vuttaṃ, na cīvarādi’’nti vatvā gahetuṃ vaṭṭatīti attho. Manussānaṃ vacanaṃ kātuṃ vaṭṭatīti vuttā gacchantīti manussānaṃ vacanaṃ kātuṃ vaṭṭatīti tena bhikkhunā vuttā gacchanti. Akatabhāgo nāmāti āgantukabhāgo nāma, adinnapubbabhāgoti attho. Sabbo saṅgho paribhūñjatūti vutteti ettha ‘‘paṭhamameva ‘sabbasaṅghikabhattaṃ dethā’ti vatvā pacchā ‘sabbo saṅgho paribhuñjatū’ti avuttepi bhājetvā paribhuñjitabba’’nti gaṇṭhipadesu vuttaṃ. Kiṃ āharīyatīti avatvāti ‘‘katarabhattaṃ tayā āharīyatī’’ti dāyakaṃ apucchitvā. Pakatiṭhitikāyāti uddesabhattaṭhitikāya.

Piṇḍapātabhājanakathāvaṇṇanā niṭṭhitā.

Nimantanabhattakathāvaṇṇanā

210. ‘‘Ettake bhikkhū saṅghato uddisitvā dethā’’tiādīni avatvā ‘‘ettakānaṃ bhikkhūnaṃ bhattaṃ dethā’’ti vatvā dinnaṃ saṅghikaṃ nimantanaṃ nāma. Piṇḍapātikānampi vaṭṭatīti bhikkhāpariyāyena vuttattā vaṭṭati. Paṭipāṭiyāti laddhapaṭipāṭiyā. Vicchinditvāti ‘‘bhattaṃ gaṇhathā’’ti padaṃ avatvā. Tenevāha ‘‘bhattanti avadantenā’’ti. Ālopasaṅkhepenāti ekekapiṇḍavasena. Ayañca nayo nimantaneyeva, na uddesabhatte. Tassa hi ekassa pahonakappamāṇaṃyeva bhājetabbaṃ, tasmā uddesabhatte ālopaṭṭhitikā nāma natthi.

Āruḷhāyeva mātikaṃ. Saṅghato aṭṭha bhikkhūti ettha ye mātikaṃ āruḷhā, te aṭṭha bhikkhūti yojetabbaṃ. Uddesabhattanimantanabhattādisaṅghikabhattamātikāsu nimantanabhattamātikāya ṭhitikāvasena āruḷhe bhattuddesakena vā sayaṃ vā saṅghato uddisāpetvā gahetvā gantabbaṃ, na attanā rucite gahetvāti adhippāyo. Mātikaṃ āropetvāti ‘‘saṅghato gaṇhāmī’’tiādinā vuttamātikābhedaṃ dāyakassa viññāpetvāti attho. ‘‘Ekavāranti yāva tasmiṃ āvāse vasanti bhikkhū, sabbe labhantī’’ti gaṇṭhipadesu vuttaṃ. Ayaṃ panettha adhippāyo – ekavāranti na ekadivasaṃ sandhāya vuttaṃ, yattakā pana bhikkhū tasmiṃ āvāse vasanti, te sabbe. Ekasmiṃ divase gahitabhikkhū aññadā aggahetvā yāva ekavāraṃ sabbe bhikkhū bhojitā hontīti jānāti ce, ye jānanti, te gahetvā gantabbanti. Paṭibaddhakālato paṭṭhāyāti tattheva vāsassa nibaddhakālato paṭṭhāya.

Nimantanabhattakathāvaṇṇanā niṭṭhitā.

Salākabhattakathāvaṇṇanā

211. Upanibandhitvāti likhitvā. Gāmavasenapīti yebhuyyena samalābhagāmavasenapi. Bahūni salākabhattānīti tiṃsaṃ vā cattārīsaṃ vā bhattāni. Sace hontīti ajjhāharitvā yojetabbaṃ. Sallakkhetvāti tāni bhattāni pamāṇavasena sallakkhetvā. Niggahena datvāti dūraṃ gantuṃ anicchantassa niggahena sampaṭicchāpetvā. Puna vihāraṃ āgantvāti ettha vihāraṃ anāgantvā bhattaṃ gahetvā pacchā vihāre attano pāpetvā bhuñjitumpi vaṭṭati. Ekagehavasenāti vīthiyampi ekapasse gharapāḷiyā vasena. Uddisitvāpīti ‘‘asukakule salākabhattāni tuyhaṃ pāpuṇantī’’ti vatvā.

212. Vāragāmeti atidūrattā vārena gantabbagāme. Saṭṭhito vā paṇṇāsato vāti daṇḍakammatthāya udakaghaṭaṃ sandhāya vuttaṃ. Vihāravāroti sabbabhikkhūsu bhikkhāya gatesu vihārarakkhaṇavāro. Nesanti vihāravārikānaṃ. Phātikammamevāti vihārarakkhaṇakiccassa pahonakapaṭipādanameva. Dūrattā niggahetvāpi vārena gahetabbo gāmo vāragāmo. Vihāravāre niyuttā vihāravārikā, vārena vihārarakkhaṇakā. Aññathattanti pasādaññathattaṃ. Phātikammameva bhavantīti vihārarakkhaṇatthāya saṅghena dātabbā atirekalābhā honti. Ekasseva pāpuṇantīti divase divase ekekasseva pāpitānīti attho. Saṅghanavakena laddhakāleti divase divase ekekassa pāpitāni dve tīṇi ekacārikabhattāni teneva niyāmena attano pāpuṇanaṭṭhāne saṅghanavakena laddhakāle.

Yassa kassaci sammukhībhūtassa pāpetvāti ettha ‘‘yebhuyyena ce bhikkhū bahisīmagatā honti, sammukhībhūtassa yassa kassaci pāpetabbaṃ sabhāgattā ekena laddhaṃ sabbesaṃ hoti, tasmimpi asati attano pāpetvā dātabba’’nti gaṇṭhipadesu vuttaṃ. Rasasalākanti ucchurasasalākaṃ. Salākavasena pana gāhitattā na sāditabbāti idaṃ asāruppavasena vuttaṃ, na dhutaṅgabhedavasena. ‘‘Saṅghato nirāmisasalākā…pe… vaṭṭatiyevā’’ti hi visuddhimagge (visuddhi. 1.26) vuttaṃ. Sāratthadīpaniyampi (sārattha. ṭī. cūḷavagga 3.325) – saṅghato nirāmisasalākāpi vihāre pakkabhattampi vaṭṭatiyevāti sādhāraṇaṃ katvā visuddhimagge (visuddhi. 1.26) vuttattā, ‘‘evaṃ gāhite sāditabbaṃ, evaṃ na sāditabba’’nti visesetvā avuttattā ca ‘‘bhesajjādisalākāyo cettha kiñcāpi piṇḍapātikānampi vaṭṭanti, salākavasena pana gāhitattā na sāditabbā’’ti ettha adhippāyo vīmaṃsitabbo. Yadi hi bhesajjādisalākā salākavasena gāhitā na sāditabbā siyā, ‘‘saṅghato nirāmisasalākā vaṭṭatiyevā’’ti na vadeyya, ‘‘atirekalābho saṅghabhattaṃ uddesabhatta’’ntiādivacanato (mahāva. 128) ca ‘‘atirekalābhaṃ paṭikkhipāmī’’ti salākavasena gāhetabbaṃ bhattameva paṭikkhittaṃ, na bhesajjaṃ. Saṅghabhattādīni hi cuddasa bhattāniyeva tena na sāditabbānīti vuttāni. Khandhakabhāṇakānaṃ vā matena idha evaṃ vuttanti gahetabbanti vuttaṃ. Aggato dātabbā bhikkhā aggabhikkhā. Aggabhikkhāmattanti ekakaṭacchubhikkhāmattaṃ. Laddhā vā aladdhā vā svepi gaṇheyyāsīti laddhepi appamattatāya vuttaṃ. Tenāha ‘‘yāvadatthaṃ labhati…pe… alabhitvā sve gaṇheyyāsīti vattabbo’’ti. Aggabhikkhamattanti hi ettha matta-saddo bahubhāvaṃ nivatteti.

Salākabhattaṃ nāma vihāreyeva uddisīyati vihārameva sandhāya dīyamānattāti āha ‘‘vihāre apāpitaṃ panā’’tiādi. Tatra āsanasālāyāti tasmiṃ gāme āsanasālāya. Vihāraṃ ānetvā gāhetabbanti tathā vatvā tasmiṃ divase dinnabhattaṃ vihārameva ānetvā ṭhitikāya gāhetabbaṃ. Tatthāti tasmiṃ disābhāge. Taṃ gahetvāti taṃ vāragāmasalākaṃ attanā gahetvā. Tenāti yo attano pattavāragāme salākaṃ disāgamikassa adāsi, tena. Anatikkamanteyeva tasmiṃ tassa salākā gāhetabbāti yasmā upacārasīmaṭṭhasseva salākā pāpuṇāti, tasmā tasmiṃ disaṃgamike upacārasīmaṃ anatikkanteyeva tassa disaṃgamikassa pattasalākā attano pāpetvā gāhetabbā.

Devasikaṃ pāpetabbāti upacārasīmāyaṃ ṭhitassa yassa kassaci vassaggena pāpetabbā. Evaṃ etesu anāgatesu āsannavihāre bhikkhūnaṃ bhuñjituṃ vaṭṭati, itarathā saṅghikaṃ hoti. Anāgatadivaseti ettha kathaṃ tesaṃ bhikkhūnaṃ āgatānāgatabhāvo viññāyatīti ce? Yasmā tato tato āgatā bhikkhū tasmiṃ gāme āsanasālāya sannipatanti, tasmā tesaṃ āgatānāgatabhāvo sakkā viññātuṃ. Amhākaṃ gocaragāmeti salākabhattadāyakānaṃ gāme. Bhuñjituṃ āgacchantīti ‘‘mahāthero ekakova vihāre ohīno avassaṃ sabbasalākā attano pāpetvā ṭhito’’ti maññamānā āgacchanti.

Salākabhattakathāvaṇṇanā niṭṭhitā.

Pakkhikabhattādikathāvaṇṇanā

213. Abhilakkhitesu catūsu pakkhadivasesu dātabbaṃ bhattaṃ pakkhikaṃ. Abhilakkhitesūti ettha abhīti upasāramattaṃ, lakkhaṇiyesuiccevattho, uposathasamādānadhammassavanapūjāsakkārādikaraṇatthaṃ lakkhitabbesu sallakkhetabbesu upalakkhetabbesūti vuttaṃ hoti. Sve pakkhoti ajjapakkhikaṃ na gāhetabbanti aṭṭhamiyā bhuñjitabbaṃ, sattamiyā bhuñjanatthāya na gāhetabbaṃ, dāyakehi niyamitadivaseneva gāhetabbanti attho. Tenāha ‘‘sace panā’’tiādi. Sve lūkhanti ajja āvāhamaṅgalādikaraṇato atipaṇītaṃ bhojanaṃ karīyati, sve tathā na bhavissati, ajjeva bhikkhū bhojessāmāti adhippāyo. Sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.325) pana aññathā vuttaṃ. Pakkhikabhattato uposathikabhattassa bhedaṃ dassento āha ‘‘uposathaṅgāni samādiyitvā’’tiādi. Uposathe dātabbaṃ bhattaṃ uposathikaṃ.

Pakkhikabhattādikathāvaṇṇanā niṭṭhitā.

Āgantukabhattādikathāvaṇṇanā

214. Nibandhāpitanti ‘‘asukavihāre āgantukā bhuñjantū’’ti niyamitaṃ. Gamiko āgantukabhattampīti gāmantarato āgantvā avūpasantena gamikacittena vasitvā puna aññattha gacchantaṃ sandhāya vuttaṃ, āvāsikassa pana gantukāmassa gamikabhattameva labbhati. ‘‘Lesaṃ oḍḍetvā’’ti vuttattā lesābhāvena yāva gamanaparibandho vigacchati, tāva bhuñjituṃ vaṭṭatīti ñāpitanti daṭṭhabbaṃ.

Dhurabhattādikathāvaṇṇanā

215. Taṇḍulādīni pesenti…pe… vaṭṭatīti abhihaṭabhikkhattā vaṭṭati.

216. Tathā paṭiggahitattāti bhikkhānāmena paṭiggahitattā. Pattaṃ pūretvā thaketvā dinnanti ‘‘guḷakabhattaṃ demā’’ti dinnaṃ. Sesaṃ suviññeyyameva.

Piṇḍapātabhājanakathāvaṇṇanā niṭṭhitā.

Gilānapaccayabhājanakathāvaṇṇanā

217. Ito paraṃ paccayānukkamena senāsanabhājanakathāya vattabbāyapi tassā mahāvisayattā, gilānapaccayabhājanīyakathāya pana appavisayattā, piṇḍapātabhājanīyakathāya anulomattā ca tadanantaraṃ taṃ dassetumāha ‘‘gilānapaccayabhājanīyaṃ panā’’tiādi. Tattha rājarājamahāmattāti upalakkhaṇamattamevetaṃ. Brāhmaṇamahāsālagahapatimahāsālādayopi evaṃ karontiyeva. Ghaṇṭiṃ paharitvātiādi heṭṭhā vuttanayattā ca pākaṭattā ca suviññeyyameva. Upacārasīmaṃ…pe… bhājetabbanti idaṃ saṅghaṃ uddissa dinnattā vuttaṃ. Kumbhaṃ pana āvajjetvāti kumbhaṃ disāmukhaṃ katvā. Sace thinaṃ sappi hotīti kakkhaḷaṃ sappi hoti. Thokaṃ thokampi pāpetuṃ vaṭṭatīti evaṃ kate ṭhitikāpi tiṭṭhati. Siṅgiveramaricādibhesajjampi avasesapattathālakādisamaṇaparikkhāropīti iminā na kevalaṃ bhesajjameva gilānapaccayo hoti, atha kho avasesaparikkhāropi gilānapaccaye antogadhoyevāti dasseti.

Gilānapaccayabhājanakathāvaṇṇanā niṭṭhitā.

Senāsanaggāhakathāvaṇṇanā

218. Senāsanabhājanakathāyaṃ senāsanaggāhe vinicchayoti senāsanabhājanamevāha. Tattha utukāle senāsanaggāho ca vassāvāse senāsanaggāho cāti kālavasena senāsanaggāho nāma duvidho hotīti yojanā. Tattha utukāleti hemantagimhānautukāle. Vassāvāseti vassānakāle. Bhikkhuṃ uṭṭhāpetvā senāsanaṃ dātabbaṃ, akālo nāma natthi dāyakehi ‘‘āgatānāgatassa cātuddisassa saṅghassa dammī’’ti dinnasaṅghikasenāsanattā. Ekekaṃ pariveṇanti ekekassa bhikkhussa ekekaṃ pariveṇaṃ. Tatthāti tasmiṃ laddhapariveṇe. Dīghasālāti caṅkamanasālā. Maṇḍalamāḷoti upaṭṭhānasālā. Anudahatīti pīḷeti. Adātuṃ na labhatīti iminā sañcicca adentassa paṭibāhane pavisanato dukkaṭanti dīpeti. Jambudīpe panāti ariyadese bhikkhū sandhāya vuttaṃ. Te kira tathā paññāpenti.

219. Na gocaragāmo ghaṭṭetabboti vuttamevatthaṃ vibhāveti ‘‘na tattha manussā vattabbā’’tiādinā. Vitakkaṃ chinditvāti ‘‘iminā nīhārena gacchantaṃ disvā nivāretvā paccaye dassantī’’ti evarūpaṃ vitakkaṃ anuppādetvā. Tesu ce ekoti tesu manussesu eko paṇḍitapuriso. Bhaṇḍapaṭicchādananti paṭicchādanabhaṇḍaṃ, sarīrapaṭicchādanaṃ cīvaranti attho. Suddhacittattāva anavajjanti idaṃ pucchitakkhaṇe kāraṇācikkhaṇaṃ sandhāya vuttaṃ na hoti asuddhacittassapi pucchitapañhavissajjane dosābhāvā. Evaṃ pana gate maṃ pucchissantīti saññāya agamanaṃ sandhāya vuttanti daṭṭhabbaṃ.

Paṭijaggitabbānīti khaṇḍaphullābhisaṅkharaṇasammajjanādīhi paṭijaggitabbāni. Muṇḍavedikāyāti cetiyassa hammiyavedikāya ghaṭākārassa upari caturassavedikāya. Kattha pucchitabbanti pucchāya yato pakatiyā labbhati, tattha pucchitabbanti vissajjanā. Kasmā pucchitabbantiādi yato pakatiyā labbhati, tatthāpi pucchanassa kāraṇasandassanatthaṃ vuttaṃ. Paṭikkammāti vihārato apasakkitvā. Tamatthaṃ dassento ‘‘yojanadviyojanantare hotī’’ti āha. Upanikkhepanti khettaṃ vā nāḷikerādiārāmaṃ vā kahāpaṇādīni vā ārāmikānaṃ niyyātetvā ‘‘ito uppannā vaḍḍhi vassāvāsikatthāya hotū’’ti dinnaṃ. Vattaṃ katvāti tasmiṃ senāsane kattabbavattaṃ katvā. Iti saddhādeyyeti evaṃ heṭṭhā vuttanayena saddhāya dātabbe vassāvāsikalābhavisayeti attho.

Vatthu panāti tatruppāde uppannarūpiyaṃ, tañca ‘‘tato catupaccayaṃ paribhuñjathā’’ti dinnakhettādito uppannattā kappiyakārakānaṃ hatthe ‘‘kappiyabhaṇḍaṃ paribhuñjathā’’ti dāyakehi dinnavatthusadisaṃ hotīti āha ‘‘kappiyakārakānañhī’’tiādi. Saṅghasuṭṭhutāyāti saṅghassa hitāya. Puggalavaseneva kātabbanti parato vakkhamānanayena bhikkhū cīvarena kilamanti, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatītiādinā puggalaparāmāsavaseneva kātabbaṃ, ‘‘saṅgho cīvarena kilamatī’’tiādinā pana saṅghaparāmāsavasena na kātabbaṃ. Kappiyabhaṇḍavasenāti sāmaññato vuttamevatthaṃ vibhāvetuṃ ‘‘cīvarataṇḍulādivaseneva cā’’ti vuttaṃ. Ca-kāro cettha panasaddatthe vattati, na samuccayattheti daṭṭhabbaṃ. Puggalavaseneva kappiyabhaṇḍavasena ca apalokanappakāraṃ dassetuṃ ‘‘taṃ pana evaṃ kattabba’’ntiādi vuttaṃ.

Cīvarapaccayaṃ sallakkhetvāti saddhādeyyatatruppādavasena tasmiṃ vassāvāse labbhamānacīvarasaṅkhātaṃ paccayaṃ ‘‘ettaka’’nti paricchinditvā. Senāsanassāti senāsanaggāhāpaṇassa. Vuttanti mahāaṭṭhakathāyaṃ vuttaṃ. Kasmā evaṃ vuttanti āha ‘‘evañhī’’tiādi, senāsanaggāhāpakassa attanāva attano gahaṇaṃ asāruppaṃ, tasmā ubho aññamaññaṃ gāhessantīti adhippāyo. Sammatasenāsanaggāhāpakassa āṇattiyā aññena gahitopi gāho ruhatiyevāti veditabbaṃ. Aṭṭhapi soḷasapi jane sammannituṃ vaṭṭatīti visuṃ visuṃ sammannituṃ vaṭṭati, udāhu ekatoti? Ekatopi vaṭṭati. Ekakammavācāya sabbepi ekato sammannituṃ vaṭṭati. Niggahakammameva hi saṅgho saṅghassa na karoti. Sammutidānaṃ pana bahūnampi ekato kātuṃ vaṭṭati. Teneva sattasatikakkhandhake ubbāhikasammutiyaṃ aṭṭhapi janā ekato sammatāti. Āsanagharanti paṭimāgharaṃ. Maggoti upacārasīmabbhantaragate gāmābhimukhamagge katasālā vuccati, evaṃ pokkharaṇirukkhamūlādīsupi. Rukkhamūlādayo channā kavāṭabaddhāva senāsanaṃ. Ito parāni suviññeyyāni.

220. Mahālābhapariveṇakathāyaṃ labhantīti tatra vāsino bhikkhū labhanti. Vijaṭetvāti ekekassa pahonakappamāṇena viyojetvā. Āvāsesūti senāsanesu. Pakkhipitvāti ettha pakkhipanaṃ nāma tesu vasantānaṃ ito uppannavassāvāsikadānaṃ. Pavisitabbanti aññehi bhikkhūhi tasmiṃ mahālābhe pariveṇe vasitvā cetiye vattaṃ katvāva lābho gahetabboti adhippāyo.

221. Paccayaṃ vissajjetīti cīvarapaccayaṃ nādhivāseti. Ayampīti tena vissajjitapaccayopi. Pādamūle ṭhapetvā sāṭakaṃ dentīti paccayadāyakā denti. Etena gahaṭṭhehi pādamūle ṭhapetvā dinnampi paṃsukūlikānampi vaṭṭatīti dasseti. Atha vassāvāsikaṃ demāti vadantīti ettha ‘‘paṃsukūlikānaṃ na vaṭṭatī’’ti ajjhāharitvā yojetabbaṃ. Vassaṃ vutthabhikkhūnanti paṃsukūlikato aññesaṃ bhikkhūnaṃ. Upanibandhitvā gāhetabbanti ‘‘imasmiṃ rukkhe vā maṇḍape vā vasitvā cetiye vattaṃ katvā gaṇhathā’’ti evaṃ upanibandhitvā gāhetabbaṃ.

Pāṭipadaaruṇatotiādi vassūpanāyikadivasaṃ sandhāya vuttaṃ. Antarāmuttakaṃ pana pāṭipadaṃ atikkamitvāpi gāhetuṃ vaṭṭati. ‘‘Kattha nu kho vasissāmi, kattha vasantassa phāsu bhavissati, kattha vā paccaye labhissāmī’’ti evaṃ uppannena vitakkena caratīti vitakkacāriko. Idāni yaṃ dāyakā pacchimavassaṃvutthānaṃ vassāvāsikaṃ deti, tattha paṭipajjanavidhiṃ dassetuṃ ‘‘pacchimavassūpanāyikadivase panā’’tiādi āraddhaṃ. Āgantuko ce bhikkhūti cīvare gāhite pacchā āgato āgantuko bhikkhu. Pattaṭṭhāneti vassaggena āgantukabhikkhuno pattaṭṭhāne. Paṭhamavassūpagatāti āgantukassa āgamanato puretarameva pacchimikāya vassūpanāyikāya vassūpagatā. Laddhaṃ laddhanti punappunaṃ dāyakānaṃ santikā āgatāgatasāṭakaṃ.

Sādiyantāpi hi teneva vassāvāsikassa sāminoti chinnavassattā vuttaṃ. Paṭhamameva katikāya katattā ‘‘neva adātuṃ labhantī’’ti vuttaṃ, dātabbaṃ vārentānaṃ gīvā hotīti adhippāyo. Tesameva dātabbanti vassūpagatesu aladdhavassāvāsikānaṃ ekaccānameva dātabbaṃ. Bhatiniviṭṭhanti bhatiṃ katvā viya niviṭṭhaṃ pariyiṭṭhaṃ. Bhatiniviṭṭhanti vā pānīyupaṭṭhānādibhatiṃ katvā laddhaṃ. Saṅghikaṃ panātiādi kesañci vādadassanaṃ. Tattha saṅghikaṃ pana apalokanakammaṃ katvā gāhitanti tatruppādaṃ sandhāya vuttaṃ. Tattha apalokanakammaṃ katvā gāhitanti ‘‘chinnavassāvāsikañca idāni uppajjanakavassāvāsikañca imesaṃ dātuṃ ruccatī’’ti anantare vuttanayena apalokanaṃ katvā gāhitaṃ saṅghena dinnattā vibbhantopi labhateva, pageva chinnavasso. Paccayavasena gāhitaṃ pana temāsaṃ vasitvā gahetuṃ attanā dāyakehi ca anumatattā bhatiniviṭṭhampi chinnavassopi vibbhantopi na labhatīti keci ācariyā vadanti. Idañca pacchā vuttattā pamāṇaṃ, teneva vassūpanāyikadivase evaṃ dāyakehi dinnaṃ vassāvāsikaṃ gahitabhikkhuno vassacchedaṃ akatvā vāsova heṭṭhā vihito, na pānīyupaṭṭhānādibhatikaraṇamattaṃ. Yadi hi taṃ bhatiniviṭṭhameva siyā, bhatikaraṇameva vidhātabbaṃ, tasmā vassaggena gāhitaṃ chinnavassādayo na labhantīti veditabbaṃ.

‘‘Idha, bhikkhave, vassaṃvuttho bhikkhu vibbhamati, saṅghasseva ta’’nti (mahāva. 374-375) vacanato ‘‘vataṭṭhāne…pe… saṅghikaṃ hotī’’ti vuttaṃ. Saṅghikaṃ hotīti etena vutthavassānampi vassāvāsikabhāgo saṅghikato amocito tesaṃ vibbhamena saṅghiko hotīti dasseti. Manusseti dāyakamanusse. Labhatīti ‘‘mama pattabhāvaṃ etassa dethā’’ti dāyake sampaṭicchāpenteneva saṅghikato viyojitaṃ hotīti vuttaṃ. Varabhāgaṃ sāmaṇerassāti tassa paṭhamagāhattā, therena pubbe paṭhamabhāgassa gahitattā, idāni gayhamānassa dutiyabhāgattā ca vuttaṃ.

222. Idāni antarāmuttasenāsanaggāhaṃ dassetuṃ ‘‘ayamaparopī’’tyādimāha. Tattha aparopīti pubbe vuttasenāsanaggāhadvayato aññopīti attho. Nanu ca ‘‘ayaṃ senāsanaggāho nāma duvidho hoti utukāle ca vassāvāse cā’’ti vutto, atha kasmā ‘‘ayamaparopī’’tyādi vuttoti codanaṃ sandhāyāha ‘‘divasavasena hī’’tiādi. Aparajjugatāya āsāḷhiyāti paṭhamavassūpanāyikadivasabhūtaṃ āsāḷhipuṇṇamiyā pāṭipadaṃ sandhāya vuttaṃ, māsagatāya āsāḷhiyāti dutiyavassūpanāyikadivasabhūtasāvaṇapuṇṇamiyā pāṭipadaṃ. Aparajjugatāya pavāraṇāti assayujapuṇṇamiyā pāṭipadaṃ.

223. Utukāle paṭibāhituṃ na labhatīti hemantagimhesu aññe sampattabhikkhū paṭibāhituṃ na labhati. Navakammanti navakammasammuti. Akatanti aparisaṅkhataṃ. Vippakatanti aniṭṭhitaṃ. Ekaṃ mañcaṭṭhānaṃ datvāti ekaṃ mañcaṭṭhānaṃ puggalikaṃ datvā. Tibhāganti tatiyabhāgaṃ. Evaṃ vissajjanampi thāvarena thāvaraṃ parivattanaṭṭhāneyeva pavisati, na itarathā sabbasenāsanavissajjanato. Sace saddhivihārikādīnaṃ dātukāmo hotīti sace so saṅghassa bhaṇḍaṭhapanaṭṭhānaṃ vā aññesaṃ bhikkhūnaṃ vasanaṭṭhānaṃ vā dātuṃ na icchati, attano saddhivihārikādīnaññeva dātukāmo hoti, tādisassa ‘‘tuyhaṃ puggalikameva katvā jaggāhī’’ti na sabbaṃ dātabbanti adhippāyo. Tatthassa kattabbavidhiṃ dassento āha ‘‘kamma’’ntiādi. Evañhītiādimhi cayānurūpaṃ tatiyabhāge vā upaḍḍhabhāge vā gahite taṃ bhāgaṃ dātuṃ labhatīti attho. Yenāti tesu dvīsu tīsu bhikkhūsu yena. So sāmīti tassā bhūmiyā vihārakaraṇe sova sāmī, taṃ paṭibāhitvā itarena na kātabbanti adhippāyo.

224. Akataṭṭhāneti senāsanato bahi cayādīnaṃ akataṭṭhāne. Cayaṃ vā pamukhaṃ vāti saṅghikasenāsanaṃ nissāya tato bahi bandhitvā ekaṃ senāsanaṃ vā. Bahikuṭṭeti kuṭṭato bahi, attano kataṭṭhāneti attho. Sesaṃ suviññeyyameva.

Senāsanaggāhakathāvaṇṇanā niṭṭhitā.

Catupaccayasādhāraṇakathāvaṇṇanā

225. Catupaccayasādhāraṇakathāyaṃ sammatena appamattakavissajjakenāti ñattidutiyakammavācāya vā apalokanakammena vā sammatena appamattakavissajjakasammutiladdhena. Avibhattaṃ saṅghikabhaṇḍanti pucchitabbakiccaṃ natthīti ettha avibhattaṃ saṅghikabhaṇḍanti kukkuccuppattiākāradassanaṃ, evaṃ kukkuccaṃ katvā pucchitabbakiccaṃ natthi, apucchitvāva dātabbanti adhippāyo. Kasmāti ce? Ettakassa saṅghikabhaṇḍassa vissajjanatthāyeva samaggassa saṅghassa anumatiyā katasammutikammattā. Guḷapiṇḍe…pe… dātabboti ettha guḷapiṇḍaṃ tālapakkappamāṇanti veditabbaṃ. Piṇḍāya paviṭṭhassapīti idaṃ upalakkhaṇamattaṃ. Aññena kāraṇena bahisīmagatassapi eseva nayo. Odanapaṭivīsoti saṅghabhattādisaṅghikaodanapaṭivīso. Antoupacārasīmāyaṃ ṭhitassāti anādare sāmivacanaṃ, antoupacārasīmāyaṃ ṭhitasseva gāhetuṃ vaṭṭati, na bahiupacārasīmaṃ pattassāti attho. Vuttañhetaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 325) ‘‘bahiupacārasīmāya ṭhitānaṃ gāhethāti vadanti, na gāhetabba’’nti. Antogāmaṭṭhānampīti ettha pi-saddo avuttasampiṇḍanattho, antogāmaṭṭhānampi bahigāmaṭṭhānampi gāhetuṃ vaṭṭatīti attho. Sambhāvanattho vā, tena antogāmaṭṭhānampi gāhetuṃ vaṭṭati, pageva bahigāmaṭṭhānanti.

Catupaccayasādhāraṇakathāvaṇṇanā niṭṭhitā.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Catupaccayabhājanīyavinicchayakathālaṅkāro nāma

Aṭṭhavīsatimo paricchedo.

Vihāravinicchayakathāvaṇṇanā

Idāni catupaccayantogadhattā vihārassa catupaccayabhājanakathānantaraṃ vihāravinicchayakathā ārabhīyate. Tatridaṃ vuccati –

‘‘Ko vihāro kenaṭṭhena;

Vihāro so katividho;

Kena so kassa dātabbo;

Kathaṃ ko tassa issaro.

‘‘Kena so gāhito kassa;

Anuṭṭhāpaniyā kati;

Katihaṅgehi yuttassa;

Dhuvavāsāya dīyate’’ti.

Tattha ko vihāroti catūsu paccayesu senāsanasaṅkhāto catūsu senāsanesu vihārasenāsanasaṅkhāto bhikkhūnaṃ nivāsabhūto patissayaviseso. Kenaṭṭhena vihāroti viharanti etthāti vihāro, iriyāpathadibbabrahmaariyasaṅkhātehi catūhi vihārehi ariyā ettha viharantītyattho. So katividhoti saṅghikavihāragaṇasantakavihārapuggalikavihāravasena tibbidho. Vuttañhetaṃ samantapāsādikāyaṃ ‘‘cātuddisaṃ saṅghaṃ uddissa bhikkhūnaṃ dinnaṃ vihāraṃ vā pariveṇaṃ vā āvāsaṃ vā mahantampi khuddakampi abhiyuñjato abhiyogo na ruhati, acchinditvā gaṇhitumpi na sakkoti. Kasmā? Sabbesaṃ dhuranikkhepābhāvato. Na hettha sabbe cātuddisā bhikkhū dhuranikkhepaṃ karontīti. Dīghabhāṇakādibhedassa pana gaṇassa, ekapuggalassa vā santakaṃ abhiyuñjitvā gaṇhanto sakkoti te dhuraṃ nikkhipāpetuṃ, tasmā tattha ārāme vuttanayeneva vinicchayo veditabbo’’ti. Iminā dāyakasantako vihāro nāma natthīti dīpeti.

Kena so dātabboti khattiyena vā brāhmaṇena vā yena kenaci so vihāro dātabbo. Kassa dātabboti saṅghassa vā gaṇassa vā puggalassa vā dātabbo. Kathaṃ dātabboti yadi saṅghassa deti, ‘‘imaṃ vihāraṃ āgatānāgatassa cātuddisassa saṅghassa dammī’’ti, yadi gaṇassa, ‘‘imaṃ vihāraṃ āyasmantānaṃ dammī’’ti, yadi puggalassa, ‘‘imaṃ vihāraṃ āyasmato dammī’’ti dātabbo. Ko tassa issaroti yadi saṅghassa deti, saṅgho tassa vihārassa issaro. Yadi gaṇassa deti, gaṇo tassa issaro. Yadi puggalassa deti, puggalo tassa issaroti. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘dīghabhāṇakādikassa pana gaṇassa ekapuggalassa vā santaka’’nti.

Kena so gāhitoti senāsanaggāhāpakena so vihāro gāhito. Vuttañhetaṃ bhagavatā ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ senāsanaggāhāpakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, evañca, bhikkhave, sammannitabbo, paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ senāsanaggāhāpakaṃ sammanneyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, saṅgho itthannāmaṃ bhikkhuṃ senāsanaggāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno senāsanaggāhāpakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo bhikkhu senāsanaggāhāpako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (cūḷava. 317).

Kassa so gāhitoti bhikkhūnaṃ so vihāro gāhito. Vuttañhetaṃ bhagavatā ‘‘anujānāmi, bhikkhave, paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetu’’nti (cūḷava. 318). Anuṭṭhāpaniyā katīti cattāro anuṭṭhāpanīyā vuḍḍhataro gilāno bhaṇḍāgāriko saṅghato laddhasenāsanoti. Vuttañhetaṃ kaṅkhāvitaraṇiyaṃ (kaṅakhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā) ‘‘vuḍḍho hi attano vuḍḍhatāya anuṭṭhāpanīyo, gilāno gilānatāya, saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharagaṇavācakācariyānaṃ vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhetvā dhuvavāsatthāya vihāraṃ sallakkhetvā sammannitvā deti, tasmā yassa saṅghena dinno, sopi anuṭṭhāpanīyo’’ti.

Katihaṅgehi yuttassa dhuvavāsāya dīyateti ukkaṭṭhaparicchedena dvīhi aṅgehi yuttassa dhuvavāsatthāya vihāro dīyate. Katamehi dvīhi? Bahūpakāratāya guṇavisiṭṭhatāya ceti. Kathaṃ viññāyatīti ce? ‘‘Bahūpakāratanti bhaṇḍāgārikatādibahuupakārabhāvaṃ, na kevalaṃ idamevāti āha ‘guṇavisiṭṭhatañcā’ti. Tena bahūpakārattepi guṇavisiṭṭhattābhāve guṇavisiṭṭhattepi bahūpakārattābhāve dātuṃ vaṭṭatīti dassetī’’ti vinayatthamañjūsāyaṃ (kaṅakhā. abhi. ṭī. anupakhajjasikkhāpadavaṇṇanā) vacanato. Omakaparicchedena ekena aṅgena yuttassapi. Katamena ekena aṅgena? Bahūpakāratāya vā guṇavisiṭṭhatāya vā. Kathaṃ viññāyatīti ce? ‘‘Bahūpakārataṃ guṇavisiṭṭhatañca sallakkhentoti bhaṇḍāgārikassa bahūpakārataṃ, dhammakathikādīnaṃ guṇavisiṭṭhatañca sallakkhento’’ti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.119-121) vacanato.

Senāsanaggāho pana duvidho utukāle ca vassāvāse cāti kālavasena. Atha vā tayo senāsanaggāhā purimako pacchimako antarāmuttakoti. Tesaṃ viseso heṭṭhā vuttova. ‘‘Utukāle senāsanaggāho antarāmuttako ca taṅkhaṇapaṭisallāno cāti dubbidho. Vassāvāse senāsanaggāho purimako ca pacchimako cāti dubbidhoti cattāro senāsanaggāhā’’ti ācariyā vadanti, taṃ vacanaṃ pāḷiyampi aṭṭhakathāyampi na āgataṃ. Pāḷiyaṃ (cūḷava. 318) pana ‘‘tayome, bhikkhave, senāsanaggāhā purimako pacchimako antarāmuttako’’icceva āgato, aṭṭhakathāyampi (cūḷava. aṭṭha. 318) ‘‘tīsu senāsanaggāhesu purimako ca pacchimako cāti ime dve gāhā thāvarā, antarāmuttake ayaṃ vinicchayo’’ti āgato.

Idāni pana ekacce ācariyā ‘‘imasmiṃ kāle sabbe vihārā saṅghikāva, puggalikavihāro nāma natthi. Kasmā? Vihāradāyakānaṃ vihāradānakāle kulūpakā ‘imaṃ vihāraṃ āgatānāgatassa cātuddisassa saṅghassa demā’ti vacībhedaṃ kārāpenti, tasmā navavihārāpi saṅghikā eva. Ekaccesu vihāresu evaṃ avatvā dentesupi ‘tasmiṃ jīvante puggaliko hoti, mate saṅghikoyevā’ti vuttattā porāṇakavihārāpi saṅghikāva hontī’’ti vadanti. Tatrevaṃ vicāretabbo – vacībhedaṃ kārāpetvā dinnavihāresupi dāyakā saṅghaṃ uddissa karontā nāma appakā, ‘‘imaṃ nāma bhikkhuṃ imaṃ nāma theraṃ vasāpessāmī’’ti cintetvā puttadāramittāmaccādīhi sammantetvā patiṭṭhāpenti, patiṭṭhānakāle avadantāpi dānakāle yebhuyyena vadanti. Atha pana kulūpakā dānakāle sikkhāpetvā vadāpenti, evaṃ vadantāpi dāyakā appakā saṅghaṃ uddissa denti, bahutarā attano kulūpakameva uddissa denti. Evaṃ sante kulūpakānaṃ vacanaṃ navasu adhammikadānesu ‘‘puggalassa pariṇataṃ saṅghassa pariṇāmetī’’ti (pārā. 660; pāci. 492) vuttaṃ ekaṃ adhammikadānaṃ āpajjati. ‘‘Tasmiṃ jīvante puggaliko, mate saṅghiko’’ti ayaṃ pāṭho mūlapuggalikavisaye na āgato, mūlasaṅghikavihāraṃ jaggāpetuṃ puggalikakārāpanaṭṭhāne āgato, tasmā navavihārāpi puggalaṃ uddissa dinnā santiyeva. Porāṇakavihārāpi mūle puggalikavasena dinnā saddhivihārikādīnaṃ puggalikavaseneva dīyamānāpi tasmiṃ jīvanteyeva vissāsavasena gayhamānāpi puggalikā hontiyeva, tasmā sabbaso puggalikavihārassa abhāvavādo vicāretabbova.

Aññe pana ācariyā ‘‘imasmiṃ kāle saṅghikavihārā nāma na santi, sabbe puggalikāva. Kasmā? Navavihārāpi patiṭṭhāpanakāle dānakāle ca kulūpakabhikkhuṃyeva uddissa katattā puggalikāva, porāṇakavihārāpi sissānusissehi vā aññehi vā puggalehi eva pariggahitattā, na kadāci saṅghena pariggahitattā puggalikāva honti, na saṅghikā’’ti vadanti. Tatrāpyevaṃ vicāretabbaṃ – navavihārepi patiṭṭhānakālepi dānakālepi ekacce saṅghaṃ uddissa karonti, ekacce puggalaṃ. Pubbeva puggalaṃ uddissa katepi atthakāmānaṃ paṇḍitānaṃ vacanaṃ sutvā puggalikadānato saṅghikadānameva mahapphalataranti saddahitvā saṅghike karontāpi dāyakā santi, puggalikavasena paṭiggahite porāṇakavihārepi keci bhikkhū maraṇakāle saṅghassa niyyātenti. Keci kassaci adatvā maranti, tadā so vihāro saṅghiko hoti. Savatthukamahāvihāre pana karontā rājarājamahāmattādayo ‘‘pañcavassasahassaparimāṇaṃ sāsanaṃ yāva tiṭṭhati, tāva mama vihāre vasitvā saṅgho cattāro paccaye paribhuñjatū’’ti paṇidhāya cirakālaṃ saṅghassa paccayuppādakaraṃ gāmakhettādikaṃ ‘‘amhākaṃ vihārassa demā’’ti denti, vihārassāti ca vihāre vasanakasaṅghassa uddissa denti, na kulūpakabhūtassa ekapuggalassa eva, tasmā yebhuyyena saṅghikā dissanti, pāsāṇesu akkharaṃ likhitvāpi ṭhapenti, tasmā sabbaso saṅghikavihārābhāvavādopi vicāretabbova.

Apare pana ācariyā ‘‘imasmiṃ kāle vihāradāyakasantakāva, tasmā dāyakāyeva vicāretuṃ issarā, na saṅgho, na puggalo. Vihāradāyake asantepi tassa puttadhītunattapanattādayo yāva kulaparamparā tassa vihārassa issarāva honti. Kasmāti ce? ‘Yena vihāro kārito, so vihārasāmiko’ti (pāci. aṭṭha. 116) āgatattā ca ‘tassa vā kule yo koci āpucchitabbo’ti (pāci. aṭṭha. 116) ca vacanato vihārassāmibhūto dāyako vā tassa vaṃse uppanno vā vicāretuṃ issaro. ‘Pacchinne kulavaṃse yo tassa janapadassa sāmiko, so acchinditvā puna deti cittalapabbate bhikkhunā nīhaṭaṃ udakavāhakaṃ aḷanāgarājamahesī viya, evampi vaṭṭatī’ti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.538-539) vacanato vihāradāyakassa kulavaṃse pacchinnepi tassa janapadassa issaro rājā vā rājamahāmatto vā yo koci issaro vā vihāraṃ vicāretuṃ yathājjhāsayaṃ dātuṃ vaṭṭatī’’ti vadanti, tampi aññe paṇḍitā nānujānanti.

Kathaṃ? ‘‘Yena vihāro kārito, so vihārasāmiko’’ti vacanaṃ pubbavohāravasena vuttaṃ, na idāni issaravasena yathā jetavanaṃ, pattassāmikotyādi. Yathā hi jetassa rājakumārassa vanaṃ uyyānaṃ jetavananti viggahe kate yadipi anāthapiṇḍikena kiṇitvā vihārapatiṭṭhāpanakālato paṭṭhāya rājakumāro tassa uyyānassa issaro na hoti, tathāpi anāthapiṇḍikena kiṇitakālato pubbe issarabhūtapubbattā pubbavohāravasena sabbadāpi jetavanantveva voharīyati. Yathā ca pattassa sāmiko pattassāmikoti viggahe kate yadipi dāyakehi kiṇitvā bhikkhussa dinnakālato paṭṭhāya kammāro pattassa issaro na hoti, tathāpi dāyakena kiṇitakālato pubbe issarabhūtapubbattā pubbavohāravasena pattassāmikotveva voharīyati, evaṃ yadipi bhikkhussa dinnakālato paṭṭhāya dāyako vihārassa issaro na hoti vatthupariccāgalakkhaṇattā dānassa, tathāpi dānakālato pubbe issarabhūtapubbattā pubbavohāravasena vihārassāmikotveva voharīyati, na mukhyato issarabhāvatoti viññāyati, tasmā saṅghassa vā gaṇassa vā puggalassa vā dinnakālato paṭṭhāya saṅghādayo paṭiggāhakā eva vicāretuṃ issarā, na dāyako.

Kathaṃ viññāyatīti ce? Santesupi anāthapiṇḍikādīsu vihāradāyakesu ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ senāsanaggāhāpakaṃ sammannitu’’ntiādinā (cūḷava. 317) saṅghena sammataṃ senāsanaggāhāpakaṃ anujānitvā, ‘‘anujānāmi, bhikkhave…pe… seyyaggena gāhetu’’ntiādinā (cūḷava. 318) senāsanaggāhāpakasseva vicāretuṃ issarabhāvassa vacanato ca ‘‘dve bhikkhū saṅghikaṃ bhūmiṃ gahetvā sodhetvā saṅghikaṃ senāsanaṃ karonti, yena sā bhūmi paṭhamaṃ gahitā, so sāmī’’ti ca ‘‘ubhopi puggalikaṃ karonti, soyeva sāmī’’ti ca ‘‘yo pana saṅghikaṃ vallimattampi aggahetvā āharimena upakaraṇena saṅghikāya bhūmiyā puggalikavihāraṃ kāreti, upaḍḍhaṃ saṅghikaṃ upaḍḍhaṃ puggalika’’nti ca saṅghapuggalānaṃyeva sāmibhāvassa aṭṭhakathāyaṃ vuttattā ca viññāyati.

‘‘Tassa vā kule yo koci āpucchitabbo’’ti aṭṭhakathāvacanampi tesaṃ vihārassa issarabhāvadīpakaṃ na hoti, atha kho gamiko bhikkhu disaṃ gantukāmo vihāre āpucchitabbabhikkhusāmaṇeraārāmikesu asantesu te āpucchitvā gantabbabhāvameva dīpeti. Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘imaṃ pana dasavidhampi seyyaṃ saṅghike vihāre santharitvā vā santharāpetvā vā pakkamantena āpucchitvā pakkamitabbaṃ, āpucchantena ca bhikkhumhi sati bhikkhu āpucchitabbo…pe… tasmiṃ asati ārāmiko, tasmimpi asati yena vihāro kārito, so vihārassāmiko, tassa vā kule yo koci āpucchitabbo’’ti. Evaṃ ārāmikassapi āpucchitabbato olokanatthāya vattasīseneva āpucchitabbo, na tesaṃ saṅghikasenāsanassa issarabhāvatoti daṭṭhabbaṃ.

‘‘Pacchinne kulavaṃse’’tyādivacanañca akappiyavasena katānaṃ akappiyavohārena paṭiggahitānaṃ khettavatthutaḷākādīnaṃ akappiyattā bhikkhūhi pariccattānaṃ kappiyakaraṇatthāya rājādīhi gahetvā puna tesaṃyeva bhikkhūnaṃ dānameva dīpeti, na tesaṃ rājādīnaṃ tehi bhikkhūhi aññesaṃ saṅghagaṇapuggalacetiyānaṃ dānaṃ. Yadi dadeyyuṃ, adhammikadānaadhammikapaaggahaadhammikaparibhogā siyuṃ. Vuttañhetaṃ parivāre (pari. aṭṭha. 329) ‘‘nava adhammikāni dānāni saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti, cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetī’’ti. Aṭṭhakathāyañca (pari. aṭṭha. 329) ‘‘nava adhammikāni dānānīti…pe… evaṃ vuttāni. Nava paṭiggahaparibhogāti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā cā’’ti vuttaṃ. Tasmā yadi rājādayo issarāti gahetvā aññassa deyyuṃ, tampi dānaṃ adhammikadānaṃ hoti, taṃ dānaṃ paṭiggahā ca adhammikapaṭiggahā honti, taṃ dānaṃ paribhuñjantā ca adhammikaparibhogā hontīti daṭṭhabbaṃ.

Athāpi evaṃ vadeyyuṃ ‘‘vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitantiādīsu (cūḷava. 295, 315) ‘saṅghassā’ti ayaṃ saddo ‘dāna’nti ettha sāmisambandho na hoti, atha kho sampadānameva, ‘dāyakassā’ti pana sāmisambandho ajjhāharitabbo, tasmā sāmibhūto dāyakova issaro, na sampadānabhūto saṅgho’’ti. Te evaṃ vattabbā – ‘‘vihāradānaṃ saṅghassā’’ti idaṃ dānasamaye pavattavasena vuttaṃ, na dinnasamaye pavattavasena. Dānakāle hi dāyako attano vatthubhūtaṃ vihāraṃ saṅghassa pariccajitvā deti, tasmā tasmiṃ samaye dāyako sāmī hoti, saṅgho sampadānaṃ, dinnakāle pana saṅghova sāmī hoti vihārassa paṭiggahitattā, na dāyako pariccattattā, tasmā saṅgho vicāretuṃ issaro. Tenāha bhagavā ‘‘pariccattaṃ taṃ, bhikkhave, dāyakehī’’ti (cūḷava. 273). Idaṃ pana saddalakkhaṇagarukā saddahissantīti vuttaṃ, atthato pana cīvarādīnaṃ catunnaṃ paccayānaṃ dānakāleyeva dāyakasantakabhāvo dinnakālato paṭṭhāya paṭiggāhakasantakabhāvo sabbesaṃ pākaṭo, tasmā idampi vacanaṃ dāyakasantakabhāvasādhakaṃ na hotīti daṭṭhabbaṃ.

Evaṃ hotu, tathāpi ‘‘sace bhikkhūhi pariccattabhāvaṃ ñatvā sāmiko vā tassa puttadhītaro vā añño vā koci vaṃse uppanno puna kappiyavohārena deti, vaṭṭatī’’ti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.538-539) vuttattā vihārassāmikabhūtadāyakassa vā tassa puttadhītādīnaṃ vaṃse uppannānaṃ vā dātuṃ issarabhāvo siddhoyevāti. Na siddho. Kasmāti ce? Nanu vuttaṃ ‘‘bhikkhūhi pariccattabhāvaṃ ñatvā’’ti, tasmā akappiyattā bhikkhūhi pariccattameva kappiyakaraṇatthāya dāyakādīhi puna kappiyavohārena deti, vaṭṭati. Yathā appaṭiggahitattā bhikkhūhi aparibhuttameva khādanīyabhojanīyaṃ bhikkhusantakaṃyeva āpattimocanatthaṃ dāyakādayo paṭiggahāpeti, na paribhuttaṃ, yathā ca bījagāmapariyāpannaṃyeva bhikkhusantakaṃ bījagāmabhūtagāmabhāvato parimocanatthaṃ kappiyakārakādayo kappiyaṃ karonti, na apariyāpannaṃ, evaṃ akappiyaṃ bhikkhūhi pariccattaṃyeva taḷākādikaṃ kappiyakaraṇatthaṃ dāyakādayo puna denti, na apariccattaṃ, tasmā idampi vacanaṃ kappiyakaraṇattaṃyeva sādheti, na issarattanti viññāyati.

Tathāpi evaṃ vadeyyuṃ ‘‘jātibhūmiyaṃ jātibhūmikā upāsakā āyasmantaṃ dhammikattheraṃ sattahi jātibhūmikavihārehi pabbājayiṃsūti vacanato dāyako vihārassa issaroti viññāyati. Issarattāyeva hi te theraṃ pabbājetuṃ sakkā, no anissarā’’ti, na kho panevaṃ daṭṭhabbaṃ. Kasmā? ‘‘Jātibhūmikā upāsakā’’icceva hi vuttaṃ, na ‘‘vihāradāyakā’’ti, tasmā tasmiṃ dese vasantā bahavo upāsakā āyasmantaṃ dhammikattheraṃ ayuttacārittā sakalasattavihārato pabbājayiṃsu, na attano vihāradāyakabhāvena issarattā, tasmā idampi udāharaṇaṃ na issarabhāvadīpakaṃ, atha kho aparādhānurūpakaraṇabhāvadīpakanti daṭṭhabbaṃ. Evaṃ yadā dāyako vihāraṃ patiṭṭhāpetvā deti, tassa muñcacetanaṃ patvā dinnakālato paṭṭhāya so vā tassa vaṃse uppanno vā janapadassāmikarājādayo vā issarā bhavituṃ vā vicāretuṃ vā na labhanti, paṭiggāhakabhūto saṅgho vā gaṇo vā puggalo vā soyeva issaro bhavituṃ vā vicāretuṃ vā labhatīti daṭṭhabbaṃ.

Tattha dāyakādīnaṃ issaro bhavituṃ alabhanabhāvo kathaṃ viññāyatīti ce? ‘‘Vatthupariccāgalakkhaṇattā dānassa, pathavādivatthupariccāgena ca puna gahaṇassa ayuttattā’’ti vimativinodaniyaṃ vacanato ‘‘anujānāmi, bhikkhave, yaṃ dīyamānaṃ patati, taṃ sāmaṃ gahetvā paribhuñjituṃ, pariccattaṃ taṃ, bhikkhave, dāyakehī’’ti (cūḷava. 273) bhagavatā vuttattā ca ‘‘pariccattaṃ taṃ, bhikkhave, dāyakehīti vacanena panettha parasantakābhāvo dīpito’’ti aṭṭhakathāyaṃ vuttattā ca viññāyati. Saṅghādīnaṃ issaro bhavituṃ labhanabhāvo kathaṃ ñātabboti ce? Saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto, ‘‘puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa, attano puggalike anāpattī’’ti pācittiyapāḷiyaṃ (pāci. 117, 127) āgamanato ca ‘‘antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnato paṭṭhāya garubhaṇḍaṃ hotī’’ti (cūḷava. aṭṭha. 321) samantapāsādikāyaṃ vacanato ca ‘‘abhiyogepi cettha cātuddisaṃ saṅghaṃ uddissa bhikkhūnaṃ dinnaṃ vihāraṃ vā pariveṇaṃ vā āvāsaṃ vā mahantampi khuddakampi abhiyuñjato abhiyogo na ruhati, acchinditvā gaṇhitumpi na sakkoti. Kasmā? Sabbesaṃ dhuranikkhepābhāvato. Na hettha sabbe cātuddisā bhikkhū dhuranikkhepaṃ karontīti. Dīghabhāṇakādibhedassa pana gaṇassa ekapuggalassa vā santakaṃ abhiyuñjitvā gaṇhanto sakkoti te dhuraṃ nikkhipāpetu’’nti dutiyapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 1.102) vacanato ca viññāyati.

Kathaṃ dāyakādīnaṃ vicāretuṃ alabhanabhāvo viññāyatīti ce? Santesupi veḷuvanavihārādidāyakesu tesaṃ vicāraṇaṃ ananujānitvā ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ senāsanaggāhāpakaṃ sammannitu’’nti bhikkhusseva senāsanaggāhāpakasammutianujānato ca bhaṇḍanakārakesu kosambakabhikkhūsu sāvatthiṃ āgatesu anāthapiṇḍikena ca visākhāya mahāupāsikāya ca ‘‘kathāhaṃ, bhante, tesu bhikkhūsu paṭipajjāmī’’ti (mahāva. 468) evaṃ jetavanavihāradāyakapubbārāmavihāradāyakabhūtesu ārocitesupi tesaṃ senāsanavicāraṇaṃ avatvā āyasmatā sāriputtattherena ‘‘kathaṃ nu kho, bhante, tesu bhikkhūsu senāsane paṭipajjitabba’’nti ārocite ‘‘tena hi, sāriputta, vivittaṃ senāsanaṃ dātabba’’nti vatvā ‘‘sace pana, bhante, vivittaṃ na hoti, kathaṃ paṭipajjitabba’’nti vutte ‘‘tena hi vivittaṃ katvāpi dātabbaṃ, na tvevāhaṃ, sāriputta, kenaci pariyāyena vuḍḍhatarassa bhikkhuno senāsanaṃ paṭibāhitabbanti vadāmi, yo paṭibāheyya, āpatti dukkaṭassā’’ti (mahāva. 473) therasseva senāsanassa vicāraṇassa anuññātattā ca viññāyati.

Kathaṃ pana saṅghādīnaṃ senāsanaṃ vicāretuṃ labhanabhāvo viññāyatīti? ‘‘Evañca, bhikkhave, sammannitabbo – paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

Suṇātu me, bhante, saṅgho…pe… sammato saṅghena itthannāmo bhikkhu senāsanaggāhāpako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmīti (cūḷava. 317).

Evaṃ saṅghena senāsanaggāhāpakaṃ sammannāpetvā puna tena saṅghasammatena senāsanaggāhāpakena senāsanaggāhakavidhānaṃ anujānituṃ anujānāmi, bhikkhave, paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetu’’nti vacanato saṅghikasenāsanassa saṅghena vicāretuṃ labhanabhāvo viññāyati.

‘‘Dīghabhāṇakādibhedassa pana gaṇassa ekapuggalassa vā dinnavihārādiṃ acchinditvā gaṇhante dhuranikkhepasambhavā pārājika’’nti aṭṭhakathāyaṃ (pārā. aṭṭha. 1.102) āgamanato ca ‘‘attano puggalike anāpattī’’ti pāḷiyaṃ (pāci. 117) āgamanato ca ‘‘yasmiṃ pana vissāso ruhati, tassa santakaṃ attano puggalikamiva hotīti mahāpaccariādīsu vutta’’nti aṭṭhakathāyaṃ (pāci. aṭṭha. 112) vacanato ca gaṇassa dinno gaṇasantakavihāro gaṇeneva vicārīyate, no dāyakādīhi. Puggalassa dinno puggalikavihāropi paṭiggāhakapuggaleneva vicārīyate, no dāyakādīhīti viññāyati. Evaṃ vinayapāḷiyaṃ aṭṭhakathāṭīkāsu ca vihārassa saṅghikagaṇasantakapuggalikavasena tividhasseva vacanato ca tesaṃyeva saṅghagaṇapuggalānaṃ vihāravicāraṇassa anuññātattā ca dāyakasantakassa vihārassa visuṃ avuttattā ca dāyakānaṃ vihāravicāraṇassa ananuññātattā ca saṅghādayo eva vihārassa issarā honti, teyeva ca vicāretuṃ labhantīti daṭṭhabbaṃ.

Evaṃ hotu, tesu paṭiggāhakabhūtesu saṅghagaṇapuggalesu so vihāro kassa santako hoti, kena ca vicāretabboti? Vuccate – saṅghikavihāre tāva ‘‘āgatānāgatassa cātuddisassa saṅghassa dammī’’ti dinnattā paṭiggāhakesu kālakatesupi tadañño cātuddisasaṅgho ca anāgatasaṅgho ca issaro, tassa santako, tena vicāretabbo. Gaṇasantake pana tasmiṃ gaṇe yāva ekopi atthi, tāva gaṇasantakova, tena avasiṭṭhena bhikkhunā vicāretabbo. Sabbesu kālakatesu yadi sakalagaṇo vā taṃgaṇapariyāpannaavasiṭṭhapuggalo vā jīvamānakāleyeva yassa kassaci dinno, yena ca vissāsaggāhavasena gahito, so issaro. Sacepi sakalagaṇo jīvamānakāleyeva aññagaṇassa vā saṅghassa vā puggalassa vā deti, te aññagaṇasaṅghapuggalā issarā honti. Puggalikavihāre pana so vihārassāmiko attano jīvamānakāleyeva saṅghassa vā gaṇassa vā puggalassa vā deti, te issarā honti. Yo vā pana tassa jīvamānasseva vissāsaggāhavasena gaṇhāti, sova issaro hotīti daṭṭhabbo.

Kathaṃ viññāyatīti ce? Saṅghike vihārassa garubhaṇḍattā avissajjiyaṃ avebhaṅgikaṃ hoti, na kassaci dātabbaṃ. Gaṇasantakapuggalikesu pana tesaṃ sāmikattā dānavissāsaggāhā ruhanti, ‘‘tasmā so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci vā vissāsaṃ aggahesi. Yassa dinnaṃ, yena ca gahitaṃ, tasseva hotī’’ti ca ‘‘dvinnaṃ santakaṃ hoti avibhattaṃ, ekasmiṃ kālakate itaro sāmī, bahūnampi santake eseva nayo’’ti (mahāva. aṭṭha. 369) ca aṭṭhakathāyaṃ vuttattā viññāyati.

Evaṃ pana vissajjetvā adinnaṃ ‘‘mamaccayena asukassa hotū’’ti dānaṃ accayadānattā na ruhati. Vuttañhetaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 419) ‘‘sace hi pañcasu sahadhammikesu yo koci kālaṃ karonto ‘mamaccayena mayhaṃ parikkhāro upajjhāyassa hotu, ācariyassa hotu, saddhivihārikassa hotu, antevāsikassa hotu, mātu hotu, pitu hotu, aññassa vā kassaci hotū’ti vadati, tesaṃ na hoti, saṅghasseva hoti. Na hi pañcannaṃ sahadhammikānaṃ accayadānaṃ ruhati, gihīnaṃ pana ruhatī’’ti. Ettha ca ekacce pana vinayadharā ‘‘gihīnanti padaṃ sampadānanti gahetvā bhikkhūnaṃ santakaṃ accayadānavasena gihīnaṃ dadante ruhati, pañcannaṃ pana sahadhammikānaṃ dento na ruhatī’’ti vadanti. Evaṃ sante mātāpitūnaṃ dadantopi ruheyya tesaṃ gihibhūtattā. ‘‘Atha ca pana ‘mātu hotu, pitu hotu, aññassa vā kassaci hotū’ti vadati, tesaṃ na hotī’’ti vacanato na ruhatīti viññāyati, tasmā ‘‘gihīnaṃ panā’’ti idaṃ na sampadānavacanaṃ, atha kho sāmivacanamevāti daṭṭhabbaṃ. Tena gihīnaṃ pana santakaṃ accayadānaṃ ruhatīti sambandho kātabbo.

Kiñca bhiyyo – ‘‘sace hi pañcasu sahadhammikesu yo koci kālaṃ karonto mamaccayena mayhaṃ parikkhāro’’ti ārabhitvā ‘‘na hi pañcannaṃ sahadhammikānaṃ accayadānaṃ ruhati, gihīnaṃ pana ruhatī’’ti vuttattā sāmyatthe chaṭṭhībahuvacanaṃ samatthitaṃ bhavati. Yadi evaṃ ‘‘gihīna’’nti padassa asampadānatte sati katamaṃ sampadānaṃ hotīti? ‘‘Yassa kassacī’’ti padaṃ. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 419) ‘‘mātu hotu, pitu hotu, aññassa vā kassaci hotū’’ti. Ayamattho ajjukavatthunā (pārā. 158) dīpetabbo. Evaṃ jīvamānakāleyeva datvā matesu vinicchayo amhehi ñāto, kassaci adatvā matesu vinicchayo kathaṃ ñātabboti? Tatthāpi saṅghike tāva heṭṭhā vuttanayena saṅghova issaro, gaṇasantake pana ekaccesu avasesā issarā, sabbesu matesu saṅghova issaro. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 369) ‘‘sabbesu matesu saṅghikaṃ hotī’’ti. Puggalike pana vihārassa garubhaṇḍattā avissajjiyaṃ avebhaṅgikaṃ saṅghikameva hoti.

Kathaṃ viññāyatīti ce? ‘‘Bhikkhussa, bhikkhave, kālakate saṅgho sāmī pattacīvare, apica gilānupaṭṭhākā bahūpakārā, anujānāmi, bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ. Yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetuṃ. Yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjiyaṃ avebhaṅgika’’nti (mahāva. 369) tena bhagavatā jānatā passatā arahatā sammāsambuddhena vuttattā viññāyati. Evampi ‘‘garubhaṇḍaṃ garuparikkhāraṃ’’icceva bhagavatā vuttaṃ, na ‘‘vihāra’’nti, tasmā kathaṃ vihārassa garubhaṇḍabhāvoti viññāyatīti? ‘‘Vihāro vihāravatthu, idaṃ dutiyaṃ avebhaṅgika’’nti pāḷiyaṃ,

‘‘Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedanaṃ.

‘‘Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayī’’ti. (cūḷava. aṭṭha. 321) –

Aṭṭhakathāyañca vuttattā viññāyati.

Iti dāyako vihāraṃ katvā kulūpakabhikkhussa deti, tassa muñcacetanuppattito pubbakāle dāyako vihārassāmiko hoti, dātuṃ vā vicāretuṃ vā issaro, muñcacetanuppattito paṭṭhāya paṭiggāhakabhikkhu sāmiko hoti, paribhuñjituṃ vā aññesaṃ dātuṃ vā issaro. So puggalo attano jīvamānakkhaṇeyeva saddhivihārikādīnaṃ nissajjitvā deti, tadā te saddhivihārikādayo sāmikā honti, paribhuñjituṃ vā aññassa vā dātuṃ issarā. Yadi pana kassaci adatvāva kālaṃ karoti, tadā saṅghova tassa vihārassa sāmiko hoti, na dāyako vā puggalo vā, saṅghānumatiyā eva puggalo paribhuñjituṃ labhati, na attano issaravatāyāti daṭṭhabbo.

Evaṃ mūlatoyeva saṅghassa dinnattā saṅghikabhūtavihāro vā mūle gaṇapuggalānaṃ dinnattā gaṇasantakapuggalikabhūtopi tesaṃ gaṇapuggalānaṃ aññassa nissajjanavasena adatvā kālakatattā pacchā saṅghikabhāvaṃ pattavihāro vā saṅghena vicāretabbo hoti. Saṅghenapi bhagavato anumatiyā senāsanaggāhāpakaṃ sammannitvā gāhāpetabbo. Vuttañhetaṃ senāsanakkhandhake (cūḷava. 317) ‘‘atha kho bhikkhūnaṃ etadahosi ‘kena nu kho senāsanaṃ gāhetabba’nti. Bhagavato etamatthaṃ ārocesuṃ – ‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ senāsanaggāhāpakaṃ sammannitu’nti’’ādi.

Imasmiṃ ṭhāne ‘‘senāsanaggāho nāma vassakālavasena senāsanaggāho, utukālavasena senāsanaggāho, dhuvavāsavasena senāsanaggāhoti tividho hoti. Tesu vassakālavasena senāsanaggāho purimavassavasena senāsanaggāho, pacchimavassavasena senāsanaggāhoti duvidho. Utukālavasena senāsanaggāhopi antarāmuttakavasena senāsanaggāho, taṅkhaṇapaṭisallānavasena senāsanaggāhoti duvidho’’ti ācariyā vadanti, etaṃ pāḷiyā ca aṭṭhakathāya ca asamentaṃ viya dissati. Pāḷiyañhi (cūḷava. 318) ‘‘atha kho bhikkhūnaṃ etadahosi ‘kati nu kho senāsanaggāho’ti. Bhagavato etamatthaṃ ārocesuṃ – tayome, bhikkhave, senāsanaggāhā purimako pacchimako antarāmuttako. Aparajjugatāya āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhiyā pacchimako gāhetabbo, aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo. Ime kho, bhikkhave, tayo senāsanaggāhā’’ti evaṃ āgato, aṭṭhakathāyampi (cūḷava. aṭṭha. 318) ‘‘tīsu senāsanaggāhesu purimako ca pacchimako cāti ime dve gāhā thāvarā. Antarāmuttake ayaṃ vinicchayo…pe… ayaṃ tāva antovasse vassūpanāyikādivasena pāḷiyaṃ āgatasenāsanaggāhakathā, ayaṃ pana senāsanaggāho nāma duvidho hoti utukāle ca vassāvāse cā’’ti evaṃ āgato, tasmā saṅghena sammatasenāsanaggāhāpakena vicāretabbā.

Senāsanaggāho nāma utukāle senāsanaggāho, vassāvāse senāsanaggāhoti duvidho. Tattha utukālo nāma hemantautugimhautuvasena aṭṭha māsā, tasmiṃ kāle bhikkhū aniyatāvāsā honti, tasmā ye yadā āgacchanti, tesaṃ tadā bhikkhū uṭṭhāpetvā senāsanaṃ dātabbaṃ, akālo nāma natthi. Ayaṃ utukāle senāsanaggāho nāma. Vassāvāse senāsanaggāho pana ‘‘purimako pacchimako antarāmuttako’’ti pāḷiyaṃ āgatanayena tividho hoti. Antarāmuttakopi hi āyatiṃ vassāvāsatthāya gāhitattā vassāvāse senāsanaggāhameva pavisati, na utukāle senāsanaggāho. Vuttañhi bhagavatā ‘‘aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo’’ti. Taṅkhaṇapaṭisallānavasena senāsanaggāhoti ca neva pāḷiyaṃ na aṭṭhakathāyaṃ visuṃ āgato, utukāle senāsanaggāhoyeva tadaṅgasenāsanaggāhotipi taṅkhaṇapaṭisallānavasena senāsanaggāhotipi vadanti, tasmā utukālavasena senāsanaggāhopi ‘‘antarāmuttakavasena senāsanaggāho taṅkhaṇapaṭisallānavasena senāsanaggāhoti dubbidho’’ti na vattabbo.

Athāpi vadanti ‘‘yathāvuttesu pañcasu senāsanaggāhesu cattāro senāsanaggāhā pañcaṅgasamannāgatena senāsanaggāhāpakasammutiladdhena bhikkhunā antoupacārasīmaṭṭhena hutvā antosīmaṭṭhānaṃ bhikkhūnaṃ yathāvinayaṃ vicāretabbā honti, te pana vicāraṇā yāvajjakālā thāvarā hutvā na tiṭṭhanti, dhuvavāsavasena vicāraṇameva yāvajjakālā thāvaraṃ hutvā tiṭṭhatī’’ti, tampi tathā na sakkā vattuṃ. Kasmā? Senāsanaggāhāpakabhede ‘‘dhuvavāsavasena senāsanaggāho’’ti pāḷiyaṃ aṭṭhakathāyañca natthi. Dhuvavāsavasena vicāraṇañca sammutiladdhena senāsanaggāhāpakena vicāretabbaṃ na hoti, atha kho samaggena saṅghena apalokanakammavasena duvaṅgasamannāgatassa bhikkhussa anuṭṭhāpanīyaṃ katvā dānameva, tasmā samaggo saṅgho bahūpakāratāguṇavisiṭṭhatāsaṅkhātehi dvīhi aṅgehi samannāgataṃ bhikkhuṃ apalokanakammavasena sammannitvā tassa phāsukaṃ āvāsaṃ dhuvavāsavasena anuṭṭhāpanīyaṃ katvā deti, taṃ yāvajjakālā thāvaraṃ hutvā tiṭṭhatīti vattabbaṃ.

Samaggo saṅghova dhuvavāsavasena deti, na senāsanaggāhāpakoti ayamattho kathaṃ ñātabboti ce? ‘‘Saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharādīnaṃ vā gaṇavācakaācariyassa vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhento dhuvavāsatthāya vihāraṃ sammannitvā detī’’ti (pāci. aṭṭha. 120; kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā) ‘‘saṅgho pana bahussutassa uddesaparipucchādīhi bahūpakārassa bhāranitthārakassa phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā detī’’ti ca ‘‘saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharagaṇavācakācariyānaṃ vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhetvā dhuvavāsatthāya vihāraṃ sallakkhetvā sammannitvā detī’’ti ca ‘‘bahussutassa saṅghabhāranitthārakassa bhikkhuno anuṭṭhāpanīyasenāsanampī’’ti (pari. aṭṭha. 495-496) ca ‘‘apalokanakammaṃ nāma sīmaṭṭhakaṃ saṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbaṃ kamma’’nti ca aṭṭhakathāsu (pari. aṭṭha. 482) vacanato sādhukaṃ nissaṃsayena ñātabboti.

Kathaṃ pana apalokanakammena dātabbabhāvo viññāyatīti? ‘‘Bahussutassa saṅghabhāranitthārakassa bhikkhuno anuṭṭhāpanīyasenāsanampi saṅghakiccaṃ karontānaṃ kappiyakārakādīnaṃ bhattavetanampi apalokanakammena dātuṃ vaṭṭatī’’ti parivāraṭṭhakathāyaṃ (pari. aṭṭha. 495-496) kammavagge āgatattā viññāyati. Kathaṃ pana duvaṅgasamannāgatassa bhikkhunoyeva dātabbabhāvo viññāyatīti? ‘‘Bahūpakāratanti bhaṇḍāgārikatādibahauupakārabhāvaṃ. Na kevalaṃ idamevāti āha ‘guṇavisiṭṭhatañcā’tiādi. Tena bahūpakārattepi guṇavisiṭṭhattābhāve, guṇavisiṭṭhattepi bahūpakārattābhāve dātuṃ na vaṭṭatīti dassetī’’ti vinayatthamañjūsāyaṃ (kaṅkhā. aṭṭha. ṭī. anupakhajjasikkhāpadavaṇṇanā) vuttattā viññāyati.

Kasmā pana senāsanaggāhāpakena vicāretabbo senāsanaggāho yāvajjakālā na tiṭṭhatīti? Pañcaṅgasamannāgatassa senāsanaggāhāpakassa bhikkhuno dullabhattā, nānādesavāsīnaṃ nānācariyakulasambhavānaṃ bhikkhūnaṃ ekasambhogaparibhogassa dukkarattā ca imehi dvīhi kāraṇehi na tiṭṭhati. Vuttañhetaṃ bhagavatā ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ senāsanaggāhāpakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyyā’’ti (cūḷava. 317). Aṭṭhakathāyampi (pāci. aṭṭha. 122) ‘‘evarūpena hi sabhāgapuggalena ekavihāre vā ekapariveṇe vā vasantena attho natthī’’ti vuttaṃ. Kasmā pana dhuvavāsatthāya dānavicāro yāvajjakālā tiṭṭhatīti? Pañcaṅgasamannāgatābhāvepi sīmaṭṭhakassa samaggassa saṅghassa anumatiyā kattabbattā. Vuttañhi ‘‘apalokanakammaṃ nāma sīmaṭṭhakaṃ saṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbaṃ kamma’’nti (pari. aṭṭha. 482).

Utukāle saṅghikasenāsane vasantena āgato bhikkhu na paṭibāhetabbo aññatra anuṭṭhāpanīyā. Vuttañhi bhagavatā ‘‘anujānāmi, bhikkhave, vassānaṃ temāsaṃ paṭibāhituṃ, utukālaṃ pana na paṭibāhitu’’nti (cūḷava. 318). ‘‘Aññatra anuṭṭhāpanīyā’’ti vuttaṃ, katame anuṭṭhāpanīyāti? Cattāro anuṭṭhāpanīyā vuḍḍhataro, bhaṇḍāgāriko, gilāno, saṅghato laddhasenāsano ca. Tattha vuḍḍhataro bhikkhu tasmiṃ vihāre antosīmaṭṭhakabhikkhūsu attanā vuḍḍhatarassa aññassa abhāvā yathāvuḍḍhaṃ kenaci anuṭṭhāpanīyo. Bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa dinnatāya saṅghassa bhaṇḍaṃ rakkhanto gopento vasati, tasmā so bhaṇḍāgāriko kenaci anuṭṭhāpanīyo. Gilāno gelaññābhibhūto attano laddhasenāsane vasanto kenaci anuṭṭhāpanīyo. Saṅghato laddhasenāsano samaggena saṅghena dinnasenāsanattā kenaci anuṭṭhāpanīyo. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 343) ‘‘cattāro hi na vuṭṭhāpetabbā vuḍḍhataro, bhaṇḍāgāriko, gilāno, saṅghato laddhasenāsanoti. Tattha vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo, bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa dinnatāya, gilāno attano gilānatāya, saṅgho pana bahussutassa uddesaparipucchādīhi bahūpakārassa bhāranitthārakassa phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā deti, tasmā so upakārakatāya ca saṅghato laddhatāya ca na vuṭṭhāpetabbo’’ti. Ṭhapetvā ime cattāro avasesā vuṭṭhāpanīyāva honti.

Aparasmiṃ bhikkhumhi āgate vuṭṭhāpetvā senāsanaṃ dāpetabbaṃ. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 318) ‘‘utukāle tāva keci āgantukā bhikkhū purebhattaṃ āgacchanti, keci pacchābhattaṃ paṭhamayāmaṃ vā majjhimayāmaṃ vā pacchimayāmaṃ vā, ye yadā āgacchanti, tesaṃ tadāva bhikkhū uṭṭhāpetvā senāsanaṃ dātabbaṃ, akālo nāma natthī’’ti. Etarahi pana saddhā pasannā manussā vihāraṃ katvā appekacce paṇḍitānaṃ vacanaṃ sutvā ‘‘saṅghe dinnaṃ mahapphala’’nti ñatvā cātuddisaṃ saṅghaṃ ārabbha ‘‘imaṃ vihāraṃ āgatānāgatassa cātuddisassa saṅghassa demā’’ti vatvā denti, appekacce attanā pasannaṃ bhikkhuṃ ārabbha vihāraṃ katvāpi dānakāle tena uyyojitā hutvā cātuddisaṃ saṅghaṃ ārabbha vuttanayena denti, appekacce karaṇakālepi dānakālepi attano kulūpakabhikkhumeva ārabbha pariccajanti, tathāpi dakkhiṇodakapātanakāle tena sikkhāpitā yathāvuttapāṭhaṃ vacībhedaṃ karonti, cittena pana kulūpakasseva denti, na sabbasaṅghasādhāraṇatthaṃ icchanti.

Imesu tīsu dānesu paṭhamaṃ pubbakālepi dānakālepi saṅghaṃ uddissa pavattattā sabbasaṅghikaṃ hoti. Dutiyaṃ pubbakāle puggalaṃ uddissa pavattamānampi dānakāle saṅghaṃ uddissa pavattattā saṅghikameva. Tatiyaṃ pana pubbakālepi dānakālepi kulūpakapuggalameva uddissa pavattati, na saṅghaṃ, kevalaṃ bhikkhunā vuttānusāreneva vacībhedaṃ karonti. Evaṃ sante ‘‘kiṃ ayaṃ vihāro cittavasena puggaliko hoti, vacībhedavasena saṅghiko’’ti cintāyaṃ ekacce evaṃ vadeyyuṃ –

‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce pasannena, bhāsati vā karoti vā;

Tato naṃ sukhamanveti, chāyāva anapāyinīti. (dha. pa. 2) –

Vacanato cittavasena puggaliko hotī’’ti. Aññe ‘‘yathā dāyakā vadanti, tathā paṭipajjitabbanti (cūḷava. aṭṭha. 325) vacanato vacībhedavasena saṅghiko hotī’’ti.

Tatrāyaṃ vicāraṇā – idaṃ dānaṃ pubbe puggalassa pariṇataṃ pacchā saṅghassa pariṇāmitaṃ, tasmā ‘‘saṅghiko’’ti vutte navasu adhammikadānesu ‘‘puggalassa pariṇataṃ saṅghassa pariṇāmetī’’ti (pārā. 660) vuttaṃ aṭṭhamaṃ adhammikadānaṃ hoti, tassa dānassa paṭiggahāpi paribhogāpi adhammikapaṭiggahā adhammikaparibhogā honti. ‘‘Puggaliko’’ti vutte tīsu dhammikadānesu ‘‘puggalassa dinnaṃ puggalasseva detī’’ti vuttaṃ tatiyadhammikadānaṃ hoti, tassa paṭiggahāpi paribhogāpi dhammikapaṭiggahā dhammikaparibhogā honti, tasmā puggalikapakkhaṃ bhajati. Appekacce suttantikādigaṇe pasīditvā vihāraṃ kāretvā gaṇassa denti ‘‘imaṃ vihāraṃ āyasmantānaṃ dammī’’ti. Appekacce puggale pasīditvā vihāraṃ katvā puggalassa denti ‘‘imaṃ vihāraṃ āyasmato dammī’’ti. Ete pana gaṇasantakapuggalikā vihārā dānakālato paṭṭhāya paṭiggāhakasantakāva honti, na dāyakasantakā. Tesu gaṇasantako tāva ekaccesu matesu avasesānaṃ santako, tesu dharamānesuyeva kassaci denti, tassa santako. Kassaci adatvā sabbesu matesu saṅghiko hoti. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 369) ‘‘dvinnaṃ santakaṃ hoti avibhattaṃ, ekasmiṃ kālakate itaro sāmī, bahūnaṃ santakepi eseva nayo. Sabbesu matesu saṅghikaṃva hotī’’ti.

Puggalikavihāropi yadi so paṭiggāhakapuggalo attano jīvamānakāleyeva saddhivihārikādīnaṃ deti, koci vā tassa vissāsena taṃ vihāraṃ aggahesi, tassa santako hoti. Kassaci adatvā kālakate saṅghiko hoti. Vuttañhi aṭṭhakathāyaṃ ‘‘so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci vā vissāsaṃ aggahesi. Yassa dinno, yena ca gahito, tasseva hotī’’ti. Pāḷiyañca (mahāva. 369) ‘‘bhikkhussa, bhikkhave, kālakate saṅgho sāmī pattacīvare, apica gilānupaṭṭhākā bahūpakārā. Anujānāmi, bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ, yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetuṃ, yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjiyaṃ avebhaṅgika’’nti (mahāva. 369) vuttaṃ, tasmā iminā nayena vinicchayo kātabbo.

Saṅghike pana pāḷiyaṃ āgatānaṃ ‘‘purimako pacchimako antarāmuttako cā’’ti (cūḷava. 318) vuttānaṃ tiṇṇaṃ senāsanaggāhānañca aṭṭhakathāyaṃ (cūḷava. aṭṭha. 318) āgatānaṃ ‘‘utukāle ca vassāvāse cā’’ti vuttānaṃ dvinnaṃ senāsanaggāhānañca etarahi asampajjanato anuṭṭhāpanīyapāḷiyaṃ āgatassa attano sabhāvena anuṭṭhāpanīyassa dhuvavāsatthāya saṅghena dinnatāya anuṭṭhāpanīyassa vaseneva vinicchayo hoti. Vuḍḍhataragilānā hi attano sabhāvena anuṭṭhāpanīyā honti. Vuttañhetaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 343) ‘‘vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo, gilāno attano gilānatāyā’’ti. Bhaṇḍāgārikadhammakathikādayo dhuvavāsatthāya saṅghena dinnatāya anuṭṭhāpanīyā honti. Vuttañhi ‘‘saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharādīnaṃ vā…pe… dhuvavāsatthāya vihāraṃ sammannitvā deti, tasmā yassa saṅghena dinno, sopi anuṭṭhāpanīyo’’ti (pāci. aṭṭha. 120; kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā). So evaṃ veditabbo – etarahi saṅghikavihāresu saṅghattheresu yathākammaṅgatesu tasmiṃ vihāre yo bhikkhu vuḍḍhataro, sopi ‘‘ayaṃ vihāro mayā vasitabbo’’ti vadati. Yo tattha byatto paṭibalo, sopi tatheva vadati. Yena so vihāro kārito, sopi ‘‘mayā pasīditapuggalo āropetabbo’’ti vadati. Saṅghopi ‘‘mayameva issarā, tasmā amhehi icchitapuggalo āropetabbo’’ti vadati. Evaṃdvidhā vā tidhā vā catudhā vā bhinnesu mahantaṃ adhikaraṇaṃ hoti.

Tesu vuḍḍhataro ‘‘na tvevāhaṃ, bhikkhave, kenaci pariyāyena vuḍḍhatarassa āsanaṃ paṭibāhitabbanti vadāmi, yo paṭibāheyya, āpatti dukkaṭassā’’ti pāḷipāṭhañca (mahāva. 473; cūḷava. 316), ‘‘vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo’’ti aṭṭhakathāvacanañca (pāci. aṭṭha. 119 ādayo; kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā) gahetvā ‘‘ahameva ettha vuḍḍhataro, mayā vuḍḍhataro añño natthi, tasmā ahameva imasmiṃ vihāre vasitumanucchaviko’’ti saññī hoti. Byattopi ‘‘bahussutassa saṅghabhāranitthārakassa bhikkhuno anuṭṭhāpanīyasenāsanampī’’ti parivāraṭṭhakathāvacanañca (pari. aṭṭha. 495-496), ‘‘anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetuṃ, nissayaṃ dātu’’ntiādipāḷivacanañca (mahāva. 76, 82) gahetvā ‘‘ahameva ettha byatto paṭibalo, na mayā añño byattataro atthi, tasmā ahameva imassa vihārassa anucchaviko’’ti saññī. Vihārakārakopi ‘‘yena vihāro kārito, so vihārasāmikoti vinayapāṭho (pāci. aṭṭha. 116) atthi, mayā ca bahuṃ dhanaṃ cajitvā ayaṃ vihāro kārito, tasmā mayā pasannapuggalo āropetabbo, na añño’’ti saññī. Saṅghopi ‘‘saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto’’tiādipāḷivacanañca (pāci. 116, 121, 126, 131), antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hotī’’tiādiaṭṭhakathāvacanañca (cūḷava. aṭṭha. 321) gahetvā ‘‘ayaṃ vihāro saṅghiko saṅghasantako, tasmā amhehi abhirucitapuggalova āropetabbo, na añño’’ti saññī.

Tattha vuḍḍhatarassa vacanepi ‘‘na tvevāhaṃ, bhikkhave’’tyādivacanaṃ (cūḷava. 316) tesu tesu āsanasālādīsu aggāsanassa vuḍḍhatarārahattā bhattaṃ bhuñjitvā nisinnopi bhikkhu vuḍḍhatare āgate vuṭṭhāya āsanaṃ dātabbaṃ sandhāya bhagavatā vuttaṃ, na dhuvavāsaṃ sandhāya. ‘‘Vuḍḍhataro attano vuḍḍhatāya’’tyādivacanañca (pāci. aṭṭha. 120; kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā) yathāvuḍḍhaṃ senāsane dīyamāne vuḍḍhatare āgate navakataro vuṭṭhāpetabbo, vuṭṭhāpetvā vuḍḍhatarassa senāsanaṃ dātabbaṃ, vuḍḍhataro pana navakatarena na vuṭṭhāpetabbo. Kasmā? ‘‘Attano vuḍḍhataratāyā’’ti utukāle yathāvuḍḍhaṃ senāsanadānaṃ sandhāya vuttaṃ, na dhuvavāsatthāya dānaṃ sandhāya, tasmā idampi vacanaṃ upaparikkhitabbaṃ, na sīghaṃ anujānitabbaṃ.

Byattavacanepi ‘‘bahussutassa saṅghabhāranitthārakassa’’tyādivacanañca (pari. aṭṭha. 445-496) na bahussutamattena saṅghikavihārassa issarabhāvaṃ sandhāya vuttaṃ, atha kho tassa bhikkhussa bahūpakārataṃ guṇavisiṭṭhatañca sallakkhetvā saṅghena phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā dinne so bhikkhu kenaci tamhā vihārā anuṭṭhāpanīyo hoti, imamatthaṃ sandhāya vuttaṃ. ‘‘Anujānāmi, bhikkhave’’tyādivacanañca (mahāva. 82) nissayācariyānaṃ lakkhaṇaṃ pakāsetuṃ bhagavatā vuttaṃ, na saṅghikavihārassa issarattaṃ, tasmā idampi vacanaṃ upaparikkhitabbaṃ, na sīghaṃ anujānitabbaṃ.

Dāyakavacanaṃ pana nānujānitabbaṃ paṭibāhitabbaṃ. Kasmā? ‘‘Yena vihāro kārito’’tyādipāṭhassa amukhyavohārattā. Yathā hi puthujjanakāle rūpādīsu sañjanassa bhūtapubbattā bhūtapubbagatiyā arahāpi ‘‘satto’’ti, evaṃ dānakālato pubbe tassa vihārassa sāmibhūtapubbattā dāyako ‘‘vihārasāmiko’’ti vuccati, na issarattā. Na hi sakale vinayapiṭake aṭṭhakathāṭīkāsu ca ‘‘vissajjetvā dinnassa vihārassa dāyako issaro’’ti vā ‘‘dāyakena vicāretabbo’’ti vā ‘‘dāyakasantakavihāro’’ti vā pāṭho atthi, ‘‘saṅghiko, gaṇasantako, puggaliko’’icceva atthi, tasmā tassa vacanaṃ nānujānitabbaṃ.

Saṅghassa vacanepi ‘‘saṅghiko nāma vihāro’’tyādivacanaṃ (pāci. 116, 121, 126, 131) saṅghasantakabhāvaṃ saṅghena vicāretabbabhāvaṃ dīpeti, saṅgho pana vicārento pañcaṅgasamannāgataṃ bhikkhuṃ senāsanaggāhāpakaṃ sammannitvā tena yathāvuḍḍhaṃ vicāretabbo vā hoti, samaggena saṅghena duvaṅgasamannāgatassa bhikkhuno apalokanakammena dhuvavāsatthāya dātabbo vā. Tesu pañcaṅgasamannāgatassa bhikkhuno dullabhattā senāsanaggāhāpakasammutiyā abhāve sati duvaṅgasamannāgato bhikkhu pariyesitabbo. Evaṃ pana apariyesitvā bhaṇḍāgārikatādibahaūpakāratāyuttassa bahussutatādiguṇavisiṭṭhatāvirahassa bhikkhuno āmisagarukatādivasena saṅghena vihāro dātabbo na hoti, tasmā saṅghavacanampi upaparikkhitabbaṃ, na tāva anujānitabbaṃ.

Atha tīṇipi vacanāni saṃsandetabbāni. Tattha saṅghassa issarattā saṅgho pucchitabbo ‘‘ko puggalo tumhehi abhirucito’’ti, pucchitvā ‘‘eso’’ti vutte ‘‘kasmā abhirucito’’ti pucchitvā ‘‘eso puggalo amhe cīvarādipaccayehi anuggahetā, amhākaṃ ñātisālohito, upajjhāyo, ācariyo, saddhivihāriko, antevāsiko, samānupajjhāyako, samānācariyako, piyasahāyo, lābhī, yasassī, tasmā amhehi abhirucito’’ti vutte ‘‘na ettāvatā dhuvavāsatthāya vihāro dātabbo’’ti paṭikkhipitabbo. Atha ‘‘eso puggalo sabbehi amhehi vuḍḍhataro aggāsanaṃ aggodakaṃ aggapiṇḍaṃ arahati, dhuvavāsatthāya vihāro pana tassa dātabboti aṭṭhakathācariyehi na vutto’’ti vatvā paṭikkhipitabbo. Atha ‘‘dhammakathiko, vinayadharo, gaṇavācakaācariyo’’ti vutte ‘‘eso dhuvavāsatthāya dinnavihārassa anucchaviko, etassa dātabbo’’ti anumoditabbo. Kathaṃ viññāyatīti ce? ‘‘Saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharādīnaṃ vā gaṇavācakaācariyassa vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhento dhuvavāsatthāya vihāraṃ sammannitvā detī’’ti vacanato viññāyati (pāci. aṭṭha. 129; kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā).

Idha pana sādhakapāṭhe ‘‘bhaṇḍāgārikassa vā’’ti vijjamāne kasmā sādhyavacane bhaṇḍāgāriko na vuttoti? Etarahi bhaṇḍāgārassa abhāvā. Yadi kesuci vihāresu bhaṇḍāgāraṃ sammanneyya, so bhaṇḍāgāravihāre nisinno saṅghassa pattacīvararakkhaṇādikaṃ upakāraṃ kareyya, tassa bahūpakārataṃ sallakkhento saṅgho bhaṇḍāgārikassa phāsukaṃ āvāsaṃ etarahipi dhuvavāsatthāya dadeyya, so tassa visuṃ dhuvavāsavihāroti. Ettha sādhakapāṭhe ‘‘dhammakathikavinayadharādīnaṃ vā’’tiādisaddena bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmoti vuttaguṇavante saṅgaṇhāti. Athāpi ‘‘eso puggalo bahussuto uddesaparipucchādīhi bhikkhūnaṃ bahūpakāro saṅghabhāranitthārako’’ti vadati, ‘‘sādhu esopi phāsukāvāsassa araho, anuṭṭhāpanīyaṃ katvā dhuvavāsatthāya vihāro etassapi dātabbo’’ti vatvā anumoditabbo. Kathaṃ viññāyatīti ce? ‘‘Saṅgho pana bahussutassa uddesaparipucchādīhi bahūpakārassa bhāranitthārakassa phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā detī’’ti (mahāva. aṭṭha. 343) vacanato viññāyati.

Athāpi ‘‘ayaṃ puggalo dhammakathiko vinayadharo gaṇavācakācariyo saṅghassa bahūpakāro visiṭṭhaguṇayutto’’ti vadati, ‘‘sādhu etassapi puggalassa dhuvavāsatthāya vihāraṃ sallakkhetvā sammannitvāva dātabbo’’ti vatvā anumoditabbo. Kathaṃ viññāyatīti ce? ‘‘Saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharādīnaṃ vā gaṇavācakācariyassa vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhetvā dhuvavāsatthāya vihāraṃ sammannitvā detī’’ti (pāci. aṭṭha. 120; kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā) vacanato viññāyati.

Athāpi ‘‘eso puggalo bahussuto saṅghabhāranitthārako’’ti vadati, ‘‘sādhu etassapi anuṭṭhāpanīyaṃ katvā dātabbo’’ti vatvā anumoditabbo. Kathaṃ viññāyatīti ce? ‘‘Bahussutassa saṅghabhāranitthārakassa bhikkhuno anuṭṭhāpanīyasenāsanampī’’ti parivāraṭṭhakathāyaṃ (pari. aṭṭha. 495-496) vuttattā viññāyati. Tato ‘‘evaṃ duvaṅgasampanno puggalo antosīmaṭṭho vā bahisīmaṭṭho vā’’ti pucchitvā ‘‘antosīmaṭṭho’’ti vutte ‘‘sādhu suṭṭhu tassa dātabbo’’ti sampaṭicchitabbaṃ. ‘‘Bahisīmaṭṭho’’ti vutte ‘‘na dātabbo’’ti paṭikkhipitabbaṃ. Kasmāti ce? ‘‘Na, bhikkhave, nissīme ṭhitassa senāsanaṃ gāhetabbaṃ, yo gāheyya, āpatti dukkaṭassā’’ti (cūḷava. 318) vacanatoti.

Atha ‘‘duvaṅgasamannāgate antosīmaṭṭhe asati ekaṅgasamannāgato antosīmaṭṭho atthī’’ti pucchitvā ‘‘atthī’’ti vutte ‘‘sādhu suṭṭhu etassa dātabbo’’ti sampaṭicchitabbaṃ. Kathaṃ viññāyatīti ce? ‘‘Bahūpakārataṃ guṇavisiṭṭhatañca sallakkhentoti bhaṇḍāgārikassa bahūpakārataṃ dhammakathikādīnaṃ guṇavisiṭṭhatañca sallakkhento’’ti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.119-121) ekekaṅgavasena āgatattā viññāyati. ‘‘Antosīmaṭṭho ekaṅgasamannāgatopi natthi, bahisīmaṭṭhova atthī’’ti vutte ‘‘āgantvā antosīme ṭhitassa dātabbo’’ti vattabbo. Kasmāti ce? ‘‘Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbamevā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) vacanato viññāyati.

Sace pana ekaṅgayuttabhāvena vā duvaṅgayuttabhāvena vā samānā dve tayo bhikkhū antosīmāyaṃ vijjamānā bhaveyyuṃ, kassa dātabboti? Vaḍḍhatarassāti. Kathaṃ viññāyatīti ce? ‘‘Na ca, bhikkhave, saṅghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ, yo paṭibāheyya, āpatti dukkaṭassā’’ti (cūḷava. 311) vacanatoti. Sace pana antosīmāyaṃ ekaṅgayutto vā duvaṅgayutto vā bhikkhu natthi, sabbeva āvāsikā bālā abyattā, evaṃ sati kassa dātabboti? Yo taṃ vihāraṃ āgacchati āgantuko bhikkhu, so ce lajjī hoti pesalo bahussuto sikkhākāmo, so tehi āvāsikehi bhikkhūhi aññattha agamanatthaṃ saṅgahaṃ katvā so āvāso dātabbo.

Ayamattho kathaṃ jānitabboti ce? ‘‘Idha pana, bhikkhave, aññatarasmiṃ āvāse sambahulā bhikkhū viharanti bālā abyattā, te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo, tehi, bhikkhave, bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. No ce saṅgaṇheyyuṃ anuggaṇheyyuṃ upalāpeyyuṃ upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, āpatti dukkaṭassā’’ti (mahāva. 163) sammāsambuddhena paññattattā, aṭṭhakathāyañca (mahāva. aṭṭha. 163) ‘‘saṅgahetabboti ‘sādhu, bhante, āgatattha, idha bhikkhā sulabhā sūpabyañjanaṃ atthi, vasatha anukkaṇṭhamānā’ti evaṃ piyavacanena saṅgahetabbo, punappunaṃ tathākaraṇavasena anuggahetabbo, ‘āma vasissāmī’ti paṭivacanadāpanena upalāpetabbo. Atha vā catūhi paccayehi saṅgahetabbo ceva anuggahetabbo ca, piyavacanena upalāpetabbo, kaṇṇasukhaṃ ālapitabboti attho, cuṇṇādīhi upaṭṭhāpetabbo. Āpatti dukkaṭassāti sace sakalopi saṅgho na karoti, sabbesaṃ dukkaṭaṃ. Idha neva therā, na daharā muccanti, sabbehi vārena upaṭṭhātabbo, attano vāre anupaṭṭhahantassa āpatti. Tena pana mahātherānaṃ pariveṇasammajjanadantakaṭṭhadānādīni na sāditabbāni. Evampi sati mahātherehi sāyaṃpātaṃ upaṭṭhānaṃ āgantabbaṃ. Tena pana tesaṃ āgamanaṃ ñatvā paṭhamataraṃ mahātherānaṃ upaṭṭhānaṃ gantabbaṃ. Sacassa saddhiṃcarā bhikkhū upaṭṭhākā atthi, ‘mayhaṃ upaṭṭhākā atthi, tumhe appossukkā viharathā’ti vattabbaṃ. Athāpissa saddhiṃ carā natthi, tasmiṃyeva pana vihāre eko vā dve vā vattasampannā vadanti ‘mayhaṃ therassa kattabbaṃ karissāma, avasesā phāsu viharantū’ti, sabbesaṃ anāpattī’’ti vuttattā. Evaṃ tādisaṃ bahisīmato antosīmamāgataṃ lajjīpesalabahussutasikkhākāmabhūtaṃ bhikkhuṃ antosīmāya dhuvanivāsatthāya phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā dātabboti viññāyati.

Nanu ca ‘‘na, bhikkhave, nissīme ṭhitassa senāsanaṃ gāhetabbaṃ, yo gāheyya, āpatti dukkaṭassā’’ti (cūḷava. 318) bhagavatā vuttaṃ, atha kasmā nissīmato āgatassa dhuvavāsatthāya vihāro dātabboti? Vuccate – ‘‘nissīme ṭhitassā’’ti idaṃ anādare sāmivacanaṃ, tasmā nissīme ṭhitaṃyeva senāsanaṃ na gāhetabbanti attho daṭṭhabbo, na nissīme ṭhitassa tassa bhikkhussa antosīmaṃ paviṭṭhassapi senāsanaṃ na gāhetabbanti attho, tasmā pubbe bahisīmāyaṃ ṭhitepi idāni antosīmaṃ paviṭṭhakālato paṭṭhāya catupaccayabhāgo labbhati. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) ‘‘asukavihāre kira bahuṃ cīvaraṃ uppannanti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabba’’nti. Antosīmaṭṭhesu pātimokkhaṃ uddisituṃ asakkontesu yattha pātimokkhuddesako atthi, so āvāso gantabbo hoti. Antovassepi pātimokkhuddesakena vinā vassaṃ vasituṃ na labhati. Yattha pātimokkhuddesako atthi, tattha gantvā vassaṃ vasitabbaṃ, tasmā bahisīmato āgatopi lajjīpesalabahussutasikkhākāmabhikkhu saṅgahetabbo hoti. Vuttañhetaṃ bhagavatā –

‘‘Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā abyattā, te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘gacchāvuso saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, tehi, bhikkhave, bhikkhūhi sabbeheva yattha jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā, so āvāso gantabbo. No ce gaccheyyuṃ, āpatti dukkaṭassa. Idha pana, bhikkhave, aññatarasmiṃ āvāse sambahulā bhikkhū vassaṃ vasanti bālā abyattā, te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘gacchāvuso saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, eko bhikkhu sattāhakālikaṃ pāhetabbo ‘gacchāvuso saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, na, bhikkhave, tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabbaṃ, vaseyyuṃ ce, āpatti dukkaṭassāti’’ (mahāva. 163).

Evaṃ bahisīmato āgatassapi saṅghassa upakāraṃ kātuṃ sakkontassa visiṭṭhaguṇayuttassa dātabbabhāvo viññāyati, tasmā ‘‘amhākaṃ gaṇo na hoti, amhākaṃ vaṃso paveṇī na hoti, amhākaṃ sandiṭṭhasambhatto na hotī’’tiādīni vatvā na paṭikkhipitabbo. Gaṇādibhāvo hi appamāṇaṃ, yathāvuttabahūpakāratādibhāvoyeva pamāṇaṃ. Sāmaggikaraṇato paṭṭhāya hi samānagaṇo hoti. Tathā hi ukkhittānuvattakānaṃ laddhinānāsaṃvāsakānampi laddhivissajjanena tividhaukkhepanīyakammakatānaṃ kammanānāsaṃvāsakānampi osāraṇaṃ katvā sāmaggikaraṇena saṃvāso bhagavatā anuññāto. Alajjiṃ pana bahussutampi saṅgahaṃ kātuṃ na vaṭṭati. So hi alajjīparisaṃ vaḍḍhāpeti, lajjīparisaṃ hāpeti. Bhaṇḍanakārakaṃ pana vihāratopi nikkaḍḍhitabbaṃ. Tathā hi ‘‘bhaṇḍanakārakakalahakārakameva sakalasaṅghārāmato nikkaḍḍhituṃ labhati. So hi pakkhaṃ labhitvā saṅghampi bhindeyya. Alajjīādayo pana attano vasanaṭṭhānatoyeva nikkaḍḍhitabbā, sakalasaṅghārāmato nikkaḍḍhituṃ na vaṭṭatī’’ti aṭṭhakathāyaṃ (pāci. aṭṭha. 128) vuttaṃ.

Vuḍḍhāpacāyanādisāmaggirasarahitaṃ visabhāgapuggalampi saṅgahaṃ kātuṃ na labhati. Vuttañhi ‘‘evarūpena hi visabhāgapuggalena ekavihāre vā ekapariveṇe vā vasantena attho natthi, tasmā sabbatthevassa nivāso vārito’’ti (pāci. aṭṭha. 122), tasmā āvāsiko vā hotu āgantuko vā, sagaṇo vā hotu aññagaṇo vā, bahussutasīlavantabhūto bhikkhu saṅgahetabbo. Vuttañhi bhagavatā –

‘‘Bahussutaṃ dhammadharaṃ, sappaññaṃ buddhasāvakaṃ;

Nekkhaṃ jambonadasseva, ko taṃ nanditumarahati;

Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito’’ti. (a. ni. 4.6) –

Ayaṃ antosīmaṭṭhena saṅghena bahūpakāratāguṇavisiṭṭhatāsaṅkhātehi guṇehi yuttassa saṅghabhāranitthārakassa bhikkhuno phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā dāne vinicchayo.

Yadā pana saṅghatthero jarādubbalatāya vā rogapīḷitatāya vā vivekajjhāsayatāya vā gaṇaṃ apariharitukāmo aññassa dātukāmo, attano accayena vā kalahavivādābhāvamicchanto saddhivihārikādīnaṃ niyyātetukāmo hoti, tadā na attano issaravatāya dātabbaṃ, ayaṃ vihāro saṅghiko, tasmā saṅghaṃ sannipātāpetvā taṃ kāraṇaṃ ācikkhitvā bahūpakāratāguṇavisiṭṭhatāyuttapuggalo vicināpetabbo. Tato saṅgho cattāri agatigamanāni anupagantvā bhagavato ajjhāsayānurūpaṃ lajjīpesalabahussutasikkhākāmabhūtaṃ puggalaṃ vicinitvā ‘‘ayaṃ bhikkhu imassa vihārassa anucchaviko’’ti āroceti. Mahātherassapi tameva ruccati, iccetaṃ kusalaṃ. No ce ruccati, attano bhārabhūtaṃ vuttappakāraaṅgaviyuttaṃ puggalaṃ dātukāmo hoti. Evaṃ sante saṅgho chandādiagatiṃ na gacchati, puggalova gacchati, tasmā saṅghasseva anumatiyā vihāro dātabbo.

Sace pana saṅgho yaṃ kañci āmisaṃ labhitvā yathāvuttaguṇaviyuttassa bhikkhuno dātukāmo hoti, puggalo pana bhagavato ajjhāsayānurūpaṃ vuttappakāraaṅgayuttabhūtasseva bhikkhussa dātukāmo, tadā puggalopi saṅghapariyāpannoyevāti katvā dhammakammakārakassa puggalasseva anumatiyā vihāro dātabbo, na saṅghānumatiyā. Vuttañhetaṃ aṭṭhakathāyaṃ (pārā. aṭṭha. 2.538-539) ‘‘sace saṅgho kiñci labhitvā āmisagarukatāya na nivāreti, eko bhikkhu nivāreti, sova bhikkhu issaro. Saṅghikesu hi kammesu yo dhammakammaṃ karoti, sova issaro’’ti. Vuttañhi –

‘‘Chandā dosā bhayā mohā;

Yo dhammaṃ ativattati;

Nihīyati tassa yaso;

Kāḷapakkheva candimā.

‘‘Chandā dosā bhayā mohā;

Yo dhammaṃ nātivattati;

Āpūrati tassa yaso;

Sukkapakkheva candimā’’ti. (dī. ni. 3.246; a. ni. 4.17-18; pāri. 382, 386);

Yadā pana theropi kiñci avatvā yathākammaṅgato, saṅghopi na kassaci vicāreti, evaṃ saṅghikavihāre abhikkhuke suññe vattamāne tasmiṃ dese yena kenaci sāsanassa vuddhimicchantena ācariyena antosīmaṭṭhakā bhikkhū evaṃ samussāhetabbā ‘‘mā tumhe āyasmanto evaṃ akattha, antosīmaṭṭhakesu bhikkhūsu bahūpakāratādiyuttaṃ puggalaṃ vicinatha, vicinitvā labhantā tassa puggalassa samaggena saṅghena dhuvavāsatthāya vihāraṃ anuṭṭhāpanīyaṃ katvā detha, no ce antosīmaṭṭhakesu bhikkhūsu alattha, atha bahisīmaṭṭhakesu bhikkhūsu vicinatha. Bahisīmaṭṭhakesu bhikkhūsu vicinitvā yathāvuttaaṅgayuttapuggale labbhamāne taṃ puggalaṃ antosīmaṃ pavesetvā antosīmaṭṭhakassa saṅghassa anumatiyā dhuvavāsatthāya vihāraṃ sammannitvā anuṭṭhāpanīyaṃ katvā detha. Evaṃ karontā hi tumhe āyasmanto appicchakathā-santosakathā-sallekhakathā-pavivittakathāvīriyārambhakathā-sīlakathā-samādhikathā-paññākathā-vimuttikathā-vimuttiñāṇadassanakathāsaṅkhātadasakathāvatthusampannaṃ puggalaṃ upanissāya assutapubbaṃ dhammaṃ suṇissatha, sutapubbaṃ dhammaṃ pariyodāpissatha, kaṅkhaṃ vinodissatha, diṭṭhiṃ ujuṃ karissatha, cittaṃ pasādessatha. Yassa lajjino pesalassa bahussutassa sikkhākāmassa bhikkhuno bhikkhaṃ anusikkhamānā saddhāya vaḍḍhissanti, sīlena vaḍḍhissanti, sutena vaḍḍhissanti, cāgena vaḍḍhissanti, paññāya vaḍḍhissantī’’ti. Vuttañhetaṃ visuddhimagge (visuddhi. 1.14) ‘‘katamo upanissayagocaro dasakathāvatthuguṇasamannāgato kalyāṇamitto, yaṃ nissāya assutaṃ suṇāti, sutaṃ pariyodapeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti. Yassa vā anusikkhamāno saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati, ayaṃ vuccati upanissayagocaro’’ti. Evaṃ samussāhetvā dhammakathaṃ katvā antosīmaṭṭhakasaṅgheneva dhuvavāsavihāro dāpetabboti.

Evaṃ jinasāsanassa, vaḍḍhikāmo supesalo;

Akāsi paññavā bhikkhu, suṭṭhu āvāsanicchayanti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Vihāravinicchayakathālaṅkāro.

