Namo tassa bhagavato arahato sammāsambuddhassa

Khuddasikkhā-mūlasikkhā

Khuddasikkhā

Ganthārambhakathā

(Ka)

Ādito upasampanna-sikkhitabbaṃ samātikaṃ;

Khuddasikkhaṃ pavakkhāmi, vanditvā ratanattayaṃ.

Tatrāyaṃ mātikā

(Kha)

Pārājikā ca cattāro, garukā nava cīvaraṃ;

Rajanāni ca patto ca, thālakā ca pavāraṇā.

(Ga)

Kālikā ca paṭiggāho, maṃsesu ca akappiyaṃ;

Nissaggiyāni pācitti, samaṇakappa bhūmiyo.

(Gha)

Upajjhācariyavattāni, vaccappassāvaṭhānikaṃ;

Āpucchakaraṇaṃ naggo, nhānakappo avandiyo.

(Ṅa)

Cammaṃ upāhanā ceva, anolokiyamañjanī;

Akappiyasayanāni, samānāsanikopi ca.

(Ca)

Asaṃvāsiko ca kammaṃ, micchājīvavivajjanā;

Vattaṃ vikappanā ceva, nissayo kāyabandhanaṃ.

(Cha)

Pathavī ca parikkhāro, bhesajjuggahadūsanaṃ;

Vassūpanāyikā cevāvebhaṅgiyaṃ pakiṇṇakaṃ.

(Ja)

Desanā chandadānādi, uposathappavāraṇā;

Saṃvaro suddhi santoso, caturakkhā vipassanāti.

1. Pārājikaniddeso

Pārājikā ca cattāroti –

1.

Maggattaye anikkhittasikkho santhatasanthate;

Allokāse nimittaṃ saṃ, tilamattampi santhataṃ.

2.

Asanthatamupādiṇṇaṃ, pavesanto cutotha vā;

Pavesanaṭṭhituddhārapaviṭṭhakkhaṇasādako.

3.

Ādiyeyya hareyyāvahareyya iriyāpathaṃ;

Kopeyya ṭhānā cāveyya, saṅketaṃ vītināmaye.

4.

Adinnaṃ theyyacittena, bhave pārājikotha vā;

Theyyābalakusacchannaparikappāvahārako;

Bhaṇḍakālagghadesehi, paribhogettha nicchayo.

5.

Manussaviggahaṃ cicca, jīvitā vā viyojaye;

Satthahārakaṃ vāssa maraṇacetano upanikkhipe.

6.

Gāheyya maraṇūpāyaṃ, vadeyya maraṇe guṇaṃ;

Cuto payogā sāhatthinissaggāṇattithāvarā.

7.

Iddhivijjāmayā kālavatthāvudhiriyāpathā;

Kriyāviseso okāso, cha āṇattiniyāmakā.

8.

Jhānādibheda nosantamattanattupanāyikaṃ;

Katvā koṭṭhāsamekekaṃ, paccuppannabhavassitaṃ.

9.

Aññāpadesarahitaṃ, dīpentonadhimāniko;

Kāyena vācā viññatti-pathe ñāte cuto bhave.

10.

Pārājikete cattāro, asaṃvāsā yathā pure;

Abhabbā bhikkhubhāvāya, sīsacchinnova jīvituṃ.

11.

Pariyāyo ca āṇatti, tatiye dutiye pana;

Āṇattiyeva sesesu, dvayametaṃ na labbhati.

12.

Sevetukāmatācittaṃ, magge maggappavesanaṃ;

Imaṃ methunadhammassa, āhu aṅgadvayaṃ budhā.

13.

Manussasaṃ tathāsaññī, theyyacittañca vatthuno;

Garutā avahāro ca, adinnādānahetuyo.

14.

Pāṇo mānussako pāṇa-saññitā ghātacetanā;

Payogo tena maraṇaṃ, pañcete vadhahetuyo.

15.

Asantatā attani pāpamicchatā-

Yārocanā tassa manussajātitā;

Nāññāpadeso ca tadeva jānanaṃ,

Pañcettha aṅgāni asantadīpane.

16.

Asādhāraṇā cattāro, bhikkhunīnamabhabbakā;

Ekādasa ca vibbhantā, bhikkhunī mudupiṭṭhiko.

17.

Lambī mukhena gaṇhanto, aṅgajātaṃ parassa ca;

Tatthevābhinisīdanto, cattāro anulomikā.

18.

Magge maggappavesanā, methunassa idhāgatā;

Cattāroti catubbīsa, samodhānā parājikāti.

2. Saṅghādisesaniddeso

Garukā navāti –

19.

Mocetukāmatā sukka-ssupakkamma vimocayaṃ;

Aññatra supinantena, samaṇo garukaṃ phuse.

20.

Itthisaññī manussitthiṃ, kāyasaṃsaggarāgavā;

Samphusanto upakkamma, samaṇo garukaṃ phuse.

21.

Tathā suṇantiṃ viññuñca, maggaṃ vārabbha methunaṃ;

Duṭṭhullavācārāgena, obhāsetvā garuṃ phuse.

22.

Vatvāttakāmupaṭṭhāna-vaṇṇaṃ methunarāgino;

Vācā methunayuttena, garuṃ methunayācane.

23.

Paṭiggahetvā sandesaṃ, itthiyā purisassa vā;

Vīmaṃsitvā haraṃ paccā, samaṇo garukaṃ phuse.

24.

Saṃyācitaparikkhāraṃ, katvādesitavatthukaṃ;

Kuṭiṃ pamāṇātikkantaṃ, attuddesaṃ garuṃ phuse.

25.

Mahallakaṃ vihāraṃ vā, katvādesitavatthukaṃ;

Attano vasanatthāya, samaṇo garukaṃ phuse.

26.

Amūlakena codento, codāpentova vatthunā;

Antimena ca cāvetuṃ, suṇamānaṃ garuṃ phuse.

27.

Aññassa kiriyaṃ disvā, tena lesena codayaṃ;

Vatthunā antimenāññaṃ, cāvetuṃ garukaṃ phuse.

28.

Chādeti jānamāpannaṃ, parivaseyya tāvatā;

Careyya saṅghe mānattaṃ, parivuttho cha rattiyo.

Ciṇṇamānattamabbheyya, taṃ saṅgho vīsatīgaṇo.

29.

Āpattinukkhittamanantarāya

Pahuttatāyo tathasaññitā ca;

Chādetukāmo atha chādanāti,

Channā dasaṅgehyaruṇuggamamhīti.

3. Cīvaraniddeso

Cīvaranti –

30.

Khomakoseyyakappāsa-sāṇabhaṅgāni kambalaṃ;

Kappiyāni chaḷetāni, sānulomāni jātito.

31.

Dukūlañceva paṭṭuṇṇa-paṭaṃ somāracīnajaṃ;

Iddhijaṃ devadinnañca, tassa tassānulomikaṃ.

32.

Ticīvaraṃ parikkhāra-coḷaṃ vassikasāṭikaṃ;

Adhiṭṭhe na vikappeyya, mukhapuñchananisīdanaṃ.

33.

Paccattharaṇakaṃ kaṇḍu-cchādimettha ticīvaraṃ;

Na vaseyya vinekāhaṃ, cātumāsaṃ nisīdanaṃ.

34.

‘‘Imaṃ saṅghāṭiṃdhiṭṭhāmi’’, saṅghāṭimiccadhiṭṭhaye;

Ahatthapāsametanti, sesesupi ayaṃ nayo.

35.

Adhiṭṭhahanto saṅghāṭi-ppabhutiṃ pubbacīvaraṃ;

Paccuddharitvādhiṭṭheyya, pattādhiṭṭhahane tathā.

36.

Etaṃ imaṃ va saṅghāṭiṃ, saṃse paccuddharāmiti;

Evaṃ sabbāni nāmena, vatvā paccuddhare vidū.

37.

Saṅghāṭi pacchimantena, dīghaso muṭṭhipañcako;

Uttamantena sugata-cīvarūnāpi vaṭṭati.

38.

Muṭṭhittikañca tiriyaṃ, tathā ekaṃsikassapi;

Antaravāsako cāpi, dīghaso muṭṭhipañcako;

Aḍḍhateyyo dvihattho vā, tiriyantena vaṭṭati.

39.

Nisīdanassa dīghena, vidatthi dve visālato;

Diyaḍḍhaṃ dasā vidatthi, sugatassa vidatthiyā.

40.

Kaṇḍuppaṭicchādikassa, tiriyaṃ dve vidatthiyo;

Dīghantato catassova, sugatassa vidatthiyā.

41.

Vassikasāṭikāyāpi, dīghaso cha vidatthiyo;

Tiriyaṃ aḍḍhateyyāva, sugatassa vidatthiyā.

42.

Ettha chedanapācitti, karontassa taduttari;

Paccattharaṇa mukhacoḷā, ākaṅkhitappamāṇikā.

43.

Parikkhāracoḷe gaṇanā, pamāṇaṃ vā na dīpitaṃ;

Tathā vatvā adhiṭṭheyya, thavikādiṃ vikappiyaṃ.

44.

Ahatāhatakappānaṃ, saṅghāṭi diguṇā siyā;

Ekacciyottarāsaṅgo, tathā antaravāsako.

45.

Utuddhaṭāna dussānaṃ, saṅghāṭi ca catugguṇā;

Bhaveyyuṃ diguṇā sesā, paṃsukūle yathāruci.

46.

Tīsu dve vāpi ekaṃ vā, chinditabbaṃ pahoti yaṃ;

Sabbesu appahontesu, anvādhimādiyeyya vā;

Acchinnañca anādiṇṇaṃ, na dhāreyya ticīvaraṃ.

47.

Gāme nivesane uddo-sitapāsādahammiye;

Nāvāṭṭamāḷaārāme, satthakhettakhale dume.

48.

Ajjhokāse vihāre vā, nikkhipitvā ticīvaraṃ;

Bhikkhusammutiyāññatra, vippavatthuṃ na vaṭṭati.

49.

Rogavassānapariyantā, kaṇḍucchādikasāṭikā;

Tato paraṃ vikappeyya, sesā apariyantikā.

50.

Paccattharaṇa parikkhāra-mukhapuñchanacoḷakaṃ;

Dasaṃ pyarattanādiṇṇakappaṃ labbhaṃ nisīdanaṃ.

51.

Adasaṃ rajitaṃyeva, sesacīvarapañcakaṃ;

Kappatādiṇṇakappaṃva, sadasaṃva nisīdanaṃ.

52.

Anadhiṭṭhitanissaṭṭhaṃ, kappetvā paribhuñjaye;

Hatthadīghaṃ tatopaḍḍha-vitthārañca vikappiyaṃ.

53.

Ticīvarassa bhikkhussa, sabbametaṃ pakāsitaṃ;

Parikkhāracoḷiyo sabbaṃ, tathā vatvā adhiṭṭhati.

54.

Acchedavissajjanagāhavibbhamā,

Paccuddharo māraṇaliṅgasikkhā;

Sabbesvadhiṭṭhānaviyogakāraṇā,

Vinividdhachiddañca ticīvarassa.

55.

Kusavākaphalakāni, kambalaṃ kesavālajaṃ;

Thullaccayaṃ dhārayatolūkapakkhājinakkhipe.

56.

Kadalerakakkadusse, potthake cāpi dukkaṭaṃ;

Sabbanīlakamañjeṭṭha-pītalohitakaṇhake.

57.

Mahāraṅgamahānāma-raṅgaratte tirīṭake;

Acchinnadīghadasake, phalapupphadase tathā;

Kañcuke veṭhane sabbaṃ, labhaticchinnacīvaroti.

4. Rajananiddeso

Rajanāni cāti –

58.

Mūlakkhandhatacapatta-phalapupphappabhedato;

Rajanā chappakārāni, anuññātāni satthunā.

59.

Mūle haliddiṃ khandhe ca, mañjeṭṭha tuṅgahārake;

Alliṃ nīlañca pattesu, tace loddañca kaṇḍulaṃ;

Kusumbhaṃ kiṃsukaṃ pupphe, sabbaṃ labbhaṃ vivajjiyāti.

5. Pattaniddeso

Patto ti –

60.

Ayopatto bhūmipatto, jātiyā kappiyā duve;

Ukkaṭṭho majjhimo ceva, omako ca pamāṇato.

61.

Ukkaṭṭho magadhe nāḷi-dvayataṇḍulasādhitaṃ;

Gaṇhāti odanaṃ sūpaṃ, byañjanañca tadūpiyaṃ.

62.

Majjhimo tassupaḍḍhova, tatopaḍḍhova omako;

Ukkaṭṭhato ca ukkaṭṭho, apatto omakomako.

63.

Atirekapatto dhāreyyo, dasāhaparamