Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Pācityādiyojanā

Pācittiyayojanā

Mahākāruṇikaṃ nāthaṃ, abhinatvā samāsato;

Pācityādivaṇṇanāya, karissāmatthayojanaṃ.

5. Pācittiyakaṇḍaṃ

1. Musāvādasikkhāpada-atthayojanā

Khuddakānanti sukhumāpattipakāsakattā appakānaṃ, gaṇanato vā pacurattā bahukānaṃ. Yesaṃ sikkhāpadānanti sambandho. ‘‘Yesa’’nti padaṃ ‘‘saṅgaho’’ti pade sāmyatthachaṭṭhī. Saṅgahīyate saṅgaho. ‘‘Navahi vaggehī’’tipadaṃ ‘‘saṅgaho, suppatiṭṭhito’’ti padadvaye karaṇaṃ. Dānīti kālavācako sattamyantanipāto idāni-pariyāyo, imasmiṃ kāleti attho. Tesanti khuddakānaṃ, ayaṃ vaṇṇanāti sambandho. Bhavatīti ettha ti-saddo ekaṃsatthe anāgatakāliko hoti ‘‘nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo’’tiādīsu (jā. 2.22.331) viya. Kiñcāpettha hi yathā ekaṃsavācako nūnasaddo atthi, na evaṃ ‘‘bhavatī’’ti pade, atthato pana ayaṃ vaṇṇanā nūna bhavissatīti attho gahetabbo. Atha vā avassambhāviyatthe anāgatakālavācako hoti ‘‘dhuvaṃ buddho bhavāmaha’’ntiādīsu (bu. vaṃ. 2.109-114) viya. Kāmañhettha yathā avassambhāviyatthavācako dhuvasaddo atthi, na evaṃ ‘‘bhavatī’’ti pade, atthato pana dhuvaṃ bhavissati ayaṃ vaṇṇanāti attho gahetabboti daṭṭhabbaṃ.

1. ‘‘Tatthā’’ti padaṃ ‘‘musāvādavaggassā’’ti pade niddhāraṇasamudāyo, tesu navasu vaggesūti attho. Paṭhamasikkhāpadeti vā, tesu khuddakesu sikkhāpadesūti attho. Sakyānaṃ puttoti bhaginīhi saṃvāsakaraṇato lokamariyādaṃ chindituṃ, jātisambhedato vā rakkhituṃ sakkuṇantīti sakyā. Sākavanasaṇḍe nagaraṃ māpentīti vā sakyā, pubbarājāno. Tesaṃ vaṃse bhūtattā etarahipi rājāno sakyā nāma, tesaṃ puttoti attho. ‘‘Buddhakāle’’ti padaṃ ‘‘pabbajiṃsū’’ti pade ādhāro. Sakyakulato nikkhamitvāti sambandho. ‘‘Vādakkhitto’’tyādinā vādena khitto, vādamhi vāti atthaṃ dasseti. Yatra yatrāti yassaṃ yassaṃ diṭṭhiyaṃ pavattatīti sambandho. Avajānitvāti paṭissavena viyogaṃ katvā. Avasaddo hi viyogatthavācako. ‘‘Apajānitvā’’tipi pāṭho, paṭiññātaṃ apanītaṃ katvāti attho. Dosanti ayuttidosaṃ, sallakkhento hutvāti sambandho. Kathento kathentoti antasaddo mānasaddakāriyo. Kathiyamāno kathiyamānoti hi attho. Paṭijānitvāti paṭiññātaṃ katvā. Ānisaṃsanti niddosaṃ guṇaṃ. Paṭipubbo carasaddo paṭicchādanatthoti āha ‘‘paṭicarati paṭicchādetī’’ti. ‘‘Kiṃ pana rūpaṃ niccaṃ vā aniccaṃ vā’’ti vutte ‘‘anicca’’nti vadati. Kasmāti vutte ‘‘jānitabbato’’ti vadati. Yadi evaṃ nibbānampi jānitabbattā aniccaṃ nāma siyāti vutte attano hetumhi dosaṃ disvā ahaṃ ‘‘jānitabbato’’ti hetuṃ na vadāmi, ‘‘jātidhammato’’ti pana vadāmi. Tayā pana dussutattā evaṃ vuttanti vatvā aññenaññaṃ paṭicarati. ‘‘Kurundiya’’nti padaṃ ‘‘vutta’’nti pade ādhāro. Etassāti ‘‘rūpaṃ aniccaṃ jānitabbato’’ti vacanassa. Tatrāti kurundiyaṃ. Tassāti paṭijānanāvajānanassa. ‘‘Paṭicchādanattha’’nti padaṃ ‘‘bhāsatī’’tipade sampadānaṃ. ‘‘Mahāaṭṭhakathāya’’ntipadaṃ ‘‘vutta’’nti pade ādhāro. ‘‘Divāṭṭhānādīsū’’ti padaṃ upanetabbaṃ. Idaṃ ‘‘asukasmiṃ nāmapadese’’ti pade niddhāraṇasamudāyo.

3. Sammā vadati anenāti saṃvādanaṃ, ujujātikacittaṃ, na saṃvādanaṃ visaṃvādanaṃ, vañcanādhippāyavasappavattaṃ cittanti dassento āha ‘‘visaṃvādanacitta’’nti. ‘‘Vācā’’tyādinā vacati etāyāti vācāti atthaṃ dasseti. ti daḷhīkaraṇajotakaṃ, tadaminā saccanti attho. ‘‘Vācāyevā’’ti padaṃ ‘‘byappatho’’ti pade tulyatthaṃ, ‘‘vuccatī’’ti pade kammaṃ. Pathasaddaparattā vācāsaddassa byādeso kato. Suddhacetanā kathitāti sambandho. Taṃsamuṭṭhitasaddasahitāti tāya cetanāya samuṭṭhitena saddena saha pavattā cetanā kathitāti yojanā.

‘‘Eva’’nti padaṃ ‘‘dassetvā’’ti pade nidassanaṃ, karaṇaṃ vā. ‘‘Dassetvā’’ti padaṃ ‘‘dassento āhā’’ti padadvaye pubbakālakiriyā. Anteti ‘‘vācā’’tiādīnaṃ pañcannaṃ padānaṃ avasāne. ‘‘Āhā’’ti ettha vattamāna-tivacanassa akāro paccuppannakālavācakena ‘‘idānī’’ti padena yojitattā. ‘‘Tatthā’’ti padaṃ ‘‘attho veditabbo’’ti pade ādhāro. Etthāti ‘‘adiṭṭhaṃ diṭṭhaṃ me’’tiādīsu. ‘‘Pāḷiya’’nti padaṃ ‘‘desanā katā’’ti pade ādhāro. Nissitaviññāṇavasena avatvā nissayapasādavasena ‘‘cakkhunā diṭṭha’’nti vuttanti āha ‘‘oḷārikenevā’’ti.

4. Tassāti ‘‘tīhākārehī’’tiādivacanassa. ‘‘Attho’’ti padaṃ ‘‘veditabbo’’ti pade kammaṃ. ti visesajotakaṃ, visesaṃ kathayissāmīti attho. Tatthāti catutthapārājike. Idhāti imasmiṃ sikkhāpade.

9. Ādīnampīti pisaddo sampiṇḍanattho.

11. Mandasaddo jaḷatthavācakoti āha ‘‘mandattā jaḷattā’’ti. Yo pana aññaṃ bhaṇatīti sambandho. ‘‘Sāmaṇerenā’’ti padaṃ ‘‘vutto’’ti pade kattā. Apisaddo pucchāvācako, ‘‘passitthā’’ti padena yojetabbo, api passitthāti attho. ‘‘Adiṭṭhaṃ diṭṭhaṃ me’’tiādivacanato aññā pūraṇakathāpi tāva atthīti dassento āha ‘‘aññā pūraṇakathā nāma hotī’’ti. Appatāya ūnassa atthassa pūraṇavasena pavattā kathā pūraṇakathā. Esā pūraṇakathā nāma kāti āha ‘‘eko’’tiādi. Esā hi gāme appakampi telaṃ vā pūvakhaṇḍaṃ vā passitvā vā labhitvā vā bahukaṃ katvā pūraṇavasena kathitattā pūraṇakathā nāma. Bahukāni telāni vā pūve vā passantopi labhantopi appakaṃ katvā ūnavasena kathitattā ūnakathāpi atthīti sakkā vattuṃ. Aṭṭhakathāsu pana avuttattā vīmaṃsitvā gahetabbaṃ. Bahukāya pūraṇassa atthassa ūnavasena pavattā kathā ūnakathāti viggaho kātabboti. Paṭhamaṃ.

2. Omasavāda sikkhāpadaṃ

12. Dutiye masadhātu vijjhanatthe pavattati ‘‘omaṭṭhaṃ ummaṭṭha’’ntiādīsu (saṃ. ni. aṭṭha. 1.1.21) viyāti dassento āha ‘‘omasantīti ovijjhantī’’ti.

13. ‘‘Idaṃ vatthu’’nti padaṃ ‘‘āharī’’ti pade kammaṃ. Nanditabboti nando vaṇṇabalādi, so etassatthīti nandī. Visālāni mahantāni visāṇāni etassatthīti visālo, nandī ca so visālo ceti nandivisāloti vacanatthaṃ dasseti ‘‘nandivisālo nāmā’’tiādinā. Soti nandivisālo, ‘‘āhā’’ti pade kattā. Tatthevāti yuñjitaṭṭhāneyeva. Ahetukapaṭisandhikālepīti pi-saddo anuggahatthavācako, pageva dvihetuka tihetuka paṭisandhikāleti attho. ‘‘Tena cā’’ti cakārassa avuttasampiṇḍanatthattā ‘‘attano kammena cā’’ti atthaṃ sampiṇḍetīti āha ‘‘attano kammena cā’’ti. Attanoti nandivisālassa.

15. Etthāti etissaṃ padabhājaniyaṃ, ‘‘āhā’’ti pade ādhāro. ‘‘Yasmā’’ti padaṃ vibhajitukāmo’’ti pade hetu. Aṭṭhuppattiyaṃyeva ‘‘hīnenāpī’’ti vatvā padabhājaniyaṃ avuttattā idaṃ vuttanti daṭṭhabbaṃ. Veṇukārajātīti vilīvakārajāti. Nesādajātīti ettha kevaṭṭajātipi saṅgahitā.

Pu vuccati karīsaṃ, taṃ kusati apanetīti pukkuso. Pupphaṃ vuccati karīsaṃ, kusumaṃ vā, taṃ chaḍḍetīti pupphachaḍḍako.

Kuṭati chindatīti koṭṭho, soyeva koṭṭhako. Yakārabhakāre ekato yojetvā ‘‘yabhā’’ti yo akkoso atthi, eso hīno nāma akkosoti yojanā.

16. Sabbapadesūti nāmādīsu sabbapadesu. Etthāti imasmiṃ sikkhāpade. Alikanti asaccaṃ, micchāvācanti sambandho. Yopi vadatīti yojanā.

26. Pariharitvāti parimukhaṃ kathanaṃ apanetvā. Davaṃ parihāsaṃ kāmetīti davakāmo, tassa bhāvo davakamyaṃ, taṃyeva davakamyatā. Anupasampannanti ettha akārassa sadisatthamaggahetvā aññatthova gahetabboti āha ‘‘ṭhapetvā bhikkhu’’ntiādi. Yadi hi sadisattho bhaveyya, sāmaṇerova anupasampanno nāma siyā saṇṭhānena ca purisabhāvena ca sadisattā, tasmā aññatthova gahetabboti daṭṭhabbaṃ. Sabbasattāti ettha sabbasaddo anavasesattho manusse upādāya vacanatthajānanājānanapakatikānaṃ sabbasattānampi gahitattā.

35. Atthapurekkhāro nāmāti veditabboti sambandho. Sikkhāpadamapekkhiya napuṃsakaliṅgavasena ‘‘kiriya’’ntiādi vuttaṃ. Āpattimapekkhiya itthiliṅgavasena ‘‘kiriyā’’tiādi vuttaṃ. Vajjakammasaddā sikkhāpadamapekkhantāpi āpatti, mapekkhantāpi niyatanapuṃsakaliṅgattā napuṃsakāyeva, tasmā te dve āpattiṭṭhāne na vuttāti daṭṭhabbanti. Dutiyaṃ.

3. Pesuññasikkhāpadaṃ

36. Tatiye ‘‘jātabhaṇḍanāna’’nti vattabbe agyāhitotiādīsu viya visesanaparanipātavasena ‘‘bhaṇḍanajātāna’’nti vuttanti āha ‘‘sañjātabhaṇḍanāna’’nti. ‘‘Pubbabhāgo’’ti vatvā tassa sarūpaṃ dasseti ‘‘iminā ca iminā cā’’tiādinā. Viruddhaṃ vadati etenāti vivādo, viggāhikakathā, taṃ āpannāti vivādāpannā, tesaṃ. Pisati sañcuṇṇetīti pisuṇo, puggalo, tassa idanti pesuññaṃ, vacananti atthaṃ dassento āha ‘‘pesuññanti pisuṇavāca’’nti.

37. Bhikkhupesuññeti bhikkhūnaṃ santikaṃ upasaṃhaṭe pesuññavacaneti chaṭṭhīsamāso.

38. ‘‘Disvā’’ti padaṃ ‘‘bhaṇantassā’’ti pade pubbakālakiriyā, dassanaṃ hutvāti attho. Tatiyaṃ.

4. Padasodhammasikkhāpadaṃ

44. Catutthe paṭimukhaṃ ādarena suṇantīti patissā, na patissā appatissāti dassento āha ‘‘appatissavā’’ti.

45. ‘‘Padaso’’ti ettha so-paccayo vicchatthavācakoti āha ‘‘padaṃ pada’’nti. Tatthāti tesu catubbidhesu. Padaṃ nāma idha atthajotakaṃ vā vibhatyantaṃ vā na hoti, atha kho lokiyehi lakkhito gāthāya catutthaṃso pādova adhippetoti āha ‘‘padanti eko gāthāpādo’’ti. Anu pacchā vuttapadattā dutiyapādo anupadaṃ nāma. Anu sadisaṃ byañjanaṃ anubyañjananti atthaṃ dasseti ‘‘anubyañjana’’ntiādinā. Byañjanasaddo pada-pariyāyo. Yaṃkiñci padaṃ anubyañjanaṃ nāma na hoti, purimapadena pana sadisaṃ pacchimapadameva anubyañjanaṃ nāma.

Vācento hutvā niṭṭhāpetīti yojanā. ‘‘Ekamekaṃ pada’’nti padaṃ ‘‘niṭṭhāpetī’’ti pade kāritakammaṃ. ‘‘Therenā’’ti padaṃ ‘‘vutte’’ti pade kattā, ‘‘ekato’’ti pade sahattho. Sāmaṇero apāpuṇitvā bhaṇatīti sambandho. Mattamevāti ettha evasaddo mattasaddassa avadhāraṇatthaṃ dasseti, tena pakāraṃ paṭikkhipati. ‘‘Anicca’’nti ca ‘‘aniccā’’ti ca dvinnaṃ padānaṃ satipi liṅgavisesatte anubyañjanattā āpattimokkho natthīti āha ‘‘anubyañjanagaṇanāya pācittiyā’’ti.

Brahmajālādīnīti ettha ādisaddena sāmaññaphalasuttādīni dīghasuttāni (dī. ni. 1.150 ādayo) saṅgahitāni. Casaddena oghataraṇasuttādīni saṃyuttasuttāni (saṃ. ni. 1.1) ca cittapariyādānasuttādīni aṅguttarasuttāni (a. ni. 1.2 ādayo) ca saṅgahitāni. Soti devatābhāsito veditabboti yojanā.

Kiñcāpi vadatīti sambandho. Ettha ca kiñcāpisaddo garahatthavācako, panasaddo anuggahatthavācako. Meṇḍakamilindapañhesūti meṇḍakapañhe ca milindapañhe ca. Yanti suttaṃ vuttanti sambandho. Ārammaṇakathā buddhikakathā daṇḍakakathā ñāṇavatthukathāti yojetabbaṃ peyyālavasena vuttattā. Imāyo pakaraṇāni nāmāti vadanti. Mahāpaccariyādīsu vatvā pariggahitoti yojanā. Yanti suttaṃ.

48. Tatrāti ‘‘ekato uddisāpento’’ti vacane. Uddisāpentīti ācariyaṃ desāpenti bahukattāramapekkhiya bahuvacanavasena vuttaṃ. Tehīti upasampannānupasampannehi. Dvepīti upasampanno ca anupasampanno ca.

Upacāranti dvādasahatthūpacāraṃ. Yesanti bhikkhūnaṃ. Palāyanakaganthanti parivajjetvā gacchantaṃ pakaraṇaṃ. Sāmaṇero gaṇhātīti yojanā.

Opātetīti avapāteti, gaḷitāpetīti attho. Suttepīti veyyākaraṇasuttepi. Tanti yebhuyyena paguṇaganthaṃ. Parisaṅkamānanti sārajjamānaṃ. Yaṃ pana vacanaṃ vuttanti sambandho. Kiriyasamuṭṭhānattāti imassa sikkhāpadassa kiriyasamuṭṭhānattāti. Catutthaṃ.

5. Sahaseyyasikkhāpadaṃ

49. Pañcame muṭṭhā sati etesanti muṭṭhassatī. Natthi sampajānaṃ etesanti asampajānā. Bhavaṅgotiṇṇakāleti niddokkamanakāle.

50. ‘‘Pakatiyā’’ti padaṃ ‘‘dentī’’ti pade visesanaṃ. Te bhikkhū dentīti sambandho. ‘‘Gāravenā’’ti padañca ‘‘sikkhākāmatāyā’’ti padañca ‘‘dentī’’ti pade hetu. Sīsassa upadhānaṃ ussīsaṃ, tassa karīyate ussīsakaraṇaṃ, taṃyeva attho payojanaṃ ussīsakaraṇattho, tadatthāya. Tatrāti purimavacanāpekkhaṃ, ‘‘sikkhākāmatāyā’’ti vacaneti attho. Nidassananti seso. Atha vā sikkhākāmatāyāti paccatte bhummavacanaṃ. ‘‘Idampissa hoti sīlasmi’’ntiādīsu (dī. ni. 1.195 ādayo) viya. Idampi sikkhākāmatāya ayaṃ sikkhākāmatā sikkhākāmabhāvo hotīti yojanā. Esa nayo ‘‘tatridaṃ samantapāsādikāya samantapāsādikattasmi’’ntiādīsupi. Bhikkhū khipantīti yojanā. Tanti āyasmantaṃ rāhulaṃ. Athāti khipanato pacchā. Idanti vatthu. Sammuñcanikacavarachaḍḍanakāni sandhāya vuttaṃ. Tenāyasmatā rāhulena pātitaṃ nu khoti yojanā. So panāyasmā gacchatīti sambandho. Aparibhogā aññesanti aññehi na paribhuñjitabbā.

51. ti saccaṃ, yasmā vā. Sayanaṃ seyyā, kāyapasāraṇakiriyā, sayanti etthāti seyyā, mañcapīṭhādi. Tadubhayampi ekasesena vā sāmaññaniddesena vā ekato katvā ‘‘sahaseyya’’nti vuttanti dassento āha ‘‘seyyā’’tiādi. Tatthāti dvīsu seyyāsu. Tasmāti yasmā dve seyyā dassitā, tasmā. ‘‘Sabbacchannā’’tiādinā lakkhaṇaṃ vuttanti yojanā. Pākaṭavohāranti loke viditaṃ vacanaṃ. Dussakuṭiyanti dussena chāditakuṭiyaṃ. Aṭṭhakathāsu yathāvutte pañcavidhacchadaneyeva gayhamāne ko dosoti āha ‘‘pañcavidhacchadaneyevā’’tiādi. Yaṃ pana senāsanaṃ parikkhittanti sambandho. Pākārena vāti iṭṭhakasilādārunā vā. Aññena vāti kilañjādinā vā. Vatthenapīti pisaddo pageva iṭṭhakādināti dasseti. Yassāti senāsanasaṅkhātāya seyyāya. Uparīti vā samantatoti vā yojanā. Ekena dvārena pavisitvā sabbapāsādassa vaḷañjitabbataṃ sandhāya vuttaṃ ‘‘ekūpacāro’’ti. Satagabbhaṃ vā catussālaṃ ekūpacāraṃ hotīti sambandho. Tanti senāsanasaṅkhātaṃ seyyaṃ.

Tatthāti senāsanasaṅkhātāyaṃ seyyāyaṃ. Sambahulā sāmaṇerā sace honti, eko bhikkhu sace hotīti yojanā. ‘‘Sāmaṇerā’’ti idaṃ paccāsannavasena vuttaṃ, upalakkhaṇavasena vā aññehipi sahaseyyānaṃ āpattisambhavato. Teti sāmaṇerā. Sabbesanti bhikkhūnaṃ. Tassāti sāmaṇerassa. Eseva nayoti eso eva nayo, na añño nayoti attho. Atha vā eseva nayoti eso iva nayo, eso etādiso nayo iva ayaṃ nayo daṭṭhabboti attho.

Api cāti ekaṃsena. Etthāti imasmiṃ sikkhāpade. Catukkanti ekāvāsaekānupasampannaṃ, ekāvāsanānupasampannaṃ, nānāvāsaekānupasampannaṃ, nānāvāsanānupasampannanti catusamūhaṃ, catuparimāṇaṃ vā. Yoti bhikkhu. Hisaddo vitthārajotako, taṃ vacanaṃ vitthārayissāmīti attho, vitthāro mayā vuccateti vā. Devasikanti divase divase. Ṇikapaccayo hi vicchatthavācako. Yopi sahaseyyaṃ kappeti, tassāpi āpattīti yojetabbo. Tatrāti ‘‘tiracchānagatenāpī’’ti vacane.

‘‘Apadānaṃ ahimacchā, dvipadānañca kukkuṭī;

Catuppadānaṃ majjārī, vatthu pārājikassimā’’ti. (pārā. aṭṭha. 1.55);

Imaṃ gāthaṃ sandhāya vuttaṃ ‘‘vuttanayenevā’’ti. Tasmāti yasmā veditabbo, tasmā. Godhāti kuṇḍo. Biḷāloti ākhubhujo. Maṅgusoti nakulo.

Asambaddhabhittikassa katapāsādassāti yojanā. Tulāti ettha tulā nāma thambhāna, mupari dakkhiṇuttaravitthāravasena ṭhapito dāruviseso thalati thambhesu patiṭṭhātīti katvā. Tā pana heṭṭhimaparicchedato tisso, ukkaṭṭhaparicchedena pana pañcasattanavādayo. Nānūpacāre pāsādeti sambandho.

Vāḷasaṅghāṭādīsūti vāḷarūpaṃ dassetvā katesu saṅghāṭādīsu. Ādisaddena tulaṃ saṅgaṇhāti. Ettha ca saṅghāṭo nāma tulāna, mupari pubbapacchimāyāmavasena ṭhapito kaṭṭhaviseso sammā ghaṭenti ettha gopānasyādayoti katvā. Te pana tayo honti. Nibbakosabbhantareti chadanakoṭiabbhantare. Parimaṇḍalaṃ vā caturassaṃ vā senāsanaṃ hotīti sambandho. Tatrāti tasmiṃ senāsane. Aparicchinno gabbhassa upacāro etesanti aparicchinnagabbhūpacārā sabbagabbhā, te pavisantīti attho. Nipannānaṃ bhikkhūnanti yojanā. Tatrāti tasmiṃ pamukhe. Pamukhassa sabbacchannattā, sabbaparicchannattā ca āpattiṃ karotīti yojanā. Nanu pamukhe channameva atthi, no paricchannanti āha ‘‘gabbhaparikkhepo’’tiādi. ti saccaṃ.

Yaṃ pana andhakaṭṭhakathāyaṃ vuttanti sambandho. Jagatīti pathaviyā ca mandirālindavatthussa ca nāmametaṃ. Idha pana mandirālindavatthusaṅkhātā bhūbhedā gahitā. Tatthāti andhakaṭṭhakathāyaṃ. Kasmā pāḷiyā na sametīti āha ‘‘dasahatthubbedhāpī’’tiādi. ti yasmā. Tatthāti andhakaṭṭhakathāyaṃ. Yepi mahāpāsādā hontīti yojanā. Tesupīti mahāpāsādesupi.

Sudhāchadanamaṇḍapassāti ettha ‘‘sudhā’’ti idaṃ upalakkhaṇavasena vuttaṃ yena kenaci chadanamaṇḍapassāpi adhippetattā. Maṇḍaṃ vuccati sūriyarasmi, taṃ pāti rakkhati, tato vā jananti maṇḍapaṃ. Nanu ekūpacāraṃ hoti pākārassa chiddattāti āha ‘‘na hī’’tiādi. ti saccaṃ, yasmā vā. Vaḷañjanatthāya evāti evakāro yojetabbo. Tenāha ‘‘na vaḷañjanūpacchedanatthāyā’’ti. Atha vā ‘‘saddantaratthāpohanena saddo atthaṃ vadatī’’ti (udā. aṭṭha. 1; dī. ni. ṭi. 1.1; ma. ni. ṭī. 1.mūlapariyāyasuttavaṇṇanā; saṃ. ni. ṭī. 1.1.oghataraṇasuttavaṇṇanā; a. ni. ṭī. 1.1.rupādivaggavaṇṇanā) vuttattā ‘‘na vaḷañjanūpacchedanatthāyā’’ti vuttaṃ. Kavāṭanti ettha dvārameva adhippetaṃ pariyāyena vuttattā, asati ca dvāre kavāṭassābhāvato. Saṃvaraṇavivaraṇakāle kavati saddaṃ karotīti kavāṭaṃ.

Tatrāti ‘‘ekūpacārattā’’ti vacane. Yassāti paravādino. Anuyogo siyāti yojanā. Idhāti imasmiṃ sahaseyyasikkhāpade, vuttanti sambandho. Tatthāti pihitadvāre gabbhe. Soti paravādī. Sabbacchannattā āpatti iti vutteti yojanā. Eseva nayo ‘‘sabbaparicchannatā na hotī’’ti etthāpi. Paccāgamissatīti pati āgamissati, puna āgamissatīti attho.

Byañjanamattenevāti ‘‘sabbacchannā’’tiādiakkharapadamatteneva, na atthavasena. ‘‘Evañca satī’’ti iminā abyāpitadosaṃ dasseti. Tatoti anāpattito, parihāyeyyāti sambandho. Tasmāti yasmā aniyatesu vuttaṃ, tasmā. Tatthāti aniyatesu. Idhāpīti imasmiṃ sikkhāpadepi. Yaṃ yanti senāsanaṃ. Sabbatthāti sabbesu senāsanesu, sahaseyyāpatti hotīti sambandho.

53. Dvīsu aṭṭhakathāvādesu mahāaṭṭhakathāvādova yuttoti so pacchā vutto.

Imināpīti senambamaṇḍapenāpi. Etanti jagatiyā aparikkhittataṃ. Yathāti yaṃsaddattho tatiyantanipāto, yena senambamaṇḍapenāti atthoti. Pañcamaṃ.

6. Dutiyasahaseyyasikkhāpadaṃ

55. Chaṭṭhe āgantukā vasanti etthāti āvasatho, āvasatho ca so agārañceti āvasathāgāranti dassento āha ‘‘āgantukānaṃ vasanāgāra’’nti. Manussānaṃ santikā vacanaṃ sutvāti vacanaseso yojetabbo. Sāṭakanti uttarasāṭakaṃ, nivatthavatthantipi vadanti. Accāgammāti tvāpaccayantapadassa sambandhaṃ dassetumāha ‘‘pavatto’’ti. Yathā omasavādasikkhāpade akkosetukāmatāya khattiyaṃ ‘‘caṇḍālo’’ti vadato alikaṃ bhaṇatopi musāvādasikkhāpadena anāpatti, omasavādasikkhāpadeneva āpatti, evamidhāpi mātugāmena saha sayato paṭhamasahaseyyasikkhāpadena anāpatti, imināva āpattīti daṭṭhabbanti. Chaṭṭhaṃ.

7. Dhammadesanāsikkhāpadaṃ

60. Sattame mahādvāreti bahi ṭhite mahādvāre. Āgamma, pavisitvā vā vasanaṭṭhānattā ovarako āvasatho nāmāti āha ‘‘ovarakadvāre’’ti. Suniggatenāti suṭṭhu bahi nikkhamitvā gatena saddena. ‘‘Aññātu’’nti padassa ‘‘na ñātu’’nti atthaṃ paṭikkhipanto āha ‘‘ājānitu’’nti. Iminā nakāravikāro aiti nipāto na hoti, āiti upasaggoti pana dasseti. ‘‘Viññunā purisenā’’ti ettakameva avatvā ‘‘purisaviggahenā’’ti vadanto manussapurisaviggahaṃ gahetvā ṭhitena yakkhena petena tiracchānagatena saddhiṃ ṭhitāya mātugāmassa desetuṃ na vaṭṭatīti dasseti. Na yakkhenāti yakkhena saddhiṃ ṭhitāya mātugāmassa desetuṃ na vaṭṭatīti yojanā. Esa nayo ‘‘na petena, na tiracchānagatenā’’ti etthāpi.

66. Chappañcavācāhīti ettha ‘‘pañcā’’ti vācāsiliṭṭhavasena vuttaṃ kassaci payojanassābhāvā. Tatthāti ‘‘chappañcavācāhī’’ti pade. Eko gāthāpādo ekā vācāti vadanto cuṇṇiye vibhatyantaṃ ekaṃ padaṃ ekā vācā nāmāti dasseti, atthajotakapadaṃ vā vākyapadaṃ vā na gahetabbaṃ. ‘‘Ekaṃ padaṃ pāḷito, pañca aṭṭhakathāto’’ti iminā ‘‘dve padāni pāḷito, cattāri aṭṭhakathāto’’tiādinayopi gahetabbo. Chapadānatikkamoyeva hi pamāṇaṃ. Tasminti ettha sati vibhattivipallāse liṅgassāpi vipallāso hoti ‘‘tasmi’’nti pulliṅgena vuttattā. Sati ca vibhattivipallāse ‘‘tassā’’ti itthiliṅgabhāvena pavattā. ‘‘Mātugāmassā’’ti niyatapulliṅgāpekkhanassa asambhavato atthavasena ‘‘ekissā’’ti itthiliṅgabhāvena vuttaṃ. Iminā bhedaliṅganissito visesanavisesyopi atthīti dasseti. Tumhākanti niddhāraṇasamudāyo. ‘‘Suṇāthā’’ti avatvā ābhogopi vaṭṭatīti āha ‘‘paṭhama’’ntiādi. Paṭhamanti ca paṭhamameva. Tena vuttaṃ ‘‘na pacchā’’ti. Puṭṭho hutvā bhikkhu kathetīti yojanāti. Sattamaṃ.

8. Bhūtārocanasikkhāpadaṃ

67. Aṭṭhame tatthāti catutthapārājikasikkhāpade. Idhāti bhūtārocanasikkhāpade. ti saccaṃ, yasmā vā. Payuttavācāti paccayehi yuttā vācā. Tathāti tato guṇārocanakāraṇā, ariyā sādiyiṃsūti yojanā.

Yatasaddānaṃ niccasambandhattā vuttaṃ ‘‘ye’’tiādi. Sabbepīti puthujjanāriyāpi. Bhūtanti vijjamānaṃ. Kasmā sabbepi paṭijāniṃsu, nanu ariyehi attano guṇānaṃ anārocitattā na paṭijānitabbanti āha ‘‘ariyānampī’’tiādi. ti saccaṃ, yasmā vā. Ariyānampi abbhantare uttarimanussadhammo yasmā bhūto hoti, tasmā sabbepi ‘‘bhūtaṃ bhagavā’’ti paṭijāniṃsūti yojanā. Yasmā bhāsito viya hoti, tasmāti yojanā. Ariyā paṭijāniṃsūti sambandho. Anādīnavadassinoti dosassa adassanadhammā. Tehīti ariyehi, bhāsitoti sambandho. Yaṃ piṇḍapātaṃ uppādesunti yojanā. Aññeti puthujjanā. Sabbasaṅgāhikenevāti sabbesaṃ puthujjanāriyānaṃ saṅgahaṇe pavatteneva. Sikkhāpadavibhaṅgepīti sikkhāpadassa padabhājaniyepi. Tatthāti catutthapārājike. Idhāti imasmiṃ sikkhāpade.

77. Uttarimanussadhammameva sandhāya vuttaṃ, na sutādiguṇanti attho. Antarā vāti parinibbānakālato aññasmiṃ kāle vā. Atikaḍḍhiyamānenāti atinippīḷiyamānena. Ummattakassāti idaṃ panāti ettha iti-saddo ādyattho. Tena ‘‘khittacittassā’’tiādiṃ saṅgaṇhāti. Diṭṭhisampannānanti maggapaññāya, phalapaññāya ca sampannānaṃ. Anāpattīti pācittiyāpattiyā anāpatti na vattabbā, āpattiyeva hoti, tasmā ‘‘ummattakassa anāpattī’’ti na vattabbanti adhippāyoti. Aṭṭhamaṃ.

9. Duṭṭhullārocanasikkhāpadaṃ

78. Navame tatrāti tassaṃ ‘‘duṭṭhullā nāmā’’tiādipāḷiyaṃ, tāsu vā pāḷiaṭṭhakathāsu. Vicāraṇāti vīmaṃsanā. Upasampannasaddeti upasampannasaddatthabhāve. Ettha hi sadde vuccamāne avinābhāvato saddena atthopi vutto, vināpi bhāvapaccayena bhāvatthassa ñātabbattā bhāvopi gahetabbo, tasmā vuttaṃ ‘‘upasampannasaddatthabhāve’’ti. Eseva nayo ‘‘duṭṭhullasadde’’ti etthāpi. Etaṃ parimāṇaṃ yassāti etaṃ, ‘‘terasa saṅghādisesā’’ti vacanaṃ. Etaṃ eva vattabbaṃ, na ‘‘cattāri ca pārājikānī’’ti idanti attho. Tatthāti pāḷiyaṃ. Kassaci vimati bhaveyya, kiṃ bhaveyyāti yojanā. Āpattiṃ ārocentena akkosantassa samānattā vuttaṃ ‘‘evaṃ satī’’tiādi. Pācittiyameva cāti casaddo byatirekattho, na dukkaṭaṃ āpajjatīti attho. ti saccaṃ. Etanti pācittiyāpajjanataṃ, ‘‘asuddho hoti…pe… omasavādassā’’ti vacanaṃ vā, vuttanti sambandho. Etthāti pāḷiyaṃ. Aṭṭhakathācariyāveti ettha evakāro aṭṭhānayogo, pamāṇanti ettha yojetabbo, kāraṇamevāti attho. Tena vuttaṃ ‘‘na aññā vicāraṇā’’ti. Atha vā aññāti sāmyatthe paccattavacanametaṃ, na aññesaṃ vicāraṇā pamāṇanti attho. Evañhi sati evakāro ṭhānayogova. Pubbepi cāti ganthārambhakālepi ca.

Etanti aṭṭhakathācariyānaṃ pamāṇataṃ. Saṃvaratthāya eva, anāpajjanatthāya eva ca anuññātanti yojanā. Tenāha ‘‘na tassa’’tyādi. Tasmāti yasmā bhikkhubhāvo nāma na atthi, tasmā suvuttamevāti sambandho.

80. ti bhikkhusammuti, saṅghena kātabbāti yojanā. Katthacīti kismiñci ṭhāne. Idhāti imasmiṃ sikkhāpade. ‘‘Vuttattā’’ti padaṃ ‘‘kātabbā’’ti pade hetu. Esāti eso bhikkhu. Hitesitāyāti hitassa esitāya, atthassa icchatāyāti attho.

82. Sesānīti ādimhi pañcasikkhāpadato sesāni upari pañca sikkhāpadāni. Assāti anupasampannassa. Ghaṭetvāti sambandhaṃ katvāti. Navamaṃ.

10. Pathavīkhaṇanasikkhāpadaṃ

86. Dasame bhagavā dassetīti yojanā. Etthāti pathaviyaṃ. Tatthāti tesu pāsāṇādīsu. Muṭṭhippamāṇatoti khaṭakapamāṇato. ti adaḍḍhapathavī. Hatthikucchiyanti evaṃnāmake ṭhāne. Ekapacchipūraṃ pathavinti sambandho. Tesaṃyevāti appapaṃsuappamattikāpadānaṃ eva. ti saccaṃ, yasmā vā. Etanti yebhuyyenapāsāṇādipañcakaṃ. Tanti kusītaṃ. Āṇāpetvāti ettha ‘‘āṇa pesane’’ti dhātupāṭhesu vuttattā āṇadhātuyeva pesanasaṅkhātaṃ hetvatthaṃ vadati, na ṇāpepaccayo, so pana dhātvattheyeva vattati. Na hi tassa visuṃ vutto abhidheyyo atthi dhātvatthato aññassa abhidheyyassābhāvā. Tāvāti paṭhamaṃ pāḷimuttakavinicchayassa, tato vā.

Pokkharaṃ padumaṃ netīti pokkharaṇī. ‘‘Sodhentehī’’ti padaṃ ‘‘ussiñcituṃ apanetu’’nti padesu bhāvakattā. Yoti ‘‘tanukaddamo’’ti padena yojetabbo. Yo tanukaddamoti hi attho. Kuṭehīti ghaṭehi. Ussiñcitunti ukkhipitvā, uddharitvā vā siñcituṃ. Tatrāti sukkhakaddame, ‘‘yo’’ti pade avayavīādhāro. Yoti sukkhakaddamo.

Taṭanti kūlaṃ. Udakasāmantāti udakassa samīpe. Omakacatumāsanti catumāsato ūnakaṃ. Ovaṭṭhanti devena ovassitaṃ hoti saceti yojanā. Patatīti taṭaṃ patati. Udakeyevāti pakatiudakeyeva. Udakassāti vassodakassa. Tatthāti pāsāṇapiṭṭhiyaṃ. Paṭhamamevāti soṇḍikhaṇanato paṭhamaṃ eva. Udake pariyādiṇṇeti udake sukkhe. Pacchāti udakapūrato pacchā. Tatthāti soṇḍiyaṃ. Udakeyevāti mūlaudakeyeva. Udakanti āgantukaudakaṃ. Allīyatīti piṭṭhipāsāṇe laggati. Tampīti sukhumarajampi. Akatapabbhāreti vaḷañjena akate pabbhāre. Upacikāhi vamīyati, gharagoḷikādayo vā satte vamatīti vammiko.

Gāvīnaṃ khuro kaṇṭakasadisattā gokaṇṭako nāma, tena chinno kaddamo ‘‘gokaṇṭako’’ti vuccati. Acchadanaṃ vā vinaṭṭhacchadanaṃ vā purāṇasenāsanaṃ hotīti yojanā. Tatoti purāṇasenāsanato, gaṇhituṃ vaṭṭatīti sambandho. Avasesanti vinaṭṭhacchadanato. Avasesaṃ iṭṭhakaṃ gaṇhāmi iti saññāyāti yojetabbo. Tenāti iṭṭhakādinā. Yā yāti mattikā. Atintāti anallā, akilinnāti attho.

Tasminti mattikāpuñje. Sabboti sakalo mattikāpuñjo. Assāti mattikāpuñjassa. ‘‘Kappiyakārakehī’’ti padaṃ ‘‘apanāmetvā’’ti pade kāritakammaṃ. Kasmā vaṭṭatīti āha ‘‘udakenā’’tiādi. ti saccaṃ, yasmā vā.

Tatthāti mattikāpākāre. Aññampīti maṇḍapathambhato aññampi. Tena apadesenāti tena pāsāṇādipavaṭṭanalesena.

Passāvadhārāyāti muttasotāya. Kattarayaṭṭhiyāti kattaradaṇḍena. Ettha hi kattarayati aṅgapaccaṅgānaṃ sithilabhāvena sithilo hutvā bhavatīti katvā kattaro vuccati jiṇṇamanusso, tena ekantato gahetabbattā kattarena gahitā yaṭṭhi, kattarassa yaṭṭhīti vā katvā kattarayaṭṭhi vuccati kattaradaṇḍo. Dantajapaṭhamakkharena sajjhāyitabbo. Vīriyasampaggahaṇatthanti vīriyassa suṭṭhu paggaṇhanatthaṃ, vīriyassa ukkhipanatthanti attho. Keci bhikkhūti yojanā.

87. Tatrāpīti iṭṭhakakapālādīsupi. ti saccaṃ. Tesaṃ anupādānattāti tesaṃ iṭṭhakādīnaṃ aggissa anindhanattā. ti saccaṃ, yasmāvā. Tānīti iṭṭhakādīni. Avisayattāti āpattiyā anokāsattā. Tiṇukkanti tiṇamayaṃ ukkaṃ. Tatthevāti mahāpaccariyaṃ eva. Arīyati agginipphādanatthaṃ ghaṃsīyati etthāti araṇī, heṭṭhā nimanthanīyadāru. Saha dhanunā eti pavattatīti sahito, upari nimanthanadāru. Araṇī ca sahito ca araṇīsahito, tena aggiṃ nibbattetvāti yojanā. Yathā kariyamāne na ḍayhati, tathā karohīti sambandho.

88. Āvāṭaṃ jānāti āvāṭaṃ kātuṃ, khaṇituṃ vā jānāhīti attho. ‘‘Evaṃ mahāmattikaṃ jāna, thusamattikaṃ jānā’’ti etthāpi yathālābhaṃ sampadānavācakapadaṃ ajjhāharitvā yojanā kātabbā. ti pathavī. Tenāti pavaṭṭanādināti. Dasamaṃ.

Musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpada-atthayojanā

89. Dutiyavaggassa paṭhame tassāti devatāya. Ukkhittaṃ pharasunti uddhaṃ khittaṃ kuṭhāriṃ. Niggahetunti saṇṭhātuṃ, nivattetuṃ vā. Cakkhuvisayātīteti pasādacakkhussa gocarātikkante. Mahārājasantikāti vessavaṇamahārājassa santikā. Thanamūleyevāti thanasamīpeyeva. Himavanteti himauggiraṇe vane, himayutte vā. Tatthāti himavante, devatāsannipāte vā. Rukkhadhammoti rukkhasabhāvo. Rukkhadhammo ca nāma chedanabhedanādīsu rukkhānaṃ acetanattā kopassa akaraṇaṃ, tasmiṃ rukkhadhamme ṭhitā devatā rukkhadhamme ṭhitā nāma, chedanabhedanādīsu rukkhassa viya rukkhaṭṭhakadevatāya akopanaṃ rukkhadhamme ṭhitā nāmāti adhippāyo. Tatthāti tāsu sannipātadevatāsu. Itīti imassa alabhanassa, imasmiṃ alabhane vā, ādīnavanti sambandho. Bhagavato cāti ca-saddo ‘‘pubbacarita’’nti ettha yojetabbo. Imañca ādīnavaṃ addasa, bhagavato pubbacaritañca anussarīti vākyasampiṇḍanavasena yojanā kātabbā. Tenāti dassanānussaraṇakāraṇena. Assāti devatāya. Saṃvijjati pitā assāti sapitiko, putto. (Tāvāti ativiya, paṭisañcikkhantiyāti sambandho) ‘‘mariyādaṃ bandhissatī’’ti vatvā tassa atthaṃ dassento āha ‘‘sikkhāpadaṃ paññapessatī’’ti. Iti paṭisañcikkhantiyā assā devatāya etadahosīti yojanā.

Yoti yo koci jano. Veti ekantena. Uppatitanti uppajjanavasena attano upari patitaṃ. Bhantanti bhamantaṃ dhāvantaṃ, vārayeti nivāreyya niggaṇheyyāti attho. Tanti janaṃ. Ayaṃ panettha yojanā – sārathi bhantaṃ rathaṃ vāraye iva, tathā yo ve uppatitaṃ kodhaṃ vāraye, taṃ ahaṃ sārathiṃ iti brūmi. Itaro kodhanivārakato añño rājauparājādīnaṃ sārathibhūto jano rasmiggāho rajjuggāho nāmāti.

Dutiyagāthāya vejjo visaṭaṃ vitthataṃ sappavisaṃ sappassa āsīvisassa visaṃ garaḷaṃ osadhehi bhesajjena, mantena ca vineti iva, tathā yo bhikkhave uppatitaṃ kodhaṃ mettāya vineti, so bhikkhu urago bhujago purāṇaṃ pure bhavaṃ jiṇṇaṃ purāṇattā jiṇṇaṃ tacaṃ jahāti iva, tathā orapāraṃ apārasaṅkhātaṃ pañcorambhāgiyasaṃyojanaṃ jahātīti yojanā kātabbā.

Tatrāti dvīsu gāthāsu. Vatthu pana vinaye ārūḷhanti yojanā. Athāti pacchā. Yassa devaputtassāti yena devaputtena. Pariggahoti paricchinditvā gahito. Soti devaputto. Tatoti upagamanato. Yadā hoti, tadāti yojanā. Mahesakkhadevatāsūti mahāparivārāsu devatāsu, mahātejāsu vā. Paṭikkamantīti apenti. Devatā yampi pañhaṃ pucchantīti yojanā. Tatthevāti attano vasanaṭṭhāneyeva. Upaṭṭhānanti upaṭṭhānatthāya, sampadānatthe cetaṃ upayogavacanaṃ. Atha vā upagantvā tiṭṭhati etthāti upaṭṭhānaṃ, bhagavato samīpaṭṭhānaṃ, taṃ āgantvāti attho. Nanti taṃ, ayameva vā pāṭho.

90. ‘‘Bhavantī’’ti iminā virūḷhe mūle nīlabhāvaṃ āpajjitvā vaḍḍhamānake taruṇarukkhagacchādike dasseti. ‘‘Ahuvatthu’’nti iminā pana vaḍḍhitvā ṭhite mahantarukkhagacchādike dasseti. ‘‘Ahuvatthu’’nti ca hiyyattanisaṅkhātāya tthuṃ-vibhattiyā hū-dhātussa ūkārassa uvādeso hoti. Potthakesu pana ‘‘ahuvatī’’ti pāṭho dissati, so apāṭhoti daṭṭhabbo. ‘‘Jāyantī’’ti iminā bhū-dhātussa sattatthabhāvaṃ dasseti, ‘‘vaḍḍhantī’’ti iminā vaḍḍhanatthabhāvaṃ. Etanti ‘‘bhūtagāmo’’ti nāmaṃ. Pīyate yathākāmaṃ paribhuñjīyate, pātabbaṃ paribhuñjitabbanti vā pātabyaṃ, pāsaddo yathākāmaparibhuñjanattho. Tenāha – ‘‘chedanabhedanādīhi yathāruci paribhuñjitabbatāti attho’’ti.

91. ‘‘Idānī’’ti padaṃ ‘‘āhā’’ti pade kālasattamī. Yasminti bīje. Tanti bījaṃ. Pañca bījajātānīti ettha jātasaddassa tabbhāvatthataṃ sandhāya aṭṭhakathāsu evaṃ vuttaṃ. Tabbhāvatthassa ‘‘mūle jāyantī’’ti imāya pāḷiyā asaṃsandanataṃ sandhāya vuttaṃ saṅgahakārena ‘‘na samentī’’ti. Aṭṭhakathācariyānaṃ matena sati jātasaddassa tabbhāvatthabhāve ‘‘mūle jāyantī’’tiādīsu mūle mūlāni jāyantīti doso bhaveyyāti manasi katvā āha ‘‘na hī’’tiādi. ti saccaṃ, yasmā vā. Tānīti rukkhādīni. Tassāti ‘‘bhūtagāmo nāma pañca bījajātānī’’ti padassa. Etanti ‘‘bījajātānī’’ti nāmaṃ. Bījesu jātāni bījajātānīti vutte ‘‘mūle jāyantī’’tiādinā sameti. Etenāti ‘‘bījato’’tiādinā saṅgahoti sambandho.

‘‘Yehī’’ti padaṃ ‘‘jātattā’’ti pade apādānaṃ, hetu vā ‘‘vuttānī’’ti pade karaṇaṃ, kattā vā. Tesanti bījānaṃ. Rukkhādīnaṃ viruhanaṃ janetīti bījaṃ. ‘‘Bījato’’tiādinā kāriyopacārena kāraṇassa dassitattā kāraṇūpacāraṃ padīpeti. Aññānipi yāni vā pana gacchavallirukkhādīni atthi saṃvijjanti, tāni gacchavallirukkhādīni jāyanti sañjāyantīti yojanā. Tānīti gacchavallirukkhādīni. Tañca mūlaṃ, pāḷiyaṃ vuttahaliddādi ca atthi, sabbampi etaṃ mūlabījaṃ nāmāti sambandho. Etthāti bījesu, khandhabījesu vā.

92. Saññāvasenāti ‘‘bīja’’nti saññāvasena. ‘‘Tatthā’’ti padaṃ ‘‘veditabbo’’ti pade ādhāro. ‘‘Yathā’’tiādinā kāraṇopacārena kāriyassa vuttattā phalūpacāraṃ dasseti. Yaṃ bījaṃ vuttaṃ, taṃ dukkaṭavatthūti yojanā. Yadetaṃ ādipadanti yojetabbaṃ. Tenāti ādipadena. Ravīyati bhagavatā kathīyatīti rutaṃ, pāḷi, tassa anurūpaṃ yathārutaṃ, pāḷianatikkantanti attho.

Etthāti ‘‘bīje bījasaññī’’tiādipade, imasmiṃ sikkhāpade vā. Udake ṭhāti pavattatīti udakaṭṭho, evaṃ thalaṭṭhopi. Tatthāti udakaṭṭhathalaṭṭhesu. Sāsapassa mattaṃ pamāṇaṃ assa sevālassāti sāsapamattiko. Tilassa bījapamāṇaṃ assa sevālassāti tilabījako. Pamāṇatthe ko. Ādisaddena saṅkhapaṇakādayo sevāle saṅgaṇhāti. Tattha tilabījapamāṇo jalasaṇṭhito nīlādivaṇṇayutto sevālo tilabījaṃ nāma, sapatto appakaṇḍo ukkhalipidhānādipamāṇo samūlo eko sevālaviseso saṅkho nāma, bhamarasaṇṭhāno nīlavaṇṇo eko sevālaviseso paṇako nāma. Udakaṃ sevatīti sevālo. Tatthāti sevālesu. Yoti sevālo. Patiṭṭhitaṃ sevālanti sambandho. Yattha katthacīti mūle vā naḷe vā patte vā. Uddharitvāti uppāṭetvā. ‘‘Hatthehī’’ti padaṃ ‘‘viyūhitvā’’ti pade karaṇaṃ. ti saccaṃ, yasmā vā. Tassāti sevālassa. Ettāvatāti ito cito ca viyūhanamattena. Yo sevālo nikkhamati, taṃ sevālanti yojanā. Parissāvanantarenāti parissāvanachiddena. Uppalāni asmiṃ gaccheti uppalinī. Padumāni asmiṃ gaccheti paduminī, ino, itthiliṅgajotako ī. Tatthevāti udakeyeva. Tānīti vallītiṇāni. ti saccaṃ, yasmā vā. Anantakoti sāsapamattiko sevālo. So hi natthi attato anto lāmako sevālo etassāti katvā ‘‘anantako’’ti vuccati. Attanāyeva hi sukhumo, tato sukhumo sevālo natthīti adhippāyo. Tatthāti dukkaṭavatthubhāve. Tampīti ‘‘sampuṇṇabhūtagāmaṃ na hotī’’ti vacanampi. Pisaddo mahāpaccariādiaṭṭhakathācariyānaṃ vacanāpekkho. ti saccaṃ, yasmā vā. Na āgato, tasmā na sametīti yojanā. Athāti tasmiṃ anāgate. Etanti anantakasevālādiṃ. Gacchissatīti vadeyyāti sambandho. Tampīti ‘‘gacchissatī’’ti vacanampi. Pisaddo purimaṭṭhakathācariyānaṃ vacanāpekkho.

Abhūtagāmamūlattā tādisassa bījagāmassāti ettha bījagāmo tividho hoti – yo sayaṃ bhūtagāmato hutvā aññampi bhūtagāmaṃ janeti, ambaṭṭhiādiko. Yo pana sayaṃ bhūtagāmato hutvā aññaṃ pana bhūtagāmaṃ na janeti, tālanāḷikerādikhāṇu. Yo pana sayampi bhūtagāmato ahutvā aññampi bhūtagāmaṃ na janeti. Pānīyaghaṭādīnaṃ bahi sevāloti. Bhūtagāmo pana catubbidho hoti – yo sayaṃ bījagāmato hutvā aññampi bījagāmaṃ janeti, etarahi ambarukkhādiko. Yo pana sayaṃ bījagāmato ahutvāva aññaṃ bījagāmaṃ janeti, ādikappakāle ambarukkhādiko. Yo pana sayaṃ bījagāmato hutvā aññaṃ pana bījagāmaṃ na janeti, nīlavaṇṇo phalitakadalīrukkhādiko. Yo pana sayampi bījagāmato ahutvā aññampi bījagāmaṃ na janeti, idha vutto anantakasevālādikoti. Tattha catutthaṃ bhūtagāmaṃ sandhāya vuttaṃ ‘‘abhūtagāmamūlakattā tādisassa bījassā’’ti. Ayaṃ pana tatiyabījagāmassa ca catutthabhūtagāmassa ca viseso – tatiyabījagāme mūlapaṇṇāni na paññāyanti, catutthabhūtagāme tāni paññāyantīti. Mūlapaṇṇānaṃ apaññāyanattā bījagāmoti vutto, tesaṃ paññāyanattā bhūtagāmoti vutto. Itarathā hi virodho bhaveyyāti. Attano vāde pācittiyabhāvato garukaṃ, mahāpaccariādīnaṃ vāde dukkaṭamattabhāvato lahukaṃ. Etanti ṭhānaṃ.

Evaṃ udakaṭṭhaṃ dassetvā thalaṭṭhaṃ dassento āha ‘‘thalaṭṭhe’’tiādi. Thalaṭṭhe vinicchayo evaṃ veditabboti yojanā. Tatthāti haritakhāṇūsu. Uddhaṃ vaḍḍhatīti navasākhāniggamanena chinnato upari vaḍḍhati. Soti khāṇu. Phalitāya kadaliyā khāṇu bījagāmena saṅgahitoti yojanā. Phalaṃ sañjātaṃ etissāti phalitā. Tathāti ‘‘bhūtagāmeneva saṅgahitā’’ti padāni ākaḍḍhati. Yadāti yasmiṃ kāle. Ratanappamāṇāpīti hatthappamāṇāpi. Athāti apādānattho, tato rāsikaraṇato aññanti attho. Bhūmiyaṃ nikhaṇantīti sambandho. ‘‘Mūlesu ceva paṇṇesu cā’’ti ettha casaddo samuccayatthova, na vikappatthoti āha ‘‘mūlamattesu panā’’tiādi.

Bījānīti mūlādibījāni. Ṭhapitāni hontīti sambandho. ‘‘Uparī’’ti padena heṭṭhā mūlāni cāti atthaṃ nayena ñāpeti. Na aṅkure niggatamatteyeva, atha kho harite nīlapaṇṇavaṇṇe jāteyeva bhūtagāmasaṅgaho kātabboti āha ‘‘harite’’tiādi. Tālaṭṭhīnaṃ mūlanti sambandho. Dantasūci viyāti hatthidantasūci viya. Yathā asampuṇṇabhūtagāmo tatiyo koṭṭhāso na āgato, na evaṃ amūlakabhūtagāmo. So pana āgatoyevāti āha ‘‘amūlakabhūtagāme’’ti. Amūlikalatā viya amūlakabhūtagāme saṅgahaṃ gacchatīti attho.

Vandākāti rukkhādanī. Sā hi sayaṃ rukkhaṃ nissāya jāyantīpi attano nissayānaṃ rukkhānaṃ adanattā bhakkhanattā vadīyati thutīyatīti ‘‘vandākā’’ti vuccati. Aññā vāti vandākāya aññā vā. Tanti vandākādiṃ. Tatoti rukkhato. Vananti khuddako gaccho. Pagumboti mahāgaccho. Daṇḍakoti rukkho daṇḍayogato. Tassāpīti amūlikalatāyapi. Ayameva vinicchayoti vandākādikassa vinicchayo viya ayaṃ vinicchayo daṭṭhabboti yojanā. ‘‘Dve tīṇi pattānī’’ti vuttattā ekapatto sañjāyantopi aggabījasaṅgahaṃ gacchatīti attho. ‘‘Anupasampannenā’’ti padaṃ ‘‘littassā’’ti pade kattā. Nidāghasamayeti gimhakāle. Abbohārikoti āpattiyā aṅganti na voharitabbo. Voharituṃ na arahatīti attho. Etanti abbohārikataṃ, ‘‘sace…pe… pamajjitabbā’’ti vacanaṃ vā.

Ahiṃ sappaṃ chādetīti ahicchattaṃ, taṃyeva ahicchattakaṃ. Yathākathañci hi byuppatti, ruḷhiyā atthavinicchayo. Tasmāti tato vikopanato. Tatthāti ahicchattake. Heṭṭhā ‘‘udakapappaṭako’’ti vatvā idha ‘‘rukkhapappaṭikāyapī’’ti vuttattā pappaṭakasaddo dviliṅgoti daṭṭhabbo. Tanti pappaṭikaṃ. Ṭhitaṃ niyyāsanti sambandho. Evaṃ ‘‘lagga’’nti etthāpi. Hatthakukkuccenāti hatthalolena. ‘‘Chindantassāpī’’ti pade hetu.

Vāsatthikenāti vāsaṃ icchantena. ‘‘Ocināpetabbā’’ti pade kattā. Uppāṭentehīti uddharantehi. Tesanti sāmaṇerānaṃ. Sākhaṃ gahitanti sambandho. Ṭhapitassa siṅgīverassāti yojanā.

Chijjanakanti chijjanayuttaṃ, chijjanārahanti attho. ‘‘Caṅkamitaṭṭhānaṃ dassessāmī’’ti iminā vattasīsena caṅkamanaṃ vaṭṭatīti dasseti. ‘‘Bhijjatī’’ti iminā abhijjamāne gaṇṭhipi kātabboti dasseti. Dārumakkaṭakanti makkaṭassa hattho makkaṭo upacārena, makkaṭo viyāti makkaṭako, sadisatthe ko. Dārusaṅkhāto makkaṭako dārumakkaṭako. Taṃ ākoṭentīti sambandho. Aniyāmitattāti imanti aniyāmitattā vacanassa. Idaṃ mahāsāmaññaṃ, visesasāmaññampi vaṭṭatīti āha ‘‘nāmaṃ gahetvāpī’’tiādi. Sabbanti sabbaṃ vacanaṃ.

‘‘Imaṃ jānātiādīsū’’ti padaṃ ‘‘evamattho daṭṭhabbo’’ti pade ādhāro. Imaṃ mūlabhesajjaṃ jānāti imaṃ mūlabhesajjaṃ yojituṃ jānāti yojanā. Ettāvatāti ‘‘imaṃ jānā’’tiādivacanamattena. Kappiyanti samaṇavohārena, vohārassa vā yuttaṃ anurūpaṃ. Etthāti ‘‘kappiyaṃ kātabba’’nti vacane. Nibbaṭṭabījamevāti phalato nibbaṭṭetvā visuṃ kataṃ bījaṃ eva. Tatthāti sutte. Karontena bhikkhunā kātabbanti yojanā. ‘‘Kappiyanti vatvāvā’’ti iminā paṭhamaṃ katvā aggisatthanakhāni uddharitvā pacchā vattuṃ na vaṭṭatīti dasseti. Lohamayasatthassāti ayatambādilohamayassa satthassa. Tehīti manussādīnaṃ nakhehi. Tehīti assādīnaṃ khurehi. Tehīti hatthinakhehi. Yehīti nakhehi. Tatthajātakehipīti tasmiṃ satthe jātakehipi, nakhehīti sambandho.

Tatthāti purimavacanāpekkhaṃ. ‘‘Kappiyaṃ karontenā’’tiādivacanamapekkhati. ‘‘Ucchuṃ kappiyaṃ karissāmī’’ti ucchumeva vijjhati, pageva. ‘‘Dāruṃ kappiyaṃ karissāmī’’ti ucchuṃ vijjhati, ‘‘dāruṃ kappiyaṃ karissāmī’’ti dārumeva vā vijjhati, vaṭṭati ekābaddhattāti vadanti. Tanti rajjuṃ vā valliṃ vā. Sabbaṃ khaṇḍanti sambandho. Tatthāti maricapakkesu. Kaṭāhanti ekāya bhājanavikatiyā nāmametaṃ. Idha pana bījānaṃ bhājanabhāvena taṃsadisattā phalapheggupi ‘‘kaṭāha’’nti vuccati. Ekābaddhanti kaṭāhena ekato ābaddhaṃ.

Tānīti tiṇāni. Tenāti rukkhapavaṭṭanādinā. Tatrāti tasmiṃ ṭhapanapātanaṭṭhāne. ‘‘Manussaviggahapārājikavaṇṇanāya’’nti padaṃ ‘‘vutta’’nti pade sāmaññādhāro. Bhikkhu ajjhotthaṭo hotīti sambandho. Opāteti āvāṭe. So hi avapatanaṭṭhānattā ‘‘opāto’’ti vuccati. Rukkhanti ajjhotthaṭarukkhaṃ. Bhūminti opātathirabhūmiṃ. Jīvitahetūti nimittatthe paccattavacanaṃ, jīvitakāraṇāti attho. ‘‘Bhikkhunā’’ti padaṃ ‘‘nikkhāmetu’’nti pade bhāvakattā, kāritakattā vā. ‘‘Ajjhotthaṭabhikkhu’’nti vā ‘‘opātabhikkhu’’nti vā kāritakammaṃ ajjhāharitabbaṃ. Tatthāti anāpattibhāve, anāpattibhāvassa vā. Etassāti suttassa. Paro pana kāruññena karotīti sambandho. Etampīti kāruññampi. ti saccaṃ, yasmā vāti. Paṭhamaṃ.

2. Aññavādakasikkhāpadaṃ

94. Dutiye anācāranti acaritabbaṃ kāyavacīdvāravītikkamaṃ. Sabbanāmassa aniyamatthattā idha vacananti āha ‘‘aññena vacanena aññaṃ vacana’’nti. Soti bhikkhu, vadatīti sambandho. Koti ko puggalo. Kinti kiṃ āpattiṃ. Kisminti kismiṃ vatthusmiṃ. Kinti kiṃ kammaṃ. Kanti kaṃ puggalaṃ. Kinti kiṃ vacanaṃ.

Etthāti ‘‘ko āpanno’’tiādipāḷiyaṃ. ‘‘Bhikkhūhī’’ti padaṃ ‘‘vutto’’ti pade kattā. Asāruppanti bhikkhūnaṃ asāruppaṃ. Esoti eso attho, vibhavoti attho. Etanti vatthu. Bhaṇanto vā hutvā aññenaññaṃ paṭicaratīti sambandho. Etthāti paṭicchannāsane. Sotanti sotadvāraṃ. Cakkhunti cakkhudvāraṃ.

98. Aññanti pucchitatthato aññaṃ apucchitamatthaṃ. Bhāvappadhānoyaṃ kattuniddesoti āha ‘‘aññenaññaṃ paṭicaraṇassetaṃ nāma’’nti. Tuṇhībhāvassāti abhāsanassa. Ātyūpasaggo luttaniddiṭṭhoti āha ‘‘āropetū’’ti. Evaṃ ‘‘aropite’’ti etthapi. Tenāha ‘‘anāropite’’ti.

101. Tanti aññavādakavihesakaropanakammaṃ. Assāti bhaveyya, hoti vā.

102. Kinti kiṃ vacanaṃ. Yenāti yena byādhinā kathetuṃ na sakkoti, tādiso byādhi mukhe hotīti yojanā. Tappaccayāti tato kathitakāraṇāti. Dutiyaṃ.

3. Ujjhāpanakasikkhāpadaṃ

103. Tatiye bhikkhū ujjhāpentīti ettha ‘‘bhikkhū’’ti kāritakammattā karaṇatthe upayogavacananti āha ‘‘tehi bhikkhūhī’’ti. Okāraviparīto ukāroti ca jhesaddo ñāṇatthoti ca dassento āha ‘‘avajānāpentī’’ti. ‘‘Taṃ āyasmanta’’nti padaṃ ‘‘avajānāpentī’’ti pade dhātukammaṃ. Anekatthattā dhātūnaṃ jhesaddo olokanattho ca cintanattho ca hoti, tenāha ‘‘olokāpentī’’tiādi. Etthāti ‘‘bhikkhū ujjhāpentī’’ti pade. Chandāyāti chandatthaṃ. Yesaṃ senāsanāni ca paññapeti, bhattāni ca uddisati, tesaṃ attani pematthanti attho. Aṭṭhakathāyaṃ pana ‘‘chandāyāti chandenā’’ti vuttaṃ. Iminā liṅgavipallāsanayo vutto. Paresaṃ attano pemenāti attho. Pakkhapātenāti attano pakkhe pātāpanena.

105. Ujjhāpenti anenāti ujjhāpanakaṃ. Khiyyanti anenāti khiyyanakanti dassento āha ‘‘yena vacanenā’’tiādi.

106. Upasampannaṃ saṅghena sammataṃ maṅkukattukāmoti sambandhaṃ dassento āha ‘‘upasampannaṃ saṅghena sammata’’ntiādi. Sambajjhanaṃ sambandho, kātabboti yojanā. Upasampannassa saṅghena sammatassa avaṇṇaṃ kattukāmo ayasaṃ kattukāmoti vibhattivipariṇāmena sambandhaṃ dassento āha ‘‘vibhattivipariṇāmo kātabbo’’ti. ‘‘Vasenā’’ti padaṃ vibhattivipariṇāmo kātabbo’’ti pade visesanaṃ. Yasmā viseso natthi, tasmā katanti yojanā. Tanti ‘‘khiyyanaka’’nti padaṃ. So ca bhikkhūti ujjhāpanako ca khiyyanako ca so ca bhikkhu. Athāti tasmā ujjhāpanakakhiyyanakakarattā. Assāti bhikkhuno. Assāti bhaveyya.

‘‘Upasampanna’’nti padaṃ ‘‘ujjhāpetī’’ti pade dhātukammaṃ ‘‘anupasampanna’’nti padaṃ kāritakammaṃ, ‘‘anupasampanna’’nti padaṃ ‘‘ujjhāpetī’’ti kāritakiriyaṃ apekkhitvā kammaṃ hoti. ‘‘Khiyyatī’’ti suddhakiriyāya apekkhāya vibhattivipallāso hotīti āha ‘‘tassa vā’’tiādi. Tassāti anupasampannassa santiketi sambandho. Tanti saṅghena sammataṃ upasampannaṃ. ‘‘Saṅghena asammata’’nti ettha na apalokanakammena asammataṃ, kammavācāya pana asammatanti āha ‘‘kammavācāyā’’tiādi. Dve tayo hutvā kammavācāya sammanitumasakkuṇeyyattā asammatanti ca dassento āha ‘‘yatrā’’tiādi. Yatrāti yasmiṃ vihāre. ‘‘Anupasampannaṃ saṅghena sammata’’nti ettha anupasampannassa sammutiyo dātumasakkuṇeyyattā pubbavohāravasena sammatanti vuttanti dassento āha ‘‘kiñcāpī’’tiādi. Tanti anupasampannabhāve ṭhitaṃ. Byattassāti viyattassa. Saṅghena vā katoti yojanāti. Tatiyaṃ.

4. Paṭhamasenāsanasikkhāpadaṃ

108. Catutthe himameva himanto, himante niyutto hemantiko, kāloti āha ‘‘hemantakāle’’ti. Otāpentā pakkamiṃsūti sambandho. Kālasaddassa sambandhisaddattā sambandhāpekkhoti āha ‘‘yassa kassacī’’ti. Himavassenāti himena ca vassena ca.

110. ‘‘Vassiko’’ti na saṅketāti avassikasaṅketā. ‘‘Aṭṭha māse’’ti sāmaññato vuttepi ‘‘avassikasaṅkete’’ti visesitattā hemantikagimhikamāsāyeva gahetabbāti āha ‘‘cattāro hemantike’’tiādi. Yatthāti yasmiṃ rukkhe. Na ūhadantīti sambandho. ‘‘Kākā vā’’ti ettha vāsaddo sampiṇḍanattho. Tenāha ‘‘aññe vā sakuntā’’ti. Tasmāti yasmā anujānāti, tasmā. Yatthāti yasmiṃ rukkhe, vissamitvā gacchantīti yojanā. Yasminti rukkhe, katvā vasantīti yojanā. Aṭṭha māse evāti sambhavato āha ‘‘yesu janapadesū’’tiādi. Tesupīti janapadesupi. Avassikasaṅkete evāti sambhavato āha ‘‘yatthā’’tiādi. Yatthāti yesu janapadesu. ‘‘Vigatavalāhakaṃ visuddhaṃ nabhaṃ hotī’’ti iminā sace avigatavalāhakaṃ avisuddhaṃ nabhaṃ hoti, nikkhipituṃ na vaṭṭatīti dīpeti. ‘‘Evarūpe kāle’’ti padaṃ ‘‘nikkhipituṃ vaṭṭatī’’ti pade ādhāro.

Abbhokāsikenāpīti abbhokāsadhutaṅgayuttenāpi. Pisaddo rukkhamūlikassa apekkhako. Vattaṃ vitthārento āha ‘‘tassa hī’’tiādi. Tassāti abbhokāsikassa. Hisaddo vitthārajotako. Tatthevāti puggalikamañcakeyeva. Saṅghikaṃ mañcanti sambandho. Vītamañcakoti vāyitamañcako. Tasminti vītamañcake. Purāṇamañcako nassantopi anagghoti āha ‘‘purāṇamañcako gahetabbo’’ti. Cammena avanahitabboti onaddho, so eva onaddhako. Gahetvā ca pana paññapetvā nipajjituṃ na vaṭṭatīti yojanā. Asamayeti vassikasaṅkhāte akāle. Catugguṇenāpīti catupaṭalenapi. Vaṭṭanti valāhakā āvaṭṭanti asmiṃ samayeti vaṭṭulo, so eva vaṭṭaliko, sattāhaṃ vaṭṭaliko, sattāho vā vaṭṭaliko sattāhavaṭṭaliko, so ādi yesaṃ tānīti sattāhavaṭṭalikādīni. Ādisaddena sattāhato ūnādhikāni gahetabbāni. Kāyānugatikattāti kāyaṃ anugamakattā kāyasadisattāti attho.

Paṇṇakuṭīsūti paṇṇena chāditakuṭīsu. Sabhāgabhikkhūnanti attanā sabhāgabhikkhūnaṃ, santikanti sambandho. Anovassake ṭhāneti yojanā. Laggetvāti lambetvā, ayameva vā pāṭho. ‘‘Sammajjani’’nti padaṃ ‘‘gahetvā’’ti pade avuttakammaṃ, ‘‘ṭhapetabbā’’ti pade vuttakammaṃ. Dhovitvāti sammajjaniṃ suddhaṃ katvā. Uposathāgārādīsūtiādisaddena pariveṇādīni gahetabbāni.

Yo pana bhikkhu gantukāmo hoti, tenāti yojanā. Tatthāti sālāyaṃ. Yattha katthacīti yasmiṃ kismiñci ṭhāne. Pākatikaṭṭhāneti pakatiyā gahitaṭṭhāne. Tatra tatrevāti tesu tesu cetiyaṅgaṇādīsuyeva. Asanasālanti asanti bhakkhanti assaṃ sālāyanti asanā, asanā ca sā sālā ceti asanasālā, bhojanasālāti attho. Tatrāti tassa sammajjantassa, tasmiṃ ‘‘vattaṃ jānitabba’’nti pāṭhe vā. Majjhatoti pavittato, suddhaṭṭhānatoti attho. Pādaṭṭhānābhimukhāti sammajjantassa pādaṭṭhānaṃ abhimukhā. Vālikā haritabbāti paṃsu ca vālikā ca apanetabbā. Sammuñcanīsalākāya paraṃ pelletabbāti adhippāyo. Bahīti sammajjitabbatalato bahi.

111. Masārakotīti ettha itisaddo nāmapariyāyo, masārako nāmāti attho. Evaṃ bundikābaddhotītiādīsupi. Pāde masitvā vijjhitvā tattha aṭaniyo pavesetabbā etthāti masārako. Bundo eva bundiko, pādo, tasmiṃ ābaddhā bandhitā aṭanī yassāti bundikābaddho. Kuḷīrassa pādo viya pādo yassāti kuḷīrapādako, yathā kuḷīro vaṅkapādo hoti, evaṃ vaṅkapādoti vuttaṃ hoti. Āhacca aṅge vijjhitvā tattha pavesito pādo yassāti āhaccapādako. Āṇinti aggakhilaṃ. Mañcati puggalaṃ dhāretīti mañco. Pīṭhati visamadukkhaṃ hiṃsatīti pīṭhaṃ. Paṇavoti eko tūriyaviseso, tassa saṇṭhānaṃ katvāti attho. Tañhi etarahi buddhapaṭimassa pallaṅkasaṇṭhānaṃ hoti. Tanti kocchaṃ. Karonti kirāti sambandho. Etthāti senāsanaparibhoge. ti saccaṃ. Tanti kocchaṃ mahagghaṃ hoti, mahagghattā bhaddapīṭhantipi vuccati. Yenāti yena bhikkhunā. ‘‘Thāmamajjhimassā’’ti padena pamāṇamajjhimaṃ nivatteti.

Etthāti ‘‘anāpucchaṃ vā gaccheyyā’’ti pade. Thero āṇāpetīti yojanā. Āṇāpetīti ca āṇa-dhātuyā eva pesanasaṅkhātassa hetvatthassa vācakattā ṇāpesaddo svatthova. Soti daharo. Tathāti yathā therena vutto, tathā katvāti attho. Tatthāti divāṭṭhāne, mañcapīṭhe vā. Tatoti ṭhapanakālato. Paribundheti hiṃ setīti palibodho, parisaddo upasaggo, so vikāravasena aññathā jāto. So palibodho aññattha āvāsādiko, idha pana santharāpitamañcādiko. Sāyanti sāyanhe, bhummatthe cetaṃ upayogavacanaṃ. Thero bhaṇatīti sambandho. Tatthāti mañcapīṭhe. ‘‘Bālo hotī’’ti vatvā tassa atthaṃ dassento āha ‘‘anuggahitavatto’’ti. Anuggahitaṃ vattaṃ yenāti anuggahitavatto, thero. Tajjetīti ubbejeti. Tasminti dahare. Assāti therassa.

Āṇattikkhaṇeyevāti therassa pesanakkhaṇeyeva. Daharo vadatīti yojanā. ‘‘Thero’’ti padaṃ ‘‘vatvā gacchatī’’ti padadvaye kattā, ‘‘kāretabbo’’ti pade kammaṃ. Nanti mañcapīṭhaṃ, ‘‘paññapetvā’’tipadamapekkhiya evaṃ vuttaṃ. Nanti daharaṃ vā. ‘‘Vatvā’’ti padamapekkhiya evaṃ vuttaṃ. Tatthevāti mañcapīṭheyeva. Assāti therassa. Tatthāti divāṭṭhāne. Bhojanasālato aññattha gacchantoti bhojanasālato nikkhamitvā mañcapīṭhapaññāpanaṭṭhānato aññaṃ ṭhānaṃ gacchanto, theroti yojanā. Tatthevāti divāṭṭhāneyeva. Yatricchatīti yaṃ ṭhānaṃ gantumicchatīti attho. Antarasannipāteti sakalaṃ ahorattaṃ asannipātetvā antare sannipāte satīti yojanā.

Tatthāti tasmiṃ ṭhāne. Āgantukā gaṇhantīti sambandho. Tatoti gaṇhanato. Tesanti āgantukānaṃ. Yehīti āvāsiko vā hotu, āgantuko vā, yehi bhikkhūhi. Teti nisinnakabhikkhū. Uddhaṃ pāḷipāṭhaṃ sāreti pavattetīti ussārako. Dhammakathāyaṃ sādhūti dhammakathiko. Tasminti ussārake vā dhammakathike vā. Ahorattanti aho ca ratti ca ahorattaṃ, accantasaṃyogapadaṃ. Itarasminti paṭhamaṃ nisinnabhikkhuto aññasmiṃ bhikkhumhīti yojanā. Antoupacāraṭṭheyevāti leḍḍupātasaṅkhātassa upacārassa anto ṭhiteyeva, anādare cetaṃ bhummaṃ. Sabbatthāti āpattivāraanāpattivāresu.

112. Cimilikaṃ vātiādīsu vinicchayo evaṃ veditabboti yojanā. Tanti cimilikattharaṇaṃ. Uttari attharitabbanti uttarattharaṇanti dassento āha ‘‘uttarattharaṇaṃ nāmā’’tiādi. Bhūmiyanti sudhādiparikammena akatāyaṃ pakatibhūmiyaṃ. Cammakhaṇḍoti ettha cammaṃyeva ante khaṇḍattā chinnattā cammakhaṇḍoti vuccati. Nanu sīhacammādīni na kappantīti āha ‘‘aṭṭhakathāsu hī’’tiādi. ti saccaṃ. Tasmāti yasmā na dissati, tasmā. Pariharaṇeyevāti attano santakanti paricchinditvā, puggalikanti vā pariggahetvā taṃ taṃ ṭhānaṃ haraṇeyeva. Pādo puñchīyati sodhīyati etāyāti pādapuñchanīti katvā rajjupilotikāyo pādapuñchanīti vuccatīti āha ‘‘pādapuñchanī nāmā’’tiādi. Mayasaddalopaṃ katvā phalakapīṭhanti vuttanti āha ‘‘phalakapīṭhaṃ nāma phalakamayaṃ pīṭha’’nti. Phalakañca pīṭhañca phalakapīṭhanti vā dassetuṃ vuttaṃ ‘‘atha vā’’ti. Etenāti ‘‘phalakapīṭha’’nti padena. ‘‘Saṅgahita’’nti pade karaṇaṃ, kattā vā. Bījanipattakanti caturassabījanīyeva sakuṇapattasadisattā bījanipattakaṃ, sadisatthe ko. ‘‘Ajjhokāse’’ti padaṃ ‘‘pacitvā’’ti pade ādhāro. Aggisālāyanti agginā pacanasālāyaṃ. Pabbhāreti leṇasadise pabbhāre. Yatthāti yasmiṃ ṭhāne.

Yasminti puggale. ‘‘Attano puggalikamiva hotī’’ti iminā anāpattīti dasseti.

113. Yo bhikkhu vā lajjī hoti, tathārūpaṃ bhikkhuṃ vā ti yojanā. ‘‘Lajjī hotī’’ti vatvā tassa atthaṃ dassento āha ‘‘attano palibodhaṃ viya maññatī’’ti. Yoti āpucchako bhikkhu. ‘‘Kenaci upaddutaṃ hotī’’ti saṅkhepena vuttamatthaṃ vitthārento āha ‘‘sacepi hī’’tiādi. Hisaddo vitthārajotako. Vuḍḍhataro bhikkhu gaṇhātīti sambandho. Taṃ padesanti senāsanaṭṭhapitaṭṭhānaṃ. Āpadāsūti vipattīsūti. Catutthaṃ.

5. Dutiyasenāsanasikkhāpadaṃ

116. Pañcame mañcakabhisīti mañce attharitabbo mañcako, soyeva bhisīti mañcakabhisi. Evaṃ pīṭhakabhisipi. Pāvāro kojavoti dveyeva paccattharaṇanti vuttāti āha ‘‘pāvāro’’tiādi. Vuttanti aṭṭhakathāsu vuttaṃ. Dutiyātikkameti dutiyapādātikkame. Senāsanatoti sace ekaṃ senāsanaṃ hoti, tato. Atha bahūni senāsanāni honti, sabbapacchimasenāsanato. Eko leḍḍupāto senāsanassa upacāro hoti, eko parikkhepārahoti āha ‘‘dve leḍḍupātā’’ti.

Sace bhikkhu, sāmaṇero, ārāmiko cāti tayo honti, bhikkhuṃ anāpucchitvā sāmaṇero vā ārāmiko vā na āpucchitabbo. Atha sāmaṇero, ārāmiko cāti dve honti, sāmaṇeraṃ anāpucchitvā ārāmikova na āpucchitabboti dassento āha ‘‘bhikkhumhi satī’’tiādi. Tīsupi asantesu āpucchitabbavidhiṃ dassetuṃ vuttaṃ ‘‘tasmimpi asatī’’tiādi. Yenāti upāsakena, ‘‘kārito’’ti pade kattā. Tassāti vihārasāmikassa. Tasmimpi asati gantabbanti yojanā. Pāsāṇesūti pāsāṇaphalakesu. Sace ussahatīti sace sakkoti. Ussahantena bhikkhunā ṭhapetabbanti yojanā. Tepīti upāsakāpi, na sampaṭicchantīti sambandho. Tatthāti dārubhaṇḍādīsu.

Paricchedākārena veṇīyati dissatīti pariveṇaṃ. ‘‘Atha kho’’ti padaṃ ‘‘veditabba’’nti pade arucilakkhaṇaṃ. ‘‘Āsanne’’ti iminā upacārasaddassa upaṭṭhānatthaaññaropanatthe nivatteti. Yasmā vammikarāsiyeva hoti, tasmāti yojanā. Upacinantīti upacikā, tāhi nimittabhūtāhi palujjati nassatīti attho. Senāsananti vihāraṃ. Khāyitunti khādituṃ, ayameva vā pāṭho. Tanti mañcapīṭhaṃ. Mañcapīṭhaṃ vihāre apaññapetvā vihārūpacāre paññāpanassa visesaphalaṃ dassetuṃ āha ‘‘vihārūpacāre panā’’tiādi. Vihārūpacāre paññapitanti sambandho.

118. ‘‘Gacchantenā’’ti padaṃ ‘‘gantabba’’nti pade kattā. Tathevāti yathā purimabhikkhu karoti, tatheva. Vasantena bhikkhunā paṭisāmetabbanti yojanā. Rattiṭṭhānanti rattiṃ vasanaṭṭhānaṃ.

Yā dīghasālā vā yā paṇṇasālā vā upacikānaṃ uṭṭhānaṭṭhānaṃ hoti, tatoti yojanā. Tasminti dīghasālādike. ti saccaṃ, yasmā vā, santiṭṭhantīti sambandho. Siluccayoti pabbato, tasmiṃ leṇaṃ siluccayaleṇaṃ, pabbataguhāti attho. Upacikāsaṅkāti upacikānaṃ uṭṭhānaṭṭhānanti āsaṅkā. Tatoti pāsāṇapiṭṭhiyaṃ vā pāsāṇathambhesu vā katasenāsanādito. Āgantuko yo bhikkhu anuvattanto vasatīti sambandho. Soti āgantuko bhikkhu. Puna soti āgantuko bhikkhuyeva. Tatoti gahetvā issariyena vasanato. Ubhopīti āvāsikopi āgantukopi dve bhikkhū. Tesūti dvīsu tīsu. Pacchimassāti sabbapacchimassa. Ābhogenāti ābhogamattena mutti natthi, āpucchitabbamevāti adhippāyo. Aññatoti aññāvāsato. Aññatrāti aññasmiṃ āvāse. Tatthevāti ānītāvāseyeva. Tenāti vuḍḍhatarena, ‘‘sampaṭicchite’’ti pade kattā. Sampaṭicchiteti vuḍḍhatarena sampaṭicchitepi itarassa gantuṃ vaṭṭati āpucchitattāti vadanti. Naṭṭhaṃ vāti naṭṭhe vā senāsane sati gīvā na hotīti yojanā. Aññassāti avissāsikapuggalassa. Naṭṭhānīti naṭṭhesu mañcapīṭhesu santesu.

Vuḍḍhataro bhikkhu ca issariyo ca yakkho ca sīho ca vāḷamigo ca kaṇhasappo ca vuḍḍha…pe… kaṇhasappā, te ādayo yesaṃ teti vuḍḍha…pe… kaṇhasappādayo, tesu. Ādisaddena petādayo saṅgaṇhāti. Yatthāti yasmiṃ ṭhāne. Assāti bhikkhuno. ‘‘Palibuddho’’ti padassa atthaṃ dassetuṃ vuttaṃ ‘‘upadduto’’ti. Pañcamaṃ.

6. Anupakhajjasikkhāpadaṃ

119. Chaṭṭhe rūmbhitvāti nivāretvā, āvaraṇaṃ katvāti attho. Vassaggenāti vassagaṇanāya. Anupakhajjāti ettha khada hiṃsāyanti dhātupāṭhesu (saddanītidhātumālāyaṃ 15 dakārantadhātu) vuttattā khadasaddo hiṃsattho hoti. Anusamīpaṃ upagantvā khadanaṃ hiṃ sanaṃ nāma anusamīpaṃ pavisanamevāti dassento āha ‘‘anupavisitvā’’ti.

120. ‘‘Jāna’’nti ettha jānanākāraṃ dassetuṃ vuttaṃ ‘‘anuṭṭhāpanīyo aya’’nti. Tenevāti jānanahetunā eva. Assāti ‘‘jāna’’ntipadassa. ti vitthārajotako. Saṅgho pana detīti sambandho. Yassāti vuḍḍhādīsu aññatarassa. Etthāti vuḍḍhagilānādīsu. Gilānassapi detīti yojanā. ‘‘Gilāno’’ti padaṃ ‘‘na pīḷetabbo, anukampitabbo’’tipadadvaye vuttakammaṃ. ‘‘Kāmañcā’’ti padassa anuggahatthajotakattā panasaddo garahatthajotako.

121. Mañcapīṭhānaṃ upacāro nāmāti sambandho. Yatoti yato kutoci ṭhānato. Yāva mañcapīṭhaṃ atthi, tāva upacāro nāmāti yojanā. Tasmiṃ upacāre ṭhitassa bhikkhuno upacāreti sambandho.

‘‘Abhinisīdati vā abhinipajjati vā’’ti ettha vāsaddassa aniyamavikappatthaṃ dassetuṃ vuttaṃ ‘‘abhinisīdanamattenā’’tiādi.

122. Itoti vārato. Idhāti imasmiṃ pācittiyavāre. Yathā vutto, evanti sambandho. Sabbatthevāti sabbesu eva vihārapariveṇesu. Assāti visabhāgapuggalassa. Idhāpīti imasmimpi sikkhāpade. Tatthāti vissāsikapuggale.

123. Pāḷiyaṃ ‘‘āpadāsū’’tipadaṃ ‘‘pavisatī’’ti ajjhāhārapadena sambandhitabbanti āha ‘‘āpadāsūtiādī’’ti. Chaṭṭhaṃ.

7. Nikkaḍḍhanasikkhāpadaṃ

126. Sattame ye pāsādā vā yāni vā catussālānīti yojanā. Catasso bhūmiyo etesanti catubhūmakā. Evaṃ pañcabhūmakā. Koṭṭhakānīti dvārakoṭṭhakāni. ‘‘Pāsādā’’tipadamapekkhiya vuttaṃ ‘‘ye’’tipadaṃ, ‘‘catussālānī’’tipade apekkhite ‘‘yānī’’ti liṅgavipallāso hoti. Senāsanesu ekena payogena bahuke dvāre bhikkhuṃ atikkāmetīti sambandho. Nānāpayogehi nānādvāre bhikkhuṃ atikkāmentassāti yojanā. ‘‘Dvāragaṇanāyā’’tiiminā payogagaṇanāyātipi atthaṃ ñāpeti atthato pākaṭattā. Anāmasitvāti achupitvā.

Ettakānīti etapamāṇāni. Tassāti nikkaḍḍhiyamānassa bhikkhussa. Gāḷhanti daḷhaṃ.

127. Idhāpīti imasmimpi sikkhāpade. Pisaddo purimasikkhāpadāpekkho. Sabbatthāti sabbesu sikkhāpadesu. Yatrāti yasmiṃ sikkhāpade.

128. Soti bhaṇḍanakārakakalahakārako bhikkhu. ti saccaṃ, yasmā vā. Pakkhanti attano pakkhaṃ. Nikkaḍḍhiyamānapuggalapakkhe ummattakassa nikkaḍḍhati vā nikkaḍḍhāpeti vāti sambandhitabbaṃ. Nikkaḍḍhakapuggalapakkhe ummattakassa anāpattīti sambandhitabbanti. Sattamaṃ.

8. Vehāsakuṭisikkhāpadaṃ

129. Aṭṭhame acchannatalattā upari vehāso etissāti uparivehāsā, sā ca sā kuṭi ceti uparivehāsakuṭīti dassento āha ‘‘upariacchannatalāyā’’ti. Tassā kuṭiyā sarūpaṃ dassetuṃ vuttaṃ ‘‘dvibhūmikakuṭiyā vā’’tiādi. ‘‘Mañca’’nti padaṃ ‘‘abhī’’tiupasaggena sambandhitabbanti āha ‘‘abhibhavitvā’’ti. ‘‘Nisīdatī’’ti kiriyāpadena vā yojetabboti āha ‘‘bhummatthe vā’’tiādi. Etanti ‘‘mañca’’ntipade etaṃ vacanaṃ upayogavacanaṃ. Atha vā etanti ‘‘mañca’’ntipadaṃ upayogavacanavantaṃ. Ettha ca pacchimasambandhe abhītyūpasaggo padālaṅkāramatto padavibhūsanamattoti āha ‘‘abhīti idaṃ panā’’tiādi. Padasobhaṇatthanti padassa alaṅkāratthaṃ vibhūsanatthaṃ padassa phullitatthanti adhippāyo. Nipatitvāti ettha nītyūpasaggo dhātvatthānuvattakoti āha ‘‘patitvā’’ti. Atha vā nikkhantatthavācakoti āha ‘‘nikkhamitvā vā’’ti. Iminā nītyūpasaggassa dhātvatthavisesakataṃ dīpeti, nikkhanto hutvā patitvāti attho. ti yasmā. Āṇīti aggakhīlā.

131. Yā kuṭi sīsaṃ na ghaṭṭeti, sā asīsaghaṭṭā nāmāti yojanā. ‘‘Pamāṇamajjhimassā’’tiiminā thāmamajjhimaṃ nivatteti. Sabbaheṭṭhimāhīti sabbesaṃ dabbasambhārānaṃ heṭṭhā ṭhitāhi. Tulāhīti gehathambhānamupari vitthāravasena ṭhitehi kaṭṭhavisesehi. Iminā aṭṭhakathāvacanena ca tulāya sarūpaṃ pākaṭaṃ. Keci pana tulāya sarūpaṃ aññathā vadanti. Etenāti ‘‘majjhimassa purisassa asīsaghaṭṭā’’tivacanena dassitā hotīti sambandho. ti saccaṃ. Yā kāci kuṭi vuccatīti yojanā. Uparīti dvibhūmikakuṭiyaṃ bhūmito upari bhūmiyaṃ. Acchannatalāti anullocatalā, avitānatalāti attho. Idha panāti imasmiṃ pana sikkhāpade.

133. ti saccaṃ, yasmā vā. Yāyanti yā ayaṃ kuṭi. Tatthāti tassaṃ sīsaghaṭṭakuṭiyaṃ. Anoṇatena bhikkhunāti yojanā. Yassāti kuṭiyā. Aparibhoganti na paribhuñjitabbaṃ, na paribhuñjanārahanti attho. Patāṇīti patanassa nivāraṇā āṇi aggakhīlā. Sā hi ābandhaṃ nayati pavattetīti āṇīti vuccati. Yatthāti yasmiṃ mañcapīṭhe. Na nippatantīti nikkhanto hutvā na patanti. Āhaccapādaketi aṅge āhanitvā vijjhitvā tattha pavesitapādake. Nāgadantakādīsūti nāgassa danto viyāti nāgadantako, sadisatthe ko, so ādi yesaṃ teti nāgadantakādayo, tesu. Ādisaddena bhittikhīlādayo saṅgaṇhātīti. Aṭṭhamaṃ.

9. Mahallakavihārasikkhāpadaṃ

135. Navame piṭṭhasaṅghāṭassāti dvārabāhāya. Sā hi piṭṭhe dvinnaṃ kavāṭānaṃ saṃ ekato ghāṭo ghaṭanaṃ samāgamo etassatthīti piṭṭhasaṅghāṭoti vuccati. Kurundiyaṃ vuttanti sambandho. Mahāaṭṭhakathāyaṃ vuttanti yojanā. Tanti mahāaṭṭhakathāya vuttavacanaṃ. Evaṃ ‘‘tadevā’’ti etthāpi. ti saccaṃ, yasmā vā. Bhagavatāpīti na mahāaṭṭhakathācariyehi eva vuttaṃ, atha kho bhagavatāpi katoti yojanā. Dvārabandhena aggaḷassa avinābhāvato ‘‘aggaḷaṭṭhapanāyā’’ti vuttepi aggaḷena saha dvārabandhaṭṭhapanāyāti atthova gahetabboti āha ‘‘sakavāṭakadvārabandhaṭṭhapanāyā’’ti. Aggaḷoti kavāṭaphalako. Imamevatthanti mayā vuttaṃ imaṃ eva atthaṃ sandhāyāti sambandho. Etthāti ‘‘aggaḷaṭṭhapanāyā’’tivacane. Adhippāyoti bhagavato abhisandhi. Hi-saddo vitthārajotako. Kampatīti bhusaṃ kampati. Calatīti īsaṃ calati. Tenāti tena sithilapatanahetunā. Mātikāyaṃ, padabhājanīyañca ‘‘aggaḷaṭṭhapanāyā’’tipadassa sambandhābhāvato tassa sambandhaṃ dassetuṃ vuttaṃ ‘‘tatthā’’tiādi. Tattha tatthāti ‘‘aggaḷaṭṭhapanāyā’’tivacane na vuttanti sambandho. Atthassa kāraṇassa uppatti atthuppatti, sāyeva aṭṭhuppattīti vuccati tthakārassa ṭṭhakāraṃ katvā. Adhikārato daṭṭhabboti yojanā.

Yaṃ pana vacanaṃ vuttanti sambandho. Yassāti mahāvihārassa. Uparīti dvārato upari. Tīsu disāsūti ubhosu passesu, uparīti tīsu disāsu. Tatrāpīti khuddake vihārepi. ti bhitti. Aparipūraupacārāpīti samantā kavāṭapamāṇena aparipūraupacārāpi. Ukkaṭṭhaparicchedenāti ukkaṃsapamāṇena. Hatthapāsato atirekaṃ na limpitabboti adhippāyo. Tīsu disāsu eva limpitabbo na hoti, lepokāse sati adhobhāgepi limpitabboti āha ‘‘sace panassā’’tiādi. Assāti vihārassa. Ālokaṃ sandhenti pidahantīti ‘‘ālokasandhī’’ti vutte vātapānakavāṭakāyevāti dassento āha ‘‘vātapānakavāṭakā vuccantī’’ti. Vātaṃ pivatīti vātapānaṃ, dvāraṃ, tasmiṃ ṭhitā kavāṭakā vātapānakavāṭakā. Teti vātapānakavāṭakā paharantīti sambandho. Etthāti ālokasandhimhi. Sabbadisāsūti ubhosu passesu, heṭṭhā, uparīti catūsu disāsu. ‘‘Tasmā’’tipadaṃ ‘‘limpitabbo vā lepāpetabbo vā’’tipadadvaye hetu. Etthāti ‘‘ālokasandhiparikammāyā’’tipade.

Imināti setavaṇṇādinā. Sabbametanti etaṃ sabbaṃ setavaṇṇādikaṃ.

Yanti kiccaṃ. Kattabbaṃ kiccanti sambandho. Saddantarabyavahitopi dvattisaddo pariyāyasaddena samāso hotīti āha ‘‘chadanassa dvattipariyāya’’nti. Dve vā tayo vā pariyāyā samāhaṭāti dvattipariyāyaṃ, samāhāre digu, tisadde pare dvissa akāro hoti. Parikkhepoti anukkamena parikkhepo. Apatyūpasaggassa paṭisedhavācakattā ‘‘aharite’’ti vuttaṃ. Etthāti ‘‘apaharite’’ti pade. ‘‘Harita’’nti iminā adhippetanti sambandho. Ādikappakāle aparaṇṇato pubbe pavattaṃ annaṃ pubbaṇṇaṃ, aparasmiṃ pubbaṇṇato pacchā pavattaṃ annaṃ aparaṇṇaṃ, nakāradvayassa ṇakāradvayaṃ katvā. Tenevāti adhippetattā eva.

Vuttanti vapitaṃ, yathā ‘‘sumedhabhūto bhagavā’’tiettha bodhiṃ asampattopi bodhisatto sumedhabhūto ‘‘bhagavā’’ti vuccati avassambhāviyattā, evaṃ haritaṃ asampattampi khettaṃ ‘‘harita’’nti vuccati avassambhāviyattāti atthaṃ dasseti ‘‘yasmimpi khette’’tiādinā.

Ahariteyevāti haritavirahe eva khetteti yojanā. Tatrāpīti aharitakhettepi. ‘‘Piṭṭhivaṃsassā’’tipadaṃ ‘‘passe’’tipade sāmyatthachaṭṭhī, iminā pakatigehaṃ dasseti. ‘‘Kūṭāgārakaṇṇikāyā’’tipadaṃ ‘‘upari, thūpikāyā’’tipade sāmyatthachaṭṭhī, iminā ekakūṭayutte māḷādike dasseti. Ṭhitaṃ bhikkhunti sambandho. Nisinnakaṃ yaṃkañci jananti yojanā. Tassāti ṭhitaṭṭhānassa. Antoti abbhantare, hi yasmā ayaṃ okāso patanokāsoti yojanā.

136. Chāditaṃ nāmāti ettha chāditasaddo bhāvattho hoti, tenāha ‘‘chādana’’nti. Ujukamevāti chadanuṭṭhāpanato uddhaṃ ujukaṃ eva. Tanti chādanaṃ. Apanetvāpīti nāsetvāpi. Tasmāti yasmā labbhati, tasmā, pakkamitabbanti sambandho. Parikkhepenāti parivārena chādentassāti yojanā. Idhāpīti pariyāyachādanepi adhiṭṭhahitvāti sambandho. Tuṇhībhūtenāti tuṇhībhūto hutvā. Chadanuparīti chadanassa upari. ti saccaṃ. ‘‘Tato ce uttari’’nti ettha tato dvattipariyāyato uparīti dassento āha ‘‘tiṇṇaṃ maggānaṃ vā’’tiādi.

137. Karena hatthena lunitabbo, chinditabbo, lātabbo gahetabboti vā karaḷoti kate atthapakaraṇādito tiṇamuṭṭhi evāti āha ‘‘tiṇamuṭṭhiya’’nti. Navamaṃ.

10. Sappāṇakasikkhāpadaṃ

140. Dasame ‘‘jāna’’nti gacchantādigaṇoti āha ‘‘jānanto’’ti. Saṃ vijjati pāṇo etthāti sapāṇakaṃ. Etanti udakaṃ. Sayaṃ jānantopi parena jānāpentopi jānātiyeva nāmāti āha ‘‘yathā tathā vā’’ti. Sapāṇakaṃ udakanti karaṇatthe cetaṃ upayogavacanaṃ, tenāha ‘‘tena udakenā’’ti. Pubbeti pathavikhaṇanasikkhāpadādike.

Tatthāti ‘‘siñceyya vā siñcāpeyya vā’’tipade. Dhāranti sotaṃ. Mātikaṃ pamukhanti mātikaṃ abhimukhaṃ. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Aññato ṭhānato aññaṃ ṭhānaṃ netīti yojanā. ‘‘Sapāṇakaṃ udaka’’nti sāmaññavacanassapi visese avaṭṭhānato, visesatthinā ca visesassa anupayojitabbato idha visesaudakanti sandhāyabhāsitatthaṃ dassento āha ‘‘idaṃ panā’’tiādi. Idaṃ pana na vuttanti sambandho. Yanti udakaṃ ‘‘gacchatī’’tipade kattā. Yatthāti yasmiṃ udaketi. Dasamaṃ.

Bhūtagāmavaggo dutiyo.

3. Ovādavaggo

1. Ovādasikkhāpada-atthayojanā

144. Bhikkhunivaggassa paṭhame tesanti therānaṃ. Mahākulehi nikkhamitvā pabbajitāti yojanā. Kuladhītaro vijjamānaguṇaṃ kathayantīti sambandho. ‘‘Ñātimanussāna’’ntipadaṃ ‘‘kathayantī’’tipade sampadānaṃ. Kutoti kassa therassa santikāti attho. Tesanti therānaṃ guṇanti sambandho. ‘‘Kathetu’’ntipadamapekkhitvā ‘‘vijjamānaguṇe’’ti vattabbe avatvā ‘‘vaṭṭantī’’tipadamapekkhiya ‘‘vijjamānaguṇā’’ti vuttaṃ. ti saccaṃ, yasmā vā. Tatoti kathanakāraṇā abhihariṃsūti sambandho. Tenāti abhiharaṇahetunā.

Tesanti chabbaggiyānaṃ. Tāsūti bhikkhunīsu. ‘‘Bhikkhuniyo’’tipadaṃ ‘‘upasaṅkamitvā’’tipade kammaṃ. Chabbaggiyānaṃ bhikkhunīsu upasaṅkamanaṃ lābhataṇhāya hoti, bhikkhunīnaṃ chabbaggīsu upasaṅkamanaṃ calacittatāya hotīti aññamaññūpasaṅkamantānaṃ viseso. Tiracchānabhūtā kathā tiracchānakathā niratthakakathāti dassento āha ‘‘tiracchānakathantī’’ti. Saggamaggagamanepīti pisaddo mokkhagamane pana kā nāma kathāti dasseti. Rājāno ārabbha pavattā kathā rājakathā. Ādisaddena corakathādayo saṅgaṇhāti.

147. Te bhikkhūti chabbaggiyā bhikkhū bhaveyyunti sambandho. Adiṭṭhaṃ saccaṃ yehīti adiṭṭhasaccā, tesaṃ bhāvo adiṭṭhasaccattaṃ, tasmā adiṭṭhasaccattā bandhitvāti yojanā. Nesanti chabbaggiyānaṃ. Aññeneva upāyenāti aladdhasammutito aññeneva laddhasammutisaṅkhātena kāraṇena kattukāmoti sambandho. Paratoti parasmiṃ pacchā, uparīti attho. Karonto vāti paribāhire karonto eva hutvā āhāti yojanā. ti saccaṃ, yasmā vā. Yasmā na bhūtapubbāni, iti tasmā paribāhiraṃ karonto vāti attho.

Tatthāti ‘‘anujānāmī’’tiādivacane. Sīlavāti ettha vantusaddo pasaṃsatthe ca atisayatthe ca niccayogatthe ca hoti. Tassāti laddhasammutikassa. Tanti sīlaṃ. Pātimokkhasaṃvarasaddānaṃ kammadhārayabhāvaṃ, tehi ca saṃvutasaddassa tappurisabhāvaṃ dassetuṃ vuttaṃ ‘‘pātimokkhovā’’tiādi. Tattha evasaddena kammadhārayabhāvaṃ, enasaddena ca tappurisabhāvaṃ dassetīti daṭṭhabbaṃ.

Vattatīti attabhāvaṃ pavatteti. Kāritapaccayo hi adassanaṃ gato. Iminā iriyāpathavihāra dibbavihāra brahmavihāra ariyavihāresu catūsu vihāresu attabhāvavattanaṃ iriyāpathavihāraṃ dasseti. ti saccaṃ. Etanti ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’tivacanaṃ. Vibhaṅgeti jhānavibhaṅge.

‘‘Sīla’’ntiādīni aṭṭha padāni tulyādhikaraṇāni. Ayaṃ panettha sambandho – sīlaṃ kusalānaṃ dhammānaṃ samāpattiyā patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ pamokkhanti. Samāpattiyāti samāpattatthāya. ‘‘Upeto’’tiādīni satta padāni aññamaññavevacanāni. Tattha upapannoti yutto anuyutto. Samannāgatoti samantato anu punappunaṃ āgatoti samannāgato, samaṅgībhūtoti attho. Ettha hi saṃsaddo samantatthavācako, anusaddo naupacchinnatthavācako. Tenāti tena kāraṇena. Pāletīti attabhāvaṃ bādhanato rakkhati. Yapetīti attabhāvo pavattati. Yāpetīti attabhāvaṃ pavattāpeti. Yapa yāpane. Yāpanaṃ pavattananti hi dhātupāṭhesu vuttaṃ (saddanītidhātumālāyaṃ 18 pakārantadhātu). Viharatīti ettha eko ākāratthavācako itisaddo luttaniddiṭṭho, iti vuccati, iti vuttanti vā yojanā.

Ācāragocarasaddānaṃ dvandabhāvaṃ, tehi ca sampannasaddassa tappurisabhāvaṃ dassento āha ‘‘ācāragocarasampanno’’tiādi. Tattha casaddena dvandabhāvaṃ, enasaddena ca tappurisabhāvaṃ dasseti. Aṇusaddo appattho, mattasaddo pamāṇatthoti āha ‘‘appamattakesū’’ti. ‘‘Dassanasīlo’’tiiminā ‘‘dassāvī’’tiettha āvīsaddassa tassīlatthabhāvaṃ dasseti. ‘‘Samādāyā’’ti ettha saṃpubbaāpubbassa dāsaddassa kammāpekkhattā tassa kammaṃ dassetuṃ vuttaṃ ‘‘taṃ taṃ sikkhāpada’’nti. Iminā ‘‘sikkhāpadesū’’ti upayogatthe bhummavacananti dasseti. Atha vā sikkhāpadesūti niddhāraṇatthe bhummavacanametaṃ. ‘‘Taṃ taṃ sikkhāpada’’nti kammaṃ pana ajjhāharitabbanti dasseti. ‘‘Samādāyā’’ti ettha saṃsaddassa ca āpubbassa dāsaddassa ca yakārassa ca atthaṃ dassetuṃ ‘‘sādhukaṃ gahetvā’’ti vuttaṃ. Etthāti imissaṃ aṭṭhakathāyaṃ. Vitthāro pana gahetabboti yojanā. Yoti kulaputto.

Assāti laddhasammutikassa. Yaṃ taṃ bahu sutaṃ nāma atthi, taṃ na sutamattamevāti yojanā. Mañjūsāyanti peḷāyaṃ. Sā hi sāmikassa sadhanattaṃ maññate imāyāti ‘‘mañjūsā’’ti vuccati. Mañjūsāyaṃ ratanaṃ sannicitaṃ viya sutaṃ sannicitaṃ asmiṃ puggaleti yojanā, etenāti ‘‘sannicita’’ntipadena, dassetīti sambandho. Soti laddhasammutiko bhikkhu. Sannicitaratanassevāti sannicitaratanassa iva. Tanti ‘‘ye te dhammā’’tiādivacanaṃ. Etthāti imasmiṃ sikkhāpade. Assāti laddhasammutikassa bhikkhuno. Tatthāti ‘‘vacasā paricitā’’tiādivacane. Evamattho veditabboti yojanā. Paguṇāti ujukā. Ujuko hi ajimhattā pakaṭṭho uttamo guṇoti atthena ‘‘paguṇo’’ti vuccati. Anupekkhitāti punappunaṃ upagantvā ikkhitā, passitā dassitāti attho. Atthatoti abhidheyyatthato, aṭṭhakathātoti attho. Kāraṇatoti dhammato, pāḷitoti attho. Diṭṭhisaddassa paññāsaddavevacanattā ‘‘paññāyā’’ti vuttaṃ. Supaccakkhakatāti suṭṭhu akkhānaṃ indriyānaṃ paṭimukhaṃ katā.

‘‘Bahussuto’’ti ettha bahussutassa tividhabhāvaṃ dassento āha ‘‘ayaṃ panā’’tiādi. Nissayato muccatīti nissayamuccanako. Parisaṃ upaṭṭhāpetīti parisupaṭṭhāko. Bhikkhuniyo ovadatīti bhikkhunovādako. Tatthāti tividhesu bahussutesu. Nissayamuccanakena ettakaṃ uggahetabbanti sambandho. Upasampadāyāti upasampādetvā. Pañca vassāni etassāti pañcavasso. Tena uggahetabbanti yojanā. Sabbantimenāti sabbesaṃ paricchedānaṃ ante lāmake pavattena. Paguṇāti ajimhā ujukā. Vācuggatāti tasseva vevacanaṃ. Yassa hi pāḷipāṭhā sajjhāyanakāle paguṇā honti, tassa vācuggatā. Yassa vā pana vācuggatā honti, tassa paguṇā. Tasmā tāni padāni aññamaññakāraṇavevacanāni. Pakkhadivasesūti juṇhapakkhakāḷapakkhapariyāpannesu divasesu. Dhammasāvanatthāyāti sampattānaṃ parisānaṃ dhammassa sāvanatthāya suṇāpanatthāyāti adhippāyo. Sāvanatthāyāti ettha yupaccayaparattā kāritapaccayo lopo hotīti daṭṭhabbaṃ. Tasmā sāvīyate suṇāpīyate sāvananti vacanattho kātabbo. Bhāṇavārā uggahetabbāti sambandho. Sampattānanti attano santikaṃ sampattānaṃ. Parikathanatthāyāti parissaṅgena āliṅganena kathanatthaṃ, appasaddasaṅkhātāya vācāya kathanatthanti attho. ‘‘Kathāmaggo’’ti vuttattā vatthukathāyeva adhippetā, na suttasaṅkhāto pāḷipāṭho. Anu pacchā, punappunaṃ vā dāyakā modanti etāyāti anumodanā. Jhānaṃ vā maggo vā phalaṃ vā samaṇadhammo nāma. Tassa karaṇatthaṃ uggahetabbanti yojanā. ti saccaṃ, yasmā vā. Catūsu disāsu apaṭihatoti cātuddiso, apaṭihatatthe ṇapaccayo.

Parisupaṭṭhāpakena kātabbāti yojanā. Abhivinayeti aññamaññaparicchinne vinayapiṭake. Dve vibhaṅgāti bhikkhuvibhaṅgo ca bhikkhunivibhaṅgo ca. Asakkontena parisupaṭṭhāpakena bhikkhunāti sambandho. Evaṃ attano atthāya uggahetabbaṃ dassetvā idāni parisāya atthāya uggahetabbaṃ dassento āha ‘‘parisāya panā’’tiādi. Abhidhammeti aññamaññaparicchinne suttantapiṭake eva, na abhidhammapiṭake. Tayo vaggāti sagāthāvaggo nidānavaggo khandhavaggoti tayo vaggā. saddo aniyamavikappattho. Ekanti ekaṃ nipātaṃ. Tato tatoti nikāyato. Samuccayaṃ katvāti rāsiṃ katvā. Na vuttanti aṭṭhakathāsu na kathitaṃ. Yassa pana natthi, so na labhatīti yojanā. Suttante cāti suttantapiṭake pana. Uggahitoti sarūpakathanena gahito, uccāritoti attho. Disāpāmokkhoti disāsu ṭhitānaṃ bhikkhuādīnaṃ pāmokkho. Yena kāmaṃ gamoti yathākāmaṃ gamo.

Catūsu nikāyesūti khuddakanikāyato aññesu dīghanikāyādīsu. Ekassāti aññatarassa ekassa. Ekanikāyenāti ekasmiṃ nikāye laddhanayena. ti saccaṃ, yasmā vā. Tatthāti catuppakaraṇassa aṭṭhakathāyaṃ. Nānatthanti nānāpayojanaṃ. Tanti vinayapiṭakaṃ. Ettāvatāti ettakapamāṇena paguṇena. Hotīti itisaddo parisamāpanattho. Iti parisamāpanaṃ veditabbanti yojanā.

Ubhayāni kho panassāti ādi pana vuttanti sambandho. Aññasminti vinayapiṭakato itarasmiṃ. Tatthāti ‘‘ubhayāni kho panassā’’tiādivacane. Yathā yenākārena āgatāni, taṃ ākāraṃ dassetunti yojanā. Padapaccābhaṭṭhasaṅkaradosavirahitānīti padānaṃ paccābhaṭṭhasaṅkarabhūtehi dosehi virahitāni. Ettha ca padapaccābhaṭṭhanti padānaṃ paṭinivattitvā ābhassanaṃ gaḷanaṃ, cutanti attho. Padasaṅkaranti padānaṃ vipatti, vināsoti attho. ‘‘Suttaso’’ti sāmaññato vuttepi khandhakaparivārasuttaṃ eva gahetabbanti āha ‘‘khandhakaparivārato’’ti. Anubyañjanasoti ettha byañjanasaddo akkharassa ca padassa ca vācakoti āha ‘‘akkharapadapāripūriyā cā’’ti. ti saccaṃ, yasmā vā.

‘‘Sithiladhanitādīna’’ntipadaṃ ‘‘vacanenā’’tipade kammaṃ, ‘‘vacanenā’’tipadaṃ ‘‘sampannāgato’’tipade hetu, ‘‘vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā’’tipadāni ‘‘vācāyā’’tipade visesanāni. Sithiladhanitādīnanti ādisaddena niggahitavimuttasambandhavavatthitadīgha rassa garu lahu saṅkhātā aṭṭha byañjanabuddhiyo saṅgaṇhāti. Yathāvidhānavacanenāti akkharacintakānaṃ yathā saṃvidahanavacanena. Vācāyeva karīyati kathīyati uccārīyati vākkaraṇaṃ cakārassa kakāraṃ katvā. ti tadeva yuttaṃ. Mātugāmo yasmā sarasampattirato, tasmā hīḷetīti yojanā. ‘‘Sarasampattirahita’’ntipadaṃ ‘‘vacana’’ntipade visesanabhāvena visesaṃ katvā ‘‘hīḷetī’’tipade hetubhāvena sampajjanato hetuantogadhavisesananti daṭṭhabbaṃ. Sabbāsanti bhikkhunīnaṃ. ‘‘Sīlācārasampattiyā’’tiiminā jāti gotta rūpa bhogādinātiatthaṃ nivatteti. Kāraṇañcāti aṭṭhakathañca. Tajjetvāti ubbejetvā. Tāsanti bhikkhunīnaṃ. Gihikāleti bhikkhunovādakassa gihikāle anajjhāpannapubbo hotīti sambandho. Hi tadeva yuttaṃ. ‘‘Mātugāmo’’tipadaṃ ‘‘na karotī’’tipade suddhakattā, ‘‘uppādetī’’tipade hetukattā. Ṭhitassa bhikkhuno dhammadesanāyāpīti yojanā. Apisaddo garahattho. Visabhāgehīti viruddhehi vatthārammaṇehi. Ayuttaṭṭhāneti pabbajitānaṃ ananurūpaṭṭhāne. Chandarāganti balavataṇhaṃ. Tenāti tena hetunā.

‘‘Ettha cā’’tiādimhi ayaṃ pana saṅgaho –

‘‘Sīlavā bahussuto ca, svāgato ca suvācako;

Piyo paṭibalo cāpi, najjhāpanno ca vīsatī’’ti.

148. Vatthusminti aṭṭhuppattiyaṃ. Kakāralopaṃ katvā garudhammāti vuccantīti āha ‘‘garukehi dhammehī’’ti. Teti garudhammā. ti yasmā. ‘‘Ekato’’ti sāmaññena vuttavacanassa visesena gahetabbataṃ dassetuṃ vuttaṃ ‘‘bhikkhunīnaṃ santike’’ti. Yathāvatthukamevāti pācittiyameva. Tañhi vatthussa āpattikāraṇassa anurūpaṃ pavattattā ‘‘yathāvatthuka’’nti vuccati.

149. Pātoti pageva, paṭhamanti attho. Asammaṭṭhaṃ sammajjītabbanti sambandho. Asammajjane dosaṃ pākaṭaṃ karonto āha ‘‘asammaṭṭhaṃ hī’’tiādi. ti tappākaṭīkaraṇajotako. Tanti pariveṇaṃ. Disvā bhaveyyunti sambandho. Tenāti asotukāmānaṃ viya bhavanahetunā. Pariveṇasammajjanassa ānisaṃsaṃ dassetvā pānīyaparibhojanīyaupaṭṭhānassa tameva dassento āha ‘‘anto gāmato panā’’ti ādi. Tasminti pānīyaparibhojanīye.

Sākhābhaṅgampīti bhañjitabbasākhampi. Dutiyoti viññū puriso dutiyo. Nisīditabbaṭṭhānaṃ dassento āha ‘‘nisīditabba’’ntiādi. ‘‘Vihāramajjhe’’ti sāmaññato vatvā visesato dassetuṃ vuttaṃ ‘‘dvāre’’ti. Osaranti avasaranti etthāti osaraṇaṃ, tañca taṃ ṭhānañceti osaraṇaṭṭhānaṃ, tasmiṃ. Samaggatthāti ettha saṃpubbo ca āpubbo ca gamusaddo hoti, tato hiyyattanīsaṅkhātaṃ tthavacanaṃ vā hoti, pañcamīsaṅkhātassa thavacanassa tthattaṃ vā hoti, saṃyogaparattā ā upasaggo rasso ca hoti, iti atthaṃ dassento āha ‘‘sammā āgatatthā’’ti. Tattha ‘‘sammā’’tipadena saṃsaddassa atthaṃ dasseti, ‘‘ā’’itipadena ātyūpasaggaṃ, ‘‘gata’’itipadena gamudhātuṃ, ‘‘ttha’’itipadena hiyyattanīsaṅkhātaṃ tthavacanaṃ vā, pañcamīsaṅkhātassa thavacanassa tthattaṃ vā dasseti. Ayaṃ panetthattho – samaṃ tumhe āgatatthāti. Pañcamīsaṅkhātassa thavacanassa tthattakāle samaṃ tumhe āgā attha bhavathāti. ‘‘Āgacchantī’’tipadena ‘‘vattantī’’ti ettha vatudhātuyā atthaṃ dasseti, ‘‘paguṇā vācuggatā’’tipadehi adhippāyaṃ dasseti. Pāḷīti garudhammapāḷi.

Tatthāti tassaṃ pāḷiyaṃ, tesu vā abhivādanādīsu catūsu. Maggasampadānanti maggaṃ pariharitvā bhikkhussa okāsadānaṃ. Bījananti bījaniyā vidhūpanaṃ. Pānīyāpucchananti pānīyassa āpucchanaṃ. Ādisaddena paribhojanīyāpucchanādikaṃ saṅgaṇhāti. Ettha cāti etesu catūsu abhivādanādīsu. ‘‘Anto gāme vā’’tiādīni cha padāni ‘‘kātabbamevā’’tipade ādhāro. Rājussāraṇāyāti rañño ānubhāvena janānaṃ ussāraṇāya. Mahābhikkhusaṅgho sannipatati etthāti mahāsannipātaṃ, tasmiṃ mahāsannipāte ṭhāne nisinne satīti yojanā. Paccuṭṭhānanti paṭikacceva uṭṭhānaṃ. Taṃ tanti sāmīcikammaṃ.

Sakkatvāti cittiṃ katvā, saṃ ādaraṃ katvāti attho. Tenāha ‘‘yathā kato’’tiādi. Tiṇṇaṃ kiccānanti ‘‘sakkatvā garuṃkatvā mānetvā’’tisaṅkhātānaṃ tiṇṇaṃ kiccānaṃ. Anīyasaddo kammatthoti āha ‘‘na atikkamitabbo’’ti.

Natthi bhikkhu etthāti abhikkhuko āvāso, so kittake ṭhāne abhikkhuko, yo āvāso abhikkhuko nāma hotīti āha ‘‘sace’’ti ādi. ‘‘Upassayato’’tipadaṃ ‘‘abbhantare’’tipade apādānaṃ. Etthāti abhikkhuke āvāse. ti saccaṃ. Tatoti aḍḍhayojanabbhantare ṭhitaāvāsato. Paranti aññasmiṃ āvāse, bhummatthe cetaṃ upayogavacanaṃ. Pacchābhattanti bhattato pacchā. Tatthāti abhikkhuke āvāse. ‘‘Bhikkhuniyo’’tipadaṃ ‘‘vadantī’’tipade kammaṃ. Vuttappamāṇeti aḍḍhayojanabbhantarasaṅkhāte vuttappamāṇe. Sākhāmaṇḍapepīti sākhāya chāditamaṇḍapepi. Pisaddena āvāse pana kā nāma kathāti dasseti. Vuttāti vasitā. Ettāvatāti ekarattaṃ vasitamattena. Etthāti sabhikkhuke āvāse. Upagacchantīhi bhikkhunīhi yācitabbāti yojanā. Pakkhassāti āsaḷhīmāsassa juṇhapakkhassa. ‘‘Terasiya’’ntipadena avayaviavayavabhāvena yojetabbaṃ. Mayanti amhe. Yatoti yena ujunā maggenāti sambandho. Tenāha ‘‘tena maggenā’’ti. Aññena maggenāti ujumaggato aññena jimhamaggena. Ayanti ayaṃ āvāso. Tatoti bhikkhūnaṃ āvāsato, bhikkhuniupassayato vā, idameva yuttataraṃ. Vakkhati hi ‘‘amhākaṃ upassayato gāvutamatte’’ti. Khemaṭṭhāneti abhayaṭṭhāne. Tañhi khīyanti bhayā etthāti khemaṃ, khemañca taṃ ṭhānañceti khemaṭṭhānanti katvā ‘‘khemaṭṭhāna’’nti vuccati. Tāhi bhikkhunīhīti aḍḍhayojanamatte ṭhāne vasantīhi. Tā bhikkhuniyoti gāvutamatte ṭhāne vasantiyo. Antarāti tumhākaṃ, amhākañca nivāsanaṭṭhānassa, nivāsanaṭṭhānato vā antare vemajjhe. Bhummatthe cetaṃ nissakkavacanaṃ. Ṭhite maggeti sambandho ‘‘santikā’’tipadaṃ ‘‘āgata’’itipade apādānaṃ. Tatthāti aññāsaṃ bhikkhunīnaṃ upassaye. Iti yācitabbāti yojanā. Tatoti bhikkhūnaṃ yācitabbato, paranti sambandho.

Cātuddaseti āsaḷhīmāsassa juṇhapakkhassa catuddasannaṃ divasānaṃ pūraṇe divase. Idhāti imasmiṃ vihāre. ‘‘Ovāda’’ntipadaṃ ‘‘anu’’itipade kammaṃ. Anujīvantiyoti anugantvā jīvanaṃ vuttiṃ karontiyo. Vuttā bhikkhūti sambandho. Dutiyadivaseti āsaḷhīpuṇṇamiyaṃ. Athāti pakkamanānantaraṃ. Etthāti bhikkhūnaṃ pakkantattā apassane. ‘‘Ābhogaṃ katvā’’tiiminā ābhogaṃ akatvā vasituṃ na vaṭṭatīti dīpeti. Sabhikkhukāvāsaṃ gantabbamevāti adhippāyo. ti vassacchedāpatti. ti saccaṃ, yasmā vā. Kenaci kāraṇenāti bhikkhācārassa asampadādinā kenaci nimittena. ti saccaṃ. Bhikkhūnaṃ pakkantādikāraṇā abhikkhukāvāse vasantiyā kiṃ abhikkhukāvāseva pavāretabbanti āha ‘‘pavārentiyā panā’’tiādi.

Anvaddhamāsanti ettha anusaddo vicchatthavācako kammappavacanīyo, tena payogattā bhummatthe upayogavacananti āha ‘‘addhamāse addhamāse’’ti. Paccāsīsitabbāti ettha patipubbo ca āpubbo ca sidhātu icchattheti āha ‘‘icchitabbā’’ti. Sidhātuyā dvebhāvo hoti. Āpubbo sisi icchāyantipi dhātupāṭhesu vuttaṃ. Tatthāti ‘‘uposathapucchaka’’ntivacane. Pakkhassāti yassa kassaci pakkhassa. Mahāpaccariyaṃ pana vuttanti sambandho. Ovādassa yācanaṃ ovādo uttarapadalopena, soyeva attho payojanaṃ ovādattho, tadatthāya. Pāṭipadadivasatoti dutiyadivasato. So hi cando vuddhiñca hāniñca paṭimukhaṃ pajjati ettha, etenāti vā pāṭipadoti vuccati. Itīti evaṃ vuttanayena. Bhagavā paññapetīti yojanā. Aññassāti dhammassavanakammato aññassa. Nirantaranti abhikkhaṇaṃ, ‘‘paññapetī’’tipade bhāvanapuṃsakaṃ. ti vitthāro. Evañca satīti evaṃ bahūpakāre sati ca. Yanti yaṃ dhammaṃ. Sātthikanti sapayojanaṃ. Yathānusiṭṭhanti anusiṭṭhiyā anurūpaṃ. Sabbāyeva bhikkhuniyopīti yojanā. ti saccaṃ.

Ovādaṃ gacchatīti ovādaṃ yācituṃ bhikkhusaṅghassa ārāmaṃ gacchati. Na ovādo gantabboti ovādaṃ yācituṃ bhikkhusaṅghassa ārāmo na gantabbo. Ovādoti ca upayogatthe paccattavacananti daṭṭhabbaṃ. Itarathā hi saddapayogo virujjheyya. Ovādaṃ gantunti ovādaṃ yācanatthāya bhikkhusaṅghassa ārāmaṃ gantuṃ.

‘‘Dve tisso bhikkhuniyo’’tipadaṃ ‘‘yācitvā’’tipade dutiyākammaṃ. ‘‘Pesetabbā’’tipade paṭhamākammaṃ. Ovādūpasaṅkamananti ovādassa gahaṇatthāya upasaṅkamanaṃ. Ārāmanti bhikkhusaṅghassa ārāmaṃ. Tatoti gamanato paranti sambandho. Tena bhikkhunāti ovādapaṭiggāhakena bhikkhunā. Tanti sammataṃ bhikkhuṃ.

Ussahatīti sakkoti. Pāsādikenāti pasādaṃ āvahena pasādajanakena kāyavacīmanokammenāti attho. Sampādetūti tividhaṃ sikkhaṃ sampādetu. Ettāvatāti ettakena ‘‘pāsādikena sampādetū’’ti vacanamattena. ti phalajotako. Etanti ‘‘tāhī’’tivacanaṃ.

Ettha ca bhikkhūnaṃ saṅghagaṇapuggalavasena vacanavāro tividho hoti, taṃ tividhaṃ vacanavāraṃ bhikkhunīnaṃ saṅghagaṇapuggalavasena tīhi vacanavārehi guṇitaṃ katvā nava vacanavārā honti, taṃ ākāraṃ dassento āha ‘‘tatrāyaṃ vacanakkamo’’ti. Tatrāti purimavacanāpekkhaṃ. Vacanākāro pākaṭova.

Ekā bhikkhunī vā bahūhi bhikkhunīupassayehi ovādatthāya pesite vacanākāraṃ dassento āha ‘‘bhikkhunisaṅgho ca ayyā’’tiādi.

Tenāpīti ovādapaṭiggāhakenāpi ‘‘ovāda’’ntipadaṃ ‘‘paṭiggāhakenā’’ti pade kammaṃ. Puna ‘‘ovāda’’ntipadaṃ ‘‘apaṭiggahetu’’ntipade kammaṃ. Balati assāsapassāsamattena jīvati, na paññājīvitenāti bālo. Gilāyati rujatīti gilāno. Gamissati gantuṃ bhabboti gamiko. Ayaṃ panettha yojanā – gantuṃ bhabbo yo bhikkhu gamissati gamanaṃ karissati, iti tasmā so bhikkhu gamiko nāma. Atha vā yo bhikkhu gantuṃ bhabbattā gamissati gamanaṃ karissati, iti tasmā so bhikkhu gamiko nāmāti. ‘‘Bhabbo’’ti ca hetuantogadhavisesanaṃ.

Tatthāti bālādīsu tīsu puggalesu. Dutiyapakkhadivaseti pāṭipadato dutiyapakkhadivase. Uposathaggeti uposathagehe. Tañhi uposathaṃ gaṇhanti, uposatho vā gayhati asminti ‘‘uposathagga’’nti vuccati. Tasmiṃ uposathagge. ‘‘Anārocetu’’nti vacanassa ñāpakaṃ dassetvā ‘‘apaccāharitu’’nti vacanassa tameva dassento āha ‘‘aparampi vutta’’ntiādi.

Tatthāti ovādapaṭiggāhakesu bhikkhūsu. No cassāti no ce assa. Sabhaṃ vāti samajjaṃ vā. Sā hi saha bhāsanti ettha, santehi vā bhāti dibbatīti ‘‘sabhā’’ti vuccati, taṃ sabhaṃ vā upasaṅkamissāmīti yojanā. Tatrāti tasmiṃ sabhādike. Evaṃ ‘‘tatthā’’tipadepi.

Catuddasannaṃ pūraṇo cātuddaso, tasmiṃ pavāretvāti sambandho. Bhikkhusaṅgheti bhikkhusaṅghassa santike, samīpatthe cetaṃ bhummavacanaṃ. Ajjatanāti ettha asmiṃ ahani ajja, imasaddato ahanīti atthe jjapaccayo, imasaddassa ca akāro, ajja eva ajjatanā, svattho hi tanapaccayo. Aparasmiṃ ahani aparajja, aparasaddato ahanīti atthe jjapaccayo sattamyantoyeva. Etthāti pavāraṇe, ‘‘anujānāmī’’tiādivacane vā. ti saccaṃ.

Kolāhalanti kotūhalaṃ. Paṭhamaṃ bhikkhunī yācitabbāti saṅghena paṭhamaṃ bhikkhunī yācitabbā.

Tāya bhikkhuniyā vacanīyo assāti yojanā. Passanto paṭikarissatīti vajjāvajjaṃ passanto hutvā paṭikarissati.

Ubhinnanti bhikkhubhikkhunīnaṃ. Yathāṭhāneyevāti yaṃ yaṃ ṭhānaṃ yathāṭhānaṃ, tasmiṃ yathāṭhāneyeva. Kenaci pariyāyenāti kenaci kāraṇena. Avapubbo varasaddo pihitatthoti āha ‘‘pihito’’ti. Vacanaṃyevāti ovādavacanaṃyeva. Pathoti jeṭṭhakaṭṭhāne ṭhānassa kāraṇattā patho. Dosaṃ panāti abhikkamanādīsu ādīnavaṃ pana. Añjentīti makkhenti. Bhikkhūhi pana ovadituṃ anusāsituṃ vaṭṭatīti yojanā.

Aññanti ovādato aññaṃ. Esoti garudhammo.

150. ‘‘Adhammakamme’’ti ettha katamaṃ kammaṃ nāmāti āha ‘‘adhammakammetiādīsū’’tiādi. Tatthāti adhammakammadhammakammesu.

152. Uddesaṃ dento bhaṇati, anāpattīti yojanā. Osāretīti katheti. Catuparisatīti catuparisasmiṃ. Tatrāpīti tena bhikkhunīnaṃ suṇanakāraṇenāti. Paṭhamaṃ.

2. Atthaṅgatasikkhāpadaṃ

153. Dutiye pariyāyasaddo vāratthoti āha ‘‘vārenā’’ti. Vāroti ca anukkamoyevāti āha ‘‘paṭipāṭiyāti attho’’ti. Adhikaṃ cittaṃ imassāti adhicetoti dassento āha ‘‘adhicittavato’’tiādi. Adhicittaṃ nāma idha arahattaphalacittameva, na vipassanāpādakabhūtaṃ aṭṭhasamāpatticittanti āha ‘‘arahattaphalacittenā’’ti. ‘‘Adhicittasikkhā’’tiādīsu (pārā. 45; dī. ni. 3.305; ma. ni. 1.497; a. ni. 6.105; mahāni. 10) hi vipassanāpādakabhūtaṃ aṭṭhasamāpatticittaṃ ‘‘adhicitta’’nti vuccati. Na pamajjatoti na pamajjantassa. Sātaccakiriyāyāti satatakaraṇena. Ubho loke munati jānātīti munīti ca, monaṃ vuccati ñāṇaṃ munanaṭṭhena jānanatthena, tamassatthīti munīti ca dassento āha ‘‘muninotī’’tiādi. Tattha ‘‘yo munati…pe… munanena vā’’tiiminā paṭhamatthaṃ dasseti, ‘‘monaṃ vuccati…pe… vuccatī’’tiiminā dutiyatthaṃ dasseti. Muna gatiyanti dhātupāṭhesu (saddanītidhātumālāyaṃ 15 pakārantadhātu) vuttattā ‘‘yo munatī’’ti ettha bhūvādigaṇiko munadhātuyeva, na kīyādigaṇiko mudhātūti daṭṭhabbaṃ. Atha vā muna ñāṇeti dhātupāṭhesu (saddanītidhātumālāyaṃ 17 kiyādigaṇika) vuttattā ‘‘munātī’’ti kīyādigaṇikova. Dhātvantanakāralopoti daṭṭhabbaṃ. ‘‘Monaṃ vuccati ñāṇa’’nti cettha ñāṇaṃ nāma arahattañāṇameva. Monassa patho monapathoti vutte sattatiṃsa bodhipakkhiyadhammāva adhippetāti āha ‘‘sattatiṃsabodhipakkhiyadhammesū’’ti. Atha vā adhisīlasikkhādayo adhippetāti āha ‘‘tīsu vā sikkhāsū’’ti. Pubbabhāgapaṭipadanti arahattañāṇassa pubbabhāge pavattaṃ sīlasamathavipassanāsaṅkhātaṃ paṭipadaṃ. Pubbabhāgeti arahattañāṇassa pubbabhāge. Etthāti ‘‘adhicetaso…pe… sikkhato’’ti vacane. ‘‘Tādino’’tipadaṃ ‘‘munino’’tipadena yojetabbanti āha ‘‘tādisassa khīṇāsavamunino’’ti. Etthāti ‘‘sokā na bhavanti tādino’’ti vacane. Rāgādayo upasametīti upasantoti dassetuṃ vuttaṃ ‘‘rāgādīna’’nti. Sati assatthīti satimāti katvā mantusaddo niccayogatthoti āha ‘‘satiyā avirahitassā’’ti.

Na kasīyati na vilekhīyatīti akāso, soyeva ākāso. Antarena chiddena ikkhitabboti antalikkho. Ākāso hi catubbidho ajaṭākāso, kasiṇugghāṭimākāso, paricchinnākāso, rūpaparicchedākāsoti. Tattha ajaṭākāsova idhādhippeto ‘‘antalikkhe’’ti visesitattā. Tenāha ‘‘na kasiṇugghāṭime, na pana rūpaparicchede’’ti. Paricchinnākāsopi rūpaparicchedākāsena saṅgahito. ‘‘Ma’’nti padaṃ ‘‘avamaññantī’’ti pade kammaṃ. Ettakamevāti etappamāṇaṃ ‘‘adhicetaso’’tiādisaṅkhātaṃ vacanameva, na aññaṃ buddhavacananti attho. Ayanti cūḷapanthako thero. Handāti vassaggatthe nipāto. Mama ānubhāvaṃ dassemi, tumhe passatha gaṇhathāti adhippāyo. Vuṭṭhāyāti tato catutthajjhānato vuṭṭhahitvā. Antarāpi dhāyatīti ettha pisaddassa aṭṭhānatthaṃ dassento āha ‘‘antaradhāyatipī’’ti. Eseva nayo ‘‘seyyampi kappetī’’ti etthapi. Theroti cūḷapanthako thero. Idaṃ padaṃ antarantarā yuttaṭṭhānesu sambandhitvā ‘‘tañceva bhaṇatī’’tiiminā sambandhitabbaṃ. Bhātutherassāti jeṭṭhakabhātubhūtassa mahāpanthakatherassa.

Padmanti gāthāyaṃ tayo pādā indavajirā, catutthapādo upendavajiro. Tasmā padmanti ettha makāre pare dukārukārassa lopaṃ katvā parakkharaṃ netvā ‘‘padma’’nti dvibhāvena likhitabbaṃ. Avītagandhanti ettha ti dīghuccāraṇameva yuttaṃ. Paṅke davati gacchatīti padumaṃ. Kokaṃ duggandhassa ādānaṃ nudati apanetīti kokanudaṃ. Sundaro gandho imassāti sugandhaṃ. Ayaṃ panettha yojanā – yathā kokanudasaṅkhātaṃ sugandhaṃ pāto pageva bālātapena phullaṃ vikasitaṃ avītagandhaṃ hutvā virocamānaṃ padumaṃ siyā, tathā aṅgīrasaṃ aṅgito sarīrato niccharaṇapabhassararasaṃ hutvā virocamānabhūtaṃ antalikkhe tapantaṃ ādiccaṃ iva tedhātuke tapantaṃ sammāsambuddhaṃ passāti.

Paguṇanti vācuggataṃ. Tatoti asakkuṇeyyato. Nanti cūḷapanthakaṃ. Theroti mahāpanthako thero nikkaḍḍhāpesīti sambandho. Soti cūḷapanthako. Athāti tasmiṃ kāle. Bhagavā āhāti yojanā. Buddhacakkhunāti āsayānusayaindriyaparopariyattañāṇasaṅkhātena sabbaññubuddhānaṃ cakkhunā. Tanti cūḷapanthakaṃ. Tassāti cūḷapanthakassa. Athāti tasmiṃ ārocanakāle. Assāti cūḷapanthakassa, datvāti sambandho. Rajaṃ malaṃ harati apanetīti rajoharaṇaṃ, pilotikakhaṇḍaṃ. Soti cūḷapanthako. Tassāti pilotikakhaṇḍassa, ‘‘anta’’ntipade avayavisambandho. Parisuddhampīti pisaddo aparisuddhe pilotikakhaṇḍe kā nāma kathāti dasseti. Saṃveganti santāsaṃ bhayanti attho. Athāti tasmiṃ ārambhakāle. Assāti cūḷapanthakassa. ‘‘Ta’’ntipadaṃ ‘‘mamāyanabhāva’’ntipadena sambandhaṃ katvā yojanā kātabbāti. Dutiyaṃ.

3. Bhikkhunupassayasikkhāpadaṃ

162. Tatiye ‘‘ovadati pācittiyassā’’ti sāmaññato vuttepi visesato attho gahetabboti āha ‘‘aṭṭhahi garudhammehi ovadantasseva pācittiya’’nti. Itoti imasmā sikkhāpadamhā. Yattha yatthāti yasmiṃ yasmiṃ sikkhāpade. Sabbattha tattha tatthāti yojanāti. Tatiyaṃ.

Pakiṇṇakakathā

Etthāti imasmiṃ sikkhāpade. Idaṃ pakiṇṇakaṃ vuttanti sambandho. Tīṇi pācittiyānīti bhikkhuno asammatattā ekaṃ pācittiyaṃ, sūriyassa atthaṅgatattā ekaṃ, bhikkhunupassayaṃ upasaṅkamitattā ekanti tīṇi pācittiyāni. Kathanti kena kāraṇena hotīti yojanā. Tatthāti bhikkhunupassayaṃ. Tassevāti sammatasseva bhikkhuno. Aññena dhammenāti garudhammehi aññena dhammena. Divā panāti sūriyuggamanato tassa anatthaṅgateyevāti.

4. Āmisasikkhāpadaṃ

164. Catutthe bahuṃ mānaṃ kataṃ yehīti bahukatā. Bahukatā hutvā na ovadantīti atthaṃ dassento āha ‘‘na bahukatā’’tiādi. Dhammeti sīlādidhamme. Adhippāyoti ‘‘na bahukatā’’tipadassa, chabbaggiyānaṃ vā adhippāyoti yojanā. ‘‘Kattukāmoti ādīna’’ntipadaṃ ‘‘attho’’tipade vācakasambandho.

Asammato nāma ṭhapito veditabboti yojanā. Sammutinti bhikkhunovādakasammutiṃ. Pacchā sāmaṇerabhūmiyaṃ ṭhitoti yojanāti. Catutthaṃ.

5. Cīvaradānasikkhāpadaṃ

169. Pañcame rathikāyāti racchāya. Sā hi rathassa hitattā rathikāti vuccati. Sandiṭṭhāti samodhānavasena dassīyitthāti sandiṭṭhā. Diṭṭhamattakā mittāti āha ‘‘mittā’’ti. Sesanti vuttavacanato sesaṃ vacanaṃ. Tatrāti cīvarapaṭiggahaṇasikkhāpade. ti visesajotakaṃ. Idhāti imasmiṃ cīvaradānasikkhāpadeti. Pañcamaṃ.

6. Cīvarasibbanasikkhāpadaṃ

175. Chaṭṭhe udāyīti ettha mahāudāyī, kāḷudāyī, lāḷudāyīti tayo udāyī honti. Tesu tatiyovādhippetoti āha ‘‘lāḷudāyī’’ti. Pabhāvena ṭhāti pavattatīti paṭṭhoti kate paṭibalova labbhati. Tenāha ‘‘paṭibalo’’ti. Nipuṇoti kusalo. ‘‘Paṭibhānena katacitta’’ntiiminā ‘‘paṭibhānacitta’’nti padassa majjhe padalopaṃ dasseti. Soti lāḷudāyī akāsīti sambandho. Tassāti cīvarassa. ‘‘Yathāsaṃhaṭa’’nti ettha evasaddo ajjhāharitabboti āha ‘‘yathāsaṃhaṭamevā’’ti.

176. Yaṃ cīvaraṃ nivāsituṃ vā pārupituṃ vā sakkā hoti, taṃ cīvaraṃ nāmāti yojanā. Evaṃ hīti evameva. ‘‘Dukkaṭa’’ntiiminā ‘‘sayaṃ sibbati, āpatti pācittiyassā’’ti ettha antarāpattiṃ dasseti. Ārāti sūci. Sā hi arati nissaṅgavasena gacchati pavisatīti ‘‘ārā’’ti vuccati, tassā patho gamanaṃ ārāpatho, tasmiṃ, ārāpathassa nīharaṇāvasānattā ‘‘nīharaṇe’’ti vuttaṃ. Satakkhattumpīti anekakkhattumpi. Āṇattoti āṇāpīyatīti āṇatto. ‘‘Āṇāpito’’ti vattabbe ṇāpesaddassa lopaṃ, ikārassa ca akāraṃ katvā, ‘‘ādatte’’ti ākhyātapade tevibhattiyā viya tapaccayassa ca dvibhāvaṃ katvā evaṃ vuttaṃ. Tenāha ‘‘sakiṃ cīvaraṃ sibbāti vutto’’ti. Atha panāti tato aññathā pana. Āṇattassāti āṇāpitassa. Sambahulānipi pācittiyāni hontīti sambandho.

Yepi nissitakā sibbantīti yojanā, ācariyupajjhāyesu sibbantesūti sambandho. Tesanti ācariyupajjhāyānaṃ. Tesampīti nissitakānampi. Ñātikānaṃ bhikkhunīnaṃ cīvaranti sambandho. ‘‘Antevāsikehī’’tipadaṃ ‘‘sibbāpentī’’tipade kāritakammaṃ. Tatrāpīti ācariyupajjhāyehi sibbāpanepi. ‘‘Antevāsike’’tipadaṃ ‘‘vañcetvā’’tipade suddhakammaṃ, ‘‘sibbāpentī’’tipade kāritakammaṃ. Itaresanti ācariyupajjhāyānanti. Chaṭṭhaṃ.

7. Saṃvidhānasikkhāpadaṃ

181. Sattame ‘‘tāsaṃ bhikkhunīnaṃ pacchā gacchantīna’’nti padāni ‘‘pattacīvara’’nti pāṭhasesena yojetabbānīti āha ‘‘pacchā gacchantīnaṃ pattacīvara’’nti. Tā bhikkhuniyo pacchā gacchantiyoti vibhattivipallāsaṃ katvā ‘‘dūsesu’’ntipadena yojetabbānīti āha ‘‘tā bhikkhuniyo corā dūsayiṃsū’’ti. Atha vā vibhattivipallāsamakatvā ‘‘acchindiṃsū’’ti pade ‘‘pattacīvara’’ntipadaṃ ajjhāharitvā ‘‘dūsesu’’ntipade ‘‘sīla’’nti pāṭhaṃ ajjhāharitvā yojetabbanti daṭṭhabbaṃ.

182-3. Saṃpubbo, vipubbo ca dhādhātu tvāpaccayo hotīti āha ‘‘saṃvidahitvā’’ti. Kukkuṭoti tambacūḷo. So hi kukati āhāratthaṃ pāṇakādayo ādadātīti kukkuṭo. Ayanti gāmo. Adhikaraṇe ṇoti āha ‘‘sampadanti etthā’’ti. Etthāti ca etasmiṃ gāme. Uttarapadassa adhikaraṇatthattā pubbapadena chaṭṭhīsamāsoti āha ‘‘kukkuṭāna’’ntiādi. Evaṃ ṇasaddassa adhikaraṇatthaṃ, pubbapadena chaṭṭhīsamāsañca dassetvā idāni ṇasaddassa bhāvatthaṃ, pubbapadena bāhiratthasamāsañca dassetuṃ vuttaṃ ‘‘atha vā’’ti. Tatthāti pacchimapāṭhe. Uppatitvāti uḍḍitvā uddhaṃ ākāsaṃ laṅgitvāti attho. Etthāti pacchimapāṭhe. Dvidhāti padagamanapakkhagamanavasena dvipakārena. ‘‘Upacāro na labbhatī’’tiiminā gāmantaro na hoti, ekagāmoyeva pana hoti, tasmā āpattipi ekāyeva hotīti dasseti. Paccūseti pabhāte. So hi paṭiviruddhaṃ timiraṃ useti nāsetīti paccūsoti vuccati. Vassantassāti ravantassa. ‘‘Vacanato’’tipadaṃ ‘‘āpattiyevā’’tipade ñāpakahetu. Ratanamattantaroti kukkupamāṇena byavadhāno.

Tatrāti ‘‘gāmantare gāmantare’’ti vacane. ti vitthāro. Ubhopīti bhikkhubhikkhuniyopi saṃvidahantīti sambandho. Na vadantīti aṭṭhakathācariyā na kathayanti. Catunnaṃ maggānaṃ samāgamaṭṭhānaṃ catukkaṃ, dvinnaṃ, tiṇṇaṃ, catukkato atirekānaṃ vā maggānaṃ sambaddhaṭṭhānaṃ siṅghāṭakaṃ. Tatrāpīti upacārokkamanepi. Gāmatoti attano gāmato. Yāva na okkamanti, tāvāti yojanā. Sandhāyāti ārabbha. Athāti tasmiṃ nikkhamanakāle. Dvepīti bhikkhubhikkhuniyopi gacchantīti sambandho. Tanti vacanaṃ.

ti viseso. ‘‘Gāmantare gāmantare’’ti purimasmiṃ naye atikkame anāpatti, okkamane āpattīti ayaṃ viseso.

184. Gatapubbatthāti gatapubbā attha bhavathāti attho. Ehi gacchāmāti vā āgaccheyyāsīti vā vadatīti yojanā. Cetiyavandanatthanti thūpassa vandituṃ.

185. Visaṅketenāti ettha kālavisaṅketo, dvāravisaṅketo, maggavisaṅketoti tividho. Tattha kālavisaṅketeneva anāpattiṃ sandhāya ‘‘visaṅketena gacchanti, anāpattī’’ti āha. Dvāravisaṅketena vā maggavisaṅketena vā āpattimokkho natthi. Tamatthaṃ dassento āha ‘‘purebhatta’’ntiādi. Cakkasamāruḷhāti iriyāpathacakkaṃ vā sakaṭacakkaṃ vā sammā āruḷhā. Janapadāti janakoṭṭhāsā. Pariyāyantīti pari punappunaṃ yanti ca āyanti cāti. Sattamaṃ.

8. Nāvābhiruhanasikkhāpadaṃ

188. Aṭṭhame saha aññamaññaṃ thavanaṃ abhitthavanaṃ santhavo, saṅgamoti vuttaṃ hoti. Mittabhāvena santhavo mittasanthavo, lokehi assādetabbo ca so mittasanthavo ceti lokassādamittasanthavo, tassa vaso pabhū, tena vā āyattoti lokassādamittasanthavavaso, tena. Uddhaṃ gacchatīti uddhaṃgāminīti dassento āha ‘‘uddha’’ntiādi. Uddhanti ca idha paṭisoto. Tenāha ‘‘nadiyā paṭisota’’nti. ‘‘Uddhaṃgāmini’’ntimātikāpadaṃ ‘‘ujjavanikāyā’’tipadabhājaniyā saṃsandento āha ‘‘yasmā panā’’tiādi. Yoti bhikkhu. Uddhaṃ javanatoti paṭisotaṃ gamanato. Tenāti tena hetunā. Assāti ‘‘uddhaṃgāmini’’ntipadassa. Anusotaṃ idha adho nāmāti āha ‘‘anusota’’nti. Assapīti pisaddo purimāpekkho. Tatthāti ‘‘uddhaṃgāminiṃ vā adhogāminiṃ vā’’tivacane. Yanti nāvaṃ harantīti sambandho. Sampaṭipādanatthanti sammā paṭimukhaṃ pādanatthaṃ, ujupajjāpanatthanti attho. Etthāti nāvāyaṃ. ‘‘Ṭhapetvā’’tipadabhājanimapekkhitvā ‘‘upayogatthe nissakkavacana’’nti āha. ‘‘Aññatrā’’ti mātikāpade apekkhite nissakkatthe nissakkavacanampi yujjateva.

189. Ekaṃ tīraṃ agāmakaṃ araññaṃ hotīti yojanā. Addhayojanagaṇanāya pācittiyāni hontīti sambandho. Majjhena gamanepīti pisaddo agāmakaaraññatīrapassena gamane kā nāma kathāti dasseti. Na kevalaṃ nadiyāti kevalaṃ nadiyā eva anāpatti nāti yojanā, aññesupi samuddādīsu anāpattīti adhippāyo. Yopi bhikkhu gacchatīti sambandho. ti saccaṃ, yasmā vā.

191. Kālavisaṅketo, titthavisaṅketo, nāvāvisaṅketoti tividho visaṅketo. Tattha kālavisaṅketena anāpattiṃ sandhāya ‘‘visaṅketena abhiruhantī’’ti vuttaṃ. Aññena visaṅketena āpattiyeva, tamatthaṃ dassento āha ‘‘idhāpī’’tiādīti. Aṭṭhamaṃ.

9. Paripācitasikkhāpadaṃ

192. Navame mahānāgesūti mahāarahantesu tiṭṭhamānesu santesu, cetake pessabhūte navake bhikkhū nimantetīti adhippāyo. Itarathāti vibhattivipallāsato vā pāṭhasesato vā aññena pakārena. Antaraṃ majjhaṃ pattā kathā antarakathāti dassento āha ‘‘avasāna’’ntiādi. Pakirīyitthāti pakatā, na pakatā vippakatāti vutte kariyamānakathāvāti āha ‘‘kariyamānā hotī’’ti. Addhacchikenāti upaḍḍhacakkhunā. Tehīti therehi.

194. Laddhabbanti laddhārahaṃ. Assāti ‘‘bhikkhuniparipācita’’ntipadassa. Sammā ārabhitabboti samārambhoti dassento āha ‘‘samāraddhaṃ vuccatī’’ti. Paṭiyāditassāti paripācitassa bhattassa. Gihīnaṃ samārambhoti gihisamārambho, katvatthe cetaṃ sāmivacanaṃ. Tatoti tato bhattato. Aññatrāti vinā. Tamatthaṃ vivaranto āha ‘‘taṃ piṇḍapātaṃ ṭhapetvā’’ti. Padabhājane pana vuttanti sambandho. ‘‘Ñātakapavāritehī’’tipadaṃ ‘‘asamāraddho’’tipade kattā. Atthatoti bhikkhuniaparipācitaatthato. Tasmāti yasmā atthato samāraddhova hoti, tasmā.

195. Paṭiyāditanti paṭiyattaṃ. Pakatiyā paṭiyattaṃ pakatipaṭiyattanti dassento āha ‘‘pakatiyā’’tiādi. Mahāpaccariyaṃ pana vuttanti sambandho. Tassāti tasseva bhikkhuno. Aññassāti tato aññassa bhikkhuno.

197. Bhikkhuniparipācitepīti pisaddo bhikkhuniaparipācite kā nāma kathāti dassetīti. Navamaṃ.

10. Rahonisajjasikkhāpadaṃ

198. Dasame pāḷiattho cāti ettha pāḷisaddo vinicchiyasadde ca yojetabbo ‘‘pāḷivinicchayo’’ti. ti saccaṃ, yasmā vā. ‘‘Idaṃ sikkhāpada’’ntipadaṃ ‘‘ekapariccheda’’ntipade tulyatthakattā, ‘‘paññatta’’ntipade kammaṃ. Uparīti acelakavaggeti. Dasamaṃ.

Ovādavaggo tatiyo.

4. Bhojanavaggo

1. Āvasathapiṇḍasikkhāpada-atthayojanā

203. Bhojanavaggassa paṭhame āvasathe paññatto piṇḍo āvasathapiṇḍoti dassento āha ‘‘samantā’’tiādi. Parikkhittanti parivutaṃ āvasathanti sambandho. Addhaṃ pathaṃ gacchantīti addhikā. Gilāyanti rujantīti gilānā. Gabbho kucchiṭṭhasatto etāsanti gabbhiniyo. Malaṃ pabbājentīti pabbajitā, tesaṃ yathānurūpanti sambandho. Paññattāni mañcapīṭhāni etthāti paññattamañcapīṭho, taṃ. Anekagabbhaparicchedaṃ anekapamukhaparicchedaṃ āvasathaṃ katvāti yojanā. Tatthāti āvasathe. Tesaṃ tesanti addhikādīnaṃ. Hiyyosaddassa atītānantarāhassa ca anāgatānantarāhassa ca vācakattā idha anāgatānantarāhavācakoti āha ‘‘svepī’’ti. Kuhiṃ gatā iti vutteti yojanā. ‘‘Kukkuccāyanto’’tipadassa nāmadhātuṃ dassento āha ‘‘kukkuccaṃ karonto’’ti.

206. ‘‘Addhayojanaṃ vā yojanaṃ vā’’tiiminā ‘‘pakkamitu’’ntipadassa kammaṃ dasseti. ‘‘Gantu’’ntiiminā kamusaddassa padavikkhepatthaṃ dasseti. ‘‘Anodissā’’tipadassa tvāpaccayantabhāvaṃ dassetuṃ ‘‘anuddisitvā’’ti vuttaṃ. Pāsaṃ ḍetīti pāsaṇḍo, sattānaṃ cittesu diṭṭhipāsaṃ khipatīti attho. Atha vā taṇhāpāsaṃ, diṭṭhipāsañca ḍeti uḍḍetīti pāsaṇḍo, taṃ pāsaṇḍaṃ. Yāvatattho paññatto hotīti yāvatā attho hoti, tāvatā paññatto hotīti yojanā. ‘‘Yāvadattho’’tipi pāṭho, ayamevattho. Dakāro padasandhikaro. Sakiṃ bhuñjitabbanti ekadivasaṃ sakiṃ bhuñjitabbanti attho. Tenāha ‘‘ekadivasaṃ bhuñjitabba’’nti.

Etthāti imasmiṃ sikkhāpade. Ekakulena vā paññattanti sambandho. Bhuñjituṃ na vaṭṭati ekato hutvā paññattattāti adhippāyo. Nānākulehi paññattaṃ piṇḍanti yojanā. Bhuñjituṃ vaṭṭati nānākulāni ekato ahutvā visuṃ visuṃ paññattattāti adhippāyo. Yopi piṇḍo chijjatīti sambandho. Upacchinditvāti asaddhiyādipāpacittattā upacchinditvā.

208. Anuvasitvāti punappunaṃ vasitvā. Antarāmagge gacchantattā ‘‘gacchanto bhuñjatī’’ti idaṃ tāva yuttaṃ hotu, gataṭṭhāne pana gamitattā kathaṃ? Paccuppannasamīpopi atīto tena saṅgahitattā yuttaṃ. ‘‘Kuto nu tvaṃ bhikkhu āgacchasī’’tiādīsu (saṃ. ni. 1.130) viya. Taṃsamīpopi hi tādiso. Nānāṭṭhānesu nānākulānaṃ santake pakatiyā anāpattibhāvato nānāṭṭhānesu ekakulasseva santakaṃ sandhāya vuttaṃ ‘‘anāpattī’’ti. Āraddhassa vicchedattā ‘‘puna ekadivasaṃ bhuñjituṃ labhatī’’ti vuttaṃ. ‘‘Odissā’’ti sāmaññato vuttepi bhikkhūyeva gahetabbāti āha ‘‘bhikkhūnaṃyevā’’ti. Paṭhamaṃ.

2. Gaṇabhojanasikkhāpadaṃ

209. Dutiye pahīnalābhasakkārassa hetuṃ dassento āha ‘‘so kirā’’tiādi. Soti devadatto. ‘‘Ahosī’’ti ca ‘‘pākaṭo jāto’’ti ca yojetabbo. Ajātasattunāti ajātasseyeva piturājassa sattubhāvato ajātasattunā, ‘‘mārāpetvā’’tipade kāritakammaṃ. Rājānanti bimbisārarājaṃ, ‘‘mārāpetvā’’tipade dhātukammaṃ. Abhimāreti abhinilīyitvā bhagavato māraṇatthāya pesite dhanudhare. Gūḷhapaṭicchannoti guhito hutvā paṭicchanno. Parikathāyāti pariguhanāya kathāya. ‘‘Rājānampī’’tipadaṃ ‘‘mārāpesī’’tipade dhātukammaṃ. Pavijjhīti pavaṭṭesi. Tatoti tato vuttato paraṃ uṭṭhahiṃsūti sambandho. Nagare nivasantīti nāgarā. Rājāti ajātasatturājā. Sāsanakaṇṭakantisāsanassa kaṇṭakasadisattā sāsanakaṇṭakaṃ. Tatoti nīharato. Upaṭṭhānampīti upaṭṭhānampi, upaṭṭhānatthāyapi vā. Aññepīti rājato aññepi. Assāti devadattassa. Kiñci khādanīyabhojanīyaṃ ‘‘dātabba’’nti iminā yojetabbaṃ. Kiñci vā abhivādanādi ‘‘kātabba’’nti iminā sambandho. Kulesu viññāpetvā bhuñjanassa hetuṃ dassento āha ‘‘mā me’’tiādi. Posento hutvā bhuñjatīti sambandho.

211. Bhattaṃ anadhivāsentānaṃ kasmā cīvaraṃ parittaṃ uppajjatīti āha ‘‘bhattaṃ agaṇhantāna’’ntiādi.

212. Cīvarakārake bhikkhū bhattena kasmā nimantentīti āha ‘‘gāme’’tiādi.

215. Nānāverajjaketi ettha rañño idaṃ rajjaṃ, visadisaṃ rajjaṃ virajjaṃ, nānappakāraṃ virajjaṃ nānāvirajjaṃ. Nānāvirajjehi āgatā nānāverajjakā. Majjhe vuddhi hotīti āha ‘‘nānāvidhehi aññarajjehi āgate’’ti. Aññarajjehīti rājagahato aññehi rajjehi. Rañjitabbanti rañjanti vutte niggahitassa anāsanaṃ sandhāya vuttaṃ ‘‘nānāverañjakeitipi pāṭho’’ti.

218. Gaṇabhojaneti gaṇassa bhojanaṃ gaṇabhojanaṃ, gaṇabhojanassa bhojanaṃ gaṇabhojanaṃ, tasmiṃ gaṇabhojane pācittiyanti attho. ‘‘Rattūparato’’tiādīsu (dī. ni. 1.10; ma. ni. 1.293) viya ekassa bhojanasaddassa lopo daṭṭhabbo. Nanu uposathe viya dve tayo gaṇo nāmāti āha ‘‘idha gaṇo nāma cattāro’’tiādi. Tena dve tayo gaṇo nāma na honti, cattāro pana ādiṃ katvā taduttari gaṇo nāmāti dasseti. Taṃ panetanti ettha etasaddo vacanālaṅkāro dvīsu sabbanāmesu pubbasseva yebhuyyena padhānattā. Pasavatīti vaḍḍhati, jāyatīti attho. Vevacanena vāti ‘‘bhattena nimantemi, bhojanena nimantemī’’ti pariyāyena vā. Bhāsantarena vāti mūlabhāsāto aññāya bhāsāya vā. Ekato nimantitā bhikkhūti sambandho. ti saccaṃ, yasmā vā. Pamāṇanti kāraṇaṃ. ‘‘Cattāro’’ti liṅgavipallāsaṃ katvā ‘‘vihāre’’tipadena yojetabbaṃ. Ṭhitesuyevāti padaṃ niddhāraṇasamudāyo. Eko nimantitoti sambandho.

Cattāro bhikkhū viññāpeyyunti sambandho. Pāṭekkanti patiekassa bhāvo pāṭekkaṃ, visunti attho. Ekato vā nānāto vā viññāpeyyunti sambandho.

Chavisaṅkhātato bāhiracammato abbhantaracammassa thūlattā ‘‘mahācammassā’’ti vuttaṃ. Phālaṃ etesaṃ pādānaṃ sañjātanti phālitā, uppādentīti sambandho. Pahaṭamatte satīti yojanā. Lesena kappanti pavattaṃ cittaṃ lesakappiyaṃ.

Suttañcāti sūcipāsapavesanasuttañca. Nanu visuṃ cīvaradānasamayo viya cīvarakārasamayopi atthi, kasmā ‘‘yadā tadā’’ti vuttanti āha ‘‘visuṃ hī’’tiādi. ti saccaṃ, yasmā vā. Visuṃ cīvaradānasamayo viya cīvarakārasamayo nāma yasmā natthi, tasmā ‘‘yadā tadā’’ti mayā vuttanti adhippāyo. Tasmā yo bhikkhu karoti, tena bhuñjitabbanti yojanā. Sūciveṭhanakoti sibbanatthāya dve pilotikakhaṇḍe sambandhitvā sūciyā vijjhanako. Vicāretīti pañcakhaṇḍasattakhaṇḍādivasena saṃvidahati. Chindatīti satthakena vā hatthena vā chindati. Moghasuttanti muyhanaṃ mogho, atthato gahetabbachaṭṭetabbaṭṭhāne muyhanacittaṃ, tassa chindanaṃ suttanti moghasuttaṃ. Āgantukapaṭṭanti dupaṭṭacīvare mūlapaṭṭassa upari ṭhapitapaṭṭaṃ. Paccāgatanti paṭṭacīvarādīsu labbhati. Bandhatīti mūlapaṭṭena āgantukapaṭṭaṃ. Bandhati. Anuvātanti cīvaraṃ anupariyāyitvā vīyati bandhīyatīti anuvātaṃ, taṃ chindati. Ghaṭṭetīti dve anuvātante aññamaññaṃ sambajjhati. Āropetīti cīvarassa upari āropeti. Tatthāti cīvare. Suttaṃ karotīti sūcipāsapavesanasuttaṃ vaṭṭeti. Valetīti vaṭṭitvā suttaveṭhanadaṇḍake āvaṭṭeti. Pipphalikanti satthakaṃ. Tañhi piyampi phāletīti pipphali, sāyeva pipphalikanti katvā pipphalikanti vuccati, taṃ niseti nisānaṃ karotīti attho. Yo pana katheti, etaṃ ṭhapetvāti yojanā.

Addhānamaggassa dvigāvutattā ‘‘addhayojanabbhantare gāvute’’ti vuttaṃ. Abhirūḷhena bhuñjitabbanti sambandho. Yatthāti yasmiṃ kāle. ‘‘Sannipatantī’’ti bahukattuvasena vuttaṃ. Akusalaṃ parivajjetīti paribbājako, pabbajjavesaṃ vā pariggahetvā vajati gacchati pavattatīti paribbājako. Vinā bhāvapaccayena bhāvatthassa ñātabbato paribbājakabhāvo paribbājako, taṃ samāpannoti paribbājakasamāpanno. Atha vā paribbājakesu samāpanno pariyāpannoti paribbājakasamāpanno. ‘‘Etesa’’ntipadaṃ ‘‘yena kenacī’’tipade niddhāraṇasamudāyo.

220. Yepi bhikkhū bhuñjantīti sambandho. Tatthāti ‘‘dve tayo ekato’’tivacane. Animantito catuttho yassa catukkassāti animantitacatutthaṃ, animantitena vā catutthaṃ animantitacatutthaṃ. Eseva nayo aññesupi catutthesu. Idhāti imasmiṃ sāsane. Nimantetīti akappiyanimantanena nimanteti. Tesūti catūsu bhikkhūsu. Soti upāsako. Aññanti nāgatabhikkhuto aññaṃ, nimantitabhikkhuto vā. Taṅkhaṇappattanti tasmiṃ pucchanakathanakkhaṇe pattaṃ. ti vitthāro. Tatthāti tasmiṃ ṭhāne, gehe vā. Tehīti karaṇabhūtehi bhikkhūhi.

Soti piṇḍapātiko. Anāgacchantampīti sayaṃ na āgacchantampi. Lacchathāti labhissatha.

Sopīti sāmaṇeropi, na piṇḍapātikoyevāti attho.

Tatthāti gilānacatutthe, tesu catūsu vā. Gilāno itaresaṃ pana gaṇapūrako hotīti yojanā.

Gaṇapūrakattāti samayaladdhassa gaṇapūrakattā. Catukkānīti cīvaradānacatutthaṃ cīvarakāracatutthaṃ addhānagamanacatutthaṃ nāvābhiruhanacatutthaṃ mahāsamayacatutthaṃ, samaṇabhattacatutthanti cha catukkāni. Purimehi missetvā ekādasa catukkāni veditabbāni. Eko paṇḍito bhikkhu nisinno hotīti sambandho. Tesūti tīsu bhikkhūsu, gatesu gacchatīti yojanā. Bhutvā āgantvā ṭhitesupi anāpattiyeva. Kasmā sabbesaṃ anāpatti, nanu cattāro bhikkhū ekato gaṇhantīti āha ‘‘pañcannaṃ hī’’tiādi. ti saccaṃ, yasmā vā. Bhojanānaṃyevāti na yāgukhajjakaphalāphalādīnaṃ. Tāni cāti yehi bhojanehi visaṅketaṃ natthi, tāni ca bhojanāni. Tehīti catūhi bhikkhūhi. Tānīti yāguādīni. Itīti tasmā anāpattinti yojanā.

Koci pesito apaṇḍitamanusso vadatīti yojanā. Kattukāmena pesitoti sambandho. Bhattaṃ gaṇhathāti vāti vāsaddo ‘‘odanaṃ gaṇhatha, bhojanaṃ gaṇhatha, annaṃ gaṇhatha, kuraṃ gaṇhathā’’ti vacanānipi saṅgaṇhāti. Nimantanaṃ sādiyantīti nemantanikā. Piṇḍapāte dhutaṅge niyuttāti piṇḍapātikā. Punadivase bhanteti vutteti yojanā. Haritvāti apanetvā. Tatoti tato vadanato paranti sambandho. Vikkhepanti vividhaṃ khepaṃ. Teti asukā ca asukā ca gāmikā. Bhanteti vutteti yojanā. Sopīti apaṇḍitamanussopi, na gāmikāyevāti attho. Kasmā na labhāmi bhanteti vutteti yojanā. Evaṃ ‘‘kathaṃ nimantesuṃ bhante’’ti etthāpi. Tatoti tasmā kāraṇā. Esāti eso gāmo. Tanti bhūmatthe cetaṃ upayogavacanaṃ, tasmiṃ gāme carathāti hi attho. Kiṃ etenāti etena pucchanena kiṃ payojanaṃ. Etthāti pucchane. Mā pamajjitthāti vadatīti sambandho. Dutiyadivaseti nimantanadivasato dutiyadivase. Dhuragāmeti padhānagāme, antikagāme vā. Bhāvo nāma kiriyattā ekoyeva hoti, tasmā kattāraṃ vā kammaṃ vā sambandhaṃ vā apekkhitvā bahuvacanena na bhavitabbaṃ, tena vuttaṃ ‘‘na dubbacehi bhavitabba’’nti. Tesūti gāmikesu bhojentesūti sambandho. Asanasālāyanti bhojanasālāyaṃ. Sā hi asati bhuñjati etthāti asanā, salanti pavisanti assanti sālā, asanā ca sā sālāceti asanasālāti atthena ‘‘asanasālā’’ti vuccati.

Atha panāti tato aññathā pana. Apādānattho hi athasaddo. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne antaravīthiādīsūti attho. Paṭikaccevāti paṭhamaṃ katvā eva. Bhikkhūsu gāmato anikkhantesu pagevāti vuttaṃ hoti. Na vaṭṭatīti ‘‘bhattaṃ gaṇhathā’’ti pahiṇattā na vaṭṭati. Ye pana manussā bhojentīti sambandho. Nivattathāti vuttapadeti ‘‘nivattathā’’ti vutte kiriyāpade. Yassa kassaci hotīti yassa kassaci atthāya hotīti yojanā. Nivattituṃ vaṭṭatīti ‘‘bhattaṃ gaṇhathā’’ti avuttattā nivattituṃ vaṭṭati. Sambandhaṃ katvāti ‘‘nivattatha bhante’’ti bhantesaddena abyavahitaṃ katvā. Nisīdatha bhante, bhattaṃ gaṇhathāti bhantesaddena byavahitaṃ katvā vutte ‘‘nisīdathā’’tipade nisīdituṃ vaṭṭati. Atha bhantesaddena byavahitaṃ akatvā ‘‘nisīdatha, bhattaṃ gaṇhathā’’ti sambandhaṃ katvā vutte nisīdituṃ vaṭṭati. Iccetaṃ nayaṃ atidisati ‘‘eseva nayo’’tiimināti. Dutiyaṃ.

3. Paramparabhojanasikkhāpadaṃ

221. Tatiye ‘‘na kho…pe… karontī’’tipāṭhassa atthasambandhaṃ dassento āha ‘‘yena niyāmenā’’tiādi. Tattha ‘‘yena niyāmenā’’tiiminā ‘‘yathayime manussā’’ti ettha yathāsaddassa yaṃsaddatthabhāvaṃ dasseti. Tenāti tena niyāmena. Iminā yathāsaddassa niyamaniddiṭṭhabhāvaṃ dasseti. ‘‘Ñāyatī’’tiiminā kiriyāpāṭhasesaṃ dasseti. ‘‘Sāsanaṃ vā dānaṃ vā’’tipadehi idaṃsaddassa atthaṃ dasseti. Buddhappamukhe saṅgheti sampadānatthe cetāni bhummavacanāni, buddhappamukhassa saṅghassa dānaṃ vāti attho. ‘‘Paritta’’ntiiminā orakasaddassa atthaṃ dasseti. ‘‘Lāmaka’’ntiiminā parittasaddassa parivāratthaṃ nivatteti. Kiro eva patibhāve niyutto kirapatikoti atthaṃ dassento āha ‘‘kirapatikoti etthā’’ti ādi. Soti kirapatiko. Kammaṃ kāretīti sambandho. Upacāravasenāti vohāravasena, upalakkhaṇavasena, padhānavasena vāti attho. Na kevalaṃ badarāyeva, aññepi pana bahū khādanīyabhojanīyā paṭiyattāti adhippāyo. Badarena misso badaramisso, badarasāḷavoti āha ‘‘badarasāḷavenā’’ti. Badaracuṇṇena misso madhusakkharādi ‘‘badarasāḷavo’’ti vuccati.

222. Uddhaṃ sūro uggato asmiṃ kāleti ussūroti vutte atidivākāloti āha ‘‘atidivā’’ti.

226. Ayaṃ bhattavikappanā nāma vaṭṭatīti yojanā. Pañcasu sahadhammikesūti niddhāraṇasamudāyo, itthannāmassāti sambandho. Yadi pana sammukhāpi vikappituṃ vaṭṭati, tadā attanā saha ṭhitassa bhagavato kasmā na vikappetīti āha ‘‘sā cāya’’ntiādi. Sā ayaṃ vikappanā saṅgahitāti sambandho. Kasmā bhagavato vikappetuṃ na vaṭṭatīti āha ‘‘bhagavati hī’’tiādi. ti saccaṃ, yasmā vā. Saṅghena katanti sambandho.

229. ‘‘Dve tayo nimantane’’tipadāni liṅgavipallāsānīti āha ‘‘dve tīṇi nimantanānī’’ti. Nimantitabbo etehīti nimantanāni bhojanāni bhuñjatīti sambandho. Dve tīṇi kulāni ākirantīti yojanā. Sūpabyañjananti sūpo ca byañjanañca sūpabyañjanaṃ. Anāpatti ekato missitattāti adhippāyo. Mūlanimantananti paṭhamanimantanaṃ bhojanaṃ. Antoti heṭṭhā. Ekampi kabaḷanti ekampi ālopaṃ. Yathā tathā vāti yena vā tena vā ākārena. Tatthāti tasmiṃ bhojane. Rasaṃ vāti khīrato aññaṃ rasaṃ vā. Yena khīrarasena ajjhotthataṃ bhattaṃ ekarasaṃ hoti, taṃ khīraṃ vā taṃ rasaṃ vā ākirantīti yojanā. Yaṃsaddo hi uttaravākye ṭhito pubbavākye taṃsaddaṃ avagamayati. Khīrena saṃsaṭṭhaṃ bhattaṃ khīrabhattaṃ. Evaṃ rasabhattaṃ. Aññepīti khīrabhattarasabhattadāyakato aññepi. Anāpatti bhattena amissitattāti adhippāyo. ‘‘Bhuñjantenā’’tipadaṃ ‘‘bhuñjitu’’ntipade bhāvakattā. Sappipāyāsepīti sappinā ca pāyāsena ca kate bhattepi.

Tassāti mahāupāsakassa. Āpattīti ca vaṭṭatīti ca dvinnaṃ aṭṭhakathāvādānaṃ yuttabhāvaṃ mahāpaccarivādena dassetuṃ vuttaṃ ‘‘mahāpaccariya’’ntiādi. Dve aṭṭhakathāvādā hi sandhāyabhāsitamattameva visesā, atthato pana ekā. Mahāpaccariyaṃ vuttanti sambandho. Ekovāti kumbhiyā ekova. Paramparabhojananti parassa parassa bhojanaṃ. Nimantitamhāti ahaṃ nimantito amhi nanūti attho. Āpucchitvāpīti mahāupāsakaṃ āpucchitvāpi.

Soti anumodako bhikkhu. Tanti bhikkhuṃ. Aññoti aññataro. Kinti kasmā. Nimantitattāti nimantitabhāvato.

Sakalena gāmena nimantitopi ekato hutvāva nimantitassa kappati, na visuṃ visunti āha ‘‘ekato hutvā’’ti. Pūgepīti samādapetvā puññaṃ karontānaṃ samūhepi. ‘‘Nimantiyamāno’’tipadassa nimantanākāraṃ dassento āha ‘‘bhattaṃ gaṇhā’’ti. Yadaggenāti yaṃ aggena yena koṭṭhāsenāti attho. Dvīsu theravādesu mahāsumattheravādova yuttoti so pacchā vuttoti. Tatiyaṃ.

4. Kāṇamātāsikkhāpadaṃ

230. Catutthe ‘‘nakulamātāti’’ādīsu (a. ni. 1.266; a. ni. aṭṭha. 1.1.266) nakulassa bhagavato mātā nakulamātāti ca nakulañca bhagavato taṃ mātā cāti nakulamātāti ca attho sambhavati, ‘‘uttaramātāti’’ādīsu uttarāya mātā uttaramātāti atthoyeva sambhavati. Tesu ‘‘uttaramātā’’tipadasseva ‘‘kāṇamātā’’tipadassa kāṇāya mātā kāṇamātāti atthoyeva sambhavatīti āha ‘‘kāṇāya mātā’’ti. Tassā dhītuyā ‘‘kāṇā’’tināmena vissutabhāvaṃ dassento āha ‘‘sā kirā’’tiādi. ti dārikā vissutā ahosīti sambandho. Assāti mahāupāsikāya. Ye yeti purisā. ‘‘Rāgena kāṇā hontī’’tiiminā kaṇanti nimilanti rāgena purisā etāyāti kāṇāti atthaṃ dasseti. Tassāti kāṇāya. Āgatanti ettha bhāvatthe toti āha ‘‘āgamana’’nti. Adhippāyoti ‘‘kismiṃ viyā’’tipadassa, kāṇamātāya vā adhippāyo. Rittāti tucchā, suññāti attho. ‘‘Asmiṃ gamane’’tiiminā bāhiratthasamāsaṃ dasseti. ‘‘Ariyasāvikā’’tiādinā ariyānaṃ bhikkhūhi apaṭivibhattabhogaṃ dasseti. Na kevalaṃ kiñci parikkhayaṃ agamāsi, atha kho sabbanti āha ‘‘sabbaṃ parikkhayaṃ agamāsī’’ti. Kāṇāpīti pisaddo na kevalaṃ mātāyeva maggaphalabhāginī ahosi, atha kho kāṇāpi sotāpannā ahosīti dasseti. Sopi purisoti kāṇāya patibhūto sopi puriso. Pakatiṭṭhāneyevāti jeṭṭhakapajāpatiṭṭhāneyeva.

231. Imasmiṃ pana vatthusminti imasmiṃ pūvavatthusmiṃ. Etanti pātheyyavatthuṃ. Ariyasāvakattāti ariyabhūtassa sāvakassa bhāvato, ariyassa vā sammāsambuddhassa sāvakabhāvato.

233. Paheṇakapaṇṇākārasaddānaṃ aññamaññavevacanattā vuttaṃ ‘‘paheṇakatthāyāti paṇṇākāratthāyā’’ti. Idhāti ‘‘pūvehi vā’’tipade, sikkhāpade vā. Baddhasattūti madhusakkharādīhi missetvā baddhasattu. Thūpīkatanti thūpīkataṃ katvā.

‘‘Dvattipattapūre’’tipadassa visesanuttarabhāvaṃ dassetuṃ vuttaṃ ‘‘pūre patte’’ti. Dve vā tayo vā pattāti dvattipattā, vāsaddatthe saṅkhyobhayabāhiratthasamāso, tisaddaparattā dvissa ca akāro hoti, dvattipattā ca te pūrā cāti dvattipattapūrā, te dvattipattapūre gahetvāti yojanā. ‘‘Ācikkhitabba’’nti vuttavacanassa ācikkhanākāraṃ dassento āha ‘‘atra mayā’’tiādi. Tenāpīti dutiyenāpi. Paṭhamabhikkhu ekaṃ gahetvā dutiyabhikkhussa ārocanañca dutiyabhikkhu ekaṃ gahetvā tatiyabhikkhussa ārocanañca atidisanto āha ‘‘yenā’’tiādi. Tattha yenāti paṭhamabhikkhunā. Paṭikkamanti bhuñjītvā etthāti paṭikkamananti vutte asanasālāva gahetabbāti āha ‘‘asanasāla’’nti. Yatthāti yassaṃ asanasālāyaṃ. Mukholokanaṃ na vaṭṭatīti āha ‘‘attano’’tiādi. Aññatthāti paṭikkamanato aññattha. Assāti bhikkhussa.

‘‘Saṃvibhajitabba’’nti vuttavacanassa saṃvibhajanākāraṃ dassetuṃ vuttaṃ ‘‘sace tayo’’tiādi. Yathāmittanti yassa yassa mittassa. Akāmāti na kāmena. Kāraṇatthe cetaṃ nissakkavacanaṃ.

235. Antarāmaggeti maggassa antaro antarāmaggo, sukhuccāraṇatthaṃ majjhe dīgho, tasmiṃ. Bahumpi dentānaṃ etesaṃ ñātakapavāritānaṃ bahumpi paṭiggaṇhantassāti yojanā. Aṭṭhakathāsu pana vuttanti sambandho. Aṭṭhakathānaṃ vacanaṃ pāḷiyā na sametīti. Catutthaṃ.

5. Paṭhamapavāraṇasikkhāpadaṃ

236. Pañcame pavāritāti ettha vassaṃvutthapavāraṇā, paccayapavāraṇā, paṭikkhepapavāraṇā, yāvadatthapavāraṇā cāti catubbidhāsu pavāraṇāsu yāvadatthapavāraṇā ca paṭikkhepapavāraṇā cāti dve pavāraṇā adhippetāti dassento āha ‘‘brāhmaṇenā’’tiādi. Brāhmaṇena pavāritāti sambandho. Sayanti tatiyantanipāto ‘‘pavāritā’’tipadena sambandho. Casaddo aññattha yojetabbo yāvadatthapavāraṇāya ca paṭikkhepapavāraṇāya cāti. Paṭimukhaṃ attano gehaṃ visanti pavisantīti paṭivissakāti vutte āsannagehavāsikā gahetabbāti āha ‘‘sāmantagharavāsike’’ti.

237. Uddhaṅgamo ravo oravo, soyeva saddo oravasaddo, kākānaṃ oravasaddo kakoravasaddoti dassento āha ‘‘kākāna’’ntiādi.

239. Tavantupaccayassa atītatthabhāvaṃ dassetuṃ vuttaṃ ‘‘tattha cā’’tiādi. Tatthāti ‘‘bhuttavā’’tipade. Yasmā yena bhikkhunā ajjhoharitaṃ hoti, tasmā so ‘‘bhuttāvī’’ti saṅkhyaṃ gacchatīti yojanā. Saṅkhāditvāti dantehi cuṇṇaṃ katvā. Tenāti tena hetunā. Assāti ‘‘bhuttāvī’’tipadassa. Pavāreti paṭikkhipatīti pavārito bhikkhūti dassento āha ‘‘katapavāraṇo’’ti. Sopi cāti so paṭikkhepo ca hotīti sambandho. Assāti ‘‘pavārito’’tipadassa. Tatthāti ‘‘asanaṃ paññāyatī’’tiādivacane. Yasmā bhuttāvītipi saṅkhyaṃ gacchati, tasmā na passāmāti yojanā. ‘‘Asanaṃ paññāyatī’’ti padabhājaniyā ‘‘bhuttāvī’’ti mātikāpadassa asaṃsandanabhāvaṃ dassetuṃ vuttaṃ ‘‘asanaṃ paññāyatīti iminā’’tiādi. Yañcāti yañca bhojanaṃ. Dirattādīti ettha ādisaddena pañcādivacanaṃ saṅgaṇhāti. Etanti ‘‘bhuttāvī’’tipadaṃ.

‘‘Asanaṃ paññāyatī’’tiādīsu vinicchayo evaṃ veditabboti sambandho. ‘‘Paññāyatī’’ti ettha ñādhātuyā khāyanatthaṃ dassetuṃ vuttaṃ ‘‘dissatī’’ti. ‘‘Hatthapāse’’tipadassa dvādasahatthappamāṇo hatthapāso nādhippetoti āha ‘‘aḍḍhateyyahatthappamāṇe’’ti. Vācāya abhiharaṇaṃ nādhippetaṃ. Tenāha ‘‘kāyenā’’ti. Abhiharatīti abhimukhaṃ harati. Tanti bhojanaṃ. Etanti pañcaṅgabhāvaṃ, ‘‘pañcahi…pe… paññāyatī’’ti vacanaṃ vā.

Tatrāti ‘‘asanaṃ paññāyatī’’tiādivacane. Asnātīti kīyādigaṇattā, tassa ca ekakkharadhātuttā sakāranakārānaṃ saṃyogo daṭṭhabbo. Tanti bhojanaṃ. Undati pasavati bhuñjantānaṃ āyubalaṃ janetīti odano. Yavādayo pūtiṃ katvā katattā kucchitena masīyati āmasīyatīti kumāso. Sacati samavāyo hutvā bhavatīti sattu. Byañjanatthāya māretabboti maccho. Mānīyati bhuñjantehīti maṃsaṃ. Tatthāti odanādīsu pañcasu bhojanesu. Sāro assatthi aññesaṃ dhaññānanti sālī. Vahati bhuñjantānaṃ jīvitanti vīhi. Yavati amissitopi missito viya bhavatīti yavo. Gudhati pariveṭhati milakkhabhojanattāti godhumo. Sobhanasīsattā kamanīyabhāvaṃ gacchatīti kaṅgu. Mahantasīsattā, madhurarasanāḷattā ca varīyati patthīyati janehīti varako. Koraṃ rudhiraṃ dūsati bhuñjantānanti kudrūsako. Nibbatto odano nāmāti sambandho. Tatthāti sattasu dhaññesu. Sālītīti ettha itisaddo nāmapariyāyo. Sālī nāmāti attho. Eseva nayo ‘‘vīhītī’’tiādīsupi.

Etthāti tiṇadhaññajātīsu. Nīvāro sāliyā anulomo, varakacorako varakassa anulomo. Ambilapāyāsādīsūti ettha ādisaddena khīrabhattādayo saṅgaṇhanti. Odhīti avadhi, mariyādoti attho. So hi avahīyati cajīyati asmāti odhīti vuccati.

Yopi pāyāso vā yāpi ambilayāgu vā odhiṃ na dasseti, so pavāraṇaṃ na janetīti yojanā. Payena khīrena katattā pāyāso. Pātabbassa, asitabbassa cāti dvinnaṃ byuppattinimittānaṃ sambhavato vā pāyāsoti vuccati. Uddhanatoti cullito. Sā hi upari dhīyanti ṭhapiyanti thālyādayo etthāti uddhananti vuccati. Āvajjitvāti pariṇāmetvā. Ghanabhāvanti kathinabhāvaṃ. Etthāpi vākye ‘‘yo so’’ti padāni yojetabbāni. Pubbeti abbhuṇhakāle. Nimantaneti nimantanaṭṭhāne. Bhatte ākiritvā dentīti sambandho. Yāpanaṃ gacchati imāyāti yāgu. Kiñcāpi tanukā hoti, tathāpīti yojanā. Udakādīsūtiādisaddena kiñjikakhīrādayo saṅgayhanti. Yāgusaṅgahameva gacchati, kasmā? Udakādīnaṃ pakkuthitattāti adhippāyo. Tasmiṃ vāti sabhatte, pakkuthitaudakādike vā. Aññasmiṃ vāti pakkuthitaudakādito aññasmiṃ udakādike vā. Yattha yasmiṃ udakādike pakkhipanti, taṃ pavāraṇaṃ janetīti yojanā.

Suddharasakoti macchamaṃsakhaṇḍanhārūhi amisso suddho macchādirasako. Rasakayāgūti rasakabhūtā dravabhūtā yāgu. Ghanayāgūti kathinayāgu. Etthāti ghanayāguyaṃ. Pupphiatthāyāti pupphaṃ phullaṃ imassa khajjakassāti pupphī, pupphino attho payojanaṃ pupphiattho, tadatthāya katanti sambandho. Te taṇḍuleti te seditataṇḍule. Acuṇṇattā neva sattusaṅkhyaṃ, apakkattā na bhattasaṅkhyaṃ gacchanti. Tehīti seditataṇḍulehi. Te taṇḍule pacanti, karontīti sambandho.

‘‘Yavehī’’ti bahuvacanena satta dhaññānipi gahitāni. Esa nayo sālivīhiyavehīti etthāpi. Thuseti dhaññatace. Palāpetvāti paṭikkamāpetvā. Tanti cuṇṇaṃ gacchatīti sambandho. Kharapākabhajjitānanti kharo pāko kharapāko, kharapākena bhajjitā kharapākabhajjitā, tesaṃ. Na pavārenti asattusaṅgahattāti adhippāyo. Kuṇḍakampīti kaṇampi. Pavāreti sattusaṅgahattāti adhippāyo. Tehīti lājehi. Suddhakhajjakanti piṭṭhehi amissitaṃ suddhaṃ phalāphalādikhajjakaṃ. Yāguṃ pivantassa dentīti yojanā. Tānīti dve macchamaṃsakhaṇḍāni. Na pavāreti dvinnaṃ macchamaṃsakhaṇḍānaṃ akhāditattāti adhippāyo. Tatoti dvemacchamaṃsakhaṇḍato nīharitvā ekanti sambandho, tesu vā. Soti khādako bhikkhu. Aññanti dvīhi macchamaṃsakhaṇḍehi aññaṃ pavāraṇapahonakaṃ bhojanaṃ.

Avatthutāyāti pavāraṇāya avatthubhāvato. Taṃ vitthārento āha ‘‘yaṃ hī’’ti. Hisaddo vitthārajotako. Yanti maṃsaṃ. Idaṃ panāti idaṃ maṃsaṃ pana. Paṭikkhittamaṃsaṃ kappiyabhāvato apaṭikkhipitabbaṭṭhāne ṭhitattā paṭikkhittampi maṃsabhāvaṃ na jahāti. Nanu khāditamaṃsaṃ pana akappiyabhāvato paṭikkhipitabbaṭṭhāne ṭhitattā khādiyamānampi maṃsabhāvaṃ jahātīti āha ‘‘yaṃ panā’’tiādi. Kuladūsakakammañca vejjakammañca uttarimanussadhammārocanañca sāditarūpiyañca kula…pe… rūpiyāni, tāni ādīni yesaṃ kuhanādīnanti kula…pe… rūpiyādayo, tehi. Sabbatthāti sabbesu vāresu.

Evantiādi nigamananidassanaṃ. Tanti bhojanaṃ. Yathāti yenākārena. Yena ajjhohaṭaṃ hoti, so paṭikkhipati pavāretīti yojanā. Katthacīti kismiñci pattādike. Tasmiṃ ce antareti tasmiṃ khaṇe ce. Aññatrāti aññasmiṃ ṭhāne. Patte vijjamānabhojanaṃ anajjhoharitukāmo hoti yathā, evanti yojanā. ti saccaṃ. Sabbatthāti sabbesu padesu. Tatthāti kurundīyaṃ. Ānisadassāti āgamma nisīdati etenāti ānisado, tassa pacchimantatoti sambandho. Paṇhiantatoti pasati ṭhitakāle vā gamanakāle vā bhūmiṃ phusatīti paṇhī, tassa antato. ‘‘Dāyakassā’’tipadaṃ ‘‘pasāritahattha’’nti padena ca ‘‘aṅga’’nti padena ca avayavīsambandho. Hatthapāsoti hatthassa pāso samīpo hatthapāso, hattho pasati phusati asmiṃ ṭhāneti vā hatthapāso, aḍḍhateyyahattho padeso. Tasminti hatthapāse.

Upanāmetīti samīpaṃ nāmeti. Anantaranisinnopīti hatthapāsaṃ avijahitvā anantare ṭhāne nisinnopi bhikkhu vadatīti yojanā. Bhattapacchinti bhattena pakkhittaṃ pacchiṃ. Īsakanti bhāvanapuṃsakaṃ. Uddharitvā vā apanāmetvā vāti sambandhitabbaṃ. Dūreti navāsane. Itoti pattato. Gato dūtoti sambandho.

Parivesanāyāti parivesanatthāya, bhattagge vā. Tatrāti asmiṃ parivesane. Tanti bhattapacchiṃ. Phuṭṭhamattāvāti phusiyamattāva. Kaṭacchunā uddhaṭabhatte pana pavāraṇā hotīti yojanā. ti saccaṃ, yasmā vā. Tassāti parivesakassa. Abhihaṭe paṭikkhittattāti abhihaṭassa bhattassa paṭikkhittabhāvato.

‘‘Kāyena vācāya vā paṭikkhipantassa pavāraṇā hotī’’ti saṅkhepena vuttamatthaṃ vitthārena dassento āha ‘‘tatthā’’tiādi. Tatthāti tesu kāyavācāpaṭikkhepesu. Macchikabījaninti makkhikānaṃ uttāsaniṃ bījaniṃ. Khakārassa hi chakāraṃ katvā ‘‘macchikā’’ti vuccati ‘‘sacchikatvā’’tiādīsu viya (a. ni. 3.103). Ettha hi ‘‘sakkhikatvā’’ti vattabbe khakārassa chakāro hoti.

Eko vadatīti sambandho. Apanetvāti pattato apanetvā. Etthāti vacane. Kathanti kenākārena hotīti yojanā. Vadantassa nāmāti ettha nāmasaddo garahattho ‘‘atthī’’tipadena yojetabbo. Atthi nāmāti attho. Itopīti pattatopi. Tatrāpīti tasmiṃ vacanepi.

Samaṃsakanti maṃsena saha pavattaṃ. Rasanti dravaṃ. Tanti vacanaṃ. Paṭikkhipato hoti. Kasmā? Maccho ca raso ca macchena misso raso cāti atthassa sambhavato. Idanti vatthuṃ. Maṃsaṃ visuṃ katvāti ‘‘maṃsassa rasaṃ maṃsarasa’’nti maṃsapadatthassa padhānabhāvaṃ akatvā, rasapadatthasseva padhānabhāvaṃ katvāti attho.

Āpucchantanti ‘‘maṃsarasaṃ gaṇhathā’’ti āpucchantaṃ. Tanti maṃsaṃ. Karambakoti missakādhivacanametaṃ. Yañhi aññena aññena missetvā karonti, so ‘‘karambako’’ti vuccati. Ayaṃ panettha vacanattho – karoti samūhaṃ avayavinti karo, karīyati vā samūhena avayavināti karo, avayavo, taṃ vakati ādadātīti karambako, samūho. ‘‘Kadambako’’tipi pāṭho, sopi yuttoyeva anumatattā paṇḍitehi. Abhidhānepi evameva atthī. Attho pana aññathā cintetabbo. Imasmiṃ vā atthe rakārassa dakāro kātabbo. Maṃsena misso, lakkhito vā karambako maṃsakarambako. Na pavāretīti yesaṃ kesañci missakattā na pavāreti. Pavāretīti maṃsena missitattā pavāreti.

Yo pana paṭikkhipati, so pavāritova hotīti yojanā. Nimantaneti nimantanaṭṭhāne. ti saccaṃ. Tatthāti kurundiyaṃ. Yenāti yena bhattena. Etthāti ‘‘yāguṃ gaṇhathā’’tiādivacane. Adhippāyoti aṭṭhakathācariyānaṃ adhippāyo. Etthāti ‘‘yāgumissakaṃ gaṇhathā’’tiādivacane. Duddasanti dukkaraṃ dassanaṃ. Idañcāti ‘‘missakaṃ gaṇhathā’’tivacanañca. Na samānetabbanti samaṃ na ānetabbaṃ, samānaṃ vā na kātabbaṃ. ti saccaṃ, yasmā vā. Idaṃ panāti missakaṃ pana. Etthāti missake. Visuṃ katvāti rasakhīrasappīni āveṇiṃ katvā. Tanti rasādiṃ.

Kaddīyati maddīyatīti kaddamo. Undati pasavati vaḍḍhatīti udakaṃ. Undati vā kledanaṃ karotīti udakaṃ, nilīne satte gupati rakkhatīti gumbo, guhati saṃvaratīti vā gumbo. Anupariyāyantenāti anukkamena parivattitvā āyantena. Tanti nāvaṃ vā setuṃ vā. Majjhanhikanti ahassa majjhaṃ majjhanhaṃ, ahasaddassa nhādeso, majjhanhaṃ eva majjhanhikaṃ. Potthakesu pana majjhantikanti pāṭho atthi, so apāṭhoyeva. Yo ṭhito pavāreti, tena ṭhiteneva bhuñjitabbanti yojanā. Ānisadanti pīṭhe phuṭṭhaānisadamaṃsaṃ. Acāletvāti acāvetvā. Ayameva vā pāṭho. Upari ca passesu ca amocetvāti vuttaṃ hoti. Adinnādāne viya ṭhānācāvanaṃ na veditabbaṃ. Saṃsaritunti saṃsabbituṃ. Nanti bhikkhuṃ.

Atirekaṃ ricati gacchatīti atirittaṃ, na atirittaṃ anatirittanti atthaṃ dassento āha ‘‘na atiritta’’nti. ‘‘Adhika’’ntiiminā atirittasaddassa atisuññatthaṃ nivatteti. Adhi hutvā eti pavattatīti adhikaṃ. Taṃ panāti anatirittaṃ pana hotīti sambandho. Tatthāti ‘‘akappiyakata’’ntiādivacane. Vitthāro evaṃ veditabboti yojanā. Tatthāti atirittaṃ kātabbesu vatthūsu. Yaṃ phalaṃ vā yaṃ kandamūlādi vā akatanti yojanā. Akappiyabhojanaṃ vāti kuladūsakakammādīhi nibbattaṃ akappiyabhojanaṃ vā atthīti sambandho. Yoti vinayadharo bhikkhu. Tena katanti yojanā. ‘‘Bhuttāvinā pavāritena āsanā vuṭṭhitena kata’’ntivacanato bhuttāvinā apavāritena āsanā vuṭṭhitena kattabbanti siddhaṃ. Tasmā pāto addhānaṃ gacchantesu dvīsu eko pavārito, tassa itaro piṇḍāya caritvā laddhaṃ bhikkhaṃ attanā abhutvāpi ‘‘alametaṃ sabba’’nti kātuṃ labhati eva. Yanti khādanīyabhojanīyaṃ. ‘‘Tadubhayampī’’tiiminā atirittañca atirittañca atirittaṃ, na atirittaṃ anatirittanti atthaṃ dasseti.

Tassevāti anatirittasseva. Etthāti anatiritte, ‘‘kappiyakata’’nti ādīsu sattasu vinayakammākāresu vā. Anantareti vinayadharassa anantare āsane. Pattato nīharitvāti sambandho. Tatthevāti bhuñjanaṭṭhāneyeva. Tassāti nisinnassa. Tenāti bhattaṃ ānentena bhikkhunā bhuñjitabbanti yojanā. ‘‘Nisinnena bhikkhunā’’ti kāritakammaṃ ānetabbaṃ. Kasmā ‘‘hatthaṃ dhovitvā’’ti vuttanti pucchanto āha ‘‘kasmā’’ti. ti kāraṇaṃ. Yasmā akappiyaṃ hoti, tasmā hatthaṃ dhovitvāti mayā vuttanti adhippāyo. Tassāti bhattaṃ ānentassa. Yenāti vinayadharena. Puna yenāti evameva. Yañcāti khādanīyabhojanīyañca. Yena vinayadharena paṭhamaṃ akataṃ, teneva kattabbaṃ. Yañca khādanīyabhojanīyaṃ paṭhamaṃ akataṃ, taññeva kattabbanti vuttaṃ hoti. Tatthāti paṭhamabhājane. ti saccaṃ. Paṭhamabhājanaṃ suddhaṃ dhovitvā katampi niddosameva. Tena bhikkhunāti pavāritena bhikkhunā.

Kuṇḍepīti ukkhaliyampi. Sā hi kuḍati odanādiṃ dāhaṃ karotīti kuṇḍoti vuccati. Tanti atirittakataṃ khādanīyabhojanīyaṃ. Yena panāti vinayadharena pana. Bhikkhuṃ nisīdāpentīti sambandho. Maṅgalanimantaneti maṅgalatthāya nimantanaṭṭhāne. Tatthāti maṅgalanimantane. Karontenāti karontena vinayadharena.

Gilānena bhuñjitāvasesameva na kevalaṃ gilānātirittaṃ nāma, gilānaṃ pana uddissa ābhataṃ gilānātirittameva nāmāti dassento āha ‘‘na kevala’’ntiādi. Yaṃkiñci gilānanti upasampannaṃ vā anupasampannaṃ vā yaṃkiñci gilānaṃ. Yaṃ dukkaṭaṃ vuttaṃ, taṃ asaṃsaṭṭhavasena vuttanti yojanā. Anāhāratthāyāti pipāsacchedanaābādhavūpasamatthāya.

241. Sati paccayeti ettha paccayassa sarūpaṃ dassetuṃ ‘‘pipāsāya satī’’ti ca ‘‘ābādhe satī’’ti ca vuttaṃ. Tena tenāti sattāhakālikena ca yāvajīvikena ca. Tassāti ābādhassa. Idaṃ padaṃ ‘‘upasamanattha’’nti ettha samudhātuyā sambandhe sambandho, yupaccayena sambandhe kammanti daṭṭhabbanti. Pañcamaṃ.

6. Dutiyapavāraṇasikkhāpadaṃ

242. Chaṭṭhe na ācaritabboti anācāroti vutte paṇṇattivītikkamoti āha ‘‘paṇṇattivītikkama’’nti. ‘‘Karotī’’tiiminā ‘‘attānamācaratī’’tiādīsu viya carasaddo karasaddatthoti dasseti. Upanandhīti ettha upasaddo upanāhattho, nahadhātu bandhanatthoti dassento āha ‘‘upanāha’’ntiādi. Janito upanāho yenāti janitaupanāho. Iminā ‘‘upanandho’’ti padassa upanahatīti upanandhoti katthutthaṃ dasseti.

243. Abhihaṭṭhunti ettha tuṃpaccayo tvāpaccayatthoti āha ‘‘abhiharitvā’’ti. Padabhājane pana vuttanti sambandho. Sādhāraṇameva atthanti yojanā. Assāti bhikkhussa. Tīhākārehīti sāmaṃ jānanena ca aññesamārocanena ca tassārocanena cāti tīhi kāraṇehi. Āsādīyate maṅkuṃ karīyate āsādanaṃ, taṃ apekkho āsādanāpekkhoti dassento āha ‘‘āsādana’’ntiādi.

Yassa atthāya abhihaṭanti sambandho. Itarassāti abhihārakato aññassa bhuttassāti. Chaṭṭhaṃ.

7. Vikālabhojanasikkhāpadaṃ

247. Sattame girimhīti pabbatamhi. So hi himavamanādivasena jalaṃ, sārabhūtāni ca bhesajjādivatthūni girati niggiratīti girīti vuccati. Aggasamajjoti uttamasamajjo. Imehi padehi aggo samajjo aggasamajjo, girimhi pavatto aggasamajjo giraggasamajjoti atthaṃ dasseti. Samajjoti ca sabhā. Sā hi samāgamaṃ ajanti gacchanti janā etthāti samajjoti vuccati. ‘‘Girissa vā’’tiādinā girissa aggo koṭi giraggo, tasmiṃ pavatto samajjo giraggasamajjoti attho dassito. Soti giraggasamajjo. Bhavissati kirāti yojanā. Bhūmibhāgeti avayaviādhāro, sannipatatīti sambandho. Naṭañca nāṭakañca naṭanāṭakāni. ‘‘Naccaṃ gītaṃ vāditañcā’’ti idaṃ tayaṃ ‘‘nāṭaka’’nti vuccati. Tesanti naṭanāṭakānaṃ. Dassanatthanti dassanāya ca savanāya ca. Savanampi hi dassaneneva saṅgahitaṃ. Apaññatte sikkhāpadeti ūnavīsativassasikkhāpadassa tāva apaññattattā. Teti sattarasavaggiyā. Tatthāti giraggasamajjaṃ. Athāti tasmiṃ kāle. Nesanti sattarasavaggiyānaṃ adaṃsūti sambandho. Vilimpetvāti vilepanehi vividhākārena limpetvā.

249. ‘‘Vikāle’’ti sāmaññena vuttepi visesakālova gahetabboti āha ‘‘kālo’’tiādi. So cāti bhojanakālo ca. Majjhanhiko hotīti yojanā. Tenevāti bhojanakālassa adhippetattā eva. Assāti ‘‘vikāle’’tipadassa. ‘‘Vikālo nāma…pe… aruṇuggamanā’’ti padabhājanena aruṇuggamanato yāva majjhanhikā kālo nāmāti attho nayena dassito hoti. Tatoti ṭhitamajjhanhikato. Sūriyassa atisīghattā vegena ṭhitamajjhanhikaṃ vītivatteyyāti āha ‘‘kukkuccakena pana na kattabba’’nti. Kālatthambhoti kālassa jānanatthāya thūṇo. Kālantareti kālassa abbhantare.

Avasesaṃ khādanīyaṃ nāmāti ettha vinicchayo evaṃ veditabboti yojanā. Yanti khādanīyaṃ atthīti sambandho. Vanamūlādipabhedaṃ yampi khādanīyaṃ atthi, tampi āmisagatikaṃ hotīti yojanā. Seyyathidanti pucchāvācakanipātasamudāyo. Idaṃ khādanīyaṃ seyyathā katamanti attho. Idampīti idaṃ dvādasavidhampi. Pisaddena na pūvādiyevāti dasseti.

Tatthāti dvādasasu khādanīyesu, ādhāre bhummaṃ. Mūlati patiṭṭhāti ettha, etenāti vā mūlaṃ. Khāditabbanti khādanīyaṃ. Mūlameva khādanīyaṃ mūlakhādanīyaṃ, tasmiṃ vinicchayo evaṃ veditabboti yojanā. Mūlakamūlādīni lokasaṅketo padesatoyeva veditabbāni. Taṃ tañhi nāmaṃ ajānantānaṃ atisammūḷhakāraṇattā saha pariyāyantarena vacanatthaṃ vakkhāma. Sūpassa hitaṃ sūpeyyaṃ, sūpeyyaṃ paṇṇaṃ etesanti sūpeyyapaṇṇā, tesaṃ mūlāni sūpeyyapaṇṇamūlāni. Āmīyati anto pavesīyatīti āmiso, ākāro antokaraṇattho, āmisassa gati viya gati etesanti āmisagatikāni . Etthāti mūlesu. Jaraḍḍhanti jarabhūtaṃ upaḍḍhaṃ. Aññampīti vajakalimūlato aññampi.

Yāni pana mūlāni vuttāni, tāni yāvajīvikānīti yojanā. Pāḷiyaṃ vuttānīti sambandho. Khādanīyatthanti khādanīyassa, khādanīye vā vijjamānaṃ, khādanīyena vā kātabbaṃ kiccaṃ, payojanaṃ vāti khādanīyatthaṃ. ‘‘Khādanīye’’tiiminā ‘‘tattha vuttābhidhammatthā’’tiādīsu viya khādanīyatthapadassa uttarapadatthapadhānabhāvaṃ dasseti. Tattha khādanīyassa, khādanīye vā vijjamānaṃ, khādanīyena vā kātabbaṃ kiccaṃ nāma jighacchāharaṇameva. Yañhi pūvādikhādanīyaṃ khāditvā jighacchāharaṇaṃ hoti, tassa kiccaṃ kiccaṃ nāmāti vuttaṃ hoti. Taṃ kiccaṃ, payojanaṃ vā neva pharanti, neva nipphādenti. Eseva nayo ‘‘na bhojanīye bhojanīyatthaṃ pharantī’’tietthāpi.

Tesanti mūlānaṃ anto, lakkhaṇanti vā sambandho. Ekasmiṃ janapade khādanīyatthabhojanīyatthesu pharamānesu aññesupi janapadesu pharantiyevāti dassanatthaṃ ‘‘tesu tesu janapadesū’’ti vicchāpadaṃ vuttaṃ. Kiñcāpi hi bahūsu janapadesu pathavīrasaāporasasampattivasena khādanīyatthabhojanīyatthaṃ pharamānampi ekasmiṃ janapade pathavīrasaāporasavipattivasena apharamānaṃ bhaveyya, vikāravasena pana tattha pavattattā taṃ janapadaṃ pamāṇaṃ na kātabbaṃ, gahetabbamevāti vuttaṃ hoti. Pakatiāhāravasenāti aññehi yāvakālika, sattāhakālikehi amissitaṃ attano pakatiyāva āhārakiccakaraṇavasena. ‘‘Manussāna’’ntiiminā aññesaṃ tiracchānādīnaṃ khādanīyatthabhojanīyatthaṃ pharamānampi na pamāṇanti dasseti. Tanti mūlaṃ. ti saccaṃ. Nāmasaññāsūti nāmasaṅkhātāsu saññāsu.

Yathā mūle lakkhaṇaṃ dassitaṃ, evaṃ kandādīsupi yaṃ lakkhaṇaṃ dassitanti yojanā. Na kevalaṃ pāḷiyaṃ āgatānaṃ haliddādīnaṃ mūlaṃyeva yāvajīvikaṃ hoti, atha kho tacādayopīti āha ‘‘yañceta’’ntiādi. Yaṃ etaṃ aṭṭhavidhanti sambandho.

Evaṃ mūlakhādanīye vinicchayaṃ dassetvā idāni kandakhādanīye taṃ dassento āha ‘‘kandakhādanīye’’tiādi. Tattha kandakhādanīyeti kaṃ sukhaṃ dadātīti kando, padumādikando, sukhassa adāyakā pana kandā ruḷhīvasena kandāti vuccanti, kando eva khādanīyaṃ kandakhādanīyaṃ, tasmiṃ vinicchayo evaṃ veditabboti yojanā. Eseva nayo uparipi. Yanti kandaṃ. Iminā taṃsaddānapekkho yaṃsaddopi atthīti ñāpeti. Tatthāti kandakhādanīye. Taruṇo, sukhakhādanīyoti visesanapadāni yathāvacanaṃ uparipi yojetabbāni. Evamādayo pharaṇakakandā yāvakālikāti sambandho.

Adhototi visaraso udakena adhūnito. Teti kandā saṅgahitāti sambandho.

Mūle alati pavattatīti muḷālo, udakato vā uddhaṭamatte milati nimilatīti muḷālaṃ. Evamādi pharaṇakamuḷālaṃ yāvakālikanti yojanā. Taṃ sabbampīti sabbampi taṃ muḷālaṃ saṅgahitanti sambandho.

Masati vijjhatīti matthako. Evamādi matthako yāvakālikoti yojanā. Jaraḍḍhabundoti jarabhūtaaḍḍhasaṅkhāto pādo.

Khanīyati avadārīyatīti khandho, khāyatīti vā khandho. ‘‘Antopathavīgato’’tipadaṃ ‘‘sālakalyāṇikhandho’’tipadeneva yojetabbaṃ, na aññehi. Evamādi khandho yāvakālikoti yojanā. Avasesāti tīhi daṇḍakādīhi avasesā.

Tacati saṃvarati paṭicchādetīti taco. Sarasoti ettha evakāro yojetabbo, saraso evāti attho. Tesaṃ saṅgahoti sambandho. ti saccaṃ. Etanti kasāvabhesajjaṃ, ‘‘anujānāmi …pe… bhojanīyattha’’nti vacanaṃ vā. Etthāti kasāvabhesajje. Etesampīti matthakakhandhattacānampi.

Patatīti pattaṃ. Etesanti mūlakādīnaṃ. Evarūpāni pattāni ca ekaṃsena yāvakālikānīti yojanā. Yā loṇī ārohati, tassā loṇiyā pattaṃ yāvajīvikanti yojanā. Dīpavāsinoti tambapaṇṇidīpavāsino, jambudīpavāsino vā. Yāni vā pharantīti vuttānīti sambandho. Tesanti nimbādīnaṃ. Idaṃ padaṃ pubbaparāpekkhakaṃ, tasmā dvinnaṃ majjhe vuttanti daṭṭhabbaṃ. Paṇṇānaṃ anto natthīti sambandho.

Pupphati vikasatīti pupphaṃ. Evamādi pupphaṃ yāvakālikanti yojanā. Tassāti pupphassa. Assāti evameva.

Phalatīti phalaṃ. Yānīti phalāni. Pharantīti sambandho. Nesanti phalānaṃ pariyantanti sambandho. Yāni vuttāni, tāni yāvajīvikānīti yojanā. Tesampīti phalānampi pariyantanti sambandho.

Asīyati khipīyati, chaḍḍīyatīti vā aṭṭhi. Evamādīni pharaṇakāni aṭṭhīni yāvakālikānīti yojanā. Tesanti aṭṭhīnaṃ.

Pisīyati cuṇṇaṃ karīyatīti piṭṭhaṃ. Evamādīni pharaṇakāni piṭṭhāni yāvakālikānīti yojanā. Adhotakanti udakena adhūnitaṃ. Tesanti piṭṭhānaṃ.

Nirantaraṃ asati sambajjhatīti niyyāso. Sesāti ucchuniyyāsato sesā. Pāḷiyaṃ vuttaniyyāsāti sambandho. Tatthāti niyyāsakhādanīye. Saṅgahitānaṃ niyyāsānaṃ pariyantanti yojanā. Evantiādi nigamanaṃ.

Vuttamevāti heṭṭhā paṭhamapavāraṇasikkhāpade vuttamevāti. Sattamaṃ.

8. Sannidhikārakasikkhāpadaṃ

252. Aṭṭhame abbhantare jāto abbhantaro. Mahātheroti mahantehi thiraguṇehi yutto. Iminā ‘‘belaṭṭho’’ti saññānāmassa saññināmiṃ dasseti. Padhānaghareti samathavipassanānaṃ padahanaṭṭhānagharasaṅkhāte ekasmiṃ āvāse. Sukkhakuranti ettha sosanakurattā na sukkhakuraṃ hoti, kevalaṃ pana asūpabyañjanattāti āha ‘‘asūpabyañjanaṃ odana’’nti. Sosanakurampi yuttameva. Vakkhati hi ‘‘taṃ piṇḍapātaṃ udakena temetvā’’ti. ‘‘Odana’’ntiiminā kurasaddassa odanapariyāyataṃ dasseti. Odanañhi karoti āyuvaṇṇādayoti ‘‘kura’’nti vuccati. Soti belaṭṭhasīso. Tañca khoti tañca sukkhakuraṃ āharatīti sambandho. Paccayagiddhatāyāti piṇḍapātapaccaye luddhatāya. Thero bhuñjatīti sambandho. Manussānaṃ ekāhārassa sattāhamattaṭṭhitattā ‘‘sattāha’’nti vuttaṃ. Tatoti bhuñjanato paranti sambandho. Cattāripīti ettha pisaddena adhikānipi sattāhāni gahetabbāni.

253. Itīti idaṃ tayaṃ. ‘‘Sannidhi kāro assā’’ti samāso visesanaparanipātavasena gahetabbo. ‘‘Sannidhikiriyanti attho’’ti iminā karīyatīti kāroti kammatthaṃ dasseti. Ekarattanti antimaparicchedavasena vuttaṃ tadadhikānampi adhippetattā. Assāti ‘‘sannidhikāraka’’nti padassa.

Sannidhikārakassa sattāhakālikassa nissaggiyapācittiyāpattiyā paccayattā sannidhikārakaṃ yāmakālikaṃ khādanīyabhojanīyaṃ asamānampi suddhapācittiyāpattiyā paccayo hotīti āha ‘‘yāmakālikaṃ vā’’ti. Paṭiggahaṇeti paṭiggahaṇe ca gahaṇe ca. Ajjhoharitukāmatāya hi paṭiggahaṇe ca paṭiggahetvā gahaṇe cāti vuttaṃ hoti. Yaṃ pattaṃ aṅguliyā ghaṃsantassa lekhā paññāyati, so patto duddhoto hoti saceti yojanā uttaravākye yaṃsaddaṃ disvā pubbavākye taṃsaddassa gamanīyattā. Gaṇṭhikapattassāti bandhanapattassa. Soti sneho. Paggharati sandissatīti sambandho. Tādiseti duddhote, gaṇṭhike vā. Tatthāti dhovitapatte āsiñcitvāti sambandho. ti saccaṃ. Abbohārikāti na voharitabbā, voharituṃ na yuttāti attho. Yanti khādanīyabhojanīyaṃ pariccajantīti sambandho. ti saccaṃ, yasmā vā. Tatoti apariccattakhādanīyabhojanīyato nīharitvāti sambandho.

Akappiyamaṃsesūti niddhāraṇasamudāyo. Sati paccayeti pipāsasaṅkhāte paccaye sati. Anatirittakatanti atirittena akataṃ sannidhikārakaṃ khādanīyabhojanīyanti yojanā. Ekameva pācittiyanti sambandho. Vikappadvayeti sāmisanirāmisasaṅkhāte vikappadvaye. Sabbavikappesūti vikālasannidhiakappiyamaṃsayāmakālikapaccayasaṅkhātesu sabbesu vikappesu.

255. Āmisasaṃsaṭṭhanti āmisena saṃsaṭṭhaṃ sattāhakālikaṃ yāvajīvikaṃ.

256. Catubbidhakālikassa sarūpañca vacanatthañca dassento āha ‘‘vikālabhojanasikkhāpade’’tiādi. Tattha niddiṭṭhaṃ khādanīyabhojanīya’’ntiiminā yāvakālikassa sarūpaṃ dasseti. ‘‘Yāva…pe… kālika’’ntiiminā vacanatthaṃ dasseti. ‘‘Saddhiṃ…pe… pāna’’ntiiminā yāmakālikassa sarūpaṃ dasseti. ‘‘Yāva…pe… kālika’’ntiiminā vacanatthaṃ dasseti. ‘‘Sabbiādi pañcavidhaṃ bhesajja’’ntiiminā sattāhakālikassa sarūpaṃ dasseti. ‘‘Sattāhaṃ…pe… kālika’’ntiiminā vacanatthaṃ dasseti. ‘‘Ṭhapetvā…pe… sabbampī’’tiiminā yāvajīvikassa sarūpaṃ dasseti. ‘‘Yāva…pe… jīvika’’ntiiminā vacanatthaṃ dasseti. Sabbavacanattho lahukamattameva, garuko panevaṃ veditabbo – yāva yattako majjhanhiko kālo yāvakālo, so assatthī, taṃ vā kālaṃ bhuñjitabbanti yāvakālikaṃ. Yāmo kālo yāmakālo, so assatthi, taṃ vā kālaṃ paribhuñjītabbanti yāmakālikaṃ. Sattāho kālo sattāhakālo, so assatthi, taṃ vā kālaṃ nidahitvā paribhuñjitabbanti sattāhakālikaṃ. Yāva yattako jīvo yāvajīvo, so assatthi, yāvajīvaṃ vā pariharitvā paribhuñjitabbanti yāvajīvikanti.

Tatthāti catubbidhesu kālikesu. Satakkhattunti anekavāraṃ. Yāva kālo nātikkamati, tāva bhuñjantassāti yojanā. Ahorattaṃ bhuñjantassāti sambandhoti. Aṭṭhamaṃ.

9. Paṇītabhojanasikkhāpadaṃ

257. Navame pakaṭṭhabhāvaṃ nītanti paṇītanti vutte paṇītasaddo uttamatthoti āha ‘‘uttamabhojanānī’’ti. Sampanno nāma na madhuraguṇo, atha kho madhuraguṇayuttaṃ bhojanamevāti āha ‘‘sampattiyutta’’nti. Kassāti karaṇatthe cetaṃ sāmivacanaṃ, kenāti hi attho. ‘‘Surasa’’ntiiminā sādīyati assādīyatīti sādūti vacanatthassa sarūpaṃ dasseti.

259. ‘‘Yo pana…pe… bhuñjeyyā’’ti ettha vinicchayo evaṃ veditabboti yojanā. Suddhānīti odanena asaṃsaṭṭhāni. Odanasaṃsaṭṭhāni sabbiādīnīti sambandho. Etthāti imasmiṃ sikkhāpade. ti saccaṃ. ‘‘Paṇītasaṃsaṭṭhānī’’tiiminā paṇītehi sabbiādīhi saṃsaṭṭhāni bhojanāni paṇītabhojanānīti atthaṃ dasseti. ‘‘Sattadhaññanibbattānī’’ti iminā bhojanānaṃ sarūpaṃ dasseti.

‘‘Sabbinā bhatta’’ntiādīnaṃ pañcannaṃ vikappānaṃ majjhe tīsupi vikappesu ‘‘bhatta’’nti yojetabbaṃ. Evaṃ vākyaṃ katvā viññāpane āpattiṃ dassetvā samāsaṃ katvā viññāpane taṃ dassento āha ‘‘sabbibhattaṃ dehī’’tiādi.

Itoti gāvito laddhenāti sambandho. Visaṅketanti saṅketato ñāpitato vigataṃ virahitanti attho. ti saccaṃ. Iminā visaṅketassa guṇadosaṃ dasseti.

Kappiyasabbinā dehīti kappiyasabbinā saṃsaṭṭhaṃ bhattaṃ dehīti yojanā. Eseva nayo sesesupi. Yena yenāti yena yena sabbiādinā. Tasmiṃ tassāti etthāpi vicchāvasena attho daṭṭhabbo. Pāḷiyaṃ āgatasabbi nāma gosabbi, ajikāsabbi, mahiṃsasabbi, yesaṃ maṃsaṃ kappati, tesaṃ sabbi ca. Navanītaṃ nāma evameva. Telaṃ nāma tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍatelaṃ, vasātelañca. Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ. Maccho nāma udakacaro. Pāḷianāgato maccho nāma natthi. Maṃsaṃ nāma yesaṃ maṃsaṃ kappati, tesaṃ maṃsaṃ. Khīradadhīni sabbisadisāneva. Vuttaṃ yathā evaṃ ‘‘navanītabhattaṃ dehī’’tiādīsupi sūpodanaviññattidukkaṭameva hotīti yojanā. ti saccaṃ. So cāti so cattho. Tatthāti tasmiṃ atthe. Kiṃ payojanaṃ. Nattheva payojananti adhippāyo.

Paṭiladdhaṃ bhojananti sambandho. Ekarasanti ekakiccaṃ. Tatoti navapaṇītabhojanato nīharitvāti sambandho.

Sabbānīti nava pācittiyāni sandhāya vuttaṃ.

261. Ubhayesampīti bhikkhubhikkhunīnampi. Sabbīti cettha yo naṃ paribhuñjati, tassa balāyuvaḍḍhanatthaṃ sabbati gacchati pavattatīti sabbi, ghataṃ. Tatiyakkhareneva sajjhāyitabbaṃ likhitabbañca. Kasmā? Tatiyakkharaṭṭhāneyeva sabba gatiyanti gatiatthassa sabbadhātussa dhātupāṭhesu āgatattāti. Navamaṃ.

10. Dantaponasikkhāpadaṃ

263. Dasame dantakaṭṭhanti dantaponaṃ. Tañhi danto kasīyati vilekhīyati anenāti ‘‘dantakaṭṭha’’nti vuccati. ‘‘Sabba’’nti ādinā sabbameva paṃsukūlaṃ sabbapaṃsukūlaṃ, tamassatthīti ‘‘sabbapaṃsukūliko’’ti atthaṃ dasseti. Soti bhikkhu paribhuñjati kirāti sambandho. Susāneti āḷahane. Tañhi chavānaṃ sayanaṭṭhānattā ‘‘susāna’’nti vuccati niruttinayena. Tatthāti susāne. Puna tatthāti evameva. Ayyasarūpañca vosāṭitakasarūpañca dassetuṃ vuttaṃ ‘‘ayyavosāṭitakānīti etthā’’ti. Tattha ‘‘ayyā…pe… pitāmahā’’tiiminā ayyasarūpaṃ dasseti. ‘‘Vo…pe… bhojanīyānī’’tiiminā vosāṭitakasarūpaṃ. Ayyasaṅkhātānaṃ pitipitāmahānaṃ atthāya, te vā uddissa chaḍḍitāni vosāṭitakasaṅkhatāni khādanīyabhojanīyāni ayyavosāṭitakānīti viggaho kātabbo. Manussā ṭhapenti kirāti sambandho. Yanti khādanīyabhojanīyaṃ. Tesanti ñātakānaṃ. Piṇḍaṃ piṇḍaṃ katvāti saṅghāṭaṃ saṅghāṭaṃ katvā. Aññanti vuttakhādanīyabhojanīyato aññaṃ. Ummārepīti susānassa indakhīlepi. So hi uddhaṭo kilesamāro etthāti ‘‘ummāro’’ti vuccati. Bodhisatto hi abhinikkhamanakāle puttaṃ cumbissāmīti ovarakassa indakhīle ṭhatvā passanto mātaraṃ puttassa nalāṭe hatthaṃ ṭhapetvā sayantiṃ disvā ‘‘sace me puttaṃ gaṇheyyaṃ, mātā tassa pabujjheyya, pabujjhamānāya antarāyo bhaveyyā’’ti abhinikkhamanantarāyabhayena puttadāre pariccajitvā indakhīlato nivattitvā mahābhinikkhamanaṃ nikkhami. Tasmā bodhisattassa ṭhatvā puttadāresu apekkhāsaṅkhātassa mārassa uddhaṭaṭṭhānattā so indakhīlo nippariyāyena ‘‘ummāro’’ti vuccati, aññe pana rūḷhīvasena. Thiroti thaddho. Ghanabaddhoti ghanena baddho. Kathinena maṃsena ābaddhoti attho. Vaṭhati thūlo bhavatīti vaṭho, muddhajadutiyoyaṃ, so assatthīti vaṭharoti dassento āha ‘‘vaṭharoti thūlo’’ti. ‘‘Sallakkhemā’’tiiminā ‘‘maññe’’ti ettha manadhātu sallakkhaṇattho, makārassekāroti dasseti. ti saccaṃ. Tesanti manussānaṃ.

264. Sammāti aviparītaṃ. Asallakkhetvāti āhārasaddassa khādanīyabhojanīyādīsu nirūḷhabhāvaṃ amaññitvā. Bhagavā pana ṭhapesīti sambandho. Yathāuppannassāti yenākārena uppannassa. Pitā puttasaṅkhāte dārake saññāpento viya bhagavā te bhikkhū saññāpentoti yojanā.

265. Etadevāti tiṇṇamākārānamaññataravasena adinnameva sandhāyāti sambandho. ti saccaṃ. Mātikāyaṃ ‘‘dinna’’nti vuttaṭṭhānaṃ natthi, atha kasmā padabhājaneyeva vuttanti āha ‘‘dinnanti ida’’ntiādi. ‘‘Dinna’’nti idaṃ uddhaṭanti sambandho. Assāti ‘‘dinna’’nti padassa. Niddese ca ‘‘kāyena…pe… dente’’ti uddhaṭanti yojanā. Evanti imehi tīhākārehi dadamāneti sambandho. Evanti imehi dvīhākārehi. Ādīyamānanti sambandho. Rathareṇumpīti rathikavīthiyaṃ uṭṭhitapaṃsumpi. Pubbeti paṭhamapavāraṇasikkhāpade. Evaṃ paṭiggahitaṃ etaṃ āhāraṃ dinnaṃ nāma vuccatīti yojanā. ‘‘Etamevā’’ti evassa sambhavato tassa phalaṃ dassetuṃ vuttaṃ ‘‘na ida’’ntiādi. Nissaṭṭhaṃ na vuccatīti yojanā.

Tatthāti ‘‘kāyenā’’tiādivacane. ti saccaṃ. Natthu karīyati imāyāti natthukaraṇī, tāya. Nāsāpuṭena paṭiggaṇhātīti sambandho. Akallakoti gilāno. ti saccaṃ. Kāyena paṭibaddho kāyapaṭibaddho kaṭacchuādīti āha ‘‘kaṭacchuādīsū’’tiādi. ti saccaṃ. Pātiyamānanti pātāpiyamānaṃ.

Etthāti imasmiṃ sikkhāpade. ‘‘Pañcahaṅgehī’’ti padassa vitthāraṃ dassento āha ‘‘thāmamajjhimassā’’tiādi. Tanti dātabbavatthuṃ.

Tatthāti ‘‘hatthapāso paññāyatī’’tivacane. Gacchantopi ṭhiteneva saṅgahito. Bhūmaṭṭhassāti bhūmiyaṃ ṭhitassa. Ākāsaṭṭhassāti ākāse ṭhitassa. ‘‘Hatthaṃ aṅga’’nti padehi avayavisambandho kātabbo. Vuttanayenevāti ‘‘bhūmaṭṭhassa ca sīsenā’’tiādinā vuttanayeneva. Pakkhīti sakuṇo. So hi pakkhayuttattā pakkhīti vuccati. Hatthīti kuñjaro. So hi soṇḍasaṅkhātahatthayuttattā hatthīti vuccati. Addhena aṭṭhamaṃ ratanamassāti addhaṭṭhamaratano, hatthī, tassa. Tenāti hatthinā.

Eko dāyako vadatīti sambandho. Oṇamatīti heṭṭhā namati. Ettāvatāti ekadesasampaṭicchanamattena. Tatoti sampaṭicchanato. Ugghāṭetvāti vivaritvā. Kājenāti byābhaṅgiyā. Sā hi kacati bandhati vividhaṃ bhāraṃ asminti kācoti vuccati, cakārassa jakāre kate kājopi yuttoyeva. Tiṃsa hatthā ratanāni imassāti tiṃsahattho, veṇu. Guḷakumbhoti phāṇitena pūrito ghaṭo. Paṭiggahitamevāti kumbhesu hatthapāsato bahi ṭhitesupi abhihārakassa hatthapāse ṭhitattā paṭiggahitamevāti vuttaṃ hoti. Ucchuyantadoṇitoti ucchuṃ pīḷanayantassa ambaṇato.

Bahū pattā ṭhapitā hontīti sambandho. Yatthāti yasmiṃ ṭhāne. Ṭhitassa bhikkhuno hatthapāseti yojanā. Ṭhatvā phusitvā ‘‘nisinnassa bhikkhuno’’ti pāṭhasesena yojetabbaṃ. Ṭhitena vā nisinnena vā nipannena vā dāyakena diyyatīti sambandho.

Pathaviyaṃ ṭhitā hontīti sambandho. Yaṃ yanti yaṃ yaṃ pattaṃ. Yattha katthacīti yesu kesucīti sambandho. Tanti taṃ vacanaṃ.

Tattha tasmiṃ ṭhāne jāto tatthajāto, aluttasamāsoyaṃ, soyeva tatthajātako, tasmiṃ. ti saccaṃ, yasmā vā. Tatthajātake na ruhati yathā, evaṃ na ruhatiyevāti yojanā. Thāmamajjhimena purisena suṭṭhu haritabbanti saṃhāriyaṃ, taṃyeva saṃhārimaṃ yakārassa makāraṃ katvā, na saṃhārimaṃ asaṃhārimaṃ, tasmiṃ. Tepīti te asaṃhārimāpi. ti saccaṃ, yasmā vā. Tatthajātakasaṅkhepūpagāti tatthajātake samodhānetvā khepaṃ pakkhepaṃ upagatā. ti saccaṃ, yasmā vā. Idañhi vākyantarattā punappunaṃ vuttanti daṭṭhabbaṃ. Tānīti tintiṇikādipaṇṇāni. Sandhāretunti sammā dhāretuṃ. Ṭhito dāyakoti sambandho.

Laddhassa laddhassa vatthussa sannidhiṭṭhānattā, pakkhittaṭṭhānattā vā thavīyati pasaṃsīyatīti thavikā, tato. Puñchitvā paṭiggahetvāti ‘‘puñchitvā vā paṭiggahetvā vā’’ti aniyamavikappattho vāsaddo ajjhāharitabbo. Tesu tesu vatthūsu rañjati laggatīti rajo, taṃ. Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. Taṃ panāti bhikkhaṃ pana. Paṭiggahetvā dethāti maṃ paṭiggahāpetvā mama dethāti adhippāyo.

Tato tatoti tasmā tasmā ṭhānā uṭṭhāpetvāti sambandho. Tanti bhikkhaṃ. Tassāti anupasampannassa.

So vattabboti so diyyamāno bhikkhu dāyakena bhikkhunā vattabboti yojanā. Imanti sarajapattaṃ. Tenāti diyyamānabhikkhunā. Tathā kātabbanti yathā dāyakena bhikkhunā vuttaṃ, tathā kātabbanti attho. Uplavatīti upari gacchati, plu gatiyanti hi dhātupāṭhesu (saddanītidhātumālāyaṃ 16 ḷakārantadhātu) vuttaṃ. Ettha uiti upasaggassa atthadassanatthaṃ ‘‘uparī’’ti vuttaṃ, pakāralakārasaṃyogo daṭṭhabbo. Potthakesu pana ‘‘uppilavatī’’ti likhanti, so apāṭho. Kañjikanti bilaṅgaṃ. Tañhi kena jalena añjiyaṃ abhibyattaṃ assāti ‘‘kañjiya’’nti vuccati, tameva kañjikaṃ yakārassa kakāraṃ katvā. Taṃ pavāhetvā, apanetvāti attho. Yatthāti yasmiṃ ṭhāne. Sukkhameva bhattaṃ bhajitabbaṭṭhena sevitabbaṭṭhenāti sukkhabhattaṃ, tasmiṃ. Puratoti bhikkhussa purato, pubbe vā. Phusitānīti bindūni. Tāni hi sambādhaṭṭhānesupi phusantīti phusitānīti vuccanti.

Uḷuṅkoti kosiyasakuṇanāmo dīghadaṇḍako eko bhājanaviseso, tena. Thevāti phusitāni. Tāni hi sambādhaṭṭhānesupi phusitattā thavīyanti pasaṃsīyantīti ‘‘thevā’’ti vuccanti. Carukenāti carīyati bhakkhīyatīti caru, habyapāko, taṃ karoti anenāti carukaṃ, thālyādikaṃ khuddakabhājanaṃ, tena ākiriyamāneti sambandho. Kāḷavaṇṇakāmehi mānīyatīti masi. Khādatīti chāro khakārassa chakāraṃ, dakārassa ca rakāraṃ katvā, khāraraso, so imissatthīti chārikā. Uppatitvāti uddhaṃ gantvā. ti saccaṃ, yasmā vā.

Phāletvāti chinditvā. Dentānaṃ anupasampannānanti sambandho. Pāyāsassāti pāyāsena. Tathāpīti tena mukhavaṭṭiyā gahaṇākārenapi.

Ābhogaṃ katvāti ‘‘paṭiggahessāmī’’ti manasikāraṃ katvā. Soti niddaṃ okkanto bhikkhu. Vaṭṭatiyevāti ābhogassa katattā vaṭṭatiyeva. Anādaranti anādarena, karaṇatthe cetaṃ upayogavacanaṃ, anādaraṃ hutvāti vā yojetabbaṃ. Kecīti abhayagirivāsino. Kāyena paṭibaddho kāyapaṭibaddho, tena paṭibaddho kāyapaṭibaddhapaṭibaddho, tena. Vacanamattamevāti ‘‘paṭibaddhapaṭibaddha’’nti ekaṃ atirekaṃ paṭibaddhavacanamattameva nānaṃ, atthato pana kāyapaṭibaddhamevāti adhippāyo. Yampīti yampi vatthu. Tatrāti tasmiṃ vaṭṭane. Tanti anujānanaṃ.

Neyyo adhippāyaṃ netvā ñāto attho imassāti neyyatthaṃ. Etthāti sutte, suttassa vā. Yanti vatthu patatīti sambandho. Parigaḷitvāti bhassitvā. Suddhāyāti nirajāya. Sāmanti sayaṃ. Puñchitvā vātiādīsu tayo vāsaddā aniyamavikappatthā. Puñchitādīsu hi ekasmiṃ kicce kate itarakiccaṃ kātabbaṃ natthīti adhippāyo. Tenāti tena bhikkhunā, ‘‘āharāpetumpī’’tipade kāritakammaṃ. ‘‘Kasmā na vaṭṭatī’’ti pucchā. ti vitthāro. Vadantena bhagavatāti sambandho. Etthāti suttavacanesu. ‘‘Pariccattaṃ taṃ bhikkhave dāyakehī’’ti vacanenāti yojanā. Adhippāyoti nītattho adhippāyo, nippariyāyena itattho ñātattho adhippāyoti vuttaṃ hoti.

Evaṃ nītatthamadhippāyaṃ dassetvā neyyattha, madhippāyaṃ dassento āha ‘‘yasmā cā’’ti ādi. Tanti paribhuñjanaṃ anuññātanti sambandho. Dutiyadivasepīti pisaddo sampiṇḍanattho, aparadivasepīti attho. Adhippāyoti neyyattho adhippāyo netvā iyyattho ñātattho adhippāyoti vuttaṃ hoti.

Bhuñjantānaṃ bhikkhūnanti sambandho. ti vitthāro. Dantāti dasanā. Te hi daṃsīyanti bhakkhīyanti etehīti ‘‘dantā’’ti vuccanti. Satthaṃyeva satthakaṃ khuddakaṭṭhena, tena paṭiggahitena satthakena. Etanti malaṃ. Tanti lohagandhamattaṃ. Pariharantīti paṭiggahetvā haranti. ti saccaṃ, yasmā vā. Taṃ satthakaṃ paribhogatthāya yasmā na pariharanti, tasmā eseva nayoti attho. Uggahitapaccayā, sannidhipaccayā vā doso natthīti vuttaṃ hoti. Tatthāti tesu takkakhīresu. Nīlikāti nīlavaṇṇā snehā. Āmakatakkādīsūti apakkesu takkakhīresu.

Kiliṭṭhaudakanti samalaṃ udakaṃ. Tassāti sāmaṇerassa. Pattagataṃ odananti sambandho. Assāti sāmaṇerassa. Uggahitakoti avagahitako. ‘‘Uññāto’’tiādīsu (saṃ. ni. 1.112) viya ukāro okāraviparīto hoti, apaṭiggahetvā gahitattā duggahitakoti vuttaṃ hoti.

Etenāti odanena. Paṭiggahitameva hoti hatthato amuttattāti adhippāyo.

Puna paṭiggahetabbaṃ sāpekkhe satīti adhippāyo. Ettoti ito pattato. Sāmaṇero pakkhipatīti sambandho. Tatoti pattato. Kecīti abhayagirivāsino. Tanti ‘‘puna paṭiggahetabba’’nti vadantānaṃ kesañci ācariyānaṃ vacanaṃ veditabbanti sambandho. Yanti pūvabhattādi.

Attano ti sāmaṇerassa vā. Sāmaṇerāti āmantanaṃ. Tassāti sāmaṇerassa. Bhājaneti yāgupacanakabhājane. Yāgukuṭanti yāguyā pūritaṃ kuṭaṃ. Tanti yāgukuṭaṃ. ‘‘Bhikkhunā paṭiggaṇhāpetu’’nti kāritakammaṃ upanetabbaṃ. Gīvaṃ ṭhapetvā āvajjetīti sambandho. Āvajjetīti pariṇāmeti.

Paṭiggahaṇūpagaṃ bhāranti thāmamajjhimena purisena saṃhārimaṃ bhāraṃ. Balavatā sāmaṇerenāti sambandho. Telaghaṭaṃ vāti telena pakkhittaṃ ghaṭaṃ vā. Laggentīti lambenti. Ayameva vā pāṭho.

Nāgassa danto viyāti nāgadantako, sadisatthe ko. Aṅkīyate lakkhīyate anenāti aṅkuso, gajamatthakamhi vijjhanakaṇḍako. Aṅkuso viyāti aṅkusako, tasmiṃ aṅkusake vā laggitā hontīti sambandho. Gaṇhatoti gaṇhantassa. Mañcassa heṭṭhā heṭṭhāmañco, tasmiṃ. Tanti telathālakaṃ.

Ārohantehi ca orohantehi ca niccaṃ sevīyatīti nisseṇī, tassā majjhaṃ nisseṇimajjhaṃ, tasmiṃ. Kaṇṇe uṭṭhitaṃ kaṇṇikaṃ, kaṇṇamalaṃ, kaṇṇikaṃ viya kaṇṇikaṃ, yathā hi kaṇṇamalaṃ kaṇṇato uṭṭhahitvā sayaṃ pavattati, evaṃ telādito uṭṭhahitvā sayaṃ pavattatīti vuttaṃ hoti. Ghanacuṇṇanti kathinacuṇṇaṃ. Taṃsamuṭṭhānameva nāmāti tato telādito samuṭṭhānameva nāma hotīti attho. Etanti kaṇṇikādi. Idaṃ padaṃ pubbāparāpekkhaṃ.

Yottenāti rajjunā. Añño detīti sambandho.

Pavisante ca nikkhamante ca varati āvarati imāyāti vati, taṃ. Ucchūti rasālo. So hi usati visaṃ dāhetīti ucchūti vuccati, taṃ. Timbarusakanti tindukaṃ. Tañhi temeti bhuñjantaṃ puggalaṃ addeti rasenāti timbo, rusati khudditaṃ nāsetīti rusako, timbo ca so rusako cāti ‘‘timbarusako’’ti vuccati, taṃ. Vatidaṇḍakesūti vatiyā atthāya nikkhaṇitesu daṇḍakesu. Mayaṃ panāti saṅgahakārācariyabhūtā buddhaghosanāmakā mayaṃ pana, attānaṃ sandhāya bahuvacanavasena vuttaṃ. Na puthulo pākāroti aḍḍhateyyahatthapāsānatikkamaṃ sandhāya vuttaṃ. Hatthasatampīti ratanasatampi.

Soti sāmaṇero. Bhikkhussa detīti yojanā. Aparoti sāmaṇero.

Phalaṃ imissatthīti phalinī, inapaccayo itthiliṅgajotako ī, taṃ sākhanti yojanā. Phalinisākhanti samāsatopi pāṭho atthi. Macchikavāraṇatthanti madhuphāṇitādīhi makkhanaṭṭhāne nilīyantīti makkhikā, tāyeva macchikā khakārassa chakāraṃ katvā, tāsaṃ nivāraṇāya. Mūlapaṭiggahamevāti mūle paṭiggahaṇameva, paṭhamapaṭiggahamevāti vuttaṃ hoti.

Bhikkhu gacchatīti sambandho. Arittenāti kenipātena. Tañhi arati nāvā gacchati anenāti arittaṃ, tena. Tanti paṭiggahaṇārahaṃ bhaṇḍaṃ. Anupasampannenāti kāritakammaṃ. Tasmimpīti cāṭikuṇḍakepi. Tanti anupasampannaṃ.

Pātheyyataṇḍuleti pathassa hite taṇḍule. Tesanti sāmaṇerānaṃ. Itarehīti bhikkhūhi gahitataṇḍulehi. Sabbehi bhikkhūhi bhuttanti sambandho. Etthāti bhikkhūhi gahitehi sāmaṇerassa taṇḍulehi yāgupacane na dissatīti sambandho. Kāraṇanti parivattetvā bhuttassa ca aparivattetvā bhuttassa ca kāraṇaṃ.

Bhattaṃ pacitukāmo sāmaṇeroti yojanā. Bhikkhunā āropetabbaṃ, aggi na kātabboti sambandho. Puna paṭiggahaṇakiccaṃ natthi mūle paṭiggahitattāti adhippāyo.

Assāti sāmaṇerassa. Tatoti aggijālanato.

Tatte udaketi udake tāpe. Tatoti taṇḍulapakkhipanato.

Pidhānanti ukkhalipidhānaṃ. Tassevāti hatthakukkuccakassa bhikkhuno eva. Dabbiṃ vāti kaṭacchuṃ vā. So hi darīyati viloḷīyati imāyāti dabbīti vuccati.

Tatrāti tasmiṃ ṭhapane. Tassevāti lolabhikkhusseva. Tatoti pattato. Puna tatoti sākhādito. Tatthāti phalarukkhe.

Vitakkaṃ sodhetunti ‘‘mayhampi dassatī’’ti vitakkaṃ sodhetuṃ. Tatoti ambaphalādito.

Puna tatoti mātāpitūnamatthāya gahitatelādito. Teti mātāpitaro. Tatoyevāti tehiyeva taṇḍulehi sampādetvāti sambandho.

Etthāti tāpitaudake. Amuñcanteneva hatthenāti yojanā. Aṅganti vināsaṃ gacchantīti aṅgārā. Darīyanti phalīyantīti dārūni.

Vutto sāmaṇeroti yojanā.

Gavati paribhuñjantānaṃ vissaṭṭhaṃ saddaṃ karotīti guḷo, guḷati visato jīvitaṃ rakkhatīti vā guḷo, taṃ bhājento bhikkhūti sambandho. Tassāti lolasāmaṇerassa.

Dhūmassatthāya vaṭṭīyati vaṭṭitvā karīyatīti dhūmavaṭṭi, taṃ. Mukhīyati viparīyatīti mukhaṃ. Kaṃ vuccati sīsaṃ, taṃ tiṭṭhati etthāti kaṇṭho.

Bhattuggāroti uddhaṃ girati niggiratīti uggāro, bhattameva uggāro bhattuggāro, uggārabhattanti attho. Dantantareti dantavivare.

Upakaṭṭhe kāleti āsanne majjhanhike kāle. Kakkhāretvāti sañcitvā. Tassa atthaṃ dassetuṃ vuttaṃ ‘‘dve tayo kheḷapiṇḍe pātetvā’’ti. Phaḷusaṅkhātaṃ siṅgaṃ visāṇaṃ asmiṃ atthīti siṅgī, soyeva kaṭukabhayehi viramitabbattā siṅgīveroti vuccati. Aṅkīyati rukkho navaṃ uggatoti lakkhīyati etehīti aṅkurā, samaṃ loṇena udakaṃ, samaṃ vā udakena loṇaṃ asminti samuddo, tassa udakaṃ avayavīavayavabhāvenāti samuddodakaṃ, tena apaṭiggahitenāti sambandho. Phāṇati guḷato thaddhabhāvaṃ gacchatīti phāṇitaṃ. Karena hatthena gahitabbāti karakā, vassopalaṃ, karena gaṇhitumarahāti attho. Katakaṭṭhināti katakanāmakassa ekassa rukkhavisesassa aṭṭhinā. Tanti udakaṃ. Kapitthoti ekassa ambilaphalassa rukkhavisesassa nāmaṃ.

Bahalanti āvilaṃ. Sanditvāti visanditvā. Kakudhasobbhādayoti kakudharukkhasamīpe ṭhitā sobbhādayo. Rukkhatoti kakudharukkhato. Parittanti appakaṃ.

Pānīyaghaṭe pakkhittāni hontīti sambandho. Tanti vāsamattaṃ udakaṃ. Tatthevāti ṭhapitapupphavāsitapānīyeyeva. Ṭhapitaṃ dantakaṭṭhanti sambandho. Ajānantassa bhikkhussāti yojanā. Anādare cetaṃ sāmivacanaṃ. ti saccaṃ, yasmā vā.

Kiṃ mahābhūtaṃ vaṭṭati, kiṃ na vaṭṭatīti yojanā. Yaṃ panāti mahābhūtaṃ pana. Aṅgalagganti aṅgesu laggaṃ, mahābhūtanti sambandho. Etthāti sede. Sujhāpitanti aṅgārasadisaṃ katvā suṭṭhu jhāpitaṃ.

Cattārīti pathavī chārikā gūthaṃ muttanti cattāri. Mahāvikaṭānīti mahantāni sappadaṭṭhakkhaṇasaṅkhāte vikārakāle kattabbāni osadhāni. Etthāti ‘‘asati kappiyakārake’’ti vacane. Kālodissaṃ nāmāti byādhodissa, puggalodissa, kālodissa, samayodissa, desodissa, vasodissa, bhesajjodissasaṅkhātesu sattasu odissesu kālodissaṃ nāmāti attho. Dasamaṃ.

Bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpada-atthayojanā

269. Acelakavaggassa paṭhame parivisati etthāti parivesananti dassento āha ‘‘parivesanaṭṭhāna’’nti. Paribbājakapabbajasaddā samānāti āha ‘‘paribbājakasamāpannoti pabbajjaṃ samāpanno’’ti. Titthena samaṃ pūratīti samatitthīkaṃ, nadīādīsu udakaṃ, samatitthikaṃ viyāti samatitthikaṃ, pattabhājanesu yāgubhattaṃ. Tesanti mātāpitūnaṃ dentassāti sambandho. ‘‘Dāpetī’’ti ettha dādhātuyā sampadānassa suvijānitattā taṃ adassetvā kāritakammameva dassento āha ‘‘anupasampannenā’’ti.

273. ‘‘Santike’’tiiminā ‘‘upanikkhipitvā’’ti ettha upasaddassa samīpatthaṃ dasseti. Tesanti titthiyānaṃ. Tatthāti bhājane. Itoti pattato. Idhāti mayhaṃ bhājane. Nanti khādanīyabhojanīyaṃ. Tassāti titthiyassāti. Paṭhamaṃ.

2. Uyyojanasikkhāpadaṃ

274. Dutiye paṭikkamanaasanasālasaddānaṃ pariyāyattā vuttaṃ ‘‘asanasālāyapī’’ti. Bhattassa vissajjanaṃ bhattavissaggoti kate bhattakiccanti āha ‘‘bhattakicca’’nti. Sambhūdhātussa papubbaapadhātvatthattā vuttaṃ ‘‘na pāpuṇī’’ti.

276. Vuttāvasesanti vuttehi mātugāmena saddhiṃ hasitukāmatādīhi avasesaṃ. Tasminti uyyojitabhikkhumhi. Atthatoti vijahantavijahitabhikkhūnaṃ avinābhāvasaṅkhātaatthato. Itarenāti uyyojakabhikkhunā. Tatthāti ‘‘dassanūpacāraṃ vā savanūpacāraṃ vā’’tivacane. Etthāti niddhāraṇasamudāyo, dassanūpacārasavanūpacāresūti attho. ‘‘Tathātiiminā dvādasahatthapamāṇaṃ atidisati. Tehīti kuṭṭādīhi. Tassāti dassanūpacārātikkamassa. ‘‘Vuttapakāramanācāra’’nti iminā ‘‘na añño koci paccayo’’ti ettha aññasaddassa apādānaṃ dasseti, ‘‘kāraṇa’’ntiiminā paccayasaddassatthaṃ.

277. Kalisaddassa pāpaparājayasaṅkhātesu dvīsu atthesu pāpasaṅkhāto kodhoti āha ‘‘kalīti kodho’’ti. ‘‘Āṇa’’ntiiminā sāsanasaddassatthaṃ dasseti. Vuttañhi ‘‘āṇā ca sāsanaṃ ñeyya’’nti. Kodhavasena vadatīti sambandho. Dassetvā vadatīti yojanā. Imassa ṭhānaṃ nisajjaṃ ālokitaṃ vilokitaṃ passatha bhoti yojanā. Imināpīti amanāpavacanaṃ vacanenāpīti. Dutiyaṃ.

3. Sabhojanasikkhāpadaṃ

279. Tatiye ‘‘sayaniyaghare’’ti vattabbe yakāralopaṃ katvā ‘‘sayanighare’’ti vuttanti āha ‘‘sayanighare’’ti. Yatoti ettha tosaddo paṭhamādīsu atthesu dissati. ‘‘Yatonidāna’’ntiādīsu (su. ni. 275) paṭhamatthe. ‘‘Antarāye asesato’’tiādīsu (dha. sa. aṭṭha. ganthārambhakathā 7) dutiyatthe. ‘‘Aniccato’’tiādīsu (paṭṭhā. 1.1.409) tatiyatthe. ‘‘Mātito pitito’’tiādīsu (dī. ni. 1.311) pañcamyatthe. ‘‘Yaṃ parato dānapaccayā’’tiādīsu (jā. 2.22.585) chaṭṭhyatthe. ‘‘Purato pacchato’’tiādīsu (pāci. 576) sattamyatthe. ‘‘Padamato’’tiādīsu kāraṇatthe dissati. Idhāpi kāraṇattheyevāti āha ‘‘yasmā’’ti. Yasmā kāraṇā ayyassa bhikkhā dinnā, tasmā gacchatha bhante tumheti attho. Yanti bhikkhaṃ. Voti tumhehi. Adhippāyoti purisassa ajjhāsayo. ‘‘Pariyuṭṭhito’’ti sāmaññato vuttepi atthapakaraṇādito rāgapariyuṭṭhitovādhippetoti āha ‘‘rāgapariyuṭṭhito’’ti, rāgena paribhavitvā uṭṭhitoti attho.

280. Sabhojananti ettha sakāro sahasaddakāriyo ca akārukārānaṃ asarūpattā akārato ukārassa lopo ca tīsu padesu pacchimānaṃ dvinnaṃ padānaṃ tulyatthanissitasamāso ca pubbapadena saha bhedanissitabāhiratthasamāso ca hoti, iti imamatthaṃ dassento āha ‘‘saha ubhohi janehī’’ti. Atha vā bhuñjitabbanti bhojanaṃ, saṃ vijjati bhojanaṃ asmiṃ kuleti sabhojananti dassento āha ‘‘atha vā’’tiādi. ti saccaṃ. Tenevāti teneva aññamaññaṃ bhuñjitabbattā. Assāti ‘‘sabhojane’’tipadassa. Ghareti ettha pubbo sayanisaddo lopoti āha ‘‘sayanighare’’ti. Iminā ‘‘datto’’tiādīsu viya pubbapadalopasamāsaṃ dasseti. Piṭṭhasaṅghāṭassāti ettha piṭṭhasaṅghāṭo nāma na aññassa yassa kassaci, atha kho sayanigharagabbhassevāti āha ‘‘tassa sayanigharagabbhassā’’ti. Yathā vā tathā vāti yena vā te na vā ākārena. Katassāti piṭṭhivaṃsaṃ āropetvā vā anāropetvā vā katassāti. Tatiyaṃ.

284. Catutthapañcamesu yathā ca sabhojanasikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ, evameva tānipīti yojanāti. Catutthapañcamāni.

6. Cārittasikkhāpadaṃ

294. Chaṭṭhe kasmā tehi ‘‘dethāvuso bhatta’’nti vuttaṃ, nanu bhikkhūnaṃ evaṃ vattuṃ na vaṭṭatīti āha ‘‘ettha taṃ kirā’’tiādi. Tasmāti yasmā abhihaṭaṃ ahosi, tasmā.

295. Idaṃ pana vacanaṃ āhāti sambandho. Pasādaññathattanti pasādassa aññenākārena bhāvo. Nanti khādanīyaṃ. ‘‘Gahetvā āgamaṃsū’’tiiminā ‘‘ussāriyitthā’’ti ettha ukārassa uggahatthatañca saradhātussa gatyatthatañca ajjataniñuṃvibhattiyā tthattañca dasseti, uggahetvā sāriṃsu agamaṃsūti attho.

298. Yatthāti yasmiṃ ṭhāne. Ṭhitassa bhikkhuno cittaṃ uppannanti yojanā. Tatoti cittuppannato. Yanti bhikkhuṃ. Pakativacanenāti uccāsaddamakatvā pavattena sabhāvavacanena. Antovihāreti vacanassa atisambādhattā ayuttabhāvaṃ maññamāno āha ‘‘api ca antoupacārasīmāyā’’ti.

302. Gāmassa antare ārāmo tiṭṭhatīti antarārāmo vihāro, taṃ gacchatīti dassento āha ‘‘antogāme’’tiādīti. Chaṭṭhaṃ.

7. Mahānāmasikkhāpadaṃ

303. Sattame ‘‘bhagavato’’tipadaṃ ‘‘cūḷapituputto’’tipade sambandho, ‘‘mahallakataro’’tipade apādānaṃ. Cūḷapituputtoti suddhodano, sakkodano, sukkodano, dhotodano, amitodanoti pañca janā bhātaro, amitā, pālitāti dve bhaginiyo. Tesu bhagavā ca nando ca jeṭṭhabhātubhūtassa suddhodanassa puttā, ānando kaniṭṭhabhātubhūtassa amitodanassa putto, mahānāmo ca anuruddho ca tatiyassa sukkodanassa puttā. Sakkodanadhotodanānaṃ puttā apākaṭā. Tissatthero amitāya nāma bhaginiyā putto, pālitāya puttadhītarā apākaṭā. Tasmā cūḷapituno sukkodanassa putto cūḷapituputtoti attho daṭṭhabbo. Dvīsu phalesūti heṭṭhimesu dvīsu phalesu. Ussannasaddo bahupariyāyoti āha ‘‘bahū’’ti. Vajatoti goṭṭhato. Tañhi gāvo gocaraṭṭhānato paṭikkamitvā nivāsatthāya vajanti gacchanti asminti vajoti vuccati.

306. Tasmiṃ samayeti tasmiṃ pavāraṇasamaye. ‘‘Ettakehī’’tipadassa nāmavasena vā parimāṇavasena vā duvidhassa atthassa adhippetattā vuttaṃ ‘‘nāmavasena parimāṇavasenā’’ti. Tesu nāmaṃ sandhāya etaṃ nāmaṃ etesaṃ bhesajjānanti ettakānīti vacanattho kātabbo, parimāṇaṃ sandhāya etaṃ parimāṇaṃ etesanti ettakānīti vacanattho kātabbo. ‘‘Aññaṃ bhesajja’’nti ettha aññasaddassa apādānaṃ nāmaṃ vā parimāṇaṃ vā bhaveyyāti āha ‘‘sabbinā pavārito’’tiādi.

310. Yeti dāyakā, pavāritā hontīti sambandhoti. Sattamaṃ.

8. Uyyuttasenāsikkhāpadaṃ

311. Aṭṭhame ‘‘abhimukha’’ntiiminā abhisaddassatthaṃ dasseti. ‘‘Uyyāto’’tipadassa uṭṭhahitvā yātoti dassento āha ‘‘nagarato niggato’’ti. ‘‘Katauyyoga’’nti iminā uṭṭhahitvā yuñjati gacchatīti uyyuttāti dasseti. Dhātūna, manekatthattā vuttaṃ ‘‘gāmato nikkhanta’’nti.

314. Dvādasa purisā imassa hatthinoti dvādasapuriso, āvudho hatthesu etesanti āvudhahatthā. Ninnanti ninnaṭṭhānaṃ, passato bhikkhunoti sambandhoti. Aṭṭhamaṃ.

9. Senāvāsasikkhāpadaṃ

319. Navame ‘‘tiṭṭhatu vā’’tiādinā vasanākāraṃ dasseti. Vāsaddo ‘‘caṅkamatu vā’’tiatthaṃ sampiṇḍeti. Kiñci iriyāpathanti catūsu iriyāpathesu kiñci iriyāpathaṃ. Yathā ruddhamāne sañcāro chijjati, evaṃ ruddhā saṃvutā hotīti yojanā. ‘‘Ruddho’’ti iminā ‘‘palibuddho’’ti ettha paripubbassa budhidhātussa adhippāyatthaṃ dassetīti. Navamaṃ.

10. Uyyodhikasikkhāpadaṃ

322. Dasame yujjhantīti saṃpaharanti. ‘‘Balassa aggaṃ etthā’’tiiminā bhinnādhikaraṇabāhiratthasamāsaṃ dasseti. ‘‘Jānantī’’tipadaṃ atthasampuṇṇatthāya pakkhittaṃ. Agganti koṭṭhāsaṃ. Balaṃ gaṇīyati etthāti balagganti vacanatthopi yujjati. Tenāha ‘‘balagaṇanaṭṭhāna’’nti. Idañhi vacanaṃ ambasecanagarusinanayena vuttaṃ. Kathaṃ? ‘‘Balagaṇanaṭṭhāna’’nti vadantena aṭṭhakathācariyena ‘‘balassa aggaṃ jānanti etthāti balagga’’nti vacanatthassa piṇḍattho ca ñāpīyati, ‘‘balaṃ gaṇīyati etthāti balagga’’nti vacanattho ca dassīyati. Viyūhīyate sampiṇḍīyate byūho, senāya byūho senābyūhoti atthaṃ dasseti ‘‘senāya viyūha’’ntiādinā. Aṇati bheravasaddaṃ karotīti aṇīkaṃ, muddhajaṇakāro, hatthīyeva aṇīkaṃ hatthāṇīkaṃ. Eseva nayo sesesupi. Yo hatthī pubbe vutto, tena hatthināti yojanāti. Dasamaṃ.

Acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpada-atthayojanā

326. Surāpānavaggassa paṭhame bhaddā vati etthāti bhaddavatikāti ca, bhaddā vati bhaddavati, sā ettha atthīti bhaddavatikāti ca atthaṃ dassento āha ‘‘so’’tiādi. Soti gāmo labhīti sambandho. Pathaṃ gacchantīti pathāvinoti kate addhikāyevāti āha ‘‘addhikā’’ti. Addhaṃ gacchantīti addhikā. ‘‘Pathikā’’tipi pāṭho, ayamevattho. ‘‘Tejasā teja’’ntipadāni sambandhāpekkhāni ca honti, padānaṃ samānattā sambandho ca samānoti maññituṃ sakkuṇeyyā ca honti, tasmā tesaṃ sambandhañca tassa asamānatañca dassetuṃ vuttaṃ ‘‘attano tejasā nāgassa teja’’nti. ‘‘Ānubhāvenā’’tiiminā pana tejasaddassa atthaṃ dasseti. Kapotassa pādo kapoto upacārena, tassa eso kāpoto, vaṇṇo. Kāpoto viya vaṇṇo assāti kāpotikāti dassento āha ‘‘kapotapādasamavaṇṇarattobhāsā’’ti. Pasannasaddassa pasādasaddhādayo nivattetuṃ ‘‘surāmaṇḍassetaṃ adhivacana’’nti vuttaṃ. Pañcābhiññassa satoti pañcābhiññassa samānassa sāgatassāti yojanā.

328. ‘‘Madhukapupphādīnaṃ rasena kato’’tiiminā pupphānaṃ rasena kato āsavo pupphāsavoti vacanatthaṃ dasseti. Esa nayo ‘‘phalāsavo’’tiādīsupi. Surāmerayānaṃ visesaṃ dassetuṃ vuttaṃ ‘‘surā nāmā’’tiādi. Piṭṭhakiṇṇapakkhittāti piṭṭhena ca kiṇṇena ca pakkhittā katā vāruṇīti sambandho. Kiṇṇāti ca surāya bījaṃ. Tañhi kiranti nānāsambhārāni missībhavanti etthāti kiṇṇāti vuccati. Tassāyeva maṇḍeti yojanā. Suranāmakena ekena vanacarakena katāti surā. Madaṃ janetīti merayaṃ.

329. Loṇasovīrakanti evaṃnāmakaṃ pānaṃ. Suttantipi evameva. Tasminti sūpasaṃpāke. Telaṃ pana pacantīti sambandho. Natthi tikhiṇaṃ majjaṃ etthāti atikhiṇamajjaṃ, atikhiṇamajje tasmiṃyeva teleti attho. Yaṃ panāti telaṃ pana. Tikhiṇaṃ majjaṃ imassa telassāti tikhiṇamajjaṃ. Yatthāti tele. Ariṭṭhoti evaṃnāmakaṃ bhesajjaṃ. Tanti ariṭṭhaṃ, ‘‘sandhāyā’’tipade avuttakammaṃ. Etanti ‘‘amajjaṃ ariṭṭha’’ntivacanaṃ, ‘‘vutta’’ntipade vuttakammanti. Paṭhamaṃ.

2. Aṅgulipatodakasikkhāpadaṃ

330. Dutiye aṅgulīhi patujjanaṃ aṅgulipatodo, soyeva aṅgulipatodakoti dassento āha ‘‘aṅgulīhī’’tiādi. Uttantoti avatapanto. Avatapantoti ca atthato kilamantoyevāti āha ‘‘kilamanto’’ti. Kilamanto hutvāti yojanā. Assāsagahaṇena passāsopi gahetabboti āha ‘‘assāsapassāsasañcāro’’ti. Tampīti bhikkhunimpīti. Dutiyaṃ.

3. Hasadhammasikkhāpadaṃ

335. Tatiye pakārena karīyati ṭhapīyatīti pakataṃ paññattanti dassento āha ‘‘yaṃ bhagavatā’’tiādi. Yanti sikkhāpadaṃ.

336. Hasasaṅkhāto dhammo sabhāvo hasadhammoti vutte atthato kīḷikāyevāti āha ‘‘kīḷikā vuccatī’’ti.

337. Gopphakānanti caraṇagaṇṭhikānaṃ. Te hi pāde pādaṃ ṭhapanakāle aññamaññūpari ṭhapanato gopīyantīti gopphā, te eva gopphakāti vuccanti. Pādassa hi upari pādaṃ ṭhapanakāle ekassa upari eko na ṭhapetabbo. Tenāha bhagavā ‘‘pāde pādaṃ accādhāyā’’ti (dī. ni. 2.196; ma. ni. 1.423; a. ni. 3.16). Oṭṭhajo dutiyo. Orohantassa bhikkhunoti sambandho.

338. Phiyārittādīhīti ādisaddena laṅkārādayo saṅgaṇhāti. Keci vadantīti sambandho. Patanuppatanavāresūti patanavāra uppatanavāresu. Tatthāti tassaṃ khittakathalāyaṃ. ti saccaṃ, yasmā vā. Ṭhapetvā kīḷantassāti sambandho. Likhituṃ vaṭṭati kīḷādhippāyassa virahitattāti adhippāyo. Kīḷādhippāyena atthajotakaṃ akkharaṃ likhantassāpi āpattiyevāti vadanti. Etthāti imasmiṃ sikkhāpadeti. Tatiyaṃ.

4. Anādariyasikkhāpadaṃ

342. Catutthe dhammo nāma tantiyevāti āha ‘‘tantī’’ti. Paveṇīti tasseva vevacanaṃ. ‘‘Taṃ vā na sikkhitukāmo’’ti ettha taṃsaddassa atthamāvikātuṃ vuttaṃ ‘‘yena paññattenā’’ti. Vinaye apaññattaṃ sandhāya vuttaṃ ‘‘apaññattenā’’ti āha ‘‘sutte vā abhidhamme vā āgatenā’’ti.

344. Paveṇiyāti upāliādikāya ācariyaparamparasaṅkhātāya tantiyā. Kurundiyaṃ vuttanti sambandho. Mahāpaccariyaṃ vuttanti sambandho. Taṃ sabbanti kurundivādamahāpaccarivādasaṅkhātaṃ sabbaṃ taṃ vacanaṃ. Paveṇiyā āgateti paveṇiyā āgatasaṅkhāte mahāaṭṭhakathāvādeti. Catutthaṃ.

345. Pañcame manussaviggaheti manussaviggahapārājiketi. Pañcamaṃ.

6. Jotisikkhāpadaṃ

350. Chaṭṭhe janapadassa nāmattā bahuvacanavasena ‘‘bhaggesū’’ti pāḷiyaṃ vuttaṃ. Susumārasaṇṭhāno pabbatasaṅkhāto giri etthāti susumāragiri, etassa vā māpitakāle susumāro girati saddaṃ niggirati etthāti susumāragirīti atthamanapekkhitvā vuttaṃ ‘‘nagarassa nāma’’nti. Taṃ panāti vanaṃ pana. ‘‘Migāna’’ntiādinā migānaṃ abhayo dīyati etthāti migadāyoti atthaṃ dasseti.

352. ‘‘Jotike’’tipadassa jotissa aggissa karaṇaṃ jotikanti dassetuṃ vuttaṃ ‘‘jotikaraṇe’’ti.

354. ‘‘Samādahitukāmatāyā’’tipadaṃ ‘‘araṇisaṇṭhāpanato’’tipade hetu. Jālāti sikhā. Sā hi jalati dibbatīti jālāti vuccati.

Patilātaṃ ukkhipatīti ettha ‘‘patitālāta’’nti vattabbe takāralopaṃ katvā sandhivasena patilātanti vuttanti āha ‘‘alātaṃ patitaṃ ukkhipatī’’ti. Alātanti ummukkaṃ. Tañhi ādittaṃ hutvā atiuṇhattā na lātabbaṃ na gaṇhitabbanti alātanti vuccati. Avijjhātanti jhāyanato ḍayhanato avigataṃ alātanti sambandho. Jhāyanaṃ ḍayhanaṃ jhātaṃ, vigataṃ jhātaṃ imassālātassāti vijjhātaṃ.

356. Padīpādīnīti padīpajotikādīni. Tatthāti tāsu duṭṭhavāḷamigaamanussasaṅkhātāsu āpadāsu nimittabhūtāsu. Nimittatthe cetaṃ bhummavacananti. Chaṭṭhaṃ.

7. Nahānasikkhāpadaṃ

366. Sattame pāraṃ gacchanto na kevalaṃ saudakāya nadiyā eva nhāyituṃ vaṭṭati, sukkhāya nadiyāpi vaṭṭatīti dassento āha ‘‘sukkhāyā’’tiādi. Ukkiritvāti viyūhitvā. Āvāṭāyeva khuddakaṭṭhena āvāṭakā, tesūti. Sattamaṃ.

8. Dubbaṇṇakaraṇasikkhāpadaṃ

368. Aṭṭhame alabhīti labhoti vacanatthe apaccayaṃ katvā ṇapaccayassa svatthabhāvaṃ dassetuṃ vuttaṃ ‘‘labhoyeva lābho’’ti. Apaccayamakatvā pakatiyā ṇapaccayopi yuttoyevāti daṭṭhabbaṃ. Saddantaropi atthantarābhāvā samāso hotīti āha ‘‘navacīvaralābhenāti vattabbe’’ti. Anunāsikalopanti ‘‘nava’’nti ettha niggahītassa vināsaṃ. Niggahītañhi nāsaṃ anugatattā ‘‘anunāsika’’nti vuccati, tassa adassana, makatvāti attho. Majjhe ṭhitapadadvayeti ‘‘nava’’nti ca ‘‘cīvaralābhenā’’ti ca dvinnaṃ padānamantare ‘‘ṭhite panā’’ti ca ‘‘bhikkhunā’’ti ca padadvaye. Niddhāraṇe cetaṃ bhummavacanaṃ. Nipātoti nipātamattaṃ. Alabhīti labhoti vacanatthassa abhidheyyatthaṃ dassetuṃ ‘‘bhikkhunā’’ti vuttanti āha ‘‘bhikkhunā’’tiādi. Padabhājane pana vuttanti sambandho. Yanti yaṃ cīvaraṃ. ‘‘Cīvara’’nti ettha cīvarasarūpaṃ dassento āha ‘‘yaṃ nivāsetuṃ vā’’tiādi. Cammakāranīlanti cammakārānaṃ tiphale pakkhittassa ayagūthassa nīlaṃ. Mahāpaccariyaṃ vuttanti sambandho. Dubbaṇṇo karīyati anenāti dubbaṇṇakaraṇaṃ, kappabindunti āha ‘‘kappabinduṃ sandhāyā’’ti. Ādiyantena bhikkhunā ādātabbanti sambandho. Koṇesūti antesu. Vāsaddo aniyamavikappattho. Akkhimaṇḍalamattaṃ vāti akkhimaṇḍalassa pamāṇaṃ vā kappabindūti sambandho. Paṭṭe vāti anuvātapaṭṭe vā. Gaṇṭhiyaṃ vāti gaṇṭhikapaṭṭe vā. Pāḷikappoti dve vā tisso vā tato adhikā vā binduāvalī katvā kato kappo. Kaṇṇikakappoti kaṇṇikaṃ viya bindugocchakaṃ katvā kato kappo. Ādisaddena agghiyakappādayo saṅgaṇhāti. Sabbatthāti sabbāsu aṭṭhakathāsu. Ekopi bindu vaṭṭoyeva vaṭṭatīti āha ‘‘ekaṃ vaṭṭabindu’’nti.

371. Aggaḷādīnīti ādisaddena anuvātaparibhaṇḍe saṅgaṇhātīti. Aṭṭhamaṃ.

9. Vikappanasikkhāpadaṃ

374. Navame tassāti ettha tasaddassa visayo cīvarasāmikoyevāti āha ‘‘cīvarasāmikassā’’ti. Dutiyassa tasaddassa visayo vinayadharoyevāti āha ‘‘yenā’’tiādi. ‘‘Avissāsanto’’tipadassa kiriyāvisesanabhāvaṃ dassetuṃ vuttaṃ ‘‘avissāsenā’’ti. Tenāti vinayadharenāti. Navamaṃ.

10. Cīvarāpanidhānasikkhāpadaṃ

377. Dasame ‘‘apanetvā’’tiiminā apaityūpasaggassa atthaṃ dasseti. Nidhentīti nigūhitvā ṭhapenti. Hasādhippāyoti hasaṃ, hasanatthāya vā adhippāyo. Parikkhārassa sarūpaṃ dassetuṃ vuttaṃ ‘‘pattatthavikādi’’nti. Pattassa pāḷiyamāgatattā pattassa thavikāti atthoyeva gahetabbo, na patto ca thavikā cāti. ‘‘Samaṇena nāmā’’tipadaṃ ‘‘bhavitu’’ntipade bhāvakattāti. Dasamaṃ.

Surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccapāṇasikkhāpada-atthayojanā

382. Sappāṇakavaggassa paṭhame usuṃ asati khipati anenāti issāsoti kate dhanuyeva mukhyato issāso nāma, dhanuggahā- cariyo pana upacārena. Usuṃ asati khipatīti issāsoti kate dhanuggahācariyo issāso nāma, idha pana upacārattho vā kattuttho vā gahetabboti āha ‘‘dhanuggahācariyo hotī’’ti. Pabbajitakāle issāsassa ayuttattā vuttaṃ ‘‘gihikāle’’ti. Voropitāti ettha vi ava pubbassa ruhadhātussa adhippāyatthaṃ dassetuṃ vuttaṃ ‘‘viyojitā’’ti.

Yasmā gacchatīti sambandho. Etanti ‘‘jīvitā voropitā’’tivacanaṃ. Kasmā vohāramattameva hoti, nanu yato kutoci yasmiṃ kismiṃci viyojite dve vatthūni viya visuṃ tiṭṭhanti pāṇato jīvite viyojite pāṇajīvitāpīti āha ‘‘na hetthā’’tiādi. ti saccaṃ. Etthāti ‘‘jīvitā voropitā’’tivacane dassetunti sambandho. Kiñci jīvitaṃ nāmāti yojanā. Ayaṃ panettha atthasambandho – sīsālaṅkāre sīsato viyojite sīsaṃ alaṅkārato visuṃ tiṭṭhati yathā, evaṃ jīvite pāṇato viyojite jīvitaṃ pāṇato visuṃ na tiṭṭhati nāmāti. Aññadatthūti ekaṃsena. ‘‘Pāṇa’’nti sāmaññato vuttopi manussapāṇassa pārājikaṭṭhāne gahitattā idha pārisesañāyena tiracchānapāṇova gahetabboti āha ‘‘tiracchānagatoyeva pāṇo’’ti. Tanti pāṇaṃ. Mahante pana pāṇeti sambandho.

385. Sodhento apanetīti yojanā. Maṅguloti manussarattapo eko kimiviseso. So hi rattapivanatthāya maṅgati ito cito ca imaṃ cimañca ṭhānaṃ gacchatīti ‘‘maṅgulo’’ti vuccati. Padakkharānañhi aviparitatthaṃ, sotūnañca sajjhāyopadesalabhanatthaṃ katthaci ṭhāne vacanattho vuttoti daṭṭhabbaṃ. Tassa bījameva khuddakaṭṭhena maṅgulabījakaṃ, tasmiṃ. Tanti maṅgulabījakaṃ. Bhindanto hutvāti yojanāti. Paṭhamaṃ.

2. Sappāṇakasikkhāpadaṃ

387. Dutiye saha pāṇehīti sappāṇakaṃ udakanti dassento āha ‘‘ye pāṇakā’’tiādi. ti saccaṃ. Pattapūrampi udakanti sambandho. Tādisenāti sappāṇakena. Dhovatopi pācittiyanti yojanā. Udakasoṇḍinti silāmayaṃ udakasoṇḍiṃ. Pokkharaṇinti silāmayaṃ pokkharaṇiṃ. Uṭṭhāpayatopi pācittiyanti sambandho. Tatoti soṇḍipokkharaṇīhi. Udakassāti udakena, pūre ghaṭe āsiñcitvāti sambandho. Tatthāti udake. Udaketi udakasaṇṭhānakapadese āsiñcitaudake. Patissatīti soṇḍipokkharaṇīhi gahitaudakaṃ patissatīti. Dutiyaṃ.

3. Ukkoṭanasikkhāpadaṃ

392. Tatiye ‘‘uccālentī’’tiiminā ukkoṭentīti ettha upubbassa kuṭadhātussa uccālanatthaṃ dasseti dhātūna, manekatthattā. Yaṃ yaṃ patiṭṭhitaṃ yathāpatiṭṭhitaṃ, tassa bhāvo yathāpatiṭṭhitabhāvo, tena.

393. Yo dhammoti yo samathadhammo. Dhammenāti ettha enasaddena ‘‘yathādhamma’’nti ettha aṃitikāriyassa kāriṃ dasseti. Iminā ‘‘yathādhamma’’nti padassa ‘‘nihatādhikaraṇa’’nti ettha nihatasaddena sambandhitabbabhāvaṃ dasseti. ‘‘Satthārā’’tipadaṃ ‘‘vuttaṃ’’ itipade kattā. Natthi hataṃ hananaṃ imassāti nihatanti vutte atthato vūpasamanamevāti āha ‘‘vūpasamita’’nti.

395. Yaṃ vā taṃ vā kammaṃ dhammakammaṃ nāma na hoti, atha kho adhikaraṇavūpasamakammameva dhammakammaṃ nāmāti dassento āha ‘‘yena kammenā’’tiādi. Ayampīti ayampi bhikkhu. Sesapadānipīti ‘‘dhammakamme vematiko’’tiādīni sesapadānipi. Etthāti imasmiṃ sikkhāpade. Vitthāro pana vuttoti sambandho. Tatthevāti parivāre eva. Idhāti imasmiṃ sikkhāpade, vibhaṅge vāti. Tatiyaṃ.

4. Duṭṭhullasikkhāpadaṃ

399. Catutthe atthuddhāravasena dassitāni duṭṭhullasaddatthabhāvena sadisattāti adhippāyo. ‘‘Dhura’’nti ettha lakkhaṇavantattā bhummatthe upayogavacananti āha ‘‘dhure’’ti. Dhure nikkhittamatte satīti yojanā.

Evaṃ dhuraṃ nikkhipitvāti ‘‘aññassa nārocessāmī’’ti evaṃ dhuraṃ nikkhipitvā. Aññassāti vatthu, puggalato aññassa dutiyassa. Sopīti dutiyopi. Aññassāti tatiyassa. Yāva koṭi na chijjati, tāva āpajjatiyevāti yojanā. Tassevāti āpattiṃ āpannapuggalassa. Vatthupuggaloyevāti āpattiṃ āpannapuggaloyeva. Ayanti paṭhamabhikkhu. Aññassāti dutiyassa. Soti dutiyo ārocetīti sambandho. Yenāti paṭhamabhikkhunā. Assāti dutiyassa. Tassevāti paṭhamabhikkhusseva. Vatthupuggalaṃ upanidhāya ‘‘tatiyena puggalena dutiyassā’’ti vuttaṃ.

400. Pañcāpattikkhandheti thullaccayādike pañca āpattikkhandhe. Ajjhācāro nāmāti adhibhavitvā vītikkamitvā ācaritabbattā ajjhācāro nāmāti. Catutthaṃ.

5. Ūnavīsativassasikkhāpadaṃ

402. Pañcame aṅguliyoti karasākhāyo. Tā hi aṅganti hatthato pañcadhā bhijjitvā uggacchantīti aṅguliyoti vuccanti. Likhantassa upālissāti sambandho. Tenāti bahucintetabbakāraṇena. Assāti upālissa. Uroti hadayaṃ. Tañhi usati cittatāpo dahati etthāti uroti vuccati. Rūpasuttanti heraññikānaṃ rūpasuttaṃ, yathā hatthācariyānaṃ hatthisuttanti. Akkhīnīti cakkhūni. Tāni hi akkhanti visayesu byāpībhavanti, rūpaṃ vā passati imehīti akkhīnīti vuccanti. Makasena sūcimukhānaṃ gahitattā ḍaṃsena piṅgalamakkhikāyova gahetabbāti āha ‘‘ḍaṃsāti piṅgalamakkhikāyo’’ti. Piṅgalamakkhikāyo hi ḍaṃsanaṭṭhena khādanaṭṭhena ḍaṃsāti vuccanti. Dukkaro khamo etāsanti dukkhāti dassento āha ‘‘dukkhamāna’’nti. Vedanānanti sambandho. Asātassa kāraṇaṃ dassetuṃ vuttaṃ ‘‘amadhurāna’’nti. Iminā amadhurattā na sāditabbāti asātāti atthaṃ dasseti. Pāṇasaddajīvitasaddānaṃ pariyāyabhāvaṃ dassetuṃ vuttaṃ ‘‘jīvitaharāna’’nti. Pāṇaṃ haranti apanentīti pāṇaharā, tāsaṃ vedanānanti sambandho.

404. Vijāyanakālato paṭṭhāya paripuṇṇavīsativasso na gahetabbo, gabbhagahaṇakālato pana paṭṭhāyāti dassento āha ‘‘paṭisandhiggahaṇato paṭṭhāyā’’ti. Gabbhe sayitakālena saddhiṃ vīsatimaṃ vassaṃ paripuṇṇamassāti gabbhavīso puggalo. ti saccaṃ. Yathāhāti yenākārena saṅkhyaṃ gacchati, tenākārena bhagavā āhāti yojanā. Atha vā yathā kiṃ vacanaṃ bhagavā āhāti yojanā.

Gabbhavīso hutvā upasampannoti sambandho. Amhīti asmi. Nusaddo parivitakkatthe nipāto. Yanti yādisaṃ paṭhamaṃ cittanti sambandho. Iminā paṭisandhicittaṃ dasseti. ‘‘Paṭhamaṃ viññāṇa’’nti tasseva vevacanaṃ. Tanti paṭhamaṃ cittaṃ paṭhamaṃ viññāṇaṃ. Assāti sattassa. Sāva jātīti sā eva paṭisandhi, gabbho nāma hotīti sambandho.

Tatthāti pāḷiyaṃ, vinicchayo evaṃ veditabboti yojanā. Yoti puggalo. Mahāpavāraṇāyāti assayujapuṇṇamiyaṃ. Sā hi pūjitapavāraṇattā mahāpavāraṇāti vuccati. Tatoti pavāraṇāya jātakālato. Tanti mahāpavāraṇaṃ. Pāṭipade cāti ettha casaddo aniyamavikappattho, pavāraṇadivasapāṭipadadivasesu aññatarasmiṃ divase upasampādetabboti attho. Hāyanavaḍḍhananti kucchimhi vasitamāsesu adhikesu hāyanañca ūnesu vaḍḍhunañca veditabbaṃ.

Porāṇakattherā pana upasampādentīti sambandho. Ekūnavīsativassanti anantare vuttaṃ ekūnavīsativassaṃ. Nikkhamanīyoti sāvaṇamāso. So hi antovīthito bāhiravīthiṃ nikkhamati sūriyo asminti ‘‘nikkhamanīyo’’ti vuccati. Pāṭipadadivaseti pacchimikāya vassūpagamanadivase. Taṃ upasampādanaṃ. Kasmāti pucchā. Ettha ṭhatvā parihāro vuccate mayāti yojanā. Vīsatiyā vassesūti upasampannapuggalassa vīsatiyā vassesu. Tiṃsarattidivassa ekamāsattā ‘‘cattāro māsā parihāyantī’’ti vuttaṃ. Ukkaḍḍhantīti ekassa adhikamāsassa nāsanatthāya vassaṃ upari kaḍḍhanti. Tatoti chamāsato apanetvāti sambandho. Etthāti ‘‘ekūnavīsativassa’’ntiādivacane. Pana-saddo hisaddattho, saccanti attho. Yoti puggalo. Tasmāti yasmā gabbhamāsānampi gaṇanūpagattā gahetvā upasampādenti, tasmā cha māse vasitvāti sambandho. Aṭṭha māse vasitvā jātopi na jīvatīti suttantaaṭṭhakathāsu (dī. ni. aṭṭha. 2.24-25; ma. ni. aṭṭha. 3.205) vuttaṃ.

406. Dasavassaccayenāti upasampadato dasavassātikkamena. Upasampādetīti upajjhāyo vā kammavācācariyo vā hutvā upasampādeti. Tanti upajjhācariyabhūtaṃ anupasampannapuggalaṃ. Kammavācācariyo hutvā upasampādento taṃ muñcitvā sace aññopi kammavācācariyo atthi, sūpasampanno. Sova sace kammavācaṃ sāveti, nupasampanno. Ñatvā pana puna anupasampādente saggantarāyopi maggantarāyopi hotiyevāti daṭṭhabbanti. Pañcamaṃ.

6. Theyyasatthasikkhāpadaṃ

407. Chaṭṭhe ‘‘paṭiyāloka’’nti ettha ālokasaddena sūriyo vutto upacārena. Sūriyo hi puratthimadisato uggantvā pacchimadisaṃ gato, tasmā sūriyasaṅkhātassa ālokassa paṭimukhaṃ ‘‘paṭiyāloka’’nti vutte pacchimadisāyeva gahetabbāti āha ‘‘pacchimaṃ disanti attho’’ti. Kammikāti kamme yuttā payuttā.

409. Rājānanti ettha rañño santakaṃ ‘‘rājā’’ti vuccati upacārena, atha vā rañño eso ‘‘rājā’’ti katvā rañño santakaṃ ‘‘rājā’’ti vuccati. Theyyanti thenetvā ‘‘sakkacca’’ntiādīsu (pāci. 606) viya niggahītāgamo hoti. Rājānaṃ, rañño santakaṃ vā theyyaṃ thenetvā gacchantīti attho. Iti imamatthaṃ dassento āha ‘‘rājānaṃ vā thenetvā’’tiādi.

411. Catūsu visaṅketesu dvīhi anāpatti, dvīhi āpattiyevāti. Chaṭṭhaṃ.

7. Saṃvidhānasikkhāpadaṃ

412. Sattame ‘‘padhūpento’’ti ettha papubba dhūpadhātu paribhāsanatthe vattatīti āha ‘‘paribhāsanto’’ti. Tvaṃ samaṇopi mātugāmena saddhiṃ gacchasi, tuyheveso doso, netassa purisassāti attānaṃyeva paribhāsantoti attho. ‘‘Nikkhāmesī’’tiiminā ‘‘nippātesī’’tiettha nipubba patadhātu gatyatthoti dassetīti. Sattamaṃ.

8. Ariṭṭhasikkhāpadaṃ

417. Aṭṭhame gandheti gijjhe. Te hi gidhanti kuṇapaṃ abhikaṅkhantīti ‘‘gandhā’’ti vuccanti. Gaddhetipi pāṭho, sopi yujjati yathā ‘‘yuganandho, yuganaddho’’ti ca ‘‘paṭibandho paṭibaddho’’ti ca. Bādhayiṃsūti haniṃsu. Assāti ariṭṭhassa.

Taddhitena vuttassa atthassa dassetumāha ‘‘te’’tiādi. Teti antarāyikā. Tatthāti pañcavidhesu antarāyikesu. ‘‘Tathā’’tipadena ‘‘kammantarāyikaṃ nāmā’’ti padaṃ atidisati. Taṃ panāti bhikkhunidūsakakammaṃ pana. Mokkhassevāti magganibbānasseva. Maggo hi kilesehi muccatīti atthena mokkho nāma. Jhānampettha saṅgahitaṃ nīvaraṇehi vimuccanattā. Nibbānaṃ vimuccīti atthena mokkho nāma. Phalampettha saṅgahitaṃ vimuccitattā. Niyatamicchādiṭṭhidhammāti niyatabhāvaṃ pattā, niyatavasena vā pavattā micchādiṭṭhisaṅkhātā dhammā. Te pana natthikaahetuka akiriyavasena tividhā. Paṇḍakādigahaṇassa nidassanamattattā ‘paṭisandhidhammā’’tipadena ahetukadvihetukapaṭisandhidhammā gahetabbā sabbesampi vipākantarāyikabhāvato. Tepi mokkhasseva antarāyaṃ karonti, na saggassa. Te panāti ariyūpavādā pana. Tāvadeva upavādantarāyikā nāmāti yojanā. Tāpīti sañcicca āpannā āpattiyopi. Pārājikāpattiṃ sandhāya vuttaṃ ‘‘bhikkhubhāvaṃ vā paṭijānātī’’ti. Saṅghādisesāpattiṃ sandhāya vuttaṃ ‘‘na vuṭṭhāti vā’’ti. Lahukāpattiṃ sandhāya vuttaṃ ‘‘na deseti vā’’ti.

Tatrāti pañcavidhesu antarāyikesu. Ayaṃ bhikkhūti ariṭṭho gandhabādhipubbo bhikkhu. Sesantarāyiketi āṇāvītikkamantarāyikato sese catubbidhe antarāyike. Ime āgārikāti agāre vasanasīlā ime manussā. Bhikkhūpi passanti phusanti paribhuñjantīti sambandho. Kasmā na vaṭṭanti, vaṭṭantiyevāti adhippāyo. Rasena rasaṃ saṃsanditvāti upādiṇṇakarasena anupādiṇṇakarasaṃ, anupādiṇṇakarasena vā upādiṇṇakarasaṃ samānetvā. Yoniso paccavekkhaṇassa abhāvato saṃvijjati chandarāgo etthāti sacchandarāgo, soyeva paribhogo sacchandarāgaparibhogo, taṃ. Ekaṃ katvāti samānaṃ katvā. Ghaṭento viya pāpakaṃ diṭṭhigataṃ uppādetvāti yojanā. Kiṃsaddo garahattho, kasmā bhagavatā paṭhamapārājikaṃ paññattaṃ, na paññāpetabbanti attho. Mahāsamuddaṃ bandhanto yathā akattabbaṃ karoti, tathā paṭhamapārājikaṃ paññapento bhagavā apaññattaṃ paññapetīti adhippāyo. Etthāti paṭhamapārājike. Āsanti bhabbāsaṃ. Āṇācakketi āṇāsaṅkhāte cakke.

Aṭṭhiyeva aṭṭhikaṃ kucchitatthena, kucchitatthe hi ko. Aṭṭhikameva khalo nīcaṭṭhena lāmakaṭṭhenāti aṭṭhikaṅkhalo niggahītāgamaṃ katvā. Tena upamā sadisāti aṭṭhikaṅkhalūpamā. ‘‘Aṭṭhī’’ti ca ‘‘kaṅkhala’’nti ca padaṃ gahetvā vaṇṇenti ācariyā (sārattha. ṭī. pācittiya 3.417; vi. vi. ṭī. pācittiya 2.417; ma. ni. aṭṭha. 2.42; ma. ni. ṭī. 3.42). Aṅgārakāsūpamāti aṅgārarāsisadisā, aṅgārehi vā paripuṇṇā āvāṭasadisā. Asisūnūpamāti ettha asīti khaggo. So hi asate khipate anenāti ‘‘asī’’ti vuccati. Sūnāti adhikoṭṭanaṃ. Tañhi sunati sañcuṇṇabhāvaṃ gacchati etthāti ‘‘sūnā’’ti vuccati. Asinā sūnāti asisūnā, tāya upamā sadisāti asisūnūpamā. Sattisūlūpamāti sattiyā ca sūlena ca sadisā. Etthāti imissaṃ aṭṭhakathāyaṃ. Majjhimaṭṭhakathāyaṃ alagaddūpamasutte (ma. ni. aṭṭha. 1.234 ādayo) gahetabbo. Evaṃsaddakhosaddānamantare viyasaddassa byādesabhāvaṃ dassetuṃ vuttaṃ ‘‘evaṃ viya kho’’ti. Aṭṭhamaṃ.

9. Ukkhittasambhogasikkhāpadaṃ

424. Navame anudhammassa sarūpaṃ dassetuṃ vuttaṃ ‘‘anulomavattaṃ disvā katā osāraṇā’’ti. Iminā anulomavattaṃ disvā kato osāraṇasaṅkhāto dhammo anudhammoti dasseti. Osāraṇāti pavesanā. Tenevāti ukkhittakassa akaṭānudhammattā eva. Assāti ‘‘akaṭānudhammenā’’ti padassa.

Dadato vā gaṇhato vāti vāsaddo aniyamavikappatthoti. Navamaṃ.

10. Kaṇṭakasikkhāpadaṃ

428. Dasame ariṭṭhassa uppannaṃ viya etassāpi uppannanti yojanā. Ummajjantassāti manasikarontassa. Saṃvāsassa nāsanā saṃvāsanāsanā. Liṅgassa nāsanā liṅganāsanā. Daṇḍakammena nāsanā daṇḍakammanāsanā. Tatthāti tividhāsu nāsanāsu. Dūsako…pe… nāsethāti ettha ayaṃ nāsanā liṅganāsanā nāmāti yojanā. Ayanti daṇḍakammanāsanā. Idhāti imasmiṃ sikkhāpade, ‘‘nāsetū’’ti pade vā. Tatthāti purimavacanāpekkhaṃ, ‘‘evañca pana bhikkhave’’ti ādivacaneti attho. Pireti āmantanapadaṃ parasaddena samānatthanti āha ‘‘parā’’ti. ‘‘Amhākaṃ anajjhattikabhūta’’iti vā ‘‘amhākaṃ paccanīkabhūta’’ iti vā attho daṭṭhabbo. ‘‘Amāmaka’’itipadena ‘‘para’’itipadassa adhippāyatthaṃ dasseti. Amhe namamāyaka, amhehi vā namamāyitabba iti attho. ‘‘Amhāmaka’’itipi hakārayutto pāṭho. Amhehi āmakaiti attho. Yatthāti yasmiṃ ṭhāne. Teti upayogatthe sāmivacanaṃ, tanti attho. Tava rūpasadde vāti sambandho. Na passāmāti na passāma, na suṇāma.

429. Tenāti sāmaṇerena. ‘‘Kārāpeyyā’’ti pade kāritakammanti. Dasamaṃ.

Sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpada-atthayojanā

434. Sahadhammikavaggassa paṭhame yanti yaṃ paññattaṃ. ‘‘Sikkhamānenā’’ti ettha mānapaccayassa anāgatatthabhāvaṃ dassetuṃ vuttaṃ ‘‘sikkhitukāmenā’’ti. ‘‘Sikkhamānenā’’tipadaṃ ‘‘bhikkhunā’’tipade eva na kevalaṃ kārakavisesanaṃ hoti, atha kho ‘‘aññātabba’’ntiādipadesupi kiriyāvisesanaṃ hotīti dassento āha ‘‘hutvā’’ti. Padatthatoti padato ca atthato ca, padānaṃ atthato vāti. Paṭhamaṃ.

2. Vilekhanasikkhāpadaṃ

438. Dutiye vinaye paṭisaṃyuttā kathā vinayakathāti dassento āha ‘‘vinayakathā nāmā’’tiādi. Tanti vinayakathaṃ. Padabhājanena vaṇṇanā vinayassa vaṇṇo nāmāti yojanā. Tanti vinayassa vaṇṇaṃ. Pariyāpuṇanaṃ pariyatti, vinayassa pariyatti vinayapariyatti, vinayapariyattisaṅkhātaṃ mūlamassa vaṇṇassāti vinayapariyattimūlako, taṃ. Vinayadharo labhatīti sambandho. ti vitthāro. Te sabbe bhagavā bhāsatīti sambandho. ti saccaṃ.

Assāti vinayadharassa. Idhāti imasmiṃ sāsane. Alajjitātiādīsu karaṇatthe paccattavacanaṃ. Alajjitāyāti hi attho. Tena vuttaṃ ‘‘kathaṃ alajjitāyā’’tiādi. ti saccaṃ. ‘‘Sañciccā’’ti padaṃ tīsu vākyesu yojetabbaṃ. Sañcicca āpattiṃ āpajjati, sañcicca āpattiṃ parigūhati, sañcicca agatigamanañca gacchatīti attho. Mandoti bālo. Momūhoti atisammūḷho. Virādhetīti virajjhāpeti. Kukkucce uppanneti ‘‘kappati nu kho, no’’ti vinayakukkucce uppanne. Ayaṃ panāti ayaṃ puggalo pana vītikkamatiyevāti sambandho. Acchamaṃsena sūkaramaṃsassa vaṇṇasaṇṭhānena sadisattā, dīpimaṃsena ca migamaṃsassa sadisattā vuttaṃ ‘‘acchamaṃsaṃ sūkaramaṃsa’’ntiādi.

Āpattiṃca satisammosāyāti ettha casaddo avuttavākyasampiṇḍanattho, kattabbañca na hi karotīti attho. Evantiādi nigamanaṃ.

Evaṃ avinayadharassa dosaṃ dassetvā vinayadharassa guṇaṃ dassento āha ‘‘vinayadharo panā’’tiādi. Soti vinayadharo. ti vitthāro. Parūpavādanti paresaṃ upavādaṃ. Suddhanteti suddhassa koṭṭhāse. Tatoti patiṭṭhānato paranti sambandho. Assāti vinayadharassa. Evantiādi nigamanaṃ. Assāti vinayadharassa. Kukkuccapakatānanti kukkuccena abhibhūtānaṃ. Soti vinayadharo. Tehīti kukkuccapakatehi. Saṅghamajjhe kathentassa avinayadharassāti yojanā. Tanti bhayaṃ sārajjaṃ.

Paṭipakkhaṃ, paṭiviruddhaṃ vā atthayanti icchantīti paccatthīkā, ṇyasaddo bahulaṃ kattābhidhāyako, attano paccatthikā attapaccatthikā. Tatthāti duvidhesu paccatthikesu. Imeti mettiyabhummajakavaḍḍhalicchavino. Aññepi ye vā pana bhikkhūti sambandho. Ariṭṭhabhikkhu ca kaṇṭakasāmaṇero ca vesālikavajjiputtakā ca ariṭṭha…pe… vajjīputtakā. Te ca sāsanapaccatthikā nāmāti sambandho. Parūpahāro ca aññāṇo ca kaṅkhāparavitaraṇo ca parū…pe… vitaraṇā. Te ādayo yesaṃ vādānanti parū…pe… vitaraṇādayo. Te eva vādā etesanti parū…pe… vitaraṇādivādā. Te ca sāsanapaccatthikā nāmāti sambandho. Abuddhasāsanaṃ buddhasāsananti vatvā katapaggahā mahāsaṅghikādayo ca sāsanapaccatthikā nāmāti yojanā. Kaṅkhāparavitaraṇādīti ettha ādisaddena kathāvatthupakaraṇe āgatā vādā saṅgayhanti. Mahāsaṅghikādayoti ettha ādisaddena dīpavaṃse āgatā gaṇā saṅgayhanti. Ādimhi ‘‘viparītadassanā’’ti padaṃ sabbapadehi yojetabbaṃ. ‘‘Sahadhammenā’’ti padassatthaṃ dassetuṃ vuttaṃ ‘‘saha kāraṇenā’’ti. Yathāti yenākārena niggayhamāneti sambandho.

Tatthāti tividhesu saddhammesu. Mahāvattāni santi, ayaṃ sabboti yojanā. Cattāri phalāni cāti liṅgavipallāsena yojetabbaṃ. Ettha cakārena abhiññāpaṭisambhidā saṅgahitā tāsampi adhigamasāsanabhāvato.

Tatthāti tividhesu saddhammesu. Keci therāti dhammakathikā keci therā. ‘‘Yo kho’’ti kaṇṭhajadutiyakkharena paṭhitabbo. Potthakesu pana ‘‘yo vo’’ti vakārena pāṭho atthi, so ayutto. Kasmā? ‘‘So vo’’ti parato vuttattā, ekasmiṃ vākye dvinnaṃ samānasutisaddānaṃ ayuttattā ca. Keci therāti paṃsukūlikā keci therā āhaṃsūti sambandho. Itare pana therāti dhammakathikatherehi ca paṃsukūlikatherehi ca aññe therā. Teti pañca bhikkhū karissantīti sambandho. Jambudīpassa paccante tiṭṭhatīti paccantimo, tasmiṃ. Jambudīpassa majjhe vemajjhe tiṭṭhatīti majjhimo. Atha vā majjhānaṃ suddhānaṃ buddhādīnaṃ nivāso majjhimo, tasmiṃ. Vīsati vaggā imassāti vīsativaggo, soyeva gaṇo vīsativaggagaṇo, taṃ. Evantiādi nigamanaṃ.

Tassādheyyoti tassāyatto, tassa santakoti vuttaṃ hoti. Pavāraṇā ādheyyā, saṅghakammaṃ ādheyyaṃ, pabbajjā ādheyyā, upasampadā ādheyyāti yojanā.

Yepi ime nava uposathāti sambandho. Yāpi ca imā nava pavāraṇāyoti yojanā. Tassāti vinayadharassa. Tāsanti navapavāraṇānaṃ.

Yānipi imāni cattāri saṅghakammānīti yojetabbaṃ. Ettha ca tāni vinayadharāyattānevāti pāṭhaseso ahjhāharitabbo.

Yāpi ca ayaṃ pabbajjā ca upasampadā ca kātabbāti yojanā. ti saccaṃ. Aññoti vinayadharato paro. So evāti vinayadharo eva. ‘‘Upajjha’’nti dhātukammaṃ, ‘‘sāmaṇerenā’’ti kāritakammaṃ upanetabbaṃ. Ettha cāti uposathādīsu ca. Nissayadānañca sāmaṇerūpaṭṭhānañca visuṃ katvā dvādasānisaṃse labhatītipi sakkā vattuṃ.

Visuṃ visuṃ katvāti ‘‘pañcāti ca…pe… ekādasā’’ti ca koṭṭhāsaṃ koṭṭhāsaṃ katvā, satta koṭṭhāse katvā bhāsatīti adhippāyo. Thometīti sammukhā thometi. Pasaṃsatīti parammukhā pasaṃsati. ‘‘Uggahetabba’’ntipadassatthaṃ dassetuṃ vuttaṃ ‘‘pariyāpuṇitabba’’nti. Addhani dīghe sādhūti addhaniyaṃ addhakkhamaṃ addhayogyanti attho sādhuatthe niyapaccayo (moggallāne 4.33.73).

Therā ca navā ca majjhimā ca bahū te bhikkhū pariyāpuṇantīti yojanā.

439. ‘‘Uddissamāne’’ti padassa kammarūpattaṃ dassetuṃ vuttaṃ ‘‘uddisiyamāne’’ti. So panāti pātimokkho pana. Yasmā uddissamāno nāma hoti, tasmāti yojanā. Uddisante vāti uddisiyamāne vā. Uddisāpente vāti uddisāpiyamāne vā. Antasaddo hi mānasaddakāriyo. Yoti bhikkhu. Nanti taṃ pātimokkhaṃ. Casaddo khuddānukhuddakapadassa dvannavākyaṃ dasseti, pubbapade kakāralopo daṭṭhabbo. Tesanti khuddānukhuddākānaṃ. ti saccaṃ. Etānīti khuddānukhuddakāni. Yeti bhikkhū. ‘‘Yāva uppajjatiyeva, tāva saṃvattanti iti vuttaṃ hotīti yojanā imassa nayassa pāṭhasesehi yojetabbattā. Garukabhāvaṃ sallakkhento lahukabhāvaṃ dassento āha ‘‘atha vā’’tiādi. Ativiyāti ati i eva. Ikāro hi sandhivasena adassanaṃ gato. Viyasaddo evakāratthavācako ‘‘varamhākaṃ bhusāmivā’’ti ettha (jā. 1.3.108) ivasaddo viya, ati hutvā evāti attho daṭṭhabbo. ‘‘Upasampannassā’’ti ettha samīpe sāmivacananti (rupasiddhiyaṃ 316 sutte) āha ‘‘upasampannassa santike’’ti. Tassāti upasampannassa. Tasminti vinaye. Vivaṇṇetīti na kevalaṃ tasseva vivaṇṇamattameva, atha kho nindatiyevāti āha ‘‘nindatī’’ti. Garahatīti tasseva vevacanaṃ. Atha vā nindatīti upasampannassa sammukhā nindati. Garahatīti parammukhā garahatīti. Dutiyaṃ.

3. Mohanasikkhāpadaṃ

444. Tatiye anusaddo paṭipāṭiatthaṃ antokatvā vicchatthavācakoti āha ‘‘anupaṭipāṭiyā addhamāse addhamāse’’ti. Soti pātimokkho. Uposathe uposathe uddisitabbanti anuposathikaṃ. Etthāpi hi anusaddo vicchatthavācako. Soti pātimokkho. Uddisiyamāno nāma hotīti yojanā. ‘‘Tasmiṃ anācāre’’ti padena ‘‘tatthā’’ti padassatthaṃ dasseti. ‘‘Yaṃ āpatti’’nti padena yaṃsaddassa visayaṃ dasseti. Yathādhammoti ettha dhammasaddena dhammo ca vinayo ca adhippetoti āha ‘‘dhammo ca vinayo cā’’ti. Yathāti yenākārena. Sādhusaddo sundarattho, kasaddo padapūraṇoti āha ‘‘suṭṭhū’’ti. Aṭṭhinti ca ‘‘katvā’’ti ca dve padāni daṭṭhabbāni. ‘‘Aṭṭhikatvā’’ti vā ekaṃ padaṃ. Tattha pubbanaye attho yassatthīti aṭṭhi tthakārassa ṭṭhakāraṃ katvā, taṃ aṭṭhiṃ. Katvāti tvāpaccayantauttarapadena samāso na hoti. Aṭṭhikabhāvanti ettha ikasaddena ‘‘aṭṭhī’’ti ettha īpaccayaṃ dasseti. ‘‘Bhāva’’ntipadena bhāvapaccayena vinā bhāvatthassa ñāpetabbataṃ dasseti. Attho panevaṃ daṭṭhabbo – aṭṭhibhāvaṃ katvāti. Pacchimanaye attho yassatthīti aṭṭhiko purimanayeneva tthakārassa ṭṭhakāraṃ katvā. Atthayitabbo icchitabboti vā aṭṭhiko, aṭṭhikaiti nāmasaddato tvāpaccayo kātabbo. ‘‘Aṭṭhikatvā’’ti idaṃ padaṃ kiriyāvisesanaṃ. Kiriyāvisesane vattamāne karadhātu vā bhūdhātu vā yojetabbāti dassebhuṃ vuttaṃ ‘‘katvā hutvā’’ti. Taṃ sabbaṃ dassento āha ‘‘aṭṭhikatvāti aṭṭhikabhāvaṃ katvā, aṭṭhiko hutvā’’ti. Tatiyaṃ.

4. Pahārasikkhāpadaṃ

449. Catutthe kasmā chabbaggiyā sattarasavaggiyānaṃ pahāraṃ denti, nanu akāraṇena pahāraṃ dentīti āha ‘‘āvuso’’tiādi. Iminā yathā vadanti, tathā akatattā pahāraṃ dentīti dasseti.

451. Sacepīti ettha pisaddena sace amarati, kā nāma kathā, pācittiyamevāti dasseti. Pahārenāti pahārahetunā. Yathāti yenākārena. Ayanti bhikkhu. Na virocatīti na sobhati.

452. ‘‘Anupasampannassā’’ti ettha akārassa aññatthaṃ dassetuṃ vuttaṃ ‘‘gahaṭṭhassa vā’’tiādi. Pabbajitassa vāti paribbājakassa vā sāmaṇerassa vā.

453. ‘‘Kenacī’’ti padassa atthaṃ dassetuṃ vuttaṃ ‘‘manussena vā’’tiādi. Tatoti viheṭhanato, iminā mokkhassa apādānaṃ dasseti, ‘‘attano’’ti iminā sambandhaṃ dasseti. ‘‘Patthayamāno’’ti iminā ‘‘adhippāyo’’ti padassatthaṃ dasseti. Muggarena vāti catuhatthadaṇḍassa addhena daṇḍena vā. Soti corādikoti. Catutthaṃ.

5. Talasattikasikkhāpadaṃ

454. Pañcame talanti hatthatalaṃ. Tañhi talati yaṃkiñci gahitavatthu patiṭṭhāti etthāti ‘‘tala’’nti vuccati. Sattīti kunto. So hi sakati vijjhituṃ samatthetīti ‘‘sattī’’ti vuccati. Talameva sattisadisattā talasattikaṃ, sadisatthe ko, taṃ talasattikaṃ upacārena gahetvā ‘‘kāyampī’’ti vuttaṃ. Kāyato aññaṃ vatthumpi talasattikasaṅkhātena kāyena gahetvā uggirattā vuttaṃ ‘‘kāyapaṭibaddhampī’’ti. ‘‘Pahārasamuccitā’’ti ettha saṃpubbo ca upubbo ca cisaddo paguṇanasaṅkhāte paricite vattatīti āha ‘‘pahāraparicitā’’ti. Pahārena saṃ punappunaṃ uccitā paricitāti attho. Imamevatthaṃ sandhāya vuttaṃ ‘‘pubbepi…pe… attho’’ti. Aññampi sajjhāyananayaṃ dassetuṃ vuttaṃ ‘‘pahārassa ubbigā’’ti. Tassāti tassa pāṭhassa. Pahārassāti pahārato. Nissakkatthe cetaṃ sāmivacanaṃ. ‘‘Bhītā’’ti iminā ‘‘ubbigā’’ti ettha upubba vijadhātussatthaṃ dasseti.

457-8. Viraddhoti paṇṇako hutvā. Pubbeti purimasikkhāpade. Vuttesu vatthūsūti ‘‘coraṃ vā paccatthīkaṃ vā’’tiādinā vuttesu vatthūsūti. Pañcamaṃ.

6. Amūlakasikkhāpadaṃ

459. Chaṭṭhe teti chabbaggiyā. Codenti kirāti sambandho. Ākiṇṇadosattāti tesaṃ ākulaādīnavattā. Evanti codiyamāne. Attaparittāṇanti attano parisamantato tāṇaṃ rakkhanaṃ karontā codentīti yojanāti. Chaṭṭhaṃ.

7. Sañciccasikkhāpadaṃ

464. Sattame upapubbadahadhātussa sakammikattā kāritantogadhabhāvaṃ dassetuṃ vuttaṃ ‘‘uppādentī’’ti. ‘‘Anupasampannassā’’ti ettha akārassa sadisatthaṃ dassetuṃ vuttaṃ ‘‘sāmaṇerassā’’ti. Sāmaṇeropi hi upasampannena sadiso hoti saṇṭhānena ca purisabhāvena ca. Sāmaṇerassa kukkuccaṃ upadahatīti sambandho. Nisinnaṃ maññe, nipannaṃ maññe, bhuttaṃ maññe, pītaṃ maññe, kataṃ maññeti yojanā. Nisinnanti nisīditaṃ. Nipannanti nipajjitanti. Sattamaṃ.

8. Upassutisikkhāpadaṃ

471. Aṭṭhame ‘‘adhikaraṇajātāna’’nti ettha adhikaraṇassa pakaraṇato vivādādhikaraṇabhāvañca visesanaparapadabhāvañca dassento āha ‘‘uppannavivādādhikaraṇāna’’nti. Tattha uppannasaddena jātasaddassatthaṃ dasseti. Vivādasaddena adhikaraṇassa sarūpaṃ dasseti. Suyyatīti suti vacanaṃ, sutiyā samīpaṃ upassuti ṭhānanti atthaṃ dassetuṃ vuttaṃ ‘‘sutisamīpa’’nti. ‘‘Samīpa’’nti iminā upasaddassatthaṃ dasseti. ‘‘Yatthā’’tiādinā ‘‘upassutī’’ti ettha upasaddassa padhānattā tassa sarūpaṃ dasseti. Yatthāti yasmiṃ ṭhāne. Mantentanti ettha upayogavacanassa bhummatthe adhippetattā vuttaṃ ‘‘mantayamāne’’ti.

473. ‘‘Vūpasamissāmī’’ti ettha idhātuyā gatyatthaṃ dassetuṃ vuttaṃ ‘‘vūpasamaṃ gamissāmī’’ti. Akārakabhāvanti niddosabhāvaṃ. Sotukāmatāya gamanavasena siyā kiriyanti yojanā. Paratopi eseva nayoti. Aṭṭhamaṃ.

9. Kammapaṭibāhanasikkhāpadaṃ

474. Navame mayanti chabbaggiyanāmakā amhe. Katattāti kammānaṃ katattā. Dhammoti bhūto sabhāvo. Etesūti catūsu saṅghakammesūti. Navamaṃ.

10. Chandaṃ adatvāgamanasikkhāpadaṃ

481. Dasame codeti parassa dosaṃ āropetīti codako. Tena ca codakena codetabbo dosaṃ āropetabboti cudito, soyeva cuditako, tena ca. ‘‘Anuvijjakoti ca vinayadharo. So hi codakacuditakānaṃ mataṃ anuminetvā vidati jānātīti anuvijjako. Ettāvatāpīti ettakenapi pamāṇenāti. Dasamaṃ.

11. Dubbalasikkhāpadaṃ

484. Ekādasame ‘‘alajjītā’’tiādīsu (pari. 295) viya yakāralopena niddesoti āha ‘‘yathāmittatāyā’’ti. ‘‘Yo yo’’ti iminā yathāsaddassa vicchatthaṃ dasseti. Yathāvuḍḍhantiādīsu (cūḷava. 311 ādayo) viya yo yo mitto ‘‘yathāmitta’’nti vacanattho kātabbo. Sabbapadesūti ‘‘yathāsandiṭṭhatā’’tiādīsu sabbesu padesūti. Ekādasamaṃ.

12. Pariṇāmanasikkhāpadaṃ

489. Dvādasame yanti padatthavinicchayatthasaṅkhātaṃ yaṃ vacanaṃ. Tatthāti tiṃsakakaṇḍe. Idhāti dvenavutikaṇḍe, sikkhāpade vā. Puggalassāti parapuggalassāti. Dvādasamaṃ.

Sahadhammikavaggo aṭṭhamo.

9. Ratanavaggo

1. Antepurasikkhāpada-atthayojanā

494. Rājavaggassa paṭhame parittakoti guṇena khuddako. Pāsādavarasaddassa uparisaddena sambandhitabbabhāvaṃ dassetuṃ vuttaṃ ‘‘pāsādavarassa upari gato’’ti. Iminā pāsādavarassa upari uparipāsādavaraṃ, taṃ gato upagatoti uparipāsādavaragatoti vacanatthaṃ dasseti. Ayyānanti bhikkhūnaṃ. ‘‘Kāraṇā’’ti iminā ‘‘vāhasā’’ti padassatthaṃ dasseti. Tehīti ayyehi.

497. Antaranti khaṇaṃ, okāsaṃ vā vivaraṃ vā. Ghātetunti hanituṃ. Icchatīti iminā patthadhātuyā yācanatthaṃ dasseti. ‘‘Rājantepuraṃ hatthisammadda’’ntiādīsu vacanattho evaṃ veditabboti yojanā. Hatthisammaddanti hatthisambādhaṭṭhānaṃ. Assehi sammaddo etthāti assasammaddo. Rathehi sammaddo etthāti rathasammaddoti vacanatthaṃ atidisanto āha ‘‘eseva nayo’’ti. ‘‘Sammatta’’nti paṭhamakkharena pāṭhassa sambādhassa avācakattā vuttaṃ ‘‘taṃ na gahetabba’’nti. Tatthāti pāṭhe. ‘‘Hatthīnaṃ sammadda’’nti iminā uttarapadassa sammaddanaṃ sammaddanti bhāvatthaṃ dasseti, purimapadena chaṭṭhīsamāsañca. Purimapāṭhe pana uttarapadassa adhikaraṇatthañca pubbapadena tatiyāsamāsañca dasseti. Bāhiratthasamāsotipi vuccati. Pacchimapāṭhe ‘‘hatthisammadda’’ntiādipadassa liṅgavipallāsañca ‘‘atthī’’ti pāṭhasesena yojetabbatañca dassetuṃ vuttaṃ ‘‘hatthisammaddo atthī’’ti. Rajitabbānīti rajanīyāni, rajituṃ arahānīti attho. Iminā sambandhakāle purimapāṭhe rañño antepureti vibhattivipallāso kātabboti. Pacchimapāṭhe pana mukhyatova yujjati. Tena vuttaṃ ‘‘tasmiṃ antepure’’ti.

498. Avasittassāti khattiyābhisekena abhisittassa. Itoti sayanigharato. Iminā pañcamībāhirasamāsaṃ dasseti. Rañño ratijananaṭṭhena ratanaṃ vuccati mahesī. Mahesīti ca sābhisekā devī. Nipubba gamudhātussa nipubbakamudhātuyā pariyāyabhāvaṃ dassetuṃ vuttaṃ ‘‘niggatanti nikkhanta’’nti. Paṭhamaṃ.

2. Ratanasikkhāpadaṃ

502. Dutiye pamussitvāti sativippavāsena pamussitvā. Puṇṇapattanti tuṭṭhidāyaṃ. Tañhi manorathapuṇṇena pattabbabhāgattā ‘‘puṇṇapatta’’nti vuccati. Tassa sarūpaṃ dassetuṃ vuttaṃ ‘‘satato pañca kahāpaṇā’’ti. Idha pana kahāpaṇānaṃ pañcasatattā pañcavīsakahāpaṇā adhippetā. Ābharaṇasaddassa alaṅkārasaddena pariyāyabhāvaṃ dassetuṃ vuttaṃ ‘‘alaṅkāra’’nti. ‘‘Mahālataṃ nāmā’’ti iminā na yo vā so vā alaṅkāro, atha kho visesālaṅkāroti dasseti. Mahantāni mālākammalatākammāni etthāti mahālatā. Latāgahaṇena hi mālāpi gahitā. Navahi koṭīhi agghaṃ imassāti navakoṭiagghanakaṃ, navakoṭisaṅkhātaṃ agghaṃ arahatīti vā navakoṭiagghanakaṃ.

504. Ante samīpe vasanasīlattā paricāriko ‘‘antevāsī’’ti vuccatīti āha ‘‘paricāriko’’ti.

506. Dve leḍḍupātāti thāmamajjhimassa purisassa dve leḍḍupātā. Saṅgha…pe… navakammānaṃ atthāya uggaṇhantassa vā uggaṇhāpentassa vā dukkaṭanti yojanā. Avasesanti jātarūparajatato avasesaṃ. Mātukaṇṇapiḷandhanatālapaṇṇampīti mātuyā kaṇṇe piḷandhitatālapaṇṇampi, paṭisāmentassāti sambandho.

‘‘Kappiyabhaṇḍaṃ hotī’’ti iminā akappiyabhaṇḍaṃ na vaṭṭatīti dasseti. Idanti bhaṇḍaṃ. Palibodho nāmāti attano palibodho nāma. Chandenapīti vaḍḍhakīādīnaṃ chandahetunāpi. Bhayenapīti rājavallabhānaṃ bhayahetunāpi. Balakkārenāti karaṇaṃ kāro, balena kāro balakkāro, tena, balakkāro hutvā pātetvāti attho.

Tatthāti mahārāme. Yatthāti yasmiṃ ṭhāne, saṅkā uppajjatīti sambandho. Mahājanasañcaraṇaṭṭhānesūti bahūnaṃ janānaṃ sañcaraṇasaṅkhātesu ṭhānesu. Nagahetabbassa hetuṃ dassetuṃ vuttaṃ ‘‘palibodho na hotī’’ti. Yasmā palibodho na hoti, tasmā na gahetabbanti adhippāyo. Ekoti eko bhikkhu passatīti sambandho. Okkammāti okkamitvā.

Rūpasaddo bhaṇḍapariyāyoti āha ‘‘bhaṇḍa’’nti. Bhaṇḍaṃ rūpaṃ nāmāti yojanā. Bhaṇḍikanti bhaṇḍena niyuttaṃ puṭakaṃ. Gaṇetvāti gaṇanaṃ katvā. Nimittantīti ettha itisaddo nāmapariyāyo. Lañchanādi nimittaṃ nāmāti hi yojanā. Lañchanādīti ādisaddena nīlapilotikādayo saṅgaṇhāti. Lākhāyāti jatunā.

Patirūpā nāma idha lajjikukkuccakāti āha ‘‘lajjino kukkuccakā’’ti. Thāvaranti jaṅgamā aññaṃ thāvaraṃ. Addhunoti kālassa. Samādapetvāti aññe samādapetvā. Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti (jā. 1.7.59) vuttanayena yācitvāti attho.

507. Ratanasammatanti manussānaṃ upabhogaparibhoganti. Dutiyaṃ.

3. Vikālagāmappavisanasikkhāpadaṃ

508. Tatiye ‘‘tiracchānabhūtaṃ katha’’nti iminā ‘‘tiracchānakatha’’nti padassa tulyanissitasamāsaṃ dasseti. Rājapaṭisaṃyuttanti rājūhi paṭisaṃyuttaṃ.

512. Sambahulā bhikkhūti sambandho. Tasmiṃ gāmeti tasmiṃ paṭhamapavisanagāme. Taṃ kammanti taṃ icchitakammaṃ. Antarāti gāmavihārānamantare. Bhummatthe cetaṃ nissakkavacanaṃ.

Kulaghare vāti ñātikulaupaṭṭhākakulaghare vā. Telabhikkhāya vāti telayācanatthāya vā. Passeti attano passe samīpeti vuttaṃ hoti. Tenāti gāmamajjhamaggena. Anokkammāti anokkamitvā, apakkamitvāti atthoti. Tatiyaṃ.

4. Sūcigharasikkhāpadaṃ

517. Catutthe kakārassa padapūraṇabhāvaṃ dassetuṃ vuttaṃ ‘‘bhedanameva bhedanaka’’nti. Assatthiatthe apaccayoti āha ‘‘taṃ assa atthī’’ti. Assāti pācittiyassa. Paṭhamaṃ sūcigharaṃ bhinditvā pacchā pācittiyaṃ desetabbanti attho. Araṇidhanuketi araṇiyā dhanuke. Vedhaketi kāyabandhanavedhaketi. Catutthaṃ.

5. Mañcasikkhāpadaṃ

522. Pañcame chedanameva chedanakaṃ, tamassatthīti chedanakanti atthaṃ sandhāya vuttaṃ ‘‘vuttanayamevā’’ti.

Nikhaṇitvāti pamāṇātirekaṃ nikhaṇitvā. Uttānaṃ vā katvāti heṭṭhupari parivattanaṃ vā katvā. Ṭhapetvāti lambaṇavasena ṭhapetvāti. Pañcamaṃ.

6. Tūlonaddhasikkhāpadaṃ

526. Chaṭṭhe etthāti mañcapīṭhe. Avanahitabbanti onaddhaṃ, tūlena onaddhaṃ tūlonaddhanti atthopi yujjati. Tūlaṃ pakkhipitvāti mañcapīṭhe cimilikaṃ pattharitvā tassupari tūlaṃ pakkhipitvāti atthoti. Chaṭṭhaṃ.

7. Nisīdanasikkhāpadaṃ

531. Sattame katthāti kismiṃ khandhake, kismiṃ vatthusmiṃ vā. ti saccaṃ. Tatthāti cīvarakkhandhake, paṇītabhojanavatthusmiṃ vā. ‘‘Yathā nāmā’’ti iminā ‘‘seyyathāpī’’ti padassa atthaṃ dasseti, ‘‘purāṇo cammakāro’’ti iminā ‘‘purāṇāsikoṭṭho’’ti padassa. Cammakāro hi asinā cammaṃ kuṭati chindatīti ‘‘asikoṭṭho’’ti vuccati. Vatthuppannakālamupanidhāya vuttaṃ ‘‘purāṇo’’ti. Tamevūpamaṃ pākaṭaṃ karonto āha ‘‘yathā hī’’ti. ti tappākaṭīkaraṇaṃ, taṃ pākaṭaṃ karissāmīti hi attho. Cammakāro kaḍḍhatīti sambandho. Vitthatanti visālaṃ. Sopīti udāyīpi. Taṃ nisīdanaṃ kaḍḍhatīti yojanā. Tenāti kaḍḍhanahetunā. Tanti udāyiṃ. Santhatasadisanti santhatena sadisaṃ. Ekasmiṃ anteti ekasmiṃ koṭṭhāse, phāletvāti sambandhoti. Sattamaṃ.

8. Kaṇḍupaṭicchādisikkhāpadaṃ

537. Aṭṭhame ‘‘katthā’’tiādīni vuttanayāneva.

539. ‘‘Yassā’’ti padassa visayaṃ dassetuṃ vuttaṃ ‘‘bhikkhuno’’ti. ‘‘Nābhiyā heṭṭhā’’ti iminā nābhiyā adho adhonābhīti vacanatthaṃ dasseti, ‘‘jāṇumaṇḍalānaṃ uparī’’ti iminā jāṇumaṇḍalānaṃ ubbha ubbhajāṇumaṇḍalanti. Ubbhasaddo hi uparipariyāyo sattamyantanipāto. Kaṇḍukhajjusaddānaṃ vevacanattā vuttaṃ ‘‘kaṇḍūti khajjū’’ti. Kaṇḍati bhedanaṃ karotīti kaṇḍu. Khajjati byadhanaṃ karotīti khajju. Kesuci potthakesu ‘‘kacchū’’ti pāṭho atthi, so ayutto.

Lohitaṃ tuṇḍaṃ etissāti lohitatuṇḍikā. Piḷayati vibādhayatīti piḷakā. Ā bhuso asuciṃ savati paggharāpetīti assāvoti vacanatthaṃ dassento āha ‘‘asucipaggharaṇa’’nti. Arisañca bhagandarā ca madhumeho ca. Ādisaddena dunnāmakādayo saṅgaṇhāti. Tattha ari viya īsati abhibhavatīti arisaṃ. Bhagaṃ vuccati vaccamaggaṃ, taṃ darati phāletīti bhagandarā, gūthasamīpe jāto vaṇaviseso. Madhu viya muttādiṃ mihati secatīti madhumeho, so ābādho muttameho sukkameho rattamehoti anekavidho. Thullasaddo mahantapariyāyoti āha ‘‘mahā’’ti. Aṭṭhamaṃ.

9. Vassikasāṭikasikkhāpadaṃ

542. Navame vasse vassakāle adhiṭṭhātabbāti vassikā, vassikā ca sā sāṭikā ceti vassikasāṭikāti. Navamaṃ.

10. Nandattherasikkhāpadaṃ

547. Dasame ‘‘catūhi aṅgulehī’’ti iminā caturo aṅgulā caturaṅgulāti asamāhāradiguṃ dasseti. Ūnakappamāṇoti bhagavato lāmakapamāṇo. Iminā omakasaddassa lāmakatthaṃ dassetīti daṭṭhabbanti. Dasamaṃ.

Ratanavaggo navamo.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Khuddakavaṇṇanāya yojanā samattā.

6. Pāṭidesanīyakaṇḍaṃ

1. Paṭhamapāṭidesanīyasikkhāpada-atthayojanā

Khuddakānaṃ anantarā pāṭidesanīyā ye dhammā saṅgītikārehi ṭhapitā, idāni tesaṃ dhammānaṃ ayaṃ vaṇṇanā bhavatīti yojanā.

552. Paṭhamapāṭidesanīye tāva attho evaṃ veditabboti yojanā. Paṭiāgamanakāleti piṇḍāya caraṇaṭṭhānato pakkamitvā, paṭinivattitvā vā āgamanakāle. Sabbevāti ettha niggahītalopavasena sandhi hotīti āha ‘‘sabbamevā’’ti. ‘‘Kampamānā’’ti iminā papubbavidhadhātuyā kampanatthaṃ dasseti. Apehīti ettha apapubbaidhātu gatyatthoti āha ‘‘apagacchā’’ti.

553. Paṭidesetabbākāraṃ dasseti anenāti paṭidesetabbākāradassanaṃ. Dvinnaṃ saddānaṃ pariyāyabhāvaṃ dassetuṃ vuttaṃ ‘‘rathikāti racchā’’ti. Rathassa hitā rathikā. Ṇyapaccaye kate ‘‘racchā’’ti (moggallāne 4.72 sutte) vuccati. Racchantarena anibbiddhā racchā byūho nāmāti āha ‘‘anibbijjhitvā’’tiādi. Byūheti sampiṇḍeti jane aññattha gantumapadānavasenāti byūho. Siṅghāṭakaṃ nāma maggasandhīti āha ‘‘maggasamodhānaṭṭhāna’’nti. Siṅghati maggasamodhānaṃ karoti etthāti siṅghāṭakaṃ. Etesūti rathikādīsu. Eseva nayoti dukkaṭapāṭidesanīye atidisati. ti saccaṃ. ‘‘Vacanato’’ti padaṃ ‘‘veditabbo’’ti pade ñāpakahetu. Dadamānāya bhikkhuniyā vasenāti yojanā. Etthāti sikkhāpade. Tasmāti yasmā apamāṇaṃ, tasmā.

Idanti vacanaṃ vuttanti sambandho. Sambhinne ekarase kālikattayeti yojanā.

556. ‘‘Dāpetī’’ti hetutthakiriyāya kāritakattukāritakammāni dassetuṃ vuttaṃ ‘‘aññātikāya aññena kenacī’’ti. Aññenāti attanā aññena. ‘‘Tāya eva vā bhikkhuniyā aññena vā kenacī’’ti padāni ‘‘paṭiggahāpetvā’’tipade kāritakammānīti. Paṭhamaṃ.

2. Dutiyapāṭidesanīyasikkhāpadaṃ

558. Dutiye purimasikkhāpadena āpatti antaragharattāti adhippāyo. Iminā sikkhāpadena āpatti bhaveyya vosāsamānattāti adhippāyo. Dentiyā pana neva iminā, na purimena āpatti aññassa bhattattāti adhippāyoti. Dutiyaṃ.

3. Tatiyapāṭidesanīyasikkhāpadaṃ

562. Tatiye ‘‘ubhato’’ti ettha karaṇatthe toti āha ‘‘dvīhī’’ti. ‘‘Ubhatopasanna’’nti byāsopi samāsopi yuttoyeva, samāse topaccayassa alopo hoti. ‘‘Ubhato’’tipadassa sarūpaṃ dassetuṃ vuttaṃ ‘‘upāsakenapi upāsikāyapī’’ti. Kasmā ubhato pasannaṃ hotīti āha ‘‘tasmiṃ kirā’’tiādi. Yasmā tasmiṃ kule…pe… sotāpannāyeva honti kira, tasmā ‘‘ubhatopasanna’’nti vuttaṃ hoti. ‘‘Sacepī’’ti ettha pisaddena asītikoṭidhanato adhikampi sampiṇḍeti. Hāyanassa kāraṇaṃ dasseti ‘‘yasmā’’tiādinā.

569. ‘‘Gharato nīharitvā’’ti ettha ‘‘nīharitvā’’ti padassa kammaṃ dassetuṃ vuttaṃ ‘‘āsanasālaṃ vā vihāraṃ vā’’ti. ‘‘Ānetvā’’tiiminā nīpubbaharadhātuyā atthaṃ dasseti. Dvāreti attano gehadvāreti. Tatiyaṃ.

4. Catutthapāṭidesanīyasikkhāpadaṃ

570. Catutthe avaruddhasaddo pariruddhasaddassa pariyāyoti āha ‘‘pariruddhā hontī’’ti. Āraññakassa senāsanassa parisamantato ruddhā āvutā hontīti attho.

573. ‘‘Pañcanna’’nti niddhāraṇe sāmivacanabhāvañca ‘‘yaṃkiñcī’’ti niddhāraṇīyena sambandhitabbabhāvañca dassetuṃ vuttaṃ ‘‘pañcasu sahadhammikesu yaṃ kiñcī’’ti. ‘‘Pesetvā khādanīyaṃ bhojanīyaṃ āharissāmī’’tiiminā paṭisaṃviditākāradassanaṃ. ‘‘Ārāma’’nti sāmaññato vuttepi āraññakasenāsanassa ārāmo eva adhippetoti āha ‘‘āraññakasenāsanārāmañcā’’ti. Tassāti āraññakasenāsanārāmassa. ‘‘Kasmā’’ti pucchāya ‘‘paṭimocanattha’’nti visajjanāya sametuṃ sampadānatthe nissakkavacanaṃ kātabbaṃ. Kimatthanti hi attho. Paṭimocanatthanti tadatthe paccattavacanaṃ. Paṭimocanasaṅkhātāya atthāyāti hi attho. Atthasaddo ca payojanavācako. Payojanāyāti hi attho. Atha vā ‘‘paṭimocanattha’’nti visajjanāyaṃ. ‘‘Kasmā’’ti pucchāya sametuṃ nissakkatthe paccattavacanaṃ kātabbaṃ. Paṭimocanasaṅkhātā atthāti hi attho. Atthasaddo ca kāraṇavācako. Kāraṇāti hi attho. Evañhi pucchāvisajjanānaṃ pubbāparasamasaṅkhāto vicayo hāro paripuṇṇo hotīti daṭṭhabbaṃ. Amhākanti khādanīyabhojanīyapaṭiharantānaṃ amhākaṃ. Amheti corasaṅkhāte amhe.

‘‘Tassā’’ti padassatthaṃ dassetuṃ vuttaṃ ‘‘etissā yāguyā’’ti. Aññānipīti paṭisaṃviditakulato aññānipi kulāni. Tenāti paṭisaṃviditakulena. Kurundivāde yāguyā paṭisaṃviditaṃ katvā yāguṃ aggahetvā pūvādīni āharanti, vaṭṭatīti adhippāyo.

575. Ekassāti bhikkhussa. Tassāti paṭisaṃviditabhikkhussa, catunnaṃ vā pañcannaṃ vā bhikkhūnaṃ atthāyāti yojanā. Aññesampīti catupañcabhikkhuto aññesampi. Adhikamevāti paribhuttato atirekameva. Yaṃ panāti khādanīyabhojanīyaṃ pana, yampi khādanīyabhojanīyaṃ vanato āharitvā dentīti yojanā. ‘‘Tatthajātaka’’nti ettha tasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘ārāme’’ti. Aññena dinnanti sambandho. Nanti mūlakhādanīyādiṃ. Paṭisaṃviditanti paṭikacceva suṭṭhu jānāpitanti atthoti. Catutthaṃ.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Pāṭidesanīyavaṇṇanāya

Yojanā samattā.

7. Sekhiyakaṇḍaṃ

1. Parimaṇḍalavagga-atthayojanā

Sikkhitasikkhena tīsu sikkhāsu catūhi maggehi sikkhitasikkhena tādinā aṭṭhahi lokadhammehi akampiyaṭṭhena tādinā, iṭṭhāniṭṭhesu vā avikāraṭṭhena tādinā bhagavatā yāni sikkhāpadāni ‘‘sekhiyānī’’ti bhāsitāni, dāni tesampi sikkhāpadānaṃ ayampi vaṇṇanākkamo bhavatīti yojanā.

576. Tatthāti sekhiyasikkhāpadesu, attho evaṃ veditabboti yojanā. ‘‘Samantato’’tiiminā parityūpasaggassatthaṃ dasseti. ‘‘Nābhimaṇḍalaṃ jāṇumaṇḍala’’nti ettha uddhaṃsaddo ca adhosaddo ca ajjhāharitabboti āha ‘‘uddha’’ntiādi. Aṭṭhaṅgulamattanti bhāvanapuṃsakaṃ, nivāsetabbanti sambandho. Tatoti aṭṭhaṅgulamattato. Yathā paṭicchannaṃ hoti, evaṃ nivāsentassāti yojanā. Tatridaṃ pamāṇanti tassa nivāsanassa idaṃ pamāṇaṃ. Tādisassāti dīghato muṭṭhipañcakassa tiriyaṃ aḍḍhateyyahatthassa nivāsanassa. Jāṇumaṇḍalaṃ paṭicchādanatthaṃ vaṭṭatīti yojanā. Tatthāti cīvaresu. Na tiṭṭhatīti viraḷattā na tiṭṭhati. Tiṭṭhatīti ghanattā tiṭṭhati.

Nivāsentassa cātiettha casaddo avadhāraṇattho, nivāsentassevāti attho. Kevalaṃ evaṃ nivāsentasseva dukkaṭaṃ na hoti, atha kho tathā nivāsentassāpi dukkaṭamevāti yojanā. Ye pana nivāsanadosāti sambandho. Aññeti purato ca pacchato ca olambetvā nivasanato aññe. Te sabbeti sabbe te nivāsanadosā. Etthāti imasmiṃ vibhaṅge. Tatthevāti khandhakeyeva.

Asañcicca nivāsentassa anāpattīti sambandho. Eseva nayo ‘‘asatiyā’’ti etthāpi. Ajānantassāti ettha ajānanaṃ duvidhaṃ nivāsanavattassa ajānanaṃ, ārūḷhorūḷhabhāvassa ajānananti. Tattha ārūḷhorūḷhabhāvassa ajānanaṃ sandhāya vuttaṃ ‘‘ajānantassā’’ti dassento āha ‘‘ajānantassāti etthā’’tiādi. ti saccaṃ. Tassāti nivāsanavattassa. Assāti bhikkhuno. Taṃ panāti āpattito amokkhanaṃ pana. Tasmāti yasmā yujjati, tasmā. Yoti bhikkhu. Kurundiyaṃ vuttanti sambandho. Sukkhā jaṅghā imassāti sukkhajaṅgho. Mahantaṃ piṇḍikamaṃsaṃ imassāti mahāpiṇḍikamaṃso. Tassāti bhikkhussa.

Vaṇoti aru. Tañhi vaṇati gattavicuṇṇanaṃ karotīti vaṇoti vuccati. Vāḷamigā vā corā vāti ettha vāsaddo avuttasampiṇḍanattho, tena aññāpi udakacikkhallādayo āpadā saṅgayhanti.

577. Idhāti imasmiṃ vibhaṅge, sikkhāpade vā. Ubho kaṇṇeti purato ca pacchato ca niggate dve kaṇṇe. Avisesenāti ‘‘antaraghare’’ti ca ‘‘ārāme’’ti ca visesaṃ akatvā sāmaññena. Vihārepīti saṅghasannipātabuddhupaṭṭhānatherupaṭṭhānādikālaṃ sandhāya vuttaṃ.

578. Kāyekadese kāyasaddo vattatīti āha ‘‘jāṇumpi urampī’’ti. ‘‘Na sīsaṃ pārutenā’’tiiminā ‘‘suppaṭicchannenā’’tipadassa atibyāpitadosaṃ paṭikkhipati. Gaṇṭhikanti pāso. So hi gantheti bandhatīti vā, gantheti bandhati etthāti vā katvā ganthikoti vuccati. Nthakārassa vāṇṭhakāre kate gaṇṭhiko, taṃ gaṇṭhikaṃ paṭimuñcitvā. Ubho kaṇṇeti cīvarassa dve koṇe. Galavāṭakatoti ettha galoti kaṇṭho. So hi khajjabhojjaleyyapeyyasaṅkhātaṃ catubbidhaṃ asanaṃ galati panno hutvā kucchiyaṃ patati itoti galoti vuccati. Āvāṭoyeva khuddakaṭṭhena āvāṭako, khuddakatthe ko. Gale ṭhito āvāṭako galavāṭako. Akārato hi ākārassa lopo ‘‘papa’’ntiādīsu (jā. 1.1.2) viya. Ettha hi paāpanti padacchedo, akārato ākārassa ca lopo. Pavaddhaṃ āpaṃ papaṃ, mahantaṃ udakanti attho. Sīsaṃ vivaritvāti sambandho.

579. Vāsaṃ upagatoti vā vāsena upagatoti vā atthaṃ paṭikkhipanto āha ‘‘vāsatthāya upagatassā’’ti.

580. Hatthapāde akīḷanto susaṃvuto nāmāti dassento āha ‘‘hatthaṃ vā pādaṃ vā akīḷāpento’’ti.

582. Okkhittacakkhūti ettha osaddo heṭṭhāpariyāyoti āha ‘‘heṭṭhā khittacakkhū’’ti. ‘‘Hutvā’’tiiminā kiriyāvisesanabhāvaṃ dasseti. Yugayuttakoti yuge yuttako. Damiyitthāti danto. Ābhuso jānāti kāraṇākāraṇanti ājāneyyo. Ettakanti catuhatthapamāṇaṃ. Yo gacchati, assa bhikkhuno dukkaṭā āpatti hotīti yojanā. ‘‘Parissayabhāva’’nti ca ‘‘parissayābhāva’’nti ca dve pāṭhā yujjantiyeva.

584. Itthambhūtalakkhaṇeti imaṃ pakāraṃ itthaṃ cīvarukkhipanaṃ, bhavati gacchatīti bhūto, bhikkhu. Lakkhīyati anenāti lakkhaṇaṃ, cīvaraṃ. Itthaṃ bhūto itthambhūto, tassa lakkhaṇaṃ itthambhūtalakkhaṇaṃ, tasmiṃ. Karaṇavacanaṃ daṭṭhabbanti yojanā. Itthambhūtalakkhaṇaṃ nāma kiriyāvisesanassa sabhāvoti āha ‘‘ekato vā…pe… hutvāti attho’’ti. Antoindakhīlatoti gāmassa antoindakhīlatoti. Paṭhamo vaggo.

2. Ujjagghikavagga-atthayojanā

586. Uccāsaddaṃ katvā jagghanaṃ hasanaṃ ujjaggho, soyeva ujjagghikā, tāya. Iti imamatthaṃ dassento āha ‘‘mahāhasitaṃ hasanto’’ti. Etthāti ‘‘ujjagghikāyā’’tipade.

588. Kittāvatāti kittakena pamāṇena, evaṃ nisinnesu theresūti sambandho, niddhāraṇe cetaṃ bhummavacanaṃ. Vavatthapetīti idañcīdañca kathetīti vavatthapeti. Ettāvatāti ettakena pamāṇena.

590. Niccalaṃ katvā kāyassa ujuṭṭhapanaṃ kāyapaggaho nāmāti āha ‘‘niccalaṃ katvā’’tiādi. Eseva nayo bāhupaggahasīsapaggahesupīti. Dutiyo vaggo.

3. Khambhakatavagga-atthayojanā

596. Khambho kato yenāti khambhakato. Khambhoti ca paṭibaddho. Kattha paṭibaddhoti āha ‘‘kaṭiyaṃ hatthaṃ ṭhapetvā’’ti. Sasīsaṃ avaguṇṭhayati pariveṭhatīti oguṇṭhitoti āha ‘‘sasīsaṃ pāruto’’ti.

600. Uddhaṃ ekā koṭi imissā gamanāyāti ukkuṭikāti dassento āha ‘‘ukkuṭikā vuccatī’’tiādi. Etthāti ‘‘ukkuṭikāyā’’tipade.

601. Hatthapallatthīkadussapallatthīkesu dvīsu dussapallatthike āyogapallatthīkāpi saṅgahaṃ gacchatīti āha ‘‘āyogapallatthikāpi dussapallatthikā evā’’ti.

602. Satiyā upaṭṭhānaṃ sakkaccanti āha ‘‘satiṃupaṭṭhapetvā’’ti.

603. Piṇḍapātaṃ dentepīti piṇḍapātaṃ patte pakkhipantepi. Patte saññā pattasaññā, sā assatthīti pattasaññī. ‘‘Katvā’’ tiiminā kiriyāvisesanabhāvaṃ dasseti.

604. Samasūpakaṃ piṇḍapātanti ettha sūpapiṇḍapātānaṃ samaupaḍḍhabhāvaṃ āsaṅkā bhaveyyāti āha ‘‘samasūpako nāmā’’tiādi. Yatthāti piṇḍapāte. Bhattassa catutthabhāgapamāṇo sūpo hoti, so piṇḍapāto samasūpako nāmāti yojanā. Oloṇī ca sākasūpeyyañca maccharaso ca maṃsaraso cāti dvando. Tattha oloṇīti ekā byañjanavikati. Sākasūpeyyanti sūpassa hitaṃ sūpeyyaṃ, sākameva sūpeyyaṃ sākasūpeyyaṃ. Iminā sabbāpi sākasūpeyyabyañjanavikati gahitā. Maccharasamaṃsarasādīnīti ettha ādisaddena avasesā sabbāpi byañjanavikati saṅgahitā. Taṃ sabbaṃ rasānaṃ raso rasarasoti katvā ‘‘rasaraso’’ti vuccati.

605. Samapuṇṇaṃ samabharitanti vevacanameva. Thūpaṃ kato thūpīkatoti atthaṃ dassento āha ‘‘thūpīkato nāmā’’tiādi.

Tatthāti ‘‘thūpīkata’’ntiādivacane. Tesanti abhayattheratipiṭakacūḷanāgattherānaṃ. Iti pucchiṃsu, tesañca therānaṃ vādaṃ ārocesunti yojanā. Theroti cūḷasumanatthero. Etassāti tipiṭakacūḷanāgattherassa. Sattakkhattunti satta vāre. Kutoti kassācariyassa santikā. Tasmāti yasmā yāvakālikena paricchinno, tasmā. Āmisajātikaṃ yāgubhattaṃ vā phalāphalaṃ vāti yojanā. Tañca khoti tañca samatitthikaṃ. Itarena panāti nādhiṭṭhānupagena pattena pana. Yaṃ pūvaucchukhaṇḍaphalāphalādi heṭṭhā orohati, taṃ pūvaucchukhaṇḍaphalāphalādīti yojanā. Pūvavaṭaṃsakoti ettha vaṭaṃsakoti uttaṃso. So hi uddhaṃ tasīyate alaṅkarīyateti vaṭaṃsoti vuccati ukārassa vakāraṃ, takārassa ca ṭakāraṃ katvā, soyeva vaṭaṃsako, muddhani pilandhito eko alaṅkāraviseso. Pūvameva taṃsadisattā pūvavaṭaṃsako, taṃ. Pupphavaṭaṃsako ca takkolakaṭukaphalādivaṭaṃsako cāti dvando, te.

Idhāti imasmiṃ sikkhāpade. Nanu sabbathūpīkatesu paṭiggahaṇassa akappiyattā paribhuñjanampi na vaṭṭatīti āha ‘‘sabbattha panā’’tiādi. Tattha sabbatthāti sabbesu thūpīkatesūti. Tatiyo vaggo.

4. Sakkaccavagga-atthayojanā

608. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Odhinti avadhiṃ mariyādaṃ.

610. Thūpakatoti thūpameva thūpakaṃ, tato thūpakatoti dassento āha ‘‘matthakato’’ti.

611. Māghātasamayādīsūti ‘‘pāṇe mā ghātethā’’ti rājāno bheriṃ carāpenti etthāti māghāto, soyeva samayo māghātasamayo. Ādisaddena aññaṃ paṭicchannakāraṇaṃ gahetabbaṃ.

615. Tesanti mayūraṇḍakukkuṭaṇḍānanti. Catuttho vaggo.

5. Kabaḷavagga-atthayojanā

617. ‘‘Mukhadvāra’’nti kammassa ‘‘anāhaṭe’’ti ca ‘‘vivarissāmī’’ti ca dvīsu kiriyāsu sambandhabhāvaṃ dassetuṃ vuttaṃ ‘‘anāharite mukhadvāra’’nti.

618. Sakalaṃ hatthanti pañcaṅguliṃ sandhāya vuttaṃ.

619. Sakabaḷenāti ettha kabaḷasaddena vacanassa aparipuṇṇakāraṇaṃ sabbampi gahetabbaṃ.

620. Piṇḍukkhepakantiādīsu vicchatthe kapaccayoti āha ‘‘piṇḍaṃ ukkhipitvā ukkhipitvā’’ti. Tvāsaddena kiriyāvisesanabhāvaṃ dasseti.

624. ‘‘Avakiritvā’’ti iminā sitthāvakārakanti ettha avapubbo kiradhātuyeva, na karadhātūti dasseti.

626. ‘‘Capucapū’’ti evaṃ saddanti ‘‘capucapū’’ti evaṃ anukaraṇaravanti. Pañcamo vaggo.

6. Surusuruvagga-atthayojanā

627. ‘‘Surusurū’’ti evaṃ saddanti ‘‘surusurū’’ti evaṃ anukaraṇaravaṃ. Davanaṃ kīḷananti iminā vacanatthena parihāso davo nāmāti āha ‘‘davoti parihāsavacana’’nti. Tanti so davo. Liṅgavipallāso hesa. Na kātabbaṃ na kātabboti sambandho. Silakabuddhoti silāya kato, silena niyutto vā buddho. Apaṭibuddhoti apaṭividdho buddho, parihāsavacanametaṃ. Godhammoti gunnaṃ dhammo. Ajadhammoti ajānaṃ dhammo. Migasaṅghoti migānaṃ saṅgho. Pasusaṅghoti pasūnaṃ saṅgho.

628. ‘‘Bhuñjantenā’’ti padaṃ ‘‘nillehitu’’nti pade bhāvakattā.

631. Evaṃnāmaketi ‘‘kokanuda’’nti evaṃ nāmaṃ assa pāsādassāti evaṃnāmako, pāsādo, tasmiṃ. ‘‘Padumasaṇṭhāno’’ti iminā pāsādassa sadisūpacārena ‘‘kokanudo’’ti nāmalabhanaṃ dasseti. Tenāti padumasaṇṭhānattā. Assāti pāsādassa. Puggalikampīti parapuggalasantakaṃ gahetabbaṃ ‘‘attano santakampī’’ti attapuggalasantakassa visuṃ gayhamānattā. Saṅkhampīti pānīyasaṅkhampi. Sarāvampīti pānīyasarāvampi. Thālakampīti pānīyathālakampi.

632. ‘‘Uddharitvā’’ti sāmaññato vuttavacanassa kammāpādānāni dassetuṃ vuttaṃ ‘‘sitthāni udakato’’ti. Bhinditvāti cuṇṇavicuṇṇāni katvā. Bahīti antaragharato bahi.

634. Setacchattanti ettha setasaddo paṇḍarapariyāyoti āha ‘‘paṇḍaracchatta’’nti. Vatthapaliguṇṭhitanti vatthehi samantato veṭhitaṃ. Setaṃ chattaṃ setacchattaṃ. Kiḷañjehi kataṃ chattaṃ kiḷañjacchattaṃ. Paṇṇehi kataṃ chattaṃ paṇṇacchattaṃ. Maṇḍalena baddhaṃ maṇḍalabaddhaṃ. Salākāhi baddhaṃ salākabaddhaṃ. Tānīti tīṇi chattāni. ti saccaṃ. Yampi ekapaṇṇacchattanti yojanā. Etesūti tīsu chattesu. Assāti yassa kassaci gahaṭṭhassa vā pabbajitassa vā. Soti yo koci gahaṭṭho vā pabbajito vā. Chattapādukāya vāti chattadaṇḍanikkhepanāya pādukāya vā. Etthāti imasmiṃ sikkhāpade.

635. Majjhimassāti pamāṇamajjhimassa. ‘‘Catuhatthappamāṇo’’tiiminā catuhatthato ūnātireko daṇḍo na daṇḍo nāmāti dasseti. Daṇḍo pāṇimhi assāti vacanatthaṃ atidisanto āha ‘‘vuttanayenevā’’ti.

636. ‘‘Satthapāṇimhī’’ti ettha asi eva adhippetoti āha ‘‘asi’’nti. Asinti khaggaṃ.

637. ‘‘Āvudhaṃ nāma cāpo kodaṇḍo’’ti pāḷiyaṃ vuttavacanaṃ upalakkhaṇamevāti dassento āha ‘‘āvudhapāṇissāti etthā’’tiādi. Sabbāpi dhanuvikati āvudhanti veditabbāti yojanā. Yathā asiṃ sannahitvā ṭhito satthapāṇīti saṅkhyaṃ na gacchati, evaṃ dhanuṃ kaṇṭhe paṭimukko āvudhapāṇīti āha ‘‘sace panā’’tiādi, iminā āvudho pāṇinā gahitoyeva āvudhapāṇi nāmāti dassetīti. Chaṭṭho vaggo.

7. Pādukavagga-atthayojanā

638. Aṅgulantaranti pādaṅgulavivaraṃ. Pādukanti upāhanaviseso. So hi pajjate imāyāti pādukāti vuccati, sā bahupaṭalā cammamayā vā hoti kaṭṭhamayā vā. Paṭimuñcitvāti pādukaṃ paṭimuñcītvā.

640. Dvīhi janehi gahitoti sambandho. Vaṃsenāti veṇunā, yāne nisinnoti sambandho. Visaṅkharitvāti vipattiṃ karitvā. Dvepīti dhammakathikadhammapaṭiggāhakasaṅkhātā ubhopi janā. Vaṭṭatīti desetuṃ vaṭṭati.

641. Sayanagatassāti sayanaṃ gatassa, sayane nipannassāti attho. Nipannassa desetuṃ na vaṭṭatīti sambandho.

642. Tīsu pallatthikāsu yāya kāyaci pallatthikāya nisinnassa dhammaṃ desetuṃ na vaṭṭatīti dassento āha ‘‘pallatthikāyā’’tiādi.

643. Yathā veṭhiyamāne kesanto na dissati, evaṃ veṭhitasīsassāti yojanā.

647. Chapakasaddassa ca caṇḍālasaddassa ca vevacanattā vuttaṃ ‘‘caṇḍālassā’’ti. Caṇḍālo hi saṃ sunakhaṃ pacatīti chapakoti vuccati sakārassa chakāraṃ katvā. Chapakassa esā chapakī, caṇḍālabhariyā. Yatrāti ettha trapaccayo paccatte hotīti āha ‘‘yo hi nāmā’’ti. Yo rājā ucce āsane nisīditvā mantaṃ pariyāpuṇissati nāma, ayaṃ rājā yāva ativiya adhammikoti vuttaṃ hoti. ‘‘Sabbamida’’nti ayaṃ saddo liṅgavipallāsoti āha ‘‘sabbo aya’’nti. ‘‘Loko’’ti iminā idhasaddassa visayaṃ dasseti. Carimasaddo antimapariyāyo. Antimoti ca lāmako. Lāmakoti ca nāma idha vipattīti āha ‘‘saṅkara’’nti. Saṅkaranti vipattiṃ. ‘‘Nimmariyādo’’ti iminā ‘‘saṅkaraṃ gato’’ti padānaṃ adhippāyatthaṃ dasseti. Carimaṃ gataṃ carimagataṃ, sabbo ayaṃ loko carimagatoti attho. Idha ca jātake (jā. 1.4.33) ca kesuci potthakesu ‘‘camarikata’’nti pāṭho atthi, so ayuttoyeva. Tatthevāti ambarukkhamūleyeva. Tesanti rājabrāhmaṇānaṃ.

Tatthāti tissaṃ gāthāyaṃ. Pāḷiyāti attano ācārapakāsakaganthasaṅkhātāya pāḷiyā. Na passareti ettha resaddo antissa kāriyoti āha ‘‘na passantī’’ti. Yo cāyanti yo ca ayaṃ. Ayaṃsaddo padālaṅkāramatto, brāhmaṇoti attho. Adhīyatīti ajjhāyati, sikkhatīti attho.

Tatoti bodhisattena vuttagāthāto paranti sambandho. Tassāti gāthāya. Bhoti bodhisattaṃ āmanteti. ‘‘Bhutto’’ti padassa kammavācakabhāvamāvikātuṃ vuttaṃ ‘‘mayā’’ti. Assāti odanassa. Iminā suci parisuddhaṃ maṃsaṃ sucimaṃsaṃ, tena upasecanamassāti sucimaṃsūpasecanoti bāhiratthasamāsaṃ dasseti. Dhammeti ācāradhamme. Baddho hutvāti thaddho hutvā, ayameva vā pāṭho. Vaṇṇasaddassa saṇṭhānādike aññe atthe paṭikkhipituṃ vuttaṃ ‘‘pasattho’’ti. Thomitoti tasseva vevacanaṃ.

Athāti anantare. Nanti brāhmaṇaṃ. Tassāti gāthādvayassa. Brāhmaṇāti purohitaṃ ālapati. Sampatīti sandīṭṭhike. ‘‘Yā vutti vinipātena, adhammacaraṇena vā’’ti padānaṃ sambandhaṃ dassetuṃ vuttaṃ ‘‘nippajjatī’’ti.

Mahābrahmeti ettha brahmasaddo brāhmaṇavācakoti āha ‘‘mahābrāhmaṇā’’ti. Aññepīti rājabrāhmaṇehi aparepi. ‘‘Pacantī’’ti vutte avinābhāvato ‘‘bhuñjantī’’ti atthopi gahetabboti āha ‘‘pacanti ceva bhuñjanti cā’’ti. ‘‘Na kevala’’ntiādinā aññepīti ettha pisaddassa sampiṇḍanatthaṃ dasseti, tvaṃ ācarissasīti sambandho. Puna tvanti taṃ, upayogatthe cetaṃ paccattavacanaṃ, ‘‘mā bhidā’’tiiminā sambandhitabbaṃ. ‘‘Pāsāṇo’’tiiminā asmasaddo pāsāṇapariyāyoti dasseti. Tenāti bhindanahetunā.

648. Attano kaṅkhāṭhānassa pucchanaṃ sandhāya vuttaṃ ‘‘na kathetabba’’nti.

649. Samadhurenāti samaṃ dhurena, samaṃ mukhenāti attho.

652. Yaṃ mūlaṃ vā yā sākhā vā gacchatīti yojanā. Khandheti rukkhassa khandhe. Nikkhamatīti uccārapassāvo nikkhamati. Tiṇaṇḍupakanti tiṇena kataṃ, tiṇamayaṃ vā aṇḍupakaṃ. Etthāti uccārapassāvakheḷesu.

653. Adhippetaudakaṃ dassetuṃ vuttaṃ ‘‘paribhogaudakamevā’’ti. Sattamo vaggo.

Etthāti sekhiyesu. Sūpabyañjanapaṭicchādaneti sūpabyañjane odanena paṭicchādeti. Samattā sekhiyā.

8. Sattādhikaraṇasamatha-atthayojanā

655. Saṅkhyaṃ paricchijjatīti saṅkhyāparicchedo. Tesanti catubbidhānamadhikaraṇānaṃ. Tassāti tesaṃ khandhakaparivārānaṃ. Tatthevāti tesu eva khandhakaparivāresu. Sabbatthāti sabbesu sikkhāpadesūti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhuvibhaṅgavaṇṇanāya yojanā samattā.

Jādilañchitanāmena nekānaṃ vācito mayā.

Sādhuṃ mahāvibhaṅgassa, samatto yojanānayoti.

Bhikkhunīvibhaṅgo

1. Pārājikakaṇḍaatthayojanā

Evaṃ bhikkhuvibhaṅgassa, katvāna yojanānayaṃ;

Bhikkhunīnaṃ vibhaṅgassa, karissaṃ yojanānayaṃ.

Yoti vibhaṅgo. Vibhaṅgassāti vibhaṅgo assa. Assāti hoti. Tassāti bhikkhunīnaṃ vibhaṅgassa. Yatoti yasmā. Ayaṃ panettha yojanā – bhikkhūnaṃ vibhaṅgassa anantaraṃ bhikkhunīnaṃ yo vibhaṅgo saṅgahito assa, tassa bhikkhunīnaṃ vibhaṅgassa saṃvaṇṇanākkamo patto yato, tato tassa bhikkhunīnaṃ vibhaṅgassa apubbapadavaṇṇanaṃ kātuṃ tāva pārājike ayaṃ saṃvaṇṇanā hotīti. Apubbānaṃ padānaṃ vaṇṇanā apubbapadavaṇṇanā, taṃ.

1. Paṭhamapārājikasikkhāpadaṃ

656. ‘‘Tena…pe… sāḷho’’ti ettha ‘‘etthā’’ti pāṭhaseso yojetabbo. Dabbaguṇakiriyājātināmasaṅkhātesu pañcasu saddesu sāḷhasaddassa nāmasaddabhāvaṃ dassetuṃ vuttaṃ ‘‘sāḷhoti tassa nāma’’nti. Migāramātuyāti visākhāya. Sā hi migāraseṭṭhinā mātuṭṭhāne ṭhapitattā migāramātā nāma. Navakammaṃ adhiṭṭhātīti navakammikanti dassento āha ‘‘navakammādhiṭṭhāyika’’nti. ‘‘Paṇḍiccena samannāgatā’’tiiminā paṇḍā vuccati paññā, sā sañjātā imissāti paṇḍitāti vacanatthaṃ dasseti. Veyyattikenāti visesena añjati pākaṭaṃ gacchatīti viyatto, puggalo, tassa idaṃ veyyattikaṃ, ñāṇaṃ, tena. ‘‘Paṇḍā’’ti vuttapaññāya ‘‘medhā’’ti vuttapaññāya visesabhāvaṃ dassetuṃ vuttaṃ ‘‘pāḷigahaṇe’’tiādi. ‘‘Medhā’’ti hi vuttapaññā ‘‘paṇḍā’’ti vuttapaññāya viseso hoti satisahāyattā. Tatrupāyāyāti aluttasamāso ‘‘tatramajjhattatā’’tiādīsu (dha. sa. aṭṭha. yevāpanakavaṇṇanā) viya. ‘‘Kammesū’’ti iminā tasaddassa visayaṃ dasseti. Kattabbakammupaparikkhāyāti kattabbakammesu vicāraṇāya. Casaddena ‘‘katākata’’nti padassa dvandavākyaṃ dasseti. Parivesanaṭṭhāneti paribhuñjituṃ visanti pavisanti etthāti parivesanaṃ, tameva ṭhānaṃ parivesanaṭṭhānaṃ, tasmiṃ. Nikūṭeti ettha kūṭasaṅkhātasikharavirahite okāseti dassento āha ‘‘koṇasadisaṃ katvā dassite gambhīre’’ti. Vityūpasaggo vikāravācako, sarasaddo saddavācakoti āha ‘‘vippakārasaddo’’ti. Carati anenāti caraṇaṃ pādo, tasmiṃ uṭṭhito gilāno etissāti caraṇagilānāti dassento āha ‘‘pādarogena samannāgatā’’ti.

657. ‘‘Tintā’’ti iminā avassutasaddo idha kilinnatthe eva vattati, na aññattheti dasseti. Assāti ‘‘avassutā’’tipadassa. Padabhājane vuttanti sambandho. Tatthāti padabhājane. Vatthaṃ raṅgajātena rattaṃ viya, tathā kāyasaṃsaggarāgena suṭṭhu rattāti yojanā. ‘‘Apekkhāya samannāgatā’’ti iminā apekkhā etissamatthīti apekkhavatīti atthaṃ dasseti. Paṭibaddhaṃ cittaṃ imissanti paṭibaddhacittāti dassento āha ‘‘paṭibandhitvā ṭhapitacittā viyā’’ti. Dutiyapadavibhaṅgepīti ‘‘avassuto’’ti dutiyapadabhājanepi. Puggalasaddassa sattasāmaññavācakattā purisasaddena viseseti. Adhoubbhaiti nipātānaṃ chaṭṭhiyā samasitabbabhāvaṃ dassetuṃ vuttaṃ ‘‘akkhakānaṃ adho’’tiādi. Nanu yathā idha ‘‘akkhakānaṃ adho’’ti vuttaṃ, evaṃ padabhājanepi vattabbaṃ, kasmā na vuttanti āha ‘‘padabhājane’’tiādi. Padapaṭipāṭiyāti ‘‘adho’’ti ca ‘‘akkhaka’’nti ca padānaṃ anukkamena. Etthāti adhakkhakaubbhajāṇumaṇḍalesu. Sādhāraṇapārājikehīti bhikkhubhikkhunīnaṃ sādhāraṇehi pārājikehi. Nāmamattanti nāmameva.

659. Evanti imāya pāḷiyā vibhajitvāti sambandho. Tatthāti ‘‘ubhatoavassute’’tiādivacane. ‘‘Ubhatoavassute’’ti pāṭho mūlapāṭhoyeva, nāññoti dassentena visesamakatvā ‘‘ubhatoavassuteti ubhato avassute’’ti vuttaṃ. Ubhatoti ettha ubhasarūpañca tosaddassa chaṭṭhyatthe pavattiñca dassetuṃ vuttaṃ ‘‘bhikkhuniyā ceva purisassa cā’’ti. Tattha bhikkhunīpurisasaddehi ubhasarūpaṃ dasseti. ‘‘Yā’’ti ca ‘‘sa’’iti ca dvīhi saddehi topaccayassa chaṭṭhyatthaṃ, ubhinnaṃ avassutabhāve satīti attho. Bhāvapaccayena vinā bhāvattho ñātabboti āha ‘‘avassutabhāve’’ti. Yathāparicchinnenāti ‘‘adhakkhakaṃ, ubbhajāṇumaṇḍala’’nti yena yena paricchinnena. Attanoti bhikkhuniyā. Tassa vāti purisassa vā. Idhāpīti kāyapaṭibaddhena kāyāmasanepi.

Tatrāti tesu bhikkhubhikkhunīsu. Na kāretabbo ‘‘kāyasaṃsaggaṃ sādiyeyyā’’ti avuttattāti adhippāyo. Acopayamānāpīti acālayamānāpi, pisaddo sambhāvanattho, tena copayamānā pagevāti dasseti. Evaṃ pana satīti citteneva adhivāsayamānāya sati pana. Kiriyasamuṭṭhānatāti imassa sikkhāpadassa kiriyasamuṭṭhānabhāvo. Tabbahulanayenāti ‘‘vanacarako (ma. ni. aṭṭha. 2.201; 3.133), saṅgāmāvacaro’’tiādīsu (ma. ni. 2.108) viya tassaṃ kiriyāyaṃ bahulato samuṭṭhānanayena. ti kiriyasamuṭṭhānatā.

660. Etthāti ubbhakkhakaadhojāṇumaṇḍalesu.

662. ‘‘Ekato avassute’’ti etthāpi topaccayo chaṭṭhyatthe hoti. Sāmaññavacanassāpi visese avaṭṭhānato, visesatthinā ca visesassa anupayojitabbato āha ‘‘bhikkhuniyā evā’’ti. Tatrāti ‘‘ekato avassute’’tiādivacane. ‘‘Tathevā’’tiiminā kāyasaṃsaggarāgena avassutoti atthaṃ atidisati. Catūsūti methunarāga kāyasaṃsaggarāgagehasitapema suddhacittasaṅkhātesu catūsu. Yatthāti yasmiṃ ṭhāne.

663. Ayaṃ puriso iti vā itthī iti vā ajānantiyā vāti yojanāti. Paṭhamaṃ.

2. Dutiyapārājikasikkhāpadaṃ

664. Dutiye kacci no sāti ettha nosaddo nusaddatthoti āha ‘‘kacci nu sā’’ti. Parivāravipattīti parijanassa vināsanaṃ. ‘‘Akittī’’ti ettha sammukhā nindaṃ gahetvā ‘‘ayaso’’tiiminā parammukhā nindā gahetabbāti dassetuṃ vuttaṃ ‘‘parammukhagarahā vā’’ti.

666. ‘‘Yā pārājikaṃ āpannā’’tiiminā ‘‘sā vā’’ti ettha tasaddassa visayaṃ dasseti. Catunnanti niddhāraṇatthe cetaṃ sāmivacanaṃ, catūsūti attho. Pacchāti sabbapārājikānaṃ pacchā. Imasmiṃ okāseti paṭhamatatiyapārājikānamantare ṭhāne. Ṭhapitanti saṅgītikārehi nikkhittaṃ. Etthāti imasmiṃ sikkhāpade. Tatrāti duṭṭhullasikkhāpadeti. Dutiyaṃ.

3. Tatiyapārājikasikkhāpadaṃ

669. Tatiye assāti ‘‘dhammena vinayenā’’ti padassa. Padabhājanaṃ vuttanti sambandho. Ñattisampadā ceva anusāvanasampadā ca satthusāsanaṃ nāmāti dassento āha ‘‘ñatti…pe… sampadāya cā’’ti. Satthusāsanenāti ca satthu āṇāya. Kammanti ukkhepanīyakammaṃ. Tatthāti saṅghe. ‘‘Vacanaṃ nādiyatī’’tiādīsu viya saṅghaṃ vā nādiyatīti ettha nādiyanaṃ nāma nānuvattanamevāti āha ‘‘nānuvattatī’’ti. Tatthāti saṅghādīsu. Ayaṃ tāva saṃvāsoti saha bhikkhū vasanti etthāti saṃvāsoti atthena ayaṃ ekakammādi saṃvāso nāma. ‘‘Saha ayanabhāvenā’’tiiminā saha ayanti pavattantīti sahāyāti vacanatthaṃ dasseti. Teti bhikkhū. Yehi cāti bhikkhūhi ca. Tassāti ukkhittakassa. Tenāti ukkhittakena. Attanoti ukkhittakassāti. Tatiyaṃ.

4. Catutthapārājikasikkhāpadaṃ

675. Catutthe methunarāgena avassutā nādhippetā, kāyasaṃsaggarāgena avassutāvādhippetāti āha ‘‘kāyasaṃsaggarāgena avassutā’’ti. ‘‘Purisapuggalassā’’tipadaṃ na hatthasaddena sambandhitabbaṃ, gahaṇasaddeneva sambandhitabbanti dassento āha ‘‘yaṃ purisapuggalenā’’tiādi. Tanti gahaṇaṃ, ‘‘hatthaggahaṇa’’nti vuttavacanaṃ upalakkhaṇamattamevāti āha ‘‘aññampī’’tiādi. Tattha ‘‘aññampī’’ti hatthagahaṇato itarampi. Apārājikakkhetteti ubbhakkhake adhojāṇumaṇḍale. Assāti ‘‘hatthaggahaṇa’’ntipadassa. Etthāti ‘‘asaddhammassa paṭisevanatthāyā’’tipade. Kāyasaṃsaggoti kāyasaṃsaggo eva. Tena vuttaṃ ‘‘na methunadhammo’’ti. ti saccaṃ, yasmā vā. Etthāti kāyasaṃsaggagahaṇe. Sādhakanti ñāpakaṃ.

Tissitthiyoti bhummatthe cetaṃ upayogavacanaṃ. Tīsu itthīsūti hi attho, tisso itthiyo upagantvāti vā yojetabbo. Eseva nayo paratopi. Yaṃ methunaṃ atthi, taṃ na seveti yojanā. Na seveti ca na sevati. Tikārassa hi ekāro. Tayo puriseti tīsu purisesu, te vā upagantvā. Tayo ca anariyapaṇḍaketi tīsu anariyasaṅkhātesu ubhatobyañjanakesu ca paṇḍakesu ca, te vā upagantvāti yojanā. Na cācare methunaṃ byañjanasminti attano nimittasmiṃ methunaṃ na ca ācarati. Idaṃ anulomapārājikaṃ sandhāya vuttaṃ. Chejjaṃ siyā methunadhammapaccayāti methunadhammakāraṇā chejjaṃ siyā, pārājikaṃ bhaveyyāti attho. Kusalehīti pañhāvisajjane chekehi, chekakāmehi vā. Ayaṃ pañho aṭṭhavatthukaṃ sandhāya vutto.

Pañhāvisajjanatthāya cintentānaṃ sedamocanakāraṇattā ‘‘sedamocanagāthā’’ti vuttā. Virujjhatīti ‘‘na methunadhammo’’ti vacanena ‘‘chejjaṃ siyā methunadhammapaccayā’’ti vacanaṃ virujjhati, na sametīti attho. Iti ce vadeyya, na virujjhati. Kasmā? Methunadhammassa pubbabhāgattāti yojanā. Iminā methunadhammassa pubbabhāgabhūto kāyasaṃsaggova upacārena tattha methunadhammasaddena vutto, na dvayaṃdvayasamāpattīti dīpeti. Hisaddo vitthārajotako. Parivāreyeva vuttānīti sambandho. Vaṇṇāvaṇṇoti sukkavisaṭṭhi. Dhanamanuppādānanti sañcarittaṃ. ‘‘Iminā pariyāyenā’’ti iminā lesena samīpūpacārenāti attho. Etenupāyenāti ‘‘hatthaggahaṇaṃ sādiyeyyā’’tipade vuttaupāyena. Sabbapadesūti sabbesu ‘‘saṅghāṭikaṇṇaggahaṇaṃ sādiyeyyā’’tiādīsu padesu. Api cāti ekaṃsena, visesaṃ vakkhāmīti adhippāyo. ‘‘Evaṃnāmakaṃ ṭhāna’’nti iminā ‘‘itthaṃnāmaṃ imassa ṭhānassā’’ti vacanatthaṃ dīpeti.

676. Ekantarikāya vāti ettha vāsaddena dvantarikādīnipi saṅgayhanti. Yena tenāti yena vā tena vā. Dviticatuppañcachavatthūni peyyālavasena vā vāsaddena vā gahetabbāni. Api cāti kiñca bhiyyo, vattabbavisesaṃ vakkhāmīti adhippāyo. Etthāti ‘‘āpattiyo desetvā’’ti vacane. ti saccaṃ. Vuttanti parivāre vuttaṃ. Tatrāti purimavacanāpekkhaṃ. Desitā āpatti gaṇanūpikāti yojanā. Ekaṃ vatthuṃ āpannā bhikkhunīti yojanā. Dhuranikkhepaṃ katvāti ‘‘imañca vatthuṃ, aññampi ca vatthuṃ nāpajjissāmī’’ti dhuranikkhepaṃ katvā. Yā pana saussāhāva desetīti yojanāti. Catutthaṃ.

Sādhāraṇāti bhikkhunīhi sādhāraṇā. Etthāti ‘‘uddiṭṭhā kho ayyāyo’’tiādivacane.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhunivibhaṅge pārājikakaṇḍavaṇṇanāya yojanā samattā.

2. Saṅghādisesakaṇḍaṃ

1. Paṭhamasaṅghādisesasikkhāpada-atthayojanā

Pārājikānantarassāti pārājikānaṃ anantare ṭhapitassa, saṅgītassa vā, saṅghādisesakaṇḍassāti sambandho. Ayaṃ īdisā anuttānatthavaṇṇanā anuttānānaṃ padānaṃ atthassa vaṇṇanā dāni imasmiṃkāle bhavissatīti yojanā.

678. Paṭhame udakaṃ vasitaṃ acchādanaṃ anena katanti udositoti vacanatthena bhaṇḍasālā udositaṃ nāmāti dassento āha ‘‘udositanti bhaṇḍasālā’’ti. Ettha hi udasaddo udakapariyāyo. Saṃyogo na ydttoyeva. Bhaṇḍasālāti yānādīnaṃ bhaṇḍānaṃ ṭhapanasālā. Accāvadathāti ettha atītyūpasaggo atikkamanattho, ātyūpasaggo dhātvatthānuvattakoti āha ‘‘atikkamitvā vadathā’’ti.

679. Ussayavasena vadanaṃ ussayavādo, soyeva ussayavādikāti dassento āha ‘‘ussayavādikā’’tiādi. ‘‘Mānussayavasena kodhussayavasenā’’ti iminā ussayabhedaṃ dasseti. ti ussayavādikā. Atthatoti sarūpato. Etthāti padabhājane. Aḍḍanaṃ abhiyuñjanaṃ aḍḍoti katvā dvinnaṃ janānaṃ aḍḍo vohārikānaṃ vinicchayakāraṇaṃ hoti, tasmā vuttaṃ ‘‘aḍḍoti vohārikavinicchayo vuccatī’’ti, muddhajatatiyakkharoyeva. Yanti aḍḍaṃ. Yatthāti yasmiṃ kismiṃci ṭhāne. Dvinnaṃ aḍḍakārakānaṃ vohāraṃ jānantīti vohārikā, akkhadassā, tesaṃ. Dvīsu janesūti aḍḍakārakesu janesu dvīsu. Yo kocīti aḍḍakārako vā añño vā yo koci.

Etthāti ‘‘ekassa ārocetī’’tiādivacane. Yattha katthacīti yaṃkiñci ṭhānaṃ āgatepīti sambandho. Athāti pacchā. ti bhikkhunī. Soti upāsako.

‘‘Kappiyakārakenā’’tipadaṃ ‘‘kathāpetī’’tipade kāritakammaṃ. Tatthāti kappiyakārakaitaresu. Vohārikehi kateti sambandho. Gatigatanti cirakālapattaṃ. Sutapubbanti pubbe sutaṃ. Athāti sutapubbattā eva. Teti vohārikā, dentīti sambandho.

Paṭhamanti samanubhāsanato pubbaṃ. Āpattīti āpajjanaṃ. Etassāti saṅghādisesassa. Ayaṃ hīti ayaṃ eva, vakkhamāno evāti attho. Etthāti padabhājane. Saha vatthujjhācārāti vatthujjhācārena saha, vākyameva, na samāso. Vatthujjhācārāti karaṇatthe nissakkavacanaṃ daṭṭhabbaṃ. Tena vuttaṃ ‘‘saha vatthujjhācārenā’’ti. Bhikkhuninti āpattimāpannaṃ bhikkhuniṃ. Saṅghatoti bhikkhunisaṅghamhā. Anīyasaddo hetukattābhidhāyakoti āha ‘‘nissāretīti nissāraṇīyo’’ti. Bhikkhunisaṅghato nissarati, nissāriyati vā anenāti nissāraṇīyoti karaṇatthopi yuttoyeva. Tatthāti padabhājane. Yanti saṅghādisesaṃ. Soti saṅghādiseso. Padabhājanassa attho kāraṇopacārena daṭṭhabbo. ti saccaṃ. Kenacīti puggalena, na nissārīyatīti sambandho. Tena dhammena karaṇabhūtena, hetubhūtena vā. Soti dhammo.

Aḍḍakārakamanussehi vuccamānāti yojanā. Sayanti sāmaṃ. Tatoti gamanato, paranti sambandho. Bhikkhuniyā vā kataṃ ārocetūti yojanā.

Dhammikanti dhammena sabhāvena yuttaṃ. Yathāti yenākārena. Tanti ākāraṃ. Tatthāti ‘‘anodissa ācikkhatī’’ti vacane.

Dhuttādayoti ādisaddena corādayo saṅgaṇhāti. ti ācikkhanā. Tanti ācikkhanaṃ. Tesanti gāmadārakādīnaṃ. Daṇḍanti dhanadaṇḍaṃ. Gīvā hotīti iṇaṃ hoti. Adhippāye satipīti yojanā. Tassāti anācāraṃ carantassa.

Kevalaṃ hīti kevalameva. Tanti rakkhaṃ. Kāraketi anācārassa kārake. Tesa+?Nti kārakānaṃ.

Tesanti harantānaṃ. ‘‘Anatthakāmatāyā’’ti iminā bhayādinā vutte natthi dosoti dasseti. ti laddhadosajotako. Attano vacanakaraṃ…pe… vattuṃ vaṭṭatīti attano vacanaṃ ādiyissatīti vutte vacanaṃ anādiyitvā daṇḍe gahitepi natthi doso daṇḍagahaṇassa paṭikkhittattā. Dāsadāsīvāpiādīnanti ādisaddena khettādayo saṅgayhanti.

Vuttanayenevāti atītaṃ ārabbha ācikkhane vuttanayena eva. ‘‘Āyatiṃ akaraṇatthāyā’’ti iminā anāgataṃ ārabbha odissa ācikkhanaṃ dasseti. ‘‘Kena evaṃ kata’’nti pucchāya atīte katapubbaṃ pucchati. Sāpīti pisaddo vuttasampiṇḍanattho. ti saccaṃ, yasmā vā.

Vohārikā daṇḍentīti sambandho. Daṇḍentīti vadhadaṇḍena ca dhanadaṇḍena ca āṇaṃ karonti.

Yo cāyanti yo ca ayaṃ. Bhikkhunīnaṃ yo ayaṃ nayo vutto, eseva nayo bhikkhūnampi nayoti yojanā. ‘‘Eseva nayo’’ti vuttavacanameva vitthārento āha ‘‘bhikkhunopi hī’’tiādi. ‘‘Tathā’’tiiminā ‘‘odissā’’tipadaṃ atidisati. Te cāti te ca vohārikā. ti saccaṃ, yasmā vāti. Paṭhamaṃ.

2. Dutiyasaṅghādisesasikkhāpadaṃ

682. Dutiye varitabbaṃ icchitabbanti varaṃ, tameva bhaṇḍanti varabhaṇḍanti dassento āha ‘‘mahagghabhaṇḍa’’nti. ‘‘Muttā’’tiādinā tassa sarūpaṃ dasseti.

683. Āpubbo lokasaddo abhimukhaṃ lokanattho hoti, upubbo uddhaṃ lokanattho, opubbo adho lokanattho, vipubbo ito cito ca vītiharaṇalokanattho, apapubbo āpucchanattho. Idha pana apapubbattā āpucchanatthoti āha ‘‘anāpucchitvā’’ti. Mallagaṇa bhaṭiputta gaṇādikantiādīsu mallagaṇo nāma nārāyanabhattiko gaṇo. Bhaṭiputtagaṇo nāma kumārabhattiko gaṇo. Ādisaddena aññampi gāmanigame anusāsituṃ samatthaṃ gaṇaṃ saṅgaṇhāti. Atha vā mallagaṇoti mallarājūnaṃ gaṇo. Te hi gaṇaṃ katvā kusinārāyaṃ rajjaṃ anusāsanti, te sandhāya vuttaṃ ‘‘mallagaṇo’’ti. Bhaṭiputtagaṇoti licchavigaṇo pariyāyantarena vutto. Licchavirājūnañhi pubbarājāno bhaṭināmakassa jaṭilassa puttā honti, tesaṃ vaṃse pavattā etarahi licchavirājānopi bhaṭiputtāti vuccanti. Jaṭilo pana bārāṇasirañño putte nadisotena vuyhamāne nadito uddharitvā attano assame puttaṃ katvā bharaṇattā posanattā bhaṭīti vuccati, tassa puttattā licchavigaṇo bhaṭiputtoti vuccati. Tepi gaṇaṃ katvā vesāliyaṃ rajjaṃ anusāsanti, taṃ sandhāya vuttaṃ ‘‘bhaṭiputtagaṇo’’ti. Dhammagaṇo nāma sāsanadhammabhattiko gaṇo. Gandhikaseṇīti gandhakārānaṃ samajātikānaṃ sippikānaṃ gaṇo. Dussikaseṇīti dussakārānaṃ samajātikānaṃ pesakārānaṃ gaṇo. Ādisaddena tacchakaseṇirajakaseṇiādayo saṅgayhanti. Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. ti saccaṃ. Te evāti gaṇādayo eva. Puna teti gaṇādayo. Idanti ‘‘gaṇaṃ vā’’tiādivacanaṃ. Etthāti rājādīsu. Saṅghāpucchanameva padhānakāraṇanti āha ‘‘bhikkhunisaṅgho āpucchitabbovā’’ti. Kappagatikanti kappaṃ gacchatīti kappagatā, sā eva kappagatikā, taṃ.

Kenaci karaṇīyena khaṇḍasīmaṃ agantvā kenaci karaṇīyena bhikkhunīsu pakkantāsūti yojanā. Nissitakaparisāyāti antevāsikaparisāya. Vuṭṭhāpentiyāti upasampādentiyāti. Dutiyaṃ.

3. Tatiyasaṅghādisesasikkhāpadaṃ

692. Tatiye dutiyena pādena atikkantamatteti sambandho. Parikkhepārahaṭṭhānaṃ nāma gharūpacārato paṭhamaleḍḍupāto. Saṅkhepato vuttamatthaṃ vitthārato dassento āha ‘‘api cetthā’’tiādi. Etthāti imasmiṃ sikkhāpade. Upacāre vāti aparikkhittassa gāmassa parikkhepārahaṭṭhāne vā. Tatoti gāmantarato, khaṇḍapākārena vā vatichiddena vā pavisitunti sambandho.

Sambaddhā vati etesanti sambaddhavatikā, dve gāmā. Vihāranti bhikkhunivihāraṃ. Tato pana gāmatoti tato itaragāmato pana, nikkhantāya bhikkhuniyā ṭhātabbanti sambandho. Ussāraṇā vāti manussānaṃ ussāraṇā vā.

Janāti gāmabhojakā janā. Ekaṃ gāmanti yaṃkiñci icchitaṃ ekaṃ gāmaṃ. Tatoti gāmato. ‘‘Kasmā’’ti imāya pucchāya ‘‘viharato ekaṃ gāmaṃ gantuṃ vaṭṭatī’’ti vacanassa kāraṇaṃ pucchati. ‘‘Vihārassa catugāmasādhāraṇattā’’tiiminā visajjanena taṃ pucchaṃ visajjeti.

Yatthāti yassaṃ nadiyaṃ. Uttarantiyā ekadvaṅgulamattampi antaravāsako temiyati, sā nadī nāmāti yojanā. Yathā nivasiyamānāya timaṇḍalapaṭicchādanaṃ hoti, evaṃ nivatthāyāti yojanā. Bhikkhuniyā uttarantiyā antaravāsakoti sambandho. Yattha katthacīti yasmiṃ kismiṃci ṭhāne. ‘‘Setunā gacchati, anāpattī’’tiiminā padasā uttarantiyā eva āpattīti dasseti. Uttaraṇakāleti nadito uttaraṇakāle. Ākāsagamananti iddhiyā gamanaṃ. Ādisaddena hatthipiṭṭhiādayo saṅgaṇhāti. Akkamantiyāti atikkamantiyā. Etthāti dvīsu tīsu bhikkhunīsu. Orimatīramevāti apāratīrameva. Tameva tīranti orimatīrameva. Paccuttaratīti paṭinivattitvā uttarati.

Kurumānā bhikkhunī karotīti yojanā. Assāti bhikkhuniyā ajānantiyā eva cāti sambandho, anādare cetaṃ sāmivacanaṃ. Atha panāti athasaddo yadipariyāyo, kiriyāpadena yojetabbo. Atha acchati, atha na otaratīti attho. Acchatīti vasati. ti saccaṃ. Idhāti ‘‘ekā vā rattiṃ vippavaseyyā’’tipade.

Evaṃ vuttalakkhaṇamevāti evaṃ abhidhammapariyāyena vuttalakkhaṇameva. Taṃ panetanti taṃ pana araññaṃ. Tenevāti āpannahetunā eva. Aṭṭhakathāyanti mahāaṭṭhakathāyaṃ. Bhikkhunīsu pavisantīsūti sambandho, niddhāraṇatthe cetaṃ bhummavacanaṃ. Etthāti dassanūpacārasavanūpacāresu. Yattha okāse ṭhitaṃ dutiyikā passati, so okāso dassanūpacāro nāmāti yojanā. Sāṇipākārantarikāpīti sāṇipākārena byavahikāpi. Yattha okāse ṭhitā…pe… saddaṃ suṇāti, so okāso savanūpacāro nāmāti yojanā. Maggamūḷhasaddenāti magge mūḷhānaṃ saddena. Dhammassavanārocanasaddenāti dhammassavanatthāya ārocanānaṃ saddena. Maggamūḷhasaddena saddāyantiyā saddaṃ suṇāti viya ca dhammassavanārocanasaddena saddāyantiyā saddaṃ suṇāti viya ca ‘‘ayye’’ti saddāyantiyā saddaṃ suṇātīti yojanā. Saddāyantiyāti saddaṃ karontiyā. Nāmadhātu hesā. Evarūpeti ‘‘maggamūḷhasaddena viyā’’tiādinā vutte evarūpe.

Titthāyatanaṃ saṅkantā vāti titthīnaṃ vāsaṭṭhānaṃ saṅkantā vā. Iminā ‘‘pakkhasaṅkantā’’ti ettha pakkhasaddassa paṭipakkhavācakattā tena sāsanapaṭipakkhā titthiyā eva gahetabbāti dasseti. Titthiyā hi sāsanassa paṭipakkhā hontīti. Tatiyaṃ.

4. Catutthasaṅghādisesasikkhāpadaṃ

694. Catutthe pādassa ṭhapanakaṃ pīṭhaṃ pādapīṭhaṃ. Pādassa ṭhapanakā kathalikā pādakathalikāti dassento āha ‘‘pādapīṭhaṃ nāmā’’tiādi. Anaññāyāti ettha yakāro tvāpaccayassa kāriyoti āha ‘‘ajānitvā’’ti. Netthāravatteti ukkhepanīyakammato nittharaṇakāraṇe vatte. ‘‘Vattamāna’’ntiiminā ‘‘vattanti’’nti ettha antapaccayaṃ nayena dassetīti. Catutthaṃ.

5. Pañcamasaṅghādisesasikkhāpadaṃ

701. Pañcame ‘‘ekato avassute’’ti ettha heṭṭhā vuttanayena ‘‘ekato’’ti sāmaññato vuttepi bhikkhuniyā eva gahetabbabhāvañca topaccayassa chaṭṭhutthe pavattabhāvañca avassubhapade bhāvatthañca dassetuṃ vuttaṃ ‘‘bhikkhuniyā avassutabhāvo daṭṭhabbo’’ti. Etanti ‘‘bhikkhuniyā avassutabhāvo’’ti vacanaṃ. Tanti avacanaṃ. Pāḷiyāti imāya sikkhāpadapāḷiyāti. Pañcamaṃ.

6. Chaṭṭhasaṅghādisesasikkhāpadaṃ

705. Chaṭṭhe yato tvanti ettha kāraṇatthe topaccayoti āha ‘‘yasmā’’ti. Kassā hontīti uyyojikāuyyojitāsu kassā bhikkhuniyā hontīti yojanā. Na detīti uyyojikā uyyojitāya na deti. Na paṭiggaṇhātīti uyyojitā uyyojikāya hatthato na paṭiggaṇhāti. Paṭiggaho tena na vijjatīti teneva kāraṇena uyyojikāya hatthato uyyojitāya paṭiggaho na vijjati. Āpajjati garukaṃ, na lahukanti evaṃ santepi uyyojikā garukameva saṅghādisesāpattiṃ āpajjati, na lahukaṃ. Tañcāti taṃ āpajjanañca. Paribhogapaccayāti uyyojikāya paribhogasaṅkhātā kāraṇāti ayaṃ gāthāyattho.

Itarissā panāti uyyojitāya pana bhikkhuniyā. Paṭhamasikkhāpadeti pañcamasikkhāpade. Pañcamasikkhāpadañhi iminā sikkhāpadena yugaḷabhāvena sadisattā imaṃ upādāya paṭhamanti vuttanti. Chaṭṭhaṃ.

7. Sattamasaṅghādisesasikkhāpadaṃ

709. Sattame yāvatatiyakapadatthoti ‘‘yāvatatiyaka’’nti uccāritassa padassa attho veditabboti sambandhoti. Sattamaṃ.

8. Aṭṭhamasaṅghādisesasikkhāpadaṃ

715. Aṭṭhame kismiṃcideva adhikaraṇeti niddhāraṇīyassa niddhāraṇasamudāyena avinābhāvato āha ‘‘catunna’’nti. Kasmā pana niddhāraṇasamudāyaniddhāraṇīyabhāvena vuttaṃ, nanu padabhājane cattāripi adhikaraṇāni vuttānīti āha ‘‘padabhājane panā’’tiādīti. Aṭṭhamaṃ.

9. Navamasaṅghādisesasikkhāpadaṃ

723. Navame saṃsaṭṭhasaddo missapariyāyoti āha ‘‘missībhūtā’’ti. ‘‘Ananulomenā’’tiiminā ‘‘ananulomikenā’’ti ettha ikasaddo svatthoti dasseti. Koṭṭanañca pacanañca gandhapisanañca mālāganthanañca. Ādisaddena aññepi ananulomike kāyike saṅgaṇhāti. Sāsanāharaṇañca paṭisāsanaharaṇañca sañcarittañca. Ādisaddena aññepi ananulomike vācasike saṅgaṇhāti. Etāsanti bhikkhunīnaṃ. Silokoti yasoti. Navamaṃ.

10. Dasamasaṅghādisesasikkhāpadaṃ

727. Dasame evācārāti ettha niggahitalopavasena sandhīti āha ‘‘evaṃācārā’’ti. ‘‘Yādiso’’tiādinā evaṃsaddassa nidassanādīsu (abhidhānappadīpikāyaṃ 1186 gāthāyaṃ) ekādasasu atthesu upamatthaṃ dasseti. Sabbatthāti ‘‘evaṃsaddā evaṃsilokā’’ti sabbesu padesu. Uññāyāti ettha okāraviparīto ukāroti āha ‘‘avaññāyā’’ti. ‘‘Nīcaṃ katvā jānanāyā’’ti iminā avasaddo nīcattho, ñādhātu avabodhanatthoti dasseti. ‘‘Paribhavaññāyā’’ti vattabbe uttarapadalopavasena ‘‘paribhavenā’’ti vuttanti āha ‘‘paribhavitvā jānanenā’’ti. Akkhantiyāti ettha sahanakhantiyevādhippetā, neva anulomakhanti, na diṭṭhinijjhānakkhantīti dassento āha ‘‘asahanatāyā’’ti. Vebhassiyāti ettha visesena bhāseti obhāsetīti vibhāso ānubhāvo, vibhāso imassa saṅghassa atthīti vibhasso saṅgho, bahvatthe ca atisayatthe ca sapaccayo hoti. Kasmā? Mantupaccayatthattā ‘‘lomaso’’tiādīsu (jā. 1.14.57) viya, bahuānubhāvo atisayaānubhāvo saṅghoti vuttaṃ hoti, saṃyogaparattā ākārassa rasso. Vibhassassa bhāvo vebhassiyaṃ, bahuānubhāvo atisayaānubhāvoyeva. Iti imamatthaṃ dassento āha ‘‘balavabhassabhāvenā’’ti. Tattha balavaiti padena mantuatthe pavattassa sappaccayassa bahvatthañca atisayatthañca dasseti, bhāvaiti padena ṇiyapaccayassa bhāvatthaṃ, enaiti padena nissakkavacanassa karaṇatthe pavattabhāvaṃ dasseti. Tamevatthamāvikaronto āha ‘‘attano balavappakāsanenā’’ti. Tattha attanoti attasaṅkhātassa saṅghassa. Balavappakāsanenāti bahuānubhāvappakāsanena, atisayaānubhāvappakāsanena vā. Balavappakāsanaṃ nāma atthato paresaṃ samutrāsanamevāti āha ‘‘samutrāsanenāti attho’’ti. Dubbalabhāvenāti ettha bhāvaitipadena ṇyapaccayassa bhāvatthaṃ, enaitipadena nissakkavacanassa karaṇatthaṃ dassetīti daṭṭhabbaṃ. Sabbatthāti ‘‘uññāyā’’tiādīsu sabbesu padesu. Casaddo luttaniddiṭṭhoti āha ‘‘evaṃ samuccayattho daṭṭhabbo’’ti. Viviccathāti ettha vītyūpasaggo vināsaddattho, vicadhātu sattatthoti āha ‘‘vinā hothā’’ti. Dasamaṃ.

Anantarā pakkhipitvāti sambandho. Mahāvibhaṅgato āharitāni imāni tīṇi sikkhāpadānīti yojanā. Nava paṭhamāpattikā veditabbāti sambandho. Sabbepi dhammāti yojanā. Etthāti ‘‘uddiṭṭhā kho’’tiādipāṭhe. Taṃ panāti pakkhamānattaṃ panāti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhunivibhaṅge

Sattarasakavaṇṇanāya yojanā samattā.

3. Nissaggiyakaṇḍaṃ

1. Paṭhamanissaggiyapācittiyasikkhāpada-atthayojanā

Tiṃsa nissaggiyā ye dhammā bhikkhunīnaṃ bhagavatā pakāsitā, tesaṃ dhammānaṃ dāni imasmiṃ kāle ayaṃ saṃvaṇṇanākkamo bhavatīti yojanā.

733. Paṭhame āmattikāpaṇanti ettha āmattasaddo bhājanapariyāyoti āha ‘‘bhājanānī’’ti. Bhājanāni hi amanti paribhuñjitabbabhāvaṃ gacchantīti ‘‘amattānī’’ti vuccanti. Amattāni vikkiṇantīti ‘‘āmattikā’’ti vacanatthaṃ dassento āha ‘‘tānī’’tiādi. Tesanti āmattikānaṃ. Taṃ vāti āmattikāpaṇaṃ vā.

734. ‘‘Sannidhi’’nti iminā saṃnipubbo cisaddo ucinanatthoti dasseti. Hisaddo visesajotako. Tatthāti mahāvibhaṅge. Idhāti bhikkhunivibhaṅge.

Idampīti idaṃ sikkhāpadampi. Pisaddo mahāvibhaṅgasikkhāpadaṃ apekkhatīti. Paṭhamaṃ.

2. Dutiyanissaggiyapācittiyasikkhāpadaṃ

738. Dutiye ahatacoḷānampi sedamalādikilinne virūpattā ‘‘jiṇṇacoḷā’’ti vuttaṃ. ‘‘Api ayyāhī’’tiiminā ‘‘apa ayyāhī’’tipadavibhāgaṃ nivatteti.

740. Sabbampi etaṃ cīvaranti yojanā. Evaṃ paṭiladdhanti evaṃ nissajjitvā laddhaṃ. Yathādāneyevāti yathā dāyakehi dinnaṃ, tasmiṃ dāneyeva upanetabbaṃ, akālacīvareyeva pakkhipitabbanti atthoti. Dutiyaṃ.

3. Tatiyanissaggiyapācittiyasikkhāpadaṃ

743. Tatiye handasaddo vavassaggatthe nipātoti āha ‘‘handāti gaṇhā’’ti. Bahūni nissaggiyānīti sambandho. Saṃharitvāti visuṃ visuṃ saṅgharitvāti. Tatiyaṃ.

4. Catutthanissaggiyapācittiyasikkhāpadaṃ

748. Catutthe kiṇāti anenāti kayanti vacanatthena mūlaṃ kayaṃ nāmāti āha ‘‘mūlenā’’ti. ti thullanandā, āha kirāti sambandho. Ñādhātuyā avabodhanatthato aññampi ñādhātuyā yācanatthaṃ dassento āha ‘‘yācitvā vā’’ti.

752. Yanti sabbitelādi. Taññevāti sabbitelādimeva. Yamakanti sabbiṃ saha telena yugaḷaṃ katvā. Vejjenāti bhisakkena. So hi āyubbedasaṅkhātaṃ vijjaṃ jānātīti vejjoti ca rogañca tassa nidānañca bhesajjañca vidati jānātītipi vejjoti ca vuccati. Tatoti vejjena vuttakāraṇā. Kahāpaṇassāti kahāpaṇena, ābhatanti sambandhoti. Catutthaṃ.

5. Pañcamanissaggiyapācittiyasikkhāpadaṃ

753. Pañcame ti sikkhamānā. Ayanti sikkhamānā. Addhāti ekaṃsena. ‘‘Cetāpetvā’’ti ettha citisaddo jānanatthoti āha ‘‘jānāpetvā’’ti. Pañcamaṃ.

6. Chaṭṭhanissaggiyapācittiyasikkhāpadaṃ

758. Chaṭṭhe chandaṃ uppādetvā gahitaṃ chandakanti vacanatthaṃ dassento āha ‘‘chandaka’’ntiādi. Dhammakiccanti puññakaraṇīyaṃ. Dhammasaddo hettha puññavācako. Yanti vatthuṃ. Paresanti attanā aññesaṃ. ‘‘Eta’’nti ‘‘chandaka’’nti etaṃ nāmaṃ. ‘‘Aññassatthāya dinnenā’’tiiminā aññassa attho aññadattho, dakāro padasandhikaro, tadatthāya dinno aññadatthikoti vacanatthaṃ dasseti. ‘‘Aññaṃ uddisitvā dinnenā’’tiiminā aññaṃ uddisitvā dinnaṃ aññuddisikanti vacanatthaṃ dasseti. ‘‘Saṅghassa pariccattenā’’ti iminā saṅghassa pariccatto saṅghikoti vacanatthaṃ dasseti.

762. Yadatthāyāti yesaṃ cīvarādīnaṃ atthāya. Yasaddena samāsabhāvato pubbe niggahitāgamo hoti. Tanti cīvarādikaṃ. Tumhehīti dāyake sandhāya vuttaṃ. Upaddavesūti dubbhikkhādiupasaggesu. Yaṃ vā taṃ vāti cīvaraṃ vā aññe vā piṇḍapātādiketi yaṃ vā taṃ vāti. Chaṭṭhaṃ.

7. Sattamanissaggiyapācittiyasikkhāpadaṃ

764. Sattame saññācikenāti ettha saṃsaddassa sayamatthe pavattibhāvaṃ dassetuṃ vuttaṃ ‘‘sayaṃ yācitakenā’’ti. Etadevāti ‘‘saññācikenā’’ti padameva. Etthāti imasmiṃ sikkhāpadeti. Sattamaṃ.

8. Aṭṭhamanissaggiyapācittiyasikkhāpadaṃ

769. Aṭṭhame gaṇassāti bhikkhunigaṇassa. Iminā ‘‘mahājanikenā’’ti ettha bhikkhunigaṇova mahājanoti adhippetoti dīpetīti. Aṭṭhamaṃ.

9. Navamanissaggiyapācittiyasikkhāpadaṃ

774. Navame itoti imasmā aṭṭhamasikkhāpadato. Adhikataranti atirekataranti. Navamaṃ.

10. Dasamanissaggiyapācittiyasikkhāpadaṃ

778. Dasame ‘‘vinassatī’’tiiminā ‘‘undriyatī’’ti ettha udidhātuyā nassanatthaṃ dasseti dhātūnamanekatthattā. Paripatatīti parigalitvā patati. Iminā nassanākāraṃ dasseti. Ettakamevāti etaṃ parimāṇaṃ dvipadamevāti. Dasamaṃ.

11. Ekādasamanissaggiyapācittiyasikkhāpadaṃ

784. Ekādasame garupāvuraṇaṃ nāma sītakāle pāvuraṇavatthanti dassento āha ‘‘sītakāle pāvuraṇa’’nti. Sītakāle hi manussā thūlapāvuraṇaṃ pārupanti. ‘‘Catukkaṃsaparama’’nti ettha kaṃsasaddo bhuñjanapatte ca suvaṇṇādilohavisese ca catukahāpaṇe cāti tīsu atthesu dissati, idha pana catukahāpaṇe vattatīti dassento āha ‘‘kaṃso nāma catukkahāpaṇiko hotī’’ti. Catukkaṃsasaṅkhātaṃ paramaṃ imassāti catukkaṃsaparamaṃ, soḷasakahāpaṇagghanakaṃ pāvuraṇanti atthoti. Ekādasamaṃ.

12. Dvādasamanissaggiyapācittiyasikkhāpadaṃ

789. Dvādasame lahupāvuraṇaṃ nāma uṇhakāle pāvuraṇavatthanti dassento āha ‘‘uṇhakāle pāvuraṇa’’nti. Uṇhakāle hi manussā sukhumapāvuraṇaṃ pārupantīti. Dvādasamaṃ.

Nissaggiyānaṃ tiṃsabhāvaṃ dassento āha ‘‘mahāvibhaṅge’’tiādi. Cīvaravaggato apanetvāti sambandho. Aññadatthikānīti aññadatthikapadena vuttāni sikkhāpadāni. Itīti evaṃ. Ekatopaññattānīti ekasseva paññattāni, ubhatopaññattānīti ubhayesaṃ paññattāni. Etthāti ‘‘uddiṭṭhā kho’’tiādivacaneti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhunivibhaṅge

Tiṃsakavaṇṇanāya yojanā samattā.

4. Pācittiyakaṇḍaṃ

1. Lasuṇavaggo

1. Paṭhamasikkhāpada-atthayojanā

Tiṃsakānantaraṃ tiṃsakānaṃ anantare kāle chasaṭṭhisatasaṅgahā chauttarasaṭṭhiadhikasatehi sikkhāpadehi saṅgahitā ye dhammā saṅgītikārehi saṅgītā, dāni imasmiṃ kāle tesampi dhammānaṃ ayaṃ vaṇṇanā hotīti yojanā.

793. Tatthāti tesu chasaṭṭhisatasaṅgahesu sikkhāpadesu, paṭhamasikkhāpadeti sambandho. ‘‘Dve tayo’’ti ettha vāsaddo luttaniddiṭṭhoti āha ‘‘dve vā tayo vā’’ti. Phoṭalaketi kande, miñje vā. Etanti ‘‘gaṇḍike’’ti etaṃ nāmaṃ. ‘‘Pamāṇa’’ntiiminā mattasaddo pamāṇatthova, na appattho, nāpi avadhāraṇatthoti dasseti. Lasuṇanti setavaṇṇamūlaṃ mahākandaṃ. Mahākando hi byañjanasampākādīsu āmagandhānaṃ abhibhavanattā lasīyati kantīyatīti lasuṇanti vuccati.

Suvaṇṇahaṃsayoninti suvaṇṇamayena pattena yuttaṃ haṃsayoniṃ. Jātissaroti jātiṃ bhavaṃ sarati jānātīti jātissaro. Athāti jātissarassa nipphannattā. Nipphannattho hi athasaddo. Pubbasinehenāti pubbe manussabhave bhāvitena sinehena. Tāsanti pajāpatiyā ca tissannaṃ dhītarānañca. Taṃ panāti pattaṃ pana.

795. Magadhesūti magadharaṭṭhe ṭhitesu janapadesu. ti saccaṃ, yasmā vā. Idhāti ‘‘lasuṇaṃ khādeyyā’’tipade. Tampīti māgadhakampi. Gaṇḍikalasuṇamevāti gaṇḍo phoṭo etassatthīti gaṇḍikaṃ. Gaṇḍasaddo hi phoṭapariyāyo, bahutthe ikapaccayo. Bahugaṇḍikalasuṇanti hi vuttaṃ hoti. Gaṇḍasaddo hi phoṭe ca kapole cāti dvīsu atthesu vattati, idha pana phoṭe vattatīti daṭṭhabbaṃ. Potthakesu pana oṭṭhajena catutthakkharena pāṭho atthi, so vīmaṃsitvā gahetabbo. Bahūsu hi pubbapotthakesu kaṇṭhajo tatiyakkharo ca oṭṭhajo catutthakkharo cāti dve akkharā aññamaññaṃ parivattitvā tiṭṭhanti. Na ekadvitimiñjakanti ekamiñjo palaṇḍuko na hoti, dvimiñjo bhañjanako na hoti, timiñjo haritako na hotīti attho. Kurundiyaṃ pana vuttanti sambandho. Saṅkhāditvāti dantehi cuṇṇavicuṇṇaṃ katvā.

797. Palaṇḍukoti sukandako eko lasuṇaviseso. Bhañjanakādīni lokasaṅketopadesato daṭṭhabbāni. ti saccaṃ. Tassāti cāpalasuṇassa. Sabhāvenevāti sūpasampākādiṃ vinā attano sabhāvato eva. Tanti māgadhakaṃ, pakkhipitunti sambandho. ti saccaṃ. Yattha katthacīti yesu kesucīti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

799. Dutiye saṃdassanaṃ bādhati nisedheti asmiṃ ṭhāneti sambādhanti vacanatthena paṭicchannokāso sambādho nāmāti dassento āha ‘‘paṭicchannokāse’’ti. Ubho upakacchakāti dve bāhumūlā. Te hi upari yaṃkiñci vatthuṃ kacati bandhati etthāti upakacchakāti vuccanti. Muttakaraṇanti passāvamaggo. So hi muttaṃ karoti anenāti muttakaraṇanti vuccati. Lomo kattīyati chindīyati imāyāti kattari, tāya vā, suṭṭhu daḷhaṃ lomaṃ ḍaṃsatīti saṇḍāso, soyeva saṇḍāsako, tena vā, khurati lomaṃ chindatīti khuro, tena vā saṃharāpentiyāti sambandho. Saṃharāpentiyāti apanentiyāti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

803. Tatiye muttakaraṇatalaghātaneti muttakaraṇassa talaṃ hananaṃ paharaṇaṃ muttakaraṇatalaghātanaṃ, tasmiṃ muttakaraṇatalaghātane nimittabhūte. Tāva mahantanti ativiya mahantaṃ. Kesarenāpīti kiñjakkhenāpi. So hi ke jale sarati pavattatīti kesaroti vuccati.

805. Gaṇḍaṃ vāti pīḷakaṃ vā. Vaṇaṃ vāti aruṃ vāti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

806. Catutthe rañño orodhā rājorodhā, purāṇe rājorodhā purāṇarājorodhāti vacanatthaṃ dassento āha ‘‘purāṇe’’tiādi. ‘‘Gihibhāve’’ti iminā purāṇeti ettha ṇapaccayassa sarūpaṃ dasseti. Cirāciranti nipātapaṭirūpakaṃ. Tena vuttaṃ ‘‘cirena cirenā’’ti. ‘‘Sakkothā’’ti iminā kathaṃ tumhe rāgacittaṃ paṭihanitvā attānaṃ dhāretha dhāretuṃ sakkothāti atthaṃ dasseti. Anārocitepīti bhūtato anārocitepi.

807. Jatunāti lākhāya. Paṭṭhadaṇḍaketi paṭubhāvena ṭhāti pavattatīti paṭṭho, soyeva daṇḍo paṭṭhadaṇḍo, tassa pavesanaṃ paṭṭhadaṇḍakaṃ, tasmiṃ nimittabhūte. Etanti ‘‘jatumaṭṭhake’’ti etaṃ vacananti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

810. Pañcame ‘‘atigambhīra’’ntipadaṃ kiriyāvisesananti āha ‘‘atianto pavesetvā’’ti. ‘‘Udakena dhovanaṃ kurumānā’’ti iminā ‘‘udakasuddhika’’ntipadassa udakena suddhiyā karaṇanti atthaṃ dasseti.

812. Dvaṅgulapabbaparamanti ettha dve aṅgulāni ca dve pabbāni ca dvaṅgulapabbaṃ, uttarapade pubbapadalopo. Dvaṅgulapabbaṃ paramaṃ pamāṇaṃ etassa udakasuddhikassāti dvaṅgulapabbaparamaṃ. Vitthārato dvaṅgulaparamaṃ, gambhīrato dvipabbaparamanti vuttaṃ hoti. Tenāha ‘‘vitthārato’’tiādi. Aṅgulaṃ pavesentiyāti sambandho. ti saccaṃ. ‘‘Catunnaṃ vā’’ti idaṃ ukkaṭṭhavasena vuttaṃ, tiṇṇampi pabbaṃ na vaṭṭati, catunnaṃ pana pagevāti atthoti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

815. Chaṭṭhe bhattassa vissajjanaṃ bhattavissaggoti vutte bhattakiccanti dassento āha ‘‘bhattakicca’’nti. Pānīyasaddena pānīyathālakaṃ gahetabbaṃ, vidhūpanasaddena bījanī gahetabbā, upasaddo samīpatthoti sabbaṃ dassento āha ‘‘ekena hatthenā’’tiādi. ‘‘Accāvadatī’’tipadassa atikkamitvā vadanākāraṃ dasseti ‘‘pubbepī’’tiādinā.

817. ‘‘Suddhaudakaṃ vā hotū’’tiādinā ‘‘pānīyenā’’ti vacanaṃ upalakkhaṇaṃ nāmāti dasseti. Dadhimatthūti dadhimaṇḍaṃ dadhino sāro, dadhimhi pasannodakanti vuttaṃ hoti. Rasoti maccharaso maṃsaraso. ‘‘Antamaso cīvarakaṇṇopī’’ti iminā ‘‘vidhūpanenā’’ti vacanaṃ nidassanaṃ nāmāti dasseti.

819. Detīti sayaṃ deti. Dāpetīti aññena dāpeti. Ubhayampīti pānīyavidhūpanadvayampīti. Chaṭṭhaṃ.

7. Sattamasikkhāpadaṃ

822. Sattame ‘‘payogadukkaṭaṃ nāmā’’ti iminā heṭṭhā vuttesu aṭṭhasu dukkaṭesu pubbapayogadukkaṭaṃ dasseti. Na kevalaṃ pubbapayogadukkaṭaṃ ettakameva, atha kho aññampi bahu hotīti dassento āha ‘‘tasmā’’tiādi. Saṅghaṭṭanesupīti viloḷanesupi. Dantehi saṅkhādatīti dantehi cuṇṇavicuṇṇaṃ karoti. Etthāti imasmiṃ sikkhāpade, aññāya bhikkhuniyā kārāpetvāti sambandho. ‘‘Aññāyā’’tipadaṃ ‘‘viññāpetvā’’ti pade kāritakammaṃ. Mātarampīti ettha pisaddo aññaṃ viññāpetvā bhuñjantiyā pagevāti dasseti. Tāya vāti viññāpitabhikkhuniyā vā. Tanti āmakadhaññaṃ. Tanti mahāpaccariyaṃ vuttavacanaṃ. Pubbāparaviruddhanti pubbāparato viruddhaṃ. ‘‘Aññāya…pe… dukkaṭamevā’’ti pubbavacane dukkaṭameva vuttaṃ, puna ‘‘aññāya…pe… dukkaṭa’’nti ca pacchimavacane pācittiyañca dukkaṭañca vuttaṃ, tasmā pubbāparaviruddhanti vuttaṃ hoti. ti saccaṃ, yasmā vā.

823. Labbhamānaṃ āmakadhaññanti sambandho. Aññaṃ vā yaṃkiñcīti muggamāsādīhi vā lābukumbhaṇḍādīhi vā aññaṃ yaṃkiñci tilādiṃ vāti. Sattamaṃ.

8. Aṭṭhamasikkhāpadaṃ

824. Aṭṭhame nibbiṭṭharājabhaṭoti ettha uttarapadassa chaṭṭhīsamāsañca pubbapadena bāhiratthasamāsañca dassento āha ‘‘nibbiṭṭho’’tiādi. Tattha ‘‘rañño bhatī’’ti iminā rañño bhaṭo rājabhaṭoti chaṭṭhīsamāsaṃ dasseti, ‘‘etenā’’ti iminā bāhiratthasamāsaṃ. Nibbiṭṭhoti niviṭṭho patiṭṭhāpitoti attho. Keṇīti rañño dātabbassa āyassetamadhivacanaṃ. Etenāti brāhmaṇena. Tatoti ṭhānantarato. Bhaṭasaṅkhātāya keṇiyā pathattā kāraṇattā ṭhānantaraṃ bhaṭapathanti āha ‘‘taṃyeva ṭhānantara’’nti.

826. Cattāripi vatthūnīti uccārādīni. Pāṭekkanti paṭivisuṃ ekekameva. Uccāraṃ vātiādīsu vāsaddena dantakaṭṭhādayopi gahetabbāti āha ‘‘dantakaṭṭha…pe… pācittiyamevā’’ti. Sabbatthāti sabbesu uccārādīsūti. Aṭṭhamaṃ.

9. Navamasikkhāpadaṃ

830. Navame ropimaharitaṭṭhāneti ropimaṭṭhāne ca haritaṭṭhāne ca. Ropiyati asminti ropiyaṃ, taṃyeva ropimaṃ yakārassa makāraṃ katvā. Etānīti uccārādīni. Sabbesanti bhikkhubhikkhunīnaṃ. Yattha panāti yasmiṃ khetteti. Navamaṃ.

10. Dasamasikkhāpadaṃ

835. Dasame soṇḍā vāti surāsoṇḍā vā. Moroti mayūro. Suvoti suko. Makkaṭoti vānaro. Ādisaddena sappādayo saṅgaṇhāti, makkaṭādayopi naccantūti sambandho. Asaṃyatabhikkhūnanti vācasikakamme asaṃyatānaṃ bhikkhūnaṃ, dhammabhāṇakagītaṃ vā hotūti yojanā. Tantiyā guṇena baddhā tantibaddhā. ‘‘Bhi’’ntisaṅkhāto rāsaddo etissāti bheri. Kuṭena katā bheri kuṭabheri, tāya vāditaṃ kuṭabherivāditaṃ, taṃ vā. Udakabherīti udakena pakkhittā bheri, tāya vāditampi hotūti sambandho.

836. Tesaṃyevāti yesaṃ naccaṃ passati, tesaṃyeva. Yadi pana naccagītavādite visuṃ visuṃ passati suṇāti, pāṭekkā āpattiyoti dassento āha ‘‘sace panā’’tiādi. Aññatoti aññato desato, passatīti sambandho. ‘‘Oloketvā’’ti pade apekkhite upayogatthe topaccayo hoti. Aññaṃ oloketvāti hi attho. Aññato vādente passatīti yojanā. Bhikkhunī na labhatīti sambandho. Aññe vattumpīti sambandho. Upahāranti pūjaṃ. Upaṭṭhānanti pāricariyaṃ. Sabbatthāti sabbesu sayaṃ naccādīsu.

837. Antarārāme vāti ārāmassa antare vā. Bahiārāme vāti ārāmassa bahi vā. Aññena vāti salākabhattādīhi aññena vā. Tādisenāti yādiso corādiupaddavo, tādisenāti. Dasamaṃ.

Lasuṇavaggo paṭhamo.

2. Andhakāravaggo

1. Paṭhamasikkhāpada-atthayojanā

839. Andhakāravaggassa paṭhame appadīpeti upalakkhaṇavasena vuttattā aññepi ālokā gahetabbāti dassento āha ‘‘padīpacandasūriyaaggīsū’’tiādi. Assāti ‘‘appadīpe’’tipadassa.

841. Narahoassādāpekkhā hutvā ca rassādato aññavihitāva hutvā cāti yojanā. Iminā ‘‘santiṭṭhati vā sallapati vā’’ti pade kiriyāvisesanabhāvaṃ dasseti. Dānena vā nimittabhūtena, pūjāya vā nimittabhūtāya mantetīti yojanāti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

842. Dutiye idameva padaṃ nānanti sambandhoti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

846. Tatiye ‘‘idamevā’’ti padaṃ anuvattetabbaṃ. Tādisamevāti paṭhamasadisamevāti atthoti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

850. Catutthe kaṇṇassa samīpaṃ nikaṇṇaṃ, tameva nikaṇṇikanti vutte kaṇṇamūlanti āha ‘‘kaṇṇamūlaṃ vuccatī’’ti. ‘‘Kaṇṇamūle’’ti iminā ‘‘nikaṇṇika’’nti ettha bhummatthe upayogavacananti dasseti. Āharaṇatthāyāti āharāpanatthāyāti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

854. Pañcame tesanti gharasāmikānaṃ. Gharampīti na kevalaṃ āsanameva, gharampi sodhemāti attho. Tatoti parivitakkanato, paranti sambandho.

858. Corā vā uṭṭhitā hontīti yojanāti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

860. Chaṭṭhe abhinisīdeyyāti ettha abhisaddo upasaggamattovāti dassento āha ‘‘nisīdeyyā’’ti. Eseva nayo abhinipajjeyyāti etthāpi. Dve āpattiyoti sambandhoti. Chaṭṭhaṃ.

7. Sattamasikkhāpadaṃ

864. Sattame sabbanti sakalaṃ vattabbavacananti. Sattamaṃ.

8. Aṭṭhamasikkhāpadaṃ

869. Aṭṭhame anuttānavacanaṃ natthīti. Aṭṭhamaṃ.

9. Navamasikkhāpadaṃ

875. Navame abhisapeyyāti ettha sapadhātussa akkosanatthaṃ antokatvā karadhātuyā atthaṃ dassento āha ‘‘sapathaṃ kareyyā’’ti. Niraye nibbattāmhīti ahaṃ niraye nibbattā amhīti yojanā. Niraye nibbattatūti esā bhikkhunī niraye nibbattatūti yojanā. Īdisā hotūti mama sadisā hotūti attho. Kāṇāti ekakkhikāṇā, dvakkhikāṇā vā. Kuṇīti hatthapādādivaṅkā.

878. Edisāti virūpādijātikā. Viramassūti viramāhi. Addhāti dhuvanti. Navamaṃ.

10. Dasamasikkhāpadaṃ

879. Dasame anuttānaṭṭhānaṃ natthīti. Dasamaṃ.

Andhakāravaggo dutiyo.

3. Naggavaggo

1. Paṭhamasikkhāpada-atthayojanā

883. Naggavaggassa paṭhame brahmacariyena ciṇṇenāti ciṇṇena brahmacariyena kiṃ nu kho nāmāti attho. ‘‘Brahmacariyassa caraṇenā’’ti iminā ciṇṇasaddassa caraṇaṃ ciṇṇanti vacanatthaṃ dasseti. ‘‘Na aññaṃ cīvara’’nti iminā evatthaṃ dasseti, aññatthāpohanaṃ vāti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

887. Dutiye anuttānaṭṭhānaṃ natthīti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

893. Tatiye anantarāyikinīti ettha natthi antarāyo etissāti anantarāyā, sā eva anantarāyikinīti vacanatthaṃ dassento āha ‘‘anantarāyā’’ti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

898. Catutthe pañcāhanti samāhāradigu, ṇikapaccayo svattho. Saṅghāṭicārotiettha kenaṭṭhena saṅghāṭi nāma, cārasaddo kimatthoti āha ‘‘paribhogavasena vā’’tiādi. Tattha saṅghaṭitaṭṭhenāti saṃharitaṭṭhena. Iminā ‘‘kenaṭṭhena saṅghāṭi nāmā’’ti pucchaṃ visajjeti. ‘‘Parivattana’’nti iminā ‘‘cārasaddo kimattho’’ti codanaṃ pariharati. Pañcasūti ticīvaraṃ udakasāṭikā saṃkaccikāti pañcasūti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

903. Pañcame ‘‘cīvarasaṅkamanīya’’ntiettha saṅkametabbaṃ paṭidātabbanti saṅkamanīyanti kamudhātussa paṭidānatthañca anīyasaddassa kammatthañca, ‘cīvarañca taṃ saṅkamanīyañce’ti cīvarasaṅkamanīyanti visesanaparapadabhāvañca dassento āha ‘‘saṅkametabbaṃ cīvara’’nti. Tattha ‘‘saṅkametabbaṃ cīvara’’nti iminā kammatthañca visesanaparapadabhāvañca dasseti. ‘‘Paṭidātabbacīvara’’nti iminā kamudhātuyā atthaṃ dasseti adhippāyavasenāti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

909. Chaṭṭhe ‘‘aññaṃ parikkhāra’’ntiettha parikkhārassa sarūpaṃ dassento āha ‘‘yaṃkiñcī’’tiādi. Yaṃkiñci aññataranti sambandho. Kittakaṃagghanakanti kiṃ pamāṇena agghena arahaṃ cīvaraṃ. Dātukāmatthāti tumhe dātukāmā bhavathāti attho. Katipāhenāti katipayāni ahāni katipāhaṃ, yakāralopo. Katipayasaddohi dvitivācako rūḷhīsaddo, tena katipāhena. Samagghanti appagghaṃ. Saṃsaddo hi appatthavācakoti. Chaṭṭhaṃ.

7. Sattamasikkhāpadaṃ

911. Sattame ‘‘vipakkamiṃsū’’ti ettha vividhaṃ ṭhānaṃ pakkamiṃsūti dassento āha ‘‘tattha tattha agamaṃsū’’ti. Amhākampi āgamananti sambandho.

915. Katipāhena uppajjissatīti katipāhena cīvaraṃ uppajjissati. Tatoti tasmiṃ cīvaruppajjanakāleti. Sattamaṃ.

8. Aṭṭhamasikkhāpadaṃ

916. Aṭṭhame ye nāṭakaṃ nāṭenti, te naṭā nāmāti yojanā. Iminā naṭakaṃ nāṭentīti naṭāti vacanatthaṃ dasseti. Ye naccanti, te nāṭakā nāmāti yojanā. Iminā sayaṃ naṭantīti nāṭakāti vacanatthaṃ dīpeti. Vaṃsavarattādīsūti ettha vaṃso nāma veṇu. Varattā nāma naddhikā. Ādisaddena rajjuādayo saṅgaṇhāti. Ye laṅghanakammaṃ karonti, te laṅghakā nāmāti yojanā. Māyākārāti ettha māyā nāma mayanāmakena asurena sure calayituṃ katattā mayassa esāti māyā, taṃ karotīti māyākāro, mayanāmako asuroyeva. Aññe pana rūḷhīvasena ‘‘māyākārā’’ti vuccanti. Sokena jhāyanaṃ ḍayhanaṃ sokajjhāyaṃ, surānaṃ sokajjhāyaṃ karotīti sokajjhāyiko, mayanāmako asuroyeva. Aññe pana rūḷhīvasena ‘‘sokajjhāyikā’’ti vuccanti. Iti imamatthaṃ dassetuṃ vuttaṃ ‘‘sokajjhāyikā nāma māyākārā’’ti. Kumbhathuṇikā nāmāti ettha vissaṭṭhattā thavīyatīti thuṇo, saddo. Kumbhassa thuṇo kumbhathuṇo. Tena kīḷantīti kumbhathuṇikā, iti imamatthaṃ dasseti ‘‘ghaṭakena kīḷanakā’’ti iminā. Bimbisakanti caturassaambaṇatāḷanaṃ, taṃ vādentīti bimbisakavādakāti. Aṭṭhamaṃ.

9. Navamasikkhāpadaṃ

921. Navame tesanti ye ‘‘na mayaṃ ayye sakkomā’’ti vadanti, tesaṃ. Dassatīti acchādessatīti. Navamaṃ.

10. Dasamasikkhāpadaṃ

927. Dasame yassāti kathinassa. Ubbhāramūlakoti uddhāramūlako. Saddhāparipālanatthanti kathinuddhāraṃ yācantassa saddhāya paripālanatthanti. Dasamaṃ.

Naggavaggo tatiyo.

4. Tuvaṭṭavaggo

1. Paṭhamasikkhāpada-atthayojanā

933. Tuvaṭṭavaggassa paṭhame ‘‘tuvaṭṭa nipajjāya’’nti dhātupāṭhesu (saddanītidhātumālāyaṃ 18 ṭakārantadhātu) vuttattā ‘‘tuvaṭṭeyyunti nipajjeyyu’’nti vuttanti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

937. Dutiye ekattharaṇapāvuraṇantiettha uttarapadānaṃ dvandabhāvaṃ, pubbapadena ca bāhiratthasamāsabhāvaṃ dassetuṃ vuttaṃ ‘‘eka’’ntiādi. Tattha ceva, casaddehi dvandabhāvaṃ dīpeti, ‘‘etāsa’’ntiiminā bāhiratthasamāsabhāvaṃ. Etanti ‘‘ekattharaṇapāvuraṇā’’ti etaṃ nāmanti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

941. Tatiye uḷārakulāti jātiseṭṭhakulā, issariyabhogādīhi vā vipulakulā. Guṇehīti sīlādiguṇehi. ‘‘Uḷārāti sambhāvitā’’ti iminā itilopatulyādhikaraṇasamāsaṃ dasseti.

‘‘Abhibhūtā’’ti iminā ‘‘apakatā’’ti ettha karadhātu sabbadhātvatthavācīpi idha apapubbattā visesato abhibhavanatthe vattatīti dasseti. Etāsanti bhikkhunīnaṃ. ‘‘Saññāpayamānā’’ti iminā saññāpanaṃ saññattīti vacanatthaṃ dasseti. Hetūdāharaṇādīhīti ettha ādisaddena upamādayo saṅgaṇhāti. ‘‘Vividhehi nayehi ñāpanā’’ti iminā vividhehi ñāpanaṃ viññattīti vacanatthaṃ dasseti.

943. Caṅkamane padavāragaṇanāya āpattiyā na kāretabboti āha ‘‘nivattanagaṇanāyā’’ti. Padādigaṇanāyāti padaanupadādigaṇanāyāti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

949. Catutthe anuttānaṭṭhānaṃ natthīti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

952. Pañcame āṇattā bhikkhunīti yojanā. Idañca paccāsannavasena vuttaṃ yaṃkiñcipi āṇāpetuṃ sakkuṇeyyattāti. Pañcamaṃ.

6-9. Chaṭṭhādisikkhāpadaṃ

955. Chaṭṭha-sattama-aṭṭhama-navamesu anuttānavacanaṃ natthīti. Chaṭṭha sattama aṭṭhama navamāni.

10. Dasamasikkhāpadaṃ

973. Dasame ahundarikāti tasmiṃ kāle, dese vā sambādhassa nāmametanti āha ‘‘ahundarikāti sambādhā’’ti.

975. Yathā ‘‘uttarichappañcavācāhī’’ti (pāci. 62-65) ettha pañcasaddo na koci attho, vācāsiliṭṭhatthaṃ lokavohāravasena vutto, na evamidha, idha pana attho atthi, pañca yojanāni gacchantiyāpi anāpattiyevāti āha ‘‘pavāretvā…pe… anāpattī’’ti. Paccāgacchatīti paṭinivattetvā āgacchatīti. Dasamaṃ.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Paṭhamasikkhāpada-atthayojanā

978. Cittāgāravaggassa paṭhame rañño kīḷanaṭṭhānaṃ agāraṃ rājāgāranti vacanatthaṃ dassento āha ‘‘rañño kīḷanaghara’’nti. Cittaṃ agāraṃ cittāgāraṃ. Ārāmanti nagarato nātidūraārāmoti āha ‘‘upavana’’nti. Uyyānanti sampannapupphaphalatāya uddhaṃ ulloketvā manussā yanti gacchanti etthāti uyyānaṃ. Pokkharaṇinti pokkharaṃ padumaṃ netīti pokkharaṇī. Pañcapīti rājāgārādīni pañcapi. Sabbatthāti dassanatthāya gamane ca gantvā passane cāti sabbesu.

981. ‘‘Ajjhārāme’’tiādinā ārāme ṭhitāya ārāmato bahi kate rājāgārādike passantiyāpi anāpattīti dasseti. Tānīti rājāgārādīnīti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

982. Dutiye anuttānaṭṭhānaṃ natthīti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

988. Tatiye yattakanti yattakaṃ suttanti sambandho. Añchitanti kaḍḍhitaṃ. Tasminti tattake sutteti sambandho. Takkamhīti ettha takkoti eko ayomayo suttakantanassa upakaraṇaviseso. So hi takīyati suttaṃ bandhīyati ettha, etenāti vā takkoti vuccati, tasmiṃ. Kantanatoti kantīyate kappāsādibhāvassa chindīyate kantanaṃ, tato.

989. Dasikasuttādinti ettha dasāti vatthassāvayavo. So hi diyyati avakhaṇḍīyatīti dasāti vuccati, tassaṃ dasāyaṃ pavattaṃ dasikaṃ, tameva suttaṃ dasikasuttaṃ. Ādisaddena vakkhamānaṃ dukkantitasuttādiṃ saṅgaṇhātīti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

992. Catutthe ādiṃ katvāti dhovanādīni ādiṃ katvā. Khādanīyādīsūti pūvakhādanīyādīsu. Rūpagaṇanāyāti pūvādīnaṃ saṇṭhānagaṇanāya.

993. Yāgupānetta yāgusaṅkhāte pāne. Tesanti manussānaṃ. Veyyāvaccakaraṭṭhāne ṭhapetvāti mātāpitaro attano veyyāvaccakaraṭṭhāne ṭhapetvāti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

996. Pañcame vinicchinantīti adhikaraṇaṃ vinicchinantī bhikkhunīti yojanāti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

999. Chaṭṭhe anuttānavacanaṃ natthīti.

7. Sattamasikkhāpadaṃ

1007. Sattame ‘‘puna pariyāye’’ti ettha pariyāyasaddo vāravevacanoti āha ‘‘puna vāre’’ti. Mahagghacīvaranti mahagghaṃ āvasathacīvaranti. Sattamaṃ.

8. Aṭṭhamasikkhāpadaṃ

1008. Aṭṭhame anissajjitvāti ettha brahmadeyyena na anissajjanaṃ, atha kho tāvakālikamevāti dassento āha ‘‘rakkhanatthāyā’’tiādi.

1012. Paṭijaggikanti rakkhaṇakaṃ. Vacībhedanti ‘‘paṭijaggāhī’’ti vacībhedaṃ. Raṭṭheti vijite. Tañhi raṭhanti gāmanigamādayo tiṭṭhanti etthāti raṭṭhanti vuccatīti. Aṭṭhamaṃ.

9. Navamasikkhāpadaṃ

1015. Navame sippasaddo paccekaṃ yojetabbo ‘‘hatthisippañca assasippañca rathasippañca dhanusippañca tharusippañcā’’ti. Tattha tharusippanti asikīḷanasippaṃ. Mantasaddopi paccekaṃ yojetabbo ‘‘āthabbaṇamanto ca khīlanamanto ca vasīkaraṇamanto ca sosāpanamanto cā’’ti. Tattha āthabbaṇamantoti āthabbaṇavedena vihito parūpaghātakaro manto. Khīlanamantoti sāradārukhīlaṃ mantena jappitvā pathaviyaṃ nikhaṇitvā dhāraṇamanto. Vasīkaraṇamantoti mantena jappitvā parassa ummattabhāvamāpannakaraṇo manto. Sosāpanamantoti parassa maṃsalohitādisosāpanamanto. Agadapayogoti bhusavisassa payojanaṃ. Ādisaddena aññepi parūpaghātakaraṇe sippe saṅgaṇhāti. Yakkhaparittanti yakkhehi samantato tāṇaṃ. Nāgamaṇḍalanti sappānaṃ pavesananivāraṇatthaṃ maṇḍalabandhamanto. Ādisaddena visapaṭihananamantādayo saṅgaṇhātīti. Navamaṃ.

10. Dasamasikkhāpadaṃ

1018. Dasame anuttānavacanaṃ natthīti. Dasamaṃ.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

1. Paṭhamasikkhāpada-atthayojanā

1025. Ārāmavaggassa paṭhame upacāranti aparikkhittassa ārāmassa parikkhepārahaṭṭhānaṃ upacāraṃ.

1027. ‘‘Sīsānulokikā’’ti sāmaññato vuttepi bhikkhunīnameva sīsanti āha ‘‘bhikkhunīna’’nti. Yatthāti yasmiṃ ṭhāneti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

1028. Dutiye abbhantaroti abbhantare pariyāpanno, jāto vā. ‘‘Saṅkāmesī’’ti iminā saṃharīti ettha haradhātuyā saṅkamanatthaṃ dasseti. Nhāpitāti kappakā. Te hi nahāpenti socāpentīti nhāpitāti vuccanti. Tanti kāsāvanivāsananti. Dutiyaṃ.

3-4. Tatiya-catutthasikkhāpadaṃ

1036. Tatiyacatutthesu anuttānaṭṭhānaṃ natthīti. Tatiyacatutthāni.

5. Pañcamasikkhāpadaṃ

1043. Pañcame ‘‘kule maccharo’’ti ettha maccharanaṃ maccharoti vacanattho kātabbo. ‘‘Taṃ kulaṃ assaddhaṃ appasanna’’nti kulassa avaṇṇaṃ bhāsatīti yojanā. ‘‘Bhikkhuniyo dussīlā pāpadhammā’’ti bhikkhunīnaṃ avaṇṇaṃ bhāsatīti yojanā.

1045. ‘‘Santaṃyeva ādīnava’’nti sambandhiyā sambandhaṃ dassetuṃ vuttaṃ ‘‘kulassa vā bhikkhunīnaṃ vā’’ti iminā dvīsu aññatarameva na sambandho hoti, atha kho dvayampīti dassetīti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

1048. Chaṭṭhe ovādāyāti ettha na yo vā so vā ovādo hoti, atha kho garudhammoyevāti āha ‘‘garudhammatthāyā’’ti. Saha vasati ettha, etenāti vā saṃvāsoti vacanatthena uposathapavāraṇā saṃvāso nāmāti āha ‘‘uposathapavāraṇāpucchanatthāyā’’ti. ‘‘Pucchanatthāyā’’ti iminā ‘‘saṃvāsāyā’’ti ettha uttarapadalopabhāvaṃ dasseti. Etthāti bhikkhunivibhaṅge, sikkhāpade vā pāḷiyaṃ vāti. Chaṭṭhaṃ.

7-9. Sattama-aṭṭhama-navamasikkhāpadaṃ

1053. Sattamaṭṭhamanavamesu anuttānavacanaṃ natthi. Kevalaṃ pana ‘‘imissāpī’’ti padaṃ viseso, imissāpi pāḷiyāti atthoti. Sattamaṭṭhamanavamāni.

10. Dasamasikkhāpadaṃ

1062. Dasame dve kāyā uparimakāyo heṭṭhimakāyoti. Tattha kaṭito uddhaṃ uparimakāyo, heṭṭhā heṭṭhimakāyo. Tattha ‘‘pasākhe’’ti idaṃ heṭṭhimakāyassa nāmanti āha ‘‘adhokāye’’ti. ti saccaṃ. Tatoti adhokāyato. Iminā pañcamībāhiratthasamāsaṃ dasseti. Rukkhassa sākhā pabhijjitvā gatā viya ubho ūrū pabhijjitvā gatāti yojanā.

1065. Phālehīti ettha itisaddo ādyattho. Tena ‘‘dhovā’’tiādīni cattāri padāni saṅgaṇhāti. Āṇattidukkaṭānīti heṭṭhā vuttesu aṭṭhasu dukkaṭesu vinayadukkaṭameva. Sesesūti bhindanato sesesu phālanādīsūti. Dasamaṃ.

Ārāmavaggo chaṭṭho.

7. Gabbhinivaggo

1. Paṭhamasikkhāpada-atthayojanā

1069. Gabbhinivaggassa paṭhame kucchiṃ paviṭṭho satto etissā atthīti kucchipaviṭṭhasattā. ‘‘Kucchi’’ntipi pāṭho. Iminā gabbhinīti ettha gabbhasaddo kucchiṭṭhasattavācakoti dasseti. Gabbhasaddo (abhidhānappadīpikāyaṃ 944 gāthāyaṃ) hi kucchiṭṭhasatte ca kucchimhi ca ovarake ca vattatīti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

1073. Dutiye thaññaṃ pivatīti pāyanto, dārako, so etissā atthīti pāyantīti dassento āha ‘‘thaññaṃ pāyamāni’’nti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

1077. Tatiye nittharissatīti vaṭṭadukkhato nittharissati.

1079. Pāṇātipātā veramaṇinti ettha pāṇātipātā viramati imāyāti veramaṇīti atthena sikkhāpadaṃ veramaṇi nāmāti āha ‘‘pāṇātipātā veramaṇisikkhāpada’’nti. Yaṃ taṃ sikkhāpadanti sambandho. Sabbatthāti ‘‘adinnādānā veramaṇi’’ntiādīsu sabbesu vākyesu. Pabbajitāya sāmaṇeriyāti sambandho. Etāsūti chasu sikkhāsūti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

1084. Catutthe ‘‘vuṭṭhānasammutī’’ti padaṃ ‘‘hotī’’ti pade kattā, ‘‘dātabbāyevā’’ti pade kammanti. Catutthaṃ.

5-9. Pañcamādisikkhāpadaṃ

1095. Pañcamādīsu navamapariyosānesu sikkhāpadesu anuttānaṭṭhānaṃ natthīti. Pañcamachaṭṭhasattamaṭṭhamanavamāni.

10. Dasamasikkhāpadaṃ

1116. Dasame vūpakāseyyāti ettha kāsadhātuyā gatyatthaṃ dassento āha ‘‘gaccheyyā’’ti. Dasamaṃ.

Gabbhinivaggo sattamo.

8. Kumāribhūtavaggo

1-2-3. Paṭhama-dutiya-tatiyasikkhāpada-atthayojanā

1119. Kumāribhūtavaggassa paṭhamadutiyatatiyesu yā pana tā mahāsikkhamānāti sambandho. Sabbapaṭhamā dve mahāsikkhamānāti gabbhinivagge sabbāsaṃ sikkhamānānaṃ paṭhamaṃ vuttā dve mahāsikkhamānā. Tā panāti mahāsikkhamānā pana. Sikkhamānāicceva vattabbāti sammutikammesu sāmaññato vattabbā. ‘‘Gihigatā’’ti vā ‘‘kumāribhūtā’’ti vā na vattabbā, vadanti ce, sammutikammaṃ kuppatīti adhippāyo. Gihigatāyāti ettha gihigatā nāma purisantaragatā vuccati. Sā hi yasmā purisasaṅkhātena gihinā gamiyittha, ajjhācāravasena, gihiṃ vā gamittha, tasmā gihigatāti vuccati. Ayaṃ sikkhamānāti sambandho. Kumāribhūtā nāma sāmaṇerā vuccati. Sā hi yasmā agihigatattā kumārī hutvā bhūtā, kumāribhāvaṃ vā bhūtā gatā, tasmā kumāribhūtāti vuccati. Tissopīti gihigatā kumāribhūtā mahāsikkhamānāti tissopi. Sikkhamānāti sikkhaṃ mānetīti sikkhamānāti. Paṭhama dutiya tatiyāni.

4. Catutthasikkhāpadaṃ

1136. Catutthe anuttānavacanaṃ natthīti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

Pañcame ettha sikkhāpade ‘‘saṅghena paricchinditabbā’’ti yaṃ vacanaṃ vuttaṃ, tassāti yojanāti. Pañcamaṃ.

6-7-8. Chaṭṭha-sattama-aṭṭhamasikkhāpadaṃ

Chaṭṭhasattamaṭṭhamesu anuttānaṭṭhānaṃ natthīti. Chaṭṭhasattamaṭṭhamāni.

9. Navamasikkhāpadaṃ

1158. Navame antoti abbhantare. Iminā ātyūpasaggassatthaṃ dasseti. ‘‘Soka’’ntiādinā anto vāseti pavesetīti āvāsā. Sokaṃ āvāsā sokāvāsāti vacanatthaṃ dasseti. Gharaṃ gharasāmikā āvisanti viya, evaṃ ayampi sokaṃ āvisatīti yojanā. Itīti evaṃ. Yanti sokaṃ. Svāssāti so assā. Soti soko. Assāti sikkhamānāya. Āvāsoti āvāsokāso. ‘‘Edisā aya’’nti iminā ‘‘ajānantī’’ti ettha ajānanākāraṃ dassetīti. Navamaṃ.

10. Dasamasikkhāpadaṃ

1162. Dasame anāpucchāti ettha tvāpaccayo lopoti āha ‘‘anāpucchitvā’’ti. Dvikkhattunti dve vāre. Sakinti ekavāraṃ.

1163. Apubbaṃ samuṭṭhānasīsaṃ imassāti apubbasamuṭṭhānasīsaṃ. Dvīsupi ṭhānesūti vācāto ca kāyavācāto cāti dvīsu ṭhānesupi. Ananujānāpetvāti mātāpitūhi ca sāmikena ca na anujānāpetvāti. Dasamaṃ.

11. Ekādasamasikkhāpadaṃ

1167. Ekādasame tatthāti ‘‘pārivāsiyachandadānenā’’ti vacane. Aññatrāti aññaṃ ṭhānaṃ.

Ekaṃ ajjhesantīti ekaṃ bhikkhuṃ dhammakathanatthāya niyyojenti. Aññaṃ panāti uposathikato aññaṃ pana.

Tatrāti tesu bhikkhūsu. Subhāsubhaṃ nakkhattaṃ paṭhatīti nakkhattapāṭhako. Dāruṇanti kakkhaḷaṃ. Teti bhikkhū. Tassāti nakkhattapāṭhakassa bhikkhussa. ‘‘Nakkhattaṃ paṭimānentaṃ, attho bālaṃ upaccagā’’tijātakapāḷi (jā. 1.1.49). Ayaṃ panettha yojanā – nakkhattaṃ paṭimānentaṃ bālaṃ attho hitaṃ upaccagā upasamīpe atikkamitvā agāti. Ekādasamaṃ.

12. Dvādasamasikkhāpadaṃ

1170. Dvādasame nappahotīti bhikkhuniyo nivāsāpetuṃ na sakkotīti. Dvādasamaṃ.

13. Terasamasikkhāpadaṃ

1175. Terasame ekaṃ vassanti ettha vassasaddo saṃvaccharapariyāyo, upayogavacanañca bhummatthe hotīti āha ‘‘ekasmiṃ saṃvacchare’’ti. Terasamaṃ.

Kumāribhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

1. Paṭhamasikkhāpada-atthayojanā

1181. Chattavaggassa paṭhame kaddamādīnīti cikkhallādīni. Ādisaddena udakādīni saṅgaṇhāti. Gacchādīnīti khuddapādapādīni. Ādisaddena aññānipi chattaṃ dhāretuṃ asakkuṇeyyāni sambādhaṭṭhānāni saṅgaṇhātīti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

1184. Dutiye yānenāti yanti icchitaṭṭhānaṃ sukhena gacchanti anenāti yānanti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

1191. Tatiye ‘‘vippakiriyiṃsū’’ti kiriyāpadassa kattunā avinābhāvato kattāraṃ dassetuṃ vuttaṃ ‘‘maṇayo’’ti. Maṇayoti ca ratanānīti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

1194. Catutthe sīsūpagādīsūti ādisaddena gīvūpagādayo saṅgaṇhāti. Yaṃ yanti alaṅkāranti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

1199. Pañcame gandhena cāti gandheti attano vatthuṃ sūceti pakāsetīti gandho. Vaṇṇakena cāti vilepanena ca. Tañhi vaṇṇayati chavisobhaṃ pakāsetīti vaṇṇakanti vuccati. Casaddena samāhāradvandavākyaṃ dīpetīti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

1202. Chaṭṭhe anuttānavacanaṃ natthīti. Chaṭṭhaṃ.

7. Sattamasikkhāpadaṃ

1208. Sattame ummaddaneti uppīḷitvā maddane. Saṃbāhanepīti punappunaṃ bāhanepīti. Sattamaṃ.

8-10. Aṭṭhamādisikkhāpadaṃ

1210. Aṭṭhamādīsu tīsu anuttānavacanaṃ natthīti. Aṭṭhamanavamadasamāni.

11. Ekādasamasikkhāpadaṃ

1214. Ekādasame abhimukhamevāti abhimukhe eva. Mukhassa hi abhi abhimukhanti vacanattho kātabbo, sattamiyā aṃkāro. Iminā puratoti ettha topaccayo bhummatthe hotīti dasseti. Upacāranti dvādasahatthūpacāranti. Ekādasamaṃ.

12. Dvādasamasikkhāpadaṃ

1219. Dvādasame ‘‘anokāsakata’’ntipadassa ayuttasamāsabhāvañca visesanaparapadabāhirasamāsabhāvañca dassetuṃ vuttaṃ ‘‘akataokāsa’’nti. Okāso na kato yenāti anokāsakato, bhikkhu, taṃ. ‘‘Aniyametvā’’ti iminā ‘‘anodissā’’ti padassa tvāpaccayantabhāvaṃ dassetīti. Dvādasamaṃ.

13. Terasamasikkhāpadaṃ

1226. Terasame upacārepīti aparikkhittassa gāmassa parikkhepārahaṭṭhānasaṅkhāte upacārepi.

1227. ‘‘Acchinnacīvarikāyā’’ti sāmaññato vuttepi visesoyevādhippetoti āha ‘‘saṅkaccikacīvaramevā’’ti. Samantato purisānaṃ dassanaṃ kantīyati chindīyati etthāti saṅkacci, adhakkhakaubbhanābhiṭṭhānaṃ, saṅkacce nivasitabbanti saṃkaccikaṃ, tameva cīvaranti saṅkaccikacīvaranti. Terasamaṃ.

Chattupāhanavaggo navamo.

Sabbāneva sikkhāpadānīti sambandho. Tatoti tehi aṭṭhāsītisatasikkhāpadehi, apanetvāti sambandho.

Tatrāti tesu khuddakesu. Etthāti dasasu sikkhāpadesūti.

Bhikkhunivibhaṅge khuddakavaṇṇanāya

Yojanā samattā.

5. Pāṭidesanīyasikkhāpada-atthayojanā

Khuddakānaṃ anantarā pāṭidesanīyā nāma aṭṭha ye dhammā saṅkhepeneva saṅgahaṃ ārūḷhā saṅgītikārehi, tesaṃ aṭṭhannaṃ pāṭidesanīyanāmakānaṃ dhammānaṃ saṅkhepeneva esā vaṇṇanā pavattateti yojanā.

1228. ni sabbitelādīnīti sambandho. ti vitthāro. Etthāti aṭṭhasu pāṭidesanīyesu. Pāḷivinimuttakesūti pāḷito vinimuttakesu. Sabbesūti akhilesu sabbitelādīsūti.

Bhikkhunivibhaṅge pāṭidesanīyavaṇṇanāya yojanā samattā.

Panāti pakkhantarajotako. Ye dhammā uddiṭṭhāti sambandho. Tesanti pāṭidesanīyānaṃ. Puna tesanti sekhiyaadhikaraṇasamathadhammānaṃ.

Tanti atthavinicchayaṃ, vidū vadantīti sambandho. Yakāro padasandhikaro. Ayaṃ panettha yojanā – tesaṃ pāṭidesanīyānaṃ anantarā ye ca sekhiyā pañcasattati ye ca dhammā, casaddo luttaniddiṭṭho, adhikaraṇavhayā adhikaraṇasamathanāmakā satta ye ca dhammā bhagavatā uddiṭṭhā, tesaṃ sekhiyaadhikaraṇasamathadhammānaṃ yo atthavinicchayo vibhaṅge mayā vutto, tādisameva taṃ atthavinicchayaṃ bhikkhunīnaṃ vibhaṅgepi vidū vadanti yasmā, tasmā tesaṃ dhammānaṃ sekhiyaadhikaraṇasamathadhammānaṃ yā atthavaṇṇanā tattha mahāvibhaṅge visuṃ mayā na vuttā. Imā atthavaṇṇanā idhāpi bhikkhunīnaṃ vibhaṅgepi, pisaddo luttaniddiṭṭho, mayā na vuttāyevāti. Nakāro dvīsu kiriyāsu yojetabbo.

‘‘Sabbāsavapahaṃ maggaṃ, puññakammena ciminā;

Uppādetvā sasantāne, sattā passantu nibbuti’’nti.

Ayaṃ gāthā etarahi potthakesu natthi, ṭīkāsu pana atthi. Tasmā evamettha yojanā veditabbā – iminā puññakammena ca vibhaṅgavaṇṇanāya katena iminā puññakammena ca aññena puññakammena ca. Casaddo hi avuttasampiṇḍanattho. Sattā sabbe sattā sabbāsavapahaṃ sabbesaṃ āsavānaṃ vighātakaṃ maggaṃ arahattamaggaṃ sasantāne attano niyakajjhatte uppādetvā janetvā nibbutiṃ khandhaparinibbānaṃ ñāṇālocanena passantūti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhunivibhaṅgavaṇṇanāya

Yojanā samattā.

Jādilañchitanāmena, nekānaṃ vācito mayā;

Bhikkhunīnaṃ vibhaṅgassa, samatto yojanānayoti.

Namo tassa bhagavato arahato sammāsambuddhassa

Mahāvaggayojanā

1. Mahākhandhakaṃ

1. Bodhikathā

Evūbhatovibhaṅgassa, katvāna yojanānayaṃ;

Mahāvaggakhandhakassa, karissaṃ yojanānayaṃ.

Ubhinnanti ubhayesaṃ. Pātimokkhānanti pātimokkhavibhaṅgānaṃ. Pātimokkhagahaṇena hettha tesaṃ vibhaṅgopi gahito abhedena vā uttarapadalopavasena vā. Khandhakanti paññattisamūhaṃ. Khandhasaddo hettha paññattivācako. Vinayapaññattiyo vuccanti ‘‘khandho’’ti. Tesaṃ samūho khandhako. Athavā khandhoti rāsi. Khandhasaddo hi rāsatthavācako. Vinayapaññattirāsi vuccati ‘‘khandho’’ti. Kakāro pakāsakavācako. Khandhānaṃ vinayapaññattirāsīnaṃ ko pakāsakoti khandhako, taṃ khandhakaṃ. Ayaṃ panettha yojanā – ubhinnaṃ pātimokkhānaṃ saṅgītisamanantaraṃ khandhakovidā khandhakesu kusalā mahātherā yaṃ khandhakaṃ saṅgāyiṃsu, tassa khandhakassa dāni saṃvaṇṇanākkamo yasmā sampatto, tasmā tassa khandhakassa ayaṃ anuttānatthavaṇṇanā hotīti.

Ye atthāti sambandho. Hisaddo padālaṅkāro. Yesanti padānaṃ. Teti te atthe. Bhaveti bhaveyya, bhavituṃ sakkuṇeyyāti attho. Tesanti atthānaṃ. Kinti kiṃ payojanaṃ. Teti atthe, ñātunti sambandho. Athavā teti atthā, avaṇṇitāti sambandho. Tesaṃyevāti atthānameva. Ayaṃ panettha yojanā – padabhājanīye yesaṃ padānaṃ ye atthā bhagavatā pakāsitā, tesaṃ padānanti pāṭhaseso, te atthe puna vadeyyāma ce, kadā pariyosānaṃ saṃvaṇṇanāya pariniṭṭhānaṃ bhave, na bhaveyyāti adhippāyo. Ye ceva atthā uttānā, tesaṃ saṃvaṇṇanāya kiṃ payojanaṃ, na payojananti adhippāyo. Adhippāyānusandhīhi ca adhippāyena ca anusandhinā ca byañjanena ca ye pana atthā anuttānā, te atthe, atthā vā avaṇṇitā yasmā ñātuṃ na sakkā, tasmā tesaṃyeva atthānaṃ ayaṃ saṃvaṇṇanānayo hotīti. Itisaddo parisamāpanattho.

1. ‘‘Tena…pe… verañjāya’’ntiādīsu (pārā. 1) karaṇavacane visesakāraṇamatthi viya, ‘‘tena…pe… paṭhamābhisambuddho’’ti ettha kiñcāpi natthīti yojanā. Asadisopamāyaṃ. Kiñcāpisaddo garahatthajotako, pana-saddo sambhāvanatthajotako. ‘‘Karaṇavacanenevā’’ti ettha evakārena upayogavacanaṃ vā bhummavacanaṃ vā nivāreti. Abhilāpoti abhimukhaṃ atthaṃ lapatīti abhilāpo, saddo. Āditoti verañjakaṇḍato. Etanti ‘‘tena samayena buddho bhagavā uruvelāya’’ntiādivacanaṃ. ‘‘Aññesupī’’ti vatvā tamevatthaṃ dassetuṃ vuttaṃ ‘‘ito paresū’’ti.

Yadi visesakāraṇaṃ natthi, kiṃ panetassa vacane payojananti codento āha ‘‘kiṃ panetassā’’tiādi. Etassāti ‘‘tena samayena buddho bhagavā uruvelāya’’ntiādivacanassa. Nidānadassanaṃ payojanaṃ nāmāti yojanā. Tamevatthaṃ vibhāvetumāha ‘‘yā hī’’tiādi. Yā pabbajjā ceva yā upasampadā ca bhagavato anuññātāti yojanā. Yāni ca anuññātānīti sambandho. Tānīti pabbajjādīni. Abhisambodhinti arahattamaggañāṇapadaṭṭhānaṃ sabbaññutaññāṇañca sabbaññutaññāṇapadaṭṭhānaṃ arahattamaggañāṇañca. Bodhimahāmaṇḍeti mahantānaṃ maggañāṇasabbaññutaññāṇānaṃ pasannaṭṭhāne bodhirukkhamūleti attho. Evantiādi nigamanaṃ.

Tatthāti yaṃ ‘‘tena samayena uruvelāya’’ntiādivacanaṃ vuttaṃ, tattha. Uruvelāyanti ettha urusaddo mahantapariyāyoti āha ‘‘mahāvelāya’’nti. ‘‘Vālikarāsimhī’’ti iminā velāsaddassa rāsatthaṃ dasseti, kālasīmādayo nivatteti. Yadi pana ‘‘urū’’ti vālikāya nāmaṃ, ‘‘velā’’ti mariyādāya, evañhi sati nanu uruyā velāti attho daṭṭhabboti āha ‘‘velātikkamanahetu āhaṭā uru uruvelā’’ti. Iminā velāya atikkamo velā uttarapadalopavasena, velāya āhaṭā uru uruvelā padavipariyāyavasenāti dasseti. Etthāti ‘‘uruvelāya’’ntipade. Tamevatthaṃ vibhāvento āha ‘‘atīte kirā’’tiādi. Anuppanne buddhe pabbajitvāti sambandho. Tāpasapabbajjanti isipabbajjaṃ, na samaṇapabbajjaṃ. Katikavattanti karaṇaṃ kataṃ, katena pavattaṃ katikaṃ, tameva vattaṃ katikavattaṃ. Akaṃsu kirāti sambandho. Yoti yo koci. Aññoti attanā aparo. So ākiratūti sambandho. Pattapuṭenāti paṇṇena katena puṭena. Tatoti katikavattakaraṇato. Tatthāti tasmiṃ padese. Tatoti mahāvālikarāsijananato, paranti sambandho. Nanti taṃ padesaṃ. Tanti mahāvālikarāsiṃ.

‘‘Bodhirukkhamūle’’ti ettha assattharukkhassa upacāravasena bodhīti nāmalabhanaṃ dassento āha ‘‘bodhi vuccati catūsu maggesu ñāṇa’’ntiādi. Iminā cattāri saccāni bujjhatīti bodhīti vacanatthena catūsu maggesu ñāṇaṃ bodhi nāmāti dasseti. Etthāti bodhimhi, bodhiyaṃ vā. Samīpatthe cetaṃ bhummavacanaṃ. Rukkhopīti pisaddena na maggañāṇamevāti dasseti. Mūleti āsanne. Paṭhamābhisambuddhoti anunāsikalopavasena sandhīti āha ‘‘paṭhamaṃ abhisambuddho’’ti. ‘‘Hutvā’’ti iminā ‘‘paṭhama’’ntipadassa bhāvanapuṃsakaṃ dasseti. Sabbapaṭhamaṃyevāti sabbesaṃ janānaṃ paṭhamameva abhisambuddho hutvāti sambandho. Eko eva pallaṅko ekapallaṅkoti avadhāraṇasamāsaṃ dassento āha ‘‘ekeneva pallaṅkenā’’ti. ‘‘Sakiṃ…pe… ābhujitenā’’ti iminā avadhāraṇaphalaṃ dasseti. Pallaṅkoti ca ūrubaddhāsanaṃ. Vimuttisukhaṃ paṭisaṃvedīti ettha tadaṅgādīsu (paṭi. ma. aṭṭha. 1.1.104) pañcasu vimuttīsu paṭippassaddhisaṅkhātā phalasamāpatti evādhippetāti āha ‘‘phalasamāpattisukha’’nti. Phalasamāpattīti arahattaphalasamāpatti. Sā hi viruddhehi upakkilesehi muccitaṭṭhena vimuttīti vuccati, tāya sampayuttaṃ sukhaṃ vimuttisukhaṃ, catutthajjhānikaṃ arahattaphalasamāpattisukhaṃ. Athavā tāya jātaṃ sukhaṃ vimuttisukhaṃ, sakalakilesadukkhūpasamasukhaṃ. ‘‘Paṭisaṃvedayamāno’’tiiminā ‘‘paṭisaṃvedī’’ti ettha ṇīpaccayassa kattutthaṃ dasseti. Punappunaṃ suṭṭhu vadati anubhavatīti paṭisaṃvedī. Paṭisaṃvedī hutvā nisīdīti sambandho.

Paccayākāranti avijjādipaccayānaṃ uppādākāraṃ. Kasmā paccayākāro paṭiccasamuppādo nāmāti āha ‘‘paccayākāro hī’’tiādi. ti saccaṃ, yasmā vā. ‘‘Aññamañña’’ntiiminā ‘‘paṭiccā’’tipadassa kammaṃ dasseti, ‘‘sahite’’tiiminā saṃsaddassatthaṃ. ‘‘Dhamme’’tiiminā tassa sarūpaṃ. Etthāti imissaṃ vinayaṭṭhakathāyaṃ. Tatthāti ‘‘anulomapaṭiloma’’ntipade, anulomapaṭilomesu vā. Sveva paccayākāro vuccatīti yojanā. ‘‘Attanā kattabbakiccakaraṇato’’tiiminā anulomasaddassa sabhāvatthaṃ dasseti. Svevāti paccayākāro eva. Taṃ kiccanti attanā kattabbaṃ taṃ kiccaṃ. Tassa akaraṇatoti attanā kattabbakiccassa akaraṇato. Iminā paṭilomasaddassa sabhāvatthaṃ dasseti. Purimanayenevāti ‘‘avijjāpaccayā saṅkhārā’’tiādinā purimanayeneva. ti athavā. Pavattiyāti saṃsārapavattiyā. Anulomoti anukūlo, anurūpo vā. Itaroti ‘‘avijjāyatvevā’’tiādinā vutto paccayākāro. Tassāti pavattiyā. Paṭilomoti paṭiviruddho, etthāti ‘‘anulomapaṭiloma’’ntipade. Attho daṭṭhabboti ettha attho evāti sambhavato tassa phalaṃ vā ‘‘saddantaratthāpohanena saddo atthaṃ vadatī’’ti vacanato (udā. aṭṭha. 1; dī. ni. ṭī. 1.1; ma. ni. ṭī. 1.mulapariyāyasuttavaṇṇanā; saṃ. ni. ṭī. 1.1.oghatarayasuttavaṇṇanā; a. ni. ṭī. 1.1.rupādivaggavaṇṇanā) saddantaratthāpohanaṃ vā dassento āha ‘‘ādito panā’’tiādi. Yāvasaddo avadhivacano. Yāva antaṃ pāpetvāti sambandho. Itoti imehi vuttehi dvīhi atthehi. ‘‘Manasākāsī’’ti ettha ikāralopavasena sandhīti āha ‘‘manasi akāsī’’ti. Tatthāti ‘‘manasākāsī’’tipade. Yathāti yenākārena. Idanti imaṃ ākāraṃ. Tatthāti ‘‘avijjāpaccayā saṅkhārā’’tiādipāṭhe avayavattho evaṃ veditabboti yojanā. Samāsamajjhe tasaddena pubbapadasseva liṅgavacanāni gahetabbānīti āha ‘‘avijjā ca sā paccayo cā’’ti. Vākye pana tasaddena parapadasseva liṅgavacanāni gahetabbāni. ‘‘Avijjāpaccayā’’tipadaṃ ‘‘sambhavantī’’tipadena sambandhitabbanti āha ‘‘tasmā avijjāpaccayā saṅkhārā sambhavantī’’ti. Sabbapadesūti ‘‘saṅkhārapaccayā viññāṇa’’ntiādīsu sabbesu padesu.

Yathā panāti yenākārena pana. Idanti imaṃ ākāraṃ. Tatthāti ‘‘avijjāya…pe… nirodho’’tiādivākye. Avijjāyatvevāti ettha ‘‘bhaddiyotvevā’’tiādīsu viya ‘‘bhaddiyo iti evā’’ti padacchedo kattabbo, na evaṃ ‘‘avijjāya iti evā’’ti, atha kho ‘‘avijjāya tu evā’’ti kātabboti āha ‘‘avijjāya tu evā’’ti. ‘‘Pa atimokkhaṃ atipamokkha’’ntiādīsu (kaṅkhā. aṭṭha. nidānavaṇṇanā) viya upasaggabyattayena vuttaṃ, evamidha nipātabyattayena vuttanti daṭṭhabbaṃ. Tattha evasaddena sattajīvādayo nivatteti. Tusaddo pakkhantaratthajotako. Anulomapakkhato paṭilomasaṅkhātaṃ pakkhantaraṃ manasākāsīti attho. Asesavirāganirodhasaddo ayuttasamāso, uttarapadena ca tatiyāsamāsoti āha ‘‘virāgasaṅkhātena maggena asesanirodhā’’ti. Tattha asesasaddaṃ virāgasaddena sambandhamakatvā nirodhasaddena sambandhaṃ katvā atthassa gahaṇaṃ ayuttasamāso nāma. ‘‘Maggenā’’tiiminā virāgasaddassatthaṃ dasseti. Maggo hi virajjanaṭṭhena virāgoti vuccati. Saṅkhāranirodhoti ettha maggena nirodhattā anuppādanirodho hotīti āha ‘‘saṅkhārānaṃ anuppādanirodho hotī’’ti. Anuppādanirodhoti ca anuppādena nirodho samucchedavasena niruddhattā. Evanti yathā avijjāyatveva asesavirāganirodhā saṅkhāranirodho, evaṃ tathāti attho. Tatthāti ‘‘evametassā’’tiādivacane. Kevalasaddo sakalapariyāyoti āha ‘‘sakalassā’’ti, anavasesassāti attho. Athavā sattajīvādīhi amissitattā amissatthoti āha ‘‘suddhassa vā’’ti. ‘‘Sattavirahitassā’’ti iminā suddhabhāvaṃ dasseti. Dukkhakkhandhassāti ettha khandhasaddo rāsatthavācakoti āha ‘‘dukkharāsissā’’ti.

Etamatthaṃ viditvāti ettha etasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘yvāya’’ntiādi. Tattha ‘‘avijjādivasena…pe… nirodho hotī’’ti yvāyaṃ attho vuttoti yojanā. Samudayo ca hotīti sambandho. Viditavelāyanti pākaṭavelāyaṃ pasiddhakāleti attho. Imaṃ udānanti ettha imasaddo vuccamānāpekkho. Tasmiṃ atthe vidite satīti yojanā. Pajānanatāyāti pakārena jānanabhāvassa. Somanassayuttañāṇasamuṭṭhānanti somanassena ekuppādādivasena yuttena ñāṇena samuṭṭhānaṃ, yuttaṃ vā ñāṇasaṅkhātaṃ samuṭṭhānaṃ udānanti sambandho. Tattha udānanti kenaṭṭhena udānaṃ? Udānaṭṭhena, modanaṭṭhena, kīḷanaṭṭhena cāti attho. Kimidaṃ udānaṃ nāma? Pītivegasamuṭṭhāpito udāhāro. Yathā (udā. aṭṭha. ganthārambhakathā) hi yaṃ telādiminitabbavatthu mānaṃ gahetuṃ na sakkoti visanditvā gacchati, taṃ ‘‘avaseko’’ti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ ‘‘ogho’’ti vuccati. Evamevaṃ yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ hadayaṃ sandhāretuṃ na sakkoti, so adhiko hutvā anto asaṇṭhahitvā vacīdvārena nikkhamanto paṭiggāhakanirapekkho udāhāraviseso ‘‘udāna’’nti vuccati. ‘‘Attamanavācaṃ nicchāresī’’ti iminā udadhātussa udāhāratthaṃ dasseti.

Tassāti udānassa attho evaṃ veditabboti yojanā. Yadāti ettha dāpaccayassa atthavākyaṃ dassento āha ‘‘yasmiṃ kāle’’ti. Haveti ‘‘byatta’’nti imasmiṃ atthe nipāto. Byattaṃ pākaṭanti hi attho. Pātubhavantīti ettha pātunipātassa atthassa ‘‘have’’ti nipātena vuttattā bhūdhātusseva atthaṃ dassento āha ‘‘uppajjantī’’ti. Anuloma paṭiloma paccayākāra paṭivedhasādhakāti anulomato ca paṭilomato ca paccayākārassa paṭivijjhanassa sādhakā. Bodhipakkhiyadhammāti bodhiyā maggañāṇassa pakkhe bhavā sattatiṃsa dhammā. Athavā pātunipātena saha ‘‘bhavantī’’tipadassa atthaṃ dassento āha ‘‘pakāsantī’’ti. Imasmiṃ naye havesaddo ekaṃsatthavācako. Have ekaṃsenāti hi attho. Abhisamayavasenāti maggañāṇavasena. Maggañāṇañhi yasmā abhimukhaṃ cattāri saccāni samecca ayati jānāti, tasmā abhisamayoti vuccati.

‘‘Kilesasantāpanaṭṭhenā’’ti iminā ābhuso kilese tāpetīti ātāpoti vacanatthaṃ dasseti. Na vīriyasāmaññaṃ hoti, atha kho sammappadhānavīriyamevāti āha ‘‘sammappadhānavīriyavato’’ti. Iminā ātāpīti ettha īpaccayassa vantuatthaṃ dasseti. Ārammaṇūpanijjhānalakkhaṇena cāti kasiṇādiārammaṇaṃ upagantvā nijjhānasabhāvena aṭṭhasamāpattisaṅkhātena jhānena ca. Lakkhaṇūpanijjhānalakkhaṇena cāti aniccādilakkhaṇaṃ upagantvā nijjhānasabhāvena vipassanāmaggaphalasaṅkhātena jhānena ca. ‘‘Bāhitapāpassā’’ti iminā bāhito aṇo pāpo anenāti brāhmaṇoti vacanatthaṃ dasseti. Aṇasaddo hi pāpapariyāyo. ‘‘Khīṇāsavassā’’ti iminā tassa sarūpaṃ dasseti. Athassāti atha assa, tasmiṃ kāle brāhmaṇassāti attho. Yā etā kaṅkhā vuttāti sambandho. ‘‘Ko nu kho…pe… avocā’’tiādinā (saṃ. ni. 2.12) nayena ca tathā ‘‘katamaṃ nu kho…pe… avocā’’tiādinā (saṃ. ni. 2.35) nayena ca paccayākāre vuttāti yojanā. No kallo pañhoti ayutto pañho, duppañho esoti attho. Tathāti evaṃ, tato aññathā vā. Yā ca soḷasa kaṅkhā (ma. ni. 1.18; saṃ. ni. 2.20) āgatāti sambandho. Apaṭividdhattā kaṅkhāti yojanā. Soḷasa kaṅkhāti atītavisayā pañca, anāgatavisayā pañca, paccuppannavisayā chāti soḷasavidhā kaṅkhā. Vapayantīti vi apayanti, ikāralopenāyaṃ sandhi. Vityūpasaggo dhātvatthānuvattako, apayanti – saddo apagamanatthoti āha ‘‘apagacchantī’’ti. ‘‘Nirujjhantī’’tiiminā apagamanatthameva pariyāyantarena dīpeti. ‘‘Kasmā’’ti iminā ‘‘yato pajānāti sahetudhamma’’nti vākyassa pubbavākyakāraṇabhāvaṃ dasseti. Sahetudhammanti ettha saha avijjādihetunāti sahetu, saṅkhārādiko paccayuppannadhammo. Sahetu ca so dhammo cāti sahetudhammoti vacanatthaṃ dassento āha ‘‘avijjādikenā’’tiādi. ‘‘Paṭivijjhatī’’ti iminā pajānā tīti ettha ñādhātuyā avabodhanatthaṃ dasseti, māraṇatosanādike atthe nivatteti. Itīti tasmā, vapayantīti yojanā.

2. Paccayakkhayassāti paccayānaṃ khayaṭṭhānassa asaṅkhatassāti yojanā. Tatrāti dutiyaudāne. Khīyanti paccayā etthāti khayaṃ, nibbānanti āha ‘‘paccayānaṃ khayasaṅkhātaṃ nibbāna’’nti. ‘‘Aññāsī’’ti iminā avedīti ettha vidadhātuyā ñāṇatthaṃ dasseti, anubhavanalābhādike nivatteti. Tasmā vapayantīti sambandho. Vuttappakārāti paṭhamaudāne vuttasadisā. Dhammāti bodhipakkhiyadhammā, catuariyasaccadhammā vā.

3. Imaṃ udānaṃ udānesīti sambandho. Yena maggena viditoti yojanā. Tatrāti tatiyaudāne. So brāhmaṇo tiṭṭhatīti sambandho. Tehi uppannehi bodhipakkhiyadhammehi vā yassa ariyamaggassa catusaccadhammā pātubhūtā, tena ariyamaggena vā vidhūpayanti yojanā. Vuttappakāranti suttanipāte vuttappakāraṃ. Mārasenanti kāmādikaṃ dasavidhaṃ mārasenaṃ. ‘‘Vidhamento’’tiiminā vidhūpayanti ettha dhūpadhātuyā vidhamanatthaṃ dasseti, limpanatthādayo nivatteti. ‘‘Viddhaṃ sento’’tiiminā vidhamentoti ettha dhamudhātuyā dhaṃsanatthaṃ dasseti, saddatthādayo nivatteti. ‘‘Sūriyova obhāsaya’’ntipadassa ‘‘sūriyo ivā’’ti atthaṃ dassento āha ‘‘yathā’’tiādi. Sūriyoti ādicco. So hi yasmā paṭhamakappikānaṃ sūraṃ janeti, tasmā sūriyoti vuccati. Abbhuggatoti abhimukhaṃ uddhaṃ ākāsaṃ gato, abbhaṃ vā ākāsaṃ uggato. Abbhasaddo hi ākāsapariyāyo. Ākāso hi yasmā ābhuso bhāti dippati, tasmā ‘‘abbha’’nti vuccati. Ayaṃ panettha opammasaṃsandanaṃ – yathā sūriyo obhāsayanto tiṭṭhati, evaṃ brāhmaṇo saccāni paṭivijjhanto. Yathā sūriyo andhakāraṃ vidhamento tiṭṭhati, evaṃ brāhmaṇo mārasenampi vidhūpayantoti.

Etthāti etesu tīsu udānesu. Paṭhamaṃ udānaṃ uppannanti sambandho. Imissā khandhakapāḷiyā udānapāḷiṃ saṃsandanto āha ‘‘udāne panā’’tiādi. Udāne pana vuttanti sambandho. Tanti udāne vuttavacanaṃ, vuttanti sambandho. Accayenāti atikkamena, tamevatthaṃ vibhāvento āha ‘‘tadā hī’’tiādi. Tadāti ‘‘sve āsanā vuṭṭhahissāmī’’ti rattiṃ uppāditamanasikārakāle. Bhagavā manasākāsīti sambandho. Purimā dve udānagāthā ānubhāvadīpikā hontīti yojanā. Tassāti paccayākārapajānanapaccayakkhayādhigamassa. Ekekamevāti anulomapaṭilomesu ekekameva. Paṭhamayāmañcāti accantasaṃyoge upayogavacanaṃ, nirantaraṃ paṭhamayāmakālanti attho. Idha panāti imasmiṃ khandhake pana. Tamevatthaṃ vitthārento āha ‘‘bhagavā hī’’tiādi. Tattha bhagavā udānesīti sambandho. Visākhapuṇṇamāyāti visākhāya yuttāya puṇṇamāya. ‘‘Aruṇo uggamissatī’’ti vattabbasamayeti sambandho. Sabbaññutanti sabbaññubhāvaṃ, anāvaraṇañāṇanti attho. Tatoti aruṇuggamanato. Taṃ divasanti bhummatthe upayogavacanaṃ, tasmiṃ divaseti hi attho. Accantasaṃyoge vā, taṃ divasaṃ kālanti hi attho. Evaṃ manasi katvāti yathā taṃ divasaṃ anulomapaṭilomaṃ manasākāsi, evaṃ manasi katvāti attho. Itīti evaṃ. ‘‘Bodhirukkhamūle…pe… nisīdī’’ti evaṃ vuttaṃ taṃ sattāhanti yojanā. Tatthevāti bodhirukkhamūleyeva.

2. Ajapālakathā

4. Na bhagavāti ettha nakāro ‘‘upasaṅkamī’’ti padena yojetabbo, na upasaṅkhamīti hi attho. Tamhā samādhimhāti tato arahattaphalasamāpattisamādhito. Anantarameva anupasaṅkamanaṃ upamāya āvikaronto āha ‘‘yathā panā’’tiādi. Iccevaṃ vuttaṃ na hotīti yojanā. Idanti idaṃ atthajātaṃ. Etthāti ‘‘bhutvā sayatī’’ti vākye. Evanti upameyyajotako. Idhāpīti imissaṃ ‘‘atha kho bhagavā’’tiādipāḷiyampi. Idanti ayamattho dīpito hotīti yojanā. Etthāti ‘‘atha kho bhagavā’’tiādipāṭhe.

Aparānipīti pallaṅkasattāhato aññānipi. Tatrāti ‘‘aparānipī’’tiādivacane. Bhagavati nisinne satīti yojanā. Kirasaddo vitthārajotako. Kiṃ nu khoti parivitakkanatthe nipāto. Ekaccānanti appesakkhānaṃ ekaccānaṃ. Tāsanti devatānaṃ. Balādhigamaṭṭhānanti balena tejasā adhigamaṭṭhānaṃ. Animisehīti ummisehi. Sattāhanti kammatthe cetaṃ upayogavacanaṃ, accantasaṃyoge vā. Evañhi sati ‘‘kāla’’nti kammaṃ veditabbaṃ. Taṃ ṭhānanti animisehi akkhīhi olokiyamānaṭṭhānaṃ. Athāti animisasattāhassa anantare. Ratanacaṅkameti ratanamaye caṅkame. Taṃ ṭhānanti caṅkamaṭṭhānaṃ. Tatoti caṅkamasattāhato. Ratanagharanti ratanamayaṃ gehaṃ. Tatthāti ratanaghare abhidhammapiṭakaṃ vicinantoti sambandho. Etthāti ratanaghare, abhidhammapiṭake vā, niddhāraṇe cetaṃ bhummavacanaṃ. Taṃ ṭhānanti abhidhammapiṭakavicinanaṭṭhānaṃ.

Evantiādi pubbavacanassa nigamavasena pacchimavacanassa anusandhinidassanaṃ. Tenāti ajapālānaṃ nisīdanakāraṇena. Assāti nigrodhassa. ‘‘Ajapālanigrodhotveva nāma’’nti iminā upacāravasena nāmalabhanaṃ dasseti. Ajapā brāhmaṇā lanti nivāsaṃ gaṇhanti etthāti ajapālo, uṇhakāle vā antopaviṭṭhe aje attano chāyāya pāletīti ajapālo, ajapālo ca so nigrodho ceti ajapālanigrodhoti vacanatthānipi pakaraṇantaresu (udā. aṭṭha. 4) dassitāni. Tatrāpīti ajapālanigrodhepi. Bodhitoti bodhirukkhato. Etthāti ajapālanigrodhe. Bhagavati nisinneti yojanā. Tatthāti ‘‘atha kho aññataro’’tiādivacane. Soti brāhmaṇo. Diṭṭhamaṅgaliko nāmāti diṭṭhasutamutasaṅkhātesu tīsu maṅgalikesu diṭṭhamaṅgaliko nāma kirāti attho. ‘‘Mānavasena…pe… vuccatī’’ti iminā ‘‘huṃhu’’nti karotīti huṃhuṅko, huṃhuṅko jāti sabhāvo imassāti huṃhuṅkajātikoti vacanatthaṃ dasseti.

Tenāti brāhmaṇena. Sikhāppattanti aggappattaṃ. Tassāti udānassa. Yoti puggalo, paṭijānātīti sambandho. ‘‘Na diṭṭhamaṅgalikatāyā’’ti iminā avadhāraṇaphalaṃ dasseti. ‘‘Bāhitapāpadhammattā’’ti iminā bāhito pāpo dhammo anenāti bāhitapāpadhammoti vacanatthaṃ dasseti. ‘‘Huṃhuṅkārapahānenā’’ti iminā natthi huṃhuṅkāro imassāti nihuṃhuṅkoti vacanatthaṃ dasseti. Rāgādikasāvābhāvenāti iminā natthi rāgādikasāvo imassāti nikkasāvoti vacanatthaṃ dasseti. ‘‘Bhāvanānuyogayuttacittatāyā’’ti iminā yataṃ anuyuttaṃ attaṃ cittaṃ imassāti yatattoti vacanatthaṃ dasseti. Ettha hi yatasaddo vīriyavācako, yatadhātuyā nipphanno, attasaddo cittapariyāyo. Yatasaddassa yamudhātuyā ca nipphannabhāvaṃ dassetuṃ vuttaṃ ‘‘sīlasaṃvarena vā’’tiādi. ‘‘Saññatacittatāyā’’ti iminā yamati saṃyamatīti yataṃ, yataṃ attaṃ cittaṃ imassāti yatattoti vacanatthaṃ dasseti. Saccāni vidanti jānantīti vedānīti vacanatthena maggañāṇāni vedāni nāmāti dassento āha ‘‘catumaggañāṇasaṅkhātehi vedehī’’ti. ‘‘Catumaggañāṇasaṅkhātāna’’nti vibhattipariṇāmaṃ katvā ‘‘vedāna’’ntipadena yojetabbo. Antanti nibbānaṃ. Tañhi yasmā saṅkhārānaṃ avasāne jātaṃ, tasmā antanti vuccati. Puna antanti arahattaphalaṃ. Tañhi yasmā maggassa pariyosāne pavattaṃ, tasmā antanti vuccati. ‘‘Maggabrahmacariyassa vusitattā’’ti iminā vusitaṃ maggasaṅkhātaṃ brahmacariyaṃ anenāti vusitabrahmacariyoti vacanatthaṃ dasseti. Dhammena brahmavādaṃ vadeyyāti vuttavacanassa atthaṃ dassento āha ‘‘brāhmaṇo ahanti etaṃ vādaṃ dhammena vadeyyā’’ti. Dhammenāti bhūtena sabhāvena. Loketi ettha sattalokovādhippetoti āha ‘‘sakale lokasannivāse’’ti.

3. Mucalindakathā

5. Akālameghoti ettha vappādikālassa abhāvā na akālo hoti, atha kho vassakāle asampattattā akāloti āha ‘‘asampatte vassakāle’’ti. ‘‘Uppannamegho’’ti iminā akāle uppanno megho akālameghoti vacanatthaṃ dasseti. Gimhānaṃ pacchime māseti jeṭṭhamūlamāse. Tasminti meghe. Sītavātaduddinīti ettha sītena vātena dūsitaṃ dinaṃ imissā vaṭṭalikāyāti sītavātaduddinīti vacanatthaṃ dassento āha ‘‘sā ca panā’’tiādi. Sā ca pana sattāhavaṭṭalikā sītavātaduddinī nāma ahosīti sambandho. ‘‘Samīpe pokkharaṇiyā nibbatto’’ti iminā mucalindassa samīpe nibbatto mucalindoti vacanatthaṃ dasseti. Mucalindoti ca niculo. So nīpoti ca piyakoti ca vuccati. Nāgassa bhogo ekopi sattābhujattā ‘‘bhogehī’’ti bahuvacanavasena vuttaṃ. Tasminti nāgarāje ṭhite satīti yojanā. Tassāti nāgarājassa. Tasmāti yasmā bhaṇḍāgāragabbhapamāṇaṃ ahosi, tasmā. Ṭhānassa kāraṇaṃ paridīpeti anenāti ṭhānakāraṇaparidīpanaṃ ‘‘mā bhagavantaṃ sīta’’ntiādivacanaṃ. Soti nāgarājā. ti saccaṃ. Pāḷiyaṃ ‘‘bādhayitthā’’ti kiriyāpadaṃ ajjhāharitabbanti āha ‘‘mā sītaṃ bhagavantaṃ bādhayitthā’’ti. Tatthāti ‘‘mā bhagavantaṃ sīta’’ntiādivacane. Sattāhavaṭṭalikāya satīti sambandho. Tampīti uṇhampi. Nanti bhagavantaṃ. Tassāti nāgarājassa. Ubbiddhanti uddhaṃ chiddaṃ. Viddhachiddasaddā hi pariyāyā. Ākāsaṃ meghapaṭalapaṭicchannaṃ āsannaṃ viya hoti, meghapaṭalavigame dūraṃ viya upaṭṭhāti, tasmā vuttaṃ ‘‘meghavigamena dūrībhūta’’nti. Vigatavalāhakanti ettha vigatasaddo apagatatthavācako, valāhakasaddo meghapariyāyoti āha ‘‘apagatamegha’’nti. Indanīlamaṇi viya dibbatīti devoti vacanatthena ākāso devo nāmāti āha ‘‘devanti ākāsa’’nti. Attano rūpanti attano nāgasaṇṭhānaṃ. Iminā sakavaṇṇanti ettha sakasaddo attavācako, vaṇṇasaddo saṇṭhānavevacanoti dasseti.

Sukho vivekoti ettha tadaṅga vikkhambhana samuccheda paṭippassaddhinissaraṇavivekasaṅkhātesu pañcasu vivekesu nibbānasaṅkhāto nissaraṇaviveko ca kāyacittaupadhivivekasaṅkhātesu tīsu vivekesu nibbānasaṅkhāto upadhiviveko ca gahetabboti āha ‘‘nibbānasaṅkhāto upadhiviveko’’ti. ‘‘Catumaggañāṇasantosenā’’ti iminā tuṭṭhassāti ettha piṇḍapātasantosādike nivatteti. Sutadhammassāti ettha sutasaddo vissutapariyāyoti āha ‘‘pakāsitadhammassā’’ti, pākaṭasaccadhammassāti attho. Passatoti ettha maṃsacakkhussa karaṇabhāvena āsaṅkā bhaveyyāti āha ‘‘ñāṇacakkhunā’’ti. ‘‘Akuppanabhāvo’’ti iminā abyāpajjanti ettha byāpādasaddassa dosavācakabhāvo ca ṇyapaccayassa bhāvattho ca dassito. Etenāti ‘‘abyāpajja’’ntipadena. Mettāpubbabhāgoti abyāpajjassa pubbabhāge mettāya uppannabhāvo. Pāṇabhūtesu saṃyamoti ettha pāṇabhūtasaddā vevacanabhāvena sattesu eva vattantīti āha ‘‘sattesu cā’’ti. Karuṇāpubbabhāgoti saṃyamassa pubbabhāge karuṇāya uppannabhāvo. ti yā virāgatā. Anāgāmimaggassa kāmarāgassa anavasesapahānattā vuttaṃ ‘‘etena anāgāmimaggo kathito’’ti. Yāthāvamānassa arahattamaggena niruddhattā vuttaṃ ‘‘asmi…pe… kathita’’nti. Itoti arahattato.

4. Rājāyatanakathā

6. Pācīnakoṇeti puratthimaasse, pubbadakkhiṇadisābhāgeti attho. Rājāyatanarukkhanti khīrikārukkhaṃ. Tena kho pana samayenāti ettha tasaddassa visayaṃ pucchitvā dassento āha ‘‘katarena samayenā’’ti. Nisinnassa bhagavatoti yojanā. Devarājasaddassa aññe pajāpatiādayo devarājāno nivattetuṃ ‘‘sakko’’ti vuttaṃ. Tanti harītakaṃ. Paribhuttamattasseva bhagavatoti sambandho. Nisinne bhagavati.

‘‘Tena kho pana samayenā’’ti iminā yena samayena bhagavā rājāyatanamūle nisīdi, tena kho pana samayenāti atthaṃ dasseti. Ukkalajanapadatoti ukkalanāmakā janapadamhā. Yasmiṃ dese bhagavā viharati, taṃ desanti yojanā. Etthāti ‘‘taṃ desaṃ addhānamaggappaṭipannā’’tipade. Tesanti vāṇijānaṃ. Ñātisālohitasaddānaṃ aññamaññavevacanattā ‘‘ñātī’’ti vutte sālohitasaddassa attho siddhoti dassetuṃ vuttaṃ ‘‘ñātibhūtapubbā devatā’’ti. ti devatā. Nesanti vāṇijānaṃ. Tatoti apavattanakāraṇā. Teti vāṇijā. Idanti apavattanaṃ. Balinti upahāraṃ. Tesanti vāṇijānaṃ. ‘‘Sabbimadhuphāṇitādīhi yojetvā’’ti padaṃ pubbāparāpekkhaṃ, tasmā majjhe vuttaṃ. Patimānethāti ettha māna pūjāyaṃ pemaneti dhātupāṭhesu (saddanītidhātumālāyaṃ 18 nakārantadhātu) vuttattā pūjanapemanaṃ nāma atthato upaṭṭhahananti āha ‘‘upaṭṭhahathā’’ti. Taṃ voti ettha taṃsaddo patimānanavisayo, vosaddo tīsu vosaddesu tumhasaddassa kāriyo vosaddo, so ca catutthyatthoti āha ‘‘taṃ patimānaṃ tumhāka’’nti. Vokāro hi tividho tumhasaddassa kāriyo, yovacanassa kāriyo, padapūraṇoti. Tattha tumhasaddassa kāriyo pañcavidho paccattaupayogakaraṇasampadānasāmivacanavasenāti. Tattha tumhasaddakāriyo sampadānavacano idhādhippeto. Tenāha ‘‘tumhāka’’nti. ‘‘Ya’’ntisaddassa visayo paṭiggahaṇatthoti āha ‘‘yaṃ paṭiggahaṇa’’nti. Assāti bhaveyya. Yo patto ahosīti yojanā. Assāti bhagavato. Soti patto. Sujātāya āgacchantiyā evāti sambandho. Anādare cetaṃ sāmivacanaṃ. Tenāti antaradhāyahetunā. Assāti bhagavato. Hatthesūti karaṇatthe cetaṃ bhummavacanaṃ. Hatthehīti hi attho. Kimhīti kena.

Itoti āsaḷhīmāsajuṇhapakkhapañcamito. Ettakaṃ kālanti etaṃ pamāṇaṃ ekūnapaññāsadivasakālaṃ. Jighacchāti ghasitumicchā. Pipāsāti pātumicchā. Assāti bhagavato. Cetasā-cetosaddānaṃ sambandhāpekkhattā tesaṃ sambandhaṃ dassetuṃ vuttaṃ ‘‘attano’’ti ca ‘‘bhagavato’’ti ca. Imehi sambandhisaddānamasadisattā sambandhopi asadisoti dasseti. Attanoti catunnaṃ mahārājānaṃ. Samāsoyeva avayavīpadhāno hoti, vākyaṃ pana avayavapadhānoyevāti dassento āha ‘‘catūhi disāhī’’ti. Pāḷiyaṃ ‘‘āgantvā’’ti pāṭhaseso yojetabbo. ‘‘Silāmaye’’ti iminā silāmayameva selāmayanti atthaṃ dasseti. Idanti ‘‘selāmaye patte’’ti vacanaṃ. Yeti muggavaṇṇasilāmaye patte. Tatoti indanīlamaṇimayapattaupanāmanato, paranti sambandho. Tesanti catunnaṃ mahārājānaṃ. Cattāropi adhiṭṭhahīti sambandho. Yathāti yenākārena, adhiṭṭhiyamāneti yojanā. Ekasadisoti ekaṃsena sadiso. Adhiṭṭhite patteti sambandho. Patteti ca karaṇatthe bhummavacanaṃ. Pattena paṭiggahesīti hi attho. Paccaggheti ettha ekāro smiṃvacanassa kāriyoti āha ‘‘paccagghasmi’’nti. Paṭi agghanti padavibhāgaṃ katvā paṭisaddo pāṭekkattho, ‘‘aggha’’nti sāmaññato vuttepi mahagghatthoti dassento āha ‘‘pāṭekkaṃ mahagghasmi’’nti. Iminā cattāro ekato hutvā na mahagghā honti, pāṭekkaṃ pana mahagghā hontīti dasseti. Atha vā saupasaggo paccagghasaddo abhinavapariyāyoti āha ‘‘abhinave’’ti. Abhinavoti ca aciratanavatthussa nāmaṃ. Aciratanavatthu aciratanattā abbhuṇhaṃ viya hoti, tasmā vuttaṃ ‘‘abbhuṇhe’’ti. ‘‘Taṅkhaṇe nibbattasmi’’nti iminā tamevatthaṃ vibhāveti. Dvevācikātipadassa samāsavasena ca taddhitavasena ca nipphannabhāvaṃ dassento āha ‘‘dve vācā’’tiādi. Pattāti ettha eko itisaddo luttaniddiṭṭho. Iti tasmā dvevācikāiti atthoti yojanā. Teti vāṇijā. Athāti tasmiṃ kāle. Teti kese. Tesanti vāṇijānaṃ. Pariharathāti attano abhivādanapaccuṭṭhānaṭṭhānanti paṭiggahetvā, paricchinditvā vā harathāti attho. Teti vāṇijā. Amatenevāti amatena iva, abhisittā ivāti yojanā.

5. Brahmayācanakathā

7. Bhagavā upasaṅkamīti sambandho. Tasminti ajapālanigrodhe. Āciṇṇasamāciṇṇoti ācarito sammācarito, na ekassa buddhassa āciṇṇo, atha kho sabbabuddhānaṃ āciṇṇasamāciṇṇo, atiāciṇṇo niccāciṇṇoti attho. Saṅkhepena vuttamatthaṃ vitthārento āha ‘‘jānanti hī’’tiādi. Dhammadesananti bhagavato dhammadesanaṃ, dhammadesanatthāya vā bhagavantaṃ, bhagavantaṃ vā dhammadesanaṃ. Tatoti yācanakāraṇā. ti saccaṃ, yasmā vā. Lokasannivāso brahmagaruko yasmā, iti tasmā uppādessantīti yojanā. Itītiādi nigamanaṃ.

Tatthāti parivitakkanākārapāṭhe. ‘‘Pañcakāmaguṇesu allīya’’ntīti iminā allīyanti abhiramitabbaṭṭhena lagganti etthāti ālayā pañca kāmaguṇāti vacanatthaṃ dasseti. Allīyantīti lagganti. ‘‘Pañca kāmaguṇe allīyantī’’tipi pāṭho, evaṃ sati allīyanti abhiramitabbaṭṭhena seviyantīti ālayā pañca kāmaguṇāti vacanattho kātabbo. Allīyantīti sevanti. Teti pañca kāmaguṇā. ‘‘Yadida’’ntipadassa yaṃ idanti padavibhāgaṃ katvā ‘‘ya’’nti ca ‘‘ida’’nti ca sabbanāmapadanti āsaṅkā bhaveyyāti āha ‘‘yadidanti nipāto’’ti. Iminā tīsu liṅgesu dvīsu ca vacanesu vināsaṃ, vikāraṃ vā visadisaṃ vā naayanattā nagamanattā abyayaṃ nāmāti dasseti, attho pana sabbanāmatthoyevāti daṭṭhabbaṃ. Tassāti ‘‘yadida’’ntinipātassa, atthoti sambandho. Ṭhānanti ‘‘ṭhānaṃ’’itipadaṃ. Paṭiccasamuppādanti ‘‘paṭiccasamuppādo’’itipadaṃ. Atthopi yuttoyevāti daṭṭhabbaṃ. Imesanti saṅkhārādīnaṃ paccayuppannānaṃ. Paccayāti avijjādikāraṇā. ‘‘Idappaccayā evā’’ti iminā idappaccayatāti ettha tāpaccayassa svatthaṃ dīpeti ‘‘devatā’’tiādīsu (khu. pā. aṭṭha. evamiccādipāṭhavaṇṇanā) viya.

So mamassa kilamathoti ettha taṃsaddassa visayaṃ dassento āha ‘‘yā ajānantānaṃ desanā nāmā’’ti, iminā ‘‘deseyyaṃ, na ājāneyyu’’nti dvinnameva kiriyāpadānaṃ tasaddassa visayabhāvaṃ dasseti, na ekassa kiriyāpadassa. Soti desanāsaṅkhāto kāyavacīpayogo, iminā vākyavisaye tasaddo uttarapadasseva liṅgavacanāni gaṇhātīti dasseti, samāsamajjhe pana tasaddo pubbapadasseva liṅgavacanāni gaṇhāti. Tena vuttaṃ ‘‘avijjā ca sā paccayo cā’’ti (udā. aṭṭha. paṭhamabodhisuttavaṇṇanā) ca ‘‘abhidhammo ca so piṭakañcā’’ti ca (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dha. sa. aṭṭha. nidānakathā) ādi. Kilamathoti kāyakilamanahetu. Kilamati anenāti kilamatho. Assāti bhaveyya. ti kāyavacīpayogasaṅkhātā desanā. Vihesāti kāyavihiṃsāhetu. Vihiṃsati imāyāti vihesā. Cittena pana buddhānaṃ kilamatho vā vihesā vā natthi arahattamaggena samucchinnattā. ‘‘Paṭibhaṃsū’’ti ettha paṭīti kammappavacanīyayogattā ‘‘bhagavanta’’nti ettha sāmyatthe upayogavacananti āha ‘‘bhagavato’’ti. ‘‘Anu acchariyā’’ti iminā ‘‘na acchariyā’’ti padavibhāgaṃ nivatteti, punappunaṃ acchariyāti attho. Paṭibhaṃsūti ettha paṭisaddo paṭibhānattho, bhādhātu khāyanatthoti āha ‘‘paṭibhānasaṅkhātassa ñāṇassa gocarā ahesu’’nti. ‘‘Gocarā ahesu’’nti iminā khāyanaṃ nāma atthato gocarabhāvena bhavananti dasseti.

Meti mama, mayā vā, adhigataṃ dhammaṃ pakāsitunti sambandho. Ariyamaggasotassa paṭi paṭisotanti vutte nibbānamevāti āha ‘‘paṭisotaṃ vuccati nibbāna’’nti. Nibbānagāminti ariyamaggaṃ. Ariyamaggo hi yasmā nibbānaṃ gamayati, tasmā nibbānagāmīti vuccati. Tamokhandhenāti ettha tamasaddo avijjāpariyāyo, khandhasaddo rāsatthoti āha ‘‘avijjārāsinā’’ti. ‘‘Ajjhotthaṭā’’ti iminā āvuṭāti ettha vudhātu āvaraṇatthoti dasseti. Appossukkatāyāti ettha apatyūpasaggo abhāvattho, tāpaccayo bhāvatthoti āha ‘‘nirussukkabhāvenā’’ti.

8. Loketi sattaloke. Mahābrahmeti mahābrahmāno. Apparajakkhajātikāti ettha appaṃ rajaṃ akkhimhi etesanti apparajakkhā, apparajakkhā jāti sabhāvo etesanti apparajakkhajātikāti vacanatthaṃ dassento āha ‘‘paññāmaye’’tiādi. ‘‘Paññāmaye’’ti iminā maṃsamayeti atthaṃ nivatteti. Etesanti sattānaṃ. Dhammassāti tupaccayayoge chaṭṭhīkammaṃ. Āpubbo ñādhātu paṭivijjhanatthoti āha ‘‘paṭivijjhitāro’’ti.

Saṃvijjati malaṃ etesanti samalā, pūraṇakassapādikā cha satthāro, tehi. ‘‘Rāgādīhī’’ti iminā malasarūpaṃ dasseti. Avāpuretanti ettha avapubbo ca āpubbo ca puradhātu vivaraṇatthoti āha ‘‘vivara eta’’nti. Vakārassa pakāraṃ katvā ‘‘apāpureta’’ntipi pāṭho. Amatasaddassa salilādayo nivattetuṃ vuttaṃ ‘‘nibbānassā’’ti. Ime sattā suṇantūti sambandho. Vimalenāti ettha visaddo abhāvatthoti āha ‘‘abhāvato’’ti. Iminā natthi malaṃ etassāti vimaloti vacanatthaṃ dasseti. ‘‘Sammāsambuddhenā’’ti iminā aññapadatthasarūpaṃ dasseti. Anukkamena maggena bujjhitabbanti anubuddhanti vutte catusaccadhammo gahetabboti āha ‘‘catusaccadhamma’’nti.

‘‘Selamaye’’ti iminā silāya nibbatto seloti vacanatthaṃ dasseti. ‘‘Sabbaññutaññāṇenā’’ti iminā samantacakkhusarūpaṃ dasseti. Bhagavā tvampīti yojanā. Dhammasaddo paññāpariyāyoti āha ‘‘dhammamayaṃ paññāmaya’’nti. Apeto soko imassāti apetasoko, bhagavā. Sokaṃ avataratīti sokāvatiṇṇā, janatā. Sokāvatiṇṇañca jātijarābhibhūtañcāti casaddo yojetabbo. Iminā casaddo luttaniddiṭṭhoti dasseti.

‘‘Bhagavā’’tipadaṃ ‘‘vīro’’tiādīsu yojetabbaṃ. ‘‘Vīriyavantatāyā’’ti iminā vīraṃ yassatthīti vīroti vacanatthaṃ dasseti. Saddasatthesu ālapanapadesu viggaho na kātabboti idaṃ ālapanāvatthaṃ sandhāya vuttaṃ, idha pana tesamatthadassanatthāya viggaho vuttoti daṭṭhabbaṃ. ‘‘Devaputta…pe… vijitattā’’ti iminā vijito mārehi saṃgāmo anenāti vijitasaṅgāmoti vacanatthaṃ dasseti. Ettha ca khandhamāro maccumārena saṅgahito dvinnaṃ mārānaṃ ekato vijitattā. ‘‘Sattavāho’’ti paṭhamakkharena ca ‘‘satthavāho’’ti dutiyakkharena ca yutto. Tattha satthavāho viyāti ‘‘satthavāho’’ti upacārena vutte dutiyakkharena yutto, satte vahahīti sattavāhoti mukhyato vutte paṭhamakkharena yutto. Idha pana paṭhamakkharena yuttoti āha ‘‘satte vahatīti sattavāho’’ti. Natthi iṇaṃ imassāti aṇaṇo bhagavā.

9. Buddhacakkhunāti ettha cakkhu duvidhaṃ maṃsacakkhuñāṇacakkhuvasena. Tatthāpi maṃsacakkhu duvidhaṃ pasādacakkhusasambhāracakkhuvasena. Tattha pasādarūpaṃ pasādacakkhu nāma, bhamukaṭṭhiparicchinno maṃsapiṇḍo sasambhāracakkhu nāma. Ñāṇacakkhu pana pañcavidhaṃ (paṭi. ma. aṭṭha. 1.1.3) dibbadhammapaññābuddhasamantacakkhuvasena. Tattha dibbacakkhuabhiññāñāṇaṃ dibbacakkhu nāma, heṭṭhimamaggattayaṃ dhammacakkhu nāma, arahattamaggañāṇaṃ paññācakkhu nāma, indriyaparopariyattañāṇañca āsayānusayañāṇañca buddhacakkhu nāma, sabbaññutaññāṇaṃ samantacakkhu nāma. Idha pana ‘‘buddhacakkhunā’’ti vuttattā yathāvuttadveñāṇāniyevāti āha ‘‘indriya…pe… ñāṇena cā’’ti. ti saccaṃ. Yesanti sattānaṃ. Saddhādīnīti ādisaddena vīriyasatisamādhipaññindriyāni saṅgaṇhāti. Tikkhānīti tikhiṇāni. Mudūnīti sukhumatarāni. Ākārāti kāraṇā. Imāni tīṇi dukāni bāhiratthasamāsavasena vuttāni. Sukhena viññāpetabbāti suviññāpayā, tathā duviññāpayāti vacanatthaṃ dassento āha ‘‘ye kathitakāraṇa’’ntiādi. Paraloko ca vajjañca paralokavajjāni, tāni bhayato passantīti paralokavajjabhayadassāvinoti vacanatthaṃ dassento āha ‘‘ye’’tiādi. Imāni dve dukāni kitavasena vuttāni, idha pacchimaduke ‘‘na appekacce paralokavajjabhayadassāvino’’ti dutiyapadaṃ na vuttaṃ, paṭisambhidāmaggapāḷiyaṃ (paṭi. ma. 1.111) pana yugaḷavasena vuttaṃ. Uppalāni ettha santīti uppalinīti vacanatthena gaccho vā latā vā pokkharaṇī vā vanaṃ vā ‘‘uppalinī’’ti vuccati, idha pana ‘‘vana’’nti āha ‘‘uppalavane’’ti. Nimuggāneva hutvāti sambandho. Posayantīti vaḍḍhanti, iminā antonimuggāneva hutvā posayantīti antonimuggaposīnīti vacanatthaṃ dasseti. ‘‘Udakena sama’’nti iminā udakena samaṃ samodakaṃ, samodakaṃ hutvā ṭhitānīti atthaṃ dasseti. ‘‘Atikkamitvā’’ti iminā accuggammātipadassa atiuggantvāti atthaṃ dasseti.

Paṭicchannena āropitāti pārutā, na pārutā apārutā. Apārutā nāma atthato vivaraṇāti āha ‘‘vivaṭā’’ti soti ariyamaggo. ti saccaṃ. Pacchimapadadvayeti gāthāya uttamapadadvaye. Ayamevatthoti ayaṃ vakkhamāno evaṃ attho daṭṭhabboti yojanā. ti vitthāro. Na bhāsinti ettha uttamapurisattā ‘‘aha’’nti vuttaṃ. ‘‘Devamanujesu’’ti vattabbe ekasesavasena ‘‘manujesū’’ti vuttanti āha ‘‘devamanussesū’’ti.

6. Pañcavaggiyakathā

10. Ṭhānuppattiyāti kāraṇena uppattiyā. Nikkileso jāti sabhāvo imassāti nikkilesajātiko. ‘‘Ñāṇa’’nti avisesena vuttepi atthato anāvaraṇañāṇamevāti āha ‘‘sabbaññutaññāṇa’’nti. Itoti ‘‘dhammaṃ desessāmī’’ti parivitakkadivasato, heṭṭhāti sambandho. Devatā pana āḷārassa kālaṅkaraṇameva jānāti, na ākiñcaññāyatane nibbattabhāvaṃ. Bhagavā pana sabbaṃ jānāti, tena vuttaṃ ‘‘ākiñcaññāyatane nibbatto’’ti. ‘‘Parihīnattā’’ti iminā mahājāniyoti ettha hādhātuyā atthaṃ dasseti. Assāti āḷārassa. Mahatī jāniassāti ‘‘mahājāniko’’ti vattabbe kakārassa yakāraṃ katvā ‘‘mahājāniyo’’ti vuttaṃ. Akkhaṇeti brahmacariyavāsāya anokāse, ākiñcaññāyataneti attho. Hiyyoti anantarātītāhe. Sopīti udako rāmaputtopi. Pisaddo āḷārāpekkho. Tattha āḷāro kālāmo yāvaākiñcaññāyatanajhānalābhī hoti, tasmā ākiñcaññāyatane nibbatto. Udako rāmaputto yāvanevasaññānāsaññāyatanajhānalābhī hoti, tasmā nevasaññānāsaññāyatane nibbattoti daṭṭhabbaṃ. ‘‘Bahukārā’’ti ca ‘‘bahūpakārā’’ti ca pāṭhassa dvidhā yuttabhāvaṃ dassetuṃ vuttaṃ ‘‘bahukārāti bahūpakārā’’ti. Pesitattabhāvaṃ manti yojanā. Iminā pahitattanti ettha attasaddo kāyavācakoti dasseti.

11. Antarāsaddena yuttattā ‘‘gayaṃ, bodhi’’nti ettha sāmyatthe upayogavacananti āha ‘‘gayāya ca bodhimaṇḍassa cā’’ti.

Gāthāya catūsu sabbasaddesu dutiyo sabbasaddo anavasesattho, sesā sāvasesatthāti dassento āha ‘‘sabbaṃ tebhūmakadhamma’’ntiādi. Vacanattho suviññeyyova. Arahattaphalassāpi taṇhākkhayattā vuttaṃ ‘‘taṇhākkhaye nibbāne’’ti. Sayaṃsaddo attapariyāyo, abhiññāyasaddo tu tvāpaccayantoti āha ‘‘attanāva jānitvā’’ti. ‘‘Sabbaṃ catubhūmakadhamma’’nti iminā ñādhātuyā kammaṃ dasseti. ‘‘Ayaṃ me ācariyo’’ti uddisanākāradassanaṃ.

‘‘Lokuttaradhamme’’ti iminā lokiyadhamme pana ācariyo (mi. pa. 4.5.11) atthīti dasseti. Paṭipuggaloti ettha paṭisaddo paṭibhāgatthoti āha ‘‘paṭibhāgapuggalo’’ti. Sadisapuggalo nāma natthīti attho. Sītibhūtoti sīti hutvā bhūto, sītibhāvaṃ vā patto.

Kāsīnanti bahuvacanavasena vuttattā janapadānaṃ nāmaṃ. Janapadasamūhassa raṭṭhanāmattā vuttaṃ ‘‘kāsiraṭṭhe’’ti. ‘‘Nagara’’nti iminā purasaddo nagarapariyāyoti dasseti. Paṭilābhāyāti paṭilābhāpanatthāya. ‘‘Bheri’’nti iminā dundubhisaddo bherivācakoti dasseti. Bheri hi ‘‘duṃdu’’ntisaddena ubhi pūraṇametthāti dundubhīti vuccati. Dakārarakārānaṃ saṃyogaṃ katvā dundrubhītipi pāṭho atthi, so apāṭhoyeva. ‘‘Paharissāmī’’ti ettha pahārasaddena āhaññinti ettha āpubbahanadhātuyā atthaṃ dasseti, ssāmisaddena ajjataniiṃvibhattiyā anāgatakāle pavattabhāvaṃ, itisaddena gamanākāravācakassa itisaddassa lopabhāvaṃ dasseti.

Anantajinoti anantasaṅkhātassa sabbaññutaññāṇassa padaṭṭhānabhūtena arahattamaggañāṇena sabbakilesārīnaṃ jitavā, etena phalūpacārena anantajinabhāvaṃ dasseti. Huveyya pāvusoti ettha ‘‘huveyya api āvuso’’ti padavibhāgaṃ katvā hudhātu sattatthavācako, apisaddo evaṃnāmavācakoti dassento āha āvuso ‘‘evaṃ nāma bhaveyyā’’ti. Vakārassa pakāraṃ katvā ‘‘hupeyyā’’ti pāṭhopi yujjatiyeva.

12. ‘‘Atthāya paṭipanno’’ti iminā bāhullassa atthāya paṭipanno bāhullikoti vacanatthaṃ dasseti. Padhānatoti dukkaracariyāya padahanato. ‘‘Bhaṭṭho’’ti iminā vibbhantoti ettha vipubbabhamudhātuyā anavaṭṭhānattho nāma atthato bhaṭṭhoti dasseti. Sotanti ettha sotasaddassa sotaviññāṇādivācakattā ‘‘sotindriya’’nti vuttaṃ. Iriyāyāti ettha iriyanaṃ caraṇaṃ iriyāti vacanatthaṃ dassento āha ‘‘dukkaracariyāyā’’ti. Abhijānātha noti ettha nosaddo nusaddatthoti āha ‘‘abhijānātha nū’’ti. Vākyanti vācakaṃ. Saññāpetuntipadassa saññāpanākāraṃ dassetuṃ vuttaṃ ‘‘ahaṃ buddho’’ti.

13. Itoti ‘‘cakkhukaraṇī’’tiādito. Padatthatoti padato ca atthato ca, padānaṃ atthato vā. Itoti yathāvuttato. ti saccaṃ. Suttantakathanti suttantavasena vuttavacanaṃ.

18. Devatākoṭīhīti brahmasaṅkhātāhi devatākoṭīhi. Patiṭṭhitassa tassa āyasmatoti sambandho. Sāva ehibhikkhuupasampadāti yojanā.

19. Dutiyadivase dhammacakkhuṃ udapādīti sambandho. ‘‘Dutiyadivase’’tiādi pāṭipadadivasaṃ upanidhāya vuttaṃ. Pakkhassāti āsaḷhīmāsakāḷapakkhassa. Sabbeva te bhikkhūti yojanā. Anattasuttenāti anattalakkhaṇasuttantena (mahāva. 20; saṃ. ni. 3.59).

Pañcamiyā pakkhassāti pakkhassa pañcamiyā. Lokasminti sattaloke. ‘‘Manussaarahantoti iminā devaarahanto bahūti dasseti.

7. Pabbajjākathā

31. Porāṇānuporāṇānanti purāṇe ca anupurāṇe ca bhavānaṃ. Ekasaṭṭhīti eko ca saṭṭhi ca, ekena vā adhikā saṭṭhi ekasaṭṭhi.

Tatrāti tesu ekasaṭṭhimanussaarahantesu. Pubbayogoti pubbe kato upāyo, pubbūpanissayoti attho. Vaggabandhenāti samūhaṃ katvā bandhena. Teti pañcapaññāsa janā. Jhāpessāmāti ḍayhissāma. Nīhariṃsūti gāmato nīhariṃsu. Tesūti pañcapaññāsajanesu. Pañca jane ṭhapetvāti sambandho. Sesāti pañcahi janehi avasesā. Soti yaso dārako. Tepīti cattāropi janā. Tatthāti sarīre. Te sabbepīti yasassa mātāpitubhariyāhi saddhiṃ sabbepi te sahāyakā. Tenāti pubbayogena.

Āmantesīti kathesi.

32. Dibbesu visayesu bhavā dibbā lobhapāsāti dassento āha ‘‘dibbā nāmā’’tiādi. Lobhapāsāti lobhasaṅkhātā bandhanā. Asavanatāti ettha karaṇatthe paccattavacananti āha ‘‘asavanatāyā’’ti. Parihāyantīti ettha kena parihāyantīti āha ‘‘visesādhigamato’’ti. Visesādhigamatoti maggaphalasaṅkhātassa visesassa adhigamato.

33. Antaṃ lāmakaṃ karotīti antakoti vacanatthaṃ dassento āha ‘‘lāmakā’’ti. ‘‘Hīnasattā’’ti iminā antakassa sarūpaṃ dasseti. Āmantanapadametaṃ. Tanti rāgapāsaṃ. ti saccaṃ. Soti māro pāpimā. Antalikkhe carantānaṃ pañcābhiññānampi bandhanattā antalikkhe carati pavattatīti antalikkhacaroti vacanatthena rāgapāso ‘‘antalikkhacaro’’ti mārena pāpimatā vutto.

34. Nānājanapadatoti ekissāpi disāya nānājanapadato. ‘‘Anujānāmi…pe… pabbājethā’’tiādimhi vinicchayo evaṃ veditabboti yojanā. Pabbājentena bhikkhunā pabbājetabboti sambandho. Ye paṭikkhittā puggalāti yojanā. Paratoti parasmiṃ. ‘‘Na bhikkhave…pe… pabbājetabbo’’ti pāḷiṃ (mahāva. 89) ādiṃ katvāti yojanā. Teti paṭikkhittapuggale. Sopi cāti sopi ca puggalo. Anuññātoyeva pabbājetabboti sambandho. Tassa cāti puggalassa ca, atha vā tesañca mātāpitūnaṃ. Vacanavipallāso hesa. Anujānanalakkhaṇaṃ vaṇṇayissāmāti sambandho.

Evanti iminā vuttanayena. Casaddo vākyasampiṇḍanattho. Sace acchinnakeso hoti ca, sace ekasīmāya aññepi bhikkhū atthi cāti attho. Aññepīti attanā aparepi. Bhaṇḍūti muṇḍo, soyeva kammaṃ bhaṇḍukammaṃ. Tassāti bhaṇḍukammassa. Okāsoti pabbajjāya khaṇo. ‘‘Okāsaṃ na labhatī’’ti vatvā tassa kāraṇaṃ dassetuṃ vuttaṃ ‘‘sace’’tiādi.

Avuttopīti ettha pisaddo vutto pana kā nāma kathāti dasseti. Upajjhāyaṃ uddissa pabbājetīti ettha pabbajjā catubbidhā tāpasapabbajjā paribbājakapabbajjā sāmaṇerapabbajjā upasampadapabbajjāti. Tattha kesamassuharaṇaṃ tāpasapabbajjā nāma vakkalādigahaṇato paṭhamameva vajitabbattā. Isipabbajjātipi tassāyeva nāmaṃ. Kesamassuharaṇameva paribbājakapabbajjā nāma kāsāyādigahaṇato paṭhamameva vajitabbattā. Kesamassuharaṇañca kāsāyacchādanañca sāmaṇerapabbajjā nāma saraṇagahaṇato paṭhamameva vajitabbattā. Upasampadapabbajjā tividhā ehibhikkhuupasampadapabbajjā saraṇagahaṇūpasampadapabbajjā ñatticatutthavācikūpasampadapabbajjāti. Tattha ehibhikkhūpasampadapabbajjāyaṃ kesamassuharaṇādi sabbaṃ ekatova sampajjati ‘‘ehi bhikkhū’’ti bhagavato vacanena abhinipphannattā. Saraṇagahaṇūpasampadapabbajjā sāmaṇerapabbajjasadisāyeva. Kesamassuharaṇañca kāsāyacchādanañca saraṇagahaṇañca ñatticatutthavācikūpasampadapabbajjā nāma kammavācāgahaṇato paṭhamameva vajitabbattā. Tattha sāmaṇerapabbajjaṃ sandhāya vuttaṃ ‘‘upajjhāyaṃ uddissa pabbājetī’’ti. Upajjhāyaṃ uddissāti upajjhāyassa veyyāvaccakaraṭṭhānaniyamaṃ katvā. Pabbajjākamme attano issariyamakatvāti attho. Daharena bhikkhunā kesacchedanaṃ kāsāyacchādanaṃ saraṇadānanti tīṇi kiccāni kātabbāniyeva. Keci ‘‘saraṇāni pana sayaṃ dātabbānī’’ti pāṭhaṃ idhānetvā daharena bhikkhunā saraṇāni na dātabbānīti vadanti, taṃ na gahetabbaṃ daharassa bhikkhuttā, bhikkhūnaṃ pabbājetuṃ labhanattā ca. Upajjhāyo ce kesacchedanañca kāsāyacchādanañca akatvā pabbajjatthaṃ saraṇāniyeva deti, na ruhati pabbajjā pabbajjāya akattabbattā. Kammavācaṃ sāvetvā upasampādeti, ruhati upasampadā apattacīvarānaṃ upasampadasiddhito, kammavipattiyā abhāvato ca. Khaṇḍasīmanti upacārasīmaṭṭhaṃ baddhasīmaṃ. Pabbājetvāti kesacchedanaṃ sandhāya vuttaṃ ‘‘kāsāyāni acchādetvā’’ti kāsāyacchādanassa visuṃ vuttattā. Sāmaṇerassa saraṇadānassa aruhattā ‘‘saraṇāni pana sayaṃ dātabbānī’’ti vuttaṃ. Purisaṃ pabbājetunti sambandho. ti saccaṃ. Āṇattiyāti bhikkhūnaṃ āṇattiyā. Yena kenacīti gahaṭṭhapabbajitesu yena kenaci.

‘‘Bhabbarūpo’’ti vatvā tassa atthaṃ dassetuṃ vuttaṃ ‘‘sahetuko’’ti. Sahetukoti maggaphalānaṃ upanissayehi saha pavatto. Yasassīti parivārayasena ca kittiyasena ca samannāgato. Okāsaṃ katvāpīti okāsaṃ katvā eva. Sayamevāti na añño āṇāpetabbo. Ettoyevāti dassanaṭṭhānatoyeva. Assāti pabbajjāpekkhassa. Khajju vāti kaṇḍuvanaṃ vā. ‘‘Kacchu vā’’tipi pāṭho, pāmaṃ vāti attho. Piḷakā vāti phoṭā vā. Ettakenāti etapamāṇena ghaṃsitvā nhāpanamattena. Anivattidhammāti gihibhāvaṃ anivattanasabhāvā. Kataññūti katassūpakārassa jānanasīlā. Katavedinoti kataññūpakārassa vedaṃ pākaṭaṃ karonto.

Aniyyānikakathāti yāvadatthaṃ supitvā yāvadatthaṃ bhuñjītvā cittakeḷiṃ karonto anukkaṇṭhito viharāhītiādikā kathā. Nakathetabbaṃ dassetvā kathetabbaṃ dassento āha ‘‘athakhvassā’’ti. Assāti pabbajjāpekkhassa. Ācikkhanākāraṃ dassento āha ‘‘ācikkhantena cā’’tiādi. Vaṇṇa…pe… vasenāti vaṇṇo ca saṇṭhānañca gandho ca āsayo ca okāso ca, tesaṃ vasena, ācikkhitabbanti sambandho. ti phalajotako, ācikkhanassa phalaṃ vakkhāmīti attho. Soti pabbajjāpekkho. Pubbeti pubbabhave, pabbajanato pubbe vā. Kaṇṭakavedhāpekkho paripakkagaṇḍo viya ñāṇaṃ pavattatīti yojanā. Assāti pabbajjāpekkhassa. Indāsanīti sakkassa vajirāvudho. So hi indena asīyati khipīyatīti indāsanīti vuccati. Indāsani pabbate cuṇṇayamānā viya sabbe kilese cuṇṇayamānaṃyevāti yojanā. Khuraggeyevāti khurassa koṭiyameva. Khurakammapariyosāneyevāti attho. ti saccaṃ. Tasmāti yasmā pattā, tasmā. Assāti pabbajjāpekkhassa.

Gihigandhanti gehe ṭhitassa janassa gandhaṃ. Athāpīti yadipi acchādetīti sambandho. Assāti pabbajjāpekkhassa. Ācariyo vāti saraṇadānācariyo vā kammavācācariyo vā ovādācariyo vā. Taṃyeva vāti pabbajjāpekkhameva vā. Tena bhikkhunāvāti ācariyupajjhāyabhikkhunā eva.

Anāṇattiyāti ācariyupajjhāyehi anāṇattiyā. Iminā ācariyupajjhāyehi anāṇattena yena kenaci nivāsanādīni na kātabbānīti dasseti. Bhikkhunāti ācariyupajjhāyabhikkhunā. Tassevāti pabbajjāpekkhasseva. Upajjhāyamūlaketi upajjhāyamūlake nivāsanapārupane. Ayanti vinicchayo.

Tatthāti pabbajjūpasampadaṭṭhāne. Tesanti bhikkhūnaṃ. Athāti vandāpanato pacchā, vandāpanassa anantarā vā. ‘‘Evaṃ vadehī’’ti pāḷinayanidassanamukhena ‘‘yamahaṃ vadāmi, taṃ vadehī’’ti aṭṭhakathānayaṃ nidasseti. Athāti tadanantaraṃ. Assāti pabbajjāpekkhassa, dātabbānīti sambandho. Ekapadampīti tīsu vākyapadesu ekaṃ vākyapadampi, navasu vā vibhatyantapadesu ekapadampi. Ekakkharampīti catuvīsatakkharesu ekakkharampi.

Ekato suddhiyāti ekasseva kammavācācariyassa ṭhānakaraṇasampattiyā sujjhanena. Ubhato suddhiyāvāti ubhayesaṃ saraṇadānācariyasāmaṇerānaṃ sujjhanena eva. Ṭhānakaraṇasampadanti uraādiṭṭhānānañca saṃvutādikaraṇānañca sampadaṃ. Vattunti ṭhānakaraṇasampadaṃ vattuṃ. Na sakkotīti vattuṃ na sakkotīti yojanā.

Imānīti saraṇāni. Casaddo upanyāso, panasaddo padālaṅkāro. Ekasambandhānīti ekato sambandhāni. Anunāsikantaṃ katvā dānakāle ‘‘buddhaṃ’’iti ‘‘saraṇaṃ’’iti padānañca ‘‘saraṇaṃ’’iti ‘‘gacchāmi’’iti padānañca antarā vicchedamakatvā ekasambandhameva katvā dātabbānīti vuttaṃ hoti. Kasmā tiṇṇaṃ padānamantarā byavadhānassa kassaci akkharassa abhāvato. Vicchinditvāti vicchedaṃ katvā. Makārantaṃ katvā dānakāle tiṇṇaṃ padānamantarā ekasambandhamakatvā vicchinditvā eva katvā dātabbānīti vuttaṃ hoti. Kasmā? Tiṇṇaṃ padānamantarā byavadhānassa nissarassa makārassa atthibhāvato. Andhakaṭṭhakathāyaṃ vuttanti sambandho. Tanti vacanaṃ, ‘‘natthī’’tipade kattā, ‘‘na vutta’’ntipade kammaṃ. Tathāti ‘‘ahaṃ bhante buddharakkhito’’tiādinā ākārena, avadantassa saraṇaṃ na kuppati, bukāradakārādīnaṃ byañjanānaṃ ṭhānakaraṇasampadaṃ hāpentasseva saraṇaṃ kuppatīti adhippāyo.

‘‘Tikkhattu’’nti iminā sakiṃ vā dvikkhattuṃ vā na vaṭṭatīti dīpeti. Tikkhattuto adhikaṃ pana sahassakkhattumpi vaṭṭatiyeva. Tatthāti tāsu pabbajjāupasampadāsu. Paratoti parasmiṃ. ti upasampadā. Pabbajjā pana anuññātā evāti sambandho. Paratopīti pisaddo pubbāpekkho. ti pabbajjā. Ettāvatāti ettakena kesacchedanakāsāyacchādanasaraṇadānena. ti phalajotako.

Esāti eso sāmaṇeroti attho. ‘‘Gatimā’’ti vatvā tassatthaṃ dassento āha ‘‘paṇḍitajātiko’’ti. Athāti evaṃ sati. Assāti sāmaṇerassa. Tasmiṃyeva ṭhāneti sāmaṇerabhūmiyaṃ ṭhitaṭṭhāneyeva. Yathā bhagavatā uddiṭṭhāni, tathā uddisitabbānīti yojanā. Etanti ‘‘anujānāmi…pe… jātarūpa rajatapaṭiggahaṇā veramaṇī’’ti vacanaṃ.

Tanti andhakaṭṭhakathāyaṃ vuttavacanaṃ. Yathāpāḷiyāvāti evasaddo sanniṭṭhānattho, tena yathāpāḷiyāva uddisitabbāni. Yathāpāḷiṃ visajjetvā aññathā eva uddisitabbānīti vādaṃ nivāreti. Yathāpāḷiṃ visajjetvā aññathā ‘‘pāṇātipātā veramaṇiṃ sikkhāpadaṃ samādiyāmī’’ti uddisantopi niddosoyeva. ti saccaṃ, yasmā vā. Tānīti sikkhāpadāni. Yāvāti yattakaṃ kālaṃ na jānāti, na kusalo hotīti sambandho. Santikāvacaroyevāti ācariyupajjhāyānaṃ samīpe avacārova. Assāti sāmaṇerassa. Kappiyākappiyanti dasasikkhāpadavinimuttaṃ kappiyaṃ parāmāsādiñca akappiyaṃ aparāmāsādiñca. Tenāpīti sāmaṇerenāpi. Nāsanaṅgānīti liṅganāsanaaṅgāni. Sādhukaṃ sikkhitabbanti sādhukaṃ asikkhantassa liṅganāsanañca daṇḍakammanāsanañca hotīti adhippāyo.

10. Dutiyamārakathā

35. Mayhantipadassa ‘‘anuppattā sacchikatā’’tipadesu chaṭṭhīkattubhāvaṃ dassento āha ‘‘mayā khoti attho’’ti. ‘‘Atha vā’’tiādinā ‘‘mayha’’ntipadassa ‘‘yoniso manasikārā, yoniso sammappadhānā’’tipadesu sambandhabhāvaṃ dasseti. ‘‘Yoniso manasikārā, yoniso sammappadhānā’’ti ettha kāraṇatthe nissakkavacananti āha ‘‘tena hetunā’’ti. ‘‘Punā’’tiādinā ‘‘mayha’’ntipadaṃ ‘‘yoniso manasikārā, yoniso sammappadhānā’’tipadesu sāmyatthe sāmibhāvena yojetvā puna ‘‘anuppattā, sacchikatā’’ti padesu kattutthe sāmibhāvena vibhattivipallāso kātabboti dasseti.

11. Bhaddavaggiyakathā

36. Bhaddaṃ rūpañca cittañca etesamatthīti bhaddakā. Vaggabandhanaṃ vaggo uttarapadalopena, vaggena carantīti vaggiyā. Bhaddakā ca te vaggiyā cāti bhaddavaggiyā kakāralopenāti atthaṃ dassento āha ‘‘bhaddavaggiyā’’tiādi. ‘‘Vokāro nipātamatto’’ti iminā tumhasaddassa ca yovacanassa ca kāriyabhāvaṃ nivatteti. ti saccaṃ. Teti bhaddavaggiyā. Idanti pañcasīlarakkhanaṃ. Pubbakammanti pubbe upacitaṃ kusalakammaṃ.

12. Uruvelapāṭihāriyakathā

38. Pariyādiyeyyanti ettha dādhātussa parīti ca āti ca upasaggavasena abhibhavanatthoti āha ‘‘abhibhaveyya’’nti.

39. Pacchā pakkhittāti saṅgītito paraṃ potthakārūḷhehi ṭhapitāti attho.

44. ‘‘Evaṃ vadanto viya oṇato’’ti iminā ‘‘āharahattho’’tipadassa taddhitabhāvaṃ dasseti. Vitthiṇṇamukhattā mandaṃ hīnaṃ atimukhametāsanti vacanatthena aggikapālā mandāmukhiyoti vuccantīti āha ‘‘aggibhājanāni vuccantī’’ti.

51. Yasmā yo nāgadamanakālo ciraṃ patati pavattati, tasmā so cirapatikoti vuccati, tasmā cirapatikā paṭṭhāya abhippasannāti yojanā. Iti imamatthaṃ dassento āha ‘‘cirakālato paṭṭhāyā’’ti.

52. Sabbatthāti sabbesu ‘‘jaṭāmissa’’ntiādipadesu. Khārikājanti ettha kamaṇḍaluādikā tāpasaparikkhārā khārīti vuccanti, khārisaṅkhātena bhārena pūrito kājo khārikājoti atthaṃ ekadesena dassento āha ‘‘khāribhāro’’ti.

13. Bimbisārasamāgamakathā

55. Laṭṭhisaddo taruṇarukkhavācako ‘‘ambalaṭṭhikāya’’ntiādīsu (dī. ni. 1.2), idhāpi taruṇatālarukkho laṭṭhi nāmāti dassento āha ‘‘tāluyyāne’’ti. Vaṭarukkheti nigrodharukkhe. Ettha ‘‘vaṭa’’iti iminā vaṭarukkho bahumūlattā suṭṭhuṃ patiṭṭhātīti atthena suppatiṭṭho nāmāti dasseti. ‘‘Rukkhe’’iti iminā cetiyasaddo cetiyarukkhe vattatīti dasseti, devālayañca thūpañca nivatteti. Tassāti vaṭarukkhassa. Etanti ‘‘suppatiṭṭhe cetiye’’ti etaṃ nāmaṃ. Lokavohāravasena dasasahassasaṅkhāte saṅkhyāvisese nīharitvā yujjitabbanti niyutanti vacanatthena dasasahassaṃ niyutaṃ nāmāti dassento āha ‘‘ekaniyutaṃ dasasahassānī’’ti. ‘‘Nahuta’’ntipi pāṭho, so ayutto nahutasaṅkhātena saṅkhyāvisesena missībhāvena pasaṅgattā. Tesanti dvādasaniyutānaṃ brāhmaṇagahapatikānaṃ.

‘‘Kisasarīrattā’’ti iminā kiso ko attā etesanti kisakāti vacanatthaṃ dasseti. Kakāro hettha attavācako. ‘‘Ovādako’’ti iminā ovadānoti ettha yupaccayo kattutthoti dasseti. Gāthābandhattā akārassa dīgho. ‘‘Atha vā’’tiādinā kisako hutvā aññe ovadāno kisakovadānoti vacanatthaṃ dasseti. Idanti idaṃ atthajātaṃ, ayamattho vā. Tvaṃ pahāsīti sambandho. Tanti tuvaṃ. Iti vuttaṃ hotīti yojanā.

Kāmitthiyoti ekāralopavasena sandhīti āha ‘‘kāme itthiyo cā’’ti. Upacīsūti ettha kāmakhandhakilesaabhisaṅkhārasaṅkhātesu catūsu upadhīsu khandhupadhi adhippetoti āha ‘‘khandhupadhīsū’’ti.

Kocarahīti ettha kosaddo ‘‘ko te balaṃ mahārājā’’tiādīsu (jā. 2.22.1880) viya kvasaddatthoti āha ‘‘kvacarahī’’ti. Nipātoyevesa.

Padasaddassa caraṇapadādayo nivattetuṃ vuttaṃ ‘‘nibbānapada’’nti. ‘‘Santasabhāvatāyā’’tiādinā santo sabhāvo imassa padassāti santaṃ. Natthi upadhayo etthāti anupadhikaṃ. Natthi kiñcanametthāti akiñcanaṃ. Tīsu bhavesu na sañjatīti asattaṃ. Aññathā na bhavatīti anaññathābhāvi. Aññena kenaci na netabbanti anaññaneyyanti vacanatthaṃ dasseti. Tenāti ‘‘santa’’ntiādipadena. Meti mama, manoti sambandho. Ettha devamanussaloke me mano rato nāmāti kiṃ vakkhāmi. Iti imamatthaṃ dassetīti yojanā.

56. Tañcāti sāvakabhāvañca.

57. Assāsakāti ettha āpubbo sāsadhātu āpubba sisadhātunā sadiso, ‘‘me’’ti chaṭṭhīyogattā ṇvupaccayo ca bhāvatthoti āha ‘‘āsisanā’’ti. ‘‘Patthanā’’ti iminā āpubbasisadhātuyā atthaṃ dasseti. Assāti bimbisārarañño. Tatthāti ratanattaye. Nicchayagamanamevāti ‘‘saraṇa’’itinicchayena jānanameva gato. Attasanniyyātananti attano attānaṃ ratanattaye sanniyyātanaṃ. Iminā attasanniyyātana, paṇipāta, tapparāyana, sissabhāvūpagamanasaṅkhātesu catūsu saraṇagamanesu (dī. ni. aṭṭha. 1.250; ma. ni. aṭṭha. 1.56; khu. pā. aṭṭha. 1.saraṇagamanagamakavibhāvanā) attasanniyyātanasaraṇagamanaṃ dīpeti. Ayanti bimbisāro rājā. Tanti niyatasaraṇataṃ. Paṇipātagamanañcāti ettha paṇīti karo. Yathā hi pādapadasaddā dīgharassavasena hutvā caraṇaṃ vadanti, evaṃ pāṇipaṇisaddā karaṃ vadanti. Tasmā vuttaṃ ‘‘paṇīti karo’’ti. Patanaṃ pāto, paṇino pāto paṇipāto. Atthato añjalipaṇamananti vuttaṃ hoti. Tassa gamanañca gacchantoti attho. Iminā paṇipātasaraṇagamanaṃ dīpeti. Casaddo ‘‘pākaṭa’’nti etthāpi yojetabbo. Pākaṭañca karontoti hi attho.

58. Siṅgīnikkhasavaṇṇoti ettha siṅgīsaṅkhāto nikkho siṅgīnikkho, tena samāno vaṇṇo etassāti siṅgīnikkhasavaṇṇoti vacanatthaṃ dassento āha ‘‘siṅgīsuvaṇṇanikkhena samānavaṇṇo’’ti. Tattha ‘‘suvaṇṇa’’itipadena nikkhasaddassa suvaṇṇatthaṃ dasseti, pañcasuvaṇṇādayo atthe nivatteti. ‘‘Samāna’’itipadena savaṇṇoti ettha sakāro samānasaddasseva kāriyoti dasseti. Sabbesūti akhilesu cakkhādiindriyesu. Dantoti damito. Indriyasaṃvaroti vuttaṃ hoti. Tamevatthaṃ pākaṭaṃ karonto āha ‘‘bhagavato hī’’tiādi.

59. Oṇīto pattato pāṇi yenāti oṇītapattapāṇīti vacanatthaṃ dassento āha ‘‘pattato cā’’tiādi. ‘‘Apanītapāṇi’’nti iminā oṇītasaddo apanītattho, pāṇisaddena ca sambandhitabboti dasseti. ‘‘Sallakkhetvā’’ti iminā ‘‘bhagavanta’’nti imaṃ kammaṃ ‘‘sallakkhetvā’’ti pāṭhasesena yojetabbanti dasseti. Ekamantanti ettha antasaddo samīpadesattho, koṭidesattho vā hoti, upayogavacanañca bhummatthe hotīti dassento āha ‘‘ekasmiṃ padese’’ti. Atthikapayoge karaṇassa sambhavato āha ‘‘buddhābhivādanagamanena vā dhammassavanagamanena vā’’ti. Appākiṇṇanti ettha appasaddo paṭisedhatthoti āha ‘‘anākiṇṇa’’nti. ‘‘Abbokiṇṇa’’ntipi pāṭho. Appanigghosanti ettha ‘‘appasadda’’ntipadena vacanasaddassa gahitattā iminā pārisesanayena nagaranigghosasaddoyeva gahetabboti āha ‘‘nagaranigghosasaddena appanigghosa’’nti. Tīsu pāṭhesu paṭhamena pāṭhena janassa vāto janavāto, tena virahitaṃ vijanavātanti vikappaṃ dasseti. Dutiyena janassa vādo janavādo, tena virahitaṃ vijanavādanti vikappaṃ dasseti. Tatiyena janassa pāto sañcaraṇaṃ janapāto, tena virahitaṃ vijanapātanti vikappaṃ dasseti. Rahassaṃ karīyati etthāti rāhasseyyakaṃ. Manussānaṃ rāhasseyyakaṃ manussarāhasseyyakanti vacanatthaṃ dasseti ‘‘manussāna’’ntiādinā.

14. Sāriputtamoggallāna pabbajjākathā

60. ‘‘Teti sāriputtamoggallānā. Agamaṃsu kirāti yojanā. Tatrāti giraggasamajje. Athāti parivitakkanānantaraṃ. Tassāti sañcayassa. Pāranti paratīraṃ. Etthāti tumhākaṃ vāde. Idanti ayaṃ vādo ettakoyevāti attho. Yoti yo koci. Tvañca ahañca amhe, tesu. Nāmatumhasaṅkhātesu hi tīsu saddesu ekasesena kattabbesu pacchimasseva ekaseso kātabbo. Tenāti katikakaraṇahetunā.

Saṃkhepena vuttaṃ vitthārena dassento āha ‘‘idaṃ hī’’tiādi. Atthīkehīti amatena atthikehi. Upaññātaṃ magganti amatassa maggo upagantvā ñāto. Ñāto ceva upagato cāti saha upasaggena padaṃ parivattitvā atthaṃ kathento upasaggattho ca dhātuttho ca visuṃyeva hotīti ñāpeti. Atthikehi amhehi upaññātaṃ nibbānaṃ maggaṃ magganto anubandheyyanti vā dassento āha ‘‘atha vā’’tiādi. Maggaphalapaccavekkhaṇañāṇehi upagantvā ñātabbanti upaññātaṃ nibbānaṃ. Maggadhāthuyā anvesanatthaṃ dassento āha ‘‘pariyesanto’’ti.

Sāriputtopi pañhaṃ pucchīti sambandho. Kamaṇḍalutoti kuṇḍikato. Attano ca paresañca akathanena antare vivaraṃ paṭisandahatīti paṭisandhāro, taṃ. Etthāti ‘‘na tyāhaṃ sakkomī’’tipade. Adhippāyo evaṃ veditabboti yojanā. Ettakanti ettakaṃ pañhaṃ. Imassāti paribbājakassa. Avisayabhāvanti attano avisayabhāvaṃ.

Hetuṃ paṭicca bhavantīti hetuppabhavāti vacanatthena pañcakkhandhā hetuppabhavā nāmāti dassento āha ‘‘hetuppabhavā nāma pañcakkhandhā’’ti. Tenāti ‘‘ye dhammā hetuppabhavā’’ti padena. Assāti sāriputtaparibbājakassa. ‘‘Tesaṃ hetu nāma samudayasacca’’nti iminā hinoti etasmā phalanti hetūti vacanatthena samudayasaccaṃ hetu nāmāti dasseti. Tañcāti samudayasaccañca. Tesanti ettha tasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘ubhinnampi saccāna’’nti. Apavattivasena nirujjhati etthāti nirodho. Tañcāti nirodhañca. Tenāti ‘‘tesañca yo nirodho’’tipadena. Assāti sāriputtaparibbājakassa. Etthāti imissaṃ gāthāyaṃ, catūsu saccesu vā. Nayatoti nānantarikanayato, avinābhāvanayato vā, nettidesanāhāranayato vā. Tamevatthaṃ pākaṭaṃ karonto āha ‘‘nirodhe hī’’tiādi. Ekadesasarūpekasesanayena vā maggasaccaṃ gahetabbanti dassento āha ‘‘atha vā’’tiādi. Nirodho ca nirodhūpāyo ca nirodhoti ekadesasarūpekaseso kātabbo. Tesañcāti ettha avuttasampiṇḍanatthena casaddena maggasaccaṃ gahetabbantipi vadanti. Ayaṃ nayo aṭṭhakathāyaṃ na vutto. Tamevatthanti catusaccasaṅkhātaṃ tamevatthaṃ. Paṭipādentoti nigamento.

‘‘Sacepī’’ti iminā yadīti padassatthaṃ vaṇṇeti. ‘‘Ettakamevā’’ti iminā tāvadevāti padassatthaṃ vaṇṇeti. ‘‘Ito uttari natthī’’ti iminā evakārassa phalaṃ dasseti. Itoti sotāpattiphalato. ‘‘Idaṃ…pe… pattabba’’nti iminā ‘‘ettakamevā’’ti padassa atthasarūpaṃ dasseti. ‘‘Eso eva dhammo’’ti iminā ‘‘eseva dhammo’’tipadassa atthaṃ vaṇṇeti. Paccabyatthāti patiavapubbo idhātu paṭividdhatthoti āha ‘‘paṭividdhatthā’’ti. Tumhehīti assajittheraṃ sandhāyāha. Iminā ‘‘paccabyatthā’’ti ettha hiyyattanīparassapadamajjhimapurisabahuvacanatthavibhattiṃ dīpeti. Kappanahutehīti kappānaṃ nahutehi, koṭipakoṭisatasahassānaṃ satehi nahutehīti attho. Abbhatītanti abhiatītaṃ. Amhehi adiṭṭhameva hutvā atikkamāpitanti attho.

62. Ārammaṇabhūtassa nibbānassa gambhīrattā ārammaṇikabhūtaṃ ñāṇampi gambhīramevādhippetanti āha ‘‘gambhīrassa ca ñāṇassā’’ti. Yathā hi saṇhavatthassa sibbanatthāya saṇhasūci adhippetāti. Upadhīnaṃ sammā khayaṭṭhena nibbānaṃ upadhisaṅkhayaṃ nāmāti āha ‘‘upadhisaṅkhayeti nibbāne’’ti. Tadārammaṇāyāti taṃnibbānārammaṇāya. Vimuttiyāti phalavimuttiyā. Sāvakapāramīñāṇeti aggasāvakapāramīñāṇe. Tesūti sāriputtamoggallānesu. Aḍḍhamāsena arahatte patiṭṭhitoti sambandho.

Atīteti kappasatasahassādhike asaṅkhyeyyamatthake. Tassāti buddhassa santike aggasāvakabhāvaṃ patthesīti yojanā. Assameti munīnaṃ ṭhāne. Tañhi ā kodhaṃ, ā bhuso vā rāgādayo samenti etthāti assamoti vuccati, tasmiṃ. Patthayitvā ca pesesīti sambandho. Tatthāti nīluppalamaṇḍape. Tesūti tāpasaseṭṭhīsu.

63. Yesanti kulānaṃ. ‘‘Vidhavabhāvāyā’’ti iminā vidhavāya bhāvo vedhabyanti vacanatthaṃ dasseti. Vidhavāti ca patisuññā. Sā hi dhavena vigatāti ‘‘vidhavā’’ti ca, vigato dhavo imissāti ‘‘vidhavā’’ti ca vuccati. Ubhayenāpīti puttapabbajjapatipabbajjasaṅkhātena duvidhenapi.

Sañcayānīti ettha nissayūpacārena nissaye nissitūpacāro hotīti āha ‘‘sañcayassa antevāsikānī’’ti. Atha vā ṇapaccayo tassedamatthe hotīti āha ‘‘sañcayassa antevāsikānī’’ti. ‘‘Magadhāna’’nti bahuvacanavasena vuttattā janapadassa nāmanti āha ‘‘magadhānaṃ janapadassā’’ti. Giribbajanti ettha vajo viyāti vajo, giri. Vajasadiso giri etthāti giribbajaṃ padaheṭṭhupariyavasena, nagaraṃ. ‘‘Mahāvīriyavanto’’ti iminā mahanto vīro etesaṃ tathāgatānanti mahāvīrāti vacanatthaṃ dasseti. Dhammena nayamānānaṃ kā usūyā vijānatanti ettha kaccāyananayena (kaccāyane 277 sutte) usūyapayoge sampadānaṃ hotīti āsaṅkā bhaveyyāti āha ‘‘bhummatthe sāmivacanaṃ, upayogatthe vā’’ti. Vijānantānanti vijānantesu tathāgatesu, vijānante vā.

15. Upajjhāyavattakathā

64. Anupajjhāyakāti ettha vajjāvajjaṃ upagantvā jhāyatīti upajjhāyo, so natthi etesanti anupajjhāyakāti atthaṃ dassento āha ‘‘vajjāvajja’’ntiādi. ‘‘Piṇḍāya caraṇakapatta’’nti iminā piṇḍāya uddissa, uṭṭhahitvā vā tiṭṭhati anenāti uttiṭṭho, soyeva patto uttiṭṭhapattoti atthaṃ dasseti. ‘‘Uttiṭṭhe na pamajjeyyā’’tiādīsu (dha. pa. 168) pana piṇḍāya caraṇaṃ ‘‘uttiṭṭha’’nti vuccati. Tasmā tattha piṇḍāya uddissa, uṭṭhahitvā vā tiṭṭhanaṃ uttiṭṭhanti vacanattho kātabbo. ‘‘Piṇḍāya caraṇapatta’’nti idaṃ vacanaṃ ‘‘tasmiñhi manussā ucchiṭṭhasaññino’’tipadaṃ laṅghitvā ‘‘tasmā uttiṭṭhapattanti vutta’’ntipadena yojetabbaṃ, tasmā piṇḍāya caraṇakapattattā uttiṭṭhapattanti vuttanti vuttaṃ hoti. Tasmiṃ manussā kiṃsaññinoti āha ‘‘tasmiñhi manussā ucchiṭṭhasaññino’’ti. Tasmiñhi tasmiṃ eva uttiṭṭhapatte pabbajitānaṃ paribhogabhāvena manussehi avasajjitabbattā, avachaḍḍetabbattā vā manussā ucchiṭṭhasaññino hontīti yojanā. Pabbajitānaṃ piṇḍāya caraṇakapattattā uttiṭṭhapattanti vuttaṃ, manussānaṃ pana avasajjitapattattā ucchiṭṭhapattanti vuttanti adhippāyo. Uttiṭṭha pattantipadaṃ vākyameva, na samāsotipi dassento āha ‘‘atha vā’’tiādi. ‘‘Uṭṭhahitvā’’ti iminā uttiṭṭhāti ettha tvālopoti dasseti. ‘‘Gahetu’’nti iminā pāṭhasesaṃ dasseti. Gehasitapemavasenāti gehe nissitapemavasena, mettāpubbaṅgamapemavasenāti attho. Sagāravā hutvā sappatissā hutvā viharantāti atthaṃ dassento āha ‘‘upaṭṭhapetvā’’ti. ‘‘Sabhāgajīvikā’’ti iminā sabhāgavuttikāti ettha vuttisaddo jīvikatthoyeva, na vivaraṇādyatthoti dasseti. Upajjhāyabhāvaṃ sampaṭicchati etehīti upajjhāyabhāvasampaṭicchanāni, tāniyeva vevacanāni upajjhāyabhāvasampaṭicchanavevacanāni. Tikkhattunti ukkaṭṭhavasena vuttaṃ, sakimpi vaṭṭatiyeva. Padassa vasena viññāpetīti sambandho. ti saccaṃ. Etthāti upajjhāyagahaṇaṭṭhāne. Yadidaṃ vācāya vā sāvanaṃ, yadidaṃ kāyena vā atthaviññāpanaṃ atthi, idameva sāvanaatthaviññāpanameva upajjhāyagahaṇanti yojanā. Sādhūti sampaṭicchananti upajjhāyena pañcasu padesu yasmiṃ kismiṃci vutte saddhivihārikassa ‘‘sādhū’’ti sampaṭicchanaṃ. Tanti kesañci vacanaṃ. ti saccaṃ, yasmā vā. Etthāti upajjhāyagahaṇe. ‘‘Na sampaṭicchanaṃ aṅga’’nti iminā āyācanadānāniyeva aṅgāni nāmāti dasseti. Saddhivihārikenāpi ñātunti sambandho. Iminā padenāti ‘‘sādhū’’ti iminā padena.

Tatrāyaṃ sammāvattanāti ettha tasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘yaṃ vuttaṃ sammā vattitabba’’nti. Iminā kiriyāvisayabhāvameva dīpeti, na dabbavisayabhāvaṃ. Ayanti vuccamānā. Assāti saddhivihārikassa. Dhotapādapariharaṇatthāyāti dhotassa pādassa paṃsumakkhanādīnaṃ pariharaṇatthāya. ti upāhanāyo. Kālassevāti paccūsakālatoyeva, nissakkatthe cetaṃ sāmivacanaṃ. Tatoti tehi tīhi dantakaṭṭhehi, vibhattaapādānametaṃ. Tesu vā tīsu dantakaṭṭhesu. Yanti yaṃ dantakaṭṭhaṃ. Athāti tasmiṃ gahaṇe.

Tatoti sītuṇhodakehi, sītuṇhodakesu vā. Vaḷañjetīti paribhuñjati. Udakanti mukhadhovanodakaṃ. ‘‘Vaccakuṭito’’ti iminā passāvakuṭīpi gahetabbā. Evanti sammajjiyamāne. Asuññanti janasaddato atucchaṃ. Āsananti therassa āsanaṃ. Tasminti āsane. Nisinnassa therassa vattaṃ kātabbanti sambandho. Uklāpo asmiṃ dese atthīti uklāpoti atthaṃ dassento āha ‘‘kenaci kacavarena saṃkiṇṇo’’ti. Ettha ca saṅkāro ucchiṭṭho kalāpo samūho uklāpoti vacanatthena uklāpoti vuccati. Kacīyati bandhīyati asmiṃ deseti kaco, so varīyati icchīyati anenāti kacavaroti vacanatthena kacavaroti vuccati. Hatthenapīti ettha pisaddo pilotikenapītiādiṃ saṅgaṇhāti.

Ekato katvāti ekato samānapaṭalaṃ katvā. Kasmā saṅghāṭīti āha ‘‘sabbaṃ hī’’tiādi. ‘‘Saṅghaṭitattā’’ti iminā saṃharitabbāti saṅghāṭīti vacanatthaṃ dasseti. Nivattitvā olokentaṃ upajjhāyaṃ saṃpāpuṇātīti yojanā. Ekena vā padavītihārenāti sambandho. Pattoyeva uṇhabhārikesu pariyāpannoti pattapariyāpanno, patte pariyāpanno yāguādiko pattapariyāpannotipi yujjatiyeva. Bhikkhācāreti bhikkhācāraṭṭhāne. Yāguyā vā laddhāyāti sambandho. Tassāti upajjhāyassa. So pattoti uṇhādīsu pariyāpanno so patto. Aññatra vāti ārāmādīsu vā. Tassāti upajjhāyassa. Vacane aniṭṭhiteti sambandho. Ito paṭṭhāyāti ‘‘na upajjhāyassa bhaṇamānassā’’ti ettha vuttanakārato paṭṭhāya. Iminā heṭṭhā vuttesu ‘‘nātidūre gantabba’’ntiādīsu nakārapaṭisiddhesu āpatti natthīti dasseti. Yattha katthacīti ‘‘na ca uṇhe cīvaraṃ nidahitabba’’ntiādīsu yesu kesuci. Ayanti dukkaṭāpatti. ti saccaṃ. Āpattisāmantāti ettha āpattiyā sāmantā āpattisāmantāti atthaṃ dassento āha ‘‘āpattiyā āsanna’’nti. ‘‘Āsanna’’nti iminā sāmantāsaddassa āsannavevacanatañca upayogatthe nissakkavacanatañca dasseti. Īdisaṃ vacanaṃ bhante vattuṃ vaṭṭati nāmāti yojanā.

Gāmato paṭhamataranti gāmato upajjhāyassa paṭhamataraṃ. Tenevāti upajjhāyeneva. Nivattantena saddhivihārikenāti sambandho. ‘‘Tinta’’nti vatvā tamevatthaṃ dassetuṃ vuttaṃ ‘‘sedaggahita’’nti. Iminā sedena sīdatīti sinnanti atthaṃ dasseti. ‘‘Atirekaṃ katvā’’ti iminā ussāretvātipadassa adhippāyatthaṃ dasseti, uddhaṃ uddhaṃ sāretvāti vuttaṃ hoti. Pacchimavākyassa pubbavākyakāraṇabhāvaṃ dassetuṃ vuttaṃ ‘‘kiṃ kāraṇā’’ti. Majjhe bhaṅgassa dosaṃ āvikaronto āha ‘‘samaṃ katvā’’tiādi. Tatoti samaṃ katvā saṃharaṇato, niccaṃ bhijjamānanti sambandho. Majjhe bhaṅgato vā, dubbalanti sambandho. Etanti ‘‘caturaṅgulaṃ kaṇṇaṃ ussāretvā’’ti etaṃ vacanaṃ. Yathāti yenākārena saṃhariyamāneti sambandho. Cīvarabhogassa oro anto obhogoti atthaṃ dassento āha ‘‘kāyabandhana’’ntiādi.

Yoti upajjhāyo. ‘‘Gāmeyevā’’ti vatvā tamevatthaṃ dassetuṃ vuttaṃ ‘‘antaraghare vā paṭikkamane vā’’ti. Paṭikkamane vāti bhojanasālāyaṃ vā. Tassāti upajjhāyassa. Laddhā bhikkhā yenāti laddhabhikkho, tassa vā. Piṇḍapāto hotīti yojanā. Tassāti upajjhāyassa. Piṇḍapāto na hotīti sambandho. Attanā laddhopīti pisaddo upajjhāyena laddhopīti atthaṃ sampiṇḍeti. Āhariyatūti ettha tuvibhatti pucchāyaṃ hoti, āhariyatu kinti attho. Kāloti bhojanakālo. Bhuñjitthāti bhutto, tasmiṃ satīti sambandho. Upakaṭṭhoti majjhanhikassa āsanno.

Anantarahitāyāti ettha antaradhāyatīti antarahito, taṭṭikacammakhaṇḍādi, natthi antarahito etasmiṃ pattabhūmīnamantareti anantarahitoti atthaṃ dassento āha ‘‘anatthatāyā’’ti. Kāḷavaṇṇakatā vā sudhābaddhā vā nirajamattikā hotīti yojanā. Tanti pattaṃ. Dhotavālikāyapīti suddhavālikāyapi. Tatthāti paṃsurajasakkharādīsu. Puna tatthāti paṇṇādhārakesu. Idaṃ vacanaṃ vuttanti sambandho. Abhimukhenāti attano abhimukhena. Saṇikanti sinnaṃ. Ante panāti cīvarassa koṭiyaṃ pana. Nikkhipantassa saddhivihārikassa cīvarassa bhogoti yojanā.

Cuṇṇaṃ sannetabbanti ettha cuṇṇasamodhānena netabbanti atthaṃ dassento āha ‘‘piṇḍi kātabbā’’ti. ‘‘Ekasmiṃ niddhūme ṭhāne’’ti iminā ekamantanti ettha ekasmiṃ ante ṭhāneti atthaṃ dasseti. Jantāghareti aggisālāyaṃ. Sā hi jalati dibbati aggi etthāti jantā, janeti sarīrasedametthāti vā jantā, sā eva gharaṃ jantāgharanti vuccati, tasmiṃ. Paripūjāvasena karīyatīti parikammanti atthena aṅgāradānādikaṃ parikammaṃ nāmāti dassento āha ‘‘parikammaṃ nāmā’’tiādi.

‘‘Na kenaci gelaññenā’’tiādinā ussahanassa kāraṇaṃ dasseti. ti saccaṃ. Agilānena saṭṭhivassena saddhivihārikenāpi kātabbanti yojanā. Anādarenāti vattakaraṇassa anādarena. Nakārapaṭisaṃyuttesūti paṭisedhavācakena nakārena paṭisaṃyuttesu. Padesūti ‘‘na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā’’tiādīsu vākyesu. Bhūmiyanti upalakkhaṇavasena vuttaṃ bhittiyampi apaṭighaṃsitabbattā. ‘‘Piṭhasaṅghāṭañcā’’ti iminā kavāṭapīḷanti ettha pīṭhasaddena piṭhasaṅghāṭaṃ vuccati uttarapadalopavasena vā ekadesavohāravasena vāti dasseti. ‘‘Acchupantenā’’ti iminā appaṭighaṃsantenāti ettha ghaṃsadhātuyā atthaṃ dasseti. Sammā tāyati attānañca parañca anenāti santānaṃ, tameva santānakanti atthena kīṭakulāvakamakkaṭakasuttādi santānakaṃ nāmāti dassento āha ‘‘santānaka’’ntiādi. Ullokatoti vitānato. Tañhi uddhaṃ lucīyate bandhīyateti ullokanti vuccati, cakārassa kakāramakatvā ‘‘ulloca’’ntipi vuccati. Tosaddena ākārassa smāvacanassa kāriyabhāvaṃ dasseti. Apaharitabbanti apanetabbaṃ. ‘‘Avaharitabba’’ntipi pāṭho, heṭṭhā haritabbaṃ pātetabbanti attho.

Ālokasandhibhāgāti ettha bhāgasaddassa dvandato parattā pubbapadesupi paccekaṃ yojetabboti āha ‘‘ālokasandhibhāgā ca kaṇṇabhāgā cā’’ti. Tassa atthaṃ dassento āha ‘‘antarabāhirā’’tiādi. ‘‘Vātapānakavāṭakānī’’ti iminā ālokasandhisaddassa vātapānakavāṭakapariyāyabhāvaṃ dasseti. ‘‘Koṇā’’ti iminā kaṇṇasaddassa koṇavevacanabhāvaṃ dasseti.

‘‘Yathā paṭhama’’ntiādinā paṭhamapaññattameva paññapetabbaṃ, na aññathāti dasseti. Idaṃ patirūpaṃ paṭhamapaññattaṃ sandhāya vuttaṃ. Paṭhamapaññatte apatirūpe aññathāpi paññapetabbaṃ. Etadatthamevāti yathāpaññattaṃ paññapetabbassa atthāya eva. Sace paññattaṃ ahosi, evaṃ satīti yojanā. Idanti bhittiṃ mocetvā paññāpanaṃ. Kaṭesu kiḷañjesu sārattā uttamattā kaṭasārakoti vuccati. Nivattetvāti saṃharitvā. Puratthimāti ettha yakāralopena niddesoti āha ‘‘puratthimāyā’’ti.

Vūpakāsetabboti ettha kasadhātu gatyatthoti āha ‘‘aññattha netabbo’’ti. Upajjhāyaṃ gahetvā aññattha gantabboti attho. Aññatthāti aññaṃ ṭhānaṃ. Vivecetabbanti ettha diṭṭhigatato upajjhāyaṃ vivecetabbanti dassento āha ‘‘vissajjāpetabba’’nti. ‘‘Añño vattabbo’’ti vatvā tassa ākāraṃ dasseti ‘‘thera’’ntiādinā. So so bhikkhu yācitabboti sambandho. Aññena dāpetabboti attanā aññena bhikkhunā upajjhāyassa parivāso dāpetabboti attho. Kinti nu khoti kena eva upāyena dadeyya nukhoti attho. Itisaddo hi avadhāraṇattho. Aṭṭhakathāyapi imameva nayaṃ dasseti ‘‘kena nu kho upāyenā’’ti iminā. Sabbatthāti sabbesu ‘‘kinti nu kho paṭikasseyyā’’tiādivākyesu. Sattasu kammesu tividhassa ukkhepanīyakammassa garukattā vuttaṃ ‘‘ukkhepanīyaṃ akatvā’’ti. Tamevatthaṃ vitthārento āha ‘‘tena hī’’tiādi.

Tena saddhivihārikena yācitabbāti sambandho. Sace karontiyevāti bhikkhū sace kammaṃ karontiyeva. Puna sace karontiyevāti bhikkhū sace ukkhepanīyakammaṃ karontiyeva. Athāti tasmiṃ kamme kate. Itīti evaṃ yācanena. Nanti taṃ upajjhāyaṃ.

Samparivattakanti ettha ‘‘piṇḍukkhepaka’’ntiādīsu (pāci. 620) viya samparivattakantipadaṃ kiriyāvisesanaṃ, kapaccayo ca vicchatthoti āha ‘‘samparivattetvā samparivattetvā’’ti. Yadīti yāva. Yadisaddo hi yāvapariyāyo, tena vuttaṃ ‘‘na tāva pakkamitabba’’nti. Yāva appamattakampi rajanaṃ galati, na tāva pakkamitabbanti yojanā. Visabhāgapuggalenāti visabhāgena puggalena karaṇabhūtena. Na upajjhāyaṃ anāpucchā gāmo pavisitabboti ettha na aññeneva karaṇīyena pavisitabbo. Piṇḍāya pana pavisitabboti āsaṅkā bhaveyyāti āha ‘‘piṇḍāya vā’’tiādi. ‘‘Anāpucchitvā’’ti iminā anāpucchāti ettha ākāro tvāpaccayassa kāriyoti dasseti. Bhikkhācāranti bhikkhāya caraṇaṭṭhānaṃ, upajjhāyena gantabbanti yojanā. Pariveṇanti upajjhāyassa pariveṇaṃ. Passatīti upajjhāyaṃ passati.

Dassanatthāya vāti asubhadassanatthāya vā. Imināpi vāsatthāya eva na gantabbanti āsaṅkaṃ nivatteti. Kammanti pakkamanassa kāraṇaṃ kammaṃ. Ananujānanaṃ sandhāya vuttaṃ ‘‘yāvatatiya’’nti. Tanti upajjhāyaṃ. Assāti saddhivihārikassa. ‘‘Na sampajjatī’’ti iminā sace sampajjati, na pakkamitabbāti dasseti. Kevalanti vinā uddesādisampajjanehi. Evarūpe upajjhāye nivārentepīti yojanā. ‘‘Gelaññato’’ti iminā vuṭṭhānasaddassa avadhiapekkhataṃ dasseti. Assāti upajjhāyassa. Aññoti attanā añño. Tassāti aññassa bhikkhussa.

16. Saddhivihārikavattakathā

67. Sammāvattanāyaṃ vinicchayo evaṃ veditabboti yojanā. Uddesādīhīti ādisaddena paripucchādayo saṅgaṇhāti. Saṅgahasaddassa saṅkhepagahaṇesupi vuttito ‘‘anuggaho’’ti vuttaṃ. Atha vā sammukhā saṅgaho ca parammukhā anuggaho ca kātabbo. Āmisena vā saṅgaho, dhammena vā anuggaho. Diṭṭhadhammikatthāya vā saṅgaho, samparāyikatthāya vā anuggaho. Lokiyatthāya vā saṅgaho, lokuttaratthāya vā anuggaho kātabbo. Tatthāti yaṃ vuttaṃ ‘‘uddesena paripucchāya ovādena anusāsanīyā’’ti. Tattha uddisanaṃ uddesoti vacanatthena pāḷivācanā uddeso nāmāti dassento āha ‘‘uddesoti pāḷivācanā’’ti. ‘‘Pāḷiyā atthavaṇṇanā’’ti iminā punappunaṃ, samantato vā pāḷiyā atthassa pucchanaṃ paripucchāti atthaṃ dasseti. Vatthusminti cārittavārittavatthusmiṃ. Idanti cārittaṃ. Puna idanti vārittaṃ. ‘‘Vacana’’nti iminā ovadanaṃ ovādoti vacanatthaṃ dasseti. Otiṇṇe vatthusmiṃ ‘‘idaṃ karohi, idaṃ mā karitthā’’ti vacanaṃ anusāsanī nāmāti yojanā. ‘‘Punappunaṃ vacana’’nti iminā anusāsanīti ettha anusaddassa naupacchinnatthaṃ dasseti. ‘‘Sace upajjhāyassa patto hotī’’ti sāmaññato vuttepi na pakatipatto hoti, atha kho atirittapatto hotīti āha ‘‘atirekapatto’’ti. Sabbatthāti sabbesu ‘‘sace upajjhāyassa cīvaraṃ hotī’’tiādīsu padesu. Aññopīti pattacīvarehi aññopi. Samaṇaparikkhāroti chattupāhanādi samaṇaparikkhāro. Idhāti saddhivihārikavatte. Nayenāti ñāyena. Uppajjamānaupāyapariyesananti uppajjamānassa, uppajjamānatthāya vā upāyassa pariyesanaṃ. Itoti ‘‘kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā’’ti pāḷito. Cīvaraṃ rajantenāti ettha rajantena upajjhāyenāti attho na daṭṭhabbo, saddhivihārikenāti attho evāti dassento āha ‘‘upajjhāyato upāyaṃ sutvā rajantenā’’ti. Upajjhāyato upāyanti upajjhāyato laddhaṃ upāyaṃ.

Nasammāvattanādikathā

68. Upajjhāyavattanti upajjhāyamhi vattitabbaṃ vattaṃ. Soti saddhivihāriko. Dukkaṭaṃ āpajjatīti assa, so vā dukkaṭaṃ āpajjatīti yojanā. Paṇāmetabboti ettha papubba namudhātu atthapakaraṇādivasena idha apasādanatthoti āha ‘‘apasādetabbo’’ti. Adhimattanti adhikappamāṇaṃ. Gehasitapemanti mettāsinehaṃ. Vuttapaṭipakkhanayenāti kaṇhapakkhe vuttena paṭipakkhena nayena. Alaṃ paṇāmetunti ettha alaṃsaddassa arahatthapaṭikkhittesu dvīsu atthesu arahatthoti āha ‘‘yutto paṇāmetu’’nti.

Sātisāro hotīti ettha pakatibhāvaṃ atikkamitvā saraṇaṃ pavattanaṃ atisāro, doso. Saṃvijjati so etassāti sātisāroti dassento āha ‘‘sadoso hotī’’ti. Tassatthaṃ dassetuṃ vuttaṃ ‘‘āpattiṃ āpajjatī’’ti. Āpattinti dukkaṭāpattiṃ. Tanti vattaṃ.

Tesanti saddhivihārikānaṃ. Vattanti bahukānaṃ saddhivihārikānaṃ vattaṃ. Sādiyanaṃ vā…pe… bālo hotīti ettha bālassa kāraṇaṃ dassetuṃ vuttaṃ ‘‘sādiyanaṃ vā asādiyanaṃ vā na jānātī’’ti. Sādiyanassa vā asādiyanassa vā ajānanattā bālo hotīti vuttaṃ hoti. Ajānanassa kāraṇaṃ dassetuṃ vuttaṃ ‘‘bālo hotī’’ti. Bālattā sādiyanaṃ vā asādiyanaṃ vā na jānātīti vuttaṃ hoti. Tesūti bahukesu saddhivihārikesu. Tassāti vattasampannabhikkhussa. Tesanti itaresaṃ saddhivihārikānaṃ.

Rādhabrāhmaṇavatthukathā

69. Kiñcāpi āyasmā sāriputto jānātīti yojanā. Iminā ‘‘kiṃ nu kho ajānanto pucchī’’ti āsaṅkaṃ nivāreti. Bhagavā anuññātukāmo hotīti sambandho. Panasaddo garahattho, tathā jānantopīti attho. Lahukanti hetuantogadhavisesanaṃ. Lahukattā paṭikkhipitvāti vuttaṃ hoti. Assāti bhagavato, ajjhāsayanti sambandho. ‘‘Ajjhāsayaṃ viditvā’’tivacanassa yuttiṃ dassento āha ‘‘buddhānaṃ hī’’tiādi. ti saccaṃ. Ayañcāti sāriputtatthero ca. Aggoti koṭiukkaṃso. Seṭṭhoti pavaro uttamo.

‘‘Byattena bhikkhunā paṭibalenā’’ti ettha byattapaṭibalānaṃ visesaṃ dassetuṃ vuttaṃ ‘‘byatto nāmā’’tiādi. Tattha yassa sāṭṭhakathaṃ vinayapiṭakavācuggataṃ pavattati, ayaṃ byatto nāmāti yojanā. Tasminti vinayapiṭakaṃ vācuggatabhikkhumhi. Yassāti bhikkhuno. Suggahitanti sāṭṭhakathāya suṭṭhu gahitaṃ. Ayampīti pisaddo purimabhikkhuṃ apekkhati. Imasmiṃ attheti imasmiṃ vatthumhi, imasmiṃ visayeti attho. Byatirekānvayavasena paṭibalaṃ dassento āha ‘‘yo panā’’tiādi. Yo pana na sakkotīti sambandho. Kasmāti āha ‘‘kāsasosasemhādinā vā’’tiādi. Tattha kāso ca soso ca semho ca, te ādayo yassa gelaññassāti kāsasosasemhādi, ādisaddena eḷamūgādayo saṅgaṇhāti. Oṭṭho ca danto ca jivhā ca, tā ādayo yesaṃ tāluādīnanti oṭṭhadantajivhādayo, tesaṃ. Padabyañjanehīti padaakkharehi. Byañjanasaddo hettha akkharavācako. Hāpetīti galattā hāpeti. Aññathā vā vattabbanti aññena sithilādinā ākārena vā vattabbaṃ. Aññathā vadatīti aññena dhanitādiākārena vadati. Tabbiparītoti tassa apaṭibalassa viparīto bhikkhūti sambandho. Tatoti jānāpetabbato. Yanti yaṃ ākāraṃ dhātukammametaṃ, saṅghoti kāritakammametaṃ. Idha kāritakammaṃ kito vadati.

71. Upasampannasamanantarāti ettha upasampannassa samanantarāti atthaṃ nivārento āha ‘‘upasampanno hutvāva samanantarā’’ti. Evasaddena cirakālaṃ nivatteti. Ullumpatūti ettha upubbalupadhātuyā upasaggavasena vā atthātisayavasena vā dhātūnamanekatthattā idha upubbadharadhātuyā atthe vattatīti dassento āha ‘‘uddharatū’’ti. Uṭṭhāpetvā, ukkhipitvā vā dharatūti attho. Tamevatthaṃ dassento āha ‘‘akusalā’’tiādi. Tattha ‘‘akusalā vuṭṭhāpetvā’’ti iminā sahāvadhinā utyūpasaggassa atthaṃ dasseti. ‘‘Kusale patiṭṭhāpetū’’ti iminā sahādhārena dharadhātussa atthaṃ dasseti. Utyūpasaggassa ukkhipanatthaṃ dassento āha ‘‘sāmaṇerabhāvā vā uddharitvā’’ti. ‘‘Paṭiccā’’ti iminā upādāyāti ettha samīpe ādiyitvāti saddatthamagahetvā saṅketatthavasena pākaṭattā tassa saṅketatthaṃ dasseti, adhippāyatthaṃ dassetīti attho.

73. Adhiṭṭhitāti ettha adhi niccavasena ṭhāti pavattatīti adhiṭṭhitāti vacanatthaṃ dassento āha ‘‘niccappavattinī’’ti. Kasmā cattāro paccayā nissayāti vuttāti āha ‘‘yasmā’’tiādi. ‘‘Cattāro’’tiādinā cattāro paccaye nissāya attabhāvo seti pavattatīti nissāyāti avuttakammatthaṃ dasseti.

18. Ācariyavattakathā

75. Kintāyanti ettha ekāralopavasena sandhi hotīti āha ‘‘kiṃte aya’’nti. ‘‘Ovaditabboti’’iminā ovadiyoti ettha ṇyapaccayassa kammatthaṃ dasseti. ‘‘Tadatthāyā’’ti iminā ‘‘yadidaṃ gaṇabandhika’’nti uttaravākye yaṃsaddaṃ disvā pubbavākye taṃsaddaṃ ñāpeti, tassa bāhullassa atthāyāti attho.

76. Soti pasūro paribbājako. Tenāti udāyittherena. Sahadhammikanti saha dhammena kāraṇena. Byatto tāva pubbe vuttalakkhaṇo hotu, paṭibalo pana kathaṃ ñātabboti āha ‘‘yo panā’’tiādi. Yo pana sakkotīti sambandho. ti saccaṃ. Etanti paṭibalattaṃ, ‘‘pañcahi…pe… vinetu’’ntivacanaṃ vā.

77. Titthiyapakkhasaṅkantesūti titthiyasaṅkhātaṃ sāsanassa paṭipakkhaṃ saṅkamantesu. Ācārasamācārasikkhāpanakanti ativiya caritabbaṃ ābhisamācārikasīlaṃ sikkhāpanakaṃ. Iminā ācāraṃ sikkhāpetīti ācariyoti vacanatthaṃ dasseti. Nāmamattamevāti ‘‘ācariyo’’ti vā ‘‘antevāsiko’’ti vā nāmamattameva. Nānanti upajjhāyato vā saddhivihārikato vā nānaṃ.

20. Paṇāmanākhamāpanākathā

80. Yaṃ lakkhaṇaṃ vuttanti sambandho. Nissayantevāsikena kātabbanti yojanā. Pabbajjāupasampadādhammantevāsikehīti pabbajjantevāsikena ca upasampadantevāsikena ca dhammantevāsikena ca. Etesanti pabbajjāupasampadādhammantevāsikānaṃ. Etesūti etesu tīsu antevāsikesu. Ācariyassāti pabbajjantevāsiko pabbajjācariyassa, upasampadantevāsiko upasampadācariyassāti attho. Samīpeti nissayācariyassa ca dhammācariyassa ca āsanne. Tasmāti yasmā antevāsikena ācariyamhi sammā vattitabbaṃ, tasmā. Ācariyenāpīti nissayapabbajjā upasampadā dhammācariyenāpi. Ovādācariyo tesu saṅgahaṃ gacchati. Tesūti catūsu antevāsikesu.

22. Nissayapaṭippassaddhikathā

Āṇattivinicchayo

83. ‘‘Nissayapaṭipassaddhīsū’’ti samūhādhāro. ‘‘Upajjhāyo pakkanto vātiādīsū’’ti avayavādhāro. ‘‘Vippavasitukāmo’’ti iminā nirālayabhāvaṃ dasseti. Evaṃ gateti evaṃ upajjhāye gateti yojanā. Aññadāpīti aññasmimpi kāle. Upajjhāyena pavāsitakāleti attho. Ekasambhogaparibhogoti attanā vā upajjhāyena vā eko paccayasambhogo ca dhammaparibhogo ca. Ekadivasampīti pisaddo garahattho, dvihādikaṃ pana pagevāti attho. Parihāro natthīti āpattiparihāro natthi, āpattiyā pariharaṇaṃ apanayanaṃ natthīti adhippāyo. Lajjī pesaloti lajjī hutvā piyasīlo bhikkhūti sambandho. Tadahevāti tasmiṃ upajjhāyassa pakkantaahani eva. Tathāti yathā ‘‘upajjhāyo lahuṃ āgamissatī’’ti pucchati, tathā ‘‘ahaṃ lahuṃ āgamissāmī’’ti vuttanti attho. Sace vadatīti sace ācariyo vadatīti yojanā. Assāti bhikkhussa. Sabhāgatanti lajjipesalabhāvaṃ.

Yāva āgamanāti upajjhāyassa yāva āgamanā. Nanti upajjhāyaṃ. ‘‘Vāsentiyevā’’tipade kāritakammaṃ. Tatthāti upajjhāyassa gataṭṭhāne. Tenāti upajjhāyena. Pavattīti pavattanaṃ. Nadīpūrena vā upaddutoti sambandho. Nadīpūrattā udakosakkanaṃ āgameti, corādīnaṃ upaddutattā sahāye pariyesati. Soti upajjhāyo.

‘‘Nissayapaṇāmanā’’ti iminā āṇāpanaṃ āṇattīti vacanatthena nissayapaṇāmanā āṇattīti vuccatīti dasseti. Nissayapaṇāmanāti nissayassa upajjhācariyassa paṇāmanā. Tasmā paṇāmito hotīti sambandho. ‘‘Āpucchītiādinā’’ti ettha ādisaddena ‘‘mā maṃ susānagamanaṃ āpucchī’’tiādayo saṅgaṇhāti. Tenāti saddhivihārikena. Khamāpetabboti titikkhāpetabbo.

Tāvāti mahātherehi, mahātherānaṃ vā paṭhamaṃ. Aññatthāti upajjhāyassa vihārato aññaṃ vihāraṃ. Appevāti api eva nāma khameyyāti yojanā. Tatrevāti aññattheva. Dubbhikkhādidosenāti ettha ādisaddena ñātiviyogādidoso gahetabbo. Taṃyevāti attanā vasitaṃ tameva ṭhānaṃ. Aññassāti upajjhāyato aññassa bhikkhussāti sambandho. Iminā upajjhāyena pariccattattā upajjhāyasamodhāne nissayapaṭippassaddhi natthīti dīpeti.

Samodhānavinicchayo

Āpucchitvāti =00 antevāsikaṃ āpucchitvā. Tatrāpīti ācariyantevāsikesupi. Kadāti kasmiṃ kāle. Sāyanhe vā rattiṃvāti ajja sāyanhe vā rattiṃ vā. Taṃkhaṇeyevāti tasmiṃ sampaṭicchanakkhaṇeyeva.

So cāti antevāsiko ca. Tatoti gāmato. Sugatoti suṭṭhu gato, nissayo paṭippassambhatīti adhippāyo. Athāpīti puna ca paraṃ. Āpucchitvā pakkamane vinicchayaṃ dassetvā āpucchitvā pakkamane taṃ dassento āha ‘‘ācariyaṃ anāpucchā’’tiādi. Upacārasīmātikkameti upacārasīmāya atikkame sati, atikkamanahetu vāti yojanā. Ettha ca upacārasīmā nāma parikkhittassa vihārassa parikkhepoyeva, aparikkhittassa parikkhepārahaṭṭhānaṃ.

Sāyanhe vā rattibhāge vāti ajja sāyanhe vā rattibhāge vā. Sveti suve.

Bahisīmanti upacārasīmato bahi. Tatoti bahisīmato. Dvinnaṃ leḍḍupātānanti antevāsikato dvinnaṃ leḍḍupātānaṃ. Atikkamitvāti upacārasīmato bahi antevāsikasaddhivihārikānaṃ vasanaṭṭhānato atikkamitvā.

Muccitukāmoti antevāsikamhā muccitukāmo eva. Paṇāmetīti kāyavācāhi paṇāmeti. Sālayoti ācariye sāpekkho. ‘‘Nirālayo’’ti vatvā tassa atthaṃ dassetuṃ vuttaṃ ‘‘na dānī’’tiādi. Evampīti dhure nikkhittepi. Ubhinnaṃ dhuranikkhepe sati, dhuranikkhepahetu vā paṭippassambhatīti yojanā. Paṇāmitena paṭipajjitabbanti sambandho.

Vuttamevatthaṃ vitthārento āha ‘‘sace hī’’tiādi. Ācariyanti nissayācariyaṃ. Cetiyaṃ vā vandantaṃ upajjhāyanti sambandho, maggappaṭipannaṃ vā upajjhāyanti yojanā. Dūrattāti dūrabhāvato. Uparipāsādeti pāsādassa upari. Tanti upajjhāyaṃ. Nisinnaṃ upajjhāyanti sambandho.

Savanavasena samodhāne vinicchayo evaṃ veditabboti yojanā. Upajjhāyassa saddanti sambandho.

23. Upasampādetabbapañcakakathā

84. Idāni =01 yaṃ lakkhaṇaṃ vuttanti sambandho. Saṅkhepatoti aṅgāni anuddharitvā samāsato. Tatthāti yaṃ ‘‘pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā’’tiādimāha, tattha. Aguṇaṅgehīti guṇavirahitehi aṅgehi. Soti bhikkhu. Na upasampādetabbanti ettha kammavācācariyena hutvā na upasampādetabbanti āsaṅkā bhaveyyāti āha ‘‘upajjhāyena hutvā na upasampādetabba’’nti. Etthāti etesu pañcakesu. Ādīsūti ettha pubbo nidassanattho itisaddo lopo hoti. Itiādīsūti hi attho. Ayuttavasenāti ananurūpavasena. Yoti bhikkhu. ti saccaṃ, yasmā vā. Pare ca samādapetunti sambandho. Tatthāti sīlakkhandhādike. Pariharatīti parisaṃ parissayato harati apaneti. Tassāti bhikkhuno. ‘‘Sīlādīhī’’tipadaṃ ‘‘parihāyatiyevā’’tipade apādānaṃ, ‘‘na vaḍḍhatī’’tipade karaṇaṃ. Tasmātiādi laddhaguṇaṃ. Tenāti bhikkhunā. Kasmā āpattiaṅgavasena na vuttanti āha ‘‘na hī’’tiādi. ti yasmā. Tassevāti khīṇāsavasseva. Na vadeyyāti khīṇāsavānaṃ anabhiratiyā anuppannattā na vadeyya. Yadi na khīṇāsavasseva upajjhāyācariyabhāvo anuññāto, atha kasmā khīṇāsavapañcako vuttoti āha ‘‘yasmā panā’’tiādi. Yasmā na parihāyatīti sambandho.

Antaggāhikāyāti sassatucchedasaṅkhātaṃ antaṃ lāmakaṃ gaṇhāti, gaṇhāpetīti vā antaggāhikā, tāya. Diṭṭhiyāti micchādiṭṭhiyā. Yattakaṃ sutanti bhikkhunovādakasikkhāpade (pāci. aṭṭha. 145-147) vuttaṃ yattakaṃ sutaṃ. Tenāti sutena ऋ. Yaṃ āpattādi tena jānitabbanti yojanā.

Āpattiṃ na jānātīti ettha āpattiṃ āpannoti na jānātīti atthaṃ dassento āha ‘‘idaṃ nāmā’’tiādi. Tattha ‘‘āpanno’’ti iminā ‘‘āpatti’’ntipadaṃ ‘‘āpanno’’tipāṭhasesena yojetabbanti dasseti.

Ābhisamācārikāyāti ettha ubhatovibhaṅgapariyāpannasīlato abhivisesena sammā caritabbanti ābhisamācāraṃ, khandhakapariyāpannaṃ vattapaṭipattisīlaṃ, taṃ ārabbha paññattā ābhisamācārikā, khandhakapariyāpannā sikkhā, tāya. Ādibrahmacāriyakāyāti ettha maggasaṅkhātassa brahmacariyassa ādi mariyādo ādibrahmacariyo, tasmiṃ pavattā ādibrahmacariyakā =02, ubhatovibhaṅgapariyāpannā sikkhā, tāya. Sekkhapaṇṇattiyanti sikkhitabbaṭṭhena sikkhā, sā eva bhagavatā paññattattā sekkhapaṇṇatti. Atha vā sikkhanaṃ sikkhā, tāya sikkhanatthāya bhagavatā paññapīyatīti sekkhapaṇṇatti ubhatovibhaṅgapariyāpannasikkhāyeva, tassaṃ. Abhidhammeti ettha suttantapāḷito abhi atireko, abhivisiṭṭho vā dhammo abhidhammoti vutte nāmarūpaparicchedakaṃ abhidhammapiṭakanti āha ‘‘nāmarūpaparicchede’’ti. Abhivinayeti ettha abhibhavitvā kāyavācaṃ vinetīti abhivinayo, abhibhavitvā kāyavācaṃ vineti ettha, etenāti vā abhivinayoti vutte vinayapiṭakanti āha ‘‘sakale vinayapiṭake’’ti. Sabbatthāti sabbesu padesu, sabbesaṃ vā padānaṃ. Attho daṭṭhabboti yojanā. ‘‘Kāraṇenā’’ti ettha kāraṇasaddena ‘‘dhammato’’ti ettha dhammasaddassa sabhāvatthādayo nivāretvā kāraṇatthataṃ dīpeti, enasaddena topaccayassa visesanatthaṃ. Itīti evaṃ yathāvuttanayenāti attho. Catuttheti catutthapañcake. Catutthapañcakato tīṇi padāni, pañcamapañcakato dve padāni gahetvā pañcakaṃ katvā vuttaṃ ‘‘cattāro pañcakā’’ti. Aṭṭhasu pañcakesūti sambandho.

Iti soḷasapañcakavinicchaye yojanā samattā.

24. Upasampādetabbachakkakathā

85. Tanti ūnadasavassapadaṃ. Sabbatthāti sabbesu chakkesu. Tatthāti chakkesu. ‘‘Pātimokkhāni vitthārenā’’ti vuttattā vibhaṅgavasena gahetabbānīti āha ‘‘ubhatovibhaṅgavasena vuttānī’’ti. Mātikāvibhaṅgavasena suṭṭhu vibhajitabbānīti suvibhattāni, vācuggatavasena sundarā pavatti etesanti suppavattīni, suttato anubyañjanato suṭṭhu vinicchitabbānīti suvinicchitabbānīti atthaṃ dassento āha ‘‘mātikāvibhaṅgavasenā’’tiādi.

25. Aññatitthiyapubbavatthukathā

86. Yo panāti yo pana aññatitthiyapubbo. Aññopīti pasūrato aparopi. Idhāti imasmiṃ sāsane. Tasminti aññatitthiyapubbe. Tatthāti ‘‘yo so bhikkhave aññopī’’tiādivacane. Ayanti parivāso. Naggaparibbājakassevāti vatvā tassa bhedaṃ dassetuṃ vuttaṃ ‘‘ājīvakassa vā acelakassa vā’’ti. Tattha ājīvako upari ekameva vatthaṃ upakacchake pavesetvā paridahati, heṭṭhā naggo. Acelako pana sabbena sabbaṃ naggoyeva. Sopīti =03 naggaparibbājakopi. Vālakambalādīnanti vālena kataṃ kambalaṃ, ādisaddena kesakambalādayo saṅgaṇhāti. Assāti paribbājakassa. Aññassāti naggaparibbājakato aparassa. Paṇḍaraṅgādikassāti paṇḍaraṃ setavatthaṃ aṅge sarīre etassatthīti paṇḍaraṅgo, ādisaddena nīlaṅgādayo saṅgaṇhāti.

Evanti iminā kesamassuoropanādinā. Pabbājentehi bhikkhūhīti sambandho. Tasminti aññatitthiyapubbe, nisinneyevāti yojanā. Anādare cetaṃ bhummavacanaṃ. Tassāti aññatitthiyapubbassa. Nayimeti na ime, bhikkhūti sambandho. Tanti aññatitthiyapubbaṃ.

87. ‘‘Evaṃ kho…pe… anārādhako’’ti ayaṃ kathā mātikāti yojanā. Assāti aññatitthiyapubbassa. Tassevāti tassāyeva mātikāya. Tatthāti vibhaṅge. Atikālenāti ettha bhattakiccaṃ katvā vattakaraṇavelāyeva atikālo nāmāti dassento āha ‘‘vattakaraṇavelāyamevā’’ti. Iminā bhummatthe karaṇavacanantipi dasseti. Tatthevāti kulagharesuyeva. Aññadatthūti ekaṃsena, ‘‘karonto’’ti iminā pāṭhasesaṃ dasseti. Evampi karonto aññatitthiyapubboti yojanā. ‘‘Sampādako’’ti iminā anārādhakoti ettha ārādhasaddassa sādhanatthaṃ dasseti, tosanatthādayo nivatteti.

Ajjhācāratthikā visanti pavisanti etthāti vesiyā, sobhaṇarūpasaṅkhātaṃ vesaṃ dhāretīti vā vesiyā. Tena vuttaṃ ‘‘sulabhajjhācārā’’tiādi. Āmisoyeva kiñjakkho appamattakaṭṭhenāti āmisakiñjakkho, visesanaparapado. Atha vā āmiso ca tato añño kiñjakkho ca āmisakiñjakkhaṃ, tassa sampadānaṃ āmisakiñjakkhasampadānaṃ. Kiñjakkhasaddo kesarasseva mukhyato vācako, appamattakassa pana rūḷhīvasena. Vidhavāti ettha dhavasaddo patinoyeva vācako, na rukkhavisesassāti dassento āha ‘‘matapatikā vā’’tiādi. Imehi padehi matavasena vā pavutthavasena vā vigato dhavo etāsaṃ, dhavena vā vigatāti vidhavāti vacanatthaṃ dasseti. ti vidhavā. Yobbanapattattā vā yobbanātītattā vā thullā mahantā kumārikāti thullakumārikāti dassento āha ‘‘yobbanapattā’’tiādi. Paṇḍakāti ettha āsittapaṇḍakādīsu pañcasu paṇḍakesu napuṃsakapaṇḍakovādhippetoti āha ‘‘napuṃsakā’’ti. Samānapabbajjāti bhikkhūhi samānapabbajjā. Tatoti vissāsato.

Tatthāti vesiyādīsu. Tāsanti vesiyānaṃ. Soti aññatitthiyapubbo. Sabbatthāti sabbesu =04 vidhavādīsu. Gantabbataṃ dassento āha ‘‘sace panā’’tiādi. Tathāti yathā gantabbattaṃ vuttaṃ, tathā.

Uccāvacānīti ettha uddhaṃ cayati vaḍḍhatīti uccaṃ, cayato avagato viyogoti avacaṃ. Uccañca avacañca uccāvacānīti vacanatthena mahantakhuddakatthoti āha ‘‘mahantakhuddakānī’’ti. ‘‘Kammānī’’ti iminā ‘‘karaṇīyānī’’tipadassa sarūpaṃ dasseti. Taṃdassanena ca kattabbānīti karaṇīyānīti vacanattho kātabbo. Tatthāti mahantakhuddakesu kammesu. Tattha na dakkhoti ettha tasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘tesu tesu navakammesū’’ti. ‘‘Uṭṭhānavīriyasampanno’’ti iminā natthi alaso kosajjaṃ etassāti analasoti vacanatthaṃ dasseti. Tatrāti ettha trapaccayo sattamyatthe vicchājotakoti āha ‘‘tesu tesū’’ti. ‘‘Ṭhānuppattikāya vīmaṃsāyā’’ti vuttavacanassatthaṃ dassento āha ‘‘idameva’’ntiādi. ‘‘Tasmiṃyeva khaṇe uppannapaññāyā’’ti iminā ‘‘ṭhānuppattikāyā’’ti ettha ṭhānasaddo taṅkhaṇatthoti dasseti. Alaṃ kātunti ettha alaṃsaddo bhūsanavāraṇapariyattasaṅkhātesu tīsu atthesu pariyattatthoti āha ‘‘kātuṃ samattho’’ti.

Tibbacchandoti tikhiṇachando. ‘‘Balavacchando’’ti iminā adhippāyatthaṃ dasseti. Lokiyasamādhibhāvanāyāti lokiyāya aṭṭhasamāpattisaṅkhātāya samādhibhāvanāya.

Idhāgatoti imasmiṃ sāsane āgato. Titthāyatanasāmikassāti taranti uplavanti sattā ummujjanimujjaṃ karonti etthāti titthaṃ, dvāsaṭṭhi diṭṭhiyo. Tameva āyatanaṃ diṭṭhigatikānanti titthāyatanaṃ. Atha vā titthametesamatthīti titthino, tesamāyatanaṃ titthāyatanaṃ, tassa sāmiko titthāyatanasāmiko, tassa. Tassa diṭṭhiyāti ettha diṭṭhisaddo laddhipariyāyoti āha ‘‘tassa santakāya laddhiyā’’ti. Kasmā sā laddhi ‘‘khantī’’ti ca ‘‘rucī’’ti ca ‘‘ādāyo’’ti ca vuccatīti āha ‘‘idānī’’tiādi. Sāyeva laddhi khamati ceva ruccati ca gahitā cāti yojanā. Tassa titthakarassāti katvatthe sāmivacanaṃ. Tassāti titthāyatanasāmikassa. Bhaññamānāyāti bhaṇiyamānāya. Anabhiraddhoti ettha anabhirādhito aparitositacittoti atthaṃ dassento āha ‘‘aparipuṇṇasaṅkappo, no paggahitacitto’’ti. Yadidanti yaṃ idaṃ ‘‘anattamanatta’’nti vā ‘‘attamanatta’’nti vā sambandho. Iminā ‘‘ida’’ntipadassa aniyamaṃ dasseti. Imeti bhikkhū. Yañca anattamanattanti yojanā. Tassevāti aññatitthiyapubbassa eva anattamanattanti sambandho. Idanti dve attamanattāni, dve anattamanattānīti catubbidhaṃ idaṃ dhammajātaṃ. Saṅghāṭanīyanti saṅghaṭitabbaṃ, sannicayaṃ kātabbanti attho. ‘‘Anārādhake’’tiādinā anārādhanīyasminti =05 ettha na ārādheti vattaṃ anena kammenāti anārādhanīyanti vacanatthaṃ dasseti. Idanti catubbidhaṃ. Liṅganti kāraṇaṃ. Lakkhaṇanti cihanaṃ. Itoti aṭṭhaṅgato nīhaṭenāti sambandho. Vuttavipallāsenāti kaṇhapakkhe vuttaviparītena.

Sukkapakkhe aṭṭhaṅgāni samodhānetvā dassento āha ‘‘nātikālena gāmapavesanaṃ nātidivā paṭikkamana’’ntiādi. Kaṇhapakkhepi iminā nayena aṭṭhaṅgāni samodhānetabbāni. ‘‘Paritosako’’ti iminā ārādhakasaddassa tosanatthaṃ dasseti. Heṭṭhā pana ‘‘sampādako’’ti vuttattā sādhanatthaṃ dassetīti daṭṭhabbaṃ.

Upasampadamāḷakepīti upasampādaṭṭhāne ekakūṭayutte anekakoṇe patissayavisesepi. So hi ekakūṭaṃ katvā anekehi koṇehi malīyati vibhūsīyatīti māḷoti vuccati. ‘‘Cattāro māse parivasitabba’’ntivacanaṃ asadisūpamāya pākaṭaṃ karonto ‘‘yathā panā’’tiādimāha. ti saccaṃ. Assāti aññatitthiyapubbassa. Parivasanto aññatitthiyapubboti sambandho. Antarāti catumāsassa abbhantare. Kuppanasabhāvoti nassanasabhāvo. Pariggaṇhātīti paricchinditvā gaṇhāti. Nāmarūpaṃ vavatthapetīti ‘‘idaṃ nāmaṃ, idaṃ rūpa’’nti vavatthapeti. Lakkhaṇanti namanaruppanalakkhaṇaṃ, aniccādilakkhaṇaṃ vā. Sotāpattimaggassa diṭṭhivicikicchāpahānaṃ sandhāya vuttaṃ ‘‘samūhatāni…pe… salla’’nti. Abbuḷhanti āvahiyitthāti abbuḷhaṃ, uddhaṃ vahiyitthāti attho. Ātyūpasaggo hi uddhaṅgamattho. Taṃdivasamevāti tasmiṃ sotāpattimaggassa paṭilabhanadivaseyeva. Bhummatthe cetaṃ upayogavacanaṃ. Tadahevāti tasmiṃ sotāpannabhavanaahani eva.

Tassāti aññatitthiyapubbassa. Pāḷiyaṃ pattassa anāgatattā vuttaṃ ‘‘pattampi tathevā’’ti. Yathā upajjhāyamūlakaṃ cīvaraṃ pariyesitabbaṃ, pattampi tathevāti attho. Idanti pattacīvaraṃ. Imassāti aññatitthiyapubbassa. Aññeti upajjhāyato apare. Tehipīti aññehipi. Vilomāti paṭilomā. Āyattanti adhīnaṃ. Āyattajīvikattāti aññatitthiyapubbassa upajjhāyena āyattajīvikattā. Tassāti upajjhāyassa. Vacanakaroti vacanaṃ karo. Vākyepi samāsepi vacanasaddassa ‘‘tassā’’ti padameva apekkhattā ‘‘vacanakaro’’ti samāso hoti. Eseva nayo ‘‘upajjhāyena āyattajīvakattā’’ti etthāpi. Tenāti vacanakarahetunā.

Aggiparicaraṇakāti =06 aggipūjakā. Iminā aggiṃ paricarantīti aggikāti vacanatthaṃ dasseti. Tāpasāti jaṭādharā. Te hi yasmā jaṭā ca tapo ca etesamatthi, tasmā ‘‘jaṭilā’’ti ca ‘‘tāpasā’’ti ca vuccanti. Eteti jaṭilakā. ‘‘Kiriyaṃ na paṭibāhantī’’ti vuttavacanassa atthaṃ dassento āha ‘‘atthi kammaṃ, atthi kammavipāko’’ti. Etadeva pabbajjanti etaṃ eva tāpasapabbajjaṃ. Etesanti jaṭilānaṃ. Sāsaneti buddhassa sāsane. Tesanti ñātīnaṃ, imaṃ parihāranti sambandho. Teti ñātayo. ti saccaṃ, yasmā vā. Ñātiseṭṭhassāti ñātiyeva seṭṭho, ñātīnaṃ vāti ñātiseṭṭho, tassa, buddhassāti sambandho.

26. Pañcābādhavatthukathā

88. Magadhesūti ettha bahuvacanapadena vuttattā janapadassa nāmanti āha ‘‘magadhanāmake janapade’’ti. Amanussānañcāti manussehi aññasattānañca. Ussannasaddo ca ussadasaddo ca vuḍḍhippattapariyāyoti āha ‘‘ussannā vuḍḍhippattā’’ti. ‘‘Phātippattā’’ti iminā tamevatthaṃ dasseti. Tehīti kuṭṭhādīhi pañcahi ābādhehi.

Tatthāti kuṭṭhādīsu pañcasu ābādhesu. Ābādhikaṃ ābhuso bādhati pīḷetīti ābādho, aṅgapaccaṅgaṃ kuṭati chindatīti kuṭṭhaṃ. ‘‘Rattakuṭṭhaṃ vā’’tiādīsu vāsaddena setakuṭṭhādīnipi saṅgaṇhāti. Kīṭibha daddu khajju ādippabhedampīti kīṭibho ca daddu ca khajju ca kīṭibhadaddukhajjuyo, tā ādayo yesaṃ kuṭṭhānanti kīṭibhadaddukhajjuādayo, tesaṃ pabhedo kīṭibhadaddu khajjuādippabhedo, tampi. Tattha kīṭibhoti kīṭa ibhoti padavibhāgo kātabbo. Tattha kīṭoti kimi. Iminā kīṭakulāvakaṃ ‘‘kīṭo’’ti gahetabbaṃ, kīṭo viyāti kīṭo, kuṭṭhaviseso. Ibhoti gajo. Iminā gajassa sabalaṃ ‘‘ibho’’ti gahetabbaṃ. Ibho viyāti ibho, kuṭṭhaviseso. Kīṭoyeva ibho kīṭibho, kuṭṭhābādhaviseso, yaṃ loke ‘‘kuṭṭābādha viseso’’iti voharanti. Daddūti kacchu. Sā hi sarīraṃ daṃsati vidaṃsati, hiṃsatīti vā dadduti vuccati. Ekassa dakārassa rakāraṃ katvā ‘‘daddu’’tipi pāṭho. Yaṃ loke ‘‘pve?’’Iti voharanti. Khajjūti kaṇḍuvanaṃ. Tañhi sarīraṃ khajjati byathati khadati, hiṃsatīti vā khajjūti vuccati. Yaṃ loke ‘‘khajja’’iti voharanti. ‘‘Kacchū’’tipi pāṭho, so apāṭho daddusaddena tassa gahitattā. Tanti kuṭṭhaṃ. Pakatipaṭicchannaṭṭhāneti pakatiyā paṭicchannaṭṭhāne, yathānivatthapārutaṭṭhāneti attho. Iminā visesato paṭicchannaṃ nivatteti. Avaḍḍhanakapakkhe ṭhitaṃ sace hotīti yojanā. Pakativaṇṇeti =07 pakatichaviyaṃ. Yathā avaṇā chavi hoti, tathāti attho. Idaṃ vaṇavatthuṃ sandhāya na vuttaṃ.

Medagaṇḍoti medo asmiṃ atthīti medo, gaṇḍati phoṭo bhavatīti gaṇḍo, medoyeva gaṇḍo medagaṇḍo. Yaṃ loke ‘‘medagaṇḍoiti voharanti. Kolaṭṭhīti kolaṃ vuccati badaraphalaṃ, tassa aṭṭhi kolaṭṭhi. Avaḍḍhanakapakkhe ṭhite satīti yojanā. Sañchavinti saṃvijjamānachaviṃ, sañjātachaviṃ vā. Uṇṇigaṇḍāti uddhaṃ namantīti uṇṇiyo, tāyeva gaṇḍā uṇṇigaṇḍā. Ye loke ‘‘uṇṇigaṇḍā’’ iti voharanti. Tattha tatthāti tasmiṃ tasmiṃ sarīrapadese. Khīrapīḷakāti khīraṃ ettha atthīti khīrā, tā eva pīḷakā khīrapīḷakā. Yā loke ‘‘khīrapīḷakā’’ iti ca iti ca voharanti. Tāsūti pīḷakāsu. Khīrapīḷakā nāma gaṇḍā hontīti sambandho. Kharapīḷakāti kharasabhāvā pīḷakā. Kharasabhāvattā tena sattā maraṇampi gacchanti, maraṇamattampi dukkhaṃ. Yā loke iti ‘‘khīrapīḷakā’’ voharanti. Padumakaṇṇikā nāma gaṇḍā hontīti sambandho. Padumassa kaṇṇikā viya padumakaṇṇikā. Yā loke ‘‘padumakaṇṇikā’’iti voharanti. Sāsapabījakā nāma gaṇḍāti sambandho. Sāsapassa bījaṃ pamāṇametāsanti sāsapabījakā. Yā loke ‘‘sāsapabījakā’’ iti voharanti. Tā sabbāti sabbā tā pīḷakā, gaṇḍajātiyo vā. Tāsūti pīḷakāsu, gaṇḍajātīsu vā.

Padumapuṇḍarīkapattavaṇṇanti padumaṃ nāma rattaṃ, puṇḍarīkaṃ nāma setaṃ, tesaṃ pupphapattassa vaṇṇaṃ viya vaṇṇametassāti padumapuṇḍarīkapattavaṇṇaṃ, saṅkhakuṭṭhaṃ. Yaṃ loke ‘‘padumapuṇḍarīkapattavaṇṇaṃ, saṅkhakuṭṭhaṃ’’ iti voharanti. Yenāti kuṭṭhena. Gunnaṃ sarīraṃ sabalaṃ viya manussānaṃ sarīraṃ sabalaṃ hotīti yojanā. Tasminti kilāse. Sosabyādhīti khayarogo. So hi yasmā maṃsalohitādīni sosāpeti, tasmā sosoti vuccati. Yaṃ loke ‘‘sāṃsa’’ iti ca ‘‘sosabyādhi’’ iti ca voharanti. Tasminti sosabyādhimhi. Apamāroti apasmāro. So hi sārato apagatattā ‘‘apamāro’’ti vuccati sakārassa makāraṃ katvā. Yaṃ loke ‘‘apamāra’’ iti ca ‘‘arū?’’Iti ca voharanti. Tatthāti dvīsu ummādesu. Ādhāre cetaṃ bhummavacanaṃ. Duttikiccho hotīti sambandho.

27. Rājabhaṭavatthukathā

90. Uccinathāti ettha cidhātuyā vaḍḍhanatthaṃ dassento āha ‘‘vaḍḍhethā’’ti. Sotāpannattāti bimbisārarañño =08 sotāpannabhāvato. Ghātethāti jīvitā voropetha. Hanathāti paharatha. Tatoti upajjhāyato. Ācariyo seṭṭhoti sambandho. Tatoti ācariyato. Idanti vacanaṃ, āgatanti sambandho. Āhaṃsu vohārikā mahāmattā musāvādenāti yojanā. Amaccoti sabbarājakiccesu amā saha raññā bhavatīti amacco. Amāsaddo sahatthe nipāto. ‘‘Amā’’ti nipātato bhavatthe accapaccayo (moggallāne 4.23 sutte). Mahāmattoti mahanto mattā issariyā etassāti mahāmatto. Mattāsaddo hettha issariyavācako. Sevakoti rājānaṃ sevati bhajatīti sevako. Bhattavetanabhaṭoti bhattavetanānamatthāya bhaṭo. Tassāti rājabhaṭassa. Puttanattabhātukādayotiādisaddena bhāgineyyādayo saṅgaṇhāti. Yo panāti rājabhaṭo pana. Niyyātetīti appeti. Taṃ ṭhānanti taṃ rājabhaṭaṭṭhānaṃ. Yena vāti kammakārena vā. Yaṃkammakāraṇāti yassa kammassa kāraṇā. Yo vāti rājabhaṭo vā. Pabbajassūti pabbājehi.

28. Coravatthukathā

91. Diṭṭhapubboti aṅgulimālo pubbe diṭṭho. Ayanti coro. Soti aṅgulimālo. Aññesaṃ santikā vacanaṃ suṇantīti yojanā. Teti manussā. Ubbijjantipīti kāyena ubbijjantipi. Uttasantipīti cittena uttasantipi. Aṅgulimālo bhikkhūhi na pabbājito, nanu bhagavatā pana sayaṃ pabbājito, atha kasmā ‘‘na bhikkhave’’ti vuttanti āha ‘‘bhagavā sayaṃ dhammassāmī’’ti. Dhammassāmīti ca dhammassa issaro, dhammena vā devamanussānaṃ issaro, adhipatīti attho. Bhikkhūnaṃ akaraṇatthāya bhikkhūnaṃ sikkhāpadanti yojanā. Tatthāti ‘‘na bhikkhave’’tiādivacane. ‘‘Dhajaṃ bandhitvā’’tiādinā dhajassa bandhanaṃ dhajabandho, dhajabandho viyāti dhajabandho, dhajabandho hutvā caratīti dhajabandhoti vacanatthaṃ dasseti. Tasmāti yasmā dhajabandho, tasmā. Yoti coro. Panthaduhanaṃ vāti panthe duhanaṃ vā. Paññāyati cāti ettha casaddo vākyasampiṇḍanattho. Na kevalañhi vicaratiyeva, atha kho paññāyati cāti attho. Idanti corakammaṃ. Rajjanti rājabhāvaṃ. Soti rājaputto. ti saccaṃ, yasmā vā. Tasminti rājaputte. Pubbeti pubbakāle. Tanti coraṃ. Evanti iminākārena, jānanti ceti yojanā. Adissamānāti attānaṃ apaññāyamānā. Idaṃ sandhicchedādicore sandhāya vuttaṃ, na ambalabujādicore. Pacchāpīti theyyakaraṇato pacchāpi. Tepīti corepi.

92. Bhayenāti bhayato. Ete panāti bhikkhū pana. Laddhābhayattāti rājato laddho abhayo imehīti laddhābhayā, tesaṃ bhāvo laddhābhayattaṃ, tasmā. Kārabhedakoti ettha kārasaddo rukkhavisese =09 ca sakkāre ca bandhanālaye ca pavattati, idha pana bandhanālayeti dassento āha ‘‘kāraṃ vuccati bandhanāgāra’’nti. Bandhanāgārañhi karonti taṃ pavesite jane hiṃsanti etthāti ‘‘kārā’’ti vuccati. Idhāti ‘‘kārabhedako’’tipade. Dīpabandhanaṃ vā hotūti yojanā. Imehi padehi na kevalaṃ bandhanāgāraṃyeva kārā nāma hoti, atha kho andubandhanādīnipi kārāyeva nāmāti dasseti. Yoti coro. Etesūti bandhanesu. Muñcitvā vāti rajjubandhanaṃ nibbeṭhetvā vā. Imehi padehi na kevalaṃ kārāya bhindanato eva kārabhedako nāma hoti, atha kho chindanamuñcanavivaraṇehipi kārabhedakoyeva nāmāti dasseti. Dīpantaranti bandhanadīpato antaraṃ aññaṃ dīpanti attho. Cakkavāḷabandhanaṃ bhinditvā cakkavāḷantaraṃ gato aṭṭhakathāyaṃ na vutto. Soti nacorako. Gāmanigamapaṭṭanādīnīti ettha paṭṭananti nāvāpaṭṭanaṃ, sakaṭapaṭṭanañca. Keṇiyāti rañño dātabbaāyena. Tanti keṇiṃ. Nidhānanti nikkhaṇitvā ṭhapitaṃ dhanaṃ. Upasaṃharitvāti rājādīnaṃ santikaṃ haritvā. Tanti kasikammādīhi sampādetvā jīvantaṃ. Tatthevāti bandhāpitaṭṭhāneyeva.

93. Yatthāti yasmiṃ ṭhāne. Yo koci palātoti sambandho. Nanti yaṃ kiñci janaṃ, likhāpetīti yojanā. Paṇṇe vāti kuse vā. Assāti janassa. Daṇḍanti dhanadaṇḍaṃ. Likhitakoti likhitabboti likhito, soyeva likhitako.

94. Yo pana kasāhi haññatīti sambandho. Iminā aññehi kasāhi haññatīti kasāhatoti vacanatthaṃ dasseti. ‘‘Ayameva te daṇḍo hotū’’ti iminā kataṃ daṇḍakammaṃ imassāti katadaṇḍakammoti vacanatthaṃ dasseti. Allavaṇoti tintavaṇo. Ghātetvāti hanitvā paharitvāti attho. Gaṇḍigaṇḍiyoti phoṭaphoṭā. Sannisinnāsūti gaṇḍīsu pakatisarīrena samaṃ nisinnāsu.

95. Katadaṇḍakammabhāvo tāva purimanayeneva veditabbo hotu, kathaṃ pana lakkhaṇāhatabhāvo veditabboti āha ‘‘yassa panā’’tiādi. Tattha tattenāti tāpena. Lakkhaṇanti saññāṇaṃ. Soti jano. Bhujissoti bhujo etassatthīti bhujisso (ma. ni. ṭī. 2.426). Parehi apālito ca anajjhoharāpito ca hutvā sayameva attānaṃ pālanena ca bhojanaṃ ajjhoharaṇena ca samannāgatoti vuttaṃ hoti. Assāti lakkhaṇāhatassa. Vaṇāti arūni. Tāni hi yasmā vaṇanti gattāni vicuṇṇāni karonti, tasmā vaṇāti vuccanti. Rūḷhāti taruṇamaṃsena ruhā. Timaṇḍalavatthassa lakkhaṇāhatassa janassāti sambandho.

33. Iṇāyikavatthukathā

96. Iṇāyiko nāmāti ettha iṇanti uddhāro. So hi yasmā eti vuddhiṃ gacchati, tasmā iṇanti vuccati. Taṃ gaṇhāti, dhāretīti vā iṇāyiko. Yaṃ vāti janaṃ vā āṭhapetvāti sambandho. Āṭhapetvāti ca pesanatthāya dhanasāmikassa santike ṭhapetvāti attho. Ākāro hi pesanatthavācako. Sopīti pisaddo purimajane apekkhati. ‘‘Dhāretī’’ti iminā āyikapaccayo dhāraṇatthe hotīti dasseti. Aññeti mātāpitūhi aññe. ti saccaṃ, yasmā vā. Teti aññe ñātakā, taṃ āṭhapetuṃ yasmā na issarā, tasmā na iṇāyikoti yojanā. Itaranti naiṇāyikato aññaṃ. Assāti janassa. Nanti taṃ janaṃ. Tesūti ñātisālohitādīsu. Tathārūpassāti attano ñātisālohitassāti attho. Ārocetabbākāraṃ dassento āha ‘‘sahetuko’’tiādi. Tattha sahetukoti bhabbo. Soti upaṭṭhāko. Paṭipajjatīti paṭidadāti. Etanti kappiyabhaṇḍaṃ. Ajānitvāti iṇāyikabhāvamajānitvā. Passantenāti iṇāyikaṃ passantena. ‘‘Apassantassa gīvā na hotī’’ti iminā passitvā adassentassa gīvā hotīti dasseti.

Pucchiyamānopīti ‘‘kiṃ tvaṃ iṇāyikosī’’ti pucchiyamānopi. Tanti iṇāyikaṃ. Tatthāti aññasmiṃ dese. Tanti iṇasāmikaṃ. Soti iṇasāmiko. Ayanti iṇāyiko. Ayanti vacanā. Tatthāti iṇāyikassa pabbājane. Sāmīcīti anudhammatā.

Nanti iṇāyikaṃ. Soti iṇasāmiko. Assāti therassa. Gīvā na hotīti sambandho. Acchatūti āsatu upavesatūti attho. Soti iṇāyiko. Īdisoti sahetuko vattasampannoti attho. Atiārādhakoti vattācārena therassa atitosako.

34. Dāsavatthukathā

97. Dāsāti ceṭakā. Te hi sāmikehi dukkhe vā duṭṭhakamme vā asīyanti khipīyantīti dāsāti vuccanti. Tatthāti catūsu dāsesu. ‘‘Gharadāsiyā putto’’ti iminā antogehe gharadāsiyā kucchimhi jāto antojātoti vacanatthaṃ dasseti. Dhanaṃ datvā kīto dhanakkītoti vacanatthaṃ dassento āha ‘‘dhanakkīto nāmā’’tiādi. Dhanena kīto dhanakkītoti vacanatthopi yuttoyeva. Dāsacārittanti desakālavasena dāsānaṃ cārittaṃ. Tattha tatthāti tasmiṃ tasmiṃ dese, kāle vā.

Karamarānīto nāmāti ettha karamaroti vandi. So hi sattūnaṃ karena hatthena maritabbattā karamaroti vuccati. Karamarabhāvena ānīto karamarānīto. Tiroraṭṭhā āharantīti sambandho. Upalāpetvā ti palobhetvā vā. Tatoti kasmāci gāmato. Manussā eva mānussakāni. Itthipurisānaṃ sādhāraṇabhāvena sāmaññabhāvato napuṃsakaliṅgavasena vuttaṃ. Pisaddena na kevalaṃ dhanāniyeva āharanti, atha kho mānussakānipīti sampiṇḍeti. Tatthāti mānussakesu. Evarūpo karamarānīto dāso na pabbājetabboti yojanā. Sabbasādhāraṇenāti bandhanāgārasodhanakāle sabbesaṃ sādhāraṇena.

Dāsabyanti dāsassa bhāvo dāsabyaṃ, taṃ. Tena vuttaṃ ‘‘dāsabhāva’’nti. ‘‘Sayamevā’’ti iminā sāmaṃsaddo sayamatthe nipātoti dasseti. Bhujissitthiyoti rañño bhujissitthiyo. Vaṇṇadāsīhīti nagarasobhinīhi. Tā hi vaṇṇasampannadāsibhāvato vaṇṇadāsīti vuccanti. Tāsanti bhujissitthīnaṃ. Paṇṇanti dāsipaṇṇaṃ. Bhaṭiputtakagaṇādīnanti ādisaddena mallaputtagaṇādayo saṅgaṇhāti. Iminā bahusāmikadāsaṃ dasseti. Tehīti bhaṭiputtakagaṇādīhi. Adinnā na pabbājetabbāti bahūsu sāmikesu ekenapi adinnā na pabbājetabbā. Tepīti ārāmikadāsepi. Imasmiṃ ārāmikadāsapabbājane aṭṭhakathāvādaṃ dassento āha ‘‘mahāpaccariya’’ntiādi. ‘‘Takka’’nti padaṃ ‘‘āsittaka’’iti pade kammaṃ. ‘‘Sīse’’ti padaṃ ‘‘āsittaka’’iti pade ādhāro. Kesuci janapadesu desacārittavasena sīse takkassa āsiñcanaṃ dāsānaṃ bhujissakaraṇanti adhippāyo. ‘‘Ārāmikaṃ demā’’ti vacanaṃ dāsānaṃ bhujissavacananti vuttaṃ hoti. Yena kenaci vohārenāti ‘‘ārāmikaṃ demā’’ti vā ‘‘ārāmikadāsaṃ demā’’ti vā ‘‘kappiyakārakaṃ demā’’ti vā yena kenaci vohārena. Dvīsu aṭṭhakathāvādesu kurundivādassa pacchā vuttattā soyeva pamāṇanti daṭṭhabbaṃ. Duggatamanussāti dukkhaṃ gatamanussā. Eteti duggatamanusse. Taṃ pabbājetuṃ na vaṭṭatīti mātāpitūnaṃ dāsabhāvaṃ upagatakāle jātaṃ puttaṃ sandhāya vuttaṃ. Atha pana mātāpitaro dāsabhāvaṃ upagatā, na putto, taṃ pabbājetuṃ vaṭṭati. ‘‘Bhikkhussā’’tipadaṃ ‘‘ñātakā vā upaṭṭhākā vā’’tipadesu sāmisambandho, ‘‘dentī’’ti pade sampadānaṃ. Assāti bhikkhussa. Imanti dāsaṃ. Abhiramissatīti bhikkhubhāve abhiramissati. Vibbhamissatīti vinivattetvā gihibhāvaṃ bhamissati. Iti vatvā dentīti sambandho. Nissāmikadāsoti pariggāhakasāmikavirahito dāso. Nissāmikassa dāsassa rājā sāmī, tasmā raññā apariggahite attanāva attānaṃ bhujissaṃ kātuṃ vaṭṭati. Pariggahite rājānaṃ kārāpetuṃ vaṭṭati. Ajānantoti attano dāsabhāvamajānanto.

Anurādhapurāti anurādhanagarato nikkhamitvāti sambandho. Soti putto. Idhāti rohaṇe. Mātaraṃ pucchitvāti sambandho. Āgammāti āgantvā. Aticchathāti atikkamitvā icchatha, idha kiñci deyyadhammaṃ natthi, idaṃ atikkamitvā aññattha ṭhātumicchathāti vuttaṃ hoti. Teti gharasāmikā. Catūhi paccayehi paṭijaggantā vasāpesunti yojanā.

35. Kammārabhaṇḍuvatthuādikathā

98. Tulādhāramuṇḍakoti mānabhaṇḍadhāro muṇḍako. Iminā kammārabhaṇḍūti ettha kammārasaddo tulādhārapariyāyo, bhaṇḍusaddo muṇḍakapariyāyoti dasseti. Tulādhāro hi alaṅkāravikatikaraṇatthāya kammaṃ arati jānātīti kammāroti vuccati. Muṇḍako bhaṇḍīyati ‘‘muṇḍo’’ti paribhāsīyatīti bhaṇḍūti vuccati. ‘‘Suvaṇṇakāraputto’’ti iminā tassa sarūpaṃ dasseti. Apaloketunti ettha apapubbo lokasaddo āpucchanatthoti āha ‘‘āpucchitu’’nti. ‘‘Bhaṇḍukammatthāyā’’ti iminā bhaṇḍukammāyāti ettha tadatthe catutthīti dasseti. Tatrāti ‘‘saṅghaṃ apaloketu’’ntiādivacane. Sīmāpariyāpanneti vihārasīmāya vā upacārasīmāya vā pariyāpanne. Tatthāti bhikkhūnaṃ sannipātaṭṭhānaṃ. Ettha cāti āpucchane ca. Vattuṃ vaṭṭatiyevāti pañcasu vākyesu yaṃkiñci vākyaṃ kathetuṃ vaṭṭatiyeva. Pisaddena ‘‘imassa muṇḍakammaṃ āpucchāmī’’ti vākyampi saṅgaṇhāti.

Tesanti vīsatiādīnaṃ bhikkhūnaṃ. ‘‘Daharabhikkhū vā sāmaṇere vā’’ti idaṃ āsannavasena vuttaṃ. Gihimpi pesetvā āpucchāpetuṃ vaṭṭati. Kasmā? ‘‘Pabbajjāpekkhaṃ vinā vā’’ti vuttattā.

Pabbājentassa anāpattiyeva, supabbajitoti āha ‘‘pabbājentassāpi anāpattī’’ti.

Āpucchitaṃ pagevāti yojanā. Khaṇḍasīmāyanti vihārasīmāya vā upacārasīmāya vā abbhantare ṭhitāyaṃ khaṇḍasīmāyaṃ. Yo panāti pabbajjāpekkho pana. Vibbhantako vāti navavibbhantako vā. Pabbajitānaṃ dvaṅgulakeso vaṭṭatīti āha ‘‘dvaṅgulakeso vā’’ti. Dvīhi aṅgulīhi atiritto keso imassāti dvaṅgulātirittakeso. Ekasikhāmattadharopi hotīti yojanā.

100. Mārabyādhināti māraṇābādho. So hi sattānaṃ māraṇaṭṭhena, vividhassa ca dukkhassa ādahaṭṭhena mārabyādhīti vuccati. Iminā ahivātakarogenāti ettha ahivisasadisena vātena pavatto rogo ahivātakarogoti vuccatīti dasseti. Tamatthaṃ vitthārento āha ‘‘yatra hī’’tiādi. Tattha yatrāti yasmiṃ kule. So rogo tasmiṃ kule dvipade catuppade paṭhamaṃ gaṇhāti, pacchā gehasāmike gaṇhātīti dhammapadaaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.sāmāvatīvatthu) vuttaṃ. Tathāti yathā añño bhittiṃ vā chadanaṃ vā bhinditvā palāyitvā tirogāmādigato vā hutvā muccati, tathā. Ettha ca kule pitāputtā mucciṃsūti attho.

Kākuḍḍepakanti ettha kāke uḍḍāpetīti kākuḍḍepako, kāke vā uḍḍāpetvā bhattaṃ bhuñjituṃ sakkotīti kākuḍḍepakoti vacanatthaṃ dassento āha ‘‘yo vāmahatthenā’’tiādi. Tattha uḍḍāpetvāti uddhaṃ ākāsaṃ gamanāpetvā. Tanti kākuḍḍepakaṃ.

102. Ittarasaddo appamattakavācako anipphannapāṭipadikoti āha ‘‘appamattako’’ti. ‘‘Katipāhamevā’’ti iminā tassa atthaṃ dasseti.

40. Nissayamuccanakakathā

103. Ogaṇenāti ettha otyūpasaggo lāmakatthavācakoti āha ‘‘parihīnagaṇenā’’ti. Attano vuḍḍhatarasseva bhikkhussa santike nissayo gahetabboti āha ‘‘sacāyaṃ vuḍḍhatara’’ntiādi. Tattha ayanti abyatto bhikkhu. Upasampadāyāti upasampādetvā. Āyasmatoti āyasmantaṃ, upayogatthe cetaṃ sāmivacanaṃ. Āyasmato vā ovādanti yojanā. Sabbatthāti sabbesu. Āpucchanesūti disāpakkamanādiatthāya āpucchanesu. Etthāti imasmiṃ nissayavasanaṭṭhāne. Tanti tattakaṃ sutaṃ. Tassāti sutassa.

41. Rāhulavatthukathā

105. Kapilavatthūti ettha kapiloti kaḷāravaṇṇo isi vuccati, so vasati etthāti kapilavatthu, assamo. Tasmiṃ ṭhāne māpitattā nagarampi kapilavatthūti (dī. ni. aṭṭha. 1.267; su. ni. aṭṭha. 2.362) vuccati. Ayanti vakkhamānakathā. Suddhodanamahārājāti ettha suddhodanoti tassa rañño nāmaṃ. Atha vā suddhaṃ odanaṃ imassāti suddhodano, soyeva mahārājā suddhodanamahārājā. Viharati kirāti sambandho. Soti suddhodanamahārājā. Rājagahanti rājagahanagaraṃ. Sādhūti āyācanatthe nipāto. Āyācāmīti hi attho. Meti mama, puttanti sambandho, anādare vā sāmivacanaṃ. Soti amacco. Sādhūti sampaṭicchanatthe nipāto. Evanti hi attho. Athāti tasmiṃ nisīdanakāle. Assāti purisasahassaparivārassa amaccassa. Tatoti yācanakāraṇā. Nanti purisasahassaparivāraṃ amaccaṃ. Tatthevāti rājagaheyeva. Tepīti aṭṭha dūtāpi. Teti nava dūtā.

Athāti tato pacchā. Ekadivasajātakanti ekasmiṃ divase jātakaṃ. Soti kāḷudāyīamacco. Pabbajitvāpīti pisaddena ‘‘apabbajitvāpī’’ti atthaṃ sampiṇḍeti. Tathevāti yathā nava dūtā saparivārā arahattaṃ pāpuṇiṃsu, tathevāti attho. Soti kāḷudāyī. Sambhatesūti sambharitesu gahetvā niṭṭhāpitesūti attho. Vissaṭṭhakammesūti vissaṭṭhā kammantā etesanti vissaṭṭhakammantā, tesu. Supupphitesūti sundarapupphasañjātesu. Paṭipajjanakkhameti paṭipajjanatthāya khame yogye. Gamanavaṇṇaṃ saṃvaṇṇesīti sambandho. Saṭṭhimattāhīti (bu. vaṃ. aṭṭha. nidānakathā 2) saṭṭhipamāṇāhi. Etanti etaṃ saṃvaṇṇassa kāraṇaṃ kinti pucchi. Cārikaṃ pakkamituṃ kāloti yojanā. Tena hīti uyyojanatthe nipāto. Bhagavā pakkāmīti sambandho. Parivutoti parisamantato vuto āvuto nivuto hutvāti sambandho. Aturitacārikanti ajavanacārikaṃ.

Evanti iminā nayena. Bhagavati pakkante ca satīti yojanā. Nikkhantadivasatoti phagguṇapuṇṇamiyā pāṭipadadivasato. Uttamabhojanarasassāti uttamabhojanarasena. Dassathāti dadeyyātha. Tenevāti saddhāya uppādanakāraṇeneva. Nanti kāḷudāyiṃ. Bhagavā ṭhapesīti sambandho. Etadagganti eso aggo. Yadidanti yo ayaṃ. Etadaggeti etadaggaṭṭhāne.

Sākiyāpi kho pahiṇiṃsūti sambandho. Ñātiseṭṭhanti ñātīnaṃ seṭṭhaṃ, ñātiyeva vā seṭṭhaṃ, bhagavantanti yojanā. Nigrodhasakkassāti nigrodhanāmakassa sakkassa. Tatthāti nigrodhasakkassa ārāme. Paccuggamananti paṭimukhaṃ uṭṭhahitvā gamanaṃ. Tatoti pahiṇato, paranti sambandho. Rājakumāre ca rājakumārikāyo ca pahiṇiṃsūti yojanā. Tesanti rājakumārarājakumārikānaṃ. Tatrāti nigrodhārāme. Māno jāti sabhāvo etesanti mānajātikā, mānena, māno vā thaddho etesanti mānathaddhā. Teti sākiyā, āhaṃsūti sambandho.

Tesūti sākiyesu. Neti ñātayo. Vuṭṭhāyāti catutthajjhānato vuṭṭhahitvā. Tesanti ñātīnaṃ. Kaṇḍambarukkhamūleti kaṇḍanāmakena uyyānapālena ropimassa ambarukkhassa āsanne. Rājāti suddhodanamahārājā. Voti tumhākaṃ, pādeti sambandho. Ayanti vandanā. Jambucchāyāyāti jamburukkhassa chāyāya. Iti āhāti yojanā.

Sikhāppattoti aggappatto, koṭippattoti attho. Tatoti nisīdanato, paranti sambandho. Pokkharavassanti padumavane vuṭṭhavassasadisaṃ. Tambavaṇṇanti lohitavaṇṇaṃ. Tanti apatanaṃ bhagavā kathesīti sambandho.

Dutiyadivaseti kapilavatthuṃ pattadivasato dutiye divase. Indakhīleti nagarassa ummāre. Kathanti kenākārena cariṃsu nu khoti yojanā. Agamaṃsu kiṃ cariṃsu kinti yojanā. Sapadānacāranti gharapaṭipāṭikhaṇḍanavirahitena saha pavattaṃ cāraṃ. Tatoti āvajjanato, paranti sambandho. Ayameva vaṃsoti pubbabuddhānaṃ ayameva vaṃso. Ayaṃ paveṇīti tasseva vevacanaṃ. Anusikkhantāti anu paṭibhāgaṃ sikkhantā. Niviṭṭhagehatoti nivāsanatthāya visitagehato. Ayyoti adhipo sāmīti attho. Siddhatthakumāroti sabbalokassa siddho attho asmiṃ atthīti siddhattho, soyeva kumāro siddhatthakumāro. Sīhapañjaranti vātapānaṃ. Tañhi sīharūpaṃ dassetvā katapañjarattā sīhapañjaranti vuccati. Dassanabyāvaṭoti dassane, dassanatthāya vā byāvaṭo. Rāhulamātāpi devī ārocesīti sambandho. Kapālahatthoti kapālo hatthesu assa bhagavatoti kapālahattho, hutvāti sambandho. Nānāvirāgasamujjalāyāti nānāṭhānesu virāgāya samujjalāya. Virocamānaṃ bhagavantanti sambandho.

Uṇhīsatoti siroveṭhanato. Tañhi uparisīse nahati bandhati, nahīyati bandhīyatīti vā uṇhīsoti vuccati. Narasīhagāthāhi nāmāti narasīhagāthānāmakāhi. Tā hi yasmā naroyeva sabbasattānaṃ sīho seṭṭho, narānaṃ, naresu vā sīho seṭṭhoti narasīho, tassa pakāsakā gāthā honti, tasmā narasīhagāthāti vuccanti. Raññoti sassurarañño, mātularañño vā. Saṃviggahadayoti calanacitto. Saṇṭhāpayamānoti suṭṭhu ṭhāpayamāno. Turitaturitanti turitato turitaṃ, atisīghanti attho. Kiṃ bhanteti kiṃ kāraṇā bhante. Ahuvatthāti hiyyattanīmajjhimapurisasaṅkhātāya tthavibhattiyā hūdhātussa ūkārassa uvādeso hoti, tasmā tumhe evaṃsaññino ahuvatthāti yojanā. Vaṃsacārittametanti etaṃ piṇḍāya caraṇaṃ vaṃsato paveṇito cārittaṃ. Tattha cāti mahāsammatakhattiyavaṃse ca. Ayanti mahāsammatakhattiyavaṃso. Antaravīthiyanti vīthiyā majjhe. Ṭhitova āhāti sambandho.

Uttiṭṭheti uddissa, uṭṭhahitvā vā piṇḍāya tiṭṭhane. Dhammaṃ sucaritanti suṭṭhu caritabbaṃ bhikkhācariyasaṅkhātaṃ dhammaṃ. Careti careyya. Dhammacārīti bhikkhācariyasaṅkhātaṃ dhammaṃ caraṇasīlo samaṇo. Sukhaṃ setīti upalakkhaṇavasena vuttaṃ. Sesairiyāpathāpi lakkhaṇahāravasena gahetabbā samānakiccattā. Asmiñca loke paramhi ca loketi yojanā.

Na taṃ duccaritaṃ careti vesiyādigocarasaṅkhātaṃ duṭṭhu caritabbaṃ taṃ dhammaṃ na careyya.

Ettha ca paṭhamagāthaṃ antaravīthiyaṃ kathetvā rājānaṃ sotāpattiphale patiṭṭhāpesi, dutiyagāthaṃ pitunivesane kathetvā mahāpajāpatiṃ sotāpattiphale, rājānaṃ sakadāgāmiphale patiṭṭhāpesīti daṭṭhabbaṃ. Dhammapālajātakaṃ sutvāti puna aparasmiṃ divase (jā. aṭṭha. 4.98 ādayo; dha. pa. aṭṭha. 1.nandattheravatthu) dhammapālajātakaṃ (jā. aṭṭha. 4.mahādhammapālajātakavaṇṇanā) sutvā. Maraṇasamayeti maraṇāsannakāle, maraṇasamayasamīpe vā, samīpatthe cetaṃ bhummavacanaṃ.

Sotāpattiphalaṃ sacchikatvā parivisīti sambandho. Sabbaṃ itthāgāranti sabbo orodho. So hi itthīnaṃ agāranti itthāgāranti vuccati. Iminā vacanatthena agārameva mukhyato labbhati, rājitthiyo pana upacārenāti daṭṭhabbaṃ. Sā panāti rāhulamātā pana. Parijanenāti parivārena. Nanti ayyaputtaṃ. ‘‘Rājāna’’ntipadaṃ ‘‘gāhāpetvā’’tipade kāritakammaṃ, ‘‘patta’’ntipadaṃ tattheva dhātukammaṃ. Rājadhītāyāti suppabuddharañño dhītāya. ti rājadhītā. Gopphakesūti caraṇagaṇṭhīsu bhagavantaṃ gahetvāti yojanā. Atha vā bhagavato gopphake gahetvāti yojanā. Evañhi sati upayogatthe bhummavacananti daṭṭhabbaṃ.

Rājā kathesīti sambandho. Anacchariyanti na acchariyaṃ, accharaṃ paharituṃ na yogyanti attho. Rājadhītā yaṃ attānaṃ rakkhi, idaṃ anacchariyanti yojanā.

Taṃdivasamevāti tasmiṃ dutiyadivaseyeva. Kesavisajjananti rājacūḷāmaṇibandhanatthaṃ kumārakāle bandhitasikhāveṇisaṅkhātassa kesassa visajjanaṃ, mocananti attho. Paṭṭabandhoti asuko nāma rājāti nalāṭe suvaṇṇamayassa paṭṭassa bandhanaṃ. Gharamaṅgalanti abhinavagharaṃ pavesanamaṅgalaṃ. Āvāhamaṅgalanti āvāhe pavattaṃ maṅgalaṃ. Chattamaṅgalanti rājachattussāpanakāle pavattaṃ maṅgalaṃ. Maṅgalaṃ vatvāti maṅgalasaṃyuttaṃ dhammakathaṃ kathetvā. Janapadakalyāṇīti janapadamhi kalyāṇasamannāgatā. Tuvaṭṭaṃ khoti khippameva. Sopīti nandarājakumāropi. Itītiādi nigamanaṃ. Dutiyadivaseti kapilavatthupattadivasato dutiye divase. Dhammapadaaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.nandattheravatthu; theragā. aṭṭha. 1.nandattheragāthāvaṇṇanā) pana ‘‘tatiyadivase nandaṃ pabbājesī’’ti vuttaṃ.

Sattame divaseti kapilavatthupattadivasatoyeva sattame divase. Etaṃ samaṇaṃ passāti yojanā. Brahmarūpavaṇṇanti brahmuno rūpasaṅkhāto vaṇṇo viya vaṇṇo imassāti brahmarūpavaṇṇo, taṃ. Ayanti ayaṃ samaṇo. Tyassāti te assa. Teti nidhayo. Assāti samaṇassa. Nanti samaṇaṃ. Yācāti yācāhi. Ayaṃ dvikammikadhātu. ti saccaṃ, yasmā vā. Putto pitusantakassa sāmiko, iti tasmā me dehīti yojanā. Anurūpaṃ vacananti sambandho. Bhagavantaṃ anubandhīti bhagavato piṭṭhito piṭṭhito anubandhi.

Na visahatīti na samattheti. Ayaṃ kumāro pitusantakaṃ yaṃ dhanaṃ icchati, tanti yojanā. Vaṭṭānugatanti vaṭṭadukkhaṃ anugataṃ. Savighātakanti vighātakehi pañcahi verehi sahitaṃ. Assāti kumārassa. Nanti kumāraṃ. Ayanti kumāro. Dāyajjanti dāyasaṅkhātaṃ mātāpitūnaṃ dhanaṃ ādadātīti dāyādo, putto, tassa idanti dāyajjaṃ, mātāpitūnaṃ dhanaṃ.

‘‘Kathāhaṃ bhante rāhulakumāraṃ pabbājemī’’ti kasmā āha, nanu āyasmā sāriputto bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjaṃ na jānātīti āha ‘‘idānī’’tiādi. Yā sā pabbajjā ca upasampadā ca anuññātāti yojanā. Tatoti pabbajjāupasampadato. Upasampadaṃ paṭikkhipitvāti sambandho. Vimatīti vividhā icchā. Imañca panatthanti imameva vimatisaṅkhātamatthaṃ. Dhammasenāpati āhāti sambandho. Bhagavato taṃ ajjhāsayanti yojanā.

‘‘Atha kho…pe… pabbājesī’’ti ettha kiṃ kumārassa kesacchedanādīni sabbakiccāni āyasmā sāriputtoyeva karotīti āha ‘‘mahāmoggallānatthero’’tiādi. Ovādācariyoti nivāsanapārupanādīsu sekhiyavattesu, ābhisamācārikesu ca ovādako ācariyo. Atha kasmā ‘‘āyasmā sāriputto rāhulakumāraṃ pabbājesī’’ti vuttanti āha ‘‘yasmā panā’’tiādi. Tatthāti tassaṃ pabbajjāupasampadāyaṃ. Na ācariyoti pabbajjācariyo ca ovādācariyo ca na issaro.

Uppannasaṃvegena hadayenāti ettha itthambhūtalakkhaṇe karaṇavacanaṃ. Uppannasaṃvego hadayo hutvāti hi yojanā. Sabbanti sabbaṃ vacanaṃ.

Tatthāti purimavacanāpekkhaṃ. Avisesenāti ‘‘dhana’’nti vā ‘‘añña’’nti vā ‘‘sāvajja’’nti vā ‘‘anavajja’’nti vā visesamakatvā sāmaññena. Na ca buddhānanti ettha casaddena na kevalaṃ apaṭirūpameva, atha kho buddhānañca na āciṇṇanti atthaṃ dasseti. Yanti yaṃ varaṃ. Tathā nandeti ettha tathāsaddassa upameyyatthajotakabhāvaṃ dassento āha ‘‘yatheva kirā’’tiādi. Yatheva bodhisattaṃ byākariṃsu, evaṃ nandampi rāhulampi byākariṃsu kirāti yojanā. Pāḷiyaṃ pana yathā bhagavati me bhante pabbajite anappakaṃ dukkhaṃ ahosi, tathā nande pabbajite anappakaṃ dukkhaṃ ahosi, tathā rāhule pabbajite adhimattaṃ dukkhaṃ ahosīti yojanā. Nemittakāti subhāsubhanimittaṃ kathentīti nemittakā. Puttassāti jeṭṭhaputtassa siddhatthakumārassa. Pabbajjāyāti pabbajjāhetu pabbajjākāraṇā, pabbajjānimittaṃ vā. Tatoti bhagavato pabbajjato. Tampīti nandampi. Itīti īdisaṃ. Bhagavato pabbajjāya mahantaṃ icchāvighātasadisanti attho. Tampīti rāhulampi. Tenāti pabbajjāhetunā. Assāti rañño. Uppajjīti sambandho. Itoti sokuppattito varayācanato vā.

Soti rājā. Yatra hi nāmāti yo nāma. Ahampi nāma yo yādiso buddhamāmako dhammamāmako saṅghamāmako samāno, so tādiso ahampi na sakkomīti yojanā. Aññeti mayā apare. Dukkhanti ñātiviyogadukkhaṃ. Niyyānikakāraṇanti manussānaṃ garahaupavādaakkosato niyyānikaṃ kāraṇaṃ.

Tatthāti ‘‘ananuññāto’’tiādivacane. Janetīti jananī, mātā. Janetīti janako, pitā. Iminā posāvanikamātāpitaro nivatteti. Mātā vā matā hotīti yojanā. So eva vāti putto eva vā. Anuññātomhīti vadatīti saccena vā alikena vā ‘‘anuññātomhī’’ti vadati. Mātā vā sayaṃ pabbajitāti yojanā. Pitassāti pitā assa. Assāti puttassa. Vippavutthoti mātuyā kenaci kāraṇena pavāso.

Cūḷamātādīnantiādisaddena mahāmātādīni saṅgaṇhāti. Posanakāti vaḍḍhanakā. Tesupīti posanakamātāpitaresupi.

Yaṃ pana puttaṃ nānujānantīti sambandho. Jīvassevāti tassa jīvassa eva, pabbājentassa vā bhikkhussa, na desantaragamanādīnamatthāyāti attho. Tesanti mātāpitūnaṃ.

Mahākantāroti kena udakena taritabboti kantāro, nirudakakantārova mukhyato labbhati, vāḷakantāro corakantāro amanussakantāro dubbhikkhakantāro marukantāroti ime pañca kantārā rūḷhīvasena. Mahanto kantāro mahākantāro.

Yāvataketi ettha yāvasaddo pamāṇatthoti āha ‘‘yattake’’ti.

42. Sikkhāpadadaṇḍakammavatthukathā

106. Nāsanavatthūti liṅganāsanāya adhiṭṭhānaṃ, kāraṇanti vuttaṃ hoti. Pacchimānaṃ pañcannanti yojanā. Daṇḍakammavatthūti daṇḍakammassa kāraṇaṃ.

107. Appatissāti ettha bhikkhūnaṃ vacanassa paṭimukhaṃ ādarena asavanaṃ bhikkhū jeṭṭhakaṭṭhāne na ṭhapenti nāmāti dassento āha ‘‘bhikkhū jeṭṭhakaṭṭhāne’’tiādi. ‘‘Samānajīvikā’’ti iminā asabhāgavuttikāti ettha sabhāgasaddo samānasaddapariyāyo, vuttisaddo jīvikapariyāyoti dasseti. Parisakkatīti ettha sakka gatiyantidhātupāṭhesu (saddanītidhātumālāyaṃ 16 ḷakārantadhātu) vuttattā paripubbo sakkasaddo gatyatthoti āha ‘‘parakkamatī’’ti. Kintīti kimeva. Itisaddo hettha evasaddattho, kena eva upāyenāti hi attho. Akkosati cevāti jātiādīhi akkosati ceva. Bhedetīti bhedāpeti. Āvaraṇaṃ kātunti ettha āvaraṇasaddo nivāraṇasaddavevacanoti āha ‘‘nivāraṇaṃ kātu’’nti. Yatthāti yasmiṃ pariveṇe, senāsane vā. Vassaggenāti vassagaṇanāya. (Tassāti pariveṇasenāsanassa. Upacāreti āsanne). Mukhadvārikanti mukhasaṅkhātena dvārena ajjhoharitabbaṃ. ‘‘Vadatopī’’ti iminā vacīpayogena dukkaṭāpattiṃ dasseti, ‘‘nikkhipatopī’’ti iminā kāyapayogena. Anācārassāti daṇḍakamme anācārassa. Ettake nāma daṇḍakammeti ettake nāma udakāharāpanādisaṅkhāte daṇḍakamme. Idanti yāgubhattādiṃ. Lacchasīti labhissasi. ‘‘Ettake nāma daṇḍakamme’’ti vuttavacanassa yuttiṃ dassento āha ‘‘bhagavatā hī’’tiādi. Daṇḍakammanti daṇḍenti damenti etenāti daṇḍo, soyeva kattabbattā kammanti daṇḍakammaṃ āvaraṇādi. Aparādhānurūpanti vītikkamassa aparādhassa anurūpaṃ. Tampīti udakadāruvālikādiāharāpaṇampi. Tañca khoti tañca karaṇaṃ. Oramissatīti kāyena oramissati. Viramissatīti vācāya viramissati. Uṇhapāsāṇe vātiādīsu vāsaddena aññānipi attatāpanaparitāpanādīni kammāni saṅgaṇhāti.

43. Anāpucchāvaraṇavatthuādikathā

108. Upajjhāyaṃ anāpucchāti ettha upajjhāyaṃ anāpucchitvā. Sabbathā kiṃ na kātabbanti āha ‘‘tumhāka’’ntiādi. Daṇḍakammamassāti daṇḍakammaṃ assa. Assāti sāmaṇerassa. Saddhiṃ upajjhāyena viharantīti saddhivihārikā. Nissayācariyādīnaṃ ante samīpe vasantīti antevāsikā, upasampannāyeva.

Apalāḷentīti ettha laḷa upasevāyanti dhātupāṭhesu vuttattā (saddanītidhātumālāyaṃ 18 ḷakārantadhātu) there laḷato upasevato apagamentīti attho daṭṭhabbo. Idha pana adhippāyatthaṃ dassento āha ‘‘tumhāka’’ntiādi. Apalāḷetabbāti aññaṃ laḷato upasevato apagametabbā. Parisabhūte sāmaṇerūpasampanneti yojanā. Ādīnavanti dussīlaṃ nissāya vasanassa dosaṃ. Nhāyituṃ āgatena tayā gūthamakkhanaṃ kataṃ viya dussīlaṃ nissāya viharantena dussīlaṃ katanti yojanā. ‘‘Dussīla’’nti padaṃ purimapacchimapadāpekkhaṃ, tasmā dvinnaṃ padānaṃ majjhe vuttaṃ. Tattha purimapadāpekkhakāle vuttakammaṃ, pacchimapadāpekkhakāle avuttakammaṃ. Soti sāmaṇerūpasampanno. Upajjhāyaṃ vāti sāmaṇeraṃ sandhāya vuttaṃ. Nissayaṃ vāti upasampannaṃ sandhāya vuttaṃ.

Tīsu nāsanāsūti saṃvāsaliṅgadaṇḍakammanāsanasaṅkhātāsu tīsu nāsanāsu. Yoti sāmaṇero. Nānāāpattiyoti pārājikathullaccaya pācittiyāpattiyo. ti saccaṃ, yasmā vā. Kunthakipillikampīti ettha pāṇakhādakehi sattehi kuthiyati hiṃsiyatīti kuntho, kuṃ pathaviṃ vā dhāretīti kundho.

Kimiyeva pillikaṃ potakaṃ kipillikaṃ mikārassa lopaṃ katvā. Pillikasaddo hi potakapariyāyo. Kimīnaṃ, kimīsu vā pillikaṃ kipillikaṃ. Nāsetabbataṃyevāti liṅgena nāsetabbabhāvameva. Tāvadevāti tasmiṃ māraṇabhindanakkhaṇeyeva. Assāti sāmaṇerassa. Senāsanaggāho ca paṭippassambhatīti vassacchedo hotīti adhippāyo. Ākiṇṇadosovāti liṅganāsanadosena ca daṇḍakammanāsanadosena ca ākuladosova. Virajjhitvāti virādhetvā. Yathānivatthapārutasseva sāmaṇerassāti sambandho. Tasmāti saraṇagamanaupasampadakammavācānaṃ sadisattā. Bhikkhunā samādinnaṃ viya imināpi samādinnāneva hontīti yojanā. Evanti evamijjhane, samādinne vā. Daḷhīkaraṇatthanti sikkhāpadānaṃ daḷhīkaraṇatthaṃ. Patiṭṭhāpanatthanti sāmaṇerassa patiṭṭhāpanatthaṃ. Lacchatīti labhissati. Saṅghena dātabboti sambandho. Apaloketvāti saṅghaṃ āpucchitvā. Iminā chinnavassakaṃ dasseti.

Adinnādāne tiṇasalākamattenāpi vatthunā asamaṇo hotīti yojanā. Vippaṭipattiyāti vikārena paṭipajjanato. Bhaṇiteti bhaṇane. Jānitvāti jānitvā eva. Evakāro hettha ajjhāharitabbo, tena vuttaṃ ‘‘na ajānitvā’’ti. Yāni pañca sikkhāpadānīti yojanā. Assāti sāmaṇerassa. Ṭhapanatthāyāti sikkhāpadānaṃ ṭhapanatthāya. Ayanti pārājiko. Visesoti bhikkhūnaṃ pācittiyato viseso.

Paṭipakkhavasenāti ‘‘anarahaṃ asammāsambuddho’’tiādinā ca ‘‘dvākkhāto’’tiādinā ca ‘‘duppaṭippanno’’tiādinā ca paṭiviruddhavasena garahanto sāmaṇero nivāretabboti sambandho. Kaṇḍakanāsanāyāti kaṇḍakanāmakassa sāmaṇerassa daṇḍakammanāsanāya. Taṃ laddhinti avaṇṇabhāsanadiṭṭhiṃ. Accayanti atikkamaṃ, dosaṃ vā. Desāpetabboti ‘‘accayo maṃ bhante accagamā’’tiādinā desāpetabbā. Taṃ yuttanti ‘‘liṅganāsanāya nāsetabbo’’ti taṃ vacanaṃ patirūpaṃ. ti saccaṃ, yasmā vā. Idhāti khandhake, ‘‘sāmaṇeraṃ nāsetu’’ntivacane vā.

‘‘Eseva nayo’’ti vuttavacanaṃ pākaṭaṃ karonto āha ‘‘sassatucchedānañhī’’tiādi. Aññataradiṭṭhiko sāmaṇeroti yojanā. Etthāti dasasu nāsanaṅgesu. ‘‘Kāma’’ntipadena punaruttiniratthakadosāropanena garahaṃ dasseti. ‘‘Panā’’tipadena tesaṃ dosānaṃ pahānena sambhāvanaṃ dasseti. Abrahmacāriṃ sāmaṇeranti sambandho. Upasampādetuṃ vaṭṭatīti upasampādanaṃ vaṭṭati. Bhikkhunidūsako sāmaṇeroti sambandho. Pabbajjampīti ettha pisaddassa garahatthabhāvaṃ dassetuṃ vuttaṃ ‘‘pageva upasampada’’nti. Etamatthanti etādisamatthaṃ.

47. Paṇḍakavatthukathā

109. Daharataruṇasaddānaṃ vevacanattā vuttaṃ ‘‘dahare…pe… taruṇe’’ti. Moḷigallasaddo thūlasarīravācako anipphannapāṭipadikoti āha ‘‘moḷigalleti thūlasarīre’’ti. Hatthibhaṇḍeti ettha hatthisaṅkhātaṃ bhaṇḍaṃ etesanti hatthibhaṇḍāti vutte hatthigopakāti āha ‘‘hatthigopake’’ti. Abhidhāne (abhidhānappadīpikāyaṃ 367 gāthāyaṃ) pana ‘‘hatthimeṇḍo’’ti pāṭho atthi.

Paṇḍakoti paḍati vikalabhāvaṃ gacchatīti paṇḍako. Saṃkhepena vuttamatthaṃ vitthārena dassento āha ‘‘tatthā’’tiādi. Tattha yassāti paṇḍakassa. Asucināti sambhavena. Āsittassāti āsiñcitabbassa. Iminā asucinā mukhe āsiñcitabboti āsittoti vacanatthaṃ dasseti. Ayanti paṇḍako. Ajjhācāranti methunajjhācāraṃ. ‘‘Usūyāya uppannāyā’’tiiminā usūyatīti usūyoti vacanatthaṃ dasseti. Upakkamenāti vāyāmena. Bījānīti aṇḍāni. Iminā upakkamena etasmā bījāni apanītānīti opakkamikoti vacanatthaṃ dasseti. Pakkhe pavatto paṇḍako pakkhapaṇḍako, pakkhe pariḷāhavūpasamo paṇḍako pakkhapaṇḍakoti vacanatthaṃ dassento āha ‘‘ekacco panā’’tiādi. Tattha pubbavacanatthe pakkheti kālapakkheti attho daṭṭhabbo. Pacchimavacanatthe pakkheti juṇhapakkheti attho daṭṭhabbo. ‘‘Akusalavipākānubhāvenā’’ti padaṃ ‘‘paṇḍako hotī’’tipadeyeva sambandhitabbaṃ. Assāti paṇḍakassa. Napuṃsakapaṇḍakoti puriso viya sātisayaṃ paccāmitte na puṃsaketi abhimaddanaṃ kātuṃ na sakkotīti napuṃsako. Na pumā na itthīti napuṃsakoti katvā napumanaitthisaddassa niruttinayena napuṃsakakaraṇampi vadanti. Napuṃsakoyeva paṇḍako napuṃsakapaṇḍako. Tesūti pañcasu paṇḍakesu. Tesupīti opakkamikādīsu tīsupi. ‘‘Yasmiṃ pakkhe’’ti iminā pakkhe pakkhe paṇḍakabhāvaṃ nivatteti. Assāti paṇḍakassa. Etthāti pañcasu paṇḍakesu. Sopīti paṇḍakopi. Itoti paṇḍakavārato. ‘‘Eseva nayo’’ti iminā liṅganāsanameva atidisati.

48. Theyyasaṃvāsakavatthukathā

110. Pārijaññapattassāti parihāyatīti parijāni, issariyabhogādi, tassa bhāvo pārijaññaṃ, issariyabhogādikkhayo, taṃ pattoti pārijaññapatto, tassa. ‘‘Pārijuññapattassā’’tipi ukārena saha pāṭho atthi. Khīṇakolaññoti ettha kule jātā kolaññā, ṇyapaccayo, nakārāgamo. Khīṇā kolaññā assāti khīṇakolaññoti vacanatthaṃ dassento āha ‘‘mātipakkhapitipakkhato’’tiādi. Tattha mātipakkhapitipakkhatoti mātuyā pakkho mātipakkho, pituno pakkho pitipakkho, mātipakkho ca pitipakkho ca mātipakkhapitipakkhā. Phātiṃ kātunti ettha phā-dhātu vaḍḍhanatthoti āha ‘‘vaḍḍhetu’’nti. ‘‘Pucchiyamāno’’ti iminā anuyuñjiyamānoti ettha anutyūpasaggavasena yujasaddo pucchanatthoti dasseti.

Theyyasaṃvāsakoti thenanaṃ theyyaṃ nakārassa yakāraṃ katvā, theyyāya saṃvāsako imassāti theyyasaṃvāsako. Ettha ca na kevalaṃ vassagaṇanādikoyeva saṃvāso nāma hoti, atha kho theyyāya liṅgagahaṇampi saṃvāsoyeva nāma. Tasmā tassa tividhabhāvaṃ dassento āha ‘‘tayo’’tiādi. Tattha liṅgaṃ thenetīti liṅgathenako, eseva nayo itaresupi. Tamatthaṃ vitthārento āha ‘‘tatthā’’tiādi. Tattha yoti theyyasaṃvāsako. Liṅgamattassevāti ettha mattasaddena saṃvāsādayo nivatteti.

Videsanti attano desato viyogaṃ desaṃ. Visaddo hettha viyogatthavācako. Atha vā vi dūraṃ desaṃ. Visaddo hettha dūratthavācako. Musāti abhūtatthe dutiyantanipāto, abhūtaṃ vacananti attho. Paṭibāhatīti aññe nivāreti. Saṃvāsathenako nāmāti ettha ko saṃvāso nāma, nanu ekakammādikoti āha ‘‘bhikkhuvassagaṇanādiko’’tiādi. Bhikkhuvassagaṇanādikoti ādisaddena yathāvuḍḍhaṃ vandanasādiyanaṃ āsanapaṭibāhanaṃ uposathapavāraṇādīsu sandissananti imāni saṅgaṇhāti. ‘‘Kiriyabhedo’’ti iminā saṃ ekato vasiyati anenāti saṃvāsoti vacanatthena kiriyabhedo saṃvāso nāmāti dasseti. Imasmiṃ attheti imasmiṃ vatthumhi, imasmiṃ ṭhāneti attho. Iminā pārājikādiṭṭhāne pana ekakammādiko saṃvāso nāmāti dasseti.

‘‘Liṅgassa ceva saṃvāsassa cā’’ti iminā ubhayathenakoti ettha ubhayasarūpaṃ dasseti.

Etthāti theyyasaṃvāsakaṭṭhāne. Rāja…pe… bhayehi vāti ettha bhayasaddo paccekaṃ yojetabbo. Rājabhayena ca dubbhikkhabhayena ca kantārabhayena ca rogabhayena ca veribhayena cāti hi attho. Cīvaragahaṇatthanti cīvarāharaṇatthaṃ, ayameva vā pāṭho. saddo hetvatthaṃ vā sampadānatthaṃ vā sampiṇḍeti. Ayaṃ gāthā vibhattiyā uppaṭipāṭittā bhaggarītisaṅkhātā alaṅkāradosā na muttā. Liṅganti samaṇaliṅgaṃ. Idhāti imasmiṃ sāsane.

Nādhivāsetīti na sampaṭicchati. Yāvāti yattakaṃ kālaṃ, ayaṃ panettha yojanā – idha yo rāja…pe… bhayena vā cīvaragahaṇatthaṃ vā liṅgaṃ ādiyati, so suddhamānaso hutvā yāva saṃvāsaṃ nādhivāseti, tāva eso ‘‘theyyasaṃvāsako nāmā’’ti na vuccatīti.

Tatrāti tāsu gāthāsu. Idhāti imasmiṃ sāsane. Evanti liṅge gahiyamāne. Tasminti jane. Anosaritvāvāti anokkamitvāva. Liṅgaṃ apanetvāti sayaṃ gahitaṃ samaṇaliṅgaṃ vināsetvā. Pabbajitālayanti pabbajitachāyaṃ. Pubbeti saṃvāsathenake.

Sabbapāsaṇḍiyabhattānīti sabbāni pāsaṇḍaṃ uddissa dinnāni bhattāni.

Satte vahatīti sattavāho. Viramitabbanti veraṃ, taṃ pavattetīti veriko. Kāyena pariharitabbānīti kāyaparihāriyāni. Tanti tuvaṃ. Hīnāyāvattabhāvanti hīnāya gihibhāvāya āvattabhāvaṃ.

Uppabbajitvāti pabbajaviyogaṃ katvā. Tamatthanti uppabbajitasaṅkhātamatthaṃ. Assāti mahāsāmaṇerassa.

Mahanto vāti ettha saddo garahattho. Pageva daharoti dasseti. Abyatto hotīti yojanā. Soti sāmaṇero.

Vacchagorakkhādīnīti ettha vacchoti taruṇagoṇo. So hi mātusantike vasatīti vaccho. Mātuyā viyogakāle vā vassatīti vacchoti vuccati. Iminā dammagavajaraggavāpi sāmaññato gahitā. Go vuccati khettabhūmi. Vaccho ca go ca vacchagavā, tesaṃ rakkhanaṃ vacchagorakkho, so ādi yesaṃ kasikammādīnanti vacchagorakkhādīni. ‘‘Sūpasampanno’’ti iminā gahaṭṭhampi sace upasampādeti, sūpasampannoti dasseti. Anupasampannakāleyevāti sāmaṇerakāleyeva. Vinayavinicchayeti vinaye vuttassa theyyasaṃvāsakassa vinicchaye. Theyyasaṃvāsako hoti liṅgassa apanītattā.

Theyyasaṃvāsako na hoti saliṅge ṭhitattā. Ayampi theyyasaṃvāsako na hoti kāsāye saussāhattā. Theyyasaṃvāsako hoti kāsāye dhurassa nikkhittattā.

Theyyasaṃvāsako na hoti saliṅge ṭhitattā. Neva theyyasaṃvāsako hoti kāsāye saussāhattā. Methunasevanādīhītiādisaddena pāṇātipātādayo saṅgaṇhāti. Theyyasaṃvāsako hoti kāsāye dhurassa nikkhittattā. Ovaṭṭikanti adhovaṭṭena karaṇaṃ. Rakkhati tāvāti tāva rakkhati vīmaṃsanena nivāsitattā. Liṅganti samaṇaliṅgaṃ. Theyyasaṃvāsako hoti gihiliṅgassa sampaṭicchitattā.

Vīmaṃsati vā sampaṭicchati vā rakkhatiyeva odātavatthassa antokāsāyabhāvato. ‘‘Bhikkhuniyāpi eseva nayo’’ti vuttamevatthaṃ vibhāvento āha ‘‘sāpī’’tiādi.

Vuḍḍhapabbajito sāmaṇeroti sambandho. Pāḷiyampīti pantiyampi. Seno maṃsapesiṃ gahetvā gacchati viya bhattapiṇḍe pattaṃ upanāmetvā gahetvā gacchati. Theyyasaṃvāsako na hoti vassānaṃ agaṇanattā.

48. Titthiyapakkantakakathā

110. Pakkamatīti pakkanto, ‘‘paviṭṭho’’ti iminā kamudhātuyā padavikkhepatthaṃ dasseti, icchākantiatthe nivatteti. Soti titthiyapakkantako. Tatrāti titthiyapakkantake. Upasampanno bhikkhu gacchatīti sambandho. Tesanti titthiyānaṃ. ‘‘Titthiyo bhavissāmī’’ti pubbeva laddhigahitattā vuttaṃ ‘‘liṅge ādinnamatte’’ti. Kusacīrādīnīti ettha kuso vuccati salākā. Cīroti panti, āvalīti attho. Kuse rajjunā āvunitvā kato cīro kusacīro, so ādi yesaṃ tānīti kusacīrādīni. Ādisaddena phalakacīrādayo saṅgaṇhāti. Kusatiṇehi kato cīro kusacīrotipi vadanti. Naggoti acelako. Ājīvakoti acelakavatamādāya jīvatīti ājīvako. Tesanti ājīvakānaṃ. Ovadito hutvāti sambandho.

Kinti kiṃ vataṃ. Luñcāpetīti apanayāpeti. Morapiñchādīnīti ettha piñchaṃ vuccati pakkho. So hi piñchati ākāse gacchati anenāti piñchanti vuccati. Pichi gatiyanti dhātupāṭho. Morassa piñchaṃ morapiñchaṃ, taṃ ādi yesaṃ tānīti morapiñchādīni. Ādisaddena ulūkapiñchādayo saṅgaṇhāti. Yāva na sampaṭicchatīti yāva laddhiṃ na sampaṭicchati. Nanti vīmaṃsamānaṃ bhikkhuṃ. Laddhīti titthiyaladdhi. Rakkhatīti titthiyapakkantakato rakkhati. Laddhiyā abhāvena titthiyapakkantako na hotīti adhippāyo. Acchiddacīvaroti ettha ākāro kodhattho, aḍḍattho vā hoti, chiddasaddo dūsanattho hoti. Tasmā ākodhena aḍḍena vā chiddo dūsitoti acchiddoti attho daṭṭhabbo. ‘‘Acchinno’’tipi pāṭho. Acchiddaṃ cīvarametassāti acchiddacīvaro. Titthāyatananti titthīnaṃ nivāsaṭṭhānaṃ, titthiyānaṃ upassayanti attho.

49. Tiracchānagatavatthu

111. Devasampattisadisaṃ issariyasampattiṃ anubhavantopi so nāgo kasmā nāgayoniyā aṭṭīyatīti āha ‘‘kiñcāpī’’tiādi.

Tattha kiñcāpi anubhotīti sambandho. Kiñcāpisaddo hettha sambhāvanājotako, panasaddo garahatthajotako. Kusalavipākenāti ahetukakusalavipākena. Tassāti nāgassa. Sajātiyāti samānajātiyā nāgiyā. Udakasañcārimaṇḍūkabhakkhanti udake sañcaraṇasīlaṃ maṇḍūkasaṅkhātaṃ bhakkhaṃ pātubhavatīti yojanā. Soti nāgo. Aṭṭīyatīti aramaṇaṃ pīḷiyati. Harāyatīti ettha haredhātu lajjanatthoti āha ‘‘lajjatī’’ti. Ekāranto dhātu bhūvādigaṇiko (saddanītidhātumālāyaṃ 16 rakārantadhātu). Jigucchatīti ettha gupadhātuyā kammaṃ dassento āha ‘‘attabhāva’’nti. ‘‘Tassa bhikkhuno’’tipadassa ‘‘nikkhante’’tipadena yojitabbattā bhummatthe sāmivacananti āha ‘‘tasmiṃ bhikkhusmi’’nti. Atha vā tassa bhikkhunoti sāmiyogattā ‘‘nikkhante’’ti ettha bhāvatthe mānapaccayoti āha ‘‘nikkhamane’’ti. Iminā nikkhanteti ettha na antapaccayo, mānapaccayasseva antabhāvaṃ katvā vuttoti dasseti. Vissaṭṭhoti sativissajjito. Tasminti bhikkhumhi. Kapimiddhavasenevāti kapino middhavasena eva. Atha vā kapimiddhavasena niddāyanto iva niddāyantoti yojanā. Paṭinipajjīti puna nipajji. Vissaramakāsīti ettha visaddo virūpatthajotako, sarasaddo saddavācakoti dassento āha ‘‘virūpaṃ mahāsaddamakāsī’’ti.

‘‘Akārassa lopaṃ katvā’’ti iminā tumhe khotthāti ettha ‘‘tumhe kho atthā’’ti padavibhāgaṃ katvā okārato parassa akārassa lopaṃ dasseti. ‘‘Akārassālopa’’ntipi pāṭho. Evañhi sati akārassa alopaṃ katvāti attho daṭṭhabbo. Iminā ‘‘tumhe kho atthā’’ti padacchedaṃ katvā akāre pare okārassa vakāraṃ katvā tumhe khvatthā’’ti pāṭho dassito. Kasmā imasmiṃ dhammavinaye avirūḷhidhammāti āha ‘‘jhāna…pe… abhabbattā’’ti. ‘‘Bhavathā’’ti iminā atthāti ettha asadhātu sattatthavācako thavibhattīti dasseti. Sajātiyāti ettha samānā jāti etissāti sajātīti vutte nāgī evāti āha ‘‘nāgiyā evā’’ti. Manussitthiādīti ettha ādisaddena tiracchānagatitthīpetitthīdevitthiyo saṅgaṇhāti. ‘‘Dveme bhikkhave paccayā’’ti desanā sāvasesadesanāti dassento āha ‘‘ettha cā’’ti. Etthāti tiracchānagatavatthumhi. Abhiṇhanti abhikkhaṇaṃ punappunanti attho.

Tiracchānagatoti ettha kiṃ apāyapariyāpanno duggatiahetukapaṭisandhikovādhippetoti āha ‘‘nāgo vā hotū’’tiādi.

50. Mātughātakādivatthukathā

112. Nikkhantinti ettha ‘‘imassa pāpakammassā’’ti chaṭṭhīyogattā bhāvatthe tipaccayoti āha ‘‘nikkhamana’’nti. Apavāhananti apāyapaṭisandhivahanato apagamanaṃ. Yenāti manussabhūtena yena jīvitā voropitāti sambandho. Manussitthibhūtāti manussitthī hutvā bhūtā, manussitthībhāvaṃ vā bhūtā pattā. Iminā tiracchānagatitthiādayo nivatteti. ‘‘Janikā’’ti iminā posāvanikamātādayo nivatteti. Sayampīti ettha pisaddo na kevalaṃ mātāyeva, atha kho puttenāpīti dasseti. Satāti santena. Manussajātikeneva satā manussajātiko eva hutvā voropitāti yojanā. Anantare bhave phalaṃ nibbattetīti ānantariyaṃ, mātughātakakammaṃ, tena jātisāmaññampi ajanikaṃ ghātento ca janikampi jātibhedaṃ ghātento ca na anantariko hoti, tassa pabbajjā ca upasampadā ca na vāritāti dassento āha ‘‘yena panā’’tiādi. Tattha poseti vaddhetīti posāpaniyā, sā eva posāvanikā pakārassa vakāraṃ, yakārassa ca kakāraṃ katvā, posāvanikā ca sā mātā ceti posāvanikamātā. Assāti puttassa. Idaṃ padaṃ pubbāparāpekkhaṃ. Tattha pubbapade bhāvasambandho, pacchimapade sāmisambandho. Sabbathā eseva nayo hotīti āha ‘‘sacepī’’tiādi. Vesiyāti upalakkhaṇavasena vuttaṃ. Yāya kāyaci itthiyā puttassāpi gahetabbattā. ‘‘Ayaṃ me pitā’’ti ajānanameva hi pamāṇaṃ. Anenāti iminā puttena. ‘‘Pitughātakotveva saṅkhyaṃ gacchatī’’ti iminā mātughātakepi ‘‘ayaṃ me mātā’’ti ajānitvā ghātentopi mātughātakotveva saṅkhyaṃ gacchatīti dasseti.

114. Saṅkhepena vuttamatthaṃ vitthārena dassento āha ‘‘manussajātiyaṃ hī’’tiādi. Apabbajitanti gihibhūtaṃ. Pabbajjā cassāti ettha casaddena upasampadāpi vāritāti dasseti. Assāti arahantaghātakassa. Avasesanti arahantato avasesaṃ. Assāti ariyaghātakassa. Ānantariyo na hoti tiracchānagatattā panassa pabbajjā vāritāti attho netabbo. Etthāti mātughātakādikammesu. Vadhāyāti tadatthe catutthīti āha ‘‘vadhatthāyā’’ti. ‘‘Māretu’’nti iminā ‘‘vadhatthāyā’’ti ettha hanadhātu hiṃsanatthoti dasseti. ‘‘Nīyantī’’ti iminā onīyantīti ettha otyūpasaggo dhātvatthānuvattakoti dasseti. Yaṃ pana vacanaṃ vuttanti sambandho. Tassa vacanassa atthoti yojanā. ‘‘Sacā ca iti ayaṃ nipāto vutto’’ti iminā bhayapīḷitattā ca niruttīsu akusalattā ca davābhaṇanena ravābhaṇanena ayaṃ nipāto corehi vuttoti dasseti. ‘‘Sace ca icceva vā pāṭho’’ti iminā tehi tathā vuttepi saṅgītikāle vā potthakārūḷhakāle vā yathābhūtaṃ saṅgītattā, potthakārūḷhattā ca yathābhūto pāṭho atthīti dasseti. Tatthāti tesu padesu. Niddhāraṇe bhummaṃ. Tassāti ‘‘sacajja maya’’nti pāṭhassa. ‘‘Sace ajja maya’’nti iminā ekāralopasandhiṃ dasseti. ‘‘Sacejja maya’’nti akāralopasandhināpi pāṭho atthi.

115. Pakatattanti pakatiyā sīlasaṅkhāto attā sabhāvo etissāti pakatattā, taṃ. Kāyasaṃsaggena bhikkhunīnaṃ pārājikattā vuttaṃ ‘‘sīlavināsaṃ pāpetī’’ti. Anicchamānaṃyeva bhikkhuninti sambandho.

Icchamānanti odātavatthavasanaṃ icchamānaṃ. Yasmā abhikkhunī hoti, tasmā bhikkhunīdūsako na hotīti yojanā. Sīlavipannaṃ bhikkhuninti sambandho.

Yo devadatto saṅghaṃ bhindati viya, bhindatīti yojanā. Uddhammanti dhammato virahitaṃ. Ubbinayanti vinayato virahitaṃ. Catunnaṃ kammānanti apalokanādīnaṃ catunnaṃ kammānaṃ.

Yo devadatto lohitaṃ uppādeti viya, uppādetīti yojanā. Duṭṭhacittenāti ettha na yaṃkiñci duṭṭhacittaṃ duṭṭhacittaṃ nāma, atha kho vadhakacittanti āha ‘‘vadhakacittenā’’ti. Sarīreti sarīrabbhantare. Tathāgatassa hi abhejjakāyattā parūpakkamena cammacchedaṃ katvā lohitassa uppādanaṃ nāma natthi. Yo pana jīvako phāsuṃ karoti viya, phāsuṃ karotīti yojanā. Lohitañcāti pūtilohitañca.

54. Ubhatobyañjanakavatthukathā

116. Ubhatobyañjanakoti ettha bāhiratthasamāsaṃ dassento āha ‘‘itthinimittuppādanakammato cā’’tiādi. Tattha ‘‘itthi…pe… kammato cā’’ti iminā ubhayasarūpaṃ dasseti. Ubhato kammato pavattanti pāṭhaseso yojetabbo. Byañjananti nimittaṃ. Assāti janassa. Karotipi kāretipīti ettha karadhātuyā suddhakammakāritakammāni dassento āha ‘‘purisanimittenā’’tiādi. Tattha ‘‘vītikkama’’nti iminā suddhakammaṃ dasseti, ‘‘para’’nti iminā kāritakammaṃ dasseti. Samādapetvāti uyyojetvā. Tassa duvidhabhāvaṃ dassento āha ‘‘duvidho’’tiādi. Tattha itthibhāvena lakkhito ubhatobyañjanako itthiubhatobyañjanako. Esa nayo itaratthāpi.

Tatthāti duvidhesu ubhatobyañjanakesu. Itthinimittanti itthiyā aṅgajātaṃ. Eseva nayo ‘‘purisanimitta’’nti etthāpi. Pākaṭaṃ paṭicchannanti sabhāvato pākaṭaṃ paṭicchannaṃ. Puna paṭicchannaṃ pākaṭanti rāgavasena paṭicchannaṃ pākaṭaṃ. Paraṃ gaṇhāpetīti parameva gaṇhāpetīti attho. Idanti kāraṇaṃ. Etesanti dvinnaṃ ubhatobyañjanakānaṃ. Kurundiyaṃ pana vuttaṃ, kiṃ vuttanti yojanā. Tatthāti ubhatobyañjanake. Vicāraṇakkamoti vīmaṃsanānukkamo. ‘‘Tattha vicārakkamo’’tipi pāṭho. Vicāraṇakkamo dhammasaṅgahaṭṭhakathāya veditabbo, idha pana kiṃ veditabbanti āha ‘‘idamidha veditabba’’nti. Tattha idanti napabbajjūpasampadakāraṇaṃ. Idhāti imissaṃ vinayaṭṭhakathāyaṃ.

55. Anupajjhāyakādivatthukathā

117. Tena kho pana samayenāti ettha tasaddassa aniyamaniddesabhāvaṃ dassento āha ‘‘yena samayenā’’ti. Sikkhāpadaṃ apaññattaṃ hotīti ‘‘na bhikkhave anupajjhāyako upasampādetabbo’’ti sikkhāpadaṃ apaññattaṃ hoti. ‘‘Upajjhāyavirahita’’nti iminā anupajjhāyakanti ettha akārassa virahatthaṃ dasseti. Upajjhāyavirahitaṃ upasampadāpekkhanti sambandho. ‘‘Eva’’ntiādinā dosaṃ dasseti. Upajjhaṃ agāhāpetvāti ‘‘upajjhāyo me bhante hohī’’ti (mahāva. 65; mahāva. aṭṭha. 64) upajjhaṃ agāhāpetvā. Upasampādentassa kārakasaṅghassāti yojanā. Kammaṃ panāti upasampadakammaṃ pana. ‘‘Eseva nayo’’ti iminā upasampādentassa āpatti, kammaṃ pana na kuppatīti vacanaṃ atidisati.

56. Apattakādivatthukathā

118. Yo piṇḍo hatthesu labbhatīti yojanā. Tadatthāyāti tassa piṇḍassa atthāya. Seyyathāpi titthiyāti ettha seyyathāpisaddo upamattho, titthiyasaddo ājīvakanāmake titthiye hotīti dassento āha ‘‘yathāpi ājīvakanāmakā titthiyā’’ti. Tasmā ājīvakasaṅkhāte titthiye upamaṃ katvā ujjhāyantīti āha ‘‘sūpabyañjanehī’’tiādi. ti saccaṃ, yasmā vā. Teti ājīvakā. Kammaṃ pana na kuppatīti pattacīvaresu asantesupi kammavācāya ‘‘paripuṇṇassa pattacīvara’’nti parikittitattā kammaṃ na kuppatīti adhippāyo.

Yācitakenāti ettha yācito hutvā gahito yācitakoti dassento āha ‘‘yācitvā gahitenā’’ti. ‘‘Īdisena hī’’tiādinā dosaṃ dasseti. Tasmāti yasmā āpatti hoti, tasmā. Tassāti upasampadāpekkhassa. Nirapekkhehi ācariyupajjhāyādīhīti yojanā. Nissajjitvāti brahmadeyyena nissajjitvā. Anadhiṭṭhānupagānaṃ pattacīvarānaṃ apattacīvarattā vuttaṃ ‘‘adhiṭṭhānupagaṃ pattacīvara’’nti. Paṇḍupalāsanti samaṇuddesabhāvāpekkhaṃ. So hi rūḷhivasena paṇḍupalāsoti vuccati. Atha vā yathā paṇḍupalāso na harito, nāpi sukkho hoti, evaṃ sopi pabbajāpekkho na gihī hoti, nāpi sāmaṇero, tasmā samaṇuddesabhāvāpekkho ‘‘paṇḍupalāso’’ti vuccati.

Vasantassa paṇḍupalāsassāti sambandho. Anāmaṭṭhapiṇḍapātanti bhikkhūhi anāmasitabbaggaṃ piṇḍapātaṃ. Sāmaṇerabhāgasamakoti sāmaṇerehi laddhena bhāgena samaṃ pavatto. Assāti paṇḍupalāsassa. Sāmaṇerassa sabbaṃ paṭijagganakammaṃ kātuṃ vaṭṭati viya, assa kātuṃ vaṭṭatīti yojanā.

57. Hatthacchinnādivatthukathā

119. Hatthacchinnādivatthūsu hatthā chinnā yassāti hatthacchinnotiādivacanatthaṃ dassento āha ‘‘yassā’’tiādi. Maṇibandheti pakoṭṭhante. So hi yasmā ettha maṇisaṅkhātaṃ alaṅkāravikatiṃ bandhati, tasmā maṇibandhoti vuccati. Kappareti kapoṇiyaṃ. Sā hi paresaṃ piṭṭhīsu kapati hiṃsati anenāti ‘‘kapparo’’ti vuccati. Yassa hatthā chinnā honti, ayaṃ hatthacchinno nāmāti yojanā. Eseva nayo sesesupi. Eko vā pādoti yojanā. Heṭṭhā ‘‘eko vā dve vā hatthā’’ti etthāpi eseva nayo. Catūsu hatthapādesu dve vāti eko hattho, eko pādoti dve vā. Kaṇṇāti saddaggahā. Te hi kaṇṇati savati etehīti kaṇṇāti vuccanti. Kaṇṇābaddheti kaṇṇacchiddassa ābaddhe. Saṅghāṭetunti saṅghaṭanaṃ kātuṃ, ābandhanaṃ kātunti attho. Ajapadaketi ajapadasaṇṭhāne ṭhāne. Nāsāti ghānāni. Tāni hi nāsati abyattasaddaṃ karoti etāhīti nāsāti vuccanti. Nāsikāti nāsāyeva. Saṇṭhāpetunti suṭṭhu ṭhapetuṃ, pakatiyā ṭhapetunti attho. Nakhasesanti nakhoyeva seso chinnaṅgulitoti nakhaseso, taṃ. Agge pure uṭṭhahatīti aṅguṭṭho. ‘‘Vuttanayenevā’’ti iminā ‘‘nakhasesaṃ adassetvā’’ti vacanaṃ atidisati. Kaṇḍaranāmakāti mahāsiranāmakā. Te hi kaṃ sarīraṃ dhārentīti kaṇḍarāti vuccanti dhakārassa ḍakāraṃ katvā. Yesūti kaṇḍaresu, niddhāraṇe bhummaṃ.

Yassa vaggulipakkhakā viya aṅguliyo sambandho honti, ayaṃ phaṇahatthako nāmāti yojanā. Etanti phaṇahatthakaṃ. Chaḷaṅgulādayopi phaṇahatthakeyeva saṅgahetabbāti āha ‘‘yassapi cha aṅguliyo’’tiādi. Yassapi cha aṅguliyo honti, ayampi phaṇahatthako nāma upacārena.

Khujjoti ettha khujjo sarīro yassatthīti khujjoti vacanatthaṃ dassento āha ‘‘khujjasarīro’’ti. Kasmā khujjoti āha ‘‘urassa vā’’tiādi. Yassa pana vaṅkaṃ, ayampi khujjo nāmāti yojanā. Vaṅkanti ca kuṭilaṃ. ti saccaṃ, yasmā vā. Brahmujugattoti ujuṃ gattaṃ ujugattaṃ, brahmuno ujugattaṃ viya ujugattaṃ imassa mahāpurisassāti brahmujugatto, mahāpuriso.

Saṃkhepena vuttamatthaṃ vitthārena dassento āha ‘‘jaṅghavāmanassa hī’’tiādi. Yesanti ubhinnaṃ kāyānaṃ. Bhūtānanti amanussānaṃ pisācakapetānaṃ. Attabhāvo hoti viyāti yojanā. Parivaṭumoti parisamantato vaṭṭulasarīro.

Galagaṇḍīti ettha gale gaṇḍo yassatthīti galagaṇḍīti vacanatthaṃ dassento āha ‘‘yassā’’tiādi. Etanti ‘‘galagaṇḍī’’ti etaṃ vacanaṃ. Tatthāti galagaṇḍipabbājane. Yanti vacanaṃ.

Sipadīti ettha sithilaṃ padaṃ imassāti sipadīti vutte bhārapādoyeva gahetabboti āha ‘‘bhārapādo vuccatī’’ti. Bhāraṃ pādaṃ yassāti bhārapādo. Ete dve thūlapādarogīsu vattantīti daṭṭhabbaṃ. Sañjātapiḷakoti sañjātaphoṭo. Upanāhanti bhusaṃ bandhanaṃ. Udakaāvāṭeti udakena puṇṇāyaṃ kāsuyaṃ. Udakavālikāyāti udakatintena marunā. Yathā sirā paññāyanti, evaṃ milāpetunti yojanā. Īdisanti sirāpaññāyanajaṅghatelanāḷikasabhāvaṃ. Tathāti yathā pabbajjākāle karoti, tathā katvāti attho.

Pāparogīti ettha pāparogassa sarūpaṃ dassento āha ‘‘arisa’’itiādi. Tattha ariso ca bhagandaro ca pittañca semho ca kāso ca soso cāti dvando, te ādayo yesaṃ teti arisa…pe… sosādayo. Ādisaddena heṭṭhā vutte ābādhe saṅgaṇhāti. Tattha pittasemhasaddehi taṃsamuṭṭhāno rogo gahetabbo. ‘‘Niccāturo’’ti iminā pāparogīti ettha mantutthe pavattassa īpaccayassa niccayogatthaṃ dasseti.

Parisadūsanoti ettha itisaddo nāmapariyāyo, parisadūsano nāmāti hi attho. Yo attano virūpatāya parisaṃ dūseti, ayaṃ parisadūsano nāmāti yojanā. Chasarīradosaṃ ādiṃ katvā parisadūsanabhāvaṃ vitthārento āha ‘‘atidīgho vā’’tiādi. Atidīgho vāti ettha na kevalaṃ paresaṃ dvaṅgulādimattadīgho, atha kho diguṇādidīghovādhippetoti āha ‘‘aññesa’’ntiādi. Nābhipadesoti attano nābhipadeso. Yathā hi atidīghe paravacanena atidīghassa sarūpaṃ veditabbaṃ, tathā atirassādīsupi atirassasarūpanti daṭṭhabbaṃ. Mahodaroti mahāudaro. Kappasīso vāti hatthisīso viya yugasīso vā. Kappasaddo hettha yugatthavācako. Kaṇṇikakeso vāti kaṇṇikasadisehi kesehi samannāgato. ‘‘Jātipalitehī’’ti iminā jarāvātena pahataṃ palitaṃ nivatteti. Pakatitambakesoti ettha pakatisaddena kenaci payogena tambakesaṃ nivatteti. Āvaṭṭasīsoti punappunaṃ vaṭṭatīti āvaṭṭo, kesāvaṭṭo, so etassa sīse atthīti āvaṭṭasīso. Uddhaggehīti uddhaṃ koṭīhi. Jālabaddhena viyāti jālena baddhena iva.

Sambaddhabhamuko vāti aññamaññasambaddhabhamuko vā. Makkaṭabhamukoti makkaṭassa bhamu viya bhamu etassāti makkaṭabhamuko. Vāsikoṇenāti tacchanīkoṭiyā. Visamacakkaloti ettha cakkākārena lāti pavattati, cakkākāraṃ vā lāti gaṇhātīti cakkalo. Kekaroti valiro. So hi kucchitaṃ karotīti kekaroti vuccati. Kakkaṭassevāti kakkaṭassa iva. Mūsikakaṇṇoti ākhukaṇṇo. Jaṭukakaṇṇoti vaggulikaṇṇo. Aviddhakaṇṇoti acchiddakaṇṇo. ti saccaṃ, yasmā vā. Soti aviddhakaṇṇo. Kaṇṇe bhagandaro etassāti kaṇṇabhagandaro, soyeva kaṇṇabhagandariko. Gaṇḍo kaṇṇe etassāti gaṇḍakaṇṇo. Paggharitapubbenāti paggharitapūyena. Ṭaṅkito kaṇṇo yassāti ṭaṅkitakaṇṇo. Gobhattanāḷikāyāti gunnaṃ bhattapānatthaṃ katāya nāḷikāya. Biḷārakkhi viya atipiṅgalaṃ akkhi etassāti atipiṅgalakkhi. Madhuvaṇṇo viya piṅgalaṃ akkhi etassāti madhupiṅgalakkhi. Nippakhumakkhīti ettha pakhumaṃ vuccati akkhamhi jātaṃ lomaṃ. Tañhi akkhino pakkhadvaye jātattā pakhumanti vuccati. Natthi pakhumaṃ akkhimhi etassāti nippakhumakkhi. Assupaggharaṇaṃ akkhimhā etassāti assupaggharaṇakkhi. Pupphaṃ sañjātaṃ yassa akkhinoti pupphitaṃ. Pupphitaṃ akkhi yassāti pupphitakkhi. Akkhipākenāti akkhino dalapariyantesu paccanakena rogena.

Cipiṭanāsikoti anunnatanāsiko. Sukatuṇḍasadisāyāti suvānaṃ mukhena sadisāya.

Paṭaṅgamaṇḍūkassevāti paṭaṅganāmakassa maṇḍūkassa mukhanimittaṃ iva mukhanimittaṃyevāti yojanā. Ukkhalimukhavaṭṭisadisehīti ukkhaliyā mukhavaṭṭinā sadisehi. Bhericammasadisehīti bheriyā mukhe nahitacammena sadisehi. Eḷamukhoti eḷāya niccapaggharitaṃ mukhametasseti eḷamukho. Uppakkamukhoti uppakkaṃ kuthikaṃ mukhametassāti uppakkamukho. Saṅkhatuṇḍakoti saṅkhassa tuṇḍena sadiso oṭṭho etassāti saṅkhatuṇḍako.

Aṭṭhakadantasadisehīti aṭṭhakanāmakassa naṅgalassa dantehi sadisehi. Dante pidahitunti sambandho. Dantantareti dantavivare, dantamajjhe vā. Kalandakadanto viyāti kāḷakānaṃ danto viya.

Mahāhanukoti mahanto hanu etassāti mahāhanuko. Cipiṭahanukoti anunnatahanuko. Nimmassudāṭhikoti natthi massu ca dāṭhi ca etassāti nimmassudāṭhiko. Bhaṭṭhaaṃsakūṭoti bhaṭṭho patito aṃsakūṭo imassāti bhaṭṭhaaṃsakūṭo. Godhāgattoti godhāya gattaṃ viya gattaṃ imassāti godhāgatto. Sabbaṃpetanti sabbampi etaṃ ‘‘kacchugatto’’tiādivacanaṃ. Etthāti ‘‘kacchugatto’’tiādivacane. Vinicchayo veditabboti yojanā.

Bhaṭṭhakaṭikoti bhaṭṭhā pannā kaṭi etassāti bhaṭṭhakaṭiko. Accuggatehi ānisadamaṃsehīti sambandho. Vātaṇḍikoti vātena pūrito aṇḍakoso etassāti vātaṇḍiko. Saṅghaṭṭanajāṇukoti anto natattā aññamaññaṃ saṅghaṭṭanaṃ jāṇu etassāti saṅghaṭṭanajāṇuko. Vikaṭoti tiriyagamanapādo. Upaḍḍhapiṇḍikassa atthaṃ saha bhedena dassento āha ‘‘so duvidho’’tiādi. Tattha duvidho so upaḍḍhapiṇḍiko samannāgatoti yojanā. Atha vā so upaḍḍhapiṇḍiko heṭṭhā orūḷhāhi mahantīhi jaṅghapiṇḍikāhi samannāgato vā upari ārūḷhāhi mahantīhi jaṅghapiṇḍikāhi samannāgato vāti duvidhoti yojanā. Piṭṭhikapādoti piṭṭhiyaṃ uṭṭhito pādo etassāti piṭṭhikapādo. Gaṇḍikaṅguli vāti gaṇḍena uṭṭhito aṅguli etassāti gaṇḍikaṅguli. Sabbopesāti esa sabbopi jano. Parisaṃ dūsetīti parisadūsano.

Pubbādīhītiādisaddena cakkhupasādassa antarāyakarāni aññānipi vatthūni gahetabbāni. Dvīhi vā akkhīhi, ekena vā akkhināti yojanā. Ubhayampīti dvinnaṃ aṭṭhakathācariyānaṃ ubhayampi vacanaṃ. Pāḷiyaṃ ‘‘andhaṃ pabbājentī’’ti avatvā ‘‘kāṇaṃ pabbājentī’’ti vuttattā ‘‘pariyāyenā’’ti vuttaṃ. Mahāaṭṭhakathāyañhi ‘‘jaccandho’’ti iminā dveakkhikāṇaṃ sandhāya vuttaṃ. Kuṇīti kuṇanaṃ saṃkocanaṃ kuṇaṃ, tametassatthīti kuṇī. Khañjoti khañjati gativekallabhāvena pavattatīti khañjo. Kuṇḍapādakoti ettha kuṇḍoti khañjasseva nāmaṃ. Khañjo hi kuḍati gamanaṃ paṭihanatīti kuṇḍoti vuccati. Kasmā kuṇḍapādako? Kasmā piṭṭhipādamajjhena caṅkamantoti āha ‘‘majjhe saṃkuṭitapādattā’’ti. Iminā hi kuṇḍapādassa ca piṭṭhipādamajjhena caṅkamanassa ca hetuṃ dasseti. Eseva nayo anantaravākyepi. Sabbopesāti esa sabbopi jano.

Pakkhahatoti ettha eko pakkho hato vināso etassāti pakkhahatoti atthaṃ dassento āha ‘‘eko hattho vā’’tiādi. ‘‘Pakkhapāto’’tipi pāṭho, so apāṭhoyeva. Pakkhasaddo hi koṭṭhāsavācako, na paṅgulapariyāyo, pīṭhasabbī vuccatīti pīṭhena sabbati gacchati sīlenāti pīṭhasabbī vuccati. ‘‘Jiṇṇabhāvena dubbalo’’ti iminā jīraṇaṃ jarā, tāya dubbalo jarādubbaloti vacanatthaṃ dasseti. Balavā hotīti āgantukarogānamabhāvena balavā hoti, ‘‘vacībhedo nappavattatī’’ti iminā mukhamattameva gacchati pavattati, na vacībhedo ettha janeti mūgoti dasseti. Yassa vacībhedo na pavattati, ayaṃ mūgo nāmāti yojanā. Mammananti khalitavacanaṃ. Yo ekameva akkharaṃ catupañcakkhattuṃ vadati, tassetamadhivacanaṃ.

Badhīroti sutihīno. So hi hananaṃ sotapasādassa nāsanaṃ vadho, taṃ īrati gacchatīti badhīroti vuccati. Yo sabbena sabbaṃ na suṇāti, ayaṃ badhīro nāmāti yojanā. Iminā naṭṭhapasādataṃ dasseti. Ubhayadosavasenāti upalakkhaṇavasena vuttaṃ andhamūgabadhirapabbājane tidosavasenapi vuttattā. Teti hatthacchinnādayo dvattiṃsajane. Osāraṇaṃ apatto puggalo atthi, taṃ puggalaṃ saṅgho osāreti ceti yojanā. Osāretīti saṅghe paveseti.

58. Alajjīnissayavatthukathā

120. ‘‘Alajjīnaṃ ovāda’’nti pāṭhasesena yojite sāmyatthe sāmivacanampi yujjateva. Taṃ nayaṃ adassetvā ‘‘upayogatthe sāmivacana’’nti vuttaṃ. ‘‘Bhikkhūhi sabhāgata’’nti iminā bhikkhūhi samāno sīlādiguṇasaṅkhāto bhāgo imassāti bhikkhusabhāgo, tassa bhāvo bhikkhusabhāgatanti vacanatthaṃ dasseti. ‘‘Lajjibhāva’’nti iminā bhāvapaccayassa sarūpaṃ dasseti. Navaṭṭhānanti abhinavaṭṭhānaṃ. Gatena bhikkhunāti sambandho.

Theroti nissayadāyako thero. Gahetukāmoti nissayaṃ gahetukāmo. Ācāranti nissayapaṭipannassa ācāraṃ. Tadahevāti tasmiṃ gataahani eva. Ābhogassa katattā, aruṇuggamanassa ca ajānanattā vuttaṃ ‘‘anāpattī’’ti. Aruṇuggamanaṃ ajānantopi ābhogassa akatattā vuttaṃ ‘‘aruṇuggamane dukkaṭa’’nti. ‘‘Dve tīṇi divasānī’’ti padena catu pañca cha divasānipi gahetabbāni lakkhaṇahāranayena anissitena vasitabbabhāvena samānaphalattā. Tenāha ‘‘sattāhaṃ vasissāmī’’ti. Laddhaparihāroti laddho parihāro āpattiapanayanaṃ yenāti laddhaparihāro.

59. Gamikādinissayavatthukathā

121. ‘‘Karaṇīyanissayo’’ti iminā nissayagahaṇaṃ nissayo uttarapadalopavasena, so karaṇīyo imassāti nissayakaraṇīyoti visesanaparanipātabhāvaṃ dasseti. Nissayaṃ alabhamānenāti ettha kiṃ nissayassa alabhanaṃ nāmāti āha ‘‘attanā’’tiādi. Vutthapubbanti vasitapubbaṃ. Ekarattaṃ vasantenāpīti pisaddo dvirattādike kā nāma kathāti dasseti. Vissamanto vā satthaṃ pariyesanto vā hutvāti yojanā. Nāvāya gacchantassāti nāvāya addhānamaggaṃ paṭipannassa.

Yāciyamānenāti ettha bahukattupasaṅgattā vuttaṃ ‘‘tena gilānenā’’ti. ‘‘Mānenā’’ti iminā yācitumasakkuṇeyyatādīni nivatteti.

Phāsu hotīti ettha āvāsasappāyādivasena phāsu hotīti āsaṅkā bhaveyyāti āha ‘‘samathavipassanānaṃ paṭilābhavasenā’’ti. ti saccaṃ. Imaṃ parihāranti imaṃ phāsuvihāraparihāraṃ. Thāmagatāya vipassanāyāti yojanā. Samatho vā taruṇo hotīti yojanā. Etassevāti taruṇasamathavipassanikasseva bhikkhuno. Tassa nissāyāti ettha tassa ovādaṃ nissāyāti yojanā. Atha vā upayogatthe sāmivacanaṃ. Taṃ nissayadāyakaṃ nissāyāti hi attho. Yattako kālo āsaḷhīpuṇṇamā atthi, tattakaṃ kālanti yojanā. ‘‘Āsaḷhīpuṇṇamā’’ti ettha ‘‘yāvā’’ti nipātapayogattā abhividhiavajhatthe nissakkavacanaṃ daṭṭhabbaṃ. Yatthāti yasmiṃ ṭhāne.

122. Pāḷiyaṃ gottenapīti ettha pisaddena na kevalaṃ nāmeneva, atha kho gottenapi sāvetunti dasseti. Tasmā ‘‘āyasmato pippalissā’’ti nāmaṃ sāvetvātipi ‘‘āyasmato mahākassapassā’’ti gottaṃ sāvetvāpi anusāvetabbaṃ. Tena vuttaṃ ‘‘mahākassapassā’’tiādi. Iminā ‘‘konāmo te upajjhāyo? Upajjhāyo me bhante āyasmā mahākassapo nāmā’’tiādīsu gottampi nāmeneva saṅgahitanti siddhaṃ hoti.

123. Ekānusāvaneti padassa samānādhikaraṇabāhiratthasamāsabhāvaṃ nivattento āha ‘‘ekato anusāvane’’ti. Tattha ekatoti ekakkhaṇe, ekapahārena vā. Vakkhati hi ‘‘ekakkhaṇe’’ti ca ‘‘ekapahārenevā’’ti ca. Iminā ekato anusāvanametesanti ekānusāvanāti asamānādhikaraṇabāhiratthasamāsaṃ dasseti. Ekenāti ekena anusāvanācariyena. Ekassāti ekassa upasampadāpekkhassa. ‘‘Ekakkhaṇe’’ti iminā ‘‘ekato’’ti padassa atthaṃ dasseti. ‘‘Upasampādetu’’nti dvinnaṃ upasampadāpekkhānaṃ upasampādetuṃ.

Purimanayenevāti ‘‘ekena ekassa, aññena itarassā’’tiādinā pubbe vuttanayeneva. Ekato anusāvane kātunti ‘‘ekena ekassa, aññena aññassa, itarena itarassā’’ti evaṃ tīhi ācariyehi tiṇṇaṃ upasampadāpekkhānaṃ ekakkhaṇe anusāvane kātuṃ. Tañca khoti ettha tasaddassa ‘‘anusāvane kātu’’nti padasseva atthavisayataṃ dassetuṃ vuttaṃ ‘‘anusāvanakiriya’’nti. Dve vā tayo vāti ettha vāsaddo aniyamavikappattho. Sace ekenācariyena dve anusāveti, ‘‘ayaṃ buddharakkhito ca ayaṃ dhammarakkhito cā’’ti anusāvetabbā. Sace tayo anusāveti, ‘‘ayaṃ buddharakkhito ca ayaṃ dhammarakkhito ca ayaṃ saṅgharakkhito cā’’ti anusāvetabbā. Yathā ekenācariyena dve vā tayo vā ekato anusāvetabbā, evaṃ dvīhi vā tīhi vā ācariyehi eko anusāvetabbotipi vadanti. Ekena upajjhāyena karaṇabhūtena, eko upajjhāyo hutvāti vā attho. ‘‘Ekapahārenevā’’ti iminā ‘‘ekato’’ti padassa atthaṃ dasseti. Dve tisso kammavācāti dvīhi ācariyehi dve, tīhi ācariyehi tisso kammavācā. Ekena upajjhāyena anusāvane eko vā dve vā tayo vā ācariyā vaṭṭanti, nānupajjhāyena anusāvane pana nānācariyā eva vaṭṭantīti dassento āha ‘‘sace panā’’tiādi. Tissattheroti kammavācācariyabhūto tissatthero. Sumanattherassāti upajjhāyabhūtassa sumanattherassa. Idanti nānupajjhāyena ekassācariyassānusāvanaṃ. Esa paṭikkhepoti ‘‘na tveva nānupajjhāyenā’’ti eso paṭikkhepo.

63. Upasampadāvidhikathā

126. Taṃ upajjhanti taṃ upajjhāyaṃ. ‘‘Upajjhā’’ti ca ‘‘upajjhāyo’’ti ca hi atthato ekaṃ, byañjanameva nānaṃ yathā ‘‘sabhā sabhāya’’nti. Ettha upajjhāsaddo rājādigaṇo (rupasiddhi 599 sutte; saddanīti 1140 sutte), upajjhāyasaddo purisādigaṇo. Sabhāsaddo itthiliṅgo, sabhāyasaddo pulliṅgo vā napuṃsakaliṅgo vā. ‘‘Vitthāyantī’’ti saddo nāmadhātūti āha ‘‘vitthaddhagattā hontī’’ti. Vitthasaddo hi dabbavācakattā nāmasaddo, vikārena thaddho gatto etesanti vitthā, ddhakārassa lopaṃ katvā, tato āyapaccayo hoti. Yanti yaṃ antarāyajātaṃ. Tava sarīreti tuyhaṃ kāye. ‘‘Nibbatta’’nti iminā ‘‘jāta’’nti ettha janadhātuyā jananatthaṃ dasseti, ‘‘vijjamāna’’nti iminā janīdhātuyā pātubhāvatthaṃ dasseti. Santanti saṃvijjamānaṃ. Itiādi kathetabbanti yojanā.

64. Cattāronissayādikathā

128. Upasampannasamanantaramevāti upasampanno hutvā samanantarameva, na kālantareti attho. Ekaporisāti ettha porisasaddo upari vitthate bhujapamāṇe ca posapamāṇe ca vattati. Purisassa pamāṇā porisā, pamāṇatthe ṇapaccayo. Chāyāti ātapābhāvo. Metabbāti pametabbā. ‘‘Vassāno’’tiādi ‘‘utupamāṇaṃ ācikkhitabba’’nti ettha ācikkhaṇākāradassanaṃ. Utuno pamāṇanti atthaṃ nivārento āha ‘‘ettha cā’’tiādi. Arati punappunaṃ gacchatīti utu, pamiyati saṃvaccharo paricchijjiyati anenāti pamāṇaṃ. Yattakehi divasehi aparipuṇṇoti sambandho. Yassāti divasabhāgassa. Yo utu aparipuṇṇo, tassa utunoti pāṭhaseso yojetabbo. ‘‘Utupamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo’’ti padānaṃ aparampi atthavikappaṃ dassento āha ‘‘atha vā’’tiādi. Tattha ayaṃ nāma utūti ayaṃ utu vassāno nāmāti vā hemanto nāmāti vā gimho nāmāti vā. Pubbanhoti ahassa pubbo pubbanho. Tattha pacchimanayova pāsaṃsataro. Kasmā? Purimanaye utuparipuṇṇe divasabhāgācikkhaṇassa abhāvā, pacchimanaye pana paripuṇṇaṃ vā aparipuṇṇaṃ vā utupamāṇaṃ ācikkhitabbaṃ. Upasampannadivasabhāgova ‘‘pubbanho’’ti vā ‘‘sāyanho’’ti vā ācikkhitabbo. Saṃgītīti ettha saṃ ekato katvā gāyitabbā kathetabbāti saṃgītīti vacanatthaṃ dassento āha ‘‘idameva sabbaṃ ekato katvā’’tiādi. Tattha kinti kiṃ utuṃ. Idaṃ nāmāti idaṃ nāma utuṃ. Vadeyyāsīti āgantukānaṃ vuḍḍhanavakabhāvādiñāpanatthaṃ katheyyāsi.

129. Dutiyanti sahāyaṃ bhikkhuṃ vā sāmaṇeraṃ vā purisaṃ vā. Akaraṇīyānīti upasampannehi akattabbāni. Paṇḍupalāsoti ettha paṇḍūti setapītamisso vaṇṇo, palāsasaddo paṇṇavācako, na haritavācako, nāpi kiṃsukadumavācakoti dassento āha ‘‘paṇḍuvaṇṇo paṇṇo’’ti. Paṇḍupalāsoti samāsopi byāsopi yuttoyeva. Samāsakāle paṇḍu yassatthīti paṇḍu, soyeva palāso paṇḍupalāsoti kātabbo. Pupphaphalādiṃ bandhatīti bandhananti vacanatthena bandhanasaddo vaṇṭapariyāyoti āha ‘‘vaṇṭato’’ti. Puthusilāti (ma. ni. aṭṭha. 3.60) ettha puthusaddo mahantapariyāyoti āha ‘‘mahāsilā’’ti.

130. Tassāti ukkhepanīyakammārahassa bhikkhuno. Sāmaggīti saṅghasāmaggī. Tenāti ukkhepanīyakammārahena bhikkhunā. Sambhogeti āmisena ca dhammena ca sambhogahetu. Ettha sahaseyyāpi saṅgahitā āpattibhāvato. Anāpattīti anukkhittakabhāvato pācittiyāpattiyā anāpatti, alajjilakkhaṇābhāvato dukkaṭena anāpattīti daṭṭhabbaṃ.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Dvāsattatiadhikavatthusatapaṭimaṇḍitassa mahākhandhakassa

Atthavaṇṇanāya yojanā samattā.

2. Uposathakkhandhakaṃ

68. Sannipātānujānanādikathā

132. Uposathakkhandhake taranti otaranti etthāti titthaṃ, udakatitthaṃ, titthaṃ viyāti titthaṃ, laddhīti āha ‘‘titthaṃ vuccati laddhī’’ti. Laddhi hi bahūnaṃ laddhikānaṃ otaraṇaṭṭhānattā titthaṃ nāma. Aññanti sāsanikaladdhito aññaṃ. Etesanti paribbājakānaṃ. Itoti imasmā sāsanikaladdhito. Yanti yaṃ dhammajātaṃ. Tesanti aññatitthiyānaṃ paribbājakānaṃ. Te labhantīti ettha tasaddo manussavisayoti āha ‘‘te manussā’’ti. Mūgasūkarāti ettha thūlasarīrassa sūkarassa saddamattassāpi abhāvato mūgasūkaro nāmāti āha ‘‘thūlasarīrasūkarā’’ti.

135. Assāti bhikkhuno. Soti sampajānamusāvādo. Kinti kiṃ āpatti. Dukkaṭanti padassa dukkaṭaṃ kammanti āsaṅkā bhaveyyāti āha ‘‘dukkaṭāpattī’’ti. Sā ca kho dukkaṭāpatti musāvādalakkhaṇena na hotīti yojanā. Kena hotīti āha ‘‘bhagavato pana vacanenā’’ti. Vacanenāti ca ‘‘sampajānamusāvāde kiṃ hoti? Dukkaṭaṃ hotī’’ti (mahāva. 135) vacanena. Akiriyasamuṭṭhānāti āvi kattabbāya āpattiyā akaraṇena akiriyasamuṭṭhānā.

Manujenāti manussena. Vācāti vācāya. Yakārassa hi lopo. Giranti saddaṃ. Pareti aññe puggale. Vācasikanti vācāto samuṭṭhitaṃ. Ayaṃ panettha yojanā – bhikkhu kenaci āsanne ṭhitena manujena vācāya anālapanto hoti, pare dūre ṭhite puggale sandhāya giraṃ mahāsaddaṃ no ca bhaṇeyya, evampi vācasikameva āpajjeyyāti.

Antarāyikoti ettha karotyatthe ṇikapaccayoti āha ‘‘antarāyakaro’’ti. ‘‘Kimatthāyā’’ti iminā kissāti ettha tadatthe catutthīti dasseti, hetvatthopi yujjateva. Sabbatthāti sabbesu ‘‘dutiyassa jhānassa adhigamāyā’’tiādīsu. Itītiādi nigamanaṃ. Uddesato cāti ‘‘suṇātu me bhante saṅgho’’tiādiuddesato ca. Niddesato cāti ‘‘pātimokkhanti ādimeta’’ntiādiniddesato ca.

136. Devasikanti ettha ṇikapaccayo vicchatthe hotīti āha ‘‘divase divase’’ti. Tatiye ca sattame ca pakkheti ekassa utuno aṭṭhasu pakkhesu tatiye ca sattame ca pakkhe. ‘‘Vacanato’’ti padaṃ ‘‘vaṭṭatī’’ti pade ñāpakahetu. Tathārūpe paccayeti tathārūpe vikaticārittasaṅkhāte paccaye. Anuvattitabbanti anumatiṃ vattitabbaṃ. Vacanatopīti pisaddo pubbe ñāpakahetuṃ sampiṇḍeti. Etanti ‘‘yasmiṃ tasmiṃ cātuddase vā pannarase vā uddisituṃ vaṭṭatī’’ti vacanaṃ.

71. Sīmānujānanakathā

138. Nimittā kittetabbāti nimittāni kittetabbāni. Nikārassa hi ākāro. Nimittaṃ katoti eso pabbato nimittaṃ katoti yojanā. Eseva nayo paratopi. ‘‘Eseva nayo’’ti iminā ‘‘puratthimāya disāya kiṃ nimittaṃ? Pāsāṇo bhante, eso pāsāṇo nimitta’’nti atthaṃ atidisati. Eseva nayo sesesupi. Kevalaṃ pana vanaudakesu ‘‘etaṃ vanaṃ, etaṃ udaka’’nti vattabbaṃ. Nadiyaṃ ‘‘esā nadī’’ti vattabbā. Ettha panāti etissaṃ uttarāyaṃ anudisāyaṃ pana. ti phalajotako. Tatthāti ‘‘nimittā kittetabbā’’ti vacane. Sīmamaṇḍalanti sīmabimbaṃ. Sambandhantenāti purimanimittena pacchimanimittaṃ sambandhantena. Iminā ekantarikādivasena nimittakittanaṃ na vaṭṭati nimittenapi nimittānaṃ sambandhābhāvatoti dasseti. Purimanimittena pacchimanimittassa sambandhe sati ajja ekaṃ nimittaṃ kittetvā sve ekaṃ nimittaṃ kittetvāti evaṃ kālantarepi nimittaṃ kittetvā sammanituṃ vaṭṭatīti vadanti.

Pabbatoti ettha pabbaṃ vuccati phaḷu, taṃ etasmiṃ atthīti pabbato. Vālikarāsissa suddhapaṃsupabbatapasaṅgattā vuttaṃ ‘‘vālikarāsi pana na vaṭṭatī’’ti. Itaropīti vālikarāsito aññopi tividho pabbato. Hatthippamāṇatoti aḍḍhaṭṭhamaratanahatthipamāṇato. Catūsu disāsūti vihārassa catūsu disāsu. Catūhi vā tīhi vāti ettha vāsaddena tato adhikānipi gahetabbāni. Ekena vā nimittenāti yojanā. Itoti pabbatanimittato. Tasmāti yasmā ekena nimittena na vaṭṭati, tasmā. Tanti pabbataṃ. Tasmāti ekasseva nimittassa kittitattā. Yo pabbato atthi, taṃ pabbatanti yojanā. Antoti pabbatassa anto.

Tatiyabhāgaṃ vāti ettha vāsaddena paṭhamabhāgopi ekadesopi gahetabbo. Tassāti tattakassa padesassa. Tatiyabhāgādito aparaṃ sabbapabbataṃ antokatvā sammataṃ dassento āha ‘‘sace’’tiādi.

Pāsāṇanimitte evaṃ vinicchayo veditabboti yojanā. Pasati ghanabhāvena bandhatīti pāsāṇo. Ayaguḷopi pāsāṇasaṅkhameva gacchati tena tassa sadisattā. Ayaguḷopīti ettha pisaddena tambakaṃsavaṭṭalohasuvaṇṇarajatādayopi saṅgaṇhāti. Yo kocīti silāpavāḷamaṇiādīsu yo koci. Dvattiṃsapalaguḷapiṇḍaparimāṇatā saṇṭhānato gahetabbā, na tulitvā gaṇanavasena. Khuddakataro pāsāṇoti yojanā. Yo piṭṭhipāsāṇo vā yo uṭṭhitapāsāṇo vāti yojanā kātabbā – uttaravākye tasaddassa aniyamaniddesavacanattā ‘‘pāsāṇasaṅkhaṃyevā’’ti ettha evakārena ‘‘na pabbatasaṅkha’’nti atthaṃ dasseti. Mahato piṭṭhipāsāṇassāti āyāmavitthārubbedhato mahantassa piṭṭhipāsāṇassa sakkassa paṇḍukambalapiṭṭhipāsāṇassa viya. Tanti piṭṭhipāsāṇaṃ. Na vaṭṭatīti kittetuṃ na vaṭṭati. ti laddhadosajotako. Tanti piṭṭhipāsāṇaṃ. Sīmāyāti sīmato. Vihāropīti na kevalaṃ nimittameva, vihāropi. Piṭṭhipāsāṇo na kittetabboti sambandho. Kittetvāti ettha ‘‘piṭṭhipāsāṇa’’nti yojetabbaṃ.

Vananimitte evaṃ vinicchayo veditabboti yojanā. Vaniyati mayūrakokilādīhi sattehi sambhajiyatīti vanaṃ, vananti sambhajanti etthāti vā vanaṃ. Taco eva sāro etesanti tacasāro, tālanāḷikerādayo. Ādisaddena veṇuādayo saṅgaṇhāti. Anto sāro etesanti antosārā, sākasālādayo. Ādisaddena khadirādayo saṅgaṇhāti. Antosāramissakānanti antosārehi rukkhehi missakānaṃ. Rukkhānaṃ vananti ettha avayavaavayavibhāvena sambandho veditabbo. Iminā tiṇavanaṃ rukkhavananti ettha ‘‘tiṇānaṃ vana’’nti vā ‘‘rukkhānaṃ vana’’nti vā atthaṃ dasseti. Tiṇameva vanaṃ, rukkhoyeva vananti atthopi yujjateva. Cattāro vā pañca vā rukkhāti catupañcarukkhā, te mattaṃ pamāṇametthāti catupañcarukkhamattaṃ vanaṃ, tatoti catupañcarukkhamattato. Ekadesanti vanassa ekadesaṃ. Vanamajjheti vanassa vemajjhe, vanassūparīti attho. Rukkhantaresu eva hi vihāraṃ karonti. Ekadesanti vanassa ekadesaṃ. Tatthāti vane. ‘‘Ṭhitavana’’nti padaṃ ‘‘kittetvā’’ti pade avuttakammaṃ, ‘‘na kittetabba’’nti pade vuttakammaṃ.

Rukkhanimitte evaṃ vinicchayo veditabboti yojanā. Rukkhiyati phalādikāmehi saṃvariyati rakkhiyatīti rukkho, mahiyaṃ ruhatīti vā rukkho. Jīvamānakoti lokavohāravasena mūlaṅkurādiharitasaṅkhātajīvamānako. Pariṇāhatoti visālabhāvato. Sūcidaṇḍakapamāṇoti sūciyā lekhaniyā daṇḍabhūtaveḷupamāṇo. So veḷu kaniṭṭhaṅgulipamāṇoti daṭṭhabbo. Tatoti aṭṭhaṅgulubbedhasūcidaṇḍakapamāṇapariṇāharukkhato. Vaṃsanaḷakasarāvādīsūti vaṃso ca naḷako ca sarāvo ca vaṃsanaḷakasarāvā, te ādayo yesaṃ kapālādīnanti vaṃsanaḷakasarāvādayo, tesu. Tatoti vaṃsādito. Taṃkhaṇampīti tasmiṃ nimittakkhaṇepi. Akāraṇanti apamāṇaṃ. Etanti navamūlasākhāniggamanaṃ. Vattuṃ vaṭṭatīti sāmaññanāmenapi visesanāmenapi vattuṃ vaṭṭati. Iminā pabbatādīsupi ‘‘pabbato’’ti sāmaññanāmenapi ‘‘vaṅkapabbato vepullapabbato’’ti visesanāmenapi vattuṃ vaṭṭatīti dasseti.

Magganimitte evaṃ vinicchayo veditabboti yojanā. Maggiyati pathikehi, maggamūḷhehi vā anvesiyatīti maggo. Yo yādiso jaṅghamaggo vā sakaṭamaggo vā vinivijjhitvā dve tīṇi gāmantarāni gacchati, so tādiso jaṅghamaggo vā sakaṭamaggo vā vaṭṭatīti yojanā. Ukkamitvāti pakkamitvā. Yo jaṅghamaggo otarati, so na vaṭṭatīti yojanā. Avaḷañjāti aparibhogā. Gamanaṃ janetīti jaṅgho. Jaṇṇugopphakānaṃ majjhapadeso. Saha atthena paṇiyadhanenāti sattho, jaṅghena vicaranto sattho jaṅghasattho. Sakati samattheti bhāraṃ vahitunti sakaṭo, tena vicaranto sattho sakaṭasattho. Jaṅghasattho ca sakaṭasattho ca jaṅghasakaṭasatthā, tehi. ti saccaṃ, yasmā vā. Etanti nimittaṃ.

Koṇanti vihārakoṇaṃ. Gataṃ pana magganti yojanā. Parabhāgeti vihāraṃ parikkhipitvā gacchantehi catūhi maggehi parabhāge. Dasasu nāmesūti satipaṭṭhānaṭṭhakathādīsu āgatesu ‘‘maggo pantho patho pajjo’’tiādīsu, abhidhānādīsu (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) ca āgatesu ‘‘maggo pantho patho addhā’’tiādīsu dasasu magganāmesu. Yena kenaci nāmenāti iminā pabbatādīsupi ‘‘pabbato giri selo addi nago acalo siluccayo sikharī bhūdharo’’tiādīsu anekesu nāmesu yena kenaci nāmena kittetuṃ vaṭṭatīti dasseti.

Vammikanimitte evaṃ vinicchayo veditabboti yojanā. Upacikāhi vamiyati, sarabūgharagolikādayo satte vamatīti vā vammiko. Taṃdivasajātoti tasmiṃ nimittakittitadivase jāto. Tatoti aṭṭhaṅgulubbedhagovisāṇapamāṇavammīkato.

Nadīnimitte evaṃ vinicchayo veditabboti yojanā. Nadati sandatīti nadī, nadanto eti gacchatīti vā nadī. Yassāti nadiyā, sotanti sambandho. ‘‘Anvaddhamāsa’’ntiādinā ekapakkhe tikkhattuṃ ekamāse chakkhattuṃ vassantabhāvaṃ dīpeti. Vigatamatte satīti sambandho. ‘‘Īdise’’ti iminā ‘‘anvaddhamāsa’’ntiādiatthaṃ atidisati. Timaṇḍalanti heṭṭhā jāṇumaṇḍalaṃ, upari nābhimaṇḍalanti timaṇḍalaṃ. Yattha katthacīti titthe vā atitthe vā. Udakena temiyatīti yojanā, tintiyatīti attho. Na kevalaṃ nimitteyeva ayaṃ nadī hoti, atha kho nadīpāragamanādikepīti āha ‘‘bhikkhuniyā’’tiādi. Idaṃ ‘‘nadīpāragamanepī’’ti padeneva sambandhitabbaṃ.

Yā panāti nadī pana, gatāti yojanā. Tanti nadiṃ. Vatinti pāḷiṃ. Rukkhapādeti rukkhassa mūle. Udakañca āvaraṇaṃ ajjhottharitvā pavattatiyevāti yojanā. Yathāti yenākārena. Apavattamānā hotīti sambandho.

Dubbuṭṭhikāleti gimhasadise dubbuṭṭhikāle. ‘‘Nirudakabhāvenā’’ti iminā ‘‘āvaraṇabhāvenā’’ti visesanaṃ nivatteti. ti udakamātikā. Sampādentī hutvā niccaṃ pavattatīti yojanā. Nimittaṃ kātuṃ na vaṭṭatīti manussehi nīhaṭattā, sayañca agamanattā na vaṭṭati. Yā panāti udakamātikā pana. Mūleti paṭhamakāle. Kālantarena nadī hotīti sambandho. Tanti udakamātikaṃ.

Udakanimitte evaṃ vinicchayo veditabboti yojanā. Udati pasavatīti udakaṃ. Bhūmigatameva udakanti sambandho. Tañcāti bhūmigataudakañca. Āvāṭa…pe… samuddādīsu ṭhitaṃ apavattanakaudakanti yojanā. Ukkhepimanti ukkhipitvā gahitaṃ. Tanti vacanaṃ. Sūkarakhatāyapīti sūkarehi khatāya vāpiyāpi. Taṃkhaṇaññevāti tasmiṃ nimitte kittanakkhaṇeyeva. Āvāṭoyeva khuddakaṭṭhena āvāṭakaṃ. Tanti nimittasaññākaraṇaṃ. Kātuñcāti sayaṃ kātuñca. Kārāpetuñcāti parehi kārāpetuñca. Kasmā lābhasīmāyaṃ na vaṭṭati? Lābhasīmā hi aññesaṃ pīḷanaṃ karotīti. Iti imamatthaṃ nayato dassento āha ‘‘samānasaṃvāsakasīmā’’tiādi. Etthāti samānasaṃvāsakasīmāyaṃ.

Aṭṭhadisaṃ sandhāya aṭṭha nimittāni vuttānīti daṭṭhabbaṃ. ti sīmā. Ekena vā nimittenāti yojanā. Tiṇṇaṃ nimittānaṃ kittane nimittānaṃ ṭhitadisaṃ sallakkhetvā ‘‘puratthimāya disāyā’’tiādinā kittetabbaṃ. Nimittānaṃ satakittane sīmāya aṭṭhadisaṃ sallakkhetvā ekissāyapi disāya bahunimittāni kittetabbāni. Siṅghāṭakasaṇṭhānāti tiṇṇaṃ maggānaṃ samāgamaṭṭhāne siṅghāṭakasaṇṭhānā, tikoṇā nāma hotīti adhippāyo. Caturassāti samacaturassā. Siṅghāṭakasaṇṭhānāti catunnaṃ maggānaṃ samodhānaṭṭhāne siṅghāṭakasaṇṭhānā. Aḍḍhacandamudiṅgādisaṇṭhānā pana nimittānaṃ ṭhitasaṇṭhānena hotīti daṭṭhabbā. Tanti sīmaṃ. Bandhitukāmehi nissañcārasamaye bandhitabbāti sambandho. Baddhasīmavihārānanti baddhā sīmā etesūti baddhasīmā, te eva vihārāti baddhasīmavihārā, tesaṃ. Disācārikabhikkhūnanti disāsu cārikabhikkhūnaṃ. Tatthāti tasmiṃ ekagāmakhette, bhikkhūnaṃ pesetabbanti sambandho. Ekajjhanti ekato. Aññānipīti sīmabandhagāmakhettato aññānipi. Mahāpadumatthero pana āhāti yojanā. Tatoti tehi nānāgāmakhettehi. Āgantabbanti sāmīcidassanavasena vuttaṃ. Tenāha ‘‘āgamanampi anāgamanampi vaṭṭatī’’ti. Ekasīmabhāvato vuttaṃ ‘‘antonimittagatehi āgantabba’’nti.

Evaṃ sannipatitesu santesu sīmā bandhitabbāti sambandho. Pariyantaṃ katvāti heṭṭhimapariyantaṃ katvā.

Pabbajjūpasampadādīnanti ettha bhaṇḍukammāpucchanaṃ (mahāva. aṭṭha. 98; vi. saṅga. aṭṭha. 144) sandhāya pabbajjāgahaṇaṃ vuttaṃ. Khaṇḍasīmāti vihārapaccantaṃ khaṇḍitaṃ viya chinditaṃ viya pavattā sīmā khaṇḍasīmā. Tanti khaṇḍasīmaṃ. Vattaṃ jānitabbanti ettha vattaṃ vitthārento āha ‘‘sace hī’’tiādi. Sīmanti khaṇḍasīmaṃ. Yathāti yenākārena bandhiyamāneti sambandho. Tassā pamāṇaṃ dassento āha ‘‘sā’’tiādi. ti khaṇḍasīmā. Abbhānakamme saddhiṃ kammārahena vīsati bhikkhū sandhāya vuttaṃ ‘‘ekavīsati bhikkhū’’ti. Tatoti ekavīsatibhikkhuto. Gaṇhantīpīti ettha pisaddo sahassato oraṃ pana pagevāti dasseti. Sahassato adhikaṃ gaṇhantīpi vihārapaccante khaṇḍite khaṇḍasīmāyeva nāma. Tanti khaṇḍasīmaṃ.

Tatrāti khaṇḍasīmamahāsīmāsu ādhāre bhummaṃ. Athāti anantaraṃ. Evanti imāya avippavāsakammavācāya sammaniyamāne. ti phalajotako. Sīmanti samānasaṃvāsakasīmaṃ. Na sakkhissantīti paṭhamaṃ avippavāsaṃ asamūhanitvā sīmaṃ samūhanituṃ na sakkhissanti. Sīmantarikapāsāṇāti dvinnaṃ sīmānaṃ antare vemajjhe ṭhapitā pāsāṇā. Caturaṅgulapamāṇāpīti pisaddo ekaṅgulipamāṇāpi vaṭṭatīti dasseti.

Samantāti khaṇḍasīmāya samantā. Anupariyāyantehīti anukkamena khaṇḍasīmapariyāyantehi bhikkhūhīti sambandho. Tatoti tehi sīmantarikapāsāṇehi, dvinnaṃ sīmānaṃ nimittāni paṭhamaṃ kittetvā pacchā tāsu yaṃ icchanti, taṃ bandhitabbabhāvaṃ dassento āha ‘‘sace panā’’tiādi. Yathicchitaṃ bandhituṃ vaṭṭantopi porāṇāciṇṇaṃ dassetuṃ vuttaṃ ‘‘evaṃ santepī’’tiādi. Ubhinnampīti dvīsu sīmāsu ṭhitānaṃ ubhinnampi kammanti sambandho. ti saccaṃ, yasmā vā.

Casaddo vākyārambhajotako. Esā sīmā nāmāti yojanā. Tatthāti piṭṭhipāsāṇādīsu pañcasu ṭhānesu. Nimittapāsāṇā yathāṭhāne na tiṭṭhantīti piṭṭhipāsāṇassupari nimittapāsāṇaṃ ṭhapitamattaṃ sandhāya vuttaṃ. Piṭṭhipāsāṇaṃ pana vijjhitvā nimittapāsāṇaṃ tattha nikhaṇitvā yathā ṭhānā na cāventi, tathā ṭhapenti. Evaṃ sante yathāṭhāne tiṭṭhantiyevāti daṭṭhabbaṃ. Na sīmāti sīmāya pathavisandhārakaṃ udakaṃ pariyantaṃkatvā gatattā sīmā na jhāyati.

Kuṭigehepīti ettha kuṭīti ca gehanti ca agārasseva nāmaṃ. Agārañhi sītādidukkhassa kuṭanaṭṭhena chindanaṭṭhena ca nānādabbasambhārassa gahaṇaṭṭhena ca kuṭigehanti vuccati. Kuṭi eva gehaṃ kuṭigehaṃ, tasmimpi. Bhittiṃ akittetvāti idaṃ iṭṭhakadārumayaṃ bhittiṃ sandhāya vuttaṃ. Sace silāmayā bhitti nimittūpagā bhaveyya, bhittipi kittetabbā. Anto karitvāti kuṭigehassa bhittiyā vā anto katvā. Pamukheti kuṭigehassa ālinde. Nibbodakapatanaṭṭhāneti niggalitvā udakassa patanaṭṭhāne. Evaṃ sammatāya sīmāyāti yojanā.

‘‘Kuṭṭaṃ akittetvā’’ti idaṃ purimanayeneva veditabbaṃ. Antoti leṇassa, kuṭṭassa vā anto. Okāseti ekavīsatiyā bhikkhūnaṃ okāse. Evanti iminākārena sammaniyamāne. Antoti bhittiyā anto.

Heṭṭhā na otaratīti heṭṭhā ākāsatalattā na otarati. Nanu thambhe anusāritvā otaraṇo bhaveyya, kasmā na otaratīti? Thambhānamupari ekavīsatiyā bhikkhūnaṃ okāsābhāvatoti daṭṭhabbaṃ. Heṭṭhā otaraṇākāraṃ dassento āha ‘‘sace panā’’tiādi. Tulānanti thambhānamupari tiriyavasena ṭhitānaṃ rukkhavisesānaṃ. Uṭṭhahitvāti bhūmito uṭṭhahitvā. Tulārukkhehīti tulāsaṅkhātehi rukkhehi. ‘‘Ekasambandho’’ti iminā na kevalaṃ tulārukkheheva ekasambandho, catūsu disāsu catunnaṃ bhittīnaṃ aññamaññampi sambandhoti dasseti. Heṭṭhāpi otaratīti bhittīnamupari ekavīsatiyā bhikkhūnaṃ okāsapahonakattā vuttaṃ. Sace thambhamatthake…pe… hotīti iminā bahūhi thambhehi katapāsādassa ekekasmiṃ thambhamatthake ekavīsatiyā bhikkhūnaṃ okāse sati heṭṭhā otaratīti dasseti. Niyyūhakādīsūti nāgadantakādīsu. Ādisaddena bhittikhilādayo saṅgaṇhāti. Bhitti cāti iṭṭhakadārumayā bhitti ca. Sace silāmayā bhitti ca thambhā ca honti, kittetabbā. Bhittilaggeti bhittīsu lagge, bhittīnaṃ vā laggaṭṭhāne. Heṭṭhāpāsādassāti heṭṭhāpāsāde ‘‘ṭhita’’iti pade sambandho. Heṭṭhāpāsādassa vā thambhānanti yojanā. Heṭṭhā sammatāya sīmāya upari ārohanākāraṃ dassento āha ‘‘sace panā’’tiādi. Nibbodakapatanaṭṭhāneti chadanakoṭiyaṃ.

Tatthāti tasmiṃ tale. Piṭṭhipāsāṇe sīmaṃ bandhanti viya bandhantīti yojanā. Teneva paricchedenāti teneva talaparicchedena. Tālamūlapabbatepīti ettha tālamūlaṃ nāma heṭṭhā mahantaṃ hutvā anupubbena tanukaṃ hoti, tena sadise pabbatepi. Vitānasaṇṭhānoti ullocassa saṇṭhāno. Catūsu disāsu niggatasākharukkhasaṇṭhāno vā khujjarukkhasaṇṭhāno vā hoti. Yathā pabbato vitānasaṇṭhāno hoti, evaṃ mudiṅgasaṇṭhāno vā hoti paṇavasaṇṭhāno vāti yojanā. Tattha mudiṅgo majjhe thūlo hoti, mūle ca ante ca tanuko. Paṇavo majjhe tanuko hoti, mūle ca agge ca thūlo. Tesaṃ saṇṭhāno mudiṅgasaṇṭhāno vā paṇavasaṇṭhāno vā. Heṭṭhā vāti mudiṅgasaṇṭhānassa pabbatassa heṭṭhā vā. Majjhe vāti paṇavasaṇṭhānassa majjhe vā. Dve kūṭānīti dve sikharāni. Kūṭantaranti kūṭānaṃ majjhaṃ. Cinitvā vāti iṭṭhakasilāhi cinitvā vā. Pūretvā vāti paṃsuvālikāhi pūretvā vā.

Sappaphaṇasadisoti sappassa phaṇena sadiso, khujjo pabbatoti attho. Ākāsapabbhāranti bhittiyā aparikkhittaṃ ākāsasaṅkhātaṃ pabbhāraṃ. Sīmappamāṇoti saddhiṃ antosusirena sīmappamāṇo. Aggakoṭinti aggasaṅkhātaṃ koṭiṃ. Sace pana pabbatassa heṭṭhā antoleṇaṃ hotīti sambandho. Uparimassāti antoleṇassa upari ṭhitassa. Pāratoti bāhirato. Assāti pabbatassa bahīti sambandho. Oratoti antato. Leṇaṃ hotīti sambandho. Kittakaṃ mahantanti āha ‘‘sīmāparicchedamatikkamitvā ṭhita’’nti. Kittakaṃ khuddakanti āha ‘‘sabbapacchimasīmāparimāṇa’’nti. Tanti khuddakaṃ leṇaṃ. Atikhuddakanti sabbapacchimasīmāparimāṇābhāvato atikhuddakaṃ. Tatoti uparisīmato. Bahīti sīmato bahi. ‘‘Yadi sīmappamāṇaṃ, sīmā hotiyevā’’ti iminā yadi na sīmappamāṇaṃ, na sīmā hotiyevāti dasseti.

Tanti khaṇḍasīmaṃ. Pūretvāti iṭṭhakamattikādīhi pūretvā. Aṭṭaṃ bandhitvāti aṭṭālakaṃ bandhitvā. Umaṅganadīti ettha ukāro okāraviparīto, tasmā pathaviyaṃ otaritvā pavisitvā maṅgati gacchatīti umaṅgāti attho daṭṭhabbo. Umaṅgāca sā nadī ceti umaṅganadī. Tatthāti umaṅganadiyaṃ. Heṭṭhāpathavitale ṭhitoti sīmāya heṭṭhāpathavitale iddhiyā ṭhito.

Sīmāmāḷaketi khaṇḍasīmāya māḷake. Vaṭarukkhoti nigrodharukkho. Tatoti vaṭarukkhato. Niggatapārohoti pavaddhaṃva hutvā rukkho ārohati anenāti pāroho, eko mūlaviseso. Niggato pāroho niggatapāroho. Mahāsīmaṃ sodhetvāti ettha sodhanaṃ nāma mahāsīmagatānaṃ bhikkhūnaṃ hatthapāsānayanaṃ, sīmato vā bahikaraṇaṃ. Bahiddhāti dvīhi sīmāhi bahiddhā. ‘‘Bahiṭṭhā’’tipi pāṭho. Bahi ṭhitā kātabbāti attho. Anāhaccāti mahāsīmāya pathavītalaṃ vā tatthajātarukkhādīni vā na āhanitvā. Evanti yathā khaṇḍasīmāya, evaṃ tathāti attho. Sīmāmāḷaketi khaṇḍasīmāmāḷake.

Sīmāmāḷaketi dvinnaṃ sīmānaṃ aṅgaṇe. Sīmāmāḷakassāti kammassa kataṭṭhānassa sīmāmāḷakassa. Vehāsaṭṭhitasākhāyāti kammassa akataṭṭhāne sīmāmāḷake uṭṭhitāya vehāse ṭhitāya sākhāya. Tassāti bhikkhuno pādā vā nivāsanapārupanaṃ vāti sambandho. Purimanayepīti ‘‘sīmāmāḷake vaṭarukkho hotī’’tiādinā vutte purimanayepi. Tatrāti purimanaye. Ukkhipāpetvā kātuṃ na vaṭṭatīti dvīhi sīmāhi uṭṭhitarukkhassa sākhā vā tato niggatapāroho vā dvīsu sīmāsu pathavītalaṃ vā tattha jātarukkhādīni vā āhacca ṭhitattā ukkhipāpetvā kātuṃ na vaṭṭati. Ānetabboti ettha dvikammikāya nīdhātuyā apadhānakammasseva vuttattā ‘‘bhikkhū’’ti padhānakammaṃ ajjhāharitabbaṃ. Abbhuggacchatīti abbhaṃ ākāsaṃ uggacchati. Tatrāti pabbate. Kasmā ānetabboti āha ‘‘bajjhamānāyeva hī’’tiādi. Tattha bajjhamānāyevāti kammavācāya bajjhamānāyeva. Iminā abaddhasīmā pamāṇarahitaṃ desaṃ otaratīti dasseti. Yaṃkiñcīti yaṃkiñci pabbatādi. Yattha katthacīti yasmiṃ kasmiṃci ṭhāne. Ekasambandhenāti baddhasīmāya ekasambandhena. Itīti tasmā ānetabboti yojanā.

140. Tīṇi yojanāni tiyojanaṃ. ‘‘Pamāṇa’’nti iminā paramasaddassa atirekauttamatthe nivatteti. Etissāti sīmāya. Sammanantena bhikkhunāti sambandho. Koṇato minitaṃ koṇanti yojanā. ti saccaṃ, yasmā vā. Āpattiñcāti dukkaṭāpattiñca.

Pārayatīti ajjhottharati. ‘‘Kitakābhidheyyaliṅgā’’ti (kaccāyanasāre 45 gāthāyaṃ) vacanato abhidheyyabhūtaṃ sīmaṃ sandhāya itthiliṅgavasena pārāti vuttaṃ. Nadiyāti upayogatthe sāmivacanaṃ. Nadinti hi attho. Nadiṃ ajjhottharamānaṃ sīmanti sambandho. Etthāti nadipārasīmāyaṃ. Yatthassāti ettha yattha assāti padavibhāgaṃ dassento āha ‘‘yattha nadiyā’’tiādi. ‘‘Nadiyā’’ti iminā yaṃsaddassa visayaṃ dasseti. Dhuvanāvāti ettha dhuvasaddo niccatthoti āha ‘‘niccasañcaraṇanāvā’’ti. Iminā dhuvena niccena sañcaraṇanāvā dhuvanāvāti vacanatthaṃ dasseti. Assāti hoti, bhaveyya vā. Nāvāya pamāṇaṃ dassento āha ‘‘yā’’tiādi. Tattha ti nāvā. Pājanapurisenāti ettha pājanaṃ nāma eko nāvāya gamanūpakaraṇaviseso. So hi pajati nāvā gacchati anenāti pājananti vuccati. Jakārassa cakāraṃ katvā pācanantipi yujjateva. Tassa gāhakena purisena saddhinti attho. Sā nāvā nītāti sambandho. Uddhaṃ vā adho vāti nadiyā paṭisotaṃ vā heṭṭhāsotaṃ vā. Thenehi vāti corehi vā. Kiñcāpi haṭā, pana tathāpi avassaṃ labbhaneyyā, dhuvanāvāva hotīti yojanā. Vātena vāti mālutena vā ‘‘chinna’’iti sambandho. Vīcīhīti taraṅgehi. Taraṅgo hi vicittākārena cinoti vaḍḍhatīti vīcīti vuccati. Kiñcāpi nadīmajjhaṃ nītā, pana tathāpi avassaṃ āharitabbā, dhuvanāvāva hotīti yojanā. Ogateti otaritvā gate. Thalaṃ ussāritāti thalaṃ ukkhipitvā sāritā pāpitā nāvāpīti sambandho. Visaṅkhatapadarāti saṅkhatavirahitaphalakā vā. Dhuvanāvāva hotīti nimittakittanakāle niccasañcaraṇanāvattā dhuvanāvāva hotīti adhippāyo. Tatrāti ‘‘dhuvanāvā’’tivacane. Nimittaṃ vā sīmā vā kammavācāya gacchatīti ettha kiñcāpi na nimittaṃ kammavācāya gacchati, sīmāya pana avinābhāvato vuttaṃ ‘‘kammavācāya gacchatī’’ti. Tasmāti yasmāva nāvāya āgacchantāpi bhagavatā anuññātā, tasmā.

Yatthāti nadipārasīmasammananaṭṭhāne. Rukkhasaṅghāṭamayoti rukkhasamūhena kato. Padarabaddhoti phalakehi baddho. Sañcaraṇayoggoti sañcaraṇakkhamo. Pāḷiyaṃ ‘‘assā’’ti ṭhāne aṭṭhakathāyaṃ ‘‘atthī’’ti vuttattā ‘‘assā’’tipadassa hotīti atthoyeva daṭṭhabbo. Taṃkhaṇaññevāti tasmiṃ nimittakittakkhaṇeyeva. Rukkhaṃ chinditvā katoti sambandho. Ekapadikasetūti ekena padena gamanayoggo ekapadiko, soyeva setūti ekapadikasetu. Akappiyasetuṃ dassento āha ‘‘sace panā’’tiādi. Tenāti setunā. Sañcarituṃ na sakkā hotīti yojanā.

Yatthāti yasmiṃ nadipārasīmasammananaṭṭhāne. Abhimukhatittheyevāti sīmāya abhimukhatitthe eva. Dhuvanāvā vā dhuvasetu vā abhimukhatitthato īsakaṃ uddhaṃ ārohantopi adho orohantopi kappatīti dassento āha ‘‘sace’’tiādi. Īsakanti ekausabha dviusabhādivasena manaṃ appamattaṃ. Uddhaṃ vāti abhimukhatitthato upari vā. Adho vāti tato heṭṭhā vā. Gāvutamattabbhantareti gāvutapamāṇassa ṭhānassa abbhantare.

Sahanimittakittanavidhinā sammanitabbavidhiṃ dassento āha ‘‘imañca panā’’tiādi. Dvīsu tīresu ṭhātumasakkuṇeyyattā vuttaṃ ‘‘ekasmiṃ tīre ṭhatvā’’ti. Tatoti nimittato. Attānanti nimittakittanaṃ vinayadharaṃ sandhāya vuttaṃ. Parikkhipantenāti pariyāyantena. Tassāti tattakassa paricchedassa. Sammukhaṭṭhāneti adhosote naditīre ṭhitassa nimittassa sammukhaṭṭhāne. Tatoti nimittato. Tassāti tattakassa paricchedassa. Sammukhā naditīre nimittaṃ atthīti sambandho. Saṅghaṭetabbanti sambandhitabbaṃ. Athāti nimittakittanato pacchā. ‘‘Sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā’’ti idaṃ sabbaṃ ekaṃ gāmakhettaṃ byāpetvā sammanitabhāvaṃ sandhāya vuttaṃ. Sace sakalaṃ gāmakhettaṃ abyāpetvā ekadese sammanitaṃ hoti, nimittato bahi ṭhite bhikkhūpi hatthapāsagate katvā sammanitabbā. Kammanti sīmasammutikammaṃ. ‘‘Ṭhapetvā nadi’’ntivacanassa kāraṇaṃ dassento āha ‘‘nadī pana baddhasīmasaṅkhyaṃ na gacchatī’’ti.

Dīpako hotīti ettha dīpoti antaradīpo. So hi yasmā jalamajjhe dippati, yasmā ca dvidhā āpo ettha sandati, tasmā dīpoti vuccati, soyeva khuddakaṭṭhena dīpako. Kakāro hi khuddakatthavācako. Tanti dīpakaṃ. Attanāti vinayadharena. Orimante ca pārimante cāti adhosote naditīre ṭhitassa nimittassa sammukhe orimante ca pārimante ca. Paratīre nimittaṃ kittetvāti sambandho. Kissa sammukhaṭṭhāne nimittanti āha ‘‘nadiyā orimatīre nimittassa sammukhaṭṭhāne’’ti. Tatoti nimittato. Sammukhā nimittaṃ atthīti sambandho. Pārimante ca orimante cāti paratīre uparisote ṭhitassa nimittassa sammukhe pārimante ca orimante ca. Paṭhamakittitanimittenāti orimatīre uparisote paṭhamaṃ kittitena nimittena. Ekā sīmā imassāti ekasīmo, dīpako. ‘‘Tīradvayañcā’’ti padamapekkhitvā ‘‘ekasīma’’nti sambandhitabbaṃ. Vaccamanapekkhitvā ‘‘ekasīmā’’tipi niccaitthiliṅgavasena pāṭho atthi.

Uddhaṃ vā adho vāti ettha vāsaddo aniyamavikappattho. Athāti tasmiṃ adhikatare satīti yojanā. Vihārasīmaparicchedanimittassa ujukamevāti sace dīpako adho adhikataro hoti, orimatīre adhosote ṭhitassa vihārasīmaparicchedanimittassa ujukameva. Sikharanti siṅgaṃ. Tañhi sikhaṃ matthakaṃ rāti gaṇhātīti sikharanti vuccati. Tatoti dīpakassa pārimantanimittato. Paratīranimittāni kittetvāti sambandho. Ayaṃ dīpakassa vihārasīmaparicchedato adho adhikatare vinicchayo. Uddhaṃ adhikatarepi iminānusārena veditabboti so na dassito. Pabbatasaṇṭhānāti pabbatena samaṃ ṭhānaṃ etissāti pabbatasaṇṭhānā.

Uddhampi adhopīti pisaddo samuccayattho. Ubhopi sikharānīti uddhaṃ sikharaṃ, adho sikharanti ubhopi sikharāni. Mudiṅgasaṇṭhānāti mūle ca agge ca tanukassa majjhe thūlassa mudiṅgassa saṇṭhānā.

Sabbapaṭhamena nayenāti uddhaṃ adhikanayassa, adho adhikanayassa, uddhaṃadhoadhikanayassa cāti sabbesaṃ nayānaṃ paṭhamena vihārasīmadīpakānaṃ samena nayena. Paṇavasaṇṭhānāti mūle ca agge ca thūlassa majjhetanukassa paṇavassa saṇṭhānā.

72. Uposathāgārādikathā

141. Anupariveṇiyanti ettha anusaddassa vicchatthaṃ, pariveṇasaddassa ca liṅgavipallāsabhāvaṃ dassetuṃ vuttaṃ ‘‘tasmiṃ tasmiṃ pariveṇe’’ti. Pariveṇasaddo hi napuṃsakaliṅgo, idha pana liṅgavipallāsaṃ katvā itthiliṅgavasena vuttaṃ. ‘‘Saṅketaṃ akatvā’’ti iminā asaṅketenāti padassa kiriyāvisesanattaṃ dīpeti. ‘‘Kammavācāyā’’ti iminā samūhanitvāti padassa karaṇaṃ dasseti.

142. Yatoti ettha topaccayassa kāraṇatthe pavattabhāvaṃ dassento āha ‘‘yasmā’’ti. ‘‘Hatthapāse’’ti iminā hatthapāsato bahi nisinne akatovassa uposatho hotīti dasseti. Assāti bhikkhuno. Vatthuvasenāti aṭṭhuppattivasena. Uposathassa pamukhassa abbhokāse vā māḷakādīsu vāti sambandho. Nimittupagā vā animittupagā vāti heṭṭhā aṭṭhasu nimittesu vuttā nimittupagā vā animittupagā vā pabbatādayo vā aññe vā kittetabbā.

Paṭhamataraṃ na āgacchati, dukkaṭanti uposathe ghosiyamāne paṭhamataraṃ na āgacchati, dukkaṭaṃ. Vihārassa majjhe hotīti yojanā. Etthāti porāṇake āvāse. Tatthāti porāṇake āvāse. Asambādhoti saṅghassa nisajjaṭṭhānapahonako. Tatthāti pacchā uṭṭhite āvāse.

Sabbesaṃ nisajjaṭṭhānanti yojanā. Tatthāti therassa vihāre. Soti therassa vihāro. Etthāti tumhākaṃ vihāre. Sabbesaṃ okāso natthīti sambandho. Tatthāti taṃ asukaṃ nāma āvāsaṃ. ‘‘Vaṭṭatī’’ti vattabbanti yojanā. Tassāti therassa.

74. Avippavāsasīmānujānanakathā

143. Andhakavindaṃ nāmāti tassa gāmassa nāmaṃ. Tanti andhakavindaṃ. Theroti mahākassapatthero. Tatoti andhakavindato. Iminā ‘‘andhakavindā’’ti ettha nissakkatthe nissakkavacananti dasseti. Uposathanti tadatthe upayogavacanaṃ. Uposathatthāyāti hi attho. Andhakavindā rājagahaṃ āgamanassa kāraṇaṃ dassento āha ‘‘rājagahaṃ hī’’tiādi. Tattha ti yasmā. Andhakavindā vihāraṃ anto katvā ‘‘aṭṭhārasa mahāvihārā’’ti vuttaṃ. Nesanti aṭṭhārasannaṃ mahāvihārānaṃ. Saṅghassa sāmaggidānatthanti ettha saṅghassa sāmaggidānaṃ attano uposathakiccaṃ siddhaṃ. Tasmā pāḷiyaṃ ‘‘uposathaṃ āgacchanto’’ti vuttaṃ. ‘‘Sippiniyaṃ nāmā’’ti iminā nadiṃ tarantoti ettha nadiyā nāmaṃ dasseti. Manaṃ vūḷhoti ettha mananti nipāto īsakatthoti dassento āha ‘‘īsaka’’nti. ‘‘Appamatta’’nti iminā ‘‘īsaka’’ntipadassa atthaṃ dasseti. ‘‘Vūḷhabhāvo’’ti iminā bhāvapaccayena vinā bhāvattho ñātabboti dasseti. Caṇḍenāti kharena. Tatthāti nadiyaṃ. Amanasikarontoti ‘‘caṇḍasota’’nti ābhogaṃ akaronto. Na pana vūḷhoti na pana mahāvūḷho. Udakabbhāhatānīti udakena abhiāhatāni. Assāti therassa. Allānīti tintāni.

144. Purimakammavācāti ‘‘sammatā sā sīmā saṅghena ticīvarena avippavāsā’’ti pure vuttā kammavācā. Ayamevāti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’tipadaṃ pakkhipitvā anupaññattā ayameva kammavācā. Ayanti pacchimakammavācā. Hi yasmā bhikkhunisaṅgho antogāme vasati, tasmā purimāyeva vaṭṭatīti yojanā. Yadi evanti yadi bhikkhunisaṅghassa ayaṃ pacchimakammavācā vaṭṭanaṃ siyā bhaveyya, evaṃ satīti yojanā. Soti bhikkhunisaṅgho. Etāya kammavācāyāti pacchimakammavācāya. Na labheyyāti antogāme vasanattā ticīvaraparihāraṃ na labheyya. Kiṃ na labhatiyevāti āha ‘‘atthi cassa parihāro’’ti. Assāti bhikkhunisaṅghassa. Dvepi sīmāyoti samānasaṃvāsakasīmā ca avippavāsasīmā cāti dvepi sīmāyo. Tatthāti bhikkhubhikkhunīsu. Tassāti bhikkhūnaṃ sīmāya. Eseva nayoti bhikkhunīnaṃ sīmaṃ ajjhottharitvāpi antopavisitvāpi bhikkhūnaṃ sīmāya sammane eseva nayo. Eteti bhikkhubhikkhuniyo. Sāmaññattā hi pulliṅgena vuttaṃ. Ettha cāti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’tipade ca. Saṅgaho veditabbo, kasmā? Gāmena nigamanagarānaṃ ekalakkhaṇattā.

Parikkhepokāsoti parikkhepārahokāso. Tesūti gāmagāmūpacāresu. Parihāranti cīvaravippavāsaāpattiapanayanaṃ. ‘‘Itī’’tiādi nigamanaṃ. Etthāti samānasaṃvāsakaavippavāsasīmāsu. Attano dhammatāyāti attano sabhāvena. Yatthāti yasmiṃ ṭhāne. ti saccaṃ, yasmā vā. Tassāti avippavāsasīmāya. Visunti samānasaṃvāsakasīmato pāṭekkaṃ. Tatthāti dvīsu sīmāsu. Avippavāsāyāti avippavāsasīmāya. Tanti gāmaṃ. ti avippavāsasīmā. Sammatāya sīmāyāti avippavāsasīmāya sammatāya satiyāti sambandho. Sammatato pacchāti vā yojanā. Nivisatīti nivāsatthāya visati pavisati. Sopīti gāmopi. Sīmasaṅkhyaṃyevāti avippāsasīmavohārameva. Adhiṭṭhitatecīvarikā bhikkhū parihāraṃ labhantīti adhippāyo. Yathā pacchā niviṭṭho gāmo sīmasaṅkhyaṃyeva gacchati, evanti yojanā. ‘‘Pavisissāmā’’ti gehāni katāni, ‘‘pavisissāmā’’ti ālayopi atthīti yojanā. Ālayopīti apekkhopi. Apaviṭṭhāti gehāni apaviṭṭhā. Gehameva chaḍḍetvāti gehaṃ chaḍḍetvā eva. Iminā gehe chaḍḍite sabbaṃ chaḍḍitamevāti dasseti. Paviṭṭhaṃ vā agataṃ vā ekampi kulaṃ atthi saceti yojanā. Ettha ca ‘‘ekampi kulaṃ paviṭṭhaṃ vā’’ti idaṃ navagāmaṃ sandhāya vuttaṃ. ‘‘Ekampi kulaṃ agataṃ vā’’ti idaṃ porāṇakagāmaṃ sandhāyāti daṭṭhabbaṃ.

Tatrāti ‘‘vattaṃ jānitabba’’ntivacane. Avippavāsasīmāyanti mahāsīmāya. Sā eva hi yasmā avippavāsakammavācāya bahulapayojanā hoti, tasmā avippavāsasīmāti vuccati. Itarāyāti avippavāsasīmāya. Tatthāti tāsu dvīsu sīmāsu. Nirāsaṅkaṭṭhānesu ṭhatvāti cetiyaṅgaṇādīnaṃ khaṇḍasīmāya anokāsattā vuttaṃ. Khaṇḍasīmañhi sammanantā cetiyaṅgaṇādiṭṭhānaṃ pahāya aññasmiṃ vivittokāse vihārapaccantaṃ khaṇḍitvā sammananti. Samūhanitunti avippavāsasīmaṃ samūhanituṃ. Paṭibandhituṃ na sakkhissantevāti avippavāsaṃyeva jānitvā khaṇḍasīmāya aññātattā paṭibandhituṃ na sakkhissanteva. Sīmasambhedanti khaṇḍasīmaavippavāsasīmānaṃ sambhedaṃ. Sāsanantaradhānena vāti satthu āṇāya antaradhānena vā. Sādhukaṃ panāti nikkaṅkhaṃ pana.

76. Gāmasīmādikathā

147. Uposathakammassa visuṃ gahitattā sesakammavasena samānasaṃvāsakatā gahetabbā gobalibaddanayena vā pārisesanayena vā. Tanti samānasaṃvāsaekūposathabhāvaṃ. ‘‘Aparicchinnāyā’’ti iminā aṭṭhapitāyāti ettha ṭhapadhātuyā adhippāyatthaṃ dasseti. Gāmaṃ vā nigamaṃ vāti ettha nagaraṃ kena saṅgahitanti āha ‘‘gāmaggahaṇena cetthā’’tiādi. Tattha etthāti ‘‘gāmaṃ vā nigamaṃ vā’’ti pāṭhe, gāmaggahaṇenāti sambandho. Atha vā etthāti gāmanigamanagaresu, nagarampīti sambandho. Gāmādīnaṃ paricchedaṃ vitthārena dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti gāmanigamanagaresu. Gāmabhojakāti gāmaṃ bhuñjantīti gāmabhojakā. Balinti karaṃ. So hi taṃ nissāya gāmabhojakā balanti jīvanti anenāti balīti vuccati. Yampi ekaṃ padesaṃ paricchinditvā detīti yojanā. Gāmakhetteti rañño āṇā khipiyati etthāti khettaṃ, gāmoyeva khettaṃ gāmakhettaṃ, tasmiṃ. Ayampīti ayaṃ padesopi. Sopīti padesopi. Visuṃgāmo nāmāti yojanā. Sopi visuṃgāmo gāmasīmā hotiyevāti yojanā. Visuṃ paricchinditvā dinno gāmo visuṃgāmo. Tasmāti yasmā visuṃ gāmo hoti, tasmā. Sā cāti visuṃgāmasīmā ca. Itarāti visuṃgāmasīmato aññā pakatigāmanagaranigamasīmā cāti yojanā.

Evanti ‘‘asammatāya bhikkhave’’tiādinā pāṭhena. Tanti sīmaparicchedaṃ. Aparicchinneti rājūhi aparicchinne. ‘‘Aṭavipadese’’ti iminā natthi gāmo etthāti agāmakoti vacanatthassa sarūpaṃ dasseti. Vijjhāṭavisadiseti vigataṃ aggino jhāyanametthāti vijjhā, corādayo manusse ābhuso ṭavanti pīḷayanti etthāti āṭavi. Vijjhā ca sā āṭavi ceti vijjhāṭavi, tāya sadise vijjhāṭavisadise. Ettha purimanaye gāmādīhi āsanno vā hotu, anāsanno vā tehi aparicchinno aṭavipadeso gahetabbo. Pacchimanaye dūro manussānaṃ anāgamanapatho āṭavipadeso gahetabboti ayametesaṃ viseso. Assāti bhikkhuno. Samantāti samantato. Ayaṃ sīmāti ayaṃ sattabbhantarasīmā. Tatthāti sattasu abbhantaresu. Samantā ṭhitassa vā nisinnassa vā abbhantare antokoṭṭhāse jātaṃ abbhantaraṃ aṭṭhavīsahatthapamāṇaṃ.

kāci nadī asīmāva hotīti sambandho. Nadīsīmalakkhaṇapattāti nadīsīmalakkhaṇaṃ pattā. Iminā sīmalakkhaṇaṃ apattā nadī bandhiyamānā sīmāva hotīti dasseti. Sāvadhāraṇena ‘‘attano sabhāvenevā’’ti iminā bhikkhūnaṃ bandhanabhāvenāti atthaṃ nivatteti. Etthāti nadiyaṃ. Etthāti jātassarasamuddesu. Yena kenacīti antamaso tiracchānagatenapi yena kenaci. Khaṇitvā akato sayaṃjātoti sambandho. Idaṃ hetuantogadhavisesanaṃ. Khaṇitvā akatattāti hi attho. Sayaṃjātoti sayameva jātoti evakāro yojetabbo. Tena vuttaṃ ‘‘yena kenaci khaṇitvā akato’’ti. Sobbhoti saṃ ubhoti padavibhāgo kātabbo. Tattha saṃsaddo samantatthavācako, ubhasaddo pūraṇatthavācako. Tasmā samantato āgatena udakena ubhati pūrati etthāti sobbhoti vacanattho kātabbo. Tena vuttaṃ ‘‘samantato āgatena udakena pūrito tiṭṭhatī’’ti.

Tatthāti nadīsamuddajātassaresu, ādhāre bhummaṃ. Yaṃsaddo ṭhānavisayoti āha ‘‘yaṃ ṭhāna’’nti. Majjhimassāti thāmamajjhimassa. Vakkhati hi ‘‘thāmamajjhimenā’’ti. ‘‘Samantato’’ti iminā samantāti ettha nissakkatthe nissakkavacananti dasseti. ‘‘Udakukkhepenā’’ti iminā udakukkhepāti ettha karaṇatthe nissakkavacananti dasseti. Udakaṃ ukkhipitvā khipiyati etthāti udakukkhepo. ‘‘Paricchinna’’nti iminā pāṭhasesaṃ dasseti. Akkhadhuttāti ettha akkhoti pāsako. So hi akati kuṭilaṃ gacchati anenāti akkhoti vuccati, dhavanti mariyādamatikkamma kīḷādipasutaṃ gacchantīti dhuttā, akkhesu dhuttā akkhadhuttā. Dāruguḷanti sāradārumayaṃ guḷaṃ. ‘‘Vālukaṃ vā’’ti iminā ‘‘udakukkhepā’’ti ettha upalakkhaṇaṃ dasseti. Yatthāti yasmiṃ padese. Ayanti padeso. Tassāti udakukkhepassa.

Etthāti nadīsamuddajātassaresu. Mukhadvāranti samuddādīnaṃ mukhasaṅkhātaṃ dvāraṃ. Sabbatthāti sabbāya nadiyaṃ. Theravādaṃ dassento āha ‘‘yaṃ panā’’tiādi. ‘‘Yojanaṃ…pe… vaṭṭatī’’ti yaṃ pana vacanaṃ mahāsumattherena vuttanti yojanā. Tatrāpīti yojananadiyampi. Paṭikkhittākāraṃ vitthārento āha ‘‘bhagavatā hī’’tiādi. Nadiyā pamāṇanti nadiyā gambhīrapamāṇameva, na āyāmavitthārapamāṇanti attho. ‘‘Na yojanaṃ vā addhayojanaṃ vā’’ti vacanampi idameva sandhāya vuttanti daṭṭhabbaṃ. Kiñcāpi āyāmavitthārapamāṇaṃ na vuttaṃ, pabhavato pana yāva mukhadvārā āyāmavitthāravasena kammaṃ kātuṃ pahonakanadīyeva gahetabbāti daṭṭhabbā. Yā nadīti sambandho. Imassa suttassāti ‘‘timaṇḍala’’ntiādikassa imassa suttassa. Pabhavatoti samudāgamato. Etthāti nadiyaṃ. Sabbehi bhikkhūhi ṭhapetabboti sambandho. Tatoti ekaudakukkhepato.

Kittakā paripuṇṇā hotīti āha ‘‘samatitthikā’’ti. Titthena samaṃ paripūratīti samatitthikā. Udakasāṭikaṃ nivāsetvāpīti pisaddo ‘‘anivāsetvāpī’’ti dasseti. Udakasāṭikaṃ anivāsentopi vatthena avinābhāvato aññaṃ nivāsetvāti attho gahetabbo. Nāvāya ṭhatvā kariyamāne kiṃ gacchantiyāpi nāvāya kātuṃ vaṭṭatīti āha ‘‘gacchantiyā panā’’tiādi. ‘‘Kasmā’’tiādinā kāraṇaṃ dasseti. ti yasmā. Tanti udakukkhepamattaṃ. Evaṃ sati…pe… anusāvanā hoti, tasmā gacchantiyā nāvāya kātuṃ na vaṭṭatīti yojanā. ‘‘Tasmā’’tiādinā laddhaguṇaṃ dasseti. Na kevalaṃ nāvāyamevāti dassento āha ‘‘antonadiya’’ntiādi.

Rukkhassāti antonadiyaṃ jātassa rukkhassa. Sākhā vā patiṭṭhitāti sambandho. Sīmaṃ vā sodhetvāti vihārasīmagāmasīmāsu ṭhitānaṃ hatthapāsānayanabahikaraṇavasena sīmaṃ vā sodhetvā. Jātarukkhassa paviṭṭhasākhāya vā pārohe vāti sambandho. Assāti bahinaditīre jātarukkhassa. Tatthāti khāṇuke.

Tassāti pāsāṇadīpakassa. Pubbe vuttappakāreti pubbe nadīnimittaṭṭhāne ‘‘anvaddhamāsa’’ntiādinā (mahāva. aṭṭha. 138) vuttappakāre. Soti pāsāṇadīpako. Puna soti pāsāṇadīpakoyeva. ti saccaṃ, yasmā vā.

Āvaraṇanti pāḷiṃ. Tanti āvaraṇaṃ. Āvaraṇena vā koṭṭhakabandhena vā hetubhūtena, pacchijjatīti sambandho. Koci āvaraṇappadeso ajjhotthariyatīti sambandho. Tatthāti āvaraṇappadese. ti saccaṃ, yasmā vā. ‘‘Heṭṭhāpāḷi baddhā’’ti idaṃ nadiṃ vināsetvā taḷākakaraṇākāradassanaṃ. Etthāti nadiyaṃ, taḷāke vā. Chaḍḍitamodakanti taḷākarakkhanatthaṃ ekena vārimaggena chaḍḍitaṃ udakaṃ. Deve avassanteti dubbuṭṭhikālattā vassantakālepi deve avassante. ti nadito nīhaṭamātikā. Kālantarenāti aññena kālena. Uppatitvāti gāmanigamānaṃ upari patitvā. Pavattatīti pubbe vuttapakāre vassakāle cattāro māse abbhocchinnā sandati. Vihārasīmanti vihārasambandhaṃ baddhasīmaṃ.

Samuddepīti pisaddo nadimapekkhati. Tatthāti padese. Otaritvāti heṭṭhā taritvā. ‘‘Osaritvā’’tipi pāṭho, ayamevattho. Saṇṭhahantīti udakena samaṃ tiṭṭhanti. Soti padeso. Udakantatoti udakakoṭito. Tatthāti samudde. Bādhatīti pīḷayati. Tesūti nāvāaṭṭakesu. Tanti piṭṭhipāsāṇaṃ. Ūmiyoti vīciyo. Tā hi paraṃparāvasena uggantvā saviññāṇakāviññāṇake miyanti hiṃsanti, anto pakkhipantīti vā ūmiyoti vuccanti. Tatthāti piṭṭhipāsāṇe. ti saccaṃ, yasmā vā. Udakeneva piṭṭhipāsāṇo ottharīyatīti yojanā. Soti dīpakapabbato. ‘‘Dūre’’ti vatvā tassa pamāṇaṃ dassento āha ‘‘macchavadhānaṃ anāgamanapathe’’ti. Macchavadhānanti kevaṭṭānaṃ. Te hi yasmā macche hananti, tasmā macchavadhāti vuccanti. ‘‘Macchabandhāna’’ntipi pāṭho. Macche bandhantīti macchabandhāti vacanattho kātabbo. Anāgamanapatheti yattha gantvā tadaheva paccāgantvā na āgamanapathike dese. Natthi āgamanapatho etthāti anāgamanapatho, deso. Tasmiṃ ‘‘agamanapathe’’tipi pāṭho, so ayutto. Kasmā? Agamanapathassa nādhippetattā. Gantvā hi puna anāgamanapathoyevādhippeto. Tesanti macchavadhānaṃ. Gamanapariyantassāti gamanakoṭiyā. Oratoti orabhāge ṭhito dīpako vā pabbato vāti yojetabbo. Tatthāti orabhāge ṭhitesu dīpakapabbatesu. Ottharitvāti pakatiudakena ottharitvā. Tatthāti ottharitvā ṭhite samudde.

Karontehipi kātabbanti sambandho. Yatthāti yasmiṃ sare. Ayanti ayaṃ saro, na jātassaro hoti. Ayaṃ saro gāmakhettasaṅkhyameva gacchatīti yojanā. Tatthāti sare. Yattha panāti yasmiṃ sare pana. Tassāti jātassarassa. Tatthāti padese. Sace gambhīraṃ udakaṃ hotīti yojanā. Tatthāti aṭṭake. Etthāti jātassare, ṭhitesu piṭṭhipāsāṇadīpakesūti yojanā. Pahonakajātassaroti saṅghakammaṃ kātuṃ pahonako jātassaro. ‘‘Sukkhatī’’ti vatvā tadeva samatthetuṃ vuttaṃ ‘‘nirudako’’ti. Tatthāti jātassare. Sace nirudakamattena gāmakhettaṃ gacchati. Kadā gacchatīti āha ‘‘sace panetthā’’tiādi. Tattha etthāti jātassare. Pokkharaṇīādīnīti ettha ādisaddena udakamātikādayo saṅgaṇhāti. Yadā khaṇanti, tadāti pāṭhaseso yojetabbo. ‘‘Taṃ ṭhāna’’nti vuttepi na khaṇanaṭṭhānameva gahetabbaṃ, ‘‘etthā’’ti sāmaññato vuttattā sabboyeva jātassaro gahetabbo. Na kevalaṃ ajātassaramattaṃ hoti, atha kho gāmakhettanti āha ‘‘gāmasīmāsaṅkhyameva gacchatī’’ti.

Nanti jātassaraṃ. Pūretvāti mattikādīhi pūretvā. Pāḷinti āvaraṇaṃ. Sabbameva nanti sakalameva taṃ jātassaraṃ. Loṇīpīti pisaddena na kevalaṃ sobbhoyeva jātassarasaṅkhyaṃ gacchati, atha kho loṇīpīti dasseti. Udakaṭṭhānokāseti udakassa ṭhāne okāse.

148. Sīmāya sīmaṃ sambhindantīti ettha ‘‘sīmāya sīma’’nti padānaṃ sambandhāpekkhattā tesaṃ sambandhaṃ dassetuṃ vuttaṃ ‘‘attano paresa’’nti. ‘‘Baddhasīma’’nti iminā ‘‘sīma’’nti sāmaññato vuttepi visesato baddhasīmāyeva gahetabbāti dasseti. Tamevatthaṃ vitthārento āha ‘‘sace hī’’tiādi. Saṃsaṭṭhaviṭapāti aññamaññaṃ āsannattā saṃsaṭṭho viṭapo etesanti saṃsaṭṭhaviṭapā. ‘‘Saṃsaṭṭhaviṭapā’’ti idaṃ upalakkhaṇamattaṃ, mūlānipi saṃsaṭṭhāniyevāti daṭṭhabbaṃ. Tesūti dvīsu rukkhesu. Vihārasīmā cāti porāṇakavihārasīmā ca. Anto katvāti sīmāya anto katvā. Atha pacchāti ettha ‘‘pacchā’’ti iminā athasaddassatthaṃ dasseti. Evaṃ ke akaṃsūti āha ‘‘evaṃ chabbaggiyā akaṃsū’’ti. Tenāti karaṇena.

Ajjhottharaṇākāraṃ dassento āha ‘‘paresa’’ntiādi. Tassāti baddhasīmāya. Padesanti bhikkhūhi kammaṃ kātuṃ pahonakaṃ ekadesaṃ. Antamaso ekassapi bhikkhuno ṭhatvā adhiṭṭhānuposathaṃ kātuṃ pahonakaṃ padesaṃ. Kammaṃ kātuṃ appahonakapadesaṃ anto karitvā bandhantā sīmāya sīmaṃ sambhindanti nāma. Sīmāya upacāroti pacchā bandhitabbāya sīmāya upacāro. ‘‘Vaḍḍhanto sīmāsaṅkaraṃ karotī’’ti iminā sace avaḍḍhanako pāsāṇo hoti, dvinnampi sīmānaṃ nimittaṃ kātuṃ vaṭṭatīti dasseti.

77. Uposathabhedādikathā

149. Pannarasikassa pubbakiccassa pāḷiyaṃ āgatattā cātuddasikasseva pubbakiccaṃ dassento āha ‘‘ajjuposatho cātuddaso’’ti.

‘‘Adhammena vagga’’ntiādīsu vinicchayo evaṃ veditabboti yojanā. Adhammena vagganti ettha adhammaṃ nāma ekasmiṃ vihāre catunnaṃ bhikkhūnaṃ suttuddesauposathamakatvā pārisuddhiuposathakaraṇañca tiṇṇaṃ pārisuddhiuposathamakatvā suttuddesakaraṇañca. Vaggaṃ nāma sabbeva asannipatitvā ekassa chandapārisuddhiharaṇaṃ. Chandapārisuddhi nāma saṅghamajjhaṃyeva āgacchati, na gaṇamajjhaṃ, na puggalassa santikaṃ. Adhammena samagganti ettha adhammaṃ vuttanayameva. Samaggaṃ nāma sabbesaṃ sannipatanaṃ. Dhammena vagganti ettha dhammaṃ nāma catunnaṃ suttuddesauposathakaraṇañca tiṇṇaṃ pārisuddhiuposathakaraṇañca. Vaggaṃ vuttanayameva.

78. Pātimokkhuddesakathā

150. Imaṃ nidānanti pātimokkhassa imaṃ nidānaṃ. Sutā kho panāti ettha suyyitthāti sutā, suyyassantīti vā sutā, pārājikuddesādayo. Sutā ca sutā ca sutāti sarūpekaseso kātabbo. Avasesanti nidānuddesādito avasesaṃ pārājikuddesādi. Sutenāti sutasaddena. ‘‘Atthe asambhavato sadde vuttavidhānaṃ hotī’’ti hi paribhāsato ‘‘sutenā’’ti ettha saddova gahetabbo. Tena nayenāti tena nidānuddesanayena.

Aṭavimanussabhayanti aṭaviyaṃ nivasantassa manussassa bhayaṃ, vanacarakabhayanti attho. Rājantarāyotiādīsu evaṃ viseso veditabboti yojanā. Davadāhoti dāyaṃ dahatīti davadāho ākārassa rassaṃ, yakārassa ca vakāraṃ katvā. Nanti bhikkhuṃ. Ekaṃ vā bhikkhunti yojanā. Paṭhamo vā uddesoti nidānuddeso. Etthāti pañcasu uddesesu. Yasminti uddese. Sopīti uddesopi. Suteneva sāvetabboti sutapadeneva saṅghassa sāvetabboti evasaddo ‘‘na vitthārenā’’ti dasseti.

Anajjhiṭṭhāti ettha upasaggavasena isudhātussa icchākantito aññamatthaṃ dassento āha ‘‘anāṇattā, ayācitā vā’’ti. Ettha ‘‘anāṇattā’’ti idaṃ therena anāṇattabhāvaṃ sandhāya vuttaṃ. ‘‘Ayācitā’’ti idaṃ sammutiladdhena navakena ayācitabhāvaṃ sandhāya vuttanti daṭṭhabbaṃ. Etthāti ‘‘anajjhiṭṭhā dhammaṃ bhāsantī’’ti vacane. Dhammajjhesaketi dhammakathanatthāya ajjhesatīti dhammajjhesako, tasmiṃ. Āpucchitvā vā tena saṅghattherena yācito hutvā vāti yojanā. Vārapaṭipāṭiyāti vārānukkamena. Dehīti vāti ettha iti-vā-saddo ‘‘bhaṇa’’ itipadena ca ‘‘kathehi’’ itipadena ca yojetabbo. ‘‘Bhaṇa’’ iti vā ‘‘kathehi’’iti vā ‘‘dehi’’iti vā vattabbāti yojanā. Tīhipi vidhīhīti osāraṇakathanasarabhaññasaṅkhātehi tīhi sajjanehi. Ettha ca suttassa osāriyate uccāriyate osāraṇaṃ, atthassa kathiyate kathanaṃ, suttassa ca tadatthassa ca sarena bhaṇiyate sarabhaññaṃ. Osārehīti suttaṃ uccārehi. Kathehīti atthaṃ kathehi. Sarabhaññanti suttassa ca tadatthassa ca sarena bhaṇanaṃ. Nanti saddhivihārikaṃ. Sajjhāyaṃ adhiṭṭhahitvāti ‘‘sajjhāyaṃ karomī’’ti adhiṭṭhahitvā. Etthāti ajjhesanaṭṭhāne.

Nissitaketi saddhivihārikādayo. Soti saṅghatthero, ‘‘vattabbo’’tipade kammaṃ, ‘‘vadatī’’tiādīsu padesu kattā. Āraddhanti saṅghena āraddhaṃ. Ṭhapetvāti dhammasavanaṃ ṭhapetvā. Osāretvāti paṭhamaṃ suttaṃ osāretvā. Puna kathentenāti pacchā atthaṃ kathentena. Aṭṭhapetvāyeva vāti suttassa ca atthassa ca antarā aṭṭhatvā eva vā. Kathetabbanti atthajātaṃ kathetabbaṃ. Kathentassa…pe… nayoti paṭhamaṃ atthaṃ kathetvā puna suttañca atthañca sarena bhaṇantassa puna āgatepi eseva nayoti attho.

Upanisinnakathāyapīti samīpe nisinnena kathāyapi. Tenāti saṅghattherena. Vattuṃ vaṭṭatīti visesetvā vattuṃ vaṭṭati. Tenāti manussehi jānanabhikkhunā. Saṅghatthero bhaṇati, tuṇhī vā hotīti sambandho. ‘‘Pucchantī’’ti vutteti yojanā. Anumodanādīsupītiādisaddena dhammakathādayo saṅgaṇhāti. Saṅghatthero anujānātīti sambandho. Sabbatthāti sabbesu vihāraantaragharesu.

Sajjhāyanti sayaṃ issarena ayanaṃ uccāraṇaṃ, kenaci anajjhiṭṭho sayaṃ adhiissarena ayanaṃ uccāraṇanti attho. Theroti saddhivihāro thero. Vissamissāmīti khedavirahitaṃ gamissāmi. Āpucchitabbanti paṭhamatherampi puna āgatattherampi āpucchitabbaṃ. Ekena saṅghattherena anuññātenāti sambandho. Aññasmīnti anuññātattherato aññasmiṃ thereti sambandho. Tanti puna āgataṃ theraṃ. Attānaṃ sammanitabbanti ettha paccatte upayogavacananti āha ‘‘attā sammanitabbo’’ti. Kiṃ sammatena parisaṃ anoloketvā pucchitabboti āha ‘‘pucchantena panā’’tiādi.

153. Meti mayhaṃ. Itoti puggalato, uppannoti sambandho. Puramhākanti padassa pure amhākanti padacchedaṃ katvā puresaddo paṭhamatthoti āha ‘‘paṭhamaṃ amhāka’’nti. Paṭikaccevasaddo pagevapariyāyo, ‘‘paṭhamataramevā’’ti iminā tassa atthaṃ dasseti. Bhūtamevāti vijjamānameva, tathameva vā.

82. Adhammakammapaṭikkosanādikathā

154. Adhammakammanti abhūtakammaṃ. Paṭikkositunti ettha kusadhātu apanayanatthoti āha ‘‘vāretu’’nti. Diṭṭhinti laddhiṃ. Tesanti catunnaṃ pañcannaṃ. Yathāti yenākārena bhaṇiyamāneti yojanā. Na suṇantīti aññe bhikkhū na suṇanti. Therādhīnanti therena adhīnaṃ ābandhanti attho. Therāyattanti therena āyattaṃ, therassa santakanti attho. Etthāti pātimokkhuddese.

83. Pātimokkhuddesakaajjhesanādikathā

155. Navavidhañcāti divasavasena tividhaṃ, kārakavasena tividhaṃ, kattabbākāravasena tividhañcāti navakoṭṭhāsañca, navapakārañca vā. Catubbidhanti ‘‘adhammena vagga’’ntiādikaṃ catubbidhaṃ. Duvidhanti bhikkhubhikkhunīvasena duvidhaṃ. Navavidhanti bhikkhupātimokkhe pañcavidhaṃ, bhikkhunipātimokkhe catubbidhanti navavidhaṃ. Etthāti ‘‘yo tattha bhikkhu byatto paṭibalo’’ti pāṭhe. Suvisadāti suṭṭhu byattā, suddhā vā. Ettakampīti pisaddo garahāyaṃ, adhike kā nāma kathāti dasseti.

Sāmantā āvāsāti ettha upayogatthe nissakkavacananti āha ‘‘sāmantaṃ āvāsa’’nti. Yo sakkotīti bahūsu navesu yo sakkoti.

84. Pakkhagaṇanādiuggahaṇānujānanakathā

156. Katinaṃ pūraṇīti katinaṃ tithīnaṃ pūraṇī. Ko divasoti kittako divaso. Ayyāyattanti ayyehi bhikkhūhi āyattaṃ ābaddhaṃ. Saṃharitvāti puna salākaṃ saṃharitvā. Ayaṃ pāṭho kesuci aṭṭhakathāpotthakesu natthi. Kālavatoti ettha vantupaccayo svatthoti āha ‘‘kālassevā’’ti. Evasaddo pana sambhavato yujjiyati. Pagevāti pātova.

158. Sāyampīti sāyanhepi. Pisaddena aññampi saraṇakālaṃ sampiṇḍeti.

159. Āṇāpetunti ettha anāṇāpetabbabhikkhū apanetvā āṇāpetabbabhikkhū dassetuṃ vuttaṃ ‘‘kiñci kamma’’ntiādi. Sadākālameva kiñci kammaṃ karontoti yojanā. Dhammakathikādīsūtiādisaddena gaṇavācakādayo saṅgaṇhāti. Vārenāti pariyāyena. Sammuñcaninti yaṭṭhisammuñcaniṃ vā muṭṭhisammuñcaniṃ vā. Samaṃ, suṭṭhu vā muñcati sodheti imāyāti sammuñcanī, tālujo paṭhamo. Tampīti sākhābhaṅgampi.

160. Vuttanayenevāti sammajjane vuttanayeneva. Puna āharitabbānīti saṅghikāvāsaṃ āsanāni puna āharitabbāni. Taṭṭikāyopīti veṇuādimayā taṭṭikāyopi.

161. Kapallikā vāti kapālesu pariyāpannā padīpakapālā vā. Tanti telādiṃ. Pariyesitabbānīti anavajjapariyesanena pariyesitabbāni.

86. Disaṃgamikādivatthukathā

163. Saṃgahetabbotiādīnaṃ catunnaṃ kiriyāpadānaṃ visesaṃ dassento āha ‘‘saṃgahetabbo’’tiādi. Saṃgahasaddassa saṅkhepagahaṇesupi vattanato idha ‘‘anuggahatthe’’ti dassetuṃ pāḷiyaṃ vuttaṃ ‘‘anuggahetabbo’’ti. Tena vuttaṃ ‘‘tathākaraṇavasenā’’ti. Upalāpetabboti saṅghena bahussuto bhikkhu bhikkhūhi upagantvā lāpetabbo kathāpetabbo. Upaṭṭhāpetabboti saṅghena bahussuto bhikkhu bhikkhūhi upa accanena pūjanena ṭhāpetabbo. ‘‘Sabbesaṃ dukkaṭa’’nti vatvā tadeva samatthetuṃ vuttaṃ ‘‘idha neva therā, na daharā muccantī’’ti. Tenāti bahussutena bhikkhunā. Evampi satīti evaṃ asādiyanepi sati. Sāyaṃ pātanti sāyañca pāto ca sāyaṃpātaṃ. Upaṭṭhānanti upaṭṭhānaṭṭhānaṃ, upaṭṭhānatthāya vā. Tenāti bahussutena bhikkhunā. Tesanti mahātherānaṃ. Assāti bahussutassa bhikkhuno. Saddhiṃcarāti attanā saddhiṃ carantīti saddhiṃcarā. Athāpīti yadipi. Eko vā vattasampanno vadatīti yojanā. Eso ca ahañcāti mayaṃ. Nāmatumhaamhasaddesu hi ekasesena kattabbesu parova gahetabbo. Viharantūti vadantīti yojanā.

So āvāso gantabboti ettha kimatthāya gantabbo, kiṃ anudivasaṃ gantabboti āha ‘‘uposathakaraṇatthāya anvaddhamāsaṃ gantabbo’’ti. So ca khoti āvāso. Utuvasseyevāti hemantagimheyeva. Utuvasseyeva gantabboti atthassa ñātabbabhāvaṃ dassento āha ‘‘vassāne panā’’tiādi. Yanti kammaṃ. Tatthāti ‘‘vassaṃ vasantī’’tiādivacane. Soti pātimokkhuddesako bhikkhu. Aññasminti aparasmiṃ pātimokkhuddesake. Māsadvayanti sāvaṇamāsapuṇṇamito yāva assayujapuṇṇamī, tāva māsadvayaṃ vasitabbaṃ. Idaṃ purimavassaṃ upagantvā pacchimikāya pakkamanādiṃ sandhāya vuttaṃ. Sace pacchimikaṃ upagantvā anantarameva pakkamanādiṃ karoti, māsattayampi vasitabbaṃ.

87. Pārisuddhidānakathā

164. Yena kenaci aṅgapaccaṅgena viññāpetīti paṭivacanaṃ nicchāretumasakkonto yena kenaci aṅgapaccaṅgena viññāpeti. Ubhayathāti ubhayehi kāyavācāsaṅkhātehi ākārehi. Kāyavācāhi viññāpetīti sambandho. Sabbeti akhilā gilānā. Hatthapāseti saṅghassa hatthapāsamhi. Sace dūre hontīti sace bahū gilānā aññamaññaṃ dūre honti. Taṃ divasanti tasmiṃ saṅghaappahonakadivase.

Tattheva pakkamatīti ettha nissakkatthe thapaccayoti āha ‘‘tatovā’’ti, pārisuddhihāraṭṭhānato evāti attho. ‘‘Gacchatī’’ti iminā kamudhātuyā padavikkhepatthaṃ dasseti, ‘‘katthacī’’ti iminā tassa kammaṃ. Sāmaṇero paṭijānātītiādīsu paṭijānanākāratthassa itisaddassa lopabhāvaṃ dassento āha ‘‘sāmaṇero aha’’nti evaṃ paṭijānātī’’tiādi. Bhūtaṃyevāti vijjamānaṃyeva. Sabbatthāti sabbesu ‘‘sikkhaṃ paccakkhātako paṭijānātī’’tiādīsu.

Sabbantimena paricchedena catunnaṃ bhikkhūnanti sambandho. Sabbatthāti sabbesu ‘‘saṅghappatto vibbhamatī’’tiādīsu. Etthāti pārisuddhiharaṇe. Bahūnampīti ettha pisaddena ekena ekassāpi, bahūhi ekassāpi, bahūhi bahūnampi āhaṭā pārisuddhi āhaṭāva hotīti dasseti. Soti pārisuddhihārako bhikkhu. Yesanti bhikkhūnaṃ. Tassevāti pārisuddhihārakasseva. Itarā panāti itaresaṃ pārisuddhi pana. Biḷālasaṅkhalikāti ettha biḷāloti ākhubhujo. So hi biḷāsayaṃ ākhuṃ gaṇhituṃ alati samatthetīti biḷāloti vuccati. Saṅkhalikāti etaṃ sattānaṃ bandhanūpakaraṇavisesassa nāmaṃ. Biḷālassa saṅkhalikā tena sambandhasambandhibhāvena sambandhattāti biḷālasaṅkhalikā. Idaṃ upalakkhaṇamattaṃ yesaṃ kesañci saṅkhalikāya gahetabbattā. Tāya sadisā biḷālasaṅkhalikā pārisuddhīti attho. Idaṃ panettha opammasaṃsandanaṃ – yathā saṅkhalikāya paṭhamaṃ valayaṃ dutiyaṃyeva valayaṃ pāpuṇāti, na tatiyaṃ, evameva paṭhamaṃ dinnā pārisuddhi dutiyameva pāpuṇāti, na tatiyanti.

Āgantvāti saṅghassa hatthapāsaṃ āgantvā. Pāḷiyaṃ sutto na ārocetītiādīsu hetvatthe paccattavacanaṃ. Suttena nārocetīti hi attho. Pārisuddhihārakassa anāpattīti ettha āpattīti anvayatthaṃ atthāpattito dassento āha ‘‘sace…pe… āpajjatī’’ti. Assāti bhikkhussa. Ubhinnampīti pārisuddhidāyakassa, taṃhārakassa cāti ubhinnampi.

88. Chandadānakathā

165. Chandadānepi vinicchayo veditabboti yojanā. Uposatho kato hotīti pārisuddhidāyakassa ca saṅghassa ca uposatho kato hoti. Aññanti uposathakammato aññaṃ. Yaṃ pana kammanti sambandho. Kammampīti uposathakammato aññaṃ kammampi. Ettha ca tadahuposathe attano ca saṅghassa ca sace uposathakammaṃ hoti, pārisuddhiyeva dātabbā. Atha aññaṃ kammaṃ hoti, chandoyeva dātabbo. Yadi uposathakammañca aññakammañca hoti, pārisuddhi ca chando ca dātabbo. Taṃ sandhāya vuttaṃ ‘‘tadahuposathe pārisuddhiṃ dentena chandampi dātu’’nti. Sīmāya vāti baddhasīmāya vā. Acchitunti upavesituṃ. ‘‘Āsa upavesane’’ti hi dhātupāṭhesu (saddanītidhātumālāyaṃ 16 sakārantadhātu) vuttaṃ. Sāmaggī vāti kāyasāmaggī vā.

167. Saratipi uposathaṃ, napi saratīti ettha pisaddassa aniyamavikappatthaṃ dassetuṃ vuttaṃ ‘‘ekadā sarati, ekadā na saratī’’ti. ‘‘Ekanta’’nti iminā neva saratīti ettha evasaddassa sanniṭṭhānatthaṃ dasseti. Kammaṃ na kopetīti sammutiladdhopi aladdhopi ummattako kammaṃ na kopeti.

91. Saṅghuposathādikathā

168. ‘‘Sammajjitvā’’ti padamapekkhitvā so desoti ettha ‘‘upayogatthe paccattavacana’’nti vuttaṃ. Etanti ‘‘so deso sammajjitabbo’’tiādivacanaṃ. Tenāti tena hetunā. Aṭṭhakathācariyā ‘‘sammajjanī…pe… vuccati’’ iti āhūti yojanā.

Sammajjanīti sammajjanakaraṇaṃ. Padīpoti padīpujjalanaṃ. Udakanti udakaṭṭhapanaṃ. Āsanenāti āsanapaññāpanena. ‘‘Itī’’ti ajjhāharitabbaṃ. Uposathassāti navavidhassa uposathassa pubbakaraṇanti sambandho. Etānīti cattāri kammāni. Vuccatīti kathiyati. Idaṃ ‘‘etānī’’ti kammassa ca ‘‘pubbakaraṇa’’nti ākārassa ca abhedattā āsannaṃ ākāramapekkhitvā ekavacanavasena vuttaṃ. ‘‘Akkhātānī’’ti idaṃ pana ‘‘imāni cattārī’’ti kammamapekkhitvā bahuvacanavasena vuttanti daṭṭhabbaṃ.

Chandapārisuddhiutukkhānanti chandakkhānañca pārisuddhikkhānañca utukkhānañca. Bhikkhugaṇanāti bhikkhū gaṇetvā akkhānaṃ. Ovādoti bhikkhunīhi yācitassa ovādassa akkhānaṃ. Etānīti etāni pañca. Pubbakaraṇato pacchāti pubbakaraṇassa karaṇato pacchā. Ettha ca ‘‘pubbakaraṇato pacchā kattabbānī’’ti idaṃ kattabbākārasseva visesanaṃ, na atthassa. Ayaṃ pana viseso – saṅghasannipātato pubbabhāge kattabbattā pubbakaraṇaṃ nāma, uposathakaraṇato pubbabhāge kattabbattā pubbakiccaṃ nāmāti.

Uposathoti uposathadivaso. Yāvatikā ca bhikkhūti yattakā bhikkhū. Kammapattāti uposathakammassa pattā yuttā anurūpā. Tāvatikā bhikkhū hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā ca hontīti yojanā. Sabhāgāpattiyoti vatthusabhāgā āpattiyo. Vajjanīyāti vajjetabbā. Puggalāti gahaṭṭhādipuggalā. Tasminti tasmiṃ uposathasīmamāḷake. Etāni cattārīti pāṭhaseso.

Āgatehi tehi bhikkhūhīti yojanā. Pannarasopīti pisaddena na kevalaṃ pāḷiyaṃ āgatanayeneva adhiṭṭhātuṃ vaṭṭati, atha kho ‘‘ajja me uposatho pannaraso’’tipīti dasseti.

92. Āpattipaṭikammavidhikathā

169. Bhagavatā…pe… kātabboti idaṃ veditabbanti sambandho. ‘‘Yassa siyā āpattītiādivacaneneva cā’’tiādihetuttayena ‘‘na sāpattikena uposatho kātabbo’’ti yathārutaṃ apaññattampi atthato siddhamevāti dasseti. Hetuttayaṃ ‘‘veditabba’’nti padena yojetabbaṃ. Thullaccayādīsūti ādisaddena pācittiyapāṭidesanīyadukkaṭadubbhāsitāpattiyo saṅgaṇhāti. ‘‘Taṃ paṭidesemī’’ti idaṃ suvuttameva hotīti sambandho. Tanti āpattiṃ. Tumhamūleti tumhaṃ santike. Niggahitalopañhi vākyameva, na samāso. ‘‘Tumha’’ iti ca ‘‘tuyha’’ iti ca navakattherānaṃ vattabbākāradassanamattameva, na icchitatthavipattidassanaṃ. Vuttampīti pisaddena na kevalaṃ pāḷinayeneva suvuttaṃ, iminā nayenapi suvuttanti dasseti. ‘‘Passasī’’ti idañca vattabbanti sambandho. Vattabbākāraṃ pana suviññeyyaṃ. ‘‘Āma passāmī’’ti idaṃ pana suvuttameva hotīti sambandho. Vuttampīti pisaddo pāḷinayaṃ sampiṇḍeti. Āyatiṃ saṃvareyyāsīti ettha pana vattabboti sambandho. Garūsu bahuvacanassa kattabbattā vuttaṃ ‘‘saṃvareyyāthā’’ti. Evaṃ vuttena āpattidesakenāti sambandho.

Tatrāti ‘‘yadā nibbematiko’’ti pāṭhe. Sūriye meghacchanne satīti yojanā. Tena bhikkhunā vattabbanti sambandho, vatthuṃ kittetvāti bhojanasaṅkhātaṃ vatthuṃ kittetvā. ti āpattiyo.

Sabhāgā āpattīti ettha dvīsu vatthusabhāgaāpattisabhāgāsu vatthusabhāgāva adhippetāti dassento āha ‘‘yaṃ dvepi janā’’tiādi. Yaṃ āpattinti sambandho. Samāno bhāgo etāsanti sabhāgā. Desetuṃ vaṭṭatīti āpattisabhāgāpi vatthuvisabhāgattā desetuṃ vaṭṭati. Sudesitāvāti āpattito bhikkhu vuṭṭhātiyevāti adhippāyo. Aññaṃ dukkaṭanti sambandho. Panasaddo garahatthajotako sudesitāya garahākārena pavattattā. Kiñcāpi sudesitāva, pana tathāpīti yojanā. Tanti dukkaṭaṃ. Nānāvatthukanti desanāpaṭiggahaṇavasena nānāvatthukaṃ.

170. Sabhāgoyeva vattabbo, na visabhāgo. ti saccaṃ, yasmā vā. Tassāti visabhāgassa. Itoti saṅghasannipātato.

95. Anāpattipannarasakādikathā

172. Te na jāniṃsūti ettha jānanākāradassanatthaṃ ‘‘sīmaṃ okkantāti vā okkamantīti vā’’ti vuttaṃ. Okkantāti vāti pavisittha iti vā. Tesanti catunnaṃ vā atirekānaṃ vā bhikkhūnaṃ. Vaggā samaggasaññinoti ettha kasmā vaggā, kasmā samaggasaññinoti āha ‘‘tesa’’ntiādi. Tattha tesanti aññesaṃ bhikkhūnaṃ. Sīmaṃ okkantattāti sīmaṃ pavisitattā, vaggā hutvāti sambandho. Samaggo iti saññā samaggasaññā, sā etesamatthīti samaggasaññino.

175. Kukkuccapakatāti padassa ‘‘icchāpakato’’ti padena samānabhāvaṃ dassetuṃ vuttaṃ ‘‘yathā’’tiādi. Pubbabhāgeti uposathakammato pubbabhāge. Sanniṭṭhānaṃ katvāpīti kappatevāti sanniṭṭhānaṃ katvāpi. ‘‘Abhibhūtā’’ti iminā pakatāti ettha papubbakaradhātuyā upasaggavasena abhibhavanatthaṃ dasseti.

176. Yathā heṭṭhā vaggāvaggasaññīpannarasakādīsu dukkaṭaṃ vuttaṃ, evamakatvā kasmā ‘‘thullaccaya’’nti āha ‘‘akusalabalavatāyā’’ti.

100. Sīmokkantikapeyyālakathā

177. Āvāsikenaāgantukapeyyāle sabbaṃ veditabbanti sambandho. Veditabbākāraṃ saha upamāya dassento āha ‘‘yathā’’tiādi. Āgantukenaāvāsikapeyyāle pana ānetabbanti sambandho. Purimapeyyāleti āvāsikenaāgantukapeyyāle. Āgantukenaāgantukapeyyāle pana yojetabboti sambandho. Ettha ca peyyālanti sadisanayassa ca taṃjānanañāṇassa ca pātabbaṃ rakkhanaṃ peyyaṃ, peyyaṃ, peyye vā, peyyāya vā alati samatthetīti peyyālanti vacanattho kātabbo.

178. Āvāsikānaṃ cātuddaso hutvā kasmā āgantukānaṃ pannarasoti āha ‘‘yesa’’ntiādi. Tattha yesanti āgantukānaṃ. Tiroraṭṭhatoti āvāsikānaṃ raṭṭhassa aññaraṭṭhato. Tirojanapadatoti ekaraṭṭhepi aññajanapadato. Cātuddasikaṃ akaṃsūti saññānānattavasena cātuddasikaṃ akaṃsu. Anuvattitabbanti anumatiṃ vattitabbaṃ. Na paṭikkositabbanti ‘‘na cātuddaso’’ti vatvā na vāritabbaṃ. Na akāmāti ettha kamudhātu icchattho, karaṇatthe ca nissakkavacananti āha ‘‘na anicchāya dātabbā’’ti.

101. Liṅgādidassanakathā

179. ‘‘Āvāsikānaṃ ākāra’’nti iminā āvāsikākāranti padassa chaṭṭhīsamāsaṃ dasseti. Sabbatthāti sabbesu ‘‘āvāsikaliṅga’’ntiādīsu. Yenāti supaññattamañcapīṭhādinā, gaṇhatīti sambandho. Tesanti āvāsikānaṃ. Ācārasaṇṭhānanti ācārasaṇṭhitiṃ. So supaññattamañcapīṭhādiko ākāro nāmāti yojanā. Yanti supaññattamañcapīṭhādiṃ, gamayatīti sambandho. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Līne āvāsiketi sambandho. Taṃ supaññattamañcapīṭhādi liṅgaṃ nāmāti yojanā. ‘‘Adissamāne’’ti iminā līneti padassa atthaṃ dasseti. ‘‘Jānāpetī’’ti iminā gamayatīti padassa ñāṇatthaṃ dasseti. Yanti supaññattamañcapīṭhādiṃ. Teti āvāsikā. Taṃ supaññattamañcapīṭhādi nimittaṃ nāmāti yojanā. Yenāti supaññattamañcapīṭhādinā. Teti āvāsikā uddisiyanti, so supaññattamañcapīṭhādiko uddeso nāmāti yojanā. Imehi padehi ākiriyanti pakāsiyanti etenāti ākāro, līne gamayati bodhetīti liṅgaṃ. Nimiyanti paricchijja ñāyanti etenāti nimittaṃ, uddisiyanti apadisiyanti etenāti uddesoti vacanatthaṃ dasseti. Sabbametanti ‘‘āvāsikākāra’’ntiādi etaṃ sabbaṃ. Yathāyoganti pāḷiyaṃ yogānurūpaṃ. Tatthāti āgantukākārādīsu. ‘‘Amhākaṃ ida’’nti na ñātabbanti aññātaṃ, tadeva aññātakaṃ, nisīdanādi. ‘‘Amhākaṃ ida’’nti ajānanaṃ nāma attano asantakattā, aññesameva santakattā hotīti āha ‘‘aññesaṃ santaka’’nti. Udakanissekanti siñcanavirahitaṃ udakaṃ. Bahuvacanassāti ‘‘dhotāna’’nti ettha chaṭṭhībahuvacanassa. Ekavacananti ‘‘dhotassā’’ti ekavacanaṃ. Pacchimapāṭhe malaṃ dhunāti anenāti dhotaṃ, dhotañca taṃ udakañceti dhotaudakaṃ, tameva nissekaṃ dhotaudakanissekaṃ.

180. Samānasaṃvāsakadiṭṭhinti padassa itilopasamāsaṃ dassento āha ‘‘samānasaṃvāsakā eteti diṭṭhi’’nti. Eteti āvāsikā bhikkhū. ‘‘Laddhi’’nti iminā na pucchantīti padassa kammaṃ dasseti. Nānāsaṃvāsakabhāvanti tesaṃ laddhinānāsaṃvāsakabhāvaṃ. ‘‘Madditu’’nti iminā nābhivitarantīti ettha abhisaddassatthaṃ dasseti. ‘‘Abhibhavitu’’nti iminā ca tadevatthaṃ dasseti. Nānāsaṃvāsakabhāvassa maddanaṃ nāma laddhinissajjāpananti āha ‘‘taṃ diṭṭhiṃ na nissajjāpentī’’ti.

103. Nagantabbagantabbavārakathā

181. Sabhikkhukāti padassa saṃvijjanti bhikkhū etasmimāvāseti sabhikkhukoti vacanatthaṃ dassento āha ‘‘yasmiṃ āvāse’’tiādi. Yanti āvāsaṃ. Tadahevāti tadahuposathe eva. Iminā sace sakkoti, tadaheva gantuṃ, so gantabboti dasseti. ‘‘Akatvā’’ti iminā katvā pana gantabboti dasseti. ‘‘Aññatrā’’ti nipāto ‘‘vinā’’ti nipātassa pariyāyoti āha ‘‘vinā’’ti. Attacatutthena vā attapañcamena vā saṅghena gantuṃ vaṭṭatīti yojanā. Ettha ca ‘‘attacatutthena vā’’ti idaṃ uposathakammaṃ sandhāya vuttaṃ. ‘‘Attapañcamena vā’’ti idaṃ pavāraṇākammaṃ sandhāya vuttanti daṭṭhabbaṃ. Vihāreti vihārasīmāya mahāsīmāyanti attho. Idañhi vihārasīmānaṃ abhedena vuttaṃ. Sīmāpīti khaṇḍasīmāpi. Na gantabbāti saṅghassa garukattā na gantabbā. Etthāti khaṇḍasīmādīsu. Tassāti bhikkhussa. Gantuṃ vaṭṭatīti gaṇuposathaṭṭhānato gantuṃ vaṭṭati, saṅghuposathaṭṭhānato pana na vaṭṭatiyevāti daṭṭhabbaṃ. Vissaṭṭhauposathā āvāsāpi aññaṃ gantuṃ vaṭṭatīti yojanā. Āraññakenāpīti araññe ekakena nivāsenapi. Tatthāti aññavihāre. Uposathanti saṅghuposathañca gaṇuposathañca.

182. Yanti āvāsaṃ. Tatthāti taṃ āvāsaṃ. Gantuṃ sakkomi iti jāneyyāti yojanā. Tatthāti tasmiṃ āvāse. Iminā neva katoti sambandho. Neva kato bhavissati iti jāneyyāti yojanā.

105. Vajjanīyapuggalasandassanakathā

183. Hatthapāsūpagamanamevāti uposathasaṅghādīnaṃ hatthapāsassa upagamanameva. Idaṃ pārivāsiyapārisuddhidānaṃ nāma na vaṭṭatīti yojanā. Tassāti pārivāsiyapārisuddhidānassa. Anuposatheti ettha akārassa aññatthaṃ dassento āha ‘‘aññasmiṃ divase’’ti. Tattha aññasminti dvīhi uposathehi aññasmiṃ. Yā saṅghasāmaggī kariyati, tathārūpinti yojanā. Kosambakabhikkhūnanti kosambiyaṃ nivāsīnaṃ bhikkhūnaṃ. Sāmaggī viya yā sāmaggīti yojanā. ‘‘Ṭhapetvā’’ti iminā aññatrāti nipātassa atthaṃ dasseti. Ye panāti bhikkhū pana samaggā hontīti sambandho. Uposatheyevāti uposathadivaseyeva.

Iti uposathakkhandhakavaṇṇanāya yojanā samattā.

3. Vassūpanāyikakkhandhakaṃ

107. Vassūpanāyikānujānanakathā

184. Vassūpanāyikakkhandhake ‘‘ananuññāto’’ti iminā apaññattoti ettha ñādhātuyā anujānanatthaṃ dasseti, ‘‘asaṃvihito’’ti iminā ñādhātuyā ṭhapanatthaṃ. Tedhāti te idha. Idhasaddo sāsanañca lokañca desañca padapūraṇañca upādāya vattati, idha pana padapūraṇeti dassento āha ‘‘idhasaddo nipātamatto’’ti. Saṃhananaṃ saṅghāto, vināsoti attho. Iti imamatthaṃ dasseti ‘‘vināsa’’nti iminā. Sakuntakasaddo sakuṇapariyāyoti āha ‘‘sakuṇā’’ti. Sakuṇāti ca vihaṅgamā. Te hi ākāse gantuṃ sakkontīti sakuṇāti vuccanti. Saṃkasāyissantīti ettha ‘‘saṃ kase acchane’’ti dhātupāṭhesu (saddanītidhātumālāyaṃ 16 sakārantadhātu) vuttattā saṃpubbo kasedhātu acchanatthoti āha ‘‘vasissantī’’ti. Ekārantoyaṃ dhātu. Nibaddhavāsanti niccavāsaṃ. Vassānanāmaketi vassānautunāmake. Vassānassa catumāsattā ‘‘temāse’’ti vuttaṃ. Vassūpanāyikāti ettha nīdhātu gamanatthoti āha ‘‘vassūpagamanānī’’ti. Aparajjūti puṇṇamito aparaṃ ahanti aparajju, ahatthe jjupaccayo, atthato pāṭipadadivaso. Ayaṃ aparajjusaddo paṭhamantanipāto. Assāti āsaḷhīpuṇṇamiyā. Asamānādhikaraṇavisayo bāhiratthasamāsoyaṃ, atikkantāya satiyāti yojanā. Aparasmiṃ divaseti pāṭipadadivase. Assāti sāvaṇamāsapuṇṇamiyā. Tasmāti yasmā ca aparajjugatā, yasmā ca māsagatā, tasmā. ‘‘Anantare pāṭipadadivase’’ti iminā pāḷiyaṃ aparajjugatāya āsaḷhiyā anantare pāṭipadadivase purimikā upagantabbāti atthaṃ dasseti. Āsaḷhiyāti āsaḷhīpuṇṇamiyā. Pacchimanayepi māsagatāya āsaḷhiyā anantare pāṭipadadivase pacchimikā upagantabbāti attho daṭṭhabbo. Āsaḷhiyāti āsaḷhīpuṇṇamiyā samīpe pavattattā āsaḷhīsaṅkhātāya sāvaṇapuṇṇamiyāti attho. Pāṭipadadivaseyeva vassaṃ upagantabbanti sambandho. Sakiṃ vātiādīsu vāsaddo aniyamavikappattho. Nicchāretvāti niccāretvā, uccāretvāti attho. Aphuṭṭhakkharasaññogehi paro kvaci phuṭṭhattamāpajjati ‘‘nikkhamatī’’tiādīsu viya. Tasmā parassa cakārassa chakāraṃ katvā ‘‘nicchāretvā’’ti vuttaṃ.

108. Vassānecārikāpaṭikkhepādikathā

185. Āpatti veditabbāti anapekkhagamanena upacārātikkame sāpekkhagamanena aññattha aruṇuṭṭhāpane āpatti veditabbā. Vihāragaṇanāya āpattiyo veditabbāti ettha vassūpanāyikadivase vassaṃ anupagantukāmatācittena vihāraṃ atikkameyya, vihāragaṇanāya āpattiyo veditabbā. Tamevatthaṃ vitthārento āha ‘‘sace hī’’tiādi. Taṃ divasanti tasmiṃ vassūpagamanadivase. Sataṃ āpattiyoti ettha satanti saṅkhyāpadhānattā ekavacananti saddasatthesu vuttaṃ. Ekā eva āpattīti attano vihārassa atikkamaneyeva ekā eva āpatti. Kenaci antarāyena anupagatenāti sambandho.

Vassanāmo imassatthīti vassoti vacanatthaṃ dassento āha ‘‘vassanāmaka’’nti. ‘‘Paṭhamaṃ māsa’’nti iminā aññapadassa sarūpaṃ dasseti. Paṭhamaṃ māsanti catūsu vassamāsesu paṭhamaṃ māsaṃ. Ukkaḍḍhitukāmoti upari kaḍḍhitukāmo. Āsaḷhīmāsameva, na sāvaṇamāsanti attho. Juṇhasaddo candapabhāyutto māsoti āha ‘‘māse’’ti. Candapabhāyutto māsoti āha ‘‘māse’’ti. Candapabhāyutto hi māso jotati dippatīti juṇhoti vuccati. Tasmā ‘‘māse’’ti sāmaññato vuttepi puṇṇamiyutto māsova gahetabbo. Kāci parihāni nāmāti kiñci sīlādīnaṃ hāyanaṃ nāma. Aññasmimpīti vassūpagamanato aññasmimpi. Dhammiketi dhammena yutte.

109. Sattāhakaraṇīyānujānanakathā

187. Sattāhakaraṇīyesu evaṃ vinicchayo veditabboti yojanā. ‘‘Sattāhakaraṇīyenā’’ti padassa sattamīsamāsañca anīyasaddassa kammatthañca dassento āha ‘‘sattāhabbhantare yaṃ kattabba’’nti. Tattha ‘‘sattāhabbhantare’’ti iminā sattamīsamāsaṃ dasseti, ‘‘kattabba’’nti iminā kammatthaṃ. ‘‘Sattāhabbhantare’’ti iminā sattāhassa abbhantaraṃ sattāhanti uttarapadalopaṃ dasseti. Pahite gantunti ettha pahitesaddassa kattukammāni dassetuṃ vuttaṃ ‘‘bhikkhuādīhi dūte’’ti. Tattha ‘‘bhikkhuādīhī’’ti iminā kattāraṃ dasseti, ‘‘dūte’’ti iminā kammaṃ. Sattāhanti ettha uttarapadalopañca bhummatthe upayogavacanañca dassento āha ‘‘antosattāheyevā’’ti. Tatthevāti tasmiṃ pahitaṭṭhāneyeva. ‘‘Na uṭṭhāpetabbo’’ti iminā ‘‘sattāheyevā’’ti ettha evasaddassa phalaṃ dasseti.

189. Raso etasmiṃ atthīti rasavatīti vutte bhattagehaṃ gahetabbanti āha ‘‘bhattagehaṃ vuccatī’’ti. Bhattagehanti bhattapacanagehaṃ. Purāyaṃ suttantoti ettha purā ayanti padacchedaṃ katvā purāsaddo yāvapariyāyoti āha ‘‘yāva ayaṃ suttanto’’ti. Na palujjatīti ettha lujadhātu vināsatthoti āha ‘‘na vinassatī’’ti. Parisaṅkhatanti parisaṅkharitabbaṃ. Sabbatthāti sabbesu pahitesu. Imināva kappiyavacanenāti iminā eva kappiyena tivākyasaṅkhātena vacanena. Etesanti etesaṃ tiṇṇaṃ vākyānaṃ. Vevacanenāti ‘‘yaññañca yajituṃ, suttañca uggaṇhituṃ, samaṇe ca dassitu’’nti pariyāyena. Sattasūti upāsaka upāsika bhikkhubhikkhunī sikkhamāna sāmaṇera sāmaṇerī saṅkhātāsu sattasu.

110. Pañcannaṃ appahitepi anujānanakathā

193. Pageva pahiteti iminā ‘‘apahitepi gantabba’’nti ettha pisaddassa sambhāvanatthaṃ dasseti. Pañcannaṃ sahadhammikānaṃ santikaṃ gantabbabhāvassa kāraṇaṃ vibhajitvā dassento āha ‘‘bhikkhu gilāno hotī’’tiādi. Dasahīti ‘‘saṅgho kammaṃ kattukāmo hoti, kataṃ vā saṅghena kammaṃ hotī’’ti idaṃ aṅgaṃ ekaṃ katvā dasahi. Navahīti parivāsārahaṃ apanetvā navahi. Catūhīti gilānaanabhiratikukkuccadiṭṭhigatauppannasaṅkhātehi catūhi. Iti imehi chahīti yojanā. Sāmaṇerassapi chahīti ettha channaṃ sarūpaṃ vitthāretvā dassento āha ‘‘ādito’’tiādi. Taṃ suviññeyyameva. Sāmaṇeriyā santikaṃ pañcahi gantabbanti yojanā. Paratoti parasmā, parasmiṃ vā. Andhakaṭṭhakathāyaṃ vuttanti sambandho. Ye ñātakā vā ye aññātakā vā atthi, tesampīti yojanā. Tanti vacanaṃ.

112. Pahiteyevaanujānanakathā

199. Bhikkhugatikoti bhikkhu eva gati patiṭṭhā etassāti bhikkhugatikoti vutte bhikkhunissitako purisoti āha ‘‘bhikkhūhi saddhiṃ vasanakapuriso’’ti. Palujjatīti vinassati. Bhaṇḍaṃ chedāpitanti ettha bhaṇḍasaddo parikkhārattho eva, na mūladhanatthoti āha ‘‘dabbasambhārabhaṇḍa’’nti. Chedāpitanti curādigaṇikadhātuṃ ‘‘chindāpita’’nti rudhādigaṇikadhātuyā vaṇṇeti. Dajjāhanti ekāralopasandhīti āha ‘‘dajje aha’’nti. ‘‘Dajjeha’’ntipi pāṭho. Evañhi sati akāralopasandhi. Dajjeti dadeyyaṃ, dadāmi vā. Saṅghakaraṇīyenāti saṅghassa kātabbena kiccena. Tamatthaṃ dassento āha ‘‘yaṃkiñcī’’tiādi. Tattha yaṃkiñci kātabbanti yojanā. Cetiyachattavedikādīsūti cetiyassa chatte ca vedikāya ca. Ādisaddena sudhālimpādayo saṅgaṇhāti. Tassāti saṅghakaraṇīyassa. Nipphādanatthaṃ gantabbanti sambandho.

Etthāti vassūpanāyikakkhandhake. ‘‘Animantitenā’’ti padaṃ ‘‘gantu’’nti pade bhāvakattā. Gantunti gamituṃ, gamanaṃ vā ‘‘na vaṭṭatī’’ti pade kattā. Paṭhamaṃyevāti dhammassavanato paṭhamameva. Sannipatitabbaṃ iti katikā katā hotīti yojanā. Bhaṇḍakanti cīvarādibhaṇḍakaṃ. Gantuṃ na vaṭṭatīti sayameva gantuṃ na vaṭṭatīti attho daṭṭhabbo. Tena vuttaṃ ‘‘sace panā’’tiādi. Tatthāti taṃ vihāraṃ. ‘‘Vaṭṭatī’’ti iminā vassacchedo ca āpatti ca na hotīti dasseti. Atthāyapīti pisaddena ‘‘bhaṇḍakaṃ dhovissāmī’’ti atthaṃ apekkhati. Nanti antevāsikaṃ. Vaṭṭatīti ācariyassa āṇāya sattāhe anatikkante vaṭṭati, vassacchedo ca āpatti ca na hoti. Sattāhe atikkante vassacchedova hoti, na āpattīti adhippāyo.

113. Antarāye anāpattivassacchedakathā

201. Avidūreti āsanne. Tatthāti gāme. Sattāhavārenāti sattāhe ekavārena. Aruṇo uṭṭhāpetabboti vihāre aruṇo uṭṭhāpetabbo. Tatrevāti gāmeyeva. Mayanti bhikkhū sandhāya vuttaṃ. Puna mayanti manusse sandhāya vuttaṃ. Tesaṃyevāti vassacchedabhikkhūnaṃ eva. Tanti salākabhattādiṃ. Vassaggenāti vassagaṇanāya.

Vassāvāsikanti vassāvāsānaṃ dātabbaṃ cīvaraṃ. Tatthāti tasmiṃ vihāre. Yesaṃ pāpitanti sambandho. Vihāreti vuṭṭhitagāmavihāre. Upanikkhittakaṃ bhaṇḍanti sambandho. Idhāti bhikkhuno nivāsaṭṭhāne. Yaṃ cīvarādivebhaṅgiyabhaṇḍaṃ atthi, tanti yojanā. Tatthevāti vuṭṭhitagāmavihāre eva. Itoti khettavatthuādito. Kappiyakārakānaṃ hattheti sambandho. Tatruppādepīti tassa vihārassa dinnakhettavatthuādito uppāde paccayepi. ‘‘Tattheva gantvā apaloketvā bhājetabba’’nti vacanassa yuttiṃ dassento āha ‘‘saṅghikañhī’’tiādi. Antovihāre vāti antosīmāya vā. Ubhayatthāti antosīmabahisīma saṅkhātesu dvīsu ṭhānesu ṭhitaṃ vebhaṅgiyabhaṇḍanti sambandho.

114. Saṅghabhede anāpattivassacchedakathā

202. Bhinnoti ettha tapaccayassa atītatthe ayuttabhāvaṃ dassento āha ‘‘bhinne saṅghe karaṇīyaṃ natthī’’ti. Yo panāti saṅgho pana. Idaṃ ‘‘bhijjissatī’’tipade kattā, ‘‘āsaṅkito’’tipade kammaṃ. ‘‘Bhijjissatī’’ti iminā bhinnoti ettha tapaccayassa anāgatatthe pavattabhāvaṃ dasseti. Bhikkhunīhi saṅgho bhinnoti ettha kiṃ bhikkhunīhi saṅgho bhinnoti daṭṭhabboti āha ‘‘na bhikkhunīhi saṅgho bhinnoti daṭṭhabbo’’ti. Etanti bhikkhunīhi abhinnabhāvaṃ. Etā panāti bhikkhuniyo pana. Tanti saṅghaṃ. Etanti ‘‘sambahulāhi bhikkhunīhi saṅgho bhinno’’ti vacanaṃ.

115. Vajādīsu vassūpagamanakathā

203. ‘‘Gopālakānaṃ nivāsaṭṭhāna’’nti iminā gopālakā gāvo viya vaje nivasantīti dasseti.

Upakaṭṭhasaddo āsannapariyāyoti āha ‘‘āsannāyā’’ti. Tatthāti kuṭikāyaṃ. Idhāti imissaṃ kuṭikāyaṃ. Avihārattā ‘‘idhāti’’sāmaññavasena vuttaṃ. Tikkhattunti idaṃ ukkaṭṭhavasena vuttaṃ. Heṭṭhā hi ‘‘sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā’’ti (mahāva. aṭṭha. 184) vuttattā sakimpi vaṭṭatīti daṭṭhabbaṃ. Tampīti sālāsaṅkhepena ṭhitasakaṭampi. ‘‘Ālayo’’ti iminā ‘‘idha vassaṃ upemī’’ti vacībhedo na kātabboti dasseti. Ālayoti ca satthe ‘‘idha vassaṃ vasissāmī’’ti cittassa allīyanaṃ. Maggapaṭipanneyeva sattheti anādare bhummavacanaṃ. Tatthevāti sattheyeva. Sattho atikkamatīti sambandho. Tatthāti patthitaṭṭhāne. Vippakiratīti visuṃ visuṃ gacchati. Sace agāmake ṭhāne vippakirati, purimaṃ gāmaṃ sannivattitabbaṃ. Na aññagāmaṃ gantabbaṃ. Tatoti gāmato.

Upagantabbanti ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vatvā upagantabbaṃ. Tatthevāti samuddeyeva. Kūlanti tīraṃ. Tañhi kulati udakaṃ āvaratīti kūlanti vuccati. Ayañcāti nāvāyaṃ vassūpagamanabhikkhu. Anutīramevāti anukkamena, anusārena vā tīrameva. Aññatthāti paṭhamaladdhagāmato aññasmiṃ ṭhāne. Tatthevāti paṭhamaladdhagāmeyeva.

Itītiādi nigamanaṃ. Pavāretuñca labhatīti ettha casaddo vākyasampiṇḍanattho. Purimesu ca panāti ettha casaddo byatirekattho, panasaddo visesatthajotako. Anāpatti hotīti anāpattimattameva hoti.

116. Vassaṃ anupagantabbaṭṭhānakathā

204. Rukkhasusīreyevāti rukkhassa vivare eva. Vivarañhi su saṃ irati gacchatīti susīroti vuccati. Padaracchadananti phalakehi chāditaṃ. Pavisanadvāranti pavisananikkhamanadvāraṃ. Pavisanañca nikkhamanañca pavisananti virūpekasesena kātabbaṃ. Khāṇumatthaketi khāṇuno upari. Viṭabhīti viṭaṃ aññamaññavedhanaṃ apati gacchatīti viṭapo, pakārassa bhakāraṃ, itthiliṅgajotakaīpaccayañca katvā viṭabhīti vuccati. Tatthāti aṭṭake. Yassāti bhikkhuno, natthīti sambandho. Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakāsilāsudhāsaṅkhātānaṃ (cūḷava. 303) pañcannaṃ chadanānaṃ. Idañca yebhuyyavasena vuttaṃ padaracchadanādīnampi gahitattā. Dvārabandhananti dvārena bandhitabbaṃ. Chavakuṭikāti chavānaṃ sayanaṭṭhāne susāne katā kuṭikā chavakuṭikāti vuccati. Ṭaṅkitamañcādītiādisaddena ṭaṅkitapīṭhaṃ saṅgaṇhāti. Tatthāti chavakuṭiyaṃ. Aññaṃ kuṭikanti chavakuṭito aññaṃ kuṭikaṃ. Āvaraṇanti bhittiṃ. Dvāranti pavisananikkhamanadvāraṃ. Chattakuṭikā nāmesāti esā chattena katā kuṭikā nāma. Mahantena kapallena kuṭikaṃ katvāti sambandho.

117. Adhammikakatikākathā

205. Aññāpīti ‘‘antarāvassaṃ na pabbājetabba’’nti katikāya aññāpi. Katikā hotīti sambandho. Tassāti adhammikakatikāya. Vuttanti catutthapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 2.226) vuttaṃ.

118. Paṭissavadukkaṭāpattikathā

207. Paṭissave āpatti dukkaṭassāti ettha kiṃ vassāvāsapaṭissuteyeva dukkaṭāpatti hotīti āha ‘‘na kevala’’ntiādi. Etassevāti vassāvāsasseva. Evamādināpīti pisaddo ‘‘paṭissave’’ti ettha yojetabbo. ‘‘Paṭissavepī’’ti hi attho. Tassa tassāti kammassa. Tañca khoti tañca dukkaṭaṃ visaṃvādanapaccayā hotīti yojanā. Paṭhamampīti pisaddo ‘‘pacchāpī’’ti padaṃ sampiṇḍeti. Paṭhamampi hi pācittiyaṃ, pacchāpi dukkaṭanti attho.

So tadaheva akaraṇīyotiādīsu evaṃ vinicchayo veditabboti yojanā. Purimikā ca na paññāyatīti ettha pure bhavā purimā, sā eva purimikā, pāṭipadatithī. Nānāsīmāya dvīsu āvāsesu vassaṃ upagacchantassa dutiye ‘‘vasissāmī’’ti paṭhamāvāsassa upacārato nikkhantamatte paṭhamasenāsanaggāhassa passambhanaṃ sandhāya vuttaṃ ‘‘purimikā ca na paññāyatī’’ti. Aruṇaṃ anuṭṭhāpetvāti vassaṃ upagamanavihāre aruṇaṃ anuṭṭhāpetvā. Tadahevāti tasmiṃ vassūpagamanaahani eva, pakkantassāpīti sambandho. Pisaddassa garahatthaṃ dassento āha ‘‘ko pana vādo’’tiādi. Ālayoti cittassa allīyanaṃ. Asatiyāti satipamuṭṭhena. Vassaṃ na upetīti ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti (mahāva. aṭṭha. 184) vacībhedaṃ katvā vassaṃ na upeti.

Sattāhanti sattāhena, anāgatāyāti sambandho. Navamitoti pubbakattikamāsassa juṇhapakkhanavamito, pacchimakattikamāsassa juṇhapakkhanavamito vā. Mā vā āgacchatu, anāpattīti vassaṃvutthattā mā vā āgacchatu, anāpattīti attho.

Iti vassūpanāyikakkhandhakavaṇṇanāya yojanā samattā.

4. Pavāraṇākkhandhakaṃ

120. Aphāsukavihārakathā

209. Pavāraṇākkhandhake allāpoti ettha ātyūpasaggassa ādikammatthaṃ, lapadhātuyā ca kathanatthaṃ dassento āha ‘‘paṭhamavacana’’nti. Ādito, ādimhi vā lapanaṃ kathanaṃ, lapati anenāti vā allāpo saṃyoge pare rasso. Saṃ puna lapanaṃ, lapati vā anenāti sallāpo. Hatthavilaṅghakenāti ettha vipubbo laghidhātu ukkhipanatthoti āha ‘‘hatthukkhepakenā’’ti. Pasusaṃvāsanti ettha pasūti sabbacatuppadā. Te hi aññamaññaṃ pasanti bādhanti, manussādīhi vā pasīyanti bādhīyantīti pasavoti vuccanti. Pasūnaṃ viya saṃvāsanti pasūnaṃ saṃvāso viya saṃvāsoti pasusaṃvāso, taṃ pasusaṃvāsaṃ. Tamatthaṃ vitthārento āha ‘‘pasavopi hī’’tiādi. Tathāti yathā na karonti, tathāti attho. Etepīti bhikkhavopi. Tasmāti yasmā akaṃsu, tasmā. Nesanti bhikkhūnaṃ. Sabbatthāti sabbesu eḷakasaṃvāsasapattasaṃvāsesu. Mūgabbatanti mūgassa vataṃ viya vatanti mūgabbataṃ, suññavacanavatanti attho. Titthiyasamādānanti titthiyehi samādātabbaṃ. Vatasamādānanti samādātabbaṃ vataṃ. Aññamaññānulomatāti ettha tāsaddassa bhāvatthaṃ dassento āha ‘‘anulomabhāvo’’ti. Iminā ‘‘devatā’’tiādīsu (saṃ. ni. aṭṭha. 1.1.1; khu. pā. aṭṭha. 5.evamiccādipāṭhavaṇṇanā; su. ni. aṭṭha. 2.aṅgalasuttavaṇṇanā) viya tāpaccayassa svatthaṃ ‘‘janatā’’tiādīsu (pe. va. aṭṭha. 460) viya samūhatthañca nivatteti. ‘‘Aññamaññaṃ vattu’’nti vacanassa yuttiṃ dassento āha ‘‘vadantu ma’’ntiādi. Vadantaṃ bhikkhuṃ vattunti yojanā. ‘‘Āpattīhi vuṭṭhānabhāvo’’ti iminā āpattivuṭṭhānatāti padassa pañcamīsamāsañca tāpaccayassa bhāvatthañca dasseti. ‘‘Vinaya’’ntiādinā purato katvā karaṇaṃ purekkhāro, tassa bhāvo purekkhāratā, vinayaṃ purekkhāratā vinayapurekkhāratāti vacanatthaṃ dasseti. Ettha purasaddassa ekārattaṃ saddasatthesu (moggallānabyākaraṇe 5.134 sutte) vadanti. Tassa yuttiṃ dassento āha ‘‘vadantuma’’ntiādi (moggallānabyākaraṇe 5.134 sutte).

210. Sabbasaṅgāhikāti ‘‘saṅgho pavāreyyā’’ti sāmaññato vuttattā sabbesaṃ tevācikādīnaṃ saṅgāhakā. Ñattīti ñāpeti saṅghaṃ etāya vacanāyāti ñatti. Sabbasaṅgāhikabhāvaṃ vitthārento āha ‘‘evañhi vutte’’tiādi. Tevācikanti tisso vācā etassāti tevācikaṃ, tīhi vācāhi kattabbanti vā tevācikaṃ. Eseva nayo sesesupi. Samānavassikanti samānaṃ vassaṃ etesanti samānavassā, tehi kattabbanti samānavassikaṃ. Aññanti dvevācikaekavācikaṃ.

211. Acchantīti ettha āsadhātuyā upavesanatthaṃ dassento āha ‘‘nisinnāva hontī’’ti. ‘‘Na uṭṭhahantī’’ti iminā evaphalaṃ dasseti. Tadamantarāti ettha ‘‘tadantarā’’ti vattabbe vācāsiliṭṭhavasena makārāgamaṃ katvā vuttanti āha ‘‘tadantarā’’ti. Tassa attano pavāritakālassa antarā. ‘‘Yāva pavārentī’’ti padassa niyamatthaṃ dassetuṃ vuttaṃ ‘‘tāvatakaṃ kāla’’nti. Yāvāti nipātassa payogattā ‘‘tadamantarā’’ti ettha abhividhiavadhyatthe pañcamīvibhatti hotīti daṭṭhabbaṃ.

121. Pavāraṇābhedakathā

212. Cātuddasikāyāti bhaṇḍanakārakehi upaddutattā paccukkaḍḍhitāya pubbakattikamāsassa kāḷapakkhacātuddasikāya. ‘‘Ajja pavāraṇā pannarasī’’ti pubbakiccaṃ kātabbanti yojanā.

Pavāraṇākammesūti niddhāraṇe bhummaṃ, ‘‘adhammena vaggaṃ pavāraṇākamma’’ntiādīsu sambandhitabbaṃ. Adhammena vagganti ettha adhammaṃ nāma saṅgho hutvāpi saṅghapavāraṇamakatvā gaṇapavāraṇāya karaṇaṃ, gaṇo hutvāpi gaṇapavāraṇamakatvā saṅghapavāraṇāya karaṇañca. Vaggaṃ nāma ekasīmāyaṃ vasantānampi sabbesaṃ ekato asannipatanaṃ.

Adhammena samagganti ettha adhammaṃ vuttanayameva. Samaggaṃ nāma sabbesaṃ ekato sannipatanaṃ.

Dhammena vagganti ettha dhammaṃ nāma saṅgho hutvā saṅghapavāraṇāya karaṇaṃ, gaṇo hutvā gaṇapavāraṇāya karaṇañca. Vaggaṃ vuttanayameva. Dhammena samaggaṃ suviññeyyameva. Itisaddo parisamāpanattho.

213. Evaṃ dinnāyāti evaṃ pāḷiyaṃ vuttanayeneva dinnāya. Pavāretabbanti vassaṃvutthapavāraṇāya pavāretabbaṃ. Tissoti tissanāmako. Diṭṭhena vā vadatūti sambandho. Tanti tissanāmakaṃ bhikkhuṃ. Saṅgho anukampaṃ upādāya vadatūti yojanā. Vuḍḍhataroti pavāraṇādāyako taṃhārakato vuḍḍhataro. ti laddhaguṇo. Tenāti pavāraṇāhārakena. Tassāti pavāraṇādāyakassa.

Idhāpi cāti imasmiṃ pavāraṇākkhandhakepi ca. Apisaddo uposathakkhandhakaṃ apekkhati. Avasesakammatthāyāti pavāraṇākammato avasesānaṃ kammānamatthāya hotīti sambandho. Pavāraṇāya āhaṭāya satiyāti yojanā. Tassa cāti pavāraṇādāyakassa ca. Sabbesanti pavāraṇādāyakassa ca saṅghassa cāti sabbesaṃ. Aññaṃ pana kammanti pavāraṇākammato aññaṃ kammaṃ pana. Tena pana bhikkhunāti pavāraṇādāyakena bhikkhunā pana. Ettha ca tadahupavāraṇāya attano ca saṅghassa ca sace pavāraṇākammameva hoti, pavāraṇāyeva dātabbā. Atha aññameva kammaṃ hoti, chandoyeva dātabbo. Yadi pavāraṇākammañca aññakammañca hoti, pavāraṇā ca chando ca dātabbo. Taṃ sandhāya vuttaṃ ‘‘tadahu pavāraṇāya pavāraṇaṃ dentena chandampi dātu’’nti (mahāva. 213). Tenāti dānahetunā.

218. Ajja me pavāraṇāti ettha pāḷinayato aññaṃ aṭṭhakathānayaṃ dassento āha ‘‘sace’’tiādi.

219. Vuttanayamevāti uposathakkhandhake (mahāva. aṭṭha. 169) vuttanayameva.

222. Puna pavāretabbanti ettha na kevalaṃ pavāraṇāyeva puna kātabbā, pubbakiccādīnipi puna kātabbānīti dassento āha ‘‘puna pubbakicca’’ntiādi.

228. Eseva nayoti ‘‘ajja pavāraṇā pannarasī’’ti pubbakiccaṃ atidisati. Assāti vacanassa. Ñattinti ‘‘suṇātu me bhante saṅgho ajja pavāraṇā’’ti ñattiṃ. Pacchimehīti pacchimavassaṃ upagatehi bhikkhūhi. Uposathaggeti uposathassa gaṇhanaṭṭhāne gehe. Dve ñattiyoti pavāraṇāñatti ca uposathañatti cāti dve ñattiyo. Idañcāti idaṃ vakkhamānaṃ pana. Etthāti purimikapacchimikabhikkhūnaṃ saṃsaggaṭṭhāne. Purimikāya upagatehīti vibhattaapādānaṃ anumeyyavisayaapādānaṃ, thokatarāti sambandho, sahādiyogo vā, samasamāti sambandho. Samasamāti samena, samato vā samā samasamā, atirekasamāti attho. Kiñci ūnaṃ vā adhikaṃ vā natthīti adhippāyo. Itīti idaṃ lakkhaṇaṃ.

Soti pacchimiko bhikkhu. Itarenāti pacchimikena. Tesanti purimikānaṃ. Ekenāti purimikena. Ekassāti pacchimikassa. Puna ekenāti pacchimikena. ‘‘Ekassā’’ti anuvattetabbo, purimikassāti attho. Purimavassūpagatehi adhikatarāti sambandho. Thokatarehīti pacchimavassūpagatehi thokatarehi purimavassūpagatehīti yojanā.

Kattikāyāti pacchimakattikāya. Cātumāsiniyā pavāraṇāyāti catunnaṃ māsānaṃ pūraṇiyā pavāraṇāya. Pavāraṇāñattiṃ ṭhapetvāti samasamā hutvāpi pavāraṇādivasattā pavāraṇāñattiṃ ṭhapetvā. Tehīti pacchimikehi. Itarehīti purimikehi. Tesanti pacchimikānaṃ. Thokatarā vāti ekādinā thokatarā vā. Tesanti purimikānaṃ. Tehīti pacchimikehi.

233. Saṅghasāmaggiyāti ettha kīdisī saṅghasāmaggī veditabbāti āha ‘‘kosambakasāmaggīsadisāva veditabbā’’ti. Etthāti sāmaggīpavāraṇāyaṃ. Appamattaketi pattacīvarādiṃ paṭicca uppanne appamattake vivāde. Pavāraṇāyamevāti pavāraṇādivaseyeva. Kasmiṃ divase sāmaggīpavāraṇā kātabbāti āha ‘‘sāmaggīpavāraṇa’’ntiādi. Paṭhamapavāraṇanti pubbakattikapuṇṇamiṃ. Yāva kattikacātumāsinī puṇṇamāti ayaṃ avadhi anabhividhiavadhi nāma. Kasmā? Kattikacātumāsinipuṇṇamiṃ ṭhapetvā antoyeva gahetabbattā. Etthantareti etasmiṃ dvinnaṃ puṇṇaminamantare aṭṭhavīsatipamāṇe divase kātabbā. Tatoti etthantarasaṅkhātā aṭṭhavīsadivasato.

140. Dvevācikādipavāraṇākathā

234. Ñattiṃ ṭhapentenāpīti pisaddo na kevalaṃ pavārentena eva dvevācikaṃ pavāretabbaṃ, atha kho ñattiṃ ṭhapentenāpi dvevācikañattiyeva ṭhapetabbāti dasseti. Ettha cāti ‘‘samānavassikaṃ pavāretu’’nti pāṭhe ca. Samānavassikāti gaṇanavasena samānaṃ vassaṃ etesanti samānavassikā, samāne vasse upasampādentīti vā samānavassikā. Ekatoti ekasmiṃ khaṇe, ekapahārena vā.

141. Pavāraṇāṭṭhapanakathā

236. Sabbaṃ saṅgaṇhātīti sabbasaṅgāhikaṃ. Puggalassa ṭhapanaṃ puggalikaṃ. Tatthāti dvīsu pavāraṇāṭṭhapanesu. Sabbasaṅgāhike ṭhapitā hotīti sambandho. Yāva rekāro atthi, tāvāti yojanā. Bhāsiyitthāti bhāsitā. Lapiyitthāti lapitā. Na pariyosiyitthāti apariyositā. Etthantareti etasmiṃ sukārarekārānaṃ antare. Ekapadepīti pisaddo ekakkharepīti atthaṃ sampiṇḍeti. Ṭhapitāti ‘‘suṇātu me bhante saṅgho, itthannāmo puggalo sāpattiko, tassa pavāraṇaṃ ṭhapemī’’ti ñattiyā ṭhapitā. Yyakāreti ‘‘pavāreyyā’’ti ettha yyakāre. Tatoti yyakārato. Puggalikaṭṭhapane pana aṭṭhapitā hotīti sambandho. Saṃkāratoti ‘‘saṅghaṃ bhante’’ti ettha saṃkārato. Sabbapacchimoti tīsu vāresu tatiyavāre sabbesaṃ akkharānaṃ pacchimo ṭikāro atthīti yojanā. Etthantareti etasmiṃ saṃkāraṭikārānaṃ antare. Tasmāti yasmā pariyositā hoti, tasmā. ‘‘Eseva nayo’’ti vuttavacanaṃ vitthārento āha ‘‘etāsupi hī’’tiādi. Tattha etāsupīti dvevācikaekavācikasamānavassikāsupi. Pisaddo tevācikamapekkhati. Ṭhapanakhettanti ṭhapanassa bhūmi. Itisaddo parisamāpanattho.

237. Anuyuñjiyamānoti ettha anuyuñjasaddo pucchanatthoti āha ‘‘pucchiyamāno’’ti. Paratoti parasmiṃyeva khandhaketi (mahāva. 237) attho. Alaṃ bhikkhu mā bhaṇḍanantiādīnīti ettha ādisaddena ‘‘mā kalahaṃ, mā vivāda’’ntivacanāni saṅgaṇhāti, vacanāni vatvā omadditvāti yojanā. Vacanomaddanāti vacaneneva omaddanā. ti saccaṃ. Idhāti imasmiṃ pavāraṇāṭṭhapanaṭṭhāne. Anuddhaṃsitaṃ paṭijānātīti ettha paṭijānanākāraṃ dassento āha ‘‘amūlakena pārājikena anuddhaṃsito ayaṃ mayā’’ti. ‘‘Liṅganāsanāyā’’ti iminā daṇḍakammanāsanasaṃvāsanāsanāni nivatteti.

238. Etanti ‘‘asukā āpattī’’ti vacanaṃ. Kalahassa mukhanti kalahassa upāyo.

143. Vatthuṭṭhapanādikathā

239. Corā agamaṃsu kirāti sambandho. Pokkharaṇito nīharitvāti sambandho. Soti bhikkhu, evamāhāti sambandho. Vutthenāti vasantena, yena kenaci katanti sambandho. Taṃ puggalanti vatthukataṃ taṃ puggalaṃ. Etthāti ‘‘vatthuṃ ṭhapetvā saṅgho pavāreyyā’’ti pāṭhe. Iminā vatthunā apadisāhīti sambandho. Nanti puggalaṃ. Anuvijjitvāti anuyuñjitvā, pucchitvāti attho.

Eko bhikkhu pūjesi, pivīti sambandho. Tassāti bhikkhussa. Tadanurūpoti tesaṃ pūjanapivanānaṃ anurūpo. Soti codako bhikkhu. Taṃ gandhanti taṃ sarīragandhaṃ. Yaṃ puggalanti yojanā. Ṭhapesīti pavāraṇāya ṭhapesi. Ayamassāti ayaṃ doso assa puggalassa.

Idāneva nanti ettha ‘‘na’’nti padaṃ ‘‘puggala’’nti padena yojetabbaṃ. Naṃ puggalanti hi attho. Ubhayanti vatthuñca puggalañcāti ubhayaṃ. Kallaṃ vacanāyāti yuttaṃ kathetuṃ. Kasmā kallaṃ vacanāyāti yojanā. Pavāraṇato pubbe, pacchā cāti sambandho. Iti tasmā kallaṃ vacanāyāti yojanā. Idañhi ubhayanti vatthupuggalasaṅkhātaṃ idameva ubhayaṃ. Pavāraṇāya pubbeti yojanā. Ukkoṭentassāti cālentassa.

144. Bhaṇḍanakārakavatthukathā

240. Catutthapañcamāti chasu pakkhesu poṭṭhapādamāsassa juṇhapakkhakāḷapakkhasaṅkhātā catutthapañcamā. Tatiyoti sāvaṇamāsassa kāḷapakkho tatiyo. Tatiyacatutthapañcamā vāti ettha tatiyoti sāvaṇamāsassa kāḷapakkho. Catutthoti poṭṭhapādamāsassa juṇhapakkho. Pañcamoti tasseva kāḷapakkho. ‘‘Tatiya…pe… pañcamā vā’’ti padāni ‘‘dve vā tayo vā’’ti padehi yathākkamaṃ yojetabbāni. Catutthe vā kateti catutthapakkhe vā pannarasibhāvena kate. Dve cātuddasikāti tatiyapakkhe ca cātuddasiyā saddhiṃ dve cātuddasikā. Imeti bhaṇḍanakārakā. Teti bhaṇḍanakārakā.

Asaṃvihitāti ettha akārassa virahatthaṃ dassento āha ‘‘saṃvidahanavirahitā’’ti. Tattha saṃvidahanavirahitāti saṃvidahanarakkhavirahitā. Āgamanajānanatthāyāti bhaṇḍanakārakānaṃ āgamanassa jānanatthāya. Kilantatthāti tumhe kilantā bhavatha. ‘‘Sammohaṃ katvā’’ti iminā vikkhitvāti padassa vikkhepaṃ katvāti atthaṃ dasseti. No ce labhethāti ettha kimatthāya na labhethāti āha ‘‘bahisīmaṃ gantu’’nti. ‘‘Bhaṇḍanakārakānaṃ…pe… hontī’’ti iminā alabhanassa kāraṇaṃ dasseti. Yanti āgamaṃ juṇhaṃ. Komudiyā cātumāsiniyāti pacchimakattikapuṇṇamāyaṃ. Sā hi kumudānamatthitāya komudī, catunnaṃ vassikānaṃ māsānaṃ pūraṇattā cātumāsinīti vuccati. Tadā hi kumudāni supupphitāni honti, tasmā kumudānaṃ samūhā, kumudāni eva vā komudā, te ettha atthīti komudīti vuccati, kumudavatīti vuttaṃ hoti. Avassaṃ pavāretabbanti dhuvaṃ pavāretabbaṃ. ti saccaṃ, yasmā vā. Tanti komudiṃ cātumāsiniṃ.

145. Pavāraṇāsaṅgahakathā

241. Aññataro phāsuvihāroti ettha phāsuvihāro nāma koti āha ‘‘taruṇasamatho vā taruṇavipassanā vā’’ti. Iminā taruṇasamathavipassanā phāsuṃ viharati anenāti phāsuvihāroti dasseti. Paribāhirā bhavissāmāti ettha kasmā imamhā phāsuvihārā paribāhirā bhavissantīti āha ‘‘anibaddharattiṭṭhānadivāṭṭhānādibhāvenā’’tiādi. Tattha anibaddharattiṭṭhānadivāṭṭhānādibhāvenāti anibaddhadivāṭṭhānādibhāvena hetubhūtena, asakkontāti sambandho. Ādisaddena anibaddhacaṅkamādayo saṅgaṇhāti. ‘‘Chandadānaṃ paṭikkhipatī’’ti iminā ‘‘sabbeheva ekajjhaṃ sannipatitabba’’nti vākyassa aññatthāpohanaṃ dasseti. ti saccaṃ, yasmā vā. Imesu tīsu chandadānaṃ na vaṭṭati, tasmā paṭikkhipatīti yojanā. Ayaṃ pavāraṇāsaṅgaho nāma na dātabboti yojanā. Taruṇasamathavipassanālābhī ekapuggalo vā hotūti yojanā. ‘‘Ekassapi dātabboyevā’’ti iminā ayaṃ pavāraṇāsaṅgaho ekassa dinnopi sabbesaṃ dinno hotīti dasseti. Pavāraṇāsaṅgahe dinne satīti yojanā. Āgantukāti saṭṭhivassāpi āgantukā. Tesanti dinnapavāraṇāsaṅgahānaṃ. Antarāpīti komudiyā cātumāsiniyā antarāpi.

Iti pavāraṇākkhandhakavaṇṇanāya yojanā samattā.

5. Cammakkhandhakaṃ

147. Soṇakoḷivisavatthukathā

242. Cammakkhandhake issariyādhipaccanti ettha issarassa bhāvo issariyaṃ, adhipatino bhāvo ādhipaccaṃ, issariyañca ādhipaccañca, tehi samannāgataṃ issariyādhipaccanti atthaṃ dassento āha ‘‘issarabhāvena ca adhipatibhāvena ca samannāgata’’nti. ‘‘Rājabhāva’’nti iminā rajjanti ettha rañño bhāvo rajjanti vacanatthaṃ dasseti. ‘‘Raññā kattabbakicca’’nti iminā rañño idaṃ rajjanti vacanatthaṃ dasseti. ‘‘Koḷivīsoti gotta’’nti idaṃ aṭṭhakathāvādavasena vuttaṃ, apadāne pana tassa jātakkhaṇe pitarā koṭivīsadhanassa dinnattā ‘‘koḷivīso nāmā’’ti vuttaṃ. Vuttañhi tattha

‘‘Jātaputtassa me sutvā, pitu chando ayaṃ ahu;

Dadāmahaṃ kumārassa, vīsakoṭī anūnakā’’ti.

Iminā pāḷinayena ‘‘koṭivīso’’ti vattabbe ‘‘cakkavāḷa’’ntiādīsu viya ṭakārassa ḷakāraṃ katvā koḷivīsoti vuttanti daṭṭhabbaṃ. Añjanavaṇṇānīti añjanassa vaṇṇo viya vaṇṇo etesanti añjanavaṇṇāni. Lomāni jātāni hontīti sambandho. Soti soṇo. Ṭhapesi kirāti sambandho. Tehīti asītisahassapurisehi. Paṇṇasālanti paṇṇena chāditaṃ, tena ca parikkhittaṃ sālaṃ. Uṇṇapāvāraṇanti uṇṇamayaṃ uttarāsaṅgaṃ. Pādapuñchanikanti pādaṃ puñchati sodheti anenāti pādapuñchaniyaṃ, tadeva pādapuñchanikaṃ. Sabbevāti soṇena saha asītisahassapurisā eva. Tassa cāti soṇassa ca. Pubbayogoti pubbūpāyo.

Asītigāmikasahassānīti ettha gāmesu vasantīti gāmikā, tesaṃ asītisahassāni asītigāmikasahassānīti atthaṃ dassento āha ‘‘tesū’’tiādi. Tattha ‘‘kulaputtāna’’nti iminā vasantyatthe pavattassa ṇikapaccayassa sarūpaṃ dasseti. ‘‘Asītisahassānī’’ti iminā saddantaropi asītisahassasaddānaṃ samāsabhāvaṃ dasseti. Kenacidevāti ettha ‘‘kenaci ivā’’ti padavibhāgaṃ katvā dakāro padasandhimatto, ivasaddo upamatthoti āha ‘‘kenaci karaṇīyena viyā’’ti. Atha vā ‘‘na panā’’tiādinā evaphalassa dassitattā ‘‘kenaci evā’’ti padacchedaṃ katvā evatthopi yujjatevāti daṭṭhabbaṃ. Assāti bimbisārarañño. Tassāti soṇassa. Dassanāya aññatra kiñci karaṇīyaṃ na atthīti yojanā. Rājāti bimbisāro rājā, sannipātāpesīti sambandho. Diṭṭhadhammike attheti ettha diṭṭhadhammasaddo idhalokattho, ikasaddo hitatthe pavattoti āha ‘‘idhalokahite’’ti. ‘‘Amhāka’’nti iminā ‘‘so no bhagavā’’ti ettha nosaddo amhasaddakāriyoti dasseti. Amhākaṃ so bhagavāti yojanā. Samparāyiketi paralokahite.

‘‘Jānāpemī’’ti iminā ‘‘paṭivedemī’’ti ettha vidadhātuyā ñāṇatthaṃ dasseti. Paṭikāya nimujjitvāti ettha paṭikāsaddo aḍḍhendupāsāṇavācakoti āha ‘‘aḍḍhacandapāsāṇe’’ti. So hi paṭati aḍḍhabhāvaṃ gacchatīti paṭikāti vuccati. Paṭikāsaddoyaṃ attharaṇavisesepi vattati. Yassa dānīti ettha yasaddassa visayaṃ dassento āha ‘‘tesaṃ hitakaraṇīyatthassā’’ti. Iminā ayaṃ yaṃsaddo na taṃsaddāpekkhoti dasseti. Atha vā yassāti yo assa. Assa tesaṃ hitakaraṇīyatthassa yo kālo atthi, taṃ kālaṃ bhagavā jānātīti yojanā. Tesanti asītigāmikasahassānaṃ. Pacchāyāyanti ettha pakāro paccantatthavācakoti āha ‘‘vihārapaccante chāyāya’’nti. Sammanāharantīti saṃ punappunaṃ manasāgataṃ abhimukhaṃ harantīti atthaṃ dassento āha ‘‘punappunaṃ manasikarontī’’ti. ‘‘Pasādavasenā’’ti iminā ‘‘kodhavasenā’’tiādīni paṭikkhipati. ‘‘Puna visiṭṭhatara’’nti iminā bhiyyoso mattāyāti nipātassa atthaṃ dasseti.

Soṇassa pabbajjākathā

243. ‘‘Makkhito’’ti iminā phurati vipphārati byāpetīti phuṭoti vutte phuradhātuyā vipphāraṇaṃ nāma makkhitatthoti dasseti. Yatthāti yasmiṃ ṭhāne. Iminā gāvo āhananti etthāti gavāghātananti atthaṃ dassebhi. Tantissareti tantiyā guṇassa sare. Vādanakusaloti vādane kusalo. Kharamucchitāti kharena mucchitā. ‘‘Sarasampannā’’ti iminā saro etissamatthīti saravatī, vīṇāti dasseti. Kammaññāti ettha kammasaddato khamatthe ññapaccayoti āha ‘‘kammakkhamā’’ti. Mandamucchanāti mandena mucchanā. Same guṇeti ettha samo nāma majjhimo, guṇo nāma mukhyato vīṇāya jiyā, upacārato saroti āha ‘‘majjhime sare’’ti. Vīriyasamathanti ettha vīriyañca samatho cāti atthaṃ paṭikkhipanto āha ‘‘vīriyasampayuttaṃ samatha’’nti. Iminā vīriyena sampayuttaṃ samathaṃ vīriyasamathanti dasseti. ‘‘Vīriyaṃ samathena yojehī’’ti iminā vīriyena samathaṃ yojehīti atthopi dassitoti daṭṭhabbaṃ. Indriyānañca samatanti ettha saddhādīni pañcindriyāneva gahetabbāni, na aññānīti dassento āha ‘‘saddhādīnaṃ indriyāna’’nti. ‘‘Samabhāva’’nti iminā tāpaccayo bhāvatthe hotīti dasseti. Tatthāti ‘‘indriyānaṃ samata’’ntipāṭhe, saddhādīsu indriyesu vā. Tattha ca nimittaṃ gaṇhāhīti ettha bhāvenabhāvalakkhaṇe thapaccayo hotīti āha ‘‘tasmiṃ samathe satī’’ti. Ādāse sati mukhabimbena kattubhūtena uppajjitabbaṃ iva, tasmiṃ samathe sati yena nimittena kattubhūtena uppajjitabbanti yojanā. Samathassa nimittaṃ samathanimittaṃ, indriyānaṃ samabhāvo. Eseva nayo sesesupi. Samathanimittādīni cattāri ekasesena vā sāmaññaniddesena vā ‘‘nimitta’’nti vuccati.

244. Aññaṃ byākareyyanti ettha aññaṃ byākaronto attānaṃ ‘‘arahā aha’’nti jānāpetīti āha ‘‘arahā aha’’nti jānāpeyya’’nti. Cha ṭhānānīti ettha ṭhānasaddo kāraṇatthoti āha ‘‘cha kāraṇānī’’ti. ‘‘Paṭivijjhitvā’’tiādinā adhimuttoti padassa adhippāyatthaṃ dasseti. Saddattho pana adhimuccatīti adhimuttoti daṭṭhabbo. Arahattaṃ vuccatīti sambandho. ti vitthāro. Asammohotīti ettha ākāratthavācako itisaddo pubbapadesupi yojetvā ‘‘nekkhamaṃ iti vuccatī’’tiādinā yojanā kātabbā.

‘‘Paṭivedharahita’’nti iminā kevalaṃ saddhāmattakanti ettha mattasaddassa nivattetabbatthaṃ dasseti. Paṭivedhapaññāyāti maggapaññāya. ‘‘Asammissa’’nti iminā kevalasaddassa asammissatthaṃ dasseti. Paṭicayanti ettha paṭisaddo anupacchinnattho, cidhātu vaḍḍhanatthoti āha ‘‘punappunaṃ karaṇena vaḍḍhi’’nti, maggapaṭivedhena vītarāgattāyevāti sambandho. Tanninnamānasoyevāti tasmiṃ phalasamāpattivihāre ninnamānaso eva.

Lābhasakkārasilokanti ettha labhanaṃ lābho, suṭṭhu karaṇaṃ sakkāro, silokanaṃ vaṇṇabhaṇanaṃ siloko, lābho ca sakkāro ca siloko ca lābhasakkārasilokanti atthaṃ dassento āha ‘‘catupaccayalābhañcā’’tiādi. Tesaṃyevāti catunnaṃ paccayānameva. ‘‘Sīlañca vatañcā’’ti iminā sīlabbatantipadassa dvandavākyaṃ dasseti.

Bhusasaddassa kaliṅgaratthaṃ paṭikkhipanto āha ‘‘balavanto’’ti ‘‘khīṇāsavassā’’ti iminā nevassāti ettha tasaddassa visayaṃ dasseti. ‘‘Gahetvā’’ti iminā pariyādiyantīti ettha paripubbaāpubbadādhātuyā gahaṇatthaṃ dasseti. ti saccaṃ. Kilesā karontīti sambandho. Tesanti kilesānaṃ. Āneñjappattanti ettha iñjanaṃ kampanaṃ iñjaṃ, na iñjaṃ aneñjaṃ, tameva āneñjaṃ, taṃ pattanti āneñjappattanti atthaṃ dassento āha ‘‘acalanappatta’’nti. Vayañcāti casaddo avuttasampiṇḍanatthoti āha ‘‘vayampi uppādampī’’ti.

Upādānakkhayassāti ettha upādānakkhayaṃ adhimuttassāti dassento āha ‘‘upayogatthe sāmivacana’’nti. ‘‘Uppādañca vayañcā’’ti iminā āyatanuppādanti ettha uppādasaddena vayopi avinābhāvato gahetabboti dasseti. Sammāti nipāto ñāyatthoti āha ‘‘hetunā nayenā’’ti. Santacittassāti ettha santasaddassa khedādīsupi pavattattā idha nibbutatthe vattatīti āha ‘‘nibbutacittassā’’ti. Anunayapaṭighehīti anu punappunaṃ ārammaṇe cittaṃ netīti anunayo, rāgo, ārammaṇe paṭihaññatīti paṭigho, doso, anunayo ca paṭigho ca anunayapaṭighā, tehi. Iṭṭhe anunayo, aniṭṭhe paṭigho hotīti sambandho daṭṭhabbo.

148. Diguṇādiupāhanapaṭikkhepakathā

245. Aññaṃ byākarontīti ettha aññasaddo sabbanāmasuddhanāmavasena duvidho. Tesu idha suddhanāmaṃ, taṃ pana bāle ca dārake ca arahatte ca pavattati, idha pana arahatteti dassento āha ‘‘arahattaṃ byākarontī’’ti. Yenāti sabhāvena. Arahāti ñāyatīti arahāiti attho ñāyati. Soti sabhāvo. Suttavaṇṇanātoyevāti aṅguttaraṭṭhakathāto eva. Na upanītoti na upari nīto. Ekacce moghapurisāti ekaccesaddo aññepariyāyo, moghasaddo tucchavevacanoti āha ‘‘aññe pana tucchapurisā’’ti. ‘‘Hasamānā viyā’’ti iminā hasamānakaṃ maññeti ettha maññesaddo viyatthoti dasseti. Asantamevāti avijjamānaṃyeva. Ekapalāsikanti ettha palāsasaddo paṇṇavācako. Paṭalaṃ nāma paṇṇaṃ viya hoti, tasmā ‘‘ekapaṭala’’nti vuttaṃ. Asītisakaṭavāheti ettha asīti padaṃ sakaṭapadena sambandhaṃ katvā asītisakaṭehi vahitabbeti attho daṭṭhabbo. ‘‘Dve sakaṭabhārā eko vāho’’ti iminā vāhānaṃ cattālīsabhāvaṃ dasseti. Sattahatthikañca anīkanti ettha anīkassa sarūpaṃ dassento āha ‘‘cha hatthiniyo cā’’tiādi. Sattannaṃ hatthīnaṃ samūho sattahatthikaṃ. Sattaanīkattā ekūnapaññāsahatthino honti. Tesu satta hatthino, dvācattālīsa hatthiniyo honti. Dviguṇāti ettha guṇasaddo paṭalatthoti āha ‘‘dvipaṭalā’’ti. Guṇaṅguṇūpāhanāti ettha dviguṇatiguṇānaṃ visuṃ gahitattā pārisesato guṇaṅguṇabhāvaṃ dassento āha ‘‘catupaṭalato paṭṭhāya vuccatī’’ti. Guṇaṅguṇūpāhanāti paṭalapaṭalā upāhanā, bahupaṭalā upāhanāti attho. Ukārena saha yojetvā gakāro sajjhāyitabbo ca likhitabbo ca. Idāni potthakesu pana ukāro na dissati.

149. Sabbanīlikādipaṭikkhepakathā

246. Sabbāva nīlikāti sabbāva upāhanāyo nīlikā, sabbaṭṭhānesu nīlametāsanti sabbanīlikātipi kātabbo. Tattha cāti tesu nīlikādīsu ca. Ummārapupphassa vaṇṇo viya vaṇṇo etissāti ummārapupphavaṇṇā. Evaṃ sesesupi. Addāriṭṭhakavaṇṇāti ettha addoti allo. Ariṭṭhoti pheṇilarukkho vā kāko vā, tasmā addo allo ariṭṭho pheṇilarukkho, kāko vāti addāriṭṭho, tadeva addāriṭṭhako, addāriṭṭhakassa vaṇṇo viya vaṇṇo etissāti addāriṭṭhakavaṇṇā. Etāsūti sabbanīlikādīsu. Puñchitvāti parimajjitvā. Appamattakenāpīti pisaddo sambhāvane. Sabbanīlādike bhinne kā nāma kathāti attho.

‘‘Yāsaṃ vaddhāyeva nīlā’’ti iminā nīlakā vaddhikā etāsanti nīlakavaddhikāti chaṭṭhībāhiratthasamāsaṃ dasseti. Vaddhikāti ca naddhi. Sā hi upāhanatalato vaddhayatīti vaddhikāti ca upāhanatalaṃ bandhati imāyāti vaddhikāti ca vuccati. Sabbatthāti sabbesu pītakavaddhikādīsu. Etāyopīti nīlakavaddhikādikā upāhanāyopi. Taleti upāhanāya tale. ‘‘Khallakaṃ bandhitvā’’ti iminā khallakena bandhitabbāti khallakabaddhāti vacanatthaṃ dasseti. Yonakaupāhanāti yonakajātīnaṃ manussānaṃ upāhanā. Paliguṇṭhetvāti parisamantato veṭhetvā. ‘‘Upari…pe… jaṅgha’’nti iminā puṭabaddhato visesaṃ dasseti. Tūlapicunāti tūlasaṅkhātena picunā. ‘‘Tittirapattasadisā’’ti iminā tittirassa pattaṃ viya tittirapattikāti vacanatthaṃ dasseti. Tittiroti ca eko sakuṇaviseso. Kaṇṇikaṭṭhāneti dvinnaṃ vaddhikānaṃ ekato samāgamaṭṭhāne. ‘‘Meṇḍa…pe… katā’’ti iminā meṇḍassa visāṇena sadisā vaddhikā etāsanti meṇḍavisāṇavaddhikāti vacanatthaṃ dasseti. Tathevāti yathā meṇḍaajasiṅgasaṇṭhāne vaddhe yojetvā katā, tathevāti attho. ‘‘Vicchikā…pe… katā’’ti iminā vicchikāya aḷo vicchikāḷo, so viya vaddhikā etāsanti vicchikāḷikāti vacanatthaṃ dasseti. Aḷasaddo ‘‘aḷacchinno’’tiādīsu (mahāva. 119) aṅguṭṭhavācako, idha pana naṅguṭṭhavācako, tasmā vuttaṃ ‘‘naṅguṭṭhasaṇṭhāne’’ti. Talesūti upāhanāya talesu. ‘‘Mora…pe… sibbikā’’ti iminā morapiñchehi parisamantato, parikkhipitvā vā sibbitā morapiñchaparisibbitāti vacanatthaṃ dasseti. Citrā upāhanāyoti ettha citrasaddo vicitratthoti āha ‘‘vicitrā’’ti. Etāsūti khallakabaddhādīsu. Vaḷañjetabbāti paribhuñjitabbā. Vaḷaji paribhogeti dhātupāṭho (saddanītidhātumālāyaṃ 15 jakārantadhātu). Tālujo tatiyo. Tesu panāti khallakādīsu pana. Sati santesūti yojanā. Sīhacammena parikkhipitabbāti sīhacammaparikkhatāti vacanatthaṃ dassento āha ‘‘pariyantesū’’tiādi. Pakkhibiḷāloti tuliyo. So hi pakkhayuttattā ca biḷālamukhasadisamukhattā ca pakkhibiḷāloti vuccati. Iminā luvakacammaparikkhatāti ettha luvakasaddo pakkhibiḷālapariyāyoti dasseti. ‘‘Ulūkacammaparikkhatā’’tipi pāṭho. Etāsupīti sīhacammaparikkhatādīsupi. Yā kāci upāhanāyoti sambandho.

247. Omukkanti ettha avatyūpasaggassa viyogatthaṃ dassento āha ‘‘paṭimuñcitvā apanīta’’nti. Purāṇaṃ guṇaṅguṇūpāhananti attho.

151. Ajjhārāme upāhanapaṭikkhepakathā

248. ‘‘Yena sippenā’’tiādinā abhi adhikaṃ jīvanti anenāti abhijīvanaṃ, kiṃtaṃ? Sippanti atthaṃ dasseti. Tassāti sippassa. Idhāti imasmiṃ sāsane. Yaṃsaddo vacanavipallāsoti āha ‘‘ye tumhe’’ti. ti saccaṃ. Yaṃnipātoti yaṃiti nipāto yadisaddassa atthe pavattatīti yojanā. Ācariyā evāti evasaddena ācariyamattabhāvaṃ paṭikkhipati. ti saccaṃ. Soti avassiko. Tanti chabbassaṃ. Nissāya vacchatīti avassikassa catuvassakāle chabbassassa dasavassikattā taṃ nissāya vasati. Upajjhāyamattaṃ dassento āha ‘‘upajjhāyassā’’tiādi. Mahantatarāti attano vuḍḍhatarā. Upajjhāyassa mattaṃ pamāṇametesanti upajjhāyamattā.

249. Pādato nikkhantena khīlasadisena maṃsena pavatto ābādho pādakhīlābādhoti vacanatthaṃ dassento āha ‘‘pādato’’tiādi. Pādato nikkhantanti sambandho.

251. Tiṇapādukātiādīsu tiṇena katā pādukā tiṇapādukāti vacanatthādiṃ dassento āha ‘‘yena kenaci tiṇenā’’tiādi. Taṃ suviññeyyameva. ‘‘Bhūmiyaṃ suppatiṭṭhitāti’’ādinā na saṅkamitabbāti asaṅkamanīyāti atthaṃ dasseti.

252. Aṅgajātenevāti attano aṅgajātena eva. Aṅgajātanti gāvīnaṃ aṅgajātaṃ. Ogāhetvāti ettha otyūpasaggo daḷhatthoti āha ‘‘daḷhaṃ gahetvā’’ti.

153. Yānādipaṭikkhepakathā

253. Itthiyuttenāti ettha rūḷīvasena dhenupi itthī nāmāti āha ‘‘dhenuyuttenā’’ti. Purisantarenāti ettha puriso eva antaro añño etthāti purisantaraṃ yānaṃ. Purisantaro nāma atthato sārathīti āha ‘‘purisasārathinā’’ti, yānenāti yojanā. Gaṅgāmahiyāyāti ettha gaṅgā ca mahī ca gaṅgāmahī, tattha kīḷikā gaṅgāmahiyāti atthaṃ dassento āha ‘‘gaṅgāmahīkīḷikāyā’’ti. Tattha hi itthipurisā yānehi udakakīḷaṃ kīḷanti. Purisayuttaṃ hatthavaṭṭakanti ettha ‘‘anujānāmi bhikkhave purisayuttañca hatthavaṭṭakañcā’’ti dassento āha ‘‘etthā’’tiādi. Tattha purisayuttanti purisena yujjitabbanti purisayuttaṃ yānaṃ. Hatthavaṭṭakanti hatthena vaṭṭetabbanti hatthavaṭṭakaṃ yānaṃ. Yānugghātenāti yānassa ullaṅghitvā gamanena. Hanadhātu hi gatyattho. Tamatthaṃ dassento āha ‘‘yānaṃ abhiruhantassā’’tiādi. ‘‘Tappaccayā’’ti iminā yānugghātenāti ettha hetvatthe karaṇavacananti dasseti. Pīṭhakasivikanti pīṭhena saha kataṃ sivikaṃ. Paṭapoṭalikanti paṭamayaṃ poṭalikaṃ.

154. Uccāsayanamahāsayanapaṭikkhepakathā

254. Uccaṃ āsayanaṃ uccāsayanaṃ. Mahantaṃ āsayanaṃ mahāsayanaṃ. Āsandiādīsu evaṃ vinicchayo veditabboti yojanā. Pamāṇātikkantāsananti dīghāsanaṃ. Tañhi āgamma sadati nisīdatīti ettha, āyataṃ vā suṭṭhuṃ dadātīti āsandīti vuccati. Vāḷarūpānīti sīhabyagghādivāḷarūpāni. Pādesu vāḷarūpāni paricchinditvā aṅkīyati lakkhīyatīti pallaṅko. Gonakoti gavati dīghalomehi uggacchati etthāti gonako. Kojavoti kuyaṃ bhūmiyaṃ javati gacchatīti kojavo. Tassāti gonakassa. Lomāni caturaṅgulādhikāni honti kirāti yojanā. Vānacitrauṇṇāmayattharaṇoti vānena sibbanena sañjātaṃ citrarūpametthāti vānacitraṃ, uṇṇāya nibbatto uṇṇāmayo, soyeva attharaṇo uṇṇāmayattharaṇo, vānacitrañca taṃ uṇṇāmayattharaṇo ceti vānacitrauṇṇāmayattharaṇo. Setattharaṇoti setatthikehi sevīyatīti soto, soyeva attharaṇo setattharaṇo. Iminā atthena paṭati setabhāvaṃ gacchatīti paṭikāti kātabbaṃ. Paṭikāsaddoyaṃ aḍḍhendupāsāṇepi pavattati. Ghanapupphakoti ghanaṃ kathinaṃ pupphametthāti ghanapupphako. Iminā ghanapupphasaṅkhātaṃ paṭalamettha atthīti paṭalikāti dasseti. Soti attharaṇo. Āmalakapaṭoti āmalakapupphaṃ dassetvā kato paṭo. Tūlikāti tūlaṃ pūretvā katā tūlikā. Vikatikāti sīhabyagghādirūpehi (dī. ni. aṭṭha. 1.15) vicittākārena karīyatīti vikatikā. Dīghanikāyaṭṭhakathāyaṃ ‘‘uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’’nti vuttaṃ. Idha pana ‘‘uddalomīti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ, ekantalomīti ubhato uggatalomaṃ uṇṇāmayattharaṇa’’nti vuttaṃ. Tasmā dve aṭṭhakathāyo aññamaññaṃ visadisā honti. Ettha dīghanikāyaṭṭhakathānayena vacanatthaṃ karissāmi. Uṭṭhitaṃ dvīhi pakkhehi, dvīsu vā dasāsaṅkhātaṃ lomametthāti uddalomī. Niggahitāgamaṃ katvā ‘‘undalomī’’tipi pāṭho, ayamevattho. Ekasmiṃ ante dasāsaṅkhātaṃ lomametthāti ekantalomīti. Koseyyakaṭṭissamayanti ettha koseyyanti kosiyasuttaṃ. Kaṭṭissanti kaṭṭissanāmakaṃ vākaṃ. Iminā koseyyañca kaṭṭissañca kaṭṭissānīti virūpekasesaṃ katvā kaṭṭissehi pakataṃ attharaṇaṃ kaṭṭissanti atthaṃ dasseti. Suddhakoseyyanti ratanaaparisibbitaṃ suddhakoseyyaṃ. Iminā suddhakaṭṭissampi vaṭṭatīti dasseti.

Soḷasa nāṭakitthiyo ṭhatvā naccaṃ karonti etthāti kuttakanti atthaṃ dassento āha ‘‘soḷasanna’’ntiādi. Ajinacammehīti ajinamigacammehi, kataiti sambandho. Paveṇīti dupaṭṭatipaṭṭādīhi paraṃparavasena katattā ‘‘paveṇī’’ti vuccati. Ajinacammāni hi sukhumatarāni, tasmā dupaṭṭatipaṭṭādīni katvā paveṇivasena katāni. Tasmā vuttaṃ ‘‘ajinapaveṇī’’ti. ‘‘Kadalimigacammaṃ nāmā’’ti iminā tassa cammaṃ kadalimigaiti gahetabbaṃ uttarapadalopavasena vā upacārena vāti dasseti. Pavarasaddo uttamatthoti āha ‘‘uttamapaccattharaṇa’’nti. Tanti kadalimigapavarapaccattharaṇaṃ. Sauttaracchadanti ettha sakāro sahasaddakāriyoti dassento āha ‘‘saha uttaracchadenā’’ti. ‘‘Uparī’’ti iminā uttarasaddassa seṭṭhādayo nivatteti. ‘‘Saddhi’’nti iminā sahasaddassa tulyatthaṃ nivatteti. ‘‘Seta…pe… na vaṭṭatī’’ti iminā rattavitānaṃ heṭṭhā kappiyapaccattharaṇe satipi na vaṭṭatīti dasseti. Kasmā? Rattavitānassa akappiyattā. Ubhatolohitakūpadhānanti ettha ubhasarūpaṃ dassetuṃ vuttaṃ ‘‘sīsūpadhānañca pādūpadhānañcā’’ti. Sīso upagantvā tiṭṭhati etthāti upadhānaṃ, upa bhusaṃ vā sukhaṃ dhāretīti upadhānaṃ, bibbohanaṃ. Sace pamāṇayuttaṃ, taṃ upadhānaṃ vaṭṭatīti yojanā.

155. Sabbacammapaṭikkhepādikathā

255. Dīpipotakoti dīpipoto viyāti dīpipotako vaccho. Bhittidaṇḍakādīsūti bhittisambandhesu daṇḍakādīsu. Ādisaddena bhittithambhādayo saṅgaṇhāti.

256. Yo na sakkoti anupāhano gāmaṃ pavisituṃ, so gilāno nāmāti yojanā.

157. Soṇakuṭikaṇṇavatthukathā

257. Etenāti ‘‘kuraraghare’’ti pāṭhena. Assāti mahākaccānassa. Papātanāmaketi yasmā mahātaṭo ettha atthi, tasmā papātanāmako hoti. Etenāti ‘‘papātake pabbate’’ti pāṭhena. Assāti mahākaccānassa. Koṭiagghanakaṃ piḷandhanaṃ kaṇṇe etassatthīti kuṭikaṇṇoti vacanatthaṃ dassento āha ‘‘koṭiagghanakaṃ panā’’tiādi. Piḷandhati anenāti piḷandhanaṃ, alaṅkāro. Dantajo catutthakkharo. ‘‘Pasādajanaka’’nti iminā pasādaṃ janetīti pāsādikoti vacanatthaṃ dasseti. Pasādanīyanti pasāditabbaṃ, pasādituṃ arahanti attho. Atthavacananti attho vuccati anenāti atthavacanaṃ. Pāḷiyaṃ idāni potthakesu ‘‘pasādanīya’’nti pāṭho natthi. ‘‘Pāsādika’’ntipadassa pubbe ‘‘dassanīya’’nti pāṭhoyeva atthi. Uttamadamathasamathantiettha damathasaddassa ñāṇatthañca indriyasaṃvaratthañca samathasaddassa samādhatthañca cittūpasamatthañca dassento āha ‘‘uttamaṃ damathañcā’’tiādi. Casaddena dvandavākyaṃ dasseti. Visūkāyikavipphanditānanti visūkāya paṭipakkhāya pavattānaṃ diṭṭhicittasaṅkhātānaṃ vividhacalanānaṃ. ‘‘Vīriyindriya’’nti iminā yatindriyanti ettha yatasaddo vīriyavācakoti dasseti. Nāganti ettha natthi āgu pāpametassāti nāgoti vacanatthaṃ dassento āha ‘‘āguvirahita’’nti kiṃ divasato paṭṭhāyāti āha ‘‘mama pabbajjādivasato paṭṭhāyā’’ti. Kaṇhā mattikā uttari etthāti kaṇhuttarāti atthaṃ dassento āha ‘‘kaṇhamattikuttarā’’ti. ‘‘Uparī’’ti iminā uttarasaddassa atthaṃ dasseti. ‘‘Gunnaṃ khurehī’’ti iminā gunnaṃ khurakaṇṭakasadisattā gokaṇṭakā nāmāti dasseti. Te gokaṇṭake rakkhitunti sambandho. Evaṃ kharā bhūmi hotīti yojanā. Etehīti eragūādīhi catūhi tiṇehi. Tanti eragūtiṇaṃ. Tenāti moragūtiṇena. Jantussa vaṇṇoti sambandho. Senāsanaṃ paññapesīti ettha kiṃ nāma senāsanaṃ paññapesīti āha ‘‘bhisiṃ vā kaṭasārakaṃ vā paññapesī’’ti. Paññapetvā ca pana soṇassa ārocesi. Kiṃ ārocesīti āha ‘‘āvuso’’tiādi. Satthā vasitukāmoti sambandho.

258. ‘‘Tassa soṇassā’’ti iminā paṭibhātu tanti ettha ‘‘ta’’ntipadaṃ sāmyatthe upayogavacananti dasseti. Tanti tava. Aṭṭhakavaggikānīti aṭṭhapamāṇo, aṭṭhasamūho vā vaggo etesanti aṭṭhakavaggikāni. Kāmasuttādīni (su. ni. 772 ādayo) soḷasa suttāni. Yoti puggalo, samannāgatoti sambandho. Ariyopīti pisaddo na kevalaṃ sucisamannāgatoyeva pāpe na ramati, atha kho ariyopīti dasseti. ‘‘Paṭibhātu ta’’nti pāṭhato yāva ‘‘sucīti vutta’’nti pāṭhā kesuciyeva aṭṭhakathāpotthakesu atthi. Ayaṃ khvassāti ettha assasaddo ākhyātoti āha ‘‘bhaveyyā’’ti. Paridassesīti pañca varāni paricchinditvā dassesi. Yaṃ vacanaṃ me upajjhāyo jānāpeti, tassa vacanassa ayaṃ kālo bhaveyyāti yojanā.

259. Vinayadharapañcamenāti ettha upajjhāyapañcamenāti atthaṃ paṭikkhipanto āha ‘‘anussāvanācariyapañcamenā’’ti. Upāhanakosakoti upāhanāya pakkhipanokāso kosako. Eḷakacammaajacammesu akappiyaṃ nāma natthi. Migacamme pana kiñci vaṭṭati, na kiñci vaṭṭati. Taṃ vibhajitvā dassento āha ‘‘migacamme’’tiādi. Etesaṃyevāti eṇimigādīnaṃ channameva. Aññesaṃ panāti chahi migehi avasesānaṃ pana. Tesaṃ cammaṃ na vaṭṭatīti sambandho.

Gāthāyaṃ makkaṭo ca kāḷasīho ca sarabho ca kadalimigo ca keci ye vāḷamigā atthi, te cāti yojanā. Tesanti makkaṭādīnaṃ.

Tatthāti gāthāya, makkaṭādīsu vā. ‘‘Sīhabyagghaacchataracchā’’ti iminā vāḷamigānaṃ sarūpaṃ dasseti. Ettakāyeva vāḷamigāti āha ‘‘na kevala’’ntiādi. Etesaṃyevāti sīhabyagghaacchataracchānameva. Na cammaṃ na vaṭṭatīti sambandho. Yesanti channaṃ eṇimigādīnaṃ. Teti cha eṇimigādike. Hi saccaṃ sabbesaṃ etesaṃ vāḷamigānaṃ cammaṃ na vaṭṭatīti yojanā. Āharitvā vā na dinnanti āharitvā vā hatthe vā pādamūle vā ṭhapetvā na dinnaṃ. ‘‘Gaṇanaṃ na upetī’’ti iminā gaṇanaṃ upagacchatīti gaṇanūpaganti atthaṃ dasseti. Adhiṭṭhitañcāti adhiṭṭhitaṃ pana. Yadāti yasmiṃ kāle. Tatoti kālato.

Iti cammakkhandhakavaṇṇanāya yojanā samattā.

6. Bhesajjakkhandhakaṃ

160. Pañcabhesajjādikathā

260. Bhesajjakkhandhake saradakāle uppanno sāradikoti atthaṃ dassento āha ‘‘saradakāle uppannenā’’ti. ‘‘Pittābādhenā’’ti iminā ābādhassa sarūpaṃ dasseti. Pittābādhassa kāraṇaṃ vitthārento āha ‘‘tasmiṃ hī’’tiādi. Tenāti hetunā. Tesanti bhikkhūnaṃ. Koṭṭhabbhantaragatanti koṭṭhassa abbhantaraṃ gataṃ. Antassa anto pavisanaṃ hotīti adhippāyo. Āhāratthanti āhārassa kiccaṃ, āhārena vā kattabbaṃ kiccaṃ.

261. Nacchādentīti tāni bhesajjāni bhojanāni nacchādenti. Kasmā? Bhojanānaṃ ajīraṇattā. Iti imamatthaṃ dassento āha ‘‘na jīrantī’’ti. Nacchādattā na vātarogaṃ paṭippassambhetuṃ sakkonti. Ettha ca ‘‘na jīrantī’’ti iminā nacchādanassa kāraṇaṃ dasseti. ‘‘Na vāta…pe… sakkontī’’ti iminā tasseva phalaṃ dassetīti daṭṭhabbaṃ. ‘‘Siniddhānī’’ti iminā sinihantīti senehikānīti atthaṃ dasseti. Bhattacchannakenāti ettha bhattassa acchannakaṃ nāma bhattassa arocikaṃ bhattassa ruciyā anuppādakanti āha ‘‘bhattārocakenā’’ti.

262. Acchavasantiādīsu vinicchayo veditabboti yojanā. Pāḷiyaṃ ‘‘paṭiggahitaṃ nippakkaṃ saṃsaṭṭha’’nti padānaṃ kiriyāvisesanaṃ katvā ‘‘paribhuñjitu’’nti padena sambandhitabbabhāvaṃ dassetuṃ vuttaṃ ‘‘kāle paṭiggahitanti ādīsū’’tiādi. Telaparibhogena paribhuñjitunti ettha kittakaṃ kālaṃ telaparibhogena paribhuñjitabbanti āha ‘‘sattāhakāla’’nti.

161. Mūlādibhesajjakathā

263. Mūlabhesajjādivinicchayopīti pisaddo acchavasantiādīsu vinicchayaṃ apekkhati. Idhāti bhesajjakkhandhake. Yaṃ yanti vinicchayaṃ. Pisanasilāti pisati etthāti pisanā, sāyeva silāti pisanasilā. Iminā acalaṃ hutvā nisīdatīti nisadoti atthaṃ dasseti. Pisanapotakoti pisati anenāti pisano, soyeva potakoti pisanapotako, iminā nisadato potakoti nisadapotakoti atthaṃ dasseti. Hiṅgujātiyoti hiṅgukulāni.

Sāmuddanti ettha samudde santiṭṭhatīti sāmuddanti vacanatthaṃ dassento āha ‘‘samuddatīre’’tiādi. ‘‘Tīre’’ti iminā samuddeti ettha sattamīvibhattiyā samīpatthe pavattabhāvaṃ dasseti. Pakatiloṇanti sabhāvaloṇaṃ, na dabbasambhārehi saddhiṃ pacitanti attho. ‘‘Pabbate uṭṭhahatī’’ti iminā sindhunāmake pabbate uṭṭhahatīti sindhavanti atthaṃ dasseti. Ubbito bhūmito īrati uggacchatīti ubbiranti vacanatthaṃ dassento āha ‘‘bhūmito aṅkuraṃ uṭṭhahatī’’ti. Iminā aṭṭhakathānayena oṭṭhajo tatiyakkharoyeva yujjati, potthakesu pana catutthakkharoyeva dissati. ‘‘Ubbhida’’ntipi pāṭho. Bilanti koṭṭhāso. Tasmā dabbasambhārehi bilehi saddhiṃ pacitaṃ bilanti atthaṃ dassento āha ‘‘dabbasambhārehi saddhiṃ pacita’’nti. Abhidhāne pana (abhidhāne 461 gāthāyaṃ) ‘‘bilāla’’nti pāṭho atthi. Tanti bilaṃ.

264. Assādīnaṃ kāyagandho viya kassaci kāyagandho hotīti yojanā. Tassāpīti bhikkhunopi. Pisaddena kaṇḍuvābādhabhikkhuādayopi sampiṇḍeti. Chakaṇasaddassa assādīnaṃ malepi pavattanato vuttaṃ ‘‘gomaya’’nti. Pākatikacuṇṇampīti apakkarajanacuṇṇampi. Etampīti pākatikacuṇṇampi.

Tanti āmakamaṃsaṃ, na khādīti sambandho. Tanti āmakalohitaṃ vā, na pivīti sambandho. Amanussoti manussasadiso bhūto. Tanti āmakamaṃsalohitaṃ.

265. ‘‘Añjana’’nti nāmaṃ sāmaññanti āha ‘‘añjananti sabbasaṅgāhakavacanameta’’nti. Sabbasaṅgāhakavacananti sabbesaṃ añjanānaṃ saṅgāhakavacanaṃ. Etanti ‘‘añjana’’nti etaṃ vacanaṃ. Añjati cakkhuṃ makkheti anenāti añjanaṃ, añjati cakkhuṃ byattaṃ karotīti vā añjanaṃ, tālujo tatiyakkharo. Kapallanti kapalle pavattaṃ. Kapālañhi dīpasikhāya upari nikujjitvā tattha pavattaṃ masi ‘‘kapalla’’nti vuccati. Tamatthaṃ dassento āha ‘‘dīpasikhato gahitamasī’’ti. Añjanūpapisanehīti ettha añjanehi saddhiṃ upanetuṃ pisitabbanti añjanūpapisananti vacanatthaṃ dassento āha ‘‘añjanena saddhiṃ ekato pisitehī’’ti. ‘‘Ekato’’ti iminā ‘‘saddhi’’nti padasseva atthaṃ dasseti. ti saccaṃ. Yaṃkiñci añjanūpapisanaṃ cuṇṇaṃ na na vaṭṭatīti yojanā. Atha vā na vaṭṭati na hoti, vaṭṭatiyevāti yojanā. Imasmiṃ naye ‘‘na vaṭṭatī’’ti ākhyātapadaṃ kiriyāntarāpekkhattā kattā hoti. Ākhyātesupi hi kattuttañca kammattañca labbhati. Candanantiādīni suviññeyyāneva.

Aṭṭhimayanti padassa atibyāpitadosaṃ paṭikkhipanto āha ‘‘manussaṭṭhiṃ ṭhapetvā’’ti. Salākaṭṭhāniyanti ettha salākā tiṭṭhanti etthāti salākaṭṭhāniyanti vacanatthaṃ dassento āha ‘‘yatthā’’tiādi. Tattha yatthāti yasmiṃ susiradaṇḍakādike. Salākanti añjanisalākaṃ. Odahantīti ṭhapenti. Aṃsabaddhakoti aṃse baddhati anenāti aṃsabaddhako. Yamakanatthukaraṇinti natthu karīyati imāyāti natthukaraṇī, yamakā natthukaraṇī yamakanatthukaraṇī.

267. Taṃ sabbaṃ telapākanti sambandho. ‘‘Ati viya khittamajjānī’’ti iminā ati viya khipīyanti pakkhipīyantīti atikhittāni, tāniyeva majjāni atikhittamajjānīti vacanatthaṃ dasseti.

Paṇṇasedanti paṇṇehi sedaṃ. Aṅgārānanti aṅgārehi. Tatthāti tesu paṃsuvālikādīsu. Vātaharaṇapaṇṇānīti vātassa apanayanāni uddālādīni paṇṇāni. Tatthāti tesu paṇṇesu. Nānāpaṇṇabhaṅgakuthitanti nānāpaṇṇāniyeva bhañjitabbaṭṭhena nānāpaṇṇabhaṅgaṃ, tena kuthitaṃ nānāpaṇṇabhaṅgakuthitaṃ. Uṇhodakassāti uṇhodakena. Tatthāti udakakoṭṭhake.

Pabbe pabbeti phaḷumhi phaḷumhi. Yenāti pajjena. Taṃ pajjaṃ abhisaṅkharitunti yojanā. ‘‘Pādānaṃ sappāyabhesajja’’nti iminā pādassa hitaṃ pajjanti vacanatthaṃ dasseti. Tilakakkenāti ettha kakkasaddassa cuṇṇavācakattā ‘‘piṭṭhehī’’ti vuttaṃ. Kabaḷena pakkhipanaṃ kabaḷikaṃ. Sattupiṇḍassa bhattakabaḷasadisattā sattupiṇḍanti vuttaṃ. Āṇi viyāti khīlā viya. Khārenāti loṇasakkharikamayena khārena. Vikāsaṃ rundhatīti vikāsikaṃ, telarundhanapilotikaṃ. Vaṇakammanti vaṇassa, vaṇe vā kammaṃ.

268. Sappadaṭṭhakāleyeva kiṃ sāmaṃ gahetvā paribhuñjitabbanti āha ‘‘na kevala’’ntiādi. Idanti mahāvikaṭaṃ, paribhuñjīkabbanti sambandho. Aññesu panāti sappadaṭṭhato aññesu pana. Sace bhūmipatto gūtho hoti, paṭiggahetabboti yojanā.

269. Vasīkaraṇapānakasamuṭṭhitarogoti kantibhāvasaṅkhātaṃ vasaṃ karoti anenāti vasīkaraṇaṃ, bhesajjaṃ, pivate pānaṃ, taṃyeva pānakaṃ, vasīkaraṇassa pānakaṃ vasīkaraṇapānakaṃ, tena samuṭṭhito rogo vasīkaraṇapānakasamuṭṭhitarogo. Iminā gharadinnakābādhoti ettha gharaṇiyā dinnena vasīkaraṇapānakena samuṭṭhito ābādho gharadinnakābādhoti vacanatthaṃ dasseti. Sītāya āloḷetabbanti sītāloḷaṃ, udakaṃ. Sītāsaddo naṅgalalekhāsaṅkhātaṃ phālapaddhatiṃ mukhyato vadati, phālapaddhatikare phāle laggamattikaṃ upacārato vadati. Tena vuttaṃ ‘‘sītāya āloḷetabba’’nti. Aṭṭhakathāyampi tamatthaṃ dassento āha ‘‘naṅgalenā’’tiādi.

Vipakkagahaṇikoti visesena pācāpanagahaṇiko. Muttaharītakanti ettha ‘‘mutta’’nti sāmaññato vuttepi gomuttameva gahetabbanti dassento āha ‘‘gomuttaparibhāvitaṃ harītaka’’nti. Iminā muttena paribhāvitaṃ harītakaṃ muttaharītakanti vacanatthaṃ dasseti. Taṇḍulakasaṭoti taṇḍuladhovanodakakasaṭo dhotasiniddho, sova muggapacitapānīyoti yojanā. ‘‘Maṃsarasenā’’ti iminā maṃsaraso maṃsena paṭicchādetabbanti paṭicchādanīyanti vuccatīti dasseti.

163. Guḷādianujānanakathā

272. ti saccaṃ. Pakkattāti muggānaṃ pakkabhāvato. Teti muggā.

274. Akappiyakuṭiyanti akappiyakuṭiyā anto. Assāti bhikkhuno na vaṭṭatīti sambandho. Tampīti uṇhayāgumpi. Pisaddena pageva āmisaṃ pacitunti dasseti. Uttaṇḍulabhattanti pakkataṇḍulato viyogoti uttaṇḍulo, ukāro hi viyogatthavācako, apakkataṇḍuloti attho. Uttaṇḍulamayaṃ bhattanti uttaṇḍulabhattaṃ. Sakiṃ kuthitesu khīratakkādīsu aggiṃ dātuṃ vaṭṭatīti yojanā. Biḷālādīnaṃ sattānaṃ samūho rūḷhīvasena ukkapiṇḍakoti vuccatīti āha ‘‘biḷālamūsikagodhāmaṅgusā’’ti. Vighāsādabhāvena nihatamānattā kāyavācaṃ dametīti damako vighāsādoti āha ‘‘vighāsādā’’ti.

276. Tato nīhaṭanti ettha tasaddassa visayaṃ dassento āha ‘‘yatthā’’tiādi. Yatthāti yasmiṃ ṭhāne. Nīhaṭanti nīharitvā haritaṃ.

278. Vanaṭṭhaṃ pokkharaṭṭhanti ettha vane tiṭṭhatīti vanaṭṭho, pokkhare tiṭṭhatīti pokkharaṭṭhoti vacanatthaṃ dassento āha ‘‘vane cevā’’tiādi. ‘‘Paduminigacche’’ti iminā pokkharasaddo padumavācakoti dasseti. Yassa bījaṃ aṅkuraṃ na janeti, taṃ phalaṃ abījaṃ nāmāti yojanā.

167. Satthakammapaṭikkhepakathā

279. Dukkhena rupatīti duropayoti dassento āha ‘‘dukkhena ruhatī’’ti. Satthakammaṃ vā vatthikammaṃ vāti ettha satthena kātabbaṃ kammaṃ satthakammaṃ, vatthipīḷanaṃ kātabbaṃ kammaṃ vatthikammanti vacanatthaṃ dassento āha ‘‘yathā paṭicchanne’’tiādi. ‘‘Sūciyā vā’’tiādinā satthakammanti ettha ‘‘sattha’’nti padaṃ upalakkhaṇamattanti dasseti. ‘‘Satthena vā’’ti padaṃ ‘‘chindanaṃ vā phālanaṃ vā’’tipadehi yojetabbaṃ. ‘‘Sūciyā vā kaṇṭakena vā sattikāya vā’’tipadāni ‘‘vijjhanaṃ vā’’ti padena yojetabbāni. ‘‘Pāsāṇasakkhalikāya vā nakhena vā’’ti padāni ‘‘lekhanaṃ vā’’ti padena yojetabbāni. Etanti satthena chindanādikammaṃ. Ettha cāti satthakammavatthikammesu. Tattha panāti sambādhe pana. Tenāti khārādinā. Vaccamagge yāya bhesajjamakkhitādānavaṭṭiyā khārakammaṃ vā karonti, yāya veḷunāḷikāya telaṃ vā pavesenti, sā bhesajjamakkhitādānavaṭṭi vā sā veḷunāḷikā vā vaṭṭatiyevāti yojanā.

280. Taṃ divasanti tasmiṃ divase. Kiñci satthanti yojanā. Imāyāti suppiyāya aññaṃ kiñci adeyyaṃ kimpi bhavissatīti yojanā. Yatra nāmāti ettha trapaccayo kāraṇatthe hotīti āha ‘‘yasmā nāmā’’ti. ‘‘Vīmaṃsī’’ti iminā paṭivekkhīti ettha paṭiavapubbo ikkhadhātu vīmaṃsanatthoti dasseti. Asukamaṃsanti asukaṃ maṃsaṃ, asukassa vā sattassa maṃsaṃ.

169. Hatthimaṃsādipaṭikkhepakathā

281. Araññakokā nāmāti sasabiḷālādayo satte khādanatthāya kukati ādadātīti koko araññe jāto koko araññakoko, sunakhasadisāti gāmasunakhena sadisā. Tesanti araññakokānaṃ. Yo panāti sunakho pana, uppannoti sambandho. Gāmasunakhiyāti sāmyatthe sāmivacanaṃ. Kokenāti sahādiyoge karaṇavacanaṃ. Tāni padāni ‘‘saṃyogenā’’ti padena yojetabbāni. Tassāti sunakhassa.

Etthāti manussamaṃsādīsu. Sajātikatāyāti samānajātikabhāvato. Anupaddavatthāyāti anupaddavatthaṃ, paṭikkhittānīti sambandho. Āpattīti manussamaṃse thullaccayena, sese dukkaṭena āpatti. Uddissa kataṃ panāti bhikkhuṃ uddissa katamaṃsaṃ pana.

170. Yāgumadhugoḷakādikathā

282. Ekakoti ettha ekato asahāyatthe kapaccayoti āha ‘‘natthi me dutiyo’’ti. Soti brāhmaṇo. Vayaṃ katvāti paribbayaṃ katvā, paṭiyādāpesi kirāti yojanā. Anumodanagāthāyāti anumodanapakāsakāya gāthāya. ‘‘Patthayataṃ icchata’’nti padānaṃ alamatthapayoge sampadānattā vuttaṃ ‘‘alameva dātunti iminā sambandho’’ti. Soyeva gahetabboti ‘‘dātu’’ntibhāvassa kattubhāvena so eva pāṭho gahetabboti attho.

283. Yā yāgu pavāraṇaṃ janeti, sā yāgu bhojjayāgu nāmāti yojanā. Yanti kālaṃ. ‘‘Ādiṃ katvā’’ti iminā yadaggenāti ettha aggasaddo ādyattho kiriyāvisesanatthe karaṇavacananti dasseti. ‘‘Sagganibbattakapuñña’’nti iminā saggāti ettha phalūpacāraṃ dasseti. Soti guḷo.

284. Tathārūpenāti tathāsabhāvena. Guḷassa anurūpasabhāvenāti attho.

173. Pāṭaligāmavatthukathā

285. Yathā sabbaṃ santhataṃ hoti, evaṃ tathā sabbasantharisanthatanti yojanā.

286. Sunidho ca vassakāro cāti ettha cakārehi dvandavākyaṃ dasseti. Āyamukhapacchindanatthanti suṅkamukhassa pacchedanatthaṃ. ‘‘Gharavatthūnī’’ti iminā vatthusaddassa kāraṇadabbatthe paṭikkhipitvā bhūbhedatthaṃ dīpeti. Tā devatā nāmenti kirāti yojanā. Yathānurūpanti yaṃ yaṃ bhogabalānurūpaṃ. Loketi sattaloke. Saddoti kittighoso. Tenevāti tena saddassa abbhuggatahetunā eva. ‘‘Osaraṇaṭṭhānaṃ nāmā’’ti iminā ariyaṃ āyatananti ettha āyatanasaddo samosaraṇaṭṭhānatthoti dasseti. Yattakaṃ kayavikkayaṭṭhānaṃ nāmāti sambandho. ‘‘Vāṇijānaṃ…pe… kayavikkayaṭṭhānaṃ nāmā’’ti iminā vaṇijā patanti sannipatanti etthāti vaṇippatoti vacanatthaṃ dasseti. ‘‘Vaṇijapato’’ti vattabbe jakāralopoti daṭṭhabbo. Pāḷiyaṃ ‘‘tesa’’nti pāṭhasesassa ajjhāharitabbabhāvaṃ dassetuṃ vuttaṃ ‘‘tesaṃ ariyāyatanavāṇijapatāna’’nti. Tesanti ca sāmyatthe sāmivacanaṃ, niddhāraṇatthe vā vibhattaapādānatthe vā. Idanti puraṃ. Puṭabhedananti ettha puṭaṃ bhindanti etthāti puṭabhedananti vacanatthaṃ dassento āha ‘‘bhaṇḍikabhedanaṭṭhāna’’nti. ‘‘Samuccayattho vāsaddo’’ti vuttavacanaṃ vitthārento āha ‘‘tatra hī’’tiādi. Tattha tatrāti pāṭaliputte, tīsu vā aggiudakamithubhedesu. ‘‘Aññamaññabhedā’’ti iminā mithubhedāti ettha mithusaddassa aññamaññavevacanabhāvaṃ dasseti. Uḷumpakullasaddānaṃ atthe samānepi karaṇavisesaṃ dassento āha ‘‘uḷumpa’’ntiādi. Uḷu vuccati udakaṃ, tato pāti rakkhatīti uḷumpo. Kaṃ vuccati udakaṃ, tasmiṃ ulati gacchatīti kullo.

Aṇṇavanti ettha aṇṇavo nāma kiṃ samuddassa nāmanti āha ‘‘aṇṇava’’ntiādi. ‘‘Aṇṇava’’nti etaṃ nāmaṃ udakaṭṭhānassa adhivacananti yojanā. Aṇṇo vuccati udakaṃ, taṃ etasmiṃ atthīti aṇṇavo. Sarasaddassa akārādimhi ca kaṇḍe ca pavattanato vuttaṃ ‘‘saranti idha nadī adhippetā’’ti. Idhāti imissaṃ gāthāyaṃ. Idanti atthajātaṃ.

Yeti ariyā. Teti ariyā, tarantīti sambandho. Visajjapallalānīti ettha visajjasaddo tvāpaccayanto, pallalasaddo ninnaṭṭhānavācakoti āha ‘‘visajja…pe… ninnaṭṭhānānī’’ti. Ayaṃ pana jano kullaṃ bandhatīti yojanā. Tiṇṇā medhāvino janā iti vuttaṃ hotīti yojanā.

287. Ananubodhāti ettha kāraṇatthe nissakkavacananti āha ‘‘abujjhanenā’’ti. Sandhāvitaṃ saṃsaritanti ettha tapaccayassa kammatthaṃ sandhāya vuttaṃ ‘‘mayā ca tumhehi cā’’ti. Iminā kattutthe sāmivacananti dasseti. ‘‘Atha vā’’tiādinā tapaccayassa bhāvatthaṃ dasseti. Saṃsitanti ettha saradhātuyā rakāro lopoti āha ‘‘saṃsarita’’nti. ‘‘Taṇhārajjū’’ti iminā bhavato bhavaṃ netīti bhavanettīti vacanatthena taṇhārajju bhavanetti nāmāti dasseti.

289. Vaṇṇavatthālaṅkārāni sāmaññavasena ‘‘nīlā’’ti vuttānīti āha ‘‘nīlāti idaṃ sabbasaṅgāhaka’’nti. Tatthāti ‘‘nīlā’’tiādipāṭhe. Tesanti licchavīnaṃ. Pakativaṇṇā nīlā na hontīti yojanā. Etanti ‘‘nīlā’’tiādivacanaṃ. Paṭivattesīti ettha vatudhātu upasaggavasena vā atthātisayavasena vā paharaṇatthoti āha ‘‘pahāresī’’ti. ‘‘Sajanapada’’nti iminā sāhāranti ettha āhārasaddo janapadatthoti dasseti. Janapado hi yasmā nagarassa parivārabhāvena āharitabbo, imasmā ca rājapurisā baliṃ āharanti, tasmā āhāroti vutto. Sajanapadaṃ vesāliṃ dajjeyyāthāti yojanā. Aṅguliṃ phoṭesunti ettha phuṭadhātu sañcalanatthoti āha ‘‘aṅguliṃ cālesu’’nti. Itthikāyāti itthīyeva purisato khuddakaṭṭhena itthikā, tāya.

178. Sīhasenāpativatthukathā

290. Dhammassa ca anudhammanti ettha dhammasaddo kāraṇatthoti āha ‘‘kāraṇassa anukāraṇa’’nti. ‘‘Parehī’’ti padaṃ ‘‘vutta’’iti pade kattā. ‘‘Vuttakāraṇenā’’tipadaṃ ‘‘sakāraṇo’’tipade karaṇaṃ. Koci appamattakopi tumhākaṃ vādoti yojanā. ‘‘Viññūhī’’ti padaṃ ‘‘garahitabba’’iti pade kattā. ‘‘Garahitabbakāraṇa’’nti padaṃ ‘‘na āgacchatī’’ti pade kammaṃ. Anabbhakkhātukāmāti ettha abhityūpasaggo abhibhavanattho āpubbo khādhātu pakathanatthoti āha ‘‘abhibhavitvā na ācikkhitukāmā’’ti.

293. Anuviccakāranti ettha anuviccasaddo vicadhātu tvāpaccayantoti āha ‘‘anuvicitvā’’ti. ‘‘Cintetvā’’ti iminā vicadhātuyā ñāṇatthaṃ dasseti. ‘‘Kātabba’’nti iminā kātabbanti kāranti vacanatthaṃ dasseti. Paṭākanti dhajapaṭākaṃ. ‘‘Āhiṇḍeyyu’’nti iminā pariyāyeyyunti ettha paripubbaāpubba yādhātuyā gatyatthaṃ dasseti. Pāḷiyaṃ ‘‘parihareyyu’’ntipi pāṭho. Āhiṇḍeyyunti āhiṇḍanti. Muddhajo tatiyakkharo. Opānabhūtanti ettha opāno viya bhūto opānabhūtoti atthaṃ dassento āha ‘‘paṭiyattaudapāno viya ṭhita’’nti. ‘‘Udapāno’’ti iminā opānasaddo udapānatthoti dasseti. Udapāno hi sabbe janā osaritvā pivanti etthāti opānoti vuccati. Imesanti nigaṇṭhānaṃ. ti saccaṃ, yasmā vā. Sampattānaṃ dānaṃ dātabbameva, tasmā mā upacchinditthāti yojanā. Uddissāti tvāpaccayantasaddo ‘‘kata’’nti uttarapadena samāsoti āha ‘‘uddisitvā kata’’nti. Eseva nayo ‘‘paṭiccakamma’’nti etthāpi.

294. Paṭiccakammanti etaṃ nāmaṃ nimittakammassa adhivacananti yojanā. Yoti yo koci jano. Vadhakassa pāṇaghātakammaṃ hoti viya, tassāpi hotīti yojanā. Na jīrantīti ettha jaradhātu gatyatthoti āha ‘‘na gacchantī’’ti.

179. Kappiyabhūmianujānanakathā

295. Bahārāmakoṭṭhaketi ettha samīpatthe bhummavacananti āha ‘‘bahārāmakoṭṭhakasamīpeti ārāmakoṭṭhakassa bahi samīpeti attho’’ti. Acchantīti vasanti. Etanti ‘‘paccantima’’nti etaṃ vacanaṃ. Dhuravihāropīti padhānavihāropi. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Anupageyevāti pātoyeva. Oravasaddanti uccaravasaṅkhātaṃ saddaṃ. Kapilasuttapariyosāneti suttanipāte (su. ni. aṭṭha. 2.kapilasuttavaṇṇanā) saṅgahitassa kapilasuttassa pariyosāne. Pañcasatānaṃ kevaṭṭapurisānanti sambandho.

Ussāvanantikādīsu evaṃ vinicchayo veditabboti yojanā. Yo vihāro kariyatīti sambandho. Bhūmiyā gati viya gati etesanti bhūmigatikā. Patiṭṭhāpentehi bahūhi bhikkhūhi patiṭṭhāpetabboti sambandho. Nicchārentehi bhikkhūhīti yojanā. Sayanti bhikkhu. Taṃ panāti ‘‘saṅghassa kappiyakuṭiṃ adhiṭṭhāmī’’ti vacanaṃ pana. Avatvāpīti pisaddo tathā ‘‘vatvāpī’’ti atthaṃ sampiṇḍeti. Aṭṭhakathāsūti mahāaṭṭhakathādīsu tīsu aṭṭhakathāsu. Etthāti ussāvanantikakuṭiyaṃ. ‘‘Samakālaṃ vaṭṭatī’’ti vacanaṃ daḷhīkaronto āha ‘‘sace hī’’tiādi. Vacaneti ‘‘kappiyakuṭiṃ karomā’’ti vacane. Tasminti thambhe. Tenevāti akatabhāveneva. ti saccaṃ. Etthāti bahūsu.

Yatoti iṭṭhakasilāmattikāpiṇḍato. Vuttanayenevāti ‘‘bahūhi samparivāretvā kappiyakuṭiṃ karomā’’ti vuttanayeneva. Iṭṭhakādayoti ‘‘kappiyakuṭiṃ karomā’’ti adhiṭṭhātabbaiṭṭhakādayo. Andhakaṭṭhakathāyaṃ vuttanti sambandho. Tathāti yathā andhakaṭṭhakathāyaṃ vuttaṃ, tathā. Thambhādīni ukkhipitvā patiṭṭhāpanañca ‘‘kappiyakuṭiṃ karomā’’ti sāvanañca antaṃ pariyosānametissāti ussāvanantikā.

Tāsūti dvīsu gonisādikāsu. Yatthāti kuṭiyaṃ. Neva ārāmo parikkhitto hotīti sambandho. Puna yatthāti kuṭiyaṃ. Ayanti kuṭi. Ubhayatthāpīti ārāmavihāragonisādikāsu dvīsupi. Bahutaraṃ parikkhittopi parikkhittoyeva nāmāti yojanā. Etthāti upaḍḍhaparikkhittabahutaraparikkhittaārāme. Gāvo pavisitvā yathāsukhaṃ nisīdanti etthāti gonisādā gosālā. Gonisādā viyāti gonisādikā kuṭi.

Manussā vadantīti sambandho. Esāti kuṭi. Vuttepīti pisadde, ‘‘kappiyakuṭiṃ demā’’ti vākyaṃ apekkhati. Andhakaṭṭhakathāyaṃ vuttanti sambandho. Yasmā vaṭṭati, tasmāti yojanā. Tesanti sesasahadhammikadevamanussānaṃ. Tehīti sesasahadhammikadevamanussehi. Punapi vuttaṃ, kiṃ vuttanti āha ‘‘bhikkhussa…pe… hotī’’ti. Apīti tadaññesaṃ. Tanti vacanaṃ. ti saccaṃ, yasmā vā. Saṅghassa santakameva vā bhikkhussa santakameva vāti yojanā. Iti tasmā suvuttanti sambandho. Gahapatīnaṃ santakaṃ gahapati kuṭi. ‘‘Kammavācaṃ sāvetvā’’ti idaṃ upalakkhaṇamattaṃ kammavācamavatvā apalokanenapi kappiyattā. Kammavācāya vā apalokanena vā sammanitabbāti sammuti kuṭi. Itisaddo parisamāpanattho.

Yaṃ āmisaṃ vutthaṃ, sabbaṃ taṃ āmisantiyojanā. Akappiyabhūmiyaṃ sahaseyyapahonake gehe vutthaṃ ṭhapitanti sambandho. Yaṃ pana saṅghikaṃ vā puggalikaṃ vā atthīti yojanā. Tesaṃyevāti bhikkhubhikkhunīnameva. Ekarattampi ṭhapitaṃ yaṃ santakaṃ atthīti yojanā. Tanti saṅghikādi. Tatthāti akappiyabhūmiyaṃ sahaseyyapahonakagehe. Etanti antovutthaantopakkasaṅkhātaṃ yāvayāmakālikaṃ, ‘‘na kappatī’’ti byatirekassa anvayaṃ dassento āha ‘‘sattāhakālikaṃ panā’’tiādi.

Tatrāti purimavacanāpekkhaṃ. Tatra vacaneti hi attho. Sāmaṇero detīti sambandho. Yaṃkiñci taṇḍulādikaṃ āmisanti yojanā. Mukhasannidhi nāmāti āpattiyā mukho upāyo sannidhi nāmāti attho. Tatthāti mahāpaccariyaṃ, mukhasannidhiantovutthesu vā. Bhikkhu pacitvā paribhuñjatīti sambandho. Āmisasaṃsaṭṭhanti āmisena saṃsaggaṃ.

Jahitavatthukāti jahitaṃ vatthu etāsanti jahitavatthukā. Ussāvanantikā katāti sambandho. ti ussāvanantikā. Yo yoti thambho vā bhittipādo vā. Iṭṭhakādīhi katā ussāvanantikāti yojanā. Cayassāti adhiṭṭhānassa. Yehi pana iṭṭhakādīhītiādisaddena thambhasilāmattikāyo saṅgaṇhāti. Tadaññesūti tehi adhiṭṭhitaiṭṭhakādīhi aññesu.

Pākārādiparikkhepeti upacārasīmāparicchinnassa ārāmassa pākārādinā parikkhepe kate. Pākārādīti ādisaddena vatiṃ saṅgaṇhāti. Kappiyakuṭiṃ laddhuṃ vaṭṭatīti gonisādikāya abhāvena sesāsu tīsu kappiyakuṭīsu yaṃkiñci kappiyakuṭiṃ laddhuṃ vaṭṭatīti attho. Tattha tatthāti tasmiṃ tasmiṃ ṭhāne. Itarā panāti ussāvanantikagonisādikāhi aññā. Dveti ubho gahapatisammutiyo, jahitavatthukāva hontīti sambandho. Pakkhapāsakamaṇḍalanti dve pakkhe apatanatthāya pasati bandhatīti pakkhapāsako, maṇḍalanti chadanakoṭigopānasīnaṃ upari ṭhapitakaṭṭhaviseso, pakkhapāsako ca maṇḍalañca pakkhapāsakamaṇḍalaṃ.

Yatrāti yasmiṃ ṭhāne. Anupasampannassa datvāti anapekkhavissajjanena anupasampannassa datvā. Cīvaravikappanaṃ viya sāpekkhavissajjanampi vaṭṭatīti vadanti. Tatrāti purimavacanāpekkhaṃ. Soti karavīkatissatthero, passitvā pucchīti sambandho. Theroti mahāsivatthero. Lūkhadivaseti asiniddhadivase. Tatoti bravanato, paranti sambandho. Nanti mahāsivattheraṃ. Pamukheti gabbhassa pamukhe. Tanti sabbikumbhiṃ. Bahīti vihārassa bahi. Soti mahāsivatthero.

180. Meṇḍakagahapativatthukathā

296. ‘‘Bahidvāre’’ti ettha kassa bahidvāreti āha ‘‘dhaññāgārassa bahidvāre’’ti. Āḷakathālikanti ettha āḷakataṇḍulapacanakaṃ gaṇhakathāli āḷakathāli, tāya pacitaṃ bhattaṃ āḷakathālikanti vacanatthaṃ dassento āha ‘‘āḷakataṇḍulapacanakathālika’’nti. Byañjanabhaṇḍikanti byañjanaparikkhārikaṃ, byañjanaparivārakanti attho. Iminā sūpabhiñjanakanti ettha sūpasaddo byañjanavācako, bhiñjanakasaddo bhaṇḍikapariyāyoti dasseti. Dāsakammakaraporisanti ettha dāsaporisā ca kammakaraporisā ca dāsakammakaraporisaṃ, samāhāradvando pubbapade uttaralopo, iti imamatthaṃ dassento āha ‘‘dāsapurise ca kammakarapurise cā’’ti. Porisasaddopi purisasaddena samāno ‘‘puriso eva poriso’’ti atthena. Dhuvabhattenāti ettha dhuvasaddo niccapariyāyoti āha ‘‘niccakāla’’nti. Duyhena khīrenāti sambandho. ‘‘Meṇḍakavatthusmiṃ panā’’ti pāṭhato paṭṭhāya yāva ‘‘khaṇaññeva duyhenā’’ti pāṭhā kesuciyeva aṭṭhakathāpotthakesu atthi. Etthāti meṇḍakavatthumhi. Goraseti gavayehi nibbatte khīradadhitakkanavanītasabbisaṅkhāte rase. Pātheyyanti pathassa hitaṃ pātheyyaṃ. Ñatvāti pātheyyamicchatīti ñatvā. Bhikkhācāravattena vāti aññātakaapavāritaṭṭhānato bhikkhācāravattena vā. Yācitvāpīti pisaddo pageva bhikkhācāravattenāti dasseti. Yattakena pātheyyenāti sambandho.

182. Keṇiyajaṭilavatthukathā

300. Kājehīti ettha kājassa gaṇanaṃ dassento āha ‘‘pañcahi kājasatehī’’ti. Ekena kājena dvinnaṃ kuṭānaṃ gahitattā vuttaṃ ‘‘kuṭasahassa’’nti. Voti tumhe. Suṭṭhu pasannoti sambandho.

Tatthāti ‘‘aṭṭha pānānī’’ti pāṭhe, aṭṭhasu pānesu vā. ‘‘Ambehi katapāna’’nti iminā majjhelopasamāsaṃ dasseti. Tatthāti āmapakkesu. Karontena kātabbanti sambandho. Ādiccapākenāti ādiccahetunā pacanena. Purebhattameva kappatīti bhikkhunā sayaṃ katattā purebhattameva kappati. Tena vuttaṃ ‘‘anupasampannehī’’tiādi. Kataṃ ambapānanti sambandho. Sabbapānesūti jambupānādīsu sabbesu pānesu.

Tesūti jambupānādīsu sattasu pānesu. Panasaddo visesatthajotako. Jambuphalehīti āmehi vā pakkehi vā jambuphalehi. Aṭṭhikehīti aṭṭhi asmimatthīti aṭṭhikaṃ phalaṃ. Jātirasenāti yathājātena rasena. Iminā madhusakkharakappurādīhi na yojetabboti dasseti. Taṃ panāti madhukapānaṃ pana. Muddikāti muddikaphalāni. Sāluketi kande. Sattannaṃ dhaññānaṃ phalarasanti taṇḍuladhovanodakaṃ. ‘‘Pakkaḍākarasa’’nti iminā apakkaḍākarasaṃ vaṭṭatīti dīpeti. ti saccaṃ, vitthāro vā. Rasoti pakkaraso. Paṭiggahetvā ṭhapitasabbiādīhi pakkānaṃ yāvajīvikānaṃ pattānaṃ rasoti yojanā. Pakkaṃ yāvajīvikapattarasanti sambandho. Yāvakālikapattānampīti pisaddo pageva yāvajīvikapattānanti dasseti. Yaṃ pānanti yaṃ madhukapuppharasapānaṃ. Soti madhukapuppharaso. Tenāti madhukapupphena. Yato kālato paṭṭhāya majjaṃ na karonti, tatoti yojanā. Ucchuraso nikasaṭo pacchābhattaṃ vaṭṭati sattāhakālikattā. Ime cattāro rasāti phalapattapupphaucchurasasaṅkhātā ime cattāro rasā. Aggihuttamukhāti yaññā aggihutamukhā, aggihutaseṭṭhāti attho.

183. Rojamallādivatthukathā

301. Saṅkaramakaṃsūti ettha saṅkarasaddassa yuddhatthādīsu pavattanato idha paṭiññātattheti dassento āha ‘‘katikamakaṃsū’’ti. Katikanti paṭiññātasaṅkhātaṃ katikaṃ. Uḷāraṃ khoti ettha uḷārasaddo seṭṭhavācako. Seṭṭhanti ca sundaramevāti āha ‘‘sundaraṃ kho te ida’’nti. Teti tuyhaṃ. ‘‘Bahukato’’ti padassa katabahumānoti atthaṃ dassento āha ‘‘pasādabahumānenā’’ti. ‘‘Piṭṭhamayaṃkhādanīya’’nti iminā piṭṭhakhādanīyanti ettha mayasaddalopaṃ dasseti.

303. Paṭibhāneyyakāti ettha paṭibhāne niyuttā paṭibhāneyyakāti dassento āha ‘‘paṭibhānasampannā’’ti. ‘‘Niddosasippā’’ti iminā pariyodātasippāti ettha parisamantato odātaṃ sippaṃ etesanti pariyodātasippāti atthaṃ dasseti. Sippatthikehi siyati seviyatīti sippaṃ, sippikānaṃ hitāya seti pavattatīti vā sippaṃ, oṭṭhajo paṭhamakkharo. Nāḷiyāvāpakenāti padassa dvandabhāvaṃ dassento āha ‘‘nāḷiyā ceva āvāpakena cā’’ti. Iminā yakāro padasandhimattoti dasseti. ‘‘Nāḷiyā vā pasibbakenā’’tipi pāṭho, so apāṭhoyeva. Ko āvāpako nāmāti āha ‘‘āvāpako nāma yatthā’’tiādi. Tattha yatthāti yasmiṃ thavike. Iminā āharitvā yathāladdhaṃ vapanti pakkhipanti etthāti āvāpakoti vacanatthaṃ dasseti. Vapa bījanikkhepeti dhātupāṭhesu (saddanītidhātumālāyaṃ 15 pakārantadhātu) vuttaṃ. Idha pana pakkhipaneti daṭṭhabbo. Tena vuttaṃ ‘‘pakkhipantī’’ti. Pariharitumevāti pariggahetvā haritumeva. Vetananti bhatiṃ. Yoti bhikkhu. Taṃ vāti pariharitakhurabhaṇḍaṃ vā. Aññaṃ vāti aññassa santakaṃ vā.

304. Idanti dasamabhāgadānaṃ. Dasa koṭṭhāseti dasa paṭivīse.

185. Catumahāpadesakathā

305. Idaṃ na kappatītiādīti ‘‘idaṃ na kappatī’’tiādayo ime cattāro mahāpadeseti yojanā. Apassayaṃ katvā disiyanti etthāti apadesā okāsā, apassayaṃ katvā disiyanti etehīti vā apadesā kāraṇā, ‘‘mahantā apadesā mahāpadesā. Tañcāti mahāpadesasaṅkhātaṃ tañca suttaṃ, gahetvāti yojanā. Parimaddantāti punappunaṃ maddantā, upaparikkhantāti attho. Idanti kāraṇaṃ. Tanti navamahāphalaaparaṇṇaṃ. Tānīti khuddakaphalapānāni. ti saccaṃ.

Tesanti channaṃ cīvarānaṃ. Tatthāti chasu anulomacīvaresu. ‘‘Pāṇakehi sañjātavattha’’nti iminā koseyyavatthabhāvaṃ dasseti. Dve paṭāti cīnapaṭasomārapaṭā. Dukūlaṃ sāṇassa anulomanti yojanā.

Tesaṃyevāti dvinnaṃ pattānameva. Tesaṃyevāti tiṇṇaṃ tumbānameva. Tesaṃyevāti dvinnaṃ kāyabandhanānameva. Setacchattanti setehi vatthehi kataṃ chattaṃ. Tesaṃyevāti tiṇṇaṃ chattānameva.

Sambhinnarasanti saṃsaggarasaṃ. Ettha bhijjitthāti bhinnoti vacanatthena bhididhātu dvidhākaraṇasaṅkhāto bhedattho hoti, dhātvatthabādhakena saṃtyūpasaggena bhididhātuyā bhedatthaṃ bādhetvā saṃsaggatthavācako hotīti daṭṭhabbaṃ. Challimpīti tacampi. Sakalenevāti challiyā eva. Pāyāsena asaṃsaṭṭhaṃ yaṃ sabbīti yojanā. Tānīti takkolajātiphalādīni. Yaṭṭhimadhukādīsupīti madhulaṭṭhikādīsupi. ‘‘Laṭṭhimadhukādīsupī’’ti vā pāṭho, so apāṭhoyeva. Yaṃ yanti vatthu. Yathāti yenākārena, dhoviyamāne tacchiyamāneti sambandho.

Sambhinnarasanti vatvā tamevatthaṃ dassetuṃ vuttaṃ ‘‘saṃsaṭṭha’’nti. Sabhāvanti yāvakālaṃ kappiyasabhāvaṃ. Tasmāti yasmā upaneti, tasmā. Tenāti sattāhakālikena. Tadahupaṭiggahitanti tadaheva paṭiggahitaṃ. Dvīhapaṭiggahitena sattāhakālikenāti sambandho.

Etthāti kālikasaṃsagge. Āpattiyo veditabbāti yathākkamaṃ āpattiyo veditabbā. Sabbatthāti sabbasmiṃ bhesajjakkhandhake.

Iti bhesajjakkhandhakavaṇṇanāya yojanā samattā.

7. Kathinakkhandhakaṃ

187. Kathinānujānanakathā

306. Kathinakkhandhake pāveyyakāti ettha pāvāraṭṭhe nivasantīti pāveyyakāti vacanatthaṃ dassento āha ‘‘pāvāraṭṭhavāsino’’ti. Tatthāti pāvānāmake raṭṭhe. Eko pitā etesanti ekapitukā. Te ca te bhātaro ceti ekapitukabhātaro, tesaṃ. Etanti ‘‘pāveyyakā’’ti etaṃ nāmaṃ. Tesūti pāveyyakesu. ‘‘Dhutaṅgasamādānavasenā’’ti visesanassa byavacchedabhāvaṃ dassetuṃ vuttaṃ ‘‘na araññavāsamattenā’’ti. Visesanañhi duvidhaṃ byavacchedaṃ, tappākaṭikaraṇañcāti. Tesanti pāveyyakānaṃ. Piṇḍapātikādibhāvepīti sambandho. Pisaddo āraññakaṃ apekkhati. Etanti ‘‘sabbe āraññakā’’tiādi etaṃ vacanaṃ. Ime panāti pāveyyakā pana. Udakasaṃgaheti ettha udakena saṃgahetabbanti dassento āha ‘‘udakena saṃgahite’’ti. ‘‘Thale ca ninne cā’’ti iminā ‘‘udakasaṃgahe’’ti padassa sarūpaṃ dasseti.

Udakacikkhalloti udakena loḷito cikkhallo udakacikkhallo. Okapuṇṇehīti ettha okasaddo udakavevacanoti āha ‘‘udakapuṇṇehī’’ti. Udakañhi ucayati samavāyabhāvena pavattatīti okanti vuccati. Tesanti pāveyyakānaṃ. Ghanānīti nirantarāni. Tesūti cīvaresu. Tenāti cīvarānaṃ ghanattā, udakassa ca na paggharaṇattā. Bhagavatā ‘‘avivadamānā phāsukaṃ vassaṃ vasitthā’’ti pucchiyamānāpi te bhikkhū yathāpucchitaṃ avatvā kasmā phāsukapadaṃ apanetvā ‘‘avivadamānā vassaṃ vasimhā’’ti avocunti āha ‘‘avivadamānā vassaṃ vasimhāti etthā’’tiādi. Ukkaṇṭhitatāya cāti ettha casaddo ‘‘phāsutāya abhāvenā’’ti etthāpi yojetabbo. Senāsanaphāsutāya abhāvena ca bhagavato dassanālābhena ukkaṇṭhitatāya cāti hi attho. Anamataggiyakathanti saṃyuttanikāye anamataggiyasuttantakathaṃ (saṃ. ni. 2.135). Sabbeva te pāveyyakā bhikkhūti yojanā. Tanti anamataggiyakathaṃ. Tatoti dhammakathanato, paranti sambandho. Bhagavā āmantesīti sambandho. Ekaṃ cīvaranti saṅghāṭiṃ. Santaruttarenāti saha antarenāti santaraṃ, santarañca taṃ uttarañceti santaruttaraṃ, tena. Assuti bhaveyyuṃ. Abhavissaṃsūti hi attho. Sattamīvibhattikālātipattivibhattīnaṃ samānatthabhāvo saddasatthesu vuttoyeva. Casaddo upanyāsattho. Esa kathinatthāro nāmāti yojanā. Anujānitukāmo hutvāti sambandho.

Tatthāti ‘‘anujānāmi bhikkhave’’tiādipāṭhe. Vokārassa nipātamatte sati kathamattho bhavissatīti āha ‘‘atthatakathinānanti attho’’ti. Atthatakathinānaṃ bhikkhūnanti sambandho. Laddhaguṇaṃ dassento āha ‘‘evañhī’’tiādi. Hisaddo laddhaguṇajotako. Paratoti paramhi. ‘‘So tumhāka’’nti vā ‘‘so vo’’ti vā avatvā ‘‘so nesaṃ bhavissatī’’ti vuttattā vo-kāro nipātamattoti adhippāyo. ‘‘Voti sāmivacanameveta’’nti iminā vo tumhākanti atthaṃ dasseti. Evaṃ sati ‘‘parato so nesa’’nti ettha kathamattho bhavissatīti āha ‘‘so nesanti ettha panā’’tiādi. Ye tumhe atthatakathinā, tesaṃ tumhākanti yojanā. Kathinasaddo thiratthavācako anipphannapāṭipadiko. Anāmantacārādikānaṃ pañcānisaṃsānaṃ antokaraṇasamatthabhāve thiranti attho.

Tatthāti anāmantacārādīsu pañcānisaṃsesu. Anāmantacāroti ettha caraṇaṃ cāro, anāmantetvā cāro anāmantacāroti dassento āha ‘‘anāmantetvā caraṇa’’nti. ‘‘Asamādāya caraṇa’’nti iminā asamādānacāroti ettha pubbapade tvāpaccayassa anādesaṃ katvā asamādānacāroti vuttanti dasseti. Yāvatatthacīvaranti ettha ākāralopena sandhīti āha ‘‘yāvatā cīvarena attho’’ti. ‘‘Yāvadatthacīvara’’ntipi pāṭho, evaṃ sati dakāro padasandhimatto. Yāvasaddo paricchedatthavācako, na abhivijhatthavācako. Atthasaddena samāso hoti. Yo ca tattha cīvaruppādoti ettha tatthasaddassa visayaṃ dassento āha ‘‘kathinatthārasīmāya’’nti. Tatruppādenāti tatra kathinatthārasīmāyaṃ uppādena mūlena. ‘‘Cīvaraṃ uppajjatī’’ti iminā cīvaruppādoti ettha cīvarameva uppādo cīvaruppādoti visesanaparapadattaṃ dasseti.

Keti kittakā. Idaṃ ‘‘gaṇavasenā’’ti vacanaṃ sandhāya vuttaṃ. Atha vā keti kinnāma vutthavassā. Idaṃ ‘‘vutthavassavasenā’’ti vacanaṃ sandhāya vuttaṃ. Satasahassampi janā labhantīti yojanā. Pisaddena tato adhikampi labhantīti dasseti. Chinnavassā vāti purimikāya upagantvā chinnavassā vā. Aññasmiṃ vihāreti kathinatthāravihārato aparasmiṃ vihāre. Sabbe chinnavassādikā bhikkhū purimikāya vassūpagatānaṃ bhikkhūnaṃ gaṇapūrakā hontīti yojanā. Itaresaṃyevāti purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritānameva. Paripuṇṇavassoti paripuṇṇo vīsativasso, acchinnavasso vā. Soti sāmaṇero. Iti etthāpīti evaṃ etesu tīsu vāresupi.

Kena dinnaṃ kathinacīvaraṃ vaṭṭatīti yojanā. Yena kenaci dinnaṃ cīvaraṃ vaṭṭatīti sambandho. Tanti vattaṃ. Ajānantoti ajānanahetu. Hetvatthe hi antapaccayo. Tassāti kathinadāyakassa. Evanti iminā vakkhamānanayena. Aññatarapahonakaṃ vatthanti sambandho. Tassāti kathinacīvarassa. Ettakā nāma sūciyo vaṭṭatīti sambandho. Iti ācikkhitabbanti yojanā.

Kathinatthārakenāpi vattaṃ jānitabbanti sambandho. Pisaddo kathinadāyakaṃ apekkhati. Vattaṃ vitthārento āha ‘‘tantavāyagehato hī’’tiādi. Ābhatasantānenevāti ābhatasantatiyā eva. Khalimakkhitasāṭakoti ahatasāṭako. So hi khalena takkena kañjikena makkhitasāṭakattā ‘‘khalimakkhitasāṭako’’ti vuccati. Kathinatthārasāṭakanti kathinatthāratthāya dinnaṃ sāṭakaṃ. Tadahevāti tasmiṃ dinnaahani eva. Tasminti paṭhamaṃ dinne kathinatthārasāṭake. Aññāni cāti kathinasāṭakato aññāni ca. Casaddena na kathinasāṭakameva āharati, aññāni cāti dasseti. Yoti kathinadāyako. Itaroti paṭhamaṃ kathinadāyako. Yathā tathā ovaditvāti tava santakato etassa santakaṃ saṅghassa bahupakāraṃ, saṅghassa bahupakārattaṃ tayāpi icchitabbaṃ, evamicchantassa bahupuññanti yena tenākārena ovaditvā.

Kena bhikkhunāti sambandho. Yassa saṅgho kathinacīvaraṃ deti, tena bhikkhunā attharitabbanti yojanā. Kassa bhikkhussāti sambandho. Yo jiṇṇacīvaro hoti, tassa dātabbanti yojanā. Mahatī parisā etassāti mahāpariso thero. ‘‘Navakataro sakkoti, tassa dātabba’’nti vacanassa anekantabhāvaṃ dassento āha ‘‘api cā’’tiādi. Api cāti ekantena. Tadatthāyāti tassa jiṇṇacīvarassa atthāya. Assāti bhikkhussa. Pelavoti viraḷo. Tenāpīti kathinatthārakenāpi. Tanti vidhiṃ. Dānakammavācāti dānakāraṇakammavācā.

Evaṃ dinne pana kathine niṭṭhāpetabbānīti yojanā. Ekenāpīti pisaddena pageva bahūhi panāti dasseti. Buddhappasatthanti buddhehi pasatthaṃ. Atīte kappasatasahassamatthaketi yojanā. Tassāti padumuttarassa. Kathinaṃ gaṇhi kirāti yojanā. Tanti kathinaṃ, satthā akāsīti sambandho.

Katapariyositaṃ kathinaṃ kiṃ kātabbanti āha ‘‘katapariyositaṃ panā’’tiādi. Kathinaṃ gahetvā attharitabbanti sambandho. ‘‘Tena kathinatthārakena bhikkhunā’’ti padaṃ ‘‘vacanīyo’’ti pade suddhakattā, ‘‘anumodāpetabba’’nti pade kāritakattā. Kiṃ vacanīyoti āha ‘‘atthataṃ…pe… anumodathā’’ti. ‘‘Tehi anumodakehi bhikkhuhī’’ti padaṃ ‘‘vacanīyo’’ti pade avuttakattā, ‘‘anumodāpetabba’’nti pade kāritakammaṃ avuttakammaṃ, vā. ‘‘Kathina’’nti dhātukammaṃ vā vuttakammaṃ vā upanetabbaṃ. Kiṃ vacanīyoti āha ‘‘atthataṃ…pe… anumodāmā’’ti. Itarehi cāti anumodakehi ca. Sabbesanti atthārakaanumodakānaṃ. ti saccaṃ. Etanti sabbesaṃ atthatabhāvaṃ, ‘‘dvinnaṃ…pe… anumodakassa cā’’ti vacanaṃ vā.

Evaṃ kathine atthate sati panāti yojanā. Yenāti bhikkhunā. Avicāretvāvāti ‘‘kathinatthārakassa demā’’ti vā ‘‘saṅghassa demā’’ti vā avicāretvā eva. Sesacīvarānipīti kathinatthāracīvarato sesacīvarānipi. Saṅghena dātabbānīti sambandho. ‘‘Apaloketvā’’ti iminā kammavācāya kiccābhāvaṃ dasseti. Vassāvāsikaṭṭhitikāyāti vassāvāsakāle pavattāya ṭhitikāya. Garubhaṇḍanti mañcabibbohanādigarubhaṇḍaṃ. Ekasīmāyāti ekāya upacārasīmāya.

308. Yathā cāti ettha yathāsaddo yaṃsaddattho. Yena vidhināti hi attho. Mahābhūmikanti mahāvisayaṃ. Catuvīsatiākāravantatāya mahāvitthārikanti vuttaṃ hoti. Tatoti anatthatalakkhaṇato. Parivārepīti pisaddo na idha evāti dasseti.

Tatthāti catuvīsatiyā ākāresu. Ullikhitamattenāti ettha pamāṇassa uggahaṇatthaṃ nakhādīhi likhanaṃ ullikhitaṃ, ullikhitaṃ mattaṃ pamāṇaṃ ullikhitamattanti dassento āha ‘‘dīghato ca puthulato ca pamāṇagahaṇamattenā’’ti. Tamevatthaṃ vitthārento āha ‘‘pamāṇaṃ hī’’tiādi. Dassento hutvā ullikhatīti yojanā. Pañcakanti pañcapamāṇaṃ, pañcasamūhaṃ vā khaṇḍaṃ. saddena aññānipi terasakādīni saṅgaṇhāti. Moghasuttakāropanamattenāti moghasuttassa cīvarassūpari āropanamattena. Dīghasibbitamattenāti dīghato sibbitamattena. Muddiyapaṭṭabandhanamattenāti muddiyapaṭṭassa bandhanamattena. Dve cimilikāyoti dve pilotikāyo. Paṭhamacimilikāti kathinacimilikato aññā attano pakaticimilikā ghaṭetvā ṭhapitā hotīti yojanā. ‘‘Taṃ paṭhamacimilika’’nti pāṭhasesaṃ ajjhāharitvā kathinasāṭakassa kucchicimilikaṃ katvāti iminā sambandhitabbaṃ. Pakaticīvarassāti attano pakaticīvarassa. Pakatipaṭṭabandhacīvaranti pakatipaṭṭena bandhacīvaraṃ. Piṭṭhianuvātāropanamattenāti dīghato anuvātassa cīvarassūpari āropanamattena. Dīghānuvātañhi pārupanakāle piṭṭhiyaṃ ṭhitattā piṭṭhianuvātanti vuccati. Kucchianuvātāropanamattenāti puthulato anuvātassa cīvarassūpari āropanamattena. Puthulānuvātañhi pārupanakāle kucchiyaṃ ṭhitattā kucchianuvātanti vuccati. Āgantukapaṭṭāropanamattenāti āgantukapaṭṭassa cīvarassūpari āropanamattena. ti athavā.

Sāruppanti samaṇānucchavikaṃ. Parikathāyāti pariyāyena uppāditāya kathāya. Atiukkaṭṭhaṃ vaṭṭatīti atiukkaṭṭhaṃ eva vaṭṭati. Otiṇṇasadisamevāti otiṇṇena vatthena sadisameva kathinacīvaranti sambandho. Tatthāti duvidhesu sannidhīsu. Tadahevāti tasmiṃ dinnaahani eva.

Rattinissaggiyenāti rattiatikkantaṃ hutvā nissaggiyena. Aññenāti ticīvarato aññena. Samaṇḍalikatanti saha mahāmaṇḍalaaḍḍhamaṇḍalena kataṃ.

309. Evaṃ catuvīsatiākāraṃ anatthatalakkhaṇaṃ dassetvā idāni sattarasākāraṃ atthatalakkhaṇaṃ dassento āha ‘‘ahatenā’’tiādi. Tattha paribhogaṃ na hanittha na gacchitthāti ahataṃ, paribhogena na hanitabbaṃ na hiṃsitabbanti vā ahatanti dassento āha ‘‘aparibhuttenā’’ti. ‘‘Ahatasadisenā’’ti iminā ahatakappenāti ettha kappasaddo sadisatthoti dasseti. Pāpaṇikenāti ettha pasārito āpaṇo pāpaṇo, tasmiṃ patitaṃ pāpaṇikanti dassento āha ‘‘āpaṇadvāre patita’’nti. ‘‘Pilotika’’nti iminā ṇikapaccayassa sarūpaṃ dasseti. Vuttavipallāsenevāti vuttehi ‘‘nimittakatenā’’tiādīhi vipallāsena eva. Tatthāti parivāre. ti saccaṃ, yasmā vā. Idhāti kathinakkhandhake. Avuccamānena tena vacanena parihāyatīti sambandho.

310. Tatthāti ‘‘kathañca bhikkhave ubbhataṃ hoti kathina’’ntiādipāṭhe. Janettiyo mātaroti yojanā. Iminā dhammena putte mānetīti mātā, dhammena puttehi māniyatīti vā mātā, sā viya hontīti mātikāti dasseti. Kathinubbhāranti ca kathinuddhāranti ca atthato sadisaṃ. Etāti etā padajātiyo. Tāsūti aṭṭhasu mātikāsu. Assāti kathinubbhārassa.

188. Ādāyasattakakathā

311. Na paccessanti ettha patītyūpasaggassa punatthaṃ, idhātuyā ca gatyatthaṃ dassento āha ‘‘na puna āgamissa’’nti. Evaṃ pakkamato chijjatīti sambandho.

Etañcāti pakkamanantikaṃ, kathinuddhārañca. Tāhanti te ahaṃ. Teti tuyhaṃ.

Aññanti attano vihārato aññaṃ. Evaṃ hotīti eso parivitakko hoti. Soti āvāsapalibodho. Ādiccabandhunā vuttoti yojanā.

Dve palibodhā ekato chijjantīti sambandho. Apubbaṃ acarimanti ekapahāreneva. So palibodhūpacchedo kasmā vitthārato na vuttoti āha ‘‘so panā’’tiādi. So panāti palibodhūpacchedo pana. Na vuttoti sambandho. Etthāti imasmiṃ kathinubbhāre. Kasmā ayaṃ kathinuddhāro ‘‘nāsanantiko’’ti vuttoti āha ‘‘yasmā’’tiādi. Tassāti bhikkhuno.

Āsāvacchedike chijjatīti sambandho. Ayaṃ panāti āsāvacchediko kathinuddhāro pana. Anekapabhedo hotīti sambandho. Tassāti bhikkhussa. Vuttoti ayaṃ āsāvacchediko kathinuddhāro vuttoti yojanā. Ettha panāti imasmiṃ pana ṭhāne. Tatthāti sīmātikkantike.

312-325. Evantiādi nigamanaṃ. Sattaketi aṭṭhasu mātikāsu āsāvacchedato sese sattapamāṇe, sattasamūhe vā. Teyevāti sattake eva. Tatoti vārato. Ye yeti kathinuddhārā. Itarehīti āsāvacchedato aññehi. Ye palibodhā vuttāti sambandho. Āvāso cajīyati anenāti cattanti vacanatthaṃ dassento āha ‘‘yena cittenā’’tiādi. Tanti cittaṃ. ‘‘Eseva nayo’’ti iminā āvāso vamīyati anenāti vantaṃ. Āvāsato muccati anenāti muttanti vacanatthaṃ atidisati. Sabbatthāti sabbasmiṃ kathinakkhandhake.

Iti kathinakkhandhakavaṇṇanāya yojanā samattā.

8. Cīvarakkhandhakaṃ

202. Jīvakavatthukathā

326. Cīvarakkhandhake padakkhiṇasaddassa apasabyatthaṃ paṭikkhipanto āha ‘‘chekā kusalā’’ti. Abhisaṭāti ettha saradhātuyā gaticintāsu idha gatyattheti dassento āha ‘‘abhigatā’’ti. Abhigatāti abhimukhaṃ gantabbā. Nanu pāḷiyaṃ ‘‘atthikānaṃ atthikānaṃ manussāna’’nti vuttaṃ, kasmā pana ‘‘atthikehi atthikehi manussehī’’ti vuttanti āha ‘‘karaṇatthe panā’’tiādi. Iminā chaṭṭhīkattā nāma tatiyākattunā samānoyevāti dasseti. Nigame vasatīti negamoti vutte kuṭumbiyagaṇo negamo nāmāti āha ‘‘kuṭumbiyagaṇo’’ti.

327. Nagare nivasantīti nāgarā. Datvā, vuṭṭhāpesunti sambandho. Ārāmuyyānavāhanādīti ettha ādisaddena aññāni upabhogaparibhogāni saṅgaṇhāti. Gaṇikaṭṭhāneti gaṇikāya ṭhāne. Gaṇikāti ca nagarasobhinī. Sā hi atthikena janagaṇena abhigantabbāti gaṇikāti vuccati. Paṭisatena cāti ettha casaddo avadhāraṇattho. Rattiṃ gamanassa paṭinidhisaṅkhātena satena evāti hi attho. Gilānanti ettha bhāvapaccayena vināpi bhāvattho ñātabboti āha ‘‘gilānabhāva’’nti. ‘‘Jānāpeyya’’nti iminā paṭivedeyyanti ettha vidadhātuyā ñāṇatthaṃ dasseti. Kattarasuppeti ettha kattarasaddo jiṇṇapariyāyoti āha ‘‘jiṇṇasuppe’’ti. Supanti sunakhādayo etthāti suppaṃ, kattaraṃ suppaṃ kattarasuppaṃ.

328. Tanti jīvakaṃ. Aññe rājadārakā vadanti kirāti sambandho. Natthi mātā etassāti nimmātiko. Yathā cātiādīsu yathā pesanti, tathāti yojanā. Casaddo sampiṇḍanattho. Na kevalaṃ vadantiyeva, atha kho na koci kiñci pesetīti hi attho. Aññesanti jīvakato aññesaṃ. Tassāti jīvakassa. Itīti evaṃ. Soti jīvako. Taṃ sabbanti ‘‘nimmātiko nippitiko’’ti vadanañca paṇṇākārassa apesanañcāti taṃ sabbaṃ.

Yaṃnūnāti sādhu vata. Ahaṃ vajjasippaṃ sikkheyyaṃ sādhu vatāti yojanā. Tassāti jīvakassa. Etadahosīti etaṃ ahosi, parivitakko ahūti attho. Parūpaghātapaṭisaṃyuttānīti paraṃ upagantvā, upa bhusena vā hananena paṭisaṃyuttāni. Mettāpubbabhāganti sippassa pubbabhāge pavattā mettā etassāti mettāpubbabhāgaṃ. Iti ahosīti yojanā. Purimacintāya anekantabhāvato ekantabhāvaṃ dassento āha ‘‘api cā’’tiādi. Api cāti ekantena. Ayanti jīvako. Itoti bhaddakappato. Ayanti upāsako. Catuparisantareti catuparisamajjhe. Patthataguṇanti pattharitaguṇaṃ. Ṭhānantaranti ṭhānabhedaṃ, ahampīti na ayaṃ upāsakoyeva, ahampīti attho. Bhagavāti ālapanapadametaṃ. Patthananti icchitavaraṃ. Codiyamānopīti uyyojiyamānopi. Pisaddena purimacintanamapekkhati. Esāti eso jīvako.

329. Disāpāmokkhoti padassa disāsu pāmokkho disāpāmokkhoti vacanatthaṃ dassento āha ‘‘sabbadisāsū’’tiādi. Tasmiñca samayeti jīvakassa tasmiṃ cintanasamaye ca, āgamaṃsūti sambandho. Teti vāṇije, pucchīti sambandho. Kutoti nagarato. Takkasīlatoti takkasīlanagarato. Tatthāti takkasīle. Āmāti sampaṭicchanatthe nipāto, āma atthīti hi attho. Teti vāṇijā. Tathāti yathā jīvako āha, tathā akaṃsūti attho. Soti jīvako. Pitaranti abhayarājakumāraṃ. Tehīti vāṇijehi.

Tanti jīvakaṃ, pucchīti sambandho. Soti jīvako. Kasmā tāta tvaṃ idhāgato asi panāti pucchīti yojanā. Tatoti pucchato. Soti jīvako. Sikkhituṃ āgato amhīti yojanā. Bahuñca gaṇhātītiādīsu so kiñci kammaṃ akatvā sippasseva sikkhitattā bahuñca gaṇhātīti āha ‘‘yathā’’tiādi. Tattha yathā sikkhantiyeva, evaṃ tathā so na sikkhatīti yojanā. So panāti jīvako pana, karoti sikkhatīti sambandho. Ekaṃ kālanti ekasmiṃ kāle. Evaṃ sante kasmā so bahuñca gaṇhātīti āha ‘‘evaṃ santepī’’tiādi. Medhāvitāyāti khippaṃ gahaṇadhāraṇapaññatāya, bahuñca sippanti sambandho. Assa jīvakassa gahitañca sippaṃ na sammussatīti yojanā.

Yattakaṃ sippaṃ ācariyo jānāti, tattakaṃ ayaṃ jīvako jānātīti yojanā. Yanti sippaṃ. Ayanti jīvako, bhavissatīti sambandho. Nanti jīvakaṃ. Yathāti yenākārena. Kammavipākanti kammavipākajaṃ rogaṃ. ‘‘Na’’nti padaṃ ‘‘sikkhāpesī’’ti pade kāritakammaṃ, ‘‘bhesajjayojana’’nti padaṃ dhātukammaṃ. Bhesajjayojananti bhesajjena rogassa yojanaṃ. So panāti jīvako pana. Imināti jīvakena na uggahitaṃ, uggahitanti sambandho. Ekena dvārenāti catūsu dvāresu ekena dvārena. Āhiṇḍantoti vicaranto. Parittaṃ pātheyyanti ettha parittasaddassa ārakkhanatthepi pavattanato idha appatthe pavattatīti dassento āha ‘‘appamattaka’’nti. Kasmā appamattakaṃ pātheyyaṃ adāsīti yojanā. Tassāti disāpāmokkhassa. Ayanti jīvako, labhissatīti sambandho. Tatoti labhanato. Khīṇe pātheyyeti pātheyye khīṇe satīti yojanā.

203. Seṭṭhibhariyādivatthukathā

330. Yā nāmāti yā nāma gharaṇī. Kimpi māyanti ettha ekāralopasandhīti āha ‘‘kimpi me aya’’nti. Iminā yakārādesasandhiṃ nivatteti, ‘‘myāya’’ntipi pāṭho, evaṃ sati ādesasandhiyeva, na lopasandhi. Ayaṃ gharaṇī me kiñci deyyadhammaṃ kimpi dassatīti yojanā. Tassa cāti sabbissa ca, katassātipi pāṭho. Rogūpasamassa cāti mama rogassa upasamassa ca, imehi padehi saṃyamassāti padassa atthaṃ dasseti. ‘‘Upakāra’’nti iminā upajānāmīti ettha upasaddassa atthaṃ dasseti. Adhippāyoti gharaṇiyā āsayo.

331. ‘‘Sabbālaṅkāraṃ tuyhaṃ hotū’’ti idaṃ vacanaṃ rājā sabhāvato āha, udāhu kiñci cintetvāti āha ‘‘rājā’’tiādi. Tattha imanti alaṅkāraṃ. Pamāṇayutteti kāraṇānurūpe. Nanti jīvakaṃ. Nāṭakānampīti pañcasatikānaṃ nāṭakānampi. Sopīti jīvakopi. Tesanti abhayakumāranāṭakānaṃ. Meti mayhaṃ, na patirūpanti sambandho. Ayyikānanti mātāmahīnaṃ. Katassa me upakāranti yojanā. Iminā adhikāro ca upakāro ca atthato sadisanti dasseti. Rājā pasanno datvā āhāti sambandho.

205. Rājagahaseṭṭhivatthukathā

332. Iriyāpathasamparivattanenāti iriyāpathassa punappunaṃ parivattanena. Tīhi sattāhehi niccalassa nipannassa assa seṭṭhissa matthaluṅganti yojanā. Appeva nipajjeyyāti yojanā. Nanti seṭṭhiṃ. Tenevāti teneva kāraṇena. Sīsaṃ chādetīti sīsacchavīti vutte sīsapaṭicchādanacammanti āha ‘‘sīsacamma’’nti. Tassāti seṭṭhissa. Tīhi sattāhenāti ettha pubbapadena pacchimapadaṃ guṇitvā gahetabbanti āha ‘‘tīhi passehi ekenekena sattāhenā’’ti.

333. Janaṃ nīharāpetvāti janaṃ apakkamāpetvā.

207. Pajjotarājavatthukathā

334. Vicchikassa jātoti vicchikassa kāraṇā jāto, vicchikaṃ paṭicca jātoti attho. Sabbi ca bhesajjaṃ vicchikānaṃ paṭikūlaṃ hotīti yojanā. Paññāsayojanikāti ettha ṇikapaccayassa gantuṃ samatthatthe pavattabhāvaṃ dassento āha ‘‘gantuṃ samattho hotī’’ti. Assa raññoti candapajjotanāmakassa assa rañño. Hatthinīyevāti bhaddavatikā nāma hatthinīyeva. Vīsayojanasatanti vīsādhikaṃ yojanasataṃ.

Bhuñjituṃ nisinnassa ekassa kulaputtassa dvāreti yojanā. Tassāti kulaputtassa, ārocesīti sambandho. Soti kulaputto, ‘‘āharā’’ti āṇāpesīti sambandho. Itaroti puriso. Tanti pattaṃ. Yattha yatthāti yasmiṃ yasmiṃ bhave. Tattha tattha vāhanasampanno homīti yojanā. Soti puriso. Pajjoto nāma ayaṃ rājā jātoti yojanā.

Sabbiṃ pāyetvāti idaṃ upalakkhaṇamattanti dassento āha ‘‘sabbiñca pāyetvā’’tiādi. Sabbiñca pāyetvā, paricārakānaṃ āhārācāre vidhiñca ācikkhitvāti attho. Olumpetvāti lupidhātu odahanatthoti āha ‘‘odahitvā’’ti. Virecesīti uddhañca adho ca virecesi.

208. Siveyyakadussayugakathā

335. Sivathikanti sivā jambukā kuṇapakhādanatthāya āgantvā tiṭṭhanti etthāti sivaṭṭhaṃ, tadeva sivathikaṃ, iminā sivathikāyaṃ uppannaṃ siveyyakaṃ thikasaddassa lopaṃ katvāti dasseti. Tatthāti uttarakurūsu. Tanti mataṃ. Hatthisoṇḍakasakuṇāti hatthiliṅgavihaṅgamā. Te hi hatthino soṇḍo viya soṇḍo etesu atthīti hatthīsoṇḍakā, te ca te sakuṇā ceti hatthisoṇḍakasakuṇāti vuccanti. Rañño āharantīti rañño atthāya, santikaṃ vā āharanti. Idanti siveyyakaṃ dussayugaṃ. Siviraṭṭhe vāyitaṃ siveyyakanti ca dassento āha ‘‘athavā’’tiādi. Tenāti kāraṇena. ‘‘Siveyyakanti…pe… vadantī’’ti porāṇā āhūti yojanā.

209. Samattiṃsavirecanakathā

336. Kiṃpanāti ettha kiṃsaddo aniyamattho. Lūkho kiṃ, na lūkho kinti hi attho. ‘‘Sinehapānaṃ pana temetī’’ti ca ‘‘karotī’’ti ca sambandho. Sabbatthāti sakalakāye. Sirāti kaṇḍarā. Ayanti jīvako. Oḷārikadosaharaṇatthanti oḷārikassa dosassa apanayanatthaṃ. Pakatatteti pakatisaṅkhāte sabhāve satīti sambandho. Bhagavā bhanteti yojanā. Kutoti kassa santikā. Vaṭṭati nu khoti cintesīti yojanā. Tatoti cintanato. Soṇoti koḷivīsasoṇo, bhuñjatīti sambandho. Tatoti soṇassa santikā. Tassāti soṇassa. Soti soṇo. Therassāti moggallānattherassa. Idaṃ ‘‘patta’’ntipade sāmī, ‘‘adāsī’’ti pade sampadānaṃ. Aññaṃ piṇḍapātanti sambandho.

Rājāpi kho bhuñjitukāmo ahosīti sambandho. Yañca sujātā adāsi, yañca parinibbānakāle cundo kammāraputto, bhājanagatesu dvīsuyeva tesu piṇḍapātesu devatā ojaṃ pakkhipantīti yojanā. Aññesūti dvīhi piṇḍapātehi aññesu. Icchanti ruciṃ. Soti bimbisāro rājā. Tavevāti tuyhameva. Tanti bhagavato vacanaṃ. Rājā akāsīti sambandho. Teti asītikulaputtasahassā. Etadatthamevāti soṇassa arahatte patiṭṭhāpanatthameva, na rañño anuggahatthanti adhippāyo.

210. Varayācanakathā

337. Kataṃ bhattakiccaṃ yenāti katabhattakicco, tasmiṃ satīti sambandho. Vuttanayenevāti rāhulavatthumhi (mahāva. aṭṭha. 105) vuttanayeneva. Idaṃ vatthanti idaṃ siveyyakaṃ vatthaṃ, uppannanti sambandho. ‘‘Tāvā’’ti ajjhāharitabbo. Etthantareti etasmiṃ vatthuppannakālamajjhe. Koci bhikkhūti sambandho. Tenāti paṃsukūlikahetunā. Ayanti jīvako. Gahapaticīvaranti ettha gahapatīnaṃ cīvaranti atthaṃ paṭikkhipanto āha ‘‘gahapatīhi dinnaṃ cīvara’’nti. Vatthadānānisaṃsapaṭisaṃyuttāyāti ‘‘vatthado hoti vaṇṇado’’tiādikāya (saṃ. ni. 1.42) vatthadānassa ānisaṃsena paṭisaṃyuttāya. Vicchāvasena vutto ‘‘itarītarenā’’ti sabbanāmasaddo aniyamatthoti āha ‘‘appagghenapi mahagghenapi yena kenacī’’ti. Pāvāroti uttarāsaṅgo. So hi pārupanatthāya variyati icchiyatīti pāvāroti vuccati. ‘‘Kappāsādibhedo’’ti iminā tassa sarūpaṃ dasseti. Pakatikojavamevāti pakatiyā bhikkhūnaṃ sāruppaṃ kojavameva. Soḷasanāṭakitthīnaṃ ṭhatvā naccayogyattā mahatī piṭṭhi etassāti mahāpiṭṭhiyaṃ, tameva kojavaṃ mahāpiṭṭhiyakojavaṃ. Tassa kira lomāni caturaṅgulādhikāni honti.

211. Kambalānujānanādikathā

338. Kāsīnanti kāsīnaṃ janapadānaṃ, kāsiraṭṭhe nivāsīnaṃ janānaṃ vā. Pasenadissāti paccuṭṭhaṃ, paṭipakkhaṃ vā senaṃ jinātīti pasenadi jakārassa dakāraṃ katvā. Esāti eso kāsirājā. ‘‘Sahassa’’nti iminā kāsisaddassa saṅketasaṅkhyaṃ dasseti. Taṃagghanakoti tena kāsinā agghanako. Kasmā aḍḍhakāsīti (therīgā. aṭṭha. 25) vuttoti āha ‘‘ayaṃ panā’’tiādi. Ayanti kambalo. Panāti kāraṇatthajotako. Yasmāti hi attho.

339. Bhañjitabbaṃ khomādīni pañca suttāni missitvā avamadditabbanti bhaṅganti dassento āha ‘‘bhaṅgaṃ nāmā’’tiādi. Vākamayamevāti bhaṅganāmakena vākena nibbattameva.

340. Teti bhikkhū, sallakkhiṃsu kirāti sambandho. Etassāti padassa, atthanti sambandho. Na acchiṃsūti na āsiṃsu, na vasiṃsūti attho. Nākāmāti ettha kamudhātu icchattho yakāralopoti āha ‘‘na anicchāyā’’ti. Dātabboti bhāgo dātabbo. Upacāreti susānassa samīpe. ‘‘Akāmā bhāgaṃ dātu’’nti vacanassa anekantabhāvaṃ dassetuṃ vuttaṃ ‘‘yadi panā’’tiādi. Idhāti imaṃ susānaṃ. ‘‘Sampattā gaṇhantū’’ti dentīti yojanā. Yenāti bhikkhunā. Sadisā okkamiṃsūti ettha sadisasaddo samapariyāyoti āha ‘‘samaṃ okkamiṃsū’’ti. Samanti bhāvanapuṃsako. Samānadisāyāti vā dassento āha ‘‘ekadisāya vā’’ti. Ettha pana yakāralopo daṭṭhabbo. Bahimevāti susānato bahi eva. Katikanti katena pavattaṃ saṅgaraṃ.

213. Cīvarapaṭiggāhakasammutikathā

342. ‘‘Yo na chandāgatiṃ gacchatī’’tiādīsu evaṃ vinicchayo veditabboti yojanā. Ñātakādīnaṃ cīvaranti sambandho. Ekaccasminti jane. saddo vikappattho. Etesu tīsu aññatarena kāraṇena chandāgatiṃ gacchati nāmāti hi attho. Āgatassāpi cīvaranti sambandho pisaddo garahattho. Pageva pacchā āgatassāti hi attho. Avamaññanti uññātaṃ. Voti tumhākaṃ. Natthi kinti yojanā. Muṭṭhā sati etassāti muṭṭhassati. Āgatānampi cīvaranti sambandho. Pisaddo sambhāvanattho. Pageva paṭhamaṃ āgatānanti hi attho. Etaṃ cīvarapaṭiggāhakaṭṭhānaṃ nāmāti yojanā. Santasanto vāti khedakhedo vā. Idañcidañcāti idañca idañca cīvaraṃ. Tasmāti yasmā ca gacchati, yasmā ca jānāti, tasmā. Yoti bhikkhu. Sakkotīti sambandho. Evarūpo bhikkhu sammanitabboti yojanā.

Apalokanenapīti ‘‘itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ kātuṃ saṅghaṃ apalokemī’’ti apalokanenapi, sammanitunti sambandho. Yattha panāti yasmiṃ pana dhuravihāre.

‘‘Gahitaṭṭhāneyevā’’ti iminā tatthevāti ettha tasaddassa visayaṃ dasseti. ‘‘Chaḍḍetvā’’ti iminā ujjhitvāti ettha udhadhātuyā vissajjanatthaṃ dasseti. Cīvarapaṭiggāhakanti padassa cīvaraṃ paṭiggaṇhātīti cīvarapaṭiggāhakoti vacanatthaṃ dassento āha ‘‘yo’’tiādi. Tattha yo paṭiggaṇhāti, so cīvarapaṭiggāhako nāmāti yojanā. ‘‘Cīvarapaṭisāmaka’’nti iminā cīvaraṃ gahitaṭṭhānato nīharitvā bhaṇḍāgāre dahati ṭhapetīti cīvaranidahakoti atthaṃ dasseti. Yo na chandātiṃ gacchatītiādīsu ettha etesu ca ito parañcāti yojanā.

214. Bhaṇḍāgārasammutiādikathā

343. Yo vihāro vā yo aḍḍhayogo vā hoti, so vihārādiko sammanitabboti yojanā. ‘‘Ārāmikasāmaṇerādīhī’’ti padaṃ vivittatthe apādānaṃ, karaṇampi yujjati. Paccantasenāsanaṃ pana na sammanitabbaṃ corādiupaddavattā. Vihāramajjheyevāti bhaṇḍāgāravihāramajjheyeva.

Yassāti bhaṇḍāgārassa. Idaṃ padaṃ ‘‘chadanādīsū’’ti pade sāmī, ‘‘natthī’’ti pade sampadānaṃ. Yassa panāti bhaṇḍāgārassa pana. Yattha katthacīti yasmiṃ kasmiṃci ṭhāne. Yenāti patitahetunā. Mūsitvā khādatīti mūsiko. Ādisaddena godhāmaṅgusādayo saṅgaṇhāti. Upa bhusaṃ, upaguhitvā vā cinantīti upacikā. Tanti ovassanādiṃ. ti saccaṃ, yasmā vā. Evantiādi nigamanaṃ.

Cīvarapaṭiggāhakādīhīti ādisaddena cīvaranidahakabhaṇḍāgārike saṅgaṇhāti. Tatthāti tesu. Cīvarapaṭiggāhakena na gaṇhitabbanti sambandho. Tāvāti cīvaranidahakabhaṇḍāgārikānaṃ, tehi vā paṭhamaṃ. Yaṃ yanti cīvaraṃ. Tathevāti yathā visuṃ visuṃ katvā gaṇhati, tatheva. Cīvaranidahakenāpīti pisaddo na kevalaṃ paṭiggāhakeneva, atha kho nidahakenapīti sampiṇḍeti. Tathevāti yathā nidahako ācikkhati, tatheva. Tatoti tehi cīvarehi, vibhattaapādānaṃ, tesu cīvaresu vā niddhāraṇaṃ. Tadevāti saṅghena vuttacīvarameva.

Itītiādi nigamanaṃ. Bhagavatā anuññātoti sambandho. Bhaṇḍāgāranti bhaṇḍassa ṭhapanokāsaṃ agāraṃ. Bhaṇḍāgārikoti bhaṇḍāgāre niyutto. Bāhullikatāyāti paccayabāhullena niyuttabhāvatthaṃ. Evaṃ sante kimatthāya anuññātoti āha ‘‘api cā’’tiādi. Anuggahāya anuññātoti sambandho. ti vitthāro. Neva jāneyyunti yojanā. Dve dve vā cīvareti sambandho. Saṅgahaṃ kātunti saṅghena saṅgahaṃ kātuṃ.

Na vuṭṭhāpetabboti ettha atthuddhāravasena aññepi avuṭṭhāpanīye dassento āha ‘‘aññepī’’tiādi. ti vitthāro. Tatthāti catūsu. Saṅgho pana detīti sambandho. Upakāratāya cāti saṅghassa upakāratāya ca. Ettha ca purimesu tīsu ekoyeva hetu, pacchime pana dve hetavoti daṭṭhabbaṃ.

Sammukhībhūtenāti aññamaññassa mukhe saṃvijjamāno, sannipatito vā sammukho, sammukho hutvā bhūto sammukhībhūto. Bhūsaddayogattā akārassīkāro hoti, antoupacārasīmāyaṃ ṭhito saṅgho. Tamatthaṃ dassento āha ‘‘antoupacārasīmāyaṃ ṭhitenā’’ti. Kolāhalanti bahujanehi sannipatitvā ekato kataṃ abyattasaddaṃ. Tadākāraṃ dassento āha ‘‘amhāka’’ntiādi. ‘‘Cīvarabhājakesū’’tiādinā agatigamanākāraṃ dasseti, taṃ suviññeyyameva. Tulābhūtoti tulāya sadiso hutvā bhūto, tulāya sadisabhāvaṃ patto vā. Majjhattoti majjhe ṭhito attā sabhāvo etassāti majjhatto.

Idanti cīvaraṃ. Ghananti nirantaraṃ. Tanukanti viraḷaṃ. Ettha ‘‘uccinitvā’’ti iminā vatthassa pamāṇena uccinanaṃ dasseti. ‘‘Tulayitvā’’ti iminā agghena tulanaṃ dasseti. Vaṇṇāvaṇṇaṃ katvāti vaṇṇañca avaṇṇañca khuddakañca pamāṇaṃ, mahantañca pamāṇaṃ katvāti attho. Ekaccāni cīvarāni appagghāni honti, ekaccāni mahagghānīti vuttaṃ hoti. Dasadasaagghanakanti dasahi dasahi kahāpaṇehi agghanakaṃ. Yanti cīvaraṃ, bandhitvāti navagghanakaṃ ekagghanakena, aṭṭhagghanakañca dviagghanakena bandhitvāti attho. Same paṭivīseti samapamāṇe paṭivīse ṭhapetvā, iminā ‘‘vaṇṇāvaṇṇa’’nti ettha vaṇṇasaddo pamāṇatthoti dīpeti. Dasa dasa bhikkhūti idaṃ upalakkhaṇavasena vuttaṃ aññenākārenāpi gaṇetuṃ sakkuṇeyyattā. Bhaṇḍikanti cīvarabhaṇḍena niyuttaṃ puṭaṃ. Kusoti salākadaṇḍo.

Attissarāti attanāva attānaṃ issarā. Aññesaṃ vattapaṭipattinti sambandho. Upaḍḍhabhāgoti bhikkhūnaṃ laddhabhāgato upaḍḍho bhāgo. Ye panāti sāmaṇerā pana. Samabhāgoti bhikkhūnaṃ bhāgena samo bhāgo. Idañcāti ‘‘upaḍḍhapaṭivīsa’’nti vacanañca, kathitanti sambandho. Samakamevāti bhikkhusāmaṇerānaṃ samapamāṇameva. Tatruppādavassāvāsikanti tasmiṃ vihāre uppādena mūlena uppāditaṃ vassāvāsikaṃ. Phātikammanti vaḍḍhanakammaṃ ‘‘yattakena vinayāgatena sammuñjanibandhanādinā hatthakammena vihārassa ūnatā na hoti, tattakaṃ katvāti attho. Etanti phātikammaṃ katvā gahaṇaṃ. ti saccaṃ. Etthāti tatruppādavassāvāsikagahaṇe. Sabbesanti akhilānaṃ bhikkhusāmaṇerānaṃ. Bhaṇḍāgārikacīvarepīti bhaṇḍāgāre ṭhapite akālacīvarepi. Pisaddena tatruppādavassāvāsikamapekkhati. Sāmaṇerā ukkuṭṭhiṃ karontīti sambandho. Apaharitakanti haritavirahitaṃ. Raṅgachallinti rajanacchaviṃ. Etanti ukkuṭṭhikaraṇato samabhāgadānaṃ, vuttanti sambandho. Ye cāti sāmaṇerā ca. Virajjhitvā karontīti kattabbakālesu akatvā yathicchitakkhaṇe karonti. Teti sāmaṇere. Samapaṭivīso dātabboti ‘‘karissāmā’’ti paṭiññātamattena samo paṭivīso dātabbo.

‘‘Sakaṃ bhāgaṃ dātu’’nti idaṃ vuttanti sambandho. Kiṃ sandhāya vuttanti āha ‘‘bhaṇḍāgārato…pe… sandhāyā’’ti. Pahatāyāti paharitabbāya, pahanitabbāya vā. Tasmāti yasmā sandhāya vuttaṃ, tasmā. Anīhaṭesūti bhaṇḍāgārato anīharitesu. Imassa bhikkhunoti uttaritukāmassa imassa bhikkhuno. Tulāyāti mānena.

Tesūti sāṭakesu, eko sāṭakoti yojanā. Sabbesu pātitesūti sambandho. Ettakenāti dvādasagghanakena. Taṃ sutvāti bhikkhūnaṃ taṃ vacanaṃ sutvā. Sabbatthāti sabbasmiṃ saṅghagaṇasantake. Anuppadānena khipiyati pakkhipiyatīti anukkhepanti dassento āha ‘‘anukkhepaṃ nāmā’’tiādi. Yattakaṃ agghanti sambandho. Tattakena agghena agghanaketi yojanā. Vikallakāti vikalassa bhāvo vikallaṃ, cīvarapuggalānaṃ apahonakabhāvo, tadeva vikallakā. ‘‘Tatthā’’ti pāṭhaseso, tesu dvīsu vikallakesūti attho. Atthīti saṃvijjanti, nipātoyaṃ. Chindantehi ca dātabbānīti sambandho. Dātabbānīti ca chinditabbāni. Dāsaddo hi avakhaṇḍanattho. Dātunti avakhaṇḍituṃ. Evantiādi nigamanaṃ. Etthāti etesu vikallakesu. Tanti cīvaraṃ. Athāti tositato paraṃ. Tatthāti ekassa bhikkhuno koṭṭhāse. Sāmaṇakanti samaṇassa anurūpaṃ. Yoti bhikkhu. Tenāti parikkhārena. Idampīti aññaṃ sāmaṇakassa parikkhārassa ṭhapanampi. Pisaddena purimaṃ vatthachindanamapekkhati.

Vagganti samūhaṃ. Aṭṭha vā nava vā bhikkhū hontīti yojanā. Tesanti aṭṭhannaṃ vā navannaṃ vā. Evantiādi nigamanaṃ. Ayaṃ apahonakabhāvoti yojanā. Puna cīvarasseva vikallakabhāvaṃ dassento āha ‘‘athavā’’tiādi. Ettha purimanaye cīvarassa ca puggalassa ca vikallakaṃ hoti, pacchime cīvarassevāti ayametesaṃ viseso.

215. Cīvararajanakathā

344. Gihiparibhuttaṃ panāti gihinā paribhuttaṃ vatthaṃ pana, kiñci phalanti sambandho.

Sītudakāti sītaṃ udakaṃ. Liṅgavipallāso hi ayaṃ. Uttarāḷumpanti ettha uttara uḷumpanti padacchedaṃ katvā akārato ukārassa lopaṃ katvā, pubbasarassa ca dīghaṃ katvā ‘‘uttarāḷumpa’’nti vuccati. Uttarāḷūti uttaraudakaṃ. Uḷusaddo hi udakavācako, taṃ pāti rakkhatīti uttarāḷumpaṃ. Tassa sarūpaṃ dassento āha ‘‘vaṭṭādhāraka’’nti. Rajananti rajanachalliṃ. ti phalajotako. Rajananti rajanudakaṃ. ti vitthāro. Thevoti rajanabindu. Na visaratīti na paggharati. Rajanāḷuṅkanti etthāpi purimanayeneva padasiddhi veditabbā. Rajanauḷuṅkanti rajanasaṅkhātassa udakassa gahaṇatthāya kariyatīti rajanauḷuṅkaṃ. Daṇḍakena niyuttaṃ thālakaṃ daṇḍakathālakanti dassento āha ‘‘tameva sadaṇḍaka’’nti. Rajanakuṇḍanti rajanapakkhipanaṃ mahāghaṭaṃ. Aññatrāti aññaṃ ṭhānaṃ. Patthinnasaddo thaddhapariyāyoti āha ‘‘thaddha’’nti. Dantakāsāvānīti ettha dantasaddena tassa vaṇṇo gahetabbo, so etesamatthīti dantāni, dantāni ca tāni kāsāvāni ceti dantakāsāvāni, tamatthaṃ dassento āha ‘‘dantavaṇṇānī’’ti. Dantavaṇṇāni kāsāvāni dhārentīti sambandho.

216. Chinnakacīvarānujānanakathā

345. Dīghamariyādabaddhanti dīghena mariyādena baddhaṃ. Catukkasaṇṭhānanti catunnaṃ maggānaṃ samodhānasaṇṭhānaṃ. Ussahasi tvanti ettha upubbo sahadhātu samatthatthoti āha ‘‘sakkosi tva’’nti. Papubbo pana abhibhavanattho hoti ‘‘pasahatī’’tiādīsu. Yo nāmāti yo ānando ājānissati nāma, so ānando paṇḍitoti yojanā. ‘‘Kusī’’ti etaṃ nāmaṃ adhivacananti yojanā. Anuvātādīnanti ādisaddena paribhaṇḍādīni saṅgaṇhāti. ‘‘Aḍḍhakusī’’ti etanti yojanā.

Gīveyyakanti ettha gīvāyaṃ suttasaṃsibbitaṃ gīveyyakanti vacanatthaṃ dassento āha ‘‘gīvāveṭhanaṭṭhāne’’tiādi. ‘‘Āgantukapaṭṭa’’nti iminā eyyakapaccayassa sarūpaṃ dasseti. Eseva nayo jaṅgheyyakanti etthāpi. Etaṃ nāmanti ‘‘gīveyyakaṃ, jaṅgheyyaka’’nti etaṃ nāmaṃ. Itīti evaṃ. Etanti ‘‘anuvivaṭṭa’’ntiādi etaṃ. ‘‘Anuvivaṭṭa’’nti etaṃ nāmanti yojanā. Vivaṭṭassāti majjhimakhaṇḍakassa. Bāhantanti ettha bāhāya upari ṭhapitā antā bāhantāti vacanatthaṃ dassento āha ‘‘bāhāyā’’tiādi. Tesanti ubhinnamantānaṃ. Etanti ‘‘bāhanta’’nti etaṃ.

217. Ticīvarānujānanakathā

346. ‘‘Ukkhittabhaṇḍikabhāvaṃ āpādite’’ti iminā ubbhaṇḍiteti ettha ukkhittaṃ bhaṇḍaṃ ubbhaṇḍaṃ, ubbhaṇḍabhāvaṃ itā āpāditāti ubbhaṇḍitāti vacanatthaṃ dasseti. Te ubbhaṇḍite bhikkhū addasāti yojanā. Bhisisaṅkhepenāti bhisiyaṃ pakkhepena, pavesenāti attho, bhisiākārenāti vuttaṃ hoti. Tatthāti dakkhiṇāgiriṃ. Gacchantā te bhikkhūti yojanā. ‘‘Aṭṭhapamāṇāsū’’ti iminā antaraṭṭhakāsūti ettha kapaccayo pamāṇatthe hotīti dasseti, kesuci potthakesu pamāṇasaddo na dissati, gaḷitoti daṭṭhabbo. Rattīsūti sambandho. Bhagavantanti ettha sampadānatthe upayogavacananti āha ‘‘bhagavato’’ti. Sītālukāti ettha sītaṃ pakati etesanti sītāluno, teyeva sītālukāti vacanatthaṃ dassento āha ‘‘sītapakatikā’’ti. Ye kulaputtā pakatiyāva sītena kilamanti, te sītālukā nāmāti yojanā. Ekacciyanti ettha ekaccasaddo ekapariyāyoti āha ‘‘ekaṃ paṭṭa’’nti. Iminā ekoyeva ekaccoti katvā sakatthe accapaccayoti dasseti. ‘‘Paṭṭa’’nti iminā ekaccena niyuttaṃ ekacciyanti vacanatthaṃ katvā niyuttatthe pavattassa iyapaccayassa sarūpaṃ dasseti. Itīti evaṃ. Bhagavā anujānātīti sambandho. Itareti saṅghāṭito itare uttarāsaṅgaantaravāsake.

218. Atirekacīvarādikathā

348. Acchupeyyanti ettha acchi vuccati nettamaṇḍalaṃ, taṃ viyāti acchi chiddo, tasmiṃ upagantabbaṃ upanetabbanti acchupeyyaṃ. ‘‘Laggāpeyya’’nti iminā adhippāyatthaṃ dasseti. Etthāti paṃsukūle. Sabbamidanti ‘‘diguṇaṃ saṅghāṭi’’ntiādikaṃ sabbaṃ idaṃ vacanaṃ. Uddharitvāti apanetvā. Saṃsibbitanti aññamaññaṃ sambandhitvā sibbitaṃ.

351. Sovaggikanti ettha sundarāni aggāni rūpādīni etthāti saggo, pubbapade ukārassa lopo, ukārassa uvādese ‘‘suvaggo’’ti sijjhati. Suvaggappattahetukaṃ sovaggikaṃ, dānaṃ, tamatthaṃ dassento āha ‘‘saggappattahetuka’’nti. ‘‘Apanetī’’ti iminā nudadhātuyā apanayanatthaṃ dasseti. Anāmayāti ettha āmayasaddo rogapariyāyoti āha ‘‘arogā’’ti. Natthi āmayo etissāti anāmayā.

353. Jhānalābhinoti jhānalābhīnaṃ puthujjanānaṃ kāmacchandanīvaraṇassa vikkhambhanattā vuttaṃ.

356. Samodhānavasena dassiyitthāti sandiṭṭho. Samodhānavasena bhajiyitthāti sambhatto. Abhimukhaṃ lapitthāti ālapito. Imehīti imehi dvīhi.

221. Pacchimavikappanupagacīvarādikathā

359. Katapaṃsukūloti kato paṃsukūlo. Iminā ‘‘paṃsukūlato’’ti padassa visesanaparapadattaṃ dasseti. Aggaḷāropanenāti aggaḷassa āropanena. ‘‘Suttenevā’’ti ettha evasaddena pilotikaṃ nivatteti. Añchitvā añchitvāti ākaḍḍhitvā ākaḍḍhitvā. Abhidhātu hi ākaḍḍhanattho. ‘‘Saṅghāṭikoṇo dīgho’’ti iminā vikaṇṇoti ettha visamo kaṇṇo vikaṇṇoti katvā kaṇṇasaddassa koṇatthaṃ dasseti. Tatoti gaḷanato. Lujjantīti valiṃ gaṇhanti. Aṭṭhapadakanti padassa aṭṭhapadena sibbitaṃ aṭṭhapadakanti vacanatthaṃ dassento āha ‘‘aṭṭhapadakacchinnena pattamukhaṃ sibbitu’’nti. Tattha aṭṭhapadakacchinnena pattamukhaṃ sibbitunti aṭṭhapadalikhanena tattha tattha gabbhaṃ dassetvā pattamukhaṃ sibbituṃ. ‘‘Aṭṭhapadakacchannenā’’tipi pāṭho, aṭṭhaphalakākārenāti attho.

360. ‘‘Āgantukapattampi dātu’’nti iminā anvādikanti padassa anupacchā āgantukabhāvena dīyatīti anvādikanti vacanatthaṃ dasseti. Catutthakkharenapi pāṭho, anupacchā āgantukabhāvena dhīyati ṭhapīyatīti anvādhikanti kātabbo. Idaṃ panāti anvādhikaṃ pana.

361. Sesañātīnanti mātāpitūhi sesañātīnaṃ. Vinipātetiyevāti vinassanto nipātetiyeva.

362. ‘‘Vassiko’’ti saṅketīyati gaṇhīyatīti vassikasaṅketanti vutte cattāro māsāti āha ‘‘cattāro māse’’ti. ti saccaṃ, yasmā vā. Āraññakassa bhikkhunoti sambandho. Tenāti āraññakena bhikkhunā.

222. Saṅghikacīvaruppādakathā

363. Aññatthāti dinnaṭṭhānato aññattha. Haṭānipi cīvarāni tuyheva santakānīti yojanā. Tesanti cīvarānaṃ. Aññoti ekakavassāvāsikato añño. Pañcamāse taṃ sabbaṃ tasseva bhikkhuno hotīti sambandho. Yanti cīvaraṃ, taṃ sabbaṃ cīvaranti sambandho. Yampīti cīvarampi. Soti bhikkhu, gaṇhātīti sambandho. Vassāvāsatthāyāti vassaṃ āvāsassa bhikkhuno atthāya. Ṭhapitaupanikkhepatoti veyyāvaccakarehi vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato. Tatruppādatoti tasmiṃ vihāre uppādato nāḷikeraārāmādito. Idanti vakkhamānaṃ. Etthāti ‘‘tasseva tāni cīvarāni yāva kathinassa ubbhārāyā’’ti vacane. Yanti cīvaraṃ. Pana saddo visesatthajotako. Idanti padālaṅkāramattaṃ. Idhāti imasmiṃ vihāre. Abhilāpamattantipi vadanti. Anatthatakathinassāpīti pisaddo pageva atthatakathinassāti dasseti. Pañcamāseti accantasaṃyogatthe upayogavacanaṃ. Tatoti pañcamāsato. Atītavasse vassaṃvutthasaṅghassa idaṃ vassāvāsikaṃ deti kiṃ? Udāhu anāgatavasseti yojanā. Piṭṭhisamayeti gimhānaṃ paṭhamadivasato paṭṭhāya yāva assayujapuṇṇamī, tāva piṭṭhisamaye.

Vassānatoti vassānamāsato. Etthāti etesu cīvaresu. Keci bhikkhūti sambandho. Tamatthanti tassa saṅghikacīvarassa kāraṇaṃ. Tatthevāti gataṭṭhāne eva. Esāti saṅghikacīvarahārako bhikkhu. Tatrāti vihārādīsu. Nanti cīvarahārakaṃ bhikkhuṃ.

Vattaṃ vitthāretvā dassento āha ‘‘tena hī’’tiādi. Tena bhikkhunā bhājetabbānīti sambandho. Tassevāti adhiṭṭhahantasseva.

Ekekaṃ bhāganti sambandho. Ettha ṭhāne ahameva asmīti yojanā. Duggahitāni hontīti saṅghikāneva hontīti adhippāyo. Mayhamevimāni cīvarānīti issaravasena gahaṇe duggahitāni. Mayhetāni pāpuṇantīti anissaravasena gahaṇe suggahitānīti viseso.

Pātite kuseti ettha tapaccayassa paccuppannakālikabhāvaṃ dassento āha ‘‘ekakoṭṭhāse’’tiādi. Gahitamevāti ekakoṭṭhāse pātitassa kusadaṇḍassa vasena ‘‘imassida’’nti ekakoṭṭhāse vidite sabbesaṃ viditattā gahitamevāti adhippāyo.

Itovāti sacīvarabhattatova. Visuṃ sajjiyamāneti cīvare ca bhatte ca visuṃ sajjiyamāne.

Yathā purimesu dvīsu vatthūsu ‘‘adaṃsū’’ti vuttaṃ, tathā avatvā kasmā idha ‘‘dentī’’ti vuttanti āha ‘‘saṇikaṃ saṇikaṃ dentiyevā’’ti. Saṇikaṃ saṇikaṃ dente dānakiriyāya anupacchinnattā ‘‘dentī’’ti paccuppannavasena vuttanti adhippāyo. Pacchinnadānattāti pacchinnadānakiriyabhāvato. Idaṃ pana vatthu uppannanti sambandho. Ime ca therāti nilavāsiādayo vinayadharapāmokkhā ime ca therā.

223. Upanandasakyaputtavatthukathā

364. Etthāti upanandavatthumhi. Tassāti upanandassa. Gāmakāvāsinoti gāmake āvāsino. Ayanti upanando. Mukharoti mukhaṃ kharaṃ etassāti mukharo khakāralopo, atha vā mukhaṃ etassatthīti mukharo mantutthe pavatto rapaccayo nindatthavācako. Lahukāpattīti dukkaṭāpatti. Tassevāti gahitabhikkhusseva. Dhuranikkhepe satīti yojanā.

Ekassa puggalassatthāya adhippiyate icchiyateti ekādhippāyo, ekapuggalapaṭivīso, tenāha ‘‘ekapuggalapaṭivīsamevā’’ti. Yathā yathāti yena yenākārena. Yoti paṭivīso. ‘‘Tathā tathā’’ti ajjhāharitabbo. Tatthāti ‘‘idha panā’’tiādivacane. Ekekasmiṃ āvāseti sambandho. Vāsaddo aññepi dvīhadvīhādivāre saṅgaṇhāti. Yanti paṭivīsaṃ. Eko puggaloti eko niccāvāso puggalo. Evanti upaḍḍhe diyyamāne. Yattha vā panāti ettha yasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘evaṃ purimasmi’’nti. Purimasmiṃ āvāseti sambandho. Tatoti ettha tasaddassa visayaṃ dassento āha ‘‘bahutaraṃ vasitavihārato’’ti. Idañcāti ‘‘amutra upaḍḍho cīvarapaṭivīso dātabbo’’ti vacanañca. Ekasīmavihārehīti ekissaṃ upacārasīmāyaṃ ṭhitehi vihārehi. Nānāsīmavihāreti nānāupacārasīmāyaṃ ṭhite vihāre. Senāsanaggāhoti purimaupacārasīmāyaṃ senāsanaggāho. Tatthāti passambhanavihāre. Sesanti cīvarato sesaṃ. Sabbatthāti sabbesu vihāresu. Antosīmagatassāti antoupacārasīmāyaṃ gatassa, bhikkhunoti sambandho. Cīvaraṃ senāsanaggāhasseva pāpuṇāti, sesaṃ pana āmisabhesajjādisabbaṃ aññavihārato āgantvā antosīmagatassa pāpuṇātīti adhippāyo.

224. Gilānavatthukathā

365. Mañcake nipātesunti ettha mañcake nipātanaṃ nāma mañcake nipajjāpananti āha ‘‘mañcake nipajjāpesu’’nti. Muttakarīsakiliṭṭhanti muttakarīsehi kiliṭṭhaṃ. Yoti yo koci. Manti mama. Tamatthaṃ dassento āha ‘‘ovādānusāsanīkaraṇenā’’ti. Mama ovādassa ca anusāsaniyā ca karaṇenāti attho. Etthāti ‘‘yo bhikkhave maṃ upaṭṭhaheyyā’’tiādipāṭhe. Suttassa neyyatthattā agahetabbatthaṃ dassento āha ‘‘bhagavato cā’’tiādi. Yassāti gilānassa. Upajjhāyādayoti ettha ādisaddena ācariyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakasaṅkhāte pañca jane saṅgaṇhāti. Ekacāriko vā hotīti sambandho. Saṅghattheropīti pisaddo pageva aññesanti dasseti.

366. Abhikkamantaṃ vāti ettha abhimukhaṃ kamatīti abhikkamantoti vutte vaḍḍhanatthoti āha ‘‘vaḍḍhantaṃ vā’’ti. Ābādhaṃ nāvikarotīti sambandho. Iminā antapaccayassa sarūpaṃ dasseti. Idaṃ nāma bhojananti sambandho. Saṃvidhātunti ettha saṃvipubbo dhādhātu karadhātvattho, karadhātu ca sabbadhātvattho, tasmā vuttaṃ ‘‘bhesajjaṃ yojetu’’nti. Assāti gilānupaṭṭhākassa. Antarasaddassa majjhatthādayo paṭikkhipanto āha ‘‘kāraṇaṃ vuccatī’’ti.

225. Matasantakakathā

367. Kālaṅkateti ettha karaṇaṃ katanti dassento āha ‘‘kālakiriyāyā’’ti. Apaloketvāti ‘‘itthannāmo bhante bhikkhu kālaṅkato, tassa ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ saṅghaṃ apalokemī’’ti apaloketvā.

369. Gilānupaṭṭhākalābheti gilānupaṭṭhākānaṃ labhitabbe.

Sabbepi bhikkhūti sambandho. Tatthāti tasmiṃ kālaṅkate. Kiṃ vadanti? ‘‘Sabbepi…pe… sāmino’’ti vadantīti yojanā. Dvīsu vādesu pacchimavādo aṭṭhakathācariyena ruccatīti vadanti. Yanti yaṃ vatthu. ‘‘Yaṃ atthi, taṃ dātabba’’nti vuttamevatthaṃ āvikaronto āha ‘‘aññasmiṃ…pe… dātabba’’nti. Tanti parikkhāraṃ.

Samakoti samaṃ pamāṇametassa bhāgassāti samako. Saṃvidahanamattamevāti idañcidañca karohīti sajjanamattameva. Jeṭṭhakabhāgoti diguṇabhāgo.

Yo panāti bhikkhu pana. Etthāti bahūsu bhikkhūsu. Yenāti yena kenaci, dinnaṃ paṭiyāditanti sambandho. Ekadivasampīti pisaddo pageva dvīhādiketi dasseti. Sopīti pisaddo na kevalaṃ bahudivasaṃ upaṭṭhākoyeva, atha kho sopīti dasseti. Samīpanti gilānassa santikaṃ. Āgacchatīti samīpamāgacchati.

Paccāsīsāyāti bhāgassa paccāsīsāya. ‘‘Puna āgantvā jaggissāmī’’ti iminā ‘‘puna āgantvā na jaggissāmī’’ti gacchantassa na dātabbanti dasseti. Dhuraṃ nikkhipitvāti upaṭṭhahane dhuraṃ nikkhipitvā.

Mātugāmopi hotūti yojanā. Tassa bhikkhunoti kālaṅkatassa tassa bhikkhuno. Sacepi sahassaṃ agghati, gilānupaṭṭhākānaṃyeva dātabbanti yojanā. Aññanti pattacīvarato aññaṃ. Teti gilānupaṭṭhākā. Avasesanti pattacīvarato avasesaṃ. Tatoti bahukamahagghato. Ticīvaraparikkhāroti tiṇṇaṃ cīvarānaṃ parivāro. Sabbañcetanti sabbameva etaṃ parikkhāraṃ. Labhatīti gilānupaṭṭhāko labhati.

Soti kālaṅkato. Kassacīti gahaṭṭhassa vā pabbajitassa vā. Tassevāti dinnagāhakasseva. Ruciyā evāti kāmā eva. Tattha tattha saṅghassevāti tasmiṃ tasmiṃ vihāre ṭhitassa saṅghasseva. Idaṃ vihāre ṭhapitaparikkhāre sandhāya vuttaṃ. Sace gāme vā araññe vā ṭhapitā honti, sakalova saṅgho issaro. Kasmā? Saṅghasseva dāyajjabhāvato. Bahūnampīti tīhi paṭṭhāya bahūnampi. Īdisavacanaṃ upanidhāya sāsanepi eko dve bahūti tīṇi vacanāni atthe dissanti, sadde pana dvivacanabahuvacanānaṃ visesābhāvato dvivacanaṃ natthīti daṭṭhabbaṃ. Adinnamevāti attanoyeva asantakattā, aññesampi sādhāraṇattā ca adinnameva. Sace sabbe matā anumatiyā denti, sudinnameva. Tanti santakaṃ. Tesūti tesu sabbesu.

227. Kusacīrādipaṭikkhepakathā

371. ‘‘Akkanāḷamaya’’nti iminā akkanāḷena nibbattaṃ akkanāḷanti vacanatthaṃ dasseti. Makacimayoti ettha makacisaddena potthakasaddassa ganthādayo atthe nivatteti. Mayasaddena purimanayeneva nibbattataddhitaṃ dasseti. Sesānīti akkanāḷapotthakehi sesāni kusacīrādīni. Tesūti kusacīrādīsu.

372. Tipaṭṭacīvarassa vāti idaṃ dvipaṭṭacīvarassa majjhe dānaṃ sandhāya vuttaṃ. Tesanti sabbanīlakādīnaṃ. Kañcukanti vāraṇaṃ. Tañhi kaciyati kāye bandhiyatīti kañcukoti vuccati. Veṭhanepīti uṇhīsepi. Tañhi yasmā yena sīse veṭhiyati, tasmā veṭhananti vuccati. Rukkhachallimayanti ettha rukkhachallisaddena tirīṭasaddassa vakkalatthaṃ dasseti. Vakkalañhi nivasanānaṃ aṅgapaccaṅgaṃ tirobhāvaṃ paṭicchannabhāvaṃ eti gacchati anenāti vā rukkhaṃ tiropaṭicchannaṃ hutvā eti pavattatīti vā tirīṭanti vuccati. Abhidhāne (abhidhānappadīpikāyaṃ 442 gāthāyaṃ) pana tarīṭanti takāre ikāravirahito pāṭho atthi. Pādapuñjananti pādo pujiyati sodhiyati anenāti pādapuñjanaṃ, tālujo tatiyakkharo.

374. Sante patirūpake gāhaketi ettha patirūpako nāma pakkamantassa bhikkhuno sandiṭṭhasambhatto. Iminā patirūpake gāhake asati adatvā saṅghena bhājite subhājitamevāti dasseti. Satta janāti pakkamantaummattakakhittacittavedanaṭṭā cattāro, ukkhittakā tayoti satta janā.

230. Saṅghe bhinne cīvaruppādakathā

376. Saṅgho bhijjatīti ettha dvikoṭṭhāsavasena bhijjanamevādhippetaṃ, na aññanti āha ‘‘dve koṭṭhāsā’’ti. Ekasmiṃ pakkhe cīvarāni dentīti yojanā. Dvipakkhaṃ sandhāya ‘‘sakalassa saṅghassā’’ti vuttaṃ. Etanti cīvaraṃ. Tasseva cīvaranti tassa koṭṭhāsassa cīvarameva. Yatthāti yasmiṃ dese. Dakkhiṇodakaṃ pamāṇanti dakkhiṇodakameva pamāṇaṃ, na deyyadhammo. Tasmā dakkhiṇodakaṃ paṭiggaṇhantā, deyyadhammassa sāmino hontīti adhippāyo. Ubhohipi pakkhehīti yojanā. Parasamuddeti jambudīpe. So hi sīhaḷadīpato samuddassa pārattā parasamuddoti vuccati. Itaro pakkhoti dakkhiṇodakassa ca cīvarassa ca laddhapakkhato itaro aladdho pakkho.

232. Aṭṭhacīvaramātikākathā

379. Idāni āhāti sambandho. Puggalādhiṭṭhānanayenāti ‘‘sīmāya detī’’ti kattuvācakena kiriyāpadena dāyakapuggalasaṅkhātakattuno adhiṭṭhānavasena vuttattā puggalādhiṭṭhānena nayena. Etthāti etāsu aṭṭhasu mātikāsu. Aṭṭhamā mātikāti yojanā. Tatthāti aṭṭhasu mātikāsu. Sabbatthāti sabbesu ‘‘katikāya detī’’tiādīsu.

Sīmāya…pe… bhājetabbantiādimhi mātikāniddese pana evaṃ vinicchayo veditabboti yojanā. Sīmāya detīti ettha pannarasa sīmā veditabbāti sambandho.

Tatthāti pannarasasu sīmāsu. Upacārasīmā paricchinnā hotīti sambandho. Ettakaṃ ṭhānanti parikkhepārahaṭṭhānassa ekantena avuttattā ekantena parikkhepārahaṭṭhānaṃ dassento āha ‘‘apicā’’tiādi. Dhuvasannipātato vā khipitānanti sambandho. ‘‘Pariyante’’ti padaṃ pubbāparāpekkhaṃ. Tasmā tīsu nissakkapadesu yojetabbaṃ. Sā panāti upacārasīmā pana. Bhikkhūsu vaḍḍhantesu āvāsopi vaḍḍhatīti manasikatvā vuttaṃ ‘‘bhikkhūsu vaḍḍhantesū’’ti. Sabbesaṃ bhikkhūnanti sambandho. Vuttamevāti sīmakathāyaṃ (mahāva. aṭṭha. 138, 144) vuttameva.

Apica khoti ettha apisaddo pucchatthavācako. Kehi ṭhapitāti hi attho. Rājarājamahāmattā ṭhapentīti sambandho. Lābhasīmāti lābhassa mariyādo. Yanti yo lābho. Etthantareti etasmiṃ gāvutādiantare. Lābhasīmā nāmāti lābhena paricchinnā sīmā nāma. Tatthāti bahūsu janapadesu. Antaradīpā cāti mahādīpato aññadīpā ca, khuddakadīpāti adhippāyo.

Ettheva sīmāyāti khaṇḍasīmāya eva. Tesaṃyevāti khaṇḍasīmagatānaṃyeva. Evatthaphalaṃ dassento āha ‘‘aññesa’’ntiādi. Rukkhe vā pabbate vā ṭhitassa vā heṭṭhā pathavīmajjhagatassa vā bhikkhussāti yojanā. Imissā upacārasīmāya ṭhitassāti sambandho. Samānasaṃvāsasīmāyāti mahāsīmāya. Khaṇḍasīmasīmantarikāsūti khaṇḍasīmāyañca dvinnaṃ sīmānaṃ sīmantarikāyañca. Tattha dvinnaṃ gāmaṭṭhānampi pāpuṇāti. Avippavāsasīmāya dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā.

Jambuyā lakkhito dīpo jambudīpo. Tambo lohito pāṇi hattho etesanti tambapāṇino. Vijayakumārādayo sattasatā janā. Tesaṃ nivāso tambapaṇṇi, soyeva dīpoti tambapaṇṇidīpo, tasmiṃ. Sabbesaṃ bhāganti sambandho. Tatrevāti jambudīpeyeva. Evantiādi nigamanaṃ.

Yo pana bhaṇatīti sambandho. Tatoti kathanato, paranti sambandho. Nanti mahāsivattheraṃ. Tiyojanāpīti pisaddo tato ūnāpi hotīti dasseti. Sabbaṃpetanti sabbaṃpi etaṃ lābhagaṇhanādiṃ. Iti āhaṃsūti yojanā.

Katikānaṃ yathicchitakatena pavattattā bahu hoti, tasmā idha icchitakatikaṃ dassetuṃ vuttaṃ ‘‘samānalābhakatikāyā’’ti. Tatrāti ‘‘katikāya detī’’ti pāṭhe. Sannipatitehi bhikkhūhi bhājetabbanti sambandho. Tassāti vihārassa. Buddhādhivutthoti buddhena adhi issaravasena vasiyitthāti buddhādhivuttho. Ettāvatāti ettakena sāvanamattena. Nisinnovāti nisinno eva hoti, nisinno iva vā. Tasmiṃ vihārepīti tasmiṃ porāṇakādivihārepi. Evamevāti ‘‘ayaṃ porāṇako vihāro tena navavihārena saddhiṃ samānalābhaṃ kātuṃ saṅghassa ruccatī’’tiādinā evameva. Idhāti porāṇakavihāre. Tasminti navavihāre. Evanti yathā ekena vihārena saddhiṃ eko vihāro kātabbo, evaṃ tathāti attho.

Bhikkhāpaññattiyāti ettha bhikkhā paññapiyati niccavasena ṭhapiyati etthāti bhikkhāpaññattīti dassento āha ‘‘attano pariccāgapaññāpanaṭṭhāne’’ti. Tassāti ‘‘yattha saṅghassa dhuvakārā kariyantī’’tipāṭhassa. Attho evaṃ veditabboti yojanā. Yattha vāti yasmiṃ vā ṭhāne. Anenāti cīvaradāyakena. Salākabhattādīni vā nibaddhāni kāritānīti sambandho. Yena panāti cīvaradāyakena pana. Sakalopi vihāroti sakalopi saārāmo vihāro. Tatthāti cīvaradāyake. Imeti pākavattassa vattanaṭṭhānādayo vihārā. Dhuvena kariyantīti dhuvakārā vihārā. Soti cīvaradāyako. Yatthāti yasmiṃ ṭhāne. Sabbatthāti sabbesu bahūsu vihāresu.

Tehīti bahutarehi bhikkhūhi. Dhuvakāresūti niddhāraṇe bhummaṃ. Ekatthāti ekasmiṃ dhuvakāre. ‘‘Sace bhikkhugaṇanāya gaṇhathāti vadatī’’ti iminā sace na vadati, bhikkhugaṇanāya bhājetvā gaṇhituṃ na vaṭṭatīti dasseti, vihāragaṇanāya gaṇhituṃ vaṭṭatīti adhippāyo. Tathāti yathā ‘‘bhikkhugaṇanāya gaṇhathā’’ti vadati, tathāti attho. Etthāti bhājetabbavatthūsu. Tanti mañcapīṭhakaṃ, pucchitvā dātabbanti sambandho. Pucchitvāti dāyakaṃ pucchitvā, vadatīti dāyako vadati. Saṅghassāpīti pisaddo na dāyakassevāti dasseti.

Upacārasīmāyaṃ ṭhitena saṅghena bhājetabbanti sambandho. Sīmaṭṭhassāti upacārasīmāyaṃ ṭhitassa. Asampattassāpīti bhājanaṭṭhānaṃ asampattassāpi. Alasajātikāti kosajjajātikā. Ṭhitikāti pabandhavasena ṭhiyate ṭhiti, sāyeva ṭhitikā. Atha vā ‘‘ṭhitaṭṭhānato paṭṭhāya dātabba’’nti aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) vuttattā tiṭṭhati pabandhavasena etthāti ṭhiti, sāyeva ṭhitikāti vacanattho kātabbo. Ṭhitikaṃ ṭhapetvāti vīsativassasaṅkhātaṃ ṭhitikaṃ ṭhapetvā. Tesanti therānaṃ.

Sampattasampattānanti bhājanaṭṭhānaṃ sampattasampattānaṃ. Attano vihāradvāre vā attano antovihāreyeva vāti yojanā. Sīmāti upacārasīmā. Therāsanaṃ ārūḷhe satīti yojanā. Vassaggenāti vassagaṇanāya.

Pāṭekkanti paccekaṃ. Sabbāneva cīvarānīti sambandho. Dubbhāsitaduggahitānamatthaṃ dassento āha ‘‘gatagataṭṭhāne saṅghikāneva hontī’’ti. Ekanti dasasu vatthesu ekaṃ.

Vatthasseva pupphaṃ vā vali vā atthīti yojanā. Tenāti pupphavalinā. Ekaṃ tantanti ekaṃ suttaṃ. Tatthāti tesu ṭhitikāya ṭhānāṭṭhānesu. Dvīhipi gahetabbaṃ ṭhitikāya abhāvato.

Bhikkhu attano santakaṃ yaṃ cīvaranti yojanā. Paṃsukūlikānampi vaṭṭatīti ‘‘saṅghassa demā’’ti vā ‘‘tuyhaṃ demā’’ti vā avatvā ‘‘bhikkhūnaṃ dema, therānaṃ demā’’ti vuttattā paṃsukūlikānampi vaṭṭati. Bhikkhutherā nāma hi na attanāyeva honti, aññepi bahū, tasmā vaṭṭati. ‘‘Saṅghassā’’ti vutte attanā ekantena saṅghoyeva, tasmā ‘‘saṅghassā’’ti vuttepi na vaṭṭati, pageva ‘‘tuyha’’nti vutte.

Tatoti bahuvatthato. Gahetuṃ na vaṭṭatīti paṃsukūlikānaṃ gahetuṃ na vaṭṭati.

Yanti vatthaṃ. Tatthāti parikkhāresu. Suttanti tantaṃ.

Evaṃ antosīmaṃ pavisitvā ‘‘saṅghassa demā’’ti dinne vinicchayaṃ dassetvā bahisīmāya dinne taṃ dassento āha ‘‘sace panā’’tiādi. Ekabaddhā cāti dvādasahatthamanatikkamitvā ekatobaddhā ca. Ye panāti bhikkhū pana.

Ubhatosaṅghassa detīti ettha catunnaṃ vākyānaṃ vasena vuttepi ubhatosaṅghassa detiyeva nāmāti dassento āha ‘‘ubhatosaṅghassa dammīti vuttepī’’tiādi. Ubhatosaṅghaggahaṇena gahitattāti puggalassa ubhatosaṅghaggahaṇena gahitattā. ‘‘Eseva nayo’’ti iminā ekavīsatipaṭivīse katvā eko cetiyassa dātabboti nayaṃ atidisati. Pāpuṇanakoṭṭhāso nāma natthi cetiyassa ubhatosaṅghaggahaṇena agahitattā.

Tatthāti ubhatosaṅghapuggalacetiyesu. Sesaṃ suviññeyyameva.

Pubbeti buddhassa bhagavato dharamānakāle. Tadāti yadā buddho bhagavā dharati, tadā. Paṭimaṃ vāti paṭibimbaṃ vā. Tañhi bhagavatā paṭi sadisaṃ mānīyatīti paṭimāti vuccati. Cetiyaṃ vāti thūpaṃ vā. So hi devamanussehi cititabbaṃ, pūjetabbaṃ, iṭṭhakādīhi vā cinitabbanti cetiyanti vuccati. Tatthāti deyyadhammesu. Yanti kiriyāparāmasanaṃ. Yaṃ dentīti yojanā. Tatthāti tasmiṃ dāne. Aniyamavācakassa ‘‘yo’’ti sabbanāmassa atthaṃ dassento āha ‘‘pabbajito vā gahaṭṭho vā’’ti. Vattaṃ katvā paribhuñjitunti pubbakālaaparakālakiriyānaṃ vikāravasena aniyatattā vuttaṃ ‘‘bhuñjitvā pacchāpi vattaṃ kātu’’nti.

‘‘Dūrampi haritvā pūjetabba’’nti iminā jaṅghapesanikakammaṃ na hotīti dasseti. Harantassa bhikkhunoti sambandho. Gacchatoti anādare sāmivacanaṃ. Tanti saṅghassa āhaṭabhattaṃ.

Vassaṃvutthasaṅghassāti vassaṃ vasitthāti vassaṃvuttho. Aluttakitantasamāsoyaṃ, soyeva saṅgho vassaṃvutthasaṅgho, tassa. Yāvatikasaddo yattakapariyāyoti āha ‘‘yattakā’’ti. Disāpakkantassāpīti aññaṃ disaṃ pakkantassapi, dātabbanti sambandho. Vadantīti aṭṭhakathācariyehi apare ācariyā vadanti. Etanti vacanaṃ.

Sampattānanti dinnaṭṭhānaṃ sampattānaṃ. Sabbesanti yattha katthaci vutthavassānaṃ sabbesaṃ. Tatrāti vihāre. Tatrāti tasmiṃ vadane sati, tesu bhikkhūsu vā. Vassaṃ vasantīti vassaṃvasantā, tesaṃ. Cīvaramāseti cīvarena lakkhite pacchimakattikamāse.

Hemantassa pacchimo divasoti phagguṇapuṇṇamīsaṅkhāto hemantassa pacchimo divaso. Vassāvāsikanti vassaṃ āvasantānaṃ dātabbaṃ cīvaraṃ. Āropetabbākāraṃ dassento āha ‘‘atītavassāvāsassā’’tiādi. Tattha atītavassāvāsassāti atītavassaṃ, atītavasse vā āvāsassa saṅghassa. Tanti cīvaraṃ.

Ṭhapetvāti vihāre ṭhapetvā. Sampattānanti imaṃ ṭhānaṃ sampattānaṃ. Itoti cīvaradānakālato. Teti antovasse vutthabhikkhū.

Ādissāti padassa tvāpaccayantabhāvaṃ dassento āha ‘‘ādisitvā’’ti. Ayamattho veditabboti yojanā. Tatrāti ‘‘yāguyā vā’’tiādipāṭhe. Ajjatanāya vāti ajja bhavānaṃ puññānaṃ atthāya vā. Tesanti nimantakānaṃ, paviṭṭhānaṃ bhikkhūnanti sambandho. Yehi nimantitehīti nimantitehi yehi bhikkhūhi. Yesaṃ vā pattanti sambandho. Tesaṃ na pāpuṇātīti sabbesaṃ tesaṃ na pāpuṇāti, kasmā? Animantitattā. Tesaṃ na pāpuṇanti, kasmā? Nimantitagehaṃ apaviṭṭhattā. Soti dāyako.

Pubbepīti ito pubbepi. Assāti dāyakassa. Vāsetvāti vāsāpetvā. Soti dāyako. Yoti bhikkhu, vasatīti sambandho. Tānīti bhesajjāni. Idanti cīvaraṃ.

‘‘Antevāsikānañcā’’ti padena saddhivihārikāpi gahetabbā uddesādivasena ante vasanasīlattā. Uddesaṃ gahetuṃ āgato ca gahetvā gacchanto cāti ime ante avasanasīlāpi rūḷhīvasena antevāsikā nāma. Iminā nissayaṃ gahetuṃ āgato ca therassa santike nissayaṃ gahitapubbo ca antevāsiko nāmāti dasseti. Vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ uddesantevāsikānaṃ pāpuṇātīti yojanā. Iminā saddhivihārikanissayantevāsikaupasampadantevāsikapabbajjantevāsikāpi gahetabbā tesampi nibaddhacārikabhikkhubhāvato. Sabbatthāti sabbasmiṃ cīvarakkhandhake.

Iti cīvarakkhandhakavaṇṇanāya yojanā samattā.

9. Campeyyakkhandhakaṃ

234. Kassapagottabhikkhuvatthukathā

380. Campeyyakkhandhake gaggarāya pokkharaṇiyāti ettha gaggarasaddassa nāmasaddabhāvaṃ dassento āha ‘‘gaggaranāmikāya itthiyā’’ti. Iminā gaggarasaddo gaggaraiti nāmaṃ pavattinimittaṃ katvā itthidabbaṃ vadatīti dasseti. Tantipaṭibaddhoti tantiyā paṭibaddho. ‘‘Ussukkampi akāsi yāguyā’’tiādīsu evaṃ vinicchayo veditabboti yojanā. Tassa bhikkhunoti kassapagottanāmakassa tassa bhikkhuno. Tatthevāti vāsabhagāmeyeva.

382. Adhammena vaggakammaṃ karontītiādīnaṃ nānākaraṇanti sambandho.

236. Ñattivipannakammādikathā

385. Aññatrāpi dhammāti ettha dhammāti upayogatthe nissakkavacanametanti āha ‘‘aññatra dhamma’’nti. ‘‘Aññatrā’’ti nipātapayoge dutiyātatiyāpañcamīsu aññatarassa sambhavato upayogavacanampi hoti. Tasmā vuttaṃ ‘‘ayameva vā pāṭho’’ti. ‘‘Bhūtena vatthunā’’ti iminā dhammasaddassa saccatthaṃ dasseti. ‘‘Eseva nayo’’ti iminā saddasabhāvameva sandhāya atidisati, na atthaṃ. Tena vuttaṃ ‘‘ettha panā’’tiādi. Satthusāsananti satthu āṇā. Satthuāṇā nāma ñattianusāvanānaṃ sampadāti āha ‘‘ñattisampadā anusāvanasampadā cā’’ti. ‘‘Paṭikuṭṭhañceva katañcā’’ti iminā paṭikuṭṭhakatanti padassa dvandavākyaṃ dasseti. Paṭikusitabbanti paṭikuṭṭhaṃ, kattabbanti kataṃ, kammaṃ. Tamevatthaṃ dassento āha ‘‘yaṃ aññesū’’tiādi. Tattha yanti kammaṃ.

387. Pāḷiyāti vinayapāḷiyā. Yanti kammaṃ, na kariyatīti sambandho. Etthāti aṭṭhakathāyaṃ. So ca khoti so ca vitthāro, āgatoti sambandho. Kasmā ñattidutiyañatticatutthakammānameva vasena āgato, nanu ñattiapalokanakammavasenapi āgatena bhavitabbanti āha ‘‘yasmā panā’’tiādi. Ñattidutiyañatticatutthesu hāpanaṃ vā aññathā karaṇaṃ vā atthi viya ñattikamme natthīti yojanā. Ñattikamme ñattiṭṭhapanato aññakiccassa asambhavato hāpanaṃ vā aññathā karaṇaṃ vā natthīti adhippāyo. Tānīti ñattikammaapalokanakammāni. Sabbesampi kammānanti sabbesampi catunnaṃ kammānaṃ. Paratoti parasmiṃ parivārāvasāne (pari. aṭṭha. 482).

237. Catuvaggakaraṇādikathā

388. Yadidaṃ kammanti yojanā. Tesanti saṅghānaṃ. Kammappattoti ettha kammena, kammassa vā pattoti atthaṃ paṭikkhipanto āha ‘‘kammaṃ patto’’ti. ‘‘Sabbakammesu kammapatto’’ti pāḷinayena ‘‘kammesu patto’’ti atthopi yujjati. Lokavohāravasena ‘‘kammena kammassa vā patto’’ti atthopi yujjateva.

389. Parisatoti parisakāraṇā. Tatthāti ‘‘catuvaggakaraṇañce bhikkhave’’tiādipāṭhe, catuvīsatipuggalesu vā. Kammanānāsaṃvāsakoti ukkhepanīyakammakato. Laddhinānāsaṃvāsakoti ukkhittānuvattako. ‘‘Hutvā’’ti iminā ‘‘bhikkhunīcatuttho’’tiādīsu catuvīsatiyā ṭhānesu kiriyāvisesanabhāvaṃ dasseti. Bhikkhunī catutthī etassāti bhikkhunīcatuttho, catuvaggo saṅghotiādinā vacanattho kātabbo.

393. Parivāsādītiādisaddena mūlāyakassanamānattaabbhānāni saṅgaṇhāti. Tesanti parivāsādikammānaṃ. Paratoti parasmiṃ cūḷavagge (cūḷava. aṭṭha. 75 ādayo).

394. Paṭikuṭṭhakatakammassāti paṭikuṭṭhassa hutvā katassa kammassa. Pakatattassāti ettha pakatisīlasaṅkhāto attā sabhāvo etassāti pakatattoti atthaṃ dassento āha ‘‘avipannasīlassā’’ti. Saṅghādisesaṃ anāpajjantassāpi avipannasīlattā vuttaṃ ‘‘pārājikaṃ anajjhāpannassā’’ti. Iminā saṅghādisesaṃ āpajjantopi pakatattoyevāti dasseti. Sopi hi idha avipannasīlo nāma, aññattha pana saṅghādisesassa sīlavipattibhāvato taṃ āpajjantopi vipannasīloyeva nāma. Ānantarikassāti ettha anantarasaddassa sambandhañca ṇikapaccayassa atthañca dassento āha ‘‘attano anantaraṃ nisinnassā’’ti. Tattha ‘‘attano’’ti iminā anantarasaddassa sambandhaṃ dasseti. ‘‘Nisinnassā’’ti iminā ṇikapaccayassa atthaṃ dasseti.

239. Dvenissāraṇādikathā

395. Vatthutoti vatthukāraṇā. Tatthāti ‘‘dvemā bhikkhave’’tiādipāṭhe. ‘‘Sandhāya vutta’’nti iminā ‘‘appatto’’tiādisuttassa neyyatthabhāvaṃ dasseti. ti saccaṃ, yasmā vā. Tanti pabbājanīyakammaṃ. Puna tanti pabbājanīyakammameva. Esa bhikkhu appattoti sambandho. Kasmā appattoti āha ‘‘yasmā’’tiādi. Āveṇikalakkhaṇenāti avinā hutvā pavattena lakkhaṇena. Attanā avinā hutvā attano santakena visuṃ bhūtena lakkhaṇenāti vuttaṃ hoti. Yadi appatto, kasmā sunissāritoti āha ‘‘yasmā panassā’’tiādi. Assāti bhikkhussa, kareyyāti sambandho. Taṃ ce saṅgho tajjanīyakammādivasena nissāreti, sunissāritoti sambandho. Soti bhikkhu. Yasmā anuññātā, tasmā sunissāritoti yojanā. Kittakena aṅgena anuññātāti āha ‘‘ekenapi aṅgenā’’ti.

396. Osāraṇāti ettha otyūpasaggavasena saradhātu pavesanatthoti āha ‘‘pavesanā’’ti. Tatthāti ‘‘osāraṇā’’tiādipāṭhe. Osāretīti ettha abbhānādivasena pavesanaṃ paṭikkhipanto āha ‘‘upasampadakammavasenā’’ti. Sahassakkhattumpīti pisaddo garahattho. Ekavārādike pana kā nāma kathāti dasseti. Sātisārāti sadosā. Tathāti yathā ācariyupajjhāyā sātisārā, tathā. Seso kārakasaṅgho sātisāroti sambandho. ‘‘Hatthacchinnādayo pana dvattiṃsa suosāritā’’ti vuttattā andhamūgabadhirānaṃ apabbajitānampi upasampadā ruhatīti daṭṭhabbaṃ. Teti hatthacchinnādayo dvattiṃsa.

397. Abhūtavatthuvasenāti asaccavatthuvasena, asaṃvijjamānavatthuvasena vā. Tatthāti ‘‘idha pana bhikkhave’’tiādipāṭhe. Paṭinissajjitāti ettha tapaccayassa kammatthe pavattabhāvaṃ dassento āha ‘‘paṭinissajjitabbā’’ti.

241. Upālipucchākathā

400. Tatthāti upālipañhesu. Tassapāpiyasikādīhi saddhiṃ ekā pucchā katāti yojanā. Bhikkhūnampi vāreti sambandho. Pisaddena ‘‘na kevalaṃ upālipañhesuyeva yojetabbāni, atha kho bhikkhūnaṃ vārepī’’ti dasseti.

242. Tajjanīyakammakathā

407. ‘‘Idha pana bhikkhave bhikkhu bhaṇḍanakārako’’tiādi vuttanti sambandho. Tatthāti ‘‘idha pana bhikkhave’’tiādipāṭhe. Anapadānoti ettha apapubbo dāsaddo avakhaṇḍanatthoti āha ‘‘apadānaṃ vuccati paricchedo’’ti. Natthi apadānaṃ avakhaṇḍanaṃ āpattipariyanto etassāti anapadānoti vacanattho kātabbo. Sāyeva pāḷi vuttāti sambandho. Tatthāti tassaṃ pāḷiyaṃ. Kiñci atthavinicchayaṃ pāḷianusārena vidituṃ na sakkā na hotīti yojanā.

Iti campeyyakkhandhakavaṇṇanāya yojanā samattā.

10. Kosambakakkhandhakaṃ

271. Kosambakavivādakathā

451. Kosambakakkhandhake ayamanupubbikathā evaṃ veditabbāti yojanā. Vinayaṃ pāḷito ca, tadatthato ca dhāretīti vinayadharo, tathā suttantaṃ dhāretīti suttantiko. Tesūti dvīsu bhikkhūsu. Suttantiko bhikkhu nikkhamīti sambandho. Ācamanaudakāvasesanti ācameti dhovati anenāti ācamanaṃ, tameva udakaṃ ācamanaudakaṃ, tameva avasesaṃ ācamanaudakāvasesaṃ, avasesaācamanaudakanti attho. Taṃ bhikkhunti suttantikaṃ bhikkhuṃ. Etthāti ācamanaudakāvasesaṭṭhapane. ‘‘Sace hoti, desessāmī’’ti iminā attano subbacabhāvañca sikkhākāmatañca dasseti. Teti tayā, kathanti sambandho. Atha vā teti tuyhaṃ, natthīti sambandho. Asañcicca asatiyā katattā anāpattipakkhopi bhaveyyāti āha ‘‘natthi āpattī’’ti. Ettha pana āpattiyeva. Soti suttantiko.

Vinayadharopīti vinayadharo pana, ārocesīti sambandho. Āpajjamānopīti pisaddo garahattho. Teti vinayadharassa nissitakā, āhaṃsūti sambandho. Tassāti suttantikassa. Teti suttantikassa nissitakā, ārocesunti sambandho. Soti suttantiko. Musāvādīti abhūtato, abhūtaṃ vā vacanaṃ vadanasīlo. Esoti vinayadharo. Teti suttantikassa nissitakā, āhaṃsūti sambandho. Tatoti kalahavaḍḍhanakāraṇā. Vinayadharo akāsīti sambandho.

453. ‘‘Na tāva bhinno’’ti iminā bhinnoti ettha tapaccayassa avassambhāviyatthe anāgatakālikataṃ dasseti. Tamevatthaṃ saha upamāya dassento āha ‘‘apicā’’tiādi. Tanti sassaṃ. ‘‘Bhijjissatī’’ti iminā bhijjissatīti bhinnoti vacanatthaṃ dasseti. So ca khoti saṅgho. Kalahavasena bhijjissatīti sambandho. Sambhamaatthavasenāti saṃvegaatthavasena. Sambhamasaddo hi tīsu atthesu vattati gārave, bhītiyaṃ, saṃvege cāti. Idha pana saṃvege vattati. Bhikkhusaṅghassa bhinne saṃvegaatthavasenāti adhippāyo. Idaṃ heṭṭhā kathitāya ‘‘bhaye kodhe pasaṃsāya’’nti gāthāya (pārā. aṭṭha. 1.15) casaddena sampiṇḍitaṃ sambhamaatthaṃ sandhāya vuttanti daṭṭhabbaṃ. Etthāti ‘‘bhinno bhikkhusaṅgho bhinno bhikkhusaṅgho’’ti pāṭhe. Āmeḍitanti ā punappunaṃ bhayādipīḷitattā meḍena ummādena itaṃ kathitaṃ āmeḍitaṃ.

454. ti vitthāro. Bhagavā vadeyyāti sambandho. Ukkhipanti apanentīti ukkhepakā. Ukkhittamanuvattantīti ukkhittānuvattakā. Etesanti ukkhittānuvattakānaṃ. Puna etesanti ukkhepakānaṃ. Pakkhoti sakhā. Tantimevāti pāḷimeva, byāpārameva vā.

455. Yoti bhikkhu. Cittaṃ uppādetīti sambandho. Tumheti dhammavādino sandhāya vuttaṃ. Kiṃ bhaṇathāti kiṃ vacanaṃ bhaṇatha. Iti pucchitvāti sambandho. Tesañcāti dhammavādīnañca. Itaresañcāti adhammavādīnañca. Imeti attano pakkhe ime bhikkhū. Tesanti adhammavādīnaṃ. ‘‘Kammaṃ kopetī’’ti ‘‘nānāsaṃvāsakacatuttho ce bhikkhave kammaṃ kareyya, akammaṃ, na ca karaṇīya’’nti vacanato (mahāva. 389) kammaṃ kopeti. Itaresampīti dhammavādīnampi. Dhammavādīnaṃ pakkhe nisīditvā adhammavādīnaṃ laddhiṃ gaṇhantopi dhammavādīnaṃ nānāsaṃvāsako hotiyeva, ayaṃ nayo vuttanayassa atthato siddhoti katvā idha na vutto. Evantiādi nigamanaṃ. Yoti bhikkhu, pavisati gaṇhātīti sambandho. Nisinno hutvāti yojanā. Imeti attano pakkhe ime bhikkhū. Itareti parapakkhe itare bhikkhū. Tesanti dhammavādīnaṃ. Yattha tattha vā pana pakkheti yasmiṃ kasmiṃci vā dhammavādīnaṃ pakkhe. Ime dhammavādinoti gaṇhātīti taṃtaṃpakkhagate bhikkhū yāthāvato vā ayāthāvato vā ‘‘ime dhammavādino’’ti gaṇhāti.

456. Kāyena kataṃ kammaṃ kāyakammaṃ, vaciyā kataṃ kammaṃ vacīkammaṃ. Tattha kāyakammaṃ upadaṃsentā bhikkhū paharantā upadaṃsenti. Vacīkammaṃ upadaṃsentā bhikkhū pharusaṃ vadantā upadaṃsenti. Tena vuttaṃ ‘‘kāyena paharantā’’tiādi. Upadaṃsentīti pavattenti. ‘‘Kodhavasenā’’ti iminā pemavasenāti atthaṃ nivatteti. Adhammiyānīti adhammena kattabbāni. ‘‘Kiccānī’’ti iminā iyapaccayassa sarūpaṃ dasseti. Asammodikāti ettha yakāralopoti āha ‘‘asammodikāyā’’ti. ‘‘Kathāyā’’ti iminā asammodaṃ janetīti asammodikāti katvā ṇikapaccayassa sarūpaṃ dasseti. Upacāraṃ muñcitvāti ettha upacāro nāma aññamaññaṃ paharantānaṃ hatthassa pāpuṇanaṭṭhānaṃ, taṃ muñcitvāti attho. Āsanantarikāyāti ettha ekaṃ āsanaṃ antaraṃ byavahitaṃ imissā nisinnakiriyāyāti āsanantarikāti dassento āha ‘‘ekekaṃ āsanaṃ antara’’nti. ‘‘Katvā’’ti iminā kiriyāvisesanabhāvaṃ dasseti.

457-8. Ayaṃ assa bhikkhuno adhippāyo kirāti yojanā. Eteti kodhābhibhūte bhikkhū. Bhagavā pana kathesīti sambandho. ‘‘Anattho ato’’ti iminā anatthatoti padassa okāralopasandhiṃ dasseti. Tesaṃ padānamatthaṃ dassento āha ‘‘etasmā’’tiādi. ‘‘Atha vā’’tiādinā ‘‘anatthado’’ti vattabbe ‘‘sugato’’tiādīsu viya da-kārassa ta-kāraṃ katvā anatthatoti vuttanti dasseti. Anatthadoti anatthaṃ dadātīti anatthado.

464. Puthusaddoti ettha puthusaddo mahantapariyāyoti āha ‘‘mahā’’ti. Assāti bhaṇḍanakārakassa janassa. Samajanoti ettha samasaddo sadisapariyāyoti āha ‘‘ekasadiso’’ti, tulyādhikaraṇasamāsoyaṃ. Bhaṇḍanakārako ayaṃ janoti yojanā. Tatthāti bhaṇḍanakārakesu janesu. Aññampi ekaṃ idaṃ kāraṇanti sambandho. Na maññitthāti koci ekopi na maññitthāti yojanā. Iminā amaññarunti ettha āvibhattiyā ‘‘ru’’nti ādeso dassito.

Parimuṭṭhāti parimuṭṭhā sati etesanti parimuṭṭhāti dassento āha ‘‘parimuṭṭhasatino’’ti. Aṭṭhakkharagāthāyaṃ ‘‘pañcamaṃ laghu sabbatthā’’ti vuttattā pañcamassa rākārassa rasso hoti. Tena vuttaṃ ‘‘rākārassa rassādeso kato’’ti. Kathaṃ bhāṇinoti vācaṃ bhāṇino. Mukhāyāmanti ettha āyāmasaddo vitthārapariyāyo, vitthāro ca nāma pasāraṇanti āha ‘‘pasāretu’’nti. Sampadānatthajotakena tuṃpaccayena sampadānatthe upayogavacananti dasseti. Nītāti kammavācakassa kitassa appadhānakammaṃ dassento āha ‘‘imaṃ nillajjabhāva’’nti. Dvikammakadhātubhāvato ‘‘attano’’ti padhānakammampi ajjhāharitabbaṃ. Tanti kalahaṃ. ‘‘Jāna’’nti padena ‘‘vidū’’ti padassa atthañca vākyañca dasseti. Vidanti jānantīti vidūti vacanattho kātabboti adhippāyo. Sādīnavotiādīnavena dosena saha pavatto. Ayanti kalaho.

Ye ca taṃ upanayhantīti ettha tasaddassa visayaṃ dassetuṃ vuttaṃ ‘‘āghāta’’nti. Yeti janā. Upanayhanti upanahanti bandhanti. Sanantanoti ettha sanantanasaddo purāṇapariyāyoti āha ‘‘porāṇo’’ti.

‘‘Aññe’’ti iminā pareti ettha parasaddassa pacchābhāgatthādayo nivāreti. Mayamettha yamāmaseti ettha etasaddassa visayaṃ dassento āha ‘‘saṅghamajjhe’’ti. Yamudhātu upayamanattho sekāro nipātamattoti āha ‘‘upayamāmā’’ti. ‘‘Satataṃ samitaṃ maccusantikaṃ gacchāmā’’ti iminā ‘‘na jānantī’’ti padassa ākāraṃ dasseti. Tatthāti mahājanakāye ye paṇḍitāti yojanā. Evaṃ hīti evameva. Jānantā te paṇḍitā paṭipajjantīti yojanā. Medhantā hiṃsantā gacchanti pavattantīti medhagā kalahā. Keci medhadhātuto ṇvupaccayaṃ vadanti, tesaṃ matena medhakāti paṭhamakkharena pāṭho bhaveyya.

Tesampīti brahmadattadīghāvukumārānampi. Saṅgatīti samāgamo. Voti tumhākaṃ. Yesaṃ tumhākaṃ neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā hatā, na gavassadhanāni haṭāni. Tesaṃ tumhākaṃ kasmā saṅgati na hotīti yojanā.

Sabbāni parissayānīti ettha sabbānīti vuttakāraṇañca liṅgavipallāsañca dassento āha ‘‘pākaṭaparissaye ca paṭicchannaparissaye cā’’ti. ‘‘Abhibhavitvā’’ti iminā abhibhuyyāti padassa tvāpaccayantabhāvaṃ dasseti. Tenāti nipakena sahāyena.

Rājāvāti ettha rājā ivāti padavibhāgaṃ katvā rājasaddassa upalakkhaṇavasena mahājanaka, arindamarājāno ca ivasaddassa opammatthajotakañca dassento āha ‘‘yathā’’tiādi. Raṭṭhavijitasaddā aññamaññapariyāyā. Visesanavisesyānaṃ kāmācārato gamyamānattā vuttaṃ ‘‘vijitaṃ raṭṭha’’nti. ‘‘Mātaṅgo araññe nāgo ivā’’ti iminā padavibhāgaṃ dasseti. Tesaṃ padānaṃ atthaṃ dassento āha ‘‘mātaṅgoti hatthī vuccatī’’tiādi. ‘‘Hatthī vuccatī’’ti iminā mahanto aṅgo sarīrametassāti mātaṅgoti vacanatthena hatthī mātaṅgo nāmāti dasseti. Mahantasaddassa mātādeso. Nāgasaddo urage ca hatthimhi ca nāgarukkhe ca uttame ca nāmapaññattiyañcāti pañcasu atthesu vattati, idha uttamattheti dassento āha ‘‘nāgoti mahantādhivacanameta’’nti. Mātaṅgaraññevāti ettha ivasaddassa opammatthajotakabhāvaṃ dassetvā atthayojanaṃ dassento āha ‘‘yathā hī’’tiādi. ‘‘Yathā ca pālileyyako’’ti iminā mātaṅganāgassa sarūpaṃ upalakkhaṇena dasseti.

275. Pālileyyakagamanakathā

467. Pālileyyakanti palilavanasaṇḍe vasantahatthināgaṃ. ‘‘Hatthī’’ti ca ‘‘nāgo’’ti ca dvinnaṃ saddānaṃ pariyāyabhāvena vuttattā adhikatthoti āha ‘‘mahāhatthī’’ti. Purato purato gacchantehi tehi hatthiādīhi chinnaggānīti yojanā. Obhaggobhagganti bhañjitvā adhopātitaṃ obhagganti dassento āha ‘‘bhañjitvā bhañjitvā pātita’’nti. ‘‘Uccaṭṭhānato’’ti iminā avatyūpasaggassa adhotthaṃ nayena dasseti. Etassāti hatthināgassa. Teti hatthiādayo. Tehīti hatthiādīhi. Pivantehi tehīti yojanā. Kaddamodakānīti kaddamena saṃsaṭṭhāni udakāni.

Īsādantassāti ettha īsāya sadiso danto imassāti īsādantoti dassento āha ‘‘rathaīsāsadisadantassā’’ti. ‘‘Rathaīsā’’ti iminā naṅgalaīsaṃ nivatteti. Yadekoti yaṃ eko. Yaṃsaddo kāraṇatthoti āha ‘‘yasmā’’ti. Assa nāgassāti hatthināgassa. Nāgenāti buddhanāgena.

Yathābhirantanti ettha kittakaṃ kālaṃ ramatīti āha ‘‘temāsa’’nti. Ettāvatāti ettakena temāsaviharaṇena. Patthaṭā ahosīti sambandho. Sabbatthāti sabbasmiṃ jambudīpatale.

‘‘Kosambinivāsino’’ti iminā kosambiyaṃ nivasantīti kosambakāti vacanatthaṃ dasseti.

276. Aṭṭhārasavatthukathā

471. ‘‘Laddhiggahaṇa’’nti iminā ādīyate ādāyoti vacanatthaṃ dasseti.

475. Taṃ divasamevāti tasmiṃ saṅghasāmaggikaraṇadivaseyeva.

476. Na mūlā mūlaṃ gantvāti mūlato mūlaṃ na gantvāva. ‘‘Atthato apagatā’’ti iminā atthato apetā atthāpetāti vacanatthaṃ dasseti. ‘‘Byañjanamattaṃ upetā’’ti iminā byañjanamattaṃ upetā upagatā byañjanūpetāti vacanatthaṃ dasseti.

477. Atthesu jātesūti ettha jātasaddo uppannapariyāyoti āha ‘‘vinayaatthesu uppannesū’’ti. Tañca padaṃ ‘‘saṅghassa kiccesū’’tiādīsu sabbapadesu yojetabbaṃ. Mahatthikoti mahanto upakārasaṅkhāto attho imassāti mahatthikoti dassanto āha ‘‘mahāupakāro’’ti.

Anānuvajjo paṭhamenāti ettha paṭhamasaddo tāvapariyāyoti dassento āha ‘‘tāvā’’ti. Sīlatoti sīlena. Upekkhitācāroti upapattito ikkhitācāro. ‘‘Apekkhitācāro’’tipi pāṭho. Upaparikkhitācāroti upaparikkhito ācāro etassāti upaparikkhitācāro.

Visayhāti ettha vipubbo sahadhātu abhibhavanattho, tvāpaccayo ca hotīti dassento āha ‘‘abhibhavitvā’’ti. Anapagatanti kāraṇato anapetaṃ. Bhaṇanto bhikkhūti sambandho. Tamatthaṃ dassento āha ‘‘yasmā hī’’tiādi. Soti bhikkhu, na hāpetīti sambandho. ‘‘Usūyāyā’’ti iminā dosāgatigamanassa gahitattā ‘‘agatigamanavasenā’’ti iminā pārisesanayena avasesaagatigamanamevādhippetaṃ. Soti bhikkhu. Chambhati cevāti thambhati ceva, thaddhaṃ karoti cevāti attho. Vedhati cāti kampati ca. Yo cāti bhikkhu pana. Īdisoti usūyāya vā agatigamanena vā bhaṇanasaṅkhāto ediso na hoti.

Kiñca bhiyyoti nipātasamudāyo, tato vuttato atirekaṃ kathetabbaṃ kiṃ panāti attho. Tassā gāthāya attho veditabboti yojanā. Yoti bhikkhu. ti saccaṃ. Kālāgatanti ettha gahetabbakālañca sattamītappurisasamāsañca dassento āha ‘‘kathetabbayuttakāle āgata’’nti. Vacoti padaṃ na vacanapadhānaṃ, vacanavantapuggaloyeva padhānanti dassento āha ‘‘vadanto’’ti.

Ācerakamhi ca saketi ettha ācariyassa eso ācerako, sassa attano eso sakoti vacanatthaṃ dassento āha ‘‘attano ācariyavāde’’ti. Gāthābhāvato ācariyasaddassa ācerādeso kātabbo. ‘‘Vāde’’ti iminā idamatthe pavattassa ṇikapaccayassa sarūpaṃ dasseti. Alaṃ pametunti ettha alaṃsaddo samatthattho, pamasaddotulanatthoti āha ‘‘tulayituṃ samattho’’ti. Kathetaveti ettha tavesaddo aññattha yebhuyyena bhāvavācako, idha pana kammavācakoti āha ‘‘kathetabbe’’ti. Viraddhaṭṭhānakusaloti viraddhaṭṭhāne kusalo.

Ayaṃ gāthā vuttāti sambandho. Tanti kathetabbaṃ. Ayaṃ hetthatthoti ayaṃ eva ettha gāthāyaṃ atthoti yojanā. ‘‘Gacchantī’’ti iminā vajantīti ettha vajadhātuyā gatyatthaṃ dasseti. ‘‘Attano ācariyavāda’’nti iminā ‘‘sakaṃ ādāya’’nti padassa atthaṃ dasseti. Ācariyavādo hi ādātabbato gahetabbato ādāyanti vutto. Tadanurūpanti tassa vatthussa anurūpaṃ. Byākaramāno bhikkhūti sambandho. Aṭṭhahi dūtaṅgehīti ‘‘sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā, ca kusalo ca sahitāsahitassa, no ca kalahakārako’’ti (cūḷava. 347; a. ni. 8.16) evaṃ vuttehi aṭṭhahi dūtassa aṅgehi. Kassa dūteyyakammanti āha ‘‘saṅghassā’’ti. Dūtassa etāni dūteyyāni, tāniyeva kammāni dūteyyakammāni, tesu. Idanti atthajākaṃ, vuttaṃ hotīti yojanā. Atha vā idanti ayamattho. Vuttaṃ hotīti vutto hoti. Pacchimanaye liṅgavipallāsoti daṭṭhabbo. Ānetvā havanti pūjentīti āhavo dāyakā, tesaṃ āhūnaṃ. Ānetvā hunitabbaṃ pūjetabbanti āhuti, taṃ āhutiṃ. Saṅghassa kiccesūti niddhāraṇe bhummaṃ. Tena vuttaṃ ‘‘tassa tassa kiccassā’’ti. Karavacoti ettha ‘‘vacokaro’’ti vattabbe gāthābhāvato padavipariyāyavasena ‘‘karavaco’’ti vuttoti āha ‘‘vacanaṃ karonto’’ti. ‘‘Vacanakaraṇenā’’ti iminā ‘‘na tena maññatī’’ti ettha tasaddassa visayaṃ dasseti.

Āpajjamāno bhikkhu āpatti hotīti yojanā. Tassā cāti ettha smāvacanassa ssādeso kātabbo. Yathāti yenākārena, vinayakammākārenāti attho. Yesūti yattakesu vatthūsu. Ubhaye ete vibhaṅgāti sambandho. Assāti bhikkhussa. Āpattivuṭṭhānapadassāti padasaddo kāraṇattho, bhummatthe sāmivacano ca hotīti āha ‘‘āpattivuṭṭhānakāraṇe’’ti. ‘‘Kusalo’’ti iminā cheko paṇḍito, kucchitaṃ pāpaṃ vidati jānātīti kovidoti vacanatthena kovido nāmāti dasseti.

Ācaranto bhikkhu gacchatīti yojanā. ‘‘Vatta’’nti iminā osāraṇaṃ tanti ettha tasaddassa visayaṃ dasseti. ‘‘Yā’’ti iminā etampīti ettha etasaddassa aniyamaniddesabhāvaṃ dasseti. Sabbatthāti sabbasmiṃ kosambakakkhandhake.

Iti kosambakakkhandhakavaṇṇanāya yojanā samattā.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Mahāvaggavaṇṇanāya

Yojanā samattā.

Jādilañchitanāmena, nekānaṃ vācito mayā;

Mahāvaggakhandhakassa, samatto yojanānayoti.

Namo tassa bhagavato arahato sammāsambuddhassa

Pācityādiyojanā

Cūḷavaggayojanā

Mahāvaggakhandhakassevaṃ, katvāna yojanānayaṃ;

Adhunā cūḷavaggassa, karissaṃ yojanānayaṃ.

1. Kammakkhandhakaṃ

1. Tajjanīyakammakathā

1. Cūḷavaggassa paṭhame kammakkhandhake evamattho veditabboti yojanā. ‘‘Cūḷavaggassā’’ti padaṃ ‘‘kammakkhandhake’’ti pade avayavisambandho. Tāvāti pārivāsikakkhandhakādito, pārivāsikkhandhakādīnaṃ vā paṭhamaṃ. Cevasaddo ca casaddo ca ‘‘paṇḍukalohitakā’’ti padassa asamāhāradvandavākyaṃ dīpenti. Nissayānaṃ nāmaṃ nissitesu upacāravasena tesaṃ saddhivihārikaantevāsikāpi paṇḍukalohitakanāmāyeva hontīti dassento āha ‘‘tesaṃ nissitakāpī’’tiādi. Pisaddena upacāratthaṃ sampiṇḍeti. ‘‘Suṭṭhu balava’’nti iminā balavābalavanti dvinnaṃ saddānaṃ pariyāyabhāvena vuttattā atisayatthoti dasseti. ‘‘Balavabalava’’nti vattabbe vācāsiliṭṭhavasena dīghaṃ katvā evaṃ vuttaṃ. Paṭivadathāti paṭicchannaṭṭhāne kathetha. Iminā paṭimantethāti ettha mantadhātuyā guttabhāsanatthaṃ dasseti. Atthesu karaṇabhāsanakiccesu alaṃ samatthāti alamatthā, tesaṃ visesenāti alamatthatarāti dassento āha ‘‘samatthatarā’’ti.

Adhammakammadvādasakakathā

4. Asammukhā katantiādīsu evaṃ vinicchayo veditabboti yojanā. Sammukhehi virahitā asammukhāti dassento āha ‘‘saṅghadhammavinayapuggalasammukhānaṃ vinā kata’’nti. ‘‘Appaṭipucchitvā’’ti iminā appaṭipucchāti ettha tvāpaccayassākārabhāvaṃ dasseti. Tassevāti cuditakasseva. Adesanāgāminiyāti ettha akārassa aññatthaṃ dassento āha ‘‘pārājikā…pe… vā’’ti. Etthāti tajjanīyakamme. Nava padāti navasu padesu, niddhāraṇe cetaṃ paccattavacanaṃ. Purimakesu tīsu tikesu vuttesu navasu padesūti yojanā. ‘‘Ekeka’’nti padena sambandhitabbaṃ. Imehīti imehi dvīhi padehi. Dvādasa tikāti purimehi tīhi tikehi nava tike missetvā dvādasa. Sukkapakkhesupīti paṭisedhavirahavasena sukkesu pakkhesupi.

6. ‘‘Pabbajitāna’’nti iminā gihīnaṃ ananulomikataṃ nivatteti. Sahasokitādīhīti ādisaddena sahanandiṃ saṅgaṇhāti. Imasmiṃ ṭhāne sabbaaṭṭhakathāpotthakesu ‘‘na upasampādetabbanti upajjhāyena hutvā na upasampādetabba’’nti pāṭhato paṭṭhāya yāva ‘‘na sampayojetabbanti aññamaññaṃ yojetvā kalaho na kāretabbo’’ti pāṭho atthi, tāva aṭṭhārasasammāvattanavattānaṃ saṃvaṇṇanāpāṭho likhito, so pāṭho imasmiṃ ṭhāne na likhitabbo. Kasmā? Pāḷikkamānuppattābhāvato, aṭṭhakathāyameva ‘‘aṭṭhārasa sammāvattanavattāni pārivāsikakkhandhake vaṇṇayissāmā’’ti vakkhamānattā, yathāvacanañca pārivāsikakkhandhake (cūḷava. aṭṭha. 76) saṃvaṇṇitatthā ca. Tasmā so pāṭho na porāṇapāṭho hoti, pacchā pakkhittapāṭhoti daṭṭhabbo.

Tiṇṇaṃ bhikkhave bhikkhūnantiādi vuttanti sambandho. Ekekenāpīti tīsu aṅgesu ekekenāpi. Iminā avayavavākyanibbattivasena kammārahabhāvaṃ dasseti. ti saccaṃ. Niyassassa visesena abhiṇhāpattikattaṃ aṅgaṃ iti vuttanti yojanā. Ettha ākāravācako itisaddo luttaniddiṭṭhoti daṭṭhabbaṃ. Eseva nayo anantarepi. Tajjīyati anena vinayakammenāti tajjanīyaṃ, tameva kammaṃ tajjanīyakammaṃ. ‘‘Nissāya te vatthabba’’nti niyassīyati bālo bhajāpīyati anena vinayakammenāti niyassaṃ, divādigaṇikattā sakārassa dvebhāvo hoti ‘‘nassaṃ vassa’’ntiādīsu viya, niyassameva kammaṃ niyassakammaṃ. Gāmādito pabbājiyati anena vinayakammenāti pabbājanīyaṃ, tameva kammaṃ pabbājanīyakammaṃ. Tīsūti bhaṇḍanakārakaabhiṇhāpattikakuladūsakavasena tividhesu aṅgesu. Yena kenaci aṅgenāti sambandho. Yadi sabbāni kammāni kātuṃ vaṭṭatīti yojanā. Evaṃ sati campeyyakkhandhake (mahāva. 400 ādayo) vuttaṃ idaṃ vacanaṃ virujjhatīti sambandho. Vacanatthanānattatoti vacanassa ca atthassa ca nānābhāvato. Tamevatthaṃ vitthārento āha ‘‘tajjanīyakammārahassāti imassa hī’’tiādi. Tattha ‘‘tiṇṇaṃ bhikkhave’’tiādivacanassa aṅgasambhavo atthoti yojanā. Tasmāti yasmā na virujjhati, tasmā. Saṅghena kataṃ hotīti sambandho. Iminā lakkhaṇena tajjanīyādikammārahassa tassa bhikkhussāti yojanā. Evaṃ kammasanniṭṭhānatthaṃ dassetvā aṅgasambhavatthaṃ dassento āha ‘‘yassa panā’’tiādi. Tattha yassāti bhikkhussa, atthīti sambandho. Bhaṇḍanakārakādīsūtiādisaddena abhiṇhāpattikakuladūsakāni saṅgaṇhāti. Ākaṅkhamāno saṅgho kareyyāti sambandho. Kammārahanti kammassa, kamme vā arahaṃ. Etthāti kammakkhandhake. Pubbenāti pubbe vuttena campeyyakkhandhakena. Aparanti apare vuttaṃ kammakkhandhakaṃ. Sametīti samaṃ gacchati.

Tatthāti kammesu, tajjanīyakammeti sambandho, aṅgesu vā, bhaṇḍanakārakavasenāti sambandho. Atha khoti tathā vuttāpīti attho. Karontena kammavācāvācakenāti sambandho. ti phalajotako. Bhūtena vatthunāti tacchena vatthunā. Aññassa kammassāti tajjanīyakammato aññassa kammassa. Kasmā bālassa abyattassa āpattibahulassa tajjanīyakammaṃ kātabbanti yojanā. Idampīti tajjanīyakammampi. Sabbatthāti sabbesu kammesu.

Nappaṭippassambhetabbaaṭṭhārasakādikathā

8. Pannalomāti patitamānalomā. Etanti vattaṃ. Netthāranti ettha aphuṭṭhakkharasaṃyoge parassa takārassa thakāro hoti, tasmā dutiyakkharena pāṭho yutto. Yenāti vattena. Nissāraṇāti nissāraṇato. Dasa vā divasāni, pañca vā divasāni pūretabbanti yojanā. ti saccaṃ. Ettakenāti etappamāṇena dasapañcadivasena.

2. Niyassakammakathā

11. Apissu bhikkhū pakatāti ettha nipātānamanekatthattā idha apissusaddo niccattho hoti. Pakatasaddo ‘‘kukkuccapakatā’’tiādīsu (pārā. aṭṭha. 1.tatiyasaṅgītikathā; pāci. aṭṭha. 438) abhibhavanattho, idha pana byāvaṭatthoti dassento āha ‘‘niccaṃ byāvaṭā hontī’’ti.

3. Pabbājanīyakammakathā

27. Etthāti assajipunabbasukavatthumhi. Kāyikoti ettha kāyena kīḷatīti kāyikoti vacanatthaṃ dassento āha ‘‘kāyakīḷā vuccatī’’ti. ‘‘Eseva nayo’’ti iminā vācāya kīḷatīti vācasiko, kāyiko ca vācasiko ca kāyikavācasikoti vacanatthaṃ atidisati. Ettha ca pacchimavacanattho samāhāradvando, samāhāradvandepi katthaci pulliṅgamicchanti saddavidū ‘‘dhammavinayo’’tiādīsu (vibha. aṭṭha. 509) viya. Kāyadvārapaññattasikkhāpadaṃ vītikkamatīti kāyikoti vacanatthaṃ dassento āha ‘‘kāyadvāre paññattasikkhāpadavītikkamo vuccatī’’ti. Kāyena paññattasikkhāpadaṃ vītikkametīti kāyikoti vacanatthopi yujjateva. ‘‘Upahananaṃ vuccatī’’ti iminā upahananaṃ upaghātaṃ, tameva upaghātikanti vacanatthaṃ dasseti. ‘‘Nāsana’’nti iminā hanadhātuyā hiṃsanatthaṃ dasseti. Paṭikkhittavejjakammādivasena telapacanaariṭṭhapacanādīni kāyiko micchājīvo nāmāti yojanā. Iminā micchājīvassa sarūpaṃ dasseti.

4. Paṭisāraṇīyakammakathā

33. Sudhammavatthusmiṃ evamattho veditabboti yojanā. Anapaloketvāti ettha apapubbo lokasaddo āpucchanatthoti āha ‘‘na āpucchitvā’’ti.

34. Kinti kiṃ nāma khādanīyabhojanīyaṃ. Voti tumhehi. Gahapatīti ālapanapadaṃ. Therānaṃ atthāyāti sambandho. Paṭiyattanti paṭiyāditaṃ. ‘‘Etaṃ avocā’’ti iminā etadavocāti ettha niggahitādesasandhiṃ dasseti. Yadidanti saddo ‘‘tilasaṃguḷikā’’ti padena yojitattā itthiliṅgoti āha ‘‘yā aya’’nti. Tilasakkhalikāti tilena saṃsaṭṭhā sakkhalikā. ‘‘Sā natthī’’ti iminā uttaravākye yaṃsaddassa pubbavākye taṃsaddāpekkhataṃ dasseti. Eko purisoti sambandho. Pūviyoti pūvaṃ, pūvena vā kayavikkayo. Tenāti kāraṇena. Nanti gahapatiṃ. Theroti sudhammatthero. Yadeva kiñcīti ettha kiñci eva yaṃ vacananti dassento āha ‘‘kiñcideva tilasaṃguḷikāvacana’’nti. Idanti imaṃ atthaṃ. Soti kukkuṭapotako. Kākavassitanti kākassa vassitaṃ, neva akāsīti sambandho. Tayāpīti pisaddo kukkuṭapotakaṃ apekkhati. Neva bhikkhuvacanaṃ vuttaṃ, na gihivacanaṃ vuttaṃ, iti imamatthaṃ dassetīti yojanā.

Adhammakammādidvādasakakathā

39. Purimehi kammehīti sambandho. Tatthāti aṅgesu. Yathā parisakkiyamāne gihino lābhaṃ na labhantīti yojanā. Paripubbo sakkadhātu parakkamatthoti āha ‘‘parakkamanto’’ti. Tatthāti anatthādīsu. Atthabhaṅgoti gihīnaṃ atthassa bhaṅgo. Avasananti gihīnaṃ avasanaṃ. Gihīnanti ettha sāmyatthe sāmivacananti āha ‘‘gihīnaṃ santike’’ti. Yathā kariyamāne sacco hoti, evaṃ na karotīti yojanā. Ekaṅgenāpīti pisaddo sambhāvanattho, tato adhikehi aṅgehi kā nāma kathāti dasseti. Etthāti paṭisāraṇīyakamme. Paṭimukhaṃ attano dosaṃ sarāpetabbaṃ anena vinayakammenāti paṭisāraṇīyaṃ, tameva kammaṃ paṭisāraṇīyakammaṃ.

5. Āpattiyā adassane ukkhepanīyakammakathā

46. Saṃsathāti ettha saṃsadhātuyā kathanatthaṃ dassento āha ‘‘ārocethā’’ti. Tumhe saṃsatha, kathethāti attho.

50. Bhaṇḍanakārako hotītiādi kāraṇūpacāravasena vuttoti āha ‘‘bhaṇḍanādipaccayā’’tiādi. Bhaṇḍanakārakādi kāraṇaṃ, tena āpannā āpatti phalaṃ, tassā adassane ukkhepanīyakammaṃ kātabbanti adhippāyo. Tassāti āpattiyā.

51. Etthāti ukkhepanīyakamme. Tatthāti tecattālīsavattesu. Anuddhaṃsetabboti ettha dhaṃsadhātuyā gatyatthaṃ paṭikkhipanto āha ‘‘na codetabbo’’ti. ‘‘Rajonuddhaṃsatī’’tiādīsu (bu. vaṃ. 2.101) hi dhaṃsadhātu gatyatthe vattati. ‘‘Na bhikkhu bhikkhūhī’’ti ettha soyeva bhikkhu teheva bhikkhūhīti atthaṃ nivārento āha ‘‘añño bhikkhu aññehi bhikkhūhī’’ti. Na gihiddhajoti ettha gihīnaṃ dhajo gihiddhajoti vutte odātavatthādīnīti āha ‘‘odātavatthānī’’tiādi. Na titthiyādipadattayanti ‘‘na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabba’’nti padānaṃ tayaṃ. ‘‘Na apasādetabbo’’ti iminā na āsādetabboti ettha āpubbasadadhātuyā apapubbasadadhātuyā samānabhāvaṃ dasseti. ‘‘Anto vā bahi vāti’’ ettha kassa anto vā bahi vāti āha ‘‘vihārassā’’ti. Sesaṃ sabbaṃvattanti yojanā. Imināti āpattiyā adassane ukkhepanīyakammena.

65. Tassāti āpattiyā. Idhāti pāpikāya diṭṭhiyā appaṭinissagge kate ukkhepanīyakamme. Āpattiadassanādīsu uddharitvā khipīyati apanīyati anena vinayakammenāti ukkhepanīyaṃ, tameva kammaṃ ukkhepanīyakammaṃ.

Iti kammakkhandhakavaṇṇanāya yojanā samattā.

2. Pārivāsikakkhandhakaṃ

1. Pārivāsikavattakathā

75. Pārivāsikakkhandhake pārivāsikāti padassa parivāsaṃ parivasantīti pārivāsikāti dassento āha ‘‘parivāsaṃ parivasantā’’ti. Tatthāti ‘‘parivāsaṃ parivasantā’’ti taddhitavākye. Tesūti catubbidhesu parivāsesu. Titthiyaparivāsoti titthiyānaṃ parivāso, titthiyānaṃ vā dātabbo parivāso, titthiyehi vā parivasitabbo parivāso titthiyaparivāso. Appaṭicchannaparivāsoti appaṭicchanno parivāso appaṭicchannaparivāso. Tatthāti appaṭicchannaparivāse. Yanti vacanaṃ. Ayaṃ panāti ayaṃ paṭicchannaparivāso pana. Idhāti pārivāsikakkhandhake. Sesāti appaṭicchannaparivāsato sesā. Tayoti appaṭicchannaparivāsādayo tayo, dātabbāti sambandho. Kassa dātabbāti āha ‘‘yenā’’tiādi. Āpannā cevāti āpajjitabbā ceva. Tesūti tividhesu parivāsesu. Ete panāti tayo pana. Idhāti pārivāsikakkhandhake. Tasmāti yasmā idha adhippetā, tasmā. Etesūti tividhesu parivāsesu.

Pakatattānaṃ bhikkhūnanti ettha adhippetapakatatte dassento āha ‘‘ṭhapetvā’’tiādi. Mūlāyapaṭikassanārahādīnampīti ettha ādisaddena mānattārahamānattacārikaabbhānārahādayo saṅgaṇhāti. Pisaddena pakatipakatattaṃ apekkhati. Teti pakatattā. Yaṃ abhivādanādiṃ karontīti yojanā. Sādiyantīti ettha sādiyanaṃ nāma sampaṭicchananti āha ‘‘sampaṭicchantī’’ti. Tatthāti abhivādanādīsu, niddhāraṇe cetaṃ bhummavacanaṃ. Sāmīcikammanti etaṃ ābhisamācārikassa adhivacananti yojanā. Abhivādanādīnīti abhivādanapaccuṭṭhānaañjalikammāni. Bījanavātadānādinoti bījaniyā paharitena pavattassa vātassa dānādino. Āsanābhihāranti ettha abhiharaṇaṃ abhihāro, āsanassa abhihāro āsanābhihāroti vacanatthaṃ dassento āha ‘‘āsanassa abhiharaṇa’’nti. Paññāpanampi abhiharitvā paññāpitattā abhihāroyeva nāmāti āha ‘‘paññāpanameva vā’’ti. ‘‘Pādadhovanaudaka’’nti iminā pādassa dhovanaṃ udakaṃ pādodakanti vacanatthaṃ dasseti. ‘‘Pādaṭṭhapanaka’’nti iminā pādassa ṭhapanakaṃ pīṭhaṃ pādapīṭhanti vacanatthaṃ dasseti. ‘‘Pādaghaṃsanaṃ vā’’ti iminā pādassa ghaṃsanaṃ kathalikaṃ pādakathalikanti vacanatthaṃ dasseti. Saddhivihārikānampi abhivādanādinti sambandho. Pisaddena aññesaṃ sādiyantassa kā nāma kathāti dasseti. Teti saddhivihārikā. Saddhāpabbajitāti saddhāya pabbajitā. Kulaputtāti jātikulaputtā, ācārakulaputtā ca. Karonti, āpucchantiyevāti sambandho. Vāritampi asādiyanaṃ nāmāti āha ‘‘vāritakālato paṭṭhāya anāpattī’’ti. Mithu yathāvuḍḍhanti ettha mithusaddo aññamaññapariyāyo, yathāsaddo yaṃsaddapariyāyo, vicchattho cāti āha ‘‘aññamaññaṃ yo yo vuḍḍho’’ti. Aññamaññañhi mithati saṅgamaṃ karotīti mithūti vuccati. Tena tenāti bhikkhunā, ‘‘sāditu’’nti pade bhāvakattā. Sādituṃ anujānāmīti sambandho.

‘‘Vuḍḍhapaṭipāṭiyā’’ti iminā vuḍḍhānaṃ paṭipāṭi yathāvuḍḍhanti catutthīabyayībhāvaṃ dasseti. Purimapade pana paṭhamāabyayībhāvo. Pāḷiyāti pantiyā. Tatthevāti saṅghanavakaṭṭhāne eva. Pavāraṇāyapīti pisaddena na kevalaṃ uposatheyeva, atha kho pavāraṇāyapīti dasseti. Saṅghena bhājiyamānanti sambandho.

Oṇojananti avanudate oṇojanaṃ. Avapubbo nudadhātu nakārassa ṇakāraṃ, dakārassa ca jakāraṃ katvā oṇojananti vuccati. Nudadhātu apanayanattho, tena vuttaṃ ‘‘vissajjanaṃ vuccatī’’ti. Uddesabhattādīnītiādisaddena salākabhattādīni saṅgaṇhāti. Assāti pārivāsikassa. Tānīti dve tīṇi uddesabhattādīni. Heṭṭhāti attano heṭṭhā. Gāhethāti navakatare bhikkhū gāhāpetha. Bhattapaccāsāti bhattameva paccāsā bhattapaccāsā, paccāsābhattanti attho. ‘‘Vissajjetabbānī’’ti iminā avanuditabbanti oṇojananti atthaṃ dasseti. Evanti gahetvā vissajjamāneti yojanā. Tānīti uddesabhattādīni. Yadi pana na gaṇhātīti sace saṅghato vassaggena na gaṇhāti. Na vissajjetīti sace aññassa na vissajjeti. Odissāti uddisitvā. Tassāti pārivāsikassa. ti yasmā. Saṅghanavakaṭṭhāne nisinnassa tassāti yojanā. Bhattaggeti bhattassa gahaṇaṭṭhāne. Soti pārivāsiko, mā kilamitthāti sambandho. Idanti oṇojanaṃ. Assāti pārivāsikassa, anuññātanti sambandho.

Āgatāgatehi bhikkhūhīti sambandho. Catussālabhattanti catumukhā sālā catussālā bhojanasālā, tattha paṭipāṭiyā dinnaṃ bhattaṃ catussālabhattaṃ. Etanti catussālabhattaṃ. Pāḷiyāti bhikkhūnaṃ pāḷiyā. Osakkitvāti heṭṭhā sakkitvā. Hatthapāseti bhattadāyakassa hatthapāse. Senoti kulalo. ‘‘Ārāmikasamaṇuddesehī’’ti padaṃ ‘‘āharāpetu’’nti pade kāritakammaṃ. Sayamevāti pārivāsikena anāṇatto hutvā sayameva. Mahāpeḷabhattepīti mahatiyaṃ peḷāyaṃ pakkhipitvā dinne bhattepi. Yattha panāti parivisaṭṭhāne pana.

76. Tatrāyaṃ sammāvattanāti ettha tasaddassa aniyamaniddesabhāvaṃ dassento āha ‘‘idāni yā ayaṃ sammāvattanā vuttā’’ti. Sammā vattitabbaṃ etāyāti sammāvattanā. Tatthāti sammāvattanāyaṃ. Na upasampādetabbanti ettha ācariyena hutvā kammavācāsāvanampi upasampādanamevāti āha ‘‘ācariyena hutvāpi kammavācā na sāvetabbā’’ti. Aññasmiṃ asatīti attanā aññasmiṃ kammavācāvācake asati. Na nissayo dātabboti ettha āgantukānameva nissayo na dātabbo, na dinnanissayānampīti dassento āha ‘‘āgantukānaṃ nissayo na dātabbo’’tiādi, yehipi bhikkhūhi gahitoti sambandho.

Añño sāmaṇeroti pakatattakāle upajjhaṃ datvā gahitasāmaṇerehi añño sāmaṇero. Ādhipaccaṭṭhānabhūtāti sabbasammutīnaṃ adhipatibhāvassa ṭhānabhūtā. Paṭibalassāti bhikkhuniyo ovadituṃ paṭibalassa. Iminā laddhasammutikena āṇatto aladdhasammutikopi garudhammehi vā aññehi vā bhikkhuniyo ovadituṃ labhatīti dasseti. Āgatā bhikkhuniyo vattabbāti sambandho. Voti tumhākaṃ. Soti bhikkhu. Voti tumhākaṃ, dassatīti sambandho.

Sukkavissaṭṭhiyāti sukkavissaṭṭhiāpattikāraṇā. Kāyasaṃsaggādigarukāpatti nāpajjitabbāti yojanā. Āpattikkhandhavasena āpattivatthūnaṃ pāpiṭṭhabhāvañca pāpiṭṭhatarabhāvañca vitthārento āha ‘‘sattasu hī’’tiādi. Pāpiṭṭhatarāti dubbhāsitāpattito dukkaṭāpatti pāpiṭṭhatarā. Tāsanti sattannaṃ āpattīnaṃ. Purimanayenevāti purimānaṃ āpattīnaṃ nayeneva. Bhedoti vatthūnaṃ viseso. Evaṃ āpattikkhandhavasena āpattivatthūnaṃ pāpiṭṭhapāpiṭṭhatarabhāvaṃ dassetvā idāni sikkhāpadavasena tesaṃ taṃ dassento āha ‘‘paṇṇattivajjasikkhāpade panā’’tiādi. Ubhayampīti vatthuāpattisaṅkhātaṃ ubhayampi.

Kammanti ettha kāraṇabhūtassa kammassa nāmaṃ kāriyabhūtāyaṃ kammavācāyaṃ upacāravasena kāriyabhūtā kammavācā kammanti vuccatīti āha ‘‘parivāsakammavācā vuccatī’’ti. Kammasmiṃ sati, kammena vā vacitabbāti kammavācāti vacanattho kātabbo. Kasikammanti kasisaṅkhātaṃ kammaṃ. Gorakkhakammanti gorakkhasaṅkhātaṃ kammaṃ. ‘‘Kammaṃ kata’’nti iminā kammaṃ karontīti kammikāti vacanatthaṃ dasseti. Teti kammikā bhikkhū, na garahitabbāti sambandho.

Vacitabbaṃ anena dosenāti vacanīyaṃ, saṃvijjati vacanīyaṃ assāti savacanīyaṃ, taṃ na kātabbanti attho. Tamevatthaṃ vitthārento āha ‘‘palibodhatthāya hī’’tiādi. Yāva na taṃ adhikaraṇaṃ vūpasantaṃ hoti, tāva imamhā āvāsā ekapadampi mā pakkāmīti yojanā. Teti tuyhaṃ.

Anuvādoti ettha anusāsanavasena aññe vadatīti anuvādoti vutte jeṭṭhakaṭṭhānanti āha ‘‘vihāre jeṭṭhakaṭṭhānaṃ na kātabba’’nti. Jeṭṭhakaṭṭhānaṃ sarūpena dassento āha ‘‘pātimokkhuddesakena vā’’tiādi. Meti mayhaṃ. Tanti tavaṃ. Na codetabboti ettha kena na codetabboti āha ‘‘vatthunā vā āpattiyā vā’’ti. Na sāretabboti na sarāpetabbo. Na bhikkhūhi sampayojetabbanti ettha bhikkhūhi attanā kalahavasena na sampayojetabbanti dassento āha ‘‘aññamaññaṃ yojetvā kalaho na kāretabbo’’ti.

Saṅghattherena hutvāti saṅghattherena hontenapīti attho. Purato agantabbe samāne kiṃ pacchato gantabbanti āha ‘‘dvādasahattha’’ntiādi. Āsanapariyantoti āsanameva pariyanto lāmakoti āsanapariyanto, tadatthaṃ dassento āha ‘‘saṅghanavakāsanaṃ vuccatī’’ti. Svāssāti so assa. Soti āsanapariyanto. Assāti pārivāsikassa. Tatthāti āsanapariyante. Ayanti pārivāsiko, na labhatīti sambandho. Gahitāvasesāti gahitāhi seyyāhi avasesā. Maṅgulagūthabharitāti maṅgulānaṃ gūthehi pūritā. Assāti pārivāsikassa. Rajehi hatā nāsitā bhūmi etthāti rajohatabhūmi. Jatukamūsikabharitāti jatūhi ca mūsikāhi ca pūritā. Paṇṇasālāti paṇṇehi chāditā sālā. Assāti pārivāsikassa. Sabbepi āvāsāti yojanā. Etehīti pakatattehi. Tesūti āvāsesu. Yanti āvāsaṃ. Paccayanti vassāvāsikalābhaṃ. Ekapasseti bhikkhūnaṃ pāḷiyaṃ aṭṭhatvā ekasmiṃ passe.

Assāti pārivāsikassa, dentīti sambandho. So evāti āsanādipariyanto eva. Ñātipavāritaṭṭhāne nimantitenāti sambandho. Tatthāti taṃ kulaṃ. Saṃvidhāyāti saṃvidahitvā. Assāti kulassa, bhaveyya vā.

Harāyamānenāti lajjamānena. Yenāpīti pārivāsikenapi. Samādinnanti āraññikadhutaṅgasamādinnaṃ. Tathāti yathā āraññikaṅgaṃ na samādātabbaṃ, tathā. Piṇḍapātikadhutaṅgampīti pisaddo āraññikaṅgaṃ apekkhati. Yo panāti pārivāsiko pana.

Anārocentassa meti yojanā. Anārocente satīti vā yojanā. ‘‘Iminā kāraṇenā’’ti iminā tappaccayāti ettha paccayasaddo kāraṇattho, nissakkavacanañca kāraṇatthe hotīti dasseti. So ratticchedo eva paccayo tappaccayoti vacanattho kātabbo. ‘‘Sāmaṇerehī’’ti padaṃ ‘‘pacāpetvā’’ti pade kāritakammaṃ. Etthāpi pakatiyā nīharāpetvāpi vihāre pacāpetvāpi bhuñjantassa paṭisedho natthi. Kasmā? ‘‘Tappaccayā’’ti vuttattā. Gāmeti mahāgāme, sabbakālaṃ anekasatehi bhikkhūhi avivitte gāmeti attho. Gāmakāvāsanti gāmoyeva khuddakaṭṭhena gāmako, tasmiṃ kārito āvāso gāmakāvāso, taṃ.

Gatena āgantukapārivāsikenāti sambandho. Tatthāti kismiñci vihāre, sabbe bhikkhūti sambandho. Tattha tatthāti tasmiṃ tasmiṃ ṭhitaṭṭhāne. Na ekacce passati, apassitattā nāroceti, ratticchedova hotīti adhippāyo.

Ekassa vā bahūnaṃ vā āgantukānanti sambandho. Etthāti ‘‘āgantukassa ārocetabba’’nti pade. Vuttanayenevāti ‘‘āgantukena ārocetabba’’nti pade vuttanayeneva. Taṃ vuttanayamāvikaronto āha ‘‘sace’’tiādi. Tesampīti āgantukānampi. Tassāti pārivāsikassa. Ajānantassevāti anādare cetaṃ sāmivacanaṃ. Ayañca panāti pārivāsiko ca. Gatakāleti āgantukānaṃ gatakāle. Yepīti āgantukāpi. Okkamitvāti osaritvā, pavisitvāti attho. Ayañcāti pārivāsiko ca, jānātīti sambandho. Nesanti āgantukānaṃ. Yopīti āgantukopi. Assāti pārivāsikassa. Aññātattāti āgatabhāvassa ajānitattā. ‘‘Abbhāna’’nti padaṃ ‘‘karotī’’ti pade kammaṃ, ‘‘hotī’’ti pade kattā. Adhikā rattiyoti āpattipaṭicchannarattito adhikā rattiyo. Ayanti pārivāsikavattapaṭipadā. Apaṇṇakapaṭipadāti aviraddhapaṭipadā, ekaṃsapaṭipadāti attho.

Gacchantampi bhikkhunti sambandho. Sāvetunti suṇāpetuṃ. Visayāvisayenāti ārocetuṃ desādesena. Karavīkatissatthero āhāti sambandho.

‘‘Uposathadivase’’ti iminā uposatheti ettha uposathasaddassa pātimokkhuddesādayo atthe nivatteti. Pavāraṇāyapīti pavāraṇadivasepi. Gantunti bhikkhussa ṭhitaṭṭhānaṃ gantuṃ. Dūtenāpīti ettha anadhippetadūtaṃ paṭikkhipitvā adhippetadūtaṃ dassetuṃ vuttaṃ ‘‘anupasampannaṃ…pe… ārocāpetabba’’nti.

Suññavihāroti bhikkhūhi vivittavihāro. Yatthāti yasmiṃ āvāse. ti saccaṃ, yasmā vā. Tatthāti suññavihāre. Dasavidhantarāye sati pana gantabbamevāti yojanā. Nānāsaṃvāsakehīti kammanānāsaṃvāsakaladdhinānāsaṃvāsakehi.

81. Āvāsādīnaṃ sarūpaṃ dassento āha ‘‘āvāso nāmā’’tiādi. Tatiyapadenāti ‘‘āvāse vā anāvāse vā’’ti tatiyapadena. Etesūti āvāsādīsu. Chadanatoti chadanakoṭito. Antoāvāseti bhittiparicchinne antoāvāse. Avisesenāti ‘‘ukkhittako’’ti vā ‘‘pārivāsiko’’ti vā visesaṃ akatvā sāmaññena. Udakapātenāti chadanato udakaṃ patati etthāti udakapāto, tena. Pañcavaṇṇacchadanabaddhaṭṭhānesūti pañcapamāṇena chadanena baddhaṭṭhānesu etesu āvāsesūti sambandho. Pārivāsikassa ca ukkhittakassa ca pakatattena saddhiṃ vāritanti yojanā. Nānūpacārepīti pisaddena ekūpacāre pana kā nāma kathāti dasseti. Etthāti ekacchanne āvāsādike, sace nipajjatīti sambandho. Tasminti saṭṭhivassepi pārivāsike.

Vuṭṭhātabbaṃ, nimantetabboti ettha kiṃ attano vuḍḍhataraṃ pakatattaṃ disvā vuṭṭhātabbaṃ, nimantetabboti āha ‘‘tadahupasampannampī’’tiādi. Obuddhanti palibuddhaṃ. Ekāsaneti ettha ekasaddo samānapariyāyoti āha ‘‘samānavassikāsane’’ti, samānavassikānaṃ āsaneti attho. Chamāyaṃ nisinneti ettha chamāsaddo bhūmipariyāyoti āha ‘‘bhūmiyaṃ nisinne’’ti. Itarenāti pārivāsikena. Sahāyena saddhiṃ caṅkamati viyāti yojanā. ‘‘Ekasmiṃ caṅkame’’ti iminā ekacaṅkamasaddassa tulyādhikaraṇasamāsavākyaṃ dasseti.

Chamāyaṃ caṅkamantanti ettha bhummatthe upayogavacananti āha ‘‘chamāyaṃ caṅkamante’’ti. Ayaṃ panāti vakkhamāno pana. Etthāti ‘‘chamāyaṃ caṅkamante’’ti pāṭhe. Caṅkamanteti pakatatte caṅkamante. Na caṅkamitabbanti pārivāsikena na caṅkamitabbaṃ. Ko pana vādo iṭṭhakācayasampanne vedikāparikkhitte iti atthoti yojanā. Pabbatantaravanantaragumbantaresūti pabbatamajjhavanamajjhagumbamajjhesu, pabbatavivaravanavivaragumbavivaresu vā. Upacāranti dvādasahatthaṃ upacāraṃ.

82. Itaroti navako. Assāti navakassa. Na vattabhede dukkaṭanti aññātattā na vattabhede dukkaṭaṃ. Eseva nayo sabbattha. Apacchāpurimanti apacchā apurimaṃ, ekapahārenāti attho. Samavassā dve pārivāsikāti yojanā. Dvinnaṃ pārivāsikānaṃ ekato vasanadosaṃ dassento āha ‘‘sace hi dve’’tiādi. Nesanti dvinnaṃ pārivāsikānaṃ. Etthāti pārivāsikādīsu pañcasu bhikkhūsu. Mūlāyapaṭikassanārahādayo cattāroti yojanā.

Parivāsadānādīnīti ādisaddena mūlāyapaṭikassanamānattadānaabbhānāni saṅgaṇhāti. Etesvevāti parivāsadānādīsu eva. Ayanti pārivāsiko.

83. ‘‘Atha kho āyasmā upālī’’tiādivacanassa anusandhiṃ dassento āha ‘‘imaṃ panā’’tiādi. Rahogatassa upālittherassāti yojanā. Atha vā anādare sāmivacanaṃ katvā upālittherassa rahogatassāti yojanā kātabbā. Etthāti pārivāsikavatte. Soti upālitthero. Assāti upālittherassa. Tatthāti tīsu ratticchedesu. Yvāyanti yo ayaṃ, ekato vāsoti sambandho. So vāso sahavāso nāmāti yojanā. Vippavāsoti ettha pakatattena vippayutto hutvā vāsoti dassento āha ‘‘ekakasseva vāso’’ti. Āgantukādīnanti ādisaddena āvāsikā gahetabbā.

84. Tattha tatthāti taṃ taṃ ṭhānaṃ. Dvīsu padesūti dvīsu vākyasaṅkhātesu padesu. Ekenekenapīti ekena ekena vākyapadenapi. Parivasiyitthāti parivuttho, parivuttho parivāso etassāti parivutthaparivāso, tassa. ti saccaṃ. Esāti eso bhikkhūti sambandho. Suddhanteti suddhakoṭṭhāse. Dukkhassāti vaṭṭadukkhassa. Antanti avasānaṃ, vināsaṃ vā.

2. Mūlāyapaṭikassanārahavattakathā

86. Navakataraṃ mūlāyapaṭikassanārahaṃ ṭhapetvāti yojanā. Imesaṃ pañcannaṃ pakatattā evāti sambandho. Nesanti mūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahānaṃ catunnaṃ, mūlāyapaṭikassanārahādilakkhaṇanti sambandho. Etthāti mūlāyapaṭikassanārahassa vatte. Itoti mūlāyapaṭikassanārahassa vattato.

87. Yatheva pārivāsiko gaṇapūrako na hoti, evaṃ etepi na hontīti yojanā.

4. Mānattācārikavattakathā

92. Ūne gaṇeti ettha gaṇo nāma gaṇabhojanasikkhāpade (pāci. 217 ādayo) viya hotīti āha ‘‘cattāro vā atirekā vā’’ti. Sabbatthāti pārivāsikakkhandhake.

Iti pārivāsikakkhandhakavaṇṇanāya yojanā samattā.

3. Samuccayakkhandhakaṃ

1. Sukkavissaṭṭhikathā

Samuccayakkhandhake tatthāti catubbidhesu mānattesu. Yaṃ mānattaṃ diyyati, idaṃ appaṭicchannamānattaṃ nāmāti yojanā. Eseva nayo anantaravākyesupi. Paṭicchannāya āpattiyāti hetvatthe karaṇavacanaṃ, kāraṇatthe nissakkavacanaṃ vā. Addhamāsanti pannarasadivasakālaṃ. Odhāyāti samūhaṃ katvā. ‘‘Ekato katvā’’ti iminā ‘‘odhāyā’’ti padassa atthaṃ dasseti. Tesūti catubbidhesu mānattesu. Idanti mānattaṃ. Appaṭicchannāya…pe… vacanatoti ñāpakahetu. Etena appaṭicchannāya āpattiyā dātabbaṃ mānattaṃ appaṭicchannamānattanti vacanatthaṃ dasseti. Tanti appaṭicchannamānattaṃ. Idhāti imissaṃ pāḷiyaṃ. Tatuttarīti tato tīhipi uttari. Nānāvatthūni etāsanti nānāvatthukāyo. Tāsanti nānāvatthukānaṃ.

Māḷakasīmāyamevāti sīmamāḷake eva, sīmaṅgaṇe evāti attho. Tatthevāti māḷakasīmāyameva.

Vedayāmahanti vedayāmi ahaṃ. Mama mānattacarabhāvaṃ saṅghaṃ jānāpemīti attho. Vedayatīti manti jānāpeti, iti maṃ saṅgho dhāretūti adhippāyo. Vuttanayenevāti pārivāsikakkhandhake vuttanayeneva. Nikkhipitabbanti ‘‘mānattaṃ nikkhipāmi, vattaṃ nikkhipāmī’’ti nikkhipitabbaṃ. Māḷakatoti sīmaṅgaṇato. Sopīti saha gacchantopi. ‘‘Māḷake nārocita’’nti iminā yassa māḷake ārocitaṃ, tassa anārocetvāpi nikkhipitabbanti dasseti. Ārocentena vattabbanti sambandho.

Visabhāgehi saha vasantassa vattassa duppūritattā vuttaṃ’’sabhāgā bhikkhū vasantī’’ti. Catūhi, pañcahi vāti saddena tato atirekampi saṅgaṇhāti. Parikkhepārahaṭṭhānatoti cīvarakkhandhake (mahāva. aṭṭha. 379) vuttaparikkhepārahaṭṭhānato. ‘‘Dve leḍḍupāte atikkamitvā’’ti idaṃ vihāre bhikkhūnaṃ sajjhāyādisaddasavanūpacārapahānatthaṃ vuttaṃ. Sace savanūpacārato na muccati, tato atirekampi atikkamitabbaṃ. Okkammāti maggapaṭipannānaṃ bhikkhūnaṃ vacanasaddasavanūpacārapahānatthaṃ okkamitvā. ‘‘Gumbena vā vatiyā vā’’ti dassanūpacārapahānatthaṃ vuttaṃ. Idha upacāro nāma yattha ṭhatvā passati suṇāti, soyeva deso. Aññoti catūhi pañcahi vā bhikkhūhi añño. Esāti eso mānattacāriko.

‘‘Dvādasahatthaṃ upacāraṃ okkamitvā’’ti iminā anokkamitvā ajānantasseva gacchati, natthi ratticchedopīti dasseti. Ettha diṭṭharūpānaṃ sutasaddānaṃ dvādasahatthūpacārato bahi ṭhitānampi ārocetabbaṃ. Adiṭṭhāsutānampi anto dvādasahatthūpacāragatānaṃ ārocetabbanti daṭṭhabbaṃ. Sati karaṇīyeti idaṃ gantussa kāraṇadassanatthaṃ vuttaṃ. Asati karaṇīyepi gantuṃ vaṭṭati. Sopīti eko bhikkhupi. ‘‘Tassa santike ārocetvā’’ti iminā anārocane vattabhedadukkaṭaṃ hotīti dasseti. Ekassa santike ārocetvā nikkhipiyamāne kiṃ ūne gaṇe caraṇadoso vā vippavāso vā na hotīti āha ‘‘ayañcā’’tiādi. Tattha ayañcāti mānattacāriko pana. Yasmā kāraṇā vasi, tena kāraṇenāti yojanā. Bhikkhūnañca atthibhāvaṃ sallakkhetvāti pakatattāgatakāle tassa anārocetvāva gacchanti, tasmā bhikkhūnañca dvādasahatthūpacāre atthibhāvaṃ sallakkhetvāti attho. Ettha ca ‘‘gaṇassa ārocetvā’’ti iminā ūne gaṇe caraṇadosābhāvaṃ dasseti. ‘‘Bhikkhūnañca atthibhāvaṃ sallakkhetvā’’ti iminā vippavāsadosābhāvaṃ dasseti. Yanti pubbe anārocitaṃ yaṃ bhikkhuṃ. Ayanti paṭhamaṃ passitabbassa ārocetvā nikkhipanaṃ. ‘‘Nikkhittavattassa parihāro’’ti iminā anikkhittavatte antoupacāragatānaṃ sabbesaṃ ārocetabbanti dasseti.

Ayanti mānattacāriko, ṭhitoti sambandho. Tenāpīti mānattacārikenapi, yācitabbanti yojanā. Soti anikkhittavatto bhikkhu. Tatrāti ‘‘so abbhetabbo’’ti vacane. Ayaṃ abbhānavidhi vuttoti yojanā. Ayañcāti abbhānavidhi ca. Tāsanti āpattīnaṃ. Evantiādi nigamanaṃ. Paṭicchannamānattaṃ pana dātabbaṃ hotīti sambandho. ‘‘Paṭicchannāyā’’tiādinā paṭicchannāya āpattiyā dātabbaṃ mānattaṃ paṭicchannamānattanti vacanatthaṃ dasseti. Nanti paṭicchannamānattaṃ.

2. Parivāsakathā

102. Tassāti paṭicchannamānattassa. Samodhānetvāti idheva parivāsakathāyaṃ samodhānetvā. Idheva parivāsakathāyaṃ dassayissāmāti yojanā. Idhevasaddo hi pubbāparāpekkho.

Idha adhippetaṃ parivāsaṃ vitthāretvā dassento āha ‘‘ayaṃ hī’’tiādi. Idha adhippeto parivāso nāma tividho hotīti yojanā. Tatthāti tividhesu parivāsesu. ‘‘Yathāpaṭicchannāya āpattiyā’’ti vacanaṃ vitthārento āha ‘‘kassaci hī’’tiādi. Yathā udāyittherassa ekāhapaṭicchannā ayaṃ āpatti hoti, tathā kassaci ekāhapaṭicchannā āpatti hotīti yojanā. Yathā ca parato āgatā udāyittherasseva āpatti hoti, tathā kassaci dvihādipaṭicchannā āpatti hotīti yojanā. Iminā vuttanayānusārena paratopi nayo netabbo. Tasmāti yasmā ekāhādipaṭicchannā ekādiāpatti hoti, tasmā jānitabboti yojanā.

Paṭicchannabhāvaṃ vitthārento āha ‘‘ayaṃ hī’’tiādi. Tatthāti ‘‘dasahākārehī’’ti pāṭhe. Āpattiiti saññā etassāti āpattisaññī . Pahu cāti samattho ca. Papubbo hūdhātu samatthatthe hoti.

Tatthāti tassaṃ mātikāyaṃ. Yanti āpattiṃ. Sopi cāti bhikkhupi ca. Tatthāti tassaṃ āpattiyaṃ. Ayanti bhikkhu. Tatthāti āpattiyaṃ. Alajjipakkhe tiṭṭhatīti ‘‘sañcicca āpattiṃ parigūhatī’’ti (pari. 359) vuttapakkhe ṭhitattā alajjipakkhe tiṭṭhati.

Pakatattoti ettha ‘‘pārājikaṃ anajjhāpanno’’ti atthaṃ paṭikkhipanto āha ‘‘tividhaṃ ukkhepanīyakammaṃ akato’’ti. Etanti appaṭicchannabhāvaṃ, ‘‘āpajjati…pe… kusalehi cintitā’’ti vacanaṃ vā.

Gāthāya ‘‘sāvasesa’’nti iminā pārājikaṃ nivatteti. Garukanti ettha saṅghādisesameva adhippetanti dasseti. Anādariyanti sikkhāpade anādariyaṃ. Vajjanti dukkaṭaṃ. Ukkhittakena karaṇabhūtena.

Yassāti bhikkhussa, natthīti sambandho. Bhīrukajātikatāyāti bhīrukasabhāvatāya. Pabbatavihāre vasantassa yassa bhikkhunoti yojanā. Pabbatavihāreti pabbatassa tale, antare vā kārite vihāre. Etasminti etādise. Antarāye satiyevāti yojanā. Tassa acchannāva hotīti yojanā. Anantarāyikasaññāya chādayato acchannāvāti anantarāyikasaññāya chādentassāpi ekantena antarāyikattā acchannāvāti adhippāyo.

Assāti bhikkhussa. Hanukavātoti hanukassa gelaññakaro vāto. Vijjhatīti hanukaṃ vijjhati. Imināti bhikkhunā. Pahusaññino chāditāpi ekantena apahuttā acchāditāva hoti.

Chādetukāmo cāti ettha idaṃ catukkaṃ veditabbaṃ chādetukāmo chādeti, chādetukāmo nacchādeti, acchādetukāmo chādeti, nacchādetukāmo nacchādetīti. Tattha paṭhamapadaṃ sandhāya vuttaṃ ‘‘idaṃ uttānatthamevā’’ti. Evaṃ sesāsupi mātikāsu catukkaṃ veditabbaṃ. Catūsu catukkesu paṭhamapade eva channā hoti, na sesapadesu. Anuttānatthaṃ dassento āha ‘‘sace panā’’tiādi. Purebhatte vāti purebhattaṃ vā, bhattato, bhattassa vā pureti purebhattaṃ. Abyayībhāvasamāse sattamīvibhattiyā amitikāriyassa aniccabhāvato vuttaṃ ‘‘purebhatte’’ti. Eseva nayo ‘‘pacchābhatte’’ti etthāpi. Dutiyapadassa atthaṃ dassetvā tatiyapadassa atthaṃ dassento āha ‘‘yassa panā’’tiādi. Abhikkhuke ṭhāne vasantassa yassa bhikkhussāti yojanā. Āgamentassa gacchantassāti anādare cetāni sāmivacanāni.

Catutthapadassa atthaṃ dassento āha ‘‘yo panā’’tiādi. Tattha yo panāti bhikkhu pana, āvi karotīti sambandho. Sabhāganti averiṃ. Ayanti bhikkhu. Upajjhāyo iti vā ācariyo iti vāti yojanā. Lajjāyāti lajjanimittaṃ, lajjakāraṇā, lajjahetu vā. ti saccaṃ, yasmā vā, idhāti āpattiārocanaṭṭhāne. Averisabhāgassāti averī hutvā sabhāgassa.

Pakāsetukāmoti aññesaṃ pakāsetukāmo. Upajjhāyassāpīti pisaddena aññassa santike kā nāma kathāti dasseti. Tatthāti āpattiārocanaṭṭhāne. Sabhāgasaṅghādisesanti vatthusabhāgasaṅghādisesaṃ. Suddhassāti vatthusabhāgasaṅghādisesato suddhassa. Āvikaraṇākāraṃ dassento āha ‘‘āvikaronto cā’’tiādi. Iti imānītiādi nigamanaṃ.

Tatoti jānitabbato, paranti sambandho. Ekāhapaṭicchannāti ekāhena paṭicchannā. Yāva cuddasa divasāni, tāva divasavasena yojanā kātabbāti yojanā. Pakkhapaṭicchannanti pakkhena paṭicchannaṃ. Atirekapakkhapaṭicchannanti pakkhato atirekena paṭicchannaṃ.

Saṃvaccharapaṭicchannanti saṃvaccharena paṭicchannaṃ. Tato vāti atirekasaṭṭhisaṃvaccha rato vā. Bhiyyopīti atirekampi.

Tatoti tīhi āpattīhi. Paranti atirekaṃ. Gaṇanavasenāti āpattigaṇanavasena. Vatthukittanavasena vāti āpattīnaṃ vatthukittanavasena vā. Nāmamattavasena vāti ‘‘saṅghādisesāpattiyo’’ti evaṃ nāmasseva vasena vā. Ettha hi mattasaddo avadhāraṇattho, tena vatthuṃ nivatteti.

Tatthāti ‘‘nāmamattavasenā’’ti pade. Sajātisādhāraṇanti sassa attano jāti sajāti, tāya sādhāraṇaṃ sajātisādhāraṇaṃ. Sabbesaṃ, sabbehi vā āpattīhi sādhāraṇaṃ sabbasādhāraṇaṃ. Tatthāti duvidhesu nāmesu. Sabbasādhāraṇanāmavasenāpīti ettha pisaddo ‘‘ahaṃ bhante sambahulā saṅghādisesā āpajjiṃ ekāhapaṭicchannāyo’’ti evaṃ sajātisādhāraṇanāmavasenapi ‘‘ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhapaṭicchannāyo’’ti evaṃ ubhayasādhāraṇavasenapi vattuṃ vaṭṭatīti dasseti. ti saccaṃ. Sabbampi parivāsādikaṃ idaṃ vinayakammanti yojanā. Vasati āpatti ettha tadāyattavuttitāyāti vatthu. Go vuccati vacanaṃ vā ñāṇaṃ vā, taṃ tāyatīti gottaṃ.

Tatthāti vatthādīsu catubbidhesu. Tatthāti tesu vacanesu. Sukkavissaṭṭhiṃ kāyasaṃsaggantiādinā vacanenāpīti ettha ādisaddena duṭṭhullādivacanāni saṅgaṇhāti. Idha panāti imasmiṃ pana ṭhāne. Yo yoti tisso vā phusso vā āpanno hoti.

Evaṃ ārocetabbanti evaṃ vakkhamānanayena ārocetabbanti yojanā. Kiṃ ārocetabbaṃ? ‘‘Ahaṃ bhante…pe… saṅgho dhāretu’’ iti ārocetabbanti yojanā.

Vedayāmahanti vedayāmi ahaṃ. Mama pārivāsikabhāvaṃ saṅghaṃ, saṅghassa vā jānāpemīti attho. Vedayatīti manti vedayati iti maṃ. Pārivāsikabhāvaṃ saṅghaṃ, saṅghassa vā jānāpetīti maṃ saṅgho dhāretūti attho. Ettha bahūsu aṭṭhakathāpotthakesu ‘‘tiṇṇaṃ vā atirekānaṃ vā ārocentena āyasmanto dhārentū’’ti pāṭho atthi. Kesuci aṭṭhakathāpotthakesu ‘‘tiṇṇaṃ ārocentena āyasmanto dhārentū’’ti ettakoyeva pāṭho atthi. Heṭṭhā mānattakathāyampi evameva atthi. Tattha ‘‘atirekāna’’nti iminā tīhi atirekānaṃ ārocentena saṅghaṃ apekkhitvā sace ekavacanavasena vattukāmo hoti, ‘‘maṃ saṅgho dhāretū’’ti vattabbaṃ. Atha sambahule bhikkhū apekkhitvā sace bahuvacanavasena vattukāmo hoti, yathā tiṇṇaṃ, evaṃ ‘‘maṃ āyasmanto dhārentū’’ti vattabbanti dasseti. Idañca saddasatthavaseneva vuttaṃ, na vinayakammavipattivasenāti daṭṭhabbaṃ.

‘‘Vihāreyeva rattipariggaho’’ti iminā antoupacārasīmāyampi parivasitabbabhāvaṃ dasseti. Upacārasīmanti parikkhittassa vihārassa parikkhepaṃ, aparikkhittassa parikkhepārahaṭṭhānaṃ. Esāti pārivāsiko bhikkhu. Assāti āgatassa bhikkhuno.

Tatoti āpattipaṭicchannadivasato. Kukkuccavinodanatthāyāti āpattipaṭicchannadivasena samaṃ parivasitabbaṃ nukho, na nukhoti kukkuccassa vinodanatthāya. Parivutthattāti parivasitattā. Soti parivuttho bhikkhu. Idanti dātabbamānattaṃ. Tanti paṭicchannamānattaṃ. Chārattanti charattiyo samāhaṭāti chārattaṃ, samāhāre digu. ‘‘Charatta’’nti vattabbe sukhuccāraṇatthaṃ chakārassa dīghaṃ katvā evaṃ vuttaṃ, accantasaṃyoge cetaṃ upayogavacanaṃ.

Appaṭicchannāpattiṃ dātuṃ vaṭṭatīti sambandho. Iminā heṭṭhā vuttaṃ paṭicchannamānattaṃ imasmiṃ paṭicchannamānatte samodhānetvāpi dātuṃ vaṭṭatīti dasseti. Evaṃ santepi mūlamānattaṃ paṭicca paṭicchannamānattanti vuccati. Kathaṃ dātuṃ vaṭṭatīti yojanā.

Assāti mānattaṃ yācantassa. Tadanurūpanti tassa yācanassa anurūpaṃ. Sace paṭicchannā dveti ettha dveti nidassanamattaṃ tato atirekampi gahetabbattā. Sabbatthāti sabbesu ekabahūsu. Tadanurūpame vāti tassa mānattadānassa anurūpameva. Idha panāti paṭicchannamānatte pana. Itītiādi nigamanaṃ. Yaṃ mānattaṃ diyyatīti yojanā. Etthāti paṭicchannamānatte.

Avasesāti appaṭicchannaparivāsapaṭicchannaparivāsehi avasesā. Tatthāti avasesesu dvīsu parivāsesu. Adhammikamānattacārāvasāne anuññātaparivāsoti sambandho. Kismiṃ vatthusmiṃ anuññātoti āha ‘‘imasmiṃ vatthusmi’’nti. Esāti suddhanto, dātabboti sambandho. Etanti jānanājānanaṃ.

Tatthāti dvīsu suddhantesu, cūḷasuddhantoti vuccatīti sambandho. Yoti bhikkhu, vadatīti sambandho. Ārocitadivasatoti āpattiārocitadivasato.

Tanti cūḷasuddhantaṃ, parivasantena parivasitabbanti sambandho. Aggahesīti parivāsaṃ aggahesi. Aññanti gahitamāsato aññaṃ. ‘‘Parivāsadānakiccaṃ natthī’’ti iminā parivāsagahaṇakiccampi natthīti dasseti gaṇhantasseva dātabbattā, dentasseva gahetabbattā vā. Uddhampi ārohatīti parivāsagahaṇakālato aññampi kālaṃ parivasitabbattā uddhampi ārohati. Heṭṭhāpi orohatīti parivāsagahaṇakālato ūnampi kālaṃ parivasitabbattā heṭṭhāpi orohati. Idanti ārohanorohanaṃ. Tassāti suddhantaparivāsassa. Ekameva paṭicca dve, tisso, sambahulā vā bhavantīti āha ‘‘ekaṃ vinā sambahulānaṃ abhāvato’’ti.

Evaṃ cūḷasuddhantaṃ dassetvā mahāsuddhantaṃ dassento āha ‘‘yo panā’’tiādi. Tanti mahāsuddhantaṃ. Yāva yattako upasampadadivaso hoti, tāva tattakaṃ kālanti yojanā. Uddhaṃ nārohatīti uddhaṃ ārohanakālassa abhāvato uddhaṃ na ārohati. Etthāti suddhantaparivāse. Ayaṃ suddhantaparivāso nāmāti nigamanaṃ.

Tatthāti tividhesu samodhānaparivāsesu. ‘‘Odhunitvā samodahitvā dātabbaparivāso’’ti iminā odhunitvā samodhānetvā dātabbo parivāso odhānasamodhānoti vacanatthaṃ dasseti, ‘‘parivāso’’ti iminā taddhitaṇapaccayassa sarūpaṃ dasseti. Ettha ca avadhuniyate, avadhunitabbanti vā odhānaṃ, saṃ ekato odahīyate sampiṇḍīyate, udahiyati sampiṇḍiyatīti vā samodhānanti avayavavacanattho kātabbo. ‘‘Makkhetvā’’ti iminā dhudhātuyā pappoṭanadhaṃsanadhovanāni dasseti. Soti odhānasamodhāno, āgatoti sambandho.

Etthāti odhānasamodhāne. Yoti bhikkhu, paṭicchādetīti sambandho. Parivasanto vā mānattāraho vā mānattaṃ caranto vā abbhānāraho vā yo bhikkhūti yojanā. ‘‘Purimāya āpattiyā’’ti padaṃ ‘‘samā vā’’ti pade sahādiyogo. ‘‘Ūnatarā’’tipade vibhattiapādānaṃ, anumeyyavisayaapādānaṃ vā. ‘‘Adivase katvā’’ti iminā odhunitvāti ettha dhudhātuyā yathāvuttattheyeva dasseti. Ūnakapakkhapaṭicchannāti pakkhato ūnakena paṭicchannā. Etenupāyenāti pakkhe vuttena etena upāyena.

Tatthāti mūlāpattito atirekapaṭicchanne. Āvi kārāpetvāti mūlāpattito antarāpattiyā paṭicchannabhāvaṃ āvi kārāpetvā. Etthāti āpattipaṭicchanne. Pamāṇanti kāraṇaṃ. ti āpatti. Tatthāti mūlabhāvena kattabbāyaṃ mūliāpattiyaṃ. Itaranti mūlibhāvena kattabbaṃ mūlāpattiṃ. Samodhāyāti samodahitvā. Pakkhipitvāti attho.

Ekā vā yā āpatti sabbacirapaṭicchannā hotīti yojanā. Sabbacirapaṭicchannāyoti sabbāsaṃ āpattīnaṃ cirena paṭicchannāyo. Tāsanti āpattīnaṃ. Agghenāti paricchedena. Agghasaddo hettha paricchedatthavācako. Abhidhāne (abhidhānappadīpikāyaṃ 1048 gāthāyaṃ) vuttaṃ ‘‘aggho mulye ca pūjane’’ti. Ettha ‘‘mulye cā’’ti padassa mūlaparicchedeti attho daṭṭhabbo. Tamevatthaṃ dassento āha ‘‘tāsaṃ rattiparicchedavasenā’’ti. Imehi padehi agghena rattiparicchedena samodhānetvā dātabbo parivāso agghasamodhānoti vacanatthaṃ dasseti. Ettha ca ‘‘sabbacirapaṭicchannāyo’’ti vuttattā kiñcāpi koṭiatthavācako tatiyakkharena pāṭho yutto viya dissati. Tathāpi so pāṭho na gahetabbo. Kasmā? Bahūsu pāḷipotthakesu, aṭṭhakathāpotthakesu ca alikhitattā. Bahūsu hi porāṇapotthakesu catutthakkharena pāṭhoyeva likhito, tasmā so pāṭhoyeva gahetabbo, na aññoti daṭṭhabbaṃ. Soti agghasamodhāno. Āgatoyevāti sambandho.

Yassa panāti bhikkhussa, paṭicchannāti sambandho. Sabbanti sakalaṃ. Āpattisahassagāthāya –

Dasasataṃ āpattiyo rattisataṃ chādayitvānāti yojanā. Iminā nayenapi agghasamodhānoti ettha agghasaddassa catutthakkharena pāṭhassa yuttabhāvo veditabbo. Agghena dasarattiparicchedena samodhāya dātabbo agghasamodhāno.

Yo parivāso nānāvatthukāyo āpattiyo ekato katvā diyyati, ayaṃ parivāso missakasamodhāno nāmāti yojanā. Ettha vatthuvasena missakā āpattiyo samodhānetvā dātabbo parivāso missakasamodhānoti vacanattho kātabbo. Tatrāti missakasamodhāne. Tadanurūpāyāti tassa yācanassa anurūpāya.

Ettha cāti missakasamodhāne ca, kātuṃ vaṭṭatīti sambandho.

‘‘Pakkhamānattañca …pe… kathayissāmā’’ti yaṃ vacanaṃ vuttaṃ, tassa vacanassa okāsoti yojanā. Taṃ panāti pakkhamānattaṃ pana. ‘‘Aḍḍhamāsameva dātabba’’nti iminā pakkhameva dātabbaṃ mānattaṃ pakkhamānattanti vacanatthaṃ dasseti. ti saccaṃ. Taṃ panāti pakkhamānattaṃ pana, dātabbanti sambandho. Attano sīmanti attano vihārasīmaṃ, mahāsīmanti attho. Sodhetvāti sabbāsaṃ hatthapāsanayanavasena, chandārahānaṃ chandanayanavasena, sīmato bahikaraṇavasena ca sodhetvā. Catuvaggagaṇanti catuvaggasaṅghaṃ. Gaṇoti cettha saṅghoyevādhippeto.

Tatrāti ‘‘yojanā kātabbā’’ti vacane. Mukhamattadassananti upāyamattadassanaṃ, ādimattadassanaṃ vā. ‘‘Āpannāya bhikkhuniyā’’ti padaṃ ‘‘evamassa vacanīyo’’ti pade kattā, ‘‘yācāpetvā’’ti pade kāritakammaṃ. ‘‘Byattāya bhikkhuniyā’’ti padaṃ ‘‘ñāpetabbo’’ti pade kāritakattā, ‘‘saṅgho’’ti padaṃ tattheva kāritakammaṃ. ‘‘Etaṃ kāraṇa’’nti dhātukammaṃ ajjhāharitabbaṃ. Tabbapaccayena kāritakammameva vuttaṃ. Ñāpetabbākāraṃ dassento āha ‘‘suṇātu me’’tiādi.

Nikkhittavattanti karaṇatthe cetaṃ upayogavacanaṃ. Nikkhittavattenāti hi attho. Tatthevāti māḷakasīmāyameva. ti saccaṃ, yasmā vā. Assāti mānattacārikāya bhikkhuniyā. Tatrāti tasmā kattabbavinayakammabhāvatoti attho. Noti amhākaṃ, santikanti sambandho. Catūhi pakatattabhikkhunīhi nisīditabbanti sambandho. Gāmūpacārato dve leḍḍupāte atikkamitvāti idaṃ bhikkhunīvihārūpacārātikkamaṃ sandhāya vuttaṃ. Vihārūpacāratopīti bhikkhuvihārūpacāratopi. Tatthāti bhikkhunīnaṃ nisinnaṭṭhānaṃ. Kurundimahāpaccarīsu pana vuttanti sambandho. Vihārassa cāti bhikkhuvihārassa ca. Gāmassa upacāraṃ muñcituṃ vaṭṭatīti na vuttanti yojanā. Tasmā gāmūpacārepi nisīdituṃ vaṭṭatīti adhippāyo.

Tāya bhikkhuniyā ārocetabbanti sambandho.

Tatthevāti bhikkhunīnaṃ nisīdanaṭṭhāneyeva. Ṭhānanti bhikkhūnaṃ ṭhānaṃ. Etīti āgacchati. Pagevāti pātoyeva. Tāyāti mānattacāriniyā.

Anikkhittavattāya pana bhikkhuniyāti sambandho. Ajānanapaccayāti ajānanakāraṇā. Tanti vacanaṃ. Pārivāsikavattādīnanti ādisaddena āgantukavattapūraṇanissayapaṭippassaddhādayo saṅgaṇhāti. Yuttataraṃ dissatīti yuttataraṃ hutvā dissati. Iminā anikkhittavattabhikkhunā viya bhikkhuniyāpi antoupacārasīmagatānaṃyeva ārocetabbaṃ, na gāme ṭhitānampi gantvā ārocetabbanti dīpeti. Uposatheti uposathadivase. Eseva nayo pavāraṇāyapi. Devasikanti divase divase. Tasmiṃ gāmeti bhikkhunīnaṃ vasanagāme. Aññatrāti bhikkhunīnaṃ vasanagāmato aññasmiṃ gāme. Tatrāti bhikkhunīnaṃ vasanagāmaṃ. Dassetvāti bhikkhunīnaṃ dassetvā. Tāyāti mānattacāriniyā. Vihāranti bhikkhūnaṃ vihāraṃ. Upacārasīmāyāti upacārasīmato bahīti sambandho. Ayanti mānattacārinī.

Vīsati gaṇo imassāti vīsatigaṇo, saṅgho, tasmiṃ. Mānattaṃ caramānā bhikkhunīti yojanā. Idaṃ pakkhamānattaṃ nāmāti idaṃ pubbavacanassa nigamavasena paravacanassa kathanatthāya vuttanti daṭṭhabbaṃ.

Tatthāti tividhesu mānattesu. Yadetaṃ mānattaṃ anuññātanti sambandho. Paratoti parasmiṃ. Parivāsaṃ parivasantassa mūlāyapaṭikassitassa udāyittherassa anuññātanti sambandho. Āpajjitvāti āpajjanato. Idanti mānattaṃ vuccatīti sambandho. ti saccaṃ, yasmā vā. Odhānasamodhānanti ettha vacanattho heṭṭhā vuttoyeva. Tampīti kurundiyaṃ vuttavacanampi.

Tanti agghasamodhānamissakasamodhānaṃ, dātabbanti sambandho. Ettāvatāti etaparimāṇena vacanakkamena, ‘‘ayañhi idha adhippeto parivāso nāmā’’ti (cūḷava. aṭṭha. 102) vacanato paṭṭhāya yāva ‘‘yojetvā dātabba’’nti vacanaṃ, tāva vacanakkamenāti attho. ‘‘Tena hi bhikkhave…pe… dassessāmā’’ti yaṃ vacanaṃ vuttanti yojanā. ‘‘Atthato’’ti iminā saddopi gahetabbo avinābhāvato.

Paṭicchannaparivāsakathā

102. Yā pāḷi vuttāti sambandho.

108. Tatoti pāḷito. Taṃ āpattinti taṃ antarāpattiṃ. Assāti bhikkhussa. Nikkhittavatto bhikkhūti sambandho, hutvāti vā. Soti bhikkhu, ṭhito hutvāti sambandho. Tassā āpattiyāti tassā antarāpattiyā. Paṭicchannā hotīti antarāpattipi paṭicchannā hoti. Tasmimpīti mūlāya paṭikassanepi. Makkhitāti pisitā, dhaṃsitā vā. Makkhiyanti pisiyanti, dhaṃsiyantīti vā makkhitā, parivutthadivasā. Tatoti pāḷito paranti sambandho. Paratopi eseva nayo. Evantiādi nigamanaṃ. Paṭicchannavāre dassitā hontīti sambandho.

Samodhānaparivāsakathā

125. Tatoti paṭicchannavārato, paraṃ dassitanti sambandho. Ettha cāti etasmiṃ vāre ca. Yasmāti yasmā kāraṇā, yena kāraṇena vā. Tenevāti teneva kāraṇena, tasmā kāraṇā vā, ‘‘mūlāya…pe… detū’’ti vuttanti yojanā. Tasmā sabbe makkhitāva hontīti yojanā. Tatoti vārato paraṃ niṭṭhāpitanti sambandho.

Agghasamodhānaparivāsakathā

134. Tatoti vārato paraṃ dassitoti sambandho. Tatoti vārato paraṃ pāḷi ṭhapitāti sambandho. Lajjidhamme vā uppanneti sambandho. Yanti kammaṃ. Tatoti vārato paraṃ tatheva pāḷi ṭhapitāti sambandho.

138. Tatoti vārato paraṃ purimanayeneva pāḷi ṭhapitāti sambandho.

Suddhantaparivāsādikathā

156. Tatoti vārato paraṃ suddhantaparivāso dassitoti sambandho.

160. Tatoti pāḷito paraṃ pāḷi ṭhapitāti sambandho.

165. Tatthāti pāḷiyaṃ. Antarā…pe… appaṭicchannāyotiādīsu attho daṭṭhabboti sambandho.

166. Pacchimasmiṃ āpattikkhandheti ettha āpattikkhandhassa bhedabhāvato kiṃ ‘‘pacchimasmiṃ āpattikkhandhe’’ti vuttanti āha ‘‘ekova so āpattikkhandho’’ti. Atha kasmā ‘‘pacchimasmiṃ āpattikkhandhe’’ti vuttanti āha ‘‘pacchā chāditattā panā’’tiādi. Ettha panasaddo garahatthavācako, tathāpīti hi attho. Ekopi āpattikkhandho pacchā chāditattā pacchimasmiṃ āpattikkhandheti vuttanti adhippāyo.

180. ‘‘Vavatthitā sambhinnā’’ti etaṃ vacananti yojanā.

8. Dvebhikkhuvāraekādasakādikathā

181. Tatoti pāḷito paraṃ vuttanti sambandho. Tatthāti pāḷiyaṃ. Missakanti ettha kehi missakanti āha ‘‘thullaccayādīhi missaka’’nti.

184. Tatoti pāḷito paraṃ vuttanti sambandho. Tatthāti ‘‘idha pana bhikkhave’’tiādipāṭhe. Tañcāti ‘‘idha pana bhikkhave’’tiādivacanañca ito pubbe avuttaṃ sabbaṃ vacanañcāti yojanā.

Iti samuccayakkhandhakavaṇṇanāya yojanā samattā.

4. Samathakkhandhakaṃ

1. Sammukhāvinayakathā

186-7. Samathakkhandhake evamattho veditabboti yojanā. Cha mātikāpadānīti vākyampi samāsopi yuttoyeva. Tattha samāso pana asamāhāradiguyeva. ‘‘Nikkhipitvā’’ti padaṃ ‘‘vutto’’ti pade pubbakālakiriyāvisesanaṃ, tulyattho vā. Vitthāroti vibhaṅgo. Tatthāti vibhaṅge. Saññāpetīti ettha saññaṃ katvā jānāpetīti atthaṃ paṭikkhipanto āha ‘‘paritosetvā jānāpetī’’ti. Iminā saṃpubbo ñādhātu paritosanatthaṃ antokatvā avabodhanattho hotīti dasseti. Kāraṇapatirūpakānīti kāraṇassa paṭibhāgāni. Nijjhāpetīti ettha jhedhātu olokanatthoti āha ‘‘oloketī’’ti. Yathāti yenākārena, kariyamāneti sambandho. Soti dhammavādī. Paratopi eseva nayo. ‘‘Punappuna’’nti iminā anupekkhatīti ettha anusaddo na upacchinnatthoti dasseti. Pekkhati anupekkhatīti ettha ikkhadhātu ‘‘dasseti anudassetī’’ti ettha disadhātuyā sadisatthoti āha ‘‘dasseti…pe… pariyāyavacanānī’’ti. Tesaññevāti ‘‘pekkhati anupekkhatī’’ti padānaññeva. Pariyāyavacanānīti vevacanasaddā atthe paribyattiṃ ayanti gacchanti imehīti pariyāyāni, tāniyeva vacanāni pariyāyavacanāni. Soti adhammavādī. Mohetvāti dhammavādīpuggalādiṃ mohāpetvā.

188. Dhammavādī puggalo dassetīti sambandho. Amohetvāti adhammavādīpuggalādiṃ amohāpetvā, aviparītaṃ jānāpetvāti attho.

2. Sativinayakathā

195. Parammukhaṃ vineti vināsetīti vinayo, parammukhaṃ vineti vināseti anenāti vā vinayo, vinayakammaṃ. Saṅghadhammavinayapuggalasammukhānaṃ dātabbo vinayo sammukhāvinayo. Pañcimānīti ettha pañcannaṃ sarūpaṃ dassento āha ‘‘suddhassā’’tiādi. Anuvaditassa dānanti sambandho. Etānīti pañca aṅgāni. ‘‘Ekekaaṅgavasena na labbhantī’’ti iminā samudāyavākyanibbattibhāvato pañcaṅgavaseneva labbhantīti dasseti. Desanāmattamevetanti ‘‘pañcimānī’’ti etaṃ vacanaṃ desanāmattameva, na avayavavākyanibbattivacananti adhippāyo. Dhammanti bhūtaṃ. Etthāti ‘‘pañcimāni bhikkhave’’tiādivacane. Tattha cāti ‘‘pañcimāni bhikkhave’’tiādivacane ca. Anuvadantīti ettha anuddhaṃsanena vadantīti dassento āha ‘‘codentī’’ti. Ayaṃ pana sativinayo dātabboti sambandho. Anāgāminopīti pisaddo sambhāvane, sakadāgāmiādike pana kā nāma kathāti dasseti. So ca khoti sativinayo ca. Codiyamāneyevāti codiyamānasseva, ayameva vā pāṭho. Tasminti sativinayasmiṃ dinneti sambandho. Acoditattā kathā na rūhatīti āha ‘‘codentopī’’tiādi. Āpajjatīti codako āpajjati. Codanādiasāruppe vineti vināsetīti vinayo, vineti vināseti anenāti vā vinayo, vinayakammaṃ. Sativepullapattassa dātabbo vinayo sativinayo.

3. Amūḷhavinayakathā

196. Bhāsitaparikantanti ettha bhāsitaparikantasaddānaṃ karaṇāpekkhattā visuṃ karaṇaṃ dassento āha ‘‘vācāya bhāsitaṃ, kāyena parikanta’’nti. ‘‘Parikkametvā kata’’nti iminā parikamatīti parikantaṃ, parikantaṃ hutvā kataṃ parikantanti vacanatthaṃ dasseti. Parikkametvāti atikkamitvā. Saratāyasmāti ettha ukāralopasandhiṃ dassento āha ‘‘saratu āyasmā’’ti. ‘‘Evarūpiyā āpattiyā’’ti iminā āpajjitāti ettha tupaccayayogabhāvato kammatthachaṭṭhiyāpi sambhavabhāvaṃ dasseti. Tupaccayayoge kammatthachaṭṭhī aniccaṃ hoti, tasmā pāḷiyaṃ ‘‘evarūpiyā āpattiyā’’ti kammatthachaṭṭhībhāvena avatvā ‘‘evarūpiṃ āpatti’’nti kammatthadutiyābhāvena vuttanti daṭṭhabbaṃ. Tassāti ‘‘āpajjitvā’’ti pāṭhassa. ‘‘Paṭhamaṃ pacchā’’ti padehi adhippāyatthaṃ dasseti. Codakassa kathaṃ vineti vināsetīti vinayo, codakassa kathaṃ vineti vināseti anenāti vā vinayo. Paṭhamaṃ mūḷhabhāvaṃ upagantvā pacchā amūḷhassa dātabbo vinayo amūḷhavinayo.

4. Paṭiññātakaraṇakathā

200. Paṭijāniyate, paṭijānanaṃ vā paṭiññā, tāya kāretabbaṃ.

5. Yebhuyyasikākathā

202. Yebhuyyasikāti ettha yebhuyyena pavattā yebhuyyasikā, dhammavādīnaṃ yebhuyyatāsampādikā kiriyāti dassento āha ‘‘yassā kiriyāyā’’tiādi. Tattha yassā kiriyāyāti yassā yebhuyyatāsampādikāya kiriyāya. Esāti yebhuyyatāsampādikā kiriyā.

204. Oramattakanti ettha orasaddo ca mattasaddo ca samūhaṃ katvā parittavācako appamattavācakoti āha ‘‘parittaṃ appamattaka’’nti. ‘‘Bhaṇḍanamattamevā’’ti iminā na mahantaṃ vivādādhikaraṇaṃ hotīti dasseti. Na ca gatigatanti ettha cirakālabhāvaṃ na ca gatanti dassento āha ‘‘dve tayo…pe… avinicchita’’nti. Tattha tatthevāti tasmiṃ tasmiṃ vivādādhikaraṇajātaāvāse eva, na ca saritasāritapadānaṃ suddhakāritakiriyabhāvaṃ dassento āha ‘‘sayaṃ saritaṃ vā aññehi sāritaṃ vā na hotī’’ti. Tehi bhikkhūhīti vivādakārakehi bhikkhūhi. ‘‘Salākaṃ gāhento’’ti iminā ‘‘jānātī’’ti padassa kattāraṃ dasseti. Iminā nīhārenāti iminā kāraṇena. Api nāmāti iminā appevanāmasaddo apināmapariyāyoti dasseti. Assūti bhaveyyuṃ. Iminā ‘‘pāḷiyaṃ adhammavādī bahutarā bhaveyyuṃ, appeva nāma sādhū’’ti yojanānayaṃ dasseti. ‘‘Ayamassa ajjhāsayo hotī’’ti iminā pāṭhasesaṃ dasseti. Assāti salākagāhassa. Dvīsupīti ‘‘jānāti saṅgho bhijjissatī’’ti ca ‘‘appeva nāma saṅgho bhijjeyyā’’ti ca dvīsupi padesu.

‘‘Adhammena gaṇhantī’’ti ettha ‘‘gaṇhantī’’ti kiriyāpadassa adhammavādino eva kattā nāmāti āha ‘‘adhammavādino’’ti. ‘‘Dve dhammavādino’’ti iminā ‘‘vaggā gaṇhantī’’ti ettha ‘‘gaṇhantī’’ti kiriyāpadassa dhammavādino eva kattā nāmāti dasseti. Na ca yathādiṭṭhiyā gaṇhantīti ettha dhammavādino hutvā dhammavādisalākaṃ aggahetvā adhammavādisalākassa gahaṇaṃ na ca yathādiṭṭhiyā gaṇhanti nāmāti dassento āha ‘‘dhammavādino hutvā’’tiādi. Paṭivattetvāti imamevatthaṃ paṭisedhetvā. ‘‘Parivattetvā’’tipi pāṭho, heṭṭhupariyāyaṃ katvāti attho. Teti dhammavādino. Etthāti samathakkhandhake.

6. Tassapāpiyasikākathā

207. Asucīti ettha natthi sucīni kāyavacīkammāni etassāti asucīti vacanatthaṃ dassento āha ‘‘asucīhi kāyavacīkammehi samannāgato’’ti. Eseva nayo alajjīti etthāpi. Sānuvādoti ettha anuvādaupavādasaddānaṃ pariyāyattā vuttaṃ ‘‘saupavādo’’ti. Iti pañcāti imāni pañca aṅgāni. Etthāti tassapāpiyasikakamme. Idanti kammaṃ vuccatīti sambandho. ti vitthāro. Yo puggalo pāpiyoti yojanā. Pāpussannatāyāti lāmakussannatāya. Iminā ayañca pāpo ayañca pāpo, ayamimesaṃ visesena pāpoti pāpiyoti ca pāpānaṃ atisayena pāpoti pāpiyoti ca vacanattho dassito. Tassāti puggalassa. Iminā tassa pāpiyassa kattabbaṃ tassapāpiyasikaṃ, tameva kammaṃ tassapāpiyasikakammanti vacanatthaṃ dasseti. Kesuci potthakesu yakāre dvebhāvo atthi, so ayuttoyeva. ‘‘Yebhuyyasikā’’ti ettha yakāre dvebhāvassa dassanato etthāpi dvebhāvo yutto bhaveyyāti likhantīti daṭṭhabbaṃ.

7. Tiṇavatthārakādikathā

212. Kakkhaḷatāya vāḷatāyāti ettha kakkhaḷassa bhāvo kakkhaḷatā, vāḷassa bhāvo vāḷatāti vacanatthaṃ dassento āha ‘‘kakkhaḷabhāvāya ceva vāḷabhāvāya cā’’ti. Iminā tāpaccayassa samūhatthañca svatthañca paṭikkhipati. ‘‘Kakkhaḷatāya vāḷatāyā’’ti byañjanatoyeva nānaṃ, na atthato. Bhedāyāti ettha aññassa bhedaṃ paṭikkhipanto āha ‘‘saṅghabhedāyā’’ti. Gilānepīti pisaddo aññe pana kā kathāti dasseti. Tatthevāti adhikaraṇavūpasamaṭṭhāneyeva. ‘‘Ekato’’ti iminā ekajjhanti padassa ‘‘ekato’’ti padena samānataṃ dasseti, ekasaddato jjhapaccayo ca topaccayo ca viseso, ‘‘tiṇavatthārakasadisattā’’ti iminā sadisūpacāraṃ dasseti. Tiṇehi avattharitabbanti tiṇavatthāraṃ, gūthamuttaṃ, tiṇavatthāramiva tiṇavatthārakaṃ. Ettha adhikaraṇameva mukhyato labbhati, samatho pana phalūpacārato, sadisatthe kapaccayo. Tamevatthaṃ pākaṭaṃ karonto āha ‘‘yathā hī’’tiādi. Ghaṭṭiyamānaṃ gūthaṃ vā muttaṃ vāti yojanā. ‘‘Ghaṭṭiyamāna’’nti padaṃ hetuantogadhavisesanaṃ, ‘‘bādhatī’’ti iminā sambandhitabbaṃ. Suppaṭicchāditassa pana assa gūthamuttassāti yojanā. ‘‘Suppaṭicchāditassā’’ti padampi hetuantogadhavisesanameva, ‘‘na bādhatī’’ti iminā sambandhitabbaṃ. Yaṃ adhikaraṇaṃ saṃvattatīti sambandho. Mūlānumūlanti mūlañca anumūlañca mūlānumūlaṃ. Tanti adhikaraṇaṃ. Iminā kammenāti tiṇavatthārakakammena. Gūthaṃ tiṇehi paṭicchannaṃ suvūpasantaṃ hoti viya tiṇavatthārakena paṭicchannaṃ suvūpasantaṃ hotīti yojanā. Itīti tasmā.

213. Thullavajjanti ettha thullaccayassāpi thullavajjattā idha pārājikasaṅghādisesamevādhippetanti āha ‘‘pārājikañceva saṅghādisesañcā’’ti. Gihipaṭisaṃyuttanti ettha gihīnaṃ paṭisaṃyuttaṃ gihipaṭisaṃyuttanti vacanatthaṃ dassento āha ‘‘gihīna’’ntiādi. ‘‘Hīnenā’’ti padaṃ ‘‘khuṃsanavambhana’’ iti padeneva sambandhitabbaṃ. Dhammikapaṭissavesūti nimittatthe bhummavacanaṃ.

214. Kammavācāpariyosāne vuṭṭhitā hontīti sambandho. Tatthāti adhikaraṇavūpasamaṭṭhāne. Aññāvihitāpīti adhikaraṇavinicchayato aññasmiṃ ṭhāne cittaṃ āvihitāpi ṭhapitāpi. Upasampadamaṇḍalatoti upasampadasīmabimbato, ye panāti bhikkhū pana, diṭṭhāvikammaṃ karontīti vā anāgatāti vā nisinnāti vā sambandho. Tehi vāti adhikaraṇaṃ vinicchinantehi bhikkhūhi vā. Tatthāti adhikaraṇavinicchitaṭṭhānaṃ. Chandaṃ datvāti chandaṃ saṅghassa datvā. Pariveṇādīsūtiādisaddena āvāsādayo saṅgaṇhāti. Teti bhikkhū.

8. Adhikaraṇakathā

215. Vipaccatāyāti ettha vikārabhāvena patati pavattatīti vipaccaṃ, cittadukkhaṃ, tadeva vipaccatā, tadatthāyāti dassento āha ‘‘cittadukkhattha’’nti. ‘‘Pharusavacana’’nti iminā vohāra saddo vacanapariyāyoti dasseti. Yo tatthāti ettha tasaddassa visayaṃ dassento āha ‘‘tesu anuvadantesū’’ti. Yo upavādoti yojanā. ‘‘Anuvadanā’’ti etaṃ padanti yojanā. Ākāradassananti anuvadanassa ākāradassanaṃ, dassanahetu vā. ‘‘Punappuna’’nti iminā anusampavaṅkatāti ettha anusaddassa na upacchinnatthaṃ dasseti. Tatthevāti anuvadane eva. Sampavaṅkatāti sammā pakārena ninnaponapabbhāratā. Abbhussahanatāti ettha atirekaṃ ussāhanatāti dassento āha ‘‘kasmā’’tiādi. Anubalappadānanti ettha punappunaṃ balassa padānanti dassento āha ‘‘purimavacanassā’’tiādi.

Kiccayatāti ettha ‘‘mā paṇḍiccaya’’ntiādīsu (jā. 2.22.1) viya byañjanavaḍḍhanavasena yakārāgamoti āha ‘‘kiccameva kiccaya’’nti. ‘‘Ubhayaṃpetaṃ saṅghasseva adhivacana’’nti iminā kiccakaraṇīyasaddo kattuvācakoti dasseti, saṅgho hi karotīti vacanatthena kiccoti ca karaṇīyoti ca vuccati. Tassa bhāvo, kiccayatā karaṇīyatāti vutte saṅghakammaṃyeva labbhati. Tena vuttaṃ ‘‘ubhayaṃpetaṃ saṅghakammasseva adhivacana’’nti. Yadi kammavācako bhaveyya, ‘‘kattabbanti kiccaṃ, karaṇīya’’nti vutteyeva saṅghakammassa labhanato tāpaccayo svattho bhaveyya. Evañhi sati kiccayassa bhāvo kiccayatā karaṇīyassa bhāvo karaṇīyatāti vacanattho na kattabbo bhaveyya, kato ca, tasmā na kammavācakoti daṭṭhabbaṃ. Tassevāti saṅghakammasseva. Tatthāti apalokanādīsu catūsu kammesu. Sīmaṭṭhakasaṅghanti ‘‘upacārasīmādīsu ṭhitaṃ saṅghaṃ. Sodhetvāti ettha sodhanaṃ nāma sīmaṭṭhakasaṅghassa hatthapāsanayanaṃ, chandārahānaṃ chandassa āharaṇaṃ, sīmato bahikaraṇaṃ. Tamevatthaṃ ekadesato dassetuṃ vuttaṃ ‘‘chandārahānaṃ chandaṃ āharitvā’’ti. Apaloketi āpucchati anenāti apalokanaṃ, taṃyeva kammaṃ apalokanakammaṃ. Vuttanayenevāti ‘‘sīmaṭṭhakasaṅghaṃ sodhetvā’’tiādinā vuttanayeneva. ‘‘Suṇātu me’’tiādinā saṅghagaṇapuggale ñāpeti etāyāti ñatti, sāyeva kammaṃ ñattikammaṃ, ñattiyeva dutiyaṃ ñattidutiyaṃ, tameva kammaṃ ñattidutiyakammaṃ. Ettha kiñcāpi ñatti paṭhamaṃ ṭhapitā, kammavācāyeva dutiyā hoti, ‘‘phassapañcamā’’tiādīsu (dhātu. 316) viya pana paṭilomavasena vohāraṃ katvā ‘‘ñattidutiyā’’ti vuttaṃ. Phassapañcamāti ettha kiñcāpi dhammasaṅgaṇiyaṃ (dha. sa. 1 ādayo) ‘‘phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hotī’’ti phassaṃ paṭhamaṃ vuttaṃ, paṭilomavasena pana vohāraṃ katvā ‘‘phassapañcamā’’ti dhātukathāyaṃ vuttanti daṭṭhabbaṃ. Eseva nayo ñatti catutthakammepi. Ekāya ca anusāvanāyāti ñattito anupacchā sāvetabbāti anusāvanā, tāya, tīhi ca anusāvanāhīti ñattitoanu pacchā, punappunaṃ vā tikkhattuṃ sāvetabbāti anusāvanā, tāhi. Tatthāti catūsu kammesu.

Apaloketvāvāti ettha evaphalaṃ dassento āha ‘‘ñattikammādivasena na kātabba’’nti. Ñattikammampīti pisaddena na kevalaṃ apalokanakammameva, atha kho ñattikammampīti dasseti. Ñattidutiyakammaṃ panāti ettha panasaddo visesatthajotako, pakkhantarajotako vā. Tatthāti dvīsu kammesu. Garukānīti alahukāni. Avasesānīti chahi kammehi avasesāni, evarūpāni lahukakammānīti sambandho. ‘‘Avasesā’’tipi pāṭho, sammutiyoti sambandho. Apaloketvāpīti pisaddo ñattidutiyakammavācaṃ sāvetvāpīti sampiṇḍeti. Aññatthāpohanaṃ dassento āha ‘‘ñattikammañatticatutthakammavasena pana na kātabbamevā’’ti. Ñatticatutthakammaṃ kātabbanti sambandho. Etthāti samathakkhandhake.

Vitthārato pana āgatoyevāti sambandho. Etesanti catunnaṃ kammānaṃ. Yaṃ pana atthajātaṃ anuttānanti sambandho. Tatthāti catūsu kammesu. Tanti atthajātaṃ. Evanti evaṃ kammavaggeyeva vaṇṇayamāne. ti laddhaguṇajotako. Suviññeyyāti sukhena viññātabbā.

216. Pāḷivasenevāti na aṭṭhakathāvasenāti adhippāyo.

220. Yenāti cittuppādena. Iminā vivadanti anenāti vivādoti vacanatthaṃ dasseti. Samathehi cāti casaddo sampiṇḍanattho. Tena na kevalaṃ vivādoyeva, atha kho adhikaraṇañcāti sampiṇḍeti, atha vā samathehi cāti samathehi eva. Iminā samathehi adhikarīyati vūpasamīyatīti adhikaraṇanti vacanatthaṃ dasseti. Vivādoyeva adhikaraṇaṃ vivādādhikaraṇaṃ. Evamādinā nayenāti ādisaddena anuddhaṃsanena vadanti anena cittuppādenāti anuvādotiādayo vacanatthe saṅgaṇhāti.

222. Sandhāyabhāsitavasenāti lokavajjaṃ sandhāya bhāsitassa vacanassa vasena. Sandhāyabhāsitatthaṃ vitthārento āha ‘‘yasmiṃ hī’’tiādi. Tattha pathavikhaṇanādike yasmiṃ āpattādhikaraṇeti yojanā. Tasminti kusalacittaṅge āpattādhikaraṇe. Tasmāti yasmā na sakkā vattuṃ, tasmā. Idanti ‘‘natthi āpattādhikaraṇaṃ kusala’’nti vacanaṃ, vuttanti sambandho. Sandhāya avuttaṃ dassetvā sandhāya vuttaṃ dassento āha ‘‘idaṃ pana sandhāya vutta’’nti. Tattha idaṃ panāti kāraṇaṃ pana sandhāyāti sambandho. Yaṃ āpattādhikaraṇanti yojanā. ‘‘Lokavajja’’nti pade tulyādhikaraṇaṃ. Lokasmiṃ, lokehi vā vajjetabbanti lokavajjaṃ. Tanti āpattādhikaraṇaṃ. Tatthāti āpattādhikaraṇe. Vikappoti vividhā kappanaṃ, vividhatakko vā. Yaṃ panāti āpattādhikaraṇaṃ pana. ‘‘Paṇṇattivajja’’nti pade tulyādhikaraṇaṃ. Bhagavato paññattiyā hetubhūtāya vajjetabbanti paṇṇattivajjaṃ. Tanti āpattādhikaraṇaṃ, akusalaṃ hotīti sambandho. Kiñcīti appamattakaṃ, āpattānāpattiṃ ajānantassa āpajjanatoti sambandho. Tasmāti yasmā abyākataṃ hoti, tasmā. Tatthāti paṇṇattivajjabhūte āpattādhikaraṇe. ‘‘Āpattādhikaraṇaṃ…pe… kusala’’nti idaṃ vacanaṃ vuttanti yojanā.

Yadi kusalacitto āpajjati, atha nanu āpattādhikaraṇaṃ kulalanti vattabbo bhaveyyāti āha ‘‘sace panā’’tiādi. Yanti āpattādhikaraṇaṃ. ‘‘Idaṃ vuccati…pe… kusala’’nti vadeyya saceti yojanā. Eḷakalomañca padasodhammañca eḷakalomapadasodhammāni, tāni ādīni yesaṃ tānīti eḷakalomapadasodhammādīni, tāni samuṭṭhānāni yāsanti eḷakalomapadasodhammādisamuṭṭhānā, tāsaṃ āpattīnampīti sambandho. Tatthāti eḷakalomapadasodhammādisamuṭṭhānāsu āpattīsu. Āpattiyā aṅganti āpattiyā kāraṇaṃ. Evaṃ āpattiyā anaṅgaṃ dassetvā tassāyeva aṅgaṃ dassento āha ‘‘kāyavacīviññattivasena panā’’tiādi. Tattha calitappavattānanti calitena hetubhūtena pavattānaṃ. Atha vā calito ca kāyo, pavattā ca vācāti calitappavattā, tāsaṃ calitappavattānaṃ kāyavācānaṃ. Tañcāti kāyavācānaṃ aññatarañca. Abyākatanti ettha itisaddo parisamāpanattho.

Ayamattho evaṃ veditabboti yojanā. Tenāti cittena. ‘‘Idaṃ…pe… saddhi’’nti iminā sañjānantoti ettha saṃsaddassa sundaratthaṃ saha ākārena dasseti. ‘‘Vītikkama…pe… kappetvā’’ti iminā ceccāti padassa atthaṃ saha visesanena dasseti. ‘‘Upakkamavasena…pe… pesetvā’’ti iminā abhivitaritvāti padassa atthaṃ dasseti. Pāḷiyaṃ yaṃsaddovītikkamavisayoti āha ‘‘yaṃ āpattādhikaraṇaṃ vītikkama’’nti. ‘‘Āpajjatī’’ti iminā pāṭhasesaṃ dasseti. Evaṃ vītikkamato tassa bhikkhunoti yojanā.

Abyākatavārepīti pisaddo akusalavāraṃ apekkhati. Tassāti cittassa. Ajānantotiādīnaṃ padānamattho akusalavāre vuttapaṭipakkhavasena veditabbo. Yaṃ āpattādhikaraṇantiādīnaṃ padānamattho akusalavārena sadisoyeva.

224. Ayaṃ vivādo no adhikaraṇantiādīsu evamattho veditabboti sambandho.

9. Adhikaraṇavūpasamanasamathakathā

228. Catuvaggakaraṇe kammeti sīmasammutiādikamme. Pañcavaggakaraṇeti paccantimesu janapadesu upasampadādikamme. Dasavaggakaraṇeti majjhimesu janapadesu upasampadakamme. Vīsativaggakaraṇeti abbhānakamme. Kammappattāti kammassa pattā yuttā anurūpā.

230. Sampaṭicchitabbanti paṭiggaṇhitabbaṃ. Sampaṭicchitvā ca pana atikkāmetabbanti sambandho. Bhaṇḍakanti cīvarādibhaṇḍakaṃ. Mānaniggahatthāyāti bhaṇḍanajātānaṃ mānassa niggahatthāya. Katipāhanti katipayāhaṃ, dvīhatīhanti attho.

231. Anantāni ceva bhassānīti ettha anantasaddo aparimāṇasaddena atthato ekoti āha ‘‘aparimāṇānī’’ti. ‘‘Vacanānī’’ti iminā bhassasaddo vacanapariyāyoti dasseti. Ubbāhikāya sammanitabboti kena sammanitabboti āha ‘‘apaloketvā vā’’tiādi. Iminā apalokanakammena vā ñattidutiyakammena vā sammanitabboti dasseti. Anantāni bhassāni dhammakathikaṃ uddharitvā bāhati paṭisedheti imāya sammutiyāti ubbāhikā, tāya. Evaṃ sammatehi pana bhikkhūhi vinicchitabbanti sambandho. Visuṃ nisīditvā tassāyeva parisāya nisīditvā vāti yojanā. Aññehīti sammatabhikkhūhi aññehi.

233. Tatrassāti ettha tatra assāti padavibhāgaṃ katvā tasaddo parisavisayo pasiddhavisayo, assasaddo ākhyātikoti āha ‘‘tassaṃ parisati bhaveyyā’’ti. ‘‘Neva suttaṃ āgata’’nti sāmaññato vuttepi ‘‘no suttavibhaṅgo’’ti vakkhamānattā mātikaṃ sandhāya vuttanti āha ‘‘na mātikā āgatā’’ti. Vinayopīti khandhakavinayopi. Pisaddena suttavibhaṅgaṃ apekkhati. Byañjanacchāyāyāti ettha chāyāsaddo paṭibimbe ca pabhāya ca hotīti āha ‘‘byañjanamattamevā’’ti, byañjanapaṭibimbikabyañjanapabhāvantabhūtaṃ atthaṃ aggahetvā byañjanapaṭibimbabyañjanapabhāmattameva gahetvāti adhippāyo. ‘‘Paṭisedhetī’’ti iminā paṭibāhasaddo paṭisedhatthoyeva, na maddanatthoti dasseti. Paṭibāhanākāraṃ dassento āha ‘‘jātarūparajatakhettavatthupaṭiggahaṇādīsū’’tiādi. Kinti kena kāraṇena, kasmā kāraṇā vā. Imeti jātarūpādipaṭiggāhake bhikkhū. Kārethāti tumhe kāreyyātha. Eyyāthassa hi ethādeso. Pucchāyaṃ sattamīvibhatti hoti. Sutteti suttantapiṭake. Aparo dhammakathiko vadatīti sambandho. Imesanti olambetvā nivāsentānaṃ. Etthāti olambetvā nivāsane.

234. Bahutarā bhikkhūti ettha dviguṇatiguṇādinā adhikā eva bahutarā nāmāti āha ‘‘ekenapi adhikā bahutarāvā’’ti. ‘‘Ko pana vādo’’tiādinā ‘‘ekenapī’’ti ettha pisaddassa garahatthaṃ dasseti.

Tividhasalākaggāhakathā

235. Saññattiyāti ettha saññāpanaṃ saññatti, tadatthāyāti dassento āha ‘‘saññāpanatthāyā’’ti. Gūhitabboti gūḷho, soyeva gūḷhako, salākaggāho kātabboti sambandho. Vivaritabboti vivaṭo, soyeva vivaṭako. Sassa attano kaṇṇasamīpe jappīyati kathīyatīti sakaṇṇajappo, soyeva sakaṇṇajappako. ‘‘Nimittasaññaṃ āropetvā’’ti iminā vaṇṇāvaṇṇāyo katvāti ettha vaṇṇasaddo saṇṭhānavācakoti dasseti. Susaṇṭhānadusaṇṭhānā salākāyo katvāti attho. Tatoti visabhāgakaraṇato paraṃ gahetabboti sambandho. Sabbāpi tā salākāyoti yojanā. Katvāti pakkhipanaṃ katvā. Vuttanayenāti ‘‘alajjussannāyā’’tiādinā vuttanayena. ‘‘Yāvatatiya’’nti iminā paccukkaḍḍhitabbanti ettha punappunaṃ uddhaṃ kaḍḍhitabbanti atthaṃ dasseti. Atirekajāteti adhammavādīhi atirekato jāte satīti sambandho. Yāvatatiyampīti pisaddo tato ūne ekadvevāre pana kā nāma kathāti dasseti.

Sakaṇṇajappake pana evaṃ vinicchayo veditabboti yojanā. Sace saṅghatthero gaṇhātīti sambandho. Soti saṅghatthero. Vayoanuppattāti pacchimavayaṃ anuppattā. Etanti adhammavādisalākaṃ. Assāti saṅghattherassa. Itarā salākāti adhammavādisalākāhi aññā dhammavādisalākā. Soti saṅghatthero. Tanti dhammavādisalākaṃ. Tatoti neva avabujjhanakāraṇā. Vuttanayamevāti gūḷhake vuttanayameva. Vivaṭo attho imassāti vivaṭattho.

Tassapāpiyasikāvinayakathā

238. Pārājikasāmantaṃ nāmāti pārājikassa āsannaṃ nāma. Adinnādānādīsūti ādisaddena manussaviggaha uttarimanussadhammapārājike saṅgaṇhāti. Nibbeṭhayamānanti veṭhanarahitaṃ, tamenaṃ bhikkhunti sambandho. Iminā nibbeṭhentanti ettha antasaddo mānasaddapariyāyoti dasseti. Ativeṭhetīti ettha kehi ativeṭhetīti āha ‘‘iṅghāyasmātiādivacanehī’’ti. Tenāti codakena. Manti mamaṃ. Āhāti cuditako āha. Etassāti avajānanapaṭijānanādikārakassa pāpiyassa puggalassa. Sīlavā bhavissatīti pāpiyo puggalo sace sīlavā bhavissati. Paṭippassaddhinti pāpiyabhāvato paṭippassambhanaṃ. No ceti sīlavā no bhavissati ce. Tathā nāsitoti tena tassa pāpiyasikakammakaraṇena nāsaṃ gato bhavissati. Sabbatthāti sabbasmiṃ samathakkhandhake.

Iti samathakkhandhakavaṇṇanāya yojanā samattā.

5. Khuddakavatthukkhandhakaṃ

Khuddakavatthukathā

243. Khuddakavatthukkhandhake muṭṭhikamallāti muṭṭhikena mathanti aññamaññaṃ hiṃsantīti muṭṭhikamallā. Iminā pāḷiyaṃ padassa heṭṭhupariyaṃ dasseti. Gāmamudavāti ettha chavirāgamaṇḍanānuyuttena mudo modanaṃ etesamatthīti mudavā, gāme vasantā mudavā gāmamudavāti dassento āha ‘‘chavirāgamaṇḍanānuyuttā nāgarikamanussā’’ti. ‘‘Vaṇṇavā ahesu’’ntiādīsu (pārā. 193; pāci. 67) viya vacanaṃ daṭṭhabbaṃ. Thambheti ettha na yattha katthaci thambho hoti, atha kho nhānatitthe nikhaṇitvā ṭhapitathambhoyevāti āha ‘‘nhānatitthe nikhaṇitvā ṭhapitatthambhe’’ti.

Iṭṭhakāsilādārukuṭṭānanti iṭṭhakākuṭṭasilākuṭṭadārukuṭṭānaṃ. Aṭṭhapadākārenāti aṭṭhapadaphalakākārena. Rājiyoti lekhāyo. Tatthāti aṭṭāne, ākiritvāti sambandho. Gandhabbahatthakoti gandhabbānaṃ vīṇāhattho viyāti gandhabbahatthako. Dārūhi katattā vuttaṃ ‘‘dārumayahatthenā’’ti. Tenāti gandhabbahatthena, gahetvāti sambandho. Kuruvindakapāsāṇacuṇṇānīti evaṃnāmakassa pāsāṇassa cuṇṇāni. Tanti kataguḷikakalāpakaṃ, gahetvāti sambandho. Viggayhāti aññamaññassa sarīre daḷhaṃ gahetvāti dassento āha ‘‘aññamaññaṃ sarīrena sarīra’’nti. Makaradantaketi makaranāmakassa macchassa dantasadise dante. Mallakamūlasaṇṭhānenāti kheḷapaṭiggahapādasaṇṭhānena. Gilānassāpīti pisaddo agilānassa pagevāti dasseti.

244. Danteti makaradante. Akataṃ mallakaṃ akatamallakaṃ. Kapālakhaṇḍaṃ vāti vāsaddo samuccayattho. Kāsaphullavirahitattā vatthavaṭṭi ukkāsikā nāma. Natthi kāsaṃ phullametissāti ukkāsā, sā eva ukkāsikā. Yassa kassacīti gilānāgilānassa vā jarādubbalataruṇabalavassa vā. Piṭṭhinti piṭṭhiyaṃ, ayameva vā pāṭho. Pāṇitalassa puthuṭṭhānaṃ puthupāṇi, tena kataṃ puthupāṇikaṃ, hatthaparikammaṃ, tena vuttaṃ ‘‘hatthaparikammaṃ vuccatī’’ti. Sabbesanti nhāyantānaṃ vā anhāyantānaṃ vā sabbesaṃ.

245. Kaṇṇatoti kaṇṇacchiddato. Muttolambakādivallisadisattā vallikā nāma. Palambakasuttanti parimuñcitvā lambiyati anenāti palambakaṃ, tameva suttaṃ palambakasuttaṃ. Valayanti niyuraṃ.

246. Dvīhi māsehi niyuttaṃ dumāsikaṃ. Dve aṅgulāni etassāti duvaṅgulaṃ, keso. Ubhayenapīti dumāsikaduvaṅgulasaṅkhātena ubhayenapi. Ayampi ukkaṭṭhaparicchedova vuttoti yojanā. Tatoti dumāsikaduvaṅgulato.

Osaṇṭhentīti ettha olikhitvā samaṃ patiṭṭhāpentīti dassento āha ‘‘olikhitvā sannisīdāpentī’’ti. Dantamayādīsūti ādisaddena aṭṭhimayādayo saṅgaṇhāti. Hatthaphaṇenāti hatthasaṅkhātena phaṇena. Cikkhallenāti cikkhallasadisena niyyāsena. Udakatelenāti ettha udakañca telañcāti ca udakasaṅkhātena telenāti ca atthaṃ nivattento āha ‘‘udakamissakena telenā’’ti. Iminā udakena missakaṃ telaṃ udakatelanti vacanatthaṃ dasseti. Uṭṭhalometi uṭṭhitalome. Hatthaṃ temetvāti hatthaṃ udakatelena temetvā. Uṇhābhitattarajokiṇṇasirānampīti uṇhena abhitatto ca rajehi okiṇṇasiro ca uṇhābhitattarajokiṇṇasirā, atha vā uṇhena abhitatto siro etesanti uṇhābhitattasirā, rajehi okiṇṇo siro etesanti rajokiṇṇasirā, uṇhābhitattasirā ca rajokiṇṇasirā ca uṇhābhitattarajokiṇṇasirā, pubbapade uttarapadalopo, tesampi. Allahatthenāti addahatthena, ayameva vā pāṭho.

247. Yesu kaṃsapattādīsu mukhanimittaṃ paññāyati, sabbāni tāni kaṃsapattādīnipīti yojanā. Yattha katthacīti yasmiṃ kasmiṃci ādāse vā udakapatte vāti sambandho. Sañchavi nu khoti sañjātā chavi nu kho, ahaṃ jiṇṇo amhi nu kho, noti yojanā.

Mukhaṃ ālimpantīti ettha kehi ālimpantīti āha ‘‘vippasannachavirāgakarehi mukhalepanehī’’ti. ‘‘Manosilāyā’’ti iminā manosilā eva manosilikāti dasseti. Tānīti lañchanāni. Haritālādīhipīti pisaddena na kevalaṃ manosilikāya eva, atha kho haritālādīhipīti dasseti.

248. Na bhikkhave naccaṃ vātiādīsu evaṃ vinicchayo veditabboti yojanā. Niccāpentassa vāti parehi naccāpentassa vā. Sādhugītanti sundaraṃ aniccatādipaṭisaṃyuttaṃ gītaṃ, sajjanānaṃ vā. Dantagītampi na vaṭṭatīti sambandho. Yanti gītaṃ. Pubbabhāgeti gāyanato pubbabhāge. Gāyāpentassāpīti parehi vā gāyāpentassāpi. Yaṃ panāti kiriyāparāmasanaṃ. Yaṃ paharati, tattha paharaṇe anāpattīti yojanā. Sabbanti akhilaṃ naccagītavāditaṃ. Passatoti passantassa ca suṇantassa ca. Savanampi hi ekasesena vā sāmaññaniddesena vā passaneneva saṅgahitaṃ. Vihāratoti anaccaagītaavāditaṭṭhānavihārato. Vihāranti naccagītavāditaṭṭhānavihāraṃ. Asanasālāyāti gāme ṭhitāya asanasālāya.

249. Sarakiriyanti sarassa kiriyaṃ. Iminā sarakuttinti ettha sarassa karaṇaṃ sarakuttīti vacanatthaṃ dasseti. Aladdhaṃ samādhinti sambandho. Pacchimā janatāti ettha samūhiṃ avayavaṃ vinā samūhassa avayavino abhāvā tāpaccayo svatthopi hotīti āha ‘‘pacchimo jano’’ti. Taṃ taṃ vattanti suttantavattādiṃ taṃ taṃ vattaṃ. Akkharāni vināsetvāti aññathā vattabbāni akkharāni aññathā vadanena ca dīghādīni rassādivadanena ca vināsetvā. Dhamme panāti ettha saddo pana visesajotako. Gītato visesova veditabboti hi attho. Suttantavattanti suttantassa uccāraṇaṃ vattaṃ. Eseva nayo ‘‘jātakavattaṃ gāthāvatta’’nti etthāpi. Tanti vattaṃ. Yadi pana taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati, evaṃ sati yathā suttantavattādīni honti, tathā kathaṃ dassetabbānīti āha ‘‘caturassena vattenā’’tiādi. Tattha caturassena vattenāti paripuṇṇena uccāraṇavattena. Parimaṇḍalānīti samantato maṇḍalāni bimbāni puṇṇānīti attho. ‘‘Sarena bhaṇita’’nti iminā sarabhaññanti ettha sarena bhaṇitabbanti sarabhaññanti vacanatthaṃ dasseti. Sarabhaññe kira atthīti sambandho. Taraṅgavatthādīnaṃ uccāraṇavidhānāni (vajira. ṭī. cūḷavagga 249; sārattha. ṭī. cūḷavagga 3.249; vi. vi. ṭī. cūḷavagga 2.248-9) etarahi natthi. Dvattiṃsavattānīti ca saṅkhyāmattameva atthi, na saṅkhyeyyaṃ. Tasmā ṭīkāsu (sārattha. ṭī. cūḷavagga 3.249; vajira. ṭī. cūḷavagga. 249) ‘‘taraṅgavattādīnaṃ uccāraṇavidhānāni naṭṭhapayogānī’’ti vuttaṃ. Atthīti saṃvijjanti. Ayañhi atthisaddo nipāto. Tesūti dvattiṃsavattesu. Yanti vattaṃ. Uccāraṇavidhānāni naṭṭhapayogānipi tesaṃ sabbesaṃ sāmaññalakkhaṇaṃ dassento āha ‘‘sabbesa’’ntiādi. Tattha sabbesanti dvattiṃsavattānaṃ, lakkhaṇanti sambandho. ‘‘Avināsetvā’’ti vatvā tamevatthaṃ pākaṭaṃ karonto āha ‘‘vikāraṃ akatvā’’ti. Tattha vikārakaraṇaṃ nāma yattakāhi mattāhi akkharaṃ paripuṇṇaṃ hoti, tato adhikamattāyuttaṃ katvā kathanaṃ, tathā akatvā samaṇasāruppena caturassena nayena pavattanaṃyeva lakkhaṇanti attho.

Bāhiralomiṃ uṇṇinti ettha ‘‘bāhiralomi’’nti padaṃ bhāvanapuṃsakanti āha ‘‘uṇṇalomāni bahi katvā’’ti. ‘‘Uṇṇapāvāra’’nti iminā uṇṇīti ettha uttarapadalopaṃ dasseti. Atha vā pāvārapadena uṇṇā etassa atthīti uṇṇīti katvā taddhitapaccayassa sarūpaṃ dasseti. ‘‘Tathā dhārentassa dukkaṭa’’nti vacanassa atthāpattinayaṃ dassento āha ‘‘lomāni anto katvā pārupituṃ vaṭṭatī’’ti.

251. Aṅgajātaṃ chindantassevāti aṅgajātameva chindantassāti yojanā. Atha vā aṅgajātaṃ chindantassa thullaccayamevāti yojanā. Ahikīṭadaṭṭhādīsu nimittabhūtesu chindantassāti yojanā.

252. Uppannā hotīti paṭilābhavasena uppannā hoti. Uppannabhāvaṃ pākaṭaṃ karonto āha ‘‘so’’tiādi. Tattha soti rājagahako seṭṭhi, kīḷatīti sambandho. Tassāti seṭṭhissa. Idaṃ padaṃ ‘‘jāle’’ti pade sāmyatthachaṭṭhī, ‘‘uppannā hotī’’ti pade sampadānaṃ. Tanti candanagaṇṭhiṃ. Assāti seṭṭhissa. Idaṃ padaṃ ‘‘purisā’’ti pade sāmyatthachaṭṭhī, ‘‘adaṃsū’’ti pade sampadānaṃ. Vikubbaniddhīti vividhaṃ, vikāraṃ vā kubbanavasena pavattā iddhi (paṭi. ma. 3.12-16; visuddhi. 2.369-373). Adhiṭṭhāniddhīti adhiṭṭhānavasena pavattā iddhi (paṭi. ma. 3.12-16; visuddhi. 2.369-373).

Gihī upanāmentīti sambandho. Byañjanaṃ katvāti byañjanaṃ pakkhipanaṃ katvā. Tanti suvaṇṇataṭṭikādiṃ. Āmasitumpīti pisaddo pageva paṭiggaṇhitunti dasseti. Saṅghikaparibhogena vāti saddo panasaddattho. Saṅghikaparibhogena panāti hi attho. Gihivikaṭāni vāti saddo sampiṇḍanattho. Gihivikaṭāni bhājanānipi vaṭṭantīti hi attho. Kaṃsalohavaṭṭalohānaṃ sabhāgattā vuttaṃ ‘‘kaṃsa…pe… saṅgahito’’ti.

253. ‘‘Likhitu’’nti etaṃ vuttanti yojanā. Pakatimaṇḍalanti ettha kiṃ makaradantamattampi acchinnamaṇḍalanti āha ‘‘makaradantacchinnakamaṇḍalamevā’’ti.

254. Paharitvāti āvaṭṭanato aññamaññaṃ paharitvā. Tayo patte uparupari ṭhapetuṃ vaṭṭatīti sambandho. Bhūmiādhārako nāma bhūmiyā āsanno dantādīhi kato valayādhārako. Dāruādhārako nāma ekadārunā kato ādhārako. Daṇḍādhārako nāma catudaṇḍato paṭṭhāya bahūhi daṇḍehi kato ādhārako. Tatthāti bhamakoṭisadisadāru ādhārakatidaṇḍakādhāresu. Gahetvā evāti pattaṃ gahetvā eva, ekameva ṭhapetabbaṃ iti vuttanti yojanā.

Tatthevāti miḍḍhanteyeva. Vitthiṇṇāyāti vitthārāya. Bāhirapasseti kuṭṭassa bāhirapasse. Katāyāti kuṭṭassa thirabhāvatthaṃ katāya. Etthāti paribhaṇḍante.

Yaṃ vatthaṃ pattharitvā patto ṭhapiyatīti vatthaṃ coḷakaṃ nāmāti yojanā. Tasmiṃ panāti coḷake pana. Yatthāti yassaṃ vālikāyaṃ. Na dussatīti patto na dussati. Pattamāḷakanti pattassa ṭhapanatthāya kataṃ aṭṭaṃ. Bhaṇḍakukkhaḷikāti pattādibhaṇḍakānaṃ pakkhipanā ukkhaḷikā. Yattha katthacīti bhittikhīlādike yasmiṃ kasmiṃci. Laggentassāti pattaṃ thavikāya laggentassa. Nisīdanasayanatthaṃ vā kataṃ hotūti yojanā. Aññenāti pattato aññena. Aṭṭakachannenāti aṭṭapatirūpena, aṭṭakasadisenāti attho. Tatthāti aṭṭakachannena ṭhapite mañcapīṭhe. Aṃse baddhiyati anenāti aṃsabaddho, soyeva aṃsabaddhako, tena laggetvāti sambandho. Chatte ṭhapetuṃ na vaṭṭatīti sambandho. Bhattena pūro bhattapūro, patto. Bandhitvā ṭhapite chatte vā aṭṭakaṃ katvā ṭhapite chatte vāti yojanā. Yo koci bhattapūropi tucchapattopīti sambandho.

255. Yassāti bhikkhuno. Hatthe patto atthi, so eva bhikkhu pattahattho na hoti, apica kho pana hatthe vā piṭṭhipāde vā yattha katthaci sarīrāvayave pattasmiṃ satīti yojanā. Eseva nayo anantaravākyepi. Imehi vākyehi ‘‘pattahattho’’ti ca ‘‘kavāṭaṃ paṇāmetu’’nti ca upalakkhaṇamattamevāti dasseti. Sūciṃ vā avāpuritunti sambandho. Kuñcikāya vāti saddo ‘‘sarīrāvayavenā’’ti padaṃ apekkhati.

Lābukaṭāhanti lambatīti lābu, lābuyā kaṭāhaṃ lābukaṭāhaṃ. ‘‘Tāvakālika’’nti iminā ekavārameva tena āmisaṃ gahetvā paribhuñjitvā chaḍḍetabbanti dasseti. Ghaṭikapālanti bhājanakapālaṃ. Abhuṃ meti avaḍḍhi mayhaṃ, uppajjitthāti attho. ‘‘Abhu me’’ti (ma. ni. aṭṭha. 2.149; ma. ni. ṭī. 2.149) vattabbe niggahitāgamavasena evaṃ vuttaṃ. Utrāsavacananti utrāsena vacanakāraṇaṃ padaṃ. Dinnakamevāti parehi dinnakameva āmisanti sambandho.

Cambetvāti mukhena cambetvā. Apaviddhāmisānīti chaḍḍitāni āmisāni. Etesūti calakādīsu. Anucchiṭṭhaṃ suddhapattanti natthi ucchiṭṭho etthāti anucchiṭṭho, suddhapatto, taṃ. Ucchiṭṭhahatthenāti ucchiṭṭho ettha atthīti ucchiṭṭho, soyeva hattho ucchiṭṭhahattho, tena. Vāmahatthena āsiñcitvāti sambandho. Etthāti suddhapatte. Ettāvatāpīti ettakena ekaudakageṇḍusagahaṇamattenāpi. Soti suddhapatto. Hatthaṃ panāti ucchiṭṭhahatthampi. Panasaddo hettha sampiṇḍanattho. Yaṃ aṭṭhiṃ vā yaṃ calakaṃ vāti yojanā. Tatthāti macchamaṃsaphalādīsu. Tanti aṭṭhicalakaṃ. Yaṃ panāti aṭṭhicalakādiṃ pana, paṭikhāditukāmoti sambandho, puna khāditukāmoti attho. Tatthevāti patte eva. Katvāti ṭhapanaṃ katvā. Yaṃ kiñci aṭṭhikaṇṭakādinti sambandho.

256. Satthakaveṭhanakanti satthakassa veṭhanakaraṇaṃ. Pipphalikaṃ vā daṇḍasatthakaṃ nāmāti yojanā. Pipphāleti etāyāti pipphali, sāyeva pipphalikaṃ. Aññampīti pipphalikato aññampi. Yaṃkiñci daṇḍaṃ yojetvā katasatthakaṃ vā daṇḍasatthakaṃ nāmāti yojanā. Iminā daṇḍena yojitaṃ satthakaṃ daṇḍasatthakanti vacanatthaṃ dasseti.

Malaggahitāti ayamalaggahitā. Kiṇṇenāti madirādibījena kiṇṇena. Tenāti pāsāṇacuṇṇasaṅkhātena saritakena. Makkhetunti sūciṃ makkhetuṃ. Makkhitamadhusitthakaṃ taṃ saritakaṃ paribhijjatīti yojanā. Madhusitthakapilotikanti madhusitthakena makkhitaṃ pilotikaṃ. Tatthāti nisseṇiyaṃ. Yāya rajjuyā kathine bandhanti, sā rajju kathinarajju nāmāti yojanā. Tatthāti dīghassa bhikkhuno pamāṇena kate kathine. Daṇḍaketi kathinadaṇḍakamhi. Tassāti dīghassa bhikkhuno pamāṇena katassa kathinassa. Itarassa bhikkhunoti dīghabhikkhuto itarassa rassabhikkhuno.

Daṇḍakathinapamāṇena katassa kaṭasārakassāti yojanā. ‘‘Duguṇakaraṇa’’nti iminā pidalakanti duguṇakaraṇasaṅkhātassa kiriyāvisesassa nāmanti dasseti. Vinandhanarajjunti visesena nahiyati bandhiyati etāyāti vinandhanā, sāyeva rajju vinandhanarajju, tamevatthaṃ dassetuṃ vuttaṃ ‘‘vinandhituṃ rajju’’nti. Vinandhanasuttakanti etthāpi eseva nayo. Tena suttakenāti vinandhanasuttakena. Tatthāti khuddakanisseṇiyaṃ kāci suttantarikāyoti sambandho. Pamāṇasaññākaraṇanti suttantarikapamāṇassa saññākaraṇaṃ. Kāḷasuttena saññākaraṇaṃ viya haliddisuttena saññākaraṇanti yojanā. Aṅguliyā paṭiggaṇhantīti ettha ‘‘paṭiggaṇhantī’’ti padassa ‘‘aṅguliyā’’ti karaṇasseva vuttattā kammassa avuttattā tassa kammaṃ dassetuṃ vuttaṃ ‘‘sūcimukha’’nti. Aṅgulikosakanti aṅgulikañcukaṃ.

257. Pāticaṅkoṭakādinti ettha pāti nāma paṭiggahasaṇṭhānena kato sūciādibhaṇḍaṭṭhapano bhājanaviseso. Ākiritvāti pakkhipitvā. Odhunitvāti papphoṭetvā. Ghanadaṇḍakanti nirantaradaṇḍakaṃ. Antokatvāti kathinassa antokatvā.

258. Vinandhitvāti coḷakena vinandhitvā.

259. Aparissāvanakasseva bhikkhunoti yojanā. Yo pana yācatīti sambandho. Majjhedaṇḍaketi daṇḍakassa majjhe. Udakanti akappiyaudakaṃ. Tanti udakaṃ. Yanti parissāvanaṃ. Udakaṃ parisuddhaṃ hutvā savati gacchati pavattati anenāti parissāvanaṃ. Yaṃ udake ottharitvā ghaṭena udakaṃ gaṇhanti, taṃ ottharakaṃ nāmāti yojanā. Tamevatthaṃ vitthārento āha ‘‘taṃ hī’’tiādi. Tanti parissāvanaṃ, bandhitvāti sambandho. Tesūti catūsu khāṇukesu. Sabbapariyanteti sabbaparissāvanassa pariyante mocetvāti sambandho. Ottharitvāti ogāhetvā. Cīvarakuṭikāti cīvarena katā kuṭikā, sā makasānaṃ parittāṇatthaṃ katattā makasakuṭikāti vuccati.

260. Semhādidosussannakāyāti semhādidosehi ussannakāyā. Aggaḷatthambhoti kavāṭatthambho. Yatthāti aggaḷatthambhe. Tatthāti dvārabāhāya. Tatthāti aggaḷapāsake. Dhūmo nikkhamati etenāti dhūmanetto, chiddo. Tena vuttaṃ ‘‘dhūmanikkhamanachidda’’nti. ‘‘Gandhehī’’ti iminā ‘‘vāsetu’’nti padassa karaṇaṃ dasseti. ‘‘Udakaṭṭhapanaṭṭhāna’’nti iminā udakaṭṭhānanti ettha udakassa ṭhapanaṃ ṭhānaṃ udakaṭṭhānanti majjhepadalopasamāsaṃ dasseti. Tatthāti udakaṭṭhāne. Koṭṭhakoti ettha na yattha katthaci, yassa kassaci vā koṭṭhako hoti, api ca kho pana dvāre eva, dvārasseva vā koṭṭhakoti āha ‘‘dvārakoṭṭhako’’ti.

261. Parikammanti piṭṭhiādiparikammaṃ. Paṭicchādiyati imāyāti paṭicchādi, vatthameva paṭicchādi vatthapaṭicchādi. Udakaṃ na hotīti ettha pānodakaṃ nivattento āha ‘‘nhānodakaṃ na hotī’’ti.

262. Paṇṇikānaṃ tulaṃ viya udakaubbāhanakatulanti yojanā. Dīghavarattādīhītiādisaddena rajju ādayo saṅgaṇhāti. Arahatthaghaṭiyantaṃ nāma cakkasaṇṭhānaṃ anekāraṃ are are ghaṭāni bandhitvā ekena vā dvīhi vā paribbhamiyamānaṃ yantaṃ. Arasaṅkhātesu hatthesu ghaṭā bandhitabbā etthāti arahatthaghaṭi, tameva yantaṃ arahatthaghaṭiyantaṃ. Cammabhājananti cammamayaṃ bhājanaṃ. Aparikkhittā hotīti candanikā apākārā hoti. Udakapuñjanaṃ vaṭṭatīti sambandho. Tasminti udakapuñjane. ‘‘Udakapuñjanī’’tipi pāṭho. Evaṃ sati tāya udakapuñjaniyāti attho. Paccuddharitunti apanetuṃ.

263. Ā samantato viddhaṃ pakkhapāsakametthāti āviddhapakkhapāsakaṃ. Maṇḍaleti kaṇṇikamaṇḍalamhi. Kataṃ kūṭañca chadanañca etthāti katakūṭacchadanaṃ, jantāgharaṃ, tassa. Etanti ‘‘nillekhajantāghara’’nti etaṃ nāmaṃ. ‘‘Cattāro māse’’ti iminā ‘‘catumāsa’’nti digusamāsassa vākyaṃ dasseti.

264. Namatakanti ettha heṭṭhā vuttanamatakato (cūḷava. aṭṭha. 256) visesaṃ dassento āha ‘‘eḷakalomehī’’tiādi. Avāyimanti vāyitvā na kataṃ. Cammakhaṇḍaparihārenāti cammakhaṇḍaṃ viya adhiṭṭhānavikappanaapanayanena, paribhuñjitabbanti attho. Peḷāyāti aṭṭhaṃsādiākārena katāya mañjūsāya. Etanti ‘‘āsittakūpadhāna’’nti etaṃ nāmaṃ. Dārumayāpīti pisaddo na tambaloharajatamayā evāti dasseti. Etthevāti maḷorikāyameva. Ādhārakasaṅkhepagamanatoti ādhārake saṅkhepaṃ gamanato. ti saccaṃ, yasmā vā. Pubbe pattarakkhanatthaṃ ādhārako anuññāto, idāni bhuñjanatthanti daṭṭhabbaṃ. Eko bhikkhu gacchatīti sambandho. Sesakanti gahetabbaphalapūvehi sesakaṃ. Tasmiṃ khaṇeti tasmiṃ bhuñjanakkhaṇe.

265. Ekekenapi aṅgenāti pisaddo sambhāvanattho, tato pana adhikehi aṅgehi pagevāti hi attho. Samannāgatassa upāsakassa nikkujjitunti sambandho. Tassāti upāsakassa. Na gahetabboti saṅghena na gahetabbo. Asukassa upāsakassāti sambandho. Ukkujjanakāleti pattassa ukkujjanakāle. Yācāpetvāti pattanikujjitena upāsakena yācāpetvā. Hatthapāsanti saṅghassa hatthapāsaṃ.

268. Purakkhatvāti ettha purasaddassa aggatthabhāvañca karasaddassa khādesabhāvañca dassento āha ‘‘aggato katvā’’ti. Soti bodhirājakumāro, santharīti sambandho. Lacchāmīti labhissāmi, esa bodhirājakumāro puttalābhāya abhabboti yojanā. Akkamane dosaṃ dassento āha ‘‘yadī’’tiādi. Pacchāti akkamanato pacchā. Ayanti bhagavā. Idanti kāraṇaṃ. Tāvāti sikkhāpadapaññattito, sikkhāpadapaññattiyā vā paṭhamaṃ. Paribhavatoti gihīnaṃ paribhavato.

Maṅgalatthāyāti arogādikassa maṅgalassa atthāya. Dhotapādakanti ettha dhotehi pādehi akkamanaṭṭhāne attharitaṃ dhotapādakanti vacanatthaṃ dassento āha ‘‘dhotapādakaṃ nāmā’’tiādi. Tattha ‘‘paccattharaṇaṃ atthata’’nti iminā ‘‘dhotapādaka’’nti ettha ṇikapaccayassa attharitatthe pavattabhāvaṃ dasseti.

269. Padumakaṇṇikākāranti padumakaṇṇikasaṇṭhānaṃ. Kataṃ pādaghaṃsanaṃ katakaṃ nāmāti yojanā. Tanti katakaṃ, paṭikkhittamevāti sambandho. Potthakesu taṃsaddo galitoti daṭṭhabbo. Bāhullikānuyogattāti paccayabahulabhāvāya anuyogattā. Pāsāṇapheṇakopīti pāsāṇaabbudampi. Bījanīti caturassabījanī. Tanti vidhūpanaṃ, kataṃ hotūti sambandho. Idhāpi taṃsaddo galito. Veḷudantavilīvehi vā morapiñchehi vā cammavikatīhi vā kataṃ hotūti yojanā. Sabbaṃ vidhūpananti sambandho. Pāḷiyaṃ tālavaṇṭanti saha vaṇṭena kataṃ tālaṃ tālavaṇṭaṃ, tālasaddena taṃmayā maṇḍalabījanī gahetabbā vikārīvikārabhāvena sambandhattā. Makasabījanīti makasānaṃ palāyanakabījanī, dantamayavisāṇamayadaṇḍakāpi makasabījanī vaṭṭatīti yojanā. ‘‘Vākamayabījaniyā’’ti padaṃ ‘‘saṅgahitā’’ti pade ādhāro, karaṇaṃ vā.

270. Yassāti bhikkhussa cakkhuṃ vā dubbalaṃ hotīti yojanā. Aññoti kāyaḍāhādīhi ābādhehi añño, koci ābādho vā uppajjatīti yojanā. ‘‘Vasse panā’’ti padaṃ ‘‘cīvaraguttattha’’nti pade eva sambandhitabbaṃ. Cīvaraguttatthanti cīvarassa vassatemanato guttatthaṃ, vāḷamigacorabhayesu santesūti sambandho. Tālapaṇṇādinā ekena paṇṇena kataṃ chattaṃ ekapaṇṇacchattaṃ. Sabbatthevāti sabbesu eva gāmāraññesu.

‘‘Asi assā’’ti iminā asissāti padassa anavakāsavidhiṃ dasseti. Asīti khaggo. Assāti corassa, asīti sambandho. Vijjotalatīti ettha alapaccayo rūpasiddhimattovāti āha ‘‘vijjotatī’’ti. ‘‘Catuhatthoyevā’’ti iminā pamāṇayuttoti padassa atthaṃ dasseti. Tatoti catuhatthato. Sabbesanti gilānāgilānānaṃ. ‘‘Sakkā panā’’ti padaṃ ‘‘na vaṭṭatī’’ti pade kattā, ‘‘dātabbā’’ti pade kammaṃ. Sammannitvāva dātabbā, na vinā sammutiyāti adhippāyo.

273. Āgatanti udariyato nikkhamitvā āgataṃ. Uggāranti galato uggāraṃ bhojananti sambandho. Sandhāretvāti patiṭṭhāpetvā. Asandhāritameva hutvāti sambandho.

Yanti khādanīyabhojanīyaṃ, patitanti sambandho. Tanti khādanīyabhojanīyaṃ, gahetvā paribhuñjitunti sambandho. Idanti vacanaṃ.

274. Kubbaṃ karissāmīti ettha kariyati uccāriyatīti kubbanti vutte saddoti āha ‘‘saddaṃ karissāmī’’ti. Saddanti ‘‘ayaṃ maṃ bhikkhu vippakarotī’’ti uccāsaddaṃ. Nakhādīhītiādisaddena mukhakuṭṭe saṅgaṇhāti. Anurakkhanatthanti anudayena pālanatthaṃ. Nakhacchedananti nakhaṃ chindati anenāti nakhacchedanaṃ, satthakādi. Vīsatimaṭṭhanti ettha vīsatiyā nakhānaṃ maṭṭhaṃ vīsatimaṭṭhanti dassento āha ‘‘vīsatipi nakhe’’tiādi. Likhitamaṭṭheti likhite hutvā maṭṭhe. Kārāpentīti nahāpite kārāpenti. Nakhatoti nakhato vā nakhantarato vā. Apakaḍḍhitunti kaḍḍhitvā apanetuṃ.

275. Khurakosakanti khurassa ṭhapanakaṃ. Kattariyāti kantiyati chindiyati imāyāti kattari, ayomayo eko upakaraṇaviseso, tāya. ‘‘Chedāpentī’’ti iminā kappāpentīti ettha kappasaddassa vidhyatthaṃ adhippāyena dasseti. Massuṃ vaḍḍhāpentīti ettha massuṃ vaḍḍhetvā ruhāpentīti atthaṃ paṭikkhipanto āha ‘‘massuṃ dīghaṃ kārāpentī’’ti. Eḷakamassūti eḷakassa viya massūti eḷakamassu. ‘‘Golomika’’nti vuccatīti sambandho. ‘‘Catukoṇa’’nti iminā caturassanti ettha aṃsasaddo koṇatthoti dasseti. Caturassanti ettha hi ‘‘caturaṃsa’’nti vattabbe niggahitassa lopaṃ katvā parassa sakārassa dvebhāvaṃ katvā ‘‘caturassa’’nti vuttaṃ. Lomasaṃharaṇanti lomānaṃ apanayanaṃ. Lomarājiṭṭhapananti lomalekhāṭhapanaṃ. Sabbatthāti sabbesu, massukappanādīsūti sambandho. Gaṇḍavaṇarudhiābādhapaccayāti gaṇḍo ca vaṇo ca rudhi ca gaṇḍavaṇarudhayo, teyeva ābādhā gaṇḍavaṇarudhiābādhā, tesaṃ paccayā. Vaṇoti mahanto vaṇo. Rudhīti khuddako vaṇo. Sakkharādīhīti sakkharamadhusitthakehi. Saṇḍāsoti suṭṭhu lomaṃ ḍaṃsatīti saṇḍāso. Yanti lomaṃ, ṭhitanti sambandho. Kattha ṭhitanti āha ‘‘bhamukāya vā’’tiādi. Kiṃ hutvā ṭhitanti āha – ‘‘uggantvā vibhacchaṃ ṭhita’’nti, vibhacchaṃ hutvā ṭhitanti yojanā. Visesena sobhaṇaṃ bhakkhatīti vibhaccho, asobhaṇo. ‘‘Vigaccha’’ntipi pāṭho, virūpaṃ gacchati, gamayatīti vā vigaccho. Tattha purimapāṭhoyeva mūlapāṭhoti daṭṭhabboti. Palitaṃ vā apalitaṃ vā tādisaṃ lomanti yojanā.

277. Kaṃsapattharikāti ettha kaṃsaāpaṇe pattharanti pasārentīti kaṃsapattharikāti vutte kaṃsabhaṇḍavāṇijā gahetabbāti āha ‘‘kaṃsabhaṇḍavāṇijā’’ti. Vāsidaṇḍādīnaṃ apātanatthaṃ bandhati anena lohenāti bandhanaṃ, tameva mattaṃ appanti bandhanamattaṃ.

278. Nikkhamantenāti ārāmato nikkhamantena. Yatthāti yasmiṃ ṭhāne. ‘‘Saritvā’’ti iminā asaritvā piṇḍāya caritabbanti dasseti. Bahurajjukanti bahū rajjuyo etassāti bahurajjukaṃ. Iminā kalāpena bahurajjūnaṃ samūhena kattabbanti kalāpukanti vacanatthaṃ dasseti, ikārassukāro. Deḍḍubhakanti ettha deḍḍubhasaddena tassa sīsaṃ gahetabbaṃ ekadesūpacārena, deḍḍubhaṃ viyāti deḍḍubhakaṃ, sadisatthe kapaccayo hoti. Tena vuttaṃ ‘‘udakasappasīsasadisa’’nti. ‘‘Murajavaṭṭisaṇṭhāna’’nti iminā murajasaddena murajavaṭṭi gahetabbā tassa vikārattā, tena sadisaṃ murajanti vacanatthaṃ dasseti. Veṭhetvāti bahurajjuke ekato veṭhetvā. Maddavīṇasaddo pāmaṅgapariyāyo. Maddavīṇaṃ viyāti maddavīṇaṃ. Tena vuttaṃ ‘‘pāmaṅgasaṇṭhāna’’nti. ‘‘Pageva bahūnī’’ti iminā ‘‘ekampī’’ti ettha pisaddassa sambhāvanatthaṃ dasseti. Macchakaṇṭakavāyimāti macchakaṇṭakaṃ viya dassetvā vāyimā. Kuñjaracchikādibhedāti vāraṇaacchikādibhedā. Vāraṇo hi kuṃ bhūmiṃ jarāpetīti kuñjaroti (vi. va. aṭṭha. 31; a. ni. ṭī. 1.1.2) ca kuñje nikuñje ramatīti kuñjaroti ca vuccati. Tassa acchi viyāti kuñjaracchikaṃ, taṃ ādi yesaṃ tānīti kuñjaracchikādīni, tesaṃ bhedāti kuñjaracchikādibhedā. Ādisaddena goṇacchikādayo saṅgaṇhāti. ‘‘Kuñcikākosakasaṇṭhāna’’nti iminā sūkarassa antaṃ viya sūkarantakanti atthaṃ dasseti. Sūkarassa hi antaṃ kuñcikākosakaṃ viya majjhe susiro hoti. Sūkarantakaṃ anulometīti sūkarantakena anulometi. Dasāsuyevāti kāyabandhanassa antesuyeva. Etthāti dasāsu. ‘‘Catunnaṃ upari na vaṭṭatī’’ti iminā murajadasā tato upari vaṭṭatīti dasseti. Veṭhetvāti rajjuṃ vatthena veṭhetvā. Muddikasaṇṭhānenāti varakasīsasaṇṭhānena. Evaṃ sibbitāti evaṃ sibbiyamānā. ti phalajotako. Pāsantoti pāsakoṭi.

280. Olambakaṃ katvā nivatthaṃ hatthisoṇḍakaṃ nāmāti yojanā. Coḷikaitthīnanti coḷaraṭṭhe nivāsīnaṃ itthīnaṃ. Hatthiyā soṇḍo viya hatthisoṇḍakaṃ nivatthaṃ. Macchavālaṃ viyāti macchavālakaṃ. Cattāro kaṇṇā etassa nivatthassāti catukaṇṇakaṃ. Tālavaṇṭaṃ viyāti tālavaṇṭakaṃ. Sataṃ valino etassa nivatthassāti satavalikaṃ. ‘‘Anekakkhattu’’nti iminā ‘‘satavalika’’nti ettha satasaddassa anekatthavācakataṃ dasseti. ‘‘Vāmadakkhiṇapassesu vā’’ti iminā purimanivatthaṃ kaṭito paṭṭhāya heṭṭhā nivatthaṃ nāmāti dasseti.

Saṃvallitvā nivatthaṃ saṃvalliyaṃ. Mallo ca kammakāro ca mallakammakārā, te ādayo yesaṃ teti mallakammakārādayo. Ādisaddena dhuttādayo saṅgaṇhāti. Yampi nivatthaṃ nivāsenti, sabbaṃ taṃ nivatthaṃ na vaṭṭatīti yojanā. Ekaṃ vā koṇanti sambandho. Koṇeti antaravāsakassa koṇe. ‘‘Tathā’’ti iminā ‘‘ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari laggentī’’ti atthaṃ atidisati. Antokāsāvassa dassetvāti sambandho. Dve nivāsentena agilānenāti yojanā. Saguṇanti antokāsāvena bahikāsāvaṃ samānaguṇaṃ katvā. Itītiādi nigamanaṃ. Yañcāti yaṃ nivatthañca. Idhāti khuddakavatthukkhandhake. Yañca sekhiyavaṇṇanāyaṃ (pāci. aṭṭha. 576 ādayo) paṭikkhittanti sambandho. Sabbaṃ taṃ nivatthanti yojanā. Nibbikāraṃ katvāti sambandho. Ubho kaṇṇeti heṭṭhā ṭhite ubho kaṇṇe upari ca ṭhite ubho kaṇṇe. Tanti parimaṇḍalapārupanaṃ.

Tatthāti ‘‘gihipāruta’’nti vacane yaṃkiñci aññathāpārutaṃ atthīti sambandho. Tasmāti yasmā gihipārutaṃ nāma, tasmā, parimaṇḍalaṃ pārupitabbanti sambandho. ‘‘Yathā pārupanti, yathā ca ṭhapentī’’tiādinā yojanā kātabbā. Tassevāti dīghasāṭakasseva. Tassevāti sāṭakasseva. Pāḷikārakoti pāḷiṃ gaṇhantaṃ vā vācentaṃ vā kārako. Tathāti yathā pārupanti, tathā.

281. Kuhiñci ṭhānaṃ gacchato raññoti yojanā. ‘‘Parikkhārabhaṇḍavahanamanussā’’ti iminā te manussā muṇḍaṃ sīsaṃ coḷakena veṭhentīti muṇḍaveṭhino nāmāti dasseti. Adhippāyoti ujjhāyantānaṃ manussānamadhippāyo. Antarākājanti ettha antarāsaddo majjhatthavācakoti āha ‘‘majjhe’’ti. ‘‘Laggetvā’’tiādinā kājassa antare laggetvā vahitabbaṃ antarākājanti vacanatthaṃ dasseti.

282. ‘‘Cakkhūnaṃ hita’’nti iminā acakkhussanti ettha ssapaccayo cakkhusaddato hitatthe hotīti dasseti. Pamāṇaṅgulenāti vaḍḍhakīnaṃ pamāṇayuttena aṅgulena.

283. ‘‘Tiṇavanādīsū’’ti iminā dāyaṃ ālimpentīti ettha dāyasaddo vanavācakoti dasseti. ‘‘Aggiṃ dentī’’ti iminā āpubbo lipidhātu upasaggavasena aggidānatthoti dasseti. Parittanti ettha samantato tāyati anenāti parittanti dassento āha ‘‘appaharitakaraṇena vā parikhākhaṇena vā parittāṇa’’nti. Etthāti parittakaraṇe. Dātuṃ labbhatīti sayaṃ dātuṃ labbhati. Haritunti apanetuṃ. Pattaṃ vā apattaṃ vā agginti sambandho. Tathāti aggidānādinā ākārena. Udakena nibbāpentena bhikkhunāti sambandho.

284. Sati karaṇīyeti ettha karaṇīyasaddo kiccapariyāyoti āha ‘‘sukkhakaṭṭhādiggahaṇakicce’’ti. ‘‘Sukkhakaṭṭhādiggahaṇa’’ iti padena kiccasarūpaṃ dasseti. ‘‘Purisappamāṇa’’nti iminā porisiyanti ettha ṇiyapaccayo pamāṇatthe hotīti dasseti. Purisappamāṇaṃ nāma upari bāhudvayatatassa purisassa pamāṇaṃ. Disvā vā hutvā vā disvāti yojanā. Atiuccampīti pisaddo sambhāvanattho. Nīcaṃ pana rukkhaṃ pagevāti hi attho.

285. Kalyāṇavākkaraṇāti ettha kariyati uccāriyatīti karaṇo, saddo, vācāyeva karaṇo vākkaraṇo, kalyāṇo vākkaraṇo etesanti kalyāṇavākkaraṇāti dassento āha ‘‘madhurasaddā’’ti. Vedaṃ viyāti sutiṃ viya. Vācanāmagganti vācanāya upāyaṃ. Sakāti sammāsambuddhasaṅkhātassa sassa attano esā sakā. Tena vuttaṃ ‘‘sammāsambuddhenā’’ti. Sammāsambuddhena hi māgadhaniruttiyā eva dhammo bhāsito, tasmā sā māgadhanirutti sakā nāmāti vuccati. Niruttīti atthaṃ nīharitvā vuccate imāya saddapaññattiyāti nirutti, vacadhātussa vakārassa ukāro, sabbavohāro labbhati. Idha pana ‘‘sakāyā’’ti vuttattā māgadhavohāro eva. Tena vuttaṃ ‘‘māgadhavohāro’’ti. ‘‘Sabhāvaniruttī’’tipi pāṭho. Evañhi sati sabbasattānaṃ sabhāvena pavattā mūlabhāsābhūtā māgadhaniruttiyeva.

286. Lokāyataṃ nāma titthiyasatthanti sambandho. Imināva kāraṇenāti ‘‘seto kāko, kasmā? Aṭṭhīnaṃ setattā. Ratto bako, kasmā? Lohitassa rattattā’’ iti (ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080; a. ni. 10.69-70) iminā eva kāraṇena.

288. Antarā ahosīti ettha antarasaddo byavadhānatthoti āha ‘‘antaritā ahosi paṭicchannā’’ti. Tena saddena dhammakathā byavadhānā ahosīti attho.

289. Ābādhappaccayāti ettha ābādhassa bhesajjasaṅkhāto paccayo ābādhapaccayoti dassento āha ‘‘yassā’’tiādi. Iminā ābādhoyeva paccayo ābādhapaccayoti atthaṃ paṭikkhipati.

293. Dukkaṭavatthu nāma akappiyavohārādinā mālāvaccharopanādi, pācittiyavatthu nāma mālāvaccharopanādiatthāya pathavīkhaṇanādi. Paharaṇīti paharati imāyāti paharaṇī. Etanti ‘‘paharaṇī’’ti etaṃ nāmaṃ. Yassa kassaci āvudhasaṅkhātassa lohabhaṇḍassāti sambandho. Tanti āvudhasaṅkhātaṃ lohabhaṇḍaṃ. Vuttamevāti ‘‘katakaṃ nāma padumakaṇṇikākāra’’ntiādinā (cūḷava. aṭṭha. 269) vuttameva. Dhaniyassevāti dhaniyassa eva. Aññesañhi katāya sabbamattikāmayakuṭiyā apākaṭattā vuttaṃ ‘‘dhaniyassevā’’ti. Atha vā dhaniyassa sabbamattikāmayakuṭi ivāti yojanā. Sabbatthāti sabbasmiṃ khuddakavatthukkhandhake.

Iti khuddakavatthukkhandhakavaṇṇanāya yojanā samattā.

6. Senāsanakkhandhakaṃ

Vihārānujānanakathā

294. Senāsanakkhandhake apaññattaṃ hotīti ettha na ñapadhātu hoti, apica ñādhātuyeva, so ca kho anujānanatthoti āha ‘‘ananuññātaṃ hotī’’ti. Iminā ñādhātussa avabodhanādayo atthe nivatteti, anujānanatthaṃyeva dasseti. Aḍḍhayogādīnaṃ visuṃ gahitattā vihārasaddena pārisesato avasesāvāsova gahetabboti āha ‘‘aḍḍhayogādimuttako avasesāvāso’’ti. Suvaṇṇavaṅkagehanti suvaṇṇavaṅkachadanena chāditaṃ gehaṃ. Iṭṭhakāguhāti iṭṭhakāya katā guhā. Eseva nayo sesesupi. Āgatassa ca anāgatassa cāti ettha casaddena dvandavākyaṃ dasseti. Āgacchatīti āgato, na āgato anāgato, saṅgho. Āgato ca anāgato ca āgatānāgato, samāhāradvando puṃliṅgo, tassa. ‘‘Appaṭihatacārassā’’ti iminā catūsu disāsu appaṭihatacāro cātuddisoti vacanatthaṃ dasseti.

295. Anumodanagāthāsu evaṃ vinicchayo veditabboti yojanā. Utuvisabhāgavasenāti sītauṇhānaṃ utūnaṃ visabhāgavasena. Saṃphusitakavātoti saha udakabindunā āgato vāto. Ettha hi saṃsaddo sahattho, phusitasaddo udakabinduvācako. Ujukameghavuṭṭhiyo evāti vātena apaharitattā ujukaṃ patitā meghavuṭṭhiyo eva. Pāḷiyaṃ tatoti ettha topaccayo paccattatthe vattati. So vihāroti hi attho. Vāḷamigāni cāti vāḷamige ca. Liṅgavipallāso hesa. Etāni sabbānīti ‘‘sīta’’ntiādīni sabbāni satta padāni. Yojetabbānīti so vihāro sītaṃ paṭihanati…pe… vuṭṭhiyo paṭihanatīti yojetabbānīti attho.

‘‘Vihārenā’’ti iminā pāḷiyaṃ tatoti ettha topaccayo kattutthe hotīti dasseti, tena vihārenāti attho. Paṭihaññatīti paṭihanīyati. Sukhatthanti ettha uttarapadalopoti āha ‘‘sukhavihārattha’’nti. ‘‘Leṇatthañca sukhatthañcā’’ti padadvayaṃ ‘‘hotī’’ti pāṭhasesena yojetabbaṃ. Vihāradānaṃ leṇatthañca sukhatthañca hotīti hi attho. Idanti ayaṃ adhippāyo. Vuttanti vutto. Vihāradānaṃ sukhatthañca hotīti yojanā. Jhāyituṃ vipassituñca yaṃ sukhaṃ atthīti sambandho. Tadatthanti tassa sukhassa atthāya. Parapadenapīti ‘‘jhāyituñca vipassitu’’nti padadvayato paraṃ ṭhitena ‘‘vihāradāna’’nti padenapi. Idhāti imasmiṃ vihāre. Vihāradānanti vihārassa dānaṃ, dātabbavihāraṃ vā, vaṇṇitanti sambandho. Vuttanti saṃyuttanikāye vuttaṃ. Sādhakapāḷiyaṃ yo upassayaṃ dadāti, so ca sabbadado sabbesaṃ balādīnaṃ dado hotīti yojanā. So cāti ettha casaddo avadhāraṇattho. So evāti hi attho.

‘‘Vihāre’’ti iminā vāsayetthāti ettha etasaddassa visayaṃ dasseti. Vāsayeti vāseyya. Tesaṃ annañcāti ettha ‘‘tesa’’nti padaṃ ‘‘anucchaviya’’nti pāṭhasesena yojetabbanti dassento āha ‘‘tesaṃ anucchaviya’’nti. Tattha anucchaviyaṃ annañca anucchaviyāni vatthāni cāti yojanā. Atha vā tesanti bhummatthe sampadānavacananti dassento āha ‘‘tesū’’ti, bhikkhūsūti attho. Ujubhūtesūti ettha sampadānatthe bhummavacanaṃ katvā ujubhūtānaṃ tesaṃ bhikkhūnaṃ dadeyyāti atthopi yujjateva. ‘‘Akuṭilacittesū’’ti iminā ‘‘ujubhūtesū’’ti ettha ujusaddassa akuṭilatthañca bhūtasaddena bāhiratthasamāsañca dasseti. Ujubhūtaṃ cittametesanti ujubhūtāti vacanattho kātabbo. Nidaheyyāti nikhaṇitvā ṭhapeyya. ‘‘Na cittapasādaṃ virādhetvā’’ti iminā vippasannena cetasāti ettha evatthaphalaṃ vā aññatthāpohanaṃ vā dasseti. ti phalajotako. Evaṃ vippasannacittassa tassa vihāradāyakassa te bhikkhū dhammaṃ desentīti yojanā.

296. Āviñchanachiddanti aṅguliṃ ava pavesetvā añchati ākaḍḍhati ettha, etenāti vā āviñchanaṃ. Avapubbo achidhātu, upasaggaakārassa dīghaṃ katvā, dhātuakārassa ca ikāraṃ katvā ‘‘āviñchana’’nti vuttaṃ, tameva chiddaṃ āviñchanachiddaṃ. Āviñchanarajjunti kavāṭacchidde ava pavesetvā añchati ākaḍḍhati imāyāti āviñchanā, sāyeva rajjūti āviñchanarajju. Kāci rajju na na vaṭṭatīti yojanā. Atha vā na vaṭṭati na hoti, vaṭṭatiyevāti yojanā. Tīṇi tālānīti ettha tālasaddo kuñcikāpariyāyoti āha ‘‘tisso kuñcikāyo’’ti. Iminā tālasaddassa rukkhatūriyavisese nivatteti. Yaṃ yanti upakaraṇaṃ. Tassāti yantakassa. Vedikāvātapānanti vātaṃ pivati anenāti vātapānaṃ, vedikāya kataṃ vātapānaṃ vedikāvātapānaṃ. Cakkalikanti ettha cakkākārena alati pavattatīti cakkalaṃ, coḷakapādapuñjanaṃ. Tena bandhitabbanti cakkalikanti dassento āha ‘‘coḷakapādapuñjanaṃ bandhitu’’nti. ‘‘Vātapānappamāṇena bhisiṃ katvā’’ti iminā vātapānapamāṇena katā bhisi vātapānabhisīti vacanatthaṃ dasseti.

297. ‘‘Uccakampi āsandika’’nti vacanato vaṭṭatīti veditabboti sambandho. Ekatobhāgena dīghapīṭhaṃ aṭṭhaṅgulapādakameva vaṭṭatīti yojanā. Tato adhikaṃ na vaṭṭatīti adhippāyo. Pamāṇātikkantopīti pisaddo pamāṇayutto pana pagevāti dasseti. Sattaṅgoti tīsu disāsu apassayo, cattāro pādāti satta aṅgāni etassāti sattaṅgo. Ayampīti pisaddo āsandikaṃ apekkhati. Eḷakapādapīṭhaṃ nāma vuccatīti sambandho. Eḷakassa pādo viya pādo etthāti eḷakapādaṃ, tameva pīṭhaṃ eḷakapādapīṭhaṃ. Āmalakavaṇṇikapīṭhanti āmalakāya vaṇṇo saṇṭhāno āmalakavaṇṇo, tena yojitaṃ āmalakavaṇṇikaṃ, tadeva pīṭhaṃ āmalakavaṇṇikapīṭhaṃ. ‘‘Ākārenā’’ti iminā vaṇṇasaddassa saṇṭhānatthaṃ dasseti. Imānīti pīṭhāni. Etthāti pīṭhe. Muñcapabbajamayanti muñjena ca pabbajena ca kataṃ.

Manussānanti vaḍḍhakīmanussānaṃ. Chavisaṃrakkhanatthāyāti chaviyā vināsanato suṭṭhu rakkhanatthāya. Simbalirukkhādīnantiādisaddena tūlanibbattake sabbarukkhe saṅgaṇhāti. Khīravalliādīnantiādisaddena tūlanibbattakā sabbā latāyo saṅgaṇhāti. Poṭakītiṇādīnantiādisaddena tūlanibbattakā sabbā tiṇajātiyo saṅgaṇhāti. Tīhīti rukkhalatāpoṭakīhi. Nanu bhūtagāmānaṃ anekattā etehi tīhi mutto bhūtagāmo atthi, kasmā pana sabbabhūtagāmā saṅgahitā hontīti āha ‘‘rukkhavallitiṇajātiyo hī’’tiādi. Tattha hi yasmā natthi, tasmā saṅgahitā hontīti yojanā. Tasmāti yasmā natthi, tasmā. Sabbampi etaṃ tūlanti yojanā. Bibbohane lomampi vaṭṭatīti sambandho. Lomampīti pisaddena tūlaṃ apekkhati. Yaṃkiñci pupphanti sabbaṃ pupphaṃ. Pattaṃ pāpuṇitvā suddhaṃ tamālapattameva na vaṭṭati, avasesaṃ sabbaṃ pattaṃ suddhampi vaṭṭatīti adhippāyo. Pañcavidhanti uṇṇacoḷavākatiṇapaṇṇavasena pañcapakāraṃ.

‘‘Upaḍḍhakāyapamāṇānī’’ti iminā addhakāyikānīti ettha addhassa kāyassa pamāṇena katāni addhakāyikānīti atthaṃ dasseti. Yesu bibbohanesu kaṭito paṭṭhāya yāva sīsaṃ upadahanti, tāni bibbohanāni addhakāyikāni nāmāti yojanā. Yassāti bibbohanassa. Vitthārato muṭṭhiratanaṃ hotīti sambandho. Iminā yattha saha gīvāya sakalaṃ sīsaṃ ṭhapetuṃ sakkā, tassa muṭṭhiratanaṃ vitthārapamāṇanti dasseti. ‘‘Tīsu kaṇṇesu dvinnaṃ kaṇṇāna’’nti idaṃ bibbohanassa ubhosu antesu ṭhapetabbacoḷapamāṇaṃ sandhāya vuttaṃ. Idaṃ pana bibbohanassa ubhosu antesu ṭhapitacoḷassa koṭiyā koṭiṃ āhacca dviguṇaṃ kataṃ tikaṇṇaṃ hoti, tesu tīsu kaṇṇesu dvinnaṃ kaṇṇānamantaraṃ vidatthi caturaṅgulaṃ hoti, majjhaṭṭhānaṃ koṭito koṭimāhacca muṭṭhiratanaṃ hoti, idaṃ pana bibbohanaṃ tikaṇṇaṃ hoti. Vaṭṭaṃ vā caturassādiṃ vā katvā sibbitaṃ yathā koṭito koṭi vitthārato puthulaṭṭhānaṃ muṭṭhiratanaṃ hoti, evaṃ sibbitabbaṃ. Ito adhikaṃ na vaṭṭati, ūnaṃ pana vaṭṭatiyeva. Sīsūpadhānanti sīsaṃ upadahanti ṭhapenti etthāti sīsūpadhānaṃ. Bibbohanānīti visesena, visesaṃ vā sukhaṃ vahantīti bibbohanāni. Uparīti bibbohanānaṃ upari. Yāni pana kappiyatūlāni santīti yojanā. Mahantampīti pisaddo khuddakaṃ pana pagevāti dasseti. Vinayadharaupatissatthero pana āhāti sambandho. ‘‘Vinayadhara’’ iti padena phussadevattherato visesaṃ dasseti. Akappiyatūlaṃ vāti bhisiyaṃ akappiyatūlaṃ vā. Bibbohane hi akappiyatūlaṃ nāma natthi.

Pañcabhisiyoti ettha vākyabhāvañca asamāhāradigubhāvañca paṭikkhipanto āha ‘‘pañcahi uṇṇādīhi pūritā bhisiyo’’ti. Iminā pañcahi uṇṇādīhi pūritā bhisiyo pañcabhisiyoti vacanatthaṃ dasseti. Atthato pana vākyampi asamāhāradigupi yujjateva. Kasmā pañcagaṇanā hotīti āha ‘‘tūlagaṇanāya hī’’tiādi. Hi yasmā tūlagaṇanāya etāsaṃ gaṇanā vuttā, tasmā pañcabhisiyo hontīti yojanā. Tatthāti uṇṇādīsu pañcasu. Uṇṇaggahaṇena gahitanti sambandho. Kambalamevāti uṇṇāmayaṃ kambalameva. Uṇṇāya, uṇṇaṃ vā pakkhipitvā katā bhisi uṇṇābhisi. Eseva nayo coḷabhisiādīsu.

Pamāṇaniyamoti ettakā pamāṇāti pamāṇassa niyamo. Mañce attharitabbā bhisi mañcabhisi. Etāsanti mañcabhisiādīnaṃ. Yaṃ etaṃ tūlanti yojanā. Sūrakepīti cammamayabhisiyampi. Etenāti kurundiyaṃ vuttavacanena siddhaṃ hotīti sambandho.

Mañcabhisinti mañce attharitabbaṃ bhisiṃ. ‘‘Attharaṇatthāya saṃharantīti yujjatī’’ti iminā ‘‘attharantī’’ti ettha kāriyūpacārena attho gahetabboti dasseti. Attharaṇāya hi saṃharaṇaṃ kāraṇaṃ nāma, attharaṇaṃ kāriyaṃ nāma. Uparīti bhisichaviyā upari. Phusitānīti bindūni. Bhittikammanti bhittiyaṃ nānāvaṇṇehi rājikaraṇaṃ viya kattabbaṃ kammaṃ.

298. ‘‘Ikkāsa’’nti nāmaṃ niyyāsasilesānaṃ nāmanti āha ‘‘rukkhaniyyāsaṃ vā silesaṃ vā’’ti. ‘‘Kuṇḍakamissakamattika’’nti iminā kuṇḍakena missakā mattikā kuṇḍakamattikāti vacanatthaṃ dasseti. Sāsapapiṭṭhanti sāsapacuṇṇaṃ. ‘‘Bindu bindu hutvā’’ti iminā accussannaṃ hotīti ettha kāraṇūpacāraṃ dasseti. Accussannañhi kāraṇaṃ hoti, ‘‘bindu bindu hutvā’’ti ṭhānaṃ kāriyaṃ hoti. ‘‘Puñjitu’’nti sodhetuṃ. Gaṇḍuppādagūthamattikanti mahilatāya gūthamayaṃ mattikaṃ. Iminā laṇḍamattikanti ettha laṇḍasaddo gūthapariyāyoti dasseti.

299. Na bhikkhave paṭibhānacittanti ettha ‘‘itthirūpakaṃ purisarūpaka’’nti pāḷiyaṃ vuttattā kiṃ itthipurisarūpameva na vaṭṭatīti āha ‘‘na kevala’’ntiādi. Tiracchānarūpampi kātuṃ vā ‘‘karohī’’ti vattuṃ vā na vaṭṭatīti sambandho. Dvārapālanti dvārapālarūpaṃ. Pasādanīyānīti pasādetabbāni, pasādetuṃ arahānīti attho.

300. Ekaṅgaṇāti avihāraṭṭhānena samānabhūmibhāgā. Muṇḍacchedanagabbhoti muṇḍena chādetabbo gabbho.

Tatthāti vijjhitabbarukkhe. ‘‘Kata’’nti iminā kulaṅkapādakanti ettha ṇikapaccayassa atthaṃ dasseti. Taṃ āharimaṃ bhittipādaṃ patiṭṭhāpetunti sambandho. Vassaparittāṇatthanti vassodakaparittāṇatthaṃ. ‘‘Madditamattika’’nti iminā uddasudhanti ettha sudhāsaddassa lepanasudhaṃ dasseti, bhojanasudhaṃ nivatteti.

Pamukhanti vihārassa pamukhaṃ. Yanti padesaṃ, hanantīti sambandho. Tassa katapadesassāti yojanā. ‘‘Paghāna’’ntipi vuccatīti dīghavasena ‘‘paghāna’’ntipi vuccati. Iminā purimapāṭhe rassabhāvaṃ dīpeti. ‘‘Pakuṭṭa’’ntipi pāṭhoti sasaṃyogavasena ‘‘pakuṭṭa’’ntipi pāṭho. Iminā purimapāṭhe nisaṃyogabhāvaṃ dasseti. Vaṃsanti veḷuṃ. Tatoti vaṃsato. ‘‘Osāretvā kata’’nti iminā osāretvā kataṃ osārakanti vacanatthaṃ dasseti. ‘‘Chadanapamukha’’nti iminā ṇikapaccayassa sarūpaṃ dasseti. Cakkalayuttoti cakkalena yutto.

301. Pānīyadānabhājananti pānīyaṃ deti anenāti pānīyadānaṃ, tameva bhājanaṃ pānīyadānabhājanaṃ. ‘‘Uḷuṅko ca thālakañcā’’ti iminā dve pānīyasaṅkhassa anulomānīti yojanā.

303. Dvārathakanakanti dvāraṃ thaketi anenāti dvārathakanakaṃ. Gāmadvāresu dvārathakanakaṃ viya cakkalayuttaṃ dvārathakanakanti yojanā.

305. Assatarirathāti assānaṃ visesena, atisayena vāti assataro, atha vā pakatiasse tarati atikkamatīti assataro, so etesu rathesu yujjitabboti assatarī, teyeva rathāti assatarirathāti dassento āha ‘‘assatarayuttā rathā assatarirathā’’ti. Tattha ‘‘assatarayuttā’’ti iminā ‘‘assatarī’’ti padassa assatthitaddhitaṃ dasseti. Āmuttamaṇikuṇḍalāti padassa ‘‘sataṃ kaññā sahassānī’’ti padena sambandhitabbattā vuttaṃ ‘‘āmuttamaṇikuṇḍalānī’’ti. Iminā nikārassa ākāro hotīti dasseti. Kaṇṇesu āmuttaṃ maṇikuṇḍalaṃ etāsanti āmuttamaṇikuṇḍalā kaññāyo.

Khandhaparinibbānena parinibbutoti atthaṃ paṭikkhipanto āha ‘‘kilesaparinibbānena parinibbuto’’ti. Sītibhūtoti ettha kilesātapānaṃ abhāveneva sītibhūto, na aññesanti āha ‘‘kilesātapābhāvenā’’ti. ‘‘Kilesūpadhiabhāvenā’’ti iminā nirupadhīti ettha khandhūpadhiabhisaṅkhārūpadhiabhāvenāti atthaṃ paṭikkhipati.

Āsattiyoti ettha punappunaṃ visayesu, bhavesu vā sañjantīti āsattiyoti dassento āha ‘‘rūpādīsū’’tiādi. Patthanāyoti taṇhāyo. Iminā āsattīnaṃ sarūpaṃ dasseti. ‘‘Chinditvā’’ti iminā chetvāti ettha chedhātuyā chedanatthaṃ dasseti. Vineyyahadaye daranti ettha ‘‘vineyyā’’ti padassa tvāpaccayantabhāvañca hadayasaddassa cittavācakabhāvañca darathasarūpañca dassento āha ‘‘citte kilesadarathaṃ vinetvā’’ti. Tattha ‘‘citte’’ti iminā hadayasaddassatthaṃ dasseti, ‘‘kilesa’’ iti padena darathasarūpaṃ, ‘‘vinetvā’’ti iminā tvāpaccayantabhāvaṃ dasseti. Vayakaraṇanti paribbayamūlaṃ. Tañhi vayaṃ kariyati anenāti vayakaraṇanti vuccati. Iminā vayassa karaṇaṃ vayāyikaṃ, karaṇatthe āyikapaccayo, vayāyikameva veyyāyikanti atthaṃ dasseti.

307. Ādeyyavācoti ettha ādiyitabbāti ādeyyā, sā vācā etassāti ādeyyavācoti dassento āha ‘‘tassa vacana’’ntiādi. Tattha tassāti anāthapiṇḍikassa. Sadhanāti saṃvijjamāna dhanā, attano vā dhanavanto. Mandadhanāti appadhanā. Adāsīti anāthapiṇḍiko adāsi. Itīti evaṃ, datvā katvāti sambandho. Soti anāthapiṇḍiko, agamāsīti sambandho.

Kahāpaṇe santharīti sambandho. Koṭiyā karaṇabhūtāya, ādhārabhūtāya vā. Paṭipātetvāti paṭihanāpetvā. Tattha tasmiṃ ṭhāne ye rukkhā vā yā pokkharaṇiyo vā tiṭṭhantīti yojanā. Tesanti tāsaṃ rukkhapokkharaṇīnaṃ. Sāmaññañhi apekkhitvā pulliṅgavasena vuttaṃ. Parikkhepapamāṇanti pariṇāhassa pamāṇaṃ. Assāti anāthapiṇḍikassa.

Evaṃ bahudhanaṃ cajantassāpi gahapatinoti yojanā. Koṭṭhakaṃ māpesīti ettha aññe koṭṭhake paṭikkhipanto āha ‘‘dvārakoṭṭhakapāsāda’’nti.

Vihārādayoti ettha ādisaddena pāḷiyaṃ āgate pariveṇādayo cuddasa upakaraṇe saṅgaṇhāti. Amhākaṃ bhagavato vihārakārāpanapasaṅgena sattannampi buddhānaṃ vihārakārāpanaṃ dassento āha ‘‘vipassissā’’tiādi. Tattha vipassissa bhagavato vihāraṃ (dī. ni. aṭṭha. 2.12) kārāpesīti sambandho. Tigāvutappamāṇaṃ bhūmiṃ suvaṇṇayaṭṭhisantharena kiṇitvā vihāraṃ kārāpesīti yojanā. Eseva nayo paratopi. Aṭṭhakarīsappamāṇā bhūmi usabhena dasausabhappamāṇā yaṭṭhiyā dvisatayaṭṭhippamāṇā hotīti daṭṭhabbaṃ. ‘‘Evaṃ anupubbena parihāyantī’’ti vatvā sabbajanaṃ saṃvejento āha ‘‘sampattiyo hī’’tiādi. Tattha yasmā sampattiyo parihāyanti, tasmā alameva sabbasampattīsu virajjituṃ, alaṃ eva sabbasampattīhi vimuccitunti yojanā. ‘‘Sabbasampattīsū’’ti padañhi ‘‘vimuccitu’’nti padena vibhattipariṇāmaṃ katvā sambandhitabbaṃ.

308. Khaṇḍaphullasaddānaṃ adhikaraṇabhāvaṃ dassento āha ‘‘khaṇḍanti chinnokāso. Phullanti phalitokāso’’ti. Tattha ‘‘chinnokāso’’ti iminā khaṇḍati chijjati etthāti khaṇḍanti vacanatthaṃ dasseti. ‘‘Phalitokāso’’ti iminā phullati phalati etthāti phullanti vacanatthaṃ dasseti. Paṭisaṅkharissatīti ettha pāṭisaddassa pākatikatthabhāvaṃ, saṅkharissatisaddassa ca karadhātuyā nipphannabhāvaṃ dassetuṃ vuttaṃ ‘‘pākatikaṃ kariyatī’’ti.

310. Theroti sāriputtatthero, āgacchatīti sambandho. Idanti gilānapaṭijagganādi. Assāti therassa. Aggāsanantiādīsu aggasaddo paṭhamatthopi uttamatthopi yujjati. Tena vuttaṃ ‘‘therāsana’’ntiādi. Antarā satthīnanti ettha antarāti bhummatthe nissakkavacanaṃ. Satthisaddo ca ūrusaṅkhāto pādavācakoti āha ‘‘catunnaṃ pādānaṃ antare’’ti.

315. Patiṭṭhāpesīti ettha kaṃ vayaṃ katvā patiṭṭhāpesīti āha ‘‘aṭṭhārasakoṭipariccāgaṃ katvā’’ti. Evantiādi nigamanaṃ.

Āsanappaṭibāhanādikathā

316. Vippakatabhojanenāti ettha vippakatasaddo aniṭṭhitapariyāyoti āha ‘‘aniṭṭhite bhojane’’ti. Pakiriyittha, pakiriyissate vā pakataṃ, na pakataṃ vippakatanti viggaho kātabbo, atthato pana ‘‘kariyamāno aniṭṭhito’’ti vuttaṃ hoti. Etthāti ṭhāne. Atisamīpanti bhuñjamānassa bhikkhussa atiāsannaṃ. Tassāti bhuñjamānassa bhikkhussa. Pivitvā vāti yāguṃ pivitvā vā. Khāditvā vāti khajjakaṃ khāditvā vā. Rittahatthampīti tucchahatthampi. Pisaddena āmisahatthaṃ pana pagevāti dasseti. ti saccaṃ, yasmā vā. Soti rittahattho bhikkhu.

Āpattinti dukkaṭāpattiṃ. Yanti vippakatabhojanaṃ bhikkhuṃ. Soti pacchā āgato bhikkhu. Ayañca bhikkhūti vippakatabhojano ayañca bhikkhu. Tenāti vippakatabhojanena navakena vā vuḍḍhatarena vā bhikkhunā. Kiṃ navakena vuḍḍhataraṃ āṇāpetuṃ vaṭṭatīti āha ‘‘vuḍḍhataraṃ hī’’tiādi. ti saccaṃ, yasmā vā. Soti vuḍḍhataro bhikkhu. Tatoti udakaṃ āharāpetuṃ āṇattito. Yanti kammaṃ.

Yoti bhikkhu. ‘‘Evarūpassā’’ti padena tassa niyamanaṃ veditabbaṃ. Kāsassa kheḷamallakaṃ ṭhapetabbaṃ. Bhagandaraatisārānaṃ vaccakapālaṃ ṭhapetabbaṃ. Aññesaṃ aññāni ṭhapetabbāni honti. Tena vuttaṃ ‘‘kheḷa…pe… hontī’’ti. Yasmiṃti yasmiṃ gilāne. Yopi bhesajjaṃ karotīti sambandho. Lesakappenāti ettha lesakappasaddānaṃ atthato ekattā vuttaṃ ‘‘appakena sīsābādhādimattenā’’ti. Bhikkhū gaṇetvāti ettha gaṇaṃ ñatvāti dassento āha ‘‘paricchedaṃ ñatvā’’ti. Tattha ‘‘pariccheda’’nti iminā gaṇasaddassa adhippāyatthaṃ dasseti. ‘‘Ñatvā’’ti iminā idhātuyā atthaṃ dasseti.

Senāsanaggāhakathā

318. Seyyāti kāyapasāraṇasaṅkhātaṃ sayanakiriyaṃ paṭikkhipitvā senāsanasaṅkhātaṃ seyyaṃ dassento āha ‘‘mañcaṭṭhānānī’’ti. ‘‘Seyyāparicchedenā’’ti iminā seyyagghenāti ettha agghasaddassa pūjanatthaṃ paṭikkhipitvā paricchedanatthaṃ dīpeti. Ettha ca agghasaddassa catutthakkharena yuttabhāvo heṭṭhā samuccayakkhandhakavaṇṇanā (cūḷava. aṭṭha. 102) yojanāya vuttoyeva. Kālanti seyyāpaṭiggahaṇassa kālaṃ. Gāhiyamānāti gāhāpiyamānā. ‘‘Atirekāni ahesu’’nti iminā ussārayiṃsūti ettha uddhaṃ sārayiṃsu gacchiṃsu pavattiṃsūti atthaṃ dasseti. Atirekānīti ca bhikkhuparicchedato seyyāparicchedāni atirekāni. Anubhāganti ettha anu pacchā dātabbo bhāgo anubhāgoti dassento āha ‘‘puna aparampi bhāgaṃ dātu’’nti. Atimandesūtiādivacanena kiñcimandesu bhikkhūsu ekekassa bhikkhuno dve tisso seyyā dātabbā. Yato kiñcimandesu bhikkhūsu dve tayo vihārā dātabbāti atthopi gahetabbo. Tatthāti ‘‘na akāmā dātabbo’’ti vacane. Anubhāge gahiteti yojanā. Yena anubhāgo ca paṭhamabhāgo ca gahito, so bhikkhūti yojanā.

‘‘Upacārasīmato bahī’’ti iminā nissīmeti ettha sīmato bahi nikkhantaṃ, nisinnaṃ vā nissīmanti atthaṃ dasseti. Upacārasīmāya āvāsavaḍḍhanavasena ativitthārattā vuttaṃ ‘‘dūre ṭhitassāpī’’ti. Utukālepīti hemantagimhakālepi. Tasmiñhi kāle sītauṇhautu tikhiṇo hoti, tasmā tasseva visesena utukāloti nāmaṃ pākaṭaṃ hoti. Tena vuttaṃ ‘‘hemantagimhakālepī’’ti. Pisaddena vassakālaṃ apekkhati. Purimavassūpanāyikadivase gāho purimako, pacchimavassūpanāyikadivase gāho pacchimako.

Antarā dvīhi vassūpanāyikadivasehi mutte kāle gāho antarāmuttako. Ekasmiṃ vihāreti ekissaṃ vihārasīmāyaṃ. Senāsanasāmikāti senāsanadāyakā, dentīti sambandho. Tanti senāsanaṃ. Āvāsikā na olokentīti sambandho. Etthāti senāsane. Palujjantampīti vinassantampi. Bhagavā āhāti sambandho. Tassāti senāsanassa. Aparajjūti aparasmiṃ ahani aparajju. Gatāyāti atikkamitāya. Pavāraṇāya gatāya pavāraṇadivase atikkamite sati aparajju antarāmuttako gāhetabboti yojanā.

Tanti antarāmuttakaṃ. Gāhentenāti gāhāpentena. Tenāti gaṇhantena. Aṭṭhamāseti cattāro hemantamāse, cattāro ca gimhamāseti aṭṭhamāse. Kadāci pañca gimhamāseti navamāse vā. Khaṇḍaṃ vāti chinnaṭṭhānaṃ vā. Phullaṃ vāti phalitaṭṭhānaṃ vā. Paṭisaṅkharitabbanti pākatikaṃ kātabbaṃ. Divasaṃ khepetvāti pariveṇe divasaṃ khepetvā. Tatthāti gahitasenāsane. Rattindivanti ratti ca divo ca rattindivaṃ, samāhāradvando, accantasaṃyoge cetaṃ upayogavacanaṃ. Na labbhatīti saṅghattherena na labbhati. Idanti senāsanaṃ.

Antarāmuttakagāhena agahetabbasenāsanaṃ dassento āha ‘‘yasmiṃ panā’’tiādi. Temāsaccayena temāsaccayenāti tiṇṇaṃ māsānaṃ atikkamena tiṇṇaṃ māsānaṃ atikkamena. ti saccaṃ, yasmā vā. Yasmiṃ panāti senāsane pana. Sakidevāti ekavārameva. Ayanti esā kathā.

Tatthāti duvidhesu senāsanaggāhesu. Utukālanti utukāle āgacchantīti sambandho. Tesaṃ tadāva dātabbanti sambandho. Akālo nāmāti uṭṭhāpanassa akālo nāma natthi. Ekaṃ vā mañcaṭṭhānaṃ vā ṭhapetabbanti yojanā. Eko vā thero āgacchatīti yojanā. Ubbhaṇḍikāti ukkhittabhaṇḍikā.

Bahūsūti tayo ādiṃ katvā bahūsu bhikkhūsu. Pahotīti ekekassa bhikkhussa pahoti. Tatthāti pariveṇe. Tassevāti pariveṇasāmikasseva. Evaṃ apahontesūti evaṃ pariveṇagghena apahontesu. Pāsādagghenāti vihārasaṅkhātassa pāsādassa paricchedena. Ovarakagghenāti gabbhassa paricchedena. Seyyagghenāti catupañcahatthappamāṇāya seyyāya paricchedena. Mañcaṭṭhānenāti dvihatthavitthārassa catuhatthaāyāmassa mañcassa ṭhānena. Ekamañcaṭṭhānassa dvinnaṃ pīṭhakānaṃ ṭhānattā vuttaṃ ‘‘ekapīṭhakaṭṭhānavasenā’’ti. Idaṃ nisīdituṃ sakkuṇeyyavasena vuttaṃ. Sace na sakkā nisīdituṃ, na dātabbaṃ. Tena vuttaṃ ‘‘bhikkhuno pana ṭhitokāsamattaṃ na gāhetabba’’nti. Etanti ṭhitokāsamattaṃ. ti saccaṃ, yasmā vā. Ekamañcaṭṭhānassa tiṇṇaṃ janānaṃ ekapīṭhakaṭṭhānabhāvena apahontattā vuttaṃ ‘‘ekaṃ mañcaṭṭhānaṃ vā tiṇṇaṃ janānaṃ dātabba’’nti. ti saccaṃ. ‘‘Sītasamaye’’ti iminā uṇhasamayepi sabbadivasaṃ ajjhokāse vasituṃ na sakkāti dīpeti. Pariḷāhasamaye pana sakkā sabbarattiṃ ajjhokāse vasituṃ. Kiñcāpi sakkā, sītuṇhakāle pana na dātabbattā pariḷāhasamayepi na dātabbanti veditabbaṃ. Ekamañcaṭṭhāne vā ekapīṭhakaṭṭhāne vā tiṇṇaṃ janānaṃ nisīdanākāraṃ dassento āha ‘‘mahātherenā’’tiādi. Tattha mahātherena vattabbanti sambandho. Niddāgarukoti niddāya garukārako. Sītaṃ anudahatīti sītaṃ maṃ pīḷeti. Tenāti mahātherena. Dutiyattherenāpīti pisaddo mahātheraṃ apekkhati. Vuttanayenevāti ‘‘ukkāsitvā’’tiādinā vuttanayeneva. Evantiādi nigamanaṃ. Jambudīpe pana ekacce bhikkhū gāhentīti sambandho. Kiñcideva mañcaṭṭhānaṃ vā pīṭhaṭṭhānaṃ vāti yojanā. Ayantiādi purimavacanassa nigamanavasena pacchimavacanassa kathanatthāya vuttavacanaṃ.

Vassāvāse senāsanaggāho evaṃ veditabboti yojanā. Āgantukavattanti āgantukassa vattaṃ. Aññatthāti aññasmiṃ ṭhāne. Gantvā vasitukāmena āgantukenāti yojanā. Vassūpanāyikadivasamevāti vassaṃ upagamanadivaseyeva. Tatthāti aññaṃ ṭhānaṃ. Nagantabbakāraṇaṃ dassento āha ‘‘vasanaṭṭhānaṃ vā hī’’tiādi. ti yasmā. Tatrāti aññasmiṃ ṭhāne. Tenāti sambādhaasampajjanakāraṇā. Tasmāti yasmā na phāsuṃ vihareyya, tasmā. Taṃ vihāranti yasmiṃ vasitukāmo, taṃ vihāraṃ. Tatthāti vihāre, vasanto sukhaṃ vasissatīti sambandho. Uddesatthikoti uddesaṃ atthiko, uddesena vā. Kammaṭṭhānasappāyatanti kammaṭṭhānena, kammaṭṭhānassa vā sappāyabhāvaṃ.

Tatthāti aññavihāraṃ. Gacchantena ghaṭṭetabboti sambandho. Ghaṭṭetabbākāraṃ dassento āha ‘‘na tatthā’’tiādi. Tattha tatthāti sakaṭṭhāne. Kiṃ na vattabbāti āha ‘‘tumhe’’tiādi. Salākabhattādīni vā yāgukhajjakādīni vā natthi na vijjantīti yojanā. Uposathāgārassa parikkhāroti sambandho. Tumhākaṃ vihārassa idaṃ tāḷañceva imaṃ sūciñca sampaṭicchathāti yojanā. Gamiyavattanti gamikānaṃ bhikkhūnaṃ vattaṃ. ‘‘Daharehī’’ti padaṃ ‘‘ukkhipāpetvā’’ti ca ‘‘gāhāpetvā’’ti ca padadvaye kāritakammaṃ, ‘‘pattacīvarabhaṇḍikāyo’’ti padaṃ ‘‘ukkhipāpetvā’’ti pade dhātukammaṃ, ‘‘telanāḷikattaradaṇḍādīnī’’ti padaṃ ‘‘gāhāpetvā’’ti pade dhātukammameva. Attānaṃ dassentenāti attānaṃ manussānaṃ pakāsentena. Vitakkanti paccayabāhullikavitakkaṃ. ‘‘Saparivāra’’nti padaṃ ‘‘gacchantañcā’’ti pade kiriyāvisesanaṃ. Evañhi sati saparivāraṃ gacchantañcāti sambandho. ‘‘Na’’nti pade pana kārakavisesanaṃ. Evañhi sati saparivāraṃ naṃ bhikkhunti sambandho. ‘‘Disvā’’ti pade ca kiriyāvisesanameva. Evañhi sati gacchantañca naṃ bhikkhuṃ saparivāraṃ disvāti sambandho. Manussā vadantīti sambandho. Tesūti manussesu. Eko paṇḍitamanussoti sambandho. Ayaṃ kālo vassūpanāyikakālo nāmāti yojanā. Yatthāti ṭhāne. Tassāti ekassa paṇḍitamanussassa, vacananti sambandho. Te manussā yācantīti sambandho. Aññatthāti aññaṃ ṭhānaṃ. Mejjanti aññamaññaṃ sinehantīti mittā. Sukhadukkhesu amā saha vattantīti amaccā. Mittāyeva amaccāti mittāmaccā, te. Sammantayitvāti samaṃ, sammā vā mantayitvā. Idhevāti gāme eva, vihāre eva vā. Kasmā sādituṃ vaṭṭati, nanu sabbametaṃ akappiyañca sāvajjañcāti āha ‘‘sabbañhetaṃ kappiyañceva anavajjañcā’’ti. Hi yasmā etaṃ sabbaṃ kappiyañca anavajjañca, tasmā sabbaṃ sādituṃ vaṭṭatīti yojanā. Kurundiyaṃ pana vuttanti sambandho. Ubhayampīti mahāaṭṭhakathākurundīsu vuttavacanavasena ubhayampi etaṃ vacananti sambandho.

Āvāsikavattaṃ vitthārento āha ‘‘paṭikacceva hī’’tiādi. Tattha paṭikaccevāti āgantukānaṃ āgatato paṭhamameva. Padhānagharavihāramaggoti padhānagharamaggo ca vihāramaggo ca. Muddavedikāyāti cetiyassa hammiyavedikāya. Kasmā idampi sabbaṃ kātabbanti āha ‘‘vassaṃ vasitukāmā hī’’tiādi. ti saccaṃ, yasmā vā. Vassaṃ vasitukāmā sukhaṃ vasissantīti sambandho. Kataparikammehi āvāsikehīti sambandho. Yato kulato pakatiyā labbhati, tasmiṃ kule vassāvāsikaṃ pucchitabbanti yojanā. Na dinnapubbanti pubbe na dinnaṃ. ti yasmā. Upaddutāti upagantvā, bhusaṃ vā pīḷitā. Tatthāti manussesu. Yeti manussā. Vassāvāsike gāhiteti vassāvāsike senāsane gāhāpiyamāne. Gāhitabhikkhūnanti gāhāpitabhikkhūnaṃ. Vassāvāsikanti vassaṃ āvasantānaṃ dātabbaṃ cīvaraṃ. Gāhaṇakāloti gāhāpanakālo. Upakaṭṭhoti āsanno. Chātakādīhīti ādisaddena rogādayo saṅgaṇhāti. Yanti cīvaraṃ. Tatoti cīvarato. Tanti vacanaṃ. Tadanurūpenāti tesaṃ manussānaṃ vacanassānurūpena. Tesaṃ tesanti manussānaṃ, vassāvāsikaṃ cīvaranti sambandho.

Yassāti bhikkhuno. Soti bhikkhu. Iti vadantīti yojanā. Tanti cīvaraṃ. Paṭikkammāti paṭikkamitvā. Vihārato apasakkitvāti attho. Tatrāti gāme. Upanikkhepaṃ ṭhapetvāti kappiyavatthuṃ vā akappiyavatthuṃ vā ārāmikādīnaṃ hatthe upanikkhepaṃ ṭhapetvā. Vihāreti vihārassa, vihāre vassaṃ vasantassa vā. Apucchitvāpīti pisaddena ‘‘pucchitvāpī’’ti atthaṃ dasseti. Tesantikulānaṃ. Vattanti jagganādivattaṃ. Tesanti kulānaṃ. Āgatañca tanti taṃ paṃsukūlikaṃ āgatañca vadantīti sambandho. Tenāti paṃsukūlikena. Dātuṃ na icchantīti saṅghassa ācikkhantepi saṅghassa dātuṃ na icchanti. Sabhāgo bhikkhūti attanā sabhāgo bhikkhu. Etanti vassāvāsikaṃ. Paṃsukūlikassa na vaṭṭati, kasmā? Gahapaticīvarattā. Itītiādi nigamanaṃ. Saddhādeyyeti saddhāya dātabbe vassāvāsikalābhavisaye.

Tatruppādeti tasmiṃ vihāre uppajjanakalābhavisaye. Bhaṇḍapaṭicchādananti paṭicchādanacīvarabhaṇḍaṃ. Cīvarabhaṇḍameva hi yasmā anena sarīraṃ paṭicchādiyati, tasmā bhaṇḍapaṭicchādananti vuccati. Gāhethāti bhikkhūhi gāhāpetha. Gāhetabbanti bhikkhūhi gāhāpetabbaṃ. Vatthu panāti sāṭakato aññaṃ kappiyaṃ vā akappiyaṃ vā vatthu pana. Kasmā vaṭṭatiyeva, nanu akappiyavatthu na vaṭṭatīti āha ‘‘kappiyakārakānañhi’’tiādi. Tattha hi yasmā anuññātaṃ, tasmā vaṭṭatiyevāti yojanā. Dinnavatthuto uppannanti sambandho.

Yanti vatthu dinnanti sambandho. Etthāti kappiyakārakānaṃ hatthe dinnavatthūsu. Tanti vatthu upanāmentehīti sambandho. Garubhaṇḍaṃ hoti, garubhaṇḍattā aññesu paccayesu na upanāmetabbanti adhippāyo. Puggalavasenevāti ‘‘bhikkhū cīvarena kilamanti, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccati saṅghassā’’tiādinā puggalaṃ parāmasitvā puggalavaseneva. Saṅghavasenāti ‘‘saṅgho cīvarena kilamatī’’tiādinā saṅghavasena na kātabbanti sambandho. Evaṃ puggalavasena apalokanakammassa akattabbataṃ dassetvā idāni vatthuvasena tasseva akattabbataṃ dassento āha ‘‘jātarūparajatavasenāpī’’tiādi. Kappiyabhaṇḍavasenāti cīvarataṇḍulehi avasesassa kappiyabhaṇḍassa vasena. Cīvarataṇḍulānañhi visuṃ gahitattā ‘‘kappiyabhaṇḍavasenā’’ti ettha tehi avaseso kappiyabhaṇḍova gahetabbo. Taṃ panāti apalokanakammaṃ pana. Kattabbākāraṃ dassento āha ‘‘idānī’’tiādi. Subhikkhanti samiddhabhikkhaṃ. Sulabhapiṇḍanti sukhena labhapiṇḍaṃ. Dvīhi padehi aññamaññassa kāraṇaṃ dasseti, subhikkhattā sulabhapiṇḍaṃ, sulabhapiṇḍattā subhikkhanti vuttaṃ hoti.

Evaṃ cīvarapaccayaṃ sallakkhetvā senāsanaṃ sallakkhetabbanti sambandho. Kāleti gāhāpanassa kāle. Vuttanti mahāaṭṭhakathāya vuttaṃ. Kasmā dve sammannitabbā, nanu ekampi sammannituṃ vaṭṭatīti āha ‘‘evañhī’’tiādi. Tattha hi yasmā gāhessati, tasmā dve sammannitabbāti yojanā. Ekena hi sammutiladdhena sakkā paraṃ gāhāpetuṃ, attanā pana attano pāpetuṃ na sakkā, tasmā dvīsu sammatesu navako vuḍḍhassa, vuḍḍho ca navakassāti ubho aññamaññaṃ gāhessantīti adhippāyo. Sammannitabbāti ekato sammannitabbā. Aṭṭhapi soḷasapīti ettha pisaddena tato adhikampi ekato sammannituṃ vaṭṭatīti dīpeti. Sattasatikakkhandhake ubbāhikasammutiyaṃ (cūḷava. 456) aṭṭhapi janā ekatova sammatāti vacanañcettha sādhakaṃ. Niggahakammameva hi saṅgho saṅghassa na karotīti daṭṭhabbaṃ. Tesanti aṭṭhasoḷasajanānaṃ, sammuti vaṭṭatiyevāti sambandho. Kinti sallakkhetabbanti āha ‘‘cetiyaghara’’ntiādi.

Āsanagharanti paṭimāgharaṃ. Maggapokkharaṇīnaṃ samīpe katā sālāyo upacāravasena vuccanti ‘‘maggo’’ti ca ‘‘pokkharaṇī’’ti ca. Tā hi sālāyo upacārasīmabbhantaragate gāmābhimukhamagge ca antoupacārasīmāyaṃ khaṇitā yattha katthaci pokkharaṇiyo ca karīyanti, iti sallakkhetabbanti yojanā. Asenāsanaṃ dassetvā senāsanaṃ dassento āha ‘‘vihāro’’tiādi. Rukkhamūlanti channakavāṭabaddharukkhamūlaṃ. Eseva nayo veḷugumbepi. Gāhentena ca gāhetabbānīti sambandho. Saṅghikoti tatruppādo. Tesūti dvīsu cīvarapaccayesu. Yanti cīvarapaccayaṃ. Tassāti cīvarapaccayassa. Ṭhitikatoti pabandhavasena ṭhitaṭṭhānato. Itaroti paṭhamaṃ gahitacīvarapaccayato itaro.

Appatāyāti appabhāvato, gāhiyamāneti sambandho. Pariveṇagghenāti pariveṇaparicchedena. Labhantīti pariveṇasāmikā bhikkhū labhanti. Tanti pariveṇaṃ. Vijaṭetvāti vijaṭaṃ katvā, dve vā tayo vā koṭṭhāse katvāti attho. Pakkhipitvāti bhāgakoṭṭhāsaṃ pakkhipitvā. Na evaṃ kātabbanti yathā mahāsumatthero āha, tathā na kātabbanti attho. Akātabbakāraṇaṃ dassento āha ‘‘manussā hī’’tiādi. Tatthāti pariveṇe, pavisitabbaṃ iti āhāti yojanā. Etthāti etasmiṃ gāhaṇaṭṭhāne. Paṭikkosatīti paṭisedheti. Paṭikkosanākāraṃ dassento āha ‘‘mā āvuso’’tiādi. Iti vuttaṃ, iti paṭikkosatīti yojanā. Eko hi itisaddo luttaniddiṭṭho. Tassāti mahātherassa. Saṅgahanti bhikkhūnaṃ saṅgahaṃ. Tanti mahātheraṃ.

Evaṃ vattabbanti evaṃ vakkhamānanayena vattabbaṃ. Paccayaṃ dhāretha, iti vattabbanti yojanā. Pāpuṇāti āvuso iti vutteti yojanā. ‘‘Gahitaṃ hotī’’ti iminā ‘‘gaṇhatha, gaṇhāmī’’ti paccuppannakālavasena vuttattā gahitaṃ hotīti dasseti. Atītaanāgatakālavasena agahitabhāvaṃ dassento āha ‘‘sace panā’’tiādi. Satuppādamattanti gahaṇe satiyā uppādanamattaṃ. Etthāti senāsanapaccayagahaṇaṭṭhāne.

Yopīti yampi. Upayogatthe cetaṃ paccattavacanaṃ, yampi paccayaṃ vissajjetīti yojanā. Paccayanti ca cīvarapaccayaṃ. Ayampīti ayampi paccayo. Pisaddo mahālābhapariveṇe paccayaṃ sampiṇḍeti. Tasmiṃyeva pariveṇeti tasmiṃ paṃsukūlikena gahitapariveṇe eva. Aññassāti paṃsukūlikato aññassa bhikkhussa. Paṃsukūliko ‘‘ahaṃ vasāmī’’ti senāsanaṃ jaggissati. Itaro ‘‘ahaṃ paccayaṃ gaṇhāmī’’ti senāsanaṃ jaggissatīti yojanā. Dvīhi kāraṇehīti vasanagahaṇavasena dvīhi kāraṇehi. Paṃsukūlike gaṇhanteti sambandho. Idhāti senāsane. Tenāti paṃsukūlikena. Heṭṭhāti senāsanassa heṭṭhā, ṭhitaṃ aññaṃ bhikkhunti sambandho. Tenāti paṃsukūlikena, kiñci vacananti sambandho. Vutthavassassa paṃsukūlikassāti yojanā. Vaṭṭatīti paṃsukūlikassa vaṭṭati. Tasmiṃ senāsaneti paṃsukūlikena gahitasenāsane. Yesaṃ panāti manussānaṃ pana. Tesanti manussānaṃ.

Thūpaṃ katvāti cetiyaṃ katvā. Tassāti thūpassa. Tena bhikkhunāti vassāvāsikaṃ gāhakabhikkhunā. Tanti bhojanasālaṃ. Gāhetuṃ vaṭṭatīti sambandho. Sabbamidanti sabbaṃ idaṃ vacanaṃ.

Pāṭipadaaruṇatoti vassūpanāyikadivasasaṅkhātassa pāṭipadassa aruṇuggamanato. Vitakkacārikoti ‘‘kattha nu kho vasissāmī’’tiādinā vitakkena caraṇe anuyutto. Senāsanaṃ yācatīti senāsanaggāhāpakaṃ senāsanaṃ yācati. Gahitanti saṅghena gahitaṃ. Yatthāti ṭhāne. Vassūpagatehi vattabbāti sambandho. Punappunaṃ, samaṃ vā cetiyaṅgaṇādiṃ muñcanti sodhenti imāhīti sammuñcaniyo. Mucidhātu sodhanatthe yupaccayo karaṇatthe hoti. Tālujo paṭhamakkharo. Sulabhā ce daṇḍakā, ekekena dve tisso yaṭṭhisammuñcaniyo bandhitabbā. Sulabhā ce salākā, chapañcamuṭṭhisammuñcaniyo bandhitabbāti attho. Pañca pañca ukkāti araññavihāresu parissayavijānanatthaṃ pañca pañca aggiukkā koṭṭetabbā chinditabbāti attho.

‘‘Nibaddhavattaṃ ṭhapetvā’’ti ettha akattabbavattaṃ dassento āha ‘‘vattaṃ karontehi cā’’tiādi. Tattha vattaṃ karontehi ca evarūpaṃ adhammikavattaṃ na kātabbanti sambandho. Hi saccaṃ, sabbeva ete uddesādayo papañcāti yojanā. Papañcenti saṃsāre ciraṃ ṭhapentīti papañcā. Mūgabbatanti mūgānaṃ vataṃ, mūgehi kattabbaṃ vā, mūgena viya vā amūgehi kattabbaṃ vataṃ. Evaṃ akātabbavattaṃ dassetvā idāni kātabbavattaṃ dassento āha ‘‘pariyattidhammo nāmā’’tiādi. Tividhampīti pariyattipaṭipattipaṭivedhavasena tippakārampi. Avayavapariyattidhammopi avayavipariyattidhammaṃ, avayavipariyattidhammo vā avayavapariyattidhammaṃ patiṭṭhāpeti, tasmā pariyattidhammo attanāpi attānaṃ patiṭṭhāpesīti veditabbaṃ. Uddisathāti pariyattiṃ uddisatha. Sodhetvā…pe… upasampādethāti ettha sodhanaṃ nāma sabbesaṃ ācārakulaputtānaṃ upaparikkhanaṃ. Sodhetvā nissayaṃ dethāti ettha sodhanaṃ nāma bhikkhusabhāgataṃ upaparikkhanaṃ. ti saccaṃ. Kulaputtoti ācārakulaputto. Yattakāni dhutaṅgāni samādiyituṃ sakkothāti yojanā. Antovassaṃ nāmetanti bhummatthe upayogavacanametaṃ. Etasmiṃ antovasseti hi attho, bhavitabbantiādīsu sambandhitabbaṃ. Sakaladivasanti sakaladivasamhi, appamattehīti sambandho. Ekacārikavattanti ekakena caritabbaṃ vattaṃ. Bhasseti vacane. Dasavatthukakathanti appicchatādidasavatthuka kathaṃ.

Viggāhikapisuṇapharusavacanānīti viggahaṃ kalahaṃ janetīti viggāhikaṃ, viggāhikavacanañca pisuṇavacanañca pharusavacanañca viggāhikapisuṇapharusavacanāni. Manasikārabahulā viharatha iti ovaditabbāti yojanā. Dantakaṭṭhakhādanavattanti heṭṭhā adinnādānavaṇṇanāyaṃ vuttaṃ dantakaṭṭhakhādane, dantakaṭṭhakhādanassa vā vattaṃ. ‘‘Pattaṃ thavikāya pakkhipantena na kathetabba’’nti iminā kathente pamādena patto bhijjeyyāti pattassa guttatthāya kathanaṃ nivāreti. Ācikkhitabbāti itisaddo parisamāpanattho.

Koci dāyakoti sambandho. Āgantuko bhikkhūti cīvaraggāhitato pacchā āgato āgantuko bhikkhu. Saṅghattheroti āvāsikasaṅghatthero. Paṭhamabhāganti pubbe gāhitaṃ paṭhamabhāgaṃ, parivattetvāti pubbe gāhitabhāgena pacchā dātabbaṃ vassāvāsikaṃ parivattetvā. Āgantukassa vassaggena pattaṭṭhāne āgantukassa dātabbanti yojanā. ‘‘Āgantukassā’’ti padaṃ pubbāparaṃ apekkhati. Tasmā dvinnaṃ padānaṃ majjhe vuttaṃ. Paṭhamavassūpagatāti paṭhamavassūpanāyikadivase vassūpagatā. ‘‘Dve tīṇi cattārī’’ti vacanassa vā bahūnaṃ bhikkhūnaṃ vā byāpanatthāya ‘‘laddhaṃ laddha’’nti vicchāvasena vuttaṃ. Tena panāti āgantukena pana. Paṭhamavassūpagatehi appake laddhe pacchimavassūpanāyikadivase dātabbānaṃ vassāvāsikānaṃ bahukepi ayaṃ nayo ñātabboti katvā na vutto.

Dvīsupīti paṭhama dutiyavasena dvīsupi. Vassūpagatā bhikkhū bhikkhāya kilamantā vadantīti sambandho. Idhāti ṭhāne. Vasantāti ekato vasantā. Dve bhāgā homa sādhu vatāti yojanā. Sādhu vatāti ekaṃsena sundarā bhaveyyunti attho. Yesanti bhikkhūnaṃ. Tatthāti ñātipavāritaṭṭhānesu. Pavāraṇāyāti pavāraṇādivase. Tesūti bhikkhūsu. Yeti bhikkhū. Tatthāti ñātipavāritaṭṭhānesu. Kasmā apaloketvā dātabbaṃ, nanu te sādiyantīti āha ‘‘sādi yantāpi hī’’tiādi. Tattha ti yasmā. ‘‘Neva vassāvāsikassa sāmino’’ti iminā tesaṃ vassacchinnataṃ dīpeti. Neva adātuṃ labhantīti paṭhamameva katikavattassa katattā adātuṃ neva labhanti, sabbesaṃ no amhākanti yojanā. Idhāti ṭhāne. Tanti katikavattaṃ. Eko bhikkhūti sambandho. Tesanti bhikkhūnaṃ. Tatthāti sabhāgaṭṭhāne. Vasitvā āgatānaṃ tesaṃ bhikkhūnanti yojanā. Na labbhati iti vuttanti yojanā. Imesanti vassāvāsiappattakānaṃ ekaccānaṃ. Gāhitasadisamevāti vassāvāsikassa gāhitena sadisameva. Tesamevāti ekaccānameva.

Pakkantopīti aññaṃ ṭhānaṃ pakkamantopi. ti saccaṃ, yasmā vā. Tena bhikkhunā kataṃ pānīyaupaṭṭhapanādikammaṃ bhatiniviṭṭhaṃ bhatiyā ṭhitanti yojanā. Apalokanakammaṃ katvā gāhitaṃ saṅghikanti sambandho. Saṅghikanti tatruppādaṃ sandhāya vuttaṃ. Vibbhantopīti pisaddo pageva chinnavassoti dasseti. Paccayavasenevāti saddhādeyyapaccayavasena. Vadantīti keci vadanti.

Disaṃgamiko bhikkhu vibbhamatīti sambandho. Manusseti vassāvāsikadāyakamanusse. Sammukhāti āvāsikassa sammukhā. Sampaṭicchāpetvāti ‘‘suṭṭhu dassāmā’’ti paṭicchāpetvā. Yassa gāhitanti yassa bhikkhuno senāsanaṃ gāhitaṃ. Senāsanasāmikassāti senāsanadāyakassa puttadhītādayoti sambandho. Senāsane demāti senāsanassa dema. Tatthāti senāsane. Ekameva vatthaṃ dātabbaṃ. Kasmā? Puggalassa adatvā senāsanasseva dātabbattā. Vassāvāsikaṭṭhitikāyāti vassāvāsikagāhitassa ṭhitikāya. Eseva nayoti senāsanasseva dinnattā eseva nayo. Tasseva hontīti puggalasseva dinnattā tasseva honti.

Dutiyo therāsane gāhito hotīti sambandho. Paṭhamabhāgassa sāmaṇerassa gāhitattā vuttaṃ ‘‘varabhāgaṃ sāmaṇerassa datvā’’ti. Ubhopīti dve therasāmaṇerepi. Sayamevāti dāyako sayameva. Yanti vassāvāsikaṃ. Yassāti therassa vā sāmaṇerassa vā.

Itoti vuttanayato. Daharasāmaṇerassāti taruṇassa sāmaṇerassa. Soti gharasāmiko. Nanti pattajanaṃ. Yassāti bhikkhuno. Tesanti manussānaṃ. Yathābhūtaṃ ācikkhitabbanti vibbhamakālaṅkatakāraṇaṃ yathābhūtaṃ ācikkhitabbaṃ. Suddhapaṃsukūlikāyevāti aññehi amissā suddhā paṃsukūlikāyevāti. Idaṃ nevāsikavattanti nigamanaṃ.

Upanandavatthukathā

319. Ayamatthoti ayaṃ vakkhamāno attho, evaṃ veditabboti sambandho. Tatthāti gāmake. Tanti senāsanaṃ, gaṇhantenevāti sambandho. Idhāti sāvatthiyaṃ. Muttanti te senāsanaṃ muñcitaṃ hoti. Tatrāpīti gāmakepi. Ubhayatthāti sāvatthiyaṃ, gāmake cāti ubhayattha.

Etthāti upanandavatthusmiṃ. Kathanti kena pakārena paṭippassambhati. Idhāti sāsane. Ekacco gaṇhātīti sambandho. Tatrāpīti sāmantavihārepi. Tassāti bhikkhussa. Idhāti senāsane. Ālayamattanti cittuppādamattaṃ. Iccassāti iti assa, evaṃ assa bhikkhussāti attho. Sabbatthāti sabbasmiṃ ‘‘gahaṇena gahaṇa’’ntiādike catukke. Yo pana gacchatīti sambandho. Upacārasīmātikkameti nimittatthe cetaṃ bhummavacanaṃ, bhāvena bhāvalakkhaṇe vā. Tatthāti aññasmiṃ vihāre paccāgacchati, vaṭṭati, senāsanaggāho na paṭippassambhatīti adhippāyo.

320. Yoti bhikkhu. Mahantataro vā daharataro vāti attano mahantataro vā daharataro vā hoti. So bhikkhu tivassantaro nāmāti yojanā. Ekassa bhikkhuno tiṇṇaṃ vassānamantare ṭhito tivassantaro añño bhikkhu. Tatthāti bhikkhūsu. Ime sabbeti tivassantaradvivassantarasamānavassike ime bhikkhū, labhantīti sambandho. Yaṃ tiṇṇaṃ pahotīti mañcapīṭhavinimuttaṃ yaṃ āsanaṃ tiṇṇaṃ sukhaṃ nisīdituṃ pahoti, tathārūpe āsanepi dve dve hutvā nisīdituṃ labhantīti yojanā. Apisaddena mañcapīṭhāni apekkhati. Idaṃ pacchimadīghāsanaṃ. Anupasampannenāpīti pisaddo pageva upasampannenāti dasseti.

Hatthikumbheti hatthisiropiṇḍe. Iminā hatthisaddena hatthikumbho gahito avayavūpacārena vā uttarapadalopena vāti dasseti. Hatthī viyāti hatthī, bhūmibhāgo, hatthimhi patiṭṭhito pādasaṅkhāto nakho imassāti hatthinakhako, pāsādo. Etaṃ ‘‘hatthinakhako’’ti nāmaṃ evaṃkatassa pāsādassa nāmanti yojanā. ‘‘Suvaṇṇarajatādivicitrānī’’ti padaṃ ‘‘kavāṭāni mañcapīṭhāni tālavaṇṭānī’’ti sabbapadesu yojetabbaṃ. Yaṃkiñci cittakammakataṃ atthi, sabbaṃ vaṭṭatīti yojanā. Pāsādassa demāti sambandho. Pāṭekkanti pāsādato visuṃ. Paṭiggahitamevāti sabbaṃ paṭiggahitameva hoti. Gonakādīni aṭṭhārasa attharaṇāni paribhuñjitunti sambandho. Gihivikaṭanīhārenāti gihīhi visesena yathākāmaṃ kariyatīti gihivikaṭaṃ, gihisantakaṃ. ‘‘Gihivikaṭa’’nti nīhāro abhinīhāro gihivikaṭanīhāro, tena. Labbhantīti nisīditumeva labbhanti. Tatrāpīti dhammāsanepi.

Avissajjiyavatthukathā

321. Etānīti garubhaṇḍāni. Tatthāti rāsivasena pañcasu sarūpavasena pañcavīsatiyā garubhaṇḍesu. Āgantvā, ābhuso vā ramanti etthāti ārāmo. Tesaṃyevāti pupphārāmaphalārāmānameva. ‘‘Ṭhapitokāso’’ti iminā vatthusaddassa bhūmibhedatthaṃ dasseti. Vasati ārāmo patiṭṭhahati etthāti ārāmavatthu. Tesu vāti ettha vāsaddena navabhūmibhāgato aññassa porāṇabhūmibhāgassapi ārāmavatthubhāvaṃ vikappeti. Visesena catuiriyāpathe harati pavatteti etthāti vihāro. Tassāti vihārassa. Catunnaṃ mañcānanti niddhāraṇatthe sāmivacanaṃ. Aññataro mañco nāmāti yojanā. Eseva nayo sesesupi. ‘‘Lohena katā kumbhī’’ti iminā lohakumbhīti ettha majjhelopasamāsaṃ dasseti. Lohamayā kumbhī lohakumbhīti vacanatthopi yujjateva. ‘‘Eseva nayo’’ti iminā lohena kataṃ bhāṇakaṃ, lohena kato vārako, lohena kataṃ kaṭāhanti atthaṃ atidisati. Etthāti bhāṇakavārakakaṭāhesu. Arañjaroti atimahantattā araṃ khippaṃ jarati vināsetīti arañjaro. Atha vā jalaṃ gaṇhituṃ alanti arañjaro lakārānaṃ rakāre katvā.

Gāthāvasena nigamanaṃ dassento āha ‘‘eva’’ntiādi. Tattha evaṃ pakāsayīti sambandho. Dve garubhaṇḍāni dvisaṅgahāni honti, tatiyaṃ garubhaṇḍaṃ catusaṅgahaṃ hoti, catutthaṃ garubhaṇḍaṃ navakoṭṭhāsaṃ hoti, pañcamaṃ garubhaṇḍaṃ aṭṭhabhedanaṃ hoti, iti iminā pakārena pañcanimmalalocano nātho pañcahi rāsīhi pañcavīsavidhaṃ garubhaṇḍaṃ pakāsayīti yojanā.

Tatrāti garubhaṇḍe. ti vitthāro. Sabbampi idaṃ garubhaṇḍaṃ avissajjiyanti vuttanti yojanā. Idhāti imasmiṃ vatthusmiṃ. Parivāre pana āgatanti sambandho.

Pañca rāsayo mahesinā vuttāti yojanā. Etthāti parivāre.

Tatrāti ‘‘parivattanavasenā’’ti vacane. Idaṃ garubhaṇḍaṃ upanetunti sambandho. Niccaṃ tiṭṭhantīti thāvarā, ṭhādhātu varapaccayo, ṭhākārassa thākāro. Iminā ārāmaārāmavatthuvihāravihāravatthūni gahetabbāni. Avissajjiyaavebhaṅgīyattā garu alahukaṃ bhaṇḍaṃ garubhaṇḍaṃ. Iminā mañcādīni ekavīsati garubhaṇḍāni gahetabbāni. Thāvareti ādhāre bhummaṃ, pariyāpannanti sambandho. Atha vā niddhāraṇe bhummaṃ, thāvaresūti hi attho, khettantiādīsu sambandhitabbaṃ. Khipati pubbaṇṇabījametthāti khettaṃ. Vasati aparaṇṇabījaṃ patiṭṭhāti etthāti vatthu, tale bhūmibhāge ekato vā dvīhi vā tīhi vā ṭhānehi āvaraṇaṃ karīyati etthāti taḷāko, saro. Kassakānaṃ matena kattabbāti mātikā. Ārāmena parivattetunti sambandho. Kāni parivattetunti āha ‘‘imāni cattāripī’’ti. Pisaddo avayavasampiṇḍano.

Tatrāti ‘‘parivattetuṃ vaṭṭatī’’ti vacane. Dūreti saṅghārāmato dūraṭṭhāne. Yampīti nāḷikeraphalampi. Harantīti saṅghassa haranti. Aññesanti saṅghato aññesaṃ manussānanti sambandho. Teti manussā. Saṅghena sampaṭicchitabboti sambandho. Ruccatīti saṅghassārāmena manussānamārāmaṃ, manussānamārāmena vā saṅghassārāmaṃ parivattetuṃ rucīyati icchīyati. Bhikkhūnaṃ ārāmoti sambandho. Ayanti manussānamārāmo. Khuddakoti saṅghārāmato khuddako. Āyanti ayati āyasāmiko dhanena vaḍḍhiṃ gacchati anenāti āyo, taṃ. Samakamevāti samappamāṇameva, āyaṃ sace detīti sambandho. Pamāṇatthe kapaccayo. Manussānaṃ rukkhāti sambandho. Atirekaṃ saṅghassa demāti sambandho. Jānāpetvāti ‘‘saṅghe dinnaṃ mahapphala’’nti (ma. ni. 3.376) saṅghassa dinnadānassa ānisaṃsaṃ manussānaṃ jānāpetvā. Phaladhārino honti nanūti yojanā. Evantiādi nigamanaṃ. Eteneva nayenāti yena nayena ārāmo ārāmena parivattetabbo, eteneva nayena. Mahantena vā khuddakena vā ārāmavatthunā cāti yojanā. Ārāma ārāmavatthuvihāravihāravatthūni parivattetabbānīti sambandho.

Ubhopīti gehapāsādavasena ubhopi. Tatthāti gehe. Idaṃ panāti pāsādasaṅkhātaṃ gehaṃ, manussānaṃ gehanti sambandho. Mahagghena vā appagghena vā vihāravatthunā cāti yojanā. Vihāravihāravatthuārāmaārāmavatthūni parivattetabbānīti sambandho. Evantiādi nigamanaṃ.

Garubhaṇḍena garubhaṇḍaparivattane evaṃ vinicchayo veditabboti yojanā. Paṃsvāgārakesūti paṃsukīḷanatthāya katesu agārakesu. Kappiyamañcāti saṅghagaṇapuggalānaṃ kappiyā suvaṇṇarajatādīhi akatā mañcā. Vihārassa pana suvaṇṇarajatamayādikāpi kappiyā mañcā dātabbāti sambandho. Bahisīmāyāti upacārasīmato bahi. Tatthāti saṅghattherassa vasanaṭṭhāne. Tatthāti tassa bhikkhuno vasanaṭṭhāne. ‘‘Mahagghenā’’ti vuttavacanaṃ niyamento āha ‘‘satagghanakena vā sahassagghanakena vā’’ti. Mañcasatanti mañcabahuṃ. Etesupīti pīṭhabhisibibbohanesupi. Tatthāti pīṭhabhisibibbohanesu. Kappiyaṃ pīṭhādīti sambandho. Akappiyaṃ vā mahagghaṃ kappiyaṃ vāti kappiyena vā mahagghakappiyena vā parivattetvāti sambandho. ‘‘Vuttavatthūnī’’ti padaṃ ‘‘parivattetvā’’ti pade avuttakammaṃ, ‘‘gahetabbānī’’ti pade vuttakammaṃ, pubbāparāpekkhapadaṃ.

Pasatamattaudakagaṇhakānipīti ettha pasato nāma kuñcitapāṇi. Sīhaḷadīpeti sīhaṃ lāti gaṇhātīti sīhaḷo lakārassa ḷakāraṃ katvā, sīhabāhunāmako rājā, tassa puttattā vijayakumāropi sīhaḷo nāma, tena ādimhi nivāsabhāvena gahitattā dīpo sīhaḷadīpo nāma, tasmiṃ. Pādaṃ gaṇhātīti pādagaṇhano, soyeva pādagaṇhanako. Pādo nāmāti ‘‘pādagaṇhanako’’ti ettha pādo nāma. Yo lohavārako magadhanāḷiyā pañcanāḷimattaṃ gaṇhāti, so lohavārako pādo nāmāti yojanā. Iminā pamāṇassa nāmaṃ pamāṇavante upacārato vohāranayaṃ dasseti. Tatoti pañcanāḷimattagaṇhanakavārakato. Imānīti lohakumbhīādīni.

Bhiṅgāra …pe… kaṭacchuādīnīti bhiṅgāro ca paṭiggaho ca uḷuṅko ca dabbi ca kaṭacchu ca pāti ca taṭṭako ca sarako ca samuggo ca aṅgārakapallo ca dhūmakaṭacchu ca bhiṅgāra…pe… dhūmakaṭacchuyo, tā ādi yesaṃ tānīti bhiṅgāra…pe… kaṭacchuādīni. Ādisaddena aññāni upakaraṇāni gahetabbāni. Bhājanīyānīti bhājetabbāni. Kaṃsalohādītiādisaddena vaṭṭalohaṃ saṅgaṇhāti. Vaṭṭalohaṃ nāma pītalohaṃ. ti saccaṃ, yasmā vā. Pārihāriyanti saṅghikaparibhogaṃ pariharitvā apanetvā puggalikaparibhogena paribhuñjanaṃ, ‘‘attasantaka’’nti vā pariggahena haritvā bhuñjanaṃ na vaṭṭati. Gihivikaṭanīhārenevāti ‘‘gihivikaṭa’’nti abhinīhāreneva.

Aññasmimpi kappiyalohabhaṇḍe pariyāpannā añjanīti yojanā. Atha vā kappiyalohabhaṇḍeti niddhāraṇe bhummaṃ, ‘‘añjanī’’tiādinā sambandhitabbaṃ. Sūcīti cīvarādisibbanakā sūci. Paṇṇasūcīti paṇṇe likhanā sūci. Aññampīti añjaniādito aññampi. Dhūmanettañca phālañca dīparukkho ca dīpakapallako ca olambakadīpo ca dhūmanetta…pe… olambakadīpā. Itthipurisatiracchānagatasaṅkhātāni rūpāni etesu atthīti itthipurisatiracchānagatarūpakāni. Dhūmanetta…pe… olambakadīpā ca te itthipurisatiracchānagatarūpakāni ceti dhūmanetta…pe… rūpakāni, visesanaparanipāto. Tāni vā aññāni vā bhitticchadanakavāṭādīsu upanetabbāni lohabhaṇḍānīti sambandho. Lohakhilakanti lohamayaṃ āṇiṃ. Pariharitvāti ‘‘attano santaka’’nti pariggahena haritvā, saṅghikaparibhogagihivikaṭāni vā apanetvā. Khīrapāsāṇamayānīti khīravaṇṇena pāsāṇena katāni.

Suvaṇṇañca rajatañca hārakūṭañca jātiphalikañca suvaṇṇa…pe… jātiphalikāni, tehi katāni bhājanāni suvaṇṇa…pe… bhājanāni. Sabbanti suvaṇṇarajatādisabbaṃ. Vaṭṭatīti saṅghagaṇapuggalānaṃ vaṭṭati.

Vāsiādīsu evaṃ vinicchayo veditabboti yojanā, niddhāraṇe vā bhummaṃ. Yāya vāsiyā na sakkāti sambandho. Tatoti vāsito. Mahattarīsaddo mahantapariyāyo anipphannapāṭipadiko. Mahattarī vāsīti sambandho. Vejjānanti bhisakkānaṃ. Sirāvedhanapharasupīti pisaddena tato mahantaṃ pana pagevāti dasseti. Yā pana kuṭhārī āvudhasaṅkhepena katāti sambandho. Atha vā āvudhasaṅkhepena katā yā pana kuṭhārī atthīti yojanā. Anāmāsāti anāmasitabbā, anāmāsārahāti attho. Caturaṅgulamattopīti pisaddo tato adhiko pana pagevāti dasseti. Nikhaṇitvā khādatīti nikhādanaṃ. Caturassaṃ mukhametassāti caturassamukhaṃ. Doṇisadisaṃ mukhametassāti doṇimukhaṃ. Sammuñcanidaṇḍavedhanampi nikhādanaṃ daṇḍabaddhaṃ hoti ceti yojanā. Daṇḍena bandhitabbanti daṇḍabaddhaṃ, daṇḍaṃ baddhametassāti vā daṇḍabaddhaṃ. ‘‘Adaṇḍaka’’nti vatvā tassevatthaṃ dassetuṃ vuttaṃ ‘‘phalamattamevā’’ti. Natthi daṇḍametassāti adaṇḍakaṃ. Yanti nikhādanaṃ. Pariharitunti puggalikabhāvena pariggahetvā harituṃ, saṅghikabhāvaṃ apanetuṃ vā. Sikharampi nikhādaneneva saṅgahitaṃ lakkhaṇahāranayena samānakiccabhāvato. Sikharanti yena paribbhamitvā chindanti, yehi manussehi dinnānīti sambandho. Teti manussā, vadantīti sambandho. Noti amhākaṃ. Pākatiketi pakatiyā ṭhite, yathā paṭhamaṃ ṭhitā honti, tathā karissāmāti attho. Sace āharantīti sace āyācanaṃ akatvā haranti. Anāharantāpīti puna anāharantāpi.

Kammāro ca taṭṭakāro ca cundakāro ca naḷakāro ca maṇikāro ca pattabandhako ca kammāra…pe… pattabandhakā, tesaṃ. Adhikaraṇī ca muṭṭhiko ca saṇḍāso ca tulā ca adhikaraṇi…pe… tulā. Saṅghe dinnakālatoti saṅghassa dinnakālato. Tipuṃ chindati anenāti tipucchedanaṃ, tameva satthakaṃ tipucchedanasatthakaṃ. Mahākattariñca mahāsaṇḍāsañca mahāpipphilikañca ṭhapetvāti yojanā. Kasmā ṭhapitānīti āha ‘‘mahākattariādīni garubhaṇḍānī’’ti. Tattha yasmā mahākattariādīni garubhaṇḍāni, tasmā ‘‘ṭhapetvā mahākattari’’nti ādi mayā vuttanti yojanā.

Valliādīsu evaṃ vinicchayo veditabboti yojanā. Vettavalliādikāti vettasaṅkhātavalliādikā. Aḍḍhabahuppamāṇāti ettha –

‘‘Byāmo sahakarā bāhu, dvepassadvayavitthatā’’ti. –

Abhidhāne (abhidhānappadīpikāyaṃ 269 gāthāyaṃ) vuttattā bāhu nāma idha byāmova adhippeto. Tasmā dvīsu passesu vitthatānaṃ byāmasaṅkhātānaṃ sahakarānaṃ dvinnaṃ bāhūnaṃ aḍḍhoti aḍḍhabāhu, tassa pamāṇametassāti aḍḍhabāhuppamāṇāti vacanattho kātabbo, dīghato dvihatthā vallīti vuttaṃ hoti. Tatthajātakāti tissaṃ saṅghassa bhūmiyaṃ jātakā. Rakkhitagopitāti saṅghena sayaṃ rakkhitā, parehi gopitā. Iminā arakkhitaagopitā garubhaṇḍaṃ na hotīti dasseti. ti valli. Atirekā hotīti sambandho. Upanetunti taṃ valliṃ upanetuṃ. Suttañca makacivākañca nāḷikerahīrañca cammañca sutta…pe… cammāni, tehi katā sutta…pe… cammamayā. Rajjukā vā yottāni vā garubhaṇḍaṃ hotīti sambandho. Ekavaṭṭā vā dvivaṭṭā vāti ettha vāsaddena tivaṭṭādiṃ saṅgaṇhāti. Avaṭṭetvā dinnaṃ suttañca avaṭṭetvā dinnā makacivākanāḷikerahīrā cāti yojanā.

Yo koci veḷūti sambandho. Sopīti veḷupi vaṭṭatīti sambandho. Pisaddena valliṃ apekkhati. Idametthāti idaṃ sabbaṃ ettha veḷumhi, veḷūsu vā idanti sambandho. Samakaṃ vāti gahitaveḷunā samappamāṇaṃ vā. Atirekaṃ vāti tato atirekaṃ vā. Taṃagghanakanti tassa veḷuno agghanārahaṃ. Phātikammanti vaḍḍhikammaṃ. Tatthevāti gaṇhanaṭṭhāneva. Gamanakāleti gaṇhanaṭṭhānato aññattha gamanakāle. ‘‘Pahiṇitvā dātabbo’’ti iminā sayaṃ vā āgantvā dātabboti atthopi lakkhaṇahāranayena gahetabbo samānakiccattā.

Muñjapabbajasaddena muñjapabbajatiṇānaṃ pāḷiyaṃ visuṃ gahitattā tiṇasaddena tāni ṭhapetvā pārisesañāyena avasesatiṇameva gahetabbanti dassento āha ‘‘muñjaṃ pabbajañca ṭhapetvā’’tiādi. Samānaphalattā lakkhaṇahāranayena paṇṇampi tiṇeneva saṅgahitanti dassento āha ‘‘yatthā’’tiādi. Tattha yatthāti yasmiṃ ṭhāne, itīti evaṃ. Tiṇañca garubhaṇḍaṃ hotīti sambandho. Tatthajātakaṃ vāti tasmiṃ saṅghārāme jātakaṃ vā. Bahārāmeti saṅghārāmato bahi. Tampīti tiṇampi. Pisaddena valliveḷū apekkhati. Aṭṭhaṅgulappamāṇopīti dīghato aṭṭhaṅgulapamāṇopi. Rittapotthakoti alikhitattā tuccho makacivatthādikopi paṇṇamayopi potthako. Idañca paṇṇapasaṅgena vuttaṃ.

Pañcavaṇṇā vāti nīlapītalohitodātamañjiṭṭhavasena pañcavaṇṇanā vā. Tampīti mattikampi. Pisaddena valliveḷutiṇāni apekkhati.

Dārubhaṇḍe evaṃ vinicchayo veditabboti yojanā. Rakkhitagopito yo koci dārubhaṇḍako atthīti yojanā. Mahāaṭṭhakathāyaṃ pana vuttoti sambandho.

Tatrāti mahāaṭṭhakathāyaṃ, ‘‘tena kho pana samayenā’’ti pāḷiyaṃ vā. Imesūti āsandikādīsu. Etthāti pīṭhesu, palālapīṭhenāti sambandho. Byagghacammaonaddhanti byagghacammena avanaddhaṃ. Vāḷarūpaparikkhittanti vāḷarūpehi parivāritaṃ. Ratanaparisibbitanti ratanasuttena samantato sibbitaṃ.

Etesupīti vaṅkaphalakādīsupi. ‘‘Saṅkhathālakaṃ pana bhājanīya’’nti pāṭhassānantaraṃ ‘‘tathā’’ti pāṭho atthi, so ettha na yujjati, parato pana ‘‘yena kenaci kataṃ garubhaṇḍamevā’’ti pāṭhassānantaraṃ yujjati. Tattha hi yathā yena kenaci kataṃ garubhaṇḍameva hoti, tathā thambhatulāsopānaphalakādīsu dārumayaṃ vā pāsāṇamayaṃ vā yaṃkiñci gehasambhārarūpaṃ garubhaṇḍamevāti attho.

Sabbanti sakalaṃ udakatumbapādakathalikamaṇḍalaṃ. Etesupīti ādhārakādīsupi. Tathā thambhatalāti ettha tathāsaddena ‘garubhaṇḍamevā’’ti padaṃ atidisati. Saṅghe dinnanti saṅghassa dinnaṃ. Bhūmattharaṇanti bhūmiyaṃ attharitabbaṃ. Tampīti eḷakacammampi.

Udukkhalaṃ garubhaṇḍamevāti sambandho. Eseva nayo musalantiādīsupi. Etesūti mañcapādādīsu. Anuññātavāsiyāti bhājanatthāya anuññātavāsiyā. Dhamakaraṇoti ettha ‘‘saṅkhaṃ dhamati, saṅkhadhamako’’tiādīsu viya nissaṃyogapāṭhoyeva yujjati. Tasmā dhamati vātena pavattatīti dhamo, vātahetuko saddo, dhamaṃ karotīti dhamakaraṇoti vacanattho kātabbo. Sabbametanti anuññātavāsidaṇḍādikaṃ etaṃ sabbaṃ. Tatoti anuññātavāsidaṇḍādikato, mahantataraṃ vāsidaṇḍādikaṃ garubhaṇḍanti yojanā.

Yathājātamevāti yathāpavattameva. Tehīti hatthidantādīhi, ‘‘kata’’iti padena sambandhitabbaṃ. Tacchitaniṭṭhitopīti tacchitakammena niṭṭhitopi.

Mattikābhaṇḍe evaṃ vinicchayo veditabboti yojanā, upabhogo ca paribhogo ca upabhogaparibhogaṃ, samāhāradvando. Idaṃ padaṃ ‘‘ghaṭapidhānādikulālabhājana’’nti padeneva sambandhitabbaṃ. Thupikātīti ettha itisaddo imasaddattho. Idaṃ sabbaṃ saṅghassa dinnakālato paṭṭhāya garubhaṇḍanti yojanā. ‘‘Anatirittapamāṇo’’ti visesanapadaṃ ‘‘ghaṭako’’ti visesyapadeneva sambandhitabbaṃ. Etthāti mattikābhaṇḍe, ādhāre vā niddhāraṇe vā ttha paccayo. Mattikābhaṇḍe kuṇḍikā bhājanīyakoṭṭhāsaṃ bhajati, evaṃ lohabhaṇḍepīti yojanā. Etthāti garubhaṇḍavinicchaye.

Navakammadānakathā

323. Bhaṇḍikāṭṭhapanamattenāti ettha bhaṇḍikāṭṭhapanaṃ nāma bhaṇḍikayojananti āha ‘‘kapotabhaṇḍikayojanamattenā’’ti. Assāti bhikkhussa. Citakadhūmoti citake uṭṭhito dhūmo. Etassevāti bhikkhussa eva vihāroti sambandho. Dhūmakāleti dhūmassa uṭṭhitakāle. ‘‘Apaloketvā’’ti iminā dhūmakāle apalokitaṃ dhūmakālikaṃ. Dhūmakālikaṃ hutvāti atthayojanaṃ katvā pāḷiyaṃ ‘‘pariyositavihāra’’nti padena sambandhitabbabhāvaṃ dasseti. Katapariyositavihāranti katapariyosito vihāro imassa navakammassāti katapariyositavihāraṃ. Idaṃ navakammaṃ dentīti sambandho. Yāva gopānasiyo na ārohanti, tāva vippakato nāmāti yojanā. Tatoti gopānasiārohanato. Kañcideva samādapetvā kāressatīti vihārasāmikoyeva kañci bhikkhuṃsamādapetvā kāressati. Pañcahatthe vihāreti sambandho. Chavassikaṃ navakammanti sambandho. Etthāti aḍḍhayoge. Soti aḍḍhayogo. Mahallakaṃ niyāmetvā dassento āha ‘‘dasahatthe ekādasahatthe’’ti. Dasavassikaṃ vā ekādasavassikaṃ vā navakammanti sambandho. Tatoti dvādasahatthato. Lohapāsādasadisepi pāsādeti sambandho. Tatoti dvādasavassikanavakammato.

Navakammikoti navakamme yuttapayutto. Utukāleti hemantagimhakāle. Paṭibāhitunti aññesaṃ sampattabhikkhūnaṃ paṭisedhetuṃ. Āvāsasāmikassāti āvāsadāyakassa. Tassāti āvāsasāmikassa. Vaṃseti anvaye. Teti tava. Soti āvāsasāmiādiko. Bhikkhūhi jaggitabboti sambandho. Tepīti ñātiupaṭṭhākāpi. Tasmimpīti saṅghikapaccayepi. Bahū āvāseti sambandho. Ekaṃ āvāsanti yojanā.

Ekaṃ vā āvāsanti sambandho. Tatoti visajjitāvāsehi, uppannānīti sambandho. Kurundiyaṃ pana vuttaṃ, kinti vuttanti yojanā. Ekaṃ mañcaṭṭhānaṃ gahetvāti ekaṃ mañcaṭṭhānaṃ puggalikabhāvena gahetvā. Tibhāganti tatiyabhāgaṃ. Ayameva vā pāṭho. Etthāti naṭṭhavihāre. Puggalikamevāti puggalikaṃ eva, puggalikaṃ iva vā. Jaggāti jaggāhi. ti phalajotako. Evaṃ jaggito panāti evaṃ jaggito vihāro pana. Tasminti jaggante. Saddhivihārikādīnaṃ dātukāmo hotīti saṅghassa bhaṇḍaṭṭhapanaṃ vā navakānaṃ vasanaṭṭhānaṃ vā adatvā attanoyeva saddhivihārikādīnaṃ dātukāmo hoti. Saddhivihārikādīnaṃ dātuṃ labbhatīti sabbavihāraṃ puggalikabhāvena aggahetvā ekadesasseva gahitattā saddhivihārikādīnaṃ dātuṃ labbhatīti attho. Jaggāpetabbo iti vuttanti yojanā. Ettha ‘‘vutta’’nti pāṭho atthi, so apāṭhoyeva ‘‘kurundiyaṃ pana vutta’’nti padassa ākārattā.

Aññaṃ idampi ca vakkhamānavacanaṃ tattheva kurundiyaṃ vuttanti yojanā. Kinti vuttanti āha ‘‘dve bhikkhū’’tiādi. Dve bhikkhū karontīti sambandho. Yenāti bhikkhunā. Soyeva sāmīti yena sā bhūmi paṭhamaṃ gahitā, soyeva sāmīti attho. Patirūpe ṭhāneti patirūpe senāsanaṭṭhāne. Tanti puggalikakaraṇaṃ. Yaṃ pana vayakammanti yojanā. Ettha ca vayakammanti tasmiṃ vihāre katassa kammassa mūlaṃ. Vihārassa mūlaṃ dātabbanti vuttaṃ hoti. Tassāti saṅghikaṃ karontassa. Tatthevāti katavihāre eva. Katāvāseti samīpatthe bhummavacanaṃ, katāvāsasamīpeti vuttaṃ hoti. Chāyūpagaphalūpagāti chāyaṃ upagacchantā ca phalaṃ upagacchantā ca, chāyāphalāni upaharantāti attho. Apaloketvāti saṅghaṃ apaloketvā. Sāmikāti rukkhasāmikā. Hāretabbāti apanetabbā.

‘‘Saṅghikavallimattampi aggahetvā’’ti iminā saṅghikaṃ gahetvā saṅghikāya bhūmiyā sace vihāraṃ karoti, saṅghikamevāti dasseti. Dvibhūmakatibhūmakādīsu pāsādesu upaḍḍhabhāgaṃ dassento āha ‘‘pāsādo ceva hotī’’tiādi. Upari pāsādoti sambandho. Soti vihārakārako bhikkhu, tassa heṭṭhāpāsādoti sambandho. Vihāreti saṅghikavihāre, vihārasamīpeti attho. Akataṭṭhāneti cayapamukhānaṃ akatapubbaṭṭhāne. Cayaṃ vā pamukhaṃ vāti saṅghikavihārassa cayaṃ vā pamukhaṃ vā. Bahikuṭṭeti kuṭṭassa, kuṭṭato vā bahi. Tassāti cayapamukhakārakassa bhikkhussa hotīti sambandho. Visamaṃ pabbatakandarādinti sambandho. Apadeti sukarassa akāraṇe. Kataṃ hotīti cayaṃ vā pamukhaṃ vā kataṃ hoti. Tatthāti cayapamukhesu, saṅgho anissaro iti vuttanti yojanā.

Varaseyyaṃ gahetunti sambandho.

Puna āgantvāti pakkamitvā puna āgantvā. Tassāti navakammagāhakassa bhikkhussa. Etanti senāsanaṃ.

Aññatraparibhogapaṭikkhepādikathā

324. Nātiharantīti ettha atisaddo haraṇattho, harasaddo paribhuñjanatthoti āha ‘‘aññatra haritvā na paribhuñjantī’’ti. Yaṃ mañcapīṭhādīti yojanā. Tatthāti undriyamahāvihāre. Tanti mañcapīṭhādiṃ. Tasmāti yasmā anujānāti, tasmā. Tanti mañcapīṭhādiṃ. Aññatrāti aññaṃ vihāraṃ. Aroganti anaṭṭhājiṇṇattā arogaṃ. Tasmiṃ vihāreti undriyavihāre. Tasminti undriyavihāre. Tatoti undriyavihārato. Suyojitānīti suṭṭhu yojitāni. Mūladānaṃ vā paṭipākatikaṃ vā natthīti adhippāyo. Chaḍḍitavihāratoti bhikkhūhi anapekkhena chaḍḍitasaṅghikavihārato ca puggalena sāpekkhena chaḍḍitapuggalikavihārato ca. Āvāsikakāleti āvāsikānaṃ ṭhitakāle. Tatoti chaḍḍitavihārato.

Phātikammatthāyāti ettha phātisaddo vaḍḍhanatthoti āha ‘‘vaḍḍhikammatthāyā’’ti. Etthāti ‘‘phātikammatthāyā’’ti pāṭhe.

Cakkalikanti cakkākārena lāti pavattati, cakkākāraṃ vā lāti gaṇhātīti cakkalaṃ, tadeva cakkalikaṃ, pādapuñjanaṃ, ‘‘kambalādīhi veṭhetvā kata’’nti iminā tassa karaṇākāraṃ dasseti. Yehīti pādehi. Udakanti senāsanassa tintakaṃ udakaṃ. Udakaṃ na paññāyatīti yojanā. Saupāhanena akkamituṃ na vaṭṭatīti yojanā.

Sudhābhūmiyanti sudhāya littāyaṃ bhūmiyaṃ. Paribhaṇḍabhūmiyanti gomayakasāvaparibhaṇḍabhūmiyaṃ. Pādāti mañcapādā. Tasminti coḷake. Ṭhapentassāti mañcapāde ṭhapentassa. Tatthāti tesu bhikkhūsu. Nevāsikāti nibaddhaṃ vasantīti nevāsikā. Ṭhapentīti mañcapāde ṭhapenti. Tathevāti yathā nevāsikā vaḷañjanti, tatheva āgantukehi vaḷañjituṃ vaṭṭatīti attho.

Setabhitti vāti ettha vāsaddena nīlabhittiādayo sampiṇḍeti. ‘‘Dvārampi vātapānampī’’tiādinā sāmaññato vuttattā dvāravātapānādayo aparikammakatāpi na apassayitabbā. Kenaci vā vatthādināti sambandho.

‘‘Hutvā’’ti iminā ‘‘dhotapādakā’’ti padassa ‘‘nipajjitu’’nti pade kiriyāvisesanabhāvaṃ dasseti, ‘‘bhikkhū’’ti pade kārakavisesanabhāvaṃ nivatteti. Kasmiṃ ṭhāne nipajjituṃ kukkuccāyantīti āha ‘‘dhotehi pādehi akkamitabbaṭṭhāne’’ti. ‘‘Akkamitabbaṭṭhānassetaṃ adhivacana’’nti iminā ‘‘dhotapādake’’ti pāṭhassa dhoto pādo tiṭṭhati ettha ṭhāneti dhotapādakaṃ, tasmiṃ dhotapādaketi atthaṃ dasseti. Etanti ‘‘dhotapādake’’ti nāmaṃ. ‘‘Paccattharitvā’’ti ettha kena paccattharitvāti āha ‘‘paccattharaṇenā’’ti. ‘‘Attano santakenā’’ti iminā saṅghikena paccattharaṇena paccattharaṇaṃ paṭikkhipati. Niddāyatopīti niddāyakāraṇāpi, saṃkuṭiteti sambandho. Atha vā niddāyatopīti niddāyantassapi. ‘‘Sarīrāvayavo’’ti pade sāmyatthachaṭṭhī, ‘‘āpattiyevā’’ti pade sampadānaṃ. Lomesu phusantesūti sambandho. ‘‘Paribhogasīsenā’’ti iminā paribhogaṃ akatvā kenaci kammena sarīrāvayavena phusantassa anāpattīti dasseti. Hatthatalena phusituṃ pādatalena phusituṃ vā akkamituṃ vāti yathālābhayojanā daṭṭhabbā. ‘‘Paribhogasīsenā’’ti padassa atthaṃ dassento āha ‘‘mañcapīṭhaṃ nīharantassā’’tiādi.

Saṅghabhattādianujānanakathā

325. ‘‘Saṅghassa bhatta’’nti iminā saṅghabhattanti padassa chaṭṭhīsamāsaṃ dasseti. Saṅghassa atthāya ābhataṃ bhattaṃ kātuṃ na sakkontīti yojanā. Uddesabhattantiādīsu evamattho veditabboti yojanā. ‘‘Uddesena laddhabhikkhūnaṃ bhattaṃ kātu’’nti iminā uddesena laddhabhikkhūnaṃ kātabbaṃ bhattaṃ uddesabhattanti vacanatthaṃ dasseti. Tathevāti yathā saṅghato uddisitvā laddhabhikkhū, tatheva. Paricchinditvāti ‘‘ekaṃ vā’’tiādinā paricchinditvā. Tesanti laddhabhikkhūnaṃ. Iminā nimantetvā laddhabhikkhūnaṃ kātabbaṃ bhattaṃ nimantanabhattanti vacanatthaṃ dasseti. ‘‘Salākāyo chinditvā’’ti iminā salākāyo chinditvā kātabbaṃ bhattaṃ salākabhattanti vacanatthaṃ dasseti. Pakkhikanti uposathikanti pāṭipadikanti evaṃ niyāmetvāti yojanā. Pañcamīādīsu pakkhesu kātabbaṃ pakkhikaṃ. Uposathe kātabbaṃ uposathikaṃ. Pāṭipade kātabbaṃ pāṭipadikaṃ, tameva bhattaṃ pāṭipadikabhattaṃ. Uddesabhattaṃ nimantananti ettha itisaddo ādyattho, uddesabhattaṃ nimantanantiādiṃ imaṃ vohāraṃ pattānīti hi attho. Uddesabhattādīniyeva anujānanamakatvā kasmā saṅghabhattampi anujānātīti āha ‘‘yasmā panā’’tiādi. Tattha yasmā sakkhissantīti sambandho. Teti manussā. Tampīti saṅghabhattampi. Pisaddena uddesabhattādīni apekkhati.

Saṅghabhattādīnaṃ vitthāraṃ dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti ‘‘saṅghabhattaṃ uddesabhatta’’ntiādipāṭhe, evaṃ vinicchayo veditabboti yojanā, saṅghabhattādīsu vā niddhāraṇe bhummaṃ, bhuñjantānaṃ amhākaṃ ajja dasa dvādasa divasā ahesunti yojanā. Aññatoti aññasmā ṭhānā. Tatthāti saṅghabhatte. Vattabbāti manussā vattabbā. Tanti saṅghabhattaṃ, dhātukammaṃ, ‘‘amhāka’’nti kāritakammaṃ. Tanti saṅghabhattaṃ.

Uddesabhattakathā

Ayaṃ nayo evaṃ veditabboti yojanā. Raññā vā pahiteti sambandho. Sace atthīti sace ṭhitikā atthi. Uddesakenāti bhattuddesakena. Na atikkāmetabbanti uddesabhattaṃ na atikkāmetabbaṃ. Te panāti piṇḍapātikā pana. Ṭhitikaṃ ṭhapetvāti ṭhitikaṃ ṭhitaṭṭhāne ṭhapetvā muñcitvāti attho. Tesanti mahātherānaṃ. Yojanantarikavihāratopīti yojanena byavadhāne ṭhitavihāratopi. Ṭhitaṭṭhānatoti ṭhitikāya ṭhitaṭṭhānato. Asampattānampīti bhattuddesaṭṭhānaṃ asampattānampi. Vaḍḍhitā nāma sīmāti upacārasīmā vaḍḍhitā nāma. Saṅghanavakassa dinnepīti yāva dutiyabhāgo na dātabbo, tāva saṅghanavakassa dinnepi. Vassaggenāti gaṇiyatīti gaṃ, vassameva gaṃ vassaggaṃ, tena vassaggena, vassagaṇanāyāti vuttaṃ hoti. Yadi ‘‘vassagghenā’’ti catutthakkharena pāṭho bhaveyya, evaṃ sati vassaparicchedenāti attho daṭṭhabbo, ayameva yuttataro.

Ekasmiṃ vihāreti ekissaṃ vihārasīmāyaṃ. Tasmiṃyeva bhattuddesaṭṭhāneti ettha evasaddena aññasmiṃ ṭhāne gāhaṇaṃ paṭikkhipati. Ekoti eko dāyako. Tenāti pahitabhikkhunā. So atthoti so hetu. Taṃdivasanti tasmiṃ pahitadivase. Pamussatīti satipavāsena mussati. Bhojanasālāyāti bhattuddesaṭṭhānasaṅkhātāya bhojanasālāya. Yā pakatiṭṭhitikāti yojanā. ‘‘Ekābaddhā hontī’’ti vuttavacanassa atthaṃ dassento āha ‘‘aññamaññaṃ dvādasahatthantaraṃ avijahitvā’’ti. Navaṃ ṭhitikanti bhattuddesaṭṭhāne ṭhapitapakatiṭṭhitikato aññaṃ navaṃ ṭhitikaṃ. ti saccaṃ, yasmā vā. Etanti uddesabhattaṃ. ‘‘Sve’’ti niyāmetvā vuttattā dutiyadivase na labbhati.

Kocīti dāyako. Sakavihāre ṭhītikāvaseneva gāhetabbanti yaṃ vihāraṃ gacchanti, tattha apaviṭṭhattā sakavihāre ṭhitikāvaseneva gāhetabbaṃ. Dinnaṃ pana bhattaṃ gāhetabbanti sambandho. Sampattānanti dinnaṭṭhānaṃ sampattānaṃ. Tatthāti dinnaṭṭhānaṃ, sampattānaṃyevāti sambandho. Tassa vihārassāti paviṭṭhavihārassa. Tasmiṃ tasmiṃ ṭhāneti gāmadvāravīthicatukkasaṅkhāte tasmiṃ tasmiṃ ṭhāne. Antoupacāragatānanti ettha antoupacāro nāma dvādasahatthabbhantaraṃ.

Gāmadvārūpacāra vīthicatukkūpacāra gharūpacāresu tīsu gharūpacārassa visesaṃ dassento āha ‘‘gharūpacāro cetthā’’tiādi. Etthāti tīsu upacāresu. Gharūpacāro veditabboti sambandho. Eko upacāro etthāti ekūpacāraṃ gharaṃ. Imesanti catunnaṃ gharānaṃ. Tatthāti catūsu gharesu. Ekakulassa yaṃ gharanti sambandho. Ekavaḷañjanti ekadvārena samānaparibhogaṃ. Tatthāti ekūpacāre.

Yaṃ pana ekaṃ gharaṃ katanti sambandho. Sukhavihāratthāyāti kalahaṃ vicchinditvā sukhavihāratthāya. Tasmiṃ tasmiṃ ṭhāneti bhittiyā paricchinne tasmiṃ tasmiṃ ṭhāne.

Yasmiṃ pana ghare nisīdāpentīti sambandho. Yampi nivesananti yojanā.

Yo pana uddesalābho uppajjati, so pāpuṇātīti yojanā. Kiñcāpi dissanti, tathāpīti yojanā.

Yo panāti bhikkhu pana, labhatīti sambandho. Aññasminti attanā aññasmiṃ. Tenāti uddesabhattaṃ labhantena bhikkhunā.

Kālaṃ paṭimānentesūti bhojanakālaṃ paṭimānentesu bhikkhūsu, nisinnesūti sambandho. Koci manusso vadatīti sambandho. Saṅghuddesapattaṃ detha iti vāti yojanā. ‘‘Eseva nayo’’ti iminā pattassa ṭhāne bhikkhuṃ pakkhipitvā vutte atidisati.

Etthāti uddesabhatte, evaṃvacane vā. Pesaloti piyasīlo. Tenāti uddesakena. Kinti jānātīti āha ‘‘dasavassena laddha’’nti. Tassāti uddesakassa, vacananti sambandho. Appasaddāti saṇikasaddā. ‘‘Apasaddā’’tipi pāṭho, nissaddāti attho. Sabbanavakassāti sabbesaṃ bhikkhūnaṃ navakassa. Chāyāyapi pucchiyamānāyāti anādare bhummavacanaṃ, sāmivacanaṃ vā. Na labhatīti pāpuṇāpitattā na labhati. Nisinnassāpi niddāyantassāpīti anādare sāmivacanaṃ, bhikkhussa nisinnassāpi niddāyantassāpīti attho. ti saccaṃ. Etaṃ bhājanīyabhaṇḍaṃ nāmāti yojanā. Tatthāti ‘‘sampattasseva pāpuṇātī’’ti vacane. Upacārenāti dvādasahatthūpacārena. Tasminti antoparikkhepe.

Koci upāsako pahiṇātīti sambandho. Paṇītabhojanānanti paṇītabhojanehi. Udakassāti udakena, pūretvāti sambandho. Āgatā manussāti sambandho. Yenāti bhikkhunā. Yanti vatthu. Ticīvaraparivāranti ticīvarena parivāritaṃ, ticīvaraparivāravantaṃ vā uddesabhattanti attho. Hi saccaṃ assa bhikkhussa puññaviseso īdisoti yojanā. Nanu udakaṃpissa puññavisesaṃ, kasmā aññaṃ uddesabhattaṃ labhatīti āha ‘‘udakaṃ panā’’tiādi.

Gahetvā āgatā te manussāti yojanā. Tesanti mahātherādīnaṃ. Daharasāmaṇerehīti daharehi sāmaṇerehi, laddhesūti sambandho.

Tatthāti uddesabhatte. Puratoti mahātherānaṃ purato. Patteti saṅghuddesapatte, agāhiteyevāti sambandho. Āhaṭampi uddesabhattanti sambandho.

Eko vadatīti sambandho. Soti manusso, bhaṇatīti sambandho. Yathā te ruccati, tathā vatvā āharāti yojanā. Vissaṭṭhadūto nāmāti attano ruciṃ vissajjitvā tassa ruciyā vissaṭṭho dūto nāma. Paṭipāṭipattaṃ vāti saṅghato paṭipāṭiyā laddhaṃ pattaṃ vā, idaṃ nimantanabhattaṃ sandhāya vuttaṃ. Yaṃ icchatīti vissaṭṭhadūto yaṃ icchati. Soti bālo, na vattabboti sambandho. Pucchāsabhāgena vadeyyāti sambandho. Tatoti vadanakāraṇā.

Kūṭaṭṭhitikā nāmāti aññehi uddesabhattehi missetvā ujukaṭṭhitikāya pavattitvā kūṭena pavattā ṭhitikā nāma hoti. Tamevatthaṃ vitthārento āha ‘‘rañño vā hī’’tiādi. Ekacārikabhattānīti pati ekaṃ katvā caritabbāni bhakkhitabbānīti ekacārikāni, aññehi uddesabhattehi amissetvā pati ekaṃ katvā bhakkhitabbānīti vuttaṃ hoti, tāniyeva bhattāni ekacārikabhattāni. Ekacce bhikkhū gatāti sambandho. Tesūti ekaccesu bhikkhūsu. Taṅkhaṇaṃyevāti tasmiṃ nisinnakkhaṇeyeva. Puna taṅkhaṇaṃyevāti tasmiṃ gāhaṇakkhaṇeyeva. ‘‘Paṇītabhatta’’nti vutte ‘‘kativassato paṭṭhāyā’’ti vadanti, ‘‘ettakavassato nāmā’’ti vutteti yojanā. Gāhiteti ṭhitikaṃ ajānantehi āgantukehi patte gāhite. Āgatehipi ṭhitikaṃ jānanakabhikkhūhīti sambandho. Eseva nayo paratopi. Bhikkhūyeva āgacchantūti pattaṃ aggahetvā bhikkhūyeva āgacchantūti adhippāyo.

Neti ṭhitikaṃ ajānante āgantuke. Rājā bhojetvāti rājā attano gehe bhojetvā. Nesanti āgantukānaṃ, pattepīti sambandho. Yaṃ āhaṭanti yaṃ bhattaṃ abhuñjitvā āhaṭaṃ. Taṃ na gāhetabbanti taṃ bhattaṃ ṭhitikāya na gāhetabbaṃ thokattā. Nesanti āgantukānaṃ. Gīvā hotīti iṇaṃ hoti. Iṇaṃ nāma paṭidātabbasabhāvo hoti, tasmā paṭidātabbanti adhippāyo. Etthāti ṭhitikaṃ ajānitvā bhuttaṭṭhāne. Tāva nisīditabbanti tāva āgametvā nisīditabbaṃ. Pattaṭṭhānena gāhaṇampi gīvāsadisoti purimatherassa mati bhaveyya. Evañhi sati dvinnaṃ therānaṃ vādo sadisoyeva.

Eko piṇḍapātoti sambandho. Tathārūpoti ticīvaraparivāro satagghanako. Ayanti piṇḍapāto. Iti vuttaṃ aṭṭhakathāsu.

Eko bhikkhūti sambandho. Antarābhaṭṭhakoti uddesabhattassa antare vemajjhe bhassati galatīti antarābhaṭṭhako. Paripuṇṇavasso yo pana sāmaṇeroti yojanā. Tassa upasampajjitasāmaṇerassa ṭhitikā atikkantāti sambandho. Soti uddesabhattapatto bhikkhu. Samīpeti attano samīpe. Tañce theyyāya harantīti taṃ pattaṃ pattahārakā theyyāya haranti ce. Gīvā hotīti pattadāpakassa gīvā hoti. So bhikkhūti samīpe nisinno so bhikkhu. Assāti pattadāpakassa. ‘‘Aya’’nti potthakesu pāṭho atthi, so na sundaro. Tatoti uddesabhattagharato. ‘‘Suhaṭo’’ti vacanassa atthaṃ dassento āha ‘‘bhattassa dinnattā gīvā na hotī’’ti.

Sādiyanakoti uddesabhattasādiyanako, hotīti sambandho. Dasahipi pattehi bhattaṃ āharāpetvāti yojanā. Bhikkhudattiyaṃ nāmāti bhikkhunā dattiyaṃ nāma. So bhikkhūti sādiyanako so bhikkhu. Te bhikkhūti piṇḍapātike te bhikkhū. Etha bhante mayhaṃ sahāyā hotha iti vatvāti sambandho. Tassāti upāsakassa. Tatthāti upāsakassa ghare. Tassevāti sādiyanakasseva. Itareti navapiṇḍapātikā. Nesanti dasannaṃ bhikkhūnaṃ. Tassa bhikkhunoti sādiyanakassa bhikkhuno. Bhuttāvīnanti bhuttavantānaṃ.

Teti navapiṇḍapātikā, vuttā gacchantīti sambandho. Tatthāti upāsakassa ghare. Tatrāti dasasu bhikkhūsu. Madhurena sarena anumodanaṃ karontassa ekassa dhammakathaṃ sutvāti yojanā. Akatabhāgo nāmāti pubbe na kariyitthāti akato, soyeva bhāgo koṭṭhāsoti akatabhāgo, āgantukabhāgo nāmāti attho.

Eko upāsako detīti sambandho. Imanti khādanīyabhojanīyaṃ. Pattasāmikassa dātabbanti yojanā. Ṭhapetvāti pakatiyā ṭhapetvā. ‘‘Sabbo saṅgho bhuñjatū’’ti vatvā ca kiñci avatvā ca gatepi paṭhamameva ‘‘sabbaṃ saṅghikaṃ pattaṃ dethā’’ti vuttattā bhājetvā paribhuñjitabbaṃ.

Pātiyā āharitvāti sambandho. Ekekaṃ ālopanti ekekassa bhikkhussa ekekaṃ ālopaṃ. Acchatīti vasati. Kassa teti kassa atthāya tayā, ānītanti yojanā. ‘‘Ekena bhikkhunā’’ti padaṃ ‘‘gāhetabba’’nti pade kāritakammaṃ, ‘‘bhatta’’nti dhātukammaṃ tabbapaccayo vadati.

Kiṃ āharīyatīti avatvāti kiṃ vatthu tayā āharītīti upāsakaṃ apucchitvā. ‘‘Kiṃ āharissasī’’tipi pāṭho, kiṃ vatthuṃ tvaṃ āharissasīti attho. Saparivārāya yāguyā ca mahagghānaṃ phalānañca paṇītānaṃ khajjakānañca tathā āveṇikā ṭhitikā kātabbāti yojanā. Ekā eva ṭhitikāti samānā eva ṭhitikā. Tathā phāṇitassāti ettha tathāsaddena ‘‘ekā eva ṭhitikā vaṭṭatī’’ti padaṃ atidisati.

Iti uddesabhattakathāya yojanā samattā.

Nimantanabhattakathā

Nimantanaṃ puggalikaṃ saṅghikañcāti duvidhaṃ. Tattha puggalikaṃ sandhāya vuttaṃ ‘‘puggalikaṃ ce sayameva issaro’’ti. ‘‘Ettake bhikkhū saṅghato uddisathā’’tiādīni avatvā ‘‘ettakānaṃ bhikkhūnaṃ bhattaṃ gaṇhathā’’ti nimantetvā dinnaṃ saṅghikaṃ nimantanaṃ nāma. Etthāti nimantane. Piṇḍapātikānampi vaṭṭatīti ‘‘bhikkha’’nti kappiyavohārena vuttattā piṇḍapātikānampi vaṭṭati. Paṭipāṭiyāti saṅghato laddhapaṭipāṭiyā. Āgatamanusso vadatīti sambandho. Vicchinditvāti ‘‘tumhe ca gacchathā’’ti vacanaṃ vicchinditvā.

Nimantanabhattagharatoti nimantanabhattassa dinnagharato. Eko āharatīti sambandho. Pūretvāti bhattassa pūretvā. Tanti bhattaṃ. Idhāpīti nimantanepi.

Tatoti vadanakāraṇā. ‘‘So bhikkhū’’ti padaṃ ‘‘assā’’ti pade pakatikattā, ‘‘jigucchanīyo’’ti padaṃ tattheva vikatikattā. Assāti bhaveyya, hoti vā. ‘‘Pattatthāya āgatomhī’’ti vadantassa tassa patto dātabboti yojanā. Bhattāharaṇakapattanti bhattaṃ āharati anenāti bhattāharaṇako, soyeva patto bhattāharaṇakapatto, taṃ. Paṭipāṭibhattanti paṭipāṭiyā laddhaṃ bhattaṃ.

Ālopabhattaṭṭhitikatoti ekekaālopena laddhassa bhattassa ṭhitikato. Ālopasaṅkhepenāti ekekasmiṃ ālope taṃsaṃkhipanena. Ayaṃ nayo uddesabhattato viseso. Kassa te ābhatanti kassa atthāya tayā ābhatanti yojanā. Saṅghassa me bhattanti saṅghassa atthāya mayā bhattaṃ ābhataṃ. Therānaṃ me bhattanti therānaṃ mayā bhattaṃ ābhataṃ.

Upāsako pahiṇātīti sambandho. Ime tayo janāti saṅghatthero ca ganthadhutaṅgavasena abhiññāto ca bhattuddesako cāti ime tayo janā. Pucchitunti ‘‘kiṃ saṅghato gaṇhāmi, udāhu ye jānāmi, tehi saddhiṃ āgacchāmī’’ti pucchituṃ. Āruhiyitthāti ārūḷhā. Attanavamehīti attā navamo etesanti attanavamā, tehi bhikkhūhīti sambandho. ti yasmā. Ete bhikkhūti saṅghattherādayo tayo ete bhikkhū. Tenāti ganthadhutaṅgādīhi anabhiññātena bhikkhunā paṭipajjitabbanti sambandho. Nissitake vā, ye bhikkhū jānātha, te bhikkhū vā gahetvāti yojanā. Attanā añño gāmo gantabboti sambandho. Soyeva gāmoti nimantanagāmoyeva.

Tatrāti asanasālāyaṃ. Ussavādīsūti chaṇādīsu. Ādisaddena aññena kenaci kāraṇena manussānaṃ bahusannipātaṃ saṅgaṇhāti. Tadāti tasmiṃ nimantanakāle. Sannipātaṭṭhānatoti bhikkhūnaṃ sannipātaṭṭhānato. Yathāsattīti sattiyā anurūpaṃ, sattiṃ anatikkamitvāti attho. Ettha ca sattisaddassa kuntasaṅkhātassa satthassapi vācakattā taṃ paṭikkhipanto āha ‘‘yathābala’’nti.

Saṅghatthero vā āgacchantīti sambandho. Bahukattāramapekkhitvā ‘‘āgacchantī’’ti bahuvacanavasena vuttaṃ. Ekavāranti ekasmiṃ divase, āgamanadivaseti attho. Paṭibaddhakālatoti tattheva sakaṭṭhāne vāsassa nibaddhakālato. Dutiyavāreti dutiyadivase. Abhinavaāgantukāvāti anāgamanapubbā abhinavā āgantukāva. Tatrāti tasmiṃ pattaṭṭhāne. Tesanti abhinavaāgantukānaṃ. Etthāti anāgatapubbaṭṭhāne.

Sabbatthāti sabbesu sakaṭṭhānaāgantukaṭṭhānesu. Tenāti atilābhinā bhikkhunā. Avisesetvāti visesamakatvā.

Salākabhattakathā

Salākabhattaṃ pana evaṃ veditabbanti yojanā. ‘‘Vacanato’’ti padaṃ ‘‘dātabbā’’ti pade ñāpakahetu. Salākāya vāti kusadaṇḍe vā. Asukassa nāmāti asukassa nāma upāsakassa. Upanibandhitvāti likhitvā, chinditvāti attho. ‘‘Opuñjitvā’’ti padassa atthaṃ dassento āha ‘‘punappunaṃ heṭṭhupariyavasena āloḷetvā’’ti. Bhattuddesakena dātabbāti sambandho.

Na bahukāti appakā. Gāmavasenapīti yebhuyyena samānalābhagāmavasenapi. Pisaddena kulaṃ apekkhati. Gāhentena gāhitānevāti sambandho. Saṭṭhisalākabhattāni hontīti yojanā. Tesanti dvinnaṃ tiṇṇaṃ salākabhattānaṃ.

Tanti bahusalākabhattagāmaṃ. Taṃ panāti ekasalākabhattaṃ pana. Etesūti bhikkhūsu. Niggahenāti dūrattā anicchantassapi ekassa niggahena. Tanti salākabhattaṃ. Orimagāmeti orabhāge ṭhite gāme. Gāhitasaññāyāti gāhitā iti saññāya. Puna vihāraṃ āgantvāti puna vihāraṃ anāgantvā orimagāme salākabhattāni paṭhamaṃ gahetvā pacchā vihāraṃ āgantvā attano pāpetvā bhuñjitumpi vaṭṭati. Kasmā puna vihāro āgantabbo, nanu agāhitopi attano pattattā gahetvā bhuñjituṃ vaṭṭatīti āha ‘‘na hī’’tiādi. Hi yasmā bahisīmāya saṅghalābho gāhetuṃ na labbhati, tasmā vihāro āgantabboti yojanā. Ekabāhavasena vāti ekāya gharapāḷisaṅkhātāya bāhāyavasena vā. Vīthiādīsu cāti vīthibāhakulesu ca, niddhāraṇe bhummaṃ. Yatthāti yasmiṃ ṭhāne. Salākāsu asati asantāsūti yojanā. Uddisitvāpīti ‘‘asukagāmassa salākabhattāni tuyhaṃ pāpuṇantī’’ti gāmādīni uddisitvāpi.

Tamevatthaṃ vitthārento āha ‘‘tena hī’’tiādi. Tattha tenāti salākadāyakena bhikkhunā. Gāhetabbanti sambandho. Vāragāmeti atidūrattā vārena gantabbe gāme. Tatrāti taṃ gāmaṃ.

Atirekagāvuteti gāvutato atireke ṭhāne. Taṃdivasanti tasmiṃ salākabhattagahaṇadivase. Yo na gacchati, tassa na dātabbāti yojanā. ti yasmā. Tīṇi pana divasānīti accantasaṃyoge cetaṃ upayogavacanaṃ. Tanti orimavāragāmasalākaṃ. Daṇḍakammaṃ pana kinti gāḷhaṃ kātabbanti āha ‘‘saṭṭhito vā paṇṇāsato vā na parihāpetabba’’nti. Vihāravāroti vihārassa rakkhanatthāya vāro. Vihāravārikassāti vihāraṃ vārena, vāraṃ gahetvā vā rakkhatīti vihāravāriko, tassa dātabbāti sambandho. Vihāragopakāti vihāraṃ gopentīti vihāragopakā. Aññathattanti pasādaññathattaṃ. Aññesu kulesu dātabbāti aññesaṃ kulānaṃ yāguādayo dātabbā.

Vāraṃ gāhetvāti aññehi vāraṃ gāhāpetvā. Nesanti vihāravārikānaṃ. Salākāti pakatikattāraṃ apekkhitvā ‘‘bhavantī’’ti bahuvacanavasena vuttaṃ. Phātikammamevāti vihārarakkhanatthāya saṅghena dātabbaphātikammameva. Aññampīti pisaddena na kevalaṃ phātikammameva, aññampīti dasseti. Atirekauttaribhaṅgassāti atirekaṃ uttaribhaṅgametassāti atirekauttaribhaṅgaṃ, tassa.

Salākā laddhāti salākā eva laddhā. Taṃdivasanti tasmiṃ salākaladdhadivase. Ekassevāti ekekasseva. Vijaṭetvāti tāni dve tīṇi ekacārikabhattāni vijaṭaṃ nigumbaṃ katvā.

Ekasambhogāti ekato sambhogā. Gāhentena dātunti sambandho. Sammukhībhūtassāti upacārasīmāyaṃ ṭhitassa yassa kassaci, pāpetvāti yojanā. Rasasalākanti ucchusalākaṃ. ‘‘Rasālasalāka’’ntipi pāṭho, ayamevattho. Khuddakavihāre gāhetabbavidhānaṃ dassetvā mahāāvāse taṃ dassento āha ‘‘mahāāvāse’’tiādi.

‘‘Takkasalākampi …pe… dātuṃ vaṭṭatī’’ti idaṃ khuddakavihāraṃ sandhāya vuttaṃ, tena vuttaṃ ‘‘mahāāvāse’’tiādi. Bhesajjādisalākāyoti ettha ādisaddena gandhamālāsalākāyo saṅgaṇhāti. Etthāti salākāsu. Aggabhikkhamattanti aggato dātabbaṃ bhikkhāmattaṃ. Tādisāni bhattānīti aggabhikkhāmattasabhāvāni bhattāni. No ceti tādisāni bhattāni bahūni no ce honti. Laddhā vā aladdhā vāti labhitvā vā alabhitvā vā.

Salākāsu gāhitāsūti aññāsu salākāsu gāhitāsu. Samīpe ṭhitassāti hatthaṃ apasāretvā samīpe ṭhitassa. Assāti bhikkhussa. Ayaṃ salākāti ‘‘ayaṃ tassa salākā’’ti ṭhapetuṃ vaṭṭati. Adhammikāti katikā adhammayuttā. Anāgatassa dethāti anāgatassa bhikkhussa salākaṃ detha.

Soti bhattuddesako, vadeyyāti sambandho. Mayā mayhaṃ pāpitanti sambandho. Tatthāti gāme. Bhuñjeyyātha iti vadeyya, vaṭṭatīti yojanā. Tatthevāti asanasālāyameva. Tatrāti tasmiṃ gāme. Vihāraṃ ānetvāti vihāraṃ salākabhattaṃ ānetvā. Salākaggāhaṇakāleti salākāya bhikkhūhi gāhāpanakāle.

Tatthāti tasmiṃ disābhāge. Aññenāti attanā aññena, laddhā hotīti sambandho. Tena panāti gamikato itarena. Tasminti gamike. Upacārasīmaṃ anatikkanteyevāti yojanā.

Tatthāti chaḍḍitavihāre. Tesūti āvāsikesu bhikkhūsu, gatesūti sambandho. Sovāti āgantuko eva. Yo pana gacchatīti sambandho. Tanti salākabhattaṃ, na pāpuṇātīti sambandho.

Puññenāti puññasmā. Tā ca kho panāti salākāyo pana. Pacchiṃ panāti salākapacchiṃ pana. Tatthāti pacchiyaṃ. Ettovāti ākiraṇaṭṭhānatova. Ekanti ekaṃ salākaṃ. Vattabbanti salākadāyakena vattabbaṃ.

Bhikkhū gatāti sambandho. Tatthāti aññasmiṃ vihāre. Mahātheropi gacchatīti sambandho. Gatavihāre abhuñjitvāva gocaragāmaṃ anuppattehi bhikkhūhi pattā na dātabbāti yojanā. Vihāraṭṭhakaṃ bhattanti vihāre ṭhitaṃ bhattaṃ.

Pakkhikabhattādikathā

Yanti bhattaṃ diyyatīti sambandho. Cātuddasīpañcaddasīpañcamīaṭṭhamīti abhilakkhitesūti yojanā. Kammappasutehīti kammūpacayehi. Imehi pāṭhehi pakkhesu dātabbaṃ pakkhikanti vacanatthaṃ dasseti. Tanti pakkhikabhattaṃ. ‘‘Hotī’’ti pade vuttakattā, ‘‘gāhetvā’’ti pade dhātukammaṃ, ‘‘bhuñjitabba’’nti pade vuttakammaṃ. Sabbesanti bhikkhūnaṃ. Yesanti bhikkhūnaṃ. Mandāti appā. Tanti salākabhattaṃ. Paṇītaṃ dentīti paṇītaṃ katvā denti. Lūkhabhattanti asiniddhabhattaṃ.

Yaṃ bhattaṃ attanā bhuñjati, tadeva diyyatīti yojanā. Iminā uposathe dātabbaṃ uposathikanti vacanatthaṃ dasseti. Uposatheti uposathadivase. Ettha ca pañcaddasiyaṃ sace dāyakā ‘‘pakkhika’’nti vatvā denti, pakkhikaṃ nāma. Atha ‘‘uposathika’’nti vatvā denti, uposathikaṃ nāmāti viseso. Pāṭipadeti pāṭipadadivase. Uposathakammenāti uposathakammena hetubhūtena. ‘‘Pāṭipade diyyanakadāna’’nti iminā pāṭipade dātabbaṃ pāṭipadikanti vacanatthaṃ dasseti. Tampi ubhayanti uposathikapāṭipadikavasena ubhayampi taṃ bhattaṃ. Iti imānīti ettha imasaddena itisaddassa imasaddatthabhāvo dassito hoti. Sattapi bhattānīti imasmiṃ senāsanakkhandhake āgatāni saṅghabhattādīni sattapi bhattāni.

Aparānipi cattāri bhattānīti sambandho. Tatthāti catūsu bhattesu. ‘‘Āgantukānaṃ dinna’’ntiādinā āgantukabhattanti padassa catutthīmajjhelopasamāsaṃ dasseti. Aññattha pana ‘‘āgantukassa atthāya ābhata’’ntiādinā chaṭṭhīmajjhelopasamāsaṃ dasseti. Etthāti catūsu bhattesu. Sabbesanti bhikkhūnaṃ. Eko āgantuko nisīdatīti sambandho. Tenāti paṭhamaāgantukena.

Yoti āgantuko. Āgantvāpīti pisaddo garahattho, pacchā pana pagevāti attho. Tena gaṇhitabbanti yojanā. ‘‘Āgatadivaseyevā’’ti iminā na dutiyadivasādīsu bhuñjitabbanti dasseti.

Katthacīti kiñci ṭhānaṃ. Tanti āgantukabhattaṃ. Nibandhāpitanti niccaṃ ṭhapitaṃ. Asanasālāyanti antogāme asanasālāyaṃ. Asatīti asantesu.

Āvāsikopīti pisaddo na gamikoyevāti dasseti. Yathā āgantukabhattaṃ dve vā tīṇi vā satta vā divasāni labbhati, evaṃ idaṃ gamiyabhattaṃ na labbhatīti yojanā. Panthanti maggaṃ. Rundhantīti pidahanti. Udakaṃ vā rundhatīti sambandho. Ete upaddaveti corādayo ete upaddave. Oḍḍetvāti ṭhapetvā.

Etassāti mahāgilānassa. Puna etassāti anāgatassa mahāgilānassa. Sappāyabhojananti gilānānaṃ sappāyabhojanaṃ. Missakayāgunti nānātaṇḍule missetvā pacitaṃ yāguṃ. Na kuppatīti na vikāraṃ karoti.

Idampīti gilānupaṭṭhākabhattampi. Tatthāti tasmiṃ kule. Assāti gilānassa. Evaṃ dinnānīti evaṃ vakkhamānanayena dinnāni honti. Piṇḍapātikānampi vaṭṭatīti ‘‘bhikkha’’nti kappiyavohārena vuttattā piṇḍapātikānampi vaṭṭati. Na vaṭṭatīti ‘‘bhatta’’nti akappiyavohārena vuttattā na vaṭṭati.

Aparānipi tīṇi bhattānīti sambandho. Tatthāti tīsu bhattesu. Dhurabhattanti ettha dhurasaddassa dhuvasaddena atthato sadisattā niccatthoti āha ‘‘niccabhattaṃ vuccatī’’ti. Tanti dhurabhattaṃ. Tatthāti duvidhesu. ‘‘Saṅghike’’ti pāṭhaseso yojetabbo. Puggalikepīti pisaddo ‘‘saṅghike’’ti padaṃ apekkhati. Pacchāti paṭhamaṃ ‘‘bhikkhaṃ gaṇhathā’’ti vuttavacanato, vuttavacanassa vā paraṃ.

Kuṭiṃ katvā dātabbaṃ bhattaṃ kuṭibhattanti dassento āha ‘‘kuṭibhattaṃ nāmā’’tiādi. Yanti bhattaṃ, nibandhāpitanti sambandho, senāsanavāsino bhikkhūti sambandho. Yaṃ panāti bhattaṃ pana, dinnanti sambandho. Tassevāti puggalasseva. Tasminti puggale.

Vārena, vāraṃ gahetvā vā dinnaṃ bhattaṃ vārabhattanti dassento āha ‘‘vārabhattaṃ nāmā’’tiādi. Tampīti vārabhattampi. Nigamanavasena sampiṇḍetvā dassento āha ‘‘iti imāni cā’’tiādi.

Aṭṭhakathāyanti mahāaṭṭhakathāyaṃ, vuttānīti sambandho. Tatthāti catūsu bhattesu. Vihāre uppannaṃ bhattaṃ vihārabhattanti dassento āha ‘‘vihārabhattaṃ nāmā’’tiādi. Tatruppādabhattanti tasmiṃ vihāre dinnakhettavatthuādīhi uppādabhattaṃ. Tanti vihārabhattaṃ. Yathāti yenākārena, paṭiggahiyamāneti sambandho. Aṭṭhannaṃ samūho, aṭṭha parimāṇāni yassāti vā aṭṭhako, tassa dinnaṃ bhattaṃ aṭṭhakabhattaṃ. Evaṃ catukkabhattanti etthāpi. Tamevatthaṃ dassento āha ‘‘aṭṭhannaṃ bhikkhūnaṃ demā’’tiādi. Mahābhisaṅkhārikenāti sabbinonītādīhi mahanto abhisaṅkhāro mahābhisaṅkhāro, so etassa atthīti mahābhisaṅkhāriko, tena atirasakapūvena patte pakkhipitvāti sambandho. ‘‘Thaketvā dinna’’nti iminā gūhitvā dātabbaṃ guḷhakaṃ, tameva bhattaṃ guḷhakabhattanti vacanatthaṃ dasseti.

Idhāti imasmiṃ loke. Ekacce manussā dentīti sambandho. ‘‘Bhikkhuparicchedajānanatthaṃ guḷake dentī’’ti iminā guḷakena bhikkhū gaṇetvā dātabbaṃ bhattaṃ guḷakabhattanti vacanatthaṃ dasseti. Ettha ca purimanaye ḷakāre hakārasaṃyogo atthi, pacchimanaye natthīti daṭṭhabbaṃ. Guḷapiṇḍagaṇanāya bhikkhugaṇanaṃ jānāti. Itītiādi nigamanaṃ. Cīvarabhājanīyaṃ vuttanti sambandho.

Sabbiādīsu bhesajjesūti niddhāraṇe bhummaṃ, ‘‘sabbissā’’ti padaṃ ‘‘kumbhasatampī’’ti pade nissitasambandho.

Pacchā āgatānaṃ dātabbamevāti dutiyabhāge adātabbeyeva pacchā āgatānaṃ dātabbameva. Sabbasannipātaṭṭhāneyevāti sabbesaṃ bhikkhūnaṃ sannipātaṭṭhāneva. Bhājanīyabhaṇḍaṃ nāma bhājanaṭṭhānaṃ sampattasseva pāpuṇāti, na asampattassa. Sabbasannipātaṭṭhāne ca yebhuyyena sampatto hoti, tena vuttaṃ ‘‘sabbasannipātaṭṭhāneyevā’’ti.

Yathāṭhitaṃyevāti kiñci abhājetvā yathāṭhitaṃyeva. ‘‘Duggahita’’nti vatvā tadatthaṃ dassento āha ‘‘taṃ gatagataṭṭhāne saṅghikameva hotī’’ti. Āvajjetvāti pariṇāmetvā. Tampīti thālake pakkhittaṃ sabbimpi. Thinanti ghanabhāvena tiṭṭhatīti thinaṃ, ghananti vuttaṃ hoti. Vuttaparicchedatoti ‘‘dasa bhikkhū, daseva ca sabbikumbhā’’ti vuttaparicchedato.

Gāthāyaṃ pāḷinti vinayapāḷiṃ. Aṭṭhakathañcevāti tassā aṭṭhakathañceva. Vicakkhaṇoti vividhaṃ atthaṃ cakkhati passatīti vicakkhaṇo. Evanti yathāvuttanayena. Tatrāyaṃ yojanā – evaṃ vicakkhaṇo bhikkhu pāḷiṃ, aṭṭhakathañceva oloketvā appamattova hutvā saṅghike paccaye bhājayeti.

Iti paccayabhājanīyakathāya yojanā samattā.

Upaḍḍhabhāgoti bhikkhūnaṃ laddhabhāgato upaḍḍho bhāgo. Sesaṃ suviññeyyameva.

Iti senāsanakkhandhakavaṇṇanāya yojanā samattā.

7. Saṅghabhedakakkhandhakaṃ

Chasakyapabbajjākathā

330. Saṅghabhedakakkhandhake abhiññātā abhiññātāti ettha abhipubbo ñātasaddo pākaṭatthoti āha ‘‘pākaṭā pākaṭā’’ti. Kāḷudāyippabhūtayoti kāḷudāyiādayo. Parivārehi saddhiṃ dasa dūtā ca aññe ca bahū janā sakyakumārā nāmāti yojanā. Amhesūti sakyakulasaṅkhātesu amhesu, niddhāraṇe bhummaṃ. Iminā pāṭhasesaṃ dasseti. ‘‘Kulato’’ti iminā ‘‘kulā’’ti ettha nissakkatthe nissakkavacananti dasseti. Gharāvāsatthanti ettha ghare āvasantānaṃ manussānaṃ kiccanti dassento āha ‘‘gharāvāse ya’’ntiādi. Tattha yanti yaṃkiñci. Udakaṃ ninnetabbanti ettha udakaṃ nīharitvā netabbaṃ apanetabbanti dassento āha ‘‘yathā udakaṃ sabbaṭṭhānesu susaṃ hotī’’ti. Susanti sukkhaṃ. Tiṇānīti sassadūsakāni tiṇāni. ‘‘Uddharitabbānī’’ti iminā niddhāpetabbanti ettha dhudhātuyā papphoṭanadhaṃsanatthe dasseti. Bhusāti sassanāḷadaṇḍā, tehi missā palālā bhusikā. Ophuṇāpetabbanti ettha phuṇadhātuyā avakiraṇatthaṃ dassento āha ‘‘apanetabba’’nti. Tvaññeva gharāvāsatthena upajānāti ettha gharāvāsatthenāti upayogatthe karaṇavacanaṃ. Upajānāti upatyūpasaggo dhātvatthānuvattako, hivibhatti ca lopo hoti, tena vuttaṃ ‘‘tvaññeva gharāvāsatthaṃ jānāhī’’ti. Ahanti bhaddiyakumāranāmako ahaṃ. Tayāti anuruddhakumāranāmakena tayā. ‘‘Saddhiṃ pabbajissāmī’’ti iminā pāṭhasesaṃ dasseti. Sesanti ‘‘saddhiṃ pabbajissāmī’’ti vacanaṃ.

331. Nippātitāti ettha nikkhamitvā gamāpitāti dassento āha ‘‘nikkhāmitā’’ti. Mānassinoti ettha mānaṃ sayanti nissayantīti mānassinoti dassento āha ‘‘mānassayino’’ti.

332. Yassantarato na santi kopāti ettha antarasaddo cittavācako, topaccayo ca sattamyatthavācakoti dassento āha ‘‘yassa citte’’ti. Kasmā kopā na santīti āha ‘‘tatiyamaggena samūhatattā’’ti. Anāgāmimaggena dosassa samūhatattā yassa khīṇāsavassa citte kopā na santīti adhippāyo. Iti bhavābhavatañca vītivattoti ettha atthaṃ dassento āha ‘‘yasmā panā’’tiādi. Tattha yasmā pana vuccati, tasmā evamattho daṭṭhabboti yojanā. Vibhavoti pāpaṃ vuccatīti sambandho. Nanu pāḷiyaṃ ‘‘vibhavo’’ti natthi, ‘‘abhavo’’ti eva atthi, atha kasmā ‘‘vibhavoti abhavo’’ti vuttanti āha ‘‘vibhavoti ca abhavoti ca atthato ekamevā’’ti. Iminā saddatoyeva nānanti dasseti. Yā esā bhavābhavatā vuccatīti sambandho. ‘‘Anekappakārā’’ti iminā itisaddassa pakāratthaṃ dasseti. Catūhipi maggehi vītivattoti sambandho. Tassāti khīṇāsavassa.

333. Ahimekhalikāti mekhalā viya mekhalikā, ahimeva mekhalikā ahimekhalikā. Tamevatthaṃ dassento āha ‘‘ahiṃ kaṭiyaṃ bandhitvā’’ti.

334. Sammannatīti ettha ‘‘sammānetī’’ti curādigaṇikadhātuvasena vattabbe divādigaṇikadhātuvasena vuttanti dassento āha ‘‘sammānetī’’ti. Acinteyyo hi pāḷinayo. Sammānetīti sammānaṃ karoti. Yanti kammaṃ. Soti satthā. Iminā yaṃ tumoti ettha tumoti ruḷhīsaddo idha ‘‘so’’ti sabbanāmasaddena sadisatthoti dasseti.

Pakāsanīyakammādikathā

336. ‘‘Kheḷasadisā’’ti iminā micchājīvena uppannapaccayānaṃ sadisūpacārena kheḷabhāvaṃ dasseti. Tasmā kheḷā viyāti kheḷo, micchājīvapaccayā, kheḷe asati bhakkhati ajjhoharatīti kheḷāsakoti vacanattho kātabbo. Etarahi pāḷiyaṃ, aṭṭhakathāyañca ‘‘kheḷāpakassā’’ti oṭṭhajena paṭhamakkharena pāṭho atthi.

340. Patthaddhenāti ettha bhūso thaddho patthaddho, bāḷhathaddhoti attho. Tena vuttaṃ ‘‘niccalenā’’ti. Potthakarūpasadisenāti ettha potthakarūpaṃ nāma vatthadantādimayaṃ, tena sadiso potthakarūpasadiso, tena.

342. Rājañātakā nāmāti ettha raññā jāniyanti ‘‘amhākaṃ garū’’ti rājañātā, teyeva rājañātakāti attho daṭṭhabbo. Tadatthaṃ adhippāyena dassento āha ‘‘rājā amhe jānātī’’tiādi. Pahaṭṭhakaṇṇavāloti pahaṭṭho kaṇṇo ca vālo ca etassāti pahaṭṭhakaṇṇavālo. Bandhaniccaleti rajjuvallīhi bandho viya niccale, pahaṭṭhakaṇṇavāleti sambandho. ‘‘Katvā’’ti iminā ‘‘abhidhāvī’’ti pade kiriyāvisesanabhāvaṃ dasseti.

Dukkhañhi kuñjara nāgamāsadoti ettha kuñjarasaddassa āmantanapadabhāvaṃ āvikaronto āha ‘‘bho kuñjarā’’ti. Nāgasaddassa ahināgahatthināgesu pavattanato vuttaṃ ‘‘buddhanāga’’nti. Āsadoti padassa ākodhena sadanaṃ upagamanaṃ āsadoti dassento āha ‘‘vadhakacittena upagamanaṃ nāmā’’ti. Dukkhanti etarahi ca āyatiñca dukkhakāraṇaṃ. Dukkhaṃ hīti hisaddo padapūraṇamattaṃ, atha vā dukkhamevāti attho. ‘‘Buddhanāgaṃ ghātakassā’’ti iminā nāgaṃ hanatīti nāgahatoti vacanatthaṃ dasseti.

Paṭikuṭiyova osakkīti ettha tathāgatassa paṭimukhaṃ kuṭena gamanametassāti paṭikuṭiyo, paṭikuṭiyo eva hutvā osakkīti dassento āha ‘‘tathāgatābhimukhoyeva piṭṭhimehi pādehi osakkī’’ti. ‘‘Na jānātī’’ti iminā lakkha dassanaṅkesūti dhātupāṭhesu (pāṇinī 1539 saddanītidhātumālāyaṃ 18 dakārantadhātu) vuttesu atthesu idha dassanatthoti dasseti. Na lakkhitabboti aññehi sappurisehi na lakkhitabboti attho. Ettha ṇyapaccayo kattukammesu hoti, yakārassa kakāraṃ katvā alakkhikoti vuttaṃ.

343. ‘‘Bhuñjitabbabhojana’’nti iminā tikabhojananti ettha yupaccayassa kammatthabhāvaṃ dasseti. Tanti tikabhojanaṃ. Yathādhammoti ‘‘gaṇabhojane pācittiya’’nti (pāci. 209) vuttāya mātikāvibhaṅgapāḷiyā anurūpaṃ. Pañcavatthuyācanakathāti pañca vatthūni yācanassa kathā. Āyukappanti avīcimahāniraye āyukappaṃ sandhāya vuttaṃ. Avīcimahāniraye āyukappo nāma eko antarakappoti jinālaṅkāraṭīkādīsu (mi. pa. 4.1.3; kathā. aṭṭha. 654-657; itivu. aṭṭha. 18; sārattha. ṭī. cūḷavagga 3.343; a. ni. ṭī. 3.662) vutto. ‘‘Eko asaṅkhyeyyakappo’’ti sammohavinodanādīsu (vibha. aṭṭha. 809; ma. ni. aṭṭha. 3.128; vi. vi. ṭī. 1.410; vajira. ṭī. pārājikaṇḍa 410) vutto. Seṭṭhaṃ puññanti mahantaṃ puññaṃ. Iminā brahaṃ puññanti brahasaddo mahantatthoti dasseti. Braha vuddhiyanti dhātupāṭhesu (pāṇinī 735; saddanītidhātumālāyaṃ 16 hakārantadhātu) vuttattā brahasaddo mahantavācako hoti. Brahadhātuto apaccayaṃ katvā ‘‘brahā’’tipi, mapaccayaṃ katvā ‘‘brahmā’’tipi pāṭho atthi. Āyukappamevāti saggesu āyukappameva.

Saṅghabhedakathā

344. Soti devadatto, gato kirāti sambandho. Tatthevāti vihārasīmāyameva. Āveṇikanti bhikkhusaṅghato āveṇikaṃ.

345. Āgilāyatīti ettha ātyūpasaggo abhibhavanattho, giledhātu bādhanatthoti āha ‘‘vedanābhibhūtā bādhatī’’ti. Tanti piṭṭhiṃ. Parassa cittaṃ ādisitvā desayati etāyāti ādesanā, sā eva pāṭihāriyaṃ ādesanāpāṭihāriyaṃ. Anusāsati etāyāti anusāsanī, imamevatthaṃ dassento āha ‘‘evampi te’’tiādi.

346. Mamānukrubbanti ettha anutyūpasaggo anukiriyattho karadhātu antapaccayo gacchantādigaṇoti dassento āha ‘‘mamānukiriyaṃ kurumāno’’ti. ‘‘Dukkhito’’ti iminā kapaṇoti ettha kapadhātu hiṃsanatthoti dasseti. Mahāvarāhassāti varāhasaddassa sūkaratthaṃ paṭikkhipanto āha ‘‘mahānāgassā’’ti. ‘‘Pathavi’’nti iminā mahiṃ vikubbatoti ettha mahīsaddassa evaṃnāmakaṃ mahānadiṃ paṭikkhipati. ‘‘Padālentassā’’ti iminā karadhātuyā vityūpasaggavasena padālanatthaṃ dasseti. Bhisaṃ ghasamānassāti ettha mānasaddo katvatthoti āha ‘‘bhisaṃ ghasantassā’’ti. Ghasantassāti bhakkhantassa. Nadīnāmakaṃ taṃ pokkharaṇinti yojanā. Iminā nadīsu jaggatoti ettha nadī nāma pokkharaṇīti dasseti. Jaggatoti hatthiyūthaṃ pālentassa.

347. ‘‘Sutāti sotā’’ti iminā pāḷiyā dvidhābhāvaṃ dasseti. ‘‘Nissandeho’’ti iminā asandiddhoti ettha dihadhātuṃ dasseti, disadhātuṃ nivatteti.

350. Buddhasahassenapīti pisaddo garahattho, pageva ekena buddhenāti dasseti.

‘‘Satto’’ti iminā kocisaddassa padhānapadaṃ dasseti. Aṭṭhāti ākhyātapadassa atthaṃ dassento āha ‘‘ṭhito’’ti. Devadattoti me sutanti ettha ‘‘me’’ti padaṃ bhagavantaṃ sandhāya vuttanti āha ‘‘bhagavatā’’ti. Tadevāti sutameva. Idanti ‘‘devadattoti me suta’’nti vacanaṃ. Anucinātīti anuvaḍḍheti. ‘‘Patvā’’ti iminā āsajjananti ettha sadadhātuyā gatyatthaṃ, kiriyāvisesanañca dasseti. Avīcinirayaṃ pattoti ettha idāni na devadatto avīcinirayaṃ patto hoti, āyatiṃ pana avīciniraye avassambhāviyattā ‘‘avīcinirayaṃ patto’’ti vuttanti āha ‘‘āsaṃsāyaṃ atītavacana’’nti. Āsaṃsāyanti avassambhāviyatthe. Bhesmā hi udadhī mahāti ettha bhesmāsaddo bhayānakapariyāyoti āha ‘‘bhayānako’’ti.

Upālipañhākathā

351. Ekatoti ettha topaccayassa sattamyatthe pavattabhāvaṃ dassento āha ‘‘dhammavādīpakkhe’’ti. ‘‘Anunayanto’’ti iminā anussāvetīti ettha anusaddassa atthaṃ dasseti. Anunayantoti punappunaṃ nayanto. Sāvanākāraṃ dassento āha ‘‘na tumhākaṃyevā’’tiādi. Ayaṃ adhammo vā ayaṃ avinayo vā idaṃ asatthusāsanaṃ vā yadi bhaveyyāti yojanā. ‘‘Bodhetī’’ti iminā sāvetīti ettha sudhātuyā atthaṃ dasseti. ‘‘Anussāvetvā’’ti iminā ‘‘anussāveti, salākaṃ gāhetī’’ti ettha anussāvanakiriyā pubbabhāge pavattā, salākaggāhakiriyā pacchābhāgeti dasseti.

Ettāvatāti ettakena anussāvanasalākaggāhamattena. Na pana saṅgho bhinno hoti, anussāvetvā salākaṃ gāhetvā āveṇikaṃ saṅghakamme kateyeva saṅgho bhinno hotīti adhippāyo.

Ettha ṭhatvā kassaci codakassa anuyogo siyāti yojanā. Kinti siyāti āha ‘‘evaṃ devadatto’’tiādi. Tattha evanti pakatatte saṅghe bhinde satīti attho. Kathanti kenākārena. Puna kathanti kasmā kāraṇā. Raññoti ajātasatturañño, kāritakammaṃ. ‘‘Ghātāpitattā’’ti bimbisārarājānaṃ ghātāpitattā. Tatthāti ‘‘bhikkhu kho upālī’’tiādivacane, ṭhatvā parihāraṃ vadāmāti yojanā. Viraddhattāti virādhitattā. Tamatthaṃ vitthārento āha ‘‘tena hī’’tiādi. Tattha tena hīti uyyojanatthe nipāto. Evañhīti evameva. Tassāti devadattassa. Kumāro panāti ajātasattukumāro pana, katamatteyeva na vuttāti sambandho. Tassāti devadattassa. Tasmāti yasmā saṅghabhedato pubbe ruhituppādakammaṃ karontassāpi pacchā abhabbabhāvo ropito, tasmā.

Bhedakaravatthūsu evaṃ vinicchayo veditabboti yojanā. Dhammādhammādīnaṃ suttantavinayapariyāyena visesaṃ dassento āha ‘‘suttantapariyāyenā’’tiādi. Tattha suttantapariyāyenāti suttantadesanāya, suttantadesanānayatoti vuttaṃ hoti. Tathāti tato aññathā.

Tatthāti dvīsu dhammādhammesu. Evaṃ amhākanti evaṃ kariyamāne amhākaṃ. Evaṃ suttantapariyāyena dhammādhammānaṃ visesaṃ dassetvā idāni vinayapariyāyena tesaṃ taṃ dassento āha ‘‘vinayapariyāyena panā’’tiādi. Bhūtena vatthunā kātabbanti sambandho. Evaṃ ‘‘abhūtena vatthunā’’ti etthāpi.

Evaṃ dvinnaṃ pariyāyānaṃ vasena dhammādhammadukassa visesaṃ dassetvā idāni vinayāvinayadukassa visesaṃ dassento āha ‘‘suttantapariyāyenā’’tiādi. Tattha suttantanayena rāgādayo vinetīti vinayo, vinayanayena kāyaṃ vācaṃ vinetīti vinayoti vacanattho kātabbo.

Evaṃ dvinnaṃ pariyāyānaṃ vasena vinayāvinayadukassa visesaṃ dassetvā idāni bhāsitābhāsitadukassa visesaṃ dassento āha ‘‘suttantapariyāyena cattāro satipaṭṭhānā’’tiādi. Tattha ‘‘aṭṭhaṅgiko maggo’’ti idaṃ vacanaṃ tathāgatena bhāsitaṃ lapitanti yojanā.

Evaṃ dvinnaṃ pariyāyānaṃ vasena bhāsitābhāsitadukassa visesaṃ dassetvā idāni āciṇṇānāciṇṇadukassa visesaṃ dassento āha ‘‘suttantapariyāyena devasika’’ntiādi. Tattha ‘‘devasika’’nti padaṃ ‘‘samāpajjanaṃ, volokana’’nti tīsuyeva padesu yojetabbaṃ. Aṭṭhuppattivasenāti kāraṇuppattivasena. Kāraṇañhi arati phalaṃ etasmāti atthoti vuccati, atthassa uppatti atthuppatti, sāyeva aṭṭhuppatti tthakārassa ṭṭhakāraṃ katvā, aṭṭhuppattiyā vaso aṭṭhuppattivaso, tena. Idaṃ padaṃ ‘‘suttantadesanā jātakakathā’’ti dvīhipi padehi yojetabbaṃ. Idanti phalasamāpattisamāpajjanādi. Āciṇṇanti ā bandhitaṃ, punappunaṃ vā upacitaṃ vaḍḍhitaṃ, paguṇaṃ vā. Cāriyapakkamananti cāriyatthaṃ pakkamanaṃ.

Evaṃ dvinnaṃ pariyāyānaṃ vasena āciṇṇānāciṇṇadukassa visesaṃ dassetvā idāni paññattadukassa visesaṃ dassento āha ‘‘suttantapariyāyena cattāro satipaṭṭhānā’’tiādi. Taṃ bhāsitābhāsitadukasadisameva. Evaṃ dvinnaṃ suttantavinayapariyāyānaṃ vasena pañcannaṃ dukānaṃ viseso dassito.

Āpattānāpattiduke ‘‘na mocanādhippāyassā’’ti pāṭhassa anantare pacchimavākye ṭhito ādisaddo ānetabbo. Iti ādinā nayenāti hi attho. Tattha tatthāti tasmiṃ tasmiṃ sikkhāpade. Idaṃ padaṃ pacchimavākyepi anuvattetabbaṃ.

Lahukagarukaduke pañcāpattikkhandhāti thullaccayapācittiyapāṭidesanīyadukkaṭadubbhāsitavasena pañca āpattirāsayo. Dve āpattikkhandhāti pārājikasaṅghādisesavasena dve āpattirāsayo.

Sāvasesānāvasesaduke cha āpattikkhandhāti pārājikāpattito avasesā cha āpattirāsayo.

Duṭṭhullāduṭṭhulladuke lahukagarukadukasadisameva. Ayaṃ pana viseso – garukāpatti duṭṭhullā nāma, lahukāpatti aduṭṭhullā nāmāti evaṃ vinayapariyāyavaseneva catunnaṃ dukānaṃ viseso dassito.

Etthāti ‘‘adhammaṃ dhammoti dīpentī’’tiādivacane. Catunnaṃ saṅghakammānanti apalokanādivasena catunnaṃ saṅghakammānaṃ. Karontehi hetubhūtehi, hetvatthe cetaṃ karaṇavacanaṃ.

Tatthāti ‘‘te imehī’’tiādivacane. Apakassantīti ettha kasadhātussa gatyatthaṃ dassento āha ‘‘parisaṃ ākaḍḍhantī’’ti. Vijaṭentīti vijaṭaṃ karonti, visuṃ karontīti attho. Ekamantaṃ ussādentīti ekasmiṃ ante ussadaṃ karonti. Avapakassantīti ettha dvinnaṃ upasaggānaṃ vasena ativiyattho daṭṭhabboti āha ‘‘ati viya ākaḍḍhantī’’ti. Ativiyatthaṃ āvikaronto āha ‘‘yathā visaṃsaṭṭhāva honti, evaṃ karontī’’ti. Yathāti yenākārena kariyamāneti sambandho. ‘‘Visu’’nti iminā āveṇisaddo ‘‘visu’’ntiatthavācako anipphannapāṭipadikoti dasseti. Vatthūsūti bhedakaravatthūsu. Imaṃ gaṇhathāti imaṃ vādaṃ gaṇhatha. Visunti āveṇiṃ. Imasmiṃ khandhake vuttavacanaṃ parivārapāḷiyā saṃsandento āha ‘‘parivāre panā’’tiādi. Tattha pañcahi ākārehīti ‘‘kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458) evaṃ pañcahi kāraṇehi. Tassāti parivāre vuttavacanassa. Idhāti imasmiṃ saṅghabhedakakkhandhake, vuttena iminā saṅghabhedalakkhaṇenāti yojanā. ‘‘Atthato nānākaraṇaṃ natthī’’ti iminā saddato nānākaraṇaṃ atthīti dīpeti. Assāti saṅghabhedalakkhaṇassa. Taṃ pana nānākaraṇābhāvanti yojanā. Tatthevāti parivāre eva. Sabbatthāti sabbasmiṃ saṅghabhedakakkhandhake.

Iti saṅghabhedakakkhandhakavaṇṇanāya yojanā samattā.

8. Vattakkhandhakaṃ

1. Āgantukavattakathā

357. Vattakkhandhake ārāmanti upacārasīmaṃ sandhāya vuttanti āha ‘‘upacārasīmasamīpa’’nti. ‘‘Gahetvā’’ti padassa ‘‘upāhanā’’ti kammaṃ pākaṭaṃ, karaṇaṃ pana apākaṭaṃ. Tasmā karaṇaṃ dassento āha ‘‘upāhanadaṇḍakena gahetvā’’ti. Iminā ‘‘hatthenā’’ti karaṇaṃ nivatteti. Paṭikkamantīti ettha pavisantīti ca apakkamantīti ca atthaṃ paṭikkhipanto āha ‘‘sannipatantī’’ti. Upāhanā…pe… pucchitabbāti ettha ‘‘pucchitabbā’’ti padassa saha kammena pucchitabbākāraṃ dassento āha ‘‘katarasmiṃ ṭhāne’’tiādi. Tattha ‘‘katarasmiṃ…pe… coḷaka’’nti iminā pucchitabbākāraṃ dasseti. ‘‘Āvāsikā bhikkhū’’ti iminā kammaṃ dasseti. ‘‘Pattharitabba’’nti iminā vissajjetabbanti ettha sajadhātuyā cajanatthaṃ paṭikkhipati. Gocaro pucchitabboti ettha gocarasaddo bhikkhācārasaddena atthato ekanti dassento āha ‘‘bhikkhācāro pucchitabbo’’ti. Bhikkhāya caranti etthāti bhikkhācāro, gocaragāmo. Yatthāti yasmiṃ gāme. ‘‘Ki’’ntiādinā pānīyaṃ pucchitabbantiādīsu pucchitabbākāraṃ dasseti. Kaṃ kālanti kasmiṃ kāle.

Bahi nikkhamantassāti vihārato bahi nikkhamantassa. Nilloketabboti oloketabbo. ‘‘Yadi sakkotī’’ti iminā sace ussahatīti ettha sacesaddo yadipariyāyo, ussahatisaddo sakkoti pariyāyoti dasseti. Sakkontassa vihārasodhanavatteti sambandho.

2. Āvāsikavattakathā

359. Āvāsikavatte evaṃ vinicchayo veditabboti yojanā. Sabbaṃ kātabbanti sambandho. Tassāti vuḍḍhatarassa āgantukassa. ‘‘Paṇḍito’’tiādinā sace bālo ‘‘sammajjāhi tāva cetiyaṅgaṇa’’nti na vadati, sammajjaniṃ nikkhipitvā tassa vattameva kātabbanti dasseti. Bhesajjameva kātabbanti sahāvadhāraṇena vuttattā bālo ‘‘karohi tāva bhesajja’’nti avadantopi bhesajjameva kātabbaṃ. ‘‘Paṇḍito hī’’tiādinā pana āgantukassa vattabbabhāvamattameva dasseti. Pāḷimuttakavattaṃ dassento āha ‘‘apicā’’tiādi. Bījanenāti bījaniyā. ‘‘Bījana’’nti hi napuṃsakaliṅgo, ‘‘bījanī’’ti itthiliṅgo. ‘‘Bījitabbo’’ti ca ‘‘bījitabba’’nti ca iminā aṭṭhakathāvacanena bījiyati anenāti bījanaṃ, bījiyati etāyāti bījanīti vacanattho kātabbo. Assāti vuḍḍhataraāgantukassa. Makkhetabbāti añjetabbā. ti saccaṃ. Etthāti upāhanapuñchane. Katthāti kasmiṃ vihāre. Pucchitena āvāsikenāti sambandho.

‘‘Attano santikaṃ…pe… na labhatī’’ti iminā attānaṃ sandhāya anāgacchantopi attano santikaṃ sampattassa āgantukassa vattaṃ akātuṃ na labhatīti dasseti.

3. Gamikavattakathā

360. Gamikavatte evaṃ vinicchayo veditabboti yojanā. Tatthāti senāsanakkhandhake. Taṃ sabbaṃ paṭisāmetvāti sambandho. Yattha yesu pāsāṇapiṭṭhipāsāṇatthambhesu upacikā nārohanti, tassaṃ pāsāṇapiṭṭhiyaṃ vā tesu pāsāṇatthambhesu vā yaṃ katasenāsanaṃ atthi, taṃ anāpucchantassāpi anāpattīti yojanā. Catūsu pāsāṇesūtiādi vuttanti sambandho, upacikānaṃ uppattiṭṭhāne kateti sambandho. Ayanti ānisaṃso. Ovassakagehe pana ṭhapitānaṃ mañcapīṭhānanti sambandho.

4. Anumodanavattakathā

362. Iddhaṃ ahosīti ettha idhadhātuyā vaḍḍhanatthaṃ paṭikkhipanto āha ‘‘sampannaṃ ahosī’’ti. Saṅghatthere nisinneti sambandho. Anuthere anumodanatthāya nisinneti yojanā. Saṅghattherena ajjhiṭṭhepīti sambandho. Anumodako vadatīti sambandho. Anu punappunaṃ, pacchā vā dāyake dhammakathāya modetīti anumodako. ‘‘Gacchathā’’ti sace vadati anumodakoti yojanā. Tassāti anumodakassa. Manussā kārentīti sambandho. ‘‘Ekenā’’ti padaṃ ‘‘kārentī’’ti pade kāritakammaṃ. Tassāti kāritabhikkhussa. Anumodanatoti anumodanakāraṇā. Upanisinnakathāti upasamīpe nisinnānaṃ kathiyati etāyāti upanisinnakathā. Anumodanāyāti anumodanatthāya. Ajjhiṭṭhovāti sayaṃ ajjhiṭṭho eva. Etthāti anumodanavatthusmiṃ. ‘‘Sañjātavacco’’ti iminā vacco sañjāto imassāti vaccitoti katvā sañjātatthe ita paccayoti dasseti.

5. Bhattaggavattakathā

364. Bhattaggavatteti bhattaṃ gaṇhanti etthāti bhattaggaṃ, parivisanaṭṭhānaṃ. Tasmiṃ kattabbaṃ vattaṃ bhattaggavattaṃ, tasmiṃ bhattaggavatte evaṃ vinicchayo veditabboti yojanā. Manussānaṃ parivisanaṭṭhānaṃ nāma yattha manussā saputtadārā āvasitvā bhikkhūbhojenti. ‘‘Atiallīyitvā’’ti iminā anupakhajjāti ettha khadadhātussa hiṃsanaṃ nāma atiallīyananti dasseti. Āsanesu satīti āsanesu santesu. Nisīdantassa navakassāti sambandho. Āpajjatīti āpattiṃ āpajjati. Āpucchite ananujānanto thero āpajjatīti yojanā. Saṅghāṭinti pārutasaṅghāṭiṃ.

Pattadhovanaudakanti bhuñjanatthāya pattānaṃ dhovanaudakaṃ. Gahetabbanti hatthena gahetabbaṃ.

Yathā gaṇhiyamāneti yojanā. Mattāyāti pamāṇāya. Sabbiādīsu evāti evasaddo ajjhāharitabbo. Sabbiādīsūti sabbitelauttaribhaṅgesu, niddhāraṇe bhummaṃ. Yanti sabbiādikaṃ. Appahotīti sabbesaṃ bhikkhūnaṃ nappahoti. Tanti sabbiādikaṃ, sampādehīti sambandho. Tādisaṃ sabbiādikanti sambandho.

Yaṃ bhattagganti yojanā. Hatthadhovanaudakanti bhuttāvīnaṃ hatthassa dhovanaudakaṃ. Antarāti bhojanassa majjhe. Pipāsitenāti pivituṃ icchantena. Galeti kaṇṭhe.

Nivattantenāti ettha kasmā ṭhānā nivattantenāti āha ‘‘bhattaggato’’ti. Kathaṃ kenākārena nivattitabbanti yojanā. Kasmā navakehi bhikkhūhi paṭhamataraṃ nivattitabbanti āha ‘‘sambādhesu hī’’tiādi. Nikkhamanokāsoti paṭhamataraṃ nikkhantokāso. Paṭipāṭiyāti vuḍḍhapaṭipāṭiyā. Dhureti gehadvārassa samīpe. Dhurasaddo hi idha samīpavācako. Navakā antogehe ce nisinnā hontīti yojanā. Antarenāti bhikkhūnaṃ vivarena, majjhena vā. Viraḷāyāti tanukāya.

6. Piṇḍacārikavattakathā

366. Piṇḍacārikavatte evaṃ vinicchayo veditabboti yojanā. Kappāsaṃ vā gahetvāti sambandho. Yañcāti yañca kiñci vatthuṃ, gahetvāti sambandho. Karontī ṭhitā vāti karontī hutvā ṭhitā vā. Tanti kammaṃ. Na ca bhikkhādāyikāyāti itthiliṅgavasena vuttattā itthiyā eva mukhaṃ na ulloketabbanti atthaṃ paṭikkhipanto āha ‘‘itthī vā hotū’’tiādi. ‘‘Bhikkhādānasamaye’’ti iminā aññasmiṃ samaye olokentopi natthi dosoti dasseti. Ekasmiṃ kāle bhikkhāya dadamānāya sabbakālampi na oloketabbanti anicchitatthaṃ paṭikkhipati.

7. Āraññikavattakathā

368. Āraññikavatte evaṃ vinicchayo veditabboti yojanā. Senāsanā otaritabbanti ettha araññe rukkhamūlādīsu nisinnassa vihārābhāvato senāsanaṃ nāma vasanaṭṭhānaṃ sandhāya vuttanti āha ‘‘vasanaṭṭhānato nikkhamitabba’’nti.

Pattaṃ thavikāya pakkhipitvāti ettha kathaṃ patto thavikāya pakkhipitabboti āha ‘‘sace bahī’’tiādi. Tattha patto pakkhipitabboti sambandho. Dhovitvā katvāti padesu ‘‘pattaṃ vodaka’’nti vibhattipariṇāmaṃ katvā sambandhitabbaṃ. Tampīti veḷunāḷikampi. Samīpeti āraññakassa senāsanassa samīpe. Yathā ca āraññakassa araṇisahitaṃ icchitabbaṃ, evaṃ kantāraṃ paṭipannassāpi araṇisahitaṃ icchitabbanti yojanā. Gaṇavāsinoti gaṇena saha vāsino, āraññakassāti sambandho. Tenāti araṇisahitena. ‘‘Nakkhattāneva nakkhattapadānī’’ti iminā assayujādinakkhattāneva (abhidhānappadīpikāyaṃ 58-60 gāthāsu) disābhāgajānanassa, ca samayajānanassa ca kāraṇattā nakkhattapadāni nāmāti dasseti.

8. Senāsanavattakathā

369. Senāsanavatte evaṃ vinicchayo veditabboti yojanā. Dvāraṃ nāmāti mahādvāraṃ. Mahāvaḷañjanti mahantehi janehi paribhuñjitabbaṃ. Tatthāti dvāre. Āpucchitvāvāti vuḍḍhaṃ āpucchitvāva, sabhāgassa vuḍḍhatarassāti sambandho. Vaṭṭatiyevāti yathāsukhaṃ viharituṃ vaṭṭatiyeva. Parivattitabbanti parimukhaṃ vattitabbaṃ.

9. Jantāgharavattādikathā

371. Jantāgharavatte evaṃ vinicchayo veditabboti yojanā. Bahijagatīti bahiālindo.

373. Ācamanavatthusmiṃ evamattho veditabboti yojanā. Nīharitvāti udakaṃ nīharitvā. Ācamitabbanti dhovitabbaṃ. ‘‘Āpubbo camu dhovane’’ti hi dhātupāṭhesu vuttaṃ. Idaṃ ativivaṭanti idaṃ ṭhānaṃ ativivaṭaṃ, na kenaci paṭicchannanti attho. Udakaṃ alabhantassevāti udakaṃ alabhanteyeva.

374. Vaccakuṭivatte evaṃ vinicchayo veditabboti yojanā. Ayanti dantakaṭṭhaṃ khādato vaccakaraṇaṃ. Sabbatthevāti sabbasmiṃ eva ṭhāne. ‘‘Na pharusena kaṭṭhenā’’ti ettha na kevalaṃ kharakaṭṭhameva, phālitakaṭṭhādayopi chaviavalekhanakaṭṭhā pharusāyeva nāmāti dassento āha ‘‘phālitakaṭṭhena vā’’tiādi. Paviṭṭhassāti vaccakuṭiṃ paviṭṭhassa.

Sabbasādhāraṇaṭṭhānanti sabbesaṃ bhikkhūnaṃ, sabbehi vā sādhāraṇaṃ vaccakuṭisaṅkhātaṃ ṭhānaṃ. Tatrāti tasmiṃ sabbasādhāraṇe ṭhāne. Nibaddhagamanatthāyāti attano nibaddhagamanatthāya kataṃ yaṃ ṭhānaṃ vā yaṃ puggalikaṭṭhānaṃ vā hotīti yojanā.

Uhatāti ettha upubbo hadadhātūti dassento āha ‘‘uhaditā’’ti. ‘‘Hada karīsossagge’’ti dhātupāṭhesu (pāṇinī 977 dhātupāṭhe; saddanītidhātumālāyaṃ 15 dakārantadhātu) vuttattā vaccakūpato bahi karīsassa ossajjananti āha ‘‘bahi vaccamakkhitā’’ti. Dhovitabbāti udakena dhovitabbā. Etampīti udakassa avijjamānampi. Sabbatthāti sabbasmiṃ vattakkhandhake.

Iti vattakkhandhakavaṇṇanāya yojanā samattā.

9. Pātimokkhaṭṭhapanakkhandhakaṃ

1. Pātimokkhuddesayācanakathā

383. Pātimokkhaṭṭhapanakkhandhake nandimukhiyā rattiyāti ettha nandiyati tusiyatīti nandi, ikārantoyaṃ napuṃsakaliṅgo. ‘‘Nandiseno (jā. aṭṭha. 3.4.1) nandivisālo’’tiādīsu ikārantoyaṃ pulliṅgo hoti, idha pana mukhaṃ apekkhitvā ikāranto napuṃsakaliṅgo hoti. Aruṇuṭṭhitakāle odātadisāmukhatāya nandi mukhaṃ etissaṃ rattiyanti nandimukhī, ratti, tāya nandimukhiyā rattiyā, tena vuttaṃ ‘‘aruṇuṭṭhitakālepi hi nandīmukhā viya ratti khāyatī’’ti. Antopūtinti ettha kāyassa anto kuṇapapūtinti atthaṃ paṭipakkhipanto āha ‘‘attacittasantāne’’tiādi. ‘‘Kilesavassanavasenā’’ti iminā udakavassanavasenāti atthaṃ paṭikkhipati. Avassutanti tintaṃ, kilinnanti attho. Kasambujātanti ettha kasambūti saṅkāro. So hi sammuñcaniyā kasiyamāne vilekhiyamāne sambati saddaṃ karotīti kasambu, taṃ viya jātanti kasambujātanti attho daṭṭhabbo. Aṭṭhakathāyaṃ pana adhippāyavasena ‘‘ākiliṭṭhajāta’’nti vuttaṃ, ativiya kiliṭṭhajātanti attho. ‘‘Ākiṇṇadosatāya kiliṭṭhajāta’’ntipi pāṭho. ‘‘Yāva bāhāgahaṇāpi nāmā’’ti iminā pāṭhena dassetīti sambandho. ti padapūraṇamattaṃ. Tenāti moghapurisena. ‘‘Yāvā’’ti nipātapayogattā ‘‘bāhāgahaṇāpī’’ti ettha pañcamīvibhatti avadhiatthe hoti. Nāma-saddo garahatthajotako, tassa payogattā ‘‘āgamessatī’’ti ettha atītatthe anāgatavacanaṃ (saddanītisuttamālāya 893 sutte). Āgamessati nāmāti yojanā. Āgamessatīti īsaṃ adhivāsessati. ‘‘Āto gamuīsamadhivāsane’’ti hi dhātupāṭhesu (saddanītidhātumālāyaṃ 18 makārantadhātu) vuttaṃ.

384. Na āyatakeneva papātoti ettha dīgheneva papātoti dassento āha ‘‘na paṭhamameva gambhīro’’ti. Āyatasaddo hi dīghapariyāyo. ‘‘Na āyatakena gītassarena dhammo gāyitabbo’’tiādīsu (cūḷava. 249) viya papāto dīghena tīrassa ādimhi na hotīti vuttaṃ hoti. Paṭhamamevāti tīrassa ādimhiyeva. ‘‘Anupubbena gambhīro’’ti iminā ‘‘na paṭhamameva gambhīro’’ti vacanassa adhippāyatthaṃ dasseti. Ṭhitadhammoti tīrassa antoyeva ṭhitasabhāvo. Velaṃ nātivattatīti ettha velāsaddassa tīramariyādatthesu pavattabhāvaṃ dassento āha ‘‘osakkanakandaraṃ mariyādavela’’nti. Tattha ‘‘osakkanakandara’’iti padena tīratthaṃ dasseti, ‘‘mariyāda’’ iti padena mariyādatthaṃ. Kena udakena daritabboti kandaro, udakena osakkano kandaro etthāti osakkanakandaraṃ, tīraṃ. Osakkanakandarabhūtañca mariyādabhūtañca velaṃ tīraṃ nātikkamatīti attho. Tīraṃ vāhetīti ettha vahadhātuyā pāpuṇanatthaṃ dassento āha ‘‘tīraṃ appetī’’ti. Tattha appetīti pāpuṇāpeti. ‘‘Ussāretī’’ti iminā pāḷiyaṃ ‘‘thalaṃ ussāretī’’ti padena ‘‘tīraṃ vāhetī’’ti padassa atthaṃ dassetīti attho dassito. Ussāretīti uddharitvā gamāpeti. Aññāpaṭivedhoti ettha ājānāti, ājānitthāti vā aññaṃ arahattamaggo vā arahattaphalaṃ vā, tassa paṭivijjhanaṃ aññāpaṭivedho, sukhuccāraṇatthaṃ majjhe dīgho, aññāpaṭivedho nāma arahattuppattiyeva hoti. Tena vuttaṃ ‘‘arahattuppattī’’ti.

385. Channamativassatīti udānapāḷiyā sandhāyabhāsitapāḷibhāvaṃ dassento āha ‘‘āpatti’’ntiādi. Tattha idanti ‘‘channamativassatī’’ti vacanaṃ vuttanti sambandho. Etanti navāpattiāpajjanaṃ sandhāyāti sambandho.

4. Pātimokkhasavanārahakathā

386. Pure vā pacchā vāti ñattito pure vā pacchā vā. Khetteti pātimokkhaṭṭhapanassa khette. Khettaṃ dassento āha ‘‘tasmā’’tiādi. Rekāraṃ bhaṇatīti chattiṃsatyakkharesu re-kāraṃ ñattiṭṭhapanako bhaṇati. Idanti pañcatiṃsatyakkharānaṃ uccāraṇaṭṭhānaṃ. Vutteti ñattiṭṭhapanakena vutte. ‘‘Suṇātu me’’ti vacane anāraddheyevāti yojanā.

5. Dhammikādhammikapātimokkhaṭṭhapanakathā

387. Tena puggalenāti tena cuditakena puggalena. Sā vipattīti sīlavipattiādisaṅkhātā sā vipatti. Saññāamūlikavasenāti ‘‘katā’’ iti saññāya amūlikavasena. Katañcāti ekantena katañca. Akatañcāti ekantena akatañca.

Kopetukāmatāya neva āgacchatīti sambandho. Tenāti anāgamanādikāraṇena. Āpajjatīti pātimokkhaṭṭhapanako āpajjati. Iccassāpīti iti evaṃ assa pātimokkhaṭṭhapanakassāpi. Paccādiyatīti pati ādiyati, ‘‘akataṃ kammaṃ, puna kātabbaṃ kamma’’ntiādinā puna ādīyati, puna ārabhatīti attho.

6. Dhammikapātimokkhaṭṭhapanakathā

388. Maggapaṭipādanādīsūti maggasmiṃ paṭipādanādīsu. Ādisaddena theyyacittena avahārādayo saṅgaṇhāti. Ākārādisaññāti ākārasaññā liṅgasaññā nimittasaññā. Tanti parisaṅkaṃ sandhāyāti sambandho.

7. Attādānaaṅgakathā

398. Attādānaṃ ādātukāmenāti ettha kiṃ attādānanti āha ‘‘sāsanaṃ sodhetukāmo’’tiādi. Iminā paraṃ codetuṃ attanā ādātabbaṃ adhikaraṇaṃ attādānanti vuccatīti dasseti. Akālo imaṃ attādānaṃ ādātunti ettha akālaṃ dassento āha ‘‘rājabhaya’’ntiādi. Tattha vassārattoti vassakālo. So hi vasso ativiya rañjati ettha kāleti vassārattoti vuccati. Vassārattopi adhikaraṇavūpasamatthaṃ lajjiparisāya dūrato ānayanassa dukkarattā akālo nāma. Itīti ayaṃ rājabhayādikāloti attho. Viparītoti rājabhayādīnaṃ abhāvakālo.

Abhūtaṃ idaṃ attādānanti ettha abhūtasaddo avijjamānapariyāyoti āha ‘‘asantamida’’nti, idaṃ attādānaṃ avijjamānanti attho. Mayā gahitoti sambandho. Sīlavā puggaloti yojanā. Yanti attādānaṃ saṃvattatīti sambandho. Idanti attādānaṃ.

Na labhissāmi sandiṭṭhe, labhissāmi sandiṭṭheti ettha ‘‘na labhissāmi, labhissāmī’’ti idaṃ kiṃ sandhāya vuttanti āha ‘‘appekadā hī’’tiādi. Tattha appekadāti api ekadā. Hisaddo vitthārajotako. Evarūpāti sandiṭṭhasambhattasabhāvā. Tanti upatthambhakabhikkhulabhanaṃ sandhāyāti sambandho. ‘‘Na labhissāmī’’ti idaṃ vacanaṃ vuttanti sambandho.

Kosambakānaṃ bhaṇḍanādi bhavati viya bhaṇḍanādi bhavissatīti yojanā. Pacchāpi avippaṭisārakaraṃ bhavissatīti ettha kesaṃ avippaṭisārakaraṃ bhavati viya pañcaṅgasampannāgataṃ attādānaṃ ādiyato pacchāpi avippaṭisārakaraṃ bhavatīti āha ‘‘subhaddaṃ vuḍḍhapabbajita’’ntiādi. Tattha pañcasatikasaṅgītinti pañcasatehi mahākassapādīhi kattabbaṃ saṅgītiṃ. Mahākassapattherassa pacchā samanussaraṇakaraṃ hoti iva hotīti yojanā. Eseva nayo sesesupi. Samanussaraṇakaranti sammodavasena punappunaṃ anussaraṇassa karaṃ. Iminā ‘‘avippaṭisārakara’’nti padassa atthaṃ dasseti. Pacchāpīti ettha pisaddassa avuttasampiṇḍanatthaṃ dassento āha ‘‘sāsanassa cā’’tiādi. Tattha sāsanassa ca sassirikatāyāti sambandho. Vigataupakkilesacandimasūriyānaṃ viya sāsanassa ca sassirikatāya saṃvattatīti adhippāyo.

8. Codakena paccavekkhitabbadhammakathā

399. ‘‘Acchiddena appaṭimaṃsenā’’tiādīsu evamattho veditabboti yojanā. Chiddasappaṭimaṃsaṃ paṭhamaṃ dassetvā viparītavasena acchiddaappaṭimaṃsaṃ dassento āha ‘‘yenā’’tiādi. Tattha yena katānīti sambandho. Chijjatīti chiddo, paṭi punappunaṃ masiyati āmasiyatīti paṭimaṃso, niggahitāgamo, bhāvappadhānoyaṃ kammaniddeso. Saha paṭimaṃsenāti sappaṭimaṃso, kāyasamācāro. Viparītoti viparivattavasena ito pavatto, kāyasamācāroti attho. Amūlakānuddhaṃsanādīhīti ādisaddena duṭṭhullavācādayo saṅgaṇhāti.

Mettaṃ nu kho me cittanti ettha appanābhāvappattaṃ mettacittamevādhippetanti dassento āha ‘‘palibodhe chinditvā’’tiādi. Tattha palibodheti āvāsapalibodhādike palibodhe. ‘‘Vikkhambhanavasena vihatāghāta’’nti iminā appanābhāvappattaṃ mettacittameva dasseti. Idaṃ panāvuso kattha vuttaṃ bhagavatāti ettha idaṃsaddakiṃsaddānaṃ visayaṃ dassento āha ‘‘idaṃ sikkhāpadaṃ katarasmiṃ nagare’’ti.

9. Codakena upaṭṭhāpetabbakathā

400. ‘‘Kālena vakkhāmī’’tiādīsu codanāya kālaakālādiṃ dassento āha ‘‘eko eka’’ntiādi. Tattha ekoti ekako codako. Ekanti ekakaṃ cuditakaṃ. Saṅghamajjha…pe… asanasālādīsu vā parivāritakkhaṇe vāti yojanā. Tattha ‘‘saṅghamajjha…pe… asanasālādīsū’’ti iminā ṭhānābhāvaṃ dasseti, ‘‘upaṭṭhākehi parivāritakkhaṇe’’ti iminā kālābhāvaṃ dasseti. Imehi padehi ṭhānampi kālena saṅgahetvā ‘‘kālena vakkhāmī’’ti vuttanti dasseti. Tacchenāti saccena. Hambhoti nipāto pacchimapadesu paccekaṃ yojetabbo. Hambho mahallaka, hambho parisāvacara, hambho paṃsukūlika, hambho dhammakathikāti hi attho. Idanti kammaṃ. Kāraṇanissitanti mahallakabhāvakāraṇādīsu nissitaṃ. ‘‘Bhante’’ti nipātopi paccekaṃ yojetabbo. Ettha ca ‘‘hambho’’ti nipātena lokavohāravasena anādarassa pakāsakattā pharusena vadati nāma, ‘‘bhante’’ti nipātena sādarassa pakāsakattā saṇhena vadati nāma. Kāraṇanissitaṃ katvāti imasmiṃ vītikkame ayaṃ nāma dosoti kāraṇanissitaṃ katvā. ‘‘Mettacittaṃ upaṭṭhapetvā’’ti iminā mettacittoti padassa ‘‘vakkhāmī’’ti pade kiriyāvisesanabhāvaṃ dasseti. No dosantaroti ettha antarasaddassa cittavācakabhāvaṃ dassento āha ‘‘na duṭṭhacitto’’ti. ‘‘Hutvā’’ti iminā kiriyāvisesanabhāvaṃ dasseti.

10. Codakacuditakapaṭisaṃyuttakathā

401. Ajjhattanti ettha attasaddassa cittavācakabhāvañca sattamīvibhattiyāpi amādesabhāvañca dassento āha ‘‘attano citte’’ti. Uppādetvāti iminā ‘‘manasikaritvā’’ti padassa adhippāyatthaṃ dasseti. Kāruññatāti ettha dvīsu ṇyapaccayatāpaccayesu ekasseva bhāvavācakattā eko svatthoti dassento āha ‘‘karuṇabhāvo’’ti. Tattha karuṇassa puggalassa bhāvo kāruññaṃ, tadeva kāruññatā. Atha vā karuṇo eva puggalo kāruññaṃ, tassa bhāvo kāruññatāti vacanattho kātabbo. Imināti ‘‘kāruññatā’’ti padena. Karuṇañcāti appanāpattaṃ karuṇañca. Karuṇāpubbabhāgañcāti appanāpattāya karuṇāya pubbabhāge parikammūpacāravasena pavattaṃ kāmāvacarakaruṇañca. Dvīhipīti ‘‘hitesitā, anukampitā’’ti dvīhipi padehi. Mettañcāti appanāpattamettañca. Mettāpubbabhāgañcāti appanāpattāya mettāya pubbabhāge parikammūpacāravasena pavattaṃ kāmāvacaramettañca. Suddhanteti suddhe koṭṭhāse. Paṭiññaṃ āropetvāti cuditakaṃ paṭiññaṃ āropetvā. Ye eteti ‘‘kāruññatā’’tiādinā nayena ye ete pañca dhammā vuttāti yojanā. Iminā ime pañca dhammeti ettha imasaddassa aniyamaniddesabhāvaṃ dasseti.

Sacce ca akuppe cāti ettha saccasaddassa viratisaccaparamatthasaccāni paṭikkhipanto āha ‘‘vacīsacce cā’’ti. ‘‘Akuppanatāyā’’ti iminā nakupassa bhāvo akuppanti katvā ṇyapaccayassa bhāvatthaṃ dasseti. ti saccaṃ, vitthāro vā. Na paro ghaṭṭetabboti na paro kujjhāpetabbo. Sabbatthāti sabbasmiṃ pātimokkhaṭṭhapanakkhandhake.

Iti pātimokkhaṭṭhapanakkhandhakavaṇṇanāya yojanā samattā.

10. Bhikkhunikkhandhakaṃ

Mahāpajāpatigotamīvatthukathā

402. Bhikkhunikkhandhake kasmā paṭikkhipatīti codanaṃ dassetvā tassā ābhogaṃ dassento āha ‘‘nanū’’tiādi. ‘‘Kāma’’ntiādinā abhyūpagamaparihāravasena vissajjeti. Tattha kāmaṃsaddo anuggahattho, pana saddo garahattho, pana tathāpi paṭikkhipatīti sambandho. Tanti mahāpajāpatiṃ gotamiṃ. Yācitena hutvā anuññātanti yojanā. Ayanti pabbajjā. Bhaddakaṃ katvāti laddhakaṃ katvā, manāpaṃ katvāti attho.

403. Kumbhathenakehīti ettha kumbhe dīpaṃ jāletvā tenālokena thenentīti kumbhathenakāti dassento āha ‘‘kumbhe dīpaṃ jāletvā’’tiādi.

Nāḷimajjhagatanti sassanāḷassa majjhe gataṃ. Gaṇṭhinti phaḷuṃ. ‘‘Kaṇḍa’’ntipi pāṭho, daṇḍanti attho. Yenāti pāṇakena. Ayañhi yaṃsaddo taṃsaddānapekkhoti daṭṭhabbo.

Antorattabhāvoti antolohitabhāvo. Etamatthanti etaṃ vakkhamānaṃ atthaṃ. Āḷiyāti āvaraṇāya. Abaddhāyapīti pisaddo anuggahattho, baddhāya pana pagevāti attho. Kiñcīti appamattakaṃ. Yanti udakaṃ. Tampīti udakampi. Pisaddo abaddhāya ṭhitaṃ kiñci udakaṃ apekkhati. Ye ime garudhammā paññattāti yojanā. Paṭikaccevāti pageva, paṭhamamevāti attho. Tesūti garudhammesu. Apaññattesu santesupīti yojanā. Paṭhamaṃ vuttantiādi vuttaṃ, vassasahassameva ṭhassati iti imamatthaṃ dassetīti yojanā. ‘‘Vassasahassa’’nti ca etaṃ vacanaṃ vuttanti sambandho. Tatoti vassasahassato. Pariyattidhammopīti pisaddo paṭivedhasaddhammaṃ apekkhati. Dvīsu saddhammesu ṭhitesu paṭipattisaddhammo ṭhitoyevāti katvā na vuttaṃ. Tāniyevāti pañcavassasahassāniyeva. Pariyattiyā sati paṭivedho na hotīti nāpi vattabboti yojanā. Liṅganti samaṇavesaṃ, samaṇākāranti attho.

Bhikkhunīupasampadānujānanakathā

404. Imāya anupaññattiyāti mahāpajāpatiyā aṭṭhagarudhammapaṭiggahaṇūpasampadaṃ upanidhāya ayaṃ paññatti anupaññatti nāma, tāya anupaññattiyā upasampādetunti attho. Mahāpajāpatiyā saddhivihāriniyo katvāti mahāpajāpatiṃ upajjhaṃ katvā pañcasatā sākiyāniyo tassā saddhivihāriniyo katvāti attho. Itīti tasmā ahesunti sambandho. Iminā ovādenāti bhagavato iminā ovādena.

410. Etissāti etissā bhikkhuniyā. Tanti kammaṃ. Aññasminti aññasmiṃ kamme. Aññanti ropitabbakammato aññaṃ kammaṃ.

411. Kaddamodakenāti kaddamena āluḷitena udakeneva. Kaddamādīsupīti pīsaddo ‘‘yena kenacī’’ti ettha yojetabbo. Yena kenacipīti hi attho. Sannipatitvāti bhikkhunisaṅghena sannipatitvā. Apasādanīyanti apasādetabbaṃ kammaṃ. Ettāvatāti ettakena sāvanamattena. Avandiyoti na vandetabbo, vandituṃ na arahoti attho. Tatoti tikkhattuṃ sāvetabbato. Na vandantīti bhikkhuniyo na vandanti. Disvāpīti taṃ bhikkhuṃ disvāpi. Tena bhikkhunāti apasādanīyaṃ dassentena bhikkhunā, khamāpetabbanti sambandho. Vihāreyevāti bhikkhūnaṃ vihāreyeva. Tena bhikkhunāti upasaṅkamitabbena bhikkhunā, vattabbanti sambandho. Tatoti vattabbakālato. Soti apasādanīyaṃ dassento bhikkhu. Etthāti bhikkhunikkhandhake. Kammavibhaṅgeti parivārāvasāne kammānaṃ vibhaṅgaṭṭhāne (pari. aṭṭha. 495-496).

Obhāsantīti ava hīnena bhāsantīti dassento āha ‘‘asaddhammena obhāsantī’’ti. ‘‘Bhikkhunīhi saddhiṃ sampayojentī’’ti ettha kammakaraṇe dassento āha ‘‘purise asaddhammenā’’ti. Ettha ‘‘purise’’ti iminā kammaṃ dasseti, ‘‘asaddhammenā’’ti iminā karaṇaṃ. Vihārappavesaneti bhikkhūnaṃ vihārappavesane. Ovādaṃ ṭhapetunti ettha ovādaṭṭhapanākāraṃ dassento āha ‘‘na bhikkhunupassaya’’ntiādi. Ovādatthāyāti ovādapaṭiggahaṇatthāya. Mā karitthāti mā kareyyātha.

416. Gihidārikāyoti gihibhūtā dārikāyo bandhanti viyāti yojanā. Ghanapaṭṭakenāti ghanabhūtena paṭṭena niyuttena. Ekapariyakanti ettha ekavāraṃ kaṭiyaṃ parikkhipitvā kataṃ kāyabandhanaṃ ekapariyakanti dassento āha ‘‘ekavāraṃ parikkhipanaka’’nti. Tattha parikkhipanakanti kaṭiyaṃ parikkhipanārahaṃ.

Vilīvenāti ettha bahutthe ekavacananti āha ‘‘saṇhehi vilīvehī’’ti. ‘‘Katapaṭṭenā’’ti iminā pāḷiyaṃ ‘‘katenā’’ti pāṭhasesaṃ dasseti. Setavatthapaṭṭenāti setavatthena katena paṭṭena. Kataveṇiyāti katāya veṇiyā. Iminā dussena katā veṇi dussaveṇīti vacanatthaṃ dasseti. Eseva nayo purimapacchimapadesupi. Coḷakāsāvanti coḷameva kasāvena rattattā coḷakāsāvaṃ.

Aṭṭhillenāti addena aṭṭhinā. ‘‘Gojaṅghaṭṭhike’’ti iminā aṭṭhino sambandhaṃ dasseti. Hatthaṃ koṭṭāpentīti ettha hatthaṃ nāma aggabāhamevādhippetaṃ, na kapparato paṭṭhāyāti dassento āha ‘‘aggabāha’’nti. Piṭṭhihatthanti hatthapiṭṭhiṃ. Piṭṭhipādanti pādapiṭṭhiṃ.

417. Vuttanayānevāti chabbaggiyānaṃ mukhalimpanādīsu (cūḷava. aṭṭha. 247) vuttanayāneva. Aṅgadeseti sarīrappadese. Gaṇḍappadeseti kapolappadese. Sāloke tiṭṭhantīti ettha saṃvijjati āloko etthāti sālokanti katvā dvāraṃ gahetabbaṃ. Tena vuttaṃ ‘‘dvāraṃ vivaritvā’’ti. Vuṭṭhāpentīti upasampādenti. Sūnaṃ ṭhapentīti ettha sūnāsaddo maṃsapariyāyoti āha ‘‘maṃsaṃ vikkiṇantī’’ti. Tenāti dāsena. Idaṃ padaṃ ‘‘kārentī’’ti pade kāritakammaṃ. ‘‘Haritakañceva pakkañcā’’ti iminā haritakapakkikanti padassa dvandavākyaṃ dasseti. Tattha haritakanti haritameva paṇṇaṃ. Pakkanti seditaṃ paṇṇaṃ.

418. Kathitāyevāti cīvarakkhandhake kathitāyeva.

419. Pāḷimuttakavinicchayoti pāḷiyaṃ vuttavinicchayato mutto vinicchayo. Pāḷimuttakavinicchayaṃ vitthārento āha ‘‘sace hī’’tiādi. Yo koci kālaṃ karonto vadatīti sambandho. Mamaccayenāti mama atikkamena. Aññassāti vuttehi upajjhāyādīhi aññassa. Tesanti upajjhāyādīnaṃ. Na hotīti parikkhāro na hoti. ti saccaṃ, yasmā vā. Accayadānanti accayena hotūti dānaṃ. Na ruhatīti pañcannaṃ sahadhammikānaṃ pabbajitassa vā gahaṭṭhassa vā yassa kassaci accayadānaṃ tesaṃ na ruhati, saṅghasseva ruhatīti adhippāyo. Gihīnaṃ pana accayadānanti sambandho. Ruhatīti gihīnaṃ pabbajitassa vā gahaṭṭhassa vā yassa kassaci accayadānaṃ tesaṃ ruhati, tesaṃyeva santako hotīti adhippāyo.

420. Purāṇamallīti ettha mallassa bhariyā mallī, purāṇe mallī purāṇamallīti dassento āha ‘‘purāṇe’’tiādi. ‘‘Gihikāle’’ti iminā ‘‘purāṇe’’ti ettha ṇapaccayassa sarūpaṃ dasseti. Mallassāti muṭṭhimallassa. Purisabyañjananti ettha byañjanasaddo nimittapariyāyoti āha ‘‘purisanimitta’’nti. Cittanti rāgacittaṃ.

421. Yanti yaṃ vatthu, agganti paṭhamabhāgaṃ. Asappāyanti attano asappāyaṃ.

Hiyyoti atītānantarāhani. Aññasminti bhikkhunīhi aññasmiṃ. ‘‘Bhikkhunīhī’’ti padaṃ ‘‘paṭiggāhāpetvā’’ti pade kāritakammaṃ. ti saccaṃ, yasmā vā.

426. ‘‘Bhojanakāla’’nti iminā ‘‘kālaṃ vītināmesu’’nti ettha kālavisesaṃ dasseti.

Pureti ādimhi. Tāsanti aṭṭhannaṃ bhikkhunīnaṃ. Abbhantarimāti abbhantare pariyāpannā. Aññāti aṭṭhahi bhikkhunīhi aññā. Navakatarā hotīti sambandho. ‘‘Ṭhapetvā bhattagga’’nti iminā aññattha sabbattha yathāvuḍḍhaṃ na paṭibāhitabbanti ettha aññasaddassa apādānaṃ dasseti. Aññasminti ettha smiṃvacanena tthapaccayassa atthaṃ dasseti. ‘‘Catupaccayabhājanīyaṭṭhāne’’ti iminā sarūpaṃ dasseti.

430. Dūtenapi upasampādetunti ettha kiṃ sabbathā dūtena upasampadā vaṭṭatīti āha ‘‘dūtena…pe… vaṭṭatī’’ti. Yena kenaci antarāyenāti sambandho, asati antarāye na vaṭṭatīti adhippāyo. Kammavācāpariyosāne upasampannāva hotīti sambandho. Tāvadevāti upasampannakkhaṇeyeva.

431. Navakammampīti pisaddo udositaupassaye apekkhati.

432. Tassāti tassā itthiyā. Yāva so dārako viññutaṃ pāpuṇātīti ettha kathaṃ viññubhāvo gahetabboti āha ‘‘yāva khāditu’’ntiādi.

Ṭhapetvā sāgāranti ettha sakāro sahasaddakāriyo, agāranti ca seyyāgāranti dassento āha ‘‘sahāgāraseyyamattaṃ ṭhapetvā’’ti. Yathā aññasmiṃ purise paṭipajjitabbaṃ, evaṃ tathāti yojanā. ‘‘Aññasmi’’nti iminā pāḷiyaṃ aññe puriseti ettha smiṃvacanassa sabbanāmato ekārādeso dassito, taṃdassanena ca kaccāyane (kaccāyane 110 sutte) sabbanāmato smiṃvacanassa ekārādesanisedhanaṃ aniccanti dasseti.

434. ‘‘Yadeva sā vibbhantā’’ti iminā dassetīti sambandho. ‘‘Yasmā’’ti iminā yadevāti ettha yaṃsaddassa kāraṇatthaṃ dasseti. Odātāni vatthāni nivatthāti sambandho. ‘‘Tasmāyevā’’ti iminā tadevāti padassa kāraṇatthameva dasseti. ‘‘Na sikkhāpaccakkhānenā’’ti iminā evatthaphalaṃ dasseti. Sā puna upasampadaṃ na labhatīti sā vibbhantā bhikkhunī puna upasampadaṃ na labhati.

Pabbajjampi na labhatīti titthāyatanasaṅkantā bhikkhunī pabbajjampi na labhati, pageva upasampadaṃ.

Pāde sambāhantāti bhikkhunīnaṃ pāde sambāhantā. Keseti bhikkhunīnaṃ kese. Tatrāti ‘‘kukkuccayantā na sādiyantī’’ti vacane. Eke ācariyā vadantīti sambandho. Sārattā hontīti yojanā. Etthāti purisānaṃ abhivādanādīsu. Idanti purisānaṃ abhivādanādi, ‘‘anuññāta’’nti pade vuttakammaṃ ‘‘vaṭṭatī’’ti pade vuttakattā. Atha vā odissa anuññātaṃ idaṃ purisānaṃ abhivādanādi vaṭṭatīti yojanā. Evañhi sati ‘‘odissa anuññāta’’nti padaṃ hetuantogadhavisesanaṃ, odissa anuññātattā vaṭṭatīti adhippāyo. Tanti aṭṭhakathāsu vuttavacanaṃ. ti saccaṃ, yasmā vā.

435. Pallaṅkena nisīdantīti ettha āsanapallaṅkaṃ paṭikkhipanto āha ‘‘pallaṅkaṃ ābhujitvā nisīdantī’’ti. Tattha ābhujitvāti ābandhitvā. Kūpoti vaccakūpo. Uparīti kūpato upari. ‘‘Sabbadisāsu paññāyatī’’ti iminā paṭicchannameva atthi, na upari channanti dasseti.

436. Kuṇḍakanti kaṇaṃ. Etthāti bhikkhunikkhandhake.

Iti bhikkhunikkhandhakavaṇṇanāya yojanā samattā.

11. Pañcasatikakkhandhakaṃ

1. Khuddānukhuddakasikkhāpadakathā

441. Pañcasatikakkhandhake ‘‘cattāri…pe… khuddakānī’’ti evamādi vuttanti sambandho. Pariyāyenāti kāraṇena. Dhūmakālikanti ettha dhūmassa kālo dhūmakālo, dhūmassa uṭṭhitakāloti attho. So etassatthīti dhūmakālikaṃ, sikkhāpadapaññattaṃ. Iti imamatthaṃ dassento āha ‘‘yāvā’’tiādi.

443. Idanti ‘‘katamāni pana bhante khuddānukhuddakāni sikkhāpadānī’’ti apucchanaṃ. ‘‘Tayā’’ti iminā idaṃ teti ettha tesaddassa ‘‘tuyhaṃ, tavā’’ti atthe paṭikkhipati. Āpattinti dukkaṭāpattiṃ. ti saccaṃ, yasmā vā. Teti therā. ‘‘Saṅgho…pe… na samucchindatī’’ti etaṃ vacanaṃ anussāvitanti yojanā. ‘‘Desehi taṃ āvuso dukkaṭa’’nti idampi ca vuttanti sambandho. Thero panāti ānandatthero pana āhāti sambandho. Tatthāti apucchane. Yathāti yenākārena. Catūsu ṭhānesūti ‘‘bhagavato vassikasāṭikaṃ akkamitvā sibbesī’’tiādīsu catūsu ṭhānesu. Etthāti pañcasatikakkhandhake.

Iti pañcasatikakkhandhakavaṇṇanāya yojanā samattā.

12. Sattasatikakkhandhakaṃ

Dasavatthukathā

447. Sattasatikakkhandhake vaḍḍhenti kaṭasinti ettha kaṭasīsaddo susānabhūmivācakoti dassento āha ‘‘punappunaṃ kaḷevaraṃ nikkhipamānā bhūmiṃ vaḍḍhentī’’ti. Tattha kaḷevaranti dehaṃ. Tañhi kaḷe aṅgapaccaṅgānaṃ avayave sampiṇḍetvā variyati icchiyatīti kaḷevaranti vuccati. Evaṃ ghoraṃ kaṭasiṃ vaḍḍhentāva punabbhavaṃ ādiyantīti yojanā.

454. Pāpakaṃ no āvuso katanti ettha nosaddo amhasaddakāriyo, chaṭṭhīkattā ca hotīti dassento āha ‘‘āvuso amhehi pāpakaṃ kata’’nti.

455. ‘‘Piyavacana’’nti iminā katamena tvaṃ bhūmi-vihārenāti ettha bhūmisaddo piyavācako ruḷhīsaddoti dasseti. ‘‘Āmantetī’’ti iminā ālapanapadanti dasseti. Āvuso bhūmīti attho. Kullavihāro nāma mettāvihāro, so ca heṭṭhimajhānattaye yuttattā uttānavihāroti āha ‘‘uttānavihārenā’’ti.

457. Sāvatthiyāti sāvatthinagare. Suttavibhaṅgeti padabhājanīye. Paṭikkhittabhāvaṃ vitthārento āha ‘‘tatra hī’’tiādi. Tatrāti suttavibhaṅge, paṭikkhittaṃ hotīti sambandho. Tatrāti ‘‘sannidhikārake asannidhikārakasaññī’’tiādivacane. Eke ācariyā evaṃ maññantīti yojanā. Kinti maññantīti āha ‘‘yo pana bhikkhū’’tiādi. Aloṇakaṃ yampi āmisanti yojanā. Tenāti purepariggahitaloṇena. Tanti āmisaṃ. Tadahupaṭiggahitamevāti tasmiṃ ahani paṭiggahitameva. Tasmāti yasmā tadahupaṭiggahitameva, tasmā. Vadatoti vadantassa, bhagavato vacanenāti sambandho. Etthāti aloṇakāmisaparibhuñjane, dukkaṭena bhavitabbaṃ iti maññantīti yojanā. Teti eke ācariyā. Dukkaṭenapīti pisaddena pageva pācittiyenāti dasseti. ti saccaṃ, yasmā vā. Etthāti yāvajīvikayāvakālikesu. Yāvajīvikaṃ na tadahupaṭiggahitaṃ, yāvakālikameva tadahupaṭiggahitanti yojanā. Tadahupaṭiggahitañca yāvakālikanti sambandho. Taṃ dukkaṭaṃ tumhe yadi maññathāti yojanā. Yāvajīvikamissanti loṇasaṅkhātena yāvajīvikena saṃsaṭṭhaṃ. Byañjanamattanti vikāle na kappatīti byañjanamattaṃ.

Etthāti ‘‘yāvakālikena bhikkhave’’tiādivacane (mahāva. 305) tadahupaṭiggahitaṃ yāvajīvikanti yojanā. Yāvakālikassa gati viya gati etassāti yāvakālikagatikaṃ. Tasmā dukkaṭaṃ na hotīti sambandho. Etthāti purepaṭiggahitaloṇena āmisaparibhuñjane. Tadahupaṭiggahitaṃ yāvakālikena sambhinnarasaṃ yāvajīvikanti yojanā. Tanti yathāvuttaṃ yāvajīvikaṃ, vikālabhojanapācittiyā eva kāraṇaṃ hotīti yojanā. Evanti tathā, ajja paṭiggahitampi yāvajīvikanti sambandho. Aparajju paṭiggahitena yāvakālikenāti yojanā. Tanti yāvajīvikena sammissaṃ yāvakālikaṃ, ajānantopīti sambandho. Idanti yathāvuttaṃ yāvakālikaṃ. Tatoti sannidhibhojanapācittiyato. ti saccaṃ. ‘‘Sāvatthiyā suttavibhaṅge’’ti idaṃ byākaraṇaṃ parisuddhanti yojanā.

‘‘Rājagahe uposathasaṃyutte’’ti idaṃ vacanaṃ vuttanti sambandho. Uposathasaṃyutteti uposathena sambandhe uposathakkhandhake. Kiṃ sandhāya vuttanti āha ‘‘na bhikkhave…pe… dukkaṭassāti (mahāva. 141) etaṃ sandhāyā’’ti. Atisāreti atikkamitvā saraṇe gamane pavattaneti attho. Nimittatthe cetaṃ bhummaṃ. ‘‘Campeyyake vinayavatthusmi’’nti idaṃ vuttanti sambandho. ‘‘Campeyyakkhandhake āgata’’nti iminā campeyye āgataṃ campeyyakanti vacanatthaṃ dasseti.

Dhammikanti bhūtena pavattaṃ. Suttavibhaṅge hi yasmā āgatanti sambandho. Dasāyevāti dasāyameva, ādhāre cetaṃ bhummaṃ. Vidatthimattāti vidatthipamāṇā. Dasāya vināti dasaṃ vajjetvā. Taṃ pamāṇanti vidatthittayasaṅkhātaṃ taṃ pamāṇaṃ karontassa vuttapācittiyaṃ āpajjatīti sambandho. ‘‘Taṃ atikkāmayato chedanakaṃ pācittiya’’nti (pāci. 533) idaṃ vacanaṃ āgatameva hotīti yojanā. Sabbatthāti sabbasmiṃ sattasatikakkhandhake.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Sattasatikakkhandhakavaṇṇanāya

Yojanā samattā.

Dvivaggasaṅgahāti mahāvaggacūḷavaggavasena dvīhi vaggehi saṅgahitā. Dvāvīsatipabhedanāti mahāvagge dasa, cūḷavagge dvādasāti evaṃ dvāvīsatipakārā. Pañcakkhandhadukkhappahāyinoti pañcakkhandhasaṅkhātaṃ dukkhaṃ pajahanasīlassa, bhagavatoti sambandho. Āsāpīti icchāpi. Ayaṃ panettha yojanā-pañcakkhandhadukkhappahāyino bhagavato sāsane dvivaggasaṅgahā dvāvīsatipabhedanā ye khandhakā bhagavatā vuttā, tesaṃ khandhakānaṃ esā vaṇṇanā antarāyaṃ vinā yathā siddhā, evaṃ tathā pāṇīnaṃ kalyāṇā āsāpi sijjhantūti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Cūḷavaggasaṃvaṇṇanāya

Yojanā samattā.

Jādilañchitanāmena, nekānaṃ vācito mayā;

Cūḷavaggakhandhakassa, samatto yojanānayoti.

Namo tassa bhagavato arahato sammāsambuddhassa

Pācityādiyojanā

Parivāravaggayojanā

Cūḷavaggakhandhakassevaṃ, katvāna yojanānayaṃ;

Adhunā parivārassa, karissaṃ yojanānayaṃ.

Soḷasamahāvāro

Paññattivārayojanā

Evaṃ dvāvīsatikhandhakānaṃ saṃvaṇṇanaṃ katvā idāni ‘‘parivāro’’ti saṅgahamārūḷhassa vinayassa saṃvaṇṇanaṃ karonto ayamācariyo paṭhamaṃ tāva anusandhidassanamukhena paṭiññaṃ kātukāmo āha ‘‘visuddhaparivārassā’’tiādi. Tattha visuddhaparivārassāti visuddhāya catuparisāya parivāritassa, athavā visuddhena catuparisasaṅkhātena parivārena samannāgatassa bhagavatoti sambandho. Parivāre hi visuddhe tena parivārito, taṃparivārito vā bhagavāpi visuddhoyeva nāma hoti. Iminā saṃvaṇṇiyamānassa ‘‘parivāro’’ti saṅgahamārūḷhassa desetabbadhammassa anurūpena desakabhūtassa bhagavato thomanaṃ kataṃ hoti. Dhammakkhandhasarīrassāti sīlādidhammakkhandhasaṅkhātena sarīrena samannāgatassa, iminā saṃvaṇṇitānaṃ khandhakānamanurūpena bhagavato thomanaṃ kataṃ hoti. Pakati hesācariyānaṃ yadidaṃ desetabbadhammānurūpena desakassa thomanā (sārattha. ṭī. 1.ganthārambhakathā; visuddhi. mahāṭī. 1.1). Anantarāti anantare kāle.

Yoti vinayo. Pubbāgatanti pubbe vuttesu vibhaṅgakhandhakesu āgataṃ. Nayanti saddaatthavinicchayanayasaṅkhātaṃ sabbaṃ nayaṃ. Hitvāti cajitvā. Anuttānatthavaṇṇananti anuttānānaṃ padānamatthavaṇṇanaṃ. Ayaṃ panettha yojanā – visuddhaparivārassa dhammakkhandhasarīrassa bhagavato sāsane khandhakānamanantarā ‘‘parivāro’’ti yo vinayo saṅgahaṃ samārūḷho, tassa vinayassa pubbāgataṃ nayaṃ hitvā idāni anuttānatthavaṇṇanaṃ karissāmīti.

1. Tattha tatthāti ‘‘tassa anuttānatthavaṇṇanaṃ karissāmī’’ti yo parivārasaṅkhāto vinayo saṃvaṇṇetabbabhāvena vutto, tattha. Saṅkhepatthoti samāsattho. Yaṃ tenāti ettha tasaddassa aniyamaniddesabhāvaṃ dassento āha ‘‘yo so’’ti. Tattha yoti aniyama niddeso, tassa ‘‘tenā’’ti niyamanaṃ daṭṭhabbaṃ. Soti padālaṅkāro. Dvīsu hi sabbanāmesu yebhuyyena pubbameva padhānaṃ, pacchimaṃ pana vacanālaṅkāraṃ. Yo so bhagavā paññapesīti sambandho. Ciraṭṭhitikatthanti ciraṃ pañcavassasahassakālaṃ ṭhitikatthāya, ‘‘yācito’’ti ca ‘‘paññapesī’’ti ca sambandho. Dhammasenāpatinā yācitoti sambandho. Yācito hutvā paññapesīti yojanā. Tena bhagavatā paññattanti sambandho. ‘‘Jānatā passatā’’ti dvinnaṃ padānaṃ kammameva dassento āha ‘‘tassa tassā’’tiādi. Tattha ‘‘paññattikāla’’nti iminā ‘‘jānatā’’ti padassa kammaṃ dasseti, ‘‘dasa atthavase’’ti iminā ‘‘passatā’’ti padassa kammaṃ.

Evaṃ kammadassanena yojanānayaṃ dassetvā idāni karaṇadassanena aparampi yojanānayaṃ dassento āha ‘‘apicā’’tiādi. ‘‘Pubbenivāsādīhī’’tiādisaddena dibbacakkhussa visuṃ gahetabbattā iddhividhadibbasotaparacittavijānanāni gahetabbāni. Imehi padehi ‘‘jānatā, passatā’’ti dvinnaṃ padānaṃ pañcannaṃ lokiyaabhiññānameva karaṇabhāvaṃ dasseti. Tīhi vijjāhīti pubbenivāsadibbacakkhuāsavakkhayañāṇasaṅkhātāhi tīhi vijjāhi. Chahi vā pana abhiññāhīti saha āsavakkhayañāṇena pañcalokiyābhiññāsaṅkhātāhi chahi abhiññāhi. Sabbatthāti sabbesu tīsu kālesu, pañcasupi ñeyyadhammesu. Samantacakkhunāti anāvaraṇasabbaññutaññāṇasaṅkhātena samantacakkhunā. Paññāyāti sabbaññutapaññāya. Tirokuṭṭādīti ādisaddena tiropabbatādayo saṅgaṇhāti. Maṃsacakkhunāti pasādacakkhunā. Paṭivedhapaññāyāti maggapaññāya. Desanāpaññāyāti sabbaññutapaññāya. Sabbaññutapaññāyeva hi atthato desanāpaññā nāma. Tena vuttaṃ ‘‘tassā paññāya tejasā. Abhidhammakathāmaggaṃ, devānaṃ sampavattayīti (dha. sa. aṭṭha. ganthārambhakathā 5). Imehi padehi avatthāvasena visuṃ visuṃ dvinnaṃ padānaṃ karaṇasambhavaṃ dasseti. Arahatāti arīnaṃ arānañca hatattā, paccayādīnañca arahattā arahatā. Sammāsambuddhenāti sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhena, tena bhagavatāti sambandho. Kenābhatanti taṃ paṭhamaṃ pārājikaṃ kena ābhataṃ, iti saṅkhepatthoti yojanā.

2. Pucchāvisajjane pana evamattho veditabboti yojanā. Yaṃ tena…pe… pārājikanti idaṃ padaṃ paccuddharaṇamattamevāti sambandho. Patiuddharaṇamattameva, na atthadassananti attho. Etthāti etesu padesu. Ekā paññattīti ekā paṭhamapaññatti. Anupaññattiyoti pacchā ṭhapitā paññattiyo.

Ettāvatāti ettakena ‘‘ekā paññatti, dve anupaññattiyo’’ti vacanamattena vissajjitā hontīti sambandho. Tatiyaṃ pucchanti sambandho. Kasmā anuppannapaññatti tasmiṃ natthīti āha ‘‘ayaṃ hī’’tiādi. Tattha hi yasmā aññatra natthi, tasmā natthīti yojanā. ‘‘Anuppanne dose paññattā’’ti iminā anuppanne dose paññapetabbāti anuppannapaññattīti vacanatthaṃ dasseti. ti anuppannapaññatti. Tasmāti yasmā aññatra natthi, tasmā. Sabbatthapaññattīti ettha sabbasmiṃ padese paññatti sabbatthapaññattīti aluttasamāsaṃ dassento āha ‘‘majjhimadese cevā’’tiādi. ‘‘Majjhimadese ceva paccantimajanapadesu cā’’ti iminā ‘‘sabbatthā’’ti padassa sarūpaṃ dasseti. Padesapaññattiṃ apanetvā sabbatthapaññattiṃ pārisesanayena dassento āha ‘‘vinayadharapañcamenā’’tiādi. Tattha vinayadharapañcamenāti anussāvanācariyapañcamena. Etthevāti majjhimadeseyeva. Etehīti catūhi sikkhāpadehi. Sesānīti catūhi sikkhāpadehi sesāni.

Sādhāraṇapaññattīti ettha sādhāraṇā nāma bhikkhubhikkhunīnamevāti āha ‘‘bhikkhūnañceva bhikkhunīnañcā’’ti. Idaṃ panāti paṭhamapārājikaṃ pana, paññattanti sambandho. Vinītakathāmattamevāti vinītavatthupakāsakaṃ kathāmattameva. Tāsanti bhikkhunīnaṃ. Byañjanamattamevāti ‘‘sādhāraṇā’’ti ca ‘‘ubhato’’ti ca byañjanamattameva. Etthāti sādhāraṇapaññattiubhatopaññattipade.

‘‘Nidāne anupaviṭṭha’’nti iminā ‘‘nidānogadha’’nti padassa sattamīsamāsañca ogadhasaddassa anupaviṭṭhatthañca dasseti. Ogāḷho hutvā dharati tiṭṭhatīti ogadhaṃ. Nanu nidānogadhe sati ‘‘paṭhamena uddesenā’’ti vattabbaṃ, kasmā ‘‘dutiyena uddesenā’’ti vuttanti āha ‘‘nidānogadha’’nti. Nidānapariyāpannampi samānanti nidānapariyāpannaṃ samānampīti yojanā. Pisaddo garahattho, pageva dutiye uddese pariyāpanneti dasseti. ‘‘Sīlavipattiādīna’’nti vacanaṃ vitthārento āha ‘‘paṭhamā hī’’tiādi.

Dvaṅgikenāti kāyacittasaṅkhātena dvaṅgikena. Nanu ‘‘ekena samuṭṭhānenā’’ti vuttattā ‘‘kāyatoyevā’’ti vattabbaṃ, atha kasmā ‘‘kāyato ca cittato ca samuṭṭhātī’’ti vuttanti āha ‘‘ettha hī’’tiādi. Etthāti ‘‘ekena samuṭṭhānenā’’ti vacane. Cittanti sevanacittaṃ. Āpannosīti tvaṃ āpanno asīti yojanā. Āma āpannomhīti āma ahaṃ āpanno amhīti yojanā. Tāvadevāti tasmiṃ paṭijānakkhaṇeyeva. Taṃ puggalanti pārājikamāpannaṃ taṃ puggalaṃ. Tappaccayāti tassa pārājikamāpannassa kāraṇā. ‘‘Na katamena samathena sammatī’’ti yaṃ pana vacanaṃ vuttanti yojanā. Tanti vacanaṃ, vuttanti sambandho.

Vuttamātikā paññattīti vuttamātikāsaṅkhātā paññatti vinayo nāmāti yojanā. Mātikā hi yasmā paññapīyati saṅkhepena ṭhapīyati, pakāraṃ jānāpeti vā, tasmā paññattīti vuccati. ‘‘Padabhājanaṃ vuccatī’’ti iminā vitthārena bhājiyati etāyāti vibhattīti dasseti. Vītikkamoti kāyavācāvītikkamo. So hi na saṃvarati kāyavācaṃ na pidahatīti asaṃvaroti vuccati. Yesaṃ vattatīti ettha vattatikiriyāya kattāraṃ dassento āha ‘‘vinayapiṭakañca aṭṭhakathā cā’’ti. Paguṇāti vācuggatā. Teti te puggalā, dhārentīti sambandho. ti saccaṃ, yasmā vā. Etassāti paṭhamapārājikassa. Kenābhatanti ettha bharadhātuyā dhāraṇaposanatthesu (pāṇinī 108 dhātupāṭhe) dhāraṇatthaṃ dassento āha ‘‘kena ānīta’’nti. ‘‘Paramparāya ānīta’’nti iminā paramparābhatanti padassa tatiyāsamāsaṃ dasseti. Athavā ‘‘kenābhata’’nti pucchāya anurūpaṃ yakāralopavasena vākyanti dasseti.

3. Upāli dāsako cevātiādikā gāthāyo kimatthaṃ kehi ṭhapitāti āha ‘‘idānī’’tiādi. Tanti paraṃ paraṃ. Tatthāti tāsu gāthāsu. Yanti vacanaṃ. Iminā nayenāti paṭhamapārājikassa pucchāvisajjane vuttena iminā nayena.

Iti mahāvibhaṅge paññattivāravaṇṇanāya yojanā samattā.

Katāpattivārādivaṇṇanā

157. Itoti paññattivārato, paraṃ vuttā satta vārā uttānatthā evāti yojanā. Katāpattivāroti ‘‘katāpattī’’ti padena lakkhito vāro. Eseva nayo sesesupi. Tadanantaroti tesaṃ sattannaṃ vārānaṃ anantare vutto. Samuccayavāroti saṃ ekato āpattivipattiādayo uciyanti sampiṇḍiyanti etthāti samuccayo, soyeva vāro samuccayavāro.

188. Tatoti tehi aṭṭhahi vārehi, paraṃ vuttāti sambandho. Paccayavasena vutto eko paññattivāroti yojanā. Paccayavasenāti paccayasaddassa vasena. Tassāti paccayassa. Tepīti aṭṭha vārāpi. Itītiādi nigamanaṃ. Tatoti mahāvibhaṅgato, paraṃ āgatāti sambandho. Evaṃ ime dvattiṃsa vārāti yojanā. ti saccaṃ, yasmā vā. Etthāti dvattiṃsavāresu.

Samuṭṭhānasīsavaṇṇanā

257. Tadanantarāyāti tesaṃ dvattiṃsavārānaṃ anantaraṃ vuttāya samuṭṭhānakathāya evamattho veditabboti yojanā. Anattā iti nicchitāti anattātveva vinicchitā. Iminā anattā iti nicchayāti ettha cidhātuyā vinicchayatthaṃ dasseti. ‘‘Aniccākārādīhī’’ti iminā sabhāgadhammānanti ettha aniccākārādīhi samāno bhāgo etesanti sabhāgā, teyeva dhammā sabhāgadhammāti vacanatthaṃ dasseti. Nāmamattampīti aniccādināmamattampi. Pisaddena pageva nāmiko aniccādisabhāvoti dasseti. Na paññāyatīti na khāyati. Iminā na nāyatīti ettha ñādhātuyā khāyanatthaṃ dasseti. Dukkhahāninti ettha dukkhaṃ jahātīti dukkhahānīti dassento āha ‘‘dukkhaghātana’’nti. Dukkhaṃ hanatīti dukkhaghātano, saddhammo, taṃ. ‘‘Khandhakā yā ca mātikā’’ti vattabbe sukhuccāraṇatthāya rassavasena pāṭho atthīti āha ‘‘khandhakā ya ca mātikā’’ti. Samuṭṭhānaṃ niyatokatanti (saṃ. ni. 1.216) ettha ‘‘samuṭṭhānaṃ niyatakata’’nti vattabbe ‘‘parosahassa’’ntiādīsu viya okārāgamavasena ‘‘samuṭṭhānaniyatokata’’nti vuttanti āha ‘‘samuṭṭhānaṃ niyatakata’’nti. Etenāti ‘‘samuṭṭhānaṃ niyatokata’’nti pāṭhena. Paccetabboti pati etabbo, paṭimukhaṃ ñātabboti attho. Aññehīti tīhi sikkhāpadehi aññehi sikkhāpadehi.

Tatthāti sambhedanidānavacanesu. Sambhedavacanena paccetabbanti sambandho. ti saccaṃ. Tāni tīṇi sikkhāpadāni ṭhapetvāti sambandho. Paññattidesasaṅkhātanti paññattiṭṭhānabhūtadesasaṅkhātaṃ. ‘‘Imāni tīṇī’’ti iminā ‘‘dissantī’’ti kiriyāya kattāraṃ dasseti. ‘‘Paññāyantī’’ti iminā disadhātuyā khāyanatthaṃ dasseti. Tatthāti samuṭṭhānaniyamasambhedanidānasaṅkhātesu tīsu, niddhāraṇe bhummaṃ. Itaraṃ panāti samuṭṭhānaniyamasambhedehi aññaṃ pana.

Āḷavīti āḷaviyaṃ. Sakkesu bhaggesu cāti ettha janapadanāmattā bahuvacanavasena vuttaṃ.

Dvīsu vibhaṅgesu paññattaṃ yaṃ sikkhāpadaṃ uddisantīti yojanā. ‘‘Vibhaṅgesū’’ti iminā vibhaṅgeti ettha sukāralopoti dasseti. Tassāti sikkhāpadassa. Yathāñāyanti yuttiyā anurūpaṃ. Tanti samuṭṭhānaṃ. Me suṇāthāti mama santikā suṇātha. Itīti ayamattho.

Kathinanti paṭhamakathinasamuṭṭhānaṃ. Ananuññātāya saddhinti ananuññātasamuṭṭhānena saddhiṃ. Sadisā idha dissareti ettha idhasaddo atthapakaraṇavasena ubhatovibhaṅgavisayoti āha ‘‘idha ubhatovibhaṅge’’ti. ‘‘Sadisānī’’ti iminā sadisāti ettha nikārassākārādeso dassito. ‘‘Dissantī’’ti iminā dissareti ettha antisaddassa rekāro (niruttidīpaniyaṃ 570 sute) dassito.

Samuṭṭhānasīso

Paṭhamapārājikasamuṭṭhānavaṇṇanā

258. Kimatthaṃ ‘‘methunaṃ sukkasaṃsaggo’’tiādivacanaṃ vuttanti āha ‘‘idānī’’tiādi. Tattha tatthāti ‘‘methunaṃ sukkasaṃsaggo’’tiādivacane. Samuṭṭhānasīsanti samuṭṭhānānaṃ, samuṭṭhānesu vā sīsaṃ. Sesānīti paṭhamapārājikato sesāni pañcasattati sikkhāpadāni. Tenāti paṭhamapārājikena. ‘‘Sukkasaṃsaggo’’tiādivacanaṃ saṃvaṇṇento āha ‘‘tatthā’’tiādi. Tattha tatthāti ‘‘sukkasaṃsaggo’’tiādivacane.

Khuddakavaṇṇanāvasāneti khuddakaṭṭhakathāya avasāne.

Liṅgavipariyāyoti liṅgavipallāso. Kāyamānasikā katāti ettha kāyamānasesu pavattā kāyamānasikāti vutte samuṭṭhānāti āha ‘‘kāyacittasamuṭṭhānā katā’’ti.

Dutiyapārājikasamuṭṭhānavaṇṇanā

259. Idaṃ samuṭṭhānaṃ ekaṃ samuṭṭhānasīsanti sambandho. ‘‘Adinnādāna’’nti iminā adinnanti ettha samudāyanāme ekadesavohāroti dasseti. Sesānīti dutiyapārājikato sesāni ekūnasattati sikkhāpadāni. Tenāti dutiyapārājikena. Tatthāti ‘‘viggahuttarī’’tiādivacane. Viggahuttarītiādipadānaṃ byañjane ādaramakatvā atthameva dassetuṃ vuttaṃ ‘‘manussaviggahauttarimanussadhammasikkhāpadānī’’ti. Aniyatā dutiyikāti āpattiṃ apekkhitvā pāḷiyaṃ itthiliṅgavasena vuttaṃ, aṭṭhakathāyaṃ pana sikkhāpadaṃ apekkhitvā napuṃsakaliṅgavasena dutiyanti vuttaṃ.

Samuṭṭhānā tikā katāti ettha ‘‘tikasamuṭṭhānā’’ti vattabbe padavipariyāyavasena kakārassa dīghavasena samuṭṭhānā tikāti vuttanti dassento āha ‘‘tikasamuṭṭhānā katā’’ti.

Sañcarittasamuṭṭhānavaṇṇanā

260. ‘‘Sañcarī’’ti idaṃ tāva sañcarittaṃ nāma ekasamuṭṭhānasīsaṃ, sesāni tena sadisāni.

Vibhaṅge āgatena ‘‘riñcantī’’ti (pārā. 576) padena eḷakalomadhovāpanasikkhāpadaṃ upalakkhitvā vuttanti āha ‘‘vibhaṅge riñcanti uddesanti āgata’’nti.

‘‘Yāva dvārakosā aggaḷaṭṭhapanāya’’ iti (pāci. 135-136) ca ‘‘aññātikāya bhikkhuniyā cīvaraṃ dadeyya’’iti (pāci. 169) ca ‘‘cīvaraṃ sibbeyya’’iti (pāci. 176-177) ca vuttasikkhāpadattayanti yojanā.

‘‘Samaṇacīvarena cā’’ti evaṃ vacanaṃ vuttanti sambandho. ‘‘Samaṇacīvaraṃ dadeyyā’’ti idaṃ (pāci. 917) vacanaṃ sandhāyāti sambandho.

Samanubhāsanāsamuṭṭhānavaṇṇanā

261. Bhedanti idaṃ samanubhāsanaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni.

Kathinasamuṭṭhānavaṇṇanā

262. Ubbhatanti idaṃ kathinasamuṭṭhānaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni.

Āvasathena saddhinti āvasathasaddena saddhiṃ.

Eḷakalomasamuṭṭhānavaṇṇanā

263. ‘‘Eḷakalomā’’ti idaṃ eḷakalomasamuṭṭhānaṃ nāma ekaṃ samuṭṭhānasīsaṃ. Itoti yathāvuttato. Pāḷinti mātikāpāḷiṃ. Virajjhitvāti pubbāparato virādhetvā. Yathāti yenākārena. Panasaddo anuggahattho. Kiñcāpi likhanti, pana tathāpīti yojanā. Evanti tathākārena. Atthānukkamoti atthassa anukkamo.

‘‘Abhikkhukāvā sena cā’’ti etaṃ vacanaṃ vuttanti sambandho. ‘‘Abhikkhuke āvāse vassaṃ vaseyyā’’ti (pāci. 1047) idaṃ vacanaṃ sandhāyāti sambandho. ‘‘Bhikkhunī’’tiādinā vuttānīti sambandho. Ādisaddena ‘‘sikkhamānā ca sāmaṇerī gihiniyā’’ti pāṭhaṃ saṅgaṇhāti.

Padasodhammasamuṭṭhānavaṇṇanā

264. Padanti idaṃ padasodhammasamuṭṭhānaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni. ‘‘Tathā atthaṅgatena cā’’ti etaṃ vacanaṃ vuttanti sambandho. ‘‘Atthaṅgate sūriye ovadeyyā’’ti (pāci. 154-155) idaṃ vacanaṃ sandhāyāti sambandho. Anokāso ca…pe… sandhāya vuttanti (pāci. 1219-1221) etthāpi eseva nayo.

Addhānasamuṭṭhānavaṇṇanā

265. Addhānanti idaṃ addhānasamuṭṭhānaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni.

Theyyasatthasamuṭṭhānavaṇṇanā

266. Theyyasatthanti idaṃ theyyasatthasamuṭṭhānaṃ nāma ekaṃ samuṭṭhānasīsaṃ, sesāni tena sadisāni. ‘‘Byūhena sattamā’’ti idaṃ vacanaṃ vuttanti yojanā. Tadanantaramevāti tassa sikkhāpadassa anantarameva, ‘‘āgata’’iti sambandho.

Dhammadesanāsamuṭṭhānavaṇṇanā

267. Dhammadesanāsamuṭṭhāne samuṭṭhānasīsaṃ natthi, sabbāni ekadasa sikkhāpadāni sampiṇḍetvā dhammadesanāsamuṭṭhānānīti vuttāni. Evantiādi nigamanaṃ. Tesanti tesaṃ sikkhāpadānaṃ. Sambhinnasamuṭṭhānanti saṃsaggasamuṭṭhānaṃ. Tividhanti bhūtārocanacorivuṭṭhāpanaananuññātasamuṭṭhānavasena tippakāraṃ. Tanti niyatasamuṭṭhānaṃ, hotīti sambandho. Puna tanti niyatasamuṭṭhānaṃ, dassetunti sambandho. Puna tanti vacanaṃ. Nettidhammānulomikanti ettha kāyavācaṃ neti vinetīti netti, kāyavācaṃ neti vineti ettha, etāyāti vā netti. Dhammoti pāḷi. Sā hi yasmā atthaṃ dhāreti, tasmā dhammoti vuccati. Nettiyeva dhammo nettidhammo, tassa anulomikaṃ nettidhammānulomikaṃ. Tena vuttaṃ ‘‘vinayapāḷidhammassa anuloma’’nti.

Iti samuṭṭhānasīsavaṇṇanāya yojanā samattā.

Antarapeyyāla katipucchāvāravaṇṇanā

271. Idāni vuttoti sambandho. ‘‘Idānī’’ti padena sambandhattā vuttoti ettha tapaccayo paccuppannakālikoti daṭṭhabbo.

Tatthāti mātikāyaṃ, pucchāsu vā. Āgatāpattipucchāti āgatāpattiyā pucchā. ti visesajotako, hi visesaṃ vakkhāmīti attho. Etthāti ‘‘kati āpattikkhandhā’’ti dutiyapade. ‘‘Rāsivasenā’’ti iminā khandhasaddassa rāsatthaṃ dasseti. Vinītavatthūnīti ettha vinītasaddo vinayapariyāyoti āha ‘‘vinayapucchā’’ti. Nanu vinītavinayasaddānaṃ saddato nānattā atthatopi nānaṃ, kasmā pana ‘‘vinayapucchā’’ti vuttanti āha ‘‘vinītaṃ…pe… eka’’nti. Idanti padattayaṃ. Atthato ekanti atthatoyeva ekaṃ, na saddato. Vinītavatthūnīti āpattivinayakāraṇattā vinītavatthūni. Yesūti agāravesu. Satīti santesu. Ettha ca yesu sati āpattiyo na honti, asati hontīti vākyampi avuttasiddhinayena gahetabbaṃ. Yesūti gāravesu. Teti agāravagārave. Yasmā pana natthīti sambandho. Vipattibhāvapucchāti vipattibhāvassa pucchā. Pucchiyati imāyāti pucchā. Vivādamūlāni anuvādamūlānīti imā pucchāyo mūlapucchāti sambandho. Potthakesu ‘‘imānī’’ti nikārena saha pāṭho atthi, so apāṭhoyeva. Mūlapucchāti pucchiyanti imāhīti pucchā, mūlānaṃ pucchā mūlapucchā. ‘‘Adhikaraṇa’’ntiādīsu ‘‘vuttaṃ’’ iti sambandho. Tesaṃyevāti adhikaraṇānaṃyeva. Ayamettha mātikā.

Niddese mātikāyāti pātimokkhe. Vibhaṅgeti padabhājaniyaṃ, āgatavasena vuttāti yojanā. Ayamettha niddeso.

Paṭiniddese āratītiādipadānaṃ vacanatthaṃ dassento āha ‘‘ārakā’’tiādi. Tattha ‘‘ārakā’’ti iminā āratīti ettha āupasaggassa atthaṃ dasseti. Etehīti āpattikkhandhehi, ārakāti sambandho. ‘‘Ramatī’’ti iminā tipaccayo katvatthe hotīti dasseti. Ratīti ramanaṃ. Iminā tipaccayo bhāvatthepi hotīti dasseti. Vināti etehi āpattikkhandhehi vinā. Iminā viratīti ettha vityūpasaggassa atthaṃ dasseti. Paccekanti pati ekaṃ, paṭisaddo vicchatthajotako, visuṃ visunti attho. Iminā paṭiviratīti ettha paṭityūpasaggassa atthaṃ dasseti. Virati paṭiviratīti etthāpi tipaccayo bhāvatthepi veditabbo. Veranti anatthakarattā viramitabbanti viraṃ, tadeva veraṃ, rāgādiakusaladhammā. Te hi verahetuttā veranti vuccanti. Etāyāti viratiyā. Iminā akiriyāti ettha ririyapaccayo karaṇatthe hotīti dasseti. Yaṃ āpattikkhandhakaraṇanti yojanā. Tassāti āpattikkhandhakaraṇassa. Paṭipakkhatoti viruddhabhāvato. Iminā akaraṇanti ettha akāro viruddhatthoti dasseti. Āpattikkhandhaajjhāpattiyāti āpattikkhandhānaṃ atikkamitvā āpajjanassa. ‘‘Velanato’’ti iminā velatīti velā, velanaṃ vā velāti vacanatthe dasseti. Niyyānanti maggaṃ. Maggo hi nibbānaṃ ārammaṇakaraṇavasena yāti gacchatīti niyyānanti vuccati. ‘‘Bandhatī’’ti iminā sidhātuyā bandhanatthaṃ dasseti. ‘‘Nivāretī’’ti iminā bandhadhātuyā adhippāyatthaṃ. Etanti ‘‘setū’’ti nāmaṃ. Taṃ setunti āpattikkhandhasaṅkhātaṃ taṃ setuṃ. Ettha kesuci potthakesu ‘‘so setū’’ti ca ‘‘etāya paññattiyā’’ti ca pāṭho atthi, so apāṭhoyeva.

Buddhe agāravādīsu evaṃ vinicchayo veditabboti yojanā. Yoti yo koci, na gacchatītiādīsu sambandho. Dharamāneti tiṭṭhamāne, saṃvijjamāneti attho. Upaṭṭhānanti upaṭṭhānaṭṭhānaṃ, upaṭṭhānatthaṃ vā. Etassāti yassa kassaci gahaṭṭhassa vā pabbajitassa vā. Dhammassavananti dhammassavanaṭṭhānaṃ, dhammassavanatthaṃ vā. Dhammassavanagganti dhammassavanaṃ gaṇhanti etthāti dhammassavanaggo, dhammasavanamaṇḍapo. Atha vā dhammassavanaṃ gaṇhātīti dhammassavanaggo, dhammassavanaṭṭhāne samāgamajano, taṃ dhammassavanaggaṃ. Cittīkāranti apacāyanākāraṃ. Vikkhitto vā anādaro vā hutvā nisīdatīti yojanā. Kāyapāgabbiyanti bhusaṃ garati aññe pīḷeti anenāti pagabbo, atimāno, oṭṭhajo tatiyakkharo. Pagabbassa bhāvo pāgabbiyaṃ, kāyena pāgabbiyaṃ kāyapāgabbiyaṃ (vajira. ṭī. parivāra 271; sārattha. ṭī. parivāra 3.271; vi. vi. ṭī. parivāra 2.271 saṃ. ni. aṭṭha. 2.2.146; a. ni. aṭṭha. 3.6.82-84; su. ni. aṭṭha. 1.144), kāyānācāraṃ. Tisso sikkhāti adhisīlasikkhādikā tisso sikkhā. Pamajjanaṃ pamādo, sativippavāsoti āha ‘‘pamāde ca sativippavāse’’ti. Āmisapaṭisandhāranti āmisena attano, paresañca antarassa paṭisandahanaṃ āmisapaṭisandhāro, tathā dhammapaṭisandhāro.

272. Sattharipi agāravotiādīnaṃ atthoti sambandho. ‘‘Anīcavuttī’’tiādinā appatissoti padassa adhippāyatthaṃ dasseti, saddattho panevaṃ veditabbo, paṭimukhaṃ ādarena satthuvacanaṃ asuṇanto appatisso nāmāti. Ajjhattaṃ vāti ettha niyakajjhattādīsu catūsu niyakajjhattabhāvañca sattamīvibhattiyā amādesabhāvañca dassento āha ‘‘attano santāne vā’’ti. ‘‘Attano pakkhe vā’’ti iminā attano cittasantāneti atthaṃ paṭikkhipati. Tatra tumheti ettha tasaddassa visayaṃ dassento āha ‘‘tasmiṃ ajjhattabahiddhābhede’’ti. Saparasantāneti attaparasantāne. Pahānāyāti ettha hādhātuyā karaṇañca āyasaddassa tadatthabhāvañca dassento āha ‘‘mettābhāvanādīhi nayehi pahānattha’’nti. Mettābhāvanādīhītiādisaddena karuṇābhāvanādiṃ saṅgaṇhāti. Tanti vivādamūlaṃ. ‘‘Appavattibhāvāyā’’ti iminā anavassavāyāti ettha avapubba sudhātuyā pavattanatthaṃ dasseti.

Sandiṭṭhiparāmāsīti ettha sassa attano idaṃ saṃ, saṃ diṭṭhiṃ parato āmasatīti sandiṭṭhiparāmāsīti dassento āha ‘‘sakameva diṭṭhiṃ parāmasatī’’ti. ‘‘Ya’’ntiādinā parāmasanākāraṃ dasseti. Ādhānaggāhīti ettha ābhuso ṭhiyate ādhānanti vacanatthena ādhānasaddo daḷhapariyāyoti āha ‘‘daḷhaggāhī’’ti. Daḷhaṃ gaṇhātīti daḷhaggāhī.

273. Anuvādamūlaniddeso kiñcāpi samānoti yojanā. Atha khoti tathā samānopi, ayamettha visesoti sambandho. Vivadantānaṃ puggalānanti yojanā. Tathā vivadantāti tenākārena vivadantā, anuvadantīti sambandho. ‘‘Asukaṃ nāma vipattiṃ āpanno’’ti vuttamevatthaṃ āpattiyā sallakkhetvā dassento āha ‘‘pārājikaṃ āpannosī’’tiādi. Etthāti anuvādamūle. Visesoti vivādamūlato viseso. Vivadantānaṃ kodhūpanāhādīni vivādamūlāni, anuvadantānaṃ anuvādamūlānīti vuttaṃ hoti.

274. Mettaṃ kāyakammaṃ nāmāti ettha mettā etassatthīti mettaṃ, kāyakammaṃ, mettacittasahagataṃ kāyakammanti vuttaṃ hoti. Tena vuttaṃ ‘‘mettacittena kataṃ kāyakamma’’nti. Sammukhaparammukhānaṃ vitthāraṃ dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti tesu sammukhaparammukhesu. Kāyakammaṃ nāmāti mettaṃ kāyakammaṃ nāma. Therānaṃ dānaiti sambandho. Ubhayehipīti navakattherehipi. Tesūti navakattheresu. Avamaññanti avamānaṃ. Attano dunnikkhittānaṃ paṭisāmanaṃ viya paṭisāmananti yojanā. ‘‘Mettākāyakammasaṅkhāto’’ti iminā ayampi dhammoti ettha dhammasarūpaṃ dasseti. Pisaddo upari vakkhamāne dhamme apekkhati. ‘‘Saritabbo’’ti iminā anīyasaddo kammavācakoti dasseti. Satijanakoti sabrahmacārīnaṃ satijanako. Tassa padassa adhippāyaṃ dassento āha ‘‘yo na’’ntiādi. Tattha yoti puggalo. Nanti mettaṃ kāyakammaṃ. Taṃ puggalaṃ anussarantīti sambandho. Yesanti sabrahmacārīnaṃ. Teti sabrahmacārino. Pasannacittā hutvāti sambandho. ‘‘Piyaṃ karotī’’ti iminā piyakaraṇoti padassa piyaṃ karotīti piyakaraṇoti vacanatthaṃ dasseti. Eseva nayo garukaraṇoti etthāpi. ‘‘Saṅgahetabbabhāvāyā’’ti iminā saṅgahāyāti padassa bhāvappadhānakammaniddesabhāvaṃ dasseti. Saṅgahetabboti saṅgaho, tadatthāya. Tehīti sabrahmacārīhi. ‘‘Samaggabhāvāyā’’ti iminā samaggassa bhāvo sāmaggīti vacanatthaṃ dasseti.

Paggayha vacananti paggahetvā vacanaṃ. Vihāreti ādhāre bhummaṃ, there asanteti yojanā. Tanti theraṃ kadā āgamissati nukhoti yojanā. Mamāyanavacananti mamāyanākārena pavattaṃ vacanaṃ. Mettāsinehasiniddhānīti mettāsaṅkhātena sinehena sinehitāni. Nayanānīti cakkhūni. ‘‘Appābādho’’ti iminā arogoti padasseva atthaṃ dasseti. Niccābādhena vā arogo, āgantukābādhena appābādho, ajjhattābādhena vā arogo, bahiddhābādhena appābādho, kāyābādhena vā arogo, cittābādhena appābādho. Samannāharaṇanti punappunaṃ manasikaraṇaṃ.

Na puggalaṃ paṭivibhajitvā bhuñjatīti yojanā. Tadatthaṃ vitthārento āha ‘‘yo hī’’tiādi. Tattha yoti puggalo, bhuñjatīti sambandho. ‘‘Ettakaṃ…pe… bhuñjissāmī’’ti iminā āmisapaṭivibhattabhogibhāvaṃ dasseti. ‘‘Ettakaṃ vā asukassa ca…pe… bhuñjissāmī’’ti iminā puggalapaṭivibhattabhogibhāvaṃ dasseti. Ayanti puggalo. Ābhatanti gāmādito ānītaṃ. Adātumpīti pisaddena dātumpi vaṭṭatīti dasseti. Dānañhi nāma na kassaci vāritaṃ. Sabbesanti dussīlasīlavantānaṃ. Vuttanti aṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.141; ma. ni. aṭṭha. 2.492; a. ni. aṭṭha. 3.6.11) vuttaṃ. Viceyyāti vicinitvā. Dātumpīti pisaddena avicinitvā sāmaññato dātumpi vaṭṭatīti sampiṇḍeti. Nanu evaṃ sati puggalavibhāgo kato nāma hoti, kasmā viceyya dātuṃ vaṭṭatīti āha ‘‘na hī’’tiādi. ti yasmā. Eteti gilānādayo. Idaṃ padaṃ vicinitvāti pade kammaṃ, ‘‘dentenā’’ti pade sampadānaṃ. ti saccaṃ. Iti ayanti iti manasikatvā ayaṃ sāraṇīyadhammapūrako.

Akhaṇḍānītiādīsu paṭhamaṃ tāva khaṇḍachiddasabalakammāsāni dassetvā tesaṃ paṭipakkhavasena akhaṇḍādīni dassento āha ‘‘yassā’’tiādi. Tattha yassāti bhikkhussa, sikkhāpadaṃ bhinnanti sambandho. Sattasu āpattikkhandhesūti ādhāre bhummaṃ, sikkhāpadanti sambandho. Āpattiñhi paṭicca sikkhāpadassa paññattattā āpatti tassa visayo hoti. Ādimhi vā ante vāti sikkhāpadānaṃ ādimhi vā ante vā. saddo aniyamavikappattho. Sikkhāpade bhinne āpattisambhavato vuttaṃ ‘‘sikkhāpadaṃ bhinna’’nti. Khaṇḍaṃ nāmāti chinnaṃ nāma. Vemajjheti sikkhāpadānaṃ vemajjhe. Bhinnanti sikkhāpadaṃ bhinnaṃ. Chiddaṃ nāmāti vivaraṃ nāma. Dve tīṇi sikkhāpadānīti sambandho. Sabalaṃ nāmāti citraṃ nāma. Bhinnānīti sikkhāpadāni bhinnāni. Kammāsaṃ nāmāti vicitraṃ nāma. Ettha ca ekasmiṃ ṭhāne ekena visabhāgavaṇṇena citraṃ sabalaṃ nāma, nānāṭhāne nānāvaṇṇena vicitraṃ kammāsaṃ nāmāti ayametesaṃ viseso. Khaṇḍādīnaṃ viparivattanavasena akhaṇḍādīni dassento āha ‘‘yassa panā’’tiādi. Abhinnānisīlānīti abhinnāni sikkhāpadasīlāni. Tāni panāti sīlāni pana. ‘‘Etānī’’ti padaṃ padālaṅkāramattaṃ. Bhujissabhāvakaraṇatoti taṇhādāsabyato mocetvā bhujissakaraṇabhāvato. Iminā ‘‘bhujissabhāvakaraṇānī’’ti vattabbe uttarapadalopavasena evaṃ vuttanti dasseti. Bhujissānīti vuccantīti sambandho. Viññūhīti buddhādīhi sappurisehi. Upacārasamādhiṃ appanāsamādhiṃ vāti ettha saddo samuccayattho. Upacārasamādhiñca appanāsamādhiṃ cāti hi attho. ‘‘Saṃvattayantī’’ti iminā samādhisaṃvattanikānīti ettha anīyasaddo bahulaṃ kattuvācakoti dasseti. Sīlasāmaññagatoti ettha samānassa bhāvo sāmaññaṃ, taṃ gatoti sāmaññagato, sīlena sāmaññagato sīlasāmaññagato, hutvā viharatīti yojanā. Tena vuttaṃ ‘‘samānabhāvūpagatasīlo viharatī’’ti.

Yāyaṃ diṭṭhīti ettha ‘‘diṭṭhī’’ti sāmaññagatassāpi saddassa ‘‘ariyā’’ti saddantarasannidhānena visesavisayattā sammādiṭṭhīti āha ‘‘maggasampayuttā sammādiṭṭhī’’ti. ‘‘Maggasampayuttā’’ti iminā lokiyasammādiṭṭhiṃ paṭikkhipati. Niddosāti visuddhattā, uttamattā vā niddosā. Iminā ariyasaddo niddosatthavācako anipphannapāṭipadikoti dasseti. Niyyātīti nibbānaṃ yāti. Iminā anīyasaddo bahulaṃ kattuvācakoti dasseti. Yo tathākārī hoti, takkarassāti yojanā. Tathākārīti tāya maggasampayuttāya sammādiṭṭhiyā kārī hoti. Iminā tāya sammādiṭṭhiyā karotīti takkaroti vacanatthaṃ dasseti. Dukkhakkhayāyāti ettha khīyanaṃ khayo, dukkhassa khayo dukkhakkhayo, tadatthāyāti dassento āha ‘‘sabbadukkhassa khayattha’’nti. Sesanti vuttavacanato sesaṃ vacanaṃ.

Iti katipucchāvāravaṇṇanāya yojanā samattā.

Khandhakapucchāvāro

Pucchāvissajjanāvaṇṇanā

320. Upasampadakkhandhakanti mahākhandhakaṃ. ‘‘Nidānena ca niddesena ca saddhi’’nti iminā saha nidānenāti sanidānaṃ, saha niddesenāti saniddesanti vacanatthaṃ dasseti. Ettha nidānenāti sikkhāpadapaññattidesasaṅkhātena nidānena. Niddesenāti puggalādiniddesena. Tatthāti upasampadakkhandhake. Samukkaṭṭhapadānanti ettha samukkaṭṭhasaddo uttamapariyāyoti āha ‘‘uttamānī’’ti. Padānīti ‘‘na bhikkhave ūnavīsativasso puggalo upasampādetabbo’’ti (pāci. 402-403; mahāva. 124) ādinā nayena vuttāni padāni. Imehi padehi ‘‘samukkaṭṭhāni padāni samukkaṭṭhapadānī’’ti vacanatthaṃ dasseti. Itīti ayamattho. Kasmā panettha ‘‘samukkaṭṭhapadānaṃ kati āpattiyo’’ti padānameva sāmivasena niddeso kato, nanu āpattiyo nāma puggalānaññeva hontīti āha ‘‘yena yena hī’’tiādi. ti yasmā. Yena yena padena paññattāti sambandho. Sā sāti āpatti. Dve āpattiyoti ettha dvinnaṃ āpattīnaṃ sarūpaṃ dassento āha ‘‘pācittiyaṃ, dukkaṭa’’nti.

Nassanteteti nassantu ete. Vinassanteteti vinassantu ete bhikkhūti attho. Tehīti bhikkhūhi. Vadatoti vadantānaṃ. Sesesu uposathakaraṇesūti sambandho. ‘‘Dukkaṭāpattiyevā’’ti iminā ekā āpattīti ettha atthapakaraṇādivasena dukkaṭāpattiyevāti dasseti.

Pavāraṇakkhandhakepīti pisaddo uposathakkhandhakaṃ apekkhati.

Cammasaṃyuttepīti cammena saṃyuttaṃ katvā desite khandhakepi, cammakkhandhakepīti attho. Pisaddo pavāraṇakkhandhakaṃ apekkhati. Bhesajjakkhandhakepīti pisaddo cammakkhandhakaṃ apekkhati. Samantāti aṅgajātassa samantato.

Tatthāti kathinakkhandhake. Cīvarasaṃyutteti cīvarakkhandhake.

Campeyyaketi campeyyakkhandhake. Samuccayakkhandhakesupīti pisaddo campeyyakkhandhakaṃ apekkhati.

Samathakkhandhake imā dve āpattiyo hontīti yojanā. Eseva nayo sesesupi. Khuddakavatthuketi khuddakavatthukkhandhake. Garubhaṇḍavissajjaneti garubhaṇḍassa vissajjane.

Saṅghabhedeti saṅghabhedakkhandhake. ‘‘Samācāraṃ pucchissanti vutte vattakkhandhake’’ti iminā samācārasaddena vattakkhandhakaṃ gahetabbanti dasseti. ti dukkaṭāpatti. ‘‘Tathā’’ti padena ‘‘ekā dukkaṭāpattiyevā’’ti padaṃ atidisati. ‘‘Pātimokkhaṭṭhapane’’ti iminā pāḷiyaṃ ṭhapanaṃ pucchissanti ettha ‘‘pātimokkha’’ntiādipadassa lopaṃ dasseti. Pañcasatikasattasatikesūti pañcasatikakkhandhakasattasatikakkhandhakesu. Āropitoti ettha rupadhātuyā dvikammikattā, nyādigaṇattā ca ‘‘dhammo’’ti padhānakammameva vuttaṃ, na ‘‘saṅgaha’’nti apadhānakammaṃ. Tena vuttaṃ ‘‘dhammo saṅgaha’’nti. Tatthāti pañcasatikasattasatikesu.

Iti khandhakapucchāvaṇṇanāya yojanā samattā.

Ekuttarikanayo

Ekuttarikanayo ekakavāravaṇṇanā

321. Evaṃ khandhakapucchāya vaṇṇanaṃ katvā idāni ekuttarikanayassa taṃ karonto āha ‘‘āpatti…pe… naye’’ti. Tattha ekuttarikanaye evaṃ vinicchayo veditabboti yojanā. ‘‘Cha āpattisamuṭṭhānānī’’ti iminā samuṭṭhānāni āpattiṃ karontīti atthena āpattikarā nāmāti dasseti. Etesanti channaṃ āpattisamuṭṭhānānaṃ. ti yasmā, āpajjatīti sambandho. Sikkhāpade cāti mātikāsikkhāpade ca. Lahukā āpattīti ettha appasāvajjattā na lahukā nāma hoti, lahukena pana vinayakammenāti āha ‘‘lahukena vinayakammena visujjhanato’’ti. Pañcavidhāti thullaccayādivasena pañcapakārā. Kenacīti lahukena vā garukena vā kenaci ākārena. Saṃvijjati gihibhāvato avaseso samaṇabhāvo etissāti sāvasesā, paṭipakkhavasena anavasesā. Dve āpattikkhandhāti pārājikasaṅghādisesavasena dve āpattikkhandhā.

‘‘Karontī’’ti iminā antarāyikāti ettha ṇikapaccayassa atthaṃ dasseti. Antarāyikā āpattiyo sabbathā antarāyikā hontīti āha ‘‘antarāyikaṃ āpannassāpī’’tiādi. Desetvā suddhipattassāti sambandho. Lokavajjāti lokehi vajjetabbā. Paṇṇattivajjāti bhagavato paṇṇattiyā vajjetabbā. Yanti yaṃ āpattiṃ āpajjatīti sambandho. Karontoti kiriyamānato. Ettha hi mānasaddassa antādeso. Iminā karaṇaṃ kiriyanti bhāvatthaṃ dasseti. Āpajjatīti puggalo āpajjati. Sā āpatti kiriyato samuṭṭhitā nāmāti yojanā. Kā āpatti viyāti āha ‘‘pārājikāpatti viyā’’ti. Eseva nayo anantaravākyesupi.

Pubbāpattīti ettha pubbasaddo paṭhamatthoti āha ‘‘paṭhamaṃ āpannāpattī’’ti. ‘‘Āpannā’’ti padena majjhelopaṃ dasseti. Pacchā āpannāpattīti vattabhedadukkaṭāpatti. Mūlavisuddhiyāti mūle kāyaci āpattiyā amissattā visuddhiyā āpattiyā. Kurundiyaṃ vuttanti sambandho. Idampīti kurundiyaṃ vuttavacanampi. Pisaddena purimaṃ mahāaṭṭhakathāvacanaṃ apekkhati. Ekena pariyāyenāti ekena kāraṇena.

ti āpatti, desitā hotīti sambandho. Ayaṃ desitā gaṇanūpikā nāmāti yojanā. Yā desitā hoti, ayaṃ agaṇanūpikā nāmāti yojanā. Saussāhenevāti punapi āpajjissāmīti saha ussāheneva. ti saccaṃ, yasmā vā. ‘‘Gaṇanaṃ na upetī’’ti iminā gaṇanaṃ na upagacchatīti agaṇanūpikāti vacanatthaṃ dasseti. Aṭṭhame vatthusmiṃ pūraṇeti sambandho. Idaṃ pāḷiyaṃ aṭṭhavatthukapūraṇavasena bhikkhunīnaṃ āgatattā bhikkhuniyo sandhāya vuttaṃ. Bhikkhūnampi dutiyapārājikaṭṭhāne labbhatiyeva.

Thullavajjāti ettha thullaṃ vajjaṃ etissāti thullavajjāti dassento āha ‘‘thulladose paññattā’’ti. Yā ca dhammikassa paṭissavassa asaccāpane āpatti atthi, sā ca gihipaṭisaṃyuttāti yojanā. Pañcānantariyakammāpattīti pañcahi ānantariyakammehi āpannā pārājikāpatti. Sudinnattherādīti ādisaddena dhaniyattherādayo saṅgaṇhāti. Ādikammikoti ādikammaṃ karonto, tasmiṃ niyutto vā. Makkaṭisamaṇādīti ādisaddena vajjiputtakādayo saṅgaṇhāti. Yo kadāci karahaci āpattiṃ āpajjati, so adhiccāpattiko nāmāti yojanā. Paratopi eseva nayo.

‘‘Codetī’’ti iminā codetīti codakoti vacanatthaṃ dasseti. ‘‘Codito’’ti iminā coditabboti cudito, soyeva cuditakoti vacanatthaṃ dasseti. Pañcadasasūti pātimokkhaṭṭhapanakkhandhake vuttesu pañcadasadhammesu. Tenāti adhammacodakena, coditoti sambandho. Pātimokkhaṭṭhapanakkhandhake (cūḷava. 401) vutte sacce ca akuppe ca atiṭṭhantopi adhammacuditakoyeva nāma, so pana dhammacodakena coditeyeva kuppanto adhammacuditako nāma, adhammacodakena codite pana kuppantopi adhammacuditako nāma na hoti, tasmā idha na vutto. ‘‘Samannāgato’’ti iminā niyatā etassa santīti niyatoti vacanatthaṃ dasseti.

Āpajjituṃ bhabbāti bhabbāpattikā. Kenaci kammena akatopi anukkhittakoyeva nāma, so pana ukkhittakoti saṅkābhāvato idha na vutto. Ayanti tajjanīyādikammakato bhikkhu. ti yasmā, na kopetīti sambandho. Liṅgadaṇḍakammasaṃvāsanāsanāhīti liṅganāsanena ca daṇḍakammanāsanena ca saṃvāsanāsanena ca. Yenāti bhikkhunā. Soti nānāsaṃvāsako. Dvinnaṃ nānāsaṃvāsakānaṃ viseso heṭṭhā (pāci. aṭṭha. 428) vuttoyeva. Ṭhapanaṃ jānitabbanti ettha kiṃ ṭhapanaṃ nāmāti āha ‘‘pātimokkhaṭṭhapana’’nti.

Iti ekakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo dukavāravaṇṇanā

322. Dukesu acittakā āpattīti sambandho. Bhūtārocanāpattīti pācittiyāpatti. Abhūtārocanāpattīti pārājikathullaccayāpatti. Padasodhammādikātiādisaddena uttarichapañcavācā saṅgahitā. Mañcapīṭhādīnantiādisaddena bhisiādayo saṅgaṇhāti. Anāpucchāgamanādīsūti ādisaddena anuddharitvā gamanaṃ saṅgaṇhāti. Sapuggaloti so attasaṅkhāto puggalo sapuggalo. Parapuggaloti paro puggalo parapuggalo. Garukanti saṅghādisesaṃ. Lahukanti pācittiyaṃ. Puna garukanti pārājikaṃ. Puna lahukanti pācittiyameva.

Aṅgulimattampīti pisaddena kesaggamattampīti atthaṃ sampiṇḍeti. Tanti mañcapīṭhaṃ. Gamiyo āpajjati nāmāti sambandho.

‘‘Ādiyanto āpajjati nāmā’’tiādinā atthāpatti ādiyanto āpajjatīti pāḷiyaṃ ādiyanto hutvā āpajjati āpatti atthīti yojanānayaṃ dasseti. Evañhi sati ‘‘āpajjatī’’ti ākhyātapadaṃ ‘‘atthī’’ti kiriyantaraṃ apekkhitvā kattā hotīti daṭṭhabbaṃ. Atha vā ādiyanto puggalo yaṃ āpattiṃ āpajjati, sā āpatti atthīti yojanā. Eseva nayo aññesupi. Mūgabbatādīnīti ādisaddena govatakukkuravatādīni saṅgaṇhāti. Pārivāsikādayo āpajjantīti sambandho. Tajjanīyādikammakatā vā puggalāti yojanā. Asamādiyantā āpajjantīti asamādiyantā hutvā āpajjanti. Teti puggale. Karonto āpajjati nāmāti karonto hutvā āpajjati nāmāti yojanā. Evaṃ dento āpajjati nāmātiādīsupi.

Ekarattachārattasattāhadasāhamāsātikkamesūti ‘‘ekarattampi ticīvarena vippavaseyyā’’ti (pārā. 475-476) ca ‘‘chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabba’’nti (pārā. 653) ca ‘‘sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabba’’nti (pārā. 622-623) ca ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti (pārā. 462-463) ca ‘‘māsaparamaṃ nikkhipitabba’’nti (pārā. 499-500) ca vuttakālātikkamesu.

Imaṃ pana āpattiṃ āpajjati nāmāti sambandho.

Yasmiṃ pakkhe nisinnoti yasmiṃ pakkhe sayaṃ nisinno. Tesanti attano pakkhe nisinnānaṃ, nānāsaṃvāsakanti sambandho. Yesanti sakapakkhe nisinnānaṃ. Kammaṃ kopetīti nānāsaṃvāsakattā kammaṃ kopeti. Itaresanti parapakkhe nisinnānaṃ. Hatthapāsaṃ anāgatattā kammaṃ kopetīti yojanā. ‘‘Eseva nayo’’ti vuttavacanaṃ vitthārento āha ‘‘yesaṃ hī’’tiādi. Yesanti sakapakkhe vā parapakkhe vā nisinnānaṃ yesaṃ bhikkhūnaṃ. Soti bhikkhu. Āpajjitabbatoti āpajjitabbabhāvato. Iminā puggalena chahi samuṭṭhānehi āpajjitabbāti āpattiyoti vacanatthaṃ dasseti. Kammena vā salākaggāhena vāti ettha uddeso kamme lakkhaṇahāranayena saṅgahaṃ gacchati, vohārānussāvanā salākaggāheti dassento āha ‘‘uddeso ceva…pe… eka’’nti. Pubbabhāgāti saṅghabhedassa pubbabhāge pavattā. Pamāṇanti saṅghabhedassa kāraṇaṃ.

Addhānahīno nāmāti ettha addhānasaddo kālapariyāyoti āha ‘‘ūnavīsativasso’’ti. Theyyasaṃvāsakādayotiādisaddena titthiyapakkantakabhikkhunīdūsakapañcānantariyā saṅgahetabbā. Aṭṭha abhabbapuggalā karaṇadukkaṭakā nāma hontīti yojanā. Ettha kattabbanti karaṇaṃ, kammaṃ, duṭṭhu kattabbanti dukkaṭaṃ, kammameva. Karaṇaṃ dukkaṭametassāti karaṇadukkaṭako. Visesanaparanipāto ‘‘agyāhito’’tiādīsu viya. Tadevatthaṃ dassento āha ‘‘dukkaṭakiriyā’’tiādi. No ca yācatīti ettha yācadhātuyā padhānakammaṃ dassento āha ‘‘upasampada’’nti, ‘‘saṅgha’’nti apadhānakammamānetabbaṃ. Tepiṭakoti tipiṭakaṃ vācuggatavasena dhārako. Āṇāyapīti pisaddo ‘‘matenapī’’ti atthaṃ sampiṇḍeti. Yācantassevāti nissayaṃ ācariyaṃ yācantasseva. Yaṃ vatthuṃ ajjhācaranto āpattiṃ āpajjati, taṃ vatthu sātisāraṃ nāmāti yojanā.

Upaghātikāti ettha upahanantīti upaghātā, teyeva upaghātikāti dassento āha ‘‘upaghātā’’ti. Tatthāti dvīsu upaghātikesu. Dve venayikāti ettha vinayena siddhā venayikāti dassento āha ‘‘vinayasiddhā’’ti. ‘‘Dve atthā’’ti iminā ṇikasaddassa sarūpaṃ dasseti. Paññattānulomaṃ nāma daṭṭhabbanti sambandho. Paccayaghātoti paccayassa ghāto. Iminā setughātoti ettha setusaddo paccayavācakoti dasseti. Cittassāpīti pisaddo pageva kāyavācānanti dasseti. Itipīti pisaddo dutiyatthasampiṇḍano. ‘‘Pamāṇenā’’ti iminā mattakāritāti ettha mattasaddo pamāṇatthoti dasseti. ‘‘Karaṇa’’nti iminā kāritāti taddhitabhāvaṃ kitabhāvena dasseti sabhāgattā. Kāyadvārikanti kāyadvāre pavattaṃ āpattiṃ. Iminā āpajjatīti padassa kammaṃ dasseti. Kāyeneva vuṭṭhātīti kāyasāmaggiyā dānattā kāyeneva vuṭṭhāti. Sīsamakkhanādīti ādisaddena pādamakkhanādiṃ saṅgaṇhāti.

Tanti bhāraṃ. ‘‘Nittharituṃ vīriyaṃ ārabhatī’’ti iminā vahanākāraṃ dasseti. Thero samānoti yojanā. Navahanākāraṃ dassento āha ‘‘anujānāmī’’tiādi. ‘‘Kukkuccāyitvā karotī’’ti iminā kukkuccasaddassa nāmadhātuṃ dasseti. ‘‘Divā ca ratto cā’’ti iminā abhiṇhaṃ āsavavaḍḍhanaṃ dasseti. Tattha tatthāti tesu tesu vibhaṅgakkhandhakesu.

Iti dukavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo tikavāravaṇṇanā

323. Tikesu bhagavati tiṭṭhante yaṃ āpattiṃ āpajjati, sā āpatti atthīti yojanā. Sabbatthāti sabbesu padesu. Vitthāraṃ dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti tikesu, vitthāro evaṃ veditabboti yojanā. Lohituppādāpattīti anulomapārājikāpatti. ‘‘Āvusovādenā’’ti ‘‘āvuso’’ti vohārena. Voti tumhehi.

Kāleti purebhattakāle. Vikāleti pacchābhattakāle. Avasesaṃ āpattinti sambandho. Dasavassomhīti ahaṃ dasavasso amhi. Navoti pañcavassaaparipuṇṇo. Majjhimoti pañcavassato paṭṭhāya yāva dasavassaaparipuṇṇo. Kusalacitto āpajjatīti kusalacitto hutvā āpajjati. Abyākatacittoti supantassa bhavaṅgacittaṃ sandhāya vuttaṃ. Yanti āpattiṃ. Sabbanti āpattiṃ, āpajjatīti sambandho. Dukkhavedanāsamaṅgī hutvā āpajjatīti yojanā. Yanti āpattiṃ.

Tayo paṭikkhepāti ettha paṭikkhepassa sāmikaṃ dassento āha ‘‘buddhassa bhagavato’’ti. Kilesasallekhanakapaṭipattiyāti kilesaṃ sallikhati tanuṃ karotīti kilesasallekhanakā, sāyeva paṭipatti kilesasallekhanakapaṭipatti, tāya.

Parisaṃ upaṭṭhāpento bāloti sambandho. Parisaṃ upaṭṭhāpento paṇḍito cāti sambandho. Avasesaṃ āpattinti yojanā. Kāḷeti kāḷapakkhe. Juṇheti juṇhapakkhe.

Kattikapuṇṇamāsiyāti pacchimakattikapuṇṇamāsiyā. Kurundiyaṃ vuttanti sambandho. Suvuttakāraṇaṃ dassento āha ‘‘cātumāsa’’ntiādi. ti yasmā, pariyesanto ca nivāsento ca bhikkhūti yojanā.

Vatthunti methunadhammādivatthuṃ.

Paṭicchādeti etāyāti paṭicchādīti karaṇatthopi yujjati. Vitthāraṃ dassento āha ‘‘dvāraṃ pidahitvā’’tiādi. Etadevāti parikammameva. Ubhayatthāti ubhayesu jantāgharapaṭicchādiudakapaṭicchādīsu. Sabbanti akhilaṃ parikammādiṃ. Niyyantīti nilīyitvā yanti. Iminā vahantīti ettha vahadhātu gatyatthoti dasseti. Abbhamahikādhūmarajarāhuvimuttanti abbhena ca mahikāya ca dhūmena ca rajena ca rāhunā ca vimuttaṃ. Tesūti abbhādīsu. Tathāti yathā candamaṇḍalaṃ virocati, tathā sūriyamaṇḍalaṃ.

Karaṇīyena hutvāti sambandho.

Kappentoti karonto. Āgantuko āpajjatīti sambandho. Anajjhiṭṭhoti anajjhesito hutvāti sambandho. Tiṇavatthārakasamathe kāyena vuṭṭhāti kāyasāmaggiyā dānattā.

Āgāḷhāya ceteyyāti āgāḷhasaddo daḷhapariyāyoti āha ‘‘daḷhabhāvāyā’’ti. Ā bhuso gāhiyate āgāḷho, gāḷho bāḷho daḷhoti atthato ekaṃ. Ceteyyāti pakappeyya. Na pūrayatoti na pūrayantassa. Alajjī ca hoti bālo ca apakatatto cāti ettha bālamattaapakatattamattena kammaṃ na kātabbaṃ, āpattivaseneva pana kātabbanti dassento āha ‘‘bālo’’tiādi. Tattha bālo na jānātīti sambandho. Ayanti bālo. Ettāvatāti ettakena ajānanamattena. Bālabhāvamūlakaṃ āpattinti sambandho. Dve āpattikkhandheti pārājikasaṅghādisesavasena dve āpattirāsayo. Tesanti tiṇṇaṃ puggalānaṃ, kātabbanti sambandho.

Kāyiko davo nāmāti kāyiko parihāso nāma. Mukhālambarakaraṇādibhedoti mukhena ālambaranāmakatūriyakiccassa karaṇādibhedo. Dvīhipi dvārehīti kāyavacīvasena dvīhipi dvārehi. Kāyadvāre paññattasikkhāpadavītikkamoti kāyadvāre paññattassa kāyasaṃsaggādisikkhāpadassa vītikkamo. Vacīdvāre paññattasikkhāpadavītikkamoti vacīdvāre paññattassa duṭṭhullavācādisikkhāpadassa vītikkamo. Kāyikena upaghātikenāti ettha upaghātikaṃ nāma asikkhananti āha ‘‘asikkhanenā’’ti. Kasmā asikkhanaṃ upaghātaṃ nāmāti āha ‘‘yo hī’’tiādi. Tattha yoti puggalo. Tanti kāyadvāre paññattasikkhāpadaṃ. Nanti evameva. Hi yasmā upaghātetīti sambandho. Vejjakammena samannāgatoti sambandho. Sāsanauggahaṇaārocanādinā vācasikena micchājīvenāti yojanā.

‘‘Mā bhaṇḍanaṃ karī’’ti iminā ‘‘mā’’ti paṭisedhassa ‘‘karī’’ti pāṭhasesena sambandhitabbabhāvaṃ dasseti. Na voharitabbanti ettha vipubbaavapubba-haradhātu kathanatthoti āha ‘‘na kiñci vattabba’’nti. ti saccaṃ. Bījanaggāhādiketi ādisaddena dhammajjhesanādiṃ saṅgaṇhāti. Okāsakammaṃ kārentassāti ettha ‘‘okāsa’’nti ca ‘‘okāsakamma’’nti ca sadisanti āha ‘‘okāsaṃ kārentassā’’ti. Na ādātabbanti na gaṇhitabbaṃ. Tamevatthaṃ dassento āha ‘‘yattha gahetvā’’tiādi.

Yanti vinayaṃ. Soti bhikkhu. Soti vinayo. Tassāti bhikkhussa. Idanti kammaṃ. Aññaṃ pucchāti mayā aññaṃ bhikkhuṃ pucchāhīti yojanā. Itīti evaṃ. Soti tīhaṅgehi samannāgato bhikkhu. Assāti tīhaṅgehi samannāgatassa. Na sākacchitabboti na saha kathetabbo.

‘‘Laddhi’’nti iminā idamappahāyāti ettha idaṃsaddassa visayaṃ dasseti. ‘‘Avijahitvā’’ti iminā hādhātu tvāpaccayoti dasseti. Suddhaṃ brahmacārinti ettha sabbathā kilesasuddho khīṇāsavova gahetabboti āha ‘‘khīṇāsavaṃ bhikkhu’’nti. ‘‘Pātabyabhāva’’nti iminā pātabyatanti ettha tāpaccayo bhāvatthe hotīti dasseti. ‘‘Paṭisevana’’nti iminā pātabyasaddo yathākāmaparibhuñjanatthoti dasseti. Gativisodhananti duggatito sugatiyā visujjhanaṃ. ‘‘Akusalāni ceva mūlāni cā’’ti iminā akusalasaddassa ca mūlasaddassa ca tulyādhikaraṇabhāvaṃ dasseti. Tasmā akusalasaṅkhātāni mūlāni akusalamūlānīti tulyādhikaraṇasamāso kātabbo. Duccaritānīti ettha dusaddassa duṭṭhuvirūpatthabhāvaṃ dassento āha ‘‘duṭṭhu caritāni, virūpāni vā caritānī’’ti. Virūpānīti vikārasabhāvāni. ‘‘Karaṇabhūtenā’’ti iminā ‘‘kattubhūtenā’’ti atthaṃ paṭikkhipati. Tattha tatthāti tasmiṃ tasmiṃ khandhake.

Iti tikavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo catukkavāravaṇṇanā

324. Catukkesu evaṃ vinicchayo veditabboti yojanā. Tiṇavatthārakasamathaṭṭhānanti tiṇavatthārakasamathena adhikaraṇavūpasamitaṭṭhānaṃ. Parassa kammavācāyāti parassa karaṇabhūtāya kammavācāya. Tatoti catukkato. Paresūti aññesu catukkesu evamattho veditabboti yojanā. Tamevāti kāyadvārikameva. Puna tamevāti vacīdvārikameva. Āpajjitabbāpattiñca sahāgāraseyyāpattiñcāti yojanā. Jaggantoti jāgaranto.

Acittako āpajjati nāmāti ‘‘acittako bhikkhu āpajjati nāmā’’ti vā ‘‘acittako hutvā āpajjati nāmā’’ti vā yojanā kātabbā. Sabhāganti vatthusabhāgaṃ. Tañcāti aññataraṃ tañca āpattiṃ. Itīti evaṃ.

Kammenāti samanubhāsanakammena. Kammena vuṭṭhātīti kammena eva vuṭṭhāti.

Soti gihiparikkhāro, āhaṭo hotīti sambandho. Avāpuraṇanti kuñcikaṃ. Antoti bhaṇḍāgārassa anto.

Sammukhā vuṭṭhātīti sammukhā eva vuṭṭhāti.

Sayitāya eva bhikkhuniyāti yojanā. Idanti sahāgāraseyyāpattiṃ, paṭiccāti sambandho. Etanti ‘‘liṅgapātubhāvenā’’ti vacanaṃ, vuttanti sambandho. Ubhinnampīti bhikkhubhikkhunīnampi. Liṅgapaṭilābhenāti itthiliṅgapaṭilābhena. Paṭhamanti ādikappakāle. ‘‘Paṭhamaṃ uppannavasenā’’ti iminā pure uppannaṃ purimanti vacanatthaṃ dasseti. ‘‘Seṭṭhabhāvenā’’ti iminā purabhāvena seṭṭhabhāvena uppannaṃ purimanti vacanatthaṃ dasseti. ‘‘Purisaliṅga’’nti iminā imapaccayassa sarūpaṃ dasseti. Purisakuttapurisākārādīti ādisaddena purisanimittādayo saṅgaṇhāti. Yāni chacattālīsa sikkhāpadānīti yojanā. Iminā vuttanayānusārena dutiyacatukkepi attho veditabbo. Tehīti tiṃsādhikehi satasikkhāpadehi.

Mahāpadesāti vinaye (mahāva. 305) āgatā mahāpadesā. Kasmā mahāpadesā ‘‘sāmukkaṃsā’’ti vuccantīti āha ‘‘te hī’’tiādi. Tattha teti cattāro mahāpadesā, vuccantīti sambandho. ‘‘Saya’’nti iminā sāmukkaṃsāti ettha saṃsaddassa sayamatthaṃ dasseti. ‘‘Ukkhipitvā’’ti iminā ukkaṃsasaddo ukkhipanatthoti dasseti. ‘‘Ṭhapitattā’’ti iminā sayaṃ ukkaṃsitvā ṭhapitā sāmukkaṃsāti vacanatthaṃ dasseti. ‘‘Ajjhoharaṇīyaparibhogā’’ti iminā bāhiraparibhogaṃ nivatteti. Udakaṃ panāti kenaci asaṃsaggaṃ pasannodakaṃ pana. Kāleti sappadaṭṭhakāle. ‘‘Pañca vā dasa vā sīlānī’’ti iminā pañca vā dasa vā sīlāni upāsakasīlanti dasseti.

Tattha cāti vihāre ca. Ubhopīti āgantukāvāsikavasena ubhopi. Asādhāraṇanti dvīhi asādhāraṇaṃ. Āpattinti bhikkhunīhiyeva sādhāraṇaṃ āpattiṃ. Gamiyacatukkepīti pisaddo āgantukacatukkaṃ apekkhati. Vatthunānattatāvāti methunādivatthunānattatā eva. ti saccaṃ, yasmā vā. ti āpatti. Tathāti yathā kāyasaṃsagge, tathā lasuṇakhādaneti yojanā. Etthāti vatthunānattatādicatukke. Cattāri pārājikānīti bhikkhupātimokkhe āgatāni. Visuṃ āpajjantesupi eseva nayoti sambandho.

Purimacatukketi vatthunānattatādicatukke. Yo paṭhamo pañhoti yojanā. Idhāti vatthusabhāgatādicatukke. Yo cāti yo ca pañho. Tatthāti vatthunānattatādicatukke. Tatiyacatutthesu pañhesūti sambandho.

‘‘Saddhivihārikassā’’ti padaṃ ‘‘kattabba’’iti pade sampadānaṃ.

Garukanti pārājikaṃ. Lahukanti thullaccayaṃ vā dukkaṭaṃ vā.

Aṭṭhannaṃ bhikkhunīnaṃ paṭipāṭiyā nisīditabbato vuttaṃ ‘‘navamabhikkhunito’’ti. Paccuṭṭhānārahāti paṭimukhaṃ upaṭṭhātuṃ arahā. Avisesena cāti ‘‘bhikkhū’’ti vā ‘‘bhikkhunī’’ti vā visesa, makatvā sāmaññena ca. ‘‘Āsanārahacatukkassā’’ti padaṃ ‘‘paṭhamapada’’nti pade avayavisambandho.

Asādhāraṇanti bhikkhūhi asādhāraṇaṃ. Vikāle kappatīti tadahuvikāle kappati. Kālātītanti kālayāmasattahātītaṃ. Yāvakālikādittayañca akappiyamaṃsañca uggahitakañca apaṭiggahitakañcāti yojanā.

Guṇaṅguṇūpāhanañca dhuvanhānañca cammattharaṇañca guṇaṅguṇūpāhanadhuvanhānacammattharaṇāni. Imāni cattārīti pañcavaggena gaṇena upasampadadānādīni. Idhāti paccantimesu janapadesu. Idhāti majjhimesu. Idanti catubbidhaṃ vatthu. Dīpetumpīti dīpanampi. Tuṃpaccayo hi katvatthajotako. Eseva nayo dīpetuṃ panāti etthāpi. Sesaṃ anuññātakanti sambandho. Ubhayatthapīti paccantimamajjhimavasena ubhayatthāpi.

Chandapārisuddhiakkhānaṃ ekaṃ katvā ‘‘cattāro’’ti vuttaṃ. Cattāro pubbakiccāti liṅgavipallāso, ‘‘cattāri pubbakiccānī’’ti hi attho. Evaṃ vuttāni imāni cattārīti sambandho. Evaṃ āgatā sammutiyoti sambandho. Sabbatthāti sabbesu catukkesu.

Iti catukkavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo pañcakavāravaṇṇanā

325. Pañcakesu ‘‘pañca puggalā niyatā’’ti etaṃ ānantariyānameva gahaṇanti yojanā. Pañca chedana kā āpattiyo nāma veditabbāti sambandho. Yā vikappanā vuttāti yojanā. Ussaṅkitoti uṭṭhahitvā saṅkito. Parisaṅkitoti punappunaṃ saṅkito. Akuppo arahattaphalasaṅkhāto dhammo imassāti akuppadhammo, khīṇāsavo. Khīṇāsavo samānopi ussaṅkito ceva parisaṅkito cāti yojanā. Pariharitabbāti apanetabbā. ti saccaṃ, yasmā vā. Etesūti agocaresu. Thūpacīvaranti ettha thūpaṃ parikkhipitvā kataṃ cīvaraṃ thūpacīvaranti dassento āha ‘‘vammika’’ntiādi. Vammiko hi thūpayati uddhaṃ ārohatīti thūpoti vuccati. Nhānaṭṭhāneti sabbesaṃ nhānaṭṭhāne. Tañhi udakena kāyaṃ abhisiñcati etthāti abhisekanti vuccati. Abhiseke chaḍḍitaṃ ābhisekikaṃ, cīvaraṃ. Tena vuttaṃ ‘‘chaḍḍitacīvara’’nti. Bhatapaṭiyābhatanti ettha bharadhātuyā posanatthaṃ paṭikkhipitvā dhāraṇatthaṃ dassento āha ‘‘susānaṃ netvā puna ānītaka’’nti. Tattha ‘‘susāna’’nti iminā kammaṃ dasseti, ‘‘punā’’ti iminā paṭisaddassa atthaṃ dasseti. Imehi padehi susānaṃ bhataṃ hutvā gehaṃ paṭiābharitabbanti bhatapaṭiyābhatanti vacanatthaṃ dasseti, yakāro padasandhikaro. Pāḷiyaṃ, aṭṭhakathāyañca potthakesu ‘‘gatapaṭiyāgata’’nti kaṇṭhajatatiyakkharena pāṭho atthi, so asundaro.

Kāyo paṭhamaṃ, vācā dutiyaṃ, kāyavācā tatiyaṃ, idaṃ sandhāya ‘‘tatiyenā’’ti vuttaṃ. Tatthevāti antarapeyyāle eva.

Adinnanti ettha akārassa nakāriyabhāvañca tapaccayassa kammavācakabhāvañca dassento āha ‘‘aññena na dinna’’nti. Tattha ‘‘aññenā’’ti iminā tapaccayassa kammavācakabhāvaṃ dasseti, nakārena akārassa kāriyaṃ dasseti. Kena kāraṇena aviditanti āha ‘‘paṭiggaṇhāmīti cetanāya abhāvenā’’ti. Aviditanti apākaṭaṃ. Naṭasamajjādidānanti naṭasamajjādīnaṃ sabbesaṃ dānaṃ. Usabhavissajjananti usabhassa vissajjanaṃ. Idaṃ upalakkhaṇavasena vuttaṃ. Sabbāsampi pana manussāmanussānaṃ itthīnaṃ methunarativasena purisānaṃ dānampi gahetabbaṃ. Itthidānanti etthāpi yāsaṃ kāsañci itthīnaṃ yesaṃ kesañci purisānaṃ dānaṃ gahetabbaṃ. Paṭibhānacittakammadānanti methunasevanapaṭibhānacittakammadānaṃ. Lokassāti lokena. Kathetukamyatāti kathetukāmatā. ‘‘Na suppaṭivinodayā’’ti iminā dukkhena paṭivinodetabbāti duppaṭivinodayā, paṭivinodetuṃ na sukarāti dasseti. Upāyenāti yuttiyā.

Phussadevatthero aṭṭhāsi kirāti sambandho. Ekaṃsanti bhummatthe cetaṃ upayogavacanaṃ. Ekasmiṃ aṃseti hi attho. Buddhārammaṇanti buddhaguṇārammaṇaṃ. Māroti devaputtamāro, gatoti sambandho. Gomayanti gomīḷhaṃ. Jaraggavoti jaragoṇo. Tādisamevāti gomayavippakiraṇasabhāvameva. Vippakāranti visesapakārena karaṇaṃ. Vaṅkapādanti kuṭilapādaṃ. Parikasantoti paricchedaṃ katvā vilekhanto. Vigacchapurisoti vikāraṃ, virūpaṃ vā gatapuriso. ‘‘Vibhacchapuriso’’tipi pāṭho, visesena sobhaṇaṃ bhakkhapurisoti attho. Ayameva pāṭho abhidhānādīsu (abhidhānappadīpikāyaṃ 102 gāthāyaṃ) dissati. Samantāti kaṭaandhakāravihārassa samantato. Māro siyā nu khoti yojanā. Na asakkhiṃ iti āhāti yojanā. Diṭṭhapubboti pubbe diṭṭho. Mahānubhāvoti deviddhiyā mahānubhāvo. Iṅghāti uyyojanatthe nipāto, uyyojemīti attho. Attabhāvanti tava attabhāvaṃ. Tādisaṃ rūpanti buddhassa bhagavato attabhāvasadisaṃ rūpaṃ. Taṃsarikkhakanti tena rūpena sadisaṃ. Patirūpameva sadisaṭṭhena patirūpakaṃ, na ekaṃsasadisaṃ rūpaṃ kiñci sadisarūpanti attho. Sakattabhāvanti sassa eso sako, soyeva attabhāvo sakattabhāvo, taṃ. Ayanti māro. Kathanti kena kāraṇena bhagavā na sobhati nu kho, sobhatiyevāti attho. Tadeva samatthetuṃ vuttaṃ ‘‘sabbaso vītarāgadosamoho’’ti. Vañcitomhīti ahaṃ vañcito amhi. Kiṃ atthīti kiṃ nāma atthi, mama vañcanacittaṃ natthīti adhippāyo. Daharabhikkhu paṭilabhatītiādinā sambandhitabbaṃ.

Daharabhikkhu aṭṭhāsīti sambandho. Saṅkārachaḍḍaniṃ pacchinti sambandho. Saṅkāraṃ chaḍḍeti imāyāti saṅkārachaḍḍanī. Tissadattatthero nāma pucchīti sambandho. Nāvātoti potato. Pañhāsahassanti samathavipassanākammaṭṭhānesu pucchāsahassaṃ. Pucchīti daharaṃ pucchi. Paricchindīti tasmiṃ divase kātabbavattaṃ niṭṭhapesīti attho. Yonakavisayatoti yonakalokato. Aṭṭha kappe anussarīti cetiyaṅgaṇaṃ disvā cittassa pasīdanato pubbenivāsañāṇena aṭṭha kappe anussari.

Eko bhikkhu gatoti sambandho. Devatā pupphahatthā aṭṭhaṃsūti manussavesaṃ gahetvā aṭṭhaṃsu. Tena vuttaṃ ‘‘kataragāmavāsikātthā’’ti. Tumhe katarasmiṃ gāme vasanasīlā attha bhavathāti yojanā. Idhevāti imasmiṃyeva ṭhāne. Ṭhitāmhāti mayaṃ ṭhitā amhāti yojanā.

Ayaṃ kathāti ayaṃ vakkhamānakathā. Kiṃ amaccaputto pāsādiko nu khoti yojanā. Neti amaccaputtaabhayatthere. Ñātakā agamaṃsūti sambandho. Theramātāpi pahiṇīti sambandho. Pisaddena ñātake apekkhati. Pahiṇākāraṃ dassento āha ‘‘putto me’’tiādi. Amaccaputto ārūḷhoti sambandho. Abhayatthero āhāti sambandho. Tenāti amaccaputtena. Yugaggāhanti yugassa gāhaṃ. ‘‘Mahallakattherassa sammaṭṭhaṭṭhāne kacavaraṃ chaḍḍetvā’’ti vacanaṃ āvi karonto āha ‘‘atītattabhāve kirā’’tiādi. Amaccaputto chaḍḍesīti sambandho.

Tanti sammajjanavattaṃ. Tatrāti ‘‘satthusāsanaṃ kataṃ hotī’’tivacane. Āyasmā sāriputto nisīdi kirāti sambandho. Bhagavā paccāgañchīti sambandho. Pādānīti pādassa akkamanaṭṭhānāni, pādacetiyānīti attho. Thero nisīdīti sambandho. Jaṇṇukehi patiṭṭhāya ‘‘pādacetiyaṃ vanditvā’’ti pāṭhaseso ajjhāharitabbo. Me nisinnabhāvaṃ me satthā aññāsi vatāti yojanā. Mesaddo hi pubbaparāpekkho. Codananti dosāropanaṃ. Kāressāmīti dasabalaṃ kāressāmi. Bhagavā āhāti sambandho. Gatosīti tvaṃ gato asi, vicarantassa tuyhaṃ na patirūpanti yojanā. Tatoti codanakālato.

Ettako vinicchayo upalabbhatīti sambandho. Bhāsapariyantanti vacanaparicchedaṃ. Ayanti kathā. Ettakaṃ vacananti sambandho. Gayhūpaganti gahetabbabhāvaṃ upagamanaṃ, gaṇhituṃ khamanīyanti attho. Tānīti dve mūlāni. Puna tānīti samudayabhūtāni cha āpattisamuṭṭhānāni. Vatthunti methunādivatthuṃ. Itipīti pisaddo paṭhamanayaṃ apekkhati. Ettha paṭhamanaye mūlena samudayassa pāyato abhedo hoti, pacchimanaye pana sabbathā bhedo hoti. Tasmā pacchimanayoyeva yuttataroti daṭṭhabbo. ‘‘Vūpasammatī’’ti iminā ‘‘nirujjhatī’’ti padassa samucchedanirodhaṃ dasseti. Vuṭṭhānenāti parivāsādivinayakammena.

Tettiṃsamūlānaṃ sarūpaṃ dassento āha ‘‘vivādādhikaraṇassa dvādasa mūlānī’’tiādi. Ekaṃ mūlanti sambandho. Tānīti tettiṃsa mūlāni. Paratoti parasmiṃ. ‘‘Aṭṭhārasa bhedakaravatthūnī’’tiādinā adhikaraṇānaṃ samuṭṭhānaṃ dasseti. Cattāri saṅghakiccāni nissāya uppajjatīti yojanā. Idanti vatthu. Sattannaṃ nidānanti sattannaṃ āpattikkhandhānaṃ paññattiṭṭhānasaṅkhātaṃ nidānaṃ. Etthāti ṭhāne. Paññattiṃ na jānātīti ettha ‘‘anupaññattiṃ na jānātī’’ti vakkhamānattā paṭhamapaññatti gahetabbāti āha ‘‘paṭhamapaññattiṃ na jānātī’’ti. Anupaññattīti ettha anusaddo naupacchinnatthoti āha ‘‘punappunaṃ paññattiṃ na jānātī’’ti. Pacchātthopi yujjateva paṭhamapaññattito pacchā paññattattā. Anusandhivacanapathanti ettha anusandhīnaṃ vasena vacanapathanti dassento āha ‘‘kathānusandhivinicchayānusandhivasena vatthu’’nti. Ñattikiccanti ñattiyā kiccaṃ. Iminā ñattiyāti ettha sāmyatthe sāmivacanaṃ. Karadhātusambandhe karaṇavacanampi yujjateva. Karaṇanti ettha ca yupaccayassa kammatthabhāvañca dasseti. Na kevalaṃ ñattikamme eva ñattikiccaṃ na jānāti, atha kho ñattidutiyañatticatutthakammesupi na jānātīti dassento āha ‘‘ñattidutiyañatticatutthakammesū’’tiādi. Pubbe ṭhapetabbāti ñatti nāma kammavācāya pubbe ṭhapetabbāti na jānāti. Iminā napubbakusalabhāvaṃ dasseti. ‘‘Pacchā’’ti iminā naaparakusalabhāvaṃ dasseti. Pisaddena paṭhamanayaṃ apekkhati. ‘‘Kālaṃ na jānātī’’ti iminā akālaññūti padassa viggahavākyaṃ dasseti. Kālaṃ dassento āha ‘‘anajjhiṭṭho’’tiādi.

‘‘Dhutaṅge ānisaṃsaṃ ajānitvā’’ti iminā mandamomūhānaṃ phalaṃ dasseti. Pāpicchoti ettha pāpiccho nāma paccayalābhassa patthanāti āha ‘‘paccayalābhaṃ patthayamāno’’ti. Kāyaviveko ca cittaviveko ca upadhiviveko ca kāyacittaupadhivivekaṃ, samāhāradvando, pubbapadesu uttarapadalopo. Etassāti āraññikassa. Iminā imāya attho idamattho, so etassatthīti idamatthīti vacanatthaṃ dasseti. Appicchaññevātiādīsu evasaddānaṃ chaḍḍetabbatthaṃ dassento āha ‘‘na aññaṃ kiñci lokāmisa’’nti.

Navavidhanti divasavasena tividhaṃ, tathā kattabbākāravasena, tathā kārakavasenāti navavidhaṃ uposathaṃ.

Kāyaduccaritādi yasmā na pasādaṃ saṃvatteti, na pasādāya vā saṃvattati, tasmā apāsādikanti vuccati. Tena vuttaṃ ‘‘apāsādikanti kāyaduccaritādi akusala’’nti. Velaṃ atikkammāti bhojanādikālaṃ atikkamitvā. Iminā ativelanti ettha atisaddassa atikkamanatthañca ‘‘ativela’’nti padassa ‘‘viharato’’ti pade kiriyavisesanabhāvañca dasseti. Appaṃ kālanti yojanā. Avataraṇaṃ otāroti dassento āha ‘‘otaraṇa’’nti. Sabbatthāti sabbesu pañcakesu.

Iti pañcakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo chakkavāravaṇṇanā

326. Chakkesu evamattho veditabboti yojanā. Itīti evaṃ. Imā cha sāmīciyoti yojanā. Tatthāti chasu ākāresu. Satisammosenāti satiyā vippavāsena.

Tatthāti cuddasasu paramesu. Tatoti chakkato. Ekaṃ apanetvāti yaṃkiñci ekaṃ apanetvā. Sesesūti chahi paramehi sesesu aṭṭhasu paramesu. Aññānipi chakkānīti paṭhamachakkato aññānipi aṭṭha chakkāni.

Cha āpattiyoti tīṇi chakkānīti ‘‘cha āpattiyo’’ti vuttāni tīṇi chakkānīti yojanā. Vuttadvayaṃ ekaṃ katvā. Nhāneti nhānasikkhāpade. Chakkadvayanti ādāyasamādāyavasena chakkadvayaṃ. Sabbatthāti sabbesu chakkesu.

Iti chakkavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo sattakavāravaṇṇanā

327. Sattakesu chasu sāmīcīsu pakkhipitvāti sambandho. Tatthevāti samathakkhandhake eva.

Campeyyaketi campeyyakkhandhake. ‘‘Asaddhammā’’ti padassa bhedanissitatulyanissitasamāsaṃ dassento āha ‘‘asataṃ dhammā’’tiādi. Tattha ‘‘asataṃ dhammā’’ti iminā bhedanissitasamāsaṃ dasseti, ‘‘asanto vā dhammā’’ti iminā tulyanissitasamāsaṃ dasseti. Sabbatthāti sabbesu sattakesu. Sesaṃ suviññeyyameva.

Iti sattakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo aṭṭhakavāravaṇṇanā

328. Aṭṭhakesu aṭṭhānisaṃsādīnaṃ desanākāradesanaṭṭhānāni dassento āha ‘‘na maya’’ntiādi. Tattha ‘‘na mayaṃ…pe… karissāmā’’ti iminā desanākāraṃ dasseti, ‘‘kosambakakkhandhake’’ti iminā desanaṭṭhānaṃ dasseti. Tampīti dutiyaaṭṭhakampi.

Terasake vuttāti sambandho. Kulāni dūsetīti ettha ‘‘dūsetī’’ti kiriyāpadassa karaṇaṃ dassento āha ‘‘pupphena vā’’tiādi. Imehi aṭṭhahi dūsetīti yojanā. ‘‘Lābhenā’’tiādinā ‘‘aṭṭhahi asaddhammehī’’ti ettha asaddhammasarūpaṃ dasseti. Sārāgoti saṃrāgo, bhusaṃ rajjananti attho. Paṭivirodhoti doso. So hi yasmā alābhādīsu paṭivirujjhati, tasmā paṭivirodhoti vuccati. Pāḷiyanti vinayapāḷiyaṃ.

Pāṇantiādikā dve gāthāyo dvādasakkharena bandhitā. Paṭhamagāthāya tatiyapāde cariyasaddena yuttattā ekakkharo adhiko. Ayaṃ panettha yojanā – pāṇaṃ na hane na ghāteyya, ādinnañca na ādiye na gaṇheyya, musā vitathavacanaṃ na bhāse na katheyya, majjapo majjapānaṃ na ca siyā, abrahmacariyā methunā virameyya, rattiṃ vikālabhojanaṃ na bhuñjeyya.

Mālaṃ na dhāre na dhāreyya, gandhañca na ācare, santhate mañce ca chamāyañca sayetha. Etañhi uposathaṃ aṭṭhaṅgikaṃ uposathaṃ iti dukkhantagunā buddhena pakāsitanti āhu paṇḍitāti.

Saṅghabhedaketi saṅghabhedakakkhandhake. Tāsaṃyevāti bhikkhunīnameva. ‘‘Upāsikā aṭṭha varāni yācatī’’ti evaṃ sāmaññavacanassāpi atthapakaraṇādinā visesavisayo hotīti āha ‘‘visākhā’’ti. Sā hi vividhā puttanattusaṅkhātā sākhā etissātthīti visākhāti vuccati. Sabbatthāti sabbesu aṭṭhakesu. Sesaṃ suviññeyyameva.

Iti aṭṭhakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo navakavāravaṇṇanā

329. Navakesu acarītiādīnīti ādisaddena ‘‘carati, carissatī’’tiādīni (dī. ni. 3.340; aṭṭha. ni. 9.29-30) saṅgaṇhāti. Taṃ kutettha labbhāti ettha tanti anatthacaraṇaṃ, kopakaraṇaṃ vā. Kutoti kena kāraṇena. Etthāti etasmiṃ anatthacarakapuggale. Labbhāti laddhā, sakkā laddhuṃ na labbhā evāti attho. Navannaṃ vā bhikkhūnaṃ kāraṇāti yojanā. Taṇhanti dvīsu esanataṇhāesitataṇhāsu esanataṇhaṃ. Paṭiccāti ārabbha. Pariyesanāti punappunaṃ esanā. Lābhoti rūpādiārammaṇalābho. Vinicchayoti ñāṇataṇhādiṭṭhivitakkavasena catubbidho vinicchayo. Catubbidho hi dhammo ‘‘ettakaṃ mayhaṃ bhavissatī’’tiādinā vinicchinati anenāti vinicchayoti vuccati. Chandarāgoti balavarāgo. Ajjhosānanti ‘‘ahaṃ mama’’nti balavasanniṭṭhānaṃ, pariggahoti taṇhādiṭṭhivasena paricchinditvā gahaṇaṃ. Macchariyanti paresaṃ sādhāraṇabhāvassa asahanatā. Ārakkhāti dvārapidahanamañjūsagopanādivasena ābhuso rakkhanaṃ. Ārakkhādhikaraṇanti ārakkhakāraṇā, hetvatthe cetaṃ paccattavacanaṃ. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Tathā ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Viggahoti viruddhavasena gahaṇaṃ. Vivādoti viruddhavasena vadanaṃ. ‘‘Tuvaṃ tuva’’nti anādaravasena vadanaṃ tuvaṃtuvaṃ vādo, pesuññavasena vadanaṃ pesuññavādo, musāvasena vadanaṃ musāvādo, daṇḍādānañca satthādānañca kalaho ca viggaho ca vivādo ca tuvaṃtuvaṃvādo ca pesuññavādo ca musāvādo ca daṇḍādāna…pe… musāvādā. Musāvādāti ettha vādasaddo ‘‘tuvaṃ tuva’’nti ca ‘‘pesuñña’’nti ca etthāpi yojetabbo. ‘‘Ahaṃ seyyohamasmī’’ti pavattamānādayoti yojanā. Adhiṭṭhitakālato paṭṭhāya na vikappetabbānīti adhiṭṭhānavikappanaṃ ekato na kātabbaṃ, adhiṭṭhite na vikappetabbanti adhippāyo. Pariṇataṃ lābhaṃ pariṇāmetīti sambandho.

Etesaṃyeva dānānanti etesaṃyeva adhammikānaṃ dānānaṃ. Saṅghassa ninnanti saṅghassa nataṃ, nāmitaṃ vā lābhanti sambandho. Saṅghassa namati, nāmiyatīti vā ninnaṃ. Tesaṃyevāti tesaṃyeva tiṇṇaṃ dhammikadānānaṃ. Tayo tayo dānapaṭiggahaparibhoge sampiṇḍetvā navako gahetabbo. Tatthevāti samathakkhandhake eva. Ovādavaggassāti bhikkhunovādavaggassa. Tatthevāti ovādavaggassa paṭhamasikkhāpade eva. Sabbatthāti sabbesu navakesu.

Iti navakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo dasakavāravaṇṇanā

330. Dasakesu aṭṭhāne vā panāti akāraṇe vā pana. Tatthāti navakesu. ‘‘Natthi dinnantiādivasenā’’ti ādisaddena ‘‘natthi yiṭṭhaṃ natthi huta’’ntiādayo (dha. sa. 1221; ma. ni. 94.225; 3.91, 116; saṃ. ni. 3.210; a. ni. 10.176) nava natthikā saṅgahetabbā. ‘‘Sassato lokoti ādivasenā’’tiādisaddena (dī. ni. 1.31; ma. ni. 1.269) ‘‘asassato loko’’tiādayo (ma. ni. 1.269) nava antaggāhike saṅgaṇhāti. Viparītā sammattāti dasahi micchattehi viparītā dasa sammattā sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇaṃ sammāvimuttīti.

Dasa ādīnavā niddiṭṭhāti sambandho. Undūrakkhāyitanti mūsikena khāditaṃ. Ettha hi khedhātu khādanattho hoti. Aggidaḍḍhanti agginā daḍḍhaṃ. Etesūti etesu dasasu paṃsukūlesu. Udakasāṭikaṃ vā saṃkaccikaṃ vāti bhikkhunīnaṃ udakasāṭikaṃ vā saṃkaccikaṃ vā. Ettha saddo aniyamavikappattho.

Paṇṇasanthāro tiṇasanthārena saṅgahito. Sabbatthāti sabbesu dasakesu.

Iti dasakavāravaṇṇanāya yojanā samattā.

Ekuttarikanayo ekādasakavāravaṇṇanā

331. Ekādasakesu tiṇapādukāti muñjapabbajehi avasesā tiṇamayapādukā. Kaṭṭhapādukasaṅgahamevāti kaṭṭhapāduke saṅgahaṃ eva. Tambalohamayena vā dārumayena vāti saddo aniyamavikappattho. ‘‘Nasi animittā’’tiādayo bhikkhunikkhandhake (cūḷava. 423) niddiṭṭhā. Te sabbeti sabbe te gaṇṭhikavidhā. Naggenāti acelakena. Te sabbeti sabbe te avandiyapuggalā. Pubbeti dasake. Kammavaggeti avasāne kammavagge.

So bhikkhu yaṃ na nigaccheyya, etaṃ na nigataṃ aṭṭhānaṃ anavakāsoti yojanā. Evañhi sati yaṃsaddo kiriyāparāmasano hoti, atha vā yaṃ yena kāraṇena na nigaccheyya, etaṃ kāraṇaṃ aṭṭhānanti yojanā. Anadhigataṃ samādhinti yojanā. Saddhammāssāti saddhammā assa. Assa akkosakaparibhāsakassa bhikkhussa saddhammā na vodāyanti na pariyodapentīti attho. Rogātaṅkanti rogasaṅkhātaṃ ātaṅkaṃ. Nirayaṃ upapajjatīti nirayamhi upapajjati. ‘‘Upapajjatī’’ti ettha upaiti kammappavacanīyaupasaggena yuttattā ‘‘niraya’’nti ettha bhummatthe upayogavacanaṃ daṭṭhabbaṃ. Ettha etasmiṃ aṅguttarapāḷiyaṃ (a. ni. 11.6).

Āsevitāyāti ettha ātyūpasaggo ādikammatthoti āha ‘‘ādito paṭṭhāya sevitāyā’’ti. ‘‘Nipphāditāyā’’tiiminā bhāvitāyāti ettha bhūsaddo sattatthoti dasseti, ‘‘vaḍḍhitāyā’’ti iminā vaḍḍhanatthoti dasseti. Bahulīkatāyāti ettha bahulaṃ nāma atthato punappunanti āha ‘‘punappunaṃ katāyā’’ti. Suyuttayānasadisāyāti suṭṭhu yuttena yānena sadisāya. Iminā yānīkatāyāti ettha na yaṃkiñci yānaṃ viya kataṃ hoti, atha kho icchiticchitakkhaṇe ārohanīyattā suyuttayānaṃ viya kataṃ hotīti dasseti. Yathā kariyamāne patiṭṭhā hotīti yojanā. Vatthukatāyāti ettha vatthusaddo patiṭṭhatthoti dasseti. Vasati patiṭṭhahati etthāti vatthūti vacanattho kātabbo. Anuṭṭhitāyāti ettha anusaddo naupacchinnattho, ṭhādhātu uppajjanatthoti dassento āha ‘‘anu anu pavattitāyā’’ti. ‘‘Samantato’’ti iminā paricitāyāti ettha parisaddo samantatthoti dasseti. ‘‘Abhivaḍḍhitāyā’’ti iminā cidhātu vaḍḍhanatthoti dasseti. Samāraddhāyāti paripuṇṇaṃ ārādhitāya. Rādhadhātu hi sādhanattho hoti. ‘‘Vasībhāvaṃ upanītāyā’’ti iminā tadatthaṃ adhippāyena dasseti. ‘‘Na pāpakaṃ supinaṃ passatī’’ti vacanassa atthāpattinayaṃ dassento āha ‘‘bhadrakaṃ panā’’tiādi. Vuddhikāraṇabhūtanti vuddhiyā kāraṇabhūtaṃ supinanti sambandho. Devatā rakkhantīti ettha sāmaññato vuttepi ārakkhadevatāyeva gahetabbāti āha ‘‘ārakkhadevatā’’ti. Ārakkhadevatā nāma bhummadevādayo. Khippanti bhāvanapuṃsakaṃ. Iminā tuvaṭaṃ cittanti ettha tuvaṭasaddo khippapariyāyoti dasseti. Uttarimappaṭivijjhantoti ettha ‘‘uttari’’nti padassa avadhipekkhattā tassa avadhi ca uttarisaddassa idha arahattavācakabhāvañca vidhadhātuyā sacchikaraṇatthañca dassento āha ‘‘mettājhānato’’tiādi. Tattha ‘‘mettājhānato’’ti iminā avadhiṃ dasseti, ‘‘arahatta’’nti iminā ‘‘uttari’’nti padassa sarūpatthaṃ dasseti, ‘‘asacchikaronto’’ti iminā vidhadhātuyā sacchikaraṇatthaṃ dasseti. Sabbatthāti sabbesu ekādasakesu.

Iti ekādasakavāravaṇṇanāpariyosānāya

Ekuttarikavaṇṇanāya

Yojanā samattā.

Uposathādipucchāvissajjanā

332. Vissajjane evamattho veditabboti yojanā. Kāyasāmaggī ādi nāmāti yojanā. Osāraṇakiriyāti kathanakiriyā. Chandapavāraṇaṃ āharitvāti chandañca pavāraṇañca āharitvā. Pavāraṇākathāti ‘‘saṅghaṃ bhante pavāremī’’tiādikā (mahāva. 210) pavāraṇākathā. Tajjanīyakammādīsu vatthu nāma kiṃ? Puggalo nāma koti āha ‘‘vatthu nāmā’’tiādi. Tattha yena vatthunāti bhaṇḍanakārakādinā yena vatthunā karaṇabhūtena, hetubhūtena vā. Yenāti puggalena kattubhūtena, katanti sambandho. ‘‘Tassā tassā kammavācāyā’’ti padaṃ ‘‘avasānavacana’’nti pade avayavisambandho. Sabbatthāti sabbesu vissajjanesu.

Iti uposathādipucchāvissajjanavaṇṇanāya yojanā

Samattā.

Atthavasapakaraṇavaṇṇanā

334. Atthavasapakaraṇeti avayaviādhāro. Dasa atthavasetiādīsūti avayavādhāro. Yanti vacanaṃ. Uparimaṃ uparimaṃ padanti ‘‘saṅghaphāsutāyā’’tiādikaṃ uttaruttari vuttaṃ padaṃ. Heṭṭhimassa heṭṭhimassa padassāti ‘‘saṅghasuṭṭhutāyā’’tiādikassa adho adho vuttassa padassa.

Yadetaṃ padasataṃ vuttanti yojanā. Tatthāti tasmiṃ padasate, niddhāraṇe bhummaṃ, atthasatanti abhidheyyasataṃ. Dhammasatantiabhidhānasataṃ, pāḷisatanti attho. ‘‘Atthasataṃ dhammasata’’nti padānaṃ atthantaravikappaṃ dassento āha ‘‘atha vā’’tiādi. Tattha ye dasa atthavase paṭicca paññattaṃ, tesaṃ dasaatthavasānanti yojanā, ye dasa atthavase pubbe vaṇṇitā, tesaṃ dasaatthavasānanti yojanā. Paṭhamapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 1.39) vaṇṇitāti sambandho. Tatthāti ‘‘saṅghasuṭṭhutāyā’’tiādipāṭhe. Suṭṭhu devāti suṭṭhu mahārāja. Hi yasmā āṇābalabhogabalaissariyabalehi dibbati, tasmā devoti vuccati. Yo cāti gahaṭṭho vā pabbajito vā, sampaṭicchatīti sambandho. Tasmāti yasmā hitāya sukhāya hoti, tasmā. Ānisaṃsaṃ dassetvā paññapessāmīti sambandho. Abhibhavitvā na paññapessāmīti yojanā. Idhāti atthavasapakaraṇe. Tadatthajotakānanti soyeva attho tadattho, tassa jotakā tadatthajotakā, tesaṃ. Idāni veditabbānīti sambandho. Atthaṃ jotentīti atthajotakā, saddā. Nīharitvā, niyametvā vā attho vuccate imāhi saddapaññattīhīti niruttiyo.

Atthasatanti gāthāyaṃ atthavase pakaraṇe atthasataṃ veditabbantiādinā yojanā kātabbā. Iti hīti iti eva. Hisaddo hi evasaddattho. Idanti ‘‘atthasata’’ntiādivacanaṃ, vuttanti sambandho. Etanti yathāvuttaṃ atthaṃ paṭiccāti sambandho.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Mahāvaggavaṇṇanāya

Yojanā samattā.

Paṭhamagāthāsaṅgaṇikaṃ

Sattanagaresu paññattasikkhāpadavaṇṇanā

335. Ekaṃsanti ettha bhummatthe upayogavacananti āha ‘‘ekasmiṃ aṃse’’ti. Dasanakhasamodhānasamujjalanti dasannaṃ nakhānaṃ samūhena suṭṭhu ujjalaṃ. Ettha ‘‘samujjala’’nti iminā añjalinti padassa ādarena, abhimukhaṃ vā jalati dibbatīti añjalīti atthaṃ dasseti. Āsīsamānarūpovāti ettha āsīsamānarūpo evāti atthaṃ paṭikkhipanto āha ‘‘paccāsīsamānarūpo viyā’’ti. Ettha ‘‘viyā’’ti iminā ‘‘āsīsamāno ivā’’ti padavibhāgaṃ katvā ivasaddo upamatthajotakoti dasseti. Kissāti ettha karaṇatthe chaṭṭhīvibhatti hotīti āha ‘‘kena kāraṇenā’’ti. Idhāti mama nisinnaṭṭhānaṃ. ‘‘Āgato’’ti iminā idhamāgatoti ettha makāro padasandhikaramattoti dasseti. Assāti upālissa vissajjesīti sambandho. Sabbatthāti sabbesu pañhesu. Itīti evaṃ.

Tatthāti vissajjane. Bhaddako te ummaṅgoti ettha ummaṅgasaddo pañhavācakoti āha ‘‘bhaddakā te pañhā’’ti. Tattha teti tava. Kasmā pañhā ‘‘ummaṅgo’’ti vuccatīti āha ‘‘pañcā hī’’tiādi. Hi yasmā ummaṅgoti vuccati, tasmā pañhā ummaṅgo nāmāti yojanā. ‘‘Ummujjitvā ṭhitattā’’ti iminā ummujjatīti ummaṅgoti vacanatthaṃ dasseti. Mujadhātu ukārassa akāro, avijjandhakārasaṅkhātā udakato ummujjatīti attho. ‘‘Tagghā’’ti nipātassa tasmā kāraṇāti atthaṃ dassento āha ‘‘yasmā’’tiādi. ‘‘Sampaṭicchanatthe’’ti iminā tagghasaddo sādhuatthoti dasseti, taggha sādhūti attho. Tīṇiyevāti ‘‘samādahitvā visibbentī’’ti ekaṃ, ‘‘sāmisenā’’ti ekaṃ, ‘‘sasitthaka’’nti ekanti imāni tīṇiyeva.

Catuvipattivaṇṇanā

336. Yaṃ taṃ pucchimhāti ettha niggahitato paraṃ akāralopoti āha ‘‘yaṃ taṃ apucchimhā’’ti. Tattha yanti pañhaṃ. Tanti tuvaṃ. ‘‘Tva’’ntipi pāṭho, ayamevattho. Taṃ tadevāti taṃ taṃ eva pañhaṃ. Aññathāti aññaṃ ākāraṃ.

Ye duṭṭhullā sā sīlavipattīti ettha nanu sīlavipattiṃ pucchanto pañho natthi, kasmā pana ‘‘sā sīlavipattī’’ti vissajjanaṃ vuttanti āha ‘‘kiñcāpī’’tiādi. Etanti ‘‘ye duṭṭhullā sā sīlavipattī’’ti vacanaṃ. Tamevatthaṃ vitthārento āha ‘‘catūsu hī’’tiādi. Vatvāti saṃkhepena vatvā.

Tissannaṃ vipattīnanti sīlavipattito avasesānaṃ tissannaṃ vipattīnaṃ. Tatthāti ‘‘thullaccaya’’ntiādivacane.

‘‘Abbhācikkhantī’’ti padassa kattāraṃ dassento āha ‘‘vadantā’’ti. ‘‘Tathāha’’ntiādinā vadanākāraṃ dasseti.

‘‘Ayaṃ chahī’’ti iminā ayaṃ sāti ettha saddo padālaṅkāroti dasseti. Ettāvatāti ettakena ‘‘thullaccaya’’ntiādivacanamattena. Vissajjitaṃ hotīti sambandho.

Chedanakādivaṇṇanā

337. Kati chedanakānītiādipucchānaṃ anusandhipucchābhāvaṃ dassento āha ‘‘yasmā panā’’tiādi. Pucchā hi anusandhiananusandhivasena duvidhā. Tattha vissajjanena anusandhivasena pucchā anusandhipucchā nāma, vissajjanamanapekkhitvā yathākāmapucchā ananusandhipucchā nāma. Tāsaṃ vitthāro nettiaṭṭhakathādīsu gahetabbo. Idhāpi ‘‘ekādasa yāvatatiyakā’’ti vissajjanena anusandhānattā anusandhipucchā nāma. Yasmā pana vissajjitoti sambandho. Saṅkhāvasenāti ekādasā’’ti saṅkhāya sattiyā, āyattena vā. Saṅkhānusandhivasenevāti ‘‘katī’’ti saṅkhāya anusandhivasena eva. Tesanti pañhānaṃ. Tatthāti ‘‘cha chedanakānī’’tiādipāṭhe. Idamevāti idaṃ eva vacanaṃ. Apubbanti pubbe na vuttaṃ, aporāṇaṃ navanti attho. Yaṃ panetanti yaṃ pana etaṃ vacanaṃ. ‘‘Soḷasā’’ti iminā sodasāti ettha dakārassa ḷakāraṃ katvā ‘‘soḷasā’’ti pāṭhopi yujjatīti dasseti. Jānanti paññattāti ettha ‘‘evaṃ vatvā’’ti pāṭhasesaṃ ajjhāharitvā yojetabbabhāvaṃ dassento āha ‘‘jāna’’nti evaṃ vatvā paññattā’’ti. Teti ‘‘jāna’’nti paññattā sikkhāpadāti attho. Evanti vakkhamānanayena. Paviseyyātīti ettha itisaddo parisamānattho. Iti veditabboti yojanā.

Asādhāraṇādivaṇṇanā

338. Purima pañhanti ‘‘kati chedanakānī’’tiādipañhānaṃ pure vuttaṃ pañhaṃ. Tatthāti ‘‘vīsaṃ dve satānī’’tiādipāṭhe. ‘‘Dveaniyatehī’’ti padassa asamāhāradiguvākyaṃ dassento āha ‘‘dvīhi aniyatehī’’ti. ‘‘Saddhi’’nti iminā sahādiyoge karaṇavacananti dasseti.

Gāthāyaṃ ‘‘dhovanañca sikkhāpada’’ntiādinā yojanā kātabbā. Dve lomāti dve eḷakalomasikkhāpadāni.

‘‘Sakalo’’tiādikāya aḍḍhateyyagāthāya yojanā suviññeyyāva.

Saṅghamhā dasa nissareti ettha ‘‘saṅghamhā nissārīyatī’’ti (pāci. 680, 730) evaṃ vuttā dasāti yojanānayaṃ dassento āha ‘‘saṅghamhā nissārīyatī’’tiādi. Tatthāti bhikkhunivibhaṅge. Tathāti yathā khuddakā, tathāti attho. Itīti evaṃ.

Tesanti pārājikānaṃ. Kaṇhasappādayo durāsadā viya durāsadā hontīti yojanā. ‘‘Durūpagamanāti iminā sadadhātuyā gatyatthaṃ dasseti. Durāsajjanāti dukkhena āsajjitabbā, āsajjituṃ na sukarāti attho. Samūpamāti samaupamā. Samūpamākāraṃ dassento āha ‘‘yathā’’tiādi.

Sādhāraṇanti aṭṭhahi pārājikehi sādhāraṇaṃ. Ekekassa pārājikassāti sambandho. Avirūḷhī bhavanti teti ettha upamānopameyyānaṃ pākaṭabhāvaṃ katvā yojanānayaṃ dassento āha ‘‘yathā ete’’tiādi. Avirūḷhidhammāti avirūḷhīsabhāvā. Pakatisīlabhāvenāti pakatiyā sīlavantabhāvena, ‘‘pakatisīlābhāvenā’’tipi pāṭho, pakatisīlassa abhāvena, abhāvahetūti attho. Ettāvatāti ettakena ‘‘aṭṭheva pārājikā’’tiādivacanamattena, dassitaṃ hotīti sambandho. Vibhattiyoti pārājikādivasena vibhajitabbāti vibhattiyoti. Tatthāti ‘‘tevīsati saṅghādisesā’’tiādipāṭhe. Sabbasaṅgāhikavacananti sabbesaṃ tiṇṇaṃ samathānaṃ, sabbāsaṃ vā āpattīnaṃ samathānaṃ saṅgāhikavacanaṃ. ‘‘Dvīhi samathehī’’ti sammukhāvinayena ca paṭiññātakaraṇena cāti dvīhi samathehi.

Etanti ‘‘dve uposathā dve pavāraṇā’’ti vacanaṃ. Vibhajanānīti vibhajitabbānaṃ vibhajanakiriyāya avinābhāvato bhāvavasena vuttaṃ, tasmā vibhajitabbāti vibhattiyoti vacanattho kātabbo. Aparāpi imā vibhattiyo hontīti yojanā. Heṭṭhā vuttassa ‘‘vibhattimattadassaneneva cetaṃ vuttaṃ, na samathehi vūpasamanavasenā’’ti vacanassa atthanayato aññaṃ atthanayaṃ dassento āha ‘‘athavā’’tiādi, ‘‘imāpi vibhattiyo’’ti padaṃ ‘‘nissāyā’’ti pade avuttakammaṃ. Nissāya āpajjantīti sambandho. ti āpattiyo. Vuttappakārehevāti tīhi samathehīti vuttapakāreheva. Taṃmūlikānanti te eva uposathādayo mūlametāsanti taṃmūlikā, tāsaṃ. Iminā kāriyūpacārena vuttanayaṃ dasseti. Tā vibhattiyoti uposathādivibhattiyo.

Pārājikādiāpattivaṇṇanā

339. Evaṃ vissajjetvāti sambandho. Yadidaṃ āpattipārājikaṃ nāmāti yojanā. Āpattipārājikanti āpattisaṅkhātaṃ pārājikaṃ. ‘‘Parājayamāpanno’’ti iminā sāsanato puggalaṃ parājetīti pārājikanti vacanatthaṃ dasseti. Ṇyapaccayo hetukatvatthavācako, yakārassa kakāro. Cutoti cavako. Paraddhoti viraddho. Bhaṭṭhoti patito. Niraṅkatoti saṅghamhā apasārito. Anīhate tasmiṃ puggaleti tasmiṃ puggale saṅghamhā nīharitvā na harite, anapanīteti attho. ‘‘Uposathapavāraṇādibhedo’’ti iminā saṃvāsasarūpaṃ dasseti. Byañjane ādaramakatvā ‘‘etaṃ āpattī’’ti vuttaṃ. Ayaṃ hīti ayaṃ evaṃ vakkhamāno. Etthāti gāthāyaṃ. Tena tasmāti ettha ‘‘tasmā’’ti padena ‘‘tenā’’ti padassa kāraṇatthaṃ dasseti.

Etthāti dutiyagāthāyaṃ. Ādimhi ceva icchitabboti sambandho. ti saccaṃ. Etthāti parivāsadānādīsu catūsu kammesu. ‘‘Saṅgho’’tiādivacanattho tipadabhinnādhikaraṇabāhiratthasamāso hoti, cevasaddacasaddehi ādisesapadānaṃ ubhayapadatthapadhānabhāvaṃ dasseti, ‘‘icchitabbo’’ti padaṃ kārakānaṃ kiriyāpekkhattā kiriyatthāya pakkhittaṃ. Assāti āpattiyā, iminā aññapadaṃ dasseti. Icchitabbatthe apaccayaṃ katvā taddhitantipi vadanti. Lahukanayo panesa. Ayaṃ panettha garukanayo – ādi ca seso ca ādisesā, saṅgho ādisesesu assā icchitabboti saṅghādisesoti.

Anekaṃsikataṃ padanti ettha padanti sikkhāpadaṃ. Anekaṃsena kataṃ anekaṃsikatanti dassento āha ‘‘yasmā idaṃ sikkhāpadaṃ anekaṃsena kata’’nti. Yasmā kataṃ, tasmā aniyatoti pavuccatīti yojanā. Tatthāti aniyate. Yatthāti sikkhāpade. Sopīti sikkhāpadadhammopi.

Accayesūti dosesu. Te hi niddosaṃ atikkamma ayanti gacchanti pavattantīti accayāti vuccanti. Tenāti accayena. Thūloti oḷāriko. ‘‘Thūlattā’’ti iminā ‘‘teneta’’nti ettha tenasaddassa kāraṇatthaṃ dasseti. Accayassa thūlattāti sambandho. Etanti āpattidhammaṃ. Imāya gāthāya aññesaṃ lahukāpattīnaṃ thūlo accayo thullaccayoti vacanatthaṃ dasseti. Dvebhāve sati saṃyogaparattā rasso hotīti daṭṭhabbaṃ.

‘‘Nissajjitvā desetabbato’’ti iminā nissajjanaṃ nissaggo, āpattidesanato pubbabhāge kattabbassa vinayakammassetamadhivacanaṃ, so etassatthīti nissaggiyanti vacanatthaṃ dasseti.

Kusaladhammasaddena kusalacittameva gahetabbanti āha ‘‘kusaladhammasaṅkhātaṃ kusalacitta’’nti. ‘‘Kusalacittaṃ pātetī’’ti iminā cittaṃ pātetīti pācittiyanti vacanatthaṃ dasseti. Ettha ‘‘cittapātiya’’nti vattabbe padavipariyāyaṃ katvā, takārassa ca lopaṃ katvā ‘‘pācittiya’’nti vuttaṃ. Acinteyyo hi pāḷinayo. Ṇyapaccayo hetukatvatthavācako. Nanu ‘‘pāteti kusalaṃ dhamma’’nti imināva ‘‘pācittiya’’nti padassa nibbacanaṃ siddhaṃ, kasmā pana ‘‘aparajjhati cittasammohanaṭṭhāna’’nti vuttanti āha ‘‘yaṃ panā’’tiādi. Yasmā hotīti sambandho.

Pāṭidesanīyāsu nibbacanameva adassetvā kasmā ‘‘bhikkhu aññātako santo’’tiādi vuttanti āha ‘‘vuttagārayhabhāvakāraṇadassanatthamevā’’ti. ‘‘Paṭidesetabbato’’ti iminā aññāpattidesanānayato ‘‘gārayha’’ntiādinā paṭi visuṃ vatvā desetabbāti pāṭidesanīyāti nibbacanaṃ dasseti.

Dukkaṭanti ettha dusaddo duṭṭhuattho ca virūpattho ca hotīti dassento āha ‘‘duṭṭhu kataṃ, virūpaṃ vā kata’’nti. Tanti kammaṃ. Taṃ panetanti dukkaṭaṃ, khalitanti sambandho. Assāti dukkaṭassa. Tassattho evaṃ veditabboti yojanā. ti vitthāro. Yaṃ pāpanti yojanā. Yadīti atha. Yadisaddo hi athapariyāyo. Idampīti idampi kammaṃ, pāpanti sambandho.

‘‘Lapita’’nti iminā durābhaṭṭhanti ettha bhāsadhātuyā kathanatthaṃ dasseti. Yanti vacanaṃ. Kiñca bhiyyoti tato atirekaṃ kathetabbavacanaṃ kiñcāti attho. Saṃkiliṭṭhañca yaṃ padanti ettha cakāro pisaddattho ‘‘pada’’nti ettha yojetabbo, yaṃsaddo kāraṇatthoti āha ‘‘saṃkiliṭṭhaṃ yasmā tampi pada’’nti. Tampi padanti tampi vacanaṃ. Padasaddo hi vacanavācako. Tampi vacanaṃ yasmā saṃkiliṭṭhaṃ hotīti yojanā. Kathaṃ saṃkiliṭṭhaṃ hotīti yojanā. ‘‘Yasmā’’ti padena yaṃsaddo kāraṇatthoti dasseti. Nanti padaṃ. ‘‘Etaṃ iti vuccatī’’ti saṃvaṇṇetabbapadaṃ. ‘‘Dubbhāsitanti etaṃ vuccatī’’ti saṃvaṇṇanāpadaṃ. Etanti etaṃ padaṃ, etaṃ vacananti attho.

Etthāti sekhiyagāthāya. Idanti āpattīnaṃ nibbacanadīpakaṃ vacanaṃ, vuttanti sambandho. Kassa dīpanatthaṃ vuttanti āha ‘‘saṅgahitassa atthassa dīpanattha’’nti.

Tatthāti ‘‘channamativassatī’’tiādivacane. Gehanti pakatigehaṃ. Idaṃ pana gehanti yojanā. Vitthārento āha ‘‘mūlāpattiñhī’’tiādi. ‘‘Avivaṭa’’nti vatvā tassatthaṃ dassetuṃ vuttaṃ ‘‘succhanna’’nti. Vivaṭanti acchannaṃ. Nātivassanabhāvaṃ vitthārento āha ‘‘mūlāpattiñhī’’tiādi. Vivaranto bhikkhu nāpajjatīti sambandho. Suddhanteti suddhakoṭṭhāse. ‘‘Tasmā’’ti ca ‘‘tenā’’ti ca yebhuyyena atthato ekaṃ, tasmā vuttaṃ ‘‘tena kāraṇenā’’ti. Evañcetaṃ vivaṭanti evaṃ etaṃ channaṃ ce vivaṭanti yojanā.

Paripātiyamānānanti abhibhūyamānānaṃ. ‘‘Rukkhādigahanaṃ arañña’’nti iminā pavananti padassa araññapariyāyataṃ dasseti. Gatisaddassa bhavabhedādiatthaṃ paṭikkhipitvā paṭissaraṇatthe hotīti dassento āha ‘‘paṭissaraṇaṃ hotī’’ti. Tanti pavanaṃ. Teti migā. ‘‘Assasantī’’ti padena ‘‘passasantī’’ti atthopi gahetabbo avinābhāvato, ānāpānaṃ karontīti attho. Ākāsoti ajaṭākāso. Pakkhīnanti vihaṅgamānaṃ. ‘‘Sabbesaṃ saṅkhatadhammāna’’nti iminā dhammānanti ettha saṅkhatadhammoyeva gahetabboti dasseti. ‘‘Vināsovā’’ti iminā vibhavasaddo vināsavācakoti dasseti. Tesanti sabbesampi saṅkhatadhammānaṃ. Gatīti patiṭṭhā. Kasmā vibhavo dhammānaṃ gati hotīti āha ‘‘na hī’’tiādi. ti yasmā. Teti sabbepi saṅkhatadhammā. Vināsanti vibhavaṃ. Sucirampīti asītivassādikālampi. Nibbānaṃ arahato gatīti saṃvaṇṇetabbapadaṃ. ‘‘Khīṇāsavassā’’ti iminā arahatoti padassa atthaṃ dasseti. ‘‘Anupādisesanibbānadhātū’’ti iminā ‘‘nibbāna’’nti padassa idha adhippetanibbānaṃ dasseti. Gāthāya te te atthā saṃgahetvā gaṇiyanti etthāti gāthāsaṅgaṇikaṃ.

Iti paṭhamagāthāsaṅgaṇikavaṇṇanāya yojanā samattā.

Adhikaraṇabhedaṃ

Ukkoṭanabhedādivaṇṇanā

340. Adhikaraṇabhede evamattho veditabboti yojanā. Dassetuṃ āhāti sambandho. Dve samatheti ettha dvinnaṃ samathānaṃ sarūpaṃ dassento āha ‘‘sammukhāvinayañca yebhuyyasikañcā’’ti. ‘‘Paṭisedhetī’’ti iminā ukkoṭetīti ettha kuṭadhātuyā chedanatthaṃ atthato dasseti. Chedanaṃ nāma atthato samathapaṭisedhananti attho.

341. Dvādasasu ukkoṭesūti niddhāraṇe bhummaṃ. Akataṃ kammantiādayoti ettha ādisaddena ‘‘dukkaṭaṃ kammaṃ, puna kātabbaṃ kamma’’nti dve ukkoṭā saṅgahetabbā. Anihataṃ kammantiādayoti ettha ādisaddena ‘‘dunnihataṃ, puna nihanitabba’’nti dve ukkoṭā saṅgahetabbā. Avinicchitantiādayoti ettha ādisaddena ‘‘duvinicchitaṃ, puna vinicchitabba’’nti dve ukkoṭā saṅgahetabbā. Avūpasantantiādayoti ettha ādisaddena ‘‘duvūpasantaṃ, puna vūpasametabba’’nti dve ukkoṭā saṅgahetabbā. Apicāti sāmaññato pana.

Tattha jātakanti ettha tasaddassa visayaṃ dassento āha ‘‘yasmiṃvihāre’’ti. Yasmiṃvihāre uppannaṃ hotīti sambandho. Aññamaññassa attesu, attānaṃ vā paṭipakkhaṃ atthayanti icchantīti attapaccatthikā. Pāḷimuttakavinicchayenevāti pāḷiyaṃ āgatehi samathehi muttakena dhammadesanāmattavinicchayeneva. Idanti adhikaraṇaṃ. Yenāpi vinicchayenāti pāḷimuttakena yenāpi vinicchayena.

Aññoti nevāsikehi añño vinayadharo pucchatīti sambandho. Tehi cāti nevāsikehi ca.

Etassāti vinayadharassa. Ayanti vinayadharo. Tatthāti taṃ gāmaṃ. Aññamaññaṃ vā saññāpentīti attapaccatthikā aññamaññaṃ vā saññāpenti. Te bhikkhūti te attapaccatthikā bhikkhū. Nijjhāpentīti saññāpenti. Ukkoṭeti yoti yo ukkoṭeti. Eteti attapaccatthike bhikkhū, disvāti sambandho. Tatthāti gāmaṃ. Tatthevāti antarāmagge eva.

Tatthevāti gāmameva. Tatthevāti tasmiṃyeva ṭhāne. Tattha gatanti taṃ gāmaṃ gataṃ.

‘‘Eseva nayo’’ti iminā pācittiyameva atidisati.

Saṅghena…pe… adhikaraṇe vadantopīti sambandho. Yaṃ panetaṃ āpattivuṭṭhānaṃ nāma hotīti yojanā. Etanti āpattivuṭṭhānaṃ. Vadantopīti pisaddo na kevalaṃ tiṇavatthārakaṃ ukkoṭentoyeva ukkoṭeti nāma, atha kho vadantopīti dasseti.

Chandāgatiṃ gacchantotiādīsu agatigamanākāraṃ dassento āha ‘‘vinayadharo hutvā’’tiādi. Atthāya ukkoṭentoti sambandho. Tassāti anatthaṃ carantassa. Mando pana ukkoṭeti nāmāti sambandho. Eko balavanissito ca hotīti sambandho. Gahanamicchādiṭṭhinti gahanasadisaṃ micchādiṭṭhiṃ pavanasadisaṃ micchādiṭṭhinti attho. Balavante cāti ettha casaddo sabbakammesu yojetabbo. Nissitattāti ekassa nissitattā. Balavanissito cāti etthāpi ca saddo sabbakattūsu yojetabbo. Tassāti visamādinissitassa.

Soti sāmaṇero. Maṅkubhūtātthāti maṅkū hutvā bhūtā, maṅkuṃ vā pattā attha bhavathāti attho. Teti parājayabhikkhū. Tassāti sāmaṇerassa. Soti sāmaṇero. Teti parājayabhikkhū. Tanti sāmaṇeraṃ. Soti daharo. Tatoti sannipātakāraṇā. Hiyyoti anantarātītāhe. Itīti evaṃ vadeti. Soti daharo. Idaṃ sikkhāpadaṃ paññattanti yojanā. Gacchāti gacchāhi. Itīti evaṃ vattabboti yojanā.

Saṅghena saddhiṃ adhikaraṇaṃ vinicchinitvā pariveṇagataṃ ekaṃ bhikkhunti yojanā. Kissāti kena kāraṇena. Evaṃ iminākārena vinicchitabbaṃ nanūti yojanā. Soti vinicchayakārako bhikkhu. Chandadāyako suviññeyyoyeva.

Adhikaraṇanidānādivaṇṇanā

342. Kiṃnidānantiādīsu chasu padesu samāsabhāvaṃ dassento āha ‘‘kiṃnidānamassā’’tiādi. Assāti vivādādhikaraṇassa. ‘‘Kiṃnidāna’’nti padānaṃ satipi samāsabhāve byañjanantapakatikattā ‘‘ki’’nti niggahitantabhāvena uccāraṇaṃ kātabbaṃ. Sabbānetānīti sabbāni nidānantiādīni etāni padāni. Vevacanānīti ekasmiṃyeva ‘‘kāraṇa’’nti atthe vividhāni vacanāni vivacanāni, tāniyeva vevacanāni. Atha vā vividhaṃ vacanametassatthassāti vivacanaṃ, kāraṇasaṅkhāto attho, abhidheyyaabhidhānabhāvena sambandhattā vivacanassa etāni vevacanāni, padāni.

‘‘Aṭṭhārasabhedakaravatthusaṅkhāto’’ti iminā vivādasarūpaṃ dasseti. Vivādanti aṭṭhārasabhedakaravatthusaṅkhātaṃ vivādaṃ. Etanti ‘‘vivādanidāna’’nti etaṃ vacanaṃ. Assāti anuvādādhikaraṇassa. Idampīti ‘‘anuvādanidāna’’nti vacanampi. Assāti āpattādhikaraṇassa. Etanti ‘‘āpattinidāna’’nti vacanaṃ. Kiccameva byañjanavaḍḍhanavasena kiccayanti vuttaṃ. Assāti kiccādhikaraṇassa. Samanubhāsanādīnaṃ uppajjanakakiccānanti sambandho. Etanti ‘‘kiccayanidāna’’nti vacanaṃ. Ekapadayojanāti ekena ‘‘nidāna’’nti padena yojanā. Sabbapadānīti sabbāni samudayādīni padāni.

Navannanti jātivasena channaṃ hetūnaṃ navasu antogadhattā tikavasenetaṃ vuttaṃ. Byañjanamattanti hetupaccayavasena byañjanameva. ti saccaṃ, yasmā vā. Etthāti tatiyapucchāvissajjane.

343. Dvādasa mūlānīti ettha dvādasannaṃ mūlānaṃ sarūpaṃ dassento āha ‘‘kodhaupanāhayugaḷakādīnī’’tiādi. Ettha (vibha. 833, 944) ādisaddena makkhapaḷāsayugaḷa issāmacchariyayugaḷa māyāsāṭheyyayugaḷa pāpicchamicchādiṭṭhiyugaḷa sandiṭṭhiparāmāsiādhānaggāhiduppaṭinissaggiyugaḷavasena pañca yugaḷāni saṅgaṇhāti. Ajjhattasantānappavattānīti niyakajjhattasantāne pavattāni.

Aṭṭhārasabhedakaravatthūnaṃ samuṭṭhānabhāvaṃ nibbacanena pakāsento āha ‘‘taṃ hī’’tiādi. Tanti anuvādādhikaraṇaṃ, samuṭṭhātīti sambandho. Ettha ca ‘‘etesū’’ti iminā adhikaraṇabhāvaṃ dasseti. ‘‘Etehī’’ti iminā karaṇabhāvaṃ dasseti. Tenāti kāraṇena. Assāti vivādādhikaraṇassa. Etānīti aṭṭhārasabhedakaravatthūni. Sabbatthāti sabbesaṃ adhikaraṇānaṃ sabbesu samuṭṭhānesu.

344. Ekena adhikaraṇena kiccādhikaraṇenāti idaṃ vuttanti sambandho. Etānīti adhikaraṇāni. Ekaṃsatoti ekaṃsena, ekakoṭṭhāsenāti attho. ti saccaṃ, yasmā vā.

Sāvasesāpatti sammati viya anavasesāpatti na sammatīti yojanā. Kasmā na sammatīti āha ‘‘na hī’’tiādi. ti yasmā. ti anavasesā āpatti. Tatoti anavasesāpattito. Ettha ca ‘‘na sakkā desetu’’nti iminā desanāgāminiyā abhāvaṃ dīpeti. ‘‘Na sakkā…pe… patiṭṭhātu’’nti iminā vuṭṭhānagāminiyā abhāvaṃ dīpeti.

349. Tatoti nayato. Yattha sativinayotiādikā cha yamakapucchāti sambandho. Tāsanti pucchānaṃ. Pakāsitoti pākaṭo.

351. Dvinnampi samathānanti sammukhāvinayasativinayavasena dvinnampi samathānaṃ. Yasmāti yena kāraṇena na sakkāti sambandho. Pattavaṭṭīnaṃ nānākaraṇanti sambandho. Tesanti sammukhāvinayasativinayānaṃ nānākaraṇanti sambandho. Ayaṃ panettha yojanā – yasmā kadalikkhandhe pattavaṭṭīnaṃ nānākaraṇaṃ vinibbhujjitvā dassetuṃ na sakkā viya tesaṃ nānākaraṇaṃ vinibbhujjitvā dassetuṃ na sakkāti. Tenāti kāraṇena. Sabbatthāti sabbesu vissajjanesu.

Sattasamathanidānavaṇṇanā

352. Assāti sammukhāvinayassa. Tatthāti ‘‘nidānanidāno’’ti pāṭhe. Idanti sammukhācatukkaṃ. Laddhupavādoti laddho paresaṃ upavādo yenāti laddhupavādo, khīṇāsavo. Yassa cāti yassa ca santiketi sambandho. Ubhinnanti desakapaṭiggāhakānaṃ dvinnaṃ.

353. Nanu pucchāyaṃ ‘‘sattannaṃ samathāna’’nti vuttaṃ, kasmā pana vissajjanāyaṃ sammukhāvinayassa samuṭṭhānaṃ na vuttanti āha ‘‘kiñcāpī’’tiādi. Tattha kiñcāpi vuttanti yojanā. Ettha kiñcāpisaddo sambhāvanattho, panasaddo garahattho. Tathā vuttampīti yojanā. Kammasaṅgahābhāvenāti kamme saṅgahassa abhāvena. Tatthāti tasmiṃ ‘‘kammassa kiriyā’’tiādipāṭhe. Kammaṃ karīyati imāyāti kiriyā, ñatti. Tena vuttaṃ ‘‘kammassa kiriyāti ñatti veditabbā’’ti. Kariyate ṭhapiyate karaṇaṃ. Sayaṃ upagamiyate upagamanaṃ. Ajjhesanena paraṃ upagamāpiyate ajjhupagamanaṃ. Adhivāsiyate adhivāsanā. Appaṭikkosiyate apaṭikkosanā. Iti imamatthaṃ dassento āha ‘‘karaṇanti tassāyevā’’tiādi. Etanti kammaṃ. Meti mayhaṃ. Khamudhātupayoge sampadānatthe sampadānavacanaṃ. Atha vā meti mayā. Katvatthe karaṇavacanaṃ, sāmivacanaṃ vā. Khamatīti katturūpasadisaṃ kammarūpaṃ. Rūpañhi katturūpasadisaṃ kammarūpaṃ ‘‘khamati saṅghassā’’tiādīsu (mahāva. 127) viya. Kammarūpasadisaṃ katturūpaṃ ‘‘upāsako sīlaṃ samādiyatī’’tiādīsu (paṭṭhā. 1.1.423) viya. Ettha kammatthe pavatto yapaccayo lopoti daṭṭhabbaṃ.

Sattasamathanānātthādivaṇṇanā

354. Mātāputtādīnaṃ ayaṃ vivādoti yojanā. ‘‘Viruddhavādattā’’ti iminā vadanaṃ vādo, viruddho vādo vivādoti nibbacanaṃ dasseti. Adhikaraṇīyatāyāti vūpasamitatāya. Iminā adhikariyati samathehi vūpasamiyatīti adhikaraṇanti vacanatthaṃ dasseti. Sabbatthāti sabbesu adhikaraṇabhedesu.

Iti adhikaraṇabhedavaṇṇanāya yojanā samattā.

Dutiyagāthāsaṅgaṇikaṃ

Codanādipucchāvissajjanāvaṇṇanā

359. Dutiyagāthāsaṅgaṇiyaṃ codanā nāma kiṃ dassetvā codanāti āha ‘‘vatthuñca āpattiñca dassetvā codanā’’ti. Dosaṃ sarāpetīti dosasāraṇā. Saṅghasannipātoti saṅghassa sannipatanaṃ. Iminā saṅghoti ettha uttarapadalopaṃ dasseti. Matikammanti ettha matisaddo icchatthoti āha ‘‘vuccati mantaggahaṇa’’nti. Tanti matikammaṃ.

‘‘Tena cuditakapuggalenā’’ti padaṃ ‘‘sāraṇatthāyā’’ti pade kāritakammaṃ. Tassa puggalassāti tassa cuditakassa puggalassa, iminā ‘‘niggahatthāyā’’ti padassa kammaṃ dasseti. Tatthāti tasmiṃ adhikaraṇavinicchayaṭṭhāne. Pariggahaṇatthāyāti pari vīmaṃsitvā gahaṇatthāya. Dhammā-dhammanti bhūtābhūtaṃ. ‘‘Vinicchayasanniṭṭhāpanattha’’nti iminā pāḷiyaṃ pāṭhasesaṃ dasseti.

Mā kho paṭighanti ettha paṭighasaddo kopapariyāyoti āha ‘‘kopaṃ mā janayī’’ti. ‘‘Cuditake vā codake vā’’ti iminā ‘‘saṅghe’’ti ādhāraṃ paṭikkhipati. Sace anuvijjako tuvanti ettha anuvijjakasaddo vinayadharapariyāyoti āha ‘‘vinayadharo’’ti. Vinayadharo hi yasmā codakacuditakānaṃ vacanaṃ anuminitvā vatthuāpattādivasena vidati, tasmā anuvijjakoti vuccati.

Viruddhaṃ gāhaṃ saṃvattetīti viggāhikaṃ. ‘‘Na tva’’ntiādinā ṇikapaccayassa sarūpaṃ dasseti. Yāyāti kathāya. Suttādīnaṃ sarūpaṃ dassento āha ‘‘suttaṃ nāmā’’tiādi.

Anuyuñjanavattanti anuyuñjanassa, anuyuñjane vā vattaṃ. Kusalena buddhimatāti ettha kusalasaddo chekapariyāyo, buddhimantusaddo paṇḍitapariyāyoti āha ‘‘chekena paṇḍitenā’’ti. ‘‘Ñāṇapāramippattenā’’ti iminā buddhimatāti ettha na kevalaṃ ñāṇasāmaññaṃ, atha kho sabbaññutaññāṇanti dasseti. Ayanti eso yathāvutto attho. Ayaṃ panāti eso vakkhamāno pana. Etthāti imāsu gāthāsu. Sace tvaṃ anuvijjako hosīti yojanā. Yaṃ pana anuyogavattaṃ kataṃ supaññattaṃ sabbasikkhāpadānaṃ anulomanti yojanā. Tanti anuyogavattaṃ. Itīti ayaṃ sādhippāyasaṅkhepavaṇṇanā. Attanoti anuvijjakassa. Samparāyeti paraloke. Yoti anuvijjako. Tanti anuyogavattaṃ. Gatinti sugatiṃ. Hitanti codakacuditakānaṃ hitaṃ. Gavesantoti ñāṇena esanto. Iminā hitaṃ esantoti hitesīti vacanatthaṃ dasseti. Mettañcāti appanāpattaṃ mettañca. Mettāpubbabhāgañcāti appanāmettāya pubbabhāge pavattaṃ parikammaupacāramettañca. Tava bhāre saṅghena kate evāti yojanā.

Yoti anuvijjako. Etesanti codakacuditakānaṃ. ‘‘Bhāsita’’nti iminā vohārasaddo bhāsitapariyāyoti dasseti. Tanti sahasā vohāraṃ.

Anusandhitanti ettha vinicchayānusandhiṃ paṭikkhipanto āha ‘‘kathānusandhi vuccatī’’ti. Kathāya anurūpaṃ sandahanaṃ kathānusandhi. Paṭiññānusandhitenāti ettha paṭiññāsaddaanusandhisaddānaṃ tulyādhikaraṇato aññaṃ bhinnādhikaraṇaṃ dassento āha ‘‘athavā’’tiādi. Lajjiṃ puggalanti sambandho. Tatthāti gāthāyaṃ. Vattānusandhināti ācārasaṅkhātena vattena anusandhinā assa alajjīssa vattena saddhiṃ yā paṭiññā sandhiyatīti yojanā.

Jānanto āpajjatīti jānanto hutvā āpajjati. Iminā sañciccāti padassa sañcetetvāti atthaṃ dasseti. Vītikkamacetanāya saddhiṃ cetetvāti attho. ‘‘Na deseti na vuṭṭhātī’’ti iminā parigūhatīti ettha parigūhanaṃ nāma atthato na desanaṃ na vuṭṭhānanti dasseti.

Yanti ‘‘sañcicca āpattiṃ āpajjatī’’ti vacanaṃ. Tumhehīti parihārakārakehi. Saccanti tathaṃ avitathaṃ. Ahampīti codakopi. Pisaddena parihārakaṃ sampiṇḍeti. Nanti ‘‘sañciccā’’tiādivacanaṃ. Tanti tuvaṃ, tvaṃ vā.

Pubbāparanti ettha pubbe kathetabbaṃ pubbaṃ, aparamhi kathetabbaṃ aparaṃ, pubbañca aparañca pubbāparanti dassento āha ‘‘pure’’tiādi. ‘‘Tasmiṃ pubbāpare’’ti iminā pāḷiyaṃ pubbaparassāti ettha bhummatthe sāmivacananti dasseti.

Dvīhīti pārājikasaṅghādisesavasena dvīhi. Pañcahīti thullaccayādivasena pañcahi. Micchādiṭṭhiyāti ‘‘natthi dinna’’ntiādinā (dha. sa. 1221) dasavatthukāya micchādiṭṭhiyā. Antaggāhikadiṭṭhiyāti ‘‘sassato loko’’tiādinā (dī. ni. 1.31; ma. ni. 1.269) dasavatthukāya antaggāhikadiṭṭhiyā. Sabbatthāti sabbesu dutiyagāthāsaṅgaṇikesu.

Iti dutiyagāthāsaṅgaṇikavaṇṇanāya yojanā samattā.

Codanākaṇḍaṃ

Anuvijjakakiccavaṇṇanā

360-1. Idāni āraddhanti sambandho. Eko bhikkhu ekena mātugāmenāti yojanā. Soti passanto bhikkhu. Tanti nikkhamantaṃ pavisantaṃ vā bhikkhuṃ. Itaroti cuditako. Tassāti codakassa. Na upetīti na upagacchati. Na paṭijānātīti na paṭissavaṃ karoti. Etthāti mātugāmena nikkhamantapavisantaṭṭhāne. Yanti kammaṃ. Tenāti codakena. Tassāti codakassa vacanenāti sambandho. Itaroti cuditako. Asuddhaparisaṅkitoti asuddhāya aṭṭhāne uppannāya parisaṅkāya parisaṅkito. Tadatthaṃ dasseti ‘‘amūlakaparisaṅkito’’ti iminā. Tassa puggalassāti cuditakassa paṭiññāyāti sambandho. Sabbatthāti sabbesu anuvijjakakiccesu.

Iti anuvijjakakiccavaṇṇanāya yojanā samattā.

Codakapucchāvissajjanā

362-3. Sacce ca akuppe cāti padhānaṃ sambandhaṭṭhānaṃ dassento āha ‘‘patiṭṭhātabba’’nti. ‘‘Ya’’ntiādinā sacce patiṭṭhātabbabhāvaṃ dasseti. Yanti kammaṃ. ‘‘Na cā’’tiādinā akuppe patiṭṭhātabbabhāvaṃ dasseti. Otiṇṇañcāti vinicchayaṃ otiṇṇañca. ‘‘Vacana’’nti iminā otiṇṇānotiṇṇasarūpaṃ dasseti. Tatrāti purimavacanāpekkhaṃ. ‘‘Otiṇṇānotiṇṇaṃ jānitabba’’nti vacaneti hi attho. Codakassa pamāṇanti ‘‘dhammo’’ti vā ‘‘adhammo’’ti vā ‘‘bālo’’ti vā ‘‘paṇḍito’’ti vā codakassa pamāṇaṃ. Cuditakassa pamāṇanti dhammacuditako nu kho, noti cuditakassa pamāṇaṃ. Anuvijjakassa pamāṇanti sakkā nu kho vinicchituṃ, noti anuvijjakassa pamāṇaṃ. Anuvijjako vattabboti sambandho. Yena dhammenātiādīsu dhammādīnaṃ sarūpaṃ dassento āha ‘‘dhammoti bhūtaṃ vatthū’’tiādi. Etena dhammena ca etena vinayena ca etena satthusāsanena cāti yojanā. Tasmā anuvijjakena vūpasametabbanti sambandho. Etthāti anuvijjakassa paṭipajjitabbaṭṭhāne.

Avaññanti avajānanaṃ. Imeti therā. ‘‘Khatattā’’ti iminā attanāva attā khaññatīti khatoti vacanatthaṃ dasseti. Upahaniyantīti upahatāni, upahatāni indriyāni anenāti upahatindriyo. ‘‘Paññāya abhāvato’’ti iminā dummedhoti ettha dusaddo abhāvattho, medhāsaddo paññāpariyāyoti dasseti. Natthi medhā etassāti dummedhoti nibbacanaṃ kātabbaṃ. Khato…pe… dummedho so anuvijjako upagacchatīti yojanā. Tasmāti yasmā upagacchati, tasmā vuttanti sambandho. Tassāti pāṭhassa, gāthāya vā. Vitthāraṃ dassento āha ‘‘cuditakacodakesu hī’’tiādi. Ubhopeteti ubhopi ete āmisapuggalanissaye. Dhammoti sāsanadhammo. Itīti ayamattho.

Upakaṇṇakaṃ jappatīti ettha kaṇṇassa samīpaṃ upakaṇṇaṃ, tadeva upakaṇṇakanti dassento āha ‘‘evaṃ kathehī’’tiādi. ‘‘Kaṇṇamūle’’ti iminā upakaṇṇakanti ettha upasaddassa samīpatthaṃ dasseti. Mantetīti katheti. Iminā jappadhātuyā kathanatthaṃ dasseti. Jimhaṃ pekkhatīti ettha jimhasaddo kuṭilavācako, kuṭilaṃ nāma atthato idha dosoti āha ‘‘dosamevā’’ti.

Kathānusandhīti cuditakaanuvijjakānaṃ kathāya anusandhi. Vinicchayānusandhīti anuvijjakena katassa āpattānāpattivinicchayassa anusandhi. Sabbatthāti codanākaṇḍe.

Iti codanākaṇḍavaṇṇanāya yojanā samattā.

Cūḷasaṅgāmaṃ

Anuvijjakassa paṭipattivaṇṇanā

365. Cūḷasaṅgāme samāgamanaṃ saṅgāmo, samāgamenti sannipatanti etthāti vā saṅgāmoti vacanatthaṃ dassento āha ‘‘saṅgāmo vuccati…pe… saṅghasannipāto’’ti. Sannipatanaṃ sannipāto, sannipatanti ettha deseti vā sannipāto, saṅghassa sannipāto saṅghasannipāto. Saṅgāma yuddheti dhātupāṭhesu (saddanītidhātumālāyaṃ 18 makārantadhātu) vuttaṃ. Tattha yuddhaṃ nāma atthato adhikaraṇavinicchayoti gahetabbaṃ. Tadatthaṃ vitthārento āha ‘‘tatra hī’’tiādi. Tattha tatrāti tasmiṃ saṅgāme, samosarantīti sambandho. Attapaccatthikāti attano paṭipakkhaṃ atthayanti. Uddhammanti dhammato viyogaṃ. Dīpentā hutvāti yojanā. Ke viyāti āha ‘‘vajjiputtakā viyā’’ti. So bhikkhu pavattetīti sambandho. Laddhinti uddhammādivādaṃ. Tatthāti saṅgāme. Avacaratīti ogāhetvā cāreti pavatteti. Tamevatthaṃ dassento āha ‘‘ajjhogāhetvā vinicchayaṃ pavattetī’’ti. Ettha ‘‘ajjhogāhetvā’’ti iminā avatyūpasaggassa ogāhatthaṃ dasseti. ‘‘Vinicchayaṃ pavattetī’’ti iminā caradhātussa kāritantogadhattā sahakāritakammena pavattanatthaṃ dasseti. Iminā saṅgāme avacaratīti saṅgāmāvacaroti nibbacanaṃ dasseti. Ko viyāti āha ‘‘yasatthero viyā’’ti. Mānaddhajanti ketukamyatāpaccupaṭṭhānamānasaṅkhātaṃ dhajaṃ. Rajoharaṇasamenāti ettha rajaṃ harati apaneti anenāti rajoharaṇaṃ, pādapuñjanaṃ, tena samenāti dassento āha ‘‘pādapuñjanasamenā’’ti. Pādaṃ puñjati sodheti anenāti pādapuñjanaṃ, tena samo pādapuñjanasamo, tena. Samākāraṃ dassento āha ‘‘yathā’’tiādi. Rajoharaṇassa neva rāgo hotīti sambandho. Yathāpatirūpanti patirūpassa anulomaṃ, patirūpānatikkantanti attho. Akathentena nisīditabbanti sambandho. Sāmaṃ vā dhammoti ettha dhammo nāma koti āha ‘‘kappiyākappiyanissitā vā’’tiādi. Rūpārūpaparicchedo ca samathācāro ca vipassānācāro ca ṭhānavattañca nisajjavattañca, ādisaddena caṅkamavattādīni saṅgaṇhāti. Cuddasamahāvattādīnaṃ ‘‘kappiyākappiyanissitā’’ti padena gahitattā vattasaddena ṭhānavattādīni eva gahetabbāni, ādisaddena caṅkamavattādīni gahetabbāni. Paro vā ajjhesitabboti yovā so vā koci ajjhesitabboti āha ‘‘yo’’tiādi. Iminā na yo vā so vā koci ajjhesitabbo, samatthoyeva pana ajjhesitabboti vā dasseti. ‘‘Āvuso’’tiādinā vattabbākāraṃ dasseti. Ariyo vā tuṇhībhāvoti ettha na kevalaṃ kathetuṃ asamatthavasena tuṇhībhāvo, kammaṭṭhānamanasikāravasena panāti āha ‘‘kammaṭṭhānamanasikāravasena tuṇhībhāvo’’ti. Ariyānaṃ eso ariyo, tuṇhībhāvo. ‘‘Nāvajānitabbo’’ti iminā nātimaññitabboti padassa atikkamma na maññitabboti dasseti.

Upajjhāyoti codakacuditakānaṃ upajjhāyo. Sabbatthāti sabbesu ‘‘na ācariyo pucchitabbo’’tiādipadesu. Kulameva jātināmagottavasena ayanti apadisiyatīti kulapadeso. Atrassāti ettha atra assāti padacchedaṃ katvā atrasaddo puggalavisayo, assasaddo ākhyātikoti āha ‘‘atra puggale’’tiādi. Tattha ‘‘bhaveyyā’’ti iminā assasaddassa sabbanāmattañca ‘‘bhavatī’’ti vattamānikabhāvañca paṭikkhipati. Parisānuvidhāyakenāti parisāya anumataṃ karontena. Iminā no parisakappikenāti ettha kappasaddo vijhatthoti dasseti. Yanti vacanaṃ. Na hatthamuddāti mudanti etāyāti muddā, sakkharamaṅguliyaṃ hatthassa muddā avayaviavayavavasena sambandhattāti hatthamuddā. Tassā vikāro ‘‘hatthamuddā’’ti gahetabboti āha ‘‘hatthavikāro’’ti.

‘‘Atthaṃ anuvidhiyantenā’’ti ettha atthanti vinicchayatthaṃ. Anuvidhiyantenāti sallakkhentena. Iti imamatthaṃ dassento āha ‘‘vinicchayapaṭivedhameva sallakkhentenā’’ti. Sannipātamaṇḍaleti sannipātāya parisāya samūhe, sannipātamaṇḍalassa majjheti attho. Na vītihātabbanti ettha vītiharaṇaṃ nāma atthato hāpananti āha ‘‘na vinicchayo hāpetabbo’’ti. Duruttavācanti codakacuditakānaṃ duruttavācaṃ. Hitaparisakināti ettha hitaṃ pari esatīti hitaparisako, karuṇā ca karuṇāpubbabhāgo ca, so etassatthīti hitaparisakī, puggalo, tena hitaparisakinā. Tamevatthaṃ dassento āha ‘‘hitesinā hitagavesinā’’ti. Karuṇāti appanāpattā karuṇā. Karuṇāpubbabhāgoti appanāpattāya karuṇāya pubbabhāge pavattā parikammaupacārakaruṇā. Padadvayepīti ‘‘hitānukampinā kāruṇikena bhavitabbaṃ. Hitaparisakinā asamphappalāpinā bhavitabba’’nti padadvayepi. Ayaṃ adhippāyo veditabboti yojanā. ‘‘Asundaravacana’’nti iminā asuruttanti ettha sundaraṃ uttaṃ suruttaṃ, na suruttaṃ asuruttanti vacanatthaṃ dasseti. Pariggahetabboti parivīmaṃsitvā gahetabbo.

Tassāti adhammacodakassa. Anosaṭaṃ vatthunti ettha ‘‘codakacuditakehi vutta’’nti padaṃ adhikāravasena veditabbaṃ. Ettha ca anosaṭanti vinicchayaṃ anosaṭanti attho. Kiṃ paggaṇhitabboti āha ‘‘nanu tva’’ntiādi. Anuyogavattanti ‘‘kālena vakkhāmī’’tiādinā (cūḷava. 399; pari. 362, 437) vuttaṃ, ‘‘sacce ca akuppe cā’’ti (cūḷava. 401) ca vuttaṃ anuyuñjanavattaṃ. Tañhi yasmā anena vattena codako cuditakaṃ, cuditako vā codakaṃ anuyuñjati, codakena cuditako, cuditakena vā codako anuyuñjiyati, tasmā anuyogavattanti vuccati. Kathāpetvāti codakacuditakeheva kathāpetvā. Tassāti codakassa vā cuditakassa vā, sārajjanti bhayaṃ. Teti tava. Vatvāpīti mukhena vatvāpi. Pisaddena kāyavikāraṃ dassetvāpīti sampiṇḍeti. ‘‘Anuyogavatta’’nti dhātukammaṃ, ‘‘so bhikkhū’’ti kāritakammaṃ ajjhāharitabbaṃ, taṃ kammaṃ tabbapaccayo vadati. Asuci vibhāvetabboti ettha natthi suci sīlametassāti asucīti vutte alajjīti āha ‘‘alajji’’nti. Uju sīlavā kāyavaṅkādirahito hotīti yojanā. Ettha ca kāyavaṅkādirahito hotīti iminā ujuno kāraṇaṃ dasseti. Kāyavaṅkādirahitattā uju hotīti adhippāyo. Soti bhikkhu. Maddavenevāti mudubhāveneva. Upacaritabboti kathetabbo. Iminā ujumaddavenāti padassa sambandhaṭṭhānaṃ pāṭhasesaṃ dasseti. Yoti bhikkhu. Ayamevāti evasaddena na dhammagaruko, puggalagaruko, dhammesu ca puggalesu ca na majjhattoti veditabboti dasseti.

366. Tena ca pana anuvijjakenāti yojanā. Suttādīsūti ādisaddena vinayaanuloma paññattaanulomikāni saṅgahetabbāni. Suttaṃ saṃsandanatthāya hotīti yojanā. Kesaṃ saṃsandanatthāyāti āha ‘‘āpattānāpattīnaṃ saṃsandanattha’’nti. Opammaṃ atthadassanatthāya hotīti yojanā. Eseva nayo sesesupi. Paccekaṭṭhāyino avisaṃvādakaṭṭhāyinoti ettha paccekasmiṃ tiṭṭhanti sīlenāti paccekaṭṭhāyino, avisaṃvādake tiṭṭhanti sīlenāti avisaṃvādakaṭṭhāyinoti dassento āha ‘‘issa…pe… ṭhitā’’ti. ‘‘Issariyādhipaccajeṭṭhakaṭṭhāne’’ti iminā paccekasarūpaṃ dasseti. Teti saṅghena anumatā puggalā.

Kimatthaṃ ‘‘vinayo saṃvaratthāyā’’tiādi vuttanti āha ‘‘idānī’’tiādi. Idāni dassetuṃ āhāti sambandho. Ye mandā mandabuddhino hutvā evaṃ vadeyyunti yojanā. Atha vā mandā mandabuddhino ye puggalā evaṃ vadeyyunti yojanā. Sakalāpi vinayapaññatti upanissayo hotīti sambandho. Iminā ‘‘saṃvaratthāyā’’tiādīsu ‘‘anupādāparinibbānatthāyā’’tipariyosānesu terasavākyesu ‘‘upanissayo hotī’’ti pāṭhaseso ajjhāharitabboti dasseti. ‘‘Paccayo’’ti iminā ‘‘upanissayo’’ti padassa upanissayapaccayoti atthaṃ dasseti. Sabbatthāti sabbesu dvādasavākyesu. Visesaṃ dassento āha ‘‘apicetthā’’tiādi. Tattha apica visesaṃ vakkhāmīti yojanā. Etthāti ‘‘avippaṭisāratthāyā’’tiādīsu. Tanti sukhaṃ. Taruṇavipassanā nāma kassa adhivacananti āha ‘‘udayabbayañāṇassetamadhivacana’’nti. Nanu ‘‘virāgo’’ti ettha catubbidhassa ariyamaggassa gahitattā ‘‘vimuttī’’ti etthāpi catubbidhaṃ phalaṃ gahetabbaṃ, kasmā pana ‘‘vimuttīti arahattaphala’’nti vuttanti āha ‘‘catubbidhopi hī’’tiādi. ti saccaṃ, yasmā vā. Apaccayaparinibbānatthāyāti asaṅkhataparinibbānatthāya. Natthettha hi parinibbāne koci paccayo, tasmā apaccayaparinibbānanti vuccati. Tanti vimuttiñāṇadassanaṃ. Tasmiṃanuppatteti tasmiṃ vimuttiñāṇadassane anukkamena patte. Avassanti dhuvaṃ ekantenāti attho. Etadatthāti eso anupādā parinibbānasaṅkhāto attho payojanaṃ imissā kathāyāti etadatthā. Kathāti atthassa kathā. Mantanāti dhammassa mantanā. Etadatthā upanisāti ettha upanisāsaddo paccayavācakoti āha ‘‘paraṃparapaccayatāpī’’ti. Paraṃparapaccayo hi yasmā ettha paraṃparaphalaṃ upagantvā nisīdati, tasmā upanisāti vuccati. ‘‘Vinayo saṃvaratthāyā’’tiādikā ayaṃ paraṃparapaccayatāpīti yojanā. Sotāvadhānanti ogāhetvā dhiyate ṭhapiyate avadhānaṃ, sotassa avadhānaṃ sotāvadhānaṃ. Imaṃ kathanti ‘‘vinayo saṃvaratthāyā’’tiādiṃ imaṃ kathaṃ. Yaṃ ñāṇaṃ uppajjati, tampi etadatthanti yojanā. Yadidaṃ anupādā cittassāti ettha ‘‘yadida’’nti nipāto ‘‘vimokkho’’ti padamapekkhitvā yo ayanti atthaṃ vadati. Anupādāti ettha ‘‘sayaṃ abhiññā’’tiādīsu (mahāva. 11) viya yakāralopo hoti, tassa padassa karaṇaṃ pana ‘‘catūhi upādānehī’’ti veditabbaṃ. Iti ima matthaṃ dassento āha ‘‘yo ayaṃ catūhi upādānehi anupādiyitvā’’ti. Ettha catūhi upādānehi anupādiyitvā cittassa arahattaphalasaṅkhāto yo ayaṃ vimokkho atthi, sopi etadatthāya hotīti yojanā. ‘‘Arahattaphalasaṅkhāto’’ti iminā ‘‘vimokkho’’ti padassa atthaṃ dasseti. Arahattaphalañhi yasmā viruddhehi, visesena vā sabbakilesehi muccittha, tasmā vimokkhoti vuccati. ‘‘Apaccayaparinibbānatthāya evā’’ti iminā etadatthāyāti padassa atthaṃ dasseti.

367. Vatthuṃ…pe… na jānātīti etthāti yojanā kātabbā. Tasmāti yasmā sambandho, tasmā. Etthāti imāsu gāthāsu. Samena cāti ettha ‘‘samenā’’ti padaṃ ‘‘aññāṇenā’’ti atthassa vācakaṃ rūḷhīpadanti dassento āha ‘‘teneva pubbāparaṃ ajānanassa samena aññāṇenā’’ti. Pāḷiyaṃ kena kāraṇena katākataṃ na jānātīti āha ‘‘samenā’’ti. Samena pubbāparassa aññāṇena katākataṃ na jānātīti attho. Evantiādi nigamanaṃ. Yaṃ panetaṃ vacanaṃ vuttanti yojanā. ‘‘Tatthā’’ti ca ‘‘ākāraakovido’’ti ca ādhārādheyyānamabhedo hoti, tasmā avayavī ādhāro, avayavo ādheyyoti daṭṭhabbaṃ. Ākārasaddo iṅgitatthoti āha ‘‘kāraṇākāraṇe’’ti. Kāraṇaakāraṇasaṅkhāte iṅgiteti attho. Ākārassāti bhummatthe sāmivacanaṃ. Ākārasminti hi attho.

Tathevāti yathā vatthuādīni na jānāti, tatheva. Itīti evaṃ. Yvāyanti yo ayaṃ bhikkhu. ‘‘Bhayenā’’ti iminā bhayāti ettha kāraṇatthe nissakkavacananti dasseti. Bhayā bhayena gacchatīti yojanā. Eseva nayo sammohena mohā gacchatīti etthāpi. Chandāti chandena. Dosāti dosena. Attanā ñātuṃ asamatthatāya na saññattiyā kusaloti āha ‘‘paraṃ saññāpetuṃ asamatthatāyā’’ti. Kasmā nijjhattiyā ca akovidoti āha ‘‘kāraṇā…pe… tāyā’’ti. ‘‘Parisāya laddhattā’’ti iminā laddho parisasaṅkhāto pakkho yenāti laddhapakkhoti vacanatthaṃ dasseti. Sace tādisako bhikkhu hoti, so bhikkhu ‘‘apaṭikkho’’ti vuccatīti yojanā. Eseva nayo heṭṭhāpi. ‘‘Na paṭikkhitabbo’’ti iminā paṭimukhaṃ na ikkhitabboti apaṭikkhoti vacanatthaṃ dasseti. ‘‘Na oloketabbo’’ti iminā ikkhadhātuyā dassanatthaṃ dasseti.

Iti cūḷasaṅgāmavaṇṇanāya yojanā samattā.

Mahāsaṅgāmaṃ

Voharantena jānitabbādivaṇṇanā

368-74. Mahāsaṅgāme eteneva nayena veditabbanti sambandho. Vatthusaṅkamanākāraṃ dassetvā avajānanapaṭijānanākāraṃ dassento āha ‘‘yo panā’’tiādi. Yo pana vadatīti sambandho. Esevāti eso eva, avajānanapaṭijānanabhikkhūti attho.

375. Nīlādivaṇṇāvaṇṇavasenāti nīlādivaṇṇavasena ca ārogyatthādiavaṇṇavasena ca. Sañcarittaṃ yasmā anena sikkhāpadena dhanaṃ anupadīyati, tasmā dhanamanuppadānanti vuccati. Pubbapayogoti pubbe payujjitabbo.

Agatiagantabbavaṇṇanā

379. Bahujanaahitāya paṭipanno hotīti pāḷiṃ vitthārento āha ‘‘vinayadharena hī’’tiādi. Tattha vinayadharenāti anuvijjakena, vinicchiteti sambandho. Ovādūpajīviniyoti bhikkhūnaṃ ovādaṃ upanissāya jīviniyo. Upāsakāpīti ratanattayaṃ paṭissaraṇanti upāsakāpi. Dāyakāpīti bhikkhūnaṃ paccayadāyakāpi. Tesanti upāsakādīnaṃ. Tathevāti yathā upāsakādayo dvidhā bhijjanti, tatheva. Tatoti ārakkhadevatāhi paranti sambandho. Tenāti dvidhākāraṇena.

382. Gahananissitoti ettha gahanasaddo diṭṭhipariyāyoti āha ‘‘micchādiṭṭhiantaggāhikadiṭṭhisaṅkhātaṃ gahana’’nti.

393. Tassa avajānantoti ettha ‘‘tassā’’ti padaṃ ‘‘vacana’’nti pāṭhasesena sambandhitabbanti āha ‘‘tassa vacana’’nti. Tassāti navakassa. Tanti navakaṃ.

394. ‘‘Yaṃatthāyā’’ti eso saddo samāsoti āha ‘‘yadatthāyā’’ti. ‘‘Taṃ attha’’nti eso saddo liṅgavipallāsoti āha ‘‘so attho’’ti. Atthasaddo hi pulliṅgo, pāḷiyaṃ na parihāpetabbanti etthāpi liṅgavipallāso veditabbo. Sabbatthāti sabbasmiṃ mahāsaṅgāme.

Iti mahāsaṅgāmavaṇṇanāya yojanā samattā.

Kathinabhedaṃ

Kathinaatthatādivaṇṇanā

403. Kathine khandhaketi kathinakkhandhake. Pubbeti kathinakkhandhake.

404. Payogassāti ettha payogo nāma koti āha ‘‘cīvaradhovanādino’’tiādi. Ettha ādisaddena vicāraṇachedanabaddhanasibbanarajanakappabinduādiyanāni cha pubbakaraṇāni saṅgaṇhāti. Udakāharaṇādiko yo payogo karīyatīti yojanā. Anantaro nāma atītānantaraanāgatānantaravasena duvidho, idha anāgatānantaroyeva adhippetoti āha ‘‘anāgatavasenā’’ti. Udakāharaṇādipayoge hi uppanne pacchā dhovanādipubbakaraṇassa uppattito tappayogassa anāgatavaseneva paccayo. Samanantarapaccayenāti ettha saṃsaddo suṭṭhuatthoti āha ‘‘suṭṭhu anantarapaccayenā’’ti. ‘‘Āsannatara’’nti iminā suṭṭhubhāvaṃ dasseti. ‘‘Payogassā’’ti padaṃ ‘‘ādhārabhāva’’nti pade sāmī, ‘‘paccayā hontī’’ti pade sampadānaṃ. ‘‘Nissaya’’nti padaṃ ‘‘ādhārabhāva’’nti padena saṃvaṇṇeti. ‘‘Upetenā’’ti iminā upasaddassa upagamanatthaṃ dasseti, balavatthaṃ paṭikkhipati. Paṭhamanti payogato, payogassa vā tāva. Iminā purejātapaccayenāti ettha puresaddo paṭhamatthoti dasseti. Pacchāti payogato, payogassa vā paraṃ. Apubbaṃ acarimanti ekapahārena. Iminā sahajātasaddassa atthaṃ dasseti.

Evaṃ pucchitvāti sambandho. Yanti dhammajātaṃ. Idāni āhāti sambandho. Yassāti payogādikassa. Tadevāti dhammajātameva. Tassāti ‘‘pubbakaraṇaṃ payogassā’’tiādivacanassa attho evaṃ veditabboti yojanā. ‘‘Payogassa katame dhammā’’tiādi yaṃ vacanaṃ vuttaṃ, tattha vissajjanaṃ mayā vuccateti yojanā. Iminā pāḷiyaṃ ajjhāharitvā yojetabbabhāvaṃ dasseti. Catūhi paccayehi paccayākāraṃ vitthārento āha ‘‘payogassa hī’’tiādi. Payogassa pubbakaraṇaṃ paccayo hotīti sambandho. Uddiṭṭhadhammesūti ‘‘anantarapaccayena paccayo’’tiādinā uddiṭṭhesu dhammesu purejātapaccayo panesāti sambandho. Atha vā uddiṭṭhadhammesūti pubbakaraṇavasena uddiṭṭhesu dhovanādidhammesu ekadhammampīti sambandho. Na labhatīti udakāharaṇādipayogassa pubbe na labhati. Ayanti udakāharaṇādipayogo. Pacchājātapaccayaṃ pana labhatīti udakāharaṇādipayogo pacchājātapaccayaṃ labhati. Kasmā labhatīti āha ‘‘pacchā uppajjanakassa hī’’tiādi. Pacchāti payogassa, payogato vā paraṃ. Hi yasmā kayirati, tasmā labhatīti yojanā. Sahajātapaccayaṃ pana na labhatīti sambandho. Mātikāpalibodhānisaṃsasaṅkhāteti aṭṭhamātikādvepalibodhapañcānisaṃsasaṅkhāte. Aññoti pannarasahi dhammehi añño. Payogādīsūtiādisaddena pubbakaraṇapaccuddhāraadhiṭṭhānāni saṅgaṇhāti. Etenupāyenāti etena yathāvuttaupāyena.

Pubbakaraṇanidānādivibhāgavaṇṇanā

406-7. Dvikkhattuṃ pucchitattā ‘‘pucchādvaya’’nti vuttaṃ. Hetupaccayānaṃ sarūpaṃ dassento āha ‘‘cha cīvarānī’’ti. Kasmā veditabbānīti āha ‘‘pubbapayogādīnañhī’’tiādi. ti yasmā. Tāniyevāti cha cīvarāni eva. Evasaddo pacchāpi yojetabbo, tāni evāti attho. ti saccaṃ, pubbakaraṇādīni na atthīti yojanā.

408. ‘‘Imāya saṅghāṭiyā’’tiādinā vacībhedākāraṃ dasseti. Kathinatthārakena yasmā paccuddhāro ca adhiṭṭhānañca karīyati, tasmā kiriyāti vuccati. Tena vuttaṃ ‘‘paccuddhāro ceva adhiṭṭhānañcā’’ti.

411. Vatthuvipannādīnaṃ sarūpaṃ dassento āha ‘‘akappiyadussaṃ hotī’’tiādi. Vināsaṃ, vikāraṃ vā pajjatīti vipannaṃ, vatthumeva vipannaṃ vatthuvipannaṃ.

Kathinādijānitabbavibhāgavaṇṇanā

412. Tesaññeva dhammānanti ettha dhammānaṃ sarūpaṃ dassento āha ‘‘yesu rūpādidhammesū’’ti. Tattha rūpādidhammesūti vaṇṇagandhādīsu suddhaṭṭhakarūpakalāpadhammesu. Satīti santesu. Tesanti rūpādīnaṃ dhammānaṃ. ‘‘Samodhāna’’nti iminā saṅgahoti padassa atthaṃ dasseti. ‘‘Missībhāvo’’ti iminā samavāyoti padassa atthaṃ dasseti. Avayavadhammānaṃ saṃ ekabhāvassa gahaṇaṃ saṅgaho. Avayavadhammānaṃ samaṃ ayanaṃ pavattanaṃ samavāyo. Bahūsu dhammesūti bahūsu paramatthapaññattidhammesu. Nāmamattanti nāmapaññattimattaṃ. Pubbeti kathinakkhandhake.

‘‘Kāraṇehī’’ti iminā ākārasaddo kāraṇatthoti dasseti. Yanti vacanaṃ.

416. Uppajjantīti kathinuddhārā uppajjanti. Kinti kiṃ atthajātaṃ. Sabbepi kathinuddhārāti sambandho. ti saccaṃ, yasmā vā. Etthāti kathinuddhāresu. Purimā dveti antarubbhārasahubbhāravasena purimā dve. Etesañcāti purimānaṃ dvinnañca. Itareti avasesā kathinuddhārā. Tesupīti itaresu kathinuddhāresu. Sabbatthāti sabbasmiṃ kathinavinicchaye.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Paññattivaggavaṇṇanāya

Yojanā samattā.

Upālipañcakaṃ

Anissitavaggavaṇṇanā

417. Upālipañhesu ‘‘kati hi nu kho bhante’’ti pucchāya sambandho natthīti kassaci maññanaṃ nivārento āha ‘‘aya sambandho’’ti. Theroti upālitthero, pucchīti sambandho. Imesanti pañcakānaṃ tantinti sambandho. Kesaṃ atthāya tantiṃ ṭhapessāmīti āha ‘‘nissāya vasanakārīnaṃ atthāyā’’ti. Vasanakārīnaṃ bhikkhūnanti sambandho. Tesanti pañhānaṃ.

Āpanno kammakatoti ettha ‘‘āpanno’’ti padaṃ ‘‘kammakato’’ti padassa kāraṇadassananti āha ‘‘āpattiṃ āpanno, tappaccayāva saṅghena kammaṃ kataṃ hotī’’ti. Tappaccayāvāti taṃāpattiāpannasaṅkhātā kāraṇā eva.

Nappaṭippassambhanavaggavaṇṇanā

420. Ayanti kammakato bhikkhu, na vattatīti sambandho. Anulomavatteti katakammassa anulome vatte. Assāti bhikkhussa. Sarajjukoti saha kammasaṅkhātāya rajjuyāti sarajjuko.

421. Samaggehi bhikkhūhīti sambandho. ti saccaṃ. Accayaṃ desāpetvāti aññamaññaṃ dosaṃ desāpetvā. Tiṇavatthārakasamathaṃ vāti saddo atthantaravikappo. Tatra ceti ettha tasaddo kammavisayo, cesaddo sacepariyāyoti āha ‘‘sace tādise kamme’’ti. Diṭṭhāvikammampi katvāti diṭṭhāvikammaṃ katvāpīti yojanā. Pisaddena akatvāpīti sampiṇḍeti. Yatra panāti kamme pana. Tatthāti kamme. Pakkamitabbanti saṅgāmāvacarena pakkamitabbaṃ.

422. Ussitamantīti ettha ussitaṃ mantī ussitamantīti dassento āha ‘‘lobha…pe… bhāsitā’’ti. Tattha ‘‘lobhadosa mohamānussannaṃ vāca’’nti iminā ussitapadassa atthaṃ dasseti. ‘‘Bhāsitā’’ti iminā ‘‘mantī’’ti padassa atthaṃ dasseti. Nissitajappīti ettha aññanissitaṃ jappametassāti nissitajappīti dassento āha ‘‘attano’’tiādi. Ettha jappanti vacanaṃ. Jappa vacaneti hi dhātupāṭhesu vuttaṃ. Ussadayuttanti lobhādiussadayuttaṃ, vacananti sambandho. Evamaññanti evaṃ attanā aññaṃ. Kathānusandhivacaneti codakacuditakānaṃ kathāya anusandhivacane. Ettha ‘‘vacane’’ti iminā ‘‘bhāsānusandhī’’ti ettha bhāsasaddo vacanapariyāyoti dasseti.

Ussāretīti uddhaṃ gamāpeti. Iminā ussādeti upari gamāpetīti ussādetāti vacanatthaṃ dasseti. Ettha hi dakārarakārā sadisatthā. Te hi dve akkharā kadāci katthaci sadisatthā honti. Avasāretīti hīnabhāvaṃ gamāpeti. Iminā avasādeti adhobhāvaṃ gamāpetīti avasādetāti vacanatthaṃ dasseti. ‘‘Apasādetā’’tipi pāṭho, upasaggamattameva nānaṃ. Samphañca bahuṃ bhāsatīti ettha samphasaddo niratthakakathāvacanoti āha ‘‘niratthakakatha’’nti. Niratthakakathā hi yasmā saṃ hitasukhaṃ phalati vināseti, tasmā samphanti vuccati. Phā dhātūti ca phaladhātūti ca dhātupāṭhesu (saddanītidhātumālāyaṃ 16 lakārantadhātu) vuttaṃ.

Bhāre anāropiteti ‘‘tava bhāro’’ti saṅghena bhāre anāropite. Ajjhottharitvāti abhibhavitvā. Iminā pasayha pavattāti ettha pasayhasaddassa abhibhavanatthaṃ dasseti. Anadhikāreti anadhipaccaṭṭhāne. ‘‘Kathetā’’ti iminā vatudhātuyā kathanatthaṃ dasseti. Anokāsakammaṃ kāretvāti ettha nakārassa ayuttayogabhāvato yuttaṭṭhānaṃ dassento āha ‘‘okāsakammaṃ akāretvā’’ti. Yassāti yā assa. Assa bhikkhuno attano yā diṭṭhi atthīti yojanā, athavā attano yā diṭṭhi bhaveyyāti yojanā. Tanti diṭṭhiṃ. ‘‘Kathetā’’ti iminā byākatāti ettha vi ā pubbakaradhātuyā kathanatthaṃ dasseti.

Vohāravaggavaṇṇanā

424. ‘‘Neva desanāya na vuṭṭhānenā’’ti idaṃ pārājikāpattiṃ sandhāya vuttaṃ. Dosānurūpanti vatthusaṅkhātassa dosassa anurūpaṃ.

Payogaṃ na jānātīti ettha sace payogo mūlena visadiso hutvā bhinno hoti, evaṃ sati mūlapayoganti na vattabbanti āha ‘‘adhikaraṇānaṃ hī’’tiādi. ti saccaṃ, yasmā vā. Mūlameva payogā nāma honti, na aññanti adhippāyo.

Kātabbanti na jānātīti kātabbaṃ iti kammassa karaṇaṃ na jānātīti yojanā. Vatthūti bhaṇḍanakalahādivatthu, niyassādīnaṃ vatthūti sambandho. Catunnanti tajjanīyaniyassapabbājanīyapaṭisāraṇīyavasena catunnaṃ. Yācatīti saṅghaṃ kammassa vūpasamaṃ yācati.

Vatthunti ettha āpattikkhandhānameva vatthunti āha ‘‘sattannaṃ āpattikkhandhāna’’nti. Padesapaññattisabbatthapaññattisādhāraṇapaññattiasādhāraṇapaññattiekatopañña- ttiubhatopaññattivasena channaṃ paññattīnaṃ paññattiyaṃ paviṭṭhattā vuttaṃ ‘‘tividhaṃ paññatti’’nti. ‘‘Heṭṭhupariyaṃ katvā padaṃ yojetī’’ti iminā padapaccābhaṭṭhanti ettha padānaṃ heṭṭhupariyavasena paṭinivattitvā ābhassanaṃ gaḷanaṃ cutaṃ padapaccābhaṭṭhanti atthaṃ dasseti.

Vinayeti ettha na kevalaṃ pāḷiyaṃyeva, atha kho aṭṭhakathāyampīti āha ‘‘vinayapāḷiyañceva aṭṭhakathāyañcā’’ti.

Ñattiṃ na jānātīti ettha ñattibhedaṃ dassento āha ‘‘saṅkhepato’’tiādi. Tatthāti duvidhāsu ñattīsu. Kammañattīti anussāvanakammassa ṭhāne ṭhitā ñatti. Anussāvanakammaṃ natthi, sayameva anussāvanakammaṭṭhāne ṭhitāti attho. Kammapādañattīti anussāvanakammassa pādabhūtā mūlabhūtā ñatti. Navasu ṭhānesūti osāraṇādīsu navasu ṭhānesū. Dvīsu ṭhānesūti ñattidutiyañatticatutthavasena dvīsu ṭhānesu, kammapādañattiyā karaṇaṃ na jānātīti sambandho. Yvāyaṃ catubbidho samathoti yojanā. Tanti catubbidhaṃ samathaṃ. Ñattiyāti sāmyatthe sāmivacanaṃ. Yaṃ adhikaraṇaṃ vūpasamatīti sambandho. Tassāti adhikaraṇassa. Taṃ vūpasamaṃ na jānātīti sambandho.

Suttaṃ na jānātīti ettha suttasaddassa kadāci katthaci mātikāyañca suttantapiṭake ca pavattanato idha ubhatovibhaṅgeti āha ‘‘ubhatovibhaṅga’’nti. Vinayaṃ na jānātīti ettha vinayasaddassa sakale vinayapiṭake vattamānassāpi suttanti ettha ubhatovibhaṅgassa gahitattā idha khandhakaparivārāva gahetabbāti āha ‘‘khandhakaparivāraṃ na jānātī’’ti.

Vinayaṃ na jānātīti ettha vinayapiṭakassa gahetabbattā vuttaṃ ‘‘ṭhapetvā vinayapiṭaka’’nti. Suttantike cattāro mahāpadeseti (dī. ni. 2.187 ādayo; a. ni. 4.180) buddhāpadesasaṅghāpadesasambahulattherāpadesaekattherā padesavasena cattāro mahāpadese. Etthāti pañcake. Yanti vacanaṃ. Sabbatthāti sabbesu pañcakesu.

Iti

Anissitavagga-nappaṭippassambhanavagga-vohāravaggavaṇṇanāya

Yojanā samattā.

Diṭṭhāvikammavaggavaṇṇanā

425. Diṭṭhāvikammavagge diṭṭhāvikammāti ettha āvi karīyate āvikammaṃ, diṭṭhīnaṃ āvikammaṃ diṭṭhāvikammanti dassento āha ‘‘diṭṭhīnaṃ āvikammānī’’ti. ‘‘Laddhipakāsanāna’’nti iminā diṭṭhisaddo laddhipariyāyo, āvikammasaddo pakāsanapariyāyoti dasseti. Etanti ‘‘diṭṭhāvikammā’’ti nāmaṃ. Adesanāgāminī nāma atthato garukanti āha ‘‘garukāpattiyā’’ti. Lahukāyapīti pisaddo garahattho. Lahukāyapi desitāya diṭṭhāvikammaṃ adhammikaṃ hoti, pageva garukāyāti attho.

Yathā …pe… hotīti yathā āvikate catūhi pañcahi ekībhūtehi āvikatā hotīti yojanā. Catūhi pañcahīti antimaparicchedadassanaṃ. Tato atirekehipi ekato desetuṃ na vaṭṭati, desitā ca āpatti na vuṭṭhāti, desanāpaccayā dukkaṭañca hoti. ‘‘Catūhi pañcahī’’ti antimaparicchedassa dassitattā dvīhi tīhi pana ekato desetuṃ vaṭṭatīti daṭṭhabbaṃ. Manomānasenāti ettha manosaddena mānasasaddassa rāgaarahattesupi pavattanato tadatthe paṭikkhipitvā citte eva vattatīti dasseti. Tena vuttaṃ ‘‘manasaṅkhātena mānasenā’’ti. Iminā manabhūtaṃ mānasaṃ manomānasanti vacanatthaṃ dasseti.

Samānasaṃvāsakassāpīti pisaddo samānasaṃvāsakassapi nānāsīmāya ṭhitassa santike āvikammaṃ adhammikaṃ hoti, pageva nānāsaṃvāsakassāti dasseti. Māḷakasīmāyāti khaṇḍasīmāya aṅgaṇe. Avippavāsasīmāyāti mahāsīmāya, ṭhitassāpi santiketi sambandho. Pisaddena ‘‘khaṇḍasīmāya ṭhitassapī’’ti atthaṃ sampiṇḍeti.

430. Na pariyattanti na samatthaṃ. Iminā nālanti ettha alaṃsaddo pariyattatthova, nārahabhūsanavāraṇatthoti dasseti. Idhāpīti pañcakepi. Pisaddena purimapañcakaṃ apekkhati. ‘‘Sāsanato’’ti iminā cudhātuyā apādānaṃ dasseti. ‘‘Kāmo’’ti iminā adhippāyasaddo kāmapariyāyoti dasseti.

432. Mandattā momūhattāti ettha ttapaccayassa bhāvatthe, pañcamīvibhattiyā ca kāraṇatthe pavattabhāvaṃ dassento āha ‘‘mandabhāvena momūhabhāvenā’’ti. Paribhavāti ettha paribhavakāmāti atthaṃ dassento āha ‘‘paribhavaṃ āropetukāmo hutvā’’ti. Aññabyākaraṇesupīti arahattabyākaraṇesupi. Sabbatthāti diṭṭhāvikammavagge. Yanti vacanaṃ.

Iti diṭṭhāvikammavaggavaṇṇanāya yojanā samattā.

Musāvādavaggavaṇṇanā

444. Dhammapadhānaṃ dhammādhiṭṭhānaṃ sandhāya ‘‘pārājikaṃ gacchatīti pārājikagāmī’’ti suddhakattuvasena vuttaṃ, puggalapadhānaṃ puggalādhiṭṭhānaṃ sandhāya ‘‘pārājikaṃ gacchati anena, gamāpetīti vā pārājikagāmī’’ti karaṇahetukattuvasenapi vattabbaṃ. Vitthāraṃ dassanto āha ‘‘tatthā’’tiādi. Tattha tatthāti ‘‘musāvādo pārājikagāmī’’tiādipāṭhe, evaṃ vitthāro veditabboti sambandho. Tesu ‘‘musāvādo pārājikagāmī’’tiādīsu vā, niddhāraṇe bhummaṃ.

Adassanenāti ettha kassa adassanenāti āha ‘‘vinayadharassā’’ti. Vitthāraṃ dassento āha ‘‘kappiyākappiyesu hī’’tiādi. Tanti vinayadharaṃ. Assavanenāti ettha kesaṃ vacanaṃ assavanenāti āha ‘‘ekavihārepī’’tiādi. Ekavihārepīti vinayadharena ekavihārepi. Pisaddena nānāvihāre pana pagevāti dasseti. Upaṭṭhānanti upaṭṭhānatthaṃ, upaṭṭhānaṭṭhānaṃ vā. Vuccamānaṃ aññesaṃ vacanaṃ asuṇanto hutvā vāti yojanā. Pasuttakatāti ettha yakāralopoti āha ‘‘pasuttakatāyā’’ti. Pasuttakabhāvenapīti pisaddo aññampi adassanādikāraṇaṃ sampiṇḍeti. Tathāsaññīti ettha tathāsaddo kovisayoti āha ‘‘akappiye…pe… āpajjanto’’ti. Ekarattātikkamādivasenāti ādisaddena chārattātikkamādiṃ saṅgaṇhāti. Sabbatthāti musāvādavagge.

Iti musāvādavaggavaṇṇanāya yojanā samattā.

Bhikkhunovādavaggavaṇṇanā

450. Bhikkhunivagge alābhāyāti ettha labhadhātuyā kammaṃ, sampadānavacanassa ca tadatthaṃ dassento āha ‘‘catunnaṃ paccayānaṃ alābhatthāyā’’ti. ‘‘Vāyamatī’’ti iminā parisakkatīti ettha sakkadhātuyā samatthatthaṃ paṭikkhipitvā vāyamatthaṃ dasseti. Kalisāsananti pāpaparājayaāṇaṃ. Nīharaṇatthāyāti niddharitvā apanayanatthāya.

451. ‘‘Kamma’’nti sāmaññato vuttattā ‘‘sattannaṃ kammānaṃ aññatara’’nti.

454. Na sākacchātabboti ettha ko nāma kathāmaggo na sākacchātabbo, nanu vinayoyevāti āha ‘‘kappiyā…pe… kathāmaggo’’ti. ‘‘Na kathetabbo’’ti iminā kacchasaddassa kathadhātuyā nipphannabhāvaṃ dīpeti. Kasmā pana paṭhamapañcake ‘‘na asekkhenā’’ti paṭikkhipitvā dutiyapañcake ‘‘asekkhenā’’tiādi vuttanti āha ‘‘yasmā panā’’tiādi. Itaro puthujjano na kathetīti yojanā.

Na atthapaṭisambhidāpattoti ettha attho nāma aṭṭhakathāyevādhippetāti āha ‘‘aṭṭhakathāyā’’ti. ‘‘Pabhedagatañāṇappatto’’ti iminā atthādīsu pati visuṃ sambhijjatīti paṭisambhidā, paññā, taṃ pattoti paṭisambhidāpatto. Atthe paṭisambhidāpatto atthapaṭisambhidāpattoti dasseti. ‘‘Pāḷidhamme’’ti iminā dhammapaṭisambhidāpattoti ettha dhammasarūpaṃ dasseti. Vohāraniruttiyanti paññattiniruttiyaṃ. Iminā niruttipaṭisambhidāpattoti ettha niruttisarūpaṃ dasseti. Paṭibhānapaṭisambhidāpattoti ettha paṭibhānaṃ nāma heṭṭhimañāṇattayamevāti āha ‘‘atthapaṭisambhidādīni ñāṇānī’’ti, tesūti ñāṇesu, yaṃ yaṃ vimuttaṃ yathāvimuttaṃ, cittaṃ. Paccavekkhitāti punappunaṃ olokitā. Sabbatthāti bhikkhunivagge.

Iti bhikkhunovādavaggavaṇṇanāya yojanā samattā.

Ubbāhikavaggavaṇṇanā

455. Ubbāhikavagge atthakusalotiādipadānaṃ bhedanissitasamāsaṃ dassento āha ‘‘aṭṭhakathākusalo’’tiādi. Ācariyamukhatoti ācariyavadanato, ācariyasammukhe vā, sithiladhanitādīti ādisaddena dīgharassādīni (pari. aṭṭha. 485; vi. saṅga. aṭṭha. 252) saṅgaṇhāti. Akkharaparicchedeti ettako sithilo, ettako dhanitotiādinā akkharaparicchede. Iminā byañjanakusaloti ettha byañjanasaddo akkharapariyāyoti dasseti. Na pubbāparakusaloti ettha pubbāparo nāma purimānaṃ catunnañceva kathāya ca pubbāparoti āha ‘‘atthapubbāpare’’tiādi.

Kodhanotiādīni vuttānīti sambandho. Yasmā na sakkotīti yojanā. Pasāretāti ettha saradhātu upasaggavasena vecittavācakoti āha ‘‘mohetā’’ti.

Iti ubbāhikavaggavaṇṇanāya yojanā samattā.

Adhikaraṇavūpasamavaggavaṇṇanā

457. Adhikaraṇavūpasamavagge saṅghagaru nāma koti āha ‘‘dhammañca…pe… saṅghagaru nāma hotī’’ti. Tānīti cīvarādīni.

458. Pañcahupāli ākārehīti ettha ākārasaddo kāraṇatthoti āha ‘‘pañcahi kāraṇehī’’ti. Kammenātiādīsu kammādīnaṃ sarūpaṃ dassento āha ‘‘apalokanādīsū’’tiādi. Upapattīhīti yuttīhi. Mayhaṃ uccākulā pabbajitabhāvañca bahussutabhāvañca tumhe jānāthāti yojanā. Mādiso nāma…pe… tumhākaṃ yuttaṃ nanūti yojanā. Kaṇṇamūleti kaṇṇasamīpe. Anussāvanenāti anusamīpe sāvāpanena. Tesanti bhikkhūnaṃ. Anivattidhammeti anivattanasabhāve. Salākaggāhenāti attano salākāya gāhāpanena.

Etthāti kammādīsu. Pamāṇanti saṅghabhedassa kāraṇaṃ. Pubbabhāgāti saṅghabhedato pubbabhāge pavattā. Pubbabhāgabhāvaṃ āvikaronto āha ‘‘aṭṭhārasavatthudīpanavasena hī’’tiādi. Voharantepīti yojanā. Tatthāti vohāre. Kadā pana saṅgho bhinnoti āha ‘‘yadā panā’’tiādi. Yadā pana karotīti sambandho. Kammanti uposathakammato aññaṃ kammaṃ gahetabbaṃ. Uddesanti uposathakammaṃ. Itīti evaṃ. Saṅghabhedakakkhandhakavaṇṇanāyaṃ ‘‘evaṃ…pe… pakāsayissāmā’’ti (cūḷava. aṭṭha. 351) yaṃ vacanaṃ avocumhāti yojanā. Tassa vacanassāti pāṭhaṃ ajjhāharitvā ‘‘svāyaṃ attho’’ti padena sambandhitabbo.

Paññattetanti ettha niggahitalopasandhīti āha ‘‘paññattaṃ eta’’nti. Kvāti kismiṃ khandhake. Tatrāti vattakkhandhake. Ettāvatāti ettakena āgantukavattādiakaraṇamattena. Anupubbenāti anukkamena. Yathārattanti ettha yathāsaddo anurūpatthavācako, rattisaddena rattippamāṇaṃ gahetabbanti dassento āha ‘‘rattiparimāṇānurūpa’’nti. Iminā rattiyā anurūpaṃ yathārattanti nibbacanaṃ dasseti. ‘‘Rattiparimāṇānurūpa’’nti vutte rattiparimāṇassa atikkantattā atthato theroti āha ‘‘yathātheranti attho’’ti. Vavatthānanti paricchedo. So hi visuṃ avahito hutvā tiṭṭhatīti vavatthānanti vuccati. Kammākammānīti ettha kammaṃ akammānīti padavibhāgaṃ katvā akāro vuddhatthoti āha ‘‘khuddakāni ceva mahantāni ca kammānī’’ti. Sati ca akammassa mahantabhāve kammaṃ nāma khuddakanti atthato siddhaṃ hoti. Tena vuttaṃ ‘‘khuddakāni cevā’’ti. Akārassa appatthaṃ gahetvā ‘‘mahantāni ceva khuddakāni ca kammānī’’ti atthopi yujjateva. So pana idha na gahito, aññattha pana dissati. ‘‘Uccāvacāni kammānī’’ti hi vākyavasena vuttaṭṭhāne uccasaddena mahantatthaṃ dasseti, avacasaddena khuddakatthaṃ dasseti. Tasmā mahantakhuddakāni kammānīti attho veditabbo. Sati ca akammassa khuddakabhāve kammaṃ nāma mahantanti atthatopi siddhanti daṭṭhabbaṃ.

Saṅghabhedavaggadvayavaṇṇanā

459. Saṅghabhedavaggadvaye eteti sabhāvā. Teti adhammādayo. Itīti evaṃ. Yaṃ kammanti yojanā. Diṭṭhiṃ vinidhāyāti sambandho. Ekasmiṃ pañcake ayaṃ atthayojanā kātabbāti sambandho. Etthāpīti imasmiṃ pañcakepi. Pisaddena heṭṭhā vuttaṃ pañcakaṃ apekkhati. Sabbatthāti sabbesu pañcakesu. ti saccaṃ. Pubbe avuttanayaṃ yaṃ vacanamatthi, taṃ vacanaṃ ettha pañcakesu na atthīti yojanā.

Āvāsikavaggavaṇṇanā

461. Āvāsikavagge ‘‘haritvā’’ti iminā yathābhatanti ettha bharadhātuyā haraṇatthañca kiriyāvisesanabhāvañca dasseti. ‘‘Ṭhapito’’ti iminā nikkhittoti ettha khipadhātuyā ṭhapanatthaṃ dasseti.

462. Pariṇāmetīti pariṇataṃpāpeti. ‘‘Niyāmeti kathetī’’ti iminā adhippāyatthaṃ dasseti, etthāti āvāsikavagge.

Kathinatthāravaggavaṇṇanā

467. Kathinatthāravagge otamasikoti ettha avatamaṃ gato otamasikoti dassento āha ‘‘andhakāragato’’ti. Andhakārasaddena tamasaddo andhakārapariyāyoti dasseti. Tanti otamasikaṃ. Asamannāharantoti taṃ asamannāharanto, kasmā asamannāharantoti āha ‘‘kiccayapasutattā vandana’’nti. Ekatoti kopena saddhiṃ. Verī visabhāgapuggalo ekato ākodhena vattanaṭṭhena ekāvattoti vuccati. Pahareyyāti vandantaṃ pahareyya. ‘‘Aññaṃ cintayamāno’’ti iminā aññasmiṃ ārammaṇe cittaṃ vidahati ṭhapetīti aññavihitoti dasseti.

Saṅghato uddharitvā khipitabbo apanetabboti ukkhitto, soyeva ukkhittako. Tehīti catūhi. Avandiyesu pannarasapuggalesūti sambandho. Antarā vuttakāraṇena cāti antare vuttena ‘‘tañhi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyyā’’tiādinā kāraṇena ca. Itoti pannarasapuggalamhā. Itīti evaṃ. Sace uddesācariyo ca ovādācariyo ca navako hoti, na vandanīyo. Sabbatthāti kathinatthāravagge.

Iti kathinatthāravaggavaṇṇanāya yojanā samattā.

Niṭṭhitā ca upālipañcakavaṇṇanāya yojanā.

Āpattisamuṭṭhānavaṇṇanā

470. ‘‘Acittako āpajjatī’’tiādīsu evamattho veditabboti yojanā. Acittako āpajjatīti acittako hutvā āpajjati. Eseva nayo acittako vuṭṭhātīti etthāpi. Yaṃkiñci āpattinti sambandho. Itaraṃ āpattinti yojanā. Dhammadānaṃ karomīti ‘‘sabbadānaṃ dhammadānaṃ jinātī’’ti (dha. pa. 354) ca ‘‘amataṃdado ca so hoti, yo dhammamanusāsatī’’ti (saṃ. ni. 1.42) ca bhagavatā vuttavacanaṃ sutvā dhammadānaṃ karomi. Domanassikoti domanassena yutto, domanassavanto vā. Etthāti abyākatamūle.

473. Yassa yassāti sikkhāpadassa. Taṃ sabbanti sabbaṃ taṃtaṃsamuṭṭhānasikkhāpadaṃ.

Aparadutiyagāthāsaṅgaṇikaṃ

(1) Kāyikādiāpattivaṇṇanā

474. Cha āpattiyo kāyikāti ettha cha āpattiyo nāma kāti āha ‘‘antarapeyyāle’’tiādi. Antarapeyyāle vuttāti sambandho. ‘‘Kāyadvāre samuṭṭhitattā’’ti iminā kāye samuṭṭhantīti kāyikāti vacanatthaṃ dasseti. Tasmiṃyeva antarapeyyāle vuttāti sambandho. ‘‘Vajjapaṭicchādikāyā’’tiādinā chādentassa tissoti ettha tiṇṇaṃ sarūpaṃ dasseti. ‘‘Bhikkhuniyā’’tiādinā pañca saṃsaggapaccayāti ettha pañcannaṃ sarūpaṃ dasseti.

‘‘Ekaratta’’itiādinā aruṇugge tissoti ettha tiṇṇaṃ sarūpaṃ dasseti. Dve yāvatatiyakāti saṃvaṇṇetabbena ‘‘ekādasa yāvatatiyakā nāmā’’ti saṃvaṇṇanāya viruddhabhāvaṃ paṭikkhipanto āha ‘‘paññattivasena panā’’tiādi. ‘‘Imasmiṃ sāsane’’ti iminā etthasaddassa visayaṃ dasseti. Ekena sabbasaṅgahoti ettha eko nāma ko, sabbāni nāma kānīti āha ‘‘yassa siyā’’tiādi. ‘‘Nidānuddesenā’’ti iminā ekassa sarūpaṃ dasseti. ‘‘Sikkhāpadānañca pātimokkhuddesānañcā’’ti imehi padehi sabbasarūpaṃ dasseti. Saṅgaha saddena kammachaṭṭhīsamāso.

‘‘Vajjapaṭicchādikāyā’’tiādinā dve duṭṭhullacchādanāti ettha dvinnaṃ sarūpaṃ dasseti.

‘‘Bhikkhu bhikkhuniyā’’tiādinā gāmantare catassoti ettha catassannaṃ sarūpaṃ dasseti. Puna ‘‘bhikkhu bhikkhuniyā’’tiādinā cetassā nadipārapaccayāti ettha catassannameva sarūpaṃ dasseti. ‘‘Cīvaradāne pācittiya’’nti iminā pācittiyabhāvena sadisattā saṅkhyāviseso na kātabboti dasseti.

(2) Desanāgāminiyādivaṇṇanā

475. Eketthāti etthasaddo sāsanavisayo.

Ekasikkhāpadampi natthīti pisaddo bahusikkhāpadāni pana pagevāti ca āpatti pana pagevāti ca āpattīpi natthīti ca atthaṃ dasseti.

‘‘Sakalepi vinaye’’ti iminā dvetthāti pāṭhe etthasaddassa visayaṃ dasseti. Ubhinnanti bhikkhubhikkhunīnaṃ. Aññathā pana kittakā paṭhamāpattikāti āha ‘‘itarathā panā’’tiādi. Tattha itarathāti paññattito aññena pakārena. Kammañcāti kammañatti ca. Kammapādikā cāti kammapādañatti ca. Navasu ṭhānesūti osāraṇādīsu navasu ṭhānesu. Dvīsūti ñattidutiya, ñatticatutthakammesu.

Vajjapaṭicchādikāya pārājikaṃ, ukkhittānuvattikāya pārājikaṃ, aṭṭhavatthukāya pārājikanti iti ime tayoti yojanā. Kāraṇabhūtenāti hetubhūtena, ‘‘karaṇabhūtenā’’tipi pāṭho, sādhakatamasattibhūtenāti attho.

Tesanti addhānahīnādīnaṃ. Etthāti ‘‘tayo puggalā na upasampādetabbā’’ti pāṭhe, etesu aṅgahīnādīsu vā. Yoti puggalo. Aparipūro na yācatīti sambandho. Mātughātakādayo karaṇadukkaṭakā cāti yojanā. Tatthāti tesu ñattikappanādīsu. Ñattikappanāti ñattividhi. Vippakatapaccattanti vippakataṃ paccattaṃ. Atītakaraṇanti atītassa karaṇaṃ. Vitthārento āha ‘‘vatthusampannaṃ hī’’tiādi. Tayo kammāna saṅgahāti ettha chandabhedarakkhanatthāya nakāre niggahitalopo. Nāsitakāti nāsetabbā puggalā, nāsitabbāti nāsitā, nāsitā eva nāsitakā. Tiṇṇaṃ janānanti tiṇṇaṃ upasampadāpekkhajanānaṃ ekūpajjhāyena nānācariyena hutvāti yojanā. Ekānussāvanāti ekato anussāvanā.

Pādo nāma kahāpaṇassa catutthabhāgo. Māsako nāma pādassa pañcamabhāgo. Pārājikanti vanappatiṃ chindantassa dutiyapārājikaṃ (pārā. 110). Anodissāti ‘‘manusso maratū’’tiādinā na uddisitvā. Tenāti visena.

Bhikkhunovādakavaggasminti sāmaññādhāro. Dasasu sikkhāpadesūti visesādhāro. Paṭhamasikkhāpadamhiyevāti dasasu sikkhāpadesu paṭhamasikkhāpadamhiyeva. Upasampannāya bhikkhuniyāti sambandho. ‘‘Āpatti hotī’’ti iminā ‘‘cīvarenā’’ti padassa sambandhaṭṭhānaṃ dasseti.

‘‘Catasso evā’’ti iminā tattikāti ettha tasaddassa visayaṃ dasseti. Tā catasso parimāṇā yāsaṃ āpattīnanti tattikā. Nipannassāpi tattikāti etthāpi eseva nayo. ti bhikkhunī.

(3) Pācittiyavaṇṇanā

476. Pañca bhesajjānīti sabbiādīni pañca bhesajjāni. Imaṃ āpattinti sambandho. Pacchā āpannoti yojanā.

Ekaṃ kabaḷanti ekaṃ ālopaṃ, tumhamūleti tumhaṃ santike.

Yathāvatthukanti vatthuanulomaṃ, āpattiyo desitāva hontīti yojanā.

Kokālikādīnantiādisaddena kaṭamodakatissakādayo (pārā. 417) saṅgaṇhāti. Pāpikāya diṭṭhiyā appaṭinissagge pācittiyañca caṇḍakāḷikāya bhikkhuniyā pācittiyañcāti yojanā. Payuttavācāpaccayāti viññattinimittādīhi pakārena yuttāya vācāya paccayā. Āpatti pārājikassāti pārājikassa āpajjanaṃ. Athavā pārājikassāti assa bhikkhussa pārājikā āpatti hotīti vā pārājikā āpatti assa bhavatīti vā yojanā kātabbā. Itīti imā cha āpattiyo āpajjatīti yojanā.

Bhojanaṃ gahetvā ajjhoharamānāti sambandho. Tathevāti yathā khādane, tatheva maṃsaṃ lasuṇaṃ ajjhoharamānāti yojanā. ‘‘Paṇītabhojanānī’’ti ca ‘‘akappiyamaṃsa’’nti ca padāni ‘‘ajjhoharamānā’’ti padena sambandhitabbāni.

Pañca ṭhānānīti pañca āpattisaṅkhātāni ṭhānāni. Tatthāti pañcasu sahadhammikesu. Dvinnanti bhikkhubhikkhunīnaṃ. Tesanti sikkhamānādīnaṃ. Pañcannamevāti sahadhammikānaṃyeva. Vinicchayavohāroti vinicchayavacanaṃ. Iminā cattāri adhikaraṇāni paṭikkhipati. Aḍḍakammaṃ nāmāti abhiyuñjantānaṃ kammaṃ nāma.

‘‘Sahadhammikāna’’nti iminā pañjannaṃ vinicchayoti ettha pañcasarūpaṃ dasseti. Sobhaṇabhāvaṃ vitthārento āha ‘‘katavītikkamo hī’’tiādi. Abbhuṇhasīloti abhinavuppannasīlo. Abbhuṇhasīlo nāma atthato pākatikasīloti āha ‘‘pākatiko’’ti, pakatisīlena niyuttoti attho.

‘‘Kāyadvārasambhavā’’ti iminā kāyikāti padassa taddhitabhāvaṃ dasseti. Mukhaṃ oloketabbanti ettha vuttāti sambandho.

Catunnaṃ desanāya cāti ettha ‘‘desanāyā’’ti padaṃ ādipadalopanti āha ‘‘accayadesanāyā’’ti. ti accayadesanā. Abhinilīyitvā dhanunā mārentīti abhimārā.

Chejjaṃ hotīti ettha chejjaṃ nāma pārājikāpajjanamevāti āha ‘‘devadatto viya pārājikaṃ āpajjatī’’ti. Imā pana āpattiyoti pārājikathullaccayāpattiyo.

(4) Avandanīyapuggalādivaṇṇanā

477. Tesanti dasannaṃ puggalānaṃ. ‘‘Saddhi’’nti iminā sāmīcenāti ettha sahatthe karaṇavacananti dasseti. Sāmīcenāti ca sāmīcinā kattabbaṃ sāmīcaṃ kammaṃ, tena sāmīcena. Dasa cīvaradhāraṇāti padassa samāsabhāvaṃ paṭikkhipanto āha ‘‘dasa divasāni atirekacīvarassa dhāraṇā’’ti.

Katisatantiādīsu dvīsu gāthāpādesu catūsu vibhatyantapadesu purimaṃ purimena, pacchimañca pacchimena yathākkamaṃ yojetabbanti dassento āha ‘‘katisataṃ āpattiyo rattisataṃ chādayitvānā’’ti. Pacchimagāthāya pubbaḍḍhepi eseva nayo. Ayaṃ hīti ayaṃ eva vakkhamāno. Etthāti gāthāyaṃ. Yoti bhikkhu, paṭicchādetīti sambandho. Itīti ayaṃ saṅkhepattho.

Heṭṭhā vuttesu catūsu catukkesu dhammena samaggaṃ apanetvā dvādasa kammadosā vuttāti daṭṭhabbaṃ. Adhammena vaggakammaṃ, adhammena samaggakammanti yojetabbaṃ.

Etthāti chasu kammesu. Etadevāti dhammena samaggakammameva.

Yaṃ desitāti ettha yaṃsaddo vacanavipallāsoti āha ‘‘yāni desitānī’’ti. ‘‘Desitānī’’ti iminā desitāti ettha nikārassa ākārādesabhāvaṃ dasseti. ‘‘Pariyantaparicchedabhāvarahitattā’’ti iminā natthi antaṃ pariyantametassāti anantanti vacanatthaṃ dasseti. Tanti nibbānaṃ, jitanti sambandho. Kena kaṃ kinti katvā jitanti āha ‘‘bhagavatā kilesagaṇaṃ abhimadditvā’’ti. Kena kaṃ kinti katvā kiṃ jitaṃ viyāti āha ‘‘raññā sapattagaṇaṃ abhimadditvā rajjaṃ viyā’’ti. Tattha ‘‘raññā’’ti iminā ‘‘kenā’’ti pucchaṃ vissajjesi. ‘‘Sapattagaṇa’’nti iminā ‘‘ka’’nti pucchaṃ vissajjesi. ‘‘Abhimadditvā’’ti iminā ‘‘kinti katvā’’ti pucchaṃ vissajjesi. ‘‘Rajja’’nti iminā ‘‘ki’’nti pucchaṃ vissajjesi. Sapattagaṇanti verigaṇaṃ. Ayaṃ panettha yojanā – raññā sapattagaṇaṃ abhimadditvā rajjaṃ rājabhāvaṃ jitaṃ viya, bhagavatā kilesagaṇaṃ abhimadditvā nibbānaṃ jitanti. Svevāti bhagavā eva. ‘‘Nibbikāratāyā’’ti iminā tādisaddo nibbikāratthavācako anipphannapāṭipadikoti dasseti. ‘‘Vivekapañcaka’’nti iminā kāyacittaupadhivasena vivekattayampi gahetabbaṃ vivekabhāvena samānattā. Tena bhagavatāti sambandho. ‘‘Yāni satta āpattikkhandhānī’’ti iminā eketthāti ettha ekasaddassa visayaṃ dasseti. Tatthāti sattasu āpattikkhandhesu. Ettha panāti samathesu pana. ti saccaṃ. Tassāti sammukhāvinayassa. Aṭṭhakathāsūti sabbaaṭṭhakathāsu. Mayaṃ panāti saṅgahakārakā amhe pana, buddhaghosanāmakā mayaṃ panāti attho, rocayāmāti sambandho. Kassa kimatthaṃ gahetvā rocesīti āha ‘‘vināti nipātassa paṭisedhanamatthamatta’’nti. ‘‘Vināti nipātassā’’ti padaṃ ‘‘atthamatta’’nti pade vācakasambandho. Attano sādhyavacanaṃ buddhavacanasaṅkhātena sādhakavacanena sādhento āha ‘‘vuttampi ceta’’ntiādi.

Aṭṭhārasa aṭṭhakānīti adhammadiṭṭhibheda, dhammadiṭṭhibheda, vematikabhedesu tīsu ekamekaṃ mūlaṃ katvā tayo tayo mūliṃ katvā nava honti, tesu dhammadiṭṭhibhedesu dhammadiṭṭhibhedaṃ apanetvā aṭṭha honti, tāni aṭṭhārasa bhedakaravatthūsu yojetvā aṭṭhārasa aṭṭhakāni hontīti daṭṭhabbaṃ. Chaūnadiyaḍḍhasatanti catucattālīsādhikaṃ satanti vuttaṃ hoti.

Ekekavatthusminti aṭṭhārasasu bhedakaravatthūsu ekekasmiṃ vatthusmiṃ.

Iti gāthāsaṅgaṇikavaṇṇanāya yojanā samattā.

Sedamocikagāthā

(1) Avippavāsapañhāvaṇṇanā

479. Sedamocikagāthāsūti adhippāyatthassa gambhīrattā taṃ cintentānaṃ vinayadharānaṃ kāye sedaṃ mocetīti sedamocikā, sāyeva gāthā sedamocikagāthā, tāsu. ‘‘Akappiyasambhogo na labbhatī’’ti iminā kappiyasambhogo labbhatīti dasseti. Kappiyasambhogaṃ dassetuṃ ‘‘nahāpanabhojanādī’’ti vuttaṃ. Anāpattīti mātubhikkhuniyā anāpatti. Esā pañhāti ettha pañhasaddo sabhāvatiliṅgoti saddasatthesu (saddanītidhātumālāyaṃ 16 hakārantadhātu; abhidhānappadīpikāyaṃ 115 gāthāyaṃ) vutto, idha itthiliṅgavasena vutto. ‘‘Paṇḍitehī’’ti iminā kusalassa kāraṇaṃ dasseti, paṇḍitattā kusaloti adhippāyo. Assāti pañhāya. Etanti vissajjanaṃ. Assāti gāthāya.

Ekādasa vivajjiyāti avibhattikaniddeso, ekādasa vivajjiyeti attho. Tena vuttaṃ ‘‘ye’’tiādi. Tepīti pisaddo gāthāyaṃ luttaniddiṭṭhagamyamānabhāvaṃ dasseti.

Ayanti nhāpitapubbako bhikkhu. Nimmitabuddhanti buddhena nimmitaṃ buddharūpaṃ.

Vivajjiyāti ettha yakāro tvāpaccayassa kāriyoti āha ‘‘vivajjetvā’’ti. Asīsakaṃ yaṃ taṃ kabandhaṃ atthīti yojanā. Asīsakattā kena sarīrena jīvitaṃ bandhatīti kabandho. Yassāti kabandhassa.

ti saccaṃ. Teti abhabbapuggalā.

Vācāti ettha yakāralopoti āha ‘‘vācāyā’’ti. Iti meti evaṃ mama. Evaṃ vadamāne mama vacananti yojanā. Athavā itimeti evaṃ ime, evaṃ vadamāne ime janāti yojanā. Saddampīti iminā girasaddo saddapariyāyoti dasseti. ti saccaṃ. Tuṇhībhūtassa nisinnassa tassa bhikkhunoti yojanā. Yadi manodvāre āpatti nāma natthi, evaṃ sati kasmā āpajjeyya vācasikanti vuttanti āha ‘‘yasmā panā’’tiādi. Tenāti tasmā. Assāti bhikkhussa.

ti bhikkhunī, āpajjatīti sambandho. Vuttappakāranti ‘‘gāmantarapariyāpanna’’nti vuttappakāraṃ.

Tāsūti dvīsu bhikkhunīsu.

Caturo janāti ettha catunnaṃ janānaṃ sarūpaṃ dassento āha ‘‘ācariyo ca tayo ca antevāsikā’’ti. Sāhatthikāti sahatthā avaharitā. Āṇattiyāpīti āṇattena avaharitāpi. Itaresanti antevāsikānaṃ, ekeko māsakoti sambandho. Etthāti parivāre sedamocikagāthāyaṃ.

(2) Pārājikādipañhāvaṇṇanā

480. Santhatapeyyālañcāti paṭhamapārājikavibhaṅge (pārā. 65) vuttaṃ santhatapeyyālañca.

Liṅgaparivattaṃ sandhāyāti sati liṅge parivatte paṭiggahaṇassa vijahanaṃ sandhāya vuttaṃ.

Yoti bhikkhu, pariṇāmetīti sambandho. Attano atthāyāti yojanā.

Assāti gāthāya. Kākauhadanti kākehi karīsussaggaṃ. Kaddamamakkhitanti kaddamena makkhitaṃ. Kāyagatāneva hutvāti sambandho.

ti vitthāro. Anariyaṃ taṃ itthiṃ vā taṃ purisaṃ vā haneyyāti yojanā. Liṅgaparivattena hetubhūtena itthibhūtaṃ, purisabhūtañcāti sambandho. Itthibhūtanti ca itthī hutvā bhūtaṃ, itthibhāvaṃ vā pattaṃ.

Migasiṅgatāpasasīhakumārādīnaṃ tiracchānagatamātāpitaro viyāti yojanā. Migasiṅgatāpasoti migasiṅganāmako (jā. aṭṭha. 5.17.96 ādayo) tāpaso. Sīhakumāroti sīhabāhukumāro. Ādisaddena bhūridattādayo saṅgaṇhāti.

Kurundiyaṃ āgatanti sambandho.

‘‘Saccaṃ bhaṇantoti gāthāyā’’ti padaṃ ‘‘saccaṃ bhāsato lahukāpatti hotī’’ti ettha itisaddena sambandhitabbaṃ. ‘‘Saccaṃ bhaṇanto’’ti gāthāya iti atthoti yojanā.

(3) Pācittiyādipañhāvaṇṇanā

481. Salākaṃ dentassa assa bhikkhussa chejjaṃ hotīti yojanā. ‘‘Pārājikaṃ hotī’’ti iminā hotichejjanti padassa atthaṃ dasseti.

Suppatiṭṭhitanigrodhasadisaṃ rukkhamūlaṃ, tameva vā gahetabbaṃ.

Tissitthiyoti ettha bhummatthe upayogavacanaṃ, paccattavacanaṃ vāti āha ‘‘tāsupī’’ti. ‘‘Yaṃ taṃ methunaṃ nāma ta’’nti iminā ‘‘methunaṃ yaṃ ta’’nti padānaṃ samānādhikaraṇabhāvaṃ dasseti. ‘‘Na sevatī’’ti iminā na seveti ettha tikārassa ekārādesabhāvaṃ (jā. aṭṭha. 4.11.76 putto vā pitaraṃ yāce viya) dasseti. Tayo puriseti ettha ‘‘upagantvā’’ti padaṃ ajjhāharitvā sambandhitabbanti dassento āha‘‘tayo purisepi upagantvā’’ti. Iminā tayo puriseti ettha upayogatthe upayogavacananti dasseti. Purimanayaṃ gahetvā etthāpi ‘‘tīsu purisesū’’ti bhummatthe upayogavacananti atthopi yujjateva. Imaṃ nayaṃ gahetvā purimapadepi tissitthiyo upagantvāti upayogatthe upayogavacananti atthopi yujjateva. Tasmā te dve nayā aññamaññopadesadāyakanayā nāmāti daṭṭhabbaṃ. ‘‘Ubhatobyañjanasaṅkhāte’’ti iminā anariyasaddena ubhatobyañjanova idha gahetabboti dasseti. ‘‘Nācaratī’’ti iminā na cācareti etthāpi tisaddassa ekārādesabhāvameva dasseti. Methunadhammassa pubbabhāgaṃ kāyasaṃsaggaṃ āpajjituṃ vāyamantiyā tassā bhikkhuniyāti yojanā.

Assāti gāthāya, titthiyo ārādhako hotīti yojanā. Tatthevāti titthiyavatte eva. Assāti titthiyassa. Tamevāti titthiyavattameva.

Saṅghādisesantiādigāthā vuttāti sambandho. Tanti ajjhoharaṇaṃ.

Ākāsagataṃ sāmaṇeranti sambandho. Saṅghenapīti pisaddo na kammārahenevāti dasseti. ‘‘Na kātabba’’nti iminā saṅghopi kammārahopi bhūmigatova vaṭṭatīti dasseti.

Assāti gāthāya vinicchayoti sambandho.

‘‘Na deti, na paṭiggaṇhātī’’ti kiriyāpadānaṃ kattāraṃ dassento āha ‘‘nāpi uyyojikā’’tiādi. Tassāti avassutapurisassa. ‘‘Kāraṇenā’’ti iminā tenāti padassa kāraṇatthaṃ dasseti. Evasaddo pana sambhavavasena yojito, na aññena kāraṇenāti attho, avassutassa purisassāti sambandho. Gahaṇeti uyyojitāya gahaṇe. Tañca paribhogapaccayāti ettha tasaddassa visayaṃ, paribhogassa ca sambandhaṃ dassento āha ‘‘tañca panā’’tiādi. Tattha ‘‘āpatti’’nti iminā tasaddassa visayaṃ dasseti. ‘‘Tassā uyyojitāyā’’ti iminā paribhogassa sambandhaṃ dasseti. Tassāti uyyojitāya.

Sattarasakesu saṅghādisesesūti sambandho. Vajjaṃ na phusatīti padassa atthaṃ dassento āha ‘‘aññaṃ navaṃ āpatti’’nti.

Iti sedamocikagāthāvaṇṇanāya yojanā samattā.

Pañcavaggo

Kammavaggavaṇṇanā

482. Kammavagge ‘‘gaṇanaparicchedavacana’’nti iminā na pamāṇavacananti dasseti. Iminā kammānaṃ tato ūnātirekabhāvaṃ nivāreti. Gaṇiyate gaṇanaṃ, paricchijjati anenāti paricchedo, gaṇanassa paricchedo gaṇanaparicchedo. Atha vā gaṇiyati anenāti gaṇanaṃ, tameva paricchedo gaṇanaparicchedo, soyeva vacanaṃ gaṇanaparicchedavacanaṃ. Apalokanakammaṃ nāmāti kattabbaṃ kammanti sambandho. Vuttanayenevāti ‘‘sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā’’ti vuttena eva nayena.

Tatthāti catūsu kammesu, ñattidutiyakammaṃ pana atthīti sambandho.

Tatthāti dvīsu kammesu. Avasesāti chahi kammehi avasesā. Yadi parivattetvā kataṃ daḷhīkammaṃ na hoti, evaṃ sati daḷhīkammatthāya kinti kātabbanti āha ‘‘sace panā’’tiādi. Tattha ‘‘akkharaparihīnaṃ vā padaparihīnaṃ vā’’ti idaṃ akkharapadānaṃ gaḷitaṃ sandhāya vuttaṃ. ‘‘Duruttapadaṃ vā’’ti idaṃ sithiladhanitādiaparipuṇṇaṃ sandhāya vuttaṃ. Ettha ‘‘duruttakkharaṃ vā’’ti ajjhāharitabbaṃ. Idanti punappunaṃ vacanaṃ. Kammaṃ hutvāti sukammaṃ hutvā.

483. Sammukhākaraṇīyaasammukhākaraṇīyesu asammukhākaraṇīyāni appakattā paṭhamaṃ dassetvā sesānaṃ sammukhākaraṇīyabhāvaṃ dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti tesu dvīsu, asammukhākaraṇīyaṃ nāma aṭṭhavidhaṃ hotīti sambandho. Tattha tatthāti tesu tesu khandhakesu. ‘‘Sukataṃ hotī’’ti vacanasāmatthiyato sammukhākatampi sukataṃ hotīti atthopi gahetabbo.

Sesānīti aṭṭhakammehi sesāni. Etānīti kammāni. Vatthuvipannānīti vatthunā vipannāni.

Tesampīti paṭipucchākaraṇīyānampi. Etthāti ‘‘paṭipucchākaraṇīya’’nti pade. ‘‘Pucchitvā’’ti iminā paṭipucchāti padassa tvāpaccayantabhāvaṃ dasseti. ‘‘Kātabba’’nti iminā karaṇīyanti ettha anīyasaddassa kammatthabhāvaṃ dasseti. Yathādinnāyāhi cuditakena yathādinnāya. Vippalapantassāti vikārena yaṃ vā taṃ vā vacanaṃ palapantassa cuditakassāti sambandho. Sabbatthāti sabbesu ‘‘tajjanīyakammārahassā’’tiādīsu.

Anuposathadivaseti uposathadivasato aññasmiṃ divase. Tamevatthaṃ dassento āha ‘‘uposathadivaso nāmā’’tiādi. Kattikamāsanti pacchimakattikamāsaṃ. Tassa pavāraṇamāsattā ‘‘ṭhapetvā’’ti vuttaṃ. Sāmaggidivaso ca yathāvuttā cātuddasapannarasā ca uposathadivaso nāmāti yojanā. Yatrahīti yasmiṃ pana vihāre, ṭhapentīti sambandho. Antarāti cātuddasīpannarasīnaṃ majjhe.

Paccukkaḍḍhitvā ṭhapitadivasoti pacchā upari kaḍḍhitvā ṭhapitaṃ kattikakāḷapakkhacātuddasiṃ vā pañcadasiṃ vā sandhāya vuttaṃ. Idhāpīti apavāraṇāya pavāraṇaṭṭhānepi. Pāḷiyamāgatanayato aññampi nayaṃ dassento āha ‘‘apicā’’tiādi. Antimavatthunti pārājikavatthuṃ. Yassāti puggalassa. Iminā kammāraho puggalo vatthu nāmāti dasseti.

484. Dabbassa aggaṇhanaṃ vatthuaparāmasanaṃ nāma na hoti, atha kho nāmassa aggaṇhanamevāti āha ‘‘tassa nāmaṃ na gaṇhātī’’ti. Aparāmasanākāraṃ dassento āha ‘‘suṇātu me’’tiādi.

Puggalaṃ na parāmasatīti ettha puggalo nāma upajjhāyoti āha ‘‘yo upasampadāpekkhassa upajjhāyo’’ti. Tanti upajjhāyaṃ.

Sabbena sabbanti sabbathā sabbaṃ, nipātasamudāyoyaṃ, sabbena vā ākārena sabbaṃ ñattinti yojanā.

Ñattikamme paṭhamaṃ kammaṃ katvā pacchā ñattiṭṭhapanampi pacchā ñattiṃ ṭhapetiyeva nāma. Iti imehītiādi nigamanaṃ.

485. ‘‘Vuttanayenevā’’ti atidisitvāpi ñattikammavācānaṃ asadisattā aparāmasanākāraṃ dassento āha ‘‘evaṃ panā’’tiādi. Tattha nesanti vatthusaṅghapuggalānaṃ, paṭhamānussāvane vā dutiyatatiyānussāvanāsu vā vattabbe vadantoti sambandho.

Sāvanaṃ hāpetīti ettha anusaddo lopoti āha ‘‘anussāvanaṃ na karotī’’ti. ‘‘Sāvanaṃ hāpetī’’ti ettha na kevalaṃ sabbena sabbaṃ anussāvanaṃ akarontoyeva sāvanaṃ hāpeti nāma, atha kho anussāvanāya duruttachaḍḍanampi hāpetiyeva nāmāti dassento āha ‘‘yopī’’tiādi. ‘‘Sakimeva vā dvikkhattuṃ vā’’ti iminā tikkhattuṃ aparipūrentoyeva sāvanaṃ hāpeti nāmāti dasseti. Imassa vacanassa sāmatthiyato ñattidutiyakamme ekakkhattuto, ñatticatutthakamme tikkhattuto atirekaṃ kammavācaṃ karonto na hāpetīti ñāyati.

‘‘Chaḍḍetī’’ti ettha chaḍḍanassa padakkharānaṃ gaḷitabhāvena pākaṭattā taṃ adassetvā ‘‘duruttaṃ karotī’’ti ettha duruttameva dassento āha ‘‘duruttaṃ karotīti ettha panā’’tiādi. Karontena bhikkhunā upalakkhetabboti sambandho.

‘‘Sithila…pe… pabhedo’’ti yvāyaṃ byañjanappabhedo vutto, ayaṃ byañjanappabhedoti yojanā. Gāthāyaṃ dasadhāti dasappakārena. Byañjanabuddhiyāti vaddhetīti buddhi, byañjanameva akkharameva sithilādivasena dasadhā buddhi byañjanabuddhi, tāya. Ettha ‘‘dasadhā’’ti padena ‘‘byañjanabuddhī’’ti samāsapadassa antare dasadhāsaddassa lopaṃ dasseti ‘‘kammajaṃ evā’’tiādīsu (visuddhi. 2.450; visuddhi. mahāṭi. 2.450) viya. Ettha hi evasaddena kammena eva jātaṃ kammajanti samāsaṃ katvā samāsamajjhe evasaddalopaṃ dasseti. Pabhedoti viseso. Ayaṃ panettha yojanā – sithilañca dhanitañca dīghañca rassañca garukañca lahukañca niggahitañca sambandhañca vavatthitañca vimuttañcāti dasadhā byañjanabuddhiyāva pabhedo viseso ñātabboti. ‘‘Sithila’’nti ādīni dasa padāni ‘‘akkharaṃ padaṃ byañjana’’nti napuṃsakaliṅgavasena vuttapāṭhaṃnissāya vuttānīti daṭṭhabbaṃ.

Gāthāya vitthāraṃ dassento āha ‘‘ettha hī’’tiādi. Agāḷhena vacīpayogena vattabbaṃ akkharaṃ sithilaṃ. Gāḷhena vacīpayogena vattabbaṃ akkharaṃ dhanitaṃ. Tesvevāti pañcasu eva vaggesu. Na kevalaṃ dīghameva garukaṃ nāma, atha kho saṃyogaparampīti āha ‘‘yaṃ vā’’tiādi. Yaṃ akkharaṃ saṃyogaparaṃ katvā vuccati, tampi garukaṃ nāmāti yojanā. Saṃyogo paro yassa akkharassāti saṃyogaparaṃ. ‘‘Saṃyogapada’’ntipi pāṭho. Yaṃ asaṃyogaparaṃ katvā vuccati, tampi lahukaṃ nāmāti yojanā. Yaṃ sānunāsikaṃ katvā vattabbaṃ, taṃ niggahitaṃ nāmāti yojanā. Niggahetvāti niggahitaṃ nāma atthato ṭhānakaraṇānaṃ avissajjanaṃ amuñcananti āha ‘‘avissajjetvā’’ti. Yaṃ sambandhitvā vuccati, taṃ sambandhaṃ nāmāti yojanā. Yaṃ asambandhaṃ katvā vuccati, taṃ vavatthitaṃ nāmāti yojanā. Yaṃ aniggahetvā vuccati, taṃ vimuttaṃ nāmāti yojanā. Aniggahetvāti aniggahaṃ nāma atthato vissajjananti āha ‘‘vissajjetvā’’ti.

Evaṃ byañjanabuddhivisesaṃ dassetvā idāni kammavācāya uccāraṇavisesaṃ vitthārena dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti tāsu dasasu byañjanabuddhīsu. Tathāsaddena takārassa thakārakaraṇañca sithilassa dhanitakaraṇañca atidisati, tathā ‘‘pattakallaṃ esā ñattī’’tiādivacanañca sithilassa dhanitakaraṇaṃ nāmāti yojanā.

Itīti evaṃ. Sithile kattabbe dhanitaṃ karotīti sambandho. Cattāri byañjanānīti cattāri akkharāni. Byañjanasaddo hi idha akkharavācako. Catassannaṃ byañjanabuddhīnaṃ kammadūsanaṃ dassetvā itarāsaṃ adūsanaṃ dassento āha ‘‘itaresu panā’’tiādi. Anukkamāgatanti ariyehi otaritvā anukkamena āgataṃ. Paveṇinti santatiṃ. Vināsetvā vutte kiṃ kammavācākopo hotīti āha ‘‘sace panā’’tiādi. Na kuppatīti na nassati. Kasmā pana kammavācā na kuppati, nanu kammaṃ kopentī kammavācā kuppatīti āha ‘‘imāni hī’’tiādi. Hi yasmā na kopenti, tasmā kammavācā na kuppatīti yojanā.

Yaṃ pana vacanaṃ suttantikattherā vadantīti sambandho. Kaccāyanādisuttantaṃ karontīti suttantikā, kaccāyanādayo, suttantikā ca te therā ceti suttantikattherā. Na vaṭṭatīti akkharavikāro na vaṭṭati. Vinayadharena kammavācā kātabbāti sambandho. Yathāpāḷiyāti bhagavatā yathāvuttāya pāḷiyā. Byañjananiruttiyāti byañjananiruttiyaṃ. Itarathāti vuttadosapariharaṇato aññena pakārena.

Akāle vā sāvetīti ettha akālo nāma anokāsoti āha ‘‘anokāse’’ti. Anokāso nāma ñattianussāvanānaṃ pubbāparavitathanti āha ‘‘ñattiṃ aṭṭhapetvā’’tiādi. Paṭhamaṃyeva ñattiṃ aṭṭhapetvā paṭhamaṃyeva anussāvanakammaṃ katvāti yojanā. ‘‘Paṭhamaṃyevā’’ti hi padaṃ pubbāparāpekkhaṃ. Itītiādi nigamanaṃ.

486. Yā ekavīsati bhikkhū na gaṇhāti, ayaṃ atikhuddakasīmā nāmāti yojanā. Ekavīsati bhikkhūti abbhānakamme kammārahena saddhiṃ ekavīsati bhikkhū. Yattha sīmāyaṃ nisīdituṃ na sakkonti, ayaṃ atikhuddakasīmā nāmāti yojanā. Nisīditunti aññamaññassa hatthapāsaṃ avijahitvā parimaṇḍalākārena nisīdituṃ. Tatthāti atikhuddake. Etthāti sesasīmāsu. Yā sammatā hoti, ayaṃ atimahatī nāmāti yojanā. Kesaggamattenāpīti pisaddo tato atirekena pana pagevāti dasseti. Aghaṭitaṃ asambandhaṃ nimittaṃ imissāti aghaṭitanimittā. Khaṇḍanimittabhāvaṃ akhaṇḍanimittadassanena pākaṭaṃ karonto āha ‘‘puratthimāyā’’tiādi. Pubbakittitanti paṭhamakittitaṃ. Tatthevāti uttarāya eva disāya. Aparāpīti pisaddo dutiyatthasampiṇḍanattho. Yā sammatā hoti, khaṇḍanimittā nāmāti yojanā. Animittupaganti yathābhūtakathanavisesanameva, na byavacchedavisesanaṃ tacasārādiggahaṇena animittupagabhāvassa pākaṭattā. Antarāti majjhe. Yā sammatā hoti, sā chāyānimittā nāma, animittā nāmāti yojanā.

Bahi ṭhito hutvā sammannatīti yojanā. Nimittāni pana bahi ṭhatvāpi kittetuṃ vaṭṭati. Evaṃ sammatāpīti pisaddo asammatā pana pagevāti dasseti. Sīmāya sīmanti padānaṃ sambandhāpekkhattā, tassa ca asamānabhāvato tesaṃ visuṃ visuṃ sambandhaṃ dassento āha ‘‘attano sīmāya paresaṃ sīma’’nti. Sambhindatīti sambandhaṃ karoti. Ettha hi bhididhātu dvidhākaraṇatthavācako, dhātvatthabādhakena saṃtyūpasaggena sambandhavācako hotīti daṭṭhabbaṃ. Tatthāti tāsu dvīsu sīmāsu. Itīti evaṃ. Tāsūti sīmāsu.

487-8. Yampi kammappattachandārahalakkhaṇanti yojanā. Tatthāti tassaṃ parisato kammavipattiyaṃ. Tampīti kammappattachandārahalakkhaṇampi, vuttamevāti sambandho. Tatthāti ‘‘cattāro bhikkhū pakatattā kammappattā’’ti pāṭhe. Anukkhittāti saṅghena ukkhepanīyakammassa akatattā anukkhittā. Parisuddhasīlāti pārājikaṃ anajjhāpannattā parisuddhasīlā. Imehi padehi pakati attā sabhāvo etesanti pakatattāti atthaṃ dasseti. ‘‘Kammassa arahā’’ti iminā ‘‘kammappattā’’ti padassa chaṭṭhīsamāsañca pattasaddassa arahaanucchavikatthabhāvañca dasseti. Tehīti catūhi pakatattehi. Etīti āgacchati. Avasesāti catūhi pakatattehi avasesā. Yassa panāti puggalassa pana. Kammārahoti kammassa araho.

489. Etthāti paṇḍakādīnaṃ avatthubhāvadassanaṭṭhāne.

Apalokanakammakathā

495-6. Tatthāti catūsu kammesu. Etthāti osāraṇādipāṭhe. Padasiliṭṭhatāyāti loke padānaṃ siliṭṭhabhāvato. Tatthāti osāraṇādīsu pañcasu. Kaṇṭakasāmaṇerassa yā sā daṇḍakammanāsanā atthi, sā nissāraṇāti yojanā. ‘‘Micchādiṭṭhiko hotī’’ti vatvā tamevatthaṃ dassetuṃ ‘‘antaggāhikāya diṭṭhiyā samannāgato’’ti vuttaṃ. Micchādiṭṭhi hi liṅganāsanāya kāraṇaṃ hoti. Soti sāmaṇero, ‘‘nissajjāpetabbo’’ti pade kāritakammaṃ, vuttakammaṃ vā. Taṃ laddhinti dhātukammaṃ, avuttakammaṃ vā. Kinti kātabbanti āha ‘‘evañca pana kammaṃ kātabba’’nti.

Kātabbākāraṃ dassento āha ‘‘saṅghaṃ bhante’’tiādi. Yaṃ sahaseyyaṃ labhantīti yojanā. Tassāti sahaseyyassa. Alābhāyāti alābhatthāya. ‘‘Cara pire vinassā’’ti iminā nissāraṇākāraṃ dasseti. Attho panassa heṭṭhā vuttoyeva.

Soti samaṇero, osāretabboti sambandho.

Svāyanti so ayaṃ sāmaṇero, accayaṃ desetīti sambandho. Soratoti sundaraladdhiyaṃ rato, duladdhito vā suṭṭhu orato. Yathā pureti yathā pubbe ruccati, tathāti yojanā. Kāyasambhogasāmaggidānanti kāyena ca sambhogena ca sāmaggiyā dānaṃ.

Evantiādi nigamanaṃ. Yasmā pana brahmadaṇḍo pañcasatikakkhandhake (cūḷava. 445) channasseva paññatto, tasmā tasseva dātabboti āha ‘‘na kevala’’ntiādi. Esāti brahmadaṇḍo, aññopi yo bhikkhu viharati, tassapi dātabboti sambandho. Kinti dātabboti āha ‘‘evañca pana dātabbo’’ti. Dātabbākāraṃ dassento āha ‘‘saṅghamajjhe’’tiādi.

Yaṃ vacanaṃ iccheyya, taṃ vacananti yojanā. Khamāpentassāti saṅghaṃ khamāpentassa tassa bhikkhussāti yojanā.

Paṭisaṅkhāti paṭisaṅkhāya, ñāṇena paccavekkhitvāti attho.

Yanti avandiyakammaṃ, anuññātanti sambandho. Kena anuññātanti āha ‘‘bhagavatā’’ti. Kismiṃ khandhake anuññātanti āha ‘‘bhikkhunikkhandhake’’ti. Kesu vatthūsu anuññātanti āha ‘‘tena kho pana…pe… imesu vatthūsū’’ti (cūḷava. 411). Kiṃ katvā anuññātanti āha ‘‘dukkaṭaṃ paññapetvā’’ti. Kinti anuññātanti āha ‘‘anujānāmi…pe… kātabbo’’ti. Tassāti avandiyassa. ‘‘Na osāraṇādīnī’’ti iminā evasaddassa chaḍḍetabbatthaṃ dasseti. Tassāti kammalakkhaṇabhūtassa avandiyassa. Tatthevāti bhikkhunikkhandhakeyeva. Nanti kammalakkhaṇaṃ. Idhāpīti parivāre kammavaggepi.

Apāsādikanti apasādāvahaṃ, apasādajanakaṃ vā.

Tatoti avandiyakaraṇato. Imanti bhikkhuṃ. Vandiyanti vanditabbaṃ, vandanaṃ vā.

Etthāti apalokanakamme, bhikkhunisaṅghamūlakaṃ katvā paññattanti yojanā. Bhikkhusaṅghassāpīti pisaddo na bhikkhunisaṅghassevāti dasseti. Panasaddo sambhāvanattho, tathā bhikkhunisaṅghamūlakaṃ paññattampīti attho, labhitabbabhāvaṃ vitthārena dassento āha ‘‘yaṃ hī’’tiādi. Yaṃ apalokanakammaṃ karotīti yojanā. Appamattakavissajjakena pana dātabbānīti sambandho. Tesanti sūciādīnaṃ. Soyevāti appamattakavissajjakoyeva. Tatoti appamattakato. Tatthāti senāsanakkhandhakavaṇṇanāyaṃ (cūḷava. aṭṭha. 321). Vuttappakāraṃ gilānabhesajjampīti sambandho. Yopi cāti bhikkhupi ca hotīti sambandho. Tassa dātabbāti sambandho. Tatruppādatoti tasmiṃ mahāvāse uppādapaccayato, gahetvāti sambandho. ‘‘Pesalassā’’tiādinā dussīlādīnaṃ dātuṃ na vaṭṭatīti dasseti.

Jaggāpetuṃ vaṭṭatīti ettha apucchitvā jaggāpetuṃ vaṭṭatīti āha ‘‘ayaṃ bhikkhū’’tiādi. Odissāti uddisitvā.

Āsanagharaṃ vāti paṭimāgharaṃ vā, kārako manussoti sambandho. Upanikkhepato gahetvāti sambandho. Saṅghikenapīti pisaddo na kevalaṃ cetiyassa upanikkhepeneva, atha kho saṅghikenapīti dasseti.

Yāpanamattaṃ alabhantehi karontehīti yojanā, paribhuñjantehi hutvāti sambandho. ‘‘Vattaṃ karomā’’tiādinā ‘‘yāpanamatta’’nti padassa atthaṃ dasseti. Vihāre ropitā ye phalarukkhāti yojanā. Yesanti rukkhānaṃ. Tesūti rukkhesu. Ye panāti rukkhā pana, apariggahitā hontīti sambandho. Taṃ panāti apalokanakammaṃ pana. Salākaṃ gaṇhanti etthāti salākaggaṃ, ṭhānaṃ. ‘‘Yāgaggabhattagga’’iti etthāpi eseva nayo. Uposathaggeti uposathassa gahaṇaṭṭhāne, uposathageheti attho. Tatthāti uposathagge. Tanti apalokanakammaṃ.

Yaṃ mūlatacapattaaṅkurapupphaphalakhādanīyādīti yojanā. Antosīmāyāti anto upacārasīmāya.

Sukatamevāti saṅghena katameva. Uposathadivaseti nidassanamattaṃ yasmiṃ kasmiṃci divasepi katattā.

Phalavārenāti rukkhānaṃ phalagahaṇavārena. Rukkhā dharantīti rukkhā tiṭṭhanti, saṃvijjanti vā. Yehīti bhikkhūhi ropitā, hontīti sambandho. Sā eva katikāti pubbe katā sā eva katikā, aññā katikā na kātabbāti adhippāyo.

Aññasmiṃ vihāreti rukkhānaṃ ṭhitavihārato aññasmiṃ vihāre. Tesanti rukkhānaṃ, sāmīti sambandho. Yepīti rukkhāpi, ropitāti sambandho. Aññato ṭhānatoti yojanā. Tesūti rukkhesu. Etthāti vihāre. Tehi panāti pariveṇasāmikehi bhikkhūhi pana. Dasabhāganti dasamabhāgaṃ. ‘‘Eseva nayo’’ti iminā dasabhāgaṃ datvāti atthaṃ atidisati.

Sambhāvanīyabhikkhunoti sīlasutādīhi sambhāvanīyassa bhikkhuno. Tatthāti porāṇavihāre. Mūleti pubbe, ādikāleti attho. Nikkukkuccenāti ‘‘abhājitamida’’nti kukkuccavirahena. Khiyyanamattameva tanti taṃ khiyyanaṃ khiyyanamattameva, na sāmaṇerānaṃ khiyyanaṃ ruhatīti attho.

Panasarukkhanti kaṇṭakīphalarukkhaṃ. Ayaṃ sāmīcīti ayaṃ bhājetvā khādanaṃ anudhammatā. Khāyitanti khāditaṃ. Dvinnaṃ tiṇṇaṃ katikapaṭippassambhanaṃ nayena ñātuṃ sakkuṇeyyattā taṃ adassetvā ekasseva katikapaṭippassambhanaṃ dassento āha ‘‘ekabhikkhuke panā’’tiādi. Purimakatikāti ‘‘yathāsukhaṃ paribhuñjituṃ ruccatī’’ti (pari. aṭṭha. 495-496) pure katā katikā. Tesanti sāmaṇerānaṃ, phātikammanti sambandho. Bhājetvāti sāmaṇerānaṃ bhājetvā. Iminā sāmaṇerānaṃ phātikammaṃ na dātabbampi bhāgaṃ bhājetabbanti dasseti.

Sāmantagāmehīti āsannagāmehi, āgantvāti sambandho. Ekaṃ ambaṃ ekaṃ labujanti yojanā. Adiyyamāne dose dassite diyyamāne ānisaṃsampi atthato ñātabbanti dassento āha ‘‘adiyyamāne hī’’tiādi.

Gaṇhantānaṃ manussānanti sambandho. Tatoti katikavattaṭṭhapanato. Na vattabbāti phaladānakuladūsakattā na vattabbā. Kinti ācikkhitabbanti āha ‘‘nāḷikerādīnī’’tiādi. Anuvicaritvāti padānamanukkamena vicaritvā. Upaḍḍhabhāgoti bhikkhūnaṃ laddhabhāgato upaḍḍho bhāgo. Apaloketvāti saṅghaṃ āpucchitvā.

Maggagamiyasatthavāhoti maggaṃ gamiko satthavāho. Soti balakkārena gahetvā khādanto. Chāyādīnantiādisaddena ārāmavanāni saṅgahetabbāni. Sace atthīti sace attho atthi. Phalabharitāti phalena paripuṇṇā. ‘‘Phalabhāritā’’tipi pāṭho. Phalasaṅkhātena bhārena samannāgatāti attho. Apaccāsīsantenāti tesaṃ santikā dānapaṭidānaṃ apaccāsīsantena. Pubbe vuttamevāti pubbe saṅghikaṭṭhāne ‘‘kuddho hi so’’tiādinā vuttameva. Etthāti puggalikaṭṭhāne.

Tanti phalārāmaṃ. Soti paṭibalo bhikkhu. Bhāriyaṃ kammanti jagganakammaṃ bhāriyaṃ. Ettakenāti tatiyabhāgaupaḍḍhabhāgamattena. Sabbaṃ phalārāmanti sambandho. Mūlabhāganti paṭhamabhāgaṃ. ‘‘Dasabhāgamatta’’nti iminā tadatthaṃ dasseti. Datvāti saṅghassa datvā. Soti bhikkhu. Akatāvāsanti pubbe akataṃ navaṃ senāsanaṃ. Ārāmanti saṅghassa ārāmaṃ. Tehipīti nissitakehipi. Pisaddo ācariyaṃ apekkhati. Tesanti nissitakānaṃ. Jaggitakāleti jaggitānaṃ rukkhānaṃ pupphaphalabharitakāle. Jagganakāleti jagganamattakāle, jagganamattameva, na jagganakāraṇā kiñci pupphaṃ vā phalaṃ vā hoti, tasmiṃ kāleti attho. ‘‘Bahu’’ntiādinā vāretabbākāraṃ dasseti.

Phātikammena jagganto na atthīti yojanā. Anāpucchitvāvāti saṅghaṃ anapaloketvāva. Itīti evaṃ.

Ñattikammaṭṭhānabhede pana evaṃ vinicchayo veditabboti yojanā. Osāreti saṅghamajjhaṃ paveseti imāya ñattiyāti osāraṇā.

Nissāriyati saṅghato bahi kariyati imāyāti nissāraṇā. Ñatti uposatho nāmāti idaṃ kāraṇūpacāravasena vuttaṃ. Tenāha ‘‘uposathakammavasena ṭhapitā’’ti. Eseva nayo ñattipavāraṇā nāmāti etthāpi.

Anusāseyyātiādinā paṭhamapurisaeyyavibhattivasena ṭhapitā ñatti attanā paraṃ sammanituṃ ṭhapitā ñatti nāma. Anusāseyyantiādinā uttamapurisaeyyaṃvibhattivasena ṭhapitā ñatti attanāva attānaṃ sammanituṃ ṭhapitā ñatti nāma. Attanāva attā vā paro vā sammaniyati imāya ñattiyāti sammuti. Nissaṭṭhapattacīvarādīni dīyanti anenāti dānaṃ, ñatti. Vaccaṃ anapekkhitvā vācakassa niyatanapuṃsakaliṅgattā napuṃsakaliṅgavasena vuttaṃ.

Āpatti paṭiggaṇhiyati anenāti paṭiggaho.

Paṭimukhaṃ upari kaḍḍhiyati imāyāti paccukkaḍḍhanā.

Kammamevāti lakkhiyati anenāti kammalakkhaṇaṃ.

‘‘Tathā’’ti padena ‘‘kammalakkhaṇaṃ nāmā’’ti padaṃ atidisati. Tatoti sabbasaṅgāhikañattito. Parā dve ñattiyo kammalakkhaṇaṃ nāmāti yojanā. Itītiādi nigamanaṃ.

Ñattidutiyakammaṭṭhānabhede osāraṇādīnaṃ visesaṃ dassento āha ‘‘vaḍḍhassa licchavino’’tiādi. Sīmāsammuti cātiādinā yojanā kātabbā.

pana dve ñattidutiyakammavācā vuttāti yojanā. Itītiādi nigamanaṃ.

Ñatticatutthakammaṭṭhānabhede yojanānayo pākaṭoyeva.

497. Catuvaggakaraṇe kammetiādikāya desanāya sambandhaṃ dassento āha ‘‘iti kammāni cā’’tiādi. Tattha itīti evaṃ dassetvāti sambandho. Tassatthoti tassa ‘‘catuvaggakaraṇe kamme’’tiādivacanassa attho veditabboti sambandho.

Iti kammavaggavaṇṇanāya yojanā samattā.

Atthavasavaggādivaṇṇanā

498. Evaṃ kammavaggavaṇṇanaṃ dassetvā tassānantare vuttāya ‘‘dve atthavase paṭiccā’’tiādikāya desanāya anusandhiṃ dassento āha ‘‘idānī’’tiādi, idāni āraddhanti sambandho. Yāni tāni sikkhāpadānīti yojanā. Diṭṭhadhammikaverānanti diṭṭhadhamme pavattattā ca viramitabbattā ca diṭṭhadhammikānaṃ verānaṃ. Saṃvarāyāti ettha saṃpubbo varadhātu pidahanattho, āyasaddo ca tadatthoti āha ‘‘pidahanatthāyā’’ti. Vipākadukkhasaṅkhātānanti pāṇātipātādīnaṃ vipākabhūtānaṃ dukkhasaṅkhātānaṃ. Samparāyikānanti samparāye pavattānaṃ. Idhāti imasmiṃ sikkhāpadapaññattānisaṃsaṭṭhāne. ‘‘Vajjanīyabhāvato’’ti iminā vajjetabbānīti vajjānīti vacanatthaṃ dasseti. Bhāyanti etehīti bhayāni. Akkhamaṭṭhenāti asahaṇīyaṭṭhena. ‘‘Akusalānīti vuccantī’’ti iminā vipākadukkhāni phalūpacārena akusalāni nāmāti dasseti. Gaṇabandhabhedanatthāya sikkhāpadaṃ paññattanti evameva pāṭho. Potthakesu pana ‘‘gaṇabhojanasikkhāpadaṃ paññatta’’nti pāṭho likhito. Sabbatthāti sabbasmiṃ atthavasavagge. Yanti vacanaṃ. Etthāti imasmiṃ vagge.

Iti atthavasavaggavaṇṇanāya yojanā samattā.

499. Vattesu vattamāno puggalo osārīyati anenāti osāraṇīyaṃ, kammaṃ. Tena vuttaṃ ‘‘yena kammena osārīyati, taṃ kammaṃ paññatta’’nti. ‘‘Yena kammenā’’tiādinā bhaṇḍanakārakādayo nissārīyanti anena kammenāti nissāraṇīyanti vacanatthaṃ dasseti.

500. Sattāpattikkhandhā paññattaṃ nāmāti sambandho. Antarāti kakusandhādīnaṃ tiṇṇaṃ buddhānañca amhākaṃ bhagavato ca antare. ‘‘Sikkhāpade’’ti iminā ‘‘apaññatte’’ti padassa atthaṃ dasseti. Makkaṭīvatthuādivinītakathā anupaññattaṃ nāmāti sambandho. ‘‘Sikkhāpade’’ti iminā ‘‘paññatte’’ti padassa atthaṃ dasseti. Sabbatthāti sabbasmiṃ ānisaṃsavagge.

Iti ānisaṃsavaggavaṇṇanāya yojanā samattā.

501. Sabbasikkhāpadānaṃ saṅgahanti sambandho. Tatthāti ‘‘nava saṅgahā’’tiādipāṭhe evamattho veditabboti yojanā. ‘‘Vatthunā saṅgaho’’ti iminā ‘‘vatthusmiṃ, vatthūnaṃ saṅgaho’’ti atthaṃ nivāreti. Etthāti ‘‘vatthusaṅgaho’’tiādipāṭhe. ti vitthāro. Yasmā natthīti sambandho. Sabbānīti sikkhāpadāni. ‘‘Saṅgahitānī’’ti iminā saṅgahitabboti saṅgahoti nibbacanaṃ dasseti. Evaṃ tāvātiādi nigamanaṃ.

Yasmā pana saṅgahitāti sambandho.

Evametthātiādinā khandhasamuṭṭhānaadhikaraṇasamathe sampiṇḍetvā nigamanaṃ dasseti. Etthāti saṅgahavagge.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Navasaṅgahitavaṇṇanāya yojanā samattā.

Niṭṭhitāti niṭṭhaṃ nipphattiṃ itā gatāti niṭṭhitā, atha vā niṭṭhe nipphattiyaṃ itā ṭhitāti niṭṭhitā. Casaddo avadhāraṇattho, niṭṭhitā evāti hi attho. Anuttānatthapadavaṇṇanāti anuttānānaṃ atthavantapadānaṃ, atthānañca padānañca vaṇṇanā.

Iti parivāravaṇṇanāya yojanā samattā.

Niṭṭhitā ca pācityādivaṇṇanāya yojanāti.

Jādilañchitanāmenanekānaṃ vācito mayā;

Parivāravinayassa, samatto yojanānayo.

Nigamanakathāvaṇṇanā

Evaṃ vinayasaṃvaṇṇanaṃ katvā idāni taṃ nigamento āha ‘‘ettāvatā’’tiādi. Tattha ettāvatāti ettakena ‘‘yo kappakoṭīhipi appameyya’’ntiādivacanato (pārā. aṭṭha. 1.ganthārambhakathā) paṭṭhāya ‘‘navasaṅgahitavaggavaṇṇanā niṭṭhitā’’ti vacanapariyosānānaṃ akkharapadabyañjanānaṃ samudāyabhūtena vacanakkamena, samattāti sambandho.

Ubhatovibhaṅgakhandhakaparivāravibhattidesananti ubhatovibhaṅgena ca khandhakena ca parivārena ca vibhajitabbadesanaṃ vinayapiṭakanti sambandho. Nāthoti bhikkhubhikkhunīnaṃ hitapaṭipattiṃ yācanaṭṭhena ca kilesānaṃ upatāpanaṭṭhena ca veneyyānaṃ hitasukhaṃ āsīsanaṭṭhena ca cittissariyaṭṭhena ca nātho. Veneyyanti vinetabbaṭṭhena veneyyaṃ. Jinoti pañcamārānaṃ jitaṭṭhena jino. Ayaṃ panettha yojanā – nātho veneyyaṃ vinento jino ubhatovibhaṅgakhandhakaparivāravibhattidesanaṃ yaṃ vinayapiṭakaṃ āhāti.

Samadhikasattavīsatisahassamattenāti saha adhikena sattasahassappamāṇena ca vīsatisahassappamāṇena ca ganthenāti sambandho. Tassāti vinayapiṭakassa. Samantapāsādikāti samantato pasādaṃ vahikā, janikā vā. Tatrāyaṃ yojanā – tassa samadhikasattavīsatisahassamattena ganthena samantapāsādikā nāma saṃvaṇṇanā samattāti.

Tatridanti tatra idaṃ. ‘‘Tatrā’’ti padaṃ purimavacanāpekkhaṃ. Tatra ‘‘samantapāsādikā nāmā’’ti vacaneti hi attho. Samantapāsādikattasminti paccattatthe cetaṃ bhummavacanaṃ hoti ‘‘idampi sīlasmi’’ntiādīsu (dī. ni. 1.194 ādayo) viya, samantapāsādikattanti attho. Ayaṃ panettha yojanātatra ‘‘samantapāsādikā nāmā’’ti vacane samantapāsādikāya idaṃ samantapāsādikattaṃ hotīti ayaṃ samantapāsādikabhāvoti attho.

Ācariyaparaṃparatotiādīsu gāthāsu vuttaṃ navavidhaṃ visesanapadaṃ ‘‘na dissatī’’ti padena sambandhitabbaṃ. Sampassatanti sammā passantānaṃ viññūnanti sambandho. Yatoti yasmā, na dissatīti sambandho. Etthāti saṃvaṇṇanāyaṃ. Samantapāsādikātvevāti samantapāsādikā iti eva nāma. Vinayassāti vinayapiṭakassa. Vineyyadamanakusalenāti vineyyānaṃ damane chekena. Lokanāthenāti lokānaṃ nāthena. Lokamanukampamānenāti lokaṃ anukampamānena. Ayañhettha yojanā – ācariyaparaṃparato…pe… vibhaṅganayabhedadassanato sampassataṃ viññūnaṃ ettha kiñci apāsādikaṃ yato na dissati, tasmā vineyyadamanakusalena lokanāthena lokamanukampamānena bhagavatā vuttassa vinayassa ayaṃ samantapāsādikātveva saṃvaṇṇanā pavattāti.

Tissopi imā sīhaḷaṭṭhakathāyo sutvāti sambandho. Kassa santike sutanti āha ‘‘buddhamitto…pe… santike’’ti. ‘‘Buddhamitto’’ti nāmena vissutassa yasassino vinayaññussa dhīrassa therassa santike sutvāti yojanā. ‘‘Sutvā’’ti padaṃ ‘‘āraddhā’’ti pade pubbakālakiriyāvisesanaṃ.

Mahāmeghavanuyyāne bhūmibhāge patiṭṭhito satthu mahābodhivibhūsito yo mahāvihāro atthīti yojanā.

Tassa mahāvihārassa dakkhiṇe disābhāge padhānagharaṃ padhānagharanāmakaṃ uttamaṃ sucicārittasīlena bhikkhusaṅghena sevitaṃ yaṃ pariveṇaṃ atthi, tattha kārayīti yojanā.

Konāmo kārayīti āha ‘‘uḷārakulasambhūto…pe… vissuto’’ti. Tattha uḷārakulasambhūto saṅghupaṭṭhāyako sadā anākulāya saddhāya ratanattaye pasanno ‘‘mahānigamasāmī’’ti vissuto upāsako kārayīti sambandho.

Kaṃ kārayīti āha ‘‘cāru…pe… sampannasalilāsaya’’nti. Tattha cārupākārasaṃcitaṃ sobhena pākārena suṭṭhu citaṃ cinitaṃ manoramaṃ sītacchāyatarūpetaṃ sītacchāyena rukkhena upetaṃ sampannasalilāsayaṃ madhurajalādhāraṃ yaṃ pāsādaṃ kārayīti yojanā. Mahānigamasāmino tatra pāsāde vasatāmayāti sambandho.

Kaṃ uddisitvā kīdisā kā āraddhāti āha ‘‘sucisīlasamācāraṃ…pe… vinayavaṇṇanā’’ti. Tattha sucisīlasamācāraṃ buddhasirivhayaṃ theraṃ uddisitvā iddhā atthavinicchayādīhi paripuṇṇā yā vinayavaṇṇanā āraddhāti yojanā.

Kiṃnāmassa rañño katame saṃvacchare āraddhā, kismiṃ kāle pariniṭṭhitāti āha ‘‘pālayantassa…pe… pariniṭṭhitā’’ti. Tattha sakalaṃ laṅkādīpaṃ nirabbudaṃ katvāti sambandho. Pālayantassa sirinivāsassa siripālayasassino rañño jayasaṃvacchareti sambandho. Samavīsatime kheme jayasaṃvacchare ayaṃ vinayasaṃvaṇṇanā āraddhā, ekavīsamhi rañño ekavīsatime saṃvacchare sampatte sati pariniṭṭhitāti yojanā.

Yathā attano saṃvaṇṇanā nirupaddavā sīghaṃ niṭṭhaṃ upagatā, evaṃ lokassa dhammūpasaṃhitā sīghaṃ gacchantūti āsīsaṃ dassento āha ‘‘upaddavākule’’tiādi. Tattha upaddavākule upaddavehi ākule loke sattaloke nirupaddavato upaddavavirahato yathā ayaṃ vinayasaṃvaṇṇanā ekasaṃvacchareneva niṭṭhaṃ upāgatā, evaṃ sabbassa lokassa āraddhā sabbepi dhammūpasaṃhitā atthā nirupaddavā sīghaṃ niṭṭhaṃ gacchantūti yojanā.

Attanā samācitassa puññassa icchitatthe pariṇāmanaṃ dassento āha ‘‘ciraṭṭhitatthaṃ dhammassā’’tiādi. Tattha dhammassa ciraṭṭhitatthaṃ imaṃ vinayasaṃvaṇṇanaṃ karontena saddhammabahumānena mayā yañca puññaṃ samācitaṃ, sabbassa tassa puññassa ānubhāvena sabbepi pāṇino dhammarājassa bhagavato saddhammarasasevino bhavantu.

Saddhammo ciraṃ tiṭṭhatu, devo kāle vassaṃ vassanto ciraṃ pajaṃ sattasamūhaṃ tappetu. Rājā dhammena medaniṃ rakkhatūti yojanā. Itisaddo parisamāpanattho. Iti pariniṭṭhaṃ suṭṭhu āpanaṃ daṭṭhabbantīti attho.

Saddhā ca buddhi ca vīriyañca saddhābuddhivīriyāni, visuddhāni ca tāni saddhābuddhivīriyāni ceti visuddhasaddhābuddhivīriyāni, paramāni ca tāni visuddhasaddhābuddhivīriyāni ceti paramavisuddhasaddhābuddhivīriyāni, tehi parimaṇḍito paramavisuddhasaddhābuddhivīriyapaṭimaṇḍito, tena, therenāti sambandho. Sīlañca ācāro ca ajjavañca maddavañca sīlācārajjavamaddavāni, tāni ādīni yesaṃ teti sīlācārajjavamaddavādayo, ādisaddena khantisoraccādayo saṅgaṇhāti, teyeva guṇāti sīlācārajjavamaddavādiguṇā, tesaṃ samudayoti sīlācārajjavamaddavādiguṇasamudayo, tena samudito suṭṭhu pākaṭoti sīlācārajjavamaddavādiguṇasamudayasamudito, tena therenāti sambandho.

Sakasamayo ca samayantaro ca sakasamayasamayantarā, teyeva pana gahanasadisattā gahananti sakasamayasamayantaragahanaṃ, tassa ajjhogāhaṇaṃ sakasamayasamayantaragahanajjhogāhaṇaṃ, tasmiṃ samattho sakasamayasamayantaragahanajjhogāhaṇasamattho. Tena therenāti sambandho. Visesena añjati pākaṭaṃ karotīti viyatto, puggalo, viyattassa idaṃ veyyattiyaṃ, sati. Paññā ca veyyattiyañca paññāveyyattiyaṃ, tena samannāgatenāti sambandho. Samannāgatena therenāti yojanā.

Tīṇi piṭakānīti tipiṭakaṃ, tameva pariyāpuṇitabbattā pariyattīti tipiṭakapariyatti, tassa pabhedo ettha satthusāsaneti tipiṭakapariyattipabhedaṃ, tasmiṃ. Saha aṭṭhakathāyāti sāṭṭhakathaṃ, satthu sāsanaṃ, tasmiṃ satthusāsaneti sambandho. Satthuno pariyattipaṭipattipaṭivedhavasena tividhaṃ sāsanaṃ satthusāsanaṃ, byāsopi yujjateva, tasmiṃ satthusāsane ‘‘appaṭihata’’iti padena sambandhitabbaṃ. Appaṭihataṃ ñāṇaṃ appaṭihatañāṇaṃ, idaṃ tasmiṃ vinayasaṃvaṇṇanākāle therassa paṭivedhañāṇābhāvato sutamayacintāmayañāṇaṃ sandhāya vuttanti daṭṭhabbaṃ. Appaṭihatañāṇassa pabhāvo etassāti appaṭihatañāṇapabhāvo, tena therenāti sambandho. Mahantaṃ veyyākaraṇametassāti mahāveyyākaraṇo, iminā sikkhāniruttiādīhi chaḷaṅge mahantaveyyākaraṇe therassa appaṭihatañāṇapabhāvataṃ dasseti, tena mahāveyyākaraṇena therenāti sambandho.

Karaṇaṃ vuccati ṭhānaṃ kariyati uccāriyati ettha, etenāti vā vacanatthena, karaṇassa sampatti karaṇasampatti, tāya janitaṃ karaṇasampattijanitaṃ. Sukhena theramukhato viniggataṃ sukhaviniggataṃ, karaṇasampattijanitena hetubhūtena sukhaviniggataṃ karaṇasampattijanitasukhaviniggataṃ. Madhuravacanañca udāravacanañca madhurodāravacanaṃ, pubbapade uttarapadalopo, iminā keṭubhapakaraṇe (subodhālaṃkāre 127-142 gāthāsu) vuttesu dasasu saddaguṇesu madhuratāguṇena ca udāratāguṇena ca samannāgatabhāvaṃ dasseti. Karaṇasampattijanitasukhaviniggatañca taṃ madhurodāravacanañceti karaṇasampattijanitasukhaviniggatamadhurodāravacanaṃ. Atha vā karaṇasampattijanitañca taṃ sukhaviniggatamadhurodāravacanañceti karaṇasampattijanitasukhaviniggatamadhurodāravacanaṃ. Elaṃ vuccati duruttadoso, natthi elametassāti nelā, soyeva vaṇṇo nelavaṇṇo, tena yuttaṃ nelavaṇṇayuttaṃ, karaṇasampattijanitasukhaviniggatamadhurodāravacanaṃ nelavaṇṇayuttametassāti karaṇasampattijanitasukhaviniggatamadhurodāravacananelavaṇṇayutto, thero. Visesanaparapadasamāso, nelavaṇṇayuttakaraṇasampatti janitasukhaviniggatamadhurodāravacanoti hi attho, tena therenāti sambandho. Yuttañca parisāya sotena anurūpattā, muttañca parisāya visāradattāti yuttamuttaṃ, vacanaṃ, taṃ vadati sīlenāti yuttamuttavādī, tena therenāti sambandho.

Kammasassataucchedaissaranimmānādivasena nānā vādā etesanti vādino, nānāvādā janā, vādīnaṃ, vādīsu vā varo kammakiriyavādattāti vādivaro, tena therenāti sambandho. Pāḷiyā atthaṃ vaṇṇetuṃ samatthattā mahanto kavi mahākavi, tena therenāti sambandho.

Atthadhammaniruttipaṭibhānavasena pabhinnāya paṭisambhidāya parivāritoti pabhinnapaṭisambhidāparivāro, tasmiṃ uttarimanussadhammeti sambandho. Cha abhiññā ca paṭisambhidā ca chaḷabhiññāpaṭisambhidā, tā ādayo yesaṃ teti chaḷabhiññāpaṭisambhidādayo, ādisaddena tevijjādayo saṅgaṇhāti. Chaḷabhiññāpaṭisambhidādayo pabhedā etassāti chaḷabhiññāpaṭisambhidādippabhedo, soyeva guṇo chaḷabhiññāpaṭisambhidādippabhedaguṇo, tena paṭimaṇḍito chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍito, tasmiṃ uttarimanussadhammeti sambandho. Uttarimanussānaṃ jhānalābhiādīnaṃ dhammo uttarimanussadhammo, atha vā manussānaṃ kusalakammapathasaṅkhātadhammato uttarīti uttarimanussadhammo, jhānādidhammo, tasmiṃ, ‘‘suppatiṭṭhita’’ iti padena sambandhitabbaṃ. Suppatiṭṭhitā buddhi etesanti suppatiṭṭhitabuddhino, tesaṃ therānanti sambandho. Therānaṃ vaṃse pakārena dippanti, padīpo viyāti vā theravaṃsappadīpā, tesaṃ. Thiro sīlasamādhipaññāsaṅkhāto guṇo etesamatthīti therā, tesaṃ, vaṃsālaṅkārabhūtenāti sambandho. Mahāvihāre vasanasīlā vasanadhammā, vasane sādhukārīti vā mahāvihāravāsino, tesaṃ, therānanti sambandho. Vaṃse alaṅkāro, vaṃsassa vāti vaṃsālaṅkāro, so hutvā bhūto, vaṃsālaṅkārabhāvaṃ vā pattoti vaṃsālaṅkārabhūto, tena therenāti sambandho.

Vipulā ca sā visuddhā ceti vipulavisuddhā, visesanobhayapado, vipulavisuddhā buddhi etassāti vipulavisuddhabuddhi, tena therenāti sambandho. Nāmameva nāmadheyyaṃ, gahitaṃ nāmadheyyametassāti gahitanāmadheyyo, tena therena katā samantapāsādikā nāma ayaṃ vinayasaṃvaṇṇanā tiṭṭhatūti sambandho.

Suddhacittassa tādino lokajeṭṭhassa mahesino ‘‘buddho’’ti nāmampi yāva lokamhi pavattati, tāva lokanittharaṇesīnaṃ kulaputtānaṃ sīlavisuddhāya nayaṃ dassentī lokasmiṃ tiṭṭhatūti yojanā.

Iti nigamanassa atthayojanā samattā.

Nigamanakathā

Ettāvatā ca –

Ratanapuṇṇanāmassa, purassa rājadhāniyā;

Dakkhiṇe munirūpassa, īsaṃpācīnanissite.

Yo vihāro sapāsādo, kārito rājadeviyā;

Yā vasatā mayā tatra, katā pācityādiyojanā.

Māpitaratnapuṇṇassa, sattaraseva rājino;

Jayavasseṭṭhārasamhi, sampatteyaṃ suniṭṭhitā.

‘‘Ratanapuṇṇā’’tivhayassa rājadhānīnagarassa dakkhiṇasmiṃ disābhāge pañcayojanappamāṇe ṭhāne dvīhi mahātaḷākehi susobhitassa midhilanāmanagarassa puratthimasmiṃ disābhāge diyaḍḍhagāvutappamāṇe ṭhāne anekatālapantīhi susobhito catunnaṃ kulānaṃ ramaṇīyabhūto ‘‘kaphrū’’ iti voharito yo so mahāgāmo patiṭṭhito, tattha paṭisandhiyā jātena sīlādiguṇehi pasaṃsitena ‘‘jāgaro’’ti garūhi gahitanāmadheyyena tikkhattuṃ rājūhi rājamuddinā lañchitena me katāyaṃ pācityādivaṇṇanāya yojanā sampatte jinacakke terasādhikacatuvassasatādhikaṃ dvisahassaṃ, sakkarāje pana ekatiṃsādhikadvivassasatādhikaṃ sahassaṃ gimhāne jeṭṭhamāse juṇhapakkhassa pañcame sukkavāre niṭṭhaṃ pattā anāyāsenāti.

Yojanāya imissāhaṃ, racanassānubhāvato;

Bhaveyyānekajātīsu, piṭakattayadhārako.

Kusalo cubhayatthesu, parisāsu visārado;

Samijjhantu susaṅkappā, mayhañca sabbapāṇinaṃ.

Vappādimanatikkamma, sammā devo pavassatu;

Attajamiva rakkhantu, rājāno cāpi medininti.

Iti bhadantajāgarattherena katā

Pācityādivaṇṇanāya yojanā samattā.