29. Kathinatthāravinicchayakathā

226. Evaṃ catupaccayabhājanavinicchayaṃ kathetvā idāni kathinavinicchayaṃ kathetumāha ‘‘kathinanti ettha panā’’tiādi. Tattha kathinanti katamaṃ kathinaṃ? Samūhapaññatti. Na hi paramatthato kathinaṃ nāma eko dhammo atthi, purimavassaṃvutthā bhikkhū, anūnapañcavaggasaṅgho, cīvaramāso, dhammena samena uppannacīvarantiādīsu yesu nāmarūpesu samuppajjamānesu tesaṃ nāmarūpadhammānaṃ samūhasamavāyasaṅkhātaṃ samūhapaññattimattameva kathinaṃ. Ayamattho kathaṃ jānitabboti? ‘‘Tesaññeva dhammānaṃ saṅgaho samavāyo nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo, yadidaṃ kathina’’nti parivārapāḷiyaṃ (pari. 412) āgatattā ca, ‘‘tesaññeva dhammānanti yesu rūpādidhammesu sati kathinaṃ nāma hoti, tesaṃ samodhānaṃ missībhāvo. Nāmaṃ nāmakammantiādinā pana ‘kathina’nti idaṃ bahūsu dhammesu nāmamattaṃ, na paramatthato eko dhammo atthīti dassetī’’ti aṭṭhakathāyaṃ (pari. aṭṭha. 412) āgatattā ca, ‘‘yesu rūpādidhammesūti purimavassaṃvutthā bhikkhū, pañcahi anūno saṅgho, cīvaramāso, dhammena samena samuppannaṃ cīvaranti evamādīsu yesu rūpārūpadhammesu. Satīti santesu. Missībhāvoti saṃsaggatā samūhapaññattimattaṃ. Tenāha na paramatthato eko dhammo atthīti dassetī’’ti vimativinodaniyaṃ (vi. vi. ṭī. parivāra 2.412) āgatattā ca jānitabboti.

Kenaṭṭhena kathinanti? Thiraṭṭhena. Kasmā thiranti? Anāmantacāraasamādānacāragaṇabhojanayāvadatthacīvarayocatatthacīvaruppādasaṅkhāte pañcānisaṃse antokaraṇasamatthatāya. Vuttañhi sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.306) ‘‘pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti, tathā vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.306) vajirabuddhiṭīkāyañca (vajira. ṭī. mahāvagga 306). Atha vā kenaṭṭhena kathinanti? Saṅgaṇhanaṭṭhena. Kathaṃ saṅgaṇhātīti? Pañcānisaṃse aññattha gantuṃ adatvā saṅgaṇhāti saṅkhipitvā gaṇhāti. Vuttañhi vinayatthamañjūsāyaṃ (kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) ‘‘pañcānisaṃse aññattha gantuṃ adatvā saṅgaṇhanaṭṭhena kathina’’nti.

Kathina-saddo kāya dhātuyā kena paccayena sijjhatīti? Ṭīkācariyā dhātupaccaye acintetvā anipphannapāṭipadikavaseneva vaṇṇenti, tasmā ayaṃ saddo ruḷhīsuddhanāmabhūto anipphannapāṭipadikasaddoti vuccati. Kathaṃ viññāyatīti ce? Tīsupi vinayaṭīkāsu (sārattha. ṭī. mahāvagga 3.306; vi. vi. ṭī. mahāvagga 2.306; vajira. ṭī. mahāvagga 306; kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) ‘‘thiranti attho’’ icceva vaṇṇitattā. Pañcānisaṃse antokaraṇasamatthatāyāti pana thiratā cassa hetupadameva. Atha vā kathina-saddo kathadhātuyā inapaccayena sijjhati. Kathaṃ? Katha saṅgahaṇetimassa laddhadhātusaññādissa pañcānisaṃse aññattha gantuṃ adatvā saṅgaṇhātīti atthe ‘‘ina sabbatthā’’ti yogavibhāgena vā ‘‘supato cā’’ti ettha ca-saddena vā inapaccayaṃ katvā parakkharaṃ netvā kathinasaddato syuppattādimhi kate rūpaṃ. Kathaṃ viññāyatīti ce? ‘‘Saṅgaṇhanaṭṭhenā’’ti vuttaṃ kaṅkhāvitaraṇīṭīkāpāṭhaṃ nissāya viññāyati. Atha vā kaṭha kicchajīvaneti dhātuto inapaccayaṃ katvā sijjhati. Ayamattho ‘‘kaṭha kicchajīvane, muddhajadutiyanto dhātu, ino’’ti abhidhānappadīpikāṭīkāyaṃ vuttattā viññāyati.

Bahū pana paṇḍitā imaṃ pāṭhaṃyeva gahetvā ‘‘kathina-saddo muddhajadutiyantoyeva hoti, na dantajo’’ti vadanti ceva likhanti ca, na panevaṃ ekantato vattabbaṃ. Kasmā? Abhidhānappadīpikāṭīkāyaṃ kakkhaḷapariyāyaṃ guṇasaddabhūtaṃ kaṭhinasaddaṃ sandhāya vuttaṃ, na sāsanavohārato nāmasaddabhūtaṃ. Tenevāha ‘‘pañcakaṃ kakkhaḷe’’ti. Anekesu pana pāḷiaṭṭhakathādipotthakesu jinasāsanavohārato nāmasaddabhūto kathina-saddo dantajoyeva yebhuyyena paññāyati, teneva ca kāraṇena abhidhānappadīpikāṭīkāyampi vaṇṇavipariyāye kathinantipi vuttaṃ. Atha vā kattha silāghāyanti dhātuto inapaccayaṃ katvā sasaṃyogatthakāraṃ nisaṃyogaṃ katvā sijjhati. Ayamattho silāghādisuttassa vuttiyaṃ ‘‘silāgha katthane’’ti vacanato, saddanītiyañca ‘‘katthanaṃ pasaṃsana’’nti vaṇṇitattā ca viññāyati. Idañca vacanaṃ ‘‘idañhi kathinavattaṃ nāma buddhappasattha’’nti aṭṭhakathāvacanena (mahāva. aṭṭha. 306) sameti. Ācariyā pana ‘‘kaṭhadhātu inapaccayo’’ti vikappetvā ‘‘kaṭha samatthane’’ti atthaṃ vadanti, taṃ ṭīkāsu (sārattha. ṭī. mahāvagga 3.306; vi. vi. ṭī. mahāvagga 2.306; vajira. ṭī. mahāvagga 306; kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) ‘‘thiranti attho’’ti vacanaṃ anapekkhitvā ‘‘pañcānisaṃse antokaraṇasamatthatāyā’’ti hetumeva atthabhāvena gahetvā vuttaṃ siyā, taṃ pana thirabhāvassa hetuyeva.

Kathaṃ viggaho kātabboti? Ayaṃ kathina-saddo catūsu padesu nāmapadaṃ, pañcasu nāmesu suddhanāmaṃ, catūsu suddhanāmesu ruḷhīsuddhanāmaṃ, dvīsu pāṭipadikasaddesu anipphannapāṭipadikasaddao, tasmā viggaho na kātabbo. Vuttañhi –

‘‘Ruḷhīkhyātaṃ nipātañcu-pasaggālapanaṃ tathā;

Sabbanāmikametesu, na kato viggaho chasū’’ti.

Ayamattho ‘‘kathinanti…pe… thiranti attho’’ti ṭīkāsu (sārattha. ṭī. mahāvagga 3.306; vi. vi. ṭī. mahāvagga 2.306; vajira. ṭī. mahāvagga 306; kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) vacanato viññāyati. Atha vā pañcānisaṃse aññattha gantuṃ adatvā kathati saṅgaṇhātīti kathinaṃ, ayaṃ vacanattho yathāvuttavinayatthamañjūsāpāṭhavasena (kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) viññāyati. Atha vā kaṭhati kicchena jīvatīti kathino, rukkho, tassa esoti kathino, thirabhāvo, so etassa atthīti kathinaṃ, paññattijātaṃ ṭha-kārassa tha-kāraṃ katvā kathinanti vuttaṃ. Ayaṃ nayo ‘‘kaṭha kicchajīvane’’ti dhātvatthasaṃvaṇṇanāya ca ‘‘pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti ṭīkāvacanena (sārattha. ṭī. mahāvagga 3.306; vi. vi. ṭī. mahāvagga 2.306; vajira. ṭī. mahāvagga 306; kaṅkhā. abhi. kathinasikkhāpadavaṇṇanā) ca sametīti daṭṭhabbo. Atha vā kathīyate silāghate pasaṃsīyate buddhādīhīti kathinaṃ, ayaṃ nayo ‘‘kattha silāghāya’’nti dhātvatthasaṃvaṇṇanāya ca ‘‘idañhi kathinavattaṃ nāma buddhappasattha’’nti (mahāva. aṭṭha. 306) aṭṭhakathāvacanena ca sametīti daṭṭhabbo.

Ettha pana saṅkheparucittā ācariyassa saddalakkhaṇaṃ avicāretvā atthameva pucchaṃ katvā vissajjetuṃ ‘‘kathinaṃ attharituṃ ke labhanti, ke na labhantī’’tiādimāha. Tattha ke labhantīti ke sādhentīti attho. Pañca janā labhantīti pañca janā sādhenti. Kathinadussassa hi dāyakā pacchimakoṭiyā cattāro honti, eko paṭiggāhakoti. ‘‘Tatra, bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho ṭhapetvā tīṇi kammāni upasampadaṃ pavāraṇaṃ abbhāna’’nti campeyyakkhandhake (mahāva. 388) vuttattā na pañcavaggakaraṇīyanti gahetabbaṃ. Paṭhamappavāraṇāya pavāritāti idaṃ vassacchedaṃ akatvā vassaṃvutthabhāvasandassanatthaṃ vuttaṃ antarāyena apavāritānampi vutthavassānaṃ kathinatthārasambhavato. Teneva ‘‘appavāritā vā’’ti avatvā ‘‘chinnavassā vā pacchimikāya upagatā vā na labhantī’’ti ettakameva vuttaṃ. Aññasmiṃ vihāre vutthavassāpi na labhantīti nānāsīmāya aññasmiṃ vihāre vutthavassā imasmiṃ vihāre kathinatthāraṃ na labhantīti attho. Sabbeti chinnavassādayo, anupagatāpi tattheva saṅgahitā. Ānisaṃsanti kathinānisaṃsacīvaraṃ. Ekaṃ atthatacīvaraṃyeva hi kathinacīvaraṃ nāma hoti, avasesāni cīvarāni vā sāṭakā vā kathinānisaṃsāyeva nāma. Vakkhati hi ‘‘avasesakathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbānī’’ti. (Vi. saṅga. aṭṭha. 226) itaresanti purimikāya upagatānaṃ.

So ce pacchimikāya upasampajjati, gaṇapūrako ceva hoti, ānisaṃsañca labhatīti iminā sāmaṇerānaṃ vassūpagamanaṃ anuññātaṃ hoti. So hi purimikāya vassūpagatattā ānisaṃsaṃ labhati, pacchimikāya pana upasampajjitattā gaṇapūrako hotīti. Sace purimikāya upagatā kathinatthārakusalā na hontītiādinā ‘‘aṭṭhadhammakovido bhikkhu, kathinatthāramarahatī’’ti vinayavinicchaye (vi. vi. 2704) āgatattā sayaṃ ce aṭṭhadhammakusalo, sayameva attharitabbaṃ. No ce, aññe aṭṭhadhammakusale pariyesitvā netabbā, evaṃ akatvā kathinaṃ attharituṃ na vaṭṭatīti dasseti. Kathinaṃ attharāpetvāti sakāritavacanena tehi bāhirato āgatattherehi sayaṃ kathinaṃ na attharitabbaṃ, sabbapubbakiccādikaṃ saṃvidahitvā te purimikāya vassūpagatā antosīmaṭṭhabhikkhūyeva attharāpetabbāti dasseti, aññathā añño kathinaṃ attharati, añño ānisaṃsaṃ labhatīti āpajjati, na panevaṃ yujjati. Vakkhati hi ‘‘ānisaṃso pana itaresaṃyeva hotī’’ti. Dānañca bhuñjitvāti khādanīyabhojanīyabhūtaṃ annapānādidānaṃ bhuñjitvā. Na hi te vatthudānaṃ labhanti.

Kathinacīvaraṃ demāti dātuṃ vaṭṭatīti ettha ‘‘saṅghassa kathinacīvaraṃ demā’’ti vattabbaṃ. Evañhi sati ‘‘idaṃ saṅghassa kathinadussaṃ uppanna’’nti (mahāva. 307) kammavācāya sameti. Atha ca pana pubbe kataparicayattā ‘‘saṅghassā’’ti avuttepi sampadānaṃ pākaṭanti katvā avuttaṃ siyāti. Ettheke ācariyā vadanti ‘‘saṅghassāti avuttepi kāle dinnaṃ saṅghikaṃ hotī’’ti, tatrevaṃ vattabbaṃ ‘‘na kāle dinnaṃ sabbaṃ saṅghikaṃ hotī’’ti. Kathaṃ viññāyatīti ce? ‘‘Yañca kālepi saṅghassa vā idaṃ akālacīvaranti, puggalassa vā idaṃ tuyhaṃ dammītiādinā nayena dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. akālacivarasikkhāpadavaṇṇanā) āgatattā puggalikampi hotīti viññāyati, tasmā parammukhāpi nāmaṃ vatvā sammukhāpi pādamūle ṭhapetvā dinnaṃ puggalikameva hoti, na saṅghikaṃ. Vuttañhetaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) ‘‘puggalassa detīti ‘imaṃ cīvaraṃ itthannāmassa dammī’ti evaṃ parammukhā vā, pādamūle ṭhapetvā ‘imaṃ, bhante, tumhākaṃ dammī’ti evaṃ sammukhā vā detī’’ti. Evaṃ puggalike sati taṃ cīvaraṃ saṅghassa bhājetabbaṃ hoti vā na hoti vāti? So puggalo attano saddhivihārikaantevāsikabhūtassa saṅghassa vā aññassa sahadhammikasaṅghassa vā bhājetukāmo bhājeyya, abhājetukāmo ‘‘bhājetū’’ti na kenaci vacanīyo. Kathaṃ viññāyatīti ce? ‘‘Na hi puggalassa ādissa dinnaṃ kenaci bhājanīyaṃ hotī’’ti ṭīkāsu āgamanato viññāyati. Atheke ācariyā evaṃ vadanti ‘‘kathinassa ekaṃ mūlaṃ saṅghoti (pari. 408) vuttattā puggalaṃ uddissa dinnepi saṅghāyattaṃ saṅghikaṃ hoti. Yathā kiṃ ‘sīmāya dammi, senāsanassa dammī’ti vuttepi taṃ dānaṃ saṅghikaṃ hoti, yathā ca ‘kathinacīvaraṃ dammī’ti vutte saṅghikaṃ hotī’’ti.

Tatrevaṃ vicāretabbaṃ – ‘‘kathinassa ekaṃ mūlaṃ saṅgho’’ti vacanaṃ (pari. 408) kathinassa mūlaṃ kathinassa kāraṇaṃ dasseti. Yathā hi mūle vijjamāne rukkho tiṭṭhati, avijjamāne na tiṭṭhati, tasmā mūlaṃ rukkhassa kāraṇaṃ hoti, patiṭṭhaṃ hoti, evaṃ saṅghe vijjamāne kathinaṃ hoti, no avijjamāne, tasmā saṅgho kathinassa mūlaṃ kathinassa kāraṇaṃ nāma hoti. Kathaṃ saṅghe vijjamāne kathinaṃ hoti? Sabbantimena paricchedena catuvaggabhūtena saṅghena atthārārahassa bhikkhuno ñattidutiyakammavācāya kathinacīvare dinneyeva tena cīvarena atthataṃ kathinaṃ nāma hoti, no adinne, tasmā catuvaggasaṅghe alabbhamāne sahassakkhattuṃ ‘‘kathinaṃ dammī’’ti vuttepi kathinaṃ nāma na hoti, tasmā upacārasīmāya paricchinne vihāre eko vā dve vā tayo vā cattāro vā bhikkhū viharanti, tattha kathinacīvare uppanne aññato pariyesitvā catuvaggasaṅgho eko paṭiggāhakoti pañcannaṃ bhikkhūnaṃ pūraṇe sati kathinaṃ attharituṃ labhati, nāsati, evaṃ saṅghe vijjamāneyeva kathinaṃ nāma hoti, no avijjamāne, tasmā saṅghassa kathinassa mūlabhūtataṃ kāraṇabhūtataṃ sandhāya ‘‘kathinassa ekaṃ mūlaṃ saṅgho’’ti vuttaṃ. ‘‘Kathina’’nti vutte saṅghikaṃyeva hoti, no puggalikanti adhippāyo etasmiṃ pāṭhe na labbhati. Yathā kiṃ ‘‘kiccādhikaraṇassa ekaṃ mūlaṃ saṅgho’’ti (cūḷava. 219) ettha apalokanakammañattikammañattidutiyakammañatticatutthakammasaṅkhātaṃ kiccādhikaraṇaṃ catuvaggādike saṅghe vijjamāneyeva hoti, no avijjamāne, tasmā saṅghassa kiccādhikaraṇassa mūlabhūtataṃ kāraṇabhūtataṃ sandhāya ‘‘kiccādhikaraṇassa ekaṃ mūlaṃ saṅgho’’ti vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ.

Yadipi vuttaṃ ‘‘yathā ‘sīmāya dammi, senāsanassa dammī’tiādīsu taṃ dānaṃ saṅghāyattameva hoti, tathā ‘kathina dammī’ti vutte puggalaṃ uddissa dinnepi saṅghāyattameva saṅghikameva hotī’’ti, tathāpi evaṃ vicāraṇā kātabbā – ‘‘sīmāya dammi, senāsanassa dammī’’tiādīsu sīmā ca senāsanañca dānapaṭiggāhakā na honti, tasmā sīmaṭṭhassa ca senāsanaṭṭhassa ca saṅghassa āyattaṃ hoti, puggalo pana dānapaṭiggāhakova, tasmā ‘‘imaṃ kathinacīvaraṃ itthannāmassa bhikkhuno dammī’’ti parammukhā vā tassa bhikkhuno pādamūle ṭhapetvā sammukhā vā dinnaṃ kathaṃ saṅghāyattaṃ saṅghasantakaṃ bhaveyya, evaṃ saṅghassa apariṇataṃ puggalikacīvaraṃ saṅghassa pariṇāmeyya, navasu adhammikadānesu ekaṃ bhaveyya, tassa cīvarassa paṭiggahopi navasu adhammikapaṭiggahesu eko bhaveyya, tassa cīvarassa paribhogopi navasu adhammikaparibhogesu eko bhaveyya. Kathaṃ viññāyatīti ce? Nava adhammikāni dānānīti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti, cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmeti, ‘‘nava adhammikā paribhogā’’ti āgataṃ parivārapāḷiñca (pari. 329) ‘‘nava paṭiggahaparibhogāti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā cā’’ti āgataṃ aṭṭhakathañca (pari. aṭṭha. 329) oloketvā viññāyatīti.

Athāpi evaṃ vadanti – dāyako saṅghattherassa vā ganthadhutaṅgavasena abhiññātassa vā bhattuddesakassa vā pahiṇati ‘‘amhākaṃ bhattaggahaṇatthāya aṭṭha bhikkhū gahetvā āgacchathā’’ti, sacepi ñātiupaṭṭhākehi pesitaṃ hoti, ime tayo janā pucchituṃ na labhanti. Āruḷhāyeva mātikaṃ, saṅghato aṭṭha bhikkhū uddisāpetvā attanavamehi gantabbaṃ. Kasmā? Bhikkhusaṅghassa hi ete bhikkhū nissāya lābho uppajjatīti. Ganthadhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu pucchituṃ labhati, tasmā tena ‘‘kiṃ saṅghato gaṇhāmi, udāhu ye jānāmi, tehi saddhiṃ āgacchāmī’’ti mātikaṃ āropetvā yathā dāyakā vadanti, tathā paṭipajjitabbanti (cūḷava. aṭṭha. 325), īdisesu ṭhānesu ‘‘saṅghassa lābho puggalaṃ upanissāya uppajjatī’’ti vacanaṃ upanidhāya ‘‘saṅghassa lābho puggalaṃ nissāya uppajjati, puggalassa pattalābho saṅghaṃ āmasitvā dento saṅghāyatto hotī’’ti viññāyatīti.

Imasmimpi vacane evaṃ vicāraṇā kātabbā – tasmiṃ tu nimantane na puggalaṃyeva nimanteti, atha kho sasaṅghaṃ puggalaṃ nimanteti. Tattha tu ‘‘saṅgha’’nti avatvā ‘‘aṭṭha bhikkhū’’ti vuttattā ‘‘kiṃ saṅghato gaṇhāmi, udāhu ye jānāmi, tehi saddhiṃ āgacchāmī’’ti anabhiññāto puggalo pucchituṃ labhati. Saṅghattherassa pana saṅghaṃ pariharitvā vasitattā ‘‘aṭṭha bhikkhū’’ti vutte saṅghaṃ ṭhapetvā aññesaṃ gahaṇakāraṇaṃ natthi, ganthadhutaṅgavasena abhiññātapuggalopi saṅghassa puññanissitattā ‘‘aṭṭha bhikkhū’’ti vutte saṅghatoyeva gaṇhāti, bhattuddesakassapi devasikaṃ saṅghasseva bhattavicāraṇattā ‘‘aṭṭha bhikkhū’’ti vutte saṅghaṃ ṭhapetvā aññesaṃ gahaṇakāraṇaṃ natthi. Evaṃ ‘‘aṭṭha bhikkhū gahetvā āgacchathā’’ti saha saṅghena nimantitattā ‘‘ime tayo janā pucchituṃ na labhantī’’ti vuttaṃ, na ‘‘tvaṃ āgacchāhī’’ti puggalasseva nimantane satipi saṅghaṃ gahetvā āgantabbatoti. Evaṃ ‘‘aṭṭha bhikkhū gahetvā āgacchathā’’ti sasaṅghasseva puggalassa nimantitattā saṅgho gahetabbo hoti, na ‘‘tumhe āgacchathā’’ti puggalasseva nimantitattā, tasmā ‘‘puggalassa lābho saṅghāyatto’’ti na sakkā vattuṃ, aṭṭhakathādīsu pakaraṇesupi ‘‘puggalaṃ nissāya saṅghassa lābho uppajjati’’ icceva vutto, na ‘‘puggalassa lābho saṅghāyatto’’ti. Cīvaralābhakhettabhūtāsu aṭṭhasu mātikāsu ca ‘‘saṅghassa detī’’ti ca visuṃ, ‘‘puggalassa detī’’ti ca visuṃ āgataṃ. Puggalassa detīti ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti evaṃ parammukhā vā, pādamūle ṭhapetvā ‘‘imaṃ bhante tumhākaṃ dammī’’ti evaṃ sammukhā vā detīti.

Idāni pana cīvaraṃ dātukāmā upāsakā vā upāsikāyo vā sayaṃ anāgantvā puttadāsādayo āṇāpentāpi ‘‘imaṃ cīvaraṃ itthannāmassa therassa dethā’’ti vatvā puggalasseva dāpenti, sāmaṃ gantvā dadantāpi pādamūle ṭhapetvā vā hatthe ṭhapetvā vā hatthena phusāpetvā vā dadanti ‘‘imaṃ, bhante, cīvaraṃ tumhe uddissa ettakaṃ dhanaṃ pariccajitvā kataṃ, evañca evañca hatthakammaṃ katvā sampāditaṃ, tasmā tumhe nivāsatha pārupatha paribhuñjathā’’tiādīni vadanti, tassa puggalassa paribhogakaraṇameva icchanti, na saṅghassa dānaṃ. Keci atuṭṭhakathampi kathenti. Evaṃ puggalameva uddissa dinnacīvarassa saṅghena āyattakāraṇaṃ natthi. ‘‘Sace pana ‘idaṃ tumhākañca tumhākaṃ antevāsikānañca dammī’ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇātī’’ti (mahāva. aṭṭha. 379) āgamanato evaṃ vatvā dente pana ācariyantevāsikānaṃ pāpuṇāti, anantevāsikassa pana na pāpuṇāti. ‘‘Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassapi pāpuṇātī’’ti āgamanato bahisīmaṭṭhassa dhammantevāsikassapi pāpuṇāti. ‘‘Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammīti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇātī’’ti (mahāva. aṭṭha. 379) āgamanato evaṃ vatvā dente dhammantevāsikānaṃ vattapaṭipattikārakānañca antevāsikānaṃ pāpuṇāti. Evaṃ dāyakānaṃ vacanānurūpameva dānassa pavattanato ‘‘yathā dāyakā vadanti, tathā paṭipajjitabba’’nti (cūḷava. aṭṭha. 325) aṭṭhakathācariyā vadanti.

Evaṃ idāni dāyakā yebhuyyena puggalasseva denti, satesu sahassesu ekoyeva paṇḍito bahussuto dāyako saṅghassa dadeyya, puggalikacīvarañca saṅghikabhavanatthāya akariyamānaṃ na ñattiyā kammavācāya ca arahaṃ hoti. Kathaṃ viññāyatīti ce? Ñattikammavācāvirodhato. Kathaṃ virodhoti ce? Ñattiyā kammavācāya ca ‘‘idaṃ saṅghassa kathinadussaṃ uppanna’’nti kathinacīvarassa saṅghikabhāvo vutto, idāni pana taṃ cīvaraṃ ‘‘puggalassa dinnaṃ puggalika’’nti vacanatthānurūpato puggalikaṃ hoti, evampi virodho. ‘‘Saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharitu’’nti ettha ca saṅghoti dhātuyā kattā hoti, bhikkhunoti sampadānaṃ, idha pana saṅghassa tasmiṃ kathinacīvare anissarabhāvato saṅgho kattā na hoti, bhikkhu paṭiggāhalakkhaṇābhāvato sampadānaṃ na hoti, evampi virodho. Dāyakena pana saṅghassa pariccattattā saṅghikabhūtaṃ kathinacīvaraṃ yasmiṃ kāle saṅgho kathinaṃ attharituṃ aṭṭhaṅgasamannāgatassa bhikkhuno deti, tasmiṃ kāle ñattidutiyakammavācaṃ idāni manussā ‘‘ñattī’’ti voharanti, tañca cīvaraṃ ‘‘ñattiladdhacīvara’’nti, taṃ cīvaradāyakañca ‘‘ñattiladdhadāyako’’ti, tasmā saṅghikacīvarameva ñattiladdhaṃ hoti, no puggalikacīvaraṃ. Ñattiladdhakālato pana paṭṭhāya taṃ cīvaraṃ puggalikaṃ hoti. Kasmā? Atthārakapuggalassa cīvarabhāvatoti.

Athāpi vadanti ‘‘dinnanti pāṭhañca ‘sādhentī’ti pāṭhañca ‘ānisaṃsaṃ labhantī’ti pāṭhañca upanidhāya ayamattho viññāyatī’’ti, tatthāyamācariyānamadhippāyo – ‘‘dinnaṃ idaṃ saṅghenā’’ti ettha dā-dhātuyā saṅghenāti kattā, idanti kammaṃ, imassa kathinacīvarassa saṅghikattā saṅghena dinnaṃ hoti, tena viññāyati ‘‘kathina’’nti vutte saṅghikaṃ hotīti. ‘‘Kathinatthāraṃ ke labhantīti ettha ke labhantīti ke sādhentīti attho. Pañca janā sādhentī’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 306) vuttaṃ. Tattha pañca janāti saṅgho vutto, imināpi viññāyati ‘‘kathinanti vutte saṅghikaṃ hotī’’ti. Ānisaṃsaṃ labhantīti ettha ca saṅghikattā sabbe sīmaṭṭhakabhikkhū ānisaṃsaṃ labhanti, imināpi viññāyati ‘‘kathinanti vutte saṅghikaṃ hotī’’ti.

Tatrāpyevaṃ vicāraṇā kātabbā – pubbedāyakā cattāropi paccaye yebhuyyena saṅghasseva denti, tasmā saṅghassa catupaccayabhājanakathā ativitthārā hoti. Appakato pana puggalassa denti, tasmā saṅghassa dinnaṃ kathinacīvaraṃ saṅghena atthārakassa puggalassa dinnaṃ sandhāya vuttaṃ. Sādhentīti ca kathinadussassa dāyakā cattāro, paṭiggāhako ekoti pañca janā kathinadānakammaṃ sādhentīti vuttaṃ. Ānisaṃsaṃ labhantīti idañca atthārakassa ca anumodanānañca bhikkhūnaṃ ānisaṃsalābhameva vuttaṃ, na etehi pāṭhehi ‘‘kathina’’nti vutte saṅghikaṃ hotīti attho viññātabbo hotīti daṭṭhabbo. Saṅghassa uppannacīvaraṃ saṅghena atthārakassa dinnabhāvo kathaṃ viññāyatīti? ‘‘Idaṃ saṅghassa kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharitu’’nti vuttaṃ pāḷipāṭhañca (mahāva. 307) ‘‘saṅgho ajja kathinadussaṃ labhitvā punadivase deti, ayaṃ nicayasannidhī’’ti vuttaṃ aṭṭhakathāpāṭhañca disvā viññāyatīti. Saṅghasantakabhūtaṃ cīvarameva dānakiriyāya kammaṃ, saṅgho kattā, puggalo sampadānaṃ bhavituṃ arahabhāvo ca yathāvuttapāḷipāṭhameva upanidhāya viññāyatīti.

Evaṃ sante puggalassa dinnaṃ puggalikacīvaraṃ saṅghikaṃ kātuṃ kathaṃ paṭipajjitabbanti? Sace so paṭiggāhakapuggalo dāyakānaṃ evaṃ vadati ‘‘upāsaka dānaṃ nāma puggalassa dinnato saṅghassa dinnaṃ mahapphalataraṃ hoti, tasmā saṅghassa dehi, saṅghassa datvā puna saṅghena atthārārahassa bhikkhuno kammavācāya datvā tena puggalena yathāvinayaṃ atthateyeva kathinaṃ nāma hoti, na puggalassa datvā puggalena sāmaṃyeva atthate, tasmā saṅghassa dehī’’ti uyyojetvā saṅghassa dāpitepi taṃ cīvaraṃ saṅghikaṃ hoti kathinatthārārahaṃ. Yadi pana dāyako appassutatāya ‘‘nāhaṃ, bhante, kiñci jānāmi, imaṃ cīvaraṃ tumhākameva dammī’’ti vakkhati, evaṃ sati puggalikavaseneva sampaṭicchitvā tena puggalena taṃ cīvaraṃ saṅghassa dinnampi saṅghikaṃ hoti.

Yadi evaṃ samaṇeneva samaṇassa dinnaṃ cīvaraṃ kathaṃ kathinatthārārahaṃ bhaveyyāti? No na bhaveyya. Vuttañhetaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) ‘‘kathinaṃ kena dinnaṃ vaṭṭati? Yena kenaci devena vā manussena vā pañcannaṃ vā sahadhammikānaṃ aññatarena dinnaṃ vaṭṭatī’’ti. Atha kasmā paramparabhūtehi ācariyehi ñattiladdhacīvarato avasesāni cīvarāni saṅghassa bhājetvā eva paribhuñjitānīti? Vuccate – ekacce bhikkhū ācariyaparamparāgataanausāreneva paṭipajjanti, keci bahūnaṃ kiriyaṃ disvā diṭṭhānugativasena paṭipajjanti, bahussutāpi keci therā aruccantāpi paveṇibhedabhayena paṭipajjanti, apare rucivasena atthañca adhippāyañca pariṇāmetvā gaṇhanti, pakaraṇamevānugatabhikkhū pana yathāpakaraṇāgatameva atthaṃ gahetvā saṅghikañca puggalikañca amissaṃ katvā, kālacīvarañca akālacīvarañca amissaṃ katvā gaṇhanti. Bhikkhunivibhaṅge (pāci. 738) ‘‘thūlanandā bhikkhunī akālacīvaraṃ ‘kālacīvara’nti adhiṭṭhahitvā bhājāpessati, atha bhagavā nissaggiyapācittiyāpattiṃ paññapesī’’ti āgataṃ, tasmā lajjīpesalabahussutasikkhākāmabhūtena bhikkhunā aneka-pāḷiaṭṭhakathādayo pakaraṇe oloketvā saṃsanditvā pakaraṇamevānugantabbaṃ, na aññesaṃ kiriyaṃ saddahitabbaṃ, na ca anugantabbaṃ. Bhagavato hi dharamānakāle vā tato pacchā vā pubbe dāyakā yebhuyyena cattāro paccaye saṅghasseva denti, tasmā saṅghikasenāsanassa saṅghikacīvarassa ca bāhullato pubbācariyā saṅghassa bhājetvā eva paribhuñjiṃsu.

Idāni pana dāyakā yebhuyyena cattāro paccaye puggalasseva denti, tasmā senāsanampi abhinavabhūtaṃ puggalikameva bahulaṃ hoti, cīvarampi puggalikameva bahulaṃ. Daliddāpi suttakantanakālato paṭṭhāya ‘‘imaṃ cīvaraṃ kathinakāle itthannāmassa bhikkhuno dassāmī’’ti cintetvā ca tatheva vatvā ca sabbakiccāni karonti, mahaddhanā ca sāṭakassa kīṇitakālato paṭṭhāya tatheva cintetvā kathetvā karonti, dānakāle ca ‘‘imaṃ cīvaraṃ itthannāmassa dehī’’ti puttadāsādayo vā pesenti, sāmaṃ vā gantvā cīvaraṃ tassa bhikkhussa pādamūle vā hatthe vā ṭhapetvā ‘‘imaṃ cīvaraṃ tuyhaṃ dammī’’ti vatvā vā cintetvā vā denti, satesu vā sahassesu vā eko paṇḍitapuriso ‘‘puggalassa dinnadānato saṅghassa dinnaṃ mahapphala’’nti ñatvā ‘‘imaṃ kathinacīvaraṃ saṅghassa dammī’’ti vatvā vā cintetvā vā deti, tassa sā dakkhiṇā saṅghagatā hoti. Sace pana dāyako puggalassa dātukāmo hoti, puggalo pana tassa mahapphalabhāvamicchanto dakkhiṇā-vibhaṅgasuttādidhammadesanāya (ma. ni. 3.376 ādayo) puggalikadānato saṅghikadānassa mahapphalabhāvaṃ jānāpetvā ‘‘imaṃ tava cīvaraṃ saṅghassa dehī’’ti uyyojeti, dāyakopi tassa vacanaṃ sampaṭicchitvā ‘‘imaṃ kathinacīvaraṃ saṅghassa dammī’’ti vatvā vā cintetvā vā deti, evampi sā dakkhiṇā saṅghagatā hoti.

Yadi pana bhikkhunā uyyojitopi duppañño dāyako tassa vacanaṃ anādiyitvā puggalasseva deti, tassa sā dakkhiṇā puggalagatā hoti. Atha pana so puggalo sayaṃ sampaṭicchitvā puna saṅghassa pariccajati, evampi taṃ cīvaraṃ saṅghikaṃ hoti, taṃ saṅghikavasena bhājetabbaṃ. Yadi pana dāyakopi puggalasseva deti, puggalopi sampaṭicchitvā na pariccajati, evaṃ sante taṃ cīvaraṃ puggalikaṃ hoti, na kathinakālamattena vā kathinavacanamattena vā saṅghikaṃ hoti. Idāni pana iminā nayena puggalikacīvaraṃyeva bahulaṃ hoti. Evaṃ santepi ācariyaparamparā paveṇiṃ abhinditukāmā saṅghikaṃ viya katvā bhājetvā paribhuñjiṃsu. Yadi mukhyato saṅghikaṃ siyā, saṅghena dinnato paraṃ ekasūcimattampi puggalo adhikaṃ gaṇhituṃ na labheyya.

Ekacce therā saṅghikanti pana vadanti, bhājanakāle pana issaravatāya yathāruci vicārenti, ekacce bhikkhū mukhyasaṅghikanti maññamānā abhājetukāmampi puggalaṃ abhibhavitvā bhājāpenti, tassa puggalassa mātā pitā ñātakā upāsakādayo ‘‘amhākaṃ puttassa dema, amhākaṃ ñātakabhikkhussa dema, amhākaṃ kulūpakassa demā’’ti, aññepi saddhā pasannā dāyakā ‘‘itthannāmassa puggalassa demā’’ti vicāretvā parammukhāpi ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti vatvā sammukhāpi pādamūle vā hatthe vā ṭhapetvā denti, evarūpaṃ cīvaraṃ puggalikaṃ hoti, saṅghaṃ āmasitvā avuttattā saṅghāyattaṃ na hoti, ‘‘kathinaṃ dassāmī’’ti vā ‘‘kathinaṃ dātuṃ gato’’ti vā ‘‘kathinacīvara’’nti vā pubbāparakālesu vacanaṃ pana mukhyakathinabhūtassa saṅghikacīvarassa kāle dinnattā tadupacārato vohāramattaṃ hoti. Yathā kiṃ? ‘‘Uposathika’’nti vuttaṃ bhattaṃ cuddasasu saṅghikabhattesu antogadhaṃ mukhyasaṅghikaṃ hoti, samādinnauposathā dāyakā sāyaṃ bhuñjitabbabhattabhāgaṃ saṅghassa denti, taṃ saṅgho salākabhattaṃ viya ṭhitikaṃ katvā bhuñjati, iti saṅghassa dinnattā saṅghikaṃ hoti. Idāni pana dāyakā attano attano kulūpakassa vā ñātibhikkhussa vā uposathadivasesu bhattaṃ denti, taṃ saṅghassa adinnattā saṅghikaṃ na hoti. Evaṃ santepi uposathadivase dinnattā mukhyavasena pavattauposathabhattaṃ viya tadupacārena ‘‘uposathabhatta’’nti voharīyati, evaṃsampadamidaṃ daṭṭhabbaṃ.

Evaṃ imasmiṃ kāle yebhuyyena puggalasseva dinnattā puggalikabhūtaṃ cīvaraṃ ñattikammavācārahaṃ na hoti, saṅghikameva ñattikammavācārahaṃ hoti, tadeva ca pañcānisaṃsakāraṇaṃ hoti, tasmā paṇḍitena puggalena ‘‘upāsakā saṅghe detha, saṅghe dinnaṃ mahapphalaṃ hotī’’tiādinā niyojetvā dāpetabbaṃ, sayaṃ vā sampaṭicchitvā saṅghassa pariccajitabbaṃ. Evaṃ pariccajitattā saṅghikabhūtaṃ cīvaraṃ ñattikammavācārahañca hoti pañcānisaṃsanipphādakañca. Evaṃ niyojanañca ‘‘saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti (ma. ni. 3.376) bhagavatā vuttavacanaṃ anugataṃ hotīti daṭṭhabbaṃ.

Parikammaṃ karontānaṃ bhikkhūnaṃ yāgubhattañca dātuṃ vaṭṭatīti idaṃ pucchitattā doso natthīti katvā vuttaṃ, apucchite pana evaṃ kathetuṃ na vaṭṭati. Khalimakkhitasāṭakoti ahatavatthaṃ sandhāya vuttaṃ. Suṭṭhu dhovitvātiādinā sapubbakaraṇaṃ atthāraṃ dasseti. Dhovanasibbanarajanakappakaraṇena hi vicāraṇachedanabandhanānipi dassitāniyeva honti, atthāradassanena paccuddhāraadhiṭṭhānānipi dasseti. Sūciādīni cīvarakammupakaraṇāni sajjetvā bahūhi bhikkhūhi saddhinti idaṃ pana sibbanassa upakaraṇanidassanaṃ. Tadahevāti idaṃ pana karaṇasannidhimocanatthaṃ vuttaṃ. Dāyakassa hatthato sāṭakaṃ laddhadivaseyeva saṅghena atthārakassa bhikkhuno dātabbaṃ, evaṃ adente nicayasannidhi hoti. Atthārakenapi saṅghato laddhadivaseyeva kathinaṃ attharitabbaṃ, evaṃ akaronte karaṇasannidhi hoti.

Aññāni ca bahūni ānisaṃsavatthāni detīti iminā attharitabbasāṭakoyeva kathinasāṭako nāma, tato aññe sāṭakā bahavopi kathinānisaṃsāyeva nāmāti dasseti. Etena ca ‘‘kathinānisaṃso’’ti vatthāniyeva vuttāni na agghoti dīpeti. Yadi aggho vutto siyā, evaṃ sati ‘‘bahvānisaṃsāni kathinavatthāni detī’’ti vattabbaṃ, evaṃ pana avatvā ‘‘bahūni kathinānisaṃsavatthāni detī’’ti vuttaṃ, tena ñāyati ‘‘na aggho vutto’’ti, tasmā bahvānisaṃsabhāvo agghavasena na gahetabbo, atha kho vatthavaseneva gahetabboti. Itaroti añño dāyako. Tathā tathā ovaditvā saññāpetabboti ‘‘upāsaka dānaṃ nāma saṅghassa dinnakālato paṭṭhāya mahapphalaṃ hoti mahānisaṃsaṃ, atthāro pana bhikkhūnaṃ upakāratthāya bhagavatā anuññāto, tasmā ñattiladdhampi aladdhampi mahapphalamevā’’ti vā ‘‘upāsaka ayampi dāyako saṅghasseva deti, tvampi saṅghasseva desi, bhagavatā ca –

‘Yo sīlavā sīlavantesu dadāti dānaṃ;

Dhammena laddhaṃ supasannacitto;

Abhisaddahaṃ kammaphalaṃ uḷāraṃ;

Taṃ ve dānaṃ vipulaphalanti brūmī’ti. (ma. ni. 3.382) –

Vuttaṃ, tasmā saṅghassa dinnakālato paṭṭhāya mahapphalamevā’’ti vā itiādīni vatvā saññāpetabbo.

Yassa saṅgho kathinacīvaraṃ deti, tena bhikkhunā kathinaṃ attharitabbanti yojanā. Yo jiṇṇacīvaro hoti bhikkhu, tassa dātabbanti sambandho. Imasmiṃ ṭhāne idāni bhikkhū –

‘‘Paṭiggahaṇañca sappāyaṃ, ñatti ca anusāvanaṃ;

Kappabindu paccuddhāro, adhiṭṭhānattharāni ca;

Niyojanānumodā ca, iccayaṃ kathine vidhī’’ti. –

Imaṃ gāthaṃ āharitvā kathinadānakammavācāya paṭhamaṃ kathinacīvarassa paṭiggahaṇañca sappāyapucchanañca karonti, tadayuttaṃ viya dissati. Kasmāti ce? ‘‘Aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ…pe… pubbakaraṇaṃ jānāti, paccuddhāraṃ jānāti, adhiṭṭhānaṃ jānāti, atthāraṃ jānāti, mātikaṃ jānāti, palibodhaṃ jānāti, uddhāraṃ jānāti, ānisaṃsaṃ jānātī’’ti parivārapāḷiyañca (pari. 409),

‘‘Aṭṭhadhammavido bhikkhu, kathinatthāramarahati;

Pubbapaccuddhārādhiṭṭhā-natthāro mātikāti ca;

Palibodho ca uddhāro, ānisaṃsā panaṭṭhime’’ti. (vi. vi. 2704, 2706) –

Vinayavinicchayappakaraṇe ca āgatesu aṭṭhasu aṅgesu anāgatattā ca ‘‘pubbakaraṇaṃ sattahi dhammehi saṅgahitaṃ dhovanena vicāraṇena chedanena bandhanena sibbanena rajanena kappakaraṇenā’’ti parivārapāḷiyañca (pari. 408),

‘‘Dhovanañca vicāro ca, chedanaṃ bandhanampi ca;

Sibbanaṃ rajanaṃ kappaṃ, pubbakiccanti vuccatī’’ti. (vi. vi. 2707) –

Vinayavinicchayappakaraṇe ca vuttesu sattasu pubbakaraṇesu anāgatattā ca.

Na kevalañca pakaraṇesu anāgatameva, atha kho yuttipi na dissati. Kathaṃ? Paṭiggahaṇaṃ nāma ‘‘yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhāreyya aññatra udakadantaponā, pācittiya’’nti (pāci. 265) yāvakālikādīsu ajjhoharitabbesu catūsu kālikavatthūsu bhagavatā vuttaṃ, na cīvare, taṃ pana pādamūle ṭhapetvā dinnampi parammukhā dinnampi labbhateva. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) ‘‘imaṃ cīvaraṃ itthannāmassa dammīti evaṃ parammukhā vā pādamūle ṭhapetvā ‘imaṃ tumhāka’nti evaṃ sammukhā vā detī’’ti, tasmā paṭiggahaṇakiccaṃ natthi, dāyakena cīvare dinne saṅghassa cittena sampaṭicchanamattameva pamāṇaṃ hoti.

Sappāyapucchanañca evaṃ karonti – ekena bhikkhunā ‘‘bhonto saṅghā saṅghassa kathine sampatte kassa puggalassa sappāyārahaṃ hotī’’ti pucchite eko bhikkhu nāmaṃ vatvā ‘‘itthannāmassa therassa sappāyārahaṃ hotī’’ti vadati, sappāyaiti ca nivāsanapārupanatthaṃ gahetvā vadanti. Etasmiṃ vacane saddato ca atthato ca adhippāyato ca yutti gavesitabbā hoti. Kathaṃ? Saddato vaggabhede satiyeva bahuvacanaṃ kattabbaṃ, na abhede, evaṃ saddato. Sappāyaitivacanañca anurūpattheyeva vattabbaṃ, na nivāsanapārupanatthe, evaṃ atthato. Idañca cīvaraṃ saṅgho kathinaṃ attharituṃ puggalassa deti, na nivāsanapārupanatthaṃ. Vuttañhi pāḷiyaṃ (mahāva. 307) ‘‘saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharitu’’nti, tasmā yutti gavesitabbā hoti. ‘‘Paṭiggahaṇañca sappāya’’ntiādigāthāpi katthaci pāḷiyaṃ aṭṭhakathāṭīkādīsu ca na dissati, tasmā idha vuttanayeneva paṭipajjitabbaṃ.

Sace bahū jiṇṇacīvarā, vuḍḍhassa dātabbanti idaṃ kathinacīvarassa saṅghikattā ‘‘na ca, bhikkhave, saṅghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ, yo paṭibāheyya, āpatti dukkaṭassā’’ti iminā pāḷinayena (cūḷava. 311) vuttaṃ. Eteneva nayena sabbesu balavacīvaresu santesupi vuḍḍhasseva dātabbanti siddhaṃ. Vuḍḍhesu…pe… dātabbanti karaṇasannidhimocanatthaṃ vuttaṃ. Tenevāha ‘‘sace vuḍḍho’’tyādi. Navakatarenapi hi karaṇasannidhiṃ mocetvā kathine atthate anumodanaṃ karontassa saṅghassa pañcānisaṃsalābho hotīti. Apicātiādinā saṅghena kattabbavattaṃ dasseti. Vacanakkamo pana evaṃ kātabbo – kathinadussaṃ labhitvā saṅghe sīmāya sannipatite ekena bhikkhunā ‘‘bhante, saṅghassa idaṃ kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ kathannāmassa bhikkhuno dadeyya kathinaṃ attharitu’’nti vutte aññena ‘‘yo jiṇṇacīvaro, tassā’’ti vattabbaṃ, tato purimena ‘‘bahū jiṇṇacīvarā’’ti vā ‘‘natthi idha jiṇṇacīvarā’’ti vā vutte aparena ‘‘tena hi vuḍḍhassā’’ti vattabbaṃ, puna purimena ‘‘ko ettha vuḍḍho’’ti vutte itarena ‘‘itthannāmo bhikkhū’’ti vattabbaṃ, puna purimena ‘‘so bhikkhu tadaheva cīvaraṃ katvā attharituṃ sakkotī’’ti vutte itarena ‘‘so sakkotī’’ti vā ‘‘saṅgho mahātherassa saṅgahaṃ karissatī’’ti vā vattabbaṃ, puna purimena ‘‘so mahāthero aṭṭhahi aṅgehi samannāgato’’ti vutte itarena ‘‘āma samannāgato’’ti vattabbaṃ, tato ‘‘sādhu suṭṭhu tassa dātabba’’nti vutte byattena bhikkhunā paṭibalena saṅgho ñātabbo.

Ettha ca ‘‘bhante, saṅghassā’’tiādivacanaṃ ‘‘suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharitu’’nti imāya ñattipāḷiyā sameti. ‘‘Yo jiṇṇacīvaro, tassā’’tiādi ‘‘saṅghena kassā’’tiādi ‘‘saṅghena kassa dātabbaṃ, yo jiṇṇacīvaro hotī’’tiādinā aṭṭhakathāvacanena (mahāva. aṭṭha. 306) sameti. ‘‘So mahāthero aṭṭhahaṅgehi samannāgato’’tiādi ‘‘aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharitu’’ntiādikāya parivārapāḷiyā (pari. 409) sametīti daṭṭhabbaṃ. Yassa pana dīyati, tassa ñattidutiyakammavācāya dātabbanti sambandho. Iminā imassa kathinadānakammassa garukattā na apalokanamattena dātabbanti imamatthaṃ pakāseti. Garukalahukānaṃ bhedo kammākammavinicchayakathāyaṃ āvi bhavissati.

Evaṃ dinne pana kathine paccuddharitabbā adhiṭṭhātabbā vācā bhinditabbāti sambandho. Sace taṃ kathinadussaṃ niṭṭhitaparikammameva hotīti iminā kathinadussaṃ nāma na kevalaṃ pakatisāṭakameva hoti, atha kho pariniṭṭhitasattavidhapubbakiccacīvarampi hotīti dasseti, tasmā niṭṭhitacīvarasmiṃ dinne sattavidhapubbakiccakaraṇena attho natthi, kevalaṃ paccuddharaṇādīniyeva kātabbāni. Sace pana kiñci apariniṭṭhitaṃ hoti, antamaso kappabindumattampi, taṃ niṭṭhāpetvāyeva paccuddharaṇādīni kātabbāni. Gaṇṭhikapaṭṭapāsakapaṭṭāni pana sibbanantogadhāni, tānipi niṭṭhāpetvāyeva kātabbāni. Aniṭṭhāpento aniṭṭhitasibbanakiccameva hoti. Vuttañhi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.462-463) ‘‘tattha katanti sūcikammapariyosānena kataṃ, sūcikammapariyosānaṃ nāma yaṃ kiñci sūciyā kattabbaṃ. Pāsakapaṭṭagaṇṭhikapaṭṭapariyosānaṃ katvā sūciyā paṭisāmana’’nti. Idañhi kathinavattaṃ nāma buddhappasatthanti ‘‘atthatakathinānaṃ vo bhikkhave pañca kappissantī’’tiādinā pasatthaṃ.

Katapariyositaṃ pana kathinaṃ gahetvāti –

‘‘Dhovanañca vicāro ca, chedanaṃ bandhanampi ca;

Sibbanaṃ rajanaṃ kappaṃ, pubbakiccanti vuccatī’’ti. (vi. vi. 2707) –

Vuttāni sattavidhapubbakaraṇāni katvā pariyosāpitaṃ kathinacīvaraṃ gahetvā. Atthārakena bhikkhunā paccuddharitabbā adhiṭṭhātabbā vācā bhinditabbāti sambandho. Saṅghāṭiyā kathinaṃ attharitukāmo bhikkhu pubbe ticīvarādhiṭṭhānena adhiṭṭhitaṃ porāṇikaṃ saṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti vatvā paccuddharitabbā, tato anadhiṭṭhitaṃ navaṃ saṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vatvā adhiṭṭhātabbā, tato attharaṇakāle tameva adhiṭṭhitasaṅghāṭiṃ ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vācā bhinditabbāti attho. Esa nayo itaresu. Etena kathinatthāraṇaṃ nāma vacībhedakaraṇameva hoti, na kiñci kāyavikārakaraṇanti imamatthaṃ dīpeti. Tathā hi vuttaṃ vinayatthamañjūsāyaṃ (kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) ‘‘attharitabbanti attharaṇaṃ kātabbaṃ, tañca kho tathāvacībhedakaraṇamevāti daṭṭhabba’’nti.

Tattha paccuddhāro tividho ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti saṅghāṭiyā paccuddhāro, ‘‘imaṃ uttarāsaṅgaṃ paccuddharāmī’’ti uttarāsaṅgassa paccuddhāro, ‘‘imaṃ antaravāsakaṃ paccuddharāmī’’ti antaravāsakassa paccuddhāroti. Vuttañhetaṃ parivāre (pari. 408) ‘‘paccuddhāro tīhi dhammehi saṅgahito saṅghāṭiyā uttarāsaṅgena antaravāsakenā’’ti. Adhiṭṭhānaṃ tividhaṃ ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti saṅghāṭiyā adhiṭṭhānaṃ, ‘‘imaṃ uttarāsaṅgaṃ adhiṭṭhāmī’’ti uttarāsaṅgassa adhiṭṭhānaṃ, ‘‘imaṃ antaravāsakaṃ adhiṭṭhāmī’’ti antaravāsakassa adhiṭṭhānanti. Vuttañhetaṃ parivāre (pari. 408) ‘‘adhiṭṭhānaṃ tīhi dhammehi saṅgahitaṃ saṅghāṭiyā uttarāsaṅgena antaravāsakenā’’ti.

Atha vā adhiṭṭhānaṃ duvidhaṃ kāyena adhiṭṭhānaṃ, vācāya adhiṭṭhānanti. Tattha porāṇikaṃ saṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti paccuddharitvā navaṃ saṅghāṭiṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikārakaraṇena kāyena vā adhiṭṭhātabbaṃ, vacībhedaṃ katvā vācāya vā adhiṭṭhātabbaṃ. Vuttañhi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.469; kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘tattha yasmā dve cīvarassa adhiṭṭhānāni kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetīti vuttaṃ, tasmā…pe… adhiṭṭhātabbā’’ti. Atha vā adhiṭṭhānaṃ duvidhaṃ sammukhādhiṭṭhānaparammukhādhiṭṭhānavasena. Tattha yadi cīvaraṃ hatthapāse ṭhitaṃ hoti, ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vacībhedaṃ katvā adhiṭṭhātabbaṃ, atha antogabbhe vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vacībhedaṃ katvā adhiṭṭhātabbaṃ. Vuttañhi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.469; kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘tatra duvidhaṃ adhiṭṭhānaṃ sace hatthapāse hotī’’tiādi, vinayatthamañjūsāyañca (kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) ‘‘duvidhanti sammukhāparammukhābhedena duvidha’’nti.

Atthāro katividho? Atthāro ekavidho. Vacībhedakaraṇeneva hi atthāro sampajjati, na kāyavikārakaraṇena. Ayamattho yathāvutta-parivārapāḷiyā ca ‘‘attharitabbanti attharaṇaṃ kātabbaṃ, tañca kho tathāvacībhedakaraṇamevāti daṭṭhabba’’nti vinayatthamañjūsāvacanena ca viññāyati. Atha vā atthāro tividho vatthuppabhedena. Tattha yadi saṅghāṭiyā kathinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā, ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vācā bhinditabbā. Atha uttarāsaṅgena kathinaṃ attharitukāmo hoti, porāṇako uttarāsaṅgo paccuddharitabbo, navo uttarāsaṅgo adhiṭṭhātabbo, ‘‘iminā uttarāsaṅgena kathinaṃ attharāmī’’ti vācā bhinditabbā. Atha antaravāsakena kathinaṃ attharitukāmo hoti, porāṇako antaravāsako paccuddharitabbo, navo antaravāsako adhiṭṭhātabbo, ‘‘iminā antaravāsakena kathinaṃ attharāmī’’ti vācā bhinditabbā. Vuttañhetaṃ parivāre (pari. 413) ‘‘sace saṅghāṭiyā’’tiādi.

Ettha siyā – kiṃ pana ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti visesaṃ katvāva paccuddharitabbā, udāhu ‘‘imaṃ paccuddharāmī’’ti sāmaññatopi paccuddharitabbāti? Parikkhāracoḷādhiṭṭhānena adhiṭṭhitaṃ cīvaraṃ ‘‘imaṃ paccuddharāmī’’ti sāmaññato paccuddharitabbaṃ, na ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti visesato paccuddharitabbaṃ. Kasmā? Pubbe aladdhanāmattā. Ticīvarādhiṭṭhānena adhiṭṭhitaṃ pana cīvaraṃ visesatoyeva paccuddharitabbaṃ, na sāmaññato. Kasmā? Paṭiladdhavisesanāmattā. Idha pana kathinādhikāre pubbeva ticīvarādhiṭṭhānena adhiṭṭhitattā visesatoyeva paccuddharitabbanti daṭṭhabbaṃ. Vuttañhetaṃ parivāre (pari. 408) kathinādhikāre ‘‘paccuddhāro tīhi dhammehi saṅgahito saṅghāṭiyā uttarāsaṅgena antaravāsakenā’’ti. Kiṃ pana niccatecīvarikoyeva kathinaṃ attharituṃ labhati, udāhu avatthātecīvarikopīti? Tecīvariko duvidho dhutaṅgatecīvarikavinayatecīvarikavasena. Tattha dhutaṅgatecīvariko ‘‘atirekacīvaraṃ paṭikkhipāmi, tecīvarikaṅgaṃ samādiyāmī’’ti adhiṭṭhahitvā dhāraṇato sabbakālameva dhāreti. Vinayatecīvariko pana yadā ticīvarādhiṭṭhānena adhiṭṭhahitvā dhāretukāmo hoti, tadā tathā adhiṭṭhahitvā dhāreti. Yadā pana parikkhāracoḷādhiṭṭhānena adhiṭṭhahitvā dhāretukāmo hoti, tadā tathā adhiṭṭhahitvā dhāreti, tasmā ticīvarādhiṭṭhānassa dupparihārattā sabbadā dhāretuṃ asakkonto hutvā parikkhāracoḷavasena dhārentopi taṃ paccuddharitvā āsanne kāle ticīvarādhiṭṭhānena adhiṭṭhahantopi kathinaṃ attharituṃ labhatiyevāti daṭṭhabbaṃ.

Kacci nu bho kathinadānakammavācābhaṇanasīmāyameva kathinaṃ attharitabbaṃ, udāhu aññasīmāyāti? Yadi kathinadānakammavācābhaṇanabaddhasīmā vassūpanāyikakhettabhūtaupacārasīmāya anto ṭhitā, evaṃ sati tasmiṃyeva sīmamaṇḍale attharaṇaṃ kātabbaṃ. Kathaṃ viññāyatīti ce? ‘‘Pariniṭṭhitapubbakaraṇameva ce dāyako saṅghassa deti, sampaṭicchitvā kammavācāya dātabbaṃ. Tena ca tasmiṃyeva sīmamaṇḍale adhiṭṭhahitvā attharitvā saṅgho anumodāpetabbo’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 308) āgatattā viññāyatīti. Yadi evaṃ ‘‘tasmiṃyeva sīmamaṇḍale’’icceva ṭīkāyaṃ vuttattā ‘‘yasmiṃ kismiñci sīmamaṇḍale kammavācaṃ bhaṇitvā tasmiṃyeva sīmamaṇḍale attharitabba’’nti vattabbaṃ, na ‘‘kathinadānakammavācābhaṇanabaddhasīmā vassūpanāyikakhettabhūtaupacārasīmāya anto ṭhitā’’ti visesaṃ katvā vattabbanti? Na na vattabbaṃ. Kammavācābhaṇanasīmā hi baddhasīmābhūtā, kathinatthārasīmā pana upacārasīmābhūtā, upacārasīmā ca nāma baddhasīmaṃ avattharitvāpi gacchati, tasmā sā sīmā baddhasīmā ca hoti upacārasīmā cāti tasmiṃyeva sīmamaṇḍale kathinadānakammavācaṃ bhaṇitvā tattheva attharaṇaṃ kātabbaṃ, na yasmiṃ kismiñci sīmamaṇḍale kammavācaṃ bhaṇitvā tattheva attharaṇaṃ kattabbanti daṭṭhabbaṃ. Evampi ‘‘upacārasīmāya’’icceva vattabbaṃ, na ‘‘vassūpanāyikakhettabhūtaupacārasīmāyā’’ti, tampi vattabbameva. Tesaṃ bhikkhūnaṃ vassūpanāyikakhettabhūtāya eva upacārasīmāya kathinatthāraṃ kātuṃ labhati, na aññaupacārasīmāya. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) ‘‘aññasmiṃ vihāre vutthavassāpi na labhantīti mahāpaccariyaṃ vutta’’nti.

Yathicchasi, tathā bhavatu, api tu khalu ‘‘kammavācābhaṇanasīmā baddhasīmābhūtā, kathinatthārasīmā upacārasīmābhūtā’’ti tumhehi vuttaṃ, tathābhūtabhāvo kathaṃ jānitabboti? Vuccate – kathinatthārasīmāyaṃ tāva upacārasīmābhūtabhāvo ‘‘sace pana ekasīmāya bahū vihārā honti, sabbe bhikkhū sannipātetvā ekattha kathinaṃ attharitabba’’nti imissā aṭṭhakathāya (mahāva. aṭṭha. 306) atthaṃ saṃvaṇṇetuṃ ‘‘ekasīmāyāti ekaupacārasīmāyāti attho yujjatī’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 306) āgatattā viññāyati. Kammavācābhaṇanasīmāya baddhasīmābhūtabhāvo pana ‘‘te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā. Sīmā ca nāmesā baddhasīmā abaddhasīmāti duvidhā hotī’’ti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) āgatattā ca ‘‘sīmā ca nāmesā katamā, yattha hatthapāsaṃ avijahitvā ṭhitā kammappattā nāma hontīti anuyogaṃ sandhāya sīmaṃ dassento vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanamukheneva hotīti ‘sīmā ca nāmesā’tiādimāhā’’ti vinayatthamañjūsāyaṃ (kaṅkhā. abhi. ṭī. nidānavaṇṇanā) āgatattā ca viññāyati.

Tattha katividhā baddhasīmā, katividhā abaddhasīmāti? Tividhā baddhasīmā khaṇḍasīmāsamānasaṃvāsasīmāavippavāsasīmāvasena. Tividhā abaddhasīmā gāmasīmāudakukkhepasīmāsattabbhantarasīmāvasenāti daṭṭhabbā. Kathaṃ viññāyatīti ce? ‘‘Evaṃ ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ sambandhitvā sammatā sīmā baddhasīmāti veditabbā. Khaṇḍasīmā samānasaṃvāsasīmā avippavāsasīmāti tassāyeva bhedo. Abaddhasīmā pana gāmasīmā sattabbhantarasīmā udakukkhepasīmāti tividhā’’ti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) āgatattā viññāyati. Evaṃ tīsu baddhasīmāsu, tīsu abaddhasīmāsūti chasuyeva sīmāsu kammappattasaṅghassa catuvaggakaraṇīyādikammassa kattabbabhāvavacanato suddhāya upacārasīmāya kammavācāya abhaṇitabbabhāvo viññāyati. Antoupacārasīmāya baddhasīmāya sati taṃ baddhasīmaṃ avattharitvāpi upacārasīmāya gamanato sā baddhasīmā kammavācābhaṇanārahā ca hoti kathinatthārārahā cāti veditabbaṃ.

Nanu ca pannarasavidhā sīmā aṭṭhakathāsu (mahāva. aṭṭha. 379; kaṅkhā. aṭṭha. akālacīvarasikkhāpadavaṇṇanā) āgatā, atha kasmā chaḷeva vuttāti? Saccaṃ, tāsu pana pannarasasu sīmāsu upacārasīmā saṅghalābhavibhajanādiṭṭhānameva hoti, lābhasīmā tatruppādagahaṇaṭṭhānameva hotīti imā dve sīmāyo saṅghakammakaraṇaṭṭhānaṃ na honti, nigamasīmā nagarasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmāti imā pana sīmāyo gāmasīmāya samānagatikā gāmasīmāyameva antogadhāti na visuṃ vuttāti daṭṭhabbaṃ. Ettha ca upacārasīmāya baddhasīmaṃ avattharitvā gatabhāvo kathaṃ jānitabboti? ‘‘Upacārasīmā parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) vuttattā parikkhepaparikkhepārahaṭṭhānānaṃ anto baddhasīmāya vijjamānāya taṃ avattharitvā upacārasīmā gatā. Tathā hi ‘‘imissā upacārasīmāya ‘saṅghassa dammī’ti dinnaṃ pana khaṇḍasīmasīmantarikāsu ṭhitānampi pāpuṇātī’’ti (mahāva. aṭṭha. 379) vuttaṃ. Tena ñāyati ‘‘upacārasīmāya anto ṭhitā baddhasīmā upacārasīmāpi nāma hotī’’ti. Hotu, evaṃ sati antoupacārasīmāyaṃ baddhasīmāya sati tattheva kathinadānakammavācaṃ vācāpetvā tattheva kathinaṃ attharitabbaṃ bhaveyya, antoupacārasīmāyaṃ baddhasīmāya avijjamānāya kathaṃ karissantīti? Antoupacārasīmāyaṃ baddhasīmāya avijjamānāya bahiupacārasīmāyaṃ vijjamānabaddhasīmaṃ vā udakukkhepalabhanaṭṭhānaṃ vā gantvā kammavācaṃ vācāpetvā puna vihāraṃ āgantvā vassūpanāyikakhettabhūtāya upacārasīmāyaṃ ṭhatvā kathinaṃ attharitabbanti daṭṭhabbaṃ.

Nanu ca bho evaṃ sante aññissā sīmāya ñatti, aññissā atthāro hoti, evaṃ sante ‘‘pariniṭṭhitapubbakaraṇameva ce dāyako saṅghassa deti, sampaṭicchitvā kammavācāya dātabbaṃ. Tena ca tasmiṃyeva sīmamaṇḍale adhiṭṭhahitvā attharitvā saṅgho anumodāpetabbo’’ti vuttena vajirabuddhiṭīkāvacanena (vajira. ṭī. mahāvagga 308) virujjhatīti? Nanu avocumha ‘‘kammavācābhaṇanasīmā baddhasīmābhūtā, kathinatthārasīmā upacārasīmābhūtā’’ti. Tasmā vajirabuddhiṭīkāvacanena na virujjhati. Tattha pubbe yebhuyyena baddhasīmavihārattā samaggaṃ saṅghaṃ sannipātetvā kammavācaṃ vācāpetvā upacārasīmabaddhasīmabhūte tasmiṃyeva vihāre attharaṇaṃ sandhāya vuttaṃ. Baddhasīmavihāre ahontepi antoupacārasīmāyaṃ baddhasīmāya vijjamānāya tattheva sīmamaṇḍale kammavācaṃ vācāpetvā tattheva attharitabbabhāvo amhehipi vuttoyeva. Yadi pana na ceva baddhasīmavihāro hoti, na ca antoupacārasīmāyaṃ baddhasīmā atthi, evarūpe vihāre kammavācaṃ vācāpetuṃ na labhati, aññaṃ baddhasīmaṃ vā udakukkhepaṃ vā gantvā kammavācaṃ vācāpetvā attano vihāraṃ āgantvā vassūpanāyikakhettabhūtāya upacārasīmāya ṭhatvā kathinaṃ attharitabbaṃ. Evameva paramparabhūtā bahavo ācariyavarā karontīti daṭṭhabbaṃ.

Apare pana ācariyā ‘‘baddhasīmavirahāya suddhaupacārasīmāya sati tassaṃyeva upacārasīmāyaṃ ñattikammavācāpi vācetabbā, kathinaṃ attharitabbaṃ, na aññissā sīmāya ñatti, aññissā attharaṇaṃ kātabba’’nti vadanti. Ayaṃ pana nesamadhippāyo – ‘‘kathinatthatasīmāyanti upacārasīmaṃ sandhāya vutta’’nti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 306) kathinatthāraṭṭhānabhūtāya sīmāya upacārasīmābhāvo vutto, tassaṃyeva ṭīkāyaṃ (vajira. ṭī. mahāvagga 308) pubbe niddiṭṭhapāṭhe ‘‘tasmiṃyeva sīmamaṇḍale adhiṭṭhahitvā attharitvā saṅgho anumodāpetabbo’’ti kammavācābhaṇanasīmāyameva attharitabbabhāvo ca vutto, tasmā aññissā sīmāya ñatti, aññissā attharaṇaṃ na kātabbaṃ, tassaṃyeva upacārasīmāyaṃ kammavācaṃ sāvetvā tasmiṃyeva atthāro kātabbo, upacārasīmato bahi ṭhitaṃ baddhasīmaṃ gantvā attharaṇakiccaṃ natthīti.

Tatrevaṃ vicāraṇā kātabbā – idaṃ bhāsantaresu ‘‘ñattī’’ti kathitaṃ kathinadānakammaṃ catūsu saṅghakammesu ñattidutiyakammaṃ hoti, ñattidutiyakammassa navasu ṭhānesu kathinadānaṃ, garukalahukesu garukaṃ, yadi ‘‘upacārasīmāyaṃ cattāri saṅghakammāni kātabbānī’’ti pakaraṇesu āgataṃ abhavissā, evaṃ sante tesaṃ ācariyānaṃ vacanānurūpato upacārasīmāyaṃ kathinadānañattikammavācaṃ vācetabbaṃ abhavissā, na pana pakaraṇesu ‘‘upacārasīmāyaṃ cattāri saṅghakammāni kātabbānī’’ti āgataṃ, atha kho ‘‘saṅghalābhavibhajanaṃ, āgantukavattaṃ katvā ārāmappavisanaṃ, gamikassa bhikkhuno senāsanaāpucchanaṃ, nissayapaappassambhanaṃ, pārivāsikamānattacārikabhikkhūnaṃ aruṇuṭṭhāpanaṃ, bhikkhunīnaṃ ārāmappavisanaāpucchanaṃ iccevamādīni eva upacārasīmāya kattabbānī’’ti āgataṃ, tasmā kathinadānañattidutiyakammavācā kevalāyaṃ upacārasīmāyaṃ na vācetabbāti siddhā. Kathaṃ viññāyatīti ce? ‘‘Avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭipannassa bhikkhuno tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhapetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavisanaṃ āpucchitabbaṃ bhavissati, sabbampetaṃ upacārasīmāya paricchedavaseneva kātuṃ vaṭṭati, tasmā upacārasīmāyameva bhājetabba’’nti evamādiaṭṭhakathāpāṭhato (mahāva. aṭṭha. 379) viññāyatīti.

Athevaṃ vadeyyuṃ – ‘‘upacārasīmā ñattidutiyakammavācāya ṭhānaṃ na hotī’’ti tumhehi vuttaṃ, atha ca pana katapubbaṃ atthi. Tathā hi cīvarapaṭiggāhakasammuticīvaranidahakasammuticīvarabhājakasammutīnaṃ ‘‘suṇātu me…pe… dhārayāmīti imāya kammavācāya vā apalokanena vā antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyapi sammannituṃ vaṭṭatiyevā’’ti upacārasīmāyaṃ ñattidutiyakammavācāya nipphādetabbabhāvo aṭṭhakathāyaṃ (vi. saṅga. aṭṭha. 194) āgato. Bhaṇḍāgārassa pana ‘‘imaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāya nisinnehi sammannituṃ na vaṭṭati, vihāramajjheyeva ‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyyā’tiādinā nayena kammavācāya vā apalokanena vā sammannitabba’’nti aṭṭhakathāyaṃ (vi. saṅga. aṭṭha. 197) upacārasīmāyameva ñattidutiyakammavācāya sammannitabbabhāvo āgatoti.

Te evaṃ vattabbā – sacepi aṭṭhakathāyaṃ āgataṃ ‘‘antovihāre’’ti pāṭho ‘‘vihāramajjhe’’ti pāṭho ca upacārasīmaṃ sandhāya vuttoti maññamānā tumhe āyasmanto evaṃ avacuttha, te pana pāṭhā upacārasīmaṃ sandhāya aṭṭhakathācariyehi na vuttā, atha kho avippavāsasīmāsaṅkhātaṃ mahāsīmaṃ sandhāya vuttā. Kathaṃ viññāyatīti ce? Khaṇḍasīmāya vakkhamānattā. Khaṇḍasīmāya hi mahāsīmā eva paṭiyogī hoti. Upacārasīmāti ayamattho kathaṃ jānitabboti ce? ‘‘Imaṃ pana samānasaṃvāsakasīmaṃ sammannantehi pabbajjūpasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ paṭhamaṃ khaṇḍasīmā sammannitabbā…pe… evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā bhikkhū mahāsīmāya kammaṃ karontānaṃ na kopenti, mahāsīmāya vā ṭhitā khaṇḍasīmāya kammaṃ karontānaṃ. Sīmantarikāya pana ṭhitā ubhinnampi na kopentī’’ti vuttaaṭṭhakathāpāṭhavasena (mahāva. aṭṭha. 138) jānitabboti. Atha vā tehi āyasmantehi ābhatabhaṇḍāgārasammutipāṭhavasenapi ayamattho viññāyati. Kathaṃ? Cīvarapaṭiggāhakādipuggalasammutiyo pana antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyampi sammannituṃ vaṭṭati, bhaṇḍāgārasaṅkhātavihārasammuti pana vihāramajjheyevāti aṭṭhakathāyaṃ vuttaṃ, tattha visesakāraṇaṃ pariyesitabbaṃ.

Tatrevaṃ visesakāraṇaṃ paññāyati – ‘‘aññissā sīmāya vatthu aññissā kammavācā’’ti vattabbadosaparihāratthaṃ vuttaṃ. Puggalasammutiyo hi puggalassa vatthuttā yadi mahāsīmabhūte antovihāre kattukāmā honti, sabbasaṅghamajjhe taṃ vatthubhūtaṃ puggalaṃ hatthapāse katvā kareyyuṃ. Yadi khaṇḍasīmāya kattukāmā, taṃ vatthubhūtaṃ puggalaṃ khaṇḍasīmaṃ ānetvā tattha sannipatitakammappattasaṅghassa hatthapāse katvā kareyyuṃ. Ubhayathāpi yathāvuttadoso natthi, bhaṇḍāgārasammuti pana bhaṇḍāgārassa vihārattā khaṇḍasīmaṃ ānetuṃ na sakkā, tasmā yadi taṃ sammutiṃ khaṇḍasīmāyaṃ ṭhatvā kareyyuṃ, vatthu mahāsīmāyaṃ hoti, kammavācā khaṇḍasīmāyanti yathāvuttadoso hoti, tasmiñca dose sati vatthuvipannattā kammaṃ vipajjati, tasmā mahāsīmabhūtavihāramajjheyeva sā sammuti kātabbāti aṭṭhakathācariyānaṃ mati, na upacārasīmāya ñattidutiyakammaṃ kātabbanti.

Athāpi evaṃ vadeyyuṃ ‘‘vihārasaddena avippavāsasīmabhūtā mahāsīmāva vuttā, na upacārasīmā’’ti idaṃ vacanaṃ kathaṃ paccetabbanti? Imināyeva aṭṭhakathāvacanena. Yadi hi upacārasīmā vuttā bhaveyya, upacārasīmā nāma baddhasīmaṃ avattharitvāpi pavattā āvāsesu vā bhikkhūsu vā vaḍḍhantesu aniyamavasena vaḍḍhati, tasmā khaṇḍasīmaṃ avattharitvā pavattanato vihārena saha khaṇḍasīmā ekasīmāyeva hoti, evaṃ sati vihāre ṭhitaṃ bhaṇḍāgāraṃ khaṇḍasīmāya ṭhatvā sammannituṃ sakkā bhaveyya, na pana sakkā ‘‘khaṇḍasīmāya nisinnehi sammannituṃ na vaṭṭatī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 343) paṭisiddhattā. Tena ñāyati ‘‘imasmiṃ ṭhāne vihārasaddena avippavāsasīmabhūtā mahāsīmā vuttā, na upacārasīmā’’ti. Upacārasīmāya aniyamavasena vaḍḍhanabhāvo kathaṃ jānitabboti? ‘‘Upacārasīmā parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti. Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto upacārasīmā veditabbā, sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana ‘bhikkhūsupi vaḍḍhantesu vaḍḍhatī’ti vuttaṃ, tasmā sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇātī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) vacanatoti.

Yadi evaṃ upacārasīmāya kathinatthatabhāvo kasmā vuttoti? Kathinattharaṇaṃ nāma na saṅghakammaṃ, puggalakammameva hoti, tasmā vassūpanāyikakhettabhūtāya upacārasīmāya kātabbā hoti. Ñattikammavācā pana saṅghakammabhūtā, tasmā upacārasīmāya kātuṃ na vaṭṭati, suvisodhitaparisāya baddhābaddhasīmāyameva vaṭṭatīti daṭṭhabbaṃ. Nanu ca bho ‘‘kathinaṃ attharituṃ ke labhanti, ke na labhanti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhantī’’ti aṭṭhakathāyaṃ vuttaṃ, atha kasmā ‘‘kathinattharaṇaṃ nāma na saṅghakammaṃ, puggalakammameva hotī’’ti vuttanti? ‘‘Na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharatī’’ti parivāre (pari. 414) vuttattā ca apalokanakammādīnaṃ catunnaṃ saṅghakammānaṃ ṭhānesu apaviṭṭhattā ca. Aṭṭhakathāyaṃ pana kathinatthārassa upacārabhūtaṃ kathinadānakammavācābhaṇanakālaṃ sandhāya vuttaṃ. Tasmiñhi kāle kathinadāyakā cattāro, paṭiggāhako ekoti pacchimakoṭiyā pañca honti, tato heṭṭhā na labhatīti. Ñattikammavācāya saṅghakammabhāvo kathaṃ jānitabboti? ‘‘Catunnaṃ saṅghakammānaṃ ñattidutiyakammassa navasu ṭhānesu kathinadāna’’nti āgatattā, ‘‘suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppanna’’ntiādinā vuttattā cāti.

Apare pana ācariyā ‘‘bhāsantaresu ñattīti vuttā kathinadānakammavācā atthārakiriyāya pavisati, atthārakiriyā ca upacārasīmāyaṃ kātabbā, tasmā kathinadānakammavācāpi upacārasīmāyaṃ kātabbāyevā’’ti vadanti, tesaṃ ayamadhippāyo – mahāvaggapāḷiyaṃ (mahāva. 306) ‘‘evañca pana, bhikkhave, kathinaṃ attharitabba’’nti ārabhitvā ‘‘byattena bhikkhunā paṭibalena saṅgho ñāpetabbo…pe… evaṃ kho, bhikkhave, atthataṃ hoti kathina’’nti kathinadānañattikammavācāto paṭṭhāya yāva anumodanā pāṭho āgato, parivārapāḷiyañca (pari. 412) ‘‘kathinatthāro jānitabbo’’ti uddesassa niddese ‘‘sace saṅghassa kathinadussaṃ uppannaṃ hoti, saṅghena kathaṃ paṭipajjitabbaṃ, atthārakena kathaṃ paṭipajjitabbaṃ, anumodakena kathaṃ paṭipajjitabba’’nti pucchaṃ nīharitvā ‘‘saṅghena ñattidutiyena kammena kathinatthārakassa bhikkhuno dātabbaṃ…pe… anumodāmā’’ti ñattito paṭṭhāya yāva anumodanā pāṭho āgato, tasmā ñattito paṭṭhāya yāva anumodanā sabbo vidhi kathinatthārakiriyāyaṃ pavisati, tato kathinatthārakiriyāya upacārasīmāyaṃ kattabbāya sati ñattisaṅkhātakathinadānakammavācāpi upacārasīmāyaṃ kattabbāyevāti.

Tatrevaṃ vicāraṇā kātabbā – atthārakiriyāya visuṃ anāgatāya sati ‘‘sabbo vidhi atthārakiriyāyaṃ pavisatī’’ti vattabbaṃ bhaveyya, atha ca pana mahāvaggapāḷiyañca parivārapāḷiyañca atthārakiriyā visuṃ āgatāyeva, tasmā ñattisaṅkhātā kathinadānakammavācā atthārakiriyāyaṃ na pavisati, kevalaṃ atthārakiriyāya upacārabhūtattā pana tato paṭṭhāya anukkamena vuttaṃ. Yathā ‘‘anujānāmi, bhikkhave, sīmaṃ sammannitu’’nti sīmāsammutiṃ anujānitvā ‘‘evañca pana, bhikkhave, sammannitabbā’’ti sīmāsammutividhiṃ dassento ‘‘paṭhamaṃ nimittā kittetabbā…pe… evametaṃ dhārayāmī’’ti nimittakittanena saha sīmāsammutikammavācā desitā, tattha nimittakittanaṃ sīmāsammutikammaṃ na hoti, kammavācāyeva sīmāsammutikammaṃ hoti, tathāpi sīmāsammutikammavācāya upacārabhāvato saha nimittakittanena sīmāsammutikammavācā desitā. Yathā ca upasampadākammavidhiṃ desento ‘‘paṭhamaṃ upajjhaṃ gāhāpetabbo…pe… evametaṃ dhārayāmī’’ti upajjhāyagāhāpanādinā saha upasampadākammaṃ desitaṃ, tattha upajjhāyagāhāpanādi upasampadākammaṃ na hoti, ñatticatutthakammavācāyeva upasampadākammaṃ hoti, tathāpi upasampadākammassa samīpe bhūtattā upajjhāyagāhāpanādinā saha ñatticatutthakammavācā desitā, evamettha kathinadānakammavācā atthārakiriyā na hoti, tathāpi atthārakiriyāya upacārabhūtattā kathinadānañattidutiyakammavācāya saha kathinatthārakiriyā desitā, tasmā kathinadānakammavācā atthārakiriyāyaṃ na pavisatīti daṭṭhabbaṃ.

Atha vā ñattidutiyakammavācā ca atthāro cāti ime dve dhammā atulyakiriyā atulyakattāro atulyakammā atulyakālā ca honti, tena viññāyati ‘‘bhāsantaresu ñattīti vuttā ñattidutiyakammavācā atthārakiriyāyaṃ na pavisatī’’ti. Tattha kathaṃ atulyakiriyā honti? Kammavācā dānakiriyā hoti, atthāro pannarasadhammānaṃ kāraṇabhūtā atthārakiriyā, evaṃ atulyakiriyā. Kathaṃ atulyakattāroti? Kammavācāya kattā saṅgho hoti, atthārassa kattā puggalo, evaṃ atulyakattāro honti. Kathaṃ atulyakammā honti? Kammavācāya kammaṃ kathinadussaṃ hoti, atthārassa kammaṃ kathinasaṅkhātā samūhapaññatti, evaṃ atulyakammā honti. Kathaṃ atulyakālā honti? Kathinadānakammavācā pubbakaraṇapaccuddhāraadhiṭṭhānānaṃ pubbe hoti, atthāro tesaṃ pacchā, evaṃ atulyakālā hontīti. Atha vā atthāro ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādinā vacībhedasaṅkhātena ekena dhammena saṅgahito, na ñattianussāvanādinā anekehi dhammehi saṅgahito. Vuttañhetaṃ parivāre (pari. 408) ‘‘atthāro ekena dhammena saṅgahito vacībhedenā’’ti. Imināpi kāraṇena jānitabbaṃ ‘‘na ñatti atthāre paviṭṭhā’’ti.

Aññe pana ācariyā evaṃ vadanti – ‘‘kathinatthāraṃ ke labhanti, ke na labhantīti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhantī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) āgatattā ‘‘heṭṭhimantato pañca bhikkhū kathinatthāraṃ labhanti, tato appakatarā na labhantī’’ti viññāyati. ‘‘Pañcannaṃ janānaṃ vaṭṭatīti pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ janānaṃ vaṭṭatī’’ti kaṅkhāvitaraṇīṭīkāyaṃ (kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) āgatattā tasmiṃ vākye ‘‘vaṭṭatī’’ti kiriyāya kattā ‘‘so kathinatthāro’’ti vuccati, tasmā atthāroti iminā ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vuttaattharaṇakiriyā na adhippetā, catūhi bhikkhūhi atthārakassa bhikkhuno ñattiyā dānaṃ adhippetanti viññāyati. ‘‘Kathinatthāraṃ ke labhanti…pe… uddhaṃ satasahassanti idaṃ atthārakassa bhikkhuno saṅghassa kathinadussadānakammaṃ sandhāya vutta’’nti vinayavinicchayaṭīkāyaṃ vuttaṃ. Tasmimpi pāṭhe ñattiyā dinnaṃyeva sandhāya ‘‘pañca janā atthāraṃ labhantī’’ti idaṃ vacanaṃ aṭṭhakathācariyehi vuttaṃ, ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādi puggalassa attharaṇaṃ sandhāya na vuttanti ṭīkācariyassa adhippāyo. Evaṃ kaṅkhāvitaraṇīṭīkā-vinayavinicchayaṭīkākārakehi ācariyehi ‘‘ñattidutiyakammaṃ atthāro nāmā’’ti vinicchitattā upacārasīmāyaṃ kathinadānañattikammavācākaraṇaṃ yuttanti viññāyatīti vadanti.

Tatrevaṃ vicāraṇā kātabbā – ‘‘ñattidutiyakammaṃyeva atthāro nāmā’’ti ṭīkācariyā na vadeyyuṃ. Vadeyyuṃ ce, aṭṭhakathāya viruddho siyā. Kathaṃ viruddhoti ce? ‘‘Chinnavassā vā pacchimikāya upagatā vā na labhanti, aññasmiṃ vihāre vutthavassāpi na labhantīti mahāpaccariyaṃ vutta’’nti aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) āgatattā ‘‘te chinnavassādayo kathinatthāraṃ na labhantī’’ti viññāyati. Yadi ñattidutiyakammaṃ atthāro nāma siyā, evaṃ sati te bhikkhū ñattidutiyakammepi gaṇapūrakabhāvena appaviṭṭhā siyuṃ. Atha ca pana ‘‘purimikāya upagatānaṃ pana sabbe gaṇapūrakā hontī’’ti aṭṭhakathāya (mahāva. aṭṭha. 306) vuttattā te ñattidutiyakamme paviṭṭhāva honti, tasmā aṭṭhakathācariyo pañcānisaṃsahetubhūtaṃ ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādikaṃ vacībhedaṃyeva ‘‘atthāro’’ti vadati, na ñattidutiyakammaṃ, tasmā te chinnavassādayo pañcānisaṃsahetubhūtaṃ kathinatthāraṃ na labhanti, ñattidutiyakamme pana catuvaggasaṅghapūrakabhāvaṃ labhantīti viññāyati. Punapi vuttaṃ aṭṭhakathāyaṃ ‘‘sace purimikāya upagatā cattāro vā honti tayo vā dve vā eko vā, itare gaṇapūrake katvā kathinaṃ attharitabba’’nti. Evaṃ alabbhamānakathinatthāreyeva chinnavassādayo gaṇapūrake katvā ñattidutiyakammavācāya kathinadussaṃ dāpetvā purimikāya upagatehi kathinassa attharitabbabhāvato ‘‘ñattidutiyakammaṃyeva atthāro nāmāti ṭīkācariyā na vadeyyu’’nti avacimhāti.

Nanu ca bho imasmimpi aṭṭhakathāvacane ‘‘itare gaṇapūrake katvā kathinaṃ attharitabba’’nti vacanena catuvaggasaṅghena kattabbaṃ ñattidutiyakammaṃyeva ‘‘atthāro’’ti vuttanti? Na, pubbāparavirodhato. Pubbe hi chinnavassādīnaṃ kathinaṃ attharituṃ alabbhamānabhāvo vutto, idha ‘‘ñattidutiyakammaṃ atthāro’’ti vutte tesampi labbhamānabhāvo vutto bhaveyya, na aṭṭhakathācariyā pubbāparaviruddhaṃ katheyyuṃ, tasmā ‘‘katvā’’ti padaṃ ‘‘attharitabba’’nti padena sambajjhantena samānakālavisesanaṃ akatvā pubbakālavisesanameva katvā sambandhitabbaṃ, evaṃ sati pubbavacanenāparavacanaṃ gaṅgodakena yamunodakaṃ viya saṃsandati, pacchāpi ca ‘‘kammavācaṃ sāvetvā kathinaṃ attharāpetvā dānañca bhuñjitvā gamissantī’’ti visuṃ kammavācāsāvanaṃ visuṃ kathinattharaṇaṃ pubbāparānukkamato vuttaṃ, tasmā ñattidutiyakammaṃ atthāro nāma na hoti, kevalaṃ atthārassa kāraṇameva upacārameva hotīti daṭṭhabbaṃ. Kiñca bhiyyo – ‘‘na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharatī’’ti parivāravacanena (pari. 414) ayamattho jānitabboti.

Yadi evaṃ kaṅkhāvitaraṇīṭīkā-vinayavinicchayaṭīkāsu āgatapāṭhānaṃ adhippāyo kathaṃ bhāsitabbo bhaveyya. Nanu kaṅkhāvitaraṇīṭīkāyaṃ ‘‘vaṭṭatī’’ti imissā kiriyāya kattā ‘‘so kathinatthāro’’ti vutto, vinayavinicchayaṭīkāyañca ‘‘kathinadussadānakamma’’nti padaṃ ‘‘sandhāyā’’ti kiriyāya kammaṃ, kathinatthāro…pe… idaṃ ‘‘vutta’’nti kiriyāya kammaṃ hoti. Evaṃ ṭīkāsu nītatthato āgatapāṭhesu santesu ‘‘ñattidutiyakammaṃyeva atthāro nāmāti ṭīkācariyā na vadeyyu’’nti na vattabbanti? Yenākārena aṭṭhakathāvacanena ṭīkāvacanañca pubbāparaaṭṭhakathāvacanañca aviruddhaṃ bhaveyya, tenākārena ṭīkāpāṭhānaṃ adhippāyo gahetabbo. Kathaṃ? Kaṅkhāvitaraṇīaṭṭhakathāyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘so sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭatī’’ti āgato, tasmiṃ aṭṭhakathāvacane codakena codetabbassa atthitāya taṃ pariharituṃ ‘‘pañcannaṃ janānaṃ vaṭṭatīti pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ janānaṃ vaṭṭatī’’ti pāṭho ṭīkācariyena vutto, kathaṃ codetabbaṃ atthīti? Bho aṭṭhakathācariya ‘‘so sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭatī’’ti vutto, evaṃ sati pañcannaṃ kathinatthārakānaṃ eva so kathinatthāro vaṭṭati, na ekadviticatupuggalānanti attho āpajjati, evaṃ sati ‘‘na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharatī’’ti āgatapāḷiyā virujjhanato āgamavirodho āpajjati, taṃ codanaṃ pariharanto ‘‘pañcannaṃ janānaṃ vaṭṭatīti pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ janānaṃ vaṭṭatī’’ti pāṭho ṭīkācariyena vutto. Tatthāyamadhippāyo – bho codakācariya aṭṭhakathācariyena kathinatthārakāle pañcannaṃ atthārakānaṃ bhikkhūnaṃ vasena ‘‘so sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭatī’’ti pāṭho na vutto, atha kho saṅghena atthārakassa kathinadussadānakāle pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ dāyakapaṭiggāhakapuggalānaṃ atthitāya so pacchā kattabbo atthāro vaṭṭati, kāraṇasampattiyā phalasampatti hoti, tasmā tasmiṃ aṭṭhakathāvacane āgamavirodho nāpajjatīti.

Vinayavinicchayaṭīkāyampi ‘‘kathinatthāraṃ ke labhanti, ke na labhantīti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhantī’’ti aṭṭhakathāvacane parehi pucchitabbassa atthitāya taṃ pucchaṃ vissajjetuṃ ‘‘idaṃ atthārakassa bhikkhuno saṅghassa kathinadussadānakammaṃ sandhāya vutta’’nti pāṭho ṭīkācariyena vutto. Kathaṃ pucchitabbanti ce? Bho aṭṭhakathācariya ‘‘heṭṭhimakoṭiyā pañcannaṃ janānaṃ vaṭṭatī’’ti idaṃ vacanaṃ kiṃ pañcānisaṃsassa kāraṇabhūtaṃ ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādiatthārakiriyaṃ sandhāya vuttaṃ, udāhu atthārassa kāraṇabhūtaṃ kathinadussadānakammanti. Kathaṃ vissajjanāti? Bho bhadramukha ‘‘heṭṭhimakoṭiyā pañcannaṃ janānaṃ vaṭṭatī’’ti idaṃ pañcānisaṃsassa kāraṇabhūtaṃ ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādikaṃ atthārakiriyaṃ sandhāya aṭṭhakathācariyena na vuttaṃ, atha kho atthārassa kāraṇabhūtaṃ kathinadānakammaṃ sandhāya vuttanti. Tatrāyamadhippāyo – saṅghena atthārakassa dinnadussena eva kathinatthāro sambhavati, na ṭhitikāya laddhacīvarena vā puggalikacīvarena vā sambhavati, tañca kathinadussadānakammaṃ cattāro kathinadussadāyakā, eko paṭiggāhakoti pañcasu bhikkhūsu vijjamānesuyeva sampajjati, na tato ūnesūti pacchimakoṭiyā pañcannaṃ vaṭṭati, kāraṇasiddhiyā phalasiddhi hoti, teneva ca kāraṇena ‘‘kathinadussadānakammaṃ vutta’’nti mukhyavasena avatvā ‘‘sandhāya vutta’’nti upacāravasenāha. Evaṃ vutteyeva aṭṭhakathāvacanassa pubbāparavirodho natthi, aṭṭhakathāvacanena ca ṭīkāvacanaṃ viruddhaṃ na hotīti daṭṭhabbaṃ, ‘‘apalokanādisaṅghakammakaraṇatthaṃ baddhasīmā bhagavatā anuññātā’’ti iminā vinayalakkhaṇena ca sameti.

‘‘Imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādikā pana atthārakiriyā apalokanādīsu catūsu saṅghakammesu appaviṭṭhā, adhiṭṭhānādayo viya pañcānisaṃsalābhakāraṇabhūtā puggalakiriyāva hotīti vassūpanāyikakhettabhūtāya antoupacārasīmāya kātabbā, tasmā antoupacārasīmāyaṃ baddhasīmāya avijjamānāya bahiupacārasīmāyaṃ baddhasīmaṃ vā udakukkhepasattabbhantaralabhamānaṭṭhānaṃ vā gantvā ñattidutiyakammena kathinadussaṃ dāpetvā puna vihāraṃ āgantvā antoupacārasīmāyameva kathinattharaṇaṃ pubbācariyehi kataṃ, taṃ sukatameva hotīti daṭṭhabbaṃ. Evaṃ aggahetvā suddhaupacārasīmāyameva ñattidutiyakammaṃ kātabbanti gayhamāne sati tesaṃ āyasmantānaṃ diṭṭhānugatiṃ āpajjamānā sissānusissā dhuvavāsatthāya vihāradānādiapalokanakammaṃ vā uposathapavāraṇādiñattikammaṃ vā sīmāsammannanādiñattidutiyakammaṃ vā upasampadādiñatticatutthakammaṃ vā upacārasīmāyameva kareyyuṃ, evaṃ karontā bhagavato sāsane mahantaṃ jaṭaṃ mahantaṃ gumbaṃ mahantaṃ visamaṃ kareyyuṃ, tasmā tamakaraṇatthaṃ yuttito ca āgamato ca anekāni kāraṇāni āharitvā kathayimhāti.

Sāsane gāravaṃ katvā, saddhammassānulomato;

Mayā kataṃ vinicchayaṃ, sammā cintentu sādhavo.

Punappunaṃ vicintetvā, yuttaṃ ce hoti gaṇhantu;

No ce yuttaṃ mā gaṇhantu, sammāsambuddhasāvakāti.

Ito parānipi kāraṇasādhakāni āharanti ācariyā, tesaṃ paṭivacanena ativitthāro bhavissati, upacārasīmāya catunnaṃ saṅghakammānaṃ kataṭṭhānabhāvo pubbe vuttova, tasmā taṃ vacanaṃ manasi katvā saṃsayaṃ akatvā dhāretabboti.

‘‘Imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vācā bhinditabbāti kiṃ ettakena vacībhedena kathinaṃ atthataṃ hoti, udāhu añño koci kāyavikāro kātabbo? Na kātabbo. Ettakeneva hi vacībhedena atthataṃ hoti, kathinaṃ. Vuttañhetaṃ parivāre (pari. 408) ‘‘atthāro ekena dhammena saṅgahito vacībhedenā’’ti.

Evaṃ kathinatthāraṃ dassetvā anumodāpanaanumodane dassento ‘‘tena kathinatthārakenā’’tiādimāha. Tattha yena bhikkhunā ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādinā vacībhedena kathinaṃ atthataṃ, tena ‘‘kathinassa atthārā pannarasa dhammā jāyantī’’ti parivāre (pari. 403) āgatattā kathinatthārena saheva pañca ānisaṃsā āgatā, atha kasmā saṅghaṃ anumodāpetīti? Kiñcāpi atthārakassa bhikkhuno pañca ānisaṃsā āgatā, saṅghassa pana anāgatā, tasmā saṅghassa ca āgamanatthaṃ saṅghaṃ anumodāpeti, saṅgho ca anumodanaṃ karoti, evaṃ kate ubhinnampi ānisaṃsā āgatā honti. Vuttañhetaṃ parivāre (pari. 403) ‘‘dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ atthārakassa ca anumodakassa cā’’ti. Ettha ca kathinatthārakabhikkhuto vuḍḍhataro bhikkhu tasmiṃ saṅghe atthi, idha vuttanayena atthārakena ‘‘bhante’’ti vattabbaṃ, anumodakena ‘‘āvuso’’ti. Yadi pana kathinatthārako bhikkhu sabbesaṃ vuḍḍhataro hoti, tena ‘‘āvuso’’ti vattabbaṃ, itarehi ‘‘bhante’’ti, evaṃ sesanayadvayepi. Evaṃ sabbesaṃ atthataṃ hoti kathinanti. Imesu pana saṅghapuggalesu ye tasmiṃ vihāre purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā, teyeva anumodituṃ labhanti, chinnavassā vā pacchimikāya upagatā vā aññasmiṃ vihāre vutthavassā vā na labhanti, ananumodantāpi ānisaṃsaṃ na labhanti.

Evaṃ kathinatthāraṃ dassetvā idāni cīvaravibhāgaṃ dassetuṃ ‘‘evaṃ atthate pana kathine’’tiādimāha. Tattha sace kathinacīvarena saddhiṃ ābhataṃ ānisaṃsanti iminā ekaṃ atthatacīvarameva kathinacīvaraṃ nāma, tato aññaṃ tena saddhiṃ ābhataṃ sabbaṃ cīvaraṃ kathinānisaṃsacīvaraṃ nāmāti dasseti. Vakkhati hi ‘‘avasesakathinānisaṃse balavavatthānī’’tiādi. Tena ñāyati ‘‘vatthameva idha ānisaṃso nāma, na aggho, kathinasāṭakena saddhiṃ ābhatānaṃ aññasāṭakānaṃ bahulavasena attharitabbaṃ, na kathinasāṭakassa mahagghavasenā’’ti. Bhikkhusaṅgho anissaro, atthatakathino bhikkhuyeva issaro. Kasmā? Dāyakehi vicāritattā. Bhikkhusaṅgho issaro, kasmā? Dāyakehi avicāritattā, mūlakathinassa ca saṅghe dinnattā. Avasesakathinānisaṃseti tassa dinnavatthehi avasesakathinānisaṃsavatthe. Balavavatthānīti attharitabbakathinasāṭakaṃyeva ahataṃ vā ahatakappaṃ vā dātuṃ vaṭṭati, ānisaṃsacīvaraṃ pana yathāsatti yathābalaṃ purāṇaṃ vā abhinavaṃ vā dubbalaṃ vā balavaṃ vā dātuṃ vaṭṭati, tasmā tesu dubbalavatthe ṭhitikāya dinne laddhabhikkhussa upakārakaṃ na hoti, tasmā upakāraṇayoggāni balavavatthāni dātabbānīti adhippāyo. Vassāvāsikaṭhitikāya dātabbānīti yattakā bhikkhū vassāvāsikacīvaraṃ labhiṃsu, te ṭhapetvā tesaṃ heṭṭhato paṭṭhāya yathākkamaṃ dātabbāni. Therāsanato paṭṭhāyāti yattakā bhikkhū tissaṃ kathinatthatasīmāyaṃ santi, tesu jeṭṭhakabhikkhuto paṭṭhāya dātabbāni. Āsanaggahaṇaṃ pana yathāvuḍḍhaṃ nisinne sandhāya kataṃ. Etena vassāvāsikakathinānisaṃsānaṃ samānagatikataṃ dīpeti. Garubhaṇḍaṃ na bhājetabbanti kathinasāṭakena saddhiṃ ābhatesu mañcapīṭhādikaṃ garubhaṇḍaṃ na bhājetabbaṃ, saṅghikavaseneva paribhuñjitabbanti attho. Tattha garubhaṇḍavinicchayo anantarakathāyaṃ āvi bhavissati.

Imasmiṃ pana ṭhāne vattabbaṃ atthi. Kathaṃ? Idāni bhikkhū kathinānisaṃsacīvaraṃ kusapātaṃ katvā vibhajanti, taṃ yuttaṃ viya na dissatīti. Kasmāti ce? ‘‘Avasesakathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbāni, ṭhitikāya abhāve therāsanato paṭṭhāya dātabbānī’’ti vacanatoti. Evaṃ sante kattha kusapāto kātabboti? Bhaṇḍāgāre ṭhapitacīvareti. Kathaṃ viññāyatīti ce? ‘‘Ussannaṃ hotīti bahu rāsikataṃ hoti, bhaṇḍāgāraṃ na gaṇhāti. Sammukhībhūtenāti antoupacārasīmāyaṃ ṭhitena. Bhājetunti kālaṃ ghosāpetvā paṭipāṭiyā bhājetuṃ…pe… evaṃ ṭhapitesu cīvarapaṭivīsesu kuso pātetabbo’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 343) vuttattā, tasmā imissaṃ aṭṭhakathāyaṃ vuttanayeneva bhājetabbanti amhākaṃ khanti.

Ekacce pana bhikkhū ekekassa ekekasmiṃ cīvare appahonte cīvaraṃ parivattetvā akappiyavatthuṃ gahetvā bhājenti, taṃ atioḷārikameva. Aññepi ekaccānaṃ cīvarānaṃ mahagghatāya ekaccānaṃ appagghatāya samagghaṃ kātuṃ na sakkāti tatheva karonti, tampi oḷārikameva. Tattha hi akappiyavatthunā parivattanepi tassa vicāraṇepi bhāgaggahaṇepi āpattiyeva hoti. Eke ‘‘kathinaṃ nāma dubbicāraṇīya’’nti vatvā attharaṇaṃ na karonti, puggalikavaseneva yathājjhāsayaṃ vicārenti, taṃ pana yadi dāyakehi puggalasseva dinnaṃ, puggalena ca saṅghassa apariccajitaṃ, evaṃ sati attano santakattā yuttaṃ viya dissati. Yadi pana saṅghassa vā gaṇassa vā dinnaṃ, puggalassa dinnepi saṅghassa vā gaṇassa vā pariccajitaṃ, evaṃ sante saṅghagaṇānaṃ santakattā ayuttaṃ bhaveyya. Apare pana kathinavasena paṭiggahite vicāretuṃ dukkaranti maññamānā ‘‘na mayaṃ kathinavasena paṭiggaṇhāma, vassāvāsikabhāveneva paṭiggaṇhāmā’’ti vatvā yathāruci vicārenti, tampi ayuttaṃ. Vassāvāsikampi hi saṅghassa dinnaṃ saṅghikaṃ hotiyeva, puggalassa dinnaṃ puggalikaṃ. Kathaṃ viññāyatīti ce? ‘‘Sace pana tesaṃ senāsane paṃsukūliko vasati, āgatañca taṃ disvā ‘tumhākaṃ vassāvāsikaṃ demā’ti vadanti, tena saṅghassa ācikkhitabbaṃ. Sace tāni kulāni saṅghassa dātuṃ na icchanti, ‘tumhākaṃyeva demā’ti vadanti, sabhāgo bhikkhu ‘vattaṃ katvā gaṇhāhī’ti vattabbo, paṃsukūlikassa panetaṃ na vaṭṭatī’’ti aṭṭhakathāyaṃ (cūḷava. aṭṭha. 318; vi. saṅga. aṭṭha. 219) vuttattā.

Vassāvāsikaṃ duvidhaṃ saddhādeyyatatruppādavasena. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 318) ‘‘iti saddhādeyye dāyakamanussā pucchitabbā, tatruppāde pana kappiyakārakā pucchitabbā’’ti. Saddhādeyyavassāvāsikampi savihārāvihāravasena duvidhaṃ. Vuttañhetaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 318) ‘‘mahāpadumatthero panāha na evaṃ kātabbaṃ. Manussā hi attano āvāsapaṭijagganatthāya paccayaṃ denti, tasmā aññehi bhikkhūhi tattha pavisitabba’’nti, ‘‘yesaṃ pana senāsanaṃ natthi, kevalaṃ paccayameva denti, tesaṃ paccayaṃ avassāvāsike senāsane gāhetuṃ vaṭṭatī’’ti ca. Tatruppādavassāvāsikaṃ nāma kappiyakārakānaṃ hatthe kappiyavatthupaabhuñjanatthāya dinnavatthuto nibbattaṃ. Vuttampi cetaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 318) ‘‘kappiyakārakānañhi hatthe ‘kappiyabhaṇḍaṃ paribhuñjathā’ti dinnavatthuto yaṃ yaṃ kappiyaṃ, taṃ sabbaṃ paribhuñjituṃ anuññāta’’nti. Evaṃ vassāvāsikacīvarampi pubbe yebhuyyena saṅghasseva denti, tasmā ‘‘kathinacīvaraṃ demā’’ti vutte kathinacīvarabhāvena paṭiggahetabbaṃ, ‘‘vassāvāsikaṃ demā’’ti vutte vassāvāsikacīvarabhāveneva paṭiggahetabbaṃ. Kasmā? ‘‘Yathā dāyakā vadanti, tathā paṭipajjitabba’’nti (cūḷava. aṭṭha. 325) vacanato.

Kiñci avatvā hatthe vā pādamūle vā ṭhapetvā gate kiṃ kātabbanti? Tattha sace ‘‘idaṃ vatthu cetiyassa vā saṅghassa vā parapuggalassa vā atthāya pariṇata’’nti jāneyya, tesaṃ atthāya paṭiggahetabbaṃ. Atha ‘‘mamatthāya pariṇata’’nti jāneyya, attano atthāya paṭiggahetabbaṃ. Vuttañhetaṃ parivāre (pari. 329) ‘‘nava adhammikadānānī’’tiādi. Atha na kiñci jāneyya, attano hatthe vā pādamūle vā kiñci avatvā ṭhapitaṃ tasseva puggalikaṃ hoti. Na hi cetiyādīnaṃ atthāya pariṇataṃ kiñci avatvā bhikkhussa hatthe vā pādamūle vā ṭhapetīti. Vuttañhetaṃ samantapāsādikāyaṃ (mahāva. aṭṭha. 379) ‘‘puggalassa detīti ‘imaṃ cīvaraṃ itthannāmassa dammī’ti evaṃ parammukhā vā pādamūle ṭhapetvā ‘imaṃ, bhante, tumhākaṃ dammī’ti evaṃ sammukhā vā detī’’tiādi.

‘‘Imissaṃ aṭṭhakathāyaṃ vuttanayeneva bhājetabba’’nti vuttaṃ, kathaṃ bhājetabbanti? ‘‘Avasesakathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbānī’’ti vuttattā ye bhikkhū imasmiṃ vasse vassāvāsikaṃ na labhiṃsu, tesaṃ heṭṭhato paṭṭhāya ekekaṃ cīvaraṃ vā sāṭakaṃ vā dātabbaṃ. Atha cīvarānaṃ vā sāṭakānaṃ vā avasiṭṭhesu santesu puna therāsanato paṭṭhāya dutiyabhāgo dātabbo. Tato cīvaresu vā sāṭakesu vā khīṇesu ye labhanti, tesu pacchimassa vassādīni sallakkhetabbāni. Na kevalaṃ tasmiṃ kathinatthatadivase dinnadussāni eva kathinānisaṃsāni nāma honti, atha kho yāva kathinassa ubbhārā saṅghaṃ uddissa dinnacīvarānipi saṅghikena tatruppādena ārāmikehi ābhatacīvarānipi kathinānisaṃsāniyeva honti. Tasmā tādisesu cīvaresu uppajjamānesu yathāvuttasallakkhitavassassa bhikkhuno heṭṭhato paṭṭhāya punappunaṃ gāhetabbaṃ. ‘‘Ṭhitikāya abhāve therāsanato paṭṭhāya dātabbānī’’ti (mahāva. aṭṭha. 306) vacanato tasmiṃ vasse vassāvāsikacīvarānaṃ anuppajjanato vā uppajjamānesupi ṭhitikāya agāhāpanato vā vassāvāsikaṭhitikāya abhāve sati laddhabbakathinānisaṃse tassaṃ upacārasīmāyaṃ sabbe bhikkhū paṭipāṭiyā nisīdāpetvā therāsanato paṭṭhāya ṭhitikaṃ katvā ekekassa bhikkhuno ekekaṃ cīvaraṃ vā sāṭakaṃ vā dātabbaṃ. Saṅghanavakassa dānakālepi mahātherā āgacchanti, ‘‘bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ. Dutiyabhāge pana therāsanaṃ āruḷhe pacchā āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbo. Ayaṃ ṭhitikāvicāro catupaccayabhājanakathāto (vi. saṅga. aṭṭha. 202) gahetabboti.

Nanu ca bho ekaccāni kathinānisaṃsacīvarāni mahagghāni, ekaccāni appagghāni honti, kathaṃ ekekassa ekekasmiṃ dinne agghasamattaṃ bhaveyyāti? Vuccate – bhaṇḍāgāracīvarabhājane agghasamattaṃ icchitabbaṃ. Tathā hi vuttaṃ cīvarakkhandhake (mahāva. 343) ‘‘tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, sammukhībhūtena saṅghena bhājetuṃ…pe… atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi ‘kathaṃ nu kho cīvaraṃ bhājetabba’nti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, paṭhamaṃ uccinitvā tulayitvā vaṇṇāvaṇṇaṃ katvā bhikkhū gaṇetvā vaggaṃ bandhitvā cīvarapaṭivīsaṃ ṭhapetu’’nti. Aṭṭhakathāyañca (mahāva. aṭṭha. 343) ‘‘uccinitvāti ‘idaṃ thūlaṃ, idaṃ saṇhaṃ, idaṃ ghanaṃ, idaṃ tanukaṃ, idaṃ paribhuttaṃ, idaṃ aparibhuttaṃ, idaṃ dīghato ettakaṃ, puthulato ettaka’nti evaṃ vatthāni vicinitvā. Tulayitvāti ‘idaṃ ettakaṃ agghati, idaṃ ettaka’nti evaṃ agghaparicchedaṃ katvā. Vaṇṇāvaṇṇaṃ katvāti sace sabbesaṃ ekekameva dasadasaagghanakaṃ pāpuṇāti, iccetaṃ kusalaṃ. No ce pāpuṇāti, yaṃ nava vā aṭṭha vā agghati, taṃ aññena ekaagghanakena ca dviagghanakena ca saddhiṃ bandhitvā etena upāyena same paṭivīse ṭhapetvāti attho. Bhikkhū gaṇetvā vaggaṃ bandhitvāti sace ekekassa dīyamāne divaso na pahoti, dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭivīse ekavaggaṃ bandhitvā ekaṃ bhaṇḍikaṃ katvā evaṃ cīvarapaṭivīsaṃ ṭhapetuṃ anujānāmīti attho. Evaṃ ṭhapitesu cīvarapaṭivīsesu kuso pātetabbo’’ti vuttaṃ. Tena ñāyati ‘‘bhaṇḍāgāracīvarabhājane agghasamattaṃ icchitabbaṃ, kusapāto ca kātabbo’’ti.

Imasmiṃ pana kathinānisaṃsacīvarabhājane agghasamattaṃ na icchitabbaṃ, kusapāto ca na kātabbo. Tathā hi vuttaṃ kathinakkhandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 306) ‘‘evaṃ atthate pana kathine sace kathinacīvarena saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā ‘yena amhākaṃ kathinaṃ gahitaṃ, tasseva demā’ti denti, bhikkhusaṅgho anissaro. Atha avicāretvāva datvā gacchanti, bhikkhusaṅgho issaro, tasmā sace kathinatthārakassa sesacīvarānipi dubbalāni honti, saṅghena apaloketvā tesampi atthāya vatthāni dātabbāni, kammavācā pana ekāyeva vaṭṭati. Avasesakathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbāni. Ṭhitikāya abhāve therāsanato paṭṭhāya dātabbāni’’icceva vuttaṃ, na vuttaṃ ‘‘agghaparicchedaṃ katvā’’ti vā ‘‘kusapāto kātabbo’’ti vā. Tena ñāyati ‘‘kathinānisaṃsacīvarāni vassāvāsikaṭhitikāya vā vuḍḍhatarato vā paṭṭhāyeva dātabbāni, neva agghasamattaṃ kātabbaṃ, na kuso pātetabbo’’ti.

Idāni pana vassāvāsikabhāvena adinnattā vassāvāsikaṭhitikāya akatattā ca kathinatthatacīvarato ca kathinatthārakassa avasesacīvaratthāya dinnavatthato ca avasesakathinānisaṃse balavavatthāni vuḍḍhatarato paṭṭhāya ekassa bhikkhussa ekaṃ vatthaṃ dātabbaṃ, tesu pana varaṃ varaṃ vuḍḍhassa dātabbaṃ. Kathaṃ viññāyatīti ce? ‘‘Pacchimavassūpanāyikadivase pana sace kālaṃ ghosetvā sannipatite saṅghe koci dasahatthaṃ vatthaṃ āharitvā vassāvāsikaṃ deti, āgantuko sace bhikkhusaṅghatthero hoti, tassa dātabbaṃ. Navako ce hoti, sammatena bhikkhunā saṅghatthero vattabbo ‘sace, bhante, icchatha, paṭhamabhāgaṃ muñcitvā idaṃ vatthaṃ gaṇhathā’ti. Amuñcantassa na dātabbaṃ. Sace pana pubbe gāhitaṃ muñcitvā gaṇhāti, dātabbaṃ. Eteneva upāyena dutiyattherato paṭṭhāya parivattetvā pattaṭṭhāne āgantukassa dātabbaṃ. Sace paṭhamavassūpagatā dve tīṇi cattāri pañca vā vatthāni alatthuṃ, laddhaṃ laddhaṃ eteneva upāyena vissajjāpetvā yāva āgantukassa samakaṃ hoti, tāva dātabbaṃ. Tena pana samake laddhe avasiṭṭho anubhāgo therāsane dātabbo’’ti senāsanakkhandhakaṭṭhakathāyaṃ (cūḷava. aṭṭha. 318) vacanato taṃsaṃvaṇṇanābhūtāyaṃ vimativinodaniyañca (vi. vi. ṭī. cūḷavagga 2.318) ‘‘āgantuko sace bhikkhūti cīvare gāhite pacchā āgato āgantuko bhikkhu. Pattaṭṭhāneti vassaggena pattaṭṭhāne. Paṭhamavassūpagatāti āgantukassa āgamanato puretarameva pacchimikāya vassūpanāyikāya vassūpagatā. Laddhaṃ laddhanti dāyakānaṃ santikā āgatāgatasāṭaka’’nti vacanato, vajirabuddhiṭīkāyañca (vajira. ṭī. cūḷavagga 318) ‘‘paṭhamabhāgaṃ muñcitvāti idaṃ ce paṭhamagāhitavatthuto mahagghaṃ hotīti likhita’’nti vacanato ca viññāyati. Evaṃ aṭṭhakathāyaṃ ṭīkāsu ca vassāvāsikadāne pacchā ābhataṃ mahagghavatthaṃ mahātherato paṭṭhāya parivattetvā tehi anicchitaṃyeva vassaggena pattassa pacchā āgatassa bhikkhuno dātabbabhāvassa vuttattā varaṃ varaṃ vuḍḍhassa dātabbanti viññāyati.

‘‘Sace paṭhamavassūpagatā dve tīṇi cattāri pañca vā vatthāni alatthu’’nti vatthagaṇanāya eva vuttattā, agghagaṇanāya avuttattā ca kathinānisaṃsavatthassa ca vassāvāsikagatikabhāvassa vacanato kathinānisaṃsavatthāni vatthagaṇanāvaseneva bhājetabbāni, na agghasamabhāvenāti ca daṭṭhabbāni, teneva ca kāraṇena ‘‘yo bahūni kathinānisaṃsavatthāni deti, tassa santakeneva attharitabba’’nti (mahāva. aṭṭha. 306) vuttaṃ. Bahūni hi kathinānisaṃsavatthāni vibhajanakāle saṅghassa upakārakāni hontīti.

Pāḷiaṭṭhakathādīhi, netvā vuttaṃ vinicchayaṃ;

Kathine cīvare mayhaṃ, cintayantu vicakkhaṇā.

Cintayitvā punappunaṃ, yuttaṃ ce dhārayantu taṃ;

Ayuttañce ito aññaṃ, pariyesantu kāraṇanti.

‘‘Yo ca tattha cīvaruppādo, so nesaṃ bhavissatī’’ti cīvarasseva atthatakathinānaṃ bhikkhūnaṃ santakabhāvassa bhagavatā vuttattā cīvarato aññāni saṅghaṃ uddissa dinnāni piṇḍapātādīni vatthūni upacārasīmaṃ paviṭṭhassa āgatāgatassa saṅghassa santakaṃ honti. Tathā hi vuttaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) ‘‘kathinaṃ attharāpetvā dānañca bhuñjitvā gamissanti, ānisaṃso pana itaresaṃyeva hotī’’ti. ‘‘Anujānāmi, bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ dātu’’nti (mahāva. 343) pāṭhaṃ upanissāya kathinānisaṃsacīvarampi sāmaṇerānaṃ upaḍḍhapaṭivīsaṃyeva denti, na panevaṃ kātabbaṃ. Bhaṇḍāgāre ṭhapitañhi akālacīvarameva sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ katvā dātabbaṃ. Vassāvāsikakathinānisaṃsādikālacīvaraṃ pana samakameva dātabbaṃ. Vuttañhetaṃ cīvarakkhandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 343) ‘‘sāmaṇerānaṃ upaḍḍhapaṭivīsanti ettha ye sāmaṇerā attissarā bhikkhusaṅghassa kattabbakammaṃ na karonti, uddesaparipucchāsu yuttā ācariyupajjhāyānaṃyeva vattapaṭipattiṃ karonti, aññesaṃ na karonti, etesaṃyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṃ karonti, tesaṃ samako dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akālacīvareneva kathitaṃ, kālacīvaraṃ pana samakameva dātabba’’nti.

Kacci nu kho sāmaṇerā vassaṃ upagatā, yena ānisaṃsaṃ labheyyunti? Āma upagatāti. Kathaṃ viññāyatīti? ‘‘Atha cattāro bhikkhū upagatā, eko paripuṇṇavasso sāmaṇero, so ce pacchimikāya upasampajjati, gaṇapūrako ceva hoti, ānisaṃsañca labhatī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) vacanato vajirabuddhiṭīkāyañca (vajira. ṭī. mahāvagga 306) ‘‘pacchimikāya upasampanno paṭhamapavāraṇāya pavāretumpi labhati, vassiko ca hoti, ānisaṃsañca labhatīti sāmaṇerānaṃ vassūpagamanaṃ anuññātaṃ hoti. Sāmaṇerā kathinānisaṃsaṃ labhantīti vadantī’’ti vacanatoti.

Tatruppādesu kathinānisaṃsesu yadi ārāmikā taṇḍulādīhi vatthāni cetāpenti, vatthehipi taṇḍulādīni cetāpenti, tattha kathaṃ paṭipajjitabbanti? Vibhajanakāle vijjamānavatthuvasena kātabbaṃ. Tathā hi vuttaṃ vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 306) ‘‘tatruppādena taṇḍulādinā vatthūsu cetāpitesu atthatakathinānameva tāni vatthāni pāpuṇanti. Vatthehi pana taṇḍulādīsu cetāpitesu sabbesaṃ tāni pāpuṇantīti vutta’’nti. ‘‘Sace pana ekasīmāyaṃ bahū vihārā hontī’’ti ettha katarasīmā adhippetāti? Upacārasīmā. Upacārasīmāyaṃyeva hi saṅghalābhavibhajanādikaṃ sijjhati. Vuttañhetaṃ vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 306) ‘‘kathinatthatasīmāyanti upacārasīmaṃ sandhāya vuttaṃ, upacārasīmaṭṭhassa matakacīvarādibhāgiyatāya baddhasīmāya tatruppādābhāvato viññeyyametaṃ ‘upacārasīmāva adhippetā’ti’’.

Evaṃ kathinatthāraṃ dassetvā saṅghe rucitāya mātikāpalibodhaubbhāre adassetvāva ante ānisaṃsaṃ dassetuṃ ‘‘atthatakathinānaṃ vo bhikkhave’’tiādimāha. Tattha aṭṭhavidhā mātikā pakkamanantikā, niṭṭhānantikā, sanniṭṭhānantikā, nāsanantikā, savanantikā, āsāvacchedikā, sīmātikkantikā, sahubbhārāti. Tattha atthatakathino bhikkhu katapariyositaṃ cīvaraṃ ādāya ‘‘imaṃ vihāraṃ na paccessāmī’’ti pakkamati, tassa bhikkhuno upacārasīmātikkameneva kathinubbhāro bhavati, pañcānisaṃsāni alabhaneyyo hoti. Ayaṃ kathinubbhāro pakkamanamevassa antabhūtattā pakkamanantiko nāma hoti.

Atthatakathino bhikkhu aniṭṭhitameva attano bhāgabhūtaṃ cīvaraṃ ādāya aññaṃ vihāraṃ gato, tassa bahiupacārasīmagatassa evaṃ hoti ‘‘imasmiṃyeva vihāre imaṃ cīvaraṃ kāressāmi, na purāṇavihāraṃ paccessāmī’’ti, so bahisīmāyameva taṃ cīvaraṃ kāreti, tassa bhikkhuno tasmiṃ cīvare niṭṭhite kathinubbhāro hoti. Ayaṃ kathinubbhāro cīvaraniṭṭhānamevassa antoti niṭṭhānantiko nāma.

Bhikkhu atthatakathino akatacīvaramādāya pakkamati, tassa bahiupacārasīmagatassa evaṃ hoti ‘‘imaṃ cīvaraṃ neva kāressāmi, porāṇavihārañca na paccessāmī’’ti, tassa bhikkhuno tena sanniṭṭhānena kathinubbhāro hoti. Ayaṃ kathinubbhāro sanniṭṭhānamevassa antoti sanniṭṭhānantiko nāma.

Atthatakathino bhikkhu akatameva cīvaraṃ ādāya pakkamati, bahisīmagatassa tassa evaṃ hoti ‘‘idhevimaṃ cīvaraṃ kāressāmi, na ca porāṇavihāraṃ paccessāmī’’ti, tassa cīvaraṃ kurumānaṃ corādīhi nassati, agyādīhi vinassati, kathinubbhāro hoti. Ayaṃ kathinubbhāro nāsanamevassa antoti nāsanantiko nāma.

Atthatakathino bhikkhu akatacīvaramādāya ‘‘imaṃ vihāraṃ paccessāmī’’ti cintetvā pakkamati, tassa bahisīmagatassa evaṃ hoti ‘‘idhevimaṃ cīvaraṃ kāressāmī’’ti, so katacīvaro suṇāti ‘‘vihāre kira saṅghena kathinaṃ ubbhata’’nti, tena savanamattenassa kathinaṃ ubbhataṃ hoti. Ayaṃ kathinabbhāro savanamevassa antoti savanantiko nāma.

Atthatakathino bhikkhu aññattha paccāsācīvarakāraṇā pakkamati, tassa bahisīmagatassa evaṃ hoti ‘‘idha bahisīmāyameva cīvarapaccāsaṃ payirupāsāmi, na vihāraṃ paccessāmī’’ti, so tattheva taṃ cīvarapaccāsaṃ payirupāsati, so taṃ cīvarapaccāsaṃ alabhamāno cīvarāsā pacchijjati, teneva tassa bhikkhuno kathinubbhāro bhavati. Ayaṃ kathinubbhāro āsāvacchedasahitattā āsāvacchediko nāma.

Atthatakathino bhikkhu akatacīvaraṃ ādāya ‘‘imaṃ vihāraṃ paccessāmī’’ti cintetvā pakkamati, so bahisīmagato taṃ cīvaraṃ kāreti, so katacīvaro ‘‘vihāraṃ paccessāmī’’ti cintento bahiupacārasīmāyameva kathinubbhārakālaṃ vītināmeti, tassa kathinubbhāro bhavati. Ayaṃ kathinubbhāro cīvarakālassa antimadivasasaṅkhātāya sīmāya atikkantattā sīmātikkantiko nāma.

Atthatakathino bhikkhu cīvaraṃ ādāya ‘‘imaṃ vihāraṃ paccessāmī’’ti cintetvā pakkamati, so katacīvaro ‘‘vihāraṃ paccessāmī’’ti cintento paccāgantvā vihāre kathinubbhāraṃ pappoti, tassa bhikkhuno vihāre bhikkhūhi saha kathinubbhāro bhavati. Ayaṃ kathinubbhāro vihāre bhikkhūhi saha katattā sahubbhāro nāma. Ayaṃ aṭṭhavidho kathinubbhāro aṭṭha mātikā nāma. Vuttañhetaṃ kathinakkhandhakapāḷiyaṃ (mahāva. 310) ‘‘aṭṭhimā, bhikkhave, mātikā kathinassa ubbhārāya pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savanantikā āsāvacchedikā sīmātikkantikā sahubbhārāti. Bhikkhu atthatakathino katacīvaramādāya pakkamati ‘na paccessa’nti, tassa bhikkhuno pakkamanantiko kathinubbhāro’’tiādi, vinayavinicchayappakaraṇe ca –

‘‘Pakkamanañca niṭṭhānaṃ, sanniṭṭhānañca nāsanaṃ;

Savanamāsā ca sīmā ca, sahubbhāroti aṭṭhimā’’ti. (vi. vi. 2709);

Palibodho duvidho āvāsapalibodho, cīvarapalibodhoti. Tattha ‘‘yasmiṃ vihāre kathinaṃ atthataṃ hoti, tasmiṃ vasissāmī’’ti aññattha gacchantopi ‘‘puna taṃ vihāraṃ āgacchissāmī’’ti sāpekkho hoti. Ayaṃ āvāsapalibodho nāma. Tassa bhikkhuno cīvaraṃ akataṃ vā hoti apariyositaṃ vā, ‘‘aññato cīvaraṃ lacchāmī’’ti āsā vā anupacchinnā hoti. Ayaṃ cīvarapalibodho nāma. Vuttañhetaṃ kathinakkhandhake (mahāva. 325) ‘‘katame ca, bhikkhave, dve kathinassa palibodhā? Āvāsapalibodho ca cīvarapalibodho ca. Kathañca, bhikkhave, āvāsapalibodho hoti? Idha, bhikkhave, bhikkhu vasati vā tasmiṃ āvāse, sāpekkho vā pakkamati ‘paccessa’nti, evaṃ kho, bhikkhave, āvāsapalibodho hoti. Kathañca, bhikkhave, cīvarapalibodho hoti? Idha, bhikkhave, bhikkhuno cīvaraṃ akataṃ vā hoti vippakataṃ vā, cīvarāsā vā anupacchinnā, evaṃ kho, bhikkhave, cīvarapalibodho hotī’’ti.

Ubbhāro duvidho aṭṭhamātikāubbhāraantarubbhāravasena. Tattha bahiupacārasīmagatānaṃ bhikkhūnaṃ vasena vuttā satta kathinubbhārā ca bahiupacārasīmaṃ gantvā nivattetvā kathinatthatavihāre antarubbhāraṃ patvā bhikkhūhi saha antarubbhārassa katattā sahubbhārasaṅkhāto eko kathinubbhāro cāti ime aṭṭha kathinubbhārā aṭṭhamātikāya paviṭṭhattā aṭṭhamātikāubbhāro nāma. Bahisīmaṃ agantvā tasmiṃyeva vihāre nisīditvā kathinubbhāraṃ ñattidutiyakammavācāya kathinubbhāro aṭṭhamātikāya appaviṭṭho hutvā kālaparicchedaṃ appatvā antarāyeva katattā antarubbhāro nāma.

Antarubbhārasahubbhārā ñattidutiyakammavācāyeva katā, evaṃ sante ko tesaṃ visesoti? Antarubbhāro bahisīmaṃ agantvā antosīmāyameva ṭhitehi bhikkhūhi kato. Sahubbhāro bahisīmaṃ gatena bhikkhunā paccāgantvā taṃ antarubbhāraṃ patvā tehi antosīmaṭṭhehi bhikkhūhi saha katoti ayametesaṃ viseso. Pakkamanantikādayo satta kathinubbhārā na kammavācāya katā, kevalaṃ dvinnaṃ palibodhānaṃ upacchedena pañcahi ānisaṃsehi vigatattā kathinubbhārā nāma honti. Vuttañhetaṃ ācariyabuddhadattattherena vinayavinicchaye –

‘‘Aṭṭhannaṃ mātikānaṃ vā, antarubbhāratopi vā;

Ubbhārāpi duve vuttā, kathinassa mahesinā’’ti.

Taṭṭīkāyampi ‘‘aṭṭhannaṃ mātikānanti bahisīmagatānaṃ vasena vuttā. Pakkamanantikādayo satta mātikā bahisīmaṃ gantvā antarubbhāraṃ sampattassa vasena vuttā, sahubbhāro imāsaṃ aṭṭhannaṃ mātikānaṃ vasena ca. Antarubbhāratopi vāti bahisīmaṃ agantvā tattheva vasitvā kathinubbhārakammena ubbhatakathinānaṃ vasena labbhanato antarubbhāroti mahesinā kathinassa ubbhārā duve vuttāti yojanā. Bahisīmaṃ gantvā āgatassa vasena saubbhāro, bahisīmaṃ agatānaṃ vasena antarubbhāroti ekoyeva ubbhāro dvidhā vutto’’ti vuttaṃ.

Kasmā pana antarubbhāravasena kammavācāya kathinaṃ ubbhatanti? Mahādānaṃ dātukāmehi upāsakehi āgatassa saṅghassa akālacīvaraṃ dātukāmehi yācitattā. Vuttañhi bhikkhunīvibhaṅgapāḷiyaṃ (pāci. 925) ‘‘tena kho pana samayena aññatarena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti, so tassa vihārassa mahe ubhatosaṅghassa akālacīvaraṃ dātukāmo hoti. Tena kho pana samayena ubhatosaṅghassa kathinaṃ atthataṃ hoti. Atha kho so upāsako saṅghaṃ upasaṅkamitvā kathinuddhāraṃ yācī’’tiādi. Kathaṃ pana kammavācā kātabbāti? ‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho kathinaṃ uddhareyya, esā ñatti. Suṇātu me, bhante, saṅgho, saṅgho kathinaṃ uddharati. Yassāyasmato khamati kathinassa uddhāro, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Ubbhataṃ saṅghena kathinaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti evaṃ kātabbāti. Vuttañhi bhikkhunīvibhaṅge ‘‘anujānāmi, bhikkhave, kathinaṃ uddharituṃ, evañca pana, bhikkhave, kathinaṃ uddharitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – suṇātu me…pe… dhārayāmī’’ti.

Etena ca kathinubbhārena pubbe kataṃ kathinadussadānañattidutiyakammavācaṃ ubbhatanti vadanti, na pana kathinadussadānañattidutiyakammaṃ ubbhataṃ, atha kho atthārakammamevāti daṭṭhabbaṃ. Yadi hi kathinadussadānañattidutiyakammaṃ ubbhataṃ bhaveyya, tāya kammavācāya kathinadussadānassa sijjhanato imāya kathinubbhārakammavācāya taṃ pubbe dinnadussaṃ puna āharāpetabbaṃ siyā, na pañcānisaṃsavigamanaṃ. Yasmā pana imāya kathinubbhārakammavācāya pañcānisaṃsavigamanameva hoti, na pubbe dinnakathinadussassa puna āharāpanaṃ. Tena viññāyati ‘‘pañcānisaṃsalābhakāraṇaṃ attharaṇakammameva imāya kathinabbhārakammavācāya uddharīyati, na kathinadussadānañattidutiyakammavācāti, tasmā kathinubbhārakammavācākaraṇato pacchā saṅghassa uppannaṃ cīvaraṃ akālacīvaraṃ hoti, saṅgho pañcānisaṃse na labhati, cīvaraṃ sabbasaṅghikaṃ hutvā āgatāgatassa saṅghassa bhājanīyaṃ hotīti daṭṭhabbaṃ. Ayamattho kathinadussadānañattidutiyakammavācāya ca kathinubbhārakammavācāya ca atthañca adhippāyañca suṭṭhu vinicchinitvā pubbāparaṃ saṃsanditvā paccetabboti.

Ettha siyā – kathinubbhāraṃ yācantānaṃ sabbesaṃ kathinubbhāro dātabbo, udāhu ekaccānanti, kiñcettha – yadi tāva sabbesaṃ dātabbo, kathinubbhārakammena pañcānisaṃsavigamanato saṅghassa lābhantarāyo bhaveyya, atha ekaccānaṃ mukholokanaṃ viya siyāti? Yadi kathinatthāramūlakalābhato kathinubbhāramūlakalābho mahanto bhaveyya, tesaṃ yācantānaṃ kathinubbhāro dātabbo. Yadi appako, na dātabbo. Yadi samo, kulappasādatthāya dātabboti. Tathā hi vuttaṃ aṭṭhakathāyaṃ (pāci. aṭṭha. 927) ‘‘kīdiso kathinuddhāro dātabbo, kīdiso na dātabboti? Yassa atthāramūlako ānisaṃso mahā, ubbhāramūlako appo, evarūpo na dātabbo. Yassa pana atthāramūlako ānisaṃso appo, ubbhāramūlako mahā, evarūpo dātabbo. Samānisaṃsopi saddhāparipālanatthaṃ dātabbovā’’ti. Imināpi viññāyati ‘‘pañcānisaṃsānaṃ kāraṇabhūtaṃ atthārakammameva uddharīyati, na kathinadussadānabhūtaṃ ñattidutiyakamma’’nti.

Ānisaṃsakathāyaṃ pañcāti idāni vuccamānā anāmantacārādayo pañca kiriyā. Kappissantīti kappā bhavissanti, anāpattikāraṇā bhavissantīti attho. Anāmantacāroti anāmantetvā caraṇaṃ. Yo hi dāyakehi bhattena nimantito hutvā sabhatto samāno vihāre santaṃ bhikkhuṃ anāmantetvā kulesu cārittaṃ āpajjati, tassa bhikkhuno cārittasikkhāpadena pācittiyāpatti hoti, sā āpatti atthatakathinassa na hotīti attho. Tattha cārittasikkhāpadaṃ nāma ‘‘yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo cīvaradānasamayo cīvarakārasamayo, ayaṃ tattha samayo’’ti acelakavagge pañcamasikkhāpadaṃ (pāci. 299-300). Cīvaravippavāsoti tiṇṇaṃ cīvarānaṃ aññatarena vā sabbena vā vinā hatthapāse akatvā aruṇuṭṭhāpanaṃ, evaṃ karotopi dutiyakathinasikkhāpadena āpatti na hotīti adhippāyo. Tattha ca dutiyakathinasikkhāpadaṃ nāma ‘‘niṭṭhitacīvarasmiṃ pana bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya’’nti āgataṃ nissaggiyesu dutiyasikkhāpadaṃ (pārā. 472).

Gaṇabhojananti etena gaṇabhojanasikkhāpadena anāpatti vuttāti sambandho. Tattha gaṇabhojanaṃ nāma ‘‘amhākaṃ bhattaṃ dethā’’ti bhikkhūnaṃ viññattiyā vā ‘‘amhākaṃ bhattaṃ gaṇhathā’’ti dāyakānaṃ nimantanena vā akappiyavohārena cattāro vā atirekā vā bhikkhū ekato paṭiggaṇhitvā ekato bhuñjanaṃ. Gaṇabhojanasikkhāpadaṃ nāma ‘‘gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhiruhanasamayo mahāsamayo samaṇabhattasamayo, ayaṃ tattha samayo’’ti āgataṃ bhojanavagge dutiyasikkhāpadaṃ (pāci. 215). Anadhiṭṭhitaṃ avikappitaṃ vaṭṭatīti paṭhamakathinasikkhāpadena āpatti na hotīti adhippāyo. Tattha paṭhamakathinasikkhāpadaṃ nāma ‘‘niṭṭhitacīvarasmiṃ pana bhikkhunā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti āgataṃ nissaggiyesu paṭhamasikkhāpadaṃ (pārā. 472). Kathinatthatasīmāyāti upacārasīmaṃ sandhāya vuttaṃ. Matakacīvaranti matassa cīvaraṃ. Tatruppādenāti saṅghasantakena ārāmuyyānakhettavatthuādinā. Yaṃ saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatīti iminā cīvarameva kathinatthārakānaṃ bhikkhūnaṃ santakaṃ hoti, tato aññaṃ piṇḍapātabhesajjādikaṃ āgatāgatassa saṅghassa santakaṃ hotīti dasseti.

Evaṃ aṭṭhaṅgasampanno, lajjī bhikkhu supesalo;

Kareyya kathinatthāraṃ, ubbhārañcāpi sādhukanti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Kathinatthāravinicchayakathālaṅkāro nāma

Ekūnatiṃsatimo paricchedo.

30. Garubhaṇḍavinicchayakathā

227. Evaṃ kathinavinicchayaṃ kathetvā idāni garubhaṇḍādivinicchayaṃ dassetuṃ ‘‘garubhaṇḍānīti etthā’’tiādimāha. Tattha garūti –

‘‘Pume ācariyādimhi, garu mātāpitūsupi;

Garu tīsu mahante ca, dujjarālahukesu cā’’ti. –

Vuttesu anekatthesu alahukavācako. Bhaṇḍa-saddo ‘‘bhājanādiparikkhāre, bhaṇḍaṃ mūladhanepi cā’’ti ettha bhājanādiparikkhārattho hoti. Vacanattho pana garanti uggacchanti uggatā pākaṭā hontīti garūni, bhaḍitabbāni icchitabbānīti bhaṇḍāni, garūni ca tāni bhaṇḍāni cāti garubhaṇḍāni, ārāmādīni vatthūni. Iti ādinā nayena senāsanakkhandhake bhagavatā dassitāni imāni pañca vatthūni garubhaṇḍāni nāmāti yojetabbaṃ.

Mañcesu masārakoti mañcapāde vijjhitvā tattha aṭaniyo pavesetvā kato. Bundikābaddhoti aṭanīhi mañcapāde ḍaṃsāpetvā pallaṅkasaṅkhepena kato. Kuḷīrapādakoti assameṇḍakādīnaṃ pādasadisehi pādehi kato. Yo vā pana koci vaṅkapādako, ayaṃ vuccati ‘‘kuḷīrapādako’’ti. Āhaccapādakoti ayaṃ pana ‘‘āhaccapādako nāma mañco aṅge vijjhitvā kato hotī’’ti evaṃ parato pāḷiyaṃyeva (pāci. 131) vutto, tasmā aṭaniyo vijjhitvā tattha pādasikhaṃ pavesetvā upari āṇiṃ datvā katamañco āhaccapādakoti veditabbo. Pīṭhepi eseva nayo.

Uṇṇabhisiādīnaṃ pañcannaṃ aññatarāti uṇṇabhisi coḷabhisi vākabhisi tiṇabhisi paṇṇabhisīti imesaṃ pañcannaṃ bhisīnaṃ aññatarā. Pañca bhisiyoti pañcahi uṇṇādīhi pūritabhisiyo. Tūlagaṇanāya hi etāsaṃ gaṇanā. Tattha uṇṇaggahaṇena na kevalaṃ eḷakalomameva gahitaṃ, ṭhapetvā pana manussalomaṃ yaṃ kiñci kappiyākappiyamaṃsajātīnaṃ pakkhicatuppadānaṃ lomaṃ, sabbaṃ idha uṇṇaggahaṇeneva gahitaṃ, tasmā channaṃ cīvarānaṃ, channaṃ anulomacīvarānañca aññatarena bhisicchaviṃ katvā taṃ sabbaṃ pakkhipitvā bhisiṃ kātuṃ vaṭṭati. Eḷakalomāni pana apakkhipitvā kambalameva catugguṇaṃ vā pañcaguṇaṃ vā pakkhipitvā katāpi uṇṇabhisisaṅkhameva gacchati. Coḷabhisiādīsu yaṃ kiñci navacoḷaṃ vā purāṇacoḷaṃ vā saṃharitvā vā anto pakkhipitvā vā katā coḷabhisi, yaṃ kiñci vākaṃ pakkhipitvā katā vākabhisi, yaṃ kiñci tiṇaṃ pakkhipitvā katā tiṇabhisi, aññatra suddhatamālapattaṃ yaṃ kiñci paṇṇaṃ pakkhipitvā katā paṇṇabhisīti veditabbā. Tamālapattaṃ pana aññena missameva vaṭṭati, suddhaṃ na vaṭṭati. Bhisiyā pamāṇaniyamo natthi, mañcabhisi pīṭhabhisi bhūmattharaṇabhisi caṅkamanabhisi pādapuñchanabhisīti etāsaṃ anurūpato sallakkhetvā attano rucivasena pamāṇaṃ kātabbaṃ. Yaṃ panetaṃ uṇṇādipañcavidhatūlampi bhisiyaṃ vaṭṭati, taṃ masūrakepi vaṭṭatīti kurundiyaṃ vuttaṃ. Tattha masūraketi cammamayabhisiyaṃ. Etena masūrakaṃ paribhuñjituṃ vaṭṭatīti siddhaṃ hoti.

Bimbohane tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakītūlanti. Tattha rukkhatūlanti simbalirukkhādīnaṃ yesaṃ kesañci rukkhānaṃ tūlaṃ. Latātūlanti khīravalliādīnaṃ yāsaṃ kāsañci latānaṃ tūlaṃ. Poṭakītūlanti poṭakītiṇādīnaṃ yesaṃ kesañci tiṇajātikānaṃ antamaso ucchunaḷādīnampi tūlaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.297) pana ‘‘poṭakītūlanti erakatiṇatūla’’nti vuttaṃ, etehi tīhi sabbabhūtagāmā saṅgahitā honti. Rukkhavallitiṇajātiyo hi muñcitvā añño bhūtagāmo nāma natthi, tasmā yassa kassaci bhūtagāmassa tūlaṃ bimbohane vaṭṭati, bhisiṃ pana pāpuṇitvā sabbampetaṃ ‘‘akappiyatūla’’nti vuccati na kevalañca bimbohane etaṃ tūlameva, haṃsamorādīnaṃ sabbasakuṇānaṃ, sīhādīnaṃ sabbacatuppadānañca lomampi vaṭṭati. Piyaṅgupupphabakuḷapupphādi pana yaṃ kiñci pupphaṃ na vaṭṭati. Tamālapattaṃ suddhameva na vaṭṭati, missakaṃ pana vaṭṭati, bhisīnaṃ anuññātaṃ pañcavidhaṃ uṇṇāditūlampi vaṭṭati. Addhakāyikāni pana bimbohanāni na vaṭṭanti. Addhakāyikānīti upaḍḍhakāyappamāṇāni, yesu kaṭito paṭṭhāya yāva sīsaṃ upadahanti ṭhapenti. Sīsappamāṇaṃ pana vaṭṭati, sīsappamāṇaṃ nāma yassa vitthārato tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti, majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti, dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vāti kurundiyaṃ vuttaṃ, ayaṃ sīsappamāṇassa ukkaṭṭhaparicchedo, ito uddhaṃ na vaṭṭati, heṭṭhā pana vaṭṭatīti aṭṭhakathāyaṃ (cūḷava. aṭṭha. 297) vuttaṃ. Tattha ‘‘tīsu kaṇṇesu dvinnaṃ kaṇṇāna’’nti pāṭhaṃ upanidhāya bimbohanassa ubhosu antesu ṭhapetabbacoḷakaṃ tikoṇameva karonti ekacce. ‘‘Idañca ṭhānaṃ gaṇṭhiṭṭhāna’’nti vadanti.

Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.297) pana ‘‘sīsappamāṇaṃ nāma yattha gīvāya saha sakalaṃ sīsaṃ ṭhapetuṃ sakkā, tassa ca muṭṭhiratanaṃ vitthārappamāṇanti dassento ‘vitthārato’tiādimāha. Idañca bimbohanassa ubhosu antesu ṭhapetabbacoḷappamāṇadassanaṃ, tassa vasena bimbohanassa vitthārappamāṇaṃ paricchijjati, taṃ vaṭṭaṃ vā caturassaṃ vā katvā sibbitaṃ yathā koṭito koṭi vitthārato puthulaṭṭhānaṃ muṭṭhiratanappamāṇaṃ hoti, evaṃ sibbitabbaṃ, ito adhikaṃ na vaṭṭati. Taṃ pana antesu ṭhapitacoḷaṃ koṭiyā koṭiṃ āhacca diguṇaṃ kataṃ tikaṇṇaṃ hoti, tesu tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ vidatthicaturaṅgulaṃ hoti, majjhaṭṭhānaṃ koṭito koṭiṃ āhacca muṭṭhiratanaṃ hoti, idamassa ukkaṭṭhappamāṇa’’nti vuttattā bimbohanassa ubhosu antesu ṭhapetabbacoḷakaṃ pakatiyāyeva tikaṇṇaṃ na hoti, atha kho koṭiyā koṭiṃ āhacca diguṇakatakāleyeva hoti, tasmā taṃ coḷakaṃ vaṭṭaṃ vā hotu caturassaṃ vā, diguṇaṃ katvā miniyamānaṃ tikaṇṇameva hoti, dvinnañca kaṇṇānaṃ antaraṃ caturaṅgulādhikavidatthimattaṃ hoti, tassa ca coḷakassa majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti, tasseva coḷakassa pamāṇena bimbohanassa majjhaṭṭhānampi muṭṭhiratanaṃ hotīti viññāyatīti.

‘‘Kambalameva…pe… uṇṇabhisisaṅkhameva gacchatīti sāmaññato vuttattā gonakādiakappiyampi uṇṇamayattharaṇaṃ bhisiyaṃ pakkhipitvā sayituṃ vaṭṭatīti daṭṭhabbaṃ. Masūraketi cammamayabhisiyaṃ, cammamayaṃ pana bimbohanaṃ tūlapuṇṇampi na vaṭṭatī’’ti ca vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.297) vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.297) pana ‘‘sīsappamāṇanti yattha galavāṭakato paṭṭhāya sabbasīsaṃ upadahanti, taṃ sīsappamāṇaṃ hoti, tañca ukkaṭṭhaparicchedato tiriyaṃ muṭṭhiratanaṃ hotīti dassetuṃ ‘yattha vitthārato tīsu kaṇṇesū’tiādimāha. Majjhaṭṭhānaṃ muṭṭhiratanaṃ hotīti bimbohanassa majjhaṭṭhānaṃ tiriyato muṭṭhiratanappamāṇaṃ hotī’’ti vuttaṃ. Arañjaroti bahuudakagaṇhanakā mahācāṭi. Jalaṃ gaṇhituṃ alanti arañjaro, vaṭṭacāṭi viya hutvā thokaṃ dīghamukho majjhe paricchedaṃ dassetvā katoti gaṇṭhipadesu vuttaṃ. Vuttañhetaṃ aṭṭhakathāyanti ajjhāhārasambandho.

Dvisaṅgahāni dve hontīti dve paṭhamadutiyaavissajjiyāni ‘‘ārāmo ārāmavatthū’’ti ca ‘‘vihāro vihāravatthū’’ti ca vuttadvedvevatthusaṅgahāni honti. Tatiyaṃ avissajjiyaṃ ‘‘mañco pīṭhaṃ bhisi bimbohana’’nti vuttacatuvatthusaṅgahaṃ hoti. Catutthaṃ avissajjiyaṃ ‘‘lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhārī kudālo nikhādana’’nti vuttanavakoṭṭhāsavantaṃ hoti. Pañcamaṃ avissajjiyaṃ ‘‘valli veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍa’’nti vuttaaṭṭhabhedanaṃ aṭṭhapabhedavantaṃ hotīti yojanā. Pañcanimmalalocanoti maṃsacakkhudibbacakkhudhammacakkhubuddhacakkhusamantacakkhūnaṃ vasena nimmalapañcalocano.

Senāsanakkhandhake avissajjiyaṃ kīṭāgirivatthusmiṃ avebhaṅgiyanti ettha ‘‘senāsanakkhandhake gāmakāvāsavatthusmiṃ avissajjiyaṃ kīṭāgirivatthusmiṃ avebhaṅgiya’’nti vattabbaṃ. Kasmā? Dvinnampi vatthūnaṃ senāsanakkhandhake āgatattā. Senāsanakkhandhaketi ayaṃ sāmaññādhāro. Gāmakāvāsavatthusmiṃ kīṭāgirivatthusminti visesādhāro. Ayamattho pāḷiṃ oloketvā paccetabbo. Teneva hi samantapāsādikāyaṃ (cūḷava. aṭṭha. 321) ‘‘senāsanakkhandhake’’ti avatvā ‘‘idha’’icceva vuttaṃ, idhāti iminā gāmakāvāsavatthuṃ dasseti, kīṭāgirivatthu pana sarūpato dassitameva. Sāmaññādhāro pana taṃsaṃvaṇṇanābhāvato avuttopi sijjhatīti na vuttoti viññāyati.

228. Thāvarena ca thāvaraṃ, garubhaṇḍena ca garubhaṇḍanti ettha pañcasu koṭṭhāsesu purimadvayaṃ thāvaraṃ, pacchimattayaṃ garubhaṇḍanti veditabbaṃ. Samakameva detīti ettha ūnakaṃ dentampi vihāravatthusāmantaṃ gahetvā dūrataraṃ dukkhagopaṃ vissajjetuṃ vaṭṭatīti daṭṭhabbaṃ. Vakkhati hi ‘‘bhikkhūnañce mahagghataraṃ…pe… sampaṭicchituṃ vaṭṭatī’’ti. Jānāpetvāti bhikkhusaṅghassa jānāpetvā, apaloketvāti attho. Nanu tumhākaṃ bahutaraṃ rukkhāti vattabbanti idaṃ sāmikesu attano bhaṇḍassa mahagghataṃ ajānitvā dentesu taṃ ñatvā theyyacittena gaṇhato avahāro hotīti vuttaṃ. Vihārena vihāro parivattetabboti savatthukena aññesaṃ bhūmiyaṃ katapāsādādinā, avatthukena vā savatthukaṃ parivattetabbaṃ, avatthukaṃ pana avatthukeneva parivattetabbaṃ kevalaṃ pāsādassa bhūmito athāvarattā. Evaṃ thāvaresupi thāvaravibhāgaṃ ñatvāva parivattetabbaṃ.

‘‘Kappiyamañcā sampaṭicchitabbāti iminā suvaṇṇādivicittaṃ akappiyamañcaṃ ‘saṅghassā’ti vuttepi sampaṭicchituṃ na vaṭṭatīti dasseti. ‘Vihārassa demā’ti vutte saṅghassa vaṭṭati, na puggalassa khettādi viyāti daṭṭhabba’’nti vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.321) vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. cūḷvagga 3.321) pana ‘‘kappiyamañcā sampaṭicchitabbāti ‘saṅghassa demā’ti dinnaṃ sandhāya vuttaṃ. Sace pana ‘vihārassa demā’ti vadanti, suvaṇṇarajatamayādiakappiyamañcepi sampaṭicchituṃ vaṭṭatī’’ti vuttaṃ. Na kevalaṃ…pe… parivattetuṃ vaṭṭantīti iminā athāvarena thāvarampi athāvarampi parivattetuṃ vaṭṭatīti dasseti. Thāvarena athāvarameva hi parivattetuṃ na vaṭṭati. ‘‘Akappiyaṃ vā mahagghaṃ kappiyaṃ vāti ettha akappiyaṃ nāma suvaṇṇamayamañcādi akappiyabhisibimbohanāni ca. Mahagghaṃ kappiyaṃ nāma dantamayamañcādi, pāvārādikappiyaattharaṇādīni cā’’ti sāratthadīpaniyaṃ vuttaṃ, vimativinodaniyaṃ pana ‘‘akappiyaṃ vāti āsandiādi, pamāṇātikkantaṃ bimbohanādi ca. Mahagghaṃ kappiyaṃ vāti suvaṇṇādivicittaṃ kappiyavohārena dinna’’nti vuttaṃ.

229. ‘‘Kāḷaloha …pe… bhājetabbo’’ti vuttattā vaṭṭakaṃsalohamayampi bhājanaṃ puggalikampi sampaṭicchitumpi pariharitumpi vaṭṭati puggalānaṃ pariharitabbasseva bhājetabbattāti vadanti, taṃ upari ‘‘kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭatī’’tiādikena mahāpaccarivacanena virujjhati. Imassa hi ‘‘vaṭṭalohakaṃsalohānaṃ yena kenaci kato sīhaḷadīpe pādaggaṇhanako bhājetabbo’’ti vuttassa mahāaṭṭhakathāvacanassa paṭikkhepāya taṃ mahāpaccarivacanaṃ pacchā dassitaṃ, tasmā vaṭṭalohakaṃsalohamayaṃ yaṃ kiñci pādaggaṇhanakavārakampi upādāya abhājanīyameva, gihīhi dīyamānampi puggalassa sampaṭicchitumpi na vaṭṭati. Pārihāriyaṃ na vaṭṭatīti pattādiparikkhāraṃ viya sayameva paṭisāmetvā paribhuñjituṃ na vaṭṭati. Gihisantakaṃ viya ārāmikādayo ce sayameva gopetvā viniyogakāle ānetvā paṭidenti, paribhuñjituṃ vaṭṭati, ‘‘paṭisāmetvā bhikkhūnaṃ dethā’’ti vattumpi vaṭṭatīti.

Paṇṇasūci nāma lekhanīti vadanti. Attanā laddhānipītiādinā paṭiggahaṇe doso natthi, pariharitvā paribhogova āpattikaroti dasseti. Yathā cettha, evaṃ upari bhājanīyavāsiādīsu attano santakesupi.

Anāmāsampīti suvaṇṇādimayampi, sabbaṃ taṃ āmasitvā paribhuñjituṃ vaṭṭati.

Upakkhareti upakaraṇe. Sikharaṃ nāma yena paribbhamantā chindanti. Pattabandhako nāma pattassa gaṇṭhiādikārako. ‘‘Paṭimānaṃ suvaṇṇādipattakārako’’tipi vadanti.

‘‘Aḍḍhabāhūti kapparato paṭṭhāya yāva aṃsakūṭa’’nti gaṇṭhipadesu vuttaṃ. ‘‘Aḍḍhabāhu nāma vidatthicaturaṅgulantipi vadantī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 2.321) vuttaṃ. Vajirabuddhiṭīkāyampi (vajira. ṭī. cūḷavagga 321) ‘‘aḍḍhabāhūti kapparato paṭṭhāya yāva aṃsakūṭanti likhita’’nti vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.321) pana ‘‘aḍḍhabāhuppamāṇā nāma aḍḍhabāhumattā, aḍḍhabyāmamattātipi vadantī’’ti vuttaṃ. Yottānīti cammarajjukā. Tatthajātakāti saṅghikabhūmiyaṃ jātā.

‘‘Aṭṭhaṅgulasūcidaṇḍamattoti dīghaso aṭṭhaṅgulamatto pariṇāhato paṇṇasūcidaṇḍamatto’’ti sāratthadīpaniyaṃ (sārattha. ṭī.. Cūḷavagga 3.321) vimativinodaniyaṃ pana (vi. vi. ṭī. cūḷavagga 2.321) ‘‘aṭṭhaṅgulasūcidaṇḍamattoti saradaṇḍādisūciākāratanudaṇḍakamattopī’’ti vuttaṃ. Aṭṭhaṅgulappamāṇoti dīghato aṭṭhaṅgulappamāṇo. Rittapotthakopīti alikhitapotthakopi, idañca paṇṇappasaṅgena vuttaṃ.

Āsandikoti caturassapīṭhaṃ vuccati ‘‘uccakampi āsandika’’nti (cūḷava. 297) vacanato. Ekatobhāgena dīghapīṭhameva hi aṭṭhaṅgulapādakaṃ vaṭṭati, caturassāsandiko pana pamāṇātikkantopi vaṭṭatīti veditabbo. Sattaṅgo nāma tīsu disāsu apassayaṃ katvā katamañco, ayampi pamāṇātikkantopi vaṭṭati. Bhaddapīṭhanti vettamayaṃ pīṭhaṃ vuccati. Pīṭhikāti pilotikabandhaṃ pīṭhameva. Eḷakapādapīṭhaṃ nāma dārupaṭikāya uparipāde ṭhapetvā bhojanaphalakaṃ viya katapīṭhaṃ vuccati. Āmaṇḍakavaṇṭakapīṭhaṃ nāma āmalakākārena yojitabahaupādapīṭhaṃ. Imāni tāva pāḷiyaṃ āgatapīṭhāni. Dārumayaṃ pana sabbampi pīṭhaṃ vaṭṭati.

‘‘Ghaṭṭanaphalakaṃ nāma yattha ṭhapetvā rajitacīvaraṃ hatthena ghaṭṭenti. Ghaṭṭanamuggaro nāma anuvātādighaṭṭanatthaṃ katoti vadantī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.321) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.321) ‘‘ghaṭṭanaphalakaṃ ghaṭṭanamuggaroti idaṃ rajitacīvaraṃ ekasmiṃ maṭṭhe daṇḍamuggare veṭhetvā ekassa maṭṭhaphalakassa upari ṭhapetvā upari aparena maṭṭhaphalakena nikkujjitvā eko upari akkamitvā tiṭṭhati, dve janā upariphalakaṃ dvīsu koṭīsu gahetvā aparāparaṃ ākaḍḍhanavikaḍḍhanaṃ karonti, etaṃ sandhāya vuttaṃ. Hatthe ṭhapāpetvā hatthena paharaṇaṃ pana niṭṭhitarajanassa cīvarassa allakāle kātabbaṃ, idaṃ pana phalakamuggarehi ghaṭṭanaṃ sukkhakāle thaddhabhāvavimocanatthanti daṭṭhabba’’nti vuttaṃ. ‘‘Ambaṇanti phalakehi pokkharaṇīsadisakatapānīyabhājanaṃ. Rajanadoṇīti yattha pakkarajanaṃ ākiritvā ṭhapentī’’ti sāratthadīpaniyaṃ. Vimativinodaniyaṃ pana ‘‘ambaṇanti ekadoṇikanāvāphalakehi pokkharaṇīsadisaṃ kataṃ. Pānīyabhājanantipi vadanti. Rajanadoṇīti ekadārunāva kataṃ rajanabhājanaṃ. Udakadoṇīti ekadārunāva kataṃ udakabhājana’’nti vuttaṃ.

‘‘Bhūmattharaṇaṃ kātuṃ vaṭṭatīti akappiyacammaṃ sandhāya vuttaṃ. Paccattharaṇagatikanti iminā mañcapīṭhepi attharituṃ vaṭṭatīti dīpeti. Pāvārādipaccattharaṇampi garubhaṇḍanti eke. Noti apare, vīmaṃsitvā gahetabba’’nti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.321) vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 321) pana ‘‘daṇḍamuggaro nāma ‘yena rajitacīvaraṃ pothenti, tampi garubhaṇḍamevā’ti vuttattā, ‘paccattharaṇagatika’nti vuttattā ca api-saddena pāvārādipaccattharaṇaṃ sabbaṃ garubhaṇḍamevāti vadanti. Eteneva suttena aññathā atthaṃ vatvā pāvārādipaccattharaṇaṃ na garubhaṇḍaṃ, bhājanīyameva, senāsanatthāya dinnapaccattharaṇameva garubhaṇḍanti vadanti. Upaparikkhitabba’’nti vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.321) pana ‘‘bhūmattharaṇaṃ kātuṃ vaṭṭatīti akappiyacammaṃ sandhāya vuttaṃ. Tattha bhūmattharaṇasaṅkhepena sayitumpi vaṭṭatiyeva. Paccattharaṇagatikanti iminā mañcādīsu attharitabbaṃ mahācammaṃ eḷakacammaṃ nāmāti dassetī’’ti vuttaṃ. Chattamuṭṭhipaṇṇanti tālapaṇṇaṃ sandhāya vuttaṃ. Pattakaṭāhanti pattapacanakaṭāhaṃ. Gaṇṭhikāti cīvaragaṇṭhikā. Vidhoti kāyabandhanavidho.

Idāni vinayatthamañjūsāyaṃ (kaṅkhā. abhi. ṭī. dubbalasikkhāpadavaṇṇanā) āgatanayo vuccate – ārāmo nāma pupphārāmo vā phalārāmo vā. Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā ṭhapitokāso. Tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇakabhūmibhāgo. Vihāro nāma yaṃ kiñci pāsādādisenāsanaṃ. Vihāravatthu nāma tassa patiṭṭhānokāso. Mañco nāma masārako bundikābaddho kuḷīrapādako āhaccapādakoti imesaṃ pubbe vuttānaṃ catunnaṃ mañcānaṃ aññataro. Pīṭhaṃ nāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ aññataraṃ. Bhisi nāma uṇṇabhisiādīnaṃ pañcannaṃ bhisīnaṃ aññataraṃ. Bimbohanaṃ nāma rukkhatūlalatātūlapoṭakītūlānaṃ aññatarena puṇṇaṃ. Lohakumbhī nāma kāḷalohena vā tambalohena vā yena kenaci katakumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti arañjaro vuccati. Vārakoti ghaṭo. Kaṭāhaṃ kaṭāhameva. Vāsiādīsu valliādīsu ca duviññeyyaṃ nāma natthi…pe….

Tattha thāvarena thāvaranti vihāravihāravatthunā ārāmaārāmavatthuṃ vihāravihāravatthuṃ. Itarenāti athāvarena, pacchimarāsittayenāti vuttaṃ hoti. Akappiyenāti suvaṇṇamayamañcādinā ceva akappiyabhisibimbohanehi ca. Mahagghakappiyenāti dantamayamañcādinā ceva pāvārādinā ca. Itaranti athāvaraṃ. Kappiyaparivattanena parivattetunti yathā akappiyaṃ na hoti, evaṃ parivattetuṃ…pe… evaṃ tāva thāvarena thāvaraparivattanaṃ veditabbaṃ. Itarena itaraparivattane pana mañcapīṭhaṃ mahantaṃ vā hotu, khuddakaṃ vā, antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti…pe… satagghanakena vā sahassagghanakena vā mañcena aññaṃ mañcasatampi labhati, parivattetvā gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva, ārāmaārāmavatthuvihāravihāravatthupīṭhabhisibimbohanānipi parivattetuṃ vaṭṭanti. Esa nayo pīṭhabhisibimbohanesupi.

Kāḷalohatambalohakaṃsalohavaṭṭalohānanti ettha kaṃsalohaṃ vaṭṭalohañca kittimalohaṃ. Tīṇi hi kittimalohāni kaṃsalohaṃ vaṭṭalohaṃ hārakūṭanti. Tattha tiputambe missetvā kataṃ kaṃsalohaṃ. Sīsatambe missetvā kataṃ vaṭṭalohaṃ. Rasatambe missetvā kataṃ hārakūṭaṃ. Tena vuttaṃ ‘‘kaṃsalohaṃ vaṭṭalohañca kittimaloha’’nti. Tato atirekanti tato atirekagaṇhanako. Sārakoti majjhe makuḷaṃ dassetvā mukhavaṭṭivitthataṃ katvā piṭṭhito nāmetvā kātabbaṃ ekaṃ bhājanaṃ. Sarāvantipi vadanti. Ādi-saddena kañcanakādīnaṃ gihiupakaraṇānaṃ gahaṇaṃ. Tāni hi khuddakānipi garubhaṇḍāneva gihiupakaraṇattā. Pi-saddena pageva mahantānīti dasseti, imāni pana bhājanīyāni bhikkhupakaraṇattāti adhippāyo. Yathā ca etāni, evaṃ kuṇḍikāpi bhājanīyā. Vakkhati hi ‘‘yathā ca mattikābhaṇḍe, evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajatī’’ti. Saṅghikaparibhogenāti āgantukānaṃ vuḍḍhatarānaṃ datvā paribhogena. Gihivikaṭāti gihīhi vikatā paññattā, attano vā santakakaraṇena virūpaṃ katā. Puggalikaparibhogena na vaṭṭatīti āgantukānaṃ adatvā attano santakaṃ viya gahetvā paribhuñjituṃ na vaṭṭati. Pipphalikoti kattari. Ārakaṇṭakaṃ sūcivedhakaṃ. Tāḷaṃ yantaṃ. Kattarayaṭṭhivedhako kattarayaṭṭhivalayaṃ. Yathā tathā ghanakataṃ lohanti lohavaṭṭi lohaguḷo lohapiṇḍi lohacakkalikanti evaṃ ghanakataṃ lohaṃ. Khīrapāsāṇamayānīti mudukakhīravaṇṇapāsāṇamayāni.

Gihivikaṭānipi na vaṭṭanti anāmāsattā. Pi-saddena pageva saṅghikaparibhogena vā puggalikaparibhogena vāti dasseti. Senāsanaparibhogo pana sabbakappiyo, tasmā jātarūpādimayaā sabbāpi senāsanaparikkhārā āmāsā. Tenāha ‘‘senāsanaparibhoge panā’’tiādi.

Sesāti tato mahattarī vāsi. Yā panāti yā kuṭhārī pana. Kudālo antamaso caturaṅgulamattopi garubhaṇḍameva. Nikhādanaṃ caturassamukhaṃ vā hotu doṇimukhaṃ vā vaṅkaṃ vā ujukaṃ vā, antamaso sammuñjanīdaṇḍavedhanampi, daṇḍabandhañce, garubhaṇḍameva. Tenāha ‘‘kudālo daṇḍabandhanikhādanaṃ vā agarubhaṇḍaṃ nāma natthī’’ti. Sipāṭikā nāma khurakoso, sikharaṃ pana daṇḍabandhanikhādanaṃ anulometīti āha ‘‘sikharampi nikhādaneneva saṅgahita’’nti. Sace pana vāsi adaṇḍakaṃ phalamattaṃ, bhājanīyaṃ. Upakkhareti vāsiādibhaṇḍe.

Pattabandhako nāma pattassa gaṇṭhikādikārako. ‘‘Paṭimānaṃ suvaṇṇādipattakārako’’tipi vadanti. Tipucchedanakasatthaṃ suvaṇṇacchedanakasatthaṃ kataparikammacammacchindanakakhuddakasatthanti imāni cettha tīṇi pipphalikaṃ anulomantīti āha ‘‘ayaṃ pana viseso’’tiādi. Itarānīti mahākattariādīni.

Aḍḍhabāhuppamāṇāti kapparato paṭṭhāya yāva aṃsakūṭappamāṇā, vidatthicaturaṅgulappamāṇāti vuttaṃ hoti. Tatthajātakāti saṅghikabhūmiyaṃ jātā, ārakkhasaṃvidhānena rakkhitattā rakkhitā ca sā mañjūsādīsu pakkhittaṃ viya yathā taṃ na nassati, evaṃ gopanato gopitā cāti rakkhitagopitā. Tatthajātakāpi pana arakkhitā garubhaṇḍameva na hoti. Saṅghakamme ca cetiyakamme ca kateti iminā saṅghasantakena cetiyasantakaṃ rakkhituṃ parivattituñca vaṭṭatīti dīpeti. Suttaṃ panāti vaṭṭitañceva avaṭṭitañca suttaṃ.

Aṭṭhaṅgulasūcidaṇḍamattoti antamaso dīghaso aṭṭhaṅgulamatto pariṇāhato sīhaḷa-paṇṇasūcidaṇḍamatto. Etthāti veḷubhaṇḍe. Daḍḍhaṃ gehaṃ yesaṃ teti daḍḍhagehā. Na vāretabbāti ‘‘mā gaṇhitvā gacchathā’’ti na nisedhetabbā. Desantaragatena sampattavihāre saṅghikāvāse ṭhapetabbā.

Avasesañca chadanatiṇanti muñjapabbajehi avasesaṃ yaṃ kiñci chadanatiṇaṃ. Aṭṭhaṅgulappamāṇopīti vitthārato aṭṭhaṅgulappamāṇo. Likhitapotthako pana garubhaṇḍaṃ na hoti. Kappiyacammānīti migādīnaṃ cammāni. Sabbaṃ cakkayuttayānanti rathasakaṭādikaṃ sabbaṃ cakkayuttayānaṃ. Visaṅkhatacakkaṃ pana yānaṃ bhājanīyaṃ. Anuññātavāsi nāma yā sipāṭikāya pakkhipitvā pariharituṃ sakkāti vuttā. Muṭṭhipaṇṇaṃ tālapattaṃ. Tañhi muṭṭhinā gahetvā pariharantīti ‘‘muṭṭhipaṇṇa’’nti vuccati. ‘‘Muṭṭhipaṇṇanti chattacchadapaṇṇamevā’’ti keci. Araṇīsahitanti araṇīyugaḷaṃ, uttarāraṇī adharāraṇīti araṇīdvayanti attho. Phātikammaṃ katvāti antamaso taṃagghanakavālikāyapi thāvaraṃ vaḍḍhikammaṃ katvā. Kuṇḍikāti ayakuṇḍikā ceva tambalohakuṇḍikā ca. Bhājanīyakoṭṭhāsameva bhajatīti bhājanīyapakkhameva sevati, na tu garubhaṇḍanti attho. Kañcanako pana garubhaṇḍamevāti adhippāyo.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Garubhaṇḍavinicchayakathālaṅkāro nāma

Tiṃsatimo paricchedo.

31. Codanādivinicchayakathā

230. Evaṃ garubhaṇḍavinicchayaṃ kathetvā idāni codanādivinicchayaṃ kathetuṃ ‘‘codanādivinicchayoti ettha panā’’tiādimāha. Tattha codīyate codanā, dosāropananti attho. Ādi-saddena sāraṇādayo saṅgaṇhāti. Vuttañhetaṃ kammakkhandhake (cūḷava. 4, 5) ‘‘codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ ropetvā kataṃ hotī’’ti. ‘‘Codetuṃ pana ko labhati, ko na labhatī’’ti idaṃ anuddhaṃsanādhippāyaṃ vināpi codanālakkhaṇaṃ dassetuṃ vuttaṃ. Sīlasampannoti idaṃ dussīlassa vacanaṃ appamāṇanti adhippāyena vuttaṃ. Bhikkhunīnaṃ pana bhikkhuṃ codetuṃ anissarattā ‘bhikkhunimevā’ti vuttaṃ. Satipi bhikkhunīnaṃ bhikkhūsu anissarabhāve tāhi katacodanāpi codanārahattā codanāyevāti adhippāyena ‘‘pañcapi sahadhammikā labhantī’’ti vuttaṃ. Bhikkhussa sutvā codetītiādinā codako yesaṃ sutvā codeti, tesampi vacanaṃ pamāṇamevāti sampaṭicchitattā tesaṃ codanāpi ruhatevāti dassetuṃ ‘‘thero suttaṃ nidassesī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.385-386) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.386) pana ‘‘amūlakacodanāpasaṅgena samūlakacodanālakkhaṇādiṃ dassetuṃ ‘codetuṃ pana ko labhati, ko na labhatī’tiādi āraddhaṃ. ‘Bhikkhussa sutvā codetī’tiādisuttaṃ yasmā ye codakassa aññesaṃ vipattiṃ pakāsenti, tepi tasmiṃ khaṇe codakabhāve ṭhatvāva pakāsenti, tesañca vacanaṃ gahetvā itaropi yasmā codetuñca asampaṭicchantaṃ tehi titthiyasāvakapariyosānehi paṭhamacodakehi sampaṭicchāpetuñca labhati, tasmā idha sādhakabhāvena uddhaṭanti veditabba’’nti vuttaṃ.

Garukānaṃ dvinnanti pārājikasaṅghādisesānaṃ. Avasesānanti thullaccayādīnaṃ pañcannaṃ āpattīnaṃ. Micchādiṭṭhi nāma ‘‘natthi dinna’’ntiādinayappavattā dasavatthukā diṭṭhi. ‘‘Antavā loko anantavā loko’’tiādikā antaṃ gaṇhāpakadiṭṭhi antaggāhikā nāma. Ājīvahetu paññattānaṃ channanti ājīvahetupi āpajjitabbānaṃ uttarimanussadhamme pārājikaṃ, sañcaritte saṅghādiseso, ‘‘yo te vihāre vasati, so arahā’’ti pariyāyena thullaccayaṃ, bhikkhussa paṇītabhojanaviññattiyā pācittiyaṃ, bhikkhuniyā paṇītabhojanaviññattiyā pāṭidesanīyaṃ, sūpodanaviññattiyā dukkaṭanti imesaṃ parivāre (pari. 287) vuttānaṃ channaṃ. Na hetā āpattiyo ājīvahetu eva paññattā sañcarittādīnaṃ aññathāpi āpajjitabbato. Ājīvahetupi etāsaṃ āpajjanaṃ sandhāya evaṃ vuttaṃ, ājīvahetupi paññattānanti attho. Diṭṭhivipattiājīvavipattīhi codentopi tammūlikāya āpattiyā eva codeti.

‘‘Kasmā maṃ na vandasī’’ti pucchite ‘‘assamaṇosi, asakyaputtiyosī’’ti avandanakāraṇassa vuttattā antimavatthuṃ ajjhāpanno na vanditabboti vadanti. Codetukāmatāya eva avanditvā attanā vattabbassa vuttamatthaṃ ṭhapetvā avandiyabhāve taṃ kāraṇaṃ na hotīti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Antimavatthuajjhāpannassa avandiyesu avuttattā tena saddhiṃ sayantassa sahaseyyāpattiyā abhāvato, tassa ca paṭiggahaṇassa ruhanato tadeva yuttataranti viññāyati. Kiñcāpi yāva so bhikkhubhāvaṃ paṭijānāti, tāva vanditabbo, yadā pana ‘‘assamaṇomhī’’ti paṭijānāti, tadā na vanditabboti ayamettha viseso veditabbo. Antimavatthuṃ ajjhāpannassa hi bhikkhubhāvaṃ paṭijānantasseva bhikkhubhāvo, na tato paraṃ. Bhikkhubhāvaṃ appaṭijānanto hi anupasampannapakkhaṃ bhajati. Yasmā āmisaṃ dento attano icchitaṭṭhāneyeva deti, tasmā paṭipāṭiyā nisinnānaṃ yāgubhattādīni dentena ekassa codetukāmatāya adinnepi codanā nāma na hotīti āha ‘‘na tāva tā codanā hotī’’ti.

231. Codetabboti cudito, cudito eva cuditako, aparādhavanto puggalo. Codetīti codako, aparādhapakāsako. Cuditako ca codako ca cuditakacodakā. Ubbāhikāyāti ubbahanti viyojenti etāya alajjīnaṃ tajjaniṃ vā kalahaṃ vāti ubbāhikā, saṅghasammuti, tāya. Vinicchinanaṃ nāma tāya sammatabhikkhūhi vinicchinanameva. Alajjussannāya hi parisāya samathakkhandhake āgatehi dasahaṅgehi samannāgatā dve tayo bhikkhū tattheva vuttāya ñattidutiyakammavācāya sammannitabbā. Vuttañhetaṃ samathakkhandhake (cūḷava. 231-232) –

‘‘Tehi ce, bhikkhave, bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Anujānāmi, bhikkhave, evarūpaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ. Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo, sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, vinaye kho pana cheko hoti asaṃhīro, paṭibalo hoti ubho atthapaccatthike assāsetuṃ saññāpetuṃ nijjhāpetuṃ pekkhetuṃ passituṃ pasādetuṃ, adhikaraṇasamuppādavūpasamakusalo hoti, adhikaraṇaṃ jānāti, adhikaraṇasamudayaṃ jānāti, adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminipaṭipadaṃ jānāti. Anujānāmi, bhikkhave, imehi dasahaṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ.

‘‘Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhuṃ sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Saṅgho itthannāmañca itthannāmañca bhikkhuṃ sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhuno sammuti ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Tehi ca sammatehi visuṃ vā nisīditvā tassā eva vā parisāya ‘‘aññehi na kiñci kathetabba’’nti sāvetvā taṃ adhikaraṇaṃ vinicchitabbaṃ. Tumhākanti cuditakacodake sandhāya vuttaṃ.

‘‘Kimhīti kismiṃ vatthusmiṃ. Kimhi nampi na jānāsīti kimhi nanti vacanampi na jānāsi. Nāssa anuyogo dātabboti nāssa pucchā paṭipucchā dātabbā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.385-386) vuttaṃ, vimativinodaniyaṃ (vi. vi. ṭī. 1.386) pana – kimhīti kismiṃ vatthusmiṃ, kataravipattiyanti attho. Kimhi naṃ nāmāti idaṃ ‘‘katarāya vipattiyā etaṃ codesī’’ti yāya kāyaci viññāyamānāya bhāsāya vuttepi codakassa vinaye apakataññutāya ‘‘sīlācāradiṭṭhiājīvavipattīsu katarāyāti maṃ pucchatī’’ti viññātuṃ asakkontassa pucchā, na pana ‘‘kimhī’’tiādipadatthamattaṃ ajānantassa. Na hi anuvijjako codakaṃ bālaṃ aparicitabhāsāya ‘‘kimhi na’’nti pucchati. Kimhi nampi na jānāsīti idampi vacanamattaṃ sandhāya vuttaṃ na hoti. ‘‘Kataravipattiyā’’ti vutte ‘‘asukāya vipattiyā’’ti vattumpi ‘‘na jānāsī’’ti vacanassa adhippāyameva sandhāya vuttanti gahetabbaṃ. Teneva vakkhati ‘‘nāssa anuyogo dātabbo’’ti.

‘‘Tassa nayo dātabbo’’ti tassāti bālassa lajjissa. ‘‘Tassa nayo dātabbo’’ti vatvā ca ‘‘kimhi naṃ codesīti sīlavipattiyā’’tiādi adhippāyappakāsanameva nayadānaṃ vuttaṃ, na pana kimhi-naṃ-padānaṃpariyāyamattadassanaṃ. Na hi bālo ‘‘kataravipattiyaṃ naṃ codesī’’ti imassa vacanassa atthe ñātepi vipattippabhedaṃ, attanā codiyamānaṃ vipattisarūpañca jānituṃ sakkoti, tasmā teneva ajānanena alajjī apasādetabbo. Kimhi nanti idampi upalakkhaṇamattaṃ. Aññena vā yena kenaci ākārena aviññutaṃ pakāsetvā vissajjetabbova. ‘‘Dummaṅkūnaṃ puggalānaṃ niggahāyā’’tiādivacanato ‘‘alajjīniggahatthāya…pe… paññatta’’nti vuttaṃ. Ehitīti eti, hi-kāro ettha āgamo daṭṭhabbo, āgamissatīti attho. Diṭṭhasantānenāti diṭṭhaniyāmena. Alajjissa paṭiññāya eva kātabbanti vacanapaṭivacanakkameneva dose āvibhūtepi alajjissa ‘‘asuddho aha’’nti dosasampaṭicchanapaṭiññāya eva āpattiyā kātabbanti attho. Keci pana ‘‘alajjissa etaṃ natthīti suddhapaṭiññāya eva anāpattiyā kātabbanti ayamettha attho saṅgahito’’ti vadanti, taṃ na yuttaṃ anuvijjakasseva niratthakattāpattito, codakeneva alajjipaṭiññāya ṭhātabbato. Dosopagamapaṭiññā eva hi idha paṭiññāti adhippetā, teneva vakkhati ‘‘etampi natthi, etampi natthīti paṭiññaṃ na detī’’tiādi.

Tadatthadīpanatthanti alajjissa dose āvibhūtepi tassa dosopagamapaṭiññāya eva kātabbatādīpanatthaṃ. Vivādavatthusaṅkhāte atthe paccatthikā atthapaccatthikā. Saññaṃ datvāti tesaṃ kathāpacchedatthaṃ abhimukhakaraṇatthañca saddaṃ katvā. Vinicchinituṃ ananucchavikoti asuddhoti saññāya codakapakkhe paviṭṭhattā anuvijjakabhāvato bahibhūtattā anuvijjituṃ asakkuṇeyyattaṃ sandhāya vuttaṃ. Sandehe eva hi sati anuvijjituṃ sakkā, asuddhaladdhiyā pana sati cuditakena vuttaṃ sabbaṃ asaccatopi paṭibhāti, kathaṃ tattha anuvijjanā siyāti.

Tathā nāsitakova bhavissatīti iminā vinicchayampi adatvā saṅghato viyojanaṃ nāma liṅganāsanā viya ayampi eko nāsanappakāroti dasseti. Ekasambhogaparibhogāti idaṃ attano santikā tesaṃ vimocanatthaṃ vuttaṃ, na pana tesaṃ aññamaññasambhoge yojanatthaṃ.

Viraddhaṃ hotīti sañcicca āpattiṃ āpanno hoti. Ādito paṭṭhāya alajjī nāma natthīti idaṃ ‘‘pakkhānaṃ anurakkhaṇatthāya paṭiññaṃ na detī’’ti imassa alajjīlakkhaṇasambhavassa karaṇavacanaṃ. Paṭicchāditakālato paṭṭhāya alajjī nāma eva, purimo lajjibhāvo na rakkhatīti attho. Paṭiññaṃ na detīti ‘‘sace mayā katadosaṃ vakkhāmi, mayhaṃ anuvattakā bhijjissantī’’ti paṭiññaṃ na deti. Ṭhāne na tiṭṭhatīti lajjiṭṭhāne na tiṭṭhati, kāyavācāsu vītikkamo hoti evāti adhippāyo. Tenāha ‘‘vinicchayo na dātabbo’’ti, pubbe pakkhikānaṃ paṭiññāya vūpasamitassapi adhikaraṇassa duvūpasantatāya ayampi tathā nāsitakova bhavissatīti adhippāyo.

232. Adinnādānavatthuṃ vinicchinantena pañcavīsati avahārā sādhukaṃ sallakkhetabbāti ettha pañcavīsati avahārā nāma pañca pañcakāni, tattha pañca pañcakāni nāma nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ sāhatthikapañcakaṃ pubbapayogapañcakaṃ theyyāvahārapañcakanti. Tathā hi vuttaṃ kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) ‘‘te pana avahārā pañca pañcakāni samodhānetvā sādhukaṃ sallakkhetabbā’’tiādi. Tattha nānābhaṇḍapañcakaekabhaṇḍapañcakāni padabhājane (pārā. 92) vuttānaṃ ‘‘ādiyeyya, hareyya, avahareyya, iriyāpathaṃ vikopeyya, ṭhānā cāveyyā’’ti imesaṃ padānaṃ vasena labbhanti. Tathā hi vuttaṃ porāṇehi –

‘‘Ādiyanto harantova;

Haranto iriyāpathaṃ;

Vikopento tathā ṭhānā;

Cāventopi parājiko’’ti.

Tattha nānābhaṇḍapañcakaṃ saviññāṇakaaviññāṇakavasena daṭṭhabbaṃ, itaraṃ saviññāṇakavaseneva. Kathaṃ? Ādiyeyyāti ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ bhavissatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa. Hareyyāti aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Khandhaṃ oropeti, pārājikaṃ. Avahareyyāti upanikkhittaṃ bhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti vuccamāno ‘‘nāhaṃ gaṇhāmī’’ti bhaṇati, dukkaṭaṃ. Sāmikassa vimatiṃ uppādeti, thullaccayaṃ. Sāmiko ‘‘na mayhaṃ bhavissatī’’ti dhuraṃ nikkhipati, pārājikaṃ. Iriyāpathaṃ vikopeyyāti ‘‘sahabhaṇḍahārakaṃ nessāmī’’ti paṭhamaṃ pādaṃ atikkāmeti, thullaccayaṃ. Dutiyaṃ pādaṃ atikkāmeti, pārājikaṃ. Ṭhānā cāveyyāti thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Ṭhānā cāveti, pārājikaṃ. Evaṃ tāva nānābhaṇḍapañcakaṃ veditabbaṃ. Sassāmikassa pana dāsassa vā tiracchānagatassa vā yathāvuttena abhiyogādinā nayena ādiyanaharaṇa avaharaṇa iriyāpathavikopana ṭhānācāvanavasena ekabhaṇḍapañcakaṃ veditabbaṃ. Tenāhu porāṇā –

‘‘Tattha nānekabhaṇḍānaṃ, pañcakānaṃ vasā pana;

Ādiyanādipañcakā, duvidhāti udīritā’’ti.

Katamaṃ sāhatthikapañcakaṃ? Sāhatthiko āṇattiko nissaggiyo atthasādhako dhuranikkhepoti. Tathā hi vuttaṃ –

‘‘Sāhatthāṇattiko ceva, nissaggiyotthasādhako;

Dhuranikkhepako cāti, idaṃ sāhatthapañcaka’’nti.

Tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati. Āṇattiko nāma ‘‘asukassa bhaṇḍaṃ avaharā’’ti aññaṃ āṇāpeti. Nissaggiyo nāma suṅkaghātaparikappitokāsānaṃ anto ṭhatvā bahi pātanaṃ. Atthasādhako nāma ‘‘asukassa bhaṇḍaṃ yadā sakkosi, tadā taṃ avaharā’’ti āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Parassa vā pana telakumbhiyā pādagghanakaṃ telaṃ avassaṃ pivanakāni upāhanādīni pakkhipati, hatthato muttamatteyeva pārājikaṃ. Dhuranikkhepo pana ārāmābhiyogaupanikkhittabhaṇḍavasena veditabbo. Tāvakālikabhaṇḍadeyyāni adentassapi eseva nayoti idaṃ sāhatthikapañcakaṃ.

Katamaṃ pubbapayogapañcakaṃ? Pubbapayogo sahapayogo saṃvidāvahāro saṅketakammaṃ nimittakammanti. Tena vuttaṃ –

‘‘Pubbasahapayogo ca, saṃvidāharaṇaṃ tathā;

Saṅketakammaṃ nimittaṃ, idaṃ sāhatthapañcaka’’nti.

Tattha āṇattivasena pubbapayogo veditabbo. Ṭhānācāvanavasena, khilādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo. Saṃvidāvahāro nāma ‘‘asukaṃ nāma bhaṇḍaṃ avaharissāmā’’ti saṃvidahitvā sammantayitvā avaharaṇaṃ. Evaṃ saṃvidahitvā gatesu hi ekenapi tasmiṃ bhaṇḍe ṭhānā cāvite sabbesaṃ avahāro hoti. Saṅketakammaṃ nāma sañjānanakammaṃ. Sace hi purebhattādīsu yaṃ kiñci kālaṃ paricchinditvā ‘‘asukasmiṃ kāle itthannāmaṃ bhaṇḍaṃ avaharā’’ti vutto saṅketato apacchā apure taṃ avaharati, saṅketakārakassa saṅketakaraṇakkhaṇeyeva avahāro. Nimittakammaṃ nāma saññuppādanatthaṃ akkhinikhaṇanādinimittakaraṇaṃ. Sace hi evaṃ katanimittato apacchā apure ‘‘yaṃ avaharā’’ti vutto, taṃ avaharati, nimittakārakassa nimittakkhaṇeyeva avahāroti idaṃ pubbapayogapañcakaṃ.

Katamaṃ theyyāvahārapañcakaṃ? Theyyāvahāro pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāroti. Tena vuttaṃ –

‘‘Theyyā pasayhā parikappā, paṭicchannā kusā tathā;

Avahārā ime pañca, theyyāvahārapañcaka’’nti.

Tattha yo sandhicchedādīni katvā adissamāno avaharati, kūṭatulākūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro theyyāvahāroti veditabbo. Yo pana pasayha balakkārena paresaṃ santakaṃ gaṇhāti gāmaghātakādayo viya, attano pattabalito vā vuttanayeneva adhikaṃ gaṇhāti rājabhaṭādayo viya, tassevaṃ gaṇhato avahāro pasayhāvahāroti veditabbo. Parikappetvā gahaṇaṃ pana parikappāvahāro nāma.

So bhaṇḍokāsassa vasena duvidho. Tatrāyaṃ bhaṇḍaparikappo – sāṭakatthiko antogabbhaṃ pavisitvā ‘‘sace sāṭako bhavissati, gaṇhissāmi. Sace suttaṃ, na gaṇhissāmī’’ti parikappetvā andhakāre pasibbakaṃ gaṇhāti. Tatra ce sāṭako hoti, uddhāreyeva pārājikaṃ. Suttañce hoti, rakkhati. Bahi nīharitvā muñcitvā ‘‘sutta’’nti ñatvā puna āharitvā ṭhapeti, rakkhatiyeva. ‘‘Sutta’’nti ñatvāpi yaṃ laddhaṃ, taṃ gahetabbanti gacchati, padavārena kāretabbo. Bhūmiyaṃ ṭhapetvā gaṇhāti, uddhāre pārājikaṃ. ‘‘Coro coro’’ti anubandho chaḍḍetvā palāyati, rakkhati. Sāmikā disvā gaṇhanti, rakkhatiyeva. Añño ce gaṇhāti, bhaṇḍadeyyaṃ. Sāmikesu nivattantesu sayaṃ disvā paṃsukūlasaññāya ‘‘pagevetaṃ mayā gahitaṃ, mama dāni santaka’’nti gaṇhantassapi bhaṇḍadeyyameva. Tattha yvāyaṃ ‘‘sace sāṭako bhavissati, gaṇhissāmī’’tiādinā nayena pavatto parikappo, ayaṃ bhaṇḍaparikappo nāma. Okāsaparikappo pana evaṃ veditabbo – ekacco pana parapariveṇādīni paviṭṭho kiñci lobhaneyyabhaṇḍaṃ disvā gabbhadvārapamukhaheṭṭhā pāsādadvārakoṭṭhakarukkhamūlādivasena paricchedaṃ katvā ‘‘sace maṃ etthantare passissanti, daṭṭhukāmatāya gahetvā vicaranto viya dassāmi. No ce passissanti, harissāmī’’ti parikappeti, tassa taṃ ādāya parikappitaparicchedaṃ atikkantamatte avahāro hoti. Iti yvāyaṃ vuttanayeneva pavatto parikappo, ayaṃ okāsaparikappo nāma. Evamimesaṃ dvinnaṃ parikappānaṃ vasena parikappetvā gaṇhato avahāro parikappāvahāroti veditabbo.

Paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro. So evaṃ veditabbo – yo bhikkhu uyyānādīsu paresaṃ omuñcitvā ṭhapitaṃ aṅgulimuddikādiṃ disvā ‘‘pacchā gaṇhissāmī’’ti paṃsunā vā paṇṇena vā paṭicchādeti, tassa ettāvatā uddhāro natthīti na tāva avahāro hoti. Yadā pana sāmikā vicinantā apassitvā ‘‘sve jānissāmā’’ti sālayāva gatā honti, athassa taṃ uddharato uddhāre avahāro. ‘‘Paṭicchannakāleyeva etaṃ mama santaka’’nti sakasaññāya vā ‘‘gatādāni te, chaḍḍitabhaṇḍaṃ ida’’nti paṃsukūlasaññāya vā gaṇhantassa pana bhaṇḍadeyyaṃ. Tesu dutiyatatiyadivase āgantvā vicinitvā adisvā dhuranikkhepaṃ katvā gatesupi gahitaṃ bhaṇḍadeyyameva. Pacchā ñatvā codiyamānassa adadato sāmikānaṃ dhuranikkhepe avahāro hoti. Kasmā? Yasmā tassa payogena tehi na diṭṭhaṃ. Yo pana tathārūpaṃ bhaṇḍaṃ yathāṭhāne ṭhitaṃyeva appaṭicchādetvā theyyacitto pādena akkamitvā kaddame vā vālikāya vā paveseti, tassa pavesitamatteyeva avahāro.

Kusaṃ saṅkāmetvā pana avaharaṇaṃ kusāvahāro nāma. Sopi evaṃ veditabbo – yo bhikkhu vilīvamayaṃ vā tālapaṇṇamayaṃ vā katasaññāṇaṃ yaṃ kiñci kusaṃ pātetvā cīvare bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ samagghataraṃ vā mahagghataraṃ vā samasamaṃ vā agghena parassa koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ kusaṃ parassa koṭṭhāse pātetukāmatāya uddharati, rakkhati tāva. Parassa koṭṭhāse pātite rakkhateva. Yadā pana tasmiṃ patite parassa koṭṭhāsato parassa kusaṃ uddharati, uddhaṭamatte avahāro. Sace paṭhamataraṃ parassa koṭṭhāsato kusaṃ uddharati, attano koṭṭhāse pātetukāmatāya uddhāre rakkhati, pātanepi rakkhati. Attano koṭṭhāsato pana attano kusaṃ uddharato uddhāreyeva rakkhati, taṃ uddharitvā parakoṭṭhāse pātentassa hatthato muttamatte avahāro hoti, ayaṃ kusāvahāro. Ayamettha saṅkhepo, vitthāro pana samantapāsādikato (pārā. aṭṭha. 1.92) gahetabbo.

Tulayitvāti upaparikkhitvā.

Sāmīcīti vattaṃ, āpatti pana natthīti adhippāyo.

Mahājanasammaddoti mahājanasaṅkhobho. Bhaṭṭhe janakāyeti apagate janakāye. ‘‘Idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno dehī’’ti kiṃ kāraṇā evamāha? Cīvarassāmikena dhuranikkhepo kato, tasmā tassa adinnaṃ gahetuṃ na vaṭṭati. Avahārakopi vippaṭisārassa uppannakālato paṭṭhāya cīvarassāmikaṃ pariyesanto vicarati ‘‘dassāmī’’ti, cīvarassāmikena ca ‘‘mameta’’nti vutte etenapi avahārakena ālayo pariccatto, tasmā evamāha. Yadi evaṃ cīvarassāmikoyeva ‘‘attano santakaṃ gaṇhāhī’’ti kasmā na vuttoti? Ubhinnaṃ kukkuccavinodanatthaṃ. Kathaṃ? Avahārakassa ‘‘mayā sahatthena na dinnaṃ, bhaṇḍadeyyameta’’nti kukkuccaṃ uppajjeyya, itarassa ‘‘mayā paṭhamaṃ dhuranikkhepaṃ katvā pacchā adinnaṃ gahita’’nti kukkuccaṃ uppajjeyyāti.

Samagghanti appagghaṃ.

Dāruatthaṃ pharatīti dārūhi kattabbakiccaṃ sādheti. Mayi santetiādi sabbaṃ raññā pasādena vuttaṃ, therena pana ‘‘ananucchavikaṃ kata’’nti na maññitabbaṃ.

Ekadivasaṃ dantakaṭṭhacchedanādinā yā ayaṃ agghahāni vuttā, sā bhaṇḍassāminā kiṇitvā gahitameva sandhāya vuttā. Sabbaṃ panetaṃ aṭṭhakathācariyappamāṇena gahetabbaṃ. Pāsāṇañca sakkharañca pāsāṇasakkharaṃ.

‘‘Dhāreyya atthaṃ vicakkhaṇo’’ti imasseva vivaraṇaṃ ‘‘āpattiṃ vā anāpattiṃ vā’’tiādi. ‘‘Sikkhāpadaṃ samaṃ tenā’’ti ito pubbe ekā gāthā –

‘‘Dutiyaṃ adutiyena, yaṃ jinena pakāsitaṃ;

Parājitakilesena, pārājikapadaṃ idhā’’ti.

Tāya saddhiṃ ghaṭetvā adutiyena parājitakilesena jinena dutiyaṃ yaṃ idaṃ pārājikapadaṃ pakāsitaṃ, idha tena samaṃ anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ aññaṃ kiñci sikkhāpadaṃ na vijjatīti yojanā. Tattha parājitakilesenāti santāne puna anuppattidhammatāpādane catūhi maggañāṇehi saha vāsanāya samucchinnasabbakilesena. Vimativinodaniyaṃ (vi. vi. ṭī. 1.159) pana ‘‘parājitakilesenāti vijitakilesena, nikilesenāti attho’’ti vuttaṃ. Idhāti imasmiṃ sāsane.

Tenāti tena dutiyapārājikasikkhāpadena. Attho nāma pāḷiattho. Vinicchayo nāma pāḷimuttavinicchayo. Attho ca vinicchayo ca atthavinicchayā, te gambhīrā yasminti gambhīratthavinicchayaṃ . Vatthumhi otiṇṇeti codanāvasena vā attanāva attano vītikkamārocanavasena vā saṅghamajjhe adinnādānavatthusmiṃ otiṇṇe. Etthāti otiṇṇe vatthusmiṃ. Vinicchayoti āpattānāpattiniyamanaṃ. Avatvāvāti ‘‘tvaṃ pārājikaṃ āpanno’’ti avatvāva. Kappiyepi ca vatthusminti attanā gahetuṃ kappiye mātupituādisantakepi vatthusmiṃ. Lahuvattinoti theyyacittuppādena lahuparivattino. Āsīvisanti sīghameva sakalasarīre pharaṇasamatthavisaṃ.

233. Pakatimanussehi uttaritarānaṃ buddhādiuttamapurisānaṃ adhigamadhammoti uttarimanussadhammo, tassa paresaṃ ārocanaṃ uttarimanussadhammārocanaṃ. Taṃ vinicchinantena cha ṭhānāni sodhetabbānīti yojanā. Tattha kiṃ te adhigatanti adhigamapucchā. Kinti te adhigatanti upāyapucchā. Kadā te adhigatanti kālapucchā. Kattha te adhigatanti okāsapucchā. Katame te kilesā pahīnāti pahīnakilesapucchā. Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā. Idāni tameva chaṭṭhānavisodhanaṃ vitthāretumāha ‘‘sace hī’’tiādi. Tattha ettāvatāti ettakena byākaraṇavacanamattena na sakkāro kātabbo. Byākaraṇañhi ekassa ayāthāvatopi hotīti. Imesu chasu ṭhānesu sodhanatthaṃ evaṃ vattabboti yathā nāma jātarūpapatirūpakampi jātarūpaṃ viya khāyatīti jātarūpaṃ nighaṃsanatāpanachedanehi sodhetabbaṃ, evameva idāneva vuttesu chasu ṭhānesu pakkhipitvā sodhanatthaṃ vattabbo. Vimokkhādīsūti ādi-saddena samāpattiñāṇadassanamaggabhāvanāphalasacchikiriyādiṃ saṅgaṇhāti. Pākaṭo hoti adhigatavisesassa satisammosābhāvato. Sesapucchāsupi ‘‘pākaṭo hotī’’ti pade eseva nayo.

Sabbesañhi attanā adhigatamaggena pahīnā kilesā pākaṭā hontīti idaṃ yebhuyyavasena vuttaṃ. Kassaci hi attanā adhigatamaggavajjhakilesesu sandeho uppajjatiyeva mahānāmassa sakkassa viya. So hi sakadāgāmī samānopi ‘‘tassa mayhaṃ, bhante, evaṃ hoti – ko su nāma me dhammo ajjhattaṃ appahīno, yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhantī’’ti (ma. ni. 1.175) bhagavantaṃ pucchi. Ayaṃ kira rājā sakadāgāmimaggena lobhadosamohā niravasesā pahīyantīti saññī ahosīti.

Yāya paṭipadāya yassa ariyamaggo āgacchati, sā pubbabhāgapaṭipatti āgamanapaṭipadā. Sodhetabbāti suddhā, udāhu na suddhāti vicāraṇavasena sodhetabbā. ‘‘Na sujjhatīti tattha tattha pamādapaṭipattisambhavato. Apanetabboti attano paṭiññāya apanetabbo’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.197-198). Vimativinodaniyaṃ (vi. vi. ṭī. 1.197) pana ‘‘na sujjhatīti pucchiyamāno paṭipattikkamaṃ ullaṅghitvā kathesi. Apanetabboti tayā vuttakkamenāyaṃ dhammo na sakkā adhigantunti adhigatamānato apanetabbo’’ti vuttaṃ. ‘‘Sujjhatī’’ti vatvā sujjhanākāraṃ dassetuṃ ‘‘dīgharatta’’ntiādi vuttaṃ. Paññāyatīti etthāpi ‘‘yadī’’ti padaṃ ānetvā yadi so bhikkhu tāya paṭipadāya paññāyatīti sambandho. Catūsu paccayesu alaggattā ‘‘ākāse pāṇisamena cetasā’’ti vuttaṃ. Vuttasadisaṃ byākaraṇaṃ hotīti yojanā. Tattha vuttasadisanti tassa bhikkhuno byākaraṇaṃ imasmiṃ sutte vuttena sadisaṃ, samanti attho. Khīṇāsavassa paṭipattisadisā paṭipatti hotīti dīgharattaṃ suvikkhambhitakilesattā, idañca arahattaṃ paṭijānantassa vasena vuttaṃ. Tenāha ‘‘khīṇāsavassa nāmā’’tiādi. Khīṇāsavassa nāma…pe… na hotīti pahīnavipallāsattā, jīvitanikantiyā ca abhāvato na hoti, puthujjanassa pana appahīnavipallāsattā jīvitanikantisabbhāvato ca appamattakenapi hoti, evaṃ suvikkhambhitakilesassa vattanasekkhadhammapaṭijānanaṃ iminā bhayuppādanena, ambilādidassane kheḷuppādādinā ca na sakkā vīmaṃsituṃ, tasmā tassa vacaneneva taṃ saddhātabbaṃ.

Ayaṃ bhikkhu sampannaveyyākaraṇoti idaṃ na kevalaṃ abhāyanakameva sandhāya vuttaṃ ekaccassa sūrajātikassa puthujjanassapi abhāyanato, rajjanīyārammaṇānaṃ badarasāḷavādiaabalamaddanādīnaṃ upayojanepi kheḷuppādāditaṇhuppattirahitaṃ sabbathā suvisodhitameva sandhāya vuttanti veditabbaṃ.

234. ‘‘Nīharitvāti sāsanato nīharitvā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45) vuttaṃ, vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘nīharitvāti pāḷito uddharitvā’’ti. Tathā hi ‘‘pañcahupāli, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī’’tiādipāḷito (pari. 442) suttaṃ suttānulomañca nīhariṃsu, ‘‘anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti bhaṇatī’’ti evamādito ācariyavādaṃ, ‘‘āyasmā upāli evamāha ‘anāpatti āvuso supinantenā’’ti (pārā. 78) evamādito attanomatiṃ nīhariṃsu. Sā ca therassa attanomati suttena saṅgahitattā suttaṃ jātaṃ, evamaññāpi suttādīhi saṅgahitāva gahetabbā, netarāti veditabbaṃ. Atha vā nīharitvāti vibhajitvā, sāṭṭhakathaṃ sakalaṃ vinayapiṭakaṃ suttādīsu catūsu padesesu pakkhipitvā catudhā vibhajitvā vinayaṃ pakāsesuṃ tabbinimuttassa abhāvāti adhippāyo. Vajirabuddhiṭīkāyampi (vajira. ṭī. pārājika 45) ‘‘nīharitvāti ettha sāsanato nīharitvāti attho…pe… tāya hi attanomatiyā thero etadaggaṭṭhapanaṃ labhati. Apica vuttañhetaṃ bhagavatā ‘anupasampannena paññattena vā apaññattena vā vuccamāno…pe… anādariyaṃ karoti, āpatti dukkaṭassā’ti. Tattha hi paññattaṃ nāma suttaṃ, sesattayaṃ apaññattaṃ nāma. Tenāyaṃ ‘catubbidhañhi vinayaṃ, mahātherā’ti gāthā suvuttā’’ti vuttaṃ.

Vuttanti milindapañhe nāgasenattherena vuttaṃ. Pajjate anena atthoti padaṃ, bhagavatā kaṇṭhādivaṇṇuppattiṭṭhānaṃ āhacca visesetvā bhāsitaṃ padaṃ āhaccapadaṃ, bhagavatoyeva vacanaṃ. Tenāha ‘‘āhaccapadanti suttaṃ adhippeta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘kaṇṭhādivaṇṇuppattiṭṭhānakaraṇādīhi nīharitvā attano vacīviññattiyāva bhāsitaṃ vacanaṃ āhaccapada’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 45) pana ‘‘aṭṭha vaṇṇaṭṭhānāni āhacca vuttena padanikāyenāti attho, udāhaṭena kaṇṭhokkantena padasamūhenāti adhippāyo’’ti vuttaṃ. ‘‘Idaṃ kappati, idaṃ na kappatī’’ti evaṃ avisesetvā ‘‘yaṃ bhikkhave mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappatī’’tiādinā (mahāva. 305) vuttasāmaññalakkhaṇaṃ idha rasoti adhippetanti āha ‘‘rasoti suttānuloma’’nti. Rasoti sāro ‘‘pattaraso’’tiādīsu (dha. sa. 628-630) viya, paṭikkhittānuññātasuttasāroti attho. Rasoti vā lakkhaṇaṃ paṭivatthukaṃ anuddharitvā lakkhaṇānulomena vuttattā. Rasenāti tassa āhaccabhāsitassa rasena, tato uddhaṭena vinicchayenāti attho. Suttachāyā viya hi suttānulomanti. Dhammasaṅgāhakapabhutiācariyaparamparato ānītā aṭṭhakathātanti idha ‘‘ācariyavaṃso’’ti adhippetāti āha ‘‘ācariyavaṃsoti ācariyavādo’’ti, ācariyavādo ‘‘ācariyavaṃso’’ti vutto pāḷiyaṃ vuttānaṃ ācariyānaṃ paramparāya ābhatova pamāṇanti dassanatthaṃ. Adhippāyoti kāraṇopapattisiddho uhāpohanayapavatto paccakkhādipamāṇapatirūpako. Adhippāyoti ettha ‘‘attanomatī’’ti keci atthaṃ vadanti.

Vinayapiṭake pāḷīti idha adhikāravasena vuttaṃ, sesapiṭakesupi suttādicatunayā yathānurūpaṃ labbhanteva.

‘‘Mahāpadesāti mahāokāsā. Mahantāni vinayassa patiṭṭhāpanaṭṭhānāni, yesu patiṭṭhāpito vinayo vinicchinīyati asandehato, mahantāni vā kāraṇāni mahāpadesā, mahantāni vinayavinicchayakāraṇānīti vuttaṃ hoti. Atthato pana ‘yaṃ bhikkhave’tiādinā vuttāsādhippāyā pāḷiyeva mahāpadesāti vadanti. Tenevāha ‘ye bhagavatā evaṃ vuttā’tiādi. Ime ca mahāpadesā khandhake āgatā, tasmā tesaṃ vinicchayakathā tattheva āvi bhavissatīti idha na vuccatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘mahāpadesāti mahāokāsā mahāvisayā, te atthato ‘yaṃ bhikkhavetiādipāḷivasena akappiyānulomato kappiyānulomato ca puggalehi nayato tathā tathā gayhamānā atthanayā eva. Te hi bhagavatā sarūpato avuttesupi paṭikkhittānulomesu anuññātānulomesu ca sesesu kiccesu nivattipavattihetutāya mahāgocarāti ‘mahāpadesā’ti vuttā, na pana ‘yaṃ bhikkhave mayā idaṃ na kappatī’tiādinā vuttā sādhippāyā pāḷiyeva tassā sutte paviṭṭhattā. ‘Suttānulomampi sutte otāretabbaṃ…pe… suttameva balavatara’nti (pārā. aṭṭha. 1.45) hi vuttaṃ. Na hesā sādhippāyā pāḷi sutte otāretabbā, na gahetabbā vā hoti. Yenāyaṃ suttānulomaṃ siyā, tasmā imaṃ pāḷiadhippāyaṃ nissāya puggalehi gahitā yathāvuttaatthāva suttānulomaṃ, taṃpakāsakattā pana ayaṃ pāḷipi suttānulomanti gahetabbaṃ. Tenāha ‘ye bhagavatā evaṃ vuttā’tiādi. ‘Yaṃ bhikkhave’tiādipāḷinayena hi puggalehi gahitabbā ye akappiyānulomādayo atthā vuttā, te mahāpadesāti attho’’ti vuttaṃ.

Vajirabuddhiṭīkāyampi (vajira. ṭī. pārājika 45) ‘‘parivāraṭṭhakathāyaṃ idha ca kiñcāpi ‘suttānulomaṃ nāma cattāro mahāpadesā’ti vuttaṃ, atha kho mahāpadesanayasiddhaṃ paṭikkhittāpaṭikkhittaṃ anuññātānanuññātaṃ kappiyākappiyanti atthato vuttaṃ hoti. Tattha yasmā ‘ṭhānaṃ okāso padesoti kāraṇavevacanāni ‘aṭṭhānametaṃ, ānanda, anavakāso’tiādi sāsanato, ‘niggahaṭṭhāna’nti ca ‘asandiṭṭhiṭṭhāna’nti ca ‘asandiṭṭhi ca pana padeso’ti ca lokato, tasmā mahāpadesāti mahākāraṇānīti attho. Kāraṇaṃ nāma ñāpako hetu idhādhippetaṃ, mahantabhāvo pana tesaṃ mahāvisayattā mahābhūtānaṃ viya. Te duvidhā vinayamahāpadesā suttantikamahāpadesā cāti. Tattha vinayamahāpadesā vinaye yogaṃ gacchanti, itare ubhayatthāpi, teneva parivāre (pari. 442) anuyogavatte ‘dhammaṃ na jānāti, dhammānulomaṃ na jānātī’ti’’ vuttaṃ. Tattha dhammanti ṭhapetvā vinayapiṭakaṃ avasesaṃ piṭakadvayaṃ, dhammānulomanti suttantike cattāro mahāpadesetiādi.

Yadi sāpi tattha tattha bhagavatā pavattitā pakiṇṇakadesanāva aṭṭhakathā, sā pana dhammasaṅgāhakehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthavaṇṇanānurūpeneva vācanāmaggaṃ āropitattā ‘‘ācariyavādo’’ti vuccati ‘‘ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenā’’ti katvā. Tenāha ‘‘ācariyavādo nāma…pe… aṭṭhakathātantī’’ti. Tisso hi saṅgītiyo āruḷhoyeva buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo mahāmahindattherena tambapaṇṇidīpaṃ ābhato, pacchā tambapaṇṇiyehi mahātherehi sīhaḷabhāsāya ṭhapito nikāyantaraladdhisaṅkarapariharaṇatthaṃ. Bhagavato pakiṇṇakadesanābhūtā ca suttānulomabhūtā ca aṭṭhakathā yasmā dhammasaṅgāhakattherehi pāḷivaṇṇanākkamena saṅgahetvā vuttā, tasmā ācariyavādoti vuttā. Etena ca aṭṭhakathā suttasuttānulomesu atthato saṅgayhatīti veditabbaṃ. Yathā ca esā, evaṃ attanomatipi pamāṇabhūtā. Na hi bhagavato vacanaṃ vacanānulomañca anissāya aggasāvakādayopi attano ñāṇabalena suttābhidhammavinayesu kiñci sammutiparamatthabhūtaṃ atthaṃ vattuṃ sakkonti, tasmā sabbampi vacanaṃ sutte suttānulome ca saṅgayhati. Visuṃ pana aṭṭhakathādīnaṃ saṅgahitattā tadavasesaṃ suttasuttānulomato gahetvā catudhā vinayo niddiṭṭho.

Kiñcāpi attanomati suttādīhi saṃsanditvāva parikappīyati, tathāpi sā na suttādīsu visesato niddiṭṭhāti āha ‘‘suttasuttānulomaācariyavāde muñcitvā’’ti. Anubuddhiyāti suttādīniyeva anugatabuddhiyā. Nayaggāhenāti suttādito labbhamānanayaggahaṇena. Attanomatiṃ sāmaññato paṭhamaṃ dassetvā idāni tameva visesetvā dassento ‘‘apicā’’tiādimāha. Tattha ‘‘suttantābhidhammavinayaṭṭhakathāsū’’ti vacanato piṭakattayassapi sādhāraṇā esā kathāti veditabbā. Theravādoti mahāsumattherādīnaṃ gāho. Idāni tattha paṭipajjitabbākāraṃ dassento āha ‘‘taṃ panā’’tiādi. Tattha atthenāti attanā nayato gahitena atthena. Pāḷinti attano gāhassa nissayabhūtaṃ sāṭṭhakathaṃ pāḷiṃ. Pāḷiyāti tappaṭikkhepatthaṃ parenābhatāya sāṭṭhakathāya pāḷiyā, attanā gahitaṃ atthaṃ nissāya, pāḷiñca saṃsanditvāti attho. Ācariyavādeti attanā parena ca samuddhaṭaaṭṭhakathāya. Otāretabbāti ñāṇena anuppavesetabbā. Otarati ceva sameti cāti attanā uddhaṭehi saṃsandanavasena otarati, parena uddhaṭena sameti. Sabbadubbalāti asabbaññupuggalassa dosavāsanāya yāthāvato atthasampaṭipattiabhāvato vuttaṃ.

Pamādapāṭhavasena ācariyavādassa suttānulomena asaṃsandanāpi siyāti āha ‘‘itaro na gahetabbo’’ti. Samentameva gahetabbanti ye suttena saṃsandanti, evarūpāva atthā mahāpadesato uddharitabbāti dasseti tathā tathā uddhaṭaatthānaṃyeva suttānulomattā. Tenāha ‘‘suttānulomato hi suttameva balavatara’’nti. Atha vā suttānulomassa suttekadesattepi sutte viya ‘‘idaṃ kappati, idaṃ na kappatī’’ti paricchinditvā āhaccabhāsitaṃ kiñci natthīti āha ‘‘suttā…pe… balavatara’’nti. Appaṭivattiyanti appaṭibāhiyaṃ. Kārakasaṅghasadisanti pamāṇattā saṅgītikārakasaṅghasadisaṃ. ‘‘Buddhānaṃ ṭhitakālasadisa’’nti iminā buddhānaṃyeva kathitadhammabhāvaṃ dasseti, dharamānabuddhasadisanti vuttaṃ hoti. Sutte hi paṭibāhite buddhova paṭibāhito hoti. ‘‘Sakavādī suttaṃ gahetvā kathetīti sakavādī attano suttaṃ gahetvā voharati. Paravādī suttānulomanti aññanikāyavādī attano nikāye suttānulomaṃ gahetvā kathetī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘sakavādī suttaṃ gahetvā kathetītiādīsu yo yathābhūtamatthaṃ gahetvā kathanasīlo, so sakavādī. Suttanti saṅgītittayāruḷhaṃ pāḷivacanaṃ. Paravādīti mahāvihāravāsī vā hotu aññanikāyavāsī vā, yo viparītato atthaṃ gahetvā kathanasīlo, sova idha ‘paravādī’ti vutto. Suttānulomanti saṅgītittayāruḷhaṃ vā anāruḷhaṃ vā yaṃ kiñci vipallāsato vā vañcanāya vā ‘saṅgītittayāgatamida’nti dassiyamānaṃ suttānulomaṃ. Keci ‘aññanikāye suttānuloma’nti vadanti, taṃ na yuttaṃ sakavādīparavādīnaṃ ubhinnampi saṅgītittayāruḷhasuttādīnameva gahetabbato. Tathā hi vakkhati ‘tisso saṅgītiyo āruḷhaṃ pāḷiāgataṃ paññāyati, gahetabba’ntiādi (pārā. aṭṭha. 1.45). Na hi sakavādī aññanikāyasuttādiṃ pamāṇato gaṇhāti. Yena tesu suttādīsu dassitesu tattha ṭhātabbaṃ bhaveyya, vakkhati ca ‘paro tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti…pe… sādhūti sampaṭicchitvā akappiyeyeva ṭhātabba’nti (pārā. aṭṭha. 1.45), tasmā paravādināpi saṅgītittaye anāruḷhampi anāruḷhamicceva dassīyati, kevalaṃ tassa tassa suttādino saṅgītittaye anāgatassa kūṭatā, āgatassa ca byañjanacchāyāya aññathā adhippāyayojanā ca visesā, tattha ca yaṃ kūṭaṃ, taṃ apanīyati. Yaṃ aññathā yojitaṃ, taṃ tassa viparītatādassanatthaṃ tadaññena suttādinā saṃsandanā karīyati. Yo pana paravādinā gahito adhippāyo suttantādinā saṃsandati, so sakavādināpi attano gāhaṃ vissajjetvā gahetabboti ubhinnampi saṅgītittayāgatameva suttaṃ pamāṇanti veditabbaṃ. Teneva kathāvatthupakaraṇe ‘sakavāde pañca suttasatāni paravāde pañcā’ti, suttasahassampi adhippāyaggahaṇanānattena saṅgītittayāgatameva gahitaṃ, na nikāyantare’’ti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 45) pana ‘‘paravādīti amhākaṃ samayavijānanako aññanikāyikoti vuttaṃ. Paravādī suttānulomanti kathaṃ? ‘Aññatra udakadantaponā’ti suttaṃ sakavādissa, tadanulomato nāḷikeraphalassa udakampi udakameva hotīti paravādī ca.

‘Nāḷikerassa yaṃ toyaṃ, purāṇaṃ pittavaḍḍhanaṃ;

Tameva taruṇaṃ toyaṃ, pittaghaṃ balavaḍḍhana’nti. –

Evaṃ paravādinā vutte sakavādī dhaññaphalassa gatikattā, āhāratthassa ca pharaṇato ‘yāvakālikameva ta’nti vadanto paṭikkhipatī’’ti. Khepaṃ vā garahaṃ vā akatvāti ‘‘kiṃ iminā’’ti khepaṃ paṭikkhepaṃ chaḍḍanaṃ vā ‘‘kimesa bālo vadati, kimesa bālo jānātī’’ti garahaṃ nindaṃ vā akatvā. Suttānulomanti attanā avuttaṃ aññanikāye suttānulomaṃ. ‘‘Sutte otāretabbanti sakavādinā sutte otāretabba’’nti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45). Vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘sutte otāretabbanti yassa suttassa anulomanato idaṃ suttānulomaṃ akāsi, tasmiṃ, tadanurūpe vā aññatarasmiṃ sutte attanā gahitaṃ suttānulomaṃ atthato saṃsandanavasena otāretabbaṃ. ‘Iminā ca iminā ca kāraṇena imasmiṃ sutte saṃsandatī’ti saṃsandetvā dassetabbanti attho’’ti vuttaṃ. Suttasmiṃyeva ṭhātabbanti attano sutteyeva ṭhātabbaṃ. Ayanti sakavādī. Paroti paravādī. Ācariyavādo sutte otāretabboti yassa suttassa saṃvaṇṇanāvasena ayaṃ ācariyavādo pavatto, tasmiṃ, tādise ca aññasmiṃ sutte pubbāparaatthasaṃsandanavasena otāretabbaṃ. Gārayhācariyavādoti pamādalikhito, bhinnaladdhikehi ca ṭhapito, esa nayo sabbattha.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 45) pana – paro ācariyavādanti ‘‘suṅkaṃ pariharatīti ettha upacāraṃ okkamitvā kiñcāpi pariharati, avahāro evā’’ti aṭṭhakathāvacanato ‘‘tathā karonto pārājikamāpajjatī’’ti paravādinā vutte sakavādī ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti suttaṃ tattheva āgatamahāaṭṭhakathāvacanena saddhiṃ dassetvā paṭisedheti. Tathā karontassa dukkaṭamevāti. Paro attanomatinti ettha ‘‘purebhattaṃ parasantakaṃ avaharāti purebhattameva harissāmīti vāyamantassa pacchābhattaṃ hoti, purebhattapayogova so, tasmā mūlaṭṭho na muccatīti tumhākaṃ theravādattā mūlaṭṭhassa pārājikamevā’’ti paravādinā vutte sakavādī ‘‘taṃ saṅketaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī’’ti suttaṃ dassetvā paṭikkhipati.

Paro suttanti ‘‘aniyatahetudhammo sammattaniyatahetudhammassa ārammaṇapaccayena paccayo’’ti suttaṃ paṭṭhāne likhitaṃ dassetvā ‘‘ariyamaggassa na nibbānamevārammaṇa’’nti paravādinā vutte sakavādī ārammaṇattikādisuttānulomena otaratīti paṭikkhipati. Suttānulome otarantaṃyeva hi suttaṃ nāma, netaraṃ. Tena vuttaṃ ‘‘pāḷiāgataṃ paññāyatī’’ti ettakenapi siddhe ‘‘tisso saṅgītiyo āruḷhaṃ pāḷiāgataṃ paññāyatī’’tiādi. Tādisañhi pamādalekhanti ācariyo. ‘‘Appamādo amatapadaṃ, pamādo maccuno pada’’nti (dha. pa. 21) vacanato dinnabhojane bhuñjitvā parissayāni parivajjitvā satiṃ paccupaṭṭhapetvā viharanto nicco hotīti. Evarūpassa atthassa āruḷhampi suttaṃ na gahetabbaṃ. Tena vuttaṃ ‘‘no ce tathā paññāyatī’’ti siddhepi ‘‘no ce tathā paññāyati, na otarati na sametīti. Bāhirakasuttaṃ vā’’ti vuttattā attano suttampi atthena asamentaṃ na gahetabbaṃ. Paro ācariyavādantiādīsu dvīsu nayesu pamādalekhavasena tattha tattha āgataṭṭhakathāvacanaṃ theravādehi saddhiṃ yojetvā veditabbaṃ.

Athāyaṃ ācariyavādaṃ gahetvā katheti, paro suttanti paravādinā ‘‘mūlabījaṃ nāma haliddi siṅgiveraṃ vacā…pe… bīje bījasaññī chindati vā chedāpeti vā bhindati vā…pe… āpatti pācittiyassā’’ti (pāci. 91) tumhākaṃ pāṭhattā ‘‘haliddigaṇṭhiṃ chindantassa pācittiya’’nti vutte sakavādī ‘‘yāni vā panaññāni atthi mūle jāyanti, mūle sañjāyantī’’tiādiṃ dassetvā tassa aṭṭhakathāsaṅkhātena ācariyavādena paṭikkhipati. Na hi gaṇṭhimhi gaṇṭhi jāyatīti. Paro suttānulomanti paravādinā ‘‘anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho’’ti vacanassānulomato ‘‘amhākaṃ porāṇabhikkhū ekapāsāde gabbhaṃ thaketvā anupasampannena sayituṃ vaṭṭatīti tathā katvā āgatā, tasmā amhākaṃ vaṭṭatīti tumhesu eva ekaccesu vadantesu ‘‘tumhākaṃ na kiñci vattuṃ sakkā’’ti vutte sakavādī ‘‘suttaṃ suttānulomañca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇa’’ntiādiaṭṭhakathāvacanaṃ dassetvā paṭisedheti. Paro attanomatinti ‘‘dvāraṃ vivaritvā anāpucchā sayitesu ke muccantī’’ti ettha pana dvepi janā muccanti – yo ca yakkhagahitako, yo ca bandhitvā nipajjāpitoti tumhākaṃ theravādattā aññe sabbepi yathā tathā vā nipannādayopi muccantīti paṭisedheti.

Atha panāyaṃ attanomatiṃ gahetvā katheti, paro suttanti ‘‘āpattiṃ āpajjantī’’ti paravādinā vutte sakavādī ‘‘divā kilantarūpo mañce nisinno pāde bhūmito amocetvāva niddāvasena nipajjati, tassa anāpattī’’tiādiaṭṭhakathāvacanaṃ dassetvā ekabhaṅgena nipannādayopi muccantīti paṭisedheti.

Athāyaṃ attanomatiṃ gahetvā katheti, paro suttānulomanti ‘‘domanassampāhaṃ devānaminda duvidhena vadāmi sevitabbampi asevitabbampītiādivacanehi (dī. ni. 2.360) saṃsandanato sadārapose doso tumhākaṃ natthi, tena vuttaṃ ‘puttadārassa saṅgaho’’ti (khu. pā. 5.6; su. ni. 265) paravādinā vutte ‘‘kiñcāpi sakavādī bahussuto na hoti, atha kho rāgasahiteneva akusalena bhavitabba’’nti paṭikkhipati. Sesesupi iminā nayena aññathāpi anurūpato yojetabbaṃ, idaṃ sabbaṃ upatissattherādayo āhu. Dhammasiritthero pana ‘‘ettha paroti vutto aññanikāyiko, so pana attano suttādīniyeva āharati, tāni sakavādī attano suttādimhi otāretvā sace sameti, gaṇhāti. No ce, paṭikkhipatī’’ti vadatīti āgataṃ.

Nanu ca ‘‘suttānulomato suttameva balavatara’’nti heṭṭhā vuttaṃ, idha pana ‘‘suttaṃ suttānulome otāretabba’’ntiādi kasmā vuttanti? Nāyaṃ virodho, ‘‘suttānulomato suttameva balavatara’’nti idañhi sakamateyeva suttaṃ sandhāya vuttaṃ. Tattha hi sakamatipariyāpannameva suttādiṃ sandhāya ‘‘attanomati sabbadubbalā, attanomatito ācariyavādo balavataro, ācariyavādato suttānulomaṃ balavataraṃ, suttānulomato suttameva balavatara’’nti ca vuttaṃ. Idha pana paravādinā ānītaṃ aññanikāye suttaṃ sandhāya ‘‘suttānulome suttaṃ otāretabba’’ntiādi vuttaṃ, tasmā paravādinā ānītaṃ suttādi attano suttānulomaācariyavādaattanomatīsu otāretvā samentaṃyeva gahetabbaṃ, itaraṃ na gahetabbanti ayaṃ nayo idha vuccatīti na koci pubbāparavirodhoti ayaṃ sāratthadīpaniyāgato (sārattha. ṭī. 2.45) nayo. Vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘yaṃ kiñci kūṭasuttaṃ bāhirakasuttādivacanaṃ na gahetabbanti dassetuṃ suttaṃ suttānulome otāretabbantiādi vutta’’nti vuttaṃ.

Bāhirakasuttanti tisso saṅgītiyo anāruḷhaguḷhavessantarādīni ca mahāsaṅghikanikāyavāsīnaṃ suttāni. Vedallādīnanti ādi-saddena guḷhaummaggādiggahaṇaṃ veditabbaṃ. Itaraṃ gārayhasuttaṃ na gahetabbaṃ. ‘‘Attanomatiyameva ṭhātabba’’nti iminā aññanikāyato ānītasuttatopi sakanikāye attanomatiyeva balavatarāti dasseti. ‘‘Sakavādī suttaṃ gahetvā katheti, paravādī suttamevā’’ti evamādinā samānajātikānaṃ vasena vāro na vutto. Suttassa sutteyeva otāraṇaṃ bhinnaṃ viya hutvā na paññāyati, vuttanayeneva ca sakkā yojetunti.

Idāni sakavādīparavādīnaṃ kappiyākappiyādibhāvaṃ sandhāya vivāde uppanne tattha paṭipajjitabbavidhiṃ dassento āha ‘‘atha panāyaṃ kappiyanti gahetvā kathetī’’tiādi. Atha vā evaṃ suttasuttānulomādimukhena sāmaññato vivādaṃ dassetvā idāni visesato vivādavatthuṃ tabbinicchayamukhena suttādiñca dassetuṃ ‘‘atha panāyaṃ kappiya’’ntiādi vuttaṃ. Tattha sutte ca suttānulome ca otāretabbanti sakavādinā attanoyeva sutte ca suttānulome ca otāretabbaṃ. Paro kāraṇaṃ na vindatīti paravādī kāraṇaṃ na labhati. Suttato bahuṃ kāraṇañca vinicchayañca dassetīti paravādī attano suttato bahuṃ kāraṇañca vinicchayañca āharitvā dasseti, ‘‘sādhūti sampaṭicchitvā akappiyeyeva ṭhātabba’’nti iminā attano nikāye suttādīni alabhantena sakavādinā paravādīvacaneyeva ṭhātabbanti vadati. Sutte ca suttānulome cāti ettha ca-kāro vikappanattho, tena ācariyavādādīnampi saṅgaho. Tenāha ‘‘kāraṇañca vinicchayañca dassetī’’ti. Tattha kāraṇanti suttādinayaṃ nissāya attanomatiyā uddhaṭaṃ hetuṃ. Vinicchayanti aṭṭhakathāvinicchayaṃ.

Dvinnampi kāraṇacchāyā dissatīti sakavādīparavādīnaṃ ubhinnampi kappiyākappiyabhāvasādhakaṃ kāraṇapatirūpakacchāyā dissati. Tattha kāraṇacchāyāti suttādīsu ‘‘kappiya’’nti gāhassa, ‘‘akappiya’’nti gāhassa ca nimittabhūtena kicchena paṭipādanīyaṃ avibhūtakāraṇaṃ kāraṇacchāyā, kāraṇapatirūpakanti attho. Yadi dvinnampi kāraṇacchāyā dissati, kasmā akappiyeyeva ṭhātabbanti āha ‘‘vinayañhi patvā’’tiādi. ‘‘Vinayaṃ patvā’’ti vuttamevatthaṃ pākaṭataraṃ katvā dassento āha ‘‘kappiyākappiyavicāraṇaṃ āgammā’’ti. Rundhitabbantiādīsu dubbiññeyyavinicchaye kappiyākappiyabhāve sati ‘‘kappiya’’nti gahaṇaṃ rundhitabbaṃ, ‘‘akappiya’’nti gahaṇaṃ gāḷhaṃ kātabbaṃ, aparāparappavattaṃ kappiyaggahaṇaṃ sotaṃ pacchinditabbaṃ, garukabhāvasaṅkhate akappiyeyeva ṭhātabbanti attho. Atha vā rundhitabbanti kappiyasaññāya vītikkamakāraṇaṃ rundhitabbaṃ, taṃnivāraṇacittaṃ daḷhataraṃ kātabbaṃ. Sotaṃ pacchinditabbanti tattha vītikkamappavatti pacchinditabbā. Garukabhāveti akappiyabhāveti attho.

Bahūhi suttavinicchayakāraṇehīti bahūhi suttehi ceva tato ānītavinicchayakāraṇehi ca. Atha vā suttena aṭṭhakathāvinicchayena ca laddhakāraṇehi. Attano gahaṇaṃ na vissajjetabbanti sakavādinā attano ‘‘akappiya’’nti gahaṇaṃ na vissajjetabbanti attho.

Idāni vuttamevatthaṃ nigamento ‘‘eva’’ntiādimāha. Tattha yoti sakavādīparavādīsu yo koci. Keci pana ‘‘sakavādīsuyeva yo koci idhādhippeto’’ti vadanti, evaṃ sante ‘‘atha panāyaṃ kappiyanti gahetvā kathetī’’tiādīsu sabbattha ubhopi sakavādinoyeva siyuṃ heṭṭhā vuttasseva nigamanavasena ‘‘eva’’ntiādinā vuttattā, tasmā taṃ na gahetabbaṃ. Atirekakāraṇaṃ labhatīti ettha suttādīsu purimaṃ purimaṃ atirekakāraṇaṃ nāma, yo vā suttādīsu catūsu bahutaraṃ kāraṇaṃ labhati, so atirekakāraṇaṃ labhati nāma.

Suṭṭhu pavatti etassāti, suṭṭhu pavattati sīlenāti vā suppavatti. Tenāha ‘‘suppavattīti suṭṭhu pavatta’’nti. Vācāya uggataṃ vācuggataṃ, vacasā suggahitanti vuttaṃ hoti. Atha vā vācuggatanti vācāya uggataṃ, tattha nirantaraṃ ṭhitanti attho. Suttatoti imassa vivaraṇaṃ ‘‘pāḷito’’ti. Ettha ca ‘‘suttaṃ nāma sakalaṃ vinayapiṭaka’’nti vuttattā puna suttatoti tadatthapaṭipādakaṃ suttābhidhammapāḷivacanaṃ adhippetaṃ. Anubyañjanasoti imassa vivaraṇaṃ ‘‘paripucchato ca aṭṭhakathāto cā’’ti. Pāḷiṃ anugantvā atthassa byañjanato pakāsanato ‘‘anubyañjana’’nti hi paripucchā aṭṭhakathā ca vuccati. Ettha ca aṭṭhakathāya visuṃ gahitattā ‘‘paripucchā’’ti theravādo vutto. Atha vā paripucchāti ācariyassa santikā pāḷiyā atthasavanaṃ. Aṭṭhakathāti pāḷimuttakavinicchayo. Tadubhayampi pāḷiṃ anugantvā atthassa byañjanato ‘‘anubyañjana’’nti vuttaṃ.

Vinayeti vinayācāre. Teneva vakkhati ‘‘vinayaṃ ajahanto avokkamanto’’tiādi. Tattha patiṭṭhānaṃ nāma sañcicca āpattiyā anāpajjanādinā hotīti āha ‘‘lajjibhāvena patiṭṭhito’’ti, tena lajjī hotīti vuttaṃ hoti. Vinayadharassa lakkhaṇe vattabbe kiṃ iminā lajjibhāvenāti āha ‘‘alajjī hī’’tiādi. Tattha bahussutopīti iminā paṭhamalakkhaṇasamannāgamaṃ dasseti. Lābhagarukatāyāti iminā vinaye ṭhitatāya abhāve paṭhamalakkhaṇayogā kiccakaro na hoti, atha kho akiccakaro anatthakaro evāti dasseti. Saṅghabhedassa pubbabhāge pavattakalahassetaṃ adhivacanaṃ saṅgharājīti. Kukkuccakoti aṇumattesupi vajjesu bhayadassanavasena kukkuccaṃ uppādento. Tantiṃ avisaṃvādetvāti pāḷiṃ aññathā akatvā. Avokkamantoti anatikkamanto.

Vitthunatīti atthaṃ adisvā nitthunati, vitthambhati vā. Vipphandatīti kampati. Santiṭṭhituṃ na sakkotīti ekasmiṃyeva atthe patiṭṭhātuṃ na sakkoti. Tenāha ‘‘yaṃ yaṃ parena vuccati, taṃ taṃ anujānātī’’ti. Sakavādaṃ chaḍḍetvā paravādaṃ gaṇhātīti ‘‘ucchumhi kasaṭaṃ yāvajīvikaṃ, raso sattāhakāliko, tadubhayavinimutto ca ucchu nāma visuṃ natthi, tasmā ucchupi vikāle vaṭṭatī’’ti paravādinā vutte tampi gaṇhāti. Ekekalomanti palitaṃ sandhāya vuttaṃ. Yamhīti yasmiṃ puggale. Parikkhayaṃ pariyādānanti atthato ekaṃ.

Ācariyaparamparāti ācariyānaṃ vinicchayaparamparā. Teneva vakkhati ‘‘attanomatiṃ pahāya…pe… yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭatī’’ti. Na hi ācariyānaṃ nāmamattato paramparajānane payojanaṃ atthi. Pubbāparānusandhitoti pubbavacanassa aparavacanena saha atthasambandhajānanato. Atthatoti saddatthapiṇḍatthaadhippetatthādito. Kāraṇatoti tadatthupapattito. Ācariyaparamparanti imasseva vevacanaṃ ‘‘theravādaṅga’’nti, therapaṭipāṭinti attho. Dve tayo parivaṭṭāti dve tayo paramparā.

Imehi ca pana tīhi lakkhaṇehīti ettha paṭhamena lakkhaṇena vinayassa suṭṭhu uggahitabhāvo vutto, dutiyena tattha lajjibhāvena ceva acalatāya ca suppatiṭṭhitatā, tatiyena pāḷiaṭṭhakathāsu sarūpena anāgatānampi tadanulomato ācariyehi dinnanayato vinicchinituṃ samatthatā. Otiṇṇe vatthusminti codanāvasena vītikkamavatthusmiṃ saṅghamajjhe otiṇṇe. Codakena ca cuditakena ca vutte vattabbeti evaṃ otiṇṇavatthuṃ nissāya codakena ‘‘diṭṭhaṃ suta’’ntiādinā, cuditakena ‘‘atthī’’tiādinā ca yaṃ vattabbaṃ, tasmiṃ vattabbe vutteti attho. Vatthu oloketabbanti tassa tassa sikkhāpadassa vatthu oloketabbaṃ. ‘‘Tiṇena vā paṇṇena vā…pe… yo āgaccheyya, āpatti dukkaṭassā’’ti hidaṃ nissaggiye aññātakaviññattisikkhāpadassa (pārā. 517) vatthusmiṃ paññattaṃ.

Thullaccayadubbhāsitāpattīnaṃ mātikāya anāgatattā ‘‘pañcannaṃ āpattīnaṃ aññatara’’nti vuttaṃ. Tikadukkaṭanti ‘‘anupasampanne upasampannasaññī ujjhāyati khīyati, āpatti dukkaṭassā’’tiādinā (pāci. 106) āgataṃ tikadukkaṭaṃ. Aññataraṃ vā āpattinti ‘‘kāle vikālasaññī, āpatti dukkaṭassa, kāle vematiko, āpatti dukkaṭassā’’tiādikaṃ (pāci. 250) dukadukkaṭaṃ sandhāya vuttaṃ.

Antarāpattinti ettha tasmiṃ tasmiṃ sikkhāpade āgatavatthuvītikkamaṃ vinā aññasmiṃ vatthuvītikkame nidānato pabhuti vinītavatthupariyosānā antarantarā vuttā āpatti. Idha pana ‘‘vatthuṃ oloketī’’ti visuṃ gahitattā tadavasesā antarāpattīti gahitā. Paṭilātaṃ ukkhipatīti idampi visibbanasikkhāpade (pāci. 350) āgataṃ, tattha ḍayhamānaṃ alātaṃ aggikapālādito bahi patitaṃ avijjhātameva paṭiukkhipati, puna yathāṭhāne ṭhapetīti attho. Vijjhātaṃ pana paṭikkhipantassa pācittiyameva.

Anāpattinti ettha antarantarā vuttā anāpattipi atthi, ‘‘anāpatti, bhikkhave, iddhimassa iddhivisaye’’tiādi viya sāpi saṅgayhati. Sikkhāpadantaresūti vinītavatthuṃ antokatvā ekekasmiṃ sikkhāpadantare.

Pārājikāpattīti na vattabbanti idaṃ āpannapuggalena lajjidhamme ṭhatvā yathābhūtaṃ āvikaraṇepi dubbinicchayaṃ adinnādānādiṃ sandhāya vuttaṃ. Yaṃ pana methunādīsu vijānanaṃ, taṃ vattabbameva. Tenāha ‘‘methunadhammavītikkamo hī’’tiādi. Yo pana alajjitāya paṭiññaṃ adatvā vikkhepaṃ karoti, tassa āpatti na sakkā oḷārikāpi vinicchinituṃ. Yāva so yathābhūtaṃ nāvikaroti, saṅghassa ca āpattisandeho na vigacchati, tāva nāsitakova bhavissati. Sukhumāti attanopi duviññeyyasabhāvassa lahuparivattino cittassa sīghaparivattitāya vuttaṃ. Sukhumāti vā cittaparivattiyā sukhumatāya sukhumā. Tenāha ‘‘cittalahukā’’ti, cittaṃ viya lahukāti attho. Atha vā cittaṃ lahu sīghaparivatti etesanti cittalahukā. Teti te vītikkame. Taṃvatthukanti te adinnādānamanaussaviggahavītikkamā vatthu adhiṭṭhānaṃ kāraṇametassāti taṃvatthukaṃ.

Yaṃ ācariyo bhaṇati, taṃ karohītiādi sabbaṃ lajjīpesalaṃ kukkuccakameva sandhāya vuttaṃ. Yo yāthāvato pakāsetvā suddhimeva gavesati, tenapi. Pārājikosīti na vattabboti anāpattikoṭiyāpi saṅkiyamānattā vuttaṃ. Teneva ‘‘pārājikacchāyā’’ti vuttaṃ. ‘‘Sīlāni sodhetvāti yaṃvatthukaṃ kukkuccaṃ uppannaṃ, taṃ amanasikaritvā avasesasīlāni sodhetvā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.45) vuttaṃ, vimativinodaniyaṃ (vi. vi. ṭī. 1.45) pana ‘‘sīlāni sodhetvāti yasmiṃ vītikkame pārājikāsaṅkā vattati, tattha pārājikābhāvapakkhaṃ gahetvā desanāvuṭṭhānagāminīnaṃ āpattīnaṃ sodhanavasena sīlāni sodhetvā’’ti. Pākaṭabhāvato sukhavalañjatāya ca ‘‘dvattiṃsākāraṃ tāva manasi karohī’’ti vuttaṃ, upalakkhaṇavasena vā. Aññasmiṃ kammaṭṭhāne kataparicayena tameva manasi kātabbaṃ. Yaṃ kiñci vā abhirucitaṃ manasi kātuṃ vaṭṭateva. Kammaṭṭhānaṃ ghaṭayatīti antarantarā khaṇḍaṃ adassetvā cittena saddhiṃ ārammaṇabhāvena cirakālaṃ ghaṭayati. Saṅkhārā pākaṭā hutvā upaṭṭhahantīti vipassanākammaṭṭhāniko ce, tassa saṅkhārā pākaṭā hutvā upaṭṭhahanti.

Sace katapārājikavītikkamo bhaveyya, tassa satipi asaritukāmatāya vippaṭisāravatthuvasena punappunaṃ taṃ upaṭṭhahatīti cittekaggataṃ na vindati. Tena vuttaṃ ‘‘kammaṭṭhānaṃ na ghaṭayatī’’tiādi. Kammaṭṭhānaṃ na ghaṭayatīti cittakkhobhādibahulassa suddhasīlassapi cittaṃ na samādhiyati, taṃ idha pārājikamūlanti na gahetabbaṃ. Katapāpamūlakena vippaṭisārenevettha cittassa asamādhiyanaṃ sandhāya ‘‘kammaṭṭhānaṃ na ghaṭayatī’’tiādi vuttaṃ. Tenāha ‘‘vippaṭisāragginā’’tiādi. Attanāti cittena karaṇabhūtena puggalo kattā jānāti, paccatte vā karaṇavacanaṃ, attā sayaṃ jānātīti attho. Aññā ca devatā jānantīti ārakkhadevatāhi aññā paracittaviduniyo devatā jānanti.

Imasmiṃ ṭhāne paṇḍitehi vicāretabbaṃ kāraṇaṃ atthi. Kathaṃ? Idāni ekacce vinayadharā paṭhamapārājikavisaye vatthumhi otiṇṇe itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā codiyamāne cuditakaṃ bhikkhuṃ pucchitvā paṭiññāya adīyamānāya taṃ bhikkhuṃ susāne ekakameva sayāpenti, evaṃ sayāpiyamāno so bhikkhu sace bhayasantāsavirahito sabbarattiṃ tasmiṃ susāne sayituṃ vā nisīdituṃ vā sakkoti, taṃ ‘‘parisuddho eso’’ti vinicchinanti. Sace pana bhayasantāsappatto sabbarattiṃ sayituṃ vā nisīdituṃ vā na sakkoti, taṃ ‘‘asuddho’’ti vinicchinanti, taṃ ayuttaṃ viya dissati. Kasmāti ce? Aṭṭhakathāya viruddhoti, aṭṭhakathāyaṃ dutiyatatiyapārājikavisaye eva tathārūpo vicāro vutto, na paṭhamacatautthapārājikavisaye. Vuttañhi tattha ‘‘methunadhammavītikkamo hi uttarimanussadhammavītikkamo ca oḷāriko, adinnādānamanussaviggahavītikkamā pana sukhumā cittalahukā, te sukhumeneva āpajjati, sukhumena rakkhati, tasmā visesena taṃvatthukaṃ kukkuccaṃ pucchiyamāno’’ti. Ṭīkāyañca (sārattha. ṭī. 2.45) vuttaṃ ‘‘taṃvatthukanti te adinnādānamanussaviggahavītikkamā vatthu adhiṭṭhānaṃ kāraṇametassāti taṃvatthuka’’nti, idampi ekaṃ kāraṇaṃ.

Tatthāpi aññe paṇḍitepi vinicchināpetvā tesampi pārājikacchāyādissaneyeva tathā vinicchayo kātabbo, na suddhabhāvadissane. Vuttañhi aṭṭhakathāyaṃ ‘‘āpattīti avatvā ‘sacassa ācariyo dharati…pe… atha daharassapi pārājikacchāyāva upaṭṭhāti, tenapi ‘pārājikosī’ti na vattabbo. Dullabho hi buddhuppādo, tato dullabhatarā pabbajjā ca upasampadā ca, evaṃ pana vattabba’’nti, idamekaṃ. Nisīdāpiyamānopi vivittokāseyeva nisīdāpetabbo, na susāne. Vuttañhi tattha ‘‘vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā’’tiādi, idamekaṃ. Vivittokāse nisīdāpiyamānopi divāyeva nisīdāpetabbo, na rattiṃ. Tathā hi vuttaṃ ‘‘divasaṃ atikkantampi na jānāti, so divasātikkame upaṭṭhānaṃ āgato evaṃ vattabbo’’ti, idamekaṃ.

Īdisaṃ vidhānaṃ sayaṃ ārocite eva vidhātabbaṃ, na parehi codiyamāne. Tathā hi vuttaṃ ‘‘evaṃ katavītikkamena bhikkhunā sayameva āgantvā ārocite paṭipajjitabba’’nti. Atha kasmā idāni evaṃ karontīti? Gihīnaṃ asakkhikaaṭṭakaraṇe udake nimujjāpanaṃ viya maññamānā evaṃ karonti. Tampi māyākusalā manussā vividhehi upāyehi vitathaṃ karonti, tasmā saccampi hoti, asaccampi hoti. Teneva ca kāraṇena mahosadhapaṇḍitādayo bodhisattā asakkhikampi aṭṭaṃ udakanimujjāpanādinā na vinicchinanti, ubhinnaṃ vacanaṃ parisaṃ gāhāpetvā tesaṃ vacanañca kiriyañca pariggahetvā saccañca vitathañca ñatvāva vinicchinanti. Sāsane pana bhikkhū sūrajātikāpi santi, bhīrukajātikāpi santi. Susānañca nāma pakatimanussānampi bhayasantāsakaraṃ hoti, rattikāle pana ativiya bhayānakaṃ hutvā upaṭṭhāti, evaṃbhūte susāne rattiyaṃ eko asahāyo hutvā nipajjāpiyamāno bhīrukajātiko bhikkhu parisuddhasīlopi samāno kiṃ na bhāyeyya, kathaṃ sabbarattiṃ sayituṃ vā nisīdituṃ vā sakkuṇeyya, tathārūpaṃ bhikkhuṃ ‘‘aparisuddho’’ti vadanto kathaṃ kiccakaro bhavissati.

Alajjī pana sūrajātiko attano vajjaṃ paṭicchādetukāmo bhāyantopi abhāyanto viya hutvā ‘‘sace vikāraṃ dassessāmi, anatthaṃ me karissantī’’ti anatthabhayena adhivāsetvā sayituṃ vā nisīdituṃ vā sakkuṇeyya, evarūpaṃ puggalaṃ ‘‘parisuddho’’ti vadanto kathaṃ suvinicchito bhavissatīti. Idampi ekaṃ kāraṇaṃ.

Athāpi vadeyyuṃ – yathā udake nimujjāpitamanussānaṃ asaccavādīnaṃ devatānubhāvena kumbhīlādayo āgantvā gaṇhantā viya upaṭṭhahanti, tasmā asaccavādino sīghaṃ plavanti, saccavādīnaṃ pana na upaṭṭhahanti, tasmā te sukhena nisīdituṃ sakkonti, evaṃ tesampi bhikkhūnaṃ aparisuddhasīlānaṃ devatānubhāvena sīhabyagghādayo āgatā viya paññāyanti, tasmā te sabbarattiṃ sayituṃ vā nisīdituṃ vā na sakkonti. Parisuddhasīlānaṃ pana tathā na paññāyanti, tasmā te sabbarattiṃ devatāhi rakkhitā hutvā bhayasantāsarahitā susāne sayituṃ vā nisīdituṃ vā sakkonti, evaṃ devatā sakkhiṃ katvā vinicchitattā suvinicchitameva hotīti, tampi tathā na sakkā vattuṃ. Kasmā? Aṭṭhakathāṭīkādīsu tathā avuttattā. Aṭṭhakathāyañhi ‘‘vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā sīlāni sodhetvā ‘dvattiṃsākāraṃ tāva manasikarohī’ti vattabbo. Sace tassa arogaṃ sīlaṃ kammaṭṭhānaṃ ghaṭayati, saṅkhārā pākaṭā hutvā upaṭṭhahanti, upacārappanāppattaṃ viya cittaṃ ekaggaṃ hoti, divasaṃ atikkantampi na jānāti…pe… yassa pana sīlaṃ bhinnaṃ hoti, tassa kammaṭṭhānaṃ na ghaṭayati, patodābhitunnaṃ viya cittaṃ kampati, vippaṭisāragginā ḍayhati, tattapāsāṇe nisinno viya taṅkhaṇaññeva vuṭṭhātī’’ti ettakameva vuttaṃ.

Ṭīkāyampi (sārattha. ṭī. 2.45) ‘‘kammaṭṭhānaṃ ghaṭayatīti antarantarā khaṇḍaṃ adassetvā cittena saddhiṃ ārammaṇabhāvena cirakālaṃ ghaṭayati. Saṅkhārā pākaṭā upaṭṭhahantīti vipassanākammaṭṭhāniko ce, tassa saṅkhārā pākaṭā hutvā upaṭṭhahanti. Sace katapārājikavītikkamo bhaveyya, tassa satipi asaritukāmatāya vippaṭisāravatthuvasena punappunaṃ taṃ upaṭṭhahatīti cittekaggataṃ na vindatī’’ti ettakameva vuttaṃ.

Vimativinodaniyampi (vi. vi. ṭī. 1.45) ‘‘kammaṭṭhānaṃ ghaṭayatīti vippaṭisāramūlakena vikkhepena antarantarā khaṇḍaṃ adassetvā pabandhavasena cittena saṅghaṭayati. Saṅkhārāti vipassanākammaṭṭhānavasena vuttaṃ. Sāpattikassa hi paguṇampi kammaṭṭhānaṃ na suṭṭhu upaṭṭhāti. Pageva pārājikassa. Tassa hi vippaṭisāraninnatāya cittaṃ ekaggaṃ na hoti. Ekassa pana vitakkavikkhepādibahulassa suddhasīlassapi cittaṃ na samādhiyati, taṃ idha pārājikamūlanti na gahetabbaṃ. Katapāpamūlakena vippaṭisārenevettha cittassa asamādhiyanaṃ sandhāya ‘kammaṭṭhānaṃ na ghaṭayatī’tiādi vutta’’nti ettakameva vuttaṃ, na vuttaṃ ‘‘devatānubhāvenā’’tiādi, tasmā yadi buddhasāsane sagāravo sikkhākāmo bhikkhu dutiyatatiyapārājikavisaye attano kañci vītikkamaṃ disvā ‘‘pārājikaṃ āpanno nu kho ahaṃ, na nu kho’’ti saṃsayapakkhando vinayadharaṃ upasaṅkamitvā taṃ vītikkamaṃ yathābhūtaṃ ācikkhitvā puccheyya, tato vinayadharena aṭṭhakathāyaṃ vuttanayeneva ‘‘sabbaṃ pubbavidhānaṃ katvā vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā sīlāni sodhetvā dvattiṃsākāre tāva manasikarohī’’ti ettakameva vattabbo, na vattabbo ‘‘susāne seyyaṃ kappehī’’tiādi. Āgatakālepi aṭṭhakathāyaṃ āgatanayeneva pucchitvā aṭṭhakathāyaṃ āgatanayenevassa suddhāsuddhabhāvo vattabboti daṭṭhabbaṃ.

Evaṃ hotu, evaṃ sante idāni paṭhamapārājikavisaye codentānaṃ kathaṃ vinicchayo kātabboti? Codakena vatthusmiṃ ārocite cuditako pucchitabbo ‘‘santametaṃ, no’’ti evaṃ vatthuṃ upaparikkhitvā bhūtena vatthunā codetvā sāretvā ñattisampadāya anussāvanasampadāya taṃ adhikaraṇaṃ vūpasametabbaṃ. Evampi alajjī nāma ‘‘etampi natthi, etampi natthī’’ti vadeyya, paṭiññaṃ na dadeyya, atha kiṃ kātabbanti? Evampi alajjissa paṭiññāya eva āpattiyā kāretabbaṃ yathā taṃ tipiṭakacūḷābhayattherenāti. Vuttañhetaṃ aṭṭhakathāyaṃ (pārā. aṭṭha. 2.385-386) ‘‘evaṃ lajjinā codiyamāno alajjī bahūsupi vatthūsu uppannesu paṭiññaṃ na deti, so ‘neva suddho’ti vattabbo, na ‘asuddho’ti, jīvamatako nāma āmakapūtiko nāma cesa. Sace panassa aññampi tādisaṃ vatthu uppajjati, na vinicchitabbaṃ, tathā nāsitakova bhavissatī’’tiādi.

235. Evaṃ vinayadharalakkhaṇañca chaṭṭhānaolokanañca viditvā idāni…pe… vinicchayo veditabboti yojanā. Kimatthanti āha ‘‘yā sā…pe… jānanattha’’nti. Yā sā pubbe vuttappabhedā codanā atthi, tassāyeva sampattivipattijānanatthaṃ ādimajjhapaayosānādīnaṃ vasena vinicchayo veditabbo, na avuttacodanāpabhedajānanatthanti attho. Seyyathidanti pucchanatthe nipāto, so vinicchayo katamoti attho.

Codanāya kati mūlāni, kati vatthūni, kati bhūmiyoti ettha ‘‘katihākārehī’’tipi vattabbaṃ. Vuttañhetaṃ parivāre (pari. 362) codanākaṇḍe ‘‘codanāya kati mūlāni, kati vatthūni, kati bhūmiyo, katihākārehi codetī’’ti. Mettacitto vakkhāmi, no dosantaroti etassapi parato ‘‘codanāya imā pañca bhūmiyo. Katamehi dvīhākārehi codeti, kāyena vā codeti, vācāya vā codeti, imehi dvīhākārehi codetī’’ti vattabbaṃ. Kasmā? Codanākaṇḍe (pari. 362) tathā vijjamānatoti. Pannarasasu dhammesu patiṭṭhātabbanti parisuddhakāyasamācāratā, parisuddhavacīsamācāratā, mettacitte paccupaṭṭhitatā, bahussutatā, ubhayapātimokkhasvāgatatā, kālena vacanatā, bhūtena vacanatā, saṇhena vacanatā, atthasañhitena vacanatā, mettacitto hutvā vacanatā, kāruññatā, hitesitā, anukampatā, āpattivuṭṭhānatā, vinayapurekkhāratāti. Vuttañhetaṃ upālipañcake (pari. 436) ‘‘codakenupāli bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ – parisuddhakāyasamācāro nu khomhi…pe… parisuddhavacīsamācāro nu khomhi…pe… mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu…pe… bahussuto nu khomhi sutadharo sutasannicayo…pe… ubhayāni kho me pātimokkhāni vitthārena svāgatāni…pe… kālena vakkhāmi, no akālena, bhūtena vakkhāmi, no abhūtena, saṇhena vakkhāmi, no pharusena, atthasañhitena vakkhāmi, no anatthasañhitena, mettacitto vakkhāmi, no dosantaro…pe… kāruññatā, hitesitā, anukampatā, āpattivuṭṭhānatā, vinayapurekkhāratā’’ti.

Tattha kāruññatāti kāruṇikabhāvo. Iminā karuṇā ca karuṇāpubbabhāgo ca dassito. Hitesitāti hitagavesanatā. Anukampatāti tena hitena saṃyojanatā. Āpattivuṭṭhānatāti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanatā. Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma. Amūlakampi samūlakampi ‘‘mūla’’nti gahetvā vadantīti āha ‘‘dve mūlānī’’ti. Kālena vakkhāmītiādīsu eko ekaṃ okāsaṃ kāretvā codento kālena vadati nāma. Saṅghamajjhe gaṇamajjhe salākaggayāguaggavitakkamāḷakabhikkhācāramaggaāsanasālādīsu, upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vatthunā codento bhūtena vadati nāma. Tucchena codento abhūtena vadati nāma. ‘‘Ambho mahallaka parisāvacara paṃsukūlika dhammakathika patirūpaṃ tava ida’’nti vadanto pharusena vadati nāma. ‘‘Bhante, mahallakā parisāvacarā paṃsukūlikā dhammakathikā patirūpaṃ tumhākaṃ ida’’nti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto atthasañhitena vadati nāma. Mettacitto vakkhāmi, no dosantaroti mettacittaṃ upaṭṭhāpetvā vakkhāmi, na duṭṭhacitto hutvā. Sacce ca akuppe cāti vacīsacce ca akuppatāya ca. Cuditakena hi saccañca vattabbaṃ, kopo ca na kātabbo, attanā ca na kucchitabbaṃ, paro ca na ghaṭṭetabboti attho.

Imasmiṃ ṭhāne ‘‘saṅghena otiṇṇānotiṇṇaṃ jānitabbaṃ – anuvijjakena yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabba’’nti vattabbaṃ. Vuttañhetaṃ codanākaṇḍe (pari. 363) ‘‘codakena kathaṃ paṭipajjitabbaṃ? Cuditakena kathaṃ paṭipajjitabbaṃ? Saṅghena kathaṃ paṭipajjitabbaṃ? Anuvijjakena kathaṃ paṭipajjitabbaṃ? Codakena kathaṃ paṭipajjitabbanti? Codakena pañcasu dhammesu patiṭṭhāya paro codetabbo. Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasañhitena vakkhāmi no anatthasañhitena, mettacitto vakkhāmi no dosantaroti. Codakena evaṃ paṭipajjitabbaṃ. Cuditakena kathaṃ paṭipajjitabbanti? Cuditakena dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe ca. Cuditakena evaṃ paṭipajjitabbaṃ. Saṅghena kathaṃ paṭipajjitabbanti? Saṅghena otiṇṇānotiṇṇaṃ jānitabbaṃ. Saṅghena evaṃ paṭipajjitabbaṃ. Anuvijjakena kathaṃ paṭipajjitabbanti? Anuvijjakena yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Anuvijjakena evaṃ paṭipajjitabba’’nti.

Aṭṭhakathāyampi (pari. aṭṭha. 362-363) ‘‘codanāya ko ādītiādipucchānaṃ vissajjane sacce akuppe cāti ettha sacce patiṭṭhātabbaṃ akuppe ca, yaṃ kataṃ vā akataṃ vā, tadeva vattabbaṃ, na codake vā anuvijjake vā saṅghe vā kopo uppādetabbo. Otiṇṇānotiṇṇaṃ jānitabbanti otiṇṇañca anotiṇṇañca vacanaṃ jānitabbaṃ. Tatrāyaṃ jānanavidhi – ettakā codakassa pubbakathā, ettakā pacchimakathā, ettakā cuditakassa pubbakathā, ettakā pacchimakathāti jānitabbā. Codakassa pamāṇaṃ gaṇhitabbaṃ, cuditakassa pamāṇaṃ gaṇhitabbaṃ, anuvijjakassa pamāṇaṃ gaṇhitabbaṃ. Anuvijjako appamattakampi ahāpento ‘āvuso, samannāharitvā ujuṃ katvā āharā’ti vattabbo, saṅghena evaṃ paṭipajjitabbaṃ. Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammatīti ettha dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anussāvanasampadā ca. Etena hi dhammena ca vinayena ca satthusāsanena ca adhikaraṇaṃ vūpasammati, tasmā anuvijjakena bhūtena vatthunā codetvā āpattiṃ sāretvā ñattisampadāya ceva anussāvanasampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ, anuvijjakena evaṃ paṭipajjitabba’’nti āgataṃ, tasmā vattabbamettakaṃ dvayanti.

Evaṃ ekadesena codanākaṇḍanayaṃ dassetvā idāni ekadeseneva mahāsaṅgāmanayaṃ dassento ‘‘anuvijjakena codako pucchitabbo’’tiādimāha. Tattha yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, kimhi naṃ codesīti codanāsāmaññato vuttaṃ, pāḷiyaṃ (mahāva. 237) pana pavāraṇaṭṭhapanavasena codanaṃ sandhāya ‘‘yaṃ kho tvaṃ, āvuso, imassa bhikkhuno pavāraṇaṃ ṭhapesī’’ti vuttaṃ. Sesaṃ suviññeyyameva.

Evaṃ ekadesena mahāsaṅgāmanayaṃ dassetvā idāni ekadeseneva cūḷasaṅgāmanayaṃ dassetuṃ ‘‘saṅgāmāvacarena bhikkhunā’’tiādimāha. Tattha saṅgāmāvacarena bhikkhunāti saṅgāmo vuccati adhikaraṇavinicchayatthāya saṅghasannipāto. Tatra hi attapaccatthikā ceva sāsanapaccatthikā ca uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpentā samosaranti vesālikā vajjiputtakā viya. Yo bhikkhu tesaṃ paccatthikānaṃ laddhiṃ madditvā sakavādadīpanatthāya tattha avacarati, ajjhogāhetvā vinicchayaṃ pavatteti, so saṅgāmāvacaro nāma yasatthero viya, tena saṅgāmāvacarena bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo. Nīcacittenāti mānaddhajaṃ nipātetvā nihatamānacittena. Rajoharaṇasamenāti pādapuñchanasamena, yathā rajoharaṇassa saṃkiliṭṭhe vā asaṃkiliṭṭhe vā pāde puñchiyamāne neva rāgo na doso, evaṃ iṭṭhāniṭṭhesu arajjantena adussantenāti attho. Yathāpatirūpe āsaneti yathāpatirūpaṃ āsanaṃ ñatvā attano pāpuṇanaṭṭhāne therānaṃ bhikkhūnaṃ piṭṭhiṃ adassetvā nisīditabbaṃ.

Anānākathikenāti nānāvidhaṃ taṃ taṃ anatthakathaṃ akathentena. Atiracchānakathikenāti diṭṭhasutamutampi rājakathādikaṃ tiracchānakathaṃ akathentena. Sāmaṃ vā dhammo bhāsitabboti saṅghasannipātaṭṭhāne kappiyākappiyasannissitā vā rūpārūpaparicchedasamathacāravipassanācāraṭṭhānanisajjavattādinissitā vā kathā dhammo nāma. Evarūpo dhammo sayaṃ vā bhāsitabbo, paro vā ajjhesitabbo. Yo bhikkhu tathārūpiṃ kathaṃ kathetuṃ pahoti, so vattabbo ‘‘āvuso, saṅghamajjhamhi pañhe uppanne tvaṃ katheyyāsī’’ti. Ariyo vā tuṇhībhāvo nātimaññitabboti ariyā tuṇhī nisīdantā na bālaputhujjanā viya nisīdanti, aññataraṃ kammaṭṭhānaṃ gahetvāva nisīdanti. Iti kammaṭṭhānamanasikāravasena tuṇhībhāvo ariyo tuṇhībhāvo nāma, so nātimaññitabbo, ‘‘kiṃ kammaṭṭhānānuyogenā’’ti nāvajānitabbo, attano patirūpaṃ kammaṭṭhānaṃ gahetvāva nisīditabbanti attho.

Na upajjhāyo pucchitabboti ‘‘ko nāma tuyhaṃ upajjhāyo’’ti na pucchitabbo. Esa nayo sabbattha. Na jātīti ‘‘khattiyajātiyo tvaṃ brāhmaṇajātiyo’’ti evaṃ jāti na pucchitabbā. Na āgamoti ‘‘dīghabhāṇako tvaṃ majjhimabhāṇako’’ti evaṃ āgamo na pucchitabbo. Kulapadesopi khattiyakulādivaseneva veditabbo. Atrassa pemaṃ vā doso vāti tatra puggale etesaṃ kāraṇānaṃ aññataravasena pemaṃ vā bhaveyya doso vā.

No parisakappikenāti parisakappakena parisānuvidhāyakena na bhavitabbaṃ, yaṃ parisāya ruccati, tadeva cetetvā kappetvā na kathetabbanti attho. Na hatthamuddā dassetabbāti kathetabbe ca akathetabbe ca saññājananatthaṃ hatthavikāro na kātabbo.

Atthaṃ anuvidhiyantenāti vinicchayapaṭivedhameva sallakkhentena, ‘‘idaṃ suttaṃ upalabbhati, imasmiṃ vinicchaye idaṃ vakkhāmī’’ti evaṃ paritulayantena nisīditabbanti attho. Na ca āsanā vuṭṭhātabbanti na āsanā vuṭṭhāya sannipātamaṇḍale vicaritabbaṃ. Vinayadhare hi uṭṭhite sabbā parisā vuṭṭhahanti, tasmā na vuṭṭhātabbaṃ. Na vītihātabbanti na vinicchayo hāpetabbo. Na kummaggo sevitabboti na āpatti dīpetabbā. Asāhasikena bhavitabbanti na sahasā kārinā bhavitabbaṃ, na sahasā duruttavacanaṃ kathetabbanti attho. Vacanakkhamenāti duruttavācaṃ khamanasīlena. Hitaparisakkināti hitesinā hitagavesinā karuṇā ca karuṇāpubbabhāgo ca upaṭṭhāpetabboti ayaṃ padadvayepi adhippāyo. Anasuruttenāti na asuruttena, asuruttaṃ vuccati viggāhikakathāsaṅkhātaṃ asundaravacanaṃ, taṃ na kathetabbanti attho. Attā pariggahetabboti ‘‘vinicchinituṃ vūpasametuṃ sakkhissāmi nu kho, no’’ti evaṃ attā pariggahetabbo, attano pamāṇaṃ jānitabbanti attho. Paro pariggahetabboti ‘‘lajjiyā nu kho ayaṃ parisā sakkā saññāpetuṃ, udāhu no’’ti evaṃ paro pariggahetabbo. Codako pariggahetabboti ‘‘dhammacodako nu kho, no’’ti evaṃ pariggahetabbo. Cuditako pariggahetabboti ‘‘dhammacuditako nu kho, no’’ti evaṃ pariggahetabbo. Adhammacodako pariggahetabboti tassa pamāṇaṃ jānitabbaṃ. Sesesupi eseva nayo.

Vuttaṃ ahāpentenāti codakacuditakehi vuttavacanaṃ ahāpentena. Avuttaṃ apakāsentenāti anosaṭaṃ vatthuṃ apakāsentena. Mando hāsetabboti mando momūḷho paggaṇhitabbo, ‘‘nanu tvaṃ kulaputto’’ti uttejetvā anuyogavattaṃ kathāpetvā tassa anuyogo gaṇhitabbo. Bhīru assāsetabboti yassa saṅghamajjhaṃ vā gaṇamajjhaṃ vā anosaṭapubbattā sārajjaṃ uppajjati, tādiso ‘‘mā bhāyi, vissattho kathayāhi, mayaṃ te upatthambhā bhavissāmā’’ti vatvāpi anuyogavattaṃ kathāpetabbo. Caṇḍo nisedhetabboti apasāretabbo tajjetabbo. Asuci vibhāvetabboti alajjiṃ pakāsetvā āpattiṃ desāpetabbo. Ujumaddavenāti yo bhikkhu uju sīlavā kāyavaṅkādirahito, so maddaveneva upacaritabbo. Dhammesu ca puggalesu cāti ettha yo dhammagaruko hoti, na puggalagaruko, ayameva dhammesu ca puggalesu ca majjhattoti veditabbo. Sesaṃ suviññeyyameva.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Codanādivinicchayakathālaṅkāro nāma

Ekatiṃsatimo paricchedo.

32. Garukāpattivuṭṭhānavinicchayakathā

Paṭicchannaparivāsakathā

236. Evaṃ codanādivinicchayaṃ kathetvā idāni garukāpattivuṭṭhānavinicchayaṃ kathetuṃ ‘‘garukāpattivuṭṭhāna’’ntiādimāha. Tattha garu alahukaṃ paṭikaraṇaṃ etissā āpattiyāti garukā, āpajjitabbāti āpatti, garukā ca sā āpatti cāti garukāpatti, vuṭṭhahate vuṭṭhānaṃ, garukāpattiyā vuṭṭhānaṃ garukāpatti vuṭṭhānaṃ. Kiṃ taṃ? Saṅghādisesāpattito parisuddhabhāvo. Tenāha ‘‘parivāsamānattādīhi vinayakammehi garukāpattito vuṭṭhāna’’nti. Kiñcāpi catubbidho parivāso, appaṭicchannaparivāso pana idha nādhippetoti āha ‘‘tividho parivāso’’ti. Tathā hi vuttaṃ samantapāsādikāyaṃ (cūḷava. aṭṭha. 75) ‘‘tattha catubbidho parivāso – appaṭicchannaparivāso paṭicchannaparivāso suddhantaparivāso samodhānaparivāsoti. Tesu ‘yo so, bhikkhave, aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, tassa cattāro māse parivāso dātabbo’ti evaṃ mahākhandhake (mahāva. 86) vutto titthiyaparivāso appaṭicchannaparivāso nāma. Tattha yaṃ vattabbaṃ, taṃ vuttameva. Ayaṃ pana idha anadhippeto’’ti. Ito paraṃ aṭṭhakathāyaṃ vuttanayeneva suviññeyyoti tasmā dubbiññeyyaṭṭhāneyeva vaṇṇayissāma.

237. Evaṃ yo yo āpanno hoti, tassa tassa nāmaṃ gahetvā kammavācā kātabbāti etena pāḷiyaṃ sabbasādhāraṇavasena ‘‘suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhū’’ti ca ‘‘yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno’’ti ca āgatepi kammavācābhaṇanakāle tathā abhaṇitvā ‘‘ayaṃ buddharakkhito bhikkhū’’ti ca ‘‘imassa buddharakkhitassa bhikkhuno’’ti ca evaṃ sakasakanāmaṃ uddharitvāva kammavācā kātabbāti dasseti.

Māḷakasīmāyameva vattaṃ samādātabbaṃ, na tato bahi. Kasmā? ‘‘Aññattha kammavācā aññattha samādāna’’nti vattabbadosappasaṅgato. Asamādinnavattassa ārocanāsambhavato, māḷakasīmāya sannipatitānaṃ bhikkhūnaṃ ekassapi anārocane sati ratticchedasambhavato ca. Parivāsaṃ samādiyāmi, vattaṃ samādiyāmīti imesu dvīsu padesu ekekena vā ubhohi padehi vā samādātabbaṃ. Kathaṃ viññāyatīti ce? ‘‘Ekapadenapi cettha nikkhitto hoti parivāso, dvīhi pana sunikkhittoyeva, samādānepi eseva nayo’’ti vakkhamānattā. Samādiyitvā tattheva saṅghassa ārocetabbaṃ, na tattha anārocetvā aññattha gantabbaṃ. Kasmā? Vuṭṭhitāya parisāya puna sannipātetuṃ dukkarattā, ekassapi bhikkhuno anārocetvā aruṇuṭṭhāpane sati ratticchedakarattā.

Ārocentena evaṃ ārocetabbanti sambandho. ‘‘Ahaṃ bhante…pe… saṅgho dhāretū’’ti ettakameva vatvā yācane viya ‘‘dutiyampi tatiyampī’’ti avuttattā accāyikakaraṇe sati ekavāraṃ ārocitepi upapannamevāti daṭṭhabbaṃ. Vediyāmahaṃ bhante, vediyatīti maṃ saṅgho dhāretūti ettha ‘‘vediyāmīti cittena sampaṭicchitvā sukhaṃ anubhavāmi, na tappaccayā ahaṃ dukkhitoti adhippāyo’’ti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.97) vuttaṃ. Ettha ca ‘‘sukhaṃ vedemi vedana’’ntiādīsu viya pi-saddo anubhavanattho hoti. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 97) pana ‘‘vediyāmīti jānemi, cittena sampaṭicchitvā sukhaṃ anubhavāmi, na tappaccayā ahaṃ dukkhitoti adhippāyoti likhita’’nti vuttaṃ. Ettha pana ‘‘dīpaṅkaro lokavidū’’tiādīsu viya ñāṇattho anubhavanattho ca. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.97) pana ‘‘vediyāmahanti jānāpemahaṃ, ārocemīti attho, anubhavāmītipissa atthaṃ vadanti. Purimaṃ pana pasaṃsanti ārocanavacanattā’’ti. Ettha tu –

‘‘Sampannaṃ sālikedāraṃ, suvā khādanti brāhmaṇa;

Paṭivedemi te brahme, na naṃ vāretumussahe’’ti. –

Ādīsu viya ārocanatthoti daṭṭhabbo.

Ārocetvā…pe… nikkhipitabbanti dukkaṭaparimocanatthaṃ vuttaṃ. Keci pana ‘‘tadaheva puna vattaṃ samādiyitvā aruṇaṃ uṭṭhāpetukāmassa ratticchedaparihāratthampī’’ti vadanti. Yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Yassa ārocitaṃ, tassa puna ārocanakiccaṃ natthi, kevalaṃ nikkhipitabbameva. ‘‘Sabhāgā bhikkhū vasantī’’ti vuttattā visabhāgānaṃ vasanaṭṭhāne vattaṃ asamādiyitvā bahi eva kātumpi vaṭṭatīti daṭṭhabbaṃ. Dve leḍḍupāte atikkamitvāti idaṃ vihāre bhikkhūnaṃ sajjhāyādisaddasavanūpacāravijahanatthaṃ vuttaṃ, mahāmaggato okkammāti idaṃ maggapaṭipannānaṃ bhikkhūnaṃ savanūpacārātikkamanatthaṃ, gumbena vātiādi dassanūpacāravijahanatthaṃ. Sopi kenaci kammena purearuṇe eva gacchatīti iminā ārocanāya katāya sabbesu bhikkhūsu bahivihāraṃ gatesupi ūnegaṇecaraṇadoso vā vippavāsadoso vā na hoti ārocanatthattā sahavāsassāti dasseti. Tenāha ‘‘ayañcā’’tiādi. Anikkhittavattena antoupacāragatānaṃ sabbesampi ārocetabbā. ‘‘Ayaṃ nikkhittavattassa parihāro’’ti vuttaṃ, tattha nikkhittavattassāti vattaṃ nikkhipitvā parivasantassāti attho. Ayaṃ panettha therassa adhippāyo – vattaṃ nikkhipitvā parivasantassa upacāragatānaṃ sabbesaṃ ārocanakiccaṃ natthi, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ, adiṭṭhaasutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. Idaṃ vattaṃ nikkhipitvā parivasantassa lakkhaṇanti. Therassāti mahāpadumattherassa.

238. Kukkuccavinodanatthāyāti imesu paṭicchannadivasappamāṇena parivasitadivasesu ‘‘siyuṃ nu kho tividharatticchedakāraṇayuttāni kānici divasāni, evaṃ sati aparipuṇṇaparivāsadivasattā na mānattāraho bhaveyya, asati ca mānattārahabhāve mānattaṃ dinnampi adinnaṃyeva bhaveyya, evañca sati āpannāpattito vuṭṭhānaṃ na bhaveyyā’’ti imassa vinayakukkuccassa vinodanatthāya. Ekena vā dvīhi vā tīhi vā divasehi adhikatarāni divasāni parivasitvā nanu cāyaṃ parivutthaparivāso, tasmānena mānattameva yācitabbaṃ, atha kasmā vattaṃ samādiyitvā mānattaṃ yācitabbanti āhāti codanaṃ manasi karontena vuttaṃ ‘‘ayañhi vatte samādinne’’tiādi. Hi yasmā ayaṃ bhikkhu vatte samādinne eva mānattāraho hoti, na asamādinne, iti tasmā vattaṃ samādiyitvā mānattaṃ yācitabbanti sambandho. Nanu ca kammavācāyaṃ ‘‘so parivutthaparivāso saṅghaṃ mānattaṃ yācati’’icceva vuttaṃ, na vuttaṃ ‘‘samādinnavatto’’ti, atha kasmā ‘‘vatte samādinne eva mānattāraho hotī’’ti vuttanti codanaṃ sandhāyāha ‘‘nikkhittavattena parivutthattā’’ti. Yasmā ayaṃ bhikkhu nikkhittavattena hutvā parivuttho hoti, no anikkhittavattena, tasmā nikkhittavattena hutvā parivutthattā ayaṃ bhikkhu vatte samādinne eva mānattāraho hoti, no asamādinneti yojanā. Tathā hi vuttaṃ ‘‘anikkhittavattassa pana puna samādānakiccaṃ natthi. So hi paṭicchannadivasātikkameneva mānattāraho hoti, tasmā tassa mānattaṃ dātabbamevā’’ti.

Catūhi pañcahi vā bhikkhūhi saddhinti ūnegaṇecaraṇadosā vimuccanatthaṃ. Parikkhittassa vihārassa parikkhepatotiādi kiñcāpi pāḷiyaṃ natthi, atha kho aṭṭhakathācariyānaṃ vacanena tathā eva paṭipajjitabbanti ca vuttaṃ. ‘‘Atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā, anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabbanti ca vuttaṃ. ‘Nikkhipantena ārocetvā nikkhipitabbaṃ payojanaṃ atthī’ti ca vuttaṃ, na pana taṃ payojanaṃ dassita’’nti vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 97) vuttaṃ, vattabhedadukkaṭā muccanapayojanaṃ hotīti veditabbaṃ.

239. Abbhānaṃ kātuṃ na vaṭṭatīti katampi akatameva hotīti attho. ‘‘Tenāpi vattaṃ samādiyitvā ārocetvā abbhānaṃ yācitabba’’nti vuttattā abbhānayācanatthaṃ mānattassa samādiyanakālepi ārocetabbameva. Pubbe mānattacāritakāle ārocitamevāti anārocetvā abbhānaṃ na yācitabbanti viññāyati. Evaṃ mānattayācanakālepi parivāsaṃ samādiyitvā ārocetabbamevāti daṭṭhabbaṃ.

240. Ciṇṇamānatto bhikkhu abbhetabboti ciṇṇamānattassa ca abbhānārahassa ca ninnānākaraṇattā vuttaṃ. Aññathā ‘‘abbhānāraho abbhetabbo’’ti vattabbaṃ siyā. Ukkhepanīyakammakatopi attano laddhiggahaṇavasena sabhāgabhikkhumhi sati tassa anārocāpetuṃ na labhati.

‘‘Anantarāyikassa pana antarāyikasaññāya chādayato acchannāvā’’ti pāṭho. Averibhāvena sabhāgo averisabhāgo. ‘‘Sabhāgasaṅghādisesaṃ āpannassa pana santike āvi kātuṃ na vaṭṭatī’’ti pasaṅgato idheva pakāsitaṃ. Lahukesu paṭikkhepo natthi. Tattha ñattiyā āvi katvā uposathaṃ kātuṃ anuññātattā lahukasabhāgaṃ āvi kātuṃ vaṭṭatīti. Sabhāgasaṅghādisesaṃ pana ñattiyā ārocanaṃ na vaṭṭatīti kira. ‘‘Tassa santike taṃ āpattiṃ paṭikarissatīti (mahāva. 171) vuttattā lahukassevāyaṃ samanuññātā. Na hi sakkā suddhassa ekassa santike saṅghādisesassa paṭikaraṇaṃ kātu’’nti likhitaṃ. Lahukesupi sabhāgaṃ āvi kātuṃ na vaṭṭatīti. Tasmā eva hi ñattiyā āvikaraṇaṃ anuññātaṃ, itarathā taṃ niratthakaṃ siyā. Aññamaññārocanassa vaṭṭati, tato na vaṭṭatīti dīpanatthameva ñattiyā āvikaraṇamanuññātaṃ, teneva idha ‘‘sabhāgasaṅghādisesaṃ āpannassā’’tiādi vuttaṃ, ayamattho ‘‘ettāvatā te dve nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā’’ti vacanena kaṅkhāvitaraṇiyampi (kaṅkhā. aṭṭha. nidānavaṇṇanā) pakāsitova. Saṅghādisesaṃ pana ñattiyā ārocetvā uposathaṃ kātuṃ vaṭṭati. Tassā ñattiyā ayamattho – yadā suddhaṃ bhikkhuṃ passissati, tassa santike aññamaññārocanavasena paṭikarissati, evaṃ paṭikate ‘‘na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbaṃ, yo suṇeyya, āpatti dukkaṭassā’’ti (cūḷava. 386) vuttāpattito mokkho hoti, tasmā ‘‘garukaṃ vā hotu lahukaṃ vā, ñattiyā āvi kātuṃ vaṭṭatī’’ti vuttaṃ. Ubhosu nayesu yuttataraṃ gahetabbaṃ. ‘‘Nāmañceva āpatti cāti tena tena vītikkamenāpannāpatti āpatti. Nāmanti tassā āpattiyā nāma’’nti likhitaṃ. Ārocetvā nikkhipitabbanti ettha ārocanaṃ vattabhedadukkaṭapariharaṇappayojananti veditabbaṃ.

‘‘Satiyeva antarāye antarāyikasaññī chādeti, acchannā hoti. Antarāyikassa pana antarāyikasaññāya vā anantarāyikasaññāya vā chādayato acchannāvā’’tipi pāṭho. Averīti hitakāmo. Uddhaste aruṇeti uṭṭhite aruṇe. Suddhassa santiketi sabhāgasaṅghādisesaṃ anāpannassa santike. Vatthunti asucimocanādivītikkamaṃ. Sukkavissaṭṭhīti vatthu ceva gottañcāti ‘‘sukkavissaṭṭhī’’ti idaṃ asucimocanalakkhaṇassa vītikkamassa pakāsanato vatthu ceva hoti, sajātiyasādhāraṇavijātiyavinivattasabhāvāya sukkavissaṭṭhiyā eva pakāsanato gottañca hotīti attho. Gaṃ tāyatīti hi gottaṃ. Saṅghādisesoti nāmañceva āpatti cāti saṅghādisesoti tena tena vītikkamena āpannassa āpattinikāyassa nāmapakāsanato nāmañceva hoti, āpattisabhāvato āpatti ca.

Suddhassāti sabhāgasaṅghādisesaṃ anāpannassa, tato vuṭṭhitassa vā. Aññasminti suddhantaparivāsavasena āpattivuṭṭhānato aññasmiṃ āpattivuṭṭhāne. Paṭicchādiyitthāti paṭicchannā. Kā sā? Āpatti. Divasādīhi paricchinditvā vasanaṃ parivāso. Ko so? Vinayakammakaraṇaṃ. Paṭicchannāya āpattiyā parivāso paṭicchannaparivāso.

Paṭicchannaparivāsakathā niṭṭhitā.

Suddhantaparivāsakathā

242. Sujjhanaṃ suddho, ko so? Āpattivigamo. Amati osānabhāvaṃ gacchatīti anto, suddho anto yassa parivāsassāti suddhanto, suddhanto ca so parivāso cāti suddhantaparivāso, suddhakālaṃ pariyantaṃ katvā asuddhakālappamāṇena paricchinditvā kataparivāso.

Suddhantaparivāsakathā niṭṭhitā.

Odhānasamodhānaparivāsakathā

243. Samodhīyate samodhānaṃ, nānākālikā nānāvatthukā āpattiyo agghādivasena samodhānaṃ ekīkaraṇaṃ, samodhānetvā kato parivāso samodhānaparivāsoti viggaho. Kammavācāyaṃ ‘‘paṭikassito saṅghena itthannāmo bhikkhu antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ mūlāyapaṭikassanā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti ettha gatyatthadhātuyā kammani ca nayanatthadhātuyā kammani ca tadatthasampadāne ca vibhattipariṇāme cāti imesu catūsu ṭhānesu āyādesassa vuttattā, paṭipubbakasadhātuyā ca nayanatthattā ‘‘mūlāyā’’ti idaṃ ‘‘paṭikassito’’ti ettha kammaṃ, tasmā ‘‘paṭikassito…pe… mūlāya’’ iti ettakameva bhavitabbaṃ, na ‘‘mūlāyapaṭikassanā’’ti evaṃ maññamānā saddaviduno ‘‘paṭikassanā’’ti idaṃ adhikanti vā vadeyyuṃ makkheyyuṃ vā, na panetaṃ vattabbaṃ. Navapāṭhesuyeva ayaṃ pāṭho saddalakkhaṇayutto vā ayutto vāti cintetabbo, na pana pāḷiyaṭṭhakathādito āgatesu porāṇapāṭhesu. Tesu pana kathaṃ yojiyamāno ayaṃ pāṭho saddayuttiyā ca atthayuttiyā ca samannāgato bhaveyyāti yojanākāroyeva cintetabbo. Ayañca pāṭho porāṇapāḷipāṭhova, tasmā ‘‘mūlāyapaṭikassanā’’ti idaṃ karaṇavasena vipariṇāmetvā ‘‘mūlāyapaṭikassanāya paṭikassito’’ti yojetabbaṃ.

Kathaṃ panetassa porāṇapāṭhabhāvo jānitabboti? Pakaraṇe āgatattā. Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.102) ‘‘pāḷiyaṃ paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā…pe… mūlāyapaṭikassanāti idaṃ karaṇavasena vipariṇāmetvā mūlāyapaṭikassanāya paṭikassitoti yojetabba’’nti. Atha vā ‘‘mūlāya paṭikassanā mūlāyapaṭikassanā’’ti aluttasamāsavasena uttarapadena samāsaṃ katvā saṅghena itthannāmo bhikkhu antarā sambahulānaṃ āpattīnaṃ appaṭicchannānaṃ hetu paṭikassito. Sā mūlāyapaṭikassanā khamati saṅghassāti yojetabbaṃ. Tathā hi vuttaṃ tattheva (vi. vi. ṭī. cūḷavagga 2.102) ‘‘atha vā mūlāyapaṭikassanā khamati saṅghassāti uttarapadena saha paccattavaseneva yojetumpi vaṭṭatī’’ti.

Taṃ dentena paṭhamaṃ mūlāya paṭikassitvā pacchāparivāso dātabboti ettha taṃ odhānasamodhānaparivāsaṃ dentena paṭhamaṃ taṃ bhikkhuṃ mūlāya paṭikassitvā mūladivase ākaḍḍhitvā tassa antarāpattiyā samodhānaparivāso dātabboti attho. Yathā kiṃ vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.102) ‘‘udāyiṃ bhikkhuṃ antarā ekissā āpattiyā…pe… mūlāya paṭikassitvāti ettha antarā ekissā āpattiyā hetubhūtāya udāyiṃ bhikkhuṃ mūlāya paṭikassitvā mūladivase ākaḍḍhitvā tassā antarāpattiyā samodhānaparivāsaṃ detūti yojanā’’ti vuttaṃ. Mahāsumattheravāde āvikārāpetvā vissajjetabboti tassa atekicchabhāvaṃ teneva saṅghassa pākaṭaṃ kāretvā lajjīgaṇato viyojanavasena vissajjetabboti attho.

Odhānasamodhānaparivāsakathā niṭṭhitā.

Agghasamodhānaparivāsakathā

244. Agghena agghavasena arahavasena samodhānaṃ agghasamodhānaṃ, āpannāsu sambahulāsu āpattīsu yā āpattiyo ciratarappaṭicchannāyo, tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnatarappaṭicchannānaṃ āpattīnaṃ parivāso dīyati, ayaṃ vuccati agghasamodhāno . Sataṃ āpattiyoti kāyasaṃsaggādivasena ekadivase āpannā sataṃ āpattiyo. Dasasatanti sahassaāpattiyo. Rattisataṃ chādayitvānāti yojetabbaṃ. ‘‘Agghasamodhāno nāma sabhāgavatthukāyo sambahulā āpattiyo āpannassa bahurattiṃ paṭicchāditāpattiyaṃ nikkhipitvā dātabbo, itaro nānāvatthukānaṃ vasenāti ayametesaṃ viseso’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavaggga 102) vuttaṃ.

Agghasamodhānaparivāsakathā niṭṭhitā.

246. Liṅgaparivattanakakathāyaṃ yadi kassaci bhikkhuno itthiliṅgaṃ pātu bhaveyya, kiṃ tena puna upajjhā gahetabbā, puna upasampadā kātabbā, kiṃ bhikkhūpasampadāto paṭṭhāya vassagaṇanā kātabbā, udāhu ito paṭṭhāyāti pucchāya sati taṃ pariharitumāha ‘‘sace’’tiādi. Evaṃ sante sā bhikkhunī bhikkhūnaṃ majjheyeva vasitabbaṃ bhaveyyāti codanaṃ sandhāyāha ‘‘appatirūpa’’ntiādi. Evaṃ sante bhikkhubhūtakāle āpajjitāpattiyo kathaṃ kātabbāti codanaṃ manasi katvā āha ‘‘yā desanāgāminiyo vā’’tiādi. Tattha bhikkhūnaṃ bhikkhunīhi sādhāraṇāti sañcarittādayo. Asādhāraṇāti sukkavissaṭṭhiādayo. Hotu bhagavato anuññātavasena liṅge parivatte asādhāraṇāpattīhi vuṭṭhitabhāvo, puna pakatiliṅge uppanne puna āpatti siyāti āsaṅkaṃ pariharituṃ ‘‘puna pakatiliṅge’’tiādi vuttaṃ. Idāni tamatthaṃ pāḷiyā sādhetuṃ ‘‘vuttañceta’’ntiādimāha. Tassattho paṭhamapārājikavaṇṇanāya ṭīkāsu (sārattha. ṭī. 2.69; vajira. ṭī. pārājika 69) vuttanayeneva daṭṭhabbo, idha pana garukāpattivuṭṭhānakathābhūtattā sāyeva kathā vuccate.

247. Tattha bhikkhunīhi sādhāraṇāya paṭicchannāya āpattiyāti sañcarittādiāpattiyā, hetvatthe cetaṃ karaṇavacanaṃ. Parivasantassāti anādare sāmivacanaṃ. Pakkhamānattameva dātabbaṃ, na puna parivāso dātabbo bhikkhunibhāve aparivāsārahattāti adhippāyo. Mānattaṃ carantassāti anādareyeva sāmivacanaṃ, chārattamānatte āciṇṇeyeva parivattati, puna pakkhamānattameva dātabbanti. Tena vakkhati ‘‘sace ciṇṇamānattassā’’tiādi. Akusalavipāke parikkhīṇeti purisindriyassa antaradhānaṃ sandhāya vuttaṃ. Itthindriyapatiṭṭhānaṃ pana kusalavipākameva. Vuttañhi aṭṭhakathāyaṃ ‘‘ubhayampi akusalena antaradhāyati, kusalena paṭilabbhatī’’ti. Chārattaṃ mānattameva dātabbaṃ, na parivāso dātabbo, na vā pakkhamānattaṃ dātabbaṃ.

‘‘Ayaṃ pana viseso’’ti vatvā taṃ visesaṃ dassetumāha ‘‘sace’’tiādi. Parivāsadānaṃ natthi, chārattaṃ mānattameva dātabbaṃ. Kasmā? Bhikkhunikāle paṭicchannattā. Bhikkhukāle channāyeva hi āpatti parivāsārahā hoti, no bhikkhunikāleti ayametāsaṃ viseso. Pakkhamānattaṃ carantiyāti anādare sāmivacanaṃ, pakkhamānatte āciṇṇeyevāti attho. Tathā hi vakkhati ‘‘ciṇṇamānattāyā’’tiādi. Chārattaṃ mānattaṃ carantassātiādi vuttanayameva.

Parivāsavinicchayakathā

Idāni saṅghādisesāpatti yasmā sāvasesagarukāpatti hoti satekicchā, tasmā yathā nāma rogāturo puggalo kiñci attano hitasukhakāraṇaṃ kātuṃ na sakkoti, tamenaṃ kāruṇiko tikicchako karuṇāsañcodito tikicchaṃ katvā gelaññato vuṭṭhāpetvā hitasukhaṃ janeti, evaṃ saṅghādisesāpattisamaṅgī puggalo āṇāvītikkamantarāyikabhāvato saggamokkhamaggaṃ sodhetuṃ na sakkoti, tamenaṃ mahākāruṇiko bhagavā mahākaruṇāya sañcoditamānaso anekehi nayehi āpattito vuṭṭhānaṃ katvā saggamokkhasukhe patiṭṭhapeti, bhagavato adhippāyaññuno aṭṭhakathācariyāpi anekehi kāraṇehi bhagavato vacanassa atthaṃ pakāsetvā visuddhakāmānaṃ nayaṃ denti, tathā ṭīkācariyādayopi. Evaṃ dinne pana naye yoniso manasi kātuṃ sakkontā paṇḍitā yathānusiṭṭhaṃ paṭipajjanti, asakkontā aññathā atthaṃ gahetvā na yathānusiṭṭhaṃ paṭipajjanti, tesaṃ diṭṭhānugatiṃ anugacchantā sissādayopi tatheva karonti, tasmā bhagavato vacanañca pubbenāparaṃ saṃsanditvā aṭṭhakathāṭīkādivacanañca sammā tulayitvā tathato bhagavato adhippāyaṃ ñatvā yathānusiṭṭhaṃ paṭipajjantehi garukāpattito vuṭṭhahanatthaṃ yogo karaṇīyo.

Tasmā yadā bhikkhū āgacchanti vinayadharassa santikaṃ ‘‘garukāpattivuṭṭhānaṃ karissāmā’’ti, tadā vinayadharena ‘‘tvaṃ katarāpattiṃ āpanno’’ti pucchitabbo. ‘‘Saṅghādisesaṃ āpanno’’ti vutte ‘‘katarasaṅghādisesa’’nti pucchitvā ‘‘imaṃ nāmā’’ti vutte sukkavissaṭṭhiyaṃ mocetukāmacetanā, upakkamo, muccananti tīṇi aṅgāni. Kāyasaṃsagge manussitthī, itthisaññitā, kāyasaṃsaggarāgo, tena rāgena vāyāmo, hatthaggāhādisamāpajjananti pañca aṅgāni. Duṭṭhullavācāyaṃ manussitthī, itthisaññitā, duṭṭhullavācassādarāgo, tena rāgena obhāsanaṃ, taṅkhaṇavijānananti pañca aṅgāni. Attakāme manussitthī, itthisaññitā, attakāmapāricariyāya rāgo, tena rāgena vaṇṇabhaṇanaṃ, taṅkhaṇavijānananti pañca aṅgāni. Sañcaritte yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā, nālaṃvacanīyatā, paṭiggaṇhanavīmaṃsanapaccāharaṇānīti pañca aṅgāni. Kuṭikāre ullittādīnaṃ aññataratā, heṭṭhimapamāṇasambhavo, adesitavatthukatā, pamāṇātikkantatā, attuddesikatā, vāsāgāratā, lepaghaṭanāti satta pamāṇayuttādīsu chadhā aṅgāni. Vihārakāre tāniyeva cha aṅgāni. Duṭṭhadose yaṃ codeti, tassa upasampannoti saṅkhyupagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhācodanā, tassa taṅkhaṇavijānananti pañca aṅgāni. Aññabhāgiye aññabhāgiyassa adhikaraṇassa kañcidesaṃ lesamattaṃ upādiyanatā, purimāni pañcāti cha aṅgāni. Saṅghabhede bhedāya parakkamanaṃ, dhammakammena samanubhāsanaṃ, kammavācāpariyosānaṃ, appaṭinissajjananti cattāri aṅgāni. Bhedānuvattake aṅgesu yathā tattha parakkamanaṃ, evaṃ idha anuvattananti cattāri aṅgāni. Dubbace aṅgesu yathā tattha parakkamanaṃ, evaṃ idha avacanīyakaraṇatāti cattāri aṅgāni. Kuladūsake aṅgesu yathā tattha parakkamanaṃ, evaṃ idha chandādīhi pāpananti cattāri aṅgāni. Iti imāni aṅgāni sodhetvā sace aṅgapāripūrī hoti, ‘‘saṅghādiseso’’ti vattabbo. No ce, ‘‘nāyaṃ saṅghādiseso, thullaccayādīsu aññatarāpattī’’ti vatvā ‘‘nāyaṃ vuṭṭhānagāminī, desanāgāminī ayaṃ āpatti, tasmā patirūpassa bhikkhussa santike desehī’’ti vatvā desāpetabbo.

Atha pana anāpatticchāyā paññāyati, ‘‘anāpattī’’ti vatvā uyyojetabbā. Sace pana saṅghādisesacchāyā paññāyati, ‘‘tvaṃ imaṃ āpattiṃ āpajjitvā chādesi, na chādesī’’ti pucchitvā ‘‘na chādemī’’ti vutte ‘‘tena hi tvaṃ na parivāsāraho, mānattārahova hotī’’ti vattabbo. ‘‘Chādemī’’ti pana vutte ‘‘dasasu ākāresu aññatarakāraṇena chādesi, udāhu aññakāraṇenā’’ti pucchitvā ‘‘dasasu aññatarakāraṇenā’’ti vutte ‘‘evampi mānattāraho hoti, na parivāsāraho’’ti vattabbo. Atha ‘‘aññakāraṇenā’’ti vadati, evaṃ santepi ‘‘tvaṃ āpattiāpannabhāvaṃ jānanto paṭicchādesi, udāhu ajānanto’’ti pucchitvā ‘‘ajānanto paṭicchādemī’’ti vutte ca ‘‘āpattiāpannabhāvaṃ saranto paṭicchādesi, udāhu visaritvā paṭicchādesī’’ti pucchitvā ‘‘visaritvā paṭicchādemī’’ti vutte ca ‘‘āpattiāpannabhāve vematiko hutvā paṭicchādesi, udāhu nibbematiko hutvā’’ti pucchitvā ‘‘vematiko hutvā’’ti vutte ca ‘‘na tvaṃ parivāsāraho, mānattārahova hotī’’ti vattabbo.

Atha ‘‘jānanto paṭicchādemī’’ti vutte ca ‘‘saranto paṭicchādemī’’ti vutte ca ‘‘nibbematiko hutvā paṭicchādemī’’ti vutte ca ‘‘tvaṃ parivāsāraho’’ti vattabbo. Vuttañhetaṃ samuccayakkhandhake (cūḷava. 144) ‘‘so evaṃ vadati ‘yāyaṃ, āvuso, āpatti jānapaṭicchannā, dhammikaṃ tassā āpattiyā parivāsadānaṃ, dhammattā ruhati. Yā ca khvāyaṃ, āvuso, āpatti ajānappaṭicchannā, adhammikaṃ tassā āpattiyā parivāsadānaṃ, adhammattā na ruhati. Ekissā, āvuso, āpattiyā bhikkhu mānattāraho’’’ti ca, ‘‘so evaṃ vadati ‘yāyaṃ āpatti saramānapaṭicchannā, dhammikaṃ tassā āpattiyā parivāsadānaṃ, dhammattā ruhati. Yā ca khvāyaṃ āpatti asaramānapaṭicchannā, adhammikaṃ tassā āpattiyā parivāsadānaṃ, adhammattā na ruhati. Ekissā, āvuso, āpattiyā bhikkhu mānattāraho’’’ti ca, ‘‘so evaṃ vadati ‘yāyaṃ, āvuso, āpatti nibbematikapaṭicchannā, dhammikaṃ tassā āpattiyā parivāsadānaṃ, dhammattā ruhati. Yā ca khvāyaṃ, āvuso, āpatti vematikapaṭicchannā, adhammikaṃ tassā āpattiyā parivāsadānaṃ, adhammattā na ruhati. Ekissā, āvuso, āpattiyā bhikkhumānattāraho’’’ti ca.

Evaṃ parivāsārahabhāvaṃ pakāsetvā ‘‘ayaṃ bhikkhu parivāsāraho, tīsu parivāsesu kataraparivāsāraho’’ti cintetvā ‘‘bhikkhu tvaṃ kati āpattiyo chādesī’’ti pucchitvā ‘‘ekaṃ āpatti’’nti vā ‘‘dve tīṇi tatuttari vā āpattiyo chādemī’’ti vā vutte ‘‘katīhaṃ tvaṃ āpattiṃ paṭicchādesī’’ti pucchitvā ‘‘ekāhamevāhaṃ paṭicchādemī’’ti vā ‘‘dvīhaṃ tīhaṃ tatuttari vā paṭicchādemī’’ti vā vutte ‘‘yāvatīhaṃ paṭicchādesi, tāvatīhaṃ tvaṃ paṭivasissasī’’ti vattabbo. Vuttañhetaṃ bhagavatā ‘‘yāvatīhaṃ jānaṃ paṭicchādeti, tāvatīhaṃ tena bhikkhunā akāmā parivatthabba’’nti. Tato ‘‘ayaṃ bhikkhu āpattipariyantaṃ jānāti, tasmā paṭicchannaparivāsāraho’’ti (pārā. 442) ñatvā tadanurūpā kammavācā kātabbā.

Ettha ca āpattipariyantapucchanaṃ kammavācākaraṇatthameva hoti, rattipariyantapucchanaṃ pana tadatthañceva suddhantaparivāsassa ananurūpabhāvadassanatthañca hoti. Vuttañhi aṭṭhakathāyaṃ (cuḷava. aṭṭha. 102) ‘‘so duvidho cūḷasuddhanto mahāsuddhantoti, duvidhopi cesa rattiparicchedaṃ sakalaṃ vā ekaccaṃ vā ajānantassa ca asarantassa ca tattha vematikassa ca dātabbo. Āpattipariyantaṃ pana ‘ahaṃ ettakā āpattiyo āpanno’ti jānātu vā, mā vā, akāraṇameta’’nti. Tato tassa bhikkhuno nisīdanaṭṭhānaṃ jānitabbaṃ. Duvidhañhi nisīdanaṭṭhānaṃ anikkhittavattena nisīditabbaṭṭhānaṃ, nikkhittavattena nisīditabbaṭṭhānanti.

Tattha appabhikkhuke vihāre sabhāgabhikkhūnaṃ vasanaṭṭhāne upacārasīmāparicchinno antovihāro anikkhittavattena nisīditabbaṭṭhānaṃ hoti. Upacārasīmaṃ atikkamma mahāmaggato okkamma gumbavatipaṭicchannaṭṭhānaṃ nikkhittavattena nisīditabbaṭṭhānaṃ hoti. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) ‘‘sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā vihāreyeva rattipariggaho kātabbo. Atha na sakkā sodhetuṃ, vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye ekena bhikkhunā saddhiṃ mānattavaṇṇanāyaṃ vuttanayeneva upacārasīmaṃ atikkamitvā mahāmaggā okkamma paṭicchannaṭṭhāne nisīditvā antoaruṇeyeva vuttanayeneva vattaṃ samādiyitvā tassa bhikkhuno parivāso ārocetabbo’’ti. ‘‘Mānattavaṇṇanāyaṃ vuttanayenevā’’ti ca ‘‘sace appabhikkhuko vihāro hoti, sabhāgā bhikkhū vasanti, vattaṃ anikkhipitvā antovihāreyeva rattiyo gaṇetabbā. Atha na sakkā sodhetuṃ, vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye catūhi pañcahi vā bhikkhūhi saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabba’’nti (vi. saṅga. aṭṭha. 238) idaṃ vacanaṃ sandhāya vuttaṃ.

Tattha appabhikkhuko vihāro hotīti idaṃ bahubhikkhuke vihāre aññe bhikkhū gacchanti, aññe bhikkhū āgacchanti, tasmā ratticchedavattabhedakāraṇāni sodhetuṃ dukkarattā vuttaṃ. Vakkhati hi ‘‘atha na sakkā sodhetu’’nti. Sabhāgā bhikkhū vasantīti idaṃ visabhāgānaṃ verībhikkhūnaṃ santike vattaṃ ārocento pakāsetukāmo hoti, tasmā vuttaṃ. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102; vi. saṅga. aṭṭha. 236) ‘‘tasmā averisabhāgassa santike ārocetabbā. Yo pana visabhāgo hoti sutvā pakāsetukāmo, evarūpassa upajjhāyassapi santike nārocetabbā’’ti, tasmā visabhāgānaṃ vasanaṭṭhāne vattaṃ asamādiyitvā bahiyeva kātumpi vaṭṭatīti daṭṭhabbaṃ. Vihāreyevāti antoupacārasīmāyameva. Vakkhati hi ‘‘atha na sakkā…pe… upacārasīmaṃ atikkamitvā’’ti. Rattipariggaho kātabboti rattigaṇanā kātabbā. Vuttañhi mānattavaṇṇanāyaṃ ‘‘rattiyo gaṇetabbā’’ti. Atha na sakkā sodhetunti bahubhikkhukattā vā vihārassa visabhāgānaṃ vasanaṭṭhānattā vā ratticchedavattābhedakāraṇānipi sodhetuṃ na sakkā. Vattaṃ nikkhipitvāti parivāsavattaṃ nikkhipitvā. Paccūsasamayeti pacchimayāmakāle aruṇodayato puretarameva. Tathā hi vakkhati ‘‘antoaruṇeyeva vuttanayena vattaṃ samādiyitvā tassa bhikkhuno parivāso ārocetabbo’’ti. Ekena bhikkhunā saddhinti vippavāsaratticchedavimuccanatthaṃ vinā pakatattena sabhikkhukaāvāsaaakkhukaanāvāsagamanasaṅkhātavattabhedavimuccanatthañca vuttaṃ. Tathā hi vuttaṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā’’ti (cūḷava. 76).

Mānattavaṇṇanāyaṃ vuttanayenāti ‘‘parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā’’ti vuttanayena. Yadi evaṃ visamamidaṃ nayadassanaṃ, parikkhepaparikkhepārahaṭṭhāne eva hi upacārasīmā hoti, kasmā tattha upacārasīmato dveleḍḍupātātikkamo vutto, idha pana upacārasīmātikkamo evāti? Saccaṃ, tathāpi vihāre bhikkhūnaṃ sajjhāyādisaddasavanasabbhāvato suvidūrātikkamo vutto, idha pana upacārasīmato atikkamamattopi atikkamoyevāti katvā vutto. Buddhamataññuno hi aṭṭhakathācariyā. Tathā hi vuttaṃ vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 97) ‘‘parikkhittassa vihārassa parikkhepatotiādi kiñcāpi pāḷiyaṃ natthi, atha kho aṭṭhakathācariyānaṃ vacanena tathā eva paṭipajjitabbanti ca vutta’’nti.

Mānattavaṇṇanāyaṃ catūhi pañcahi vā bhikkhūhi saddhinti idaṃ pana ūnegaṇecaraṇaratticchedavimuccanatthaṃ vuttaṃ. Dve leḍḍupāte atikkamitvātiādi aññesaṃ bhikkhūnaṃ savanūpacāradassanūpacāravijahanatthaṃ vuttaṃ. Tenevāha ṭīkācariyo ‘‘dve leḍḍupāte atikkamitvāti idaṃ vihāre bhikkhūnaṃ sajjhāyādisaddasavanūpacāravijahanatthaṃ vuttaṃ, ‘mahāmaggato okkammāti idaṃ maggapaṭipannānaṃ bhikkhūnaṃ savanūpacāravijahanatthaṃ, gumbena vātiādi dassanūpacāravijahanattha’’nti. Tasmā yathāvuttaṃ duvidhaṃ ṭhānaṃ parivasantamānattacārikabhikkhūhi nisīditabbaṭṭhānaṃ hoti. Tesu ca yadi antovihāreyeva nisīditvā parivasati, upacārasīmagatānaṃ sabbesaṃ bhikkhūnaṃ ārocetabbaṃ hoti. Atha bahiupacārasīmāyaṃ, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ. Adiṭṭhaasutānampi antodvādasahatthagatānaṃ ārocetabbameva. Vuttañhi vajirabuddhiṭīkāyaṃ ‘‘vattaṃ nikkhipitvā vasantassa upacārasīmagatānaṃ sabbesaṃ ārocanakiccaṃ natthi, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ. Adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. Idaṃ vattaṃ nikkhipitvā vasantassa lakkhaṇanti vutta’’nti. Idañca vattaṃ anikkhipitvā vasantassa antovihāreyeva rattipariggahassa ca nikkhipitvā vasantassa upacārasīmaṃ atikkamitvā vattasamādānassa ca aṭṭhakathāyaṃ vuttattā vuttaṃ. Upacāro pana antosīmāya ṭhitānaṃ sakalaupacārasīmā hoti, bahiupacārasīmāya ṭhitānaṃ dvādasahatthamattaṃ. Teneva hi uddesabhattādisaṅghalābho yadi antosīmāya uppajjati, sīmaṭṭhakasaṅghassa hoti. Yadi bahisīmāyaṃ, dvādasahatthabbhantare pattabhikkhūnaṃ, tasmā upacāravasenapi esa attho viññāyati. Tathā hi vuttaṃ vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 97) ‘‘atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabbanti ca vutta’’nti.

Evaṃ anikkhittavattānaṃ hutvā parivasantānaṃ antovihāreyeva vasanassa, nikkhittavattānaṃ hutvā parivasantānaṃ vihārato bahi dve leḍḍupāte atikkamitvā vasanassa ca aṭṭhakathādīsu pakaraṇesu āgatattā tathāgatanayo pakaraṇāgatanayo hoti. Idāni pana ācariyā anikkhittavattassa ca ratticchedavattabhedadose pariharituṃ atidukkarattā, nikkhittavattassa ca devasikaṃ paccūsasamaye bahisīmagamanassa dukkhattā, vāḷasarīsapādiparisayassa ca āsaṅkitabbabhāvato ratticchedavattabhedapariharaṇavasena lakkhaṇapāripūrimeva manasi karontā nikkhittavattāpi samānā antovihāreyeva parivāsavasanañca mānattacaraṇañca karonti.

Ekacce ācariyā bahiupacārasīmāyaṃ patirūpaṭṭhāne pakatattānaṃ bhikkhūnaṃ vasanasālaṃ kārāpetvā pārivāsikabhikkhūnaṃ nipajjanamañcaṃ sabbato channaparicchinnaṃ sadvārabandhanaṃ suguttaṃ kārāpetvā taṃ padesaṃ vatiyā parikkhipāpetvā sāyanhasamaye tattha gantvā upaṭṭhākasāmaṇerādayo nivattāpetvā purimayāme vā majjhimayāme vā samantato saddachijjanakāle pakatattabhikkhū sālāyaṃ nipajjāpetvā pārivāsikabhikkhū vattaṃ samādāpetvā ārocāpetvā attano attano mañcakesu nipajjāpetvā pacchimayāmakāle uṭṭhāpetvā aruṇe uṭṭhite ārocāpetvā vattaṃ nikkhipāpenti. Esa nayo pakaraṇesu anāgatattā ācariyānaṃ matena katattā ācariyanayo nāma. Esa nayopi yathārutato pakaraṇesu anāgatopi pakaraṇānulomavasena ratticchedavattabhedadose pariharitvā lajjipesalehi bahussutehi sikkhākāmehi vinaye pakataññūhi vicārito samāno sundaro pasatthova hoti, tasmā ‘‘anulomanayo’’tipi vattuṃ vaṭṭati.

Nanu ca anikkhittavattānaṃyeva antovihāre vasanaṃ aṭṭhakathāyaṃ vuttaṃ, atha kasmā nikkhittavattāpi samānā vasantīti? Saccaṃ, tattha pana appabhikkhukattā sabhāgabhikkhūnaṃ vasanaṭṭhānattā ca ratticchedavattabhedadose ca pariharituṃ sakkuṇeyyabhāvato sakalarattindivampi vattaṃ anikkhipitvā vasanaṃ vuttaṃ, idha pana tathā asakkuṇeyyabhāvato divā vattaṃ nikkhipitvā rattiyaṃ samādiyanto āgantukānaṃ anāgamanakālabhāvato, saddachijjanakālabhāvato ca ratticchedādidose pariharituṃ sakkuṇeyyattā tadanulomoyeva hotīti mantvā ācariyā evaṃ karontīti daṭṭhabbaṃ.

Evaṃ hotu, bahiupacārasīmāya vasantānaṃ paṭicchannaṭṭhāne nisīdanameva aṭṭhakathāyaṃ vuttaṃ, na pakatattasālākaraṇamañcakaraṇādīni, atha kasmā etāni karontīti? Saccaṃ, tathāpi pakatattasālākaraṇaṃ pārivāsikānaṃ bhikkhūnaṃ pakatattehi bhikkhūhi vippavāsaratticchedavattabhedadosapariharaṇatthaṃ, taṃ ‘‘tayo kho, upāli, pārivāsikassa bhikkhuno ratticchedā sahavāso, vippavāso, anārocanā’’ti vuttapāṭhaṃ (cūḷava. 83) anulometi. Mañcakaraṇaṃ sahavāsaratticchedavattabhedadosapariharaṇatthaṃ, taṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabba’’nti vuttapāṭhañca (cūḷava. 81) yathāvuttapāṭhañca anulometi. Ādi-saddena sāyanhasamaye gamanādīni saṅgaṇhāti. Tesu aṭṭhakathāyaṃ paccūsasamaye gamane eva vuttepi sāyanhasamaye gamanaṃ rattigamanassa bahuparissayattā parissayavinodanatthaṃ, taṃ ‘‘antarāyato parimuccanatthāya gantabbamevā’’ti vuttaṃ aṭṭhakathāpāṭhaṃ (cūḷava. aṭṭha. 76) anulometi. Upaṭṭhākasāmaṇerādīnaṃ nivattāpanaṃ anupasampannena sahaseyyasaṅkānivattanatthaṃ, taṃ ‘‘yo pana bhikkhu anupasampannena sahaseyyaṃ kappeyya, pācittiya’’nti vuttaṃ mātikāpāṭhaṃ (pāci. 49) anulometi. Purimayāme vā majjhimayāme vā samantato saddachijjanakāle pakatattabhikkhū sālāyaṃ nipajjāpetvā pārivāsikabhikkhūnaṃ vattasamādāpanaṃ aññabhikkhūnaṃ saddasavanavivajjanatthaṃ, taṃ anārocanaratticchedadosapariharaṇatthaṃ, taṃ yathāvuttaratticchedapāṭhaṃ anulometi.

Nanu ca aṭṭhakathāyaṃ antoaruṇeyeva vattasamādāpanaṃ vuttaṃ, atha kasmā ‘‘purimayāmamajjhimayāmesū’’ti vuttanti? Nāyaṃ doso, hiyyoaruṇuggamanato paṭṭhāya hi yāva ajjaaruṇuggamanā eko rattindivo ajjaaruṇassa anto nāma, ajjaaruṇato paṭṭhāya pacchākālo aruṇassa bahi nāma, tasmā purimamajjhimayāmesu katavattasamādānampi aruṇodayato pure katattā antoaruṇe kataṃyeva hoti. Vattaṃ asamādiyitvā nipajjane ca sati niddāvasena aruṇuggamanakālaṃ ajānitvā vattasamādānaṃ atikkantaṃ bhaveyya, tasmā puretarameva samādānaṃ katvā nipajjanaṃ ñāyāgataṃ hoti, ‘‘antoaruṇeyeva vuttanayeneva vattaṃ samādiyitvā’’ti vuttaaṭṭhakathāpāṭhañca (cūḷava. aṭṭha. 102) anulometi.

Evaṃ hotu, evaṃ santepi kasmā ‘‘ārocāpetvā’’ti vuttaṃ, nanu māḷakasīmāyaṃ samādinnakāleyeva vattamārocitanti? Saccaṃ ārocitaṃ, ayaṃ pana bhikkhu divā vattaṃ nikkhipitvā nisinno, idāni samādinno, tasmā māḷakasīmāya ārocitampi puna ārocetabbaṃ hoti. Idampi ‘‘antoaruṇeyeva vuttanayeneva vattaṃ samādiyitvā tassa bhikkhuno parivāso ārocetabbo’’ti pāṭhaṃ (cūḷava. aṭṭha. 102) anulometi. Atha ‘‘attano attano mañcakesu nipajjāpetvā’’ti kasmā vuttaṃ, nanu aññamaññassa mañcesu nipajjamānāpi pakatattasālato nibbodakapatanaṭṭhānato bahi nipajjamānā sahavāsaraaācchedadosato muttāyevāti? Na panevaṃ daṭṭhabbaṃ. Na hi pārivāsiko pakatattabhikkhūheva ekacchanne nipanno sahavāsaratticchedappatto hoti, atha kho aññamaññampi hotiyeva. Vuttañcetaṃ samantapāsādikāyaṃ (cūḷava. aṭṭha. 81) ‘‘sace hi dve pārivāsikā ekato vaseyyuṃ, te aññamaññassa ajjhācāraṃ ñatvā agāravā vā vippaṭisārino vā hutvā pāpiṭṭhataraṃ vā āpattiṃ āpajjeyyuṃ vibbhameyyuṃ vā, tasmā nesaṃ sahaseyyā sabbappakārena paṭikkhittā’’ti. ‘‘Pacchimayāmakāle uṭṭhāpetvā aruṇe uṭṭhite ārocāpetvā vattaṃ nikkhipāpentī’’ti ettha aruṇe anuṭṭhiteyeva vattanikkhipane kariyamāne ratticchedo hoti, sā ratti gaṇanūpagā na hoti, tasmā paṭhamaparicchede vuttaṃ aruṇakathāvinicchayaṃ oloketvā aruṇuggamanabhāvo suṭṭhu jānitabbo.

‘‘Ārocāpetvā vattaṃ nikkhipāpetabba’’nti vuttaṃ. Kasmā ārocāpeti, nanu samādinnakāleyeva ārocitanti? Saccaṃ, tathāpi pārivāsikavattasamādānakāle ārocitesu bhikkhūsu ekacce nikkhipanakāle gacchanti, aññe āgacchanti, evaṃ parisasaṅkamanampi siyā, tathā ca sati abhinavāgatānaṃ sabbhāvā ārocetabbaṃ hoti, asati pana abhinavāgatabhikkhumhi ārocanakiccaṃ natthi. Evaṃ santepi ārocane dosābhāvato puna ārocanaṃ ñāyāgataṃ hoti, mānattacaraṇakāle pana samādāne ārocitepi nikkhipane avassaṃ ārocetabbameva. Kasmā? Divasantarabhāvato. ‘‘Devasikaṃ ārocetabba’’nti (cūḷava. aṭṭha. 90) hi vuttaṃ. Evaṃ santepi sāyaṃ samādānakāle ārocessati, tasmā nikkhipane ārocanakiccaṃ natthīti ce? Na, sāyaṃ samādānakāle ete bhikkhū āgacchissantipi, na āgacchissantipi, anāgatānaṃ kathaṃ ārocetuṃ labhissati, anārocane ca sati ratticchedo siyā, tasmā tasmiṃ divase aruṇe uṭṭhite vattanikkhipanato pureyeva ārocetabbanti no mati, suṭṭhutaraṃ upadhāretvā gahetabbaṃ. Evaṃ pakaraṇāgatanayena vā pakaraṇānulomaācariyanayena vā sammāsambuddhassa āṇaṃ patiṭṭhāpentena vinayakovidena bahussutena lajjīpesalabhūtena vinayadharena visuddhikāmānaṃ pesalānaṃ bhikkhūnaṃ sīlavisuddhatthāya suṭṭhu vicāretvā parivāsavattāmānattacaraṇavattāni ācikkhitabbānīti.

Imasmiṃ ṭhāne lajjībhikkhūnaṃ parivāsādikathāya kusalatthaṃ nānāvādanayo vuccate – keci bhikkhū ‘‘pakatattasālaṃ kurumānena tassā sālāya majjhe thambhaṃ nimittaṃ katvā tato dvādasahatthamattaṃ padesaṃ sallakkhetvā yathā paññatte pārivāsikānaṃ mañce nipannassa bhikkhussa gīvā tassa padesassa upari hoti, tathā paññāpetabbo. Evaṃ kate sukataṃ hotī’’ti vadanti karonti ca. Ekacce ‘‘mañce nipannassa bhikkhussa kaṭi tassa padesassa upari hoti, yathā paññāpetabbo, evaṃ kate sukataṃ hotī’’ti vadanti karonti ca, taṃ vacanaṃ neva pāḷiyaṃ, na aṭṭhakathāṭīkādīsu vijjati, kevalaṃ tesaṃ parikappameva. Ayaṃ pana nesaṃ adhippāyo siyā – ‘‘dvādasahatthaṃ pana upacāraṃ muñcitvā nisīdituṃ vaṭṭatī’’ti aṭṭhakathāyaṃ vuttavacanañca ‘‘atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedo hoti eva, vattabhedo pana natthī’’ti aṭṭhakathāvacanañca (cūḷava. aṭṭha. 97) ‘‘adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabba’’nti vuttaṭīkāvacanañca (sārattha. ṭī. cūḷavagga 3.97) ‘‘adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbaṃ, ‘idaṃ vattaṃ nikkhipitvā vasantassa lakkhaṇa’nti vutta’’nti vuttavajirabuddhiṭīkāvacanañca (vajira. ṭī. cūḷavagga 97) ‘‘atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā, anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabba’’nti vuttaṃ vajirabuddhiṭīkāvacanañca passitvā ayoniso atthaṃ gahetvā sabbattha dvādasahatthameva pamāṇaṃ, tato ūnampi adhikampi na vaṭṭati, tasmā yathāvuttanayena majjhe thambhato dvādasahatthamatte padese nipannassa bhikkhussa gīvā vā kaṭi vā hotu, evaṃ sante dvādasahatthappadese pārivāsikabhikkhu hoti, tato sahavāsato vā vippavāsato vā ratticchedavattabhedadosā na hontīti.

Tatrevaṃ yuttāyuttavicāraṇā kātabbā. Yathāvuttapāṭhesu paṭhamapāṭhassa ayamadhippāyo – pakatattabhikkhumhi chamāya nisinne yadi pārivāsikabhikkhu āsane nisīditukāmo, pakatattassa bhikkhuno nisinnaṭṭhānato dvādasahatthaṃ upacāraṃ muñcitvāva nisīdituṃ vaṭṭati, na dvādasahatthabbhantareti. Etena dvīsupi chamāya nisinnesu dvādasahatthabbhantarepi vaṭṭati, dvādasahatthappadesato bahi nisīdanto āsanepi nisīdituṃ vaṭṭatīti dasseti. Tenāha ‘‘na chamāya nisinneti pakatatte bhūmiyaṃ nisinne itarena antamaso tiṇasantharepi uccatare vālikatalepi vā na nisīditabbaṃ, dvādasahatthaṃ pana upacāraṃ muñcitvā nisīdituṃ vaṭṭatī’’ti (cūḷava. aṭṭha. 81). Iti pakatatte chamāya nisinne pārivāsikena nisīditabbaṭṭhānadīpako ayaṃ pāṭho, na mañcapaññāpanaṭṭhānasayanaṭṭhānadīpako, taṃ pubbāparaparipuṇṇaṃ sakalaṃ pāṭhaṃ anoloketvā ekadesamattameva passitvā parikappavasena ayoniso adhippāyaṃ gaṇhanti.

Dutiyapāṭhassa pana ayamadhippāyo – bahi upacārasīmāya paṭicchannaṭṭhāne vattaṃ samādiyitvā nisinne bhikkhusmiṃ tassa nisinnaṭṭhānato dvādasahatthaṃ upacāraṃ okkamitvā tassa ajānantasseva añño bhikkhu gacchati, tassa pārivāsikassa bhikkhuno ratticchedo hoti, vattabhedo pana natthi. Kasmā ratticchedo hoti? Upacāraṃ okkamitattā. Kasmā na vattabhedo? Ajānantattāti. Etena bahiupacārasīmāya upacāro dvādasahatthappamāṇo hoti ārocanakkhettabhūtoti dasseti. Tenāha ‘‘gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ, antoaruṇeyeva vuttanayena vattaṃ samādiyitvā ārocetabbaṃ. Sace añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati, sace esa taṃ passati, saddaṃ vāssa suṇāti, ārocetabbaṃ. Anārocentassa ratticchedo ceva vattabhedo ca. Atha dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati, ratticchedo hoti eva, vattabhedo pana natthī’’ti (cūḷava. aṭṭha. 97). Iti ayampi pāṭho ārocanakkhettadīpako hoti, na mañcapaññāpanādidīpakoti daṭṭhabbaṃ.

Tatiyapāṭhassa pana ayamadhippāyo – kiṃ bahiupacārasīmāya vattasamādānaṭṭhānaṃ āgatabhikkhūnaṃ diṭṭharūpānaṃ sutasaddānaṃyeva ārocetabbanti pucchāya sati adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbanti vissajjetabbanti. Etena adiṭṭhaassutānaṃ pana antodvādasahatthagatānaṃyeva ārocetabbaṃ, na bahidvādasahatthagatānaṃ, diṭṭhasutānaṃ pana antodvādasahatthagatānampi bahidvādasahatthagatānampi ākāsādigatānampi ārocetabbamevāti dasseti. Tenāha ‘‘ayaṃ panettha therassa adhippāyo – vattaṃ nikkhipitvā parivasantassa upacāragatānaṃ sabbesaṃ ārocanakiccaṃ natthi, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ, adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. Idaṃ vattaṃ nikkhipitvā parivasantassa lakkhaṇa’’nti (sārattha. ṭī. cūḷavagga 3.97). Iti ayampi pāṭho ārocetabbalakkhaṇadīpako hoti, na mañcapaññāpanādidīpakoti. Catutthapāṭhassa adhippāyopi tatiyapāṭhassa adhippāyasadisova.

Pañcamapāṭhassa pana ayamadhippāyo – atthibhāvaṃ sallakkhetvāti ettha etasmiṃ aṭṭhakathāvacane nikkhittavattānaṃ bhikkhūnaṃ attano nisinnaṭṭhānato dvādasahatthe upacāre aññesaṃ bhikkhūnaṃ atthibhāvaṃ sallakkhetvā anikkhittavattānaṃ upacārasīmāya aññesaṃ bhikkhūnaṃ āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabbaṃ. Ādi-saddena vippavāsaanārocanaūnegaṇecaraṇāni saṅgaṇhāti. Ayañca yasmā gaṇassa ārocetvā bhikkhūnañca atthibhāvaṃ sallakkhetvā vasi, tasmā nikkhittavattānaṃ bahiupacārasīmāya samādinnattā attano nisinnaṭṭhānato dvādasahatthe upacāre aññesaṃ bhikkhūnaṃ atthibhāvaṃ sallakkhetvā anikkhittavattānaṃ antovihāre samādinnattā upacārasīmāya aññesaṃ bhikkhūnaṃ āgatabhāvaṃ sallakkhetvā sahavāsavippavāsaanārocanaūnegaṇecaraṇasaṅkhātāni vattacchedakāraṇāni veditabbānīti. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 97) ‘‘ayañca yasmā gaṇassa ārocetvā bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūnegaṇecaraṇadoso vā vippavāso vā na hotī’’ti. Iti ayañca pāṭho pakatattabhikkhūsu gatesupi vattaṃ ārocetvā bhikkhūnaṃ atthibhāvaṃ sallakkhetvā vasitattā dosābhāvameva dīpeti, na mañcapaññāpanādīni. Iti imesaṃ pāṭhānaṃ ayoniso adhippāyaṃ gahetvā ‘‘sabbattha dvādasahatthameva pamāṇa’’nti maññamānā vicāriṃsu, tesaṃ diṭṭhānugatiṃ āpajjamānā sissānusissādayopi tatheva karonti, tadetaṃ appamāṇaṃ.

Kathaṃ? Yaṃ tattha pakatattasālāya majjhe thambhaṃ nimittaṃ katvā dvādasahatthaṃ miniṃsu, tadappamāṇaṃ. Na hi thambhena vā sālāya vā sahavāso vā vippavāso vā vutto, atha kho pakatattabhikkhunāva. Vuttañhi samantapāsādikāyaṃ (cūḷava. aṭṭha. 83) ‘‘tattha sahavāsoti yvāyaṃ pakatattena bhikkhunā saddhiṃ ekacchannetiādinā nayena vutto ekato vāso. Vippavāsoti ekakasseva vāso’’ti. Yañhi tato dvādasahatthamattaṭṭhāne bhikkhussa gīvāṭṭhapanaṃ vā kaṭiṭṭhapanaṃ vā vadanti, tadapi appamāṇaṃ. Bahiupacārasīmāya hi parivasantassa bhikkhussa sakalasarīraṃ pakatattabhikkhūnaṃ antodvādasahatthe upacāre ṭhapetabbaṃ hoti, na ekadesamattaṃ.

Tesaṃ pana ayamadhippāyo siyā – dvādasahatthappadesato sakalasarīrassa antokaraṇe sati sahavāso bhaveyya, bahikaraṇe sati vippavāso, tena upaḍḍhaṃ anto upaḍḍhaṃ bahi hotūti, taṃ micchāñāṇavasena hoti. Na hi sahavāsadoso dvādasahatthena kathito, atha kho ekacchanne sayanena. Vuttañhetaṃ bhagavatā pārivāsikakkhandhake (cūḷava. 81) ‘‘na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabba’’nti. Aṭṭhakathāyampi (cūḷava. aṭṭha. 81) vuttaṃ ‘‘ekacchanne āvāse’’tiādīsu āvāso nāma vasanatthāya katasenāsanaṃ. Anāvāso nāma cetiyagharaṃ bodhigharaṃ sammuñjaniaṭṭako dāruaṭṭako pānīyamāḷo vaccakuṭi dvārakoṭṭhakoti evamādi. Tatiyapadena tadubhayampi gahitaṃ, ‘etesu yattha katthaci ekacchanne chadanato udakapatanaṭṭhānaparicchinne okāse ukkhittako vasituṃ na labhati, pārivāsiko pana antoāvāseyeva na labhatī’ti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘avisesena udakapātena vārita’nti vuttaṃ. Kurundiyaṃ ‘etesu ettakesu pañcavaṇṇachadanabaddhaṭṭhānesu pārivāsikassa ca ukkhittakassa ca pakatattena saddhiṃ udakapātena vārita’nti vuttaṃ, tasmā nānūpacārepi ekacchanne na vaṭṭati. Sace panettha tadahupasampannepi pakatatte paṭhamaṃ pavisitvā nipanne saṭṭhivassopi pārivāsiko pacchā pavisitvā jānanto nipajjati, ratticchedo ceva vattabhedadukkaṭañca, ajānantassa ratticchedova, na vattabhedadukkaṭaṃ. Sace pana tasmiṃ paṭhamaṃ nipanne pacchā pakatatto pavisitvā nipajjati, pārivāsiko ca jānāti, ratticchedo ceva vattabhedadukkaṭañca. No ce jānāti, ratticchedova, na vattabhedadukkaṭanti, tasmā sālāyapi vihārepi chadanato udakapatanaṭṭhānato muttamatteyeva sahavāsadoso na vijjatīti daṭṭhabbaṃ.

Ekacce pana majjhimatthambhato dvādasahatthāyāmena daṇḍakena cakkaṃ bhamitvā samantato bāhire lekhaṃ karonti, evaṃ kate sā bāhiralekhā āvaṭṭato dvāsattatihatthamattā hoti, tato taṃ padesaṃ dvādasahatthena daṇḍakena minitvā bhājiyamānaṃ chabhāgameva hoti, tato tesaṃ chabhāgānaṃ sīmāya ekekasmiṃ mañce paññapiyamāne chaḷeva mañcaṭṭhānāni honti, tasmā ekasmiṃ vaṭṭamaṇḍale cha bhikkhūyeva apubbaṃ acarimaṃ vasituṃ labhanti, na tato uddhanti vadanti. Kasmā pana evaṃ karontīti? Pubbe vuttanayena ‘‘sabbattha dvādasahatthamattameva pamāṇa’’nti gahitattā. Evaṃ kira nesamadhippāyo – pārivāsiko pakatattassa bhikkhuno dvādasahatthabbhantare sayamāno sahavāso siyā, bāhire sayamāno vippavāso, tathā aññamaññassapīti. Evaṃ karontānaṃ pana nesaṃ sakaadhippāyopi na sijjhati, kuto bhagavato adhippāyo.

Kathaṃ? Pārivāsiko bhikkhu pakatattabhikkhūnañca aññamaññassa ca dvādasahatthamatte padese hotūti nesamadhippāyo. Atha pana majjhimatthambhaṃ nimittaṃ katvā miniyamānā samantato bāhiralekhā thambhatoyeva dvādasahatthamattā hoti, na pakatattabhikkhūhi. Te hi thambhato bahi ekaratanadvitiratanādiṭṭhāne ṭhitā, bāhiratopi lekhāyeva thambhato dvādasahatthamattā hoti, na tassūpari nipannabhikkhu. So hi dviratanamattenapi tiratanamattenapi lekhāya antopi hoti bahipi. Aññamaññassapi chabhāgasīmāyeva aññamaññassa dvādasahatthamattā hoti, na tassūpari paññattamañco vā tattha nipannabhikkhu vā. Mañco hi ekaratanamattena vā dviratanamattena vā sīmaṃ atikkamitvā ṭhito, bhikkhūpi sayamānā na sīmāya upariyeva sayanti, vidatthimattena vā ratanamattena vā sīmaṃ atikkamitvā vā appatvā vā sayanti, tasmā te pārivāsikā bhikkhū pakatattabhikkhūnampi aññamaññassapi dvādasahatthamattaṭṭhāyino na honti, tato ūnāva honti, tasmā sakaadhippāyopi na sijjhati.

Bhagavato pana adhippāyo – yadi appabhikkhukādiaṅgasampannattā vihārassa vattaṃ anikkhipitvā antovihāreyeva parivasati, evaṃ sati pakatattena bhikkhunā na ekacchanne āvāse vasitabbaṃ. Yadi tādisaāvāse vā anāvāse vā chadanato udakapatanaṭṭhānassa anto sayeyya, sahavāso nāma, ratticchedo hotīti ayamattho yathāvutta-pāḷiyā ca aṭṭhakathāya ca pakāsetabbo. Na ekacchanne āvāse dvīhi vatthabbaṃ. Yadi vaseyya, vuḍḍhassa ratticchedoyeva, navakassa ratticchedo ceva vattabhedadukkaṭañca hoti. Samavassā ce, ajānantassa ratticchedoyeva, jānantassa ubhayampīti ayamattho ‘‘tayo kho, upāli, pārivāsikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā’’ti ca ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena saddhiṃ na ekacchanne āvāse vatthabba’’nti (cūḷava. 82) ca ‘‘vuḍḍhatarenāti ettha…pe… sace hi dve pārivāsikā ekato vaseyyuṃ, te aññamaññassa ajjhācāraṃ ñatvā agāravā vā vippaṭisārino vā hutvā pāpiṭṭhataraṃ vā āpattiṃ āpajjeyyuṃ vibbhameyyuṃ vā, tasmā nesaṃ sahaseyyā sabbappakārena paṭikkhittā’’ti (cūḷava. aṭṭha. 81) ca imehi pāḷiaṭṭhakathāpāṭhehi pakāsetabbo. Vippavāsepi pārivāsikena abhikkhuke āvāse na vatthabbaṃ, pakatattena vinā abhikkhuko āvāso na gantabbo, bahisīmāyaṃ bhikkhūnaṃ vasanaṭṭhānato dvādasahatthappamāṇassa upacārassa anto nisīditabbanti bhagavato adhippāyo.

Ayamattho ‘‘na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā’’tiādi (cūḷava. 76) ca ‘‘tayo kho, upāli…pe… anārocanā’’ti ca ‘‘cattāro kho, upāli, mānattacārikassa bhikkhuno ratticchedā sahavāso, vippavāso, anārocanā, ūnegaṇecaraṇa’’nti (cūḷava. 92) ca ‘‘vippavāsoti ekakasseva vāso’’ti ca ‘‘ayañca yasmā gaṇassa ārocetvā bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūnegaṇecaraṇadoso vā vippavāso vā na hotī’’ti ca ‘‘atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā, anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabba’’nti ca āgatehi pāḷiyaṭṭhakathā-vajirabuddhiṭīkāpāṭhehi pakāsetabbo, tasmā vihāre parivasantassa upacārasīmāya abbhantare yattha katthaci vasantassa natthi vippavāso, bahiupacārasīmāyaṃ parivasantassa bhikkhūnaṃ nisinnapariyantato dvādasahatthabbhantare vasantassa ca natthi vippavāsoti, tañca parivāsakāle ‘‘ekena bhikkhunā saddhi’’nti vacanato ekassapi bhikkhuno, mānattacaraṇakāle ‘‘catūhi pañcahi vā bhikkhūhi saddhi’’nti (cūḷava. aṭṭha. 102) vacanato ca catunnaṃ pañcannampi bhikkhūnaṃ hatthapāsabhūte dvādasahatthabbhantarepi vasituṃ labhati, natthi vippavāsoti daṭṭhabbaṃ.

Vattaṃ samādiyitvā tesaṃ bhikkhūnaṃ ārocitakālato pana paṭṭhāya kenaci karaṇīyena tesu bhikkhūsu gatesupi yathāvuttaaṭṭhakathāpāṭhanayena vippavāso na hoti. Tathā hi vuttaṃ vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.97) ‘‘sopi kenaci kammena purearuṇe eva gacchatīti iminā ārocanāya katāya sabbesupi bhikkhūsu bahivihāraṃ gatesu ūnegaṇecaraṇadoso vā vippavāsadoso vā na hoti ārocitattā sahavāsassāti dasseti. Tenāha ‘ayañcā’tiādī’’ti. Apare pana ācariyā ‘‘bahisīmāya vattasamādānaṭṭhāne vatiparikkhepopi pakatattabhikkhūheva kātabbo, na kammārahabhikkhūhi. Yathā loke bandhanāgārādi daṇḍakārakehi eva kattabbaṃ, na daṇḍārahehi, evamidhāpī’’ti vadanti, tampi aṭṭhakathādīsu na dissati. Na hi vatiparikkhepo daṇḍakammatthāya kārito, atha kho dassanūpacāravijahanatthameva. Tathā hi vuttaṃ sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.97) ‘‘gumbena vā vatiyā vā paṭicchannaṭṭhāneti dassanūpacāravijahanattha’’nti. Tathā vimativinodaniyampi (vi. vi. ṭī. cūḷavagga 2.97) ‘‘gumbena vātiādi dassanūpacāravijahanattha’’nti. Ito paraṃ aṭṭhakathāyaṃ vuttanayeneva parivāsadānañca mānattadānañca veditabbaṃ. Yattha pana saṃsayitabbaṃ atthi, tattha saṃsayavinodanatthāya kathetabbaṃ kathayāma.

Ekacce bhikkhū evaṃ vadanti – pārivāsiko bhikkhu vuḍḍhataropi samāno vatte samādinne navakaṭṭhāne ṭhito. Tathā hi vuttaṃ ‘‘yattha pana nisīdāpetvā parivisanti, tattha sāmaṇerānaṃ jeṭṭhakena, bhikkhūnaṃ saṅghanavakena hutvā nisīditabba’’nti (cūḷava. aṭṭha. 75) tasmā ārocitakālādīsu ‘‘ahaṃ bhante’’icceva vattabbaṃ, na ‘‘ahaṃ āvuso’’ti. Tatrevaṃ vicāraṇā kātabbā – pārivāsikādayo bhikkhū seyyāpariyantaāsanapariyantabhāgitāya navakaṭṭhāne ṭhitā, na ekantena navakabhūtattā. Tathā hi vuttaṃ bhagavatā ‘‘anujānāmi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhatta’’nti (cūḷava. 75). Aṭṭhakathāyañca (cūḷava. aṭṭha. 81) ‘‘pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, pakatatto bhikkhu āsanena nimantetabbo’’ti etissā pāḷiyā saṃvaṇṇanāya ‘‘vuṭṭhātabbaṃ, nimantetabboti tadahupasampannampi disvā vuṭṭhātabbameva, vuṭṭhāya ca ‘ahaṃ iminā sukhanisinno vuṭṭhāpito’ti parammukhena na gantabbaṃ, ‘idaṃ ācariya āsanaṃ, ettha nisīdathā’ti evaṃ nimantetabboyevā’’ti ettheva ‘‘ācariyā’’ti ālapanaviseso vutto, na aññattha. Yadi vuḍḍhatarenapi ‘‘bhante’’icceva vattabbo siyā, idhāpi ‘‘idaṃ, bhante, āsana’’nti vattabbaṃ bhaveyya, na pana vuttaṃ, tasmā na tesaṃ taṃ vacanaṃ sārato paccetabbaṃ. Imasmiṃ pana vinayasaṅgahappakaraṇe (vi. saṅga. aṭṭha. 237) ‘‘ārocentena sace navakataro hoti, ‘āvuso’ti vattabbaṃ. Sace vuḍḍhataro, ‘bhante’ti vattabba’’nti vuttaṃ, idañca ‘‘ekena bhikkhunā saddhi’’nti heṭṭhā vuttattā taṃ paṭiggāhakabhūtaṃ pakatattaṃ bhikkhuṃ sandhāya vuttanti daṭṭhabbaṃ.

Bahavo pana bhikkhū pārivāsikaṃ bhikkhuṃ saṅghamajjhe nisīdāpetvā vattaṃ yācāpetvā kammavācāpariyosāne samādāpetvā ārocanamakāretvā saṅghamajjhato nikkhamāpetvā parisapariyante nisīdāpetvā tattha nisinnena ārocāpetvā vattaṃ nikkhipāpenti, evaṃ karontānañca nesaṃ ayamadhippāyo – ayaṃ bhikkhu vatte asamādinne vuḍḍhaṭṭhāniyopi hoti, tasmā yācanakāle ca kammavācāsavanakāle ca vattasamādānakāle ca saṅghamajjhe nisīdanāraho hoti, vatte pana samādinne navakaṭṭhāniyo, tasmā na saṅghamajjhe nisīdanāraho, āsanapariyantabhāgitāya parisapariyanteyeva nisīdanārahoti, tadetaṃ evaṃ vicāretabbaṃ – ayaṃ bhikkhu saṅghamajjhe nisīdamāno āsanaṃ gahetvā yathāvuḍḍhaṃ nisinno na hoti, atha kho kammārahabhāvena āsanaṃ aggahetvā añjaliṃ paggahetvā ukkuṭikameva nisinno hoti, kammāraho ca nāma saṅghamajjheyeva ṭhapetabbo hoti, no bahi, tasmā ‘‘saṅghamajjhe nisīdanāraho na hotī’’ti na sakkā vattuṃ tasmiṃ kāle, nikkhamāpite ca vattārocanavattanikkhipanānaṃ aniṭṭhitattā aññamaññaṃ āhacca suṭṭhu nisinnaṃ bhikkhusaṅghaṃ pariharitumasakkuṇeyyattā, cīvarakaṇṇapādapiṭṭhiādīhi bādhitattā agāravakiriyā viya dissati, ārocanakiriyañca vattanikkhipanañca saṅghamajjheyeva kattabbaṃ pariyante nisīditvā karonto aṭṭhakathāvirodho hoti. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 97) ‘‘vattaṃ samādiyitvā tattheva saṅghassa ārocetabbaṃ…pe… ārocetvā sace nikkhipitukāmo, vuttanayeneva saṅghamajjhe nikkhipitabba’’nti. Kasmā? Samādānaṭṭhāneyeva ārocāpetvā tattheva nikkhipāpetvā niṭṭhitasabbakiccameva nikkhamāpetvā attano āsane nisīdāpento ñāyāgatoti amhākaṃ khanti.

Tathā sāyaṃ vattārocanakāle bahūsu pārivāsikesu vuḍḍhataraṃ paṭhamaṃ samādāpetvā ārocāpetvā anukkamena sabbapacchā navakataraṃ samādāpenti ārocāpenti, pāto nikkhipanakāle pana navakataraṃ paṭhamaṃ ārocāpetvā nikkhipāpenti, tato anukkamena vuḍḍhataraṃ sabbapacchā ārocāpetvā nikkhipāpenti. Tesaṃ ayamadhippāyo siyā – yadā dasa bhikkhū pakatattā dasa bhikkhū pārivāsikā honti, tadā vuḍḍhatarena paṭhamaṃ samādiyitvā ārocite tassa ārocanaṃ avasesā ekūnavīsati bhikkhū suṇanti, dutiyassa aṭṭhārasa, tatiyassa sattarasāti anukkamena hāyitvā sabbanavakassa ārocanaṃ dasa pakatattā suṇanti sesānaṃ apakatattabhāvato. Tato nikkhipanakāle sabbanavako pubbe attanā ārocitānaṃ dasannaṃ bhikkhūnaṃ ārocetvā nikkhipati, tato paṭilomena dutiyo ekādasannaṃ, tatiyo dvādasannanti anukkamena vaḍḍhitvā sabbajeṭṭhako attanā pubbe ārocitānaṃ ekūnavīsatibhikkhūnaṃ ārocetvā nikkhipati, evaṃ yathānukkamena nikkhipanaṃ hoti. Sabbajeṭṭhake pana paṭhamaṃ nikkhitte sati pubbe attanā ārocitānaṃ navannaṃ bhikkhūnaṃ tadā apakatattabhāvato ārocitānaṃ santike nikkhipanaṃ na hoti, tathā sesānaṃ. Tesaṃ pana ekaccānaṃ ūnaṃ hoti, ekaccānaṃ adhikaṃ, tasmā yathāvuttanayena sabbanavakato paṭṭhāya anukkamena nikkhipitabbanti.

Evaṃvādīnaṃ pana tesamāyasmantānaṃ vāde pakatattāyeva bhikkhū ārocetabbā honti, no apakatattā. Pubbe ārocitānaṃyeva santike vattaṃ nikkhipitabbaṃ hoti, no anārocitānaṃ. Evaṃ pana pakatattāyeva bhikkhū ārocetabbā na honti, atha kho apakatattāpi ‘‘sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohi aññamaññassa ārocetabba’’nti aṭṭhakathāyaṃ vuttattā. Pubbe ārocitānampi anārocitānampi santike ārocetvā nikkhipitabbameva ‘‘sace so bhikkhu kenacideva karaṇīyena pakkanto hoti, yaṃ aññaṃ sabbapaṭhamaṃ passati, tassa ārocetvā nikkhipitabba’’nti (cūḷava. aṭṭha. 102) vuttattā, tasmā tathā akarontepi sabbesaṃ ārocitattā natthi doso. Appekacce bhikkhū ‘‘pakatattassevāyaṃ ārocanā’’ti maññamānā sāyaṃ vuḍḍhapaṭipāṭiyā vattaṃ samādiyitvā ārocetvā attano sayanaṃ pavisitvā dvārajagganasayanasodhanādīni karontā aññesaṃ ārocitaṃ na suṇanti. Appekacce pāto sayaṃ ārocetvā nikkhipitvā aññesaṃ ārocanaṃ vā nikkhipanaṃ vā anāgametvā bhikkhācārādīnaṃ atthāya gacchanti, evaṃ karontānaṃ tesaṃ ārocanaṃ ekaccānaṃ asutabhāvasambhavato sāsaṅko hoti pārivāsikānaṃ aññamaññārocanassa pakaraṇesu āgatattā. Na kevalaṃ sāratthadīpaniyaṃyeva, atha kho vajirabuddhiṭīkāyampi (vajira. ṭī. cūḷavagga 76) ‘‘sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohipi aññamaññassa ārocetabbaṃ avisesena ‘āgantukena ārocetabbaṃ, āgantukassa ārocetabba’nti vuttattā’’ti vuttaṃ.

Tathā appekacce pakatattā bhikkhū pārivāsikesu bhikkhūsu sāyaṃ vattasamādānatthaṃ pakatattasālato nikkhamitvā attano attano sayanasamīpaṃ gatesu attano sayanapaññāpanapaakkhāraṭhapanaaññamaññaālāpasallāpakaraṇādivasena āḷolentā pārivāsikānaṃ vattārocanaṃ na suṇanti, na manasi karonti. Appekacce pāto vattanikkhipanakāle pārivāsikabhikkhūsu vattārocanavattanikkhipanāni karontesupi niddāpasutā hutvā na suṇanti. Evaṃ karontānampi tesaṃ ekaccānaṃ assutasambhavato vattārocanaṃ sāsaṅkaṃ hotīti. Hotu sāsaṅkaṃ, suṇantānaṃ assutasambhavepi ārocakānaṃ sammāārocanena vattassa paripuṇṇattā ko dosoti ce? Ārocakānaṃ sammā ārocitattā vatte paripuṇṇepi vattabhedadukkaṭatova vimutto siyā, na ratticchedato. Vuttañhi samantapāsādikāyaṃ (cūḷava. aṭṭha. 76) ‘‘sace vāyamantopi sampāpuṇituṃ vā sāvetuṃ vā na sakkoti, ratticchedova hoti, na vattabhedadukkaṭa’’nti.

Athaññe bhikkhū vattaṃ samādiyitvā rattiṃ nipannā niddābhāvena manussasaddampi suṇanti, bheriādisaddampi suṇanti, sakaṭanāvādiyānasaddampi suṇanti, te tena saddena āsaṅkanti ‘‘bhikkhūnaṃ nu kho aya’’nti, te tena kāraṇena ratticchedaṃ maññanti. Kasmā? ‘‘Ayañca nesaṃ chattasaddaṃ vā ukkāsitasaddaṃ vā khipitasaddaṃ vā sutvā āgantukabhāvaṃ jānāti, gantvā ārocetabbaṃ. Gatakāle jānantenapi anubandhitvā ārocetabbameva. Sampāpuṇituṃ asakkontassa ratticchedova hoti, na vattabhedadukkaṭa’’nti (cūḷava. aṭṭha. 76) vuttattāti. Te evaṃ saññāpetabbā – māyasmanto evaṃ maññittha, nāyaṃ pāṭho bahisīmaṭṭhavasena vutto, atha kho upacārasīmaṭṭhavasena vutto. Vuttañhi tattheva ‘‘yepi antovihāraṃ appavisitvā upacārasīmaṃ okkamitvā gacchantī’’ti. Tatthapi āgantukabhāvassa jānitattā ratticchedo hoti, tasmā dūresaddasavanamattena ratticchedo natthi, ‘‘ayaṃ bhikkhūnaṃ saddo, ayaṃ bhikkhūhi vāditabherighaṇṭādisaddo, ayaṃ bhikkhūhi pājitasakaṭanāvādisaddo’’ti nisinnaṭṭhānato jānantoyeva ratticchedakaro hoti. Tenāha ‘‘āyasmā karavīkatissatthero ‘samaṇo aya’nti vavatthānameva pamāṇa’’nti.

Divā dūre gacchantaṃ janakāyaṃ disvāpi ‘‘ime bhikkhū nu kho’’ti parikappentā ratticchedaṃ maññanti, tampi akāraṇaṃ. Kasmā? ‘‘Bhikkhū’’ti vavatthānassa abhāvā. Vuttañhi aṭṭhakathāyaṃ ‘‘nadīādīsu nāvāya gacchantampi paratīre ṭhitampi ākāse gacchantampi pabbatathalaaraññādīsu dūre ṭhitampi bhikkhuṃ disvā sace ‘bhikkhū’ti vavatthānaṃ atthi, nāvādīhi vā gantvā mahāsaddaṃ katvā vā vegena anubandhitvā vā ārocetabba’’nti. Iti bhikkhuṃ disvāpi ‘‘bhikkhū’’ti vavatthānameva pamāṇaṃ. Abhikkhuṃ pana ‘‘bhikkhū’’ti vavatthāne santepi vā asantepi vā kiṃ vattabbaṃ atthi, bahavo pana bhikkhū idaṃ rūpadassanaṃ saddasavanañca āsaṅkantā ‘‘pabhāte sati taṃ dvayaṃ bhaveyya, tasmā manussānaṃ gamanakālasaddakaraṇakālato pubbeyeva vattaṃ nikkhipitabba’’nti maññamānā anuggateyeva aruṇe vattaṃ nikkhipanti, tadayuttaṃ ratticchedattāti.

Atha pana vinayadharena ‘‘kittakā te āpattiyo, chādesi, kīvatīhaṃ paṭicchādesī’’ti puṭṭho samāno ‘‘ahaṃ, bhante, āpattipariyantaṃ na jānāmi, rattipariyantaṃ na jānāmi, āpattipariyantaṃ nassarāmi, rattipariyantaṃ nassarāmi, āpattipariyante vematiko, rattipariyante vematiko’’ti vutte ‘‘ayaṃ bhikkhu suddhantaparivāsāraho’’ti ñatvā tassapi duvidhattā cūḷasuddhantamahāsuddhantavasena ‘‘tesu ayaṃ bhikkhu imassa araho’’ti ñāpanatthaṃ upasampadato paṭṭhāya anulomakkamena vā ārocitadivasato paṭṭhāya paṭilomakkamena vā ‘‘kittakaṃ kālaṃ tvaṃ ārocanaāvikaraṇādivasena suddho’’ti pucchitvā ‘‘āma bhante, ettakaṃ kālaṃ ahaṃ suddhomhī’’ti vutte ‘‘ayaṃ bhikkhu ekaccaṃ rattipariyantaṃ jānāti, tasmā cūḷasuddhantāraho’’ti ñatvā tassa suddhakālaṃ apanetvā asuddhakālavasena pariyantaṃ katvā cūḷasuddhantaparivāso dātabbo. Ayaṃ uddhampi ārohati, adhopi orohati. Yo pana anulomavasena vā paṭilomavasena vā pucchiyamāno ‘‘sakalampi rattipariyantaṃ ahaṃ na jānāmi nassarāmi, vematiko homī’’ti vutte ‘‘ayaṃ bhikkhu sakalampi rattipariyantaṃ na jānāti, tasmā mahāsuddhantāraho’’ti ñatvā tassa upasampadato paṭṭhāya yāva vattasamādānā ettakaṃ kālaṃ pariyantaṃ katvā mahāsuddhantaparivāso dātabbo. Uddhaṃārohanaadhoorohanabhāvo panesaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) vuttoyeva. Ito parampi vidhānaṃ aṭṭhakathāyaṃ āgatanayeneva daṭṭhabbaṃ.

Idāni pana bahavo bhikkhū ‘‘ayaṃ cūḷasuddhantāraho, ayaṃ mahāsuddhantāraho’’ti avicinantā antokammavācāyaṃ ‘‘āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko’’ti avisesavacanameva manasi karontā ‘‘imāya kammavācāya dinnaṃ suddhantaparivāsaṃ gahetvā pañcāhamattaṃ vā dasāhamattaṃ vā parivasitvā apariyantarattipaṭicchāditāhi apariyantāhi āpattīhi mokkho hotī’’ti maññantā pañcāhamattaṃ vā dasāhamattaṃ vā parivasitvā mānattaṃ yācanti, evaṃ karontā te bhikkhū sahassakkhattuṃ parivasantāpi āpattito na mucceyyuṃ. Kasmāti ce? Pāḷiyā ca aṭṭhakathāya ca virujjhanato. Vuttañhi pāḷiyaṃ (pārā. 442) ‘‘yāvatīhaṃ jānaṃ paṭicchādeti, tāvatīhaṃ tena bhikkhunā akāmā parivatthabbaṃ. Parivutthaparivāsena bhikkhunā uttari chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ. Ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo’’ti, tasmā paṭicchannadivasamattaṃ aparivasitvā mānattāraho nāma na hoti, amānattārahassa mānattadānaṃ na ruhati, aciṇṇamānatto abbhānāraho na hoti, anabbhānārahassa abbhānaṃ na ruhati, anabbhito bhikkhu āpattimutto pakatatto na hotīti ayamettha bhagavato adhippāyo.

Aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) pana cūḷasuddhante ‘‘taṃ gahetvā parivasantena yattakaṃ kālaṃ attano suddhiṃ jānāti, tattakaṃ apanetvā avasesaṃ māsaṃ vā dvimāsaṃ vā parivasitabba’’nti, mahāsuddhante ‘‘taṃ gahetvā gahitadivasato yāva upasampadadivaso, tāva rattiyo gaṇetvā parivasitabba’’nti vuttaṃ, tasmā paṭicchannarattippamāṇaṃ parivasantoyeva mānattāraho hoti, na pañcāhadasāharattippamāṇamattaṃ parivasantoti ayaṃ aṭṭhakathācariyānaṃ adhippāyo. Teneva ca kāraṇena desanāārocanādīhi sabbakālaṃ āpattiṃ sodhetvā vasantānaṃ lajjīpesalānaṃ sikkhākāmānaṃ bhikkhūnaṃ suddhantaparivāsaṃ dātuṃ ayuttarūpo, desanāārocanādīhi āpattiṃ asodhetvā pamādavasena cirakālaṃ vasantānaṃ janapadavāsikādīnaṃ dātuṃ yuttarūpoti veditabbaṃ. Etthāpi avasesavinicchayo aṭṭhakathāyaṃ vuttanayeneva veditabbo.

Atha pana vinayadharena ‘‘tvaṃ, āvuso, kataraāpattiṃ āpanno, kati rattiyo te chāditā’’ti puṭṭho ‘‘ahaṃ, bhante, saṅghādisesaṃ āpattiṃ āpajjitvā pakkhamattaṃ paṭicchāditā, tenāhaṃ saṅghaṃ pakkhaparivāsaṃ yācitvā saṅghena dinne pakkhaparivāse parivasitvā anikkhittavattova hutvā antarā saṅghādisesāpattiṃ āpajjitvā pañcāhamattaṃ chāditā’’ti vutte ‘‘ayaṃ bhikkhu samodhānaparivāsāraho, tīsu ca samodhānaparivāsesu odhānasamodhānāraho’’ti ñatvā ‘‘tena hi bhikkhu tvaṃ mūlāyapaṭikassanāraho’’ti vatvā taṃ mūlāya paṭikassitvā parivutthadivase adivase katvā antarā paṭicchanne pañca divase mūlāpattiyā paṭicchannesu divasesu samodhānetvā odhānasamodhāno dātabbo. Ito parāni odhānasamodhāne vattabbavacanāni pāḷiyaṃ aṭṭhakathāyañca vuttanayeneva veditabbāni.

Atha pana vinayadharena puṭṭho ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ, sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo dasāhappaṭicchannāyo’’ti vutte ‘‘ayaṃ bhikkhu agghasamodhānāraho’’ti ñatvā tāsaṃ āpattīnaṃ yā āpattiyo ciratarappaṭicchannāyo, tāsaṃ agghena samodhānaparivāso dātabbo. Tatrevaṃ vadanti – ‘‘yā āpattiyo ciratarappaṭicchannāyo, tāsaṃ agghena samodhānaparivāso dātabbo’’ti vutto, evaṃ sante pakkhappaṭicchannamāsappaṭicchannādīsu kathanti? Tesupi ‘‘yā āpattiyo pakkhappaṭicchannāyo, yā āpattiyo māsappaṭicchannāyo’’ti vattabboti. Yadi evaṃ pāḷivirodho āpajjati. Pāḷiyañhi dasāhappaṭicchannapariyosānā eva āpatti dassitā, na pakkhappaṭicchannamāsappaṭicchannādayoti? Saccaṃ, pāḷiyaṃ tathādassanaṃ pana nayadassanamattaṃ. Tathā hi vuttaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) ‘‘pañcadasa divasāni paṭicchannāya ‘pakkhappaṭicchanna’nti vatvā yojanā kātabbā…pe… evaṃ yāva saṭṭhisaṃvaccharaṃ, atirekasaṭṭhisaṃvaccharappaṭicchannanti vā tato vā bhiyyopi vatvā yojanā kātabbā’’ti. Mahāpadumattherenapi vuttaṃ ‘‘ayaṃ samuccayakkhandhako nāma buddhānaṃ ṭhitakālasadiso, āpatti nāma paṭicchannā vā hotu appaṭicchannā vā samakaūnataraatirekappaṭicchannā vā, vinayadharassa kammavācaṃ yojetuṃ samatthabhāvoyevettha pamāṇa’’nti, tasmā pakkhappaṭicchannādīnaṃ kammavācākaraṇe kukkuccaṃ na kātabbanti.

Hotu, evampi pakkhappaṭicchannaṃ pariyantaṃ katvā katāya kammavācāya tato uddhaṃ āpatti natthīti kathaṃ jāneyyāti? Idāni sikkhākāmā bhikkhū devasikampi desanārocanāvikaraṇāni karonti ekāhikadvīhikādivasenapi, kiccapasutā hutvā tathā asakkontāpi uposathadivasaṃ nātikkamanti, gilānādivasena tadatikkantāpi atikkantabhāvaṃ jānanti, tasmā tadatikkantabhāve sati atirekapakkhappaṭicchannamāsappaṭicchannādivasena vaḍḍhetvā kammavācaṃ kareyya, tadatikkantabhāve pana asati pakkhappaṭicchannapariyantā hoti, tasmā pakkhapariyantakammavācākaraṇaṃ ñāyāgataṃ hotīti daṭṭhabbaṃ.

Evaṃ hotu, tathāpi yadetaṃ ‘‘sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo pakkhappaṭicchannāyo’’ti vuttaṃ, tattha imināyeva anukkamena mayā paṭicchāditā āpattiyo hontīti kathaṃ jāneyya, ajānane ca sati ‘‘yā ca khvāyaṃ, āvuso, āpatti ajānappaṭicchannā, adhammikaṃ tassā āpattiyā parivāsadānaṃ, adhammattā na ruhatī’’ti idaṃ āpajjatīti? Nāpajjati. Tattha hi āpattiyā āpannabhāvaṃ ajānanto hutvā paṭicchādeti, tasmā ‘‘āpatti ca hoti āpattisaññī cā’’ti vuttaāpattisaññitābhāvā appaṭicchannameva hoti, tasmā appaṭicchannāya āpattiyā parivāsadānaṃ adhammikaṃ hoti. Idha pana ‘‘ettakā rattiyo mayā chāditā’’ti channakālameva na jānāti, tadajānabhāve satipi parivāsadānaṃ ruhati. Teneva ca kāraṇena suddhantaparivāse (cūḷava. 156-157) ‘‘āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati, āpattipariyante vematiko, rattipariyante vematiko’’ti rattipariyantassa ajānanaasaraṇavematikabhāve satipi parivāsadānaṃ vuttaṃ, tasmā chāditakālaṃ tathato ajānantopi ‘‘sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo pakkhappaṭicchannāyo’’ti ettha appaviṭṭhassa abhāvā sampajjatiyevāti daṭṭhabbaṃ.

Athāpi evaṃ vadeyyuṃ – ‘‘sambahulā āpattiyo ekāhappaṭicchannāyo…pe… sambahulā āpattiyo pakkhappaṭicchannāyo’’ti vutte tesu divasesu āpattiyo atthi paṭicchannāyopi, atthi appaṭicchannāyopi, atthi cirappaṭicchannāyopi, atthi acirappaṭicchannāyopi, atthi ekāpi, atthi sambahulāpi, sabbā tā āpattiyo eteneva padena saṅgahitā siyunti? Saṅgahitā eva. Na hettha saṃsayo kātabbo. Vuttañhetaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) ‘‘aññasmiṃ pana āpattivuṭṭhāne idaṃ lakkhaṇaṃ – yo appaṭicchannaṃ āpattiṃ ‘paṭicchannā’ti vinayakammaṃ karoti, tassa āpatti vuṭṭhāti. Yo paṭicchannaṃ ‘appaṭicchannā’ti vinayakammaṃ karoti, tassa na vuṭṭhāti. Acirappaṭicchannaṃ ‘cirappaṭicchannā’ti karontassapi vuṭṭhāti, cirappaṭicchannaṃ ‘acirappaṭicchannā’ti karontassa na vuṭṭhāti. Ekaṃ āpattiṃ āpajjitvā ‘sambahulā’ti karontassapi vuṭṭhāti ekaṃ vinā sambahulānaṃ abhāvato. Sambahulā pana āpajjitvā ‘ekaṃ āpajji’nti karontassa na vuṭṭhātī’’ti, tasmā etehi padehi sabbāsaṃ paṭicchannāpattīnaṃ saṅgahitattā tāhi āpattīhi vuṭṭhānaṃ sambhavatīti daṭṭhabbaṃ.

Atha pana vinayadharena puṭṭho ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ, ekaṃ kāyasaṃsaggaṃ, ekaṃ duṭṭhullavācaṃ, ekaṃ attakāmaṃ, ekaṃ sañcarittaṃ, ekaṃ kuṭikāraṃ, ekaṃ vihārakāraṃ, ekaṃ duṭṭhadosaṃ, ekaṃ aññabhāgiyaṃ, ekaṃ saṅghabhedaṃ, ekaṃ bhedānuvattakaṃ, ekaṃ dubbacaṃ, ekaṃ kuladūsaka’’nti vutte ‘‘ayaṃ bhikkhu missakasamodhānaparivāsāraho’’ti ñatvā aṭṭhakathāyaṃ (cūḷava. aṭṭha. 102) āgatanayena parivāso dātabbo. Etthāha – agghasamodhānamissakasamodhānānaṃ ko viseso, kiṃ nānākaraṇanti? Vuccate – agghasamodhānaparivāso acirappaṭicchannā āpattiyo cirappaṭicchannāyaṃ āpattiyaṃ samodhānetvā tassā cirappaṭicchannāya āpattiyā agghavasena dīyati, missakasamodhānaparivāso nānāvatthukā āpattiyo samodhānetvā tāsaṃ missakavasena dīyati, ayametesaṃ viseso. Atha vā agghasamodhāno sabhāgavatthūnaṃ āpattīnaṃ samodhānavasena hoti, itaro visabhāgavatthūnanti ācariyā. Tenevāha ācariyavajirabuddhitthero (vajira. ṭī. cūḷavagga 102) ‘‘agghasamodhāno nāma sabhāgavatthukāyo sambahulā āpattiyo āpannassa bahurattiṃ paṭicchāditāpattiyaṃ nikkhipitvā dātabbo, itaro nānāvatthukānaṃ vasenāti ayametesaṃ viseso’’ti.

Atha siyā ‘‘evaṃ cirappaṭicchannāyo ca acirappaṭicchannāyo ca nānāvatthukāyo āpattiyo āpajjantassa ko parivāso dātabbo agghasamodhāno vā missakasamodhāno vā, atha tadubhayā vā’’ti. Kiñcettha – yadi agghasamodhānaṃ dadeyya, cirappaṭicchannāhi ca acirappaṭicchannāhi ca sabhāgavatthukāhi āpattīhi vuṭṭhito bhaveyya, cirappaṭicchannāhi ca acirappaṭicchannāhi ca no visabhāgavatthukāhi. Yadi ca missakasamodhānaṃ dadeyya, samānakālappaṭicchannāhi visabhāgavatthūhi āpattīhi vuṭṭhito bhaveyya, no asamānakaālappaṭicchannāhi sabhāgavatthukāhi ca, atha tadubhayampi dadeyya, ‘‘ekasmiṃ kamme dve parivāsā dātabbā’’ti neva pāḷiyaṃ, na aṭṭhakathāyaṃ vuttanti? Vuccate – idañhi sabbampi parivāsādikaṃ vinayakammaṃ vatthuvasena vā gottavasena vā nāmavasena vā āpattivasena vā kātuṃ vaṭṭatiyeva.

Tattha sukkavissaṭṭhīti vatthu ceva gottañca. Saṅghādisesoti nāmañceva āpatti ca. Tattha ‘‘sukkavissaṭṭhiṃ kāyasaṃsagga’’ntiādivacanenāpi ‘‘nānāvatthukāyo’’ti vacanenapi vatthu ceva gottañca gahitaṃ hoti, ‘‘saṅghādiseso’’ti vacanenapi ‘‘āpattiyo’’ti vacanenapi nāmañceva āpatti ca gahitā hoti, tasmā agghasamodhānavasena parivāse dinne ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajji’’ntiādivacaneneva vatthussa ca gottassa ca nāmassa ca āpattiyā ca gahitattā cirappaṭicchannāhi acirappaṭicchannāhi ca sabhāgavatthukāhi ca visabhāgavatthukāhi ca sabbāhi āpattīhi vuṭṭhātīti daṭṭhabbaṃ. Vuttañhetaṃ samantapāsādikāyaṃ ‘‘ettha ca ‘saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo’tipi ‘saṅghādisesā āpattiyo āpajji’ntipi evaṃ pubbe vuttanayena vatthuvasenapi gottavasenapi nāmavasenapi āpattivasenapi yojetvā kammavācaṃ kātuṃ vaṭṭatiyevāti ayaṃ missakasamodhāno’’ti, imasmiñca vinayasaṅgahappakaraṇe (vi. saṅga. aṭṭha. 245) tatheva vatvā ‘‘tasmā na idha visuṃ kammavācaṃ yojetvā dassayissāma, pubbe sabbāpattisādhāraṇaṃ katvā yojetvā dassitāya eva kammavācāya nānāvatthukāhipi āpattīhi vuṭṭhānasambhavato sāyevettha kammavācā ala’’nti.

Yadi evaṃ ācariyavajirabuddhittherena dvinnaṃ viseso na vattabbo, atha kasmā vuttoti? Tīsu samodhānaparivāsesu odhānasamodhāno mūlāyapaṭikassanāya odhūnitakāleyeva dātabbo, agghasamodhānamissakasamodhānaparivāsā pana visuṃyeva dātabbā. ‘‘Evaṃ dinne etesaṃ ko viseso’’ti cintāyaṃ visesasambhavamattadassanatthaṃ vutto. Aṭṭhakathāyaṃ pana parivāsādikammassa lakkhaṇaṃ dassetuṃ ‘‘vatthuvasena vā’’tiādimāha, tasmā lakkhaṇavaseneva sabhāgavatthukāhipi āpattīhi vuṭṭhānaṃ sambhavati. Teneva ca kāraṇena sāratthadīpanināmikāyaṃ vinayaṭīkāyañca vimativinodanināmikāyaṃ vinayaṭīkāyañca na koci viseso vuttoti daṭṭhabbo.

Yadi evaṃ missakasamodhānakammavācāyapi cirappaṭicchannāhi acirappaṭicchannāhipi āpattīhi vuṭṭhānaṃ sambhaveyya. Tatthapi hi ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo’’tipi ‘‘ekā sukkavissaṭṭhi…pe… ekā kuladūsakā’’tipi vattabbaṃ. Evaṃ sati ‘‘sambahulā’’tipi ‘‘saṅghādisesā āpattiyo’’tipi vatthugottanāmāpattīhi kittanasambhavato cirappaṭicchannāhipi acirappaṭicchannāhipi āpattīhi vuṭṭhānaṃ sambhaveyyāti? Na panevaṃ daṭṭhabbaṃ. Vatthādikittanañhi sabbāpattīnaṃ gaṇhanatthaṃ hoti. Evaṃ gaṇhantepi paṭicchannakālassa akathitattā ‘‘ettakaṃ nāma kālaṃ parivasitabba’’nti na paññāyati, tasmiṃ apaññāyamāne tena pamāṇena parivāso na hoti, tasmiṃ asati āpattito vuṭṭhānaṃ na sambhavati, tasmā missakasamodhānakammavācāya cirappaṭicchannāhipi acirappaṭicchannāhipi āpattīhi vuṭṭhānaṃ na sambhavatīti daṭṭhabbaṃ.

Parivāsavinicchayakathā niṭṭhitā.

Mānattavinicchayakathā

Mānattakathāyampi mānattaṃ nāma appaṭicchannamānattaṃ paṭicchannamānattaṃ pakkhamānattaṃ samodhānamānattanti catubbidhaṃ hoti. Tattha yo bhikkhu saṅghādisesaṃ āpattiṃ āpajjitvā taṃ divasameva āroceti, ekarattimattampi na paṭicchādeti, tassa parivāsaṃ adatvāva dinnaṃ mānattaṃ appaṭicchannamānattaṃ nāma. Yo āpajjitvā dasahi ākārehi vinā taṃ divasaṃ nāroceti, ekarattādivasena paṭicchādeti, tattha yathāpaṭicchannadivasaṃ parivāsaṃ datvā parivutthaparivāsassa dinnaṃ mānattaṃ paṭicchannamānattaṃ nāma. Āpattiṃ āpajjitvā paṭicchannāya vā appaṭicchannāya vā bhikkhuniyā pakkhamattameva dinnaṃ mānattaṃ pakkhamānattaṃ nāma. Bhikkhu pana paṭicchannāya āpattiyā parivasitvā anikkhittavattakāleyeva puna āpajjitvā na paṭicchādeti, tassa mūlāya paṭikassitvā parivutthadivase adivase katvā appaṭicchāditattā samodhānaparivāsaṃ adatvā dinnaṃ mānattaṃ samodhānamānattaṃ nāma. Mānattārahakālepi mānattacaraṇakālepi abbhānārahakālepi eseva nayo. Tesu tīṇi mānattāni aṭṭhakathāyaṃ vuttanayena suviññeyyattā na vuttāni. Pakkhamānattaṃ pacchā āgamissati.

Yāni pana parivāsamānattāni anavaṭṭhitattā puthujjanassa gihiādivasena parivattane sati puna dātabbādātabbabhāve saṅkitabbāni, tāni dassetuṃ pāḷiyaṃ anekehi pakārehi vitthārato vuttāni. Tesu bhikkhūnaṃ saṃsayavinodanatthāya ekadesaṃ dassetuṃ ‘‘sace kocī’’tiādimāha. Tattha vibbhamatīti virūpo hutvā bhamati, hīnāyāvattati gihī hotīti attho. Sāmaṇero hotīti upasampannabhāvaṃ jahitvā sāmaṇerabhāvaṃ upagacchati. Tattha pārājikappattabhāvena vā ‘‘gihīti maṃ dhārethā’’tiādinā sikkhāpaccakkhānena vā gihī hoti. Tesu paṭhamena puna upasampadāya abhabbattā puna parivāso na ruhatiyeva, dutiyena pana puna upasampadāya bhabbattā ‘‘so ce puna upasampajjatī’’ti vuttaṃ. Itaro pana pārājikappattabhāvena sāmaṇero na hoti. Kasmā? Saraṇagamanādīnaṃ vinassanato. Vuttañhi vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.108) ‘‘upasampannānampi pārājikasamaāpattiyā saraṇagamanādisāmaṇerabhāvassapi vinassanato senāsanaggāho ca paṭippassambhati, saṅghalābhampi tena labhantīti veditabba’’nti, gihī pana hutvā puna sāmaṇerabhāvamattaṃ laddhabbaṃ hoti. ‘‘Sāmaṇeroti maṃ dhārethā’’tiādinā pana sikkhāpaccakkhāne kate siyā sāmaṇerabhāvo, tatopi puna upasampajjitukāmatāya sati siyā upasampannabhāvo. ‘‘Gihīti maṃ dhārethā’’tiādinā sikkhāpaccakkhānaṃ katvā gihibhāvaṃ upagatepi puna sāmaṇerapabbajjaṃ pabbajitvā sāmaṇero hoti. Tato puna upasampajjituṃ laddhabbattā ‘‘puna upasampajjatī’’ti vutto. Tesaṃ bhikkhubhāve parivāse aniṭṭhitepi gihisāmaṇerabhāvaṃ pattattā parivāso na ruhati upasampannānameva parivāsassa bhagavatā paññattattāti attho.

Evaṃ sante puna upasampajjantassa kiṃ parivāso puna dātabboti āha ‘‘so ce puna upasampajjatī’’tiādi. Tassattho – so vibbhantako so vā sāmaṇero puna upasampannabhāvaṃ upagacchati, purimaṃ pubbe bhikkhubhūtakāle dinnaṃ parivāsadānaṃ eva idāni parivāsadānaṃ hoti. Yo parivāso pubbe bhikkhubhūtakāle dinno, so parivāso sudinno, dudinno na hoti. Yo yattako kālo parivuttho, so tattako kālo suparivutthoyeva hoti, na duparivuttho, tasmā avaseso kālo parivasitabboti. Idaṃ vuttaṃ hoti – pubbe bhikkhukāle pakkhappaṭicchannāya āpattiyā parivāsaṃ gahetvā dasadivasamattaṃ parivasitvā aniṭṭhiteyeva parivāse vibbhamitvā sāmaṇero vā hutvā puna upasampannena avasesapañcadivase parivasitvā parivāso niṭṭhāpetabboti. Mānattārahādīsupi eseva nayo. Ummattakādīsupi tasmiṃ kāle ajānantattā ‘‘parivāso na ruhatī’’ti vuttaṃ. Tiṇṇampi ukkhittakānaṃ kammanānāsaṃvāsakattā tehi sahasaṃvāsoyeva natthīti ukkhittakānaṃ parivāso na ruhatīti vuttaṃ.

Sace puna osārīyatīti ukkhepanīyakammaṃ paṭippassambhanavasena samānasaṃvāsakabhāvaṃ pavesīyati. ‘‘Sace kassaci bhikkhuno itthiliṅgaṃ pātubhavatī’’tiādīsu aṭṭhakathāyaṃ vuttanayeneva attho suviññeyyo hoti. Yaṃ pana vuttaṃ ‘‘pakkhamānattaṃ pacchā āgamissatī’’ti, tatrevaṃ jānitabbaṃ – pakkhamānattanti bhikkhuniyā dātabbamānattaṃ. Taṃ pana paṭicchannāyapi appaṭicchannāyapi āpattiyā aḍḍhamāsamattameva dātabbaṃ. Vuttañhetaṃ ‘‘garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabba’’nti (pāci. 149; cūḷava. 403; a. ni. 8.51). Taṃ pana bhikkhunīhi attano sīmaṃ sodhetvā vihārasīmāya vā vihārasīmaṃ sodhetuṃ asakkontīhi khaṇḍasīmāya vā sabbantimena paricchedena catuvaggagaṇaṃ sannipātāpetvā dātabbaṃ. Sace ekā āpatti hoti, ekissā vasena, sace dve vā tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā, tāsaṃ tāsaṃ vasena vatthugottanāmaāpattīsu yaṃ yaṃ icchati, taṃ taṃ ādāya yojanā kātabbā.

Tatridaṃ ekāpattivasena mukhamattanidassanaṃ – tāya āpannāya bhikkhuniyā bhikkhunisaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ‘‘ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ, sāhaṃ, ayya,e ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācāmī’’ti. Evaṃ tikkhattuṃ yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo ‘‘suṇātu me, ayye, saṅgho, ayaṃ itthannāmā bhikkhunī ekaṃ āpattiṃ āpajji gāmantaraṃ, sā saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ dadeyya, esā ñatti. Suṇātu me, ayye, saṅgho…pe… dutiyampi. Tatiyampi etamatthaṃ vadāmi. Suṇātu me, ayye, saṅgho…pe… bhāseyya. Dinnaṃ saṅghena itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya pakkhamānattaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Kammavācāpariyosāne vattaṃ samādiyitvā bhikkhumānattakathāyaṃ vuttanayeneva saṅghassa ārocetvā nikkhittavattaṃ vasitukāmāya tatheva saṅghassa majjhe vā pakkantāsu bhikkhunīsu ekabhikkhuniyā vā dutiyikāya vā santike vuttanayeneva nikkhipitabbaṃ. Aññissā pana āgantukāya santike ārocetvā nikkhipitabbaṃ, nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati.

Puna samādiyitvā aruṇaṃ uṭṭhapentiyā pana bhikkhunīnaṃyeva santike vasituṃ na labbhati. ‘‘Ubhatosaṅghe pakkhamānattaṃ caritabba’’nti hi vuttaṃ, tasmā assā ācariyupajjhāyāhi vihāraṃ gantvā saṅgāhakapakkhe ṭhito eko mahāthero vā dhammakathiko vā bhikkhu vattabbo ‘‘ekissā bhikkhuniyā vinayakammaṃ kattabbamatthi, tatra no ayyā cattāro bhikkhū pesethā’’ti. Saṅgahaṃ akātuṃ na labbhati, ‘‘pesessāmā’’ti vattabbaṃ. Catūhi pakatattabhikkhunīhi mānattacāriniṃ bhikkhuniṃ gahetvā antoaruṇeyeva nikkhipitvā gāmūpacārato dve leḍḍupāte atikkamitvā maggā okkamma gumbavatiādīhi paṭicchanne ṭhāne nisīditabbaṃ, vihārūpacāratopi dve leḍḍupātā atikkamitabbā. Catūhi pakatattabhikkhūhipi tattha gantabbaṃ, gantvā pana bhikkhunīhi saddhiṃ na ekaṭṭhāne nisīditabbaṃ, paṭikkamitvā avidūre ṭhāne nisīditabbaṃ. Kurundimahāpaccarīsu pana ‘‘bhikkhunīhi byattaṃ ekaṃ vā dve vā upāsikāyo bhikkhūhipi ekaṃ vā dve vā upāsake attarakkhaṇatthāya gahetvā gantabba’’nti vuttaṃ. Kurundiyaṃyeva ca ‘‘bhikkhunupassayassa ca vihārassa ca upacāraṃ muñcituṃ vaṭṭatī’’ti vuttaṃ, ‘‘gāmassā’’ti na vuttaṃ.

Evaṃ nisinnesu pana bhikkhunīsu ca bhikkhūsu ca tāya bhikkhuniyā ‘‘mānattaṃ samādiyāmi, vattaṃ samādiyāmī’’ti vattaṃ samādiyitvā bhikkhunisaṅghassa tāva evaṃ ārocetabbaṃ ‘‘ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ, sāhaṃ saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yāciṃ, tassā me saṅgho ekissā āpattiyā gāmantarāya pakkhamānattaṃ adāsi, sāhaṃ mānattaṃ carāmi, vediyāmahaṃ ayye, vediyatīti maṃ saṅgho dhāretū’’ti.

Tato bhikkhusaṅghassa santikaṃ gantvā evaṃ ārocetabbaṃ ‘‘ahaṃ, ayyā, ekaṃ āpattiṃ āpajjiṃ…pe… vediyāmahaṃ ayyā, vediyatīti maṃ saṅgho dhāretū’’ti. Idhāpi yāya kāyaci bhāsāya ārocetuṃ vaṭṭati. Ārocetvā ca bhikkhunisaṅghasseva santike nisīditabbaṃ, ārocitakālato paṭṭhāya bhikkhūnaṃ gantuṃ vaṭṭati. Sace sāsaṅkā hoti, bhikkhuniyo tattheva ṭhānaṃ paccāsīsanti, ṭhātabbaṃ. Sace añño bhikkhu vā bhikkhunī vā taṃ ṭhānaṃ eti, passantiyā ārocetabbaṃ. No ce āroceti, ratticchedo ceva vattabhedadukkaṭañca. Sace ajānantiyā eva upacāraṃ okkamitvā gacchati, ratticchedova hoti, na vattabhedadukkaṭaṃ. Sace bhikkhuniyo upajjhāyādīnaṃ vattakaraṇatthaṃ pageva gantukāmā honti, rattivippavāsagaṇaohīyanagāmantarāpattirakkhaṇatthaṃ ekaṃ bhikkhuniṃ ṭhapetvā gantabbaṃ, tāya aruṇe uṭṭhite tassā santike vattaṃ nikkhipitabbaṃ. Etenupāyena akhaṇḍā pañcadasa rattiyo mānattaṃ caritabbaṃ.

Anikkhittavattāya pana pārivāsikakkhandhake vuttanayeneva sammā vattitabbaṃ. Ayaṃ pana viseso – ‘‘āgantukassa ārocetabba’’nti ettha yattakā purebhattaṃ vā pacchābhattaṃ vā taṃ gāmaṃ bhikkhū vā bhikkhuniyo vā āgacchanti, sabbesaṃ ārocetabbaṃ. Anārocentiyā ratticchedo ceva vattabhedadukkaṭañca. Sacepi rattiṃ koci bhikkhu taṃ gāmūpacāraṃ okkamitvā gacchati, ratticchedo hotiyeva, ajānanapaccayā pana vattabhedato muccati. Kurundīādīsu pana ‘‘anikkhittavattabhikkhūnaṃ vuttanayeneva kathetabba’’nti vuttaṃ, taṃ pārivāsikavattādīnaṃ upacārasīmāya paricchinnattā yuttataraṃ dissati. Uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, catunnaṃ bhikkhūnañca bhikkhunīnañca devasikaṃ ārocetabbaṃ. Sace bhikkhūnaṃ tasmiṃ gāme bhikkhācāro sampajjati, tattheva gantabbaṃ. No ce sampajjati, aññatra caritvāpi tatra āgantvā attānaṃ dassetvā gantabbaṃ, bahigāme vā saṅketaṭṭhānaṃ kātabbaṃ ‘‘asukasmiṃ nāma ṭhāne amhe passissatī’’ti. Tāya saṅketaṭṭhānaṃ gantvā ārocetabbaṃ, saṅketaṭṭhāne adisvā vihāraṃ gantvā ārocetabbaṃ. Vihāre sabbabhikkhūnaṃ ārocetabbaṃ. Sace sabbesaṃ sakkā na hoti ārocetuṃ, bahi upacārasīmāya ṭhatvā bhikkhuniyo pesetabbā, tāhi ānītānaṃ catunnaṃ bhikkhūnaṃ ārocetabbaṃ. Sace vihāro dūro hoti sāsaṅko, upāsake ca upāsikāyo ca gahetvā gantabbaṃ. Sace pana ayaṃ ekā vasati, rattivippavāsaṃ āpajjati, tasmāssā ekā pakatattā bhikkhunī sammannitvā dātabbā ekacchanne vasanatthāya.

Evaṃ akhaṇḍaṃ mānattaṃ caritvā vīsatigaṇe bhikkhunisaṅghe vuttanayeneva abbhānaṃ kātabbaṃ. ‘‘Sace mānattaṃ caramānā antarāpattiṃ āpajjati, mūlāya paṭikassitvā tassā āpattiyā mānattaṃ dātabba’’nti kurundiyaṃ vuttaṃ, idaṃ pakkhamānattaṃ nāma. Idaṃ pana pakkhamānattaṃ samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) pāḷimuttavinayavinicchayabhāvena āgatampi imasmiṃ vinayasaṅgahappakaraṇe ācariyena anuddhaṭaṃ. Ayaṃ panācariyassa adhippāyo siyā – idaṃ pakkhamānattaṃ bhikkhuniyoyeva sandhāya bhagavatā visuṃ paññattaṃ, bhikkhūhi asādhāraṇaṃ, imasmiñca kāle bhikkhunisaṅgho natthi, tasmā ganthassa lahubhāvatthaṃ idampi aññampi īdisaṃ ajjhupekkhitabbanti. Amhehi pana bhikkhunisaṅghe avijjamānepi ‘‘bhikkhusaṅgho bhikkhunīhi samādātabbavattaṃ jānissati. ‘Dubbalajātikā hi bhīrukajātikā bhikkhuniyo bhagavato āṇaṃ patiṭṭhāpentiyo evarūpaṃ dukkaraṃ durabhisambhavaṃ vattaṃ samādayiṃsu, kimaṅgaṃ pana maya’nti manasi karontā bhagavato āṇaṃ patiṭṭhāpentā parivāsādivattaṃ samādiyissantī’’ti mantvā ācariyena anuddhaṭampi imasmiṃ vinayālaṅkārappakaraṇe uddhaṭaṃ, tasmā sammāsambuddhe sañjātasaddhāpemagāravādiyuttehi satthusāsanakarehi bhikkhūhi sammā sikkhitabbaṃ. Ito parāni aṭṭhakathāyaṃ āgatanayeneva veditabbāni.

Mānattavinicchayakathā niṭṭhitā.

248. Pārivāsikavattakathāyaṃ navakataraṃ pārivāsikanti attanā navakataraṃ pārivāsikaṃ. Pārivāsikassa hi attanā navakataraṃ pārivāsikaṃ ṭhapetvā aññe mūlāyapaṭikassanāraha mānattāraha mānattacārika abbhānārahāpi pakatattaṭṭhāneyeva tiṭṭhanti. Tenāha ‘‘antamaso mūlāyapaṭikassanārahādīnampī’’ti. Antamaso mūlāyapaṭikassanārahādīnampīti ādi-saddena mānattārahamānattacārikaabbhānārahe saṅgaṇhāti. Te hi pārivāsikānaṃ, pārivāsikā ca tesaṃ pakatattaṭṭhāne eva tiṭṭhanti. Adhotapādaṭṭhapanakanti yattha ṭhatvā pāde dhovanti, tādisaṃ dāruphalakakhaṇḍādiṃ. Pādaghaṃsananti sakkharakathalādiṃ. Pāde ghaṃsanti etenāti pādaghaṃsanaṃ, sakkharakathalādi. Vuttañhi bhagavatā ‘‘anujānāmi, bhikkhave, tisso pādaghaṃsaniyo sakkharaṃ kathalaṃ samuddapheṇa’’nti (cūḷava. 269). Saddhivihārikānampi sādiyantassāti saddhivihārikānampi abhivādanādiṃ sādiyantassa. Vattaṃ karontīti ettakamattasseva vuttattā saddhivihārikādīhipi abhivādanādiṃ kātuṃ na vaṭṭati. ‘‘Mā maṃ gāmappavesanaṃ āpucchathā’’ti vutte anāpucchāpi gāmaṃ pavisituṃ vaṭṭati.

Yo yo vuḍḍhoti pārivāsikesu bhikkhūsu yo yo vuḍḍho. Navakatarassa sāditunti pārivāsikanavakatarassa abhivādanādiṃ sādituṃ. ‘‘Pārisuddhiuposathe kariyamāne’’ti idaṃ pavāraṇadivasesu saṅghe pavārente anupagatachinnavassādīhi kariyamānaṃ pārisuddhiuposathampi sandhāya vuttaṃ. Tatthevāti saṅghanavakaṭṭhāneyeva. Attano pāḷiyā pavāretabbanti attano vassaggena pattapāḷiyā pavāretabbaṃ, na pana sabbesu pavāritesūti attho.

Oṇojanaṃ nāma vissajjanaṃ, taṃ pana pārivāsikena pāpitassa attanā sampaṭicchitasseva punadivasādiatthāya vissajjanaṃ kātabbaṃ. Asampaṭicchitvā ce vissajjeti, na labhatīti vuttaṃ. Yadi pana na gaṇhāti na vissajjetīti yadi purimadivase attano na gaṇhāti, gahetvā ca na vissajjeti.

Catussālabhattanti bhojanasālāya paṭipāṭiyā dīyamānaṃ bhattaṃ. Hatthapāse ṭhitenāti dāyakassa hatthapāse ṭhitena, paṭiggahaṇaruhanaṭṭhāneti adhippāyo. Mahāpeḷabhattepīti mahantesu bhattapacchiādibhājanesu ṭhapetvā dīyamānabhattesupi. Ito parampi pārivāsikavattaṃ pāḷiyaṃ (cūḷava. 75) āgatanayeneva veditabbaṃ. Tattha pana aṭṭhakathāyaṃ āgatanayeneva attho suviññeyyo hoti, tasmā dubbiññeyyaṭṭhāneyeva kathayissāma.

‘‘Na sāmaṇero upaṭṭhāpetabbo’’ti ettha dubbidhaṃ sāmaṇeraṃ dassetuṃ ‘‘añño’’tiādimāha. ‘‘Na bhikkhuniyo ovaditabbā’’ti ettha laddhasammutikena āṇattopi garudhammehi aññehi vā ovadituṃ na labhatīti āha ‘‘paṭibalassa vā bhikkhussa bhāro kātabbo’’ti. Āgatā bhikkhuniyo vattabbāti sambandho. Savacanīyanti sadosaṃ. Jeṭṭhakaṭṭhānaṃ na kātabbanti padhānaṭṭhānaṃ na kātabbaṃ. Kiṃ tanti āha ‘‘pātimokkhuddesakenā’’tiādi.

Rajehi hatā upahatā bhūmi etissāti rajohatabhūmi, rajokiṇṇabhūmīti attho. Paccayanti vassāvāsikalābhaṃ sandhāya vuttaṃ. Ekapasse ṭhatvāti pāḷiṃ vihāya bhikkhūnaṃ pacchato ṭhatvā. Senāsanaṃ na labhatīti seyyapariyantabhāgitāya vassaggena gaṇhituṃ na labhati. Assāti bhaveyya. ‘‘Āgantukena ārocetabbaṃ, āgantukassa ārocetabba’’nti avisesena vuttattā sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohipi aññamaññassa ārocetabbaṃ. Yathā bahi disvā ārocitassa bhikkhuno vihāraṃ āgatena puna ārocanakiccaṃ natthi, evaṃ aññavihāraṃ gatenapi tattha pubbe ārocitassa puna ārocanakiccaṃ natthīti vadanti. Avisesenāti pārivāsikassa ca ukkhittakassa ca avisesena.

Obaddhanti palibuddhaṃ. Sahavāsoti vuttappakāre channe bhikkhunā saddhiṃ sayanameva adhippetaṃ, na sesairiyāpathakappanaṃ. Sesamettha suviññeyyameva.

Pāpiṭṭhatarāti pārājikāpattīti ukkaṃsavasena vuttaṃ. Sañcarittādipaṇṇattivajjato pana sukkavissaṭṭhādikā lokavajjāva. Tatthapi saṅghabhedādikā pāpiṭṭhatarā eva. Kammanti pārivāsikakammavācāti etena ‘‘kammabhūtā vācā kammavācā’’ti kammavācāsaddassa atthopi siddhoti veditabbo. Savacanīyanti ettha sa-saddo ‘‘santi’’atthaṃ vadati, attano vacanena attano pavattanakammanti evamettha attho daṭṭhabbo, ‘‘mā pakkamāhī’’ti vā ‘‘ehi vinayadharānaṃ sammukhībhāva’’nti vā evaṃ attano āṇāya pavattanakakammaṃ na kātabbanti adhippāyo. Evañhi kenaci savacanīye kate anādarena atikkamituṃ na vaṭṭati, buddhassa saṅghassa āṇā atikkantā nāma hoti. Rajohatabhūmīti paṇṇasālāvisesanaṃ. Paccayanti vassāvāsikacīvaraṃ. Senāsanaṃ na labhatīti vassaggena na labhati. Apaṇṇakapaṭipadāti aviraddhapaṭipadā. Sace vāyamantopīti ettha avisayabhāvaṃ ñatvā avāyamantopi saṅgayhati. Avisesenāti pārivāsikukkhittakānaṃ sāmaññena. Pañcavaṇṇachadanabandhanaṭṭhānesūti pañcappakārachadanehi channaṭṭhānesu. Obaddhanti uṭṭhānādibyāpārapaṭibaddhaṃ, pīḷitanti attho. Mañce vā pīṭhe vāti ettha saddo samuccayattho. Tena taṭṭikācammakhaṇḍādīsu dīghāsanesupi nisīdituṃ na vaṭṭatīti dīpitaṃ hoti. Na vattabhedadukkaṭanti vuḍḍhatarassa jānantassapi vattabhede dukkaṭaṃ natthīti dasseti. Vattaṃ nikkhipāpetvāti idampi parivāsādimeva sandhāya vuttaṃ, na sesakammāni.

‘‘Senāsanaṃ na labhati seyyapariyantabhāgitāya. Uddesādīni dātumpi na labhatīti vadanti. ‘Tadahupasampannepi pakatatte’ti vacanato anupasampannehi vasituṃ vaṭṭati. Samavassāti etena apacchā apurimaṃ nipajjane dvinnampi vattabhedāpattibhāvaṃ dīpeti. Attano attano navakataranti pārivāsikādinavakataraṃ. Paṭhamaṃ saṅghamajjhe parivāsaṃ gahetvā nikkhittavattena puna ekassapi santike samādiyituṃ nikkhipituñca vaṭṭati, mānatte pana nikkhipituṃ vaṭṭati. Ūnegaṇecaraṇadosattā na gahetunti eke. Paṭhamaṃ ādinnavattaṃ ekassa santike yathā nikkhipituṃ vaṭṭati, tathā samādiyitumpi vaṭṭatīti porāṇagaṇṭhipade’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 76) vuttanti.

Idaṃ ettha yaṃ vattaṃ ‘‘catunavutipārivāsikavatta’’nti pārivāsikakkhandhakapāḷiyaṃ (cūḷava. 75) āgataṃ, samantapāsādikāyampi ettakāya pāḷiyā (cūḷava. aṭṭha. 75-84) vaṇṇanaṃ vatvā ‘‘pārivāsikavattakathā niṭṭhitā’’ti āha. Imasmiṃ vinayasaṅgahapakaraṇe (vi. saṅga. aṭṭha. 248) pana ‘‘na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti imassānantaraṃ ‘‘pārivāsikacatuttho ce, bhikkhave’’tiādīni aggahetvā ‘‘na, bhikkhave, pārivāsikena bhikkhunā sāditabba’’ntiādīni paṭhamaṃ paññattapadāni gahetvā tesaṃ padānaṃ saṃvaṇṇanaṃ katvā ‘‘idaṃ pārivāsikavatta’’nti aññathā anukkamo vutto, so pāḷiyā ca aṭṭhakathāya ca na sameti. Ācariyassa pana ayamadhippāyo siyā – ‘‘pārivāsikacatuttho ce, bhikkhave’’tiādīni pārivāsikabhikkhūnaṃ samādiyitabbāni na honti, atha kho kammakārakānaṃ bhikkhūnaṃ kattabbākattabbakammadassanametaṃ, tasmā pārivāsikavatte na pavesetabbaṃ. ‘‘Na, bhikkhave, pārivāsikena bhikkhunā sāditabba’’ntiādīni pana pārivāsikabhikkhūnaṃ sammāvattitabbavattāniyeva honti, tasmā imāniyeva pārivāsikavatte pavesetabbānīti. Amhehi pana pāḷiaṭṭhakathāṭīkāsu āgatānukkamena paṭhamaṃ paññattavattānaṃ atthaṃ paṭhamaṃ dassetvā pacchā paññattapadānaṃ attho pacchā vuttoti daṭṭhabbo.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Garukāpattivuṭṭhānavinicchayakathālaṅkāro nāma

Dvattiṃsatimo paricchedo.

33. Kammākammavinicchayakathā

249. Evaṃ garukāpattivuṭṭhānavinicchayakathaṃ kathetvā idāni kammākammavinicchayakathaṃ kathetuṃ ‘‘kammākammanti ettha panā’’tiādimāha. Tattha samaggena saṅghena karīyate tanti kammaṃ, apalokanādicatubbidhavinayakammaṃ. Itarasmimpi eseva nayo. A-kāro vuddhiattho, na vuddhippattaṃ kammaṃ akammaṃ. Kammañca akammañca kammākammaṃ vajjāvajjaṃ viya, phalāphalaṃ viya ca. Tattha ca kammanti apalokanakammañattikammadvayaṃ. Akammanti ñattidutiyakammañatticatautthakammadvayaṃ. Atha vā kammanti catūsupi etesu lahukakammaṃ. Akammanti garukakammaṃ. Kammākammanti ettha pana vinicchayo evaṃ veditabboti yojanā. Tattha panāti pakkhantaratthe nipāto, garukāpattivuṭṭhānavinicchayakathāpakkhato añño kammākammavinicchayakathāpakkho veditabboti vā mayā vuccateti vā attho.

Cattāri kammānīti ettha cattārīti paricchedanidassanaṃ. Tena vinayakammāni nāma cattāri eva honti, na ito ūnādhikānīti dasseti. Kammānīti paricchinnakammanidassanaṃ. Apalokanakammantiādīni paricchinnakammānaṃ uddesakathanaṃ. Tattha apalokīyate āyācīyate apalokanaṃ, apapubbalokadhātu āyācanatthe, yupaccayo bhāvatthavācako. Apalokanavasena kattabbaṃ kammaṃ apalokanakammaṃ, sīmaṭṭhakasaṅghaṃ apaloketvā saṅghānumatiyā kattabbaṃ kammaṃ. Ñāpanā ñatti, saṅghassa jānāpanāti attho. Ñattiyā kattabbaṃ kammaṃ ñattikammaṃ, anussāvanaṃ akatvā suddhañattiyāyeva kattabbakammaṃ. Dvinnaṃ pūraṇī dutiyā, ñatti dutiyā etassa kammassāti ñattidutiyaṃ, ñattidutiyañca taṃ kammañcāti ñattidutiyakammaṃ, ekāya ñattiyā ekāya anussāvanāya kattabbakammaṃ. Catunnaṃ pūraṇī catutthī, ñatti catutthī etassa kammassāti ñatticatutthaṃ, ñatticatutthañca taṃ kammañcāti ñatticatutthakammaṃ, ekāya ñattiyā tīhi anussāvanāhi kattabbakammaṃ. Tena vakkhati ‘‘apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā’’tiādi.

Evaṃ cattāri kammāni uddisitvā parivāre (pari. 482 ādayo) kammavagge āgatanayeneva tesaṃ catunnaṃ kammānaṃ vipattikāraṇāni pucchitvā vissajjetuṃ ‘‘imāni cattāri kammāni katihākārehi vipajjanti? Pañcahākārehi vipajjantī’’tiādimāha. Tattha vatthutoti vinayakammassa kāraṇabhūtavatthuto. Ñattito anussāvanatoti dvepi kammavācāyameva. Sīmatoti kammakaraṇaṭṭhānabhūtabaddhasīmato. Parisatoti kammappattachandārahabhūtakārakasaṅghato. Tāniyeva hi pañca sabbesaṃ vinayakammānaṃ vipattikāraṇāni honti.

Tato taṃ kammavipattikāraṇabhūtaṃ vatthuṃ pāḷinayena vitthāretuṃ ‘‘sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakamma’’ntyādimāha. Tattha sammukhākaraṇīyaṃ paṭipucchākaraṇīyaṃ paṭiññāyakaraṇīyanti imesaṃ tiṇṇaṃ atathākaraṇena, sativinayo amūḷhavinayo tassapāpiyasikā tajjanīyakammaṃ niyasakammaṃ pabbājanīyakammaṃ paṭisāraṇīyakammaṃ ukkhepanīyakammaṃ parivāso mūlāyapaṭikassanā mānattaṃ abbhānaṃ upasampadanti imesaṃ terasakammānaṃ aññakammārahassa aññakammakaraṇena, uposatho pavāraṇāti imesaṃ dvinnaṃ adivase karaṇena, paṇḍako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako lohituppādako saṅghabhedako bhikkhunidūsako ubhatobyañjanako ūnavīsativasso antimavatthuajjhāpannapubboti imesaṃ terasannaṃ puggalānaṃ upasampadākammakaraṇena iti imāni ekatiṃsa kammāni vatthuvipannaṃ adhammakammaṃ hoti. Ñattito pañca, anussāvanato pañcāti imāni dasa kāraṇāni antokammavācāyameva labhanti, sīmato ekādasa kāraṇāni sīmāsammutivasena labhanti, parisato dvādasa kāraṇāni catuvaggapañcavaggadasavaggavīsativaggasaṅkhātesu catūsu saṅghesu ekekasmiṃ kammapattachandārahasammukhībhūtasaṅkhātānaṃ tiṇṇaṃ tiṇṇaṃ saṅghānaṃ vasena labhantīti.

Evaṃ kammavipattikāraṇāni dassetvā puna catuvaggasaṅghādīsu sannisinnānaṃ bhikkhūnaṃ visesanāmaṃ dassetuṃ ‘‘catuvaggakaraṇe kamme’’tiādimāha. Taṃ suviññeyyameva.

250. Tato paraṃ catunnaṃ kammānaṃ ṭhānaṃ saṅkhepato dassetuṃ ‘‘apalokanakammaṃ kati ṭhānāni gacchatī’’tiādimāha. Tampi suviññeyyameva.

251. Tato tāniyeva kammāni tesu ṭhānesu pavattāni vitthārato pakāsetukāmo ‘‘ayaṃ tāva pāḷinayo. Ayaṃ panettha ādito paṭṭhāya vinicchayakathā’’tiādimāha. Tattha tassaṃ vinicchayakathāyaṃ catūsu kammesu katamaṃ apalokanakammaṃ nāmāti pucchāyaṃ taṃ dassetumāha ‘‘apalokanakammaṃ nāmā’’tiādi. Tattha sīmaṭṭhakasaṅghaṃ sodhetvāti avippavāsasaṅkhātamahāsīmaṭṭhakaṃ saṅghaṃ sodhetvā. Na hi khaṇḍasīmāya sannipatite saṅghe sodhetabbakiccaṃ atthi, avippavāsasīmāsaṅkhātāya mahāsīmāya pana vitthārattā bahūnaṃ bhikkhūnaṃ vasanaṭṭhānattā samaggabhāvatthaṃ sodhetabbaṃ hoti. Chandārahānaṃ chandaṃ āharitvāti tissaṃ sīmāyaṃ catuvaggādigaṇaṃ pūretvā hatthapāsaṃ avijahitvā ṭhitehi bhikkhūhi aññesaṃ hatthapāsaṃ anāgatānaṃ pakatattabhikkhūnaṃ chandaṃ āharitvā. Vuttañhi ‘‘catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā’’ti (pari. 497). Samaggassa saṅghassa anumatiyāti chandassa āharitattā hatthapāsaṃ āgatāpi anāgatāpi sabbe bhikkhū samaggāyeva honti, tasmā samaggassa saṅghassa anumatiyā. Tikkhattuṃ sāvetvāti ‘‘suṇātu me, bhante, saṅgho’’tiādinā kammavācaṃ abhaṇitvā ‘‘ruccati saṅghassa. Dutiyampi…pe… tatiyampi ruccati saṅghassā’’ti tikkhattuṃ sāvetvā kattabbakammaṃ apalokanakammaṃ nāmāti yojanā. Vuttanayenevāti apalokanakamme vuttanayeneva. Iminā ‘‘sīmaṭṭhakasaṅghaṃ sodhetvā, chandārahānaṃ chandaṃ āharitvā’’ti idaṃ dvayaṃ atidisati. Itaresupi eseva nayo.

Tattha tesu catūsu kammesu kiṃ aññakammaṃ itarakammavasena kātabbanti codanaṃ sandhāyāha ‘‘tatra’’iccādi. Evaṃ hotu, evaṃ sante avisesena sabbampi kammaṃ aññavasena kattabbanti āha ‘‘ñattidutiyakammaṃ panā’’tiādi. Tattha pana-saddo visesatthajotako, ñattidutiyakamme pana viseso atthīti attho. Ito parāni suviññeyyāneva. Paṭikkhittameva aṭṭhakathāyanti ajjhāhārasambandho. Yadi evaṃ akkharaparihīnādīsu santesu kammakopo siyāti codanaṃ manasi katvā āha ‘‘sace panā’’tiādi. Tattha akkharaparihīnanti ‘‘suṇātu me’’tiādīsu su-kāra ṇā-kāra tu-kārādīnaṃ bhassanaṃ. Padaparihīnanti suṇātūtiādīnaṃ vibhatyantapadānaṃ bhassanaṃ. Duruttapadaṃ pana upari vakkhati.

Idāni punappunavacane payojanaṃ dassento ‘‘idaṃ akuppakamme daḷhikammaṃ hoti, kuppakamme kammaṃ hutvā tiṭṭhatī’’ti āha. Tattha idanti idaṃ punappunaṃ vuttakammaṃ. Akuppakammeti akuppe ṭhānārahe purekatakamme. Daḷhikammaṃ hotīti thiratarakammaṃ hoti ekāya rajjuyā bandhitabbabhāre dutiyatatiyādirajjūhi bandhanaṃ viya. Kuppakammeti akkharaparihīnādivasena kuppe aṭṭhānārahe purekatakamme. Kammaṃ hutvā tiṭṭhatīti punappunaṃ vutte sati tesaṃ akkharaparihīnādīnaṃ sodhitattā parisuddhakammaṃ hutvā tiṭṭhati. Akuppakamme kuppakammeti vā bhāvenabhāvalakkhaṇatthe bhummavacanaṃ. Puretaraṃ katakammasmiṃ akuppakamme sati pacchā idaṃ punappunaṃ vuttakammaṃ daḷhikammaṃ hoti, purekatakammasmiṃ kuppakamme sati idaṃ punappunaṃ vuttakammaṃ akuppaṃ ṭhānārahaṃ parisuddhakammaṃ hutvā tiṭṭhatīti. Imaṃ pāṭhaṃ nissāya ācariyavarā ekapuggalampi anekakkhattuṃ upasampadakammaṃ karonti. Kasmā pana te bhikkhū lajjīpesalabahussutasikkhākāmabhūtānaṃ attano ācariyupajjhāyānaṃ santike sikkhaṃ gaṇhantīti? Na te attano ācariyupajjhāyānaṃ santikā laddhasikkhaṃ paccakkhāya aññaṃ gaṇhanti, atha kho tāya eva saddhiṃ diguṇatiguṇaṃ karonti. Evaṃ santepi purimasikkhāya asaddahantāyeva kareyyuṃ, no saddahantāti? No asaddahantā, saddahantāpi te bhikkhū punappunakaraṇe yuttitopi āgamatopi ādīnavaṃ apassantā ānisaṃsameva passantā karontīti.

Kathaṃ yuttito ānisaṃsaṃ passanti? Yathā hi loke abhisittampi rājānaṃ punappunābhisiñcane ādīnavaṃ na passanti, atha kho abhisekānubhāvena rājiddhippattatādīhi kāraṇehi ānisaṃsameva passanti, yathā ca sāsane cetiyaṃ vā paṭimaṃ vā niṭṭhitasabbakiccaṃ ‘‘anekajātisaṃsāra’’ntiādīhi bhagavato vacanehi abhisekamaṅgalaṃ karontāpi punappunakaraṇe ādīnavaṃ apassantā atirekataraṃ mahiddhikatāmahānubhāvatādiānisaṃsameva passantā punappunaṃ karontiyeva, evameva kataupasampadakammaṃ bhikkhuṃ punadeva kammavācābhaṇane ādīnavaṃ apassantā pubbe katakammasmiṃ vatthuādīsu pañcasu aṅgesu ekasmimpi aṅge aparipuṇṇe sati kammakopasambhavato idāni katakammena paripuṇṇaaṅge sati kammasampattisambhavañca pubbeva kammasampattisambhavepi daḷhikammathiratarasambhavañca ānisaṃsaṃ passantā karonti. Kathaṃ āgamato ānisaṃsaṃ passanti? Yathāvuttaparivāraṭṭhakathāpāṭhavinayasaṅgahapāṭhesu duruttapadassa sodhanatthaṃ punappunaṃ vattabbabhāvassa upalakkhaṇanayena vacanato. Sesañattidosaanussāvanadosānañca vatthuvipattisīmavipattiparisavipattidosānañca sodhanaṃ dassitaṃ hoti. Teneva ca kāraṇena ayampi pacchimapāṭho ācariyena vutto. Tassattho heṭṭhā vuttova. Iti pubbe katakammassa kopasambhavepi idāni katakammena sampajjanasaṅkhātaṃ ānisaṃsaṃ āgamato passantīti daṭṭhabbaṃ.

Keci pana ācariyā imaṃ ‘‘punappunaṃ vattuṃ vaṭṭatīti pāṭhaṃ tasmiṃyeva paṭhamakammakaraṇakāle duruttasodhanatthaṃ vattabbataṃ sandhāya vuttaṃ, na cirakāle’’ti vadanti, tadetaṃ vacanaṃ neva aṭṭhakathāyaṃ āgataṃ, na ṭīkādīsu vinicchitaṃ, tesaṃ matimattameva, tasmā na gahetabbaṃ. Apica tasmiṃ khaṇe punappunaṃ vacanatopi aparabhāge vacanaṃ mahapphalaṃ hoti mahānisaṃsaṃ. Tasmiñhi kāle punappunaṃ bhaṇane ñattidosaanussāvanadosāni pacchimabhaṇane suṭṭhu bhaṇanto sodhetuṃ sakkuṇeyya, na vatthuvipattisīmavipattiparisavipattidosāni. Tasmiñhi khaṇe tameva vatthu, sā eva sīmā, sā eva parisā, tasmā tāni punappunavacanena sodhetumasakkuṇeyyāni honti. Aparabhāge karonto pana pubbe aparipuṇṇavīsativassabhāvena vatthuvipattibhūtepi idāni paripuṇṇavīsativassattā vatthusampatti hoti, pubbe sīmasaṅkarādibhāvena sīmavipattisambhavepi idāni tadabhāvatthāya suṭṭhu sodhitattā sīmasampatti hoti, pubbe vaggakammādivasena parisavipattisambhavepi idāni tadabhāvatthāya suṭṭhu sodhitattā parisasampatti hoti, evaṃ pañca vipattiyo sodhetvā pañca sampattiyo sampādetvā kātuṃ sakkuṇeyyato paṭhamakāle punappunaṃ bhaṇanatopi aparabhāge bhaṇanaṃ mahapphalaṃ hoti mahānisaṃsanti veditabbaṃ.

Yadi evaṃ upasampadasikkhāya daharo bhaveyyāti? Na bhaveyya. Kasmā? Porāṇasikkhaṃ appaccakkhitvā tāya eva patiṭṭhitattāti. Evaṃ santepi purekatakammassa sampajjanabhāvena tiṭṭhante sati tāya ṭhitattā adaharo siyā. Purimakammassa asampajjanabhāvena idāni katakammeyeva upasampadabhāvena tiṭṭhante sati kasmā daharo na bhaveyyāti? Evaṃ sante daharo bhaveyya. Evaṃ daharo samāno purimasikkhāya vassaṃ gaṇetvā yathāvuḍḍhaṃ vandanādīni sampaṭicchanto mahāsāvajjo bhaveyyāti? Evaṃ purimasikkhāya aṭṭhitabhāvaṃ pacchimasikkhāya eva laddhupasampadabhāvaṃ tathato jānanto evaṃ karonto sāvajjo hoti, evaṃ pana ajānanto ‘‘purimasikkhāyameva ṭhito’’ti maññitvā evaṃ karonto anavajjoti veditabbo. Kathaṃ viññāyatīti ce? ‘‘Anāpatti ūnavīsativassaṃ paripuṇṇasaññīti ettha kiñcāpi upasampādentassa anāpatti, puggalo pana anupasampannova hoti. Sace pana so dasavassaccayena aññaṃ upasampādeti, taṃ ce muñcitvā gaṇo pūrati, sūpasampanno. Sopi ca yāva na jānāti, tāvassa neva saggantarāyo, na mokkhantarāyo. Ñatvā pana puna upasampajjitabba’’nti samantapāsādikāyaṃ (pāci. aṭṭha. 406) āgatattā viññāyati. Evaṃ vatthuvipannattā kammakopato anupasampannassa puggalassa upajjhāyo bhavituṃ yuttakāle puna upasampajjanena upasampannabhūtabhāvassa aṭṭhakathāyaṃ āgatattā iminā nayena sīmavipannapaasavipannañattivipannaanussāvanavipannabhūtattā kammakopato pubbe anupasampannabhūtaṃ puggalampi aparabhāge vuḍḍhippattikālepi pañca vipattidosāni sodhetvā puna upasampadakammavācākaraṇena upasampādetuṃ vaṭṭati. Sopi puggalo pubbakammakāle anupasampanno hutvāpi aparakammakāle upasampanno hotīti daṭṭhabbo.

Ekacce pana bhikkhū porāṇasikkhaṃ paccakkhāya navasikkhameva gaṇhiṃsu, te pana bhikkhū navasikkhāvasena daharāva bhavanti, evaṃ karaṇañca ativiya guṇavisiṭṭhaṃ attano navakataraṃ bhikkhuṃ disvā tasmiṃ puggale payirupāsitukāmo taṃ puggalaṃ attanā vuḍḍhataraṃ kātukāmo attānaṃ daharaṃ kātukāmo hutvā dhammagāravena karonto yutto bhaveyya. Atha pana sikkhāsampannaṃ kattukāmo evaṃ kareyya, sikkhā nāma pañcaṅgasamannāgate sati sampajjati, sīlavisuddhiyeva kāraṇaṃ hoti, tasmā yadi purimasikkhā aṭṭhitā bhaveyya, paccakkhānakiccaṃ natthi, sayameva patitā hoti. Purimasikkhāya ṭhitāya sati vibbhamitukāmoyeva paccakkhānaṃ kareyya, na bhikkhubhavitukāmo, so pana catupārisuddhisīlameva parisuddhaṃ kareyya, tasmā porāṇasikkhāya paccakkhānaṃ ayuttaṃ viya dissati. Tato porāṇasikkhaṃ paccakkhāya navasikkhāgahaṇato punappunaṃ karaṇaṃyeva yuttataraṃ dissati. Kasmā? Porāṇasikkhaṃ paccakkhāya navasikkhāgahaṇe purimakammaṃ asampajjitvā pacchimakammasampajjane sati kiñcāpi purimasikkhā natthi, yā paccakkhātabbā, tathāpi navasikkhāya sampajjitattā doso natthi, daharabhāvaṃ pattopi yuttarūpoyeva.

Yadi purimakammampi pacchimakammampi sampajjatiyeva, evaṃ sati purimasikkhāya paccakkhānaṃ niratthakaṃ. Pacchimasikkhāya ṭhitopi daharabhāvaṃ pattattā ayuttarūpo. Yadi pana purimakammameva sampajjati, na pacchimakammaṃ, evaṃ sati pubbe ṭhitaporāṇasikkhāpi paccakkhānena patitā. Pacchimasikkhāpi pacchimakammassa pañcannaṃ vipattīnaṃ aññatarena yogato na sampajjati, tasmā purimasikkhāya ca patitattā pacchimasikkhāya ca aladdhattā ubhato bhaṭṭhattā ayuttova hoti. Porāṇasikkhaṃ appaccakkhāya navasikkhāgahaṇe pana sati purimakammaṃ sampannaṃ hutvā pacchimakammaṃ asampannaṃ hontampi purimasikkhāya patiṭṭhitoyeva, purimaṃ asampannaṃ hutvā pacchimaṃ sampannampi pacchimasikkhāya ṭhito eva. Purimapacchimakammadvayampi pañcahaṅgehi sampannampi daḷhikammathiratarabhūtāya purimasikkhāya ṭhitoyeva so bhikkhu hoti, tasmā purimasikkhaṃ paccakkhāya navasikkhāgahaṇato purimasikkhaṃ appaccakkhāya punappunaṃ navasikkhāgahaṇaṃ yuttataraṃ hotīti daṭṭhabbaṃ.

Imaṃ pana punappunaṃ karontānaṃ ācariyānaṃ vādaṃ amanasikarontā aññe ācariyā anekappakāraṃ anicchitakathaṃ kathenti. Kathaṃ? Ekacce therā evaṃ vadanti ‘‘kiṃ ime bhikkhū evaṃ karontā pārājikappattaṃ bhikkhuṃ puna sikkhāya patiṭṭhāpessāmāti maññantī’’ti. Te therā punappunaṃ kammavācaṃ bhaṇante bhikkhū disvā ‘‘ime bhikkhū iminā kāraṇena evaṃ karontī’’ti cintetvā evamāhaṃsu. Ekacce pana therā ‘‘kasmā ime bhikkhū punappunaṃ karonti, yathā nāma asani ekavārameva patantī satte jīvitakkhayaṃ pāpeti, evameva bhagavato āṇābhūtā kammavācā ekavāraṃ bhaṇamānā kammaṃ sijjhāpeti, na anekavāra’’nti, tepi ‘‘kammasijjhanatthāya punappunaṃ bhaṇantī’’ti cintetvā evamāhaṃsu. Bahavo pana bhikkhū punappunaṃ karonte disvā evaṃ vadanti ‘‘ime bhikkhū ācariyupajjhāyehi dinnasikkhaṃ asaddahantā evaṃ karonti, ācariyupajjhāyaguṇāparādhakā ete samaṇā’’ti. Te ‘‘pubbasikkhaṃ asaddahitvā punappunaṃ karontī’’ti maññantā evamāhaṃsu.

Apare pana therā ‘‘paṭhamaṃ upasampadakammavācābhaṇanakāleyeva punappunaṃ vattabbaṃ, na aparabhāge’’ti, tattha kāraṇaṃ heṭṭhā vuttameva. Aññe evamāhaṃsu ‘‘ñattidutiyakammavācāyameva punappunaṃ vattabbanti aṭṭhakathāyaṃ vuttaṃ, na ñatticatutthakamme, atha ca panime bhikkhū ñatticatutthakammabhūtāya upasampadakammavācāya punappunaṃ karonti, etaṃ aṭṭhakathāya na sametī’’ti, taṃ nītatthameva gahetvā vadiṃsu. Neyyatthato pana iminā nayena catūsupi kammesu punappunaṃ kātabbanti dasseti. Kammasaṅkarameva hi ñattidutiyakamme visesato vadati, punappunaṃ vattabbabhāvo pana sabbesūti daṭṭhabbo. Teneva hi ñatticatutthakammavācāya upasampannaṭṭhāneyeva pubbe anupasampannassa puggalassa pacchā upasampajjitabbabhāvo aṭṭhakathāyaṃ vuttoti.

Paṭipucchākaraṇīyādīsupīti ettha ādisaddena paṭiṃññāya karaṇīyādayo saṅgaṇhāti. Tattha paṭipucchāya karaṇīyaṃ appaṭipucchā karotīti pucchitvā codetvā sāretvā kātabbaṃ apucchitvā acodetvā asāretvā karoti. Paṭiññāya karaṇīyaṃ appaṭiññāya karotīti paṭiññaṃ āropetvā yathādinnāya paṭiññāya kātabbaṃ apaṭiññāya paṭiññaṃ akarontassa vilapantassa balakkārena karoti. Sativinayārahassāti dabbamallaputtattherasadisassa khīṇāsavassa. Amūḷhavinayārahassāti gaggabhikkhusadisassa ummattakassa. Tassapāpiyasikakammārahassāti upavāḷabhikkhusadisassa ussannapāpassa. Tajjanīyakammārahassāti paṇḍakalohitakabhikkhusadisassa bhaṇḍanakārakassa. Niyasakammārahassāti seyyasakabhikkhusadisassa abhiṇhāpattikassa. Pabbājanīyakammārahassāti assajipunabbasukabhikkhusadisassa kuladūsakassa. Paṭisāraṇīyakammārahassāti sudhammabhikkhusaasassa upāsake jātiādīhi dūsentassa. Ukkhepanīyakammārahassāti channabhikkhusadisassa āpattiṃ apassantassa āpattiṃ adesentassa ariṭṭhabhikkhusadisassa micchādiṭṭhiṃ avissajjentassa. Parivāsārahassāti paṭicchannasaṅghādisesāpattikassa. Mūlāyapaṭikassanārahassāti antarāpattiṃ āpannassa. Mānattārahanti appaṭicchannasaṅghādisesāpattikaṃ. Abbhānārahanti ciṇṇamānattaṃ bhikkhuṃ. Upasampādetīti upasampadakammaṃ karoti.

Anuposathe uposathaṃ karotīti anuposathadivase uposathaṃ karoti. Uposathadivaso nāma ṭhapetvā kattikamāsaṃ avasesesu ekādasasu māsesu bhinnassa saṅghassa sāmaggidivaso ca yathāvuttā cātuddasapannarasā ca, etaṃ tippakārampi uposathadivasaṃ ṭhapetvā aññasmiṃ divase uposathaṃ karonto anuposathe uposathaṃ karoti nāma. Yatra hi pattacīvarādiatthāya appamattakena kāraṇena vivadantā uposathaṃ vā pavāraṇaṃ vā ṭhapenti, tattha tasmiṃ adhikaraṇe vinicchite ‘‘samaggā jātamhā’’ti antarā sāmaggīuposathaṃ kātuṃ na labhanti, karontehi anuposathe uposatho kato nāma hoti.

Appavāraṇāya pavāretīti appavāraṇadivase pavāreti. Pavāraṇadivaso nāma ekasmiṃ kattikamāse bhinnassa saṅghassa sāmaggidivaso ca paccukkaḍḍhitvā ṭhapitadivaso ca dve ca puṇṇamāsiyo, etaṃ catubbidhaṃ pavāraṇadivasaṃ ṭhapetvā aññasmiṃ divase pavārento appavāraṇāya pavāreti nāma. Idhāpi appamattakassa vivādassa vūpasame sāmaggīpavāraṇaṃ kātuṃ na labhanti. Karontehi appavāraṇāya pavāraṇā katā hotīti ayaṃ aṭṭhakathāpāṭho (pari. aṭṭha. 483).

‘‘Ummattakassa bhikkhuno ummattakasammuti ummattakena yācitvā kate asammukhāpi dātuṃ vaṭṭati, tattha nisinnepi na kuppati niyamābhāvato. Asammukhā kate pana dosābhāvaṃ dassetuṃ ‘asammukhā kataṃ sukataṃ hotī’ti vuttaṃ. Dūtena upasampadā pana sammukhā kātuṃ na sakkā kammavācānānattasambhavato. Pattanikkujjanādayo hatthapāsato apanītamattepi kātuṃ vaṭṭanti. Saṅghasammukhatātiādīsu yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhato hoti, sammukhībhūtā na paṭikkosanti, ayaṃ saṅghasammukhatā. Yena dhammena yena vinayena yena satthusāsanena saṅgho kammaṃ karoti, ayaṃ dhammasammukhatā vinayasammukhatā. Tattha dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsanaṃ nāma ñattisampadā ceva anussāvanasampadā ca. Yassa saṅgho kammaṃ karoti, tassa sammukhābhāvo puggalasammukhatā. Kattikamāsassa pavāraṇamāsattā ‘ṭhapetvā kattikamāsa’nti vuttaṃ. Paccukkaḍḍhitvā ṭhapitadivaso cāti kāḷapakkhe cātuddasiṃ pannarasiṃ vā sandhāya vuttaṃ. Dve puṇṇamāsiyoti paṭhamapacchimavassūpagatānaṃ vasena vutta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. parivāra 3.483) āgataṃ.

‘‘Ṭhapitauposathapavāraṇānaṃ kattikamāse sāmaggiyā katāya sāmaggīpavāraṇaṃ muñcitvā uposathaṃ kātuṃ na vaṭṭatīti āha ‘ṭhapetvā kattikamāsa’nti. Sace pana tesaṃ nānāsīmāsu mahāpavāraṇāya visuṃ pavāritānaṃ kattikamāsabbhantare sāmaggī hoti, sāmaggīuposatho eva tehi kātabbo, na pavāraṇā ekasmiṃ vasse katapavāraṇānaṃ puna pavāraṇāya avihitattā. Sāmaggīdivaso hotīti anuposathadivase sāmaggīkaraṇaṃ sandhāya vuttaṃ. Sace pana cātuddasiyaṃ pannarasiyaṃ vā saṅgho sāmaggiṃ karoti, tadā sāmaggīuposathadivaso na hoti, cātuddasīpannarasīuposathova hoti. Upari pavāraṇāyapi eseva nayo. Paccukkaḍḍhitvā ṭhapitadivaso cāti bhaṇḍanakārakehi upaddutā vā kenacideva karaṇīyena pavāraṇasaṅgahaṃ vā katvā ṭhapito kāḷapakkhacātuddasīdivaso ca. Dve ca puṇṇamāsiyoti pubbakattikapuṇṇamā pacchimakattikapuṇṇamā cāti dve puṇṇamāsiyo. Etaṃ catubbidhanti puṇṇamāsidvayena saddhiṃ sāmaggīpavāraṇaṃ cātuddasīpavāraṇañca sampiṇḍetvā, idañca pakaticārittavasena vuttaṃ. Tathārūpapaccaye pana sati ubhinnaṃ puṇṇamāsīnaṃ purimā dve cātuddasiyo, kāḷapakkhacātuddasiyā anantarā pannarasīpīti imepi tayo divasā pavāraṇādivasā evāti imaṃ sattavidhampi pavāraṇādivasaṃ ṭhapetvā aññasmiṃ divase pavāretuṃ na vaṭṭatī’’ti vimativinodaniyaṃ (vi. vi. ṭī. parivāra 2.483) āgataṃ.

Evaṃ vatthuvipattivinicchayaṃ dassetvā idāni ñattivipattivinicchayaṃ anussāvanavipattivinicchayañca dassento ‘‘ñattito vipattiyaṃ panā’’tiādimāha. Tattha pañcamañattivipattiyaṃ ‘‘pacchā vā ñattiṃ ṭhapetī’’ti etassa saṃvaṇṇanāyaṃ anussāvanakammaṃ katvāti paṭhamaṃ anussāvanaṃ sāvetvā ‘‘esā ñattī’’ti anussāvanānantarameva sakalaṃ ñattiṃ vatvā, pariyosāne ‘‘esā ñattī’’ti vatvāti adhippāyo.

252. Catutthaanussāvanavipattisaṃvaṇṇanāyaṃ ‘‘yvāyanti byañjanappabhedo adhippeto. Dasadhā byañjanabuddhiyā pabhedoti ettha dasadhā dasavidhena byañjanānaṃ pabhedoti yojetabbaṃ. Kenāyaṃ pabhedoti āha ‘byañjanabuddhiyā’ti. Yathādhippetatthabyañjanato byañjanasaṅkhātānaṃ akkharānaṃ janikā buddhi byañjanabuddhi, tāya byañjanabuddhiyā, akkharasamuṭṭhāpakacittabhedenevāti attho. Yaṃ vā saṃyogaparaṃ katvā vuccati, idampi garukanti yojanā’’ti vimativinodaniyaṃ vuttaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. parivāra 3.485) pana ‘‘ṭhānakaraṇāni sithilāni katvā uccāretabbamakkharaṃ sithilaṃ, tāniyeva dhanitāni asithilāni katvā uccāretabbamakkharaṃ dhanitaṃ. Dvimattakālaṃ dīghaṃ, ekamattakālaṃ rassaṃ. Dasadhā byañjanabuddhiyā pabhedoti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa dasappakārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthabyañjanato byañjanāni ca. Saṃyogo paro etasmāti saṃyogaparo. Na saṃyogaparo asaṃyogaparo ‘āyasmato buddharakkhitatherassa yassa na khamatī’ti ettha ta-kāra na-kārasahitāro asaṃyogaparo. Karaṇānīti kaṇṭhādīni’’ iti ettakaṃ vuttaṃ.

Puna vimativinodaniyaṃ (vi. vi. ṭī. parivāra 2.485) ‘‘tattha āyasmatotiādīsu sarānantaritāni sa-kāra ma-kārādibyañjanāni ‘saṃyogo’ti vuccanti. Yo saṃyogo paro yassa a-kārādino, so saṃyogaparo nāma. Rassanti a-kārādibyañjanarahitaṃ padaṃ. Asaṃyogaparanti ‘yassa na khamatī’tiādīsu sa-kāra na-kārādibyañjanasahitaṃ padaṃ sandhāya vuttaṃ. Ta-kārassa tha-kāraṃ akatvā ‘suṇātu me’tiādiṃ avatvā vaggantare sithilameva katvā ‘suṇāṭu me’tiādiṃ vadantopi duruttaṃ karotiyeva ṭhapetvā anurūpaṃ ādesaṃ. Yañhi ‘saccikatthaparamatthenā’ti vattabbe ‘saccikaṭṭhaparamaṭṭhenā’ti ca ‘atthakathā’ti ca vattabbe ‘aṭṭhakathā’ti ca tattha tattha vuccati, tādisaṃ pāḷiaṭṭhakathādīsu diṭṭhapayogaṃ tadanurūpañca vattuṃ vaṭṭati, tato aññaṃ na vaṭṭati. Tenāha ‘anukkamāgataṃ paveṇiṃ avināsentenā’tiādi. ‘Dīghe vattabbe rassa’ntiādīsu ‘bhikkhūna’nti vattabbe ‘bhikkhuna’nti vā ‘bahūsū’ti vattabbe ‘bahusū’ti vā ‘nakkhamatī’ti vattabbe ‘na khamatī’ti vā ‘upasampadāpekkho’ti vattabbe ‘upasampadāpekho’ti vā evaṃ anurūpaṭṭhānesu eva dīgharassādirassadīghādivasena parivattetuṃ vaṭṭati, na pana ‘nāgo’ti vattabbe ‘nago’ti vā ‘saṅgho’ti vattabbe ‘sagho’ti vā ‘tisso’ti vattabbe ‘tiso’ti vā ‘yācatī’ti vattabbe ‘yācantī’ti vā evaṃ ananurūpaṭṭhānesu vattuṃ. Sambandhaṃ pana vavatthānañca sabbathāpi vaṭṭatīti gahetabba’’nti āgataṃ. Sesāni aṭṭhakathāyaṃ vuttanayeneva suṭṭhu sallakkhetabbāni.

253. Sīmavipattivinicchayo pana heṭṭhā sīmakathāyaṃ sabbena kathito, tasmā tattha vuttanayeneva gahetabbo.

Parisavipattikathāya catuvaggakaraṇeti catuvaggena saṅghena kattabbe. Anissāritāti uposathaṭṭhapanādinā vā laddhinānāsaṃvāsakabhāvena vā na bahikatā. Aṭṭhakathāyañhi ‘‘apakatattassāti ukkhittakassa vā yassa vā uposathapavāraṇā ṭhapitā hontī’’ti (pari. aṭṭha. 425) vuttattā ṭhapitauposathapavāraṇo bhikkhu apakatatto evāti gahetabbaṃ. Parisuddhasīlāti pārājikaṃ anāpannā adhippetā. Parivāsādikammesu pana garukaṭṭhāpi apakatattā evāti gahetabbaṃ. Avasesā…pe… chandārahāva hontīti hatthapāsaṃ vijahitvā ṭhite sandhāya vuttaṃ, avijahitvā ṭhitā pana chandārahā na honti, tepi catuvaggādito adhikā hatthapāsaṃ vijahitvāva chandārahā honti, tasmā saṅghato hatthapāsaṃ vijahitvā ṭhiteneva chando vā pārisuddhi vā dātabbā.

Sāratthadīpaniyaṃ (sārattha. ṭī. parivāra 3.488) pana ‘‘anukkhittā pārājikaṃ anāpannā ca pakatattāti āha ‘pakatattā anukkhittā’tiādi. Tattha anissāritāti purimapadasseva vevacanaṃ. Parisuddhasīlāti pārājikaṃ anāpannā. Na tesaṃ chando vā pārisuddhi vā etīti tīsu dvīsu vā nisinnesu ekassa vā dvinnaṃ vā chandapārisuddhi āhaṭāpi anāhaṭāva hotīti adhippāyo’’ti āgato. Evaṃ pāḷiyañca aṭṭhakathāya ca catunnampi kammānaṃ sampatti ca vipatti ca āgatā, ṭīkācariyehi ca vinicchitā, tasmā aṭṭhakathāyaṃ vuttanayeneva cattāri kammāni kattabbāni, na avuttanayena. Vuttañhi samantapāsādikāyaṃ (pārā. aṭṭha. 1. ganthārambhakathā; 2.431) –

‘‘Buddhena dhammo vinayo ca vutto;

Yo tassa puttehi tatheva ñāto;

So yehi tesaṃ matimaccajantā;

Yasmā pure aṭṭhakathā akaṃsu.

‘‘Tasmā hi yaṃ aṭṭhakathāsu vuttaṃ;

Taṃ vajjayitvāna pamādalekhaṃ;

Sabbampi sikkhāsu sagāravānaṃ;

Yasmā pamāṇaṃ idha paṇḍitāna’’nti.

Imasmiñhi kammavagge apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṭṭhānaṃ ekādasavipattisīmavimuttaṃ baddhasīmabhūtaṃyeva vuttaṃ, ‘‘ekādasahi ākārehi sīmato kammāni vipajjantī’’ti (pari. 486) vacanato na abaddhaupacārasīmabhūtaṃ. Na hi tattha ekādasavipatti atthi. Aṭṭhakathāyampi (pari. aṭṭha. 482) ‘‘apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbaṃ kamma’’nti apalokanakammassāpi baddhasīmāyameva kattabbabhāvo vutto, na upacārasīmāyaṃ. Na hi tattha sīmaṭṭhakasaṅghasodhanañca chandārahānañca atthi, antosīmaṃ paviṭṭhapaviṭṭhānaṃ saṅghalābho dātabboyeva hoti, tasmā ‘‘ñattikammabhūtaṃ uposathapavāraṇākammaṃ abaddhasīmavihārepi kattabba’’nti gaṇhantānaṃ ācariyānaṃ vādopi ‘‘ñattidutiyakammabhūtaṃ kathinadānakammaṃ upacārasīmāyameva kattabba’’nti gaṇhantānaṃ ācariyānaṃ vādopi pāḷivirodho aṭṭhakathāvirodho ca hotīti veditabbo. Yamettha vattabbaṃ, taṃ uposathapavāraṇakathāvaṇṇanāyañca kathinakathāvaṇṇanāyañca vuttaṃ, atthikehi tattha suṭṭhu oloketvā saṃsayo vinodetabbo.

Idāni sabbe bhikkhū lekhakārehi paricayavasena sabbaganthānaṃ ādimhi likhitaṃ mahānamakkārapāṭhaṃ saraṇagamanassa, kammavācāya ca ārambhakāle mahatā ussāhena bhaṇanti, so pana pāṭho neva saraṇagamanapariyāpanno, na kammavācāpariyāpanno, nāpi kammavācāya pubbakaraṇapariyāpanno, tasmiṃ abhaṇitepi na saraṇagamanassa vā kammavācāya vā hāni atthi, na bhaṇite vaḍḍhi, tasmā pakaraṇācariyā saraṇagamanārambhepi kammavācārambhepi tassa mahānamakkārapāṭhassa vaṇṇanaṃ na vadanti, vadanto pana ‘‘bhagavato arahato sammāsambuddhassa’’ iti padānaṃ attho visuddhimaggasamantapāsādikāsāratthadīpanīādippakaraṇesu ‘‘bhagavā arahaṃ sammāsambuddho’’ itipadānaṃ attho viya vitthārena vattabbo siyā, evaṃ santepi bhagavato yathābhūtaguṇadīpanavasena pavattattā sabbepi ācariyā sabbesu ganthārambhesu tikkhattuṃ maṅgalatthaṃ bhaṇanti. Bhaṇantehi ca pana na-kāra mo-kārādīnaṃ ṭhānakaraṇādisampadaṃ ahāpentena sithiladhanitadīgharassādivisesaṃ manasi karontena samaṇasāruppena parimaṇḍalena padabyañjanena bhaṇitabbo hoti, na atiāyatakena gītasaddasadisena saddena. Vuttañhetaṃ bhagavatā ‘‘na, bhikkhave, āyatakena gītassarena dhammo gāyitabbo, yo gāyeyya, āpatti dukkaṭassā’’ti (cūḷava. 249).

‘‘Ekamatto bhave rasso, dvimatto dīghamuccate;

Timatto tu pluto ñeyyo, byañjanañcaḍḍhamattika’’nti. –

Saddappakaraṇācariyehi vuttaṃ saddalakkhaṇaṃ nissāya na-kārādīsu rassabhūte asare ekamattaṃ, na-byañjane aḍḍhamattaṃ sampiṇḍetvā diyaḍḍhamattakālaṃ pamāṇaṃ katvā uccārīyate. Mo-kārādīsu dīghabhūte o-kārādisare dvimattaṃ, ma-kārādibyañjane aḍḍhamattaṃ sampiṇḍetvā aḍḍhateyyamattākālaṃ pamāṇaṃ katvā uccārīyate, na tato uddhanti. Nanu ‘‘pluto timatto ñeyyo’’ti vuttanti? Saccaṃ, sā pana dūrato avhāyanādīsuyeva labbhati, nāññattha. Vuttañhi kārikāyaṃ –

‘‘Dūrato avhāne gīte, tatheva rodanepi ca;

Plutā timattikā vuttā, sabbete nettha gayhare’’ti. –

Kittakena pana kālena ekamattā viññeyyāti? Akkhinimisaummisamattakālenāti ācariyā. Eke pana ācariyā ‘‘aṅguliphoṭanakālappamāṇenā’’ti vadanti. Vuttañhi ācariyadhammasenāpatittherena –

‘‘Pamāṇaṃ ekamattassa, nimisummisatobravuṃ;

Aṅguliphoṭakālassa, pamāṇenāpi abravu’’nti.

Evaṃ saddasatthācariyehi vacanato suddharassasaraṭṭhāne ekamattāpamāṇaṃ, sabyañjanarassasaraṭṭhāne diyaḍḍhamattāpamāṇaṃ, suddhadīghasaraṭṭhāne dvimattāpamāṇaṃ, sabyañjanadīghasaraṭṭhāne aḍḍhateyyamattāpamāṇaṃ kālaṃ sallakkhetvā uccārīyate.

Idāni pana bhikkhū mahānamakkārabhaṇane balavaussāhaṃ katvā bhaṇantā rassaṭṭhānesu dvitimattākālaṃ dīghaṭṭhānesu catupañcamattākālaṃ saraṃ paṭhapetvā bhaṇanti, tadayuttaṃ viya dissati. Apare paṭhamavāre bhaṇitvā ‘‘sammāsambuddhassā’’ti pariyosānapadaṃ patvāpi tattha aṭṭhapetvā puna ‘‘namo tassā’’ti bhaṇitvā sa-kāre ṭhapetvā thokaṃ vissamitvā dutiyavāre ‘‘bhagavato’’ti idaṃ ādiṃ katvā yāva pariyosānaṃ bhaṇitvā ṭhapenti. Tatiyavāre pana ādito paṭṭhāya pariyosāne ṭhapenti. Evaṃ bhaṇantañca bahū pasaṃsanti, evaṃ pana kātabbanti neva pāḷiyaṃ, na aṭṭhakathāyaṃ vijjati. Yathā ñatticatutthakamme kariyamāne tīṇi anussāvanāni saddato ca atthato ca abhinnāni aññamaññaṃ saṅkaravirahitāni katvā bhaṇitabbāni, evaṃ mahānamakkārapāṭhe tikkhattuṃ bhaññamāne tayo vārā saddato ca atthato ca abhinne katvā saṅkaravirahite katvā ādito ārabhitvā pariyosāne ṭhapetabbā hontīti.

Tatrāyamekeevaṃ vadanti – yathā nāma javena gacchantassa ṭhātabbaṭṭhānaṃ patvāpi sahasā ṭhātuṃ na sakkoti, ekapādamattaṃ gantvā tiṭṭhati, evaṃ ādito bhaṇantassa balavaussāhattā pariyosāne pattepi ṭhapetuṃ na sakkoti, ‘‘namo tassā’’ti dvipadamattaṃ bhaṇitvā sakkotīti. Evaṃ sante dutiyatatiyavāresu kasmā sakkotīti? Tadā pana dutiyavāre thokaṃ vissamitattā laddhassāso hutvā sakkotīti. Evaṃ te āyasmanto sayameva attānaṃ vighātaṃ pāpenti. Na hi ‘‘mahānamakkāraṃ bhaṇantena paṭhamavāre balavaussāhena bhaṇitabbo’’ti bhagavatā paññatto, dhammasaṅgāhakattherehi vā ṭhapito atthi. Evaṃ sante yathā pātimokkhuddesakena pātimokkhaṃ uddisantena yattakā bhikkhū pātimokkhaṃ suṇanti, tesaṃ savanappamāṇena yāva pariyosānā uddisituṃ attano sarappamāṇaṃ gahetvā pātimokkho uddisitabbo, evaṃ kammavācaṃ bhaṇantenapi sīmamaṇḍale nisinnabhikkhūnaṃ savanappamāṇena yāva pariyosānā attano sarappamāṇaṃ gahetvā bhaṇitabbāti.

Apare pana ācariyā mo-kārādīsu o-kārantapadesu aññesaṃ padānaṃ atirekena sarena dvattikkhattuṃ anukaraṇasaddaṃ anubandhāpayamānā bhaṇanti, tesaṃ ācariyānaṃ tādisaṃ bhaṇanaṃ sutvā paricayappattā aññe bhikkhū vā gahaṭṭhā vā aññesaṃ ācariyānaṃ kammavācaṃ na garuṃ karonti, tāya kammavācāya upasampadā alabhitabbā viya maññanti, tādisaṃ pana bhaṇanaṃ tesaṃ ācariyānaṃ sissānusissā eva tathā bhaṇanti, na aññe ācariyā. Te pana porāṇācariyānaṃ sarasampannānaṃ anukaraṇasaddarahitampi sahitaṃ viya khāyamānaṃ suṇantānaṃ atimanorathaṃ saddaṃ sutvā diṭṭhānugatiṃ āpajjantā evaṃ karonti maññe. Na hi vinaye vā saddasatthesu vā tathā bhaṇitabbanti atthi, tasmā vicāretabbametanti.

Bahū pana bhikkhū ‘‘sithilaṃ dhanitañca dīgharassa’’ntiādinā vinaye kathitavinicchayañca ‘‘ettha pañcasu vaggesū’’tiādinā saddasatthesu katavinicchayañca ajānantā piṭakattayakovidānaṃ vinayadharabahussutattherānaṃ santikā aladdhopadesā hutvā tattha tattha upasampadaṃ karontānaṃ bhikkhūnaṃ vacanameva gahetvā heyyopādeyyaṃ ajānantā pubbe paradesato āgatānaṃ puññavantānaṃ sarasampannānaṃ mahātherānaṃ anosarena bhaṇamānānaṃ saraṃ sutvā tesaṃ theravarānaṃ matiṃ apucchitvāva yathādiṭṭhaṃ yathāsutaṃ likhitvā ṭhapentā anukkamena paṇḍitehi hasitabbaṃ ayuttaṃ kathaṃ dīpentā ‘‘imasmiṃ ṭhāne byagghiyā saddasadisaṃ saddaṃ karonti, imasmiṃ ṭhāne sakuṇiyā saddasadisaṃ saddaṃ karonti, imasmiṃ ṭhāne tambulakasaṭapātaṃ karonti, imasmiṃ ṭhāne dakkhiṇato namantā bhaṇanti, imasmiṃ ṭhāne vāmato namantā bhaṇanti, imasmiṃ ṭhāne vilāsaṃ kurumānā bhaṇantī’’tiādīni vatvā tadeva saddahantā rukkhamūlaumaṅgaleṇādīsu nisīditvā tameva vacanaṃ anusikkhantā tadanurūpaṃ kammavācaṃ bhaṇantā ‘‘ahaṃ kammavācākusalo’’ti vatvā bālajane saññāpetvā tesaṃ tesaṃ upasampadāpekkhānaṃ kammavācaṃ bhaṇanti, ime bhikkhū bhagavato āṇaṃ atikkāmenti, sāsanaṃ osakkāpentīti daṭṭhabbā.

Athāparepi bhikkhū gāmakāvāsādīsu vasantā paṇḍitānaṃ santike apayirupāsamānā vatthusampattimpi vatthuvipattimpi ñattianussāvanasīmaparisasampattimpi vipattimpi tathato ajānantā bahavo sisse ṭhapetvā pabbajjañca upasampadañca karontā parisaṃ vaḍḍhāpenti, tepi bhagavato sāsanaṃ osakkāpenti, tasmā bhagavato āṇaṃ karontehi lajjīpesalehi bahussutehi sikkhākāmehi sappurisabhikkhūhi evarūpānaṃ bhikkhūnaṃ sahāyakehi upatthambhakehi ekasambhogasaṃvāsakarehi na bhavitabbaṃ. Idāni bhikkhū –

‘‘Ca-kārantaṃ sa-kārantaṃ, ta-kārantasamaṃ vade;

Ña-kārantaṃ la-kārantaṃ, na-kārantasamaṃ vade’’ti. –

Imaṃ silokaṃ upanissāya saraṇagamanepi ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti pāṭhaṃ ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti paṭhanti. Kammavācāyampi ‘‘paṭhamaṃ upajjhaṃ gāhāpetabbo’’tiādipāṭhaṃ ‘‘paṭhamaṃ upajjhaṃ gāhāpetabbo’’tiādinā paṭhanti. Ettha yuttitopi āgamatopi kāraṇaṃ cintetabbaṃ.

Tatrāyaṃ yutticintā – ‘‘ca-kārantaṃ sa-kārantaṃ, ta-kārantasamaṃ vade’’ti ettha ca-kāro tālujo, ta-kāro dantajo, evamete akkharā ṭhānatopi asamānā. Ca-kāro jivhāmajjhakaraṇo, ta-kāro jivhaggakaraṇo, evaṃ karaṇatopi asamānā. Ca-kāro dutiyavaggapariyāpanno, ta-kāro catutthavaggapariyāpanno, evaṃ vaggatopi asamānā. Saṃyogakkharavasena na pubbakkharā sutiṃ labhantā saravisesaṃ pāpuṇanti, teneva ca-kārena saddasatthakārācariyā ‘‘saṃyoge pare rassatta’’nti ca ‘‘saṃyogapubbā e-kāro-kārā rassāiva vattabbā’’ti ca vadanti. Evaṃ sante kathaṃ asamānaṭṭhānikena asamānakaraṇena asamānavaggena saṃyogakkharena laddhasutikā akkharā tato aññena asamānaṭṭhānikena asamānakaraṇena asamānavaggena saṃyogakkharena laddhasamānasutikā bhaveyyuṃ. Na kevalañca ete akkharā asamānaṭṭhānikā asamānakaraṇā asamānavaggāva honti, atha kho anāsannaṭṭhānikā anāsannakaraṇā anāsannavaggā ca honti. Yathā ca vīṇaṃ vādentānaṃ dūre tantissarena tato dūre tantissaro asamāno hoti, evaṃ dūraṭṭhānikena akkharena dūrakaraṇena tato dūraṭṭhāniko dūrakaraṇo samānasutiko kathaṃ bhaveyya, vaggakkharānañca aññamaññaṃ asaṅkaravasena asamānasutivasena pavattanato ‘‘vaggantaṃ vā vagge’’ti sutte niggahitassa vaggantakaraṇe sati aññavaggasmiṃ pare aññavaggantaṃ na pāpuṇāti, ‘‘vagge ghosāghosānaṃ tatiyapaṭhamā’’ti suttena ca asadisadvebhāvakaraṇe aññavagge aññavaggadvebhāvo na hoti.

Yadi ca ca-kārantakkharo ta-kārantakkharena samānasutiko siyā, evaṃ sati kiṃ ca-kārantakkharalekhanena sabbattha ta-kārantameva likheyya, tathā pana alikhitvā payogānurūpaṃ paṭhamakkharassa sadisadvebhāvaṭṭhāne ‘‘kacco kaccāyano’’ti, asadisadvebhāvaṭṭhāne ‘‘vaccho vacchāyano’’ti tatiyakkharassa sadisadvebhāvaṭṭhāne ‘‘majjaṃ sammajja’’nti, asadisadvebhāvaṭṭhāne ‘‘upajjhā upajjhāyo’’ti samānaṭṭhānasamānakaraṇasamānavaggakkharānameva dvebhāvo likhīyati, no itaresaṃ, tasmā payogānurūpaṃ ca-kāranta ja-kārantaṭṭhānesu sakavaggasutivaseneva vattabbaṃ, na aññavaggasutivasena. Sa-kārante pana sa-kārassa ta-kārena samānaṭṭhānikattā samānakaraṇattā ca vaggaavaggavasena bhinnepi avaggakkharānaṃ vaggakkharehi sādhāraṇattā ca avaggakkharānaṃ vaggakkharānaṃ viya visuṃ sutiyā abhāvato ca sa-kārantassa ta-kārantabhaṇanaṃ yuttaṃ siyā. Sa-kāropi hi dantajo, ta-kāropi, sa-kāropi jivhaggakaraṇo, ta-kāropi, tasmā samānaṭṭhānikānaṃ samānakaraṇānaṃ akkharānaṃ samānasutibhāvo yutto. Ña-kāranta la-kārantānaṃ na-kārantabhaṇanepi iminā nayena ña-kāranta na-kārantānaṃ asamānasutibhāvo la-kāranta na-kārantānaṃ samānasutibhāvo daṭṭhabboti. Ayamettha yutticintā.

Āgamacintā pana evaṃ kātabbā –

‘‘Ca-kārantaṃ sa-kārantaṃ, ta-kārantasamaṃ vade;

Ña-kārantaṃ la-kārantaṃ, na-kārantasamaṃ vade’’ti. –

Ayaṃ siloko kuto pabhavo, kattha āgato, kena kāritoti? Tattha kuto pabhavoti bhagavantasmā vā dhammasaṅgāhakattherehi vā aṭṭhakathācariyehi vā pabhavo. Kattha āgatoti vinaye vā suttante vā abhidhamme vā pāḷiyaṃ vā aṭṭhakathāya vā ṭīkādīsu vā āgato. Kena kāritoti nettiniruttipeṭakopadesakaccāyanappakaraṇakārakena āyasmatā mahākaccāyanattherena vā mukhamattadīpanikārakena vajirabuddhācariyena vā padarūpasiddhikārakena buddhapiyācariyena vā saddanītippakaraṇakārakena aggavaṃsācariyena vā tadaññasatthakārakehi mahātherehi vā kāritoti evaṃ āgamacintāyaṃ sati ayaṃ siloko bhagavantasmā pabhavo dhammasaṅgāhakattherehi vā aṭṭhakathācariyehi vāti na paññāyati. ‘‘Vinaye vā suttante vā abhidhamme vā pāḷiyaṃ vā aṭṭhakathāya vā ṭīkāsu vā āgato’’ti hi na sakkā vattuṃ. Kaccāyanācariyādīhi saddasatthakārakehi ācariyehi katotipi na dissati. Evaṃ sante appāṭihīrakataṃ idaṃ vacanaṃ āpajjati.

Evaṃ pana mayaṃ cintayimhā – rāmaññadese kira sakabhāsāyaṃ ca-kāranta ña-kārantā na santi, teneva rāmaññadesiyā bhikkhū ‘‘sacca’’iti imaṃ pāṭhaṃ vadantā ‘‘satca’’iti vadanti, ‘‘pañcaṅga’’iti pāṭhaṃ vadantā ‘‘pancaṅga’’iti vadanti, tasmā attano visaye avijjamānaṃ ca-kāranta ña-kārantaṃ yathāpāṭhaṃ vattumasakkontehi tehi bhikkhūhi sakabhāsānurūpato ayaṃ siloko kārito bhavissatīti. Evaṃ santepi marammabhāsāya ca-kāranta ña-kārantapadānaṃ sutivisesavasena visuṃ paññāyanato marammadesiyā bhikkhū taṃ silokaṃ anuvattitvā ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti vā ‘‘paṭhamaṃ upatjhaṃ gāhāpetabbo’’ti vā ‘‘hetupatcayo ārammaṇapatcayo’’ti vā vattuṃ na arahanti. Rāmaññadesiyāpi sakabhāsāya visuṃ avijjamānampi ca-kāranta ña-kārantapadaṃ sakabhāsākathanakāleyeva bhāsānurūpaṃ ta-kāranta na-kārantabhāvena kathetabbaṃ, māgadhabhāsākathanakāle pana māgadhabhāsāya ca-kāranta ña-kārantapadānaṃ visuṃ payogadassanato māgadhabhāsānurūpaṃ ca-kāranta ña-kārantapadānaṃ visuṃ sutivasena yathāpāṭhameva kathetabbānīti no mati. Ayamettha āgamacintā.

Jinasāsanamārabbha, kathāyaṃ kathitā mayā;

Yuttāyuttaṃ cintayantu, paṇḍitā jinasāvakā.

Yuttāyuttaṃ cintayitvā, yuttañce dhārayantu taṃ;

Ayuttañce pajahantu, mānadosavivajjitāti.

254. Evaṃ catunnaṃ kammānaṃ sampattivipattiṃ dassetvā idāni tesaṃ kammānaṃ ṭhānappabhedaṃ dassento ‘‘apalokanakammaṃ katamāni pañca ṭhānāni gacchatī’’tiādimāha. Tattha vinicchayo aṭṭhakathāyaṃ vuttanayeneva veditabbo. Anuttānapadatthameva dassayissāma. ‘‘Etarahi sacepi sāmaṇero’’tiādīsu buddhādīnaṃ avaṇṇabhāsanampi akappiyādiṃ kappiyādibhāvena dīpanampi diṭṭhivipattiyaṃyeva pavisati, teneva vakkhati ‘‘taṃ laddhiṃ vissajjāpetabbo’’ti. Bhikkhūnampi eseva nayo. Micchādiṭṭhikoti buddhavacanādhippāyaṃ viparītato gaṇhanto, so eva ‘‘antaggāhikāya diṭṭhiyā samannāgato’’ti vutto. Keci pana ‘‘sassatucchedānaṃ aññataradiṭṭhiyā samannāgato’’ti vadanti, taṃ na yuttaṃ. Sassatucchedagāhassa sāmaṇerānaṃ liṅganāsanāya kāraṇattena heṭṭhā aṭṭhakathāyameva vuttattā idha ca daṇḍakammanāsanāya eva adhippetattā. Kāyasambhogasāmaggīti sahaseyyapaṭiggahaṇādi. Soratoti subhe rato, suṭṭhu oratoti vā sorato. Nivātavuttīti nīcavutti.

Tassāpi dātabboti vijjamānaṃ mukharādibhāvaṃ nissāya appaṭipucchitvāpi paṭiññaṃ aggahetvāpi āpattiṃ anāropetvāpi desitāyapi āpattiyā khuṃsanādito anoramantassa dātabbova. Oramantassa pana khamāpentassa na dātabbo. Brahmadaṇḍassa dānanti kharadaṇḍassa ukkaṭṭhadaṇḍassa dānaṃ. Tajjanīyādikamme hi kate ovādānusāsanippadānapaṭikkhepo natthi, dinnabrahmadaṇḍe pana tasmiṃ saddhiṃ tajjanīyakammādikatehi paṭikkhittampi kātuṃ na vaṭṭati ‘‘neva vattabbo’’tiādinā ālāpasallāpamattassapi na-kārena paṭikkhitattā. Tañhi disvā bhikkhū gīvaṃ parivattetvā olokanamattampi na karonti, evaṃ vivajjetabbaṃ nimmadanakaraṇatthameva tassa daṇḍassa anuññātattā. Teneva channattheropi ukkhepanīyādikammakatopi abhāyitvā brahmadaṇḍe dinne ‘‘saṅghenāhaṃ sabbathā vivajjito’’ti mucchito papati. Yo pana brahmadaṇḍakatena saddhiṃ ñatvā saṃsaṭṭho avivajjetvā viharati, tassa dukkaṭamevāti gahetabbaṃ. Aññathā brahmadaṇḍavidhānassa niratthakatāpasaṅgato. Tenāti brahmadaṇḍakatena. Yathā tajjanīyādikammakatehi, evameva tato adhikampi saṅghaṃ ārādhentena sammā vattitabbaṃ, tañca ‘‘sorato nivātavuttī’’tiādinā sarūpato dassitameva. Tenāha ‘‘sammā vattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo’’ti. Paṭisaṅkhāti paṭisaṅkhāya, ñāṇena upaparikkhitvā.

Yaṃ taṃ bhagavatā avandiyakammaṃ anuññātanti sambandho. ‘‘Tassa bhikkhuno daṇḍakammaṃ kātu’’nti sāmaññato anuññātappakāraṃ dassetvā puna visesato anuññātappakāraṃ dassetuṃ ‘‘atha kho’’tiādi pāḷiuddhaṭāti veditabbaṃ. Imassa apalokanakammassa ṭhānaṃ hotīti apalokanakammasāmaññassa pavattiṭṭhānaṃ hoti. Visesabyatirekena avijjamānampi tadaññattha appavattiṃ dassetuṃ visesanissitaṃ viya voharīyati. ‘‘Kammaññeva lakkhaṇa’’nti iminā osāraṇādivasena gahitāvasesānaṃ sabbesaṃ apalokanakammasāmaññalakkhaṇavasena gahitattā ‘‘kammaññeva lakkhaṇamassāti kammalakkhaṇa’’nti nibbacanaṃ dasseti, idañca vuttāvasesānaṃ kammānaṃ niṭṭhānaṭṭhānaṃ saṅkhārakkhandhadhammāyatanādīni viya vuttāvasesakhandhāyatanānanti daṭṭhabbaṃ. Teneva vakkhati ‘‘ayaṃ panettha pāḷimuttakopi kammalakkhaṇavinicchayo’’tiādi. Yathā cettha, evaṃ upari ñattikammādīsupi kammalakkhaṇaṃ vuttanti veditabbaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. parivāra 3.495-496) pana ‘‘kammameva lakkhaṇanti kammalakkhaṇaṃ. Osāraṇanissāraṇabhaṇḍukammādayo viya kammañca hutvā aññañca nāmaṃ na labhati, kammameva hutvā upalakkhīyatīti kammalakkhaṇanti vuccatī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. parivāra 495-496) pana ‘‘imassa apalokanakammassa ṭhānaṃ hotīti evampi apalokanakammaṃ pavattatīti attho. Kammaññeva lakkhaṇanti kammalakkhaṇaṃ. Osāraṇanissāraṇabhaṇḍukammādayo viya kammañca hutvā aññañca nāmaṃ na labhati, kammameva hutvā upalakkhīyatīti kammalakkhaṇaṃ upanissayo viya. Hetupaccayādilakkhaṇavimutto hi sabbo paccayaviseso tattha saṅgayhatī’’ti vuttaṃ. Tassa karaṇanti avandiyakammassa karaṇavidhānaṃ. Na vanditabboti, iminā vandantiyā dukkaṭanti dassetīti daṭṭhabbaṃ. Saṅghena kataṃ katikaṃ ñatvā maddanaṃ viya hi saṅghasammutiṃ anādarena atikkamantassa āpatti eva hoti.

255. Bhikkhusaṅghassapi panetaṃ labbhatiyevāti avandiyakammassa upalakkhaṇamattena gahitattā bhikkhusaṅghassapi kammalakkhaṇaṃ labbhati eva. Salākadānaṭṭhānaṃ salākaggaṃ nāma, yāgubhattānaṃ bhājanaṭṭhānāni yāgaggabhattaggāni nāma. Etesupi hi ṭhānesu sabbo saṅgho uposathe viya sannipatito, kammañca vaggakammaṃ na hoti, ‘‘mayametaṃ na jānimhā’’ti pacchā khīyantāpi na honti, khaṇḍasīmāya pana kate khīyanti. Saṅghikapaccayañhi acchinnacīvarādīnaṃ dātuṃ apalokentehi upacārasīmaṭṭhānaṃ sabbesaṃ anumatiṃ gahetvāva kātabbaṃ. Yo pana visabhāgapuggalo dhammikaṃ apalokanaṃ paṭibāhati, taṃ upāyena bahiupacārasīmagataṃ vā katvā khaṇḍasīmaṃ vā pavisitvā kātuṃ vaṭṭati. Yaṃ sandhāya ‘‘apalokanakammaṃ karotī’’ti sāmaññato dasseti, taṃ apalokanakammaṃ sarūpato dassetuṃ āha ‘‘acchinnacīvaraṃ’’iccādi. Yadi apaloketvāva cīvaraṃ dātabbaṃ, kiṃ pana appamattakavissajjakasammutiyāti āha ‘‘appamattakavissajjakena panā’’tiādi. Nāḷi vā upaḍḍhanāḷi vāti divase divase apaloketvā dātabbassa pamāṇadassanaṃ. Tena yāpanamattameva apaloketabbaṃ, na adhikanti dasseti. Ekadivasaṃyeva vātiādi dasavīsatidivasānaṃ ekasmiṃ divaseyeva dātabbaparicchedadassanaṃ. Tena ‘‘yāvajīva’’nti vā ‘‘yāvarogā vuṭṭhahatī’’ti vā evaṃ apaloketuṃ na vaṭṭatīti dasseti. Iṇapalibodhanti iṇavatthuṃ dātuṃ vaṭṭatīti sambandho. Tañca iṇāyikehi palibuddhassa lajjīpesalassa sāsanupakārakassa pamāṇayuttameva kappiyabhaṇḍaṃ niyametvā bhikkhūhi apaloketvā dātabbaṃ, na pana sahassaṃ vā satasahassaṃ vā mahāiṇaṃ. Tādisañhi bhikkhācariyavattena sabbehi bhikkhūhi tādisassa bhikkhuno pariyesitvā dātabbaṃ.

‘‘Chattaṃ vā vedikaṃ vāti ettha vedikāti cetiyassa upari caturassacayo vuccati. Chattanti tato uddhaṃ valayāni dassetvā kato aggacayo vuccatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. parivāra 3.495-496) vuttaṃ. Cetiyassa upanikkhepatoti cetiyassa paṭijagganatthāya vaḍḍhiyā payojetvā kappiyakārakehi ṭhapitavatthuto. Saṅghikenapīti na kevalañca tatruppādato paccayadāyakehi catupaccayatthāya saṅghassa dinnavatthunāpīti attho. Saṅghabhattaṃ kātuṃ na vaṭṭatīti mahādānaṃ dadantehipi kariyamānaṃ saṅghabhattaṃ viya kāretuṃ na vaṭṭatīti adhippāyo. ‘‘Yathāsukhaṃ paribhuñjituṃ ruccatī’’ti vuttattā attano attano paribhogapahonakaṃ appaṃ vā bahuṃ vā gahetabbaṃ, adhikaṃ pana gahetuṃ na labhati.

Uposathadivaseti nidassanamattaṃ, yasmiṃ kismiñci divasepi kataṃ sukatameva hoti. Karontena ‘‘yaṃ imasmiṃ vihāre antosīmāya saṅghasantakaṃ…pe… yathāsukhaṃ paribhuñjituṃ mayhaṃ ruccatī’’ti evaṃ katikā kātabbā. Tathā dvīhi tīhipi ‘‘āyasmantānaṃ ruccatī’’ti vacanameva hettha viseso. Tesampīti rukkhānaṃ. Sā eva katikāti visuṃ katikā na kātabbāti attho.

Tesanti rukkhānaṃ, saṅgho sāmīti sambandho. Purimavihāreti purime yathāsukhaṃ paribhogatthāya katakatike vihāre. Pariveṇāni katvā jaggantīti yattha arakkhiyamāne phalāphalāni rukkhā ca vinassanti, tādisaṃ ṭhānaṃ sandhāya vuttaṃ, tattha saṅghassa katikā na pavattatīti adhippāyo. Yehi pana rukkhabījāni ropetvā ādito paṭṭhāya paṭijaggitā, tepi dasamabhāgaṃ datvā ropakeheva paribhuñjitabbāni. Tehīti jaggitehi.

Tatthāti tasmiṃ vihāre. Mūletiādikāle, pubbeti attho. Dīghā katikāti aparicchinnakālā yathāsukhaṃ paribhogatthāya katikā. Nikkukkuccenāti ‘‘abhājitamida’’nti kukkuccaṃ akatvāti attho. Khīyanamattameva tanti tena khīyanena bahuṃ khādantānaṃ doso natthi attano paribhogappamāṇasseva gahitattā, khīyantepi attano pahonakaṃ gahetvā khāditabbanti adhippāyo.

Gaṇhathāti na vattabbāti tathā vutte teneva bhikkhunā dinnaṃ viya maññeyyuṃ. Taṃ nissāya micchājīvasambhavo hotīti vuttaṃ. Tenāha ‘‘anuvicaritvā’’tiādi. Upaḍḍhabhāgoti ekassa bhikkhuno paṭivīsato upaḍḍhabhāgo, dentena ca ‘‘ettakaṃ dātuṃ saṅgho anuññāsī’’ti evaṃ attānaṃ parimocetvā yathā te saṅghe eva pasīdanti, evaṃ vatvā dātabbaṃ. Apaccāsīsantenāti gilānagamikissarādīnaṃ anuññātapuggalānampi attano santakaṃ dentena apaccāsīsanteneva dātabbaṃ. Ananuññātapuggalānaṃ pana apaccāsīsantenapi dātuṃ na vaṭṭatīti. Saṅghikameva yathākatikāya dāpetabbaṃ. Attano santakampi paccayadāyakādayo sayameva vissāsena gaṇhanti, na vāretabbā, ‘‘laddhakappiya’’nti tuṇhī bhavitabbaṃ. Pubbe vuttamevāti ‘‘kuddho hi so rukkhepi chindeyyā’’tiādinā tuṇhībhāve kāraṇaṃ pubbe vuttameva, tehi kataanatthābhāvepi kāruññena tuṇhī bhavituṃ vaṭṭati, ‘‘gaṇhathā’’tiādi pana vattuṃ na vaṭṭati.

Garubhaṇḍattā…pe… na dātabbanti jīvarukkhānaṃ ārāmaṭṭhāniyattā dārūnañca gehasambhārānupagatattā ‘‘sabbaṃ tvameva gaṇhāti dātuṃ na vaṭṭatī’’ti vuttaṃ. Akatāvāsaṃ vā katvāti pubbe avijjamānaṃ senāsanaṃ katvā. Jaggitakāleti phalavāre sampatte. Jagganakāleti jaggituṃ āraddhakāle.

256. Ñattikammaṭṭhānabhedeti ñattikammassa ṭhānabhede.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Kammākammavinicchayakathālaṅkāro nāma

Tettiṃsatimo paricchedo.

34. Pakiṇṇakavinicchayakathā

Evaṃ kammākammavinicchayakathaṃ kathetvā idāni pakiṇṇakavinicchayakathaṃ kathetuṃ ‘‘idāni pakiṇṇakakathā veditabbā’’tiādimāha. Tattha pakārena kiṇṇāti pakiṇṇā, divāseyyāti kathā viya visuṃ visuṃ appavattitvā ekasmiṃyeva paricchede karaṇavasena pavattā gaṇabhojanakathādayo. Pakiṇṇakā sakatthe ka-paccayavasena.

Tatrāyaṃ pakiṇṇakamātikā –

Gaṇabhojanakathā ca, paramparā ca bhojanā;

Anāpucchā paṃsukūlaṃ, tato acchinnacīvaraṃ.

Paṭibhānacittaṃ vippa-katabhojanameva ca;

Uddisantuddisāpentā, tivassantarikā tathā.

Dīghāsanaṃ gilānupa-ṭṭhānaṃ maraṇavaṇṇakaṃ;

Attapātanamappacca-vekkhitvā nisinnaṃ tathā.

Davāya silāvijjhanaṃ, dāyāḷimpanakaṃ tathā;

Micchādiṭṭhikulābhataṃ, gopakadānameva ca.

Dhammikāyācanā ceva, uccārādīna chaḍḍanaṃ;

Nhāne rukkhaghaṃsanāni, valikādīna dhāraṇaṃ.

Dīghakesā ādāsādi, naccādyaṅgacchedādi ca;

Patto sabbapaṃsukūlaṃ, parissavana naggiyaṃ.

Gandhapupphaṃ āsittakaṃ, maḷorikekabhājanaṃ;

Celapati pādaghaṃsī, bījanī chattameva ca.

Nakhālomā kāyabandhā, nivāsanapārupanā;

Kāja dantakaṭṭhañceva, rukkhārohanakampi ca.

Chandāropā lokāyatā, khipitaṃ lasuṇaṃ tathā;

Na akkamitabbādīni, avandiyā ca vandiyā.

Vandanākārakathā ca, āsandādikathāpi ca;

Uccāsanamahāsanaṃ, pāsādaparibhogakaṃ.

Upāhanaṃ yānañceva, cīvaraṃ chinnacīvaraṃ;

Akappiyacīvarañca, cīvarassa vicāraṇā.

Daṇḍakathinakañceva, gahapaticīvaraṃ tathā;

Chacīvaraṃ rajanādi, atirekañca cīvaraṃ.

Aṭṭhavaraṃ nisīdanaṃ, adhammakammameva ca;

Okāso saddhādeyyo ca, santaruttarakopi ca.

Cīvaranikkhepo ceva, satthavatthikammaṃ tathā;

Nahāpito dasabhāgo, pātheyyaṃ padesopi ca.

Saṃsaṭṭhaṃ pañcabhesajjaṃ, dutiyaṃ vasā mūlakaṃ;

Piṭṭhaṃ kasāva paṇṇañca, phalañca jatu loṇakaṃ.

Cuṇṇaṃ amanussābādhaṃ, añjanaṃ natthumeva ca;

Dhūmanettaṃ telapākaṃ, sedaṃ lohitamocanaṃ.

Pādabbhañjaṃ gaṇḍābādho, visañca gharadinnako;

Duṭṭhagahaṇiko paṇḍu-rogo chavidosopi ca.

Abhisannadosakāyo, loṇasuvīrako tathā;

Antovutthādikathā ca, uggahitapaṭiggaho.

Tato nihatakathā ca, purebhattapaṭiggaho;

Vanaṭṭhaṃ pokkharaṭṭhañca, tathā akatakappataṃ.

Yāgukathā guḷakathā, mahāpadesameva ca;

Ānisaṃsakathā ceti, pakiṇṇakamhi āgatā.

Gaṇabhojanakathā

1. Tattha gaṇitabbo saṅkhyātabboti gaṇo, yo koci samūho, idha pana catuvaggādigaṇo adhippeto. Bhuñjate bhojanaṃ, byavaharaṇabhāvasaṅkhātā bhojanakiriyā, gaṇassa bhojanaṃ gaṇabhojanaṃ, tasmiṃ. Gaṇabhojane pācittiyaṃ hotīti ettha janakahetumhi bhummavacanaṃ. Aññatra samayāti gilānādisattavidhaṃ samayaṃ ṭhapetvā. Imassa sikkhāpadassa viññattiṃ katvā bhuñjanavatthusmiṃ paññattattā viññattito gaṇabhojanaṃ vatthuvaseneva pākaṭanti taṃ avatvā ‘‘gaṇabhojanaṃ nāma yattha…pe… nimantitā bhuñjantī’’ti nimantanavasenevassa padabhājane gaṇabhojanaṃ vuttaṃ. Kiñci pana sikkhāpadaṃ vatthuanurūpampi siyāti ‘‘padabhājane vuttanayeneva gaṇabhojanaṃ hotī’’ti kesañci āsaṅkā bhaveyyāti tannivattanatthaṃ ‘‘gaṇabhojanaṃ dvīhi ākārehi pasavatī’’ti vuttaṃ. Ekato gaṇhantīti ettha aññamaññassa dvādasahatthaṃ amuñcitvā ṭhitā ekato gaṇhanti nāmāti gahetabbaṃ. ‘‘Amhākaṃ catunnampi bhattaṃ dehī’ti vā viññāpeyyu’’nti vacanato, heṭṭhā ‘‘tvaṃ ekassa bhikkhuno bhattaṃ dehi, tvaṃ dvinnanti evaṃ viññāpetvā’’ti vacanato ca attano atthāya aññena viññattampi sādiyantassa gaṇabhojanaṃ hotiyevāti daṭṭhabbaṃ. Evaṃ viññattito pasavatīti ettha viññattiyā sati gaṇantassa ekato hutvā gahaṇe iminā sikkhāpadena āpatti, visuṃ gahaṇe paṇītabhojanasūpodanaviññattīhi āpatti veditabbā.

Pañcannaṃ bhojanānaṃ nāmaṃ gahetvāti ettha ‘‘bhojanaṃ gaṇhathāti vuttepi gaṇabhojanaṃ hotiyevā’’ti vadanti. ‘‘Heṭṭhā addhānagamanavatthusmiṃ, nāvābhiruhanavatthusmiñca ‘idheva, bhante, bhuñjathā’ti vutte yasmā kukkuccāyantā na paṭiggaṇhiṃsu, tasmā ‘bhuñjathā’ti vuttepi gaṇabhojanaṃ hotiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimantetī’’ti vuttattā pana ‘‘odanaṃ bhuñjathā’’ti vā ‘‘bhattaṃ bhuñjathā’’ti vā bhojananāmaṃ gahetvāva vutte gaṇabhojanaṃ hoti, na aññathā. ‘‘Idheva, bhante, bhuñjathā’’ti etthāpi ‘‘odana’’nti vā ‘‘bhatta’’nti vā vatvāva te evaṃ nimantesunti gahetabbaṃ. Gaṇavasena vā nimantitattā te bhikkhū apakataññutāya kukkuccāyantā na paṭiggaṇhiṃsūti ayaṃ amhākaṃ khanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.217-218) pana ‘‘yena kenaci vevacanenāti vuttattā ‘bhojanaṃ gaṇhathā’tiādisāmaññanāmenapi gaṇabhojanaṃ hoti. Yaṃ pana pāḷiyaṃ addhānagamanādivatthūsu ‘idheva bhuñjathā’ti vuttavacanassa kukkuccāyanaṃ, tampi odanādināmaṃ gahetvā vuttattā eva katanti veditabba’’nti vuttaṃ.

Kurundīvacane vicāretīti pañcakhaṇḍādivasena saṃvidahati. Ghaṭṭetīti anuvātaṃ chinditvā hatthena, daṇḍakena vā ghaṭṭeti. Suttaṃ karotīti suttaṃ vaṭṭeti. Valetīti daṇḍake vā hatthe vā āvaṭṭeti. ‘‘Abhinavasseva cīvarassa karaṇaṃ idha cīvarakammaṃ nāma, purāṇacīvare sūcikammaṃ cīvarakammaṃ nāma na hotī’’ti vadanti. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.217-218) pana ‘‘āgantukapaṭṭanti acchinditvā anvādhiṃ āropetvā karaṇacīvaraṃ sandhāya vuttaṃ. Ṭhapetīti ekaṃ antaṃ cīvare bandhanavasena ṭhapeti. Paccāgataṃ sibbatīti tasseva dutiyaantaṃ parivattitvā āhataṃ sibbati. Āgantukapaṭṭaṃ bandhatīti cīvarena laggaṃ karonto punappunaṃ tattha tattha suttena bandhati. Ghaṭṭetīti pamāṇena gahetvā daṇḍādīhi ghaṭṭeti. Suttaṃ karotīti suttaṃ tiguṇādibhāvena vaṭṭeti. Valetīti anekaguṇasuttaṃ hatthena vā cakkadaṇḍena vā vaṭṭeti ekattaṃ karoti. Parivattanaṃ karotīti parivattanadaṇḍayantakaṃ karoti. Yasmiṃ suttaguḷaṃ pavesetvā veḷunāḷikādīsu ṭhapetvā paribbhamāpetvā suttakoṭito paṭṭhāya ākaḍḍhantī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pācittiya 209-218) na ‘‘āgantukapaṭṭaṃ moghasuttena sibbitvā ṭhapenti. Tattha anuvāte yathā ekatalaṃ hoti, tathā hatthehi ghaṭṭeti. Valetīti āvaṭṭeti. Parivattananti suttaṃ gaṇhantānaṃ sukhaggahaṇatthaṃ suttaparivattanaṃ karoti, paṭṭaṃ sibbantānaṃ sukhasibbanatthaṃ paṭṭaparivattanañca, navacīvarakārako idhādhippeto, na itaro’’ti vuttaṃ.

Animantitacatutthanti animantito catuttho yassa bhikkhucatukkassa, taṃ animantitacatutthaṃ. Evaṃ sesesupi. Tenāha ‘‘pañcannaṃ catukkāna’’nti, ‘‘catutthe āgate na yāpentīti vacanato sace añño koci āgacchanto natthi, cattāroyeva ca tattha nisinnā yāpetuṃ na sakkonti, na vaṭṭatī’’ti vadanti. Gaṇabhojanāpattijanakanimantanabhāvato ‘‘akappiyanimantana’’nti vuttaṃ. Sampavesetvāti nisīdāpetvā. Gaṇo bhijjatīti gaṇo āpattiṃ na āpajjatīti adhippāyo. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.220) pana ‘‘sampavesetvāti tehi yojetvā. Gaṇo bhijjatīti nimantitasaṅgho na hotīti attho’’ti vuttaṃ.

‘‘Yattha cattāro bhikkhū…pe… bhuñjantī’’ti imāya pāḷiyā saṃsandanato ‘‘itaresaṃ pana gaṇapūrako hotī’’ti vuttaṃ. Avisesenāti ‘‘gilāno vā cīvarakārako vā’’ti avisesetvā sabbasādhāraṇavacanena. Tasmāti avisesitattā.

Adhivāsetvā gatesūti ettha akappiyanimantanādhivāsanakkhaṇe pubbapayoge dukkaṭampi natthi, viññattito pasavane pana viññattikkhaṇe itarasikkhāpadehi dukkaṭaṃ hotīti gahetabbaṃ. Bhutvā gatesūti ettha āgatesupi bhojanakicce niṭṭhite gaṇhituṃ vaṭṭati. Tāni ca tehi ekato na gahitānīti yehi bhojanehi visaṅketo natthi, tāni bhojanāni tehi bhikkhūhi ekato na gahitāni ekena pacchā gahitattā. Mahāthereti bhikkhū sandhāya vuttaṃ. Nimantanaṃ sādiyathāti nimantanabhattaṃ paṭiggaṇhatha. Yānīti kummāsādīni tehi bhikkhūhi ekena pacchā gahitattā ekato na gahitāni. Bhattuddesakena paṇḍitena bhavitabbaṃ…pe… mocetabbāti etena bhattuddesakena akappiyanimantane sādite sabbesampi sāditaṃ hoti, ekato gaṇhantānaṃ gaṇabhojanāpatti ca hotīti dasseti. Dūtassa dvāre āgantvā puna ‘‘bhattaṃ gaṇhathā’’ti vacanabhayena ‘‘gāmadvāre aṭṭhatvā’’ti vuttaṃ. Tattha tattha gantvāti antaravīthiādīsu tattha tattha ṭhitānaṃ santikaṃ gantvā. Bhikkhūnaṃ atthāya gharadvāre ṭhapetvā dīyamānepi eseva nayo. Nivattathāti vutte pana nivattituṃ vaṭṭatīti ‘‘nivattathā’’ti vicchinditvā pacchā ‘‘bhattaṃ gaṇhathā’’ti vuttattā vaṭṭati.

Paramparabhojanakathā

2. Paramparabhojanakathāyaṃ pana parassa parassa bhojanaṃ paramparabhojanaṃ. Kiṃ taṃ? Paṭhamaṃ nimantitabhattaṃ ṭhapetvā aññassa bhojanakiriyā. Paramparabhojanaṃ gaṇabhojanaṃ viya viññattito ca nimantanato ca na pasavatīti āha ‘‘paramparabhojanaṃ panā’’tiādi. Pana-saddo visesatthajotako. Vikappanāvaseneva taṃ bhattaṃ asantaṃ nāma hotīti anupaññattivasena vikappanaṃ aṭṭhapetvā yathāpaññattasikkhāpadameva ṭhapitaṃ. Parivāre (pari. 86) pana vikappanāyaṃ anujānanampi anupaññattisadisanti katvā ‘‘catasso anupaññattiyo’’ti vuttaṃ, mahāpaccariyādīsu vuttanayaṃ pacchā vadanto pāḷiyā saṃsandanato parammukhāvikappanameva patiṭṭhāpeti. Keci pana ‘‘tadā attano santike ṭhapetvā bhagavantaṃ aññassa abhāvato thero sammukhāvikappanaṃ nākāsi, bhagavatā ca visuṃ sammukhāvikappanā na vuttā, tathāpi sammukhāvikappanāpi vaṭṭatī’’ti vadanti. Teneva mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. paramparabhojanasikkhāpadavaṇṇanā) ‘‘yo bhikkhu pañcasu sahadhammikesu aññatarassa ‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’ti vā ‘vikappemī’ti vā evaṃ sammukhā vā ‘itthannāmassa dammī’ti vā ‘vikappemī’ti vā evaṃ parammukhā vā paṭhamanimantanaṃ avikappetvā pacchā nimantitakule laddhabhikkhato ekasitthampi ajjhoharati, pācittiya’’nti vuttaṃ.

Pañcahi bhojanehi nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanato uppaṭipāṭiyā avikappetvā vā parassa parassa bhojanaṃ paramparabhojananti āha ‘‘sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpattī’’ti. Hatthaṃ anto pavesetvā sabbaheṭṭhimaṃ gaṇhantassa majjhe ṭhitampi antohatthagataṃ hotīti āha ‘‘hatthaṃ pana…pe… yathā yathā vā bhuñjantassa anāpattī’’ti. Khīrassa rasassa ca bhattena amissaṃ hutvā upari ṭhitattā ‘‘khīraṃ vā rasaṃ vā pivato anāpattī’’ti vuttaṃ.

‘‘Mahāupāsakoti gehassāmiko. Mahāaṭṭhakathāyaṃ ‘āpattī’ti vacanena kurundiyaṃ ‘vaṭṭatī’ti vacanaṃ viruddhaṃ viya dissati. Dvinnampi adhippāyo mahāpaccariyaṃ vibhāvito’’ti mahāgaṇṭhipade vuttaṃ.

Sabbe nimantentīti akappiyanimantanavasena nimantenti. ‘‘Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā’’ti vuttattā satipi bhikkhācariyāya paṭhamaṃ laddhabhāve ‘‘piṇḍāya caritvā laddhaṃ bhattaṃ bhuñjati, āpattī’’ti vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.229) pana ‘‘khīraṃ vā rasaṃ vāti pañcabhojanāmissaṃ bhattato upari ṭhitaṃ sandhāya vuttaṃ. Tañhi abhojanattā uppaṭipāṭiyā pivatopi anāpatti. Tenāha ‘bhuñjantenā’tiādī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pācittiya 229) pana ‘‘ettha ‘mahāupāsako bhikkhū nimanteti…pe… pacchā laddhaṃ bhattaṃ bhuñjantassa āpatti. Piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpattī’ti aṭṭhakathāyaṃ vacanato, ‘kālasseva piṇḍāya caritvā bhuñjimhā’ti pāḷito, khandhake ‘na ca, bhikkhave, aññatra nimantane aññassa bhojjayāgu paribhuñjitabbā, yo bhuñjeyya, yathādhammo kāretabbo’ti vacanato ca nimantetvā vā pavedetu animantetvā vā, paṭhamagahitanimantitassa bhikkhuno paṭhamanimantanabhojanato aññaṃ yaṃ kiñci parasantakaṃ bhojanaṃ paramparabhojanāpattiṃ karoti. Attano santakaṃ, saṅghagaṇato laddhaṃ vā agahaṭṭhasantakaṃ vaṭṭati, nimantanato paṭhamaṃ nibaddhattā pana niccabhattādiparasantakampi vaṭṭatī’’ti vuttaṃ.

Anāpucchākathā

3. Anāpucchākathāyaṃ ‘‘pakativacanenāti ettha yaṃ dvādasahatthabbhantare ṭhitena sotuṃ sakkā bhaveyya, taṃ pakativacanaṃ nāma. Āpucchitabboti ‘ahaṃ itthannāmassa gharaṃ gacchāmī’ti vā ‘cārittakaṃ āpajjāmī’ti vā īdisena vacanena āpucchitabbo. Sesamettha uttānameva. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchā, bhattiyagharato aññagharappavesanaṃ, majjhanhikānatikkamo, samayassa vā āpadānaṃ vā abhāvoti imāni panettha pañca aṅgānī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.298) ettakameva vuttaṃ, vimativinodaniyaṃ (vi. vi. ṭī. pacittiya 2.298) pana ‘‘pariyesitvā ārocanakiccaṃ natthīti vuttattā yo apariyesitabbo upasaṅkamituṃ yuttaṭṭhāne dissati, so sacepi pakativacanassa savanūpacāraṃ atikkamma ṭhito, upasaṅkamitvā āpucchitabbo. Tenāha ‘apica…pe… yaṃ passati, so āpucchitabbo’tiādi. Anāpattivāre cettha antarārāmādīnaññeva vuttattā vihārato gāmavīthiṃ anuññātakāraṇaṃ vinā atikkamantassāpi āpatti hoti, na pana gharūpacāraṃ atikkamantasseva. Yaṃ pana pāḷiyaṃ ‘aññassa gharūpacāraṃ okkamantassa…pe… paṭhamapādaṃ ummāraṃ atikkāmetī’tiādi vuttaṃ, taṃ gāme paviṭṭhaṃ sandhāya vuttaṃ, tathāpi aññassa gharūpacāraṃ anokkamitvā vīthimajjheneva gantvā icchiticchitagharadvārābhimukhe ṭhatvā manusse oloketvā gacchantassapi pācittiyameva. Tattha keci ‘vīthiyaṃ atikkamantassa gharūpacāragaṇanāya āpattiyo’ti vadanti. Aññe pana ‘yāni kulāni uddissa gato, tesaṃ gaṇanāyā’ti. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchanā, bhattiyagharato aññagharūpasaṅkamanaṃ, majjhanhikānatikkamo, samayāpadānaṃ abhāvoti imānettha pañca aṅgānī’’ti. Vikālagāmappavesanepi ‘‘aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabbo’’ti iminā dutiyaleḍḍupāto idha upacāroti dasseti. Sesamettha uttānameva. Santaṃ bhikkhuṃ anāpucchanā, anuññātakāraṇābhāvo, vikāle gāmappavesananti imāni panettha tīṇi aṅgāni.

Paṃsukūlakathā

4. Paṃsukūlakathāyaṃ abhinne sarīreti abbhuṇhe allasarīre. ‘‘Abbhuṇhe’’ti imināpi vuttameva pariyāyabhedamantarena vibhāvetuṃ ‘‘allasarīre’’ti vuttaṃ.

Visabhāgasarīreti itthisarīre. Visabhāgasarīrattā accāsannena na bhavitabbanti āha ‘‘sīse vā’’tiādi. Vaṭṭatīti visabhāgasarīrepi attanāva vuttavidhiṃ kātuṃ sāṭakañca gahetuṃ vaṭṭati. Keci pana ‘‘kiñcāpi iminā sikkhāpadena anāpatti, itthirūpaṃ pana āmasantassa dukkaṭa’’nti vadanti. ‘‘Yathākammaṃ gatoti tato petattabhāvato matabhāvaṃ dasseti. Abbhuṇheti āsannamaraṇatāya sarīrassa uṇhasamaṅgitaṃ dasseti, tenevāha ‘allasarīre’ti. Kuṇapasabhāvaṃ upagatampi bhinnameva allabhāvato bhinnattā. Visabhāgasarīreti itthisarīre. ‘Sīse vā’tiādi adhakkhake ubbhajāṇumaṇḍale padese cittavikārappattiṃ sandhāya vuttaṃ, yattha katthaci anāmasantena kataṃ sukatameva. Matasarīrampi hi yena kenaci ākārena sañcicca phusantassa anāmāsadukkaṭamevāti vadanti, taṃ yuttameva. Na hi apārājikavatthukepi cittādiitthirūpe bhavantaṃ dukkaṭaṃ pārājikavatthubhūte matitthisarīre nivattatī’’ti vimativinodaniyaṃ (vi. vi. ṭī. 1.135) vutta.

Imasmiṃ ṭhāne ācariyena avuttāpi paṃsukūlakathā paṃsukūlasāmaññena veditabbā. Sā hi cīvarakkhandhake (mahāva. 340) evaṃ āgatā ‘‘tena kho pana samayena ye te bhikkhū gahapaticīvaraṃ sādiyanti, te kukkuccāyantā paṃsukūlaṃ na sādiyanti ‘ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ, na dve’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, gahapaticīvaraṃ sādiyantena paṃsukūlampi sādiyituṃ, tadubhayenapāhaṃ, bhikkhave, santuṭṭhiṃ vaṇṇemī’’ti. Tattha ‘‘ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ, na dveti te ‘kira itarītarena cīvarenā’ti etassa ‘gahapatikena vā paṃsukūlena vā’ti evaṃ atthaṃ sallakkhiṃsu. Tattha pana itarītarenapīti appagghenapi mahagghenapi yena kenacīti attho’’ti aṭṭhakathāyaṃ vutto, tasmā dhutaṅgaṃ asamādiyitvā vinayapaṃsukūlamattasādiyakena bhikkhunā gahapaticīvarampi sāditabbaṃ hoti, paṃsukūladhutaṅgadharassa pana gahapaticīvaraṃ na vaṭṭati ‘‘gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ samādiyāmī’’ti samādānatoti daṭṭhabbaṃ.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggappaṭipannā honti. Ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, ekacce bhikkhū nāgamesuṃ. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū nāgamesuṃ, te evamāhaṃsu ‘‘amhākampi, āvuso, bhāgaṃ dethā’’ti. Te evamāhaṃsu ‘‘na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma, kissa tumhe nāgamitthā’’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, nāgamentānaṃ nākāmā bhāgaṃ dātunti. Tattha nāgamesunti yāva te susānato āgacchanti, tāva te na acchiṃsu, pakkamiṃsuyeva. Nākāmā bhāgaṃ dātunti na anicchāya dātuṃ. Yadi pana icchanti, dātabbo.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggappaṭipannā honti. Ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, ekacce bhikkhū āgamesuṃ. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū āgamesuṃ, te evamāhaṃsu ‘‘amhākampi, āvusā,e bhāgaṃ dethā’’ti. Te evamāhaṃsu ‘‘na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma, kissa tumhe na okkamitthā’’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, āgamentānaṃ akāmā bhāgaṃ dātunti.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggappaṭipannā honti. Ekacce bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya, ekacce bhikkhū pacchā okkamiṃsu. Ye te bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū pacchā okkamiṃsu, te na labhiṃsu. Te evamāhaṃsu ‘‘amhākampi, āvuso, bhāgaṃ dethā’’ti. Te evamāhaṃsu ‘‘na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma, kissa tumhe pacchā okkamitthā’’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, pacchā okkantānaṃ nākāmā bhāgaṃ dātunti.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggappaṭipannā honti. Te sadisā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu, ekacce bhikkhū na labhiṃsu. Ye te bhikkhū na labhiṃsu, te evamāhaṃsu ‘‘amhākampi, āvuso, bhāgaṃ dethā’’ti. Te evamāhaṃsu ‘‘na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma, kissa tumhe na labhitthā’’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, sadisānaṃ okkantānaṃ akāmā bhāgaṃ dātunti.

Tattha āgamesunti upacāre acchiṃsu. Tenāha bhagavā ‘‘anujānāmi, bhikkhave, āgamentānaṃ akāmā bhāgaṃ dātu’’nti. Upacāreti susānassa āsannappadese. Yadi pana manussā ‘‘idhāgatā eva gaṇhantū’’ti denti, saññāṇaṃ vā katvā gacchanti ‘‘sampattā gaṇhantū’’ti. Sampattānaṃ sabbesampi pāpuṇāti. Sace chaḍḍetvā gatā, yena gahitaṃ, so eva sāmī. Sadisā susānaṃ okkamiṃsūti sabbe samaṃ okkamiṃsu, ekadisāya vā okkamiṃsūtipi attho.

Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggappaṭipannā honti. Te katikaṃ katvā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu, ekacce bhikkhū na labhiṃsu. Ye te bhikkhū na labhiṃsu, te evamāhaṃsu ‘‘amhākampi, āvuso, bhāgaṃ dethā’’ti. Te evamāhaṃsu ‘‘na mayaṃ, āvuso, tumhākaṃ bhāgaṃ dassāma, kissa tumhe na labhitthā’’ti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, katikaṃ katvā okkantānaṃ akāmā bhāgaṃ dātunti. Tattha te katikaṃ katvāti ‘‘laddhaṃ paṃsukūlaṃ sabbe bhājetvā gaṇhissāmā’’ti bahimeva katikaṃ katvā. Chaḍḍetvā gatāti kiñci avatvāyeva chaḍḍetvā gatā. Etena ‘‘bhikkhū gaṇhantū’’ti chaḍḍite eva akāmā bhāgadānaṃ vihitaṃ, kevalaṃ chaḍḍite pana katikāya asati ekato bahūsu paviṭṭhesu yena gahitaṃ, tena akāmā bhāgo na dātabboti dasseti. Samānā disā puratthimādibhedā etesanti sadisāti āha ‘‘ekadisāya vā okkamiṃsū’’ti.

Acchinnacīvarakathā

5. Acchinnacīvarakathāyaṃ anupubbakathāti anupubbena vinicchayakathā. Sesaparikkhārānaṃ saddhivihārikehi gahitattā nivāsanapārupanameva avasiṭṭhanti āha ‘‘nivāsanapārupanamattaṃyeva haritvā’’ti. Saddhivihārikānaṃ tāva āgamanassa vā anāgamanassa vā ajānanatāya vuttaṃ ‘‘therehi neva tāva…pe… bhuñjitabba’’nti. Paresampi atthāya labhantīti attano cīvaraṃ dadamānā sayaṃ sākhābhaṅgena paṭicchādentīti tesaṃ atthāyapi bhañjituṃ labhanti. ‘‘Tiṇena vā paṇṇena vā paṭicchādetvā āgantabba’’nti vacanato īdisesu bhūtagāmapātabyatāpi anuññātāyeva hotīti āha ‘‘neva bhūtagāmapātabyatāya pācittiyaṃ hotī’’ti. Na tesaṃ dhāraṇe dukkaṭanti tesaṃ titthiyadhajānaṃ dhāraṇepi dukkaṭaṃ natthi.

Yāni ca nesaṃ vatthāni dentīti sambandho. Therānaṃ sayameva dinnattā vuttaṃ ‘‘acchinnacīvaraṭṭhāne ṭhitattā’’ti. Yadi laddhiṃ gaṇhāti, titthiyapakkantako nāma hoti. Tasmā vuttaṃ ‘‘laddhiṃ aggahetvā’’ti. ‘‘No ce hoti, saṅghassa vihāracīvaraṃ vā…pe… āpatti dukkaṭassā’’ti iminā antarāmagge paviṭṭhavihārato nikkhamitvā aññattha attano abhirucitaṭṭhānaṃ gacchantassa dukkaṭaṃ vuttaṃ, iminā ca ‘‘yaṃ āvāsaṃ paṭhamaṃ upagacchatī’’ti vuttaṃ antarāmagge ṭhitavihārampi sace naggo hutvā gacchati, dukkaṭamevāti veditabbaṃ. Yadi evaṃ tattha kasmā na vuttanti ce? Anokāsattā. Tattha hi ‘‘anujānāmi, bhikkhave, acchinnacīvarassa vā…pe… cīvaraṃ viññāpetu’’nti iminā sambandhena saṅghikampi cīvaraṃ nivāsetuṃ pārupituñca anujānanto ‘‘yaṃ āvāsaṃ paṭhamaṃ…pe… gahetvā pārupitu’’nti āha, tasmā tattha anokāsattā dukkaṭaṃ na vuttaṃ.

Vihāracīvaranti senāsanacīvaraṃ. Cimilikāhīti paṭapilotikāhi. Tassa uparīti bhūmattharaṇassa upari. Videsagatenāti aññaṃ cīvaraṃ alabhitvā videsagatena. Ekasmiṃ…pe… ṭhapetabbanti ettha sesena gahetvā āgatattā ṭhapentena ca saṅghikaparibhogavaseneva ṭhapitattā aññasmiṃ senāsane niyamitampi aññattha ṭhapetuṃ vaṭṭatīti vadanti. Paribhogenevāti aññaṃ cīvaraṃ alabhitvā paribhuñjanena.

Paribhogajiṇṇanti yathā tena cīvarena sarīraṃ paṭicchādetuṃ na sakkā, evaṃ jiṇṇaṃ. Kappiyavohārenāti kayavikkayāpattito mocanatthaṃ vuttaṃ. ‘‘Viññāpentassā’’ti imasseva atthaṃ vibhāveti ‘‘cetāpentassa parivattāpentassā’’ti. Attano dhanena hi viññāpanaṃ nāma parivattanamevāti adhippāyo. Saṅghavasena pavāritānaṃ viññāpane vattaṃ dasseti ‘‘pamāṇameva vaṭṭatī’’ti. Saṅghavasena hi pavārite sabbesaṃ sādhāraṇattā adhikaṃ viññāpetuṃ na vaṭṭati. Yaṃ yaṃ pavāretīti yaṃ yaṃ cīvarādiṃ dassāmīti pavāreti. Viññāpanakiccaṃ natthīti vinā viññattiyā dīyamānattā viññāpetvā kiṃ karissatīti adhippāyo. Aññassatthāyāti etthapi ‘‘ñātakānaṃ pavāritāna’’nti idaṃ anuvattatiyevāti āha ‘‘attano ñātakapavārite’’tiādi. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.515) pana pāḷiyaṃ dhammanimantanāti samaṇesu vattabbācāradhammamattavasena nimantanā, dātukāmatāya katanimantanā na hotīti attho. Teneva ‘‘viññāpessatī’’ti vuttaṃ. Aññātakaappavāritato hi viññatti nāma hoti.

‘‘Tiṇena vā paṇṇena vā paṭicchādetvā āgantabba’’nti iminā bhūtagāmavikopanaṃ anuññātanti āha ‘‘nevabhūtagāmapātabyatāyā’’tiādi. Paṭhamaṃ suddhacittena liṅgaṃ gahetvā pacchā laddhiṃ gaṇhantopi titthiyapakkantako evāti āha ‘‘nivāsetvāpi laddhi na gahetabbā’’ti.

Yaṃ āvāsaṃ paṭhamaṃ upagacchatīti etthapi vihāracīvarādiatthāya pavisantenapi tiṇādīhi paṭicchādetvāva gantabbaṃ, ‘‘na tveva naggena āgantabba’’nti sāmaññato dukkaṭassa vuttattā. Cimilikāhīti paṭapilotikāhi. Paribhogenevāti aññaṃ cīvaraṃ alabhitvā paribhuñjanena. Paribhogajiṇṇanti yathā taṃ cīvaraṃ paribhuñjiyamānaṃ obhaggavibhaggatāya asāruppaṃ hoti, evaṃ jiṇṇaṃ.

Aññassatthāyāti etthapi ‘‘ñātakānaṃ pavāritāna’’nti idaṃ anuvattatevāti āha ‘‘attano ñātakapavārite’’tiādi. Idha pana aññassa acchinnanaṭṭhacīvarassa atthāya aññātakaappavārite viññāpentassa nissaggiyena anāpattīti attho gahetabbo, itarathā ‘‘ñātakānaṃ pavāritāna’’nti iminā viseso na bhaveyya, teneva anantarasikkhāpade vakkhati ‘‘aṭṭhakathāsu (pārā. aṭṭha. 2.526) pana ñātakapavāritaṭṭhāne…pe… pamāṇameva vaṭṭatīti vuttaṃ, taṃ pāḷiyā na sametī’’ti ca ‘‘yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha ‘aññassatthāyā’ti na vutta’’nti ca. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

‘‘Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ, tato ce uttari sādiyeyya, nissaggiyaṃ pācittiya’’nti imasmiṃ taduttarisikkhāpade (pārā. 523) abhihaṭṭhunti ettha abhīti upasaggo, haritunti attho, gaṇhitunti vuttaṃ hoti. Pavāreyyāti icchāpeyya, icchaṃ ruciṃ uppādeyya vadeyya nimanteyyāti attho. Abhihaṭṭhuṃ pavārentena pana yathā vattabbaṃ. Taṃ ākāraṃ dassetuṃ ‘‘yāvattakaṃ icchasi, tāvattakaṃ gaṇhāhī’’ti evamassa padabhājanaṃ vuttaṃ. Atha vā yathā ‘‘nekkhammaṃ daṭṭhu khemato’’ti ettha disvāti attho, evamidhapi abhihaṭṭhuṃ pavāreyyāti abhiharitvā pavāreyyāti attho. Tattha kāyābhihāro vācābhihāroti duvidho abhihāro. Kāyena vā hi vatthādīni abhiharitvā pādamūle ṭhapetvā ‘‘yattakaṃ icchasi, tattakaṃ gaṇhāhī’’ti vadanto pavāreyya, vācāya vā ‘‘amhākaṃ dussakoṭṭhāgāraṃ paripuṇṇaṃ, yattakaṃ icchasi, tattakaṃ gaṇhāhī’’ti vadanto pavāreyya, tadubhayampi ekajjhaṃ katvā ‘‘abhihaṭṭhuṃ pavāreyyā’’ti vuttaṃ.

Santaruttaraparamanti saantaraṃ uttaraṃ paramaṃ assa cīvarassāti santaruttaraparamaṃ, nivāsanena saddhiṃ pārupanaṃ ukkaṭṭhaparicchedo assāti vuttaṃ hoti. Tato cīvaraṃ sāditabbanti tato abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ, na ito paranti attho. Yasmā pana acchinnasabbacīvarena tecīvarikeneva bhikkhunā evaṃ paṭipajjitabbaṃ, aññena aññathāpi, tasmā taṃ vibhāgaṃ dassetuṃ ‘‘sace tīṇi naṭṭhāni hontī’’tiādinā nayenassa padabhājanaṃ vuttaṃ.

Tatrāyaṃ vinicchayo – yassa tīṇi naṭṭhāni, tena dve sāditabbāni, ekaṃ nivāsetvā ekaṃ pārupitvā aññaṃ sabhāgaṭṭhānato pariyesissati. Yassa dve naṭṭhāni, tena ekaṃ sāditabbaṃ. Sace pakatiyāva santaruttarena carati, dve sāditabbāni, evaṃ ekaṃ sādiyanteneva samo bhavissati. Yassa tīsu ekaṃ naṭṭhaṃ, na sāditabbaṃ. Yassa pana dvīsu ekaṃ naṭṭhaṃ, ekaṃ sāditabbaṃ. Yassa ekaṃyeva hoti, tañca naṭṭhaṃ, dve sāditabbāni. Bhikkhuniyā pana pañcasupi naṭṭhesu dve sāditabbāni, catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu kiñci na sāditabbaṃ, ko pana vādo dvīsu vā ekasmiṃ vā. Yena kenaci hi santaruttaraparamatāya ṭhātabbaṃ, tato uttari na labbhatīti idamettha lakkhaṇaṃ.

Sesakaṃ āharissāmīti dve cīvarāni katvā sesaṃ puna āharissāmīti attho. Na acchinnakāraṇāti bāhusaccādiguṇavasena denti. Ñātakānantiādīsu ñātakānaṃ dentānaṃ sādiyantassa, pavāritānaṃ dentānaṃ sādiyantassa, attano dhanena sādiyantassa anāpattīti attho. Aṭṭhakathāsu pana ‘‘ñātakapavāritaṭṭhāne pakatiyā bahumpi vaṭṭati, acchinnakāraṇā pamāṇameva vaṭṭatī’’ti vuttaṃ, taṃ pāḷiyā na sameti. Yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha ‘‘aññassatthāyā’’ti na vuttaṃ. Sesaṃ uttānatthameva. Samuṭṭhānādīsu idampi chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Sattame pāḷiyaṃ paggāhikasālanti dussavāṇijakānaṃ āpaṇaṃ, ‘‘paggāhitasāla’’ntipi paṭhanti. Abhīti upasaggoti tassa visesatthābhāvaṃ dasseti. Tenāha ‘‘haritunti attho’’ti. Varasaddassa icchāyaṃ vattamānattā āha ‘‘icchāpeyyā’’ti. Daṭṭhu khematoti ettha gāthābandhavasena anunāsikalopo daṭṭhabbo. Saantaranti antaravāsakasahitaṃ. Uttaranti uttarāsaṅgaṃ. Assa cīvarassāti sāditabbacīvarassa. Acchinnasabbacīvarenāti acchinnāni sabbāni tīṇi cīvarāni assāti acchinnasabbacīvaro, tenāti attho. Yassa hi acchindanasamaye tīṇi cīvarāni sannihitāni honti, tāni sabbāni acchinnānīti so ‘‘acchinnasabbacīvaro’’ti vuccati. Teneva ‘‘acchinnasabbacīvarena tecīvarikenā’’ti vuttaṃ. Tecīvarikenāti hi acchindanasamaye ticīvarassa sannihitabhāvaṃ sandhāya vuttaṃ, na pana vinaye tecīvarikābhāvaṃ, dhutaṅgatecīvarikabhāvaṃ vā sandhāya. Evaṃ paṭipajjitabbanti ‘‘santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’nti vuttavidhinā paṭipajjitabbaṃ. Aññenāti acchinnaasabbacīvarena. Yassa tīsu cīvaresu ekaṃ vā dve vā cīvarāni acchinnāni honti, tenāti attho. Aññathāpīti ‘‘santaruttaraparama’’nti vuttavidhānato aññathāpi. Yassa hi tīsu dve cīvarāni acchinnāni honti, ekaṃ sāditabbaṃ, ekasmiṃ acchinne na sāditabbanti na tassa santaruttaraparamasādiyanaṃ sambhavati. Ayameva ca attho padabhājanena vibhāvito. Tenāha ‘‘taṃ vibhāgaṃ dassetu’’nti.

Keci pana ‘‘tecīvarikenāti vuttattā ticīvaraṃ parikkhāracoḷavasena adhiṭṭhahitvā paribhuñjato tasmiṃ naṭṭhe bahūnipi gahetuṃ labhatī’’ti vadanti, taṃ na gahetabbaṃ. Padabhājanassa hi adhippāyaṃ dassentena yasmā pana ‘‘acchinnasabbacīvarena…pe… taṃ vibhāgaṃ dassetu’’nti vuttaṃ, padabhājane ca na tādiso attho upalabbhati, tasmā taṃ na gahetabbameva. Yampi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. tatuttarisikkhāpadavaṇṇanā) vuttaṃ ‘‘yassa adhiṭṭhitaticīvarassa tīṇi naṭṭhānī’’ti, tatthapi adhiṭṭhitaggahaṇaṃ sarūpakathanamattanti gahetabbaṃ, na pana ticīvarādhiṭṭhānena adhiṭṭhitacīvarassevāti evamattho gahetabbo pāḷiyaṃ aṭṭhakathāyañca tathā atthassāsambhavato. Na hi ticīvarādhiṭṭhānena adhiṭṭhitacīvarasseva idaṃ sikkhāpadaṃ paññattanti sakkā viññātuṃ. Purimasikkhāpadena hi acchinnacīvarassa aññātakaviññattiyā anuññātattā pamāṇaṃ ajānitvā viññāpanavatthusmiṃ pamāṇato sādiyanaṃ anujānantena bhagavatā idaṃ sikkhāpadaṃ paññattaṃ, tasmā parikkhāracoḷikassa bahumpi sādituṃ vaṭṭatīti ayamattho neva pāḷiyā sameti, na ca bhagavato adhippāyaṃ anulometi.

Yassa tīṇi naṭṭhāni, tena dve sāditabbānīti ettha yassa ticīvarato adhikampi cīvaraṃ aññattha ṭhitaṃ atthi, tadā tassa cīvarassa alabbhanīyabhāvato tenapi sādituṃ vaṭṭatīti veditabbaṃ. Pakatiyāva santaruttarena caratīti sāsaṅkasikkhāpadavasena vā avippavāsasammutivasena vā tatiyassa alābhena vā carati. ‘‘Dve naṭṭhānī’’ti adhikārattā vuttaṃ ‘‘dve sāditabbānī’’ti. Ekaṃ sādiyanteneva samo bhavissatīti tiṇṇaṃ cīvarānaṃ dvīsu naṭṭhesu ekaṃ sādiyantena samo bhavissati ubhinnampi santaruttaraparamatāya avaṭṭhānato. Yassa ekaṃyeva hotīti aññena kenaci kāraṇena vinaṭṭhasesacīvaraṃ sandhāya vuttaṃ.

‘‘Sesakaṃ tumheva hotūti dentī’’ti vuttattā ‘‘pamāṇayuttaṃ gaṇhissāma, sesakaṃ āharissāmā’’ti vatvā gahetvā gamanasamayepi ‘‘sesakampi tumhākaṃyeva hotū’’ti vadanti, laddhakappiyameva. Pavāritānanti acchinnakālato pubbeyeva pavāritānaṃ. Pāḷiyā na sametīti santaruttaraparamato uttari sādiyane anāpattidassanatthaṃ ‘‘anāpatti ñātakānaṃ pavāritāna’’nti vuttattā na sameti. Santaruttaraparamaṃ sādiyantassa hi āpattippasaṅgoyeva natthi, sati ca sikkhāpadena āpattippasaṅge anāpatti yuttā dassetunti adhippāyo. Keci pana ‘‘pamāṇameva vaṭṭatīti idaṃ sallekhadassanatthaṃ vutta’’nti vadanti.

Yasmā panidaṃ…pe… na vuttanti etthāyamadhippāyo – ‘‘aññassatthāyā’’ti vuccamāne aññesaṃ atthāya pamāṇaṃ atikkamitvāpi gaṇhituṃ vaṭṭatīti āpajjati, tañca aññassatthāya viññāpanavatthusmiṃ paññattattā vatthunā saṃsandiyamānaṃ na sameti. Na hi yaṃ vatthuṃ nissāya sikkhāpadaṃ paññattaṃ, tasmiṃyeva anāpattivacanaṃ yuttanti. Gaṇṭhipadesu pana tīsupi ‘‘imassa sikkhāpadassa attano sādiyanapaṭibaddhatāvasena pavattattā ‘aññassatthāyā’ti vattuṃ okāsoyeva natthi, tasmā na vutta’’nti kathitaṃ. Idha ‘‘aññassatthāyā’’ti avuttattā aññesaṃ atthāya ñātakapavāritesu adhikaṃ viññāpentassa āpattīti ce? Na, tattha purimasikkhāpadeneva anāpattisiddhito. Tatuttaritā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.522-524) pana ‘‘pāḷiyaṃ paggāhikasālanti dussāpaṇaṃ. Tañhi vāṇijakehi dussāni paggahetvā dassanaṭṭhānatāya ‘paggāhikasālā’ti vuccati. Assa cīvarassāti sāditabbacīvarassa. Tecīvarikenāti iminā acchinnaticīvarato aññassa vihārādīsu nihitassa cīvarassa abhāvaṃ dasseti. Yadi bhaveyya, viññāpetuṃ na vaṭṭeyya, tāvakālikaṃ nivāsetvā attano cīvaraṃ gahetabbaṃ. Tāvakālikampi alabhantassa bhūtagāmavikopanaṃ katvā tiṇapaṇṇehi chadanaṃ viya viññāpanampi vaṭṭati eva. Aññenāti acchinnaasabbacīvarena. ‘Dve naṭṭhānī’ti adhikārato vuttaṃ ‘dve sāditabbānī’ti. Pāḷiyā na sametīti ‘anāpatti ñātakānaṃ pavāritāna’nti (pārā. 526) imāya pāḷiyā na sameti tatuttari viññāpanaāpattippasaṅge eva vuttattā. Aññassatthāyāti na vuttanti idaṃ aññassatthāya tatuttari viññāpane nissaggiyaṃ pācittiyaṃ hotīti imamatthaṃ dīpeti. Tañca pācittiyaṃ yesaṃ atthāya viññāpeti, tesaṃ vā siyā viññāpakasseva vā, na tāva tesaṃ, tehi aviññāpitattā, nāpi viññāpakassa, attānaṃ uddissa aviññattattā. Tasmā aññassatthāya viññāpentassapi nissaggiyaṃ pācittiyaṃ na dissati. Pāḷiyaṃ pana imassa sikkhāpadassa attano sādiyanapaṭibaddhatāvasena pavattattā ‘aññassatthāyā’ti anāpattivāre na vuttanti vadanti, tañca yuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ. Tatuttaricīvaratā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgānī’’ti.

Idaṃ tatuttarisikkhāpadavinicchayaṃ ācariyena avuttampi acchinnacīvarādhikāreyeva pavattattā amhehi gahitaṃ, aññātakaviññattisikkhāpadassa samayesu acchinnacīvarakāle aññātakānaṃ viññāpetabbabhāvo bhagavatā vutto, tehi dinnacīvarassa mattaso gahitabhāvo tatuttarisikkhāpadena vutto. Tasmā acchinnacīvaraadhikāroyeva hotīti.

Cīvaraacchindanavinicchayakathā

Ito paraṃ acchindanasāmaññena cīvaraacchindanavinicchayaṃ vakkhāma – tattha yampi tyāhanti yampi te ahaṃ. So kira ‘‘mama pattacīvaraupāhanapaccattharaṇāni vahanto mayā saddhiṃ cārikaṃ pakkamissatī’’ti adāsi. Tenevamāha ‘‘mayā saddhiṃ janapadacārikaṃ pakkamissatī’’ti. Acchindīti balakkārena aggahesi, sakasaññāya gahitattā panassa pārājikaṃ natthi, kilametvā gahitattā āpatti paññattā.

Sayaṃ acchindati, nissaggiyaṃ pācittiyanti ekaṃ cīvaraṃ ekābaddhāni ca bahūni acchindato ekā āpatti, ekato abaddhāni visuṃ visuṃ ṭhitāni bahūni acchindato, ‘‘saṅghāṭiṃ āhara, uttarāsaṅgaṃ āharā’’ti evaṃ āharāpayato ca vatthugaṇanāya āpattiyo. ‘‘Mayā dinnāni sabbāni āharā’’ti vadatopi ekavacaneneva sambahulā āpattiyo.

Aññaṃ āṇāpeti, āpatti dukkaṭassāti ‘‘cīvaraṃ gaṇhā’’ti āṇāpeti, ekaṃ dukkaṭaṃ. Āṇatto bahūni gaṇhāti, ekaṃ pācittiyaṃ. ‘‘Saṅghāṭiṃ gaṇha, uttarāsaṅgaṃ gaṇhā’’ti vadato vācāya vācāya dukkaṭaṃ. ‘‘Mayā dinnāni sabbāni gaṇhā’’ti vadato ekavācāya sambahulā āpattiyo.

Aññaṃ parikkhāranti vikappanupagapacchimaṃ cīvaraṃ ṭhapetvā yaṃ kiñci antamaso sūcimpi. Veṭhetvā ṭhapitasūcīsupi vatthugaṇanāya dukkaṭāni. Sithilaveṭhitāsu evaṃ. Gāḷhaṃ katvā baddhāsu pana ekameva dukkaṭanti mahāpaccariyaṃ vuttaṃ. Sūcighare pakkhittāsupi eseva nayo. Thavikāya pakkhipitvā sithilabaddhagāḷhabaddhesu tikaṭukādīsu bhesajjesupi eseva nayo.

So vā detīti ‘‘bhante, tumhākaṃyeva idaṃ sāruppa’’nti evaṃ vā deti. Atha vā pana ‘‘āvuso, mayaṃ tuyhaṃ ‘vattapaṭipattiṃ karissati, amhākaṃ santike upajjhaṃ gaṇhissati, dhammaṃ pariyāpuṇissatī’ti cīvaraṃ adamhā, sodāni tvaṃ na vattaṃ karosi, na upajjhaṃ gaṇhāsi, na dhammaṃ pariyāpuṇāsī’’ti evamādīhi vutto ‘‘bhante, cīvaratthāya maññe bhaṇatha, idaṃ vo cīvara’’nti deti, evampi so vā deti. Disāpakkantaṃ vā pana daharaṃ ‘‘nivattetha na’’nti bhaṇati, so na nivattati. ‘‘Cīvaraṃ gahetvā rundhathā’’ti evaṃ ce nivattati, sādhu. Sace ‘‘pattacīvaratthāya maññe tumhe bhaṇatha, gaṇhatha na’’nti deti, evampi soyeva deti. Vibbhantaṃ vā disvā ‘‘mayaṃ tuyhaṃ ‘vattaṃ karissatī’ti pattacīvaraṃ adamhā, sodāni tvaṃ vibbhamitvā carasī’’ti vadati, itaro ‘‘gaṇhatha tumhākaṃ pattacīvara’’nti deti, evampi so vā deti. ‘‘Mama santike upajjhaṃ gaṇhantasseva te demi, aññattha gaṇhantassa na demi. Vattaṃ karontasseva demi, akarontassa na demi. Dhammaṃ pariyāpuṇantasseva demi, apariyāpuṇantassa na demi. Avibbhamantasseva demi, vibbhamantassa na demī’’ti evaṃ pana dātuṃ na vaṭṭati, dadato dukkaṭaṃ, āharāpetuṃ pana vaṭṭati. Cajitvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo. Sesamettha uttānameva. Ayaṃ samantapāsādikato uddhaṭavinicchayo.

Yampi tyāhanti ettha yanti kāraṇavacanaṃ, tasmā evamettha sambandho veditabbo – ‘‘mayā saddhiṃ janapadacārikaṃ pakkamissatīti yaṃ kāraṇaṃ nissāya ahaṃ te, āvuso, cīvaraṃ adāsiṃ, taṃ na karosī’’ti kupito anattamano acchindīti. Yanti vā cīvaraṃ parāmasati. Tattha ‘‘mayā saddhiṃ janapadacārikaṃ pakkamissatīti yampi te ahaṃ cīvaraṃ adāsiṃ, taṃ cīvaraṃ gaṇhissāmī’’ti kupito anattamano acchindīti sambandhitabbaṃ.

Āṇatto bahūni gaṇhāti, ekaṃ pācittiyanti ‘‘cīvaraṃ gaṇhā’’ti āṇattiyā ekacīvaravisayattā ekameva pācittiyaṃ. Vācāya vācāya dukkaṭanti ettha acchinnesu vatthugaṇanāya pācittiyāni. Ekavācāya sambahulā āpattiyoti idaṃ acchinnesu vatthugaṇanāya āpajjitabbaṃ pācittiyāpattiṃ sandhāya vuttaṃ, āṇattiyā āpajjitabbaṃ pana dukkaṭaṃ ekameva.

Evanti iminā ‘‘vatthugaṇanāya dukkaṭānī’’ti idaṃ parāmasati. Eseva nayoti sithilaṃ gāḷhañca pakkhittāsu āpattiyā bahuttaṃ ekattañca atidisati.

Āvuso mayantiādīsu gaṇhitukāmatāya evaṃ vuttepi teneva dinnattā anāpatti. Amhākaṃ santike upajjhaṃ gaṇhissatīti idaṃ sāmaṇerassapi dānaṃ dīpeti, tasmā kiñcāpi pāḷiyaṃ ‘‘bhikkhussa sāmaṃ cīvaraṃ datvā’’ti vuttaṃ, tathāpi anupasampannakāle datvāpi upasampannakāle acchindantassa pācittiyamevāti veditabbaṃ. Acchindanasamaye upasampannabhāvoyeva hettha pamāṇaṃ. Detīti tuṭṭho vā kupito vā deti. Ruddhathāti nivāretha. Evaṃ pana dātuṃ na vaṭṭatīti ettha evaṃ dinnaṃ na tāva ‘‘tassa santaka’’nti anadhiṭṭhahitvāva paribhuñjitabbanti veditabbaṃ. Āharāpetuṃ pana vaṭṭatīti evaṃ dinnaṃ bhatisadisattā āharāpetuṃ vaṭṭati. Cajitvā dinnanti vuttanayena adatvā anapekkhena hutvā tasseva dinnaṃ. Bhaṇḍagghena kāretabboti sakasaññāya vinā gaṇhanto bhaṇḍaṃ agghāpetvā āpattiyā kāretabbo. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgāni. Ayaṃ sāratthadīpanīpāṭho (sārattha. ṭī. 2.635).

Vimativinodaniyaṃ (vi. vi. ṭī. 1.631) pana ‘‘yampi…pe… acchindīti ettha yaṃ te ahaṃ cīvaraṃ adāsiṃ, taṃ ‘mayā saddhiṃ pakkamissatī’ti saññāya adāsiṃ, na aññathāti kupito acchindīti evaṃ ajjhāharitvā yojetabbaṃ. Ekaṃ dukkaṭanti yadi āṇatto avassaṃ acchindati, āṇattikkhaṇe eva pācittiyaṃ. Yadi na acchindati, tadā eva dukkaṭanti daṭṭhabbaṃ. Ekavācāya sambahulāpattiyoti yadi āṇatto anantarāyena acchindati, āṇattikkhaṇeyeva vatthugaṇanāya pācittiyāpattiyo payogakaraṇakkhaṇeyeva āpattiyā āpajjitabbato, cīvaraṃ pana acchinneyeva nissaggiyaṃ hoti. Yadi so na acchindati, āṇattikkhaṇe ekameva dukkaṭanti daṭṭhabbaṃ. Evamaññatthapi īdisesu nayo ñātabbo. Upajjhaṃ gaṇhissatīti sāmaṇerassa dānaṃ dīpeti, tena ca sāmaṇerakāle datvā upasampannakāle acchindatopi pācittiyaṃ dīpeti. ‘‘Bhikkhussa sāmaṃ cīvaraṃ datvā’’ti idaṃ ukkaṭṭhavasena vuttaṃ. Āharāpetuṃ pana vaṭṭatīti kamme akate bhatisadisattā vuttaṃ. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgānī’’ti vuttaṃ.

Paṭibhānacittakathā

6. Paṭibhānacittakathāyaṃ aṭṭhakathāyaṃ vuttanayeneva suviññeyyanti sāratthadīpaniyaṃ na kiñci vuttaṃ, vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.299) pana ‘‘karohīti vattuṃ na vaṭṭatīti āṇattiyā eva paṭikkhittattā dvārapālaṃ ‘kiṃ na karosī’tiādinā pariyāyena vattuṃ vaṭṭati. Jātakapakaraṇanti jātakapaṭisaṃyuttaṃ itthipurisādi yaṃ kiñci rūpaṃ adhippetaṃ. ‘Parehi kārāpetu’nti vuttattā buddharūpampi sayaṃ kātuṃ na labhatī’’ti vuttaṃ.

Vippakatabhojanakathā

7. Vippakatabhojanakathāyampi sāratthadīpanī vimativinodanī vajirabuddhiṭīkāsu na kiñci vuttaṃ. Paṭhamaṃ kataṃ pakataṃ, vi aniṭṭhitaṃ pakataṃ vippakataṃ, vippakataṃ bhojanaṃ yena so vippakatabhojano, paṭhamaṃ bhuñjitvā aniṭṭhitabhojanakicco bhikkhu. Vuttena bhikkhunā pavisitabbanti sambandho. Rittahatthampi uṭṭhāpetuṃ na vaṭṭatīti ettha kāraṇamāha ‘‘vippakatabhojanoyeva hi so hotī’’ti, yāgukhajjakādīsupi pītesu khāditesupi bhattassa abhuttattā aniṭṭhitabhojanakicco hoti. Pavārito hoti, tena vattabboti pavāritena āsanā vuṭṭhitena bhuñjituṃ alabhamānattā attano santike udake asante vattabboti attho. Sesaṃ suviññeyyameva.

Uddisantauddisāpanakathā

8. Uddisantauddisāpanakathāyaṃ uddisantenāti uddesaṃ dentena, pāḷiṃ vācentenāti attho. Uddisāpentenāti uddesaṃ gaṇhantena, pāḷiṃ vācāpentenāti attho. Uccatarepīti pi-saddena samānāsanaṃ sampiṇḍeti. Nīcatarepīti etthāpi eseva nayo.

Tivassantarikakathā

9. Tivassantarikakathāyaṃ tīṇi vassāni tivassaṃ, tīṇi vā vassāni tivassāni, tivassānaṃ antaraṃ tivassantaraṃ, tivassantare ṭhitoti tivassantaro, tena tivassantarena, antara-saddo majjhatthavācako, ṇa-paccayo ṭhitatthe. Tenāha vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 320) ‘‘tivassantarenāti tiṇṇaṃ vassānaṃ anto ṭhitenā’’ti. Aṭṭhakathāyaṃ (cūḷava. aṭṭha. 320) pana sarūpameva dassento ‘‘tivassantaro nāmā’’tiādimāha. Ime sabbeti sabbe tividhā ime samānāsanikā. Sesaṃ suviññeyyameva.

Dīghāsanakathā

10. Dīghāsanakathāyaṃ saṃhārimaṃ vāti saṃharituṃ yuttaṃ kaṭasārakādi. Asaṃhārimaṃ vāti saṃharituṃ asakkuṇeyyaṃ pāsāṇādi āsanaṃ. Tenāha sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.320) ‘‘dīghāsanaṃ nāma mañcapīṭhavinimuttaṃ yaṃ kiñci tiṇṇannaṃ ekato sukhaṃ nisīdituṃ pahotī’’ti. Kasmā pana ‘‘tiṇṇannaṃ pahotī’’ti vuttaṃ, nanu dvinnaṃ pahonakāsanampi dīghamevāti codanaṃ sandhāyāha ‘‘anujānāmi…pe… ettakaṃ pacchimaṃ dīghāsananti hi vutta’’nti. Dvinnaṃ pahonake hi adīghāsane samānāsanikeheva saha nisīdituṃ vaṭṭati, tiṇṇannaṃ pahonakato paṭṭhāya gahite dīghāsane pana asamānāsanikehipi saha nisīdituṃ vaṭṭati. Yadi evaṃ paṇḍakādīhipi saha nisīdituṃ vaṭṭeyyāti codanaṃ manasi katvā āha ‘‘anujānāmi, bhikkhave, ṭhapetvā paṇḍaka’’ntiādi. Tattha attho suviññeyyova.

Gilānupaṭṭhānakathā

11. Gilānupaṭṭhānakathāyaṃ palipannoti nimuggo, makkhitoti attho. Uccāretvāti ukkhipitvā. Samānācariyakoti ettha ‘‘sacepi ekassa ācariyassa eko antevāsiko hoti, eko saddhivihāriko, etepi aññamaññaṃ samānācariyakā evā’’ti vadanti. Bhesajjaṃ yojetuṃ asamattho hotīti vejjena ‘‘idañcidañca bhesajjaṃ gahetvā iminā yojetvā dātabba’’nti vutte tathā kātuṃ asamatthoti attho. Nīhātunti nīharituṃ, chaḍḍetunti attho. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.365-366) pana ‘‘bhūmiyaṃ paribhaṇḍaṃ akāsīti gilānena nipannabhūmiyaṃ kiliṭṭhaṭṭhānaṃ dhovitvā haritūpalittaṃ kāresīti attho. Bhesajjaṃ yojetuṃ asamatthoti parehi vuttavidhimpi kātuṃ asamattho’’ti vuttaṃ.

Maraṇavaṇṇakathā

12. Maraṇavaṇṇakathāyaṃ maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā. Maraṇatthikabhāvaṃ ajānantāti ‘‘evaṃ adhippāyino maraṇatthikā nāma hontī’’ti attano maraṇatthikabhāvaṃ ajānantā. Na hi te attano cittappavattiṃ na jānanti. Vohāravasenāti pubbabhāgavohāravasena, maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato kāruññena pāse baddhasūkaramocanaṃ viya na hotīti adhippāyo. ‘‘Yathāyunā’’ti vuttamevatthaṃ yathānusandhināti pariyāyantarena vuttaṃ, yathānusandhinā yathāyuparicchedenāti vuttaṃ hoti. Atha vā yathānusandhināti yathānuppabandhena, yāva tasmiṃ bhave santānassa anuppabandho avicchinnapavatti hoti, tāva ṭhatvāti vuttaṃ hoti.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.180) ‘‘vohāravasenāti pubbabhāgavohāravasena maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato, kāruññena pāse baddhasūkaramocanaṃ viya na hotīti adhippāyo. ‘Yathāyunā’ti vuttamevatthaṃ yathānusandhināti pariyāyantarena vutta’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 180) pana ‘‘maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā. ‘‘Evaṃadhippāyino maraṇatthikā nāma hontī’’ti attano maraṇatthikabhāvaṃ ajānantā āpannā pārājikaṃ. Na hi te attano cittappavattiṃ na jānantīti vuccanti. Vohāravasenāti pubbabhāge vohāravasena, sanniṭṭhāne panetaṃ natthi, pāse baddhasūkaramocane viya na hoti. Yathānusandhināti antarā amaritvāti attho’’ti vuttaṃ.

Attapātanakathā

13. Attapātanakathāyaṃ vibhattibyattayenāti vibhattivipariṇāmena. Visesādhigamoti samādhi vipassanā ca. Ativiya pākaṭattā ‘‘hatthappatto viya dissatī’’ti vuttaṃ. Upacchindatīti visesādhigamassa vikkhepo mā hotūti āhāraṃ upacchindati. Visesādhigamanti lokuttaradhammapaṭilābhaṃ. Byākaritvāti ārocetvā. Upacchindati, na vaṭṭatīti yasmā sabhāgānaṃ lajjībhikkhūnaṃyeva ariyā attanā adhigatavisesaṃ tādise kāraṇe sati ārocenti, te ca bhikkhū appatirūpāya anesanāya paccayaṃ na pariyesanti, tasmā tehi pariyesitapaccaye kukkuccaṃ uppādetvā āhāraṃ upacchindituṃ na vaṭṭatīti attho. Sabhāgānañhi byākatattā upacchindituṃ na labhati. Te hi kappiyakhettaṃ ārocenti. Teneva ‘‘sabhāgānañhi lajjībhikkhūnaṃ kathetuṃ vaṭṭatīti idaṃ ‘upacchindati, na vaṭṭatī’ti imassa kāraṇaṃ dassentena vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Atha vā visesādhigamaṃ byākaritvāti idaṃ visesassa adhigatabhāvadassanatthaṃ vuttaṃ, adhigamantarāyaṃ āsaṅkanteneva ca āhārupacchedo kātabboti anuññātattā adhigatena na kātabboti dassetuṃ ‘‘visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭatī’’ti vuttaṃ. Kiṃ pana ariyā attanā adhigatavisesaṃ aññesaṃ ārocentīti imissā codanāya ‘‘sabhāgānañhi lajjībhikkhūnaṃ kathetuṃ vaṭṭatī’’ti vuttaṃ, ayamettha yuttataroti amhākaṃ khanti, gaṇṭhipadepi ayamattho dassitoyevāti.

Vimativinodaniyampi (vi. vi. ṭī. 1.182-183) ‘‘vibhattibyattayenāti vibhattivipariṇāmena. Visesādhigamoti samādhi vipassanā ca. Visesādhigamanti lokuttaradhammapaṭilābhaṃ. Byākaritvāti ārocetvā, idañca visesassa adhigatabhāvadassanatthaṃ vuttaṃ. Adhigatavisesā hi diṭṭhānugatiāpajjanatthaṃ lajjībhikkhūnaṃ avassaṃ adhigamaṃ byākaronti, adhigatavisesena pana abyākaritvāpi āhāraṃ upacchindituṃ na vaṭṭati, adhigamantarāyavinodanatthameva āhārupacchedassa anuññātattā tadadhigame so na kātabbova. Kiṃ panādhigamaṃ ārocetuṃ vaṭṭatīti āha sabhāgānañhītiādī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 181-183) ‘‘hatthappatto viya dissati, ‘tassa vikkhepo mā hotū’ti upacchindati, visesādhigamaṃ byākaritvā tappabhavaṃ sakkāraṃ lajjāyanto āhāraṃ upacchindati sabhāgānaṃ byākatattā. Te hi kappiyakhettaṃ ārocentī’’ti vuttaṃ.

Appaccavekkhitvānisinnakathā

14. Appaccavekkhitvā nisinnakathāyaṃ appaṭivekkhitvāti anupaparikkhitvā. Uddhaṃ vā adho vā saṅkamantīti pacchā āgatānaṃ okāsadānatthaṃ nisinnapāḷiyā uddhaṃ vā adho vā gacchanti. Paṭivekkhaṇakiccaṃ natthīti pacchā āgatehi upaparikkhaṇakiccaṃ natthi. Heṭṭhā kismiñci vijjamāne sāṭakaṃ valiṃ gaṇhātīti āha ‘‘yasmiṃ vali na paññāyatī’’ti. Paṭivekkhaṇañcetaṃ gihīnaṃ santakeyevāti daṭṭhabbaṃ. Vimativinodaniyampi (vi. vi. ṭī. 1.180) ‘‘heṭṭhā kismiñci vijjamāne sāṭakaṃ valiṃ gaṇhātīti āha ‘yasmiṃ vali na paññāyatī’ti. Paṭivekkhaṇañcetaṃ gihīnaṃ santake evāti daṭṭhabba’’nti ettakameva vuttaṃ, vajirabuddhiṭīkāyampi (vajira. ṭī. pārājika 180) ‘‘appaṭivekkhitvāti avicāretvā. Heṭṭhimabhāge hi kismiñci vijjamāne vali paññāyatī’’ti ettakameva.

Davāyasilāvijjhanakathā

15. Davāyasilāvijjhanakathāyaṃ davāsaddo hasādhippāyavācako. Paṭipubbavidha-dhātu pavaṭṭanatthoti āha ‘‘hasādhippāyena pāsāṇo na pavaṭṭetabbo’’ti. Silāsaddassa pāsāṇavācakattā so eva na paṭivijjhitabboti codanaṃ sandhāyāha ‘‘na kevalañcā’’tiādi. Yadi evaṃ sabbesampi atthāya na vaṭṭeyyāti āha ‘‘cetiyādīnaṃ atthāyā’’tiādi. Dhovanadaṇḍakanti bhaṇḍadhovanadaṇḍaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.182-183) pana ‘‘bhaṇḍakaṃ vā dhovantāti cīvaraṃ vā dhovantā. Dhovanadaṇḍakanti cīvaradhovanadaṇḍa’’nti vuttaṃ.

Dāyālimpanakathā

16. Dāyālimpanakathāyaṃ alla…pe… pācittiyanti sukkhaṭṭhānepi aggiṃ pātetvā iminā adhippāyena ālimpentassa pācittiyameva. Dukkaṭanti sukkhaṭṭhāne vā sukkhaṃ ‘‘asukkha’’nti avavatthapetvā vā aggiṃ pātentassa dukkaṭaṃ. Kīḷādhippāyepi eseva nayo, kīḷādhippāyo ca paṭapaṭāyamānasaddassādavaseneva veditabbo. Paṭipakkhabhūto aggi paṭaggi. Parittakaraṇanti ārakkhakaraṇaṃ. Sayaṃ vā uṭṭhitanti vāteritānaṃ veḷuādīnaṃ aññamaññasaṅghaṭṭanena samuṭṭhitaṃ. Nirupādānoti indhanarahito. Vimativinodaniyaṃ (vi. vi. ṭī. 1.190) pana ‘‘khiḍḍādhippāyenapi dukkaṭanti sukkhatiṇādīsu aggikaraṇaṃ sandhāya vuttaṃ. Allesu pana kīḷādhippāyenapi karontassa pācittiyameva. Paṭipakkhabhūto, paṭimukhaṃ gacchanto vā aggi paṭaggi, tassa allatiṇādīsupi dānaṃ anuññātaṃ. Taṃ dentena dūratova āgacchantaṃ dāvaggiṃ disvā vihārassa samantato ekakkhaṇe akatvā ekadesato paṭṭhāya vihārassa samantato saṇikaṃ jhāpetvā yathā mahantopi aggi vihāraṃ pāpuṇituṃ na sakkoti, evaṃ vihārassa samantā abbhokāsaṃ katvā paṭaggi dātabbo. So ḍāvaggino paṭipathaṃ gantvā ekato hutvā tena saha nibbāti. Parittakaraṇanti samantā rukkhatiṇādicchedanaparikhākhaṇanādiārakkhakaraṇaṃ. Tenāha ‘tiṇakuṭikānaṃ samantā bhūmitacchana’ntiādī’’ti, vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 190) pana ‘‘parittanti rakkhaṇaṃ, taṃ dassetuṃ ‘samantā bhūmitacchana’ntiādi vutta’’nti ettakameva vuttaṃ.

Micchādiṭṭhikulābhatakathā

17. Micchādiṭṭhikulābhatakathāyaṃ natthi saddhā etesūti assaddhā, maccharino, tesu assaddhesu. Micchādiṭṭhiyā yuttāni kulāni micchādiṭṭhikulāni, majjhelopatatiyātappurisasamāso, ‘‘natthi dinna’’ntiādinayappavattāya dasavatthukāya micchādiṭṭhiyā yuttakulāni, tesu. Micchādiṭṭhikulesu labhitvāti sambandho. Asakkaccakārīnaṃ tesaṃ sakkaccakaraṇena, appaṇītadāyīnaṃ tesaṃ paṇītadānena bhavitabbamettha kāraṇenāti kāraṇaṃ upaparikkhitvāva bhuñjituṃ yuttanti āha ‘‘anupaparikkhitvā neva attanā bhuñjitabbaṃ, na paresaṃ dātabba’’nti. Yena kāraṇena bhavitabbaṃ, taṃ dassetuṃ ‘‘visamissampi hī’’tiādi vuttaṃ. Na kevalaṃ piṇḍapātamevāti āha ‘‘yampī’’tiādi. Tattha kāraṇamāha ‘‘apihitavatthusmimpi hī’’tiādi. Tato aññampi dasseti gandhahaliddādimakkhitotiādinā. Tatthapi kāraṇaṃ dassetumāha ‘‘sarīre rogaṭṭhānānī’’tiādi.

Gopakadānakathā

18. Gopakadānakathāyaṃ paresaṃ santakaṃ gopeti rakkhatīti gopako, tassa dānaṃ gopakadānaṃ, uyyānapālakādīhi bhikkhūnaṃ dātabbadānaṃ. Tattha paṇṇaṃ āropetvāti ‘‘ettakeheva rukkhehi ettakameva gahetabba’’nti paṇṇaṃ āropetvā, likhitvāti vuttaṃ hoti. Nimittasaññaṃ katvāti saṅketaṃ katvā. Dārakāti tesaṃ puttanattādayo dārakā. Aññepi ye keci gopakā honti, te sabbepi vuttā. Sabbatthapi gihīnaṃ gopakadāne yattakaṃ gopakā denti, tattakaṃ gahetabbaṃ. Saṅghike pana yathāparicchedameva gahetabbanti dīpitattā ‘‘atthato eka’’nti vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. 1.156) ‘‘paṇṇaṃ āropetvāti ‘ettake rukkhe rakkhitvā tato ettakaṃ gahetabba’nti paṇṇaṃ āropetvā. Nimittasaññaṃ katvāti saṅketaṃ katvā. Dārakāti tesaṃ puttanattādayo ye keci gopenti, te sabbepi idha ‘dārakā’ti vuttā’’ti, vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 156) pana ‘‘ārāmarakkhakāti vissatthavasena gahetabbaṃ. Adhippāyaṃ ñatvāti ettha yassa dānaṃ paṭiggaṇhantaṃ bhikkhuṃ, bhāgaṃ vā sāmikā na rakkhanti na daṇḍenti, tassa dānaṃ appaṭicchādetvā gahetuṃ vaṭṭatīti idha sanniṭṭhānaṃ, tampi ‘na vaṭṭati saṅghike’ti vutta’’nti vuttaṃ.

Yatthāti yasmiṃ āvāse. Aññesaṃ abhāvanti aññesaṃ āgantukabhikkhūnaṃ abhāvaṃ. Tatthāti tādise āvāse. Bhājetvā khādantīti āgantukānampi sampattānaṃ bhājetvā khādantīti adhippāyo. Catūsu paccayesu sammā upanentīti ambaphalādīni vikkiṇitvā cīvarādīsu catūsu paccayesu sammā upanenti. Cīvaratthāya niyametvā dinnāti ‘‘imesaṃ rukkhānaṃ phalāni vikkiṇitvā cīvaresuyeva upanetabbāni, na bhājetvā khāditabbānī’’ti evaṃ niyametvā dinnā. Tesupi āgantukā anissarāti paccayaparibhogatthāya niyametvā dinnattā bhājetvā khādituṃ anissarā. Na tesu…pe… ṭhātabbanti ettha āgantukehi heṭṭhā vuttanayena bhājetvā khāditabbanti adhippāyo. Tesaṃ katikāya ṭhātabbanti ‘‘bhājetvā na khāditabba’’nti vā ‘‘ettakesu rukkhesu phalāni gaṇhissāmā’’ti vā ‘‘ettakāni phalāni gaṇhissāmā’’ti vā ‘‘ettakānaṃ divasānaṃ abbhantare gaṇhissāmā’’ti vā ‘‘na kiñci gaṇhissāmā’’ti vā evaṃ katāya āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ. Mahāaṭṭhakathāyaṃ ‘‘anissarā’’ti vacanena dīpitoyeva attho mahāpaccariyaṃ ‘‘catunnaṃ paccayāna’’ntiādinā vitthāretvā dassito. Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto, paribhogavasena tameva bhājetvāti yojetabbaṃ. Ettha etasmiṃ vihāre, raṭṭhevā.

Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca. Lāmakakoṭiyāti lāmakaṃ ādiṃ katvā, lāmakasenāsanato paṭṭhāyāti vuttaṃ hoti. Senāsanepi tiṇādīni lāmakakoṭiyāva vissajjetabbāni, senāsanaparikkhārāpi lāmakakoṭiyāva vissajjetabbā. Mūlavatthucchedaṃ pana katvā na upanetabbanti iminā kiṃ vuttaṃ hoti? Tīsupi gaṇṭhipadesu tāva idaṃ vuttaṃ ‘‘sabbāni senāsanāni na vissajjetabbānīti vuttaṃ hotī’’ti. Lāmakakoṭiyā vissajjantehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto hotīti no khanti. Vīmaṃsitvā yaṃ ruccati, taṃ gahetabbaṃ.

Dhammasantakena buddhapūjaṃ kātuṃ, buddhasantakena vā dhammapūjaṃ kātuṃ vaṭṭati na vaṭṭatīti? ‘‘Tathāgatassa kho etaṃ, vāseṭṭha, adhivacanaṃ dhammakāyo itipī’’ti ca ‘‘yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87) ca vacanato vaṭṭatīti vadanti. Keci pana ‘‘evaṃ sante ‘yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā’ti (mahāva. 365) vacanato buddhasantakena gilānassapi bhesajjaṃ kātuṃ yuttanti āpajjeyya, tasmā na vaṭṭatī’’ti vadanti, taṃ akāraṇaṃ. Na hi ‘‘yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā’’ti (mahāva. 365) iminā attano ca gilānassa ca ekasadisatā, tadupaṭṭhānassa vā samaphalatā vuttā. Ayañhettha attho – ‘‘yo maṃ ovādānusāsanīkaraṇena upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya, mama ovādakārakena gilāno upaṭṭhātabbo’’ti (mahāva. aṭṭha. 365). Bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisanti evaṃ panettha attho na gahetabbo, tasmā ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216) vacanato ‘‘ahañca kho panidāni ekakova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti buddhasahassāni tumhe ovadissanti anusāsissantī’’ti (dī. ni. aṭṭha. 2.216) vuttattā ca bahussutaṃ bhikkhuṃ pasaṃsantena ca ‘‘yo bahussuto, na so tumhākaṃ sāvako nāma, buddho nāma esa cundā’’ti vuttattā dhammagarukattā ca tathāgatassa pubbanayo eva pasatthataroti amhākaṃ khanti. Vimativinodaniyampi ‘‘yatthāti yasmiṃ āvāse. Aññesanti aññesaṃ āgantukānaṃ. Tesupi āgantukā anissarāti senāsane nirantaraṃ vasantānaṃ cīvaratthāya dāyakehi, bhikkhūhi vā niyametvā dinnattā bhājetvā khādituṃ anissarā. Āgantukehipi icchantehi tasmiṃ vihāre vassānādīsu pavisitvā cīvaratthāya gahetabbaṃ. Tesaṃ katikāya ṭhātabbanti sabbāni phalāphalāni abhājetvā ‘ettakesu rukkhesu phalāni bhājetvā paribhuñjissāma, aññesu phalāphalehi senāsanāni paṭijaggissāmā’ti vā ‘piṇḍapātādipaccayaṃ sampādessāmā’ti vā ‘kiñcipi abhājetvā catupaccayatthāyeva upanemā’ti vā evaṃ sammā upanentānaṃ āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ. Mahāaṭṭhakathāyaṃ ‘anissarā’ti vacanena dīpito eva attho, mahāpaccariyaṃ ‘catunnaṃ paccayāna’ntiādinā vitthāretvā dassito. Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto, paribhogavasena tameva bhājetvāti yojetabbaṃ. Etthāti etasmiṃ vihāre, raṭṭhe vā. Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca. ‘Ekaṃ vā dve vā varasenāsanāni ṭhapetvā’ti vuttamevatthaṃ puna byatirekamukhena dassetuṃ ‘mūlavatthucchedaṃ pana katvā na upanetabba’nti vuttaṃ, senāsanasaṅkhātavatthuno mūlacchedaṃ katvā sabbāni senāsanāni na vissajjetabbānīti attho. Keci panettha ‘ekaṃ vā dve vā varasenāsanāni ṭhapetvā lāmakato paṭṭhāya vissajjantehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto’ti vadanti, tampi yuttameva imassapi atthassa avassaṃ vattabbato, itarathā keci saha vatthunāpi vissajjetabbaṃ maññeyyu’’nti.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 153) ‘‘ettha etasmiṃ vihāre paracakkādibhayaṃ āgataṃ. Mūlavatthucchedanti ‘sabbasenāsanānaṃ ete issarā’ti vacanato itare anissarāti dīpitaṃ hoti. Ayameva bhikkhu issaroti yattha so icchati, tattha attañātahetuṃ labhatīti kira attho, api ca ‘daharo’ti vadanti. Savatthukanti saha bhūmiyāti vuttaṃ hotī’’ti.

Dhammikārakkhayācanakathā

19. Dhammikārakkhayācanakathāyaṃ ‘‘gīvāyevāti āṇattiyā abhāvato. Tesaṃ anatthakāmatāyāti ‘coro’ti vuttaṃ mama vacanaṃ sutvā keci daṇḍissanti, jīvitā voropessantīti evaṃ saññāya. Etena kevalaṃ bhayena vā parikkhāraggahaṇatthaṃ vā sahasā ‘coro’ti vutte daṇḍitepi na dosoti dasseti. Rājapurisānañhi ‘coro aya’nti uddissakathane eva gīvā. Bhikkhūnaṃ, pana ārāmikādīnaṃ vā sammukhā ‘asuko coro evamakāsī’ti kenaci vuttavacanaṃ nissāya ārāmikādīsu rājapurisānaṃ vatvā daṇḍāpentesupi bhikkhussa na gīvā rājapurisānaṃ avuttattā, yesañca vuttaṃ, tehi sayaṃ corassa adaṇḍitattāti gahetabbaṃ. ‘Tvaṃ etassa santakaṃ acchindā’ti āṇattopi hi sace aññena acchindāpeti, āṇāpakassa anāpatti visaṅketattā. Attano vacanakaranti idaṃ sāmīcivasena vuttaṃ. Vacanaṃ akarontānaṃ rājapurisānampi ‘iminā gahitaparikkhāraṃ āharāpehi, mā cassa daṇḍaṃ karohī’ti uddissa vadantassapi daṇḍe gahitepi na gīvā eva daṇḍaggahaṇassa paṭikkhittattā ‘asukabhaṇḍaṃ avaharā’ti āṇāpetvā vippaṭisāre uppanne puna paṭikkhipane (pārā. 121) viya. Dāsādīnaṃ sampaṭicchane viya tadatthāya aḍḍakaraṇe bhikkhūnampi dukkaṭanti āha ‘kappiyaaḍḍo nāma, na vaṭṭatī’ti. Kenaci pana bhikkhunā khettādiatthāya vohārikānaṃ santikaṃ gantvā aḍḍe katepi taṃ khettādisampaṭicchane viya sabbesaṃ akappiyaṃ na hoti pubbe eva saṅghasantakattā. Bhikkhusseva pana payogavasena āpattiyo honti. Dāsādīnampi pana atthāya rakkhaṃ yācituṃ vohārikena puṭṭhena saṅghassa uppannaṃ kappiyakkamaṃ vattuṃ ārāmikādīhi ca aḍḍaṃ kārāpetuṃ vaṭṭati eva. Vihāravatthādikappiyaaḍḍaṃ pana bhikkhunā sayampi kātuṃ vaṭṭatī’’ti vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.679) āgato.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pācittiya 681) ‘‘gīvāti kevalaṃ gīvā eva hoti, na pārājikaṃ. Kārāpetvā dātabbāti ettha sace āvudhabhaṇḍaṃ hoti, tassa dhārā na kārāpetabbā, aññena pana ākārena saññāpetabba’’nti vuttaṃ.

Uccārādichaḍḍanakathā

20. Uccārādichaḍḍanakathāyaṃ aṭṭhame uccārādichaḍḍane ‘‘uccārādibhāvo, anapalokanaṃ, vaḷañjanaṭṭhānaṃ, tirokuṭṭapākāratā, chaḍḍanaṃ vā chaḍḍāpanaṃ vāti imāni panettha pañca aṅgāni, navame haritūpari chaḍḍane sabbesanti bhikkhussa bhikkhuniyā ca. Idha khettapālakā ārāmādigopakā ca sāmikā evā’’ti ettakameva sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.830) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.830) pana ‘‘aṭṭhame vaḷañjiyamānatirokuṭṭāditā, anapaloketvā uccārādīnaṃ chaḍḍanādīti dve aṅgāni. Navame ‘matthakacchinnanāḷikerampī’ti vuttattā haritūpari chaḍḍanameva paṭikkhittaṃ. Tenāha ‘anikkhittabījesū’tiādi. Yattha ca chaḍḍetuṃ vaṭṭati, tattha harite vaccādiṃ kātumpi vaṭṭati eva. Sabbesanti bhikkhubhikkhunīna’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pācittiya 832) pana ‘‘sāmike apaloketvāva chaḍḍetīti katthaci potthake natthi, katthaci atthi, atthibhāvova seyyo kiriyākiriyattā sikkhāpadassa. Idha khettapālakā ārāmādigopakā ca sāmikā eva. ‘Saṅghassa khette ārāme ca tattha kacavaraṃ na chaḍḍetabbanti katikā ce natthi, bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā, na bhikkhunīnaṃ. Tāsampi bhikkhunisaṅghasantake vuttanayena vaṭṭati, na tattha bhikkhussa. Evaṃ santepi sāruppavaseneva kātabbanti vutta’’nti vuttaṃ.

Bhikkhuvibhaṅge pana sekhiyavaṇṇanāyaṃ (pāci. aṭṭha. 651) ‘‘asañciccāti paṭicchannaṭṭhānaṃ gacchantassa sahasā uccāro vā passāvo vā nikkhamati, asañciccakato nāma, anāpatti. Na hariteti ettha yampi jīvarukkhassa mūlaṃ pathaviyaṃ dissamānaṃ gacchati, sākhā vā bhūmilaggā gacchati, sabbaṃ haritasaṅkhātameva, khandhe nisīditvā appaharitaṭṭhāne pātetuṃ vaṭṭati. Appaharitaṭṭhānaṃ olokentasseva sahasā nikkhamati, gilānaṭṭhāne ṭhito hoti, vaṭṭati. Appaharite katoti appaharitaṃ alabhantena tiṇaṇḍupakaṃ vā palālaṇḍupakaṃ vā ṭhapetvā katopi pacchā haritaṃ ottharati, vaṭṭatiyeva. ‘Kheḷena cettha siṅghāṇikāpi saṅgahitā’ti mahāpaccariyaṃ vuttaṃ. Na udaketi etaṃ paribhogaudakameva sandhāya vuttaṃ. Vaccakuṭisamauddādiudakesu pana aparibhogesu anāpatti. Deve vassante samantato udakogho hoti, anudakaṭṭhānaṃ olokentasseva nikkhamati, vaṭṭati. Mahāpaccariyaṃ vuttaṃ etādise kāle anudakaṭṭhānaṃ alabhantena kātuṃ vaṭṭatī’’ti vuttaṃ. Tassaṃ vaṇṇanāyaṃ vimativinodaniyañca (vi. vi. ṭī. pācittiya 2.652) ‘‘kheḷena cettha siṅghāṇikāpi saṅgahitāti ettha udakagaṇḍusakaṃ katvā ucchukacavarādiñca mukheneva harituṃ udakesu chaḍḍetuṃ vaṭṭatīti daṭṭhabba’’nti vuttaṃ.

Imasmiṃ ṭhāne paṇḍitehi vicāretabbaṃ atthi – ‘‘vaccakuṭisamuddādiudakesu pana aparibhogesu anāpattī’’ti aṭṭhakathāyaṃ vuttaṃ, evaṃ sante nadījātassarādīsu āpatti vā anāpatti vāti. Tattha samuddādīti ādi-saddena nadījātassarāpi saṅgahitāva, tasmā anāpattīti ce? Na cevaṃ daṭṭhabbaṃ. Yadi hi samuddādīti ettha ādi-saddena nadījātassarāpi saṅgahitā, evaṃ sati ṭīkācariyā vadeyyuṃ, na pana vadanti, aṭṭhakathāyañca ‘‘vaccakuṭisamuddādiudakesū’’ti ettakameva vadeyya, tathā pana avatvā ‘‘aparibhogesū’’ti hetumantavisesanapadampi gahitaṃ. Tena ñāyati ‘‘ādisaddena aparibhogāni candanikādiudakāni eva gahitāni, na paribhogāni nadījātassarādiudakānī’’ti. Tena ca vaccakuṭisamuddādiudakāni aparibhogattā anāpattikarāni honti, nadījātassarādiudakāni pana paribhogattā āpattikarānīti. Kathaṃ pana ‘‘aparibhogesū’’ti imassa padassa hetumantapadabhāvo jānitabboti? Yuttito āgamato ca. Kathaṃ yuttito? ‘‘Vaccakuṭisamuddādiudakāni paribhogānipi santi, aparibhogānipī’’ti abyabhicāriyabhāvato. Byabhicāre hi sambhave eva sati visesanaṃ sātthakaṃ siyā. Kathaṃ āgamato? Vuttañhetaṃ ācariyabuddhadattattherena vinayavinicchaye (vi. vi. 1954) ‘‘tesaṃ aparibhogattā’’ti. Tasmā ādi-saddena aparibhogāniyeva udakāni gahitāni, na paribhogāni. Vuttañhetaṃ vinayavinicchayaṭīkāyaṃ ‘‘vaccakuṭisamuddādiudakesūti ettha ādi-saddena sabbaṃ aparibhogajalaṃ saṅgayhati, teneva tesaṃ aparibhogattameva kāraṇamāhā’’ti, tasmā manussānaṃ paribhogesu nadījātassarataḷākapokkharaṇiyādiudakesu uccārapassāvādikaraṇaṃ na vaṭṭatīti jānitabbametaṃ. ‘‘Deve vassante samantato udakogho hoti, anudakaṭṭhānaṃ olokentasseva nikkhamati, vaṭṭati. Mahāpaccariyaṃ vuttaṃ etādise kāle anudakaṭṭhānaṃ alabhantena kātuṃ vaṭṭatīti vutta’’nti aṭṭhakathāyaṃ āgatattā mahantesu nadījātassarādīsu nāvādīhi gatakāle tādise kāraṇe sati ‘‘tīraṃ upanehī’’ti vatvā ‘‘upanetuṃ asakkuṇeyyaṭṭhāne udakepi kātuṃ vaṭṭati, anāpattī’’ti aṭṭhakathānulomato viññāyati, upaparikkhitvā gahetabbaṃ.

Nahānerukkhādighaṃsanakathā

21. Nahāne rukkhādighaṃsananti ettha aṭṭhapadākārenāti aṭṭhapadaphalakākārena, jūtaphalakasadisanti vuttaṃ hoti. Mallakamūlakasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.243) pana ‘‘aṭṭhapadākārenāti jūtaphalake aṭṭhagabbharājiākārena. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. Idañca vaṭṭādhārakaṃ sandhāya vuttaṃ. Kaṇṭake uṭṭhāpetvā katavaṭṭakapālassetaṃ adhivacanaṃ. Puthupāṇikanti muṭṭhiṃ akatvā vikasitahatthatalehi piṭṭhiparikammaṃ vuccati. Etameva sandhāya hatthaparikamma’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 244) pana ‘‘puthupāṇinā kattabbaṃ kammaṃ puthupāṇikamma’’nti vuttaṃ.

Evaṃ pāḷianusāreneva nahāne kattabbākattabbaṃ dassetvā idāni nahānatitthe nahāyantānaṃ bhikkhūnaṃ nahānavidhiṃ dassento ‘‘idaṃ panettha nahānavatta’’ntiādimāha. Tattha passantānaṃ appasādāvahanato, gihipurisānaṃ kammaṃ viyāti garahitabbabhāvato ca vuttaṃ ‘‘yattha vā tattha vā…pe… na otaritabba’’nti. Aññesu sammukhībhūtesu anudakasāṭakena nahāyituṃ dukkarattā ‘‘sabbadisā pana oloketvā vivittabhāvaṃ ñatvā’’ti vuttaṃ. Evampi khāṇugumbalatādīhi paṭicchannāpi hutvā tiṭṭheyyunti āha ‘‘khāṇu…pe… ukkāsitvā’’ti. Uddhaṃmukhena cīvarāpanayanaṃ harāyitabbaṃ siyāti vuttaṃ ‘‘avakujja…pe… apanetvā’’ti. Tato kāyabandhanaṭṭhapanavattamāha ‘‘kāyabandhana’’ntyādinā. Tato udakasāṭikāya sati taṃ nivāsetvā otaritabbaṃ siyā, tāya asatiyā kiṃ kātabbanti codanaṃ sandhāyāha ‘‘sace’’tiādi. Tattha pubbe ‘‘ṭhitakeneva na otaritabba’’nti ahirikākārassa paṭisiddhattā idha hirimantākāraṃ dasseti udakante ukkuṭikaṃ nisīditvā nivāsanaṃ mocetvāti. Uṇṇaṭṭhāne, samaṭṭhāne vā pasārite sati vā tena aññattha gaccheyyāti āha ‘‘sace ninnaṭṭhāna’’ntiādi.

Otarantena kiṃ kātabbanti pucchaṃ sandhāya ‘‘otarantena saṇika’’ntyādi. Tattha pubbe ‘‘vegena na otaritabba’’nti paṭisiddhānurūpamāha ‘‘saṇika’’nti. Atigambhīraṃ gacchanto udakoghataraṅgavātādīhi paharanto calitakāyo siyā, atiuttāne nisīdanto appaṭicchannakāyo siyāti vuttaṃ ‘‘nābhippamāṇamattaṃ otaritvā’’ti. Attano hatthavikārādīhi vīciṃ uṭṭhāpento, saddañca karonto uddhaṭacapalabhāvo siyāti vuttaṃ ‘‘vīciṃ anuṭṭhapentena saddaṃ akarontena nivattitvā’’ti. Nivattitvā kiṃ kātabbanti āha āgatadisābhimukhena nimujjitabba’’nti, abhimukhena hutvāti pāṭhaseso. Idāni tapphalaṃ dassento ‘‘eva’’ntyādimāha. Tato ummujjantena kiṃ kātabbanti pucchāyamāha ‘‘ummujjantenapī’’tiādi. Sesaṃ suviññeyyameva. Cīvaraṃ pārupitvāva ṭhātabbaṃ, kasmāti ce? Na tāva kāyato udakaṃ otarati, tasmā thokaṃ kālaṃ uttarāsaṅgaṃ cīvaraṃ ubhohi hatthehi ante gahetvā purato katvā ṭhātabbaṃ. Tato kāyassa sukkhabhāvaṃ ñatvā cīvaraṃ pārupitvā yathāruci gantabbanti.

Valikādikathā

22. Valikādikathāyaṃ ‘‘muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti yaññopacitākārena olambakasutta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.245). Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.245) pana ‘‘muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti brāhmaṇānaṃ yaññopacitasuttādiākāraṃ vuccati. Valayanti hatthapādavalaya’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 245) pana ‘‘kaṇṇato nikkhantamuttolambakādīnaṃ kuṇḍalādīnanti likhitaṃ. ‘Kāyūra’nti pāḷipāṭho. ‘Keyūrādīnī’ti ācariyenuddhaṭa’’nti vuttaṃ.

Dīghakesakathā

23. Dīghakesakathāyaṃ sāratthadīpaniyaṃ na kiñci vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.246) pana ‘‘dvaṅguleti upayogabahuvacanaṃ, dvaṅgulappamāṇaṃ atikkāmetuṃ na vaṭṭatīti attho. Ettha ca dumāsassa vā dvaṅgulassa vā atikkantabhāvaṃ ajānantassapi kesamassugaṇanāya acittakāpattiyo hontīti vadanti. Kocchenāti usīrahīrādīni bandhitvā samakaṃ chinditvā gahitakocchena. Cikkalenāti silesayuttatelena. Uṇhābhitattarajasirānampīti uṇhābhitattānaṃ rajokiṇṇasirānaṃ. Addahatthenāti allahatthenā’’ti vuttaṃ.

Upari pana pāḷiyaṃ (cūḷava. 275) ‘‘tena kho pana samayena chabbaggiyā bhikkhū massuṃ kappāpenti. Massuṃ vaḍḍhāpenti. Golomikaṃ kārāpenti. Caturassakaṃ kārāpenti. Parimukhaṃ kārāpenti. Aḍḍhadukaṃ kārāpenti. Dāṭhikaṃ ṭhapenti. Sambādhe lomaṃ saṃharāpenti. Manussā ujjhāyanti khīyanti vipācenti ‘seyyathāpi gihī kāmabhogino’ti. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, massu kappāpetabbaṃ. Na massu vaḍḍhāpetabbaṃ. Na golomikaṃ kārāpetabbaṃ. Na caturassakaṃ kārāpetabbaṃ. Na parimukhaṃ kārāpetabbaṃ. Na aḍḍhadukaṃ kārāpetabbaṃ. Na dāṭhikā ṭhapetabbā. Na sambādhe lomaṃ saṃharāpetabbaṃ, yo saṃharāpeyya, āpatti dukkaṭassā’’ti āgataṃ. Aṭṭhakathāyampi (cūḷava. aṭṭha. 275) ‘‘massuṃ kappāpentīti kattariyā massuṃ chedāpenti. Massuṃ vaḍḍhāpentīti massuṃ dīghaṃ kārenti. Golomikanti hanukamhi dīghaṃ katvā ṭhapitaṃ eḷakamassu vuccati. Caturassakanti catukoṇaṃ. Parimukhanti udare lomasaṃharaṇaṃ. Aḍḍhadukanti udare lomarājiṭṭhapanaṃ. Āpatti dukkaṭassāti massukappāpanādīsu sabbattha āpatti dukkaṭassā’’ti vuttaṃ.

Puna pāḷiyaṃ (cūḷava. 275) ‘‘tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakenapi nāsikālomaṃ gāhāpenti, nāsikā dukkhā honti. Anujānāmi, bhikkhave, saṇḍāsanti. Tena kho pana samayena chabbaggiyā bhikkhū palitaṃ gāhāpenti. Manussā ujjhāyanti khīyanti vipācenti ‘seyyathāpi gihī kāmabhogino’ti. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, palitaṃ gāhāpetabbaṃ, yo gāhāpeyya, āpatti dukkaṭassā’’ti āgataṃ. ‘‘Sakkharādīhi nāsikālomaggāhāpane āpatti natthi, anurakkhaṇatthaṃ pana saṇḍāso anuññāto’’ti aṭṭhakathāyaṃ vuttaṃ. ‘‘Na, bhikkhave, palitaṃ gāhāpetabbanti ettha bhamukāya vā nalāṭe vā dāṭhikāya vā uggantvā bībhacchaṃ ṭhitaṃ, tādisaṃ lomaṃ palitaṃ vā apalitaṃ vā gāhāpetuṃ vaṭṭatī’’ti ca vuttaṃ.

Ādāsādikathā

24. Ādāsādikathāyaṃ ādāso nāma maṇḍanapakatikānaṃ manussānaṃ attano mukhacchāyādassanatthaṃ kaṃsalohādīhi kato bhaṇḍaviseso. Udakapatto nāma udakaṭṭhapanako pātisarāvādiko bhājanaviseso. Kaṃsapattādīnīti ādāsabhāvena akatāni parisuddhabhāvena ālokakarāni vatthūni. Ādi-saddena suvaṇṇarajatajātiphalikādayo saṅgaṇhāti, kañjiyādīnīti ettha ādi-saddena dravajātikāni telamadhukhīrādīni. Ābādhapaccayāti attano mukhe uppannavaṇapaccayā. Tenāha ‘‘sañchavi nu kho me vaṇo’’tiādi. Āyuṃ saṅkharotīti āyusaṅkhāro. Ko so? Attabhāvo, taṃ āyusaṅkhāraṃ, taṃ olokento kenākārena olokeyyāti pucchāyamāha ‘‘jiṇṇo nu khomhi noti eva’’nti. Tassattho – mama attabhāvo jiṇṇo nu kho vā, no jiṇṇo nu kho vāti evaṃ iminā manasikārena kammaṭṭhānasīsena oloketuṃ vaṭṭati. ‘‘Sobhati nu kho me attabhāvo, no vā’’ti evaṃ pavattena attasinehavasena oloketuṃ na vaṭṭatīti.

Na mukhaṃ ālimpitabbanti vippasannachavivaṇṇakarehi mukhalepanehi na limpitabbaṃ. Na ummadditabbanti nānāummaddanehi na ummadditabbaṃ. Na cuṇṇetabbanti mukhacuṇṇakena na makkhetabbaṃ. Na manosilikāya mukhaṃ lañjetabbanti manosilāya tilakādilañjanāni na kātabbāni. Na kevalaṃ manosilāyameva, haritālādīhipi tāni na vaṭṭantiyeva. Aṅgarāgādayo pākaṭāyeva.

Naccādikathā

25. Naccādikathāyaṃ ‘‘sādhugītanti aniccatādipaṭisaṃyuttagītaṃ. Caturassena vattenāti paripuṇṇena uccāraṇavattena. Taraṅgavattādīnaṃ uccāraṇavidhānāni naṭṭhappayogānī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.248-249) vuttaṃ, vimativinodaniyampi (vi. vi. ṭī. cūḷavagga 2.248-249) ‘‘sādhugītanti aniccatādipaṭisaññuttaṃ gītaṃ. Caturassena vattenāti paripuṇṇena uccāraṇavattena. Taraṅgavattādīnaṃ sabbesaṃ sāmaññalakkhaṇaṃ dassetuṃ ‘sabbesaṃ…pe… lakkhaṇa’nti vuttaṃ. Yattakāhi mattāhi akkharaṃ paripuṇṇaṃ hoti, tatopi adhikamattāyuttaṃ katvā kathanaṃ vikārakathanaṃ nāma, tathā akatvā kathanameva lakkhaṇanti attho’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 248-249) pana ‘‘sādhugītaṃ nāma parinibbutaṭṭhāne gītanti likhitaṃ. Dantagītaṃ gāyitukāmānaṃ vākkaraṇīyaṃ. Dantagītassa vibhāvanatthaṃ ‘yaṃ gāyissāmā’tiādimāha. Caturassavattaṃ nāma catupādagāthāvattaṃ. ‘Taraṅgavattādīni uccāraṇavidhānāni naṭṭhappayogānī’ti likhita’’nti vuttaṃ.

Aṅgacchedādikathā

26. Aṅgacchedādikathāyaṃ ‘‘attano aṅgajātaṃ chindantasseva thullaccayaṃ, tato aññaṃ chindantassa dukkaṭaṃ, ābādhapaccayā chindantassa anāpattī’’ti aṭṭhakathāyaṃ vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.251) pana ‘‘aṅgajātanti bījavirahitaṃ purisanimittaṃ. Bīje hi chinne opakkamikapaṇḍako nāma abhabbo hotīti vadanti. Eke pana ‘bījassapi chedanakkhaṇe dukkaṭāpatti eva, kamena purisindriyādike antarahite paṇḍako nāma abhabbo hoti, tadā liṅganāsanāya nāsetabbo’ti vadanti. Tādisaṃ vā dukkhaṃ uppādentassāti muṭṭhippahārādīhi attano dukkhaṃ uppādentassā’’ti vuttaṃ.

Pattakathā

28. Pattakathāyaṃ ‘‘bhūmiādhāraketi valayādhārake. Dāruādhārakadaṇḍādhārakesūti ekadārunā kataādhārake, bahūhi daṇḍakehi kataādhārake vāti attho. Tīhi daṇḍehi kato pana na vaṭṭati. Bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabbanti ettha ‘dve ṭhapentena upari ṭhapitapattaṃ ekena passena bhūmiyaṃ phusāpetvā ṭhapetuṃ vaṭṭatī’ti vadanti. Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ. Parivattetvā tattheva patiṭṭhātīti ettha ‘parivattetvā tatiyavāre tattheva miḍḍhiyā patiṭṭhātī’ti gaṇṭhipadesu vuttaṃ. Paribhaṇḍanteti ettha paribhaṇḍaṃ nāma gehassa bahikuṭṭapādassa thirabhāvatthaṃ katā tanukamiḍḍhikā vuccati. Tanukamiḍḍhikāyāti khuddakamiḍḍhikāya. Miḍḍhantepi ādhārake ṭhapetuṃ vaṭṭati. ‘Anujānāmi, bhikkhave, ādhāraka’nti hi vacanato miḍḍhādīsu yattha katthaci ādhārakaṃ ṭhapetvā tattha pattaṃ ṭhapetuṃ vaṭṭati ādhārake ṭhapanokāsassa aniyamitattāti vadanti. ‘Pattamāḷo nāma vaṭṭetvā pattānaṃ agamanatthaṃ vaṭṭaṃ vā caturassaṃ vā iṭṭhakādīhi parikkhipitvā kato’ti gaṇṭhipadesu vuttaṃ. Ghaṭikanti upari yojitaṃ aggaḷaṃ. Tāvakālikaṃ paribhuñjituṃ vaṭṭatīti sakideva gahetvā tena āmisaṃ paribhuñjitvā chaḍḍetuṃ vaṭṭatīti adhippāyo. Ghaṭikaṭāheti bhājanakapāle. Pāḷiyaṃ abhuṃ meti ettha bhavatīti bhū, vaḍḍhi. Na bhūti abhū, avaḍḍhi. Bhayavasena pana sā itthī ‘abhu’nti āha, vināso mayhanti attho. Chavasīsassa pattanti chavasīsamayaṃ pattaṃ. Pakativikārasambandhe cetaṃ sāmivacanaṃ. Abhedepi vā tadupacāravasenevāyaṃ vohāro ‘silāputtakassa sarīra’ntiādīsu viya. Cabbetvāti khāditvā. Ekaṃ udakagaṇḍusaṃ gahetvāti vāmahattheneva pattaṃ ukkhipitvā mukhena gaṇḍusaṃ gahetvā. Ucchiṭṭhahatthenāti sāmisena hatthena. Ettāvatāti ekagaṇḍusaṃ gahaṇamattena. Luñcitvāti tato maṃsaṃ uddharitvā. Etesu sabbesu paṇṇattiṃ jānātu vā, mā vā, āpattiyevā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.253-255) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.252) pana ‘‘gihivikaṭānīti gihisantakāni. Pāḷiyaṃ na acchupiyantīti na phussitāni honti. Rūpakākiṇṇāni itthirūpādiākiṇṇāni. Bhūmiādhāraketi dantādīhi kate valayādhārake. Etassa valayādhārakassa anucchavitāya ṭhapitā pattā na parivattantīti ‘tayo patte ṭhapetuṃ vaṭṭatī’ti vuttaṃ. Anuccatañhi sandhāya ayaṃ ‘bhūmiādhārako’ti vutto. Dāruādhārakadaṇḍādhārakesūti ekadārunā kataādhārake ca bahūhi daṇḍakehi kataādhārake ca, ete ca uccatarā honti pattehi saha patanasabhāvā, tena ‘susajjitesū’ti vuttaṃ. Bhamakoṭisadisenāti yattha dhamakaraṇādiṃ pavesetvā likhanti, tassa bhamakassa koṭiyā sadiso. Tādisassa dāruādhārakassa avitthiṇṇatāya ṭhapitopi patto patatīti ‘anokāso’ti vutto. Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ, uccavatthukānanti attho. Bāhirapasseti pāsādādīnaṃ bahikuṭṭe. Tanukamiḍḍhikāyāti vedikāya. Sabbattha pana hatthappamāṇato abbhantare ṭhapetuṃ vaṭṭati, ādhārake pana tato bahipi vaṭṭati. Aññena pana bhaṇḍakenāti aññena bhārabhaṇḍena bhaṇḍakena. ‘Bandhitvā olambitu’nti ca vuttattā pattatthavikāya aṃsabaddhako yathā laggitaṭṭhānato na parigaḷati, tathā sabbathāpi bandhitvā ṭhapetuṃ vaṭṭati. Bandhitvāpi upari ṭhapetuṃ na vaṭṭatīti ‘upari nisīdantā ottharitvā bhindantī’ti vuttaṃ. Tattha ṭhapetuṃ vaṭṭatīti nisīdanasaṅkābhāvato vuttaṃ. Bandhitvā vāti bandhitvā ṭhapitachatte vā. Yo kocīti bhattapūropi tucchapattopi. Pariharitunti divase divase piṇḍāya caraṇatthāya ṭhapetuṃ. Pattaṃ alabhantena pana ekadivasaṃ piṇḍāya caritvā bhuñjitvā chaḍḍetuṃ vaṭṭati. Paṇṇapuṭādīsupi eseva nayo. Chavasīsassa pattoti chavasīsamayo patto, pakativikārasambandhe cetaṃ sāmivacanaṃ. Cabbetvāti niṭṭhubhitvā. ‘Paṭiggahaṃ katvā’ti vuttattā ucchiṭṭhahatthena udakaṃ gahetvā pattaṃ paripphositvā dhovanaghaṃsanavasena hatthaṃ dhovituṃ vaṭṭati. Ettakena hi pattaṃ paṭiggahaṃ katvā hattho dhovito nāma na hoti. Ekaṃ udakagaṇḍusaṃ gahetvāti pattaṃ aphusitvā tattha udakameva ucchiṭṭhahatthena ukkhipitvā gaṇḍusaṃ katvā, vāmahattheneva vā pattaṃ ukkhipitvā mukhena gaṇḍusaṃ gahetumpi vaṭṭati. Bahi udakena vikkhāletvāti dvīsu aṅgulīsu āmisamattaṃ vikkhāletvā bahi gahetumpi vaṭṭati. Paṭikhāditukāmoti ettha sayaṃ na khāditukāmopi aññesaṃ khādanārahaṃ ṭhapetuṃ labhati. Tattheva katvāti patteyeva yathāṭhapitaṭṭhānato anuddharitvā. Luñcitvāti tato maṃsameva niravasesaṃ uppaṭṭetvā’’ti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 254) pana ‘‘ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ. Parivattetvā tatthevāti ettha ‘parivattetvā tatiyavāre tattheva miḍḍhikāya patiṭṭhātī’ti likhitaṃ. Paribhaṇḍaṃ nāma gehassa bahikuṭṭapādassa thirabhāvatthaṃ katā tanukamiḍḍhikā vuccati, ettha ‘parivattetvā patto bhijjatīti adhikaraṇabhedāsaṅkāraabhāve ṭhāne ṭhapetuṃ vaṭṭatī’ti likhitaṃ. Pattamāḷo vattetvā pattānaṃ apatanatthaṃ vaṭṭaṃ vā caturassaṃ vā iṭṭhakādīhi parikkhipitvā māḷakacchannena kato. ‘Pattamaṇḍalikā pattapacchikā kālapaṇṇādīhi katā’ti ca likhitaṃ. Miḍḍhante ādhārake ṭhapetuṃ vaṭṭati pattasandhāraṇatthaṃ vuttattā. Mañce ādhārakepi na vaṭṭati nisīdanapaccayā vāritattā. Āsannabhūmikattā olambetuṃ vaṭṭati. ‘Aṃsakūṭe laggetvāti (cūḷava. aṭṭha. 254) vacanato aggahatthe laggetvā aṅke ṭhapetuṃ na vaṭṭatī’ti keci vadanti, na sundaraṃ. Na kevalaṃ yassa pattotiādi yadi hatthena gahitapatte bhedasaññā, pageva aññena sarīrāvayavenāti katvā vuttaṃ. Pāḷiyaṃ pana pacuravohāravasena vuttaṃ. Ghaṭikapālamayaṃ ghaṭikaṭāhaṃ. Chavasīsassa pattanti ‘silāputtakassa sarīraṃ, khīrassa dhārā’tiādivohāravasena vuttaṃ, mañce nisīdituṃ āgatoti attho. Pisācillikāti pisācadārakātipi vadanti. Dinnakameva paṭiggahitameva. Cabbetvāti khāditvā. Aṭṭhīni ca kaṇṭakāni ca aṭṭhikaṇṭakāni. Etesu sabbesu paṇṇattiṃ jānātu vā, mā vā, āpattiyevāti likhita’’nti vuttaṃ.

Sabbapaṃsukūlādikathā

29. Sabbapaṃsukūlādikathāyaṃ paṃsu viya kucchitabhāvena ulati pavattatīti paṃsukūlaṃ, sabbaṃ taṃ etassāti sabbapaṃsukūliko, pattacīvarādikaṃ sabbaṃ samaṇaparikkhāraṃ paṃsukūlaṃyeva katvā dhāraṇasīloti attho. Samaṇaparikkhāresu katamaṃ paṃsukūlaṃ katvā dhāretuṃ vaṭṭatīti pucchaṃ sandhāyāha ‘‘ettha pana cīvarañca mañcapīṭhañca paṃsukūlaṃ vaṭṭatī’’ti. Tattha ca cīvaraṃ vinayavasena ca dhutaṅgasamādānavasena ca vaṭṭati, mañcapīṭhaṃ vinayavaseneva. Katamaṃ paṃsukūlaṃ na vaṭṭatīti āha ‘‘ajjhoharaṇīyaṃ pana dinnameva gahetabba’’nti, na adinnaṃ, tasmā paṃsukūlaṃ na vaṭṭatīti adhippāyo. Ettha ca ‘‘ajjhoharaṇīya’’nti vacanena piṇḍapātagilānapaccayabhesajjapaakkhāravasena ubhopi paccaye dasseti.

Parissāvanakathā

30. Parissāvanakathāyaṃ addhānamaggo nāma sabbantimaparicchedena aḍḍhayojanappamāṇo, tattakaṃ maggaṃ parissāvanaṃ aggahetvā gacchantopi aññena aparissāvanakena bhikkhunā yāciyamāno hutvā adentopi na vaṭṭati, āpattiyeva. ‘‘Anujānāmi, bhikkhave, parissāvana’’nti anujānitvā ‘‘coḷakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, kaṭacchuparissāvana’’nti (cūḷava. 258) vuttattā pakatiparissāvanato kaṭacchuparissāvanaṃ khuddakanti viññāyati. Pakatiparissāvanassa vidhānaṃ aṭṭhakathāyaṃ na vuttaṃ, kaṭacchuparissāvanassa pana vidhānaṃ ‘‘kaṭacchuparissāvanaṃ nāma tīsu daṇḍakesu vinandhitvā kata’’nti (cūḷava. aṭṭha. 258) vuttaṃ. Kaṭacchuparissāvanaṃ vatvā puna ‘‘coḷakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, dhamakaraṇa’’nti (cūḷava. 258) vuttattā kaṭacchuparissāvanatopi dhamakaraṇo khuddakataroti viññāyati. Dhamakaraṇassa vidhānaṃ heṭṭhā parikkhārakathāyaṃ vuttameva. ‘‘Bhikkhū navakammaṃ karonti, parissāvanaṃ na sammati. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, daṇḍaparissāvana’’nti (cūḷava 259) vuttattā pakatiparissāvanatopi daṇḍaparissāvanaṃ mahantataranti viññāyati. ‘‘Daṇḍaparissāvanaṃ na sammati. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, ottharaka’’nti (cūḷava. 259) vacanato daṇḍaparissāvanatopi ottharakaṃ mahantataranti viññāyati. Tesaṃ pana dvinnampi parissāvanānaṃ vidhānaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 259) āgatameva.

Naggakathā

31. Naggakathāyaṃ na naggena naggo abhivādetabboti naggena navakatarena bhikkhunā naggo vuḍḍhataro bhikkhu na abhivādetabbo na vanditabbo. Kasmā? ‘‘Na, bhikkhave, naggena naggo abhivādetabbo, yo abhivādeyya, āpatti dukkaṭassā’’ti (cūḷava. 261) bhagavatā vacanato na abhivādetabboti yojanā. Ettha pana vadi abhivādanathutīsūti dhātussa curādigaṇattā ṇe-paccayo hoti, na hetvatthattā.

‘‘Akammakehi dhātūhi, bhāve kiccā bhavanti te;

Sakammakehi kammatthe, arahasakkatthadīpakā’’ti. –

Vacanato kammatthe tabba-paccayoti daṭṭhabbo. Na naggena abhivādetabbanti ettha tu naggena bhikkhunā na abhivādetabbanti ettakameva yojanā. Nanu ca bho –

‘‘Kiccā dhātuhyakammehi, bhāveyeva napuṃsake;

Tadantā pāyato kamme, sakammehi tiliṅgikā’’ti. –

Vacanato, imissā ca dhātuyā sakammattā kammaṃ ajjhāharitabbaṃ, kammānurūpañca liṅgaṃ ṭhapetabbaṃ, atha kasmā ettakameva yojanā katāti? Kammavacanicchābhāvato. Vuttañhi –

‘‘Kammassāvacanicchāyaṃ, sakammākhyātapaccayā;

Bhāvepi taṃ yathā gehe, devadattena paccate’’ti.

Yathā ākhyātapaccayasaṅkhātā vibhattiyo sakammakadhātuto bhavantāpi kammavacanicchāya asati kammaṃ avatvā bhāvatthameva vadanti, evaṃ kiccapaccayāpi sakammakadhātuto bhavantāpi kammavacanicchāyābhāvato kammaṃ avatvā bhāvatthameva vadanti, tasmā kammañca anajjhāharitaṃ, kammānurūpañca liṅgaṃ na ṭhapitaṃ, bhāvatthānurūpameva ṭhapitanti daṭṭhabbaṃ. Ettha hi ‘‘ayaṃ nāma puggalo abhivādetabbo’’ti acintetvā sāmaññato kattārameva gahetvā ṭhapitoti veditabbo.

Na naggena naggo abhivādāpetabboti ettha pana naggena vuḍḍhatarena bhikkhunā naggo navakataro bhikkhu na abhivādāpetabbo, na vandāpetabboti yojanā. Ettha hi sakāritassa kiccapaccayassa diṭṭhattā, dhātuyā ca sakammakattā navakataro bhikkhu dhātukattā hoti, vuḍḍhataro bhikkhu dhātukammaṃ, puna kāritasambandhe vuḍḍhataro bhikkhu kāritakattā hoti, navakataro bhikkhu kāritakammaṃ. Vuttañhi –

‘‘Hetukriyāya sambandhī-bhāvā kammanti manyate;

Hetukriyāpadhānattā, aññathānupapattito’’ti.

Na naggena abhivādāpetabbanti ettha tu naggena vuḍḍhatarena bhikkhunā na abhivādāpetabbaṃ, na vandāpetabbanti yojanā, etthāpi kammavacanicchāyābhāvato vuttanayena bhāveyeva kiccapaccayo hotīti daṭṭhabbo. Nanu vandāpake sati vandāpetabbo labbhatiyeva, atha ‘‘kasmā kammavacanicchāyābhāvato’’ti vuttanti? ‘‘Vatticchānupubbikā saddapaṭipattī’’ti vacanato vatticchābhāvato na vuttanti. Vuttañhetaṃ pubbācariyehi –

‘‘Vatticchā na bhave santa-mapyasantampi sā bhave;

Taṃ yathānudarā kaññā, samuddo kuṇḍikāti cā’’ti.

Itaresupi suviññeyyameva. Paṭicchādenti aṅgamaṅgāni etāhīti paṭicchādiyo.

Gandhapupphakathā

32. Gandhapupphakathāyaṃ ‘‘gandhagandhaṃ pana gahetvā kavāṭe pañcaṅguliṃ dātuṃ vaṭṭatī’’ti vacanato gandhe dinne paṭiggahituṃ vaṭṭati, no limpitunti siddhaṃ. Idāni pana manussā bhikkhū bhojetvā hatthadhovanāvasāne hatthavāsatthāya gandhavilepanaṃ denti, taṃ bhikkhū paṭiggahetvā ekacce hatthameva limpenti, ekacce kāyampi mukhampi ālimpenti, ‘‘sugandho vatā’’tiādīni vatvā haṭṭhapahaṭṭhākāraṃ karonti, taṃ vaṭṭati, na vaṭṭatīti? ‘‘Kavāṭe pañcaṅgulikaṃ dātuṃ vaṭṭatī’’ti vihāre kavāṭadhūpanamattasseva vuttattā kāyadhūpanassa avuttattā, ‘‘mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī’’ti vacanassānulomato ca na vaṭṭatīti dissati, vīmaṃsitvā gahetabbaṃ. ‘‘Pupphaṃ gahetvā vihāre ekamantaṃ nikkhipitu’’nti vacanato pupphe dinne gahetuṃ vaṭṭati, na piḷandhanādīni kātunti siddhaṃ. Idāni pana bhikkhūsu gandhapupphesu laddhesu ‘‘surabhigandhaṃ vatidaṃ puppha’’ntiādīni vatvā pahaṭṭhākāraṃ katvā siṅghanti, taṃ vaṭṭati, na vaṭṭatīti? Tampi vihāreyeva ekamantaṃ ṭhapanassa vuttattā siṅghitabbādibhāvassa avuttattā, mālāgandhādipāṭhassa anulomato ca na vaṭṭatīti dissati, vīmaṃsitvā gahetabbaṃ. ‘‘Ekamantaṃ nikkhipitu’’nti vacanassa pana sāmatthiyato cetiyapaṭimāpūjanādīni ca kātuṃ vaṭṭatīti viññāyati.

Āsittakūpadhānakathā

33. Āsittakūpadhānakathāyaṃ manussānaṃ bharaṇasīlataṃ sandhāya ‘‘tambalohena vā rajatena vā’’ti vuttaṃ, vikappanatthena pana -saddena hiraññena vā suvaṇṇena vātiādiṃ saṅgaṇhāti. Paṭikkhittattā panāti bhagavatā pana āsittakūpadhānassa sāmaññavasena paṭikkhittattā. Na kevalaṃ ratanapeḷā eva na vaṭṭati, atha kho dārumayāpīti. Ettha pi-saddo sampiṇḍanattho, taṃ na vilīvamayatālapaṇṇamayavettamayādikaṃ sampiṇḍeti.

Maḷorikakathā

34. Maḷorikakathāyaṃ ‘‘anujānāmi, bhikkhave, maḷorika’’nti gilāno bhikkhu bhuñjamāno na sakkoti hatthena pattaṃ sandhāretuṃ, tasmā anuññātaṃ. Pubbe pattasaṅgopanatthaṃ ādhārako anuññāto, idāni bhuñjanatthaṃ. Daṇḍādhārako vuccatīti daṇḍādhārako padhānato maḷorikoti vuccati. Yaṭṭhi…pe… pīṭhādīnipi ādhārakasāmaññena ettheva paviṭṭhānīti sambandho. Ādhārakaṃ nāma chiddaṃ viddhampi atthi, aviddhampi atthi, tesu katamaṃ vaṭṭatīti āha ‘‘ādhārasaṅkhepagamanato hi…pe… vaṭṭatiyevā’’ti.

Ekabhājanādikathā

35. Ekabhājanādikathāyaṃ ekatobhuñjanaṃ nāma ekabhājanasmiṃ ekakkhaṇeyeva sahabhuñjanaṃ, na nānābhājane. Ekabhājanasmimpi na nānākkhaṇeti āha ‘‘sace panā’’tiādi. Tasmiṃ apagate tassa apagatattā itarassa sesakaṃ bhuñjituṃ vaṭṭati. Iminā ekakkhaṇe abhuñjanabhāvaṃ dasseti. Itarassapītiādīsu itarassapīti itarītarakathanaṃ, sesabhuñjakaitarato itarassāti attho. Tena paṭhamaṃ gahetvā gatabhikkhumevāha. Tasmiṃ khīṇe tassa khaṇattā paṭhamaṃ gahitavatthussa khīṇattā puna gahetuṃ vaṭṭati. Iminā sahaabhuñjanabhāvaṃ dasseti.

Na ekamañce nipajjitabbaṃ satipi nānāattharaṇe ‘‘na ekamañce tuvaṭṭitabbaṃ, yo tuvaṭṭeyya, āpatti dukkaṭassā’’ti (cūḷava. 264) vacanato. Na ekattharaṇe nipajjitabbaṃ satipi nānāmañce ‘‘na ekattharaṇā tuvaṭṭitabba’’nti (cūḷava. 264) vacanato, pageva ubhinnaṃ ekatteti attho. Yadi evaṃ nānāmañcanānāattharaṇesu asantesu kathaṃ anāpatti siyāti cintāyamāha ‘‘vavatthānaṃ panā’’tiādi. Ekattharaṇapāvuraṇehīti ettha pana ayaṃ ekattharaṇapāvuraṇasaddo na catthasamāso hoti, atha kho bāhiratthasamāsoti āha ‘‘ekaṃ attharaṇañceva pāvuraṇañca etesanti ekattharaṇapāvuraṇā’’ti, tipadatulyādhikaraṇabāhiratthasamāsoyaṃ. Kesametamadhivacanantyāha ‘‘ekaṃ antaṃ attharitvā ekaṃ pārupitvā nipajjantānametaṃ adhivacana’’nti, evaṃ nipajjantānaṃ bhikkhūnaṃ etaṃ ekattharaṇapāvuraṇapadaṃ adhivacanaṃ hotīti adhippāyo. Kesaṃ pana antanti āha ‘‘saṃhārimāna’’ntiādi.

Celapaṭikakathā

36. Celapaṭikakathāyaṃ celapaṭikanti celasantharaṃ. Kiṃ pana bhagavato sikkhāpadapaññāpane kāraṇanti? ‘‘Bodhirājakumāro kira ‘sace ahaṃ puttaṃ lacchāmi, akkamissati me bhagavā celapaṭika’nti iminā ajjhāsayena santhari, abhabbo cesa puttalābhāya, tasmā bhagavā na akkami. Yadi akkameyya, pacchā puttaṃ alabhanto ‘nāyaṃ sabbaññū’ti diṭṭhiṃ gaṇheyya, idaṃ tāva bhagavato anakkamane kāraṇaṃ. Yasmā pana bhikkhūpi ye ajānantā akkameyyuṃ, te gihīnaṃ paribhūtā bhaveyyuṃ, tasmā bhikkhū paribhavato mocetuṃ sikkhāpadaṃ paññapesi, idaṃ sikkhāpadapaññāpane kāraṇa’’nti aṭṭhakathāyaṃ (cūḷava. aṭṭha. 268) vuttaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.268) pana ‘‘bhagavā tuṇhī ahosīti ‘kissa nu kho atthāya rājakumārena ayaṃ mahāsakkāro kato’ti āvajjento puttapatthanāya katabhāvaṃ aññāsi. So hi rājaputto aputtako, sutañcānena ahosi ‘buddhānaṃ kira adhikāraṃ katvā manasā icchitaṃ labhantī’ti, so ‘sacāhaṃ puttaṃ labhissāmi, sammāsambuddho imaṃ celapaṭikaṃ akkamissati. No ce labhissāmi, na akkamissatī’ti patthanaṃ katvā santharāpesi. Atha bhagavā ‘nibbattissati nu kho etassa putto’ti āvajjetvā ‘na nibbattissatī’ti addasa. Pubbe kira so ekasmiṃ dīpe vasamāno bhariyāya samānacchando anekasakuṇapotake khādi. ‘Sacassa mātugāmo puññavā bhaveyya, puttaṃ labheyya, ubhohi pana samānacchandehi hutvā pāpakammaṃ kataṃ, tenassa putto na nibbattissatīti aññāsi. Dusse pana akkante ‘buddhānaṃ adhikāraṃ katvā patthitaṃ labhantīti loke anussavo, mayā ca mahāadhikāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacana’nti micchāgāhaṃ gaṇheyya. Titthiyāpi ‘natthi samaṇānaṃ akattabbaṃ nāma, celapaṭikampi maddantā āhiṇḍantī’ti ujjhāyeyyuṃ, etarahi ca akkamantesu bahū bhikkhū paracittaviduno, te bhabbattaṃ jānitvā akkamissanti. Abhabbataṃ jānitvā na akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti. Tesu akkamantesu sace patthitaṃ samijjhissati, iccetaṃ kusalaṃ. No ce ijjhissati, ‘pubbe bhikkhusaṅghassa adhikāraṃ katvā icchiticchitaṃ labhanti, idāni na labhanti, teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime pana paṭipattiṃ pūretuṃ na sakkontī’ti manussā vippaṭisārino bhavissantīti imehi tīhi kāraṇehi bhagavā akkamituṃ anicchanto tuṇhī ahosi. Pacchimaṃ janataṃ tathāgato anukampatīti idaṃ pana thero vuttesu kāraṇesu tatiyakāraṇaṃ sandhāyāhā’’ti vuttaṃ.

Pāḷiyaṃ (cūḷava. 268) ‘‘yāciyamānena celapaṭikaṃ akkamitu’’nti vacanato yāciyamānena eva akkamitabbaṃ, no ayāciyamānenāti siddhaṃ, tatthapi ‘‘maṅgalatthāyā’’ti (cūḷava. 268) vacanato maṅgalatthāya yāciyamānena akkamitabbaṃ, na sirisobhaggādiatthāya yāciyamānenāti ca, tatthapi ‘‘gihīna’’nti (cūḷava. 268) vacanato gihīnaṃ eva celasantharaṃ akkamitabbaṃ, na pabbajitānanti ca. Aṭṭhakathāyaṃ (cūḷava. aṭṭha. 268) ‘‘yā kāci itthī apagatagabbhā vā hotu, garugabbhā vā’’ti aniyamavācakena -saddena vacanato na kevalaṃ imā dveyeva gahetabbā, atha kho ‘‘patiṭṭhitagabbhā vā vijātiputtā vā’’tiādinā yā kāci maṅgalikāyo itthiyopi purisāpi gahetabbā. ‘‘Evarūpesu ṭhānesū’’ti vuttattā na kevalaṃ yathāvuttaṭṭhānesuyeva, atha kho taṃsadisesu yesu kesuci maṅgalaṭṭhānesu yesaṃ kesañci gihīnaṃ maṅgalatthāya yāciyamānānaṃ celasantharaṃ akkamituṃ vaṭṭatīti sijjhati, vīmaṃsitvā gahetabbaṃ. Pāḷiyaṃ (cūḷava. 268) ‘‘anujānāmi, bhikkhave, dhotapādakaṃ akkamitu’’nti sāmaññavasena vacanato, aṭṭhakathāyañca (cūḷava. aṭṭha. 268) ‘‘taṃ akkamituṃ vaṭṭatī’’ti avisesena vuttattā dhotapādakaṃ ayāciyamānenapi bhikkhunā akkamitabbanti siddhaṃ, ‘‘dhotehi pādehi akkamanatthāyā’’ti pana vuttattā adhotehi akkamituṃ na vaṭṭatīti ca, vīmaṃsitvā gahetabbaṃ.

Pādaghaṃsanīyakathā

37. Pādaghaṃsanīyakathāyaṃ paṭhamaṃ tāva akappiyapādaghaṃsaniṃ dassetuṃ ‘‘katakaṃ na vaṭṭatī’’ti āha. Katakaṃ nāma kīdisanti pucchāya sati vuttaṃ ‘‘katakaṃ nāma padumakaṇṇikākāra’’ntiādi. Kasmā paṭikkhittanti vuttaṃ ‘‘bāhulikānuyogattā’’ti. Tato kappiyapādaghaṃsaniyo dassetumāha ‘‘anujānāmi, bhikkhave, tisso pādaghaṃsaniyo’’tiādi. Sesaṃ suviññeyyameva.

Bījanīkathā

38. Bījanīkathāyaṃ paṭhamaṃ tāva akappiyabījaniṃ dassetuṃ ‘‘camarīvālehi katabījanī na vaṭṭatī’’ti āha. Tato kappiyachabījaniyo dassetuṃ ‘‘makasabījanīādi vaṭṭatī’’ti āha. Tattha kappiyachabījaniyo nāma makasabījanī, vākamayabījanī, usīramayabījanī, morapiñchamayabījanī, vidhūpanaṃ, tālavaṇṭañcāti. Tāsaṃ visesaṃ dassetuṃ ‘‘vidhūpananti bījanī vuccatī’’tiādimāha. Usīramayaṃ morapiñchamayañca suviññeyyattā na vuttaṃ. ‘‘Bījaninti caturassabījaniṃ. Tālavaṇṭanti tālapattādīhi kataṃ maṇḍalikabījani’’nti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.269) vuttaṃ.

Chattakathā

39. Chattakathāyaṃ chattaṃ nāma tīṇi chattāni setacchattaṃ, kilañjacchattaṃ, paṇṇacchattanti. Tattha setacchattanti vatthapaliguṇṭhitaṃ paṇḍaracchattaṃ. Kilañjacchattanti vilīvacchattaṃ. Paṇṇacchattanti tālapaṇṇādīhi yehi kehici kataṃ. Maṇḍalabaddhaṃ salākabaddhanti idaṃ pana tiṇṇampi chattānaṃ pañjaradassanatthaṃ vuttaṃ. Tāni hi maṇḍalabaddhāni ceva honti salākabaddhāni ca. Yampi tatthajātakadaṇḍena kataṃ ekapaṇṇacchattaṃ hoti, tampi chattameva. ‘‘Vilīvacchattanti veṇuvilīvehi kataṃ chattaṃ. Tatthajātakadaṇḍakena katanti tālapaṇṇaṃ saha daṇḍakena chinditvā tameva chattadaṇḍaṃ karonti gopālakādayo viya, taṃ sandhāyetaṃ vutta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.634) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. pācittiya 2.634) pana ‘‘vilīvacchattanti veṇupesikāhi kataṃ. Maṇḍalabaddhānīti dīghasalākāsu tiriyaṃ valayākārena salākaṃ ṭhapetvā suttehi baddhāni dīghañca tiriyañca ujukameva salākāyo ṭhapetvā daḷhabaddhāni ceva tiriyaṃ ṭhapetvā dīghadaṇḍakeheva saṅkocārahaṃ katvā sutteheva tiriyaṃ baddhāni. Tatthajātakadaṇḍakena katanti saha daṇḍakena chinnatālapaṇṇādīhi kata’’nti vuttaṃ. Idha pana chattadhārakapuggalavasena vuttaṃ, tasmā agilānassa bhikkhuno chattaṃ dhāretuṃ na vaṭṭati. Sesaṃ suviññeyyameva.

Nakhakathā

40. Nakhakathāyaṃ dīghanakhadhāraṇapaccayā uppanne vatthusmiṃ ‘‘na, bhikkhave, dīghā nakhā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 274) vacanato dhārentassa āpatti. ‘‘Nakhenapi nakhaṃ chindanti, mukhenapi nakhaṃ chindanti, kuṭṭepi ghaṃsanti, aṅguliyo dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, nakhacchedana’’nti (cūḷava. 274) vacanato nakhacchedanasatthakaṃ dhāretuṃ vaṭṭati. Heṭṭhā ca ‘‘nakhacchedanaṃ valitakaṃyeva karonti, tasmā taṃ vaṭṭatī’’ti aṭṭhakathāyaṃ (pārā. aṭṭha. 1.85) vuttaṃ. ‘‘Valitakanti nakhacchedanakāle daḷhaggahaṇatthaṃ valīhi yuttameva karonti, tasmā taṃ vaṭṭatī’’ti vimativinodaniyaṃ (vi. vi. ṭī. 1.85) vuttaṃ. Maṃsappamāṇenāti aṅgulaggamaṃsappamāṇena. Vīsatimaṭṭhanti vīsatipi hatthapādanakhe likhitamaṭṭhe karonti. Sesaṃ suviññeyyameva.

Lomakathā

Lomakathāyaṃ ‘‘sambādhelomaṃ saṃharāpenti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino’’ti vatthusmiṃ uppanne ‘‘na, bhikkhave…pe… dukkaṭassā’’ti (cūḷava. 275) vacanato saṃharāpentassa āpatti. Aññatarassa bhikkhuno sambādhe vaṇo hoti, bhesajjaṃ na tiṭṭhatīti imissā aṭṭhuppattiyā ‘‘anujānāmi, bhikkhave, ābādhapaccayā sambādhe lomaṃ saṃharāpetu’’nti (cūḷava. 275) vacanato ābādhapaccayā bhesajjapatiṭṭhāpanatthāya sambādhe lomaṃ harāpentassa anāpatti. ‘‘Seyyathāpi pisācillikā’’ti manussānaṃ ujjhāyanapaccayā ‘‘na, bhikkhave, dīghaṃ nāsikālomaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 275) vacanato dhāraṇapaccayā āpatti. ‘‘Anujānāmi, bhikkhave, saṇḍāsa’’nti anurakkhaṇatthāya saṇḍāso anuññāto, tasmā nāsikālomaṃ saṇḍāsena harāpetuṃ vaṭṭati. Palitanti paṇḍarakesaṃ. Gāhetuṃ na vaṭṭati ‘‘mā me jarābhāvo hotū’’ti manasi katattā. Bībhacchaṃ hutvāti virūpaṃ hutvā. Palitaṃ vā apalitaṃ vāti paṇḍaraṃ vā apaṇḍaraṃ vā. Gāhāpetuṃ vaṭṭati appasādāvahattāti.

Kāyabandhanakathā

41. Kāyabandhanakathāyaṃ akāyabandhanenāti abandhitakāyabandhanena. Bhikkhunāti seso. Atha vā akāyabandhanenāti abandhitakāyabandhano hutvāti itthambhūtatthe karaṇavacanaṃ yathā ‘‘bhinnena sīsena paggharantena lohitena paṭivisake ujjhāpesī’’ti. Tenāha ‘‘abandhitvā nikkhamantena yattha sarati, tattha bandhitabba’’nti. Kāyabandhanaṃ nāma cha kāyabandhanāni kalābukaṃ, deḍḍubhakaṃ, murajaṃ, maddavīṇaṃ, paṭṭikaṃ, sūkarantakanti. Tattha kalābukaṃ nāma bahurajjukaṃ. Deḍḍubhakaṃ nāma udakasappasīsasadisaṃ. Murajaṃ nāma murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Maddavīṇaṃ nāma pāmaṅgasaṇṭhānaṃ. Īdisañhi ekampi na vaṭṭati, pageva bahūni. Tasmā paṭikkhittāni akappiyakāyabandhanāni nāma cattāri honti, paṭṭikaṃ, sūkarantakanti imāni dve kāyabandhanāni bhagavatā anuññātāni kappiyakāyabandhanāni nāma, tassa pakativītā vā macchakaṇṭakavāyimā vā paṭṭikā vaṭṭati, sesā kuñjaracchikādibhedā na vaṭṭati. Sūkarantakaṃ nāma kuñcikakosakasaṇṭhānaṃ hoti, ekarajjukaṃ, pana muddikakāyabandhanañca sūkarantakaṃ anulometi. Imehi pana dvīhi saddhiṃ aṭṭha kāyabandhanāni honti. ‘‘Anujānāmi, bhikkhave, murajaṃ maddavīṇa’’nti idaṃ dasāsuyeva anuññātanti pāmaṅgadasā cettha catunnaṃ upari na vaṭṭati. Sobhakaṃ nāma veṭhetvā mukhavaṭṭisibbanaṃ. Guṇakaṃ nāma mudiṅgasaṇṭhānena sibbanaṃ. Evaṃ sibbitā hi anto thirā hontīti vuccati. Pavanantoti pāsanto vuccati. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 277-278) pana ‘‘muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ. Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti saṅghāṭiyā mudiṅgasibbanākārena varakasīsākārena. Pavanantoti pāsanto, ‘dasāmūla’nti ca likhitaṃ. Akāyabandhanena sañcicca vā asañcicca vā gāmappavesane āpatti. Saritaṭṭhānato bandhitvā pavisitabbaṃ, nivattitabbaṃ vāti likhita’’nti vuttaṃ.

Nivāsanapārupanakathā

42. Nivāsanapārupanakathāyaṃ hatthisoṇḍādivasena gihinivatthaṃ na nivāsetabbanti ettha hatthisoṇḍakaṃ (cūḷava. aṭṭha. 280; kaṅkhā. aṭṭha. parimaṇḍalasikkhāpadavaṇṇanā) nāma nābhimūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ katvā nivatthaṃ coḷikaitthīnaṃ nivāsanaṃ viya. Macchavāḷakaṃ nāma ekato dasantaṃ ekato pāsantaṃ olambitvā nivatthaṃ. Catukaṇṇakaṃ nāma uparito dve, heṭṭhato dveti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ. Tālavaṇṭakaṃ nāma tālavaṇṭākārena sāṭakaṃ olambitvā nivāsanaṃ. Satavalikaṃ nāma dīghasāṭakaṃ anekakkhattuṃ obhujitvā ovaṭṭikaṃ karontena nivatthaṃ, vāmadakkhiṇapassesu vā nirantaraṃ valiyo dassetvā nivatthaṃ. Sace pana jāṇuto paṭṭhāya ekaṃ vā dve vā valiyo paññāyanti, vaṭṭati. Saṃvelliyaṃ nivāsentīti mallakammakārādayo viya kacchaṃ bandhitvā nivāsenti, evaṃ nivāsetuṃ gilānassapi maggappaṭipannassapi na vaṭṭati. Setapaṭapārutādivasena na gihipārutaṃ pārupitabbanti ettha yaṃ kiñci setapaṭapārutaṃ paribbājakapārutaṃ ekasāṭakapārutaṃ soṇḍapārutaṃ antepurikapārutaṃ mahājeṭṭhakapārutaṃ kuṭipavesakapārutaṃ brāhmaṇapārutaṃ pāḷikārakapārutanti evamādi parimaṇḍalalakkhaṇato aññathā pārutaṃ sabbametaṃ gihipārutaṃ nāma, tasmā yathā setapaṭā aḍḍhapālakanigaṇṭhā pārupanti, yathā ca ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pāvuraṇaṃ ṭhapenti, yathā ca ekasāṭakā manussā nivatthasāṭakassa ekena antena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti, yathā ca surāsoṇḍādayo sāṭakena gīvaṃ parikkhipitvā ubho ante ure vā olambenti, piṭṭhiyaṃ vā khipenti, yathā ca antepurikāyo akkhitārakamattaṃ dassetvā oguṇṭhikaṃ pārupanti, yathā ca mahājeṭṭhā dīghasāṭakaṃ nivāsetvā tasseva ekena antena sakalasarīraṃ pārupanti, yathā ca kassakā khettakuṭiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā tasseva ekena antena sarīraṃ pārupanti, yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antare sāṭakaṃ pavesetvā aṃsakūṭesu pārupanti, yathā ca pāḷikārako bhikkhu ekaṃsapārupanena pārutaṃ vāmabāhuṃ vivaritvā cīvaraṃ aṃsakūṭe āropeti. Evaṃ apārupitvā sabbepi ete aññe ca evarūpe pārupanadose vajjetvā nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ. Tathā apārupitvā ārāme vā antaraghare vā anādarena yaṃ kiñci vikāraṃ karontassa dukkaṭaṃ.

Kājakathā

43. Kājakathāyaṃ muṇḍaveṭhīti yathā rañño kuhiñci gacchanto parikkhārabhaṇḍaggahaṇamanussāti adhippāyo. Ubhatokājanti ekasmiṃyeva kāje purato ca pacchato ca ubhosu bhāgesu laggetvā vahitabbabhāraṃ. Ekatokājanti ekato pacchatoyeva laggetvā vahitabbabhāraṃ. Antarākājanti majjhe laggetvā dvīhi vahitabbabhāraṃ. Sīsabhārādayo sīsādīhi vahitabbabhārādayo eva. Olambakanti hatthena olambitvā vahitabbabhāraṃ. Etesu ubhatokājameva na vaṭṭati, sesā vaṭṭanti.

Dantakaṭṭhakathā

44. Dantakaṭṭhakathāyaṃ dantakaṭṭhassa akhādane pañca dose, khādane pañcānisaṃse ca dassetvā bhagavatā bhikkhūnaṃ dantakaṭṭhaṃ anuññātaṃ. Tattha pañca dosā nāma acakkhussaṃ, mukhaṃ duggandhaṃ, rasaharaṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyonandhati, bhattamassa nacchādetīti. Tattha acakkhussanti cakkhūnaṃ hitaṃ na hoti, parihāniṃ janeti. Nacchādetīti na ruccati. Pañcānisaṃsā vuttapaṭipakkhato veditabbā. Tato dīghadantakaṭṭhakhādane ca atimadāhakadantakaṭṭhakhādane ca dukkaṭaṃ paññapetvā aṭṭhaṅgulaparamaṃ caturaṅgulapacchimaṃ dantakaṭṭhaṃ anuññātaṃ. Tattha aṭṭhaṅgulaṃ paramaṃ etassa dantakaṭṭhassāti aṭṭhaṅgulaparamaṃ. Caturaṅgulaṃ pacchimaṃ pamāṇaṃ etassa dantakaṭṭhassāti caturaṅgulapacchimaṃ. Atimadāhakanti atikhuddakaṃ. Aṭṭhaṅgulaṃ mahādantakaṭṭhaṃ nāma, caturaṅgulaṃ khuddakadantakaṭṭhaṃ nāma, pañcachasattaṅgulaṃ majjhimadantakaṭṭhaṃ nāma. Tena vuttaṃ ‘‘duvidhena udakena tividhena dantakaṭṭhenā’’ti. ‘‘Aṭṭhaṅgulaparamanti manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparama’’nti aṭṭhakathāya (cūḷava. aṭṭha. 282) māha.

Ettha ca pamāṇaṅgulenāti idaṃ pakatiaṅgulenāti gahetvā manussānaṃ pakatiaṅgulena aṭṭhaṅgulato adhikappamāṇaṃ dantakaṭṭhaṃ na vaṭṭatīti vadanti. Tattakameva ca katvā khādanti. Aṭṭhakathāyaṃ pana ‘‘manussānaṃ pamāṇaṅgulena’’ icceva vuttaṃ, na ‘‘pakatiaṅgulenā’’ti. Tasmā yaṃ vaḍḍhakihatthato aṅgulaṃ pamāṇaṃ katvā manussā gehādīni minanti, tena manussānaṃ pamāṇaṅgulabhūtena vaḍḍhakiaṅgulena aṭṭhaṅgulaparamanti attho gahetabbo. Vuttañhi sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.280-282) ‘‘pamāṇaṅgulenāti vaḍḍhakiaṅgulaṃ sandhāya vutta’’nti. Vimativinodaniyañca (vi. vi. ṭī. cūḷavagga 2.282) ‘‘pamāṇaṅgulenāti vaḍḍhakiaṅgulena, keci pana ‘pakatiaṅgulenā’ti vadanti, taṃ caturaṅgulapacchimavacanena sameti. Na hi pakatiaṅgulena caturaṅgulappamāṇaṃ dantakaṭṭhaṃ kaṇṭhe avilaggaṃ khādituṃ sakkā’’ti.

Rukkharohanakathā

45. Rukkhārohanakathāyaṃ puriso pamāṇo yassa rukkhassāti poriso, uddhaṃ ukkhipitahatthena saddhiṃ manussakāyappamāṇo pañcahatthamattaucco rukkhapadeso, taṃ porisaṃ rukkhaṃ, avayave samudāyavohāro yathā ‘‘samuddo diṭṭho’’ti, ābhuso padanti gacchanti pavattantīti āpadā, parissayā. Yāva attho atthi etasmiṃ rukkheti yāvadattho, rukkho, attha-saddo payojanavācako. Yāva tasmiṃ rukkhe bhikkhussa attho payojanaṃ atthi, tāva abhiruhitabboti adhippāyo. Sesaṃ suviññeyyameva.

Chandāropanakathā

46. Chandāropanakathāyaṃ chandasoti sakkaṭabhāsāya. Na āropetabbanti vācanāmaggaṃ na āropetabbaṃ. Sakāya niruttiyāti māgadhabhāsāya. Tattha santehi katāti sakkaṭā, aṭṭhakavāmakādīhi samitapāpehi isīhi katāti attho. Atha vā sakkaritabbā pūjitabbāti sakkaṭā manussānaṃ hitasukhāvahanato, tadatthikehi manussehi pūjitabbāti attho. Bhāsīyateti bhāsā, sakkaṭā ca sā bhāsā cāti sakkaṭabhāsā. Vedattayagatā nirutti, sassa esāti sakā, bhagavato vacanantyattho. Magadhe jātā māgadhikā, ādikappakāle magadharaṭṭhe jātāti attho. Uccateti utti, nīharitvā utti nirutti, piṭakattayato nīharitvā kathīyatetyattho. Vuttañhetaṃ porāṇehi –

‘‘Sā māgadhī mūlabhāsā;

Narā yāyādikappikā;

Brahmāno cāssutālāpā;

Sambuddhā cāpi bhāsare’’ti.

Sesaṃ suviññeyyameva.

Lokāyatakathā

47. Lokāyatakathāyaṃ lokiyanti patiṭṭhahanti puññāpuññāni tabbipāko cāti loko, sattaloko. Ābhuso yatanti vīriyaṃ karonti etthāti āyataṃ, lokassa āyataṃ lokāyataṃ, sattānaṃ bhuso vīriyakaraṇaṭṭhānantyattho. Kiṃ taṃ? Titthiyasatthaṃ. Sabbaṃ ucchiṭṭhaṃ, kasmā? Sakuṇādīhi paribhuttapubbattā. Sabbaṃ anucchiṭṭhaṃ imassa avasesabhojanassa kenaci aparibhuttapubbattā. Seto kāko aṭṭhissa setattā, kāḷo bako pādassa kāḷattāti. Natthi attho etthāti niratthakaṃ, niratthakameva kāraṇaṃ niratthakakāraṇaṃ. Tena paṭisaṃyuttaṃ niratthakakāraṇapaṭisaṃyuttaṃ. Taranti etthāti titthaṃ, paṭṭanaṃ. Titthaṃ viyāti titthaṃ, laddhi, taṃ etesaṃ atthīti titthiyā, viparītadassanā. Sāsanti attano sāvake etthāti satthaṃ, titthiyānaṃ satthaṃ titthiyasatthaṃ. Na tiracchānavijjā pariyāpuṇitabbāti ettha tiracchānavijjā nāma yā kāci bāhirakā anatthasañhitā. Na pariyāpuṇitabbāti attanā na pariyāpuṇitabbā. Na vācetabbāti paresaṃ na vācetabbā. Sesaṃ suviññeyyameva.

Khipitakathā

48. Khipitakathāyaṃ khipīyitthāti khipito. Khipi abyattasaddeti dhātu. Bhāvenabhāvalakkhaṇattā tasmiṃ khipiteti vibhatyantaṃ. ‘‘Yasmiṃ kismiñci puggale’’ti lakkhaṇavantakattā ajjhāharitabbo. Jīvāti jīva pāṇadhāraṇeti dhātu, vibhattilopo. Yasmiṃ kismiñci puggale khipite bhikkhunā ‘‘jīvā’’ti vacanaṃ na vattabbaṃ, bhikkhusmiṃ khipite gihinā ‘‘jīvatha bhante’’ti vuccamāne sati ‘‘ciraṃ jīvā’’ti bhikkhunā vattuṃ vaṭṭatīti yojanā. ‘‘Vuccamāne’’ti ettha pana lakkhaṇassa kammavācakattā tena samānādhikaraṇaṃ kammabhūtaṃ ‘‘bhikkhusmi’’nti lakkhaṇavantakammaṃ ajjhāharitabbaṃ yathā kiṃ ‘‘gosu duyhamānāsu puriso āgato’’ti. Apare pana ācariyā īdisesu ṭhānesu ‘‘santesū’’ti padaṃ ajjhāharitvā idameva lakkhaṇapadaṃ, ‘‘gosu duyhamānāsū’’ti padadvayaṃ pana ‘‘santesū’’ti ettha pakativikativasena kattā evāti vadanti, vīmaṃsitvā gahetabbaṃ.

Lasuṇakathā

49. Lasuṇakathāyaṃ ‘‘lasuṇaṃ nāma māgadhaka’’nti (pāci. 795) pāḷiyaṃ āgataṃ. Aṭṭhakathāyaṃ (pāci. aṭṭha. 795) pana ‘‘māgadhakanti magadhesu jātaṃ. Magadharaṭṭhe jātalasuṇameva hi idha lasuṇanti adhippetaṃ, tampi bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Kurundiyaṃ pana ‘jātidesaṃ avatvā ‘māgadhakaṃ nāma bhaṇḍikalasuṇa’nti vutta’’nti vuttaṃ. Sace dve tayo bhaṇḍike ekatoyeva saṅkharitvā ajjhoharati, ekaṃ pācittiyaṃ. Bhinditvā ekekaṃ miñjaṃ khādantiyā pana payogagaṇanāya pācittiyāni, idaṃ bhikkhunīnaṃ vasena pācittiyaṃ, bhikkhussa pana dukkaṭaṃ.

Palaṇḍukādīnaṃ vaṇṇena vā miñjāya vā nānattaṃ veditabbaṃ. Vaṇṇena tāva palaṇḍuko nāma paṇḍuvaṇṇo hoti. Bhañjanako lohitavaṇṇo, haritako haritavaṇṇo, miñjāya pana palaṇḍukassa ekā miñjā hoti, bhañjanakassa dve, haritakassa tisso, cāpalasuṇo amiñjako. Aṅkuramattameva hi tassa hoti. Mahāpaccariyādīsu pana ‘‘palaṇḍukassa tīṇi miñjāni, bhañjanakassa dve, haritakassa eka’’nti vuttaṃ. Ete palaṇḍukādayo sabhāveneva vaṭṭanti, sūpasampākādīsu pana māgadhakampi vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā telādīsu vā badarasāḷavādīsu vā ambilapākādīsu vā uttaribhaṅge vā yattha katthaci antamaso yāgupattepi pakkhipituṃ vaṭṭatīti vuttaṃ. ‘‘Sabhāvenevāti sūpasampākādiṃ vināva. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. pācittiya 3.793-797) vuttaṃ.

Naakkamitabbādikathā

50. Naakkamitabbādikathāyaṃ ‘‘paribhaṇḍakatabhūmi nāma saṇhamattikāhi katā kāḷavaṇṇādibhūmi. Senāsanaṃ mañcapīṭhādikāyeva. Tatheva vaḷañjetuṃ vaṭṭatīti aññehi āvāsikehi bhikkhūhi paribhuttanīhārena paribhuñjituṃ vaṭṭati. ‘Nevāsikā pakatiyā anatthatāya bhūmiyā ṭhapenti ce, tesampi anāpattiyevā’ti gaṇṭhipadesu vuttaṃ. ‘Dvārampī’tiādinā vuttadvāravātapānādayo aparikammakatāpi na apassayitabbā. Lomesūti lomesu phusantesū’’ti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.324) vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. cūḷavagga 2.324) ‘‘paribhaṇḍakatabhūmi vāti kāḷavaṇṇādikatasaṇhabhūmi vā. Senāsanaṃ vāti mañcapīṭhādi vā. Tatheva vaḷañjetuṃ vaṭṭatīti iminā nevāsikehi dhotapādādīhi vaḷañjanaṭṭhāne sañcicca adhotapādādīhi vaḷañjantasseva āpatti paññattāti dasseti, ‘dvārampī’tiādinā sāmaññato vuttattā dvāravātapānādayo aparikammakatāpi na apassayitabbā. Ajānitvā apassayantassapi idha lomagaṇanāya āpattī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 323-324) ‘‘nevāsikā pakatiyā anatthatāya bhūmiyā ṭhapenti ce, tesampi anāpattiyevāti likhitaṃ, dvāravātapānādayo aparikammakatāpi na apassayitabbāti likhita’’nti vuttaṃ.

Avandiyavandiyakathā

51. Avandiyavandiyakathāyaṃ idha pakaraṇācariyena senāsanakkhandhakapāḷivasena dasa avandiyā, tayo vandiyā ca vuttā, aṭṭhakathāṭīkāsu ca na kiñci vuttā, tasmā idha āgatanayeneva attho daṭṭhabbo. Parivārapāḷiyaṃ (pari. 467 ādayo) pana upālipañcake pañcapañcakavasena pañcavīsati avandiyā, pañca vandiyā ca vuttā. Kathaṃ? ‘‘Kati nu kho, bhante, avandiyāti? Pañcime, upāli, avandiyā. Katame pañca? Antaragharaṃ paviṭṭho avandiyo, racchagato avandiyo, otamasiko avandiyo, asamannāharanto avandiyo, sutto avandiyo. Ime kho, upāli, pañca avandiyā. Aparepi, upāli, pañca avandiyā. Katame pañca? Yāgupāne avandiyo, bhattagge avandiyo, ekāvatto avandiyo, aññavihito avandiyo, naggo avandiyo. Ime kho, upāli, pañca avandiyā. Aparepi, upāli, pañca avandiyā. Katame pañca? Khādanto avandiyo, bhuñjanto avandiyo, uccāraṃ karonto avandiyo, passāvaṃ karonto avandiyo, ukkhittako avandiyo. Ime kho, upāli, pañca avandiyā. Aparepi, upāli, pañca avandiyā. Katame pañca? Pureupasampannena pacchāupasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo, mātugāmo avandiyo, paṇḍako avandiyo. Ime kho, upāli, pañca avandiyā. Aparepi, upāli, pañca avandiyā. Katame pañca? Pārivāsiko avandiyo, mūlāyapaṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacāriko avandiyo, abbhānāraho avandiyo. Ime kho, upāli, pañca avandiyā’’ti.

‘‘Kati nu kho, bhante, vandiyāti? Pañcime, upāli, vandiyā. Katame pañca? Pacchāupasampannena pureupasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, ācariyo vandiyo, upajjhāyo vandiyo, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo. Ime kho, upāli, pañca vandiyā’’ti.

Aṭṭhakathāyañca (pari. aṭṭha. 467) ‘‘otamasitoti andhakāragato. Tañhi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyya. Asamannāharantoti kiccappasutattā vandanaṃ asamannāharanto. Suttoti niddaṃ okkanto. Ekāvattoti ekato āvatto sapattapakkhe ṭhito verī visabhāgapuggalo vuccati, ayaṃ avandiyo. Ayañhi vandiyamāno pādenapi pahareyya. Aññavihitoti aññaṃ cintayamāno. Khādantoti piṭṭhakhajjakādīni khādanto. Uccārañca passāvañca karonto anokāsagatattā avandiyo. Ukkhittakoti tividhenapi ukkhepanīyakammena ukkhittako avandiyo, tajjanīyādikammakatā pana cattāro vanditabbā, uposathapavāraṇāpi tehi saddhiṃ labbhanti. Ādito paṭṭhāya ca vuttesu avandiyesu naggañca ukkhittakañca vandantasseva hoti āpatti, itaresaṃ pana asāruppaṭṭhena ca antarā vuttakāraṇena ca vandanā paṭikkhittā. Ito paraṃ pacchāupasampannādayo dasapi āpattivatthubhāveneva avandiyā. Te vandantassa hi niyameneva āpatti. Iti imesu pañcasu pañcakesu terasa jane vandantassa anāpatti, dvādasannaṃ vandanāya āpatti. Ācariyo vandiyoti pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyo ovādācariyoti ayaṃ pañcavidhopi ācariyo vandiyo’’ti āgato.

‘‘Antarā vuttakāraṇenāti tañhi vandantassa mañcapādādīsu nalāṭaṃ paṭihaññeyyātiādinā vuttakāraṇenā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. parivāra 3.467) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭi. parivāra 2.467) pana ‘‘mañcapādādīsupi nalāṭaṃ paṭihaññeyyāti andhakāre cammakhaṇḍaṃ paññapetvā vandituṃ onamantassa nalāṭaṃ vā akkhi vā mañcādīsu paṭihaññati. Etena vandatopi āpattiabhāvaṃ vatvā vandanāya sabbathā paṭikkhepābhāvañca dīpeti. Evaṃ sabbattha suttantarehi appaṭikkhittesu. Naggādīsu pana vandituṃ na vaṭṭatīti. Ekato āvattoti ekasmiṃ dosāgatipakkhe parivatto, paviṭṭhoti attho. Tenāha ‘sapattapakkhe ṭhito’ti. Vandiyamānoti onamitvā vandiyamāno. Vanditabbesu uddesācariyo nissayācariyo ca yasmā navakāpi honti, tasmā ‘te vuḍḍhā eva vandiyā’ti vanditabbā’’ti āgataṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. parivāra 467) ‘‘ekāvattotipi paṭhanti, tassa kuddho kodhābhibhūtoti kira attho. Ekavatthotipi keci, uttarāsaṅgaṃ apanetvā ṭhitoti kira attho. Taṃ sabbaṃ aṭṭhakathāyaṃ uddhaṭapāḷiyā virujjhati. Ekāvattoti hi uddhaṭaṃ, tasmā na gahetabbaṃ. Antarā vuttakāraṇenāti kiccappasutattā asamannāharanto ‘nalāṭaṃ paṭihaññeyyā’tiādivuttakāraṇenā’’ti āgataṃ.

Dutiyagāthāsaṅgaṇikaṭṭhakathāyaṃ (pari. aṭṭha. 477) ‘‘dasa puggalā nābhivādetabbāti senāsanakkhandhake vuttā dasa janā. Añjalisāmīcena cāti sāmīcikammena saddhiṃ añjali ca tesaṃ na kātabbo. Neva pānīyapucchanatālavaṇṭaggahaṇādi khandhakavattaṃ tesaṃ dassetabbaṃ, na añjali paggaṇhitabboti attho. Dasannaṃ dukkaṭanti tesaṃyeva dasannaṃ evaṃ karontassa dukkaṭaṃ hotī’’ti āgataṃ, tasmā añjalikammamattampi nesaṃ na kattabbanti.

‘‘Navakatarena, bhante, bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena kati dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbāti? Navakatarenupāli, bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā. Katame pañca? Navakatarenupāli, bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena ekaṃsaṃ uttarāsaṅgaṃ katvā añjaliṃ paggahetvā ubhohi pāṇitalehi pādāni parisambāhantena pemañca gāravañca upaṭṭhāpetvā pādā vanditabbā. Navakatarenupāli, bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā’’ti (pari. 469) imasmiṃ ṭhāne sammāsambuddhena āyasmato upālissa vandanānayova ācikkhito.

Pañcapatiṭṭhitena vanditvāti ettha pañcasarūpañca kathitaṃ. Kathaṃ? Vuḍḍhatarassa pāde vandantena ubho aṃse vivaritvā vanditabbā, na ca ubho aṃse pārupitvā vanditabbā, atha kho ekaṃsaṃ uttarāsaṅgaṃ karitvā vanditabbāti. Etena saṅghāṭi pana ekaṃsaṃ katāpi akatāpi natthi dosoti pakāsito hoti. ‘‘Dasanakhasamodhānasamujjalaṃ karapuṭasaṅkhātaṃ añjaliṃ paggahetvāva vanditabbā, na hatthatalapakāsanamattena vā na hatthamuṭṭhipakāsanādinā vā vanditabbā’’ti ca ‘‘na ekena hatthena cīvarakaṇṇachupanādimattena vanditabbā, atha kho ubhohi pāṇitalehi pādāni parisambāhantena vanditabbā’’ti ca ‘‘evaṃ vandantehi na duṭṭhacittañca anādarañca upaṭṭhāpetvā vanditabbā, atha kho pemañca gāravañca upaṭṭhāpetvā pādā vanditabbā’’ti ca evaṃ vandanānayo ācikkhito hoti.

Kathaṃ pañcapatiṭṭhitasarūpaṃ kathitaṃ? Idha ekaṃsaṃ uttarāsaṅgaṃ karitvāti ekaṃ, añjaliṃ paggahetvāti ekaṃ, ubhohi pāṇitalehi pādāni parisambāhantenāti ekaṃ, pemañca upaṭṭhāpetvāti ekaṃ, gāravañca upaṭṭhāpetvāti ekaṃ, evaṃ pañcapatiṭṭhitasarūpaṃ kathitaṃ hoti. Tenāha ‘‘pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā’’ti. Evaṃ sakalalokassa hitasukhakārakena dhammassāminā kāyapaṇāmamanopaṇāmavasena mahato hitasukhassa pavattanatthaṃ āyasmato upālittherassa ācikkhitena vandanānayena vandituṃ vaṭṭati.

Idāni pana ācariyā abhinavaāgatānaṃ daharānañca sāmaṇerānañca vandanānayaṃ sikkhantā na imaṃ āhaccabhāsitaṃ pāḷiṃ gahetvā sikkhanti, atha kho paveṇīāgatanayaṃyeva gahetvā sikkhanti. Kathaṃ? Yadi ṭhatvā vandatha, dve pādatalāni samaṃ bhūmiyaṃ patiṭṭhāpetvā dve hatthatalāni samaṃ phusāpetvā nalāṭe patiṭṭhāpetvā vanditabbābhimukhaṃ onamitvā vandathāti, ayaṃ nayo ‘‘evaṃ mahāsatto suvaṇṇakadali viya bārāṇasinagarābhimukhaṃ onamitvā mātāpitaro vanditvā’’ti imaṃ jātakaṭṭhakathāvacanañca ‘‘dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha sirasmiṃ patiṭṭhāpetvā’’tiādiaṭṭhakathāvacanañca anulometi. Idha pana dve pādatalāni, dve hatthatalāni, nalāṭañcāti pañcasu patiṭṭhitānīti sarūpaṃ vadanti. Yadi nisīditvā vandatha, paṭhamaṃ dve pādatalāni bhūmiyaṃ samaṃ patiṭṭhāpetvā dve jāṇumaṇḍalāni samaṃ ussāpetvā dve kapparāni dvinnaṃ jāṇūnaṃ upari samaṃ ṭhapetvā dve hatthatalāni samaṃ phusitāni katvā añjalisaṅkhātaṃ karapuṭaṃ sirasaṅkhāte nalāṭe patiṭṭhāpetvā vandatha. Tato onamitvā dve jāṇumaṇḍalāni ca dve kapparāni ca bhūmiyaṃ samaṃ patiṭṭhāpetvā dve hatthatalāni pasāretvā samaṃ bhūmiyaṃ ṭhapetvā sīsaṃ ubhinnaṃ hatthapiṭṭhīnaṃ upari katvā bhūmiyaṃ patiṭṭhāpetvā vandathāti. Ettha tu dve pādatalāni ekaṃ katvā, tathā dve jāṇumaṇḍalāni ekaṃ, dve kapparāni ekaṃ, dve hatthatalāni ekaṃ, sīsaṃ ekaṃ katvā pañcapatiṭṭhitasarūpaṃ kathenti. Esa nayo pāḷiaṭṭhakathāṭīkāsu na diṭṭho.

Samīpaṃ gantvā pādānaṃ vandanakāle pana ekacce paṭhamaṃ attano sīsaṃ hatthena parāmasitvā tena hatthadvayena therānaṃ jāṇumaṇḍalaṃ cīvarassa upariyeva sambāhanti. Ekacce paṭhamaṃ therānaṃ jāṇumaṇḍalaṃ sacīvaraṃyeva parāmasitvā teneva hatthadvayena attano sīsaṃ parāmasanti. Ekacce chupanamattameva karonti. Esapi nayo na kismiñci diṭṭho. Rāmaññadesiyā pana bhikkhū evaṃ samīpaṃ gantvā vandanakāle therānaṃ pādaggaṃ apassantāpi pariyesitvā cīvarato nīharitvā pādaggameva punappunaṃ hatthena sambāhitvā sīsena pavaṭṭetvā cumbitvā lehitvā cirappavāsāgatapiyamanāpaupajjhāyaṃ vā ācariyaṃ vā passantā viya katvā vandanti. Taṃ kiriyaṃ parivārapāḷiyaṃ ‘‘ubhohi pāṇitalehi pādāni parisambāhantena pemañca gāravañca upaṭṭhāpetvā pādā vanditabbā’’ti āgatapāḷiyā saṃsandati viya dissati. Tepi na sabbe pāḷiṃ passanti, paveṇīvaseneva karonti, tasmā sabbesaṃ hitatthaṃ pāḷinayo amhehi uddhaṭo. Paveṇīāgatanayato hi pāḷinayo balavataro, tasmā bhagavato āṇaṃ garuṃ karontehi sappurisehi pāḷinayo samāsevitabboti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ.

Āsandādikathā

55. Āsandādikathāyaṃ caturassapīṭhanti samacaturassaṃ. Aṭṭhaṅgulapādaṃ vaṭṭatīti aṭṭhaṅgulapādakameva vaṭṭati. Pamāṇātikkantopi vaṭṭatīti samacaturassameva sandhāya vuttaṃ. Āyatacaturassā pana sattaṅgapañcaṅgāpi uccapādā na vaṭṭanti. Vetteheva caturassādiākārena kataṃ bhaddapīṭhanti āha ‘‘vettamayapīṭha’’nti. Dārupaṭṭikāya uparīti aṭaniākārena ṭhitadārupaṭalassa heṭṭhā. Uddhaṃ pādaṃ katvā pavesanakālañhi sandhāya ‘‘uparī’’ti vuttaṃ. Eḷakassa pacchimapādadvayaṃ viya vaṅkākārena ṭhitattā panetaṃ ‘‘eḷakapādapīṭha’’nti (vi. vi. ṭī. cūḷavagga 2.297) vuttaṃ.

Uccāsayanamahāsayanakathā

56. Uccāsayanamahāsayanakathāyaṃ ‘‘vāḷarūpānīti āharimāni vāḷarūpāni, ‘akappiyarūpākulo akappiyamañco pallaṅko’ti sārasamāse vuttaṃ. Dīghalomako mahākojavoti caturaṅgulādhikalomo kāḷakojavo. ‘Caturaṅgulādhikāni kira tassa lomānī’ti vacanato caturaṅgulato heṭṭhā vaṭṭatīti vadanti. Vānacitro uṇṇāmayattharaṇoti bhitticchedādivasena vicitro uṇṇāmayattharaṇo. Ghanapupphako uṇṇāmayattharaṇoti uṇṇāmayalohitattharaṇo. Pakatitūlikāti rukkhatūlalatātūlapoṭakītūlasaṅkhātānaṃ tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. ‘Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’nti dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Sārasamāse pana ‘uddalomīti ekatouggatapupphaṃ. Ekantalomīti ubhatouggatapuppha’nti vuttaṃ. ‘Koseyyakaṭṭissamayanti koseyyakasaṭamaya’nti ācariyadhammapālattherena vuttaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ. Dīghanikāyaṭṭhakathāyaṃ panettha ‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī’ti vuttaṃ. Tattha ‘ṭhapetvā tūlika’nti etena ratanaparisibbanarahitāpi tūlikā na vaṭṭatīti dīpeti. ‘Ratanaparisibbitāni na vaṭṭantī’ti iminā pana yāni ratanaparisibbitāni, tāni bhūmattharaṇavasena yathānurūpaṃ mañcādīsu ca upanetuṃ vaṭṭatīti dīpitanti veditabbaṃ. Ettha ca vinayapariyāyaṃ patvā garuke ṭhātabbattā idha vuttanayenevettha vinicchayo veditabbo. Suttantikadesanāya pana gahaṭṭhānampi vasena vuttattā tesaṃ saṅgaṇhanatthaṃ ‘ṭhapetvā tūlikaṃ…pe… vaṭṭatī’ti vuttanti apare.

Ajinacammehīti ajinamigacammehi. Tāni kira cammāni sukhumatarāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘ajinappaveṇī’ti. Uttaraṃ uparibhāgaṃ chādetīti uttaracchado, vitānaṃ, tañca lohitavitānaṃ idhādhippetanti āha ‘uparibaddhena rattavitānenā’ti, ‘rattavitānesu ca kāsāvaṃ vaṭṭati, kusumbhādirattameva na vaṭṭatī’ti gaṇṭhipadesu vuttaṃ. Mahāupadhānanti pamāṇātikkantaṃ upadhānaṃ. Ettha ca kiñcāpi dīghanikāyaṭṭhakathāyaṃ ‘alohitakāni dvepi vaṭṭantiyeva, tato uttari labhitvā aññesaṃ dātabbāni. Dātumasakkonto mañce tiriyaṃ attharitvā uparipaccattharaṇaṃ datvā nipajjitumpi labhatī’ti avisesena vuttaṃ, senāsanakkhandhakavaṇṇanāyaṃ (cūḷava. aṭṭha. 297) pana ‘agilānassa sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati. Gilānassa bimbohanāni santharitvā upari ca paccattharaṇaṃ datvā nipajjitumpi vaṭṭatī’ti vuttattā gilānoyeva mañce tiriyaṃ attharitvā nipajjituṃ vaṭṭatīti veditabbaṃ. Abhinissāya nisīditunti apassāya nisīditu’’nti ettako vinicchayo sāratthadīpaniyaṃ āgato.

Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.254) – pana vāḷarūpānīti āharimāni vāḷarūpāni. Caturaṅgulādhikānīti uddalomīekantalomīhi visesadassanaṃ. Caturaṅgulato hi ūnāni kira uddalomīādīsu pavisanti. Vānacitro uṇṇāmayattharaṇoti nānāvaṇṇehi uṇṇāmayasuttehi bhitticchedādivasena vāyitvā katacittattharaṇo. Ghanapupphakoti bahalarāgo. Pakatitūlikāti tūlapuṇṇā bhisi. Vikatikāti sīharūpādivasena vānacitrāva gayhati. ‘‘Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekantadasaṃ uṇṇāmayattharaṇa’’nti dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Koseyyakaṭṭissamayanti kosiyasuttānaṃ antarā suvaṇṇamayasuttāni pavesetvā vītaṃ, suvaṇṇasuttaṃ kira kaṭṭissaṃ kasaṭanti ca vuccati. Teneva ‘‘koseyyakasaṭamaya’’nti ācariyadhammapālattherena vuttanti vadanti. Ratanaparisibbitanti suvaṇṇalittaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ.

Ajinamigacammānaṃ atisukhumattā dupaṭṭatipaṭṭāni katvā sibbantīti vuttaṃ ‘‘ajinappaveṇī’’ti. Rattavitānenāti sabbarattena vitānena. Yaṃ pana nānāvaṇṇaṃ vānacittaṃ vā lepacittaṃ vā, taṃ vaṭṭati. Ubhatolohitakūpadhānepi eseva nayo. Citraṃ vāti idaṃ pana sabbathā kappiyattā vuttaṃ, na pana ubhatoupadhānesu akappiyattā. Na hi lohitakasaddo citte vaṭṭati. Paṭaliggahaṇeneva cittakassapi attharaṇassa saṅgahetabbappasaṅgato. Kāsāvaṃ pana lohitaṅgavohāraṃ na gacchati, tasmā vitānepi ubhatoupadhānepi vaṭṭati. Sace pamāṇayuttantiādi aññassa pamāṇātikkantassa bimbohanassa paṭikkhittabhāvadassanatthaṃ vuttaṃ, na pana uccāsayanamahāsayanabhāvadassanatthaṃ tathā avuttattā, taṃ pana upadhānaṃ uposathikānaṃ gahaṭṭhānaṃ vaṭṭati. Uccāsayanamahāsayanameva hi tadā tesaṃ na vaṭṭati. Dīghanikāyaṭṭhakathādīsu kiñcāpi ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī’’ti vuttaṃ, vinayaṭṭhakathā eva pana kappiyākappiyabhāve pamāṇanti gahetabbaṃ. Abhinissāyāti apassāyāti vuttaṃ.

Pāsādaparibhogakathā

Pāsādaparibhogakathāyaṃ sāratthadīpaniyaṃ vajirabuddhiṭīkāyañca na kiñci vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. cūḷavagga 2.320) pana ‘‘suvaṇṇarajatādivicitrānīti saṅghikasenāsanaṃ sandhāya vuttaṃ. Puggalikaṃ pana suvaṇṇādivicitraṃ bhikkhussa sampaṭicchitumeva na vaṭṭati ‘na kenaci pariyāyena jātarūparajataṃ sāditabba’nti (mahāva. 299) vuttattā. Tenevettha aṭṭhakathāyaṃ (cūḷava. aṭṭha. 320) ‘saṅghikavihāre vā puggalikavihāre vā’ti vuttaṃ. Gonakādiakappiyabhaṇḍavisaye eva vuttaṃ ekabhikkhussapi tesaṃ gahaṇe dosābhāvā’’ti vuttaṃ.

Upāhanakathā

Upāhanakathāyaṃ ‘‘addāriṭṭhakavaṇṇāti abhinavāriṭṭhaphalavaṇṇā, udakena tintakākapattavaṇṇātipi vadanti. Uṇṇāhi katapādukāti uṇṇālomamayakambalehi, uṇṇālomehi eva vā katapādukā. Kāḷasīhoti kāḷamukhavānarajāti. Sesamettha pāḷito ca aṭṭhakathāto ca suviññeyyamevā’’ti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.246) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.246) pana ‘‘addāriṭṭhakavaṇṇāti allāriṭṭhaphalavaṇṇā, tintakākapakkhavaṇṇātipi vadanti. Rajananti uparilittanīlādivaṇṇaṃ sandhāya vuttaṃ. Tenāha ‘coḷakena puñchitvā’ti. Tañhi tathā puñchite vigacchati. Yaṃ pana cammassa duggandhāpanayanatthaṃ kāḷarattādirajanehi rañjitattā kāḷarattādivaṇṇaṃ hoti, taṃ coḷādīhi apanetuṃ na sakkā cammagatikameva, tasmā taṃ vaṭṭatīti daṭṭhabbaṃ. Khallakanti sabbapaṇhipidhānacammaṃ aparigaḷanatthaṃ paṇhiyā uparibhāge apidhāya āropanabandhanamattaṃ vaṭṭati. Vicitrāti saṇṭhānato vicitrapaṭṭā adhippetā, na vaṇṇato sabbaso apanetabbesu khallakādīsu paviṭṭhattā. Biḷālasadisamukhattā mahāulūkā pakkhibiḷālāti vuccanti, tesaṃ cammaṃ nāma pakkhalomameva. Uṇṇāhi katapādukāti ettha uṇṇāmayakambalehi katapādukā saṅgayhanti. Kāḷasīhoti kāḷamukhavānarajāti. Cammaṃ na vaṭṭatīti nisīdanattharaṇaṃ kātuṃ na vaṭṭati, bhūmattharaṇādivasena paribhogo vaṭṭatevā’’ti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 259) pana ‘‘migamātukoti tassa nāmaṃ, vātamigoti ca tassa nāmaṃ. ‘Kāḷasīho kāḷamukho kapī’ti likhitaṃ. Cammaṃ na vaṭṭatīti yena pariyāyena cammaṃ vaṭṭissati, so parato āvibhavissati. ‘Attano puggalikavasena paccāhāro paṭikkhitto’ti vuttaṃ. ‘Na, bhikkhave, kiñci cammaṃ dhāretabba’nti ettāvatā siddhe ‘na, bhikkhave, gocamma’nti idaṃ parato ‘anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇānī’ti (mahāva. 259) ettha anumatippasaṅgabhayā vuttanti veditabba’’nti vuttaṃ.

Yānakathā

Yānakathāyaṃ ‘‘anujānāmi, bhikkhave, purisayuttaṃ hatthavaṭṭaka’’nti (mahāva. 253) ettha anujānāmi, bhikkhave, purisayuttaṃ, anujānāmi, bhikkhave, hatthavaṭṭakanti evaṃ paccekaṃ vākyaparisamāpanaṃ adhippetanti āha ‘‘purisayuttaṃ itthisārathi vā…pe… purisā vā, vaṭṭatiyevā’’ti. ‘‘Pīṭhakasivikanti pīṭhakayānaṃ. Pāṭaṅkinti andolikāyetaṃ adhivacana’’nti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.253) vuttaṃ, ‘‘pīṭhakasivikanti phalakādinā kataṃ pīṭhakayānaṃ. Paṭapotalikaṃ andolikā. Sabbampi yānaṃ upāhanenapi gantuṃ asamatthassa gilānassa anuññāta’’nti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.253).

Cīvarakathā

57. Cīvarakathāyaṃ ‘‘ahatakappānanti ekavāradhotānaṃ. Utuddhaṭānanti ututo dīghakālato uddhaṭānaṃ hatavatthakānaṃ, pilotikānanti vuttaṃ hoti. Pāpaṇiketi antarāpaṇato patitapilotikacīvare. Ussāho karaṇīyoti pariyesanā kātabbā. Paricchedo panettha natthi, paṭṭasatampi vaṭṭati. Sabbamidaṃ sādiyantassa bhikkhuno vasena vuttaṃ. Aggaḷaṃ tunnanti ettha uddharitvā allīyāpanakhaṇḍaṃ aggaḷaṃ, suttena saṃsibbitaṃ tunnaṃ, vaṭṭetvā karaṇaṃ ovaṭṭikaṃ. Kaṇḍupakaṃ vuccati muddikā. Daḷīkammanti anuddharitvāva upassayaṃ katvā allīyāpanakaṃ vatthakhaṇḍa’’nti aṭṭhakathāyaṃ āgataṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.348) pana ‘‘acchupeyyanti patiṭṭhapeyyaṃ. Hatavatthakānanti kālātītavatthānaṃ. Uddharitvā allīyāpanakhaṇḍanti dubbalaṭṭhānaṃ apanetvā allīyāpanavatthakhaṇḍa’’nti vuttaṃ. Diguṇaṃ saṅghāṭinti dupaṭṭaṃ saṅghāṭiṃ. Ekacciyanti ekapaṭṭaṃ aggapaṭṭaṃ. Aggaḷaṃ ajjhāpessanti jiṇṇaṭṭhāne pilotikakhaṇḍaṃ laggāpeyyaṃ.

Chinnacīvarakathā

Chinnacīvarakathāyaṃ tīsu pana cīvaresu dve vā ekaṃ vā chinditvā kātabbanti ettha ‘‘anujānāmi, bhikkhave, chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsaka’’nti (mahāva. 345) vacanato pañcakhaṇḍasattakhaṇḍādivasena chinditvāva kātabbaṃ, na acchinditvāti attho. Sace nappahoti, āgantukapaṭṭaṃ dātabbanti ettha yadi chinditvā kate tiṇṇampi cīvarānaṃ atthāya sāṭako nappahoti, dve cīvarāni chinnakāni kātabbāni, ekaṃ cīvaraṃ acchinnakaṃ kattabbaṃ. Dvīsu cīvaresu chinditvā katesu sāṭako nappahoti, dve cīvarāni acchinnakāni, ekaṃ cīvaraṃ chinnakaṃ kātabbaṃ. Ekasmimpi cīvare chinditvā kate sāṭako nappahoti, evaṃ sati acchinditvā āgantukapaṭṭaṃ dātabbanti attho. Tamatthaṃ pāḷiyā sādhetuṃ ‘‘vuttañheta’’ntiādimāha. Tattha anvādhikampi āropetunti evaṃ appahonte sati āgantukapaṭṭampi āropetuṃ anujānāmīti attho.

Akappiyacīvarakathā

Akappiyacīvarakathāyaṃ ‘‘naggiyaṃ kusacīraṃ phalakacīraṃ kesakambalaṃ vāḷakambalaṃ ulūkapakkhikaṃ ajinakkhipa’’nti imāni titthiyasamādānattā thullaccayavatthūnīti bhagavatā paṭikkhittāni. Tattha naggiyanti naggabhāvo acelakabhāvo. Kusacīranti kusena ganthetvā katacīvaraṃ. Vākacīranti tāpasānaṃ vakkalaṃ. Phalakacīranti phalakasaṇṭhānāni phalakāni sibbitvā katacīvaraṃ. Kesakambalanti kesehi tante vāyitvā katakambalaṃ. Vālakambalanti cāmarīvālehi vāyitvā katakambalaṃ. Ulūkapakkhikanti ulūkasakuṇassa pakkhehi katanivāsanaṃ. Ajinakkhipanti salomaṃ sakhuraṃ ajinamigacammaṃ. Tāni titthiyaddhajabhūtāni acīvarabhāvena pākaṭānīti ācariyena idha na vuttāni. Potthako pana apākaṭoti taṃ vatvā sabbanīlakādīni dukkaṭavatthukāni vuttāni. ‘‘Tipaṭṭacīvarassa vā majjhe dātabbānī’’ti vuttattā tipaṭṭacīvaraṃ dhāretuṃ vaṭṭatīti siddhaṃ. Tipaṭṭādīnañca bahupaṭṭacīvarānaṃ antare īdisāni asāruppavaṇṇāni paṭapilotikāni kātabbānīti dasseti. Kañcukaṃ nāma sīsato paṭimuñcitvā kāyāruḷhavatthaṃ. Tenāha ‘‘phāletvā rajitvā paribhuñjituṃ vaṭṭatī’’ti. Veṭhananti sīsaveṭhanaṃ. Tirīṭanti makuṭaṃ. Tassa visesaṃ dassetuṃ ‘‘tirīṭakaṃ panā’’tiādimāha.

Cīvaravicāraṇakathā

Cīvaravicāraṇakathāyaṃ ‘‘paṇḍito, bhikkhave, ānando, mahāpañño, bhikkhave, ānando. Yatra hi nāma mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānissati, kusimpi nāma karissati, aḍḍhakusimpi nāma karissati, maṇḍalampi nāma karissati, aḍḍhamaṇḍalampi nāma karissati, vivaṭṭampi nāma karissati, anuvivaṭṭampi nāma karissati, gīveyyakampi nāma karissati, jaṅgheyyakampi nāma karissati, bāhantampi nāma karissati, chinnakaṃ bhavissati, satthalūkhaṃ samaṇasāruppaṃ paccatthikānañca anabhicchita’’nti (mahāva. 345) vacanato ‘‘passasi tvaṃ, ānanda, magadhakhettaṃ acchibaddhaṃ pāḷibaddhaṃ mariyādabaddhaṃ siṅghāṭakabaddha’’nti bhagavato saṃkhittena vuttavacanaṃ sutvā āyasmā ānando bhagavato ajjhāsayānurūpaṃ sambahulānaṃ bhikkhūnaṃ cīvaraṃ saṃvidahi. Tathā idānipi evarūpaṃ cīvaraṃ saṃvidahitabbaṃ.

Tattha ‘‘acchibaddhanti caturassakedārabaddhaṃ. Pāḷibaddhanti āyāmato ca vitthārato ca dīghamariyādabaddhaṃ. Mariyādabaddhanti antarantarā rassamariyādabaddhaṃ. Siṅghāṭakabaddhanti mariyādāya mariyādaṃ vinivijjhitvā gataṭṭhāne siṅghāṭakabaddhaṃ, catukkasaṇṭhānanti attho. Yatra hi nāmāti yo nāma. Kusimpi nāmātiādīsu kusīti āyāmato ca vitthārato ca anuvātādīnaṃ dīghapaṭṭānametaṃ adhivacanaṃ. Aḍḍhakusīti antarantarārassapaṭṭānaṃ nāmaṃ. Maṇḍalanti pañcakhaṇḍikassa cīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ. Aḍḍhamaṇḍalanti khuddakamaṇḍalaṃ. Vivaṭṭanti maṇḍalañca aḍḍhamaṇḍalañca ekato katvā sibbitaṃ majjhimakhaṇḍaṃ. Anuvivaṭṭanti tassa ubhosu passesu dve khaṇḍāni. Gīveyyakanti gīvāveṭhanaṭṭhāne daḷhīkaraṇatthaṃ aññasuttasaṃsibbitaṃ āgantukapaṭṭaṃ. Jaṅgheyyakanti jaṅghapāpuṇanaṭṭhāne tatheva saṃsibbitaṃ paṭṭaṃ. Gīvāṭṭhāne ca jaṅghaṭṭhāne ca paṭṭānametaṃ nāmanti. Bāhantanti anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍaṃ. Iti pañcakhaṇḍikacīvarenetaṃ vicāritanti. Atha vā anuvivaṭṭanti vivaṭṭassa ekapassato dvinnaṃ ekapassato dvinnanti catunnampi khaṇḍānametaṃ nāmaṃ. Bāhantanti suppamāṇaṃ cīvaraṃ pārupantena saṃharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti, tesaṃ etaṃ nāmaṃ. Ayameva hi nayo mahāaṭṭhakathāyaṃ vutto’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 345) āgato.

Cīvarasibbanakathā

Daṇḍakathinenacīvarasibbanakathāyaṃ – tena kho pana samayena bhikkhū tattha tattha khīlaṃ nikkhanitvā sambandhitvā cīvaraṃ sibbenti, cīvaraṃ vikaṇṇaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, kathinaṃ kathinarajjuṃ, tattha tattha obandhitvā cīvaraṃ sibbetunti. Visame kathinaṃ pattharanti, kathinaṃ paribhijjati…pe… na, bhikkhave, visame kathinaṃ pattharitabbaṃ, yo patthareyya, āpatti dukkaṭassāti.

Chamāya kathinaṃ pattharanti, kathinaṃ paṃsukitaṃ hoti. Anujānāmi, bhikkhave, tiṇasanthārakanti. Kathinassa anto jīrati. Anujānāmi, bhikkhave, anuvātaṃ paribhaṇḍaṃ āropetunti. Kathinaṃ nappahoti. Anujānāmi, bhikkhave, daṇḍakathinaṃ bidalakaṃ salākaṃ vinandhanarajjuṃ vinandhanasuttakaṃ vinandhitvā cīvaraṃ sibbetunti. Suttantarikāyo visamā honti. Anujānāmi, bhikkhave, kaḷimbhakanti. Suttā vaṅkā honti. Anujānāmi, bhikkhave, moghasuttakanti.

Tena kho pana samayena bhikkhū adhotehi pādehi kathinaṃ akkamanti, kathinaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, adhotehi pādehi kathinaṃ akkamitabbaṃ, yo akkameyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū allehi pādehi kathinaṃ akkamanti, kathinaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, allehi pādehi kathinaṃ akkamitabbaṃ, yo akkameyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū saupāhanā kathinaṃ akkamanti, kathinaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, saupāhanena kathinaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū cīvaraṃ sibbantā aṅguliyā paṭiggaṇhanti, aṅguliyo dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, paṭiggahanti.

Tena kho pana samayena chabbaggiyā bhikkhū uccāvace paṭiggahe dhārenti suvaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti ‘‘seyyathāpi gihī kāmabhogino’’ti. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, uccāvacā paṭiggahā dhāretabbā, yo dhāreyya, āpatti dukkaṭassāti. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti.

Tena kho pana samayena sūciyopi satthakāpi paṭiggahāpi nassanti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, āvesanavitthakanti. Āvesanavitthake samākulā honti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, paṭiggahathavikanti. Aṃsabaddhako na hoti…pe… anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakanti.

Tena kho pana samayena bhikkhū abbhokāse cīvaraṃ sibbantā sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, kathinasālaṃ kathinamaṇḍapanti. Kathinasālā nīcavatthukā hoti, udakena ottharīyati. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, uccavatthukaṃ kātunti. Cayo paripatati. Anujānāmi, bhikkhave, cinituṃ tayo caye iṭṭhakacayaṃ, silācayaṃ, dārucayanti. Ārohantā vihaññanti. Anujānāmi, bhikkhave, tayo sopāne iṭṭhakasopānaṃ, silāsopānaṃ, dārusopānanti. Ārohantā paripatanti. Anujānāmi, bhikkhave, ālambanabāhanti. Kathinasālāya tiṇacuṇṇaṃ paripatati. Anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvararajjunti.

Tena kho pana samayena bhikkhū cīvaraṃ sibbetvā tatheva kathinaṃ ujjhitvā pakkamanti, undūrehipi upacikāhipi khajjati. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, kathinaṃ saṅgharitunti. Kathinaṃ paribhijjati. Anujānāmi, bhikkhave, goghaṃsikāya kathinaṃ saṅgharitunti. Kathinaṃ viniveṭhiyati. Anujānāmi, bhikkhave, bandhanarajjunti.

Tena kho pana samayena bhikkhū kuṭṭepi thambhepi kathinaṃ ussāpetvā pakkamanti, paripatitvā kathinaṃ bhijjati. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, bhittikhīle vā nāgadante vā laggetunti. Ayaṃ khuddakavatthukhandhake āgato pāḷipāṭho.

‘‘Kathinanti nisseṇimpi, tattha attharitabbakaṭasārakakilañjānaṃ aññatarampi. Kathinarajjunti yāya dupaṭṭacīvaraṃ sibbantā kathine cīvaraṃ vibandhanti. Kathinaṃ nappahotīti dīghassa bhikkhuno pamāṇena kataṃ kathinaṃ ittarassa bhikkhuno cīvaraṃ patthariyamānaṃ nappahoti, antoyeva hoti, daṇḍake na pāpuṇātīti attho. Daṇḍakathinanti tassa majjhe ittarassa bhikkhuno pamāṇena aññaṃ nisseṇiṃ bandhituṃ anujānāmīti attho. Bidalakanti daṇḍakathinappamāṇena kaṭasārakassa pariyante paṭisaṃharitvā duguṇakaraṇaṃ. Salākanti dupaṭṭacīvarassa antare pavesanasalākaṃ. Vinandhanarajjunti mahānisseṇiyā saddhiṃ khuddakanisseṇiṃ vinandhituṃ rajjuṃ. Vinandhanasuttakanti khuddakanisseṇiyā cīvaraṃ vinandhituṃ suttakaṃ. Vinandhitvā cīvaraṃ sibbitunti tena suttakena tattha cīvaraṃ vinandhitvā sibbetuṃ. Visamā hontīti kāci khuddakā honti, kāci mahantā. Kaḷimbhakanti pamāṇasaññākaraṇaṃ yaṃ kiñci tālapaṇṇādiṃ. Moghasuttakanti vaḍḍhakīnaṃ dārūsu kāḷasuttena viya haliddisuttena saññākaraṇaṃ. Aṅguliyā paṭiggaṇhantīti sūcimukhaṃ aṅguliyā paṭicchanti. Paṭiggahanti aṅgulikosakaṃ. Āvesanavitthakaṃ nāma yaṃ kiñci pāticaṅkoṭakādi. Uccavatthukanti paṃsuṃ ākiritvā uccavatthukaṃ kātuṃ anujānāmīti attho. Ogumphetvā ullittāvalittaṃ kātunti chadanaṃ odhunitvā ghanadaṇḍakaṃ katvā anto ceva bahi ca mattikāya limpitunti attho. Goghaṃsikāyāti veḷuṃ vā rukkhadaṇḍakaṃ vā anto katvā tena saddhiṃ saṃharitunti attho. Bandhanarajjunti tathā saṃharitassa bandhanarajju’’nti ayaṃ aṭṭhakathāpāṭho (cūḷava. aṭṭha. 256).

‘‘Anuvātaṃ paribhaṇḍanti kilañjādīsu karotīti gaṇṭhipadesu vuttaṃ. Bidalakanti duguṇakaraṇasaṅkhātassa kiriyāvisesassa adhivacanaṃ. Kassa duguṇakaraṇaṃ? Yena kilañjādinā mahantaṃ kathinaṃ atthataṃ, tassa. Tañhi daṇḍakathinappamāṇena pariyante saṃharitvā duguṇaṃ kātabbaṃ. Paṭiggahanti aṅgulikañcukaṃ. Pāti nāma paṭiggahasaṇṭhānena kato bhājanaviseso. Na sammatīti nappahoti. Nīcavatthukaṃ cinitunti bahikuṭṭassa samantato nīcavatthukaṃ katvā cinitu’’nti sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga 3.260-262).

‘‘Nisseṇimpīti catūhi daṇḍehi cīvarappamāṇena āyatacaturassaṃ katvā baddhapaṭalampi. Ettha hi cīvarakoṭiyo samakaṃ bandhitvā cīvaraṃ yathāsukhaṃ sibbanti. Tattha attharitabbanti tassā nisseṇiyā upari cīvarassa upatthambhanatthāya attharitabbaṃ. Kathinasaṅkhātāya nisseṇiyā cīvarassa bandhanakarajju kathinarajjūti majjhimapadalopī samāsoti āha ‘‘yāyā’’tiādi. Tattha yasmā dvinnaṃ paṭalānaṃ ekasmiṃ adhike jāte tattha valiyo honti, tasmā dupaṭṭacīvarassa paṭaladvayampi samakaṃ katvā bandhanakarajju kathinarajjūti veditabbaṃ. Pāḷiyaṃ (cūḷava. 256) kathinassa anto jīratīti kathine baddhassa cīvarassa pariyanto jīratī’’ti vimativinodaniyaṃ vuttaṃ.

‘‘Bidalakaṃ nāma diguṇakaraṇasaṅkhātassa kiriyāvisesassa adhivacanaṃ. Kassa diguṇakaraṇaṃ? Yena kilañjādinā mahantaṃ kathinaṃ atthataṃ, tassa. Tañhi daṇḍakathinappamāṇena pariyante saṃharitvā diguṇaṃ kātabbaṃ, aññathā khuddakacīvarassa anuvātaparibhaṇḍādividhānakaraṇe hatthassa okāso na hoti. Salākāya sati dvinnaṃ cīvarānaṃ aññataraṃ ñatvā sibbitāsibbitaṃ sukhaṃ paññāyati. Daṇḍakathine kate na bahūhi sahāyehi payojanaṃ. ‘Asaṃkuṭitvā cīvaraṃ samaṃ hoti, koṇāpi samā hontī’ti likhitaṃ, ‘haliddisuttena saññākaraṇa’nti vuttattā ‘haliddisuttena cīvaraṃ sibbetumpi vaṭṭatī’ti siddhaṃ. Tattha hi keci akappiyasaññino. Paṭiggaho nāma aṅgulikoso. Pātīti paṭiggahasaṇṭhānaṃ. Paṭiggahathavikanti aṅgulikosathavika’’nti vajirabuddhiṭīkāyaṃ (vajira. ṭī. cūḷavagga 256) āgataṃ.

Gahapaticīvarādikathā

Gahapaticīvarādikathāyaṃ ‘‘anujānāmi, bhikkhave, gahapaticīvaraṃ, yo icchati, paṃsukūliko hotu, yo icchati, gahapaticīvaraṃ sādiyatu, itarītarenapāhaṃ, bhikkhave, santuṭṭhiṃ vaṇṇemī’’ti (mahāva. 337) vacanato asamādinnadhutaṅgo yo bhikkhu paṃsukūlaṃ dhāretuṃ icchati, tena paṃsukūlikena bhavitabbaṃ. Yo pana gihīhi dinnaṃ gahapaticīvaraṃ sādiyituṃ icchati, tena gahapaticīvarasādiyakena bhavitabbaṃ. Samādinnadhutaṅgo pana bhikkhu ‘‘gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ samādiyāmī’’ti adhiṭṭhahanato gahapaticīvaraṃ sādiyituṃ na vaṭṭati. Gahapaticīvaranti gahapatīhi dinnaṃ cīvaraṃ. Itarītarenapīti appagghenapi mahagghenapi yena kenacīti attho.

‘‘Itarītarenāti itarena itarena. Itara-saddo pana aniyamavacano dvikkhattuṃ vuccamāno yaṃkiñci-saddehi samānattho hotīti vuttaṃ appagghenapi mahagghenapi yena kenacī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.337), ‘‘anujānāmi, bhikkhave, pāvāraṃ, anujānāmi, bhikkhave, koseyyapāvāraṃ, anujānāmi, bhikkhave, kojava’’nti (mahāva. 337) vacanato pāvārādīnipi sampaṭicchituṃ vaṭṭati. Tattha pāvāroti salomako kappāsādibhedo. Anujānāmi, bhikkhave, kojavanti ettha pakatikojavameva vaṭṭati, mahāpiṭṭhiyakojavaṃ na vaṭṭati. Kojavanti uṇṇāmayo pāvārasadiso. ‘‘Mahāpiṭṭhi kojavanti hatthipiṭṭhīsu attharitabbatāya ‘mahāpiṭṭhiya’nti laddhasamaññaṃ caturaṅgulapupphaṃ kojava’’nti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.337) vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.337) ‘‘mahāpiṭṭhiyakojavanti hatthipiṭṭhiyaṃ attharitabbatāya ‘mahāpiṭṭhiya’nti laddhasamaññaṃ uṇṇāmayattharaṇa’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 337) pana ‘‘mahāpiṭṭhiyakojavaṃ nāma atirekacaturaṅgulapupphaṃ kirā’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, kambala’’nti (mahāva. 338) vacanato aḍḍhakāsiyādīni mahagghānipi kambalāni vaṭṭanti. Aḍḍhakāsiyanti ettha kāsīti sahassaṃ vuccati, taṃagghanako kāsiyo. Ayaṃ pana pañca satāni agghati, tasmā aḍḍhakāsiyoti vutto.

Chacīvarakathā

Chacīvarakathāyaṃ ‘‘anujānāmi, bhikkhave, cha cīvarāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga’’nti (mahāva. 339) vacanato khomādīni cha cīvarāni dukūlādīni cha anulomacīvarāni ca vaṭṭanti. Tattha ‘‘khomanti khomasuttehi vāyitaṃ khomapaṭṭacīvaraṃ. Kappāsikanti kappāsato nibbattasuttehi vāyitaṃ. Koseyyanti kosakārakapāṇakehi nibbattasuttehi vāyitaṃ. Kambalanti uṇṇāmayacīvaraṃ. Sāṇanti sāṇasuttehi katacīvaraṃ. Bhaṅganti khomasuttādīni sabbāni, ekaccāni vā missetvā katacīvaraṃ. Bhaṅgampi vākamayamevāti keci. Dukūlaṃ paṭṭuṇṇaṃ somārapaṭaṃ cīnapaṭaṃ iddhijaṃ devadinnanti imāni pana cha cīvarāni etesaṃyeva anulomānīti visuṃ na vuttāni. Dukūlañhi sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇadese sañjātavatthaṃ paṭṭuṇṇaṃ. ‘Paṭṭuṇṇakoseyyaviseso’ti hi abhidhānakose vuttaṃ. Somāradese cīnadese ca jātavatthāni somāracīnapaṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesaṃ eva anulomaṃ. Devatāhi dinnaṃ cīvaraṃ devadinnaṃ. Kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.462-463) vuttaṃ.

Vimativinodaniyaṃ (vi. vi. ṭī. 1.463) pana ‘‘khomanti khomasuttehi vāyitaṃ khomapaṭacīvaraṃ, taṃ vākamayanti vadanti. Kappāsasuttehi vāyitaṃ kappāsikaṃ. Evaṃ sesānipi. Kambalanti eḷakādīnaṃ lomamayasuttena vāyitaṃ paṭaṃ. Bhaṅganti khomasuttādīni sabbāni, ekaccāni vā missetvā vāyitaṃ cīvaraṃ, bhaṅgampi vākamayamevāti keci. Dukūlaṃ paṭṭuṇṇaṃ somārapaṭaṃ cīnapaṭaṃ iddhijaṃ devadinnanti imāni cha cīvarāni etesaññeva anulomānīti visuṃ na vuttāni. Dukūlañhi sāṇassa anulomaṃ vākamayattā. ‘Paṭṭuṇṇaṃ koseyyaviseso’ti abhidhānakose vuttaṃ. Somāradese cīnadese ca jātavatthāni somāracīnapaṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijanti ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, kapparukkhehi nibbattaṃ, devadinnañca khomādīnaṃ aññataraṃ hotīti tesaṃ sabbesaṃ anulomānī’’ti vuttaṃ.

Rajanādikathā

Rajanādikathāyaṃ ‘‘anujānāmi, bhikkhave, cha rajanāni mūlarajanaṃ khandharajanaṃ tacarajanaṃ pattarajanaṃ puppharajanaṃ phalarajana’’nti vacanato imesu chasu rajanesu ekakena cīvaraṃ rajitabbaṃ, na chakaṇena vā paṇḍumattikāya vā rajitabbaṃ. Tāya rajitacīvaraṃ dubbaṇṇaṃ hoti. Charajanānaṃ sarūpaṃ heṭṭhā parikkhārakathāyaṃ vuttameva. Tattha chakaṇenāti gomayena. Paṇḍumattikāyāti tambamattikāya. ‘‘Anujānāmi, bhikkhave, rajanaṃ pacituṃ cullaṃ rajanakumbhi’’nti (mahāva. 344) vacanato sītudakāya cīvaraṃ na rajitabbaṃ. Tāya hi rajitacīvaraṃ duggandhaṃ hoti. Tattha sītudakāti apakkarajanaṃ vuccati. ‘‘Anujānāmi, bhikkhave, uttarāḷumpaṃ bandhitu’’nti vacanato uttarāḷumpaṃ bandhituṃ vaṭṭati. Tattha uttarāḷumpanti vaṭṭādhārakaṃ, rajanakumbhiyā majjhe ṭhapetvā taṃ ādhārakaṃ parikkhipitvā rajanaṃ pakkhipituṃ anujānāmīti attho. Evañhi kate rajanaṃ na uttarati. Tattha ‘‘rajanakumbhiyā majjhe ṭhapetvāti antorajanakumbhiyā majjhe ṭhapetvā. Evaṃ vaṭṭādhārake antorajanakumbhiyā pakkhitte majjhe udakaṃ tiṭṭhati, vaṭṭādhārakato bahi samantā antokumbhiyaṃ rajanacchalli. Pakkhipitunti rajanacchalliṃ pakkhipitu’’nti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.344) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.344) pana ‘‘evañhi kateti vaṭṭādhārassa anto rajanodakaṃ, bahi challikañca katvā viyojane kate. Na uttaratīti kevalaṃ udakato pheṇuṭṭhānābhāvā na uttaratī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 344) pana ‘‘gomaye āpatti natthi, virūpattā vāritaṃ. Kuṅkumapupphaṃ na vaṭṭatīti vadantī’’ti vuttaṃ.

‘‘Anujānāmi, bhikkhave, udake vā nakhapiṭṭhikāya vā thevakaṃ dātu’’nti (mahāva. 344) vacanato tathā katvā rajanassa pakkāpakkabhāvo jānitabbo. Tattha udake vā nakhapiṭṭhikāya vāti sace paripakkaṃ hoti, udakapātiyā dinno thevo sahasā na visarati, nakhapiṭṭhiyampi avisaranto tiṭṭhati. ‘‘Anujānāmi, bhikkhave, rajanuḷuṅkaṃ daṇḍakathālaka’’nti (mahāva. 344) vacanato rajanassa olokanakāle kumbhiyā rakkhaṇatthaṃ uḷuṅkadaṇḍakathālikāni icchitabbāni. Tattha rajanuḷuṅkanti rajanauḷuṅkaṃ. Daṇḍakathālakanti daṇḍameva daṇḍakaṃ. ‘‘Anujānāmi, bhikkhave, rajanakolambaṃ rajanaghaṭa’’nti (mahāva. 344) vacanato tānipi icchitabbāni. Tattha rajanakolambanti rajanakuṇḍaṃ. Tattha rajanakuṇḍanti pakkarajanaṭṭhapanakaṃ mahāghaṭaṃ. ‘‘Anujānāmi, bhikkhave, rajanadoṇika’’nti (mahāva. 344) vacanato pātiyampi patte cīvare maddante cīvarassa paribhijjanato cīvararakkhaṇatthaṃ rajanadoṇikā icchitabbā. ‘‘Anujānāmi, bhikkhave, tiṇasantharaka’’nti (mahāva. 344) vacanato chamāya cīvare patthariyamāne cīvarassa paṃsukitattā tato rakkhaṇatthaṃ tiṇasantharaṃ kātabbaṃ. ‘‘Anujānāmi, bhikkhave, cīvaravaṃsaṃ cīvararajju’’nti (mahāva. 344) vacanato tiṇasanthārake upacikādīhi khajjamāne cīvaravaṃse vā cīvararajjuyā vā cīvaraṃ pattharitabbaṃ majjhena cīvare laggite rajanassa ubhato gaḷitattā.

‘‘Anujānāmi, bhikkhave, kaṇṇe bandhitu’’nti (mahāva. 344) vacanato kaṇṇe bandhitabbaṃ cīvarassa kaṇṇe bandhiyamāne kaṇṇassa jiṇṇattā. ‘‘Anujānāmi, bhikkhave, kaṇṇasuttaka’’nti (mahāva. 344) vacanato kaṇṇasuttakena bandhitabbaṃ evaṃ bandhante rajanassa ekato gaḷitattā. ‘‘Anujānāmi, bhikkhave, samparivattakaṃ samparivattakaṃ rajetuṃ, na ca acchinne theve pakkamitu’’nti (mahāva. 344) vacanato tathā rajitabbaṃ. Yāva rajanabindu gaḷitaṃ na chijjati, tāva na aññatra gantabbaṃ. ‘‘Anujānāmi, bhikkhave, udake osāretu’’nti (mahāva. 344) vacanato patthinnaṃ cīvaraṃ udake osāretabbaṃ. Tattha patthinnanti atirajitattā thaddhaṃ. Udake osāretunti udake pakkhipitvā ṭhapetuṃ. Rajane pana nikkhante taṃ udakaṃ chaḍḍetvā cīvaraṃ madditabbaṃ. ‘‘Anujānāmi, bhikkhave, pāṇinā ākoṭetu’’nti (mahāva. 344) vacanato pharusaṃ cīvaraṃ pāṇinā ākoṭetabbaṃ. ‘‘Na, bhikkhave, acchinnakāni cīvarāni dhāretabbāni, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 344) vacanato acchinnakāni cīvarāni dantakāsāvāni na dhāretabbāni. Tattha dantakāsāvānīti ekaṃ vā dve vā vāre rajitvā dantavaṇṇāni dhārenti.

Atirekacīvarakathā

Atirekacīvarakathāyaṃ ‘‘na, bhikkhave, atirekacīvaraṃ dhāretabbaṃ, yo dhāreyya, yathādhammo kāretabbo’’ti (mahāva. 347) vacanato niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine dasāhato paraṃ atirekacīvaraṃ dhārentassa nissaggiyaṃ pācittiyaṃ. ‘‘Anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu’’nti (mahāva. 347) vacanato ubbhatepi kathine dasāhabbhantare dhārentassa atthatakathinānaṃ anubbhatepi kathine pañcamāsabbhantare tato parampi dasāhabbhantare anatthatakathinānampi dasāhabbhantare atirekacīvaraṃ anāpatti. ‘‘Anujānāmi, bhikkhave, atirekacīvaraṃ vikappetu’’nti (mahāva. 347) vacanato dasāhato paraṃ vikappetvā atirekacīvaraṃ dhāretuṃ vaṭṭati. Kittakaṃ pana cīvaraṃ vikappetabbanti? ‘‘Anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu’’nti (mahāva. 358) vacanato sabbantimena paricchedena sugataṅgulena aṭṭhaṅgulāyāmaṃ caturaṅgulavitthāraṃ cīvaraṃ vikappetuṃ vaṭṭati. Tattha sugataṅgulaṃ nāma majjhimapurisaṅgulasaṅkhātena vaḍḍhakīaṅgulena tivaṅgulaṃ hoti, manussānaṃ pakatiaṅgulena aḍḍhapañcakaṅgulaṃ, tasmā dīghato vaḍḍhakīhatthena ekahatthaṃ pakatihatthena diyaḍḍhahatthaṃ vitthārato vaḍḍhakīhatthena vidatthippamāṇaṃ pakatihatthena chaḷaṅgulādhikavidatthippamāṇaṃ pacchimaṃ cīvaraṃ vikappetuṃ vaṭṭati, tato ūnappamāṇaṃ na vaṭṭati, adhikappamāṇaṃ pana vaṭṭatīti daṭṭhabbaṃ.

Aṭṭhavarakathā

Aṭṭhavarakathāyaṃ ‘‘anujānāmi, bhikkhave, vassikasāṭikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ gilānabhesajjaṃ dhuvayāguṃ bhikkhunisaṅghassa udakasāṭika’’nti vacanato imāni aṭṭha dānāni sampaṭicchituṃ vaṭṭati. Tattha nikkhittacīvarā hutvā kāyaṃ ovassantānaṃ bhikkhūnaṃ naggiyaṃ asuci jegucchaṃ paṭikūlaṃ hoti, tasmā vassikasāṭikā anuññātā. Āgantuko bhikkhu na vīthikusalo hoti, na gocarakusalo, kilanto piṇḍāya carati, tasmā āgantukabhattaṃ anuññātaṃ, gamiko bhikkhu attano bhattaṃ pariyesamāno satthā vā vihāyissati, yattha vā vāsaṃ gantukāmo bhavissati, tattha vikālena upagacchissati, kilanto addhānaṃ gamissati, tasmā gamikabhattaṃ. Gilānassa bhikkhuno sappāyāni bhojanāni alabhantassa ābādho vā abhivaḍḍhissati, kālakiriyā vā bhavissati, tasmā gilānabhattaṃ. Gilānupaṭṭhāko bhikkhu attano bhattaṃ pariyesamāno gilānassa ussūre bhattaṃ nīharissati, tasmā gilānupaṭṭhākabhattaṃ. Gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati, kālakiriyā vā bhavissati, tasmā gilānabhesajjaṃ. Yasmā bhagavatā andhakavinde dasānisaṃse sampassamānena yāgu anuññātā, tasmā dhuvayāgu. Yasmā mātugāmassa naggiyaṃ asuci jegucchaṃ paṭikūlaṃ hoti, tasmā bhikkhunisaṅghassa udakasāṭikā anuññātā.

Nisīdanādikathā

Nisīdanādikathāyaṃ ‘‘anujānāmi, bhikkhave, kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdana’’nti (mahāva. 353) vacanato kāyādīnaṃ asucimuccanādito gopanatthāya nisīdanaṃ dhāretuṃ vaṭṭati. Tassa vidhānaṃ heṭṭhā vuttameva. ‘‘Anujānāmi, bhikkhave, yāvamahantaṃ paccattharaṇaṃ ākaṅkhati, tāvamahantaṃ paccattharaṇaṃ kātu’’nti vacanato atikhuddakena nisīdanena senāsanassa agopanattā mahantampi paccattharaṇaṃ kātuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, yassa kaṇḍu vā pīḷakā vā assāvo vā thullakacchu vā ābādho, kaṇḍupaṭicchādi’’nti vacanato īdisesu ābādhesu santesu cīvarādiguttatthāya kaṇḍupaṭicchādi vaṭṭati. Tattha pamāṇaṃ heṭṭhā vuttameva. ‘‘Anujānāmi, bhikkhave, mukhapuñchanacoḷa’’nti (mahāva. 355) vacanato mukhasodhanatthāya mukhapuñchanacoḷaṃ vaṭṭati. Tampi heṭṭhā vuttameva. ‘‘Anujānāmi, bhikkhave, parikkhāracoḷaka’’nti vacanato ticīvare paripuṇṇe parissāvanathavikādīhi atthe sati parikkhāracoḷaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ, nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ, paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ, kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ, mukhapuñchanacoḷaṃ adhiṭṭhātuṃ na vikappetuṃ, parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu’’nti (mahāva. 358) vacanato vuttanayena adhiṭṭhānañca vikappanā ca kātabbā. Ayamettha saṅkhepo, vitthāro pana heṭṭhā vuttova.

Adhammakammakathā

58. Adhammakammakathāyaṃ na, bhikkhave…pe… dukkaṭassāti idaṃ ‘‘tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe adhammakammaṃ karonti. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, adhammakammaṃ kātabbaṃ, yo kareyya, āpatti dukkaṭassā’’ti (mahāva. 154) imaṃ uposathakkhandhake āgatapāṭhaṃ sandhāya vuttaṃ. Anujānāmi…pe… paṭikkositunti tatheva āgataṃ ‘‘bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, adhammakamme kayiramāne paṭikkositu’’nti imaṃ. Tattha karontiyevāti paññattampi sikkhāpadaṃ madditvā adhammakammaṃ karontiyevāti attho. ‘‘Anujānāmi…pe… paṭikkositu’’nti evaṃ adhammakamme kayiramāne sati ‘‘pesalehi bhikkhūhi taṃ adhammakammaṃ akataṃ, kammaṃ dukkaṭaṃ kammaṃ puna kātabba’’nti evaṃ paṭikkositabbaṃ, na tuṇhībhāvena khamitabbanti attho. Iti vacanatoti idaṃ pana pubbapāṭhaṃ gahetvā iti vacanato. Adhammakammaṃ na kātabbanti aparapāṭhaṃ gahetvā iti vacanato kayiramānañca adhammakammaṃ bhikkhūhi nivāretabbanti dvidhā yojanā kātabbā.

Nivārentehi cātiādi pana ‘‘tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti, chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, diṭṭhimpi āvikātu’’nti (mahāva. 154) pāṭhañca ‘‘tesaṃyeva santike diṭṭhiṃ āvikaronti, chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, catūhi pañcahi paṭikkosituṃ, dvīhi tīhi diṭṭhiṃ āvikātuṃ, ekena adhiṭṭhātuṃ na metaṃ khamatī’’ti ime pāṭhe sandhāya vuttaṃ. Vacanatoti idaṃ pana pāḷiyaṃ tīṇi sampadānāni gahetvā tīhi kiriyāpadehi visuṃ visuṃ yojetabbaṃ. Sabbañcetaṃ anupaddavatthāya vuttaṃ, na āpattisabbhāvatoti yojanā. Kathaṃ anupaddavasambhavoti? Niggahakammaṃ kātuṃ asakkuṇeyyabhāvato, aññassa upaddavassa ca nivāraṇato. Tena vuttaṃ vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 154) ‘‘tesaṃ anupaddavatthāyāti saṅgho saṅghassa kammaṃ na karoti, aññopi upaddavo bahūnaṃ hoti, tasmā vutta’’nti.

Okāsakatakathā

59. Okāsakatakathāyaṃ na, bhikkhave, anokāsakatotiādi ‘‘tena kho pana samayena chabbaggiyā bhikkhū anokāsakataṃ bhikkhuṃ āpattiyā codenti. Bhagavato etamatthaṃ ārocesuṃ – na, bhikkhave, anokāsakato bhikkhu āpattiyā codetabbo, yo codeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, okāsaṃ kārāpetvā āpattiyā codetuṃ, karotu āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti (mahāva. 153) idaṃ pāṭhaṃ sandhāya vuttaṃ. Adhippāyesu cāvanādhippāyoti, sāsanato cāvetukāmo. Akkosādhippāyoti paraṃ akkositukāmo paribhāsitukāmo. Kammādhippāyoti tajjanīyādikammaṃ kattukāmo. Vuṭṭhānādhippāyoti āpattito vuṭṭhāpetukāmo. Uposathappavāraṇaṭṭhapanādhippāyoti uposathaṃ, pavāraṇaṃ vā ṭhapetukāmo. Anuvijjanādhippāyoti upaparikkhitukāmo. Dhammakathādhippāyoti dhammaṃ desetukāmo. Iti paraṃ codentānaṃ bhikkhūnaṃ adhippāyabhedo anekavidho hotīti attho. Purimesu catūsu adhippāyesūti cāvanādhippāyaakkosādhippāyakammādhippāyavuṭṭhānādhippāyesu okāsaṃ akārāpentassa dukkaṭaṃ. Kārāpetvāpi sammukhā codentassa yathānurūpaṃ saṅghādisesapācittiyadukkaṭāni, asammukhā pana dukkaṭamevāti ayamettha piṇḍattho. Sesaṃ suviññeyyameva.

‘‘Ṭhapanakkhettaṃ pana jānitabba’’nti vatvā taṃ dassento ‘‘suṇātu me’’tiādimāha. Anuvijjakassa anuvijjanādhippāyena vadantassa okāsakammaṃ natthīti yojanā. Dhammakathikassa anodissa kammaṃ kathentassa okāsakammaṃ natthi. Sace pana odissa katheti, āpatti, tasmā taṃ dassetvā gantabbanti yojetabbaṃ. Sesaṃ suviññeyyameva.

Saddhādeyyavinipātanakathā

60. Saddhādeyyavinipātanakathāyaṃ ‘‘mātāpitaroti kho, bhikkhave, vadamāne kiṃ vadeyyāma. Anujānāmi, bhikkhave, mātāpitūnaṃ dātuṃ, na ca, bhikkhave, saddhādeyyaṃ vinipātetabbaṃ, yo vinipāteyya, āpatti dukkaṭassā’’ti (mahāva. 361) vacanato dāyakehi saddhāya bhikkhussa dinnaṃ vinipātetvā gihīnaṃ dātuṃ na vaṭṭati. ‘‘Na ca, bhikkhave, saddhādeyyanti ettha sesañātīnaṃ dento vinipātetiyeva. Mātāpitaro pana sace rajje ṭhitāpi patthayanti, dātabba’’nti aṭṭhakathāyaṃ (mahāva. aṭṭha. 361) vuttattā bhātubhaginīādīnaṃ ñātakānampi dātuṃ na vaṭṭati. Vuttañhi ācariyadhammasirittherena khuddasikkhāyaṃ –

‘‘Na labbhaṃ vinipātetuṃ, saddhādeyyañca cīvaraṃ;

Labbhaṃ pitūnaṃ sesānaṃ, ñātīnampi na labbhatī’’ti.

Kayavikkayasamāpattisikkhāpadavaṇṇanāyampi ‘‘mātaraṃ pana pitaraṃ vā ‘imaṃ dehī’ti vadato viññatti na hoti, ‘imaṃ gaṇhāhī’ti vadato saddhādeyyavinipātanaṃ na hoti. Aññātakaṃ ‘imaṃ dehī’ti vadato viññatti hoti, ‘imaṃ gaṇhāhī’ti vadato saddhādeyyavinipātanaṃ hoti. ‘Iminā imaṃ dehī’ti kayavikkayaṃ āpajjato nissaggiyaṃ hotī’’ti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.595) vuttaṃ. Tattha ‘‘sesañātakesu saddhādeyyavinipātasambhavato tadabhāvaṭṭhānampi dassetuṃ ‘mātaraṃ pana pitaraṃ vā’ti vutta’’nti vimativinodaniyaṃ (vi. vi. ṭī. 1.593-595) vuttaṃ.

Santaruttarakathā

61. Santaruttarakathāyaṃ antara-saddo majjhavācako. Vasati sīlenāti vāsako, ‘‘antare vāsako antaravāsako’’ti vattabbe ‘‘rūpabhavo rūpa’’ntiādīsu viya uttarapadalopīsamāsavasena ‘‘antaro’’ti vutto. Uttarasaddo uparivācako, ābhuso sajjatīti āsaṅgo, ‘‘uttare āsaṅgo uttarāsaṅgo’’ti vattabbe vuttanayena ‘‘uttaro’’ti vutto, antaro ca uttaro ca antaruttarā, saha antaruttarehi yo vattatīti santaruttaro, sahapubbapadabhinnādhikaraṇadvipadabahubbīhisamāso. Atha vā saha antarena ca uttarena ca yo vattatīti santaruttaro, tipadabahubbīhisamāso. Saṅghāṭiṃ ṭhapetvā antaravāsakauttarāsaṅgamattadharo hutvā gāmo na pavisitabboti attho. ‘‘Paribbājakamadakkhi tidaṇḍakenā’’tiādīsu viya itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ, tasmā antaravāsakaṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saṅghāṭiñca uttarāsaṅgañca diguṇaṃ katvā pārupitvā gāmo pavisitabbo.

Cīvaranikkhepakathā

62. Cīvaranikkhepakathāyaṃ saṃharīyateti saṅghāṭi, tassā saṅghāṭiyā, bhāvayoge kammatthe chaṭṭhī. Nikkhepāyāti ṭhapanāya, saṅghāṭiṃ aggahetvā vihāre ṭhapetvā gamanāya pañca kāraṇāni hontīti attho. Gilāno vā hotīti gahetvā gantuṃ asamattho gilāno vā hoti. Vassikasaṅketaṃ vā hotīti ‘‘vassikakālo aya’’nti saṅketaṃ vā kataṃ hoti. Nadīpāragataṃ vā hotīti nadiyā pāraṃ gantvā bhuñjitabbaṃ hoti. Aggaḷaguttivihāro vā hotīti aggaḷaṃ datvāpi dātabbo suguttavihāro vā hoti. Atthatakathinaṃ vā hotīti tasmiṃ vihāre kathinaṃ atthataṃ vā hoti atthatakathinānaṃ asamādānacārasambhavato. Sesaṃ suviññeyyameva. Āraññikassa pana vihāro na sugutto hotīti appabhikkhukattā corādīnaṃ gamanaṭṭhānato ca. Bhaṇḍukkhalikāyāti cīvarādiṭṭhapanabhaṇḍukkhalikāya. Sesaṃ suviññeyyaṃ.

Satthakammavatthikammakathā

63. Satthakammavatthikammakathāyaṃ satthakammaṃ vā vatthikammaṃ vāti ettha yena kenaci satthādinā chindanādi satthakammaṃ nāma hoti. Yena kenaci cammādinā vatthipīḷanaṃ vatthikammaṃ nāma. ‘‘Sambādhe dahanakammaṃ paṭikkhepābhāvā vaṭṭatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.279). Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.279) pana ‘‘vatthipīḷananti yathā vatthigatatelādi antosarīre ārohanti, evaṃ hatthena vatthimaddana’’nti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 279) pana ‘‘sambādheti vaccamagge, bhikkhussa bhikkhuniyā ca passāvamaggepi anulomato dahanaṃ paṭikkhepābhāvā vaṭṭati. Satthavatthikammānulomato na vaṭṭatīti ce? Na, paṭikkhittapaṭikkhepā, paṭikkhipitabbassa tapparamatādīpanato. Kiṃ vuttaṃ hoti? Pubbe paṭikkhittampi satthakammaṃ sampiṇḍetvā pacchā ‘na, bhikkhave…pe… thullaccayassā’ti dvikkhattuṃ satthakammassa parikkhepo kato. Tena sambādhassa sāmantā dvaṅgulaṃ paṭikkhipitabbaṃ nāma satthavatthikammato uddhaṃ natthīti dasseti. Kiñca bhiyyo – pubbe sambādheyeva satthakammaṃ paṭikkhittaṃ, pacchā sambādhassa sāmantā dvaṅgulampi paṭikkhittaṃ, tasmā tasseva paṭikkhepo, netarassāti siddhaṃ. Ettha ‘satthaṃ nāma satthahārakaṃ vāssa pariyeseyyā’tiādīsu (pārā. 167) viya yena chindati, taṃ sabbaṃ. Tena vuttaṃ ‘kaṇṭakena vā’tiādi. Khārudānaṃ panettha bhikkhunīvibhaṅge pasākhe pamukhe anuññātanti veditabbaṃ, eke pana ‘satthakammaṃ vā’ti pāṭhaṃ vikappetvā vatthikammaṃ karonti. Vatthīti kiṃ? Agghikā vuccati, tāya chindanaṃ vatthikammaṃ nāmāti ca atthaṃ vaṇṇayanti, te ‘satthahārakaṃ vāssa pariyeseyyā’ti imassa padabhājanīyaṃ dassetvā paṭikkhipitabbā. Aṇḍavuddhīti vātaṇḍakā, ādānavattīti anāhavattī’’ti vuttaṃ. Sesaṃ aṭṭhakathāyaṃ vuttanayeneva veditabbaṃ.

Nahāpitapubbakathā

64. Nahāpitapubbakathāyaṃ nahāpito pubbeti nahāpitapubbo, pubbe nahāpito hutvā idāni bhikkhubhūtoti attho. Tena nahāpitapubbena bhikkhunā. Khurabhaṇḍanti khurādinahāpitabhaṇḍaṃ, ‘‘laddhātapatto rājakumāro’’tiādīsu viya upalakkhaṇanayoyaṃ. ‘‘Na, bhikkhave, pabbajitena akappiyaṃ samādapetabbaṃ, yo samādapeyya, āpatti dukkaṭassa. Na ca, bhikkhave, nahāpitapubbena khurabhaṇḍaṃ pariharitabbaṃ, yo parihareyya, āpatti dukkaṭassā’’ti (mahāva. 303) ca dvidhā paññatti, tasmā nahāpitapubbena vā anahāpitapubbena vā pabbajitena nāma akappiyasamādapanaṃ na kātabbaṃ. Nahāpitapubbena pana bhikkhunā khurena abhilakkhitaṃ khurabhaṇḍaṃ, khurabhaṇḍakhurakosanisitapāsāṇakhurathavikādayo na pariharitabbā eva. Sesaṃ aṭṭhakathāyaṃ vuttanayeneva veditabbaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 300) pana ‘‘na, bhikkhave, pabbajitena akappiye samādapetabbanti vuttattā anupasampannassapi na kevalaṃ dasasu eva sikkhāpadesu, atha kho yaṃ bhikkhussa na kappati, tasmimpīti adhippāyo’’ti vuttaṃ.

Dasabhāgakathā

65. Dasabhāgakathāyaṃ saṅghikānīti saṅghasantakāni bījāni. Puggalikāyāti puggalassa santakāya bhūmiyā. Bhāgaṃ datvāti mūlabhāgasaṅkhātaṃ dasamabhāgaṃ bhūmisāmikānaṃ datvā. Paribhuñjitabbānīti tesaṃ bījānaṃ phalāni ropakehi paribhuñjitabbānīti attho. Sesaṃ suviññeyyameva. Idaṃ kira jambudīpe porāṇakacārittanti ādikappakāle paṭhamakappikā manussā bodhisattaṃ mahāsammataṃ nāma rājānaṃ katvā sabbepi attano attano taṇḍulaphalasālikhettato pavattataṇḍulaphalāni dasa koṭṭhāse katvā ekaṃ koṭṭhāsaṃ bhūmisāmikabhūtassa mahāsammatarājino datvā paribhuñjiṃsu. Tato paṭṭhāya jambudīpikānaṃ manussānaṃ cāritattā vuttaṃ. Teneva sāratthadīpanīnāmikāyampi vinayaṭīkāyaṃ (vajira. ṭī. mahāvagga 304) ‘‘dasabhāgaṃ datvāti dasamabhāgaṃ datvā. Tenevāha ‘dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo’ti’’ vuttaṃ.

Pātheyyakathā

66. Pātheyyakathāyaṃ ‘‘anujānāmi, bhikkhave’’tiādi bhaddiyanagare amitaparibhogabhūtena meṇḍakaseṭṭhinā abhiyācito hutvā anuññātaṃ, idha pana paṭhamaṃ ‘‘anujānāmi, bhikkhave, pañca gorase khīraṃ dadhiṃ takkaṃ navanītaṃ sappi’’nti (mahāva. 299) pañca gorasā anuññātā. Tato paraṃ seṭṭhino abhiyācanānurūpaṃ vatvā anujānituṃ ‘‘santi, bhikkhave, maggā kantārā’’tiādimāha. Sesaṃ aṭṭhakathāyaṃ vuttanayeneva veditabbaṃ. Tathā alabhantena aññātakaappavāritaṭṭhānato yācitvāpi gahetabbanti etena evarūpesu kālesu viññattipaccayā doso natthīti dasseti. ‘‘Ekadivasena gamanīye magge ekabhattatthāya pariyesitabba’’nti vuttattā pana tato upari yācanaṃ na vaṭṭatīti dassitaṃ. ‘‘Dīghe addhāne’’tiādinā sace māsagamanīye magge sattāhagamanīyo eva kantāro hoti, tattha sattāhayāpanīyamattameva pātheyyaṃ pariyesitabbaṃ, tato paraṃ piṇḍacārikādivasena subhikkhasulabhapiṇḍamaggattā na pariyesitabbanti.

Mahāpadesakathā

67. Mahāpadesakathāyaṃ mahāpadesā nāma appaṭikkhittā dve, ananuññātā dveti cattāroti dassento ‘‘yaṃ bhikkhave’’tiādimāha. Tesu appaṭikkhittepi akappiyānulomakappiyānulomavasena dve, tathā ananuññātepīti.

Tattha ‘‘parimaddantāti upaparikkhantā. Paṭṭaṇṇudese sañjātavatthaṃ paṭṭuṇṇaṃ. ‘Paṭṭuṇṇaṃ koseyyaviseso’ti hi abhidhānakose vuttaṃ. Cīnadese somāradese ca sañjātavatthāni cīnasomārapaṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhimayaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesaṃyeva anulomaṃ. Devatāhi dinnacīvaraṃ devadattiyaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato. Dve paṭāni desanāmena vuttānīti tesaṃ sarūpadassanamattametaṃ, nāññanivattanapadaṃ paṭṭuṇṇapaṭṭassapi desanāmeneva vuttattā. Tumbāti tīṇi bhājanāni. Phalakatumbo lābuādi. Udakatumbo udakukkhipanakuṭako. Kilañjacchattanti veḷuvilīvehi vāyitvā katachatta’’nti sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.305) vuttaṃ.

‘‘Yāvakālikapakkānanti pakke sandhāya vuttaṃ. Āmāni pana anupasampannehi sītudake madditvā parissāvetvā dinnapānaṃ pacchābhattampi kappati eva. Ayañca attho mahāaṭṭhakathāyaṃ sarūpato avuttoti āha ‘kurundiyaṃ panā’tiādi. Ucchuraso nikasaṭoti idaṃ pātabbatāsāmaññena yāmakālikakathāyaṃ vuttaṃ, taṃ pana sattāhakālikamevāti gahetabbaṃ. Ime cattāro rasāti phalapattapupphaucchurasā cattāro’’ti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.300) vuttaṃ. ‘‘Dve paṭā desanāmenevāti cīnapaṭasomārapaṭāni. Tīṇīti paṭṭuṇṇena saha tīṇi. Iddhimayaṃ ehibhikkhūnaṃ nibbattaṃ. Devadattiyaṃ anuruddhattherena laddha’’nti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 305).

Saṃsaṭṭhakathā

Saṃsaṭṭhakathāyaṃ tadahupaṭiggahitaṃ kāle kappatītiādi sabbaṃ sambhinnarasaṃ sandhāya vuttaṃ. Sace hi challimpi apanetvā sakaleneva nāḷikeraphalena saddhiṃ pānakaṃ paṭiggahitaṃ hoti, nāḷikeraṃ apanetvā taṃ vikālepi kappati. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ sappi, taṃ apanetvā sattāhaṃ paribhuñjituṃ vaṭṭati. Baddhamadhuphāṇitādīsupi eseva nayo. Takkolajātiphalādīhi alaṅkaritvā piṇḍapātaṃ denti, tāni uddharitvā dhovitvā yāvajīvaṃ paribhuñjitabbāni, yāguyaṃ pakkhipitvā dinnasiṅgiverādīsupi, telādīsu pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo. Evaṃ yaṃ yaṃ asambhinnarasaṃ hoti, taṃ taṃ ekato paṭiggahitampi yathā suddhaṃ hoti, tathā dhovitvā vā tacchetvā vā tassa tassa kālassa vasena paribhuñjituṃ vaṭṭati.

Sace pana sambhinnarasaṃ hoti saṃsaṭṭhaṃ, na vaṭṭati. Yāvakālikañhi attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti. Yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti. Sattāhakālikaṃ attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaññeva upaneti, tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā purepaṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati, dvīhapaṭiggahitena chāhaṃ…pe… sattāhapaṭiggahitena tadaheva kappatīti veditabbaṃ. Tasmāyeva hi ‘‘sattāhakālikena, bhikkhave, yāvajīvikaṃ tadahupaṭiggahita’’nti avatvā ‘‘paṭiggahitaṃ sattāhaṃ kappatī’’ti vuttaṃ.

Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā. Imesu ca pana catūsu kālikesu yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva sannidhikārakañca hoti, sattāhakālikañca yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janetīti. Sesaṃ sabbattha uttānatthameva.

Pañcabhesajjakathā

Pañcabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu’’nti (mahāva. 261) vacanato sāradikena ābādhena phuṭṭhānaṃ bhikkhūnaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati, te tena kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Tesaṃ yaṃ bhesajjañceva assa bhesajjasammatañca, lokassa āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyya. Tatrimāni pañca bhesajjāni. Seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni bhesajjāni kāle paṭiggahetvā kāle paribhuñjituṃ vaṭṭati. Tattha ‘‘sāradikena ābādhenāti saradakāle uppannena pittābādhena. Tasmiñhi kāle vassodakenapi tementi, kaddamampi maddanti, antarantarā ābādhopi kharo hoti, tena tesaṃ pittaṃ koṭṭhabbhantaragataṃ hoti. Āhāratthañca phareyyāti āhāratthaṃ sādheyyā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 260) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.260) ‘‘pittaṃ koṭṭhabbhantaragataṃ hotīti bahisarīre byāpetvā ṭhitaṃ abaddhapittaṃ koṭṭhabbhantaragataṃ hoti, tena pittaṃ kupitaṃ hotīti adhippāyo’’ti vuttaṃ.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 260) ‘‘yaṃ bhesajjañceva assāti parato ‘tadubhayena bhiyyosomattāya kisā hontī’tiādinā virodhadassanato nidānānapekkhaṃ yathālābhavasena vuttanti veditabbaṃ. Yathānidānaṃ kasmā na vuttanti ce? Tadaññāpekkhādhippāyato. Sabbabuddhakālepi hi sappiādīnaṃ sattāhakālikabhāvāpekkhoti. Tathā vacanena bhagavato adhippāyo. Teneva ‘āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā’ti vuttaṃ. Tathā hi kāle paṭiggahetvā kāle paribhuñjitunti ettha ca kālaparicchedo na kato, kutoyeva pana labbhā tadaññāpekkhādhippāyo bhagavatā mūlabhesajjādīni tāni paṭiggahetvā yāvajīvanti kālaparicchedo. Yaṃ pana ‘anujānāmi, bhikkhave, tāni bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu’nti (mahāva. 260) vacanaṃ, taṃ ‘sannidhiṃ katvā aparāparasmiṃ divase kāle eva paribhuñjituṃ anujānāmī’ti adhippāyato vuttanti veditabbaṃ. Aññathā atisayattā bhagavato ‘yaṃ bhesajjañceva assā’tiādivitakkuppādo na sambhavati. Paṇītabhojanānumatiyā pasiddhattā ābādhānurūpasappāyāpekkhāya vuttānīti ce? Tañca na, ‘bhiyyosomattāyā’ti kisādibhāvāpattidassanato. Yathā ucchurasaṃ upādāya phāṇitanti vuttaṃ, tathā navanītaṃ upādāya sappīti vattabbato navanītaṃ visuṃ na vattabbanti ce? Na visesadassanādhippāyato. Yathā phāṇitaggahaṇena siddhepi parato ucchuraso visuṃ anuññāto ucchusāmaññato guḷodakaṭṭhāne ṭhapanādhippāyato, tathā navanīte visesavidhidassanādhippāyato navanītaṃ visuṃ anuññātanti veditabbaṃ. Visesavidhi panassa bhesajjasikkhāpadaṭṭhakathāvasena (pārā. aṭṭha. 2.619-621) veditabbo. Vuttañhi tattha ‘pacitvā sappiṃ katvā paribhuñjitukāmena adhotampi pacituṃ vaṭṭatī’ti. Tattha sappi pakkāva hoti, nāpakkā, tathā phāṇitampi. Navanītaṃ apakkamevā’’tiādi.

Dutiyabhesajjakathā

Dutiyabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu’’nti (mahāva. 261) vacanato ‘‘tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjantānaṃ tesaṃ bhikkhūnaṃ yānipi tāni pākatikāni lūkhāni bhojanāni, tāni nacchādenti, pageva senesitāni. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattācchādakena tadubhayena bhiyyosomattāya kisā hontī’’ti imasmiṃ vatthusmiṃ kālepi vikālepīti anuññātattā vikālepi paribhuñjituṃ vaṭṭati. Tattha ‘‘nacchādentīti na jīranti, na vātarogaṃ paṭippassambhetuṃ sakkonti. Senesitānīti siniddhāni. Bhattācchādakenāti bhattaṃ arocikenā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 261) vuttaṃ, ṭīkāsu (sārattha. ṭī. mahāvagga 3.261; vi. vi. ṭī. mahāvagga 2.261-262) pana ‘‘nacchādentīti ruciṃ na uppādentī’’ti ettakameva vuttaṃ, mahāvibhaṅge (pārā. 622) pana ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni. Seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti vacanato imesaṃ pañcabhesajjānaṃ sattāhakālikabhāvo veditabbo, idha pana aṭṭhuppattivasena vuttoti.

Vasābhesajjakathā

Vasābhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjituṃ. Vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, tañce paribhuñjeyya, anāpattī’’ti (mahāva. 262). Tattha ‘‘kāle paṭiggahitantiādīsu majjhanhike avītivatte paṭiggahetvā pacitvā parissāvetvā cāti attho. Telaparibhogena paribhuñjitunti sattāhakālikatelaparibhogena paribhuñjitu’’nti aṭṭhakathāyaṃ (mahāva. aṭṭha. 262) vuttaṃ, ṭīkāsu (sārattha. ṭī. mahāvagga 3.262; vi. vi. ṭī. mahāvagga 2.261-262) pana ‘‘susukāti samudde bhavā ekā macchajāti, kumbhilātipi vadanti. Saṃsaṭṭhanti parissāvitaṃ. Telaparibhogenāti sattāhakālikaparibhogaṃ sandhāya vutta’’nti vuttaṃ. Ayamettha saṅkhepo, vitthāro pana heṭṭhā catukālikakathāyaṃ vuttoyeva.

Mūlabhesajjakathā

Mūlabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, mūlāni bhesajjāni, haliddiṃ siṅgiveraṃ vacaṃ vacattaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ, yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti. Tattha vacattanti setavacaṃ. Sesaṃ heṭṭhā vuttameva.

Piṭṭhabhesajjakathā

Piṭṭhabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, nisadaṃ nisadapotaka’’nti (mahāva. 263) vacanato pisitehi cuṇṇakatehi mūlabhesajjehi atthe sati nisadañca nisadapotakañca pariharituṃ vaṭṭati. Tattha nisadaṃ nisadapotakanti pisanasilā ca pisanapoto ca. Nisadanti pisanti cuṇṇavicuṇṇaṃ karonti mūlabhesajjādayo etthāti nisadaṃ, pisanasilā. Nisadanti pisanti cuṇṇavicuṇṇaṃ karonti mūlabhesajjādayo etenāti nisadaṃ, posetabboti poto, dārako. Khuddakappamāṇatāya poto viyāti poto, nisadañca taṃ poto cāti nisadapoto, taṃ nisadapotakaṃ. Nipubbasada cuṇṇakaraṇeti dhātu.

Kasāvabhesajjakathā

Kasāvabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, kasāvāni bhesajjāni nimbakasāvaṃ kuṭajakasāvaṃ paṭolakasāvaṃ phaggavakasāvaṃ nattamālakasāvaṃ, yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vacanato tānipi kasāvabhesajjāni paṭiggahetvā yāvajīvaṃ pariharituṃ sati paccaye paribhuñjituṃ vaṭṭati. Tattha phaggavanti latājāti. Nattamālanti karañjaṃ. ‘‘Kasāvehīti tacādīni udake tāpetvā gahitaūsarehī’’ti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.263) vuttaṃ.

Paṇṇabhesajjakathā

Paṇṇabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, paṇṇāni bhesajjāni nimbapaṇṇaṃ kuṭajapaṇṇaṃ paṭolapaṇṇaṃ nattamālapaṇṇaṃ phaggavapaṇṇaṃ sulasipaṇṇaṃ kappāsapaṇṇaṃ, yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vacanato khādanīyabhojanīyatthaṃ apharantāni tānipi paṇṇāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ vaṭṭati. Acchavasantiādīsu nissaggiyavaṇṇanāyaṃ (pārā. aṭṭha. 2.623) vuttanayeneva attho veditabbo. Mūlabhesajjādivinicchayopi khuddakavaṇṇanāyaṃ vuttoyeva, tasmā idha yaṃ yaṃ pubbe avuttaṃ, taṃ tadeva vaṇṇayissāma.

Phalabhesajjakathā

Phalabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, phalāni bhesajjāni biḷaṅgaṃ pippaliṃ maricaṃ harītakaṃ vibhītakaṃ āmalakaṃ goṭṭhaphalaṃ, yāni vā panaññānipi atthi phalāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vacanato khādanīyabhojanīyatthaṃ apharantāni tāni phalāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjitumpi vaṭṭati.

Jatubhesajjakathā

Jatubhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, jatūni bhesajjāni hiṅguṃ hiṅgujatuṃ hiṅgusipāṭikaṃ takaṃ takapattiṃ takapaṇṇiṃ sajjulasaṃ, yāni vā panaññānipi atthi jatūni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vacanato tāni jatūni bhesajjāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ vaṭṭati. Tattha hiṅguhiṅgujatuhiṅgusipāṭikā hiṅgujātiyoyeva. Takatakapattitakapaṇṇayo lākhājātiyo.

Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 263) pana ‘‘hiṅgujatu nāma hiṅgurukkhassa daṇḍapallavapavāḷapākanipphannā. Hiṅgusipāṭikā nāma tassa mūlasākhapākanipphannā. Takaṃ nāma tassa rukkhassa tacapākodakaṃ. Takapattīti tassa pattapākodakaṃ. Takapaṇṇīti tassa phalapākodakaṃ. Atha vā ‘takaṃ nāma lākhā. Takapattīti kittimalohasākhā. Takapaṇṇīti pakkalākhā’ti likhitaṃ. Sati paccayeti ettha satipaccayatā gilānāgilānavasena dvidhā veditabbā. Vikālabhojanasikkhāpadassa hi anāpattivāre yāmakālikādīnaṃ tiṇṇampi avisesena satipaccayatā vuttā. Imasmiṃ khandhake ‘anujānāmi, bhikkhave, gilānassa guḷaṃ agilānassa guḷodakaṃ. Anujānāmi, bhikkhave, gilānassa loṇasovīrakaṃ, agilānassa udakasambhinna’nti (mahāva. 273) vuttaṃ, tasmā siddhaṃ ‘satipaccayatā gilānāgilānavasena duvidhā’ti, aññathā asati paccaye guḷodakādi āpajjati, tato ca pāḷivirodho. Āhāratthanti āhārapayojanaṃ, āhārakiccayāpananti atthoti ca. Telaparibhogenāti sattāhakālikaparibhogena. Piṭṭhehīti pisitatelehi. Koṭṭhaphalanti koṭṭharukkhassa phalaṃ, madanaphalaṃ vāti ca likhita’’nti vuttaṃ.

Loṇabhesajjakathā

Loṇabhesajjakathāyaṃ ‘‘anujānāmi, bhikkhave, loṇāni bhesajjāni sāmuddikaṃ kāḷaloṇaṃ sindhavaṃ ubbhidaṃ bilaṃ, yāni vā panaññānipi atthi loṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vacanato tāni loṇāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ vaṭṭati. Tattha sāmuddanti samuddatīre vālukaṃ viya santiṭṭhati. Kāḷaloṇanti pakatiloṇaṃ. Sindhavanti setavaṇṇaṃ pabbate uṭṭhahati. Ubbhidanti bhūmito aṅkuraṃ viya uṭṭhahati. Bilanti dabbasambhārehi saddhiṃ pacitaṃ, taṃ rattavaṇṇaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.263) pana ‘‘ubbhidaṃ nāma ūsarapaṃsumaya’’nti vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.263) pana ‘‘ubbhidanti ūsarapaṃsumayaṃ loṇaṃ. Bilanti loṇaviseso’’ti vuttaṃ. Vajirabuddhiṭīkāyampi tatheva vuttaṃ.

Cuṇṇakathā

Cuṇṇakathāyaṃ ‘‘anujānāmi, bhikkhave, yassa kaṇḍu vā pīḷakā vā assāvo vā thullakacchu vā ābādho kāyo vā duggandho cuṇṇāni bhesajjāni, agilānassa chakaṇaṃ mattikaṃ rajananippakkaṃ. Anujānāmi, bhikkhave, udukkhalaṃ musala’’nti (mahāva. 264). ‘‘Kāyo vā duggandhoti kassaci assādīnaṃ viya kāyagandho hoti, tassapi sirīsakosumbādicuṇṇāni vā gandhacuṇṇāni vā sabbāni vaṭṭanti. Chakaṇanti gomayaṃ. Rajananippakkanti rajanakasaṭaṃ, pākatikacuṇṇampi koṭṭetvā udakena temetvā nhāyituṃ vaṭṭati, etampi rajananippakkasaṅkhameva gacchatī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 264) vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.264) pana ‘‘chakaṇanti gomayaṃ. Pākatikacuṇṇaṃ nāma apakkakasāvacuṇṇaṃ. Tena ṭhapetvā gandhacuṇṇaṃ sabbaṃ vaṭṭatīti vadantī’’ti vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.264-265) ‘‘chakaṇanti gomayaṃ. Pākatikacuṇṇanti apakkakasāvacuṇṇaṃ, gandhacuṇṇaṃ pana na vaṭṭatī’’ti vuttaṃ. Vajirabuddhiṭīkāyampi (vajira. ṭī. mahāvagga 264) ‘‘chakaṇanti gomayaṃ. Pākatikacuṇṇaṃ nāma apakkakasāvacuṇṇaṃ. Tena ṭhapetvā gandhacuṇṇaṃ sabbaṃ vaṭṭatīti vadantī’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, cuṇṇacālini’’nti (mahāva. 264) vacanato gilānānaṃ bhikkhūnaṃ cuṇṇehi bhesajjehi cālitehi atthe sati cuṇṇacālinī vaṭṭati. ‘‘Anujānāmi, bhikkhave, dussacālini’’nti (mahāva. 264) vacanato saṇhehi cuṇṇehi atthe sati dussacālinī vaṭṭati. ‘‘Cuṇṇacālininti udukkhale koṭṭitacuṇṇaparissāvani’’nti vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.264-265) vuttaṃ. Vajirabuddhiṭīkāyampi (vajira. ṭī. mahāvagga 264) ‘‘cālitehīti parissāvitehī’’ti vuttaṃ.

Amanussikābādhakathā

Amanussikābādhakathāyaṃ ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakamaṃsalohita’’nti (mahāva. 264) vacanato yassa bhikkhuno āmakamaṃsaṃ khāditassa āmakalohitaṃ pivitassa so amanussābādho paṭippassambhati, tassa anāpatti. Tattha āmakamaṃsañca khādi, āmakalohitañca pivīti na taṃ bhikkhu khādi, na pivi, amanusso khāditvā ca pivitvā ca pakkanto. Tena vuttaṃ ‘‘tassa so amanussikābādho paṭippassambhī’’ti.

Añjanakathā

Añjanakathāyaṃ ‘‘anujānāmi, bhikkhave, añjanaṃ kāḷañjanaṃ rasañjanaṃ sotañjanaṃ gerukaṃ kapalla’’nti (mahāva. 265) vacanato bhikkhūnaṃ cakkhuroge sati añjanādīni vaṭṭanti. Tattha ‘‘añjananti sabbasaṅgāhikavacanametaṃ. Kāḷañjananti ekā añjanajāti. Rasañjananti nānāsambhārehi kataṃ. Sotañjananti nadīsotādīsu uppajjanakaañjanaṃ. Geruko nāma suvaṇṇageruko. Kapallanti dīpasikhato gahitamasī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 264) vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.265) ‘‘suvaṇṇagerukoti suvaṇṇatutthādī’’ti vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.264-265) tatheva vuttaṃ. ‘‘Anujānāmi, bhikkhave, candanaṃ tagaraṃ kāḷānusāriyaṃ tālīsaṃ bhaddamuttaka’’nti (mahāva. 265) vacanato añjanūpapisanehi atthe sati imāni candanādīni vaṭṭanti. Tattha ‘‘candananti lohitacandanādikaṃ yaṃ kiñci candanaṃ. Tagarādīni pākaṭāni. Aññānipi nīluppalādīni vaṭṭantiyeva. Añjanūpapisanehīti añjanehi saddhiṃ ekato pisitabbehi. Na hi kiñci añjanūpapisanaṃ na vaṭṭatī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 264) ṭīkāyaṃ (sārattha. ṭī. mahāvagga 3.265) pana ‘‘añjanūpapisananti añjanatthāya upapisitabbaṃ yaṃ kiñci cuṇṇajātī’’ti vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.264-265) pana ‘‘pāḷiyaṃ añjanūpapisananti añjane upanetuṃ pisitabbabhesajja’’nti vuttaṃ.

‘‘Anujānāmi, bhikkhave, añjani’’nti (mahāva. 265) vacanato añjanaṭhapanaṭṭhānaṃ vaṭṭati. ‘‘Na, bhikkhave, uccāvacā añjanī dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ lohamayaṃ saṅkhanābhimaya’’nti (mahāva. 265) vacanato etāni kappiyāni. Tattha aṭṭhimayanti manussaṭṭhiṃ ṭhapetvā avasesaaṭṭhimayaṃ. Dantamayanti hatthidantādisabbadantamayaṃ. Visāṇamayepi akappiyaṃ nāma natthi. Naḷamayādayo ekantakappiyāyeva.

‘‘Anujānāmi, bhikkhave, apidhāna’’nti (mahāva. 265) vacanato añjanīapidhānampi vaṭṭati. ‘‘Anujānāmi, bhikkhave, suttakena bandhitvā añjaniyā bandhitu’’nti (mahāva. 265) vacanato apidhānaṃ suttakena bandhitvā añjaniyā bandhitabbaṃ. ‘‘Anujānāmi, bhikkhave, suttakena sibbetu’’nti (mahāva. 265) vacanato apatanatthāya añjanīsuttakena sibbetuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, añjanisalāka’’nti (mahāva. 265) vacanato añjanisalākampi vaṭṭati. ‘‘Na, bhikkhave, uccāvacā añjanisalākā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimaya’’nti (mahāva. 265) vacanato etāyeva añjanisalākā vaṭṭanti. ‘‘Anujānāmi, bhikkhave, salākaṭṭhāniya’’nti (mahāva. 265) vacanato añjanisalākaṭṭhāniyampi vaṭṭati. Tattha salākaṭṭhāniyanti yattha salākaṃ odahanti, taṃ susiradaṇḍakaṃ vā thavikaṃ vā anujānāmīti attho. ‘‘Anujānāmi, bhikkhave, añjanitthavika’’nti (mahāva. 265) vacanato thavikampi vaṭṭati. ‘‘Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttaka’’nti (mahāva. 265) vacanato añjanitthavikāya aṃse lagganatthāya aṃsabaddhakampi bandhanasuttakampi vaṭṭati.

Natthukathā

Natthukathāyaṃ ‘‘anujānāmi, bhikkhave, muddhani telaka’’nti (mahāva. 266) vacanato sīsābhitāpassa bhikkhuno muddhani telaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, natthukamma’’nti (mahāva. 266) vacanato nakkhamanīye sati natthukammaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, natthukaraṇi’’nti (mahāva. 266) vacanato natthuyā agaḷanatthaṃ natthukaraṇī vaṭṭati. ‘‘Na, bhikkhave, uccāvacā natthukaraṇī dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimaya’’nti (mahāva. 266) vacanato etāyeva natthukaraṇiyo vaṭṭanti. ‘‘Anujānāmi, bhikkhave, yamakanatthukaraṇi’’nti (mahāva. 266) vacanato natthu visamaṃ āsiñcayanti ce, yamakanatthukaraṇiṃ dhāretabbaṃ. Tattha yamakanatthukaraṇinti samaso tāhi dvīhi panāḷikāhi ekaṃ natthukaraṇiṃ.

Dhūmanettakathā

Dhūmanettakathāyaṃ ‘‘anujānāmi, bhikkhave, dhūmaṃ pātu’’nti (mahāva. 266) vacanato yamakanatthukaraṇiyā nakkhamanīye sati dhūmaṃ pātuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, dhūmanetta’’nti (mahāva. 266) vacanato tameva vaṭṭiṃ ālimbetvā pivanapaccayā kaṇṭhe dahantena dhūmanettadhūmo pivitabbo. ‘‘Na, bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimaya’’nti (mahāva. 266) vacanato etāni eva dhūmanettāni dhāretabbāni. ‘‘Anujānāmi, bhikkhave, apidhāna’’nti (mahāva. 266) vacanato pāṇakādiappavisanatthaṃ dhūmanettatthavikampi vaṭṭati. ‘‘Anujānāmi, bhikkhave, yamakatthavika’’nti (mahāva. 266) vacanato ekato ghaṃsiyamāne sati yamakatthavikaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttaka’’nti (mahāva. 266) vacanato dhūmanettatthavikassa aṃsabaddhabandhanasuttaṃ vaṭṭati.

Telapākakathā

Telapākakathāyaṃ ‘‘anujānāmi, bhikkhave, telapāka’’nti (mahāva. 267) vacanato vātābādhe sati telapāko vaṭṭati. Tattha anujānāmi, bhikkhave, telapākanti yaṃ kiñci bhesajjapakkhittaṃ sabbaṃ anuññātameva hoti. ‘‘Na, bhikkhave, atipakkhittamajjaṃ telaṃ pātabbaṃ, yo piveyya, yathādhammo kāretabbo. Anujānāmi, bhikkhave, yasmiṃ telapāke majjassa na vaṇṇo na gandho na raso paññāyati, evarūpaṃ majjapakkhittaṃ telaṃ pātu’’nti (mahāva. 267) vacanato yasmiṃ telapāke pakkhittassa majjassa vaṇṇo vā gandho vā raso vā na paññāyati, tādisaṃ telaṃ pivitabbaṃ. Tattha atipakkhittamajjānīti ativiya khittamajjāni, bahuṃ majjaṃ pakkhipitvā yojitānīti attho. ‘‘Anujānāmi, bhikkhave, abbhañjanaṃ adhiṭṭhātu’’nti (mahāva. 267) vacanato atipakkhittamajjattā apivitabbe tele sati abbhañjanaṃ adhiṭṭhātuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, tīṇi tumbāni lohatumbaṃ kaṭṭhatumbaṃ phalatumba’’nti (mahāva. 267) vacanato telapakkabhājanāni imāni tīṇi tumbāni vaṭṭanti.

Sedakammakathā

Sedakammakathāyaṃ ‘‘anujānāmi, bhikkhave, sedakamma’’nti (mahāva. 267) vacanato aṅgavāte sati sedakammaṃ kātuṃ vaṭṭati. Tattha aṅgavātoti hatthapāde vāto. Nakkhamanīyo hoti, ‘‘anujānāmi, bhikkhave, sambhāraseda’’nti (mahāva. 267) vacanato sedakammena nakkhamanīye sati sambhārasedaṃ kātuṃ vaṭṭati. Tattha sambhārasedanti nānāvidhapaṇṇasambhārasedaṃ. Nakkhamanīyo hoti, ‘‘anujānāmi, bhikkhave, mahāseda’’nti (mahāva. 267) vacanato sambhārasedanakkhamanīye sati mahāsedaṃ kātuṃ vaṭṭati. Tattha mahāsedanti mahantaṃ sedaṃ, porisappamāṇaṃ āvāṭaṃ aṅgārānaṃ pūretvā paṃsuvālikādīhi pidahitvā tattha nānāvidhāni vātaharaṇapaṇṇāni santharitvā telamakkhitena gattena tattha nipajjitvā samparivattantena sarīraṃ sedetuṃ anujānāmīti attho. Nakkhamanīyo hoti, ‘‘anujānāmi, bhikkhave, bhaṅgodaka’’nti (mahāva. 267) vacanato mahāsedena nakkhamanīye sati bhaṅgodakaṃ kātuṃ vaṭṭati. Tattha bhaṅgodakanti nānāpaṇṇabhaṅgakuthitaṃ udakaṃ, tehi paṇṇehi ca udakena ca siñcitvā siñcitvā sedetabbo. Nakkhamanīyo hoti, ‘‘anujānāmi, bhikkhave, udakakoṭṭhaka’’nti (mahāva. 267) vacanato bhaṅgodakena nakkhamanīye sati udakakoṭṭhakaṃ kātuṃ vaṭṭati. Tattha udakakoṭṭhakanti udakakoṭṭhe cāṭiṃ vā doṇiṃ vā uṇhodakassa pūretvā tattha pavisitvā sedakammakaraṇaṃ anujānāmīti attho.

Lohitamocanakathā

Lohitamocanakathāyaṃ ‘‘anujānāmi, bhikkhave, lohitaṃ mocetu’’nti (mahāva. 267) vacanato pabbavāte sati lohitaṃ mocetuṃ vaṭṭati. Tattha pabbavāto hotīti pabbe pabbe vāto vijjhati. Lohitaṃ mocetunti satthakena lohitaṃ mocetuṃ. Nakkhamanīyo hoti, anujānāmi, bhikkhave, lohitaṃ mocetvā visāṇena gāhetunti (mahāva. 267).

Pādabbhañjanakathā

Pādabbhañjanakathāyaṃ ‘‘anujānāmi, bhikkhave, pādabbhañjana’’nti (mahāva. 267) vacanato pādesu phalitesu pādabbhañjanaṃ pacitabbaṃ. Nakkhamanīyo hoti, ‘‘anujānāmi, bhikkhave, pajjaṃ abhisaṅkharitu’’nti (mahāva. 267) vacanato pādabbhañjanatelena nakkhamanīye sati pajjaṃ abhisaṅkharitabbaṃ. Tattha pajjaṃ abhisaṅkharitunti yena phalitapādā pākatikā honti, taṃ nāḷikerādīsu nānābhesajjāni pakkhipitvā pajjaṃ abhisaṅkharituṃ, pādānaṃ sappāyabhesajjaṃ pacitunti attho.

Gaṇḍābādhakathā

Gaṇḍābādhakathāyaṃ ‘‘anujānāmi, bhikkhave, satthakamma’’nti (mahāva. 267) vacanato gaṇḍābādhe sati satthakammaṃ kātabbaṃ. ‘‘Anujānāmi, bhikkhave, kasāvodaka’’nti (mahāva. 267) vacanato kasāvodakena atthe sati kasāvodakaṃ dātabbaṃ. ‘‘Anujānāmi, bhikkhave, tilakakka’’nti (mahāva. 267) vacanato tilakakkena atthe sati tilakakkaṃ dātabbaṃ. Tilakakkena atthoti piṭṭhehi tilehi attho. ‘‘Anujānāmi bhikkhave kabaḷika’’nti (mahāva. 267) vacanato kabaḷikāya atthe sati kabaḷikā dātabbā. Tattha kabaḷikanti vaṇamukhe sattupiṇḍaṃ pakkhipituṃ. ‘‘Anujānāmi, bhikkhave, vaṇabandhanacoḷa’’nti (mahāva. 267) vacanato vaṇabandhanacoḷena atthe sati vaṇabandhanacoḷaṃ dātabbaṃ. ‘‘Anujānāmi, bhikkhave, sāsapakuṭṭena phositu’’nti (mahāva. 267) vacanato sace vaṇo kuṇḍavatī, sāsapakuṭṭena phositabbaṃ. Tattha sāsapakuṭṭenāti sāsapapiṭṭhena.

‘‘Anujānāmi, bhikkhave, dhūmaṃ kātu’’nti (mahāva. 267) vacanato yadi vaṇo kilijjittha, dhūmaṃ kātuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, loṇasakkharikāya chinditu’’nti (mahāva. 267) vacanato yadi vaḍḍhamaṃsaṃ vuṭṭhāti, chinditabbaṃ. Tattha vaḍḍhamaṃsanti adhikamaṃsaṃ āṇī viya uṭṭhahati. Loṇasakkharikāya chinditunti khārena chindituṃ. ‘‘Anujānāmi, bhikkhave, vaṇatela’’nti (mahāva. 267) vacanato yadi vaṇo na ruhati, vaṇaruhanatelaṃ pacitabbaṃ. ‘‘Anujānāmi, bhikkhave, vikāsikaṃ sabbaṃ vaṇapaṭikamma’’nti (mahāva. 267) vacanato yadi telaṃ gaḷati, vikāsikaṃ dātabbaṃ, sabbaṃ vaṇapaṭikammaṃ kātabbaṃ. Tattha vikāsikanti telarundhanapilotikaṃ. Sabbaṃ vaṇapaṭikammanti yaṃ kiñci vaṇapaṭikammaṃ nāma atthi, sabbaṃ anujānāmīti attho. Mahāvikaṭakathā pubbe vuttāva.

Sāmaṃ gahetvāti idaṃ na kevalaṃ sappadaṭṭhasseva, aññasmimpi daṭṭhavise sati sāmaṃ gahetvā paribhuñjitabbaṃ, aññesu pana kāraṇesu paṭiggahitameva vaṭṭati.

Visapītakathā

Visapītakathāyaṃ ‘‘anujānāmi, bhikkhave, gūthaṃ pāyetu’’nti (mahāva. 268) vacanato pītavisaṃ bhikkhuṃ gūthaṃ pāyetuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, yaṃ karonto paṭiggaṇhāti, sveva paṭiggaho kato, na puna paṭiggahetabbo’’ti (mahāva. 268) vacanato tadeva vaṭṭati. Aṭṭhakathāyaṃ (mahāva. aṭṭha. 268) pana na puna paṭiggahetabboti sace bhūmippatto, paṭiggahāpetabbo, appattaṃ pana gahetuṃ vaṭṭati.

Gharadinnakābādhakathā

Gharadinnakābādhakathāyaṃ ‘‘anujānāmi, bhikkhave, sītāloḷiṃ pāyetu’’nti (mahāva. 269) vacanato gharadinnakābādhassa bhikkhuno sītāloḷiṃ pāyetuṃ vaṭṭati. Tattha gharadinnakābādhoti vasīkaraṇapāṇakasamuṭṭhitarogo. Ṭīkāyaṃ (sārattha. ṭī. mahāvagga 3.269) pana ‘‘gharadinnakābādho nāma vasīkaraṇatthāya gharaṇiyā dinnabhesajjasamuṭṭhito ābādho. Tenāha ‘vasīkaraṇapāṇakasamuṭṭhitarogo’ti. Ghara-saddo cettha abhedena gharaṇiyā vattamāno adhippeto’’ti vuttaṃ. Vimativinodaniyampi (vi. vi. ṭī. mahāvagga 2.267-269) ‘‘gharadinnakābādho nāma gharaṇiyā dinnavasīkaraṇabhesajjasamuṭṭhito ābādho’’ti vuttaṃ. Sītāloḷinti naṅgalena kasantassa phāle laggamattikaṃ udakena āloḷetvā pāyetuṃ anujānāmīti attho.

Duṭṭhagahaṇikakathā

Duṭṭhagahaṇikakathāyaṃ ‘‘anujānāmi, bhikkhave, āmisakhāraṃ pāyetu’’nti (mahāva. 269) vacanato duṭṭhagahaṇikassa bhikkhuno āmisakhāraṃ pāyetuṃ vaṭṭati. Tattha duṭṭhagahaṇikoti vipannagahaṇiko, kicchena uccāro nikkhamatīti attho. Āmisakhāranti sukkhodanaṃ jhāpetvā tāya chārikāya paggharitaṃ khārodakaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.267-269) pana ‘‘tāya chārikāya paggharitaṃ khārodakanti parissāvane taṃ chārikaṃ pakkhipitvā udake abhisiñcite tato chārikato heṭṭhā paggharitaṃ khārodaka’’nti vuttaṃ.

Paṇḍurogābādhakathā

Paṇḍurogābādhakathāyaṃ ‘‘anujānāmi, bhikkhave, muttaharītakaṃ pāyetu’’nti (mahāva. 269) vacanato paṇḍurogābādhassa bhikkhuno muttaharītakaṃ pāyetuṃ vaṭṭati. Tattha muttaharītakanti gomuttaparibhāvitaṃ harītakaṃ.

Chavidosābādhakathā

Chavidosābādhakathāyaṃ ‘‘anujānāmi, bhikkhave, gandhālepaṃ kātu’’nti (mahāva. 269) vacanato chavidosābādhassa bhikkhuno gandhālepaṃ kātuṃ vaṭṭati.

Abhisannakāyakathā

Abhisannakāyakathāyaṃ ‘‘anujānāmi, bhikkhave, virecanaṃ pātu’’nti (mahāva. 269) vacanato abhisannakāyassa bhikkhuno virecanaṃ pātuṃ vaṭṭati. Tattha abhisannakāyoti ussannadosakāyo. Acchakañjiyā attho hoti, ‘‘anujānāmi, bhikkhave, acchakañjiya’’nti (mahāva. 269) vacanato acchakañjiyaṃ pātuṃ vaṭṭati. Tattha acchakañjiyanti taṇḍulodakamaṇḍo. Akaṭayūsena attho hoti, ‘‘anujānāmi, bhikkhave, akaṭayūsa’’nti (mahāva. 269) vacanato akaṭayūsaṃ pātuṃ vaṭṭati. Tattha akaṭayūsanti asiniddho muggapacitapānīyo. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.269) pana vimativinodaniyañca (vi. vi. ṭī. mahāvagga 2.267-269) ‘‘akaṭayūsenāti anabhisaṅkhatena muggayūsenā’’ti vuttaṃ. Kaṭākaṭena attho hoti, ‘‘anujānāmi, bhikkhave, kaṭākaṭa’’nti (mahāva. 269) vacanato kaṭākaṭaṃ pāyetuṃ vaṭṭati. Tattha kaṭākaṭanti sova dhotasiniddho. Sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.269) vimativinodaniyañca (vi. vi. ṭī. mahāvagga 2.267-269) ‘‘kaṭākaṭenāti mugge pacitvā acāletvāva parissāvitena muggayūsenā’’ti vuttaṃ. Paṭicchādanīyena attho hoti, ‘‘anujānāmi, bhikkhave, paṭicchādanīya’’nti (mahāva. 269) vacanato paṭicchādanīyaṃ pātuṃ vaṭṭati. Tattha paṭicchādanīyenāti maṃsarasena.

Loṇasovīrakakathā

Loṇasovīrakakathāyaṃ ‘‘anujānāmi, bhikkhave, gilānassa loṇasovīrakaṃ, agilānassa udakasambhinnaṃ pānaparibhogena paribhuñjitu’’nti (mahāva. 273) vacanato gilānena bhikkhunā loṇasovīrakaṃ pātabbaṃ, agilānena udakasambhinnaṃ katvā paribhuñjitabbaṃ, tañca ‘‘pānaparibhogenā’’ti vacanato vikālepi vaṭṭati.

Tattha loṇasovīrakaṃ nāma sabbarasābhisaṅkhataṃ ekaṃ bhesajjaṃ, taṃ kira karonto harītakāmalakavibhītakakasāve sabbadhaññāni sabbaaparaṇṇāni sattannampi dhaññānaṃ odanaṃ kadaliphalādīni sabbaphalāni vettaketakakhajjūrikaḷīrādayo sabbakaḷīre macchamaṃsakhaṇḍāni anekāni ca madhuphāṇitasindhavaloṇatikaṭukādīni bhesajjāni pakkhipitvā kumbhimukhaṃ limpitvā ekaṃ dve tīṇi saṃvaccharāni ṭhapenti, taṃ paripaccitvā jamburasavaṇṇaṃ hoti, vātakāsakuṭṭhapaṇḍubhagaṇḍalādīnaṃ siniddhabhojanabhuttānañca uttarapānaṃ bhattajīraṇakabhesajjaṃ tādisaṃ natthi, taṃ panetaṃ bhikkhūnaṃ pacchābhattampi vaṭṭati, gilānānaṃ pākatikameva. Agilānānaṃ pana udakasambhinnaṃ pānaparibhogenāti.

Sāratthadīpaniyaṃ (sārattha. ṭī. 2.191-192) pana ‘‘pānaparibhogenāti vuttattā loṇasovīrakaṃ yāmakālika’’nti vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.192) pana ‘‘pānaparibhogena vaṭṭatīti sambandho. Evaṃ pana vuttattā loṇasovīrakaṃ yāmakālikanti keci vadanti, keci pana ‘gilānānaṃ pākatikameva, agilānānaṃ pana udakasambhinna’nti vuttattā guḷaṃ viya sattāhakālika’’nti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 263) pana ‘‘avisesena satipaccayatā vuttā. Imasmiṃ khandhake ‘anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodakaṃ, gilānassa loṇasovīrakaṃ, agilānassa udakasambhinna’nti (mahāva. 284) vuttaṃ, tasmā siddhaṃ ‘satipaccayatā gilānāgilānavasena duvidhā’ti’’ vuttaṃ.

Antovutthādikathā

Antovutthādikathāyaṃ ‘‘tena kho pana samayena bhagavato udaravātābādho hoti, atha kho āyasmā ānando ‘pubbepi bhagavato udaravātābādho tekaṭulayāguyā phāsu hotī’ti sāmaṃ tilampi taṇḍulampi muggampi viññāpetvā anto vāsetvā anto sāmaṃ pacitvā bhagavato upanāmesi ‘pivatu bhagavā tekaṭulayāgu’nti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti, kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti, atthasañhitaṃ tathāgatā pucchanti, no anatthasañhitaṃ, anatthasañhite setughāto tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti ‘dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmā’ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ‘kutāyaṃ, ānanda, yāgū’ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Vigarahi buddho bhagavā ananucchavikaṃ, ānanda, ananulomikaṃ appatirūpaṃ assamaṇakaṃ akappiyaṃ akaraṇīyaṃ, kathañhi nāma tvaṃ, ānanda, evarūpāya bāhullāya cetessasi, yadapi, ānanda, anto vutthaṃ, tadapi akappiyaṃ. Yadapi anto pakkaṃ, tadapi akappiyaṃ. Yadapi sāmaṃ pakkaṃ, tadapi akappiyaṃ. Netaṃ, ānanda, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – na, bhikkhave, anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassa. Anto ce, bhikkhave, vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ anto pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ bahi pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Bahi ce, bhikkhave, vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vutthaṃ bahi pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ anto pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ bahi pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vutthaṃ bahi pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, anāpattī’’ti (mahāva. 274) vacanato sahaseyyappahonake ṭhāne vutthatā, tattha pakkatā, upasampannena sāmaṃ pakkatāti imesaṃ tiṇṇaṃ aṅgānaṃ sambhave sati tisso āpattiyo, dvinnaṃ sambhave dve āpattiyo, ekassa aṅgassa sambhave ekā āpattīti veditabbaṃ.

Anto vutthanti akappiyakuṭiyaṃ vutthaṃ. Sāmaṃ pakkanti ettha yaṃ kiñci āmisaṃ bhikkhuno pacituṃ na vaṭṭati. Sacepissa uṇhayāguyā sulasipaṇṇāni vā siṅgiveraṃ vā loṇaṃ vā pakkhipanti, tampi cāletuṃ na vaṭṭati. ‘‘Yāguṃ nibbāpemī’’ti pana cāletuṃ vaṭṭati. Uttaṇḍubhattaṃ labhitvāpi pidahituṃ na vaṭṭati. Sace pana manussā pidahitvāva denti, vaṭṭati. ‘‘Bhattaṃ vā mā nibbāyatū’’ti pidahituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, puna pākaṃ pacitu’’nti (mahāva. 274) vacanato pubbe anupasampannehi pakkaṃ puna pacituṃ vaṭṭati. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 274) ‘‘khīratakkādīsu pana sakiṃ kuthitesu aggiṃ dātuṃ vaṭṭati punapākassa anuññātattā’’ti. ‘‘Anujānāmi, bhikkhave, anto vāsetu’’nti (mahāva. 274) vacanato dubbhikkhasamaye taṇḍulādīni anto vāsetuṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, anto pacitu’’nti (mahāva. 274) vacanato dubbhikkhasamaye anto pacituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, sāmaṃ pacitu’’nti (mahāva. 274) vacanato dubbhikkhasamaye sāmampi pacituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, anto vutthaṃ anto pakkaṃ sāmaṃ pakka’’nti (mahāva. 274) vacanato dubbhikkhasamaye tīṇipi vaṭṭanti.

Uggahitapaṭiggahitakathā

Uggahitapaṭiggahitakathāyaṃ ‘‘anujānāmi, bhikkhave, yattha phalakhādanīyaṃ passati, kappiyakārako ca na hoti, sāmaṃ gahetvā haritvā kappiyakārake passitvā bhūmiyaṃ nikkhipitvā paṭiggahāpetvā paribhuñjituṃ, anujānāmi, bhikkhave, uggahitaṃ paṭiggahitu’’nti (mahāva. 275) vacanato tathā katvā paribhuñjituṃ vaṭṭati, āpatti na hotīti.

Tatonīhaṭakathā

Tato nīhaṭakathāyaṃ ‘‘paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, tato nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu’’nti (mahāva. 276) vacanato yasmiṃ dāne nimantitā hutvā bhikkhū bhuñjanti, tato dānato nīhaṭaṃ bhojanaṃ pavāritena bhikkhunā bhuñjitabbaṃ, na pavāritasikkhāpadena āpatti hoti. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 276) ‘‘tato nīhaṭanti yattha nimantitā bhuñjanti, tato nīhaṭa’’nti.

Purebhattapaṭiggahitakathā

Purebhattapaṭiggahitakathāyaṃ ‘‘paṭiggaṇhatha, bhikkhave, paribhuñjatha, anujānāmi, bhikkhave, purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu’’nti (mahāva. 277) vacanato purebhattaṃ paṭiggahetvā nikkhipitaṃ pavāritena bhikkhunā atirittaṃ akatvā bhuñjituṃ vaṭṭati, pavāritasikkhāpadena āpatti na hoti.

Vanaṭṭhapokkharaṭṭhakathā

Vanaṭṭhapokkharaṭṭhakathāyaṃ ‘‘tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca ‘pubbe te, āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī’ti. Bhisehi ca me, āvuso, muḷālikāhi cāti…pe… atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca paribhuttassa kāyaḍāhābādho paṭippassambhi…pe… paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu’’nti (mahāva. 278) vacanato vanaṭṭhaṃ pokkharaṭṭhaṃ pavāritena bhikkhunā paribhuñjituṃ vaṭṭati, pavāritasikkhāpadena āpatti na hoti. Tattha vanaṭṭhaṃ pokkharaṭṭhanti vane ceva paduminigacche ca jātaṃ.

Akatakappakathā

Akatakappakathāyaṃ ‘‘anujānāmi, bhikkhave, abījaṃ nibbaṭṭabījaṃ akatakappaṃ phalaṃ paribhuñjitu’’nti (mahāva. 278) vacanato abījañca nibbaṭṭabījañca phalaṃ aggisatthanakhehi samaṇakappaṃ akatvāpi paribhuñjituṃ vaṭṭati. Tattha abījanti taruṇaphalaṃ, yassa bījaṃ aṅkuraṃ na janeti. Nibbaṭṭabījanti bījaṃ nibbaṭṭetvā apanetvā paribhuñjitabbakaṃ ambapanasādi, tāni phalāni kappiyakārake asati kappaṃ akatvāpi paribhuñjituṃ vaṭṭati.

Yāgukathā

Yāgukathāyaṃ ‘‘dasayime, brāhmaṇa, ānisaṃsā yāguyā. Katame dasa, yāguṃ dento āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ deti, yāgupītā khudaṃ paṭihanati, pipāsaṃ vineti, vātaṃ anulometi, vatthiṃ sodheti, āmāvasesaṃ pāceti. Ime kho, brāhmaṇa, dasānisaṃsā yāguyāti.

‘Yo saññatānaṃ paradattabhojinaṃ;

Kālena sakkacca dadāti yāguṃ;

Dasassa ṭhānāni anuppavecchati;

Āyuñca vaṇṇañca sukhaṃ balañca.

‘Paṭibhānamassa upajāyate tato;

Khuddaṃ pipāsañca byapaneti vātaṃ;

Sodheti vatthiṃ pariṇāmeti bhattaṃ;

Bhesajjametaṃ sugatena vaṇṇitaṃ.

‘Tasmā hi yāguṃ alameva dātuṃ;

Niccaṃ manussena sukhatthikena;

Dibbāni vā patthayatā sukhāni;

Mānussasobhagyatamicchatā vā’ti.

Atha kho bhagavā taṃ brāhmaṇaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – anujānāmi, bhikkhave, yāguñca madhugoḷakañcā’’ti (mahāva. 282) vacanato yāguñca madhugoḷakañca sampaṭicchituṃ vaṭṭati. Anumodanāgāthāya ‘‘patthayataṃ icchata’’nti padānaṃ ‘‘alameva dātu’’nti iminā sambandho. Sace pana ‘‘patthayatā icchatā’’ti pāṭho atthi, soyeva gahetabbo. ‘‘Na, bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā, yo paribhuñjeyya, yathādhammo kāretabbo’’ti (mahāva. 283) vacanato tathā bhuñjantassa paramparabhojanasikkhāpadena āpatti hoti. Bhojjayāgūti yā pavāraṇaṃ janeti. Yathādhammo kāretabboti paramparabhojanena kāretabbo.

Guḷakathā

Guḷakathāyaṃ ‘‘anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodaka’’nti (mahāva. 284) vacanato gilāno bhikkhu guḷapiṇḍaṃ vikālepi khādituṃ vaṭṭati. Agilāno pana udakasambhinnaṃ katvā guḷodakaparibhogena paribhuñjituṃ vaṭṭati. ‘‘Gilānassa guḷanti tathārūpena byādhinā gilānassa pacchābhattaṃ guḷaṃ anujānāmīti attho’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 284) vuttaṃ. ‘‘Tathārūpena byādhinā’’ti vuttattā yathārūpena byādhinā gilānassa guḷo paribhuñjitabbo hoti, tathārūpena eva byādhinā gilānassāti vuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ.

Ettakāsu kathāsu yā yā saṃvaṇṇetabbappakaraṇe na dissati, sā sā amhehi pesalānaṃ bhikkhūnaṃ kosallatthaṃ pāḷito ca aṭṭhakathāto ca gahetvā ṭīkācariyānaṃ vacanehi alaṅkaritvā ṭhapitā, tasmā nikkaṅkhā hutvā paṇḍitā upadhārentu.

Catumahāpadesakathā

67. Yaṃ bhikkhavetiādi mahāpadesakathā nāma. Tattha mahante atthe upadissati etehīti mahāpadesā, mahantā vā atthā padissanti paññāyanti etthāti mahāpadesā, mahantānaṃ vā atthānaṃ padeso pavattidesoti mahāpadesā. Ke te? Imeyeva cattāro pāṭhā, atthā vā. Tena vuttaṃ ‘‘ime cattāro mahāpadese’’tiādi. Tattha dhammasaṅgāhakattherāti mahākassapādayo. Suttaṃ gahetvāti ‘‘ṭhapetvā dhaññaphalarasa’’ntiādikaṃ suttaṃ gahetvā upadhārento. Satta dhaññānīti –

‘‘Sāli vīhi ca kudrūso, godhumo varako yavo;

Kaṅgūti satta dhaññāni, nīvārādī tu tabbhidā’’ti –.

Vuttāni satta dhaññāni. Sabbaṃ aparaṇṇanti muggamāsādayo. Aṭṭha pānānīti ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ sālukapānaṃ muddikapānaṃ madhukapānaṃ phārusakapānañca.

Iminā nayenāti suttānulomanayena. Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘suttānulomaṃ nāma cattāro mahāpadesā’’ti. Pāḷiñca aṭṭhakathañca anapekkhitvāti pāḷiyaṃ nītatthato āgatameva aggahetvā. Aññānipīti tato aññānipi. Etena mahāpadesā nāma na kevalaṃ yathāvuttā eva, atha kho anekāni nānappakārāni vinayadharassa ñāṇānubhāvappakāsitānīti dasseti.

Ānisaṃsakathā

68. Ānisaṃsakathāyaṃ vinayaṃ dhāretīti vinayadharo, sikkhanavācanamanasikāravinicchayanatadanulomakaraṇādinā vinayapariyattikusalo bhikkhu. Vinayapariyattimūlaṃ etesanti vinayapariyattimūlakā. Ke te? Pañcānisaṃsā. Vinayapariyattiyeva mūlaṃ kāraṇaṃ katvā labhitabbaānisaṃsā, na aññapariyattiṃ vā paṭipattiādayo vā mūlaṃ katvāti attho. Atha vā pariyāpuṇanaṃ pariyatti, vinayassa pariyatti vinayapariyatti, sā mūlaṃ etesanti vinayapariyattimūlakā, vinayapariyāpuṇanahetubhavā ānisaṃsāti attho. ‘‘Katame’’tiādinā tesaṃ pañcānisaṃsādīnaṃ sarūpaṃ pucchitvā ‘‘attano’’tiādinā vissajjetvā taṃ vacanaṃ pāḷiyā samatthetuṃ ‘‘vuttañheta’’ntiādimāha.

Evaṃ pañcānisaṃsānaṃ sarūpaṃ dassetvā idāni teyeva vitthārato dassetuṃ ‘‘kathamassā’’tiādinā pucchitvā ‘‘idhekacco’’tiādinā vissajjeti. Tattha attano sīlakkhandhasuguttabhāvo nāma āpattianāpajjanabhāveneva hoti, no aññathāti āpattiāpajjanakāraṇaṃ dassetvā tadabhāvena anāpajjanaṃ dassetuṃ ‘‘āpattiṃ āpajjanto chahākārehi āpajjatī’’tiādimāha. Tattha –

‘‘Sañcicca āpattiṃ āpajjati;

Āpattiṃ parigūhati;

Agatigamanañca gacchati;

Ediso vuccati alajjipuggalo’’ti. (pari. 359) –

Vuttena alajjīlakkhaṇena na lajjati na hirīyatīti alajjī, tassa bhāvo alajjitā. Natthi ñāṇaṃ etassāti aññāṇaṃ, tassa bhāvo aññāṇatā. Kukatassa bhāvo kukkuccaṃ, tena pakato kukkuccapakato, tassa bhāvo kukkuccapakatatā. Kappatīti kappiyaṃ, na kappiyaṃ akappiyaṃ, tasmiṃ akappiye, kappiyaṃ iti saññā yassa so kappiyasaññī, tassa bhāvo kappiyasaññitā. Itaraṃ tappaṭipakkhato kātabbaṃ, imesu pañcasu padesu yakāralopo, tasmā ‘‘alajjitāya āpattiṃ āpajjatī’’tiādinā yojetabbāni. Hetvatthe cetaṃ nissakkavacanaṃ. Saratīti sati, samussanaṃ sammoso. Satiyā sammoso satisammoso, tasmā satisammosā. Hetvatthe cetaṃ karaṇavacanaṃ. Idāni tāni kāraṇāni vitthārato dassetuṃ ‘‘katha’’ntyādimāha. Taṃ nayānuyogena viññeyyameva.

Ariṭṭho iti bhikkhu ariṭṭhabhikkhu, kaṇṭako iti sāmaṇero kaṇṭakasāmaṇero, vesāliyā jātā vesālikā, vajjīnaṃ puttā vajjiputtā, vesālikā ca te vajjiputtā cāti vesālikavajjiputtā, ariṭṭhabhikkhu ca kaṇṭakasāmaṇero ca vesālikavajjiputtā ca ariṭṭhabhikkhukaṇṭakasāmaṇeravesālikavajjiputtakā. Parūpahāro ca aññāṇañca kaṅkhāvitaraṇañca parūpahāraaññāṇakaṅkhāvitaraṇā. Ke te? Vādā. Te ādi yesaṃ teti parūpahāraaññāṇakaṅkhāvitaraṇādayo. Vadanti etehīti vādā, parūpahāraaññāṇakaṅkhāvitaraṇādayo vādā etesanti parū…pe… vādā. Ke te? Micchāvādino. Ariṭṭha…pe… puttā ca parūpahāra…pe… vādā ca mahāsaṅghikādayo ca sāsanapaccatthikā nāmāti samuccayadvandavasena yojanā kātabbā. Sesaṃ suviññeyyameva.

Ānisaṃsakathā niṭṭhitā.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Pakiṇṇakavinicchayakathālaṅkāro nāma

Catuttiṃsatimo paricchedo.

Nigamanakathāvaṇṇanā

Nigamagāthāsu paṭhamagāthāyaṃ saddhammaṭṭhitikāmena sāsanujjotakārinā parakkamabāhunā narindena ajjhesito so ahaṃ vinayasaṅgahaṃ akāsinti yojanā.

Dutiyatatiyagāthāyaṃ teneva parakkamabāhunarindeneva kārite ramme ramaṇīye pāsādasatamaṇḍite pāsādānaṃ satena paṭimaṇḍite nānādumagaṇākiṇṇe bhāvanābhiratālaye bhāvanāya abhiratānaṃ bhikkhūnaṃ ālayabhūte sītalūdakasampanne jetavane jetavananāmake vihāre vasaṃ vasanto hutvā, atha vā vasaṃ vasanto sohaṃ so ahaṃ yogīnaṃ hitaṃ hitabhūtaṃ sāraṃ sāravantaṃ imaṃ īdisaṃ vinayasaṅgahaṃ akāsinti yojanā.

Sesagāthāsu iminā ganthakaraṇena yaṃ puññaṃ mayhaṃ siddhaṃ, aññaṃ ito ganthakaraṇato aññabhūtaṃ yaṃ puññaṃ mayā pasutaṃ hoti, etena puññakammena dutiye attasambhave tāvatiṃse pamodento sīlācāraguṇe rato pañcakāmesu alaggo devaputto hutvā paṭhamaṃ paṭhamabhūtaṃ phalaṃ sotāpattiphalaṃ patvāna antime attabhāvamhi lokaggapuggalaṃ nāthaṃ nāthabhūtaṃ sabbasattahite rataṃ metteyyaṃ metteyyanāmakaṃ munipuṅgavaṃ muniseṭṭhaṃ disvāna tassa dhīrassa saddhammadesanaṃ sutvā aggaṃ phalaṃ arahattaphalaṃ adhigantvā labhitvā jinasāsanaṃ sobheyyaṃ sobhāpeyyanti ayaṃ pākaṭayojanā.

Etissāya pana yojanāya sati ācariyavarassa vacanaṃ na sampaṭicchanti paṇḍitā. Kathaṃ? Ettha hi ito dutiyabhave tāvatiṃsabhavane devaputto hutvā sotāpattiphalaṃ patvā antimabhave metteyyassa bhagavato dhammadesanaṃ sutvā arahattaphalaṃ labheyyanti ācariyassa patthanā, sā ayuttarūpā hoti. Sotāpannassa hi sattabhavato uddhaṃ paṭisandhi natthi, tāvatiṃsānañca devānaṃ bhavasatenapi bhavasahassenapi bhavasatasahassenapi metteyyassa bhagavato uppajjanakālo appattabbo hoti. Athāpi vadeyya ‘‘antarā brahmaloke nibbattitvā metteyyassa bhagavato kāle manusso bhaveyyā’’ti, evampi na yujjati. Na hi brahmalokagatānaṃ ariyānaṃ puna kāmabhavūpapatti atthi. Vuttañhi abhidhamme yamakappakaraṇe (yama. 2.anusayayamaka. 312) ‘‘rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusentī’’ti. Athāpi vadeyya ‘‘brahmalokeyeva ṭhatvā aggaphalaṃ labheyyā’’ti, tathā ca ācariyassa vacane na dissati, ‘‘sobheyyaṃ jinasāsana’’nti vuttattā bhikkhubhūtattameva dissati. Na hi bhikkhubhūto sāsanaṃ sobhāpetuṃ sakkoti. Abhidhammatthavibhāvaniyañca –

‘‘Jotayantaṃ tadā tassa, sāsanaṃ suddhamānasaṃ;

Passeyyaṃ sakkareyyañca, garuṃ me sārisambhava’’nti. –

Bhikkhubhūtameva vuttaṃ. Athāpi vadeyya ‘‘antarā dīghāyuko bhummadevo hutvā tadā manusso bhaveyyā’’ti, evampi ekassa buddhassa sāvakabhūto ariyapuggalo puna aññassa buddhassa sāvako na bhaveyyāti, ācariyo pana sabbapariyattidharo anekaganthakārako anekesaṃ ganthakārakānaṃ therānaṃ ācariyapācariyabhūto, tena na kevalaṃ idheva imā gāthāyo ṭhapitā, atha kho sāratthadīpanīnāmikāya vinayaṭīkāya avasāne ca ṭhapitā, tasmā bhavitabbamettha kāraṇenāti vīmaṃsitabbametaṃ.

Atha vā iminā…pe… devaputto hutvā paṭhamaṃ tāva phalaṃ yathāvuttaṃ tāvatiṃse pamodanasīlācāraguṇe rataṃ pañcakāmesu alaggabhāvasaṅkhātaṃ ānisaṃsaṃ patvāna antime attabhāvamhi…pe… sobheyyanti yojanā. Atha vā iminā…pe… pañcakāmesu alaggo hutvā antime attabhāvamhi…pe… saddhammadesanaṃ sutvā paṭhamaṃ phalaṃ sotāpattiphalaṃ patvā tato paraṃ aggaphalaṃ arahattaphalaṃ adhigantvā jinasāsanaṃ sobheyyanti yojanā. Yathā amhākaṃ bhagavato dhammacakkappavattanasuttantadhammadesanaṃ sutvā aññātakoṇḍaññatthero sotāpattiphalaṃ patvā pacchā arahattaphalaṃ adhigantvā jinasāsanaṃ sobhesi, evanti attho. Ito aññānipi nayāni yathā therassa vacanānukūlāni, tāni paṇḍitehi cintetabbāni.

Nigamanakathāvaṇṇanā niṭṭhitā.

Nigamanakathā

1.

Jambudīpatale ramme, marammavisaye sute;

Tambadīparaṭṭhe ṭhitaṃ, puraṃ ratananāmakaṃ.

2.

Jinasāsanapajjotaṃ, anekaratanākaraṃ;

Sādhujjanānamāvāsaṃ, soṇṇapāsādalaṅkataṃ.

3.

Tasmiṃ ratanapuramhi, rājānekaraṭṭhissaro;

Sirīsudhammarājāti, mahāadhipatīti ca.

4.

Evaṃnāmo mahātejo, rajjaṃ kāresi dhammato;

Kārāpesi rājā maṇi-cūḷaṃ mahantacetiyaṃ.

5.

Tassa kāle brahāraññe, tiriyo nāma pabbato;

Pubbakāraññavāsīnaṃ, nivāso bhāvanāraho.

6.

Aṭṭhārasahi dosehi, mutto pañcaṅgupāgato;

Araññalakkhaṇaṃ patto, baddhasīmāyalaṅkato.

7.

Tasmiṃ pabbate vasanto, mahāthero supākaṭo;

Tipeṭakālaṅkāroti, dvikkhattuṃ laddhalañchano.

8.

Tebhātukanarindānaṃ, garubhūto supesalo;

Kusalo pariyattimhi, paṭipattimhi kārako.

9.

Sohaṃ lajjīpesalehi, bhikkhūhi abhiyācito;

Sāsanassopakārāya, akāsiṃ sīlavaḍḍhanaṃ.

10.

Vinayālaṅkāraṃ nāma, lajjīnaṃ upakārakaṃ;

Suṭṭhu vinayasaṅgaha-vaṇṇanaṃ sādhusevitaṃ.

11.

Rūpachiddanāsakaṇṇe, sampatte jinasāsane;

Chiddasuññasuññarūpe, kaliyugamhi āgate.

12.

Niṭṭhāpitā ayaṃ ṭīkā, mayā sāsanakāraṇā;

Dvīsu soṇṇavihāresu, dvikkhattuṃ laddhaketunā.

13.

Iminā puññakammena, aññena kusalena ca;

Ito cutāhaṃ dutiye, attabhāvamhi āgate.

14.

Himavantapadesamhi, pabbate gandhamādane;

Āsanne maṇiguhāya, mañjūsakadumassa ca.

15.

Tasmiṃ hessaṃ bhummadevo, atidīghāyuko varo;

Paññāvīriyasampanno, buddhasāsanamāmako.

16.

Yāva tiṭṭhati sāsanaṃ, tāva cetiyavandanaṃ;

Bodhipūjaṃ saṅghapūjaṃ, kareyyaṃ tuṭṭhamānaso.

17.

Bhikkhūnaṃ paṭipannānaṃ, veyyāvaccaṃ kareyyahaṃ;

Pariyattābhiyuttānaṃ, kaṅkhāvinodayeyyahaṃ.

18.

Sāsanaṃ paggaṇhantānaṃ, rājūnaṃ sahāyo assaṃ;

Sāsanaṃ niggaṇhantānaṃ, vāretuṃ samattho assaṃ.

19.

Sāsanantaradhāne tu, mañjūsaṃ rukkhamuttamaṃ;

Nandamūlañca pabbhāraṃ, niccaṃ pūjaṃ kareyyahaṃ.

20.

Yadā tu paccekabuddhā, uppajjanti mahāyasā;

Tadā tesaṃ niccakappaṃ, upaṭṭhānaṃ kareyyahaṃ.

21.

Teneva attabhāvena, yāva buddhuppādā ahaṃ;

Tiṭṭhanto buddhuppādamhi, manussesu bhavāmahaṃ.

22.

Metteyyassa bhagavato, pabbajitvāna sāsane;

Tosayitvāna jinaṃ taṃ, labhe byākaraṇuttamaṃ.

23.

Byākaraṇaṃ labhitvāna, pūretvā sabbapāramī;

Anāgatamhi addhāne, buddho hessaṃ sadevaketi.

Vinayālaṅkāraṭīkā samattā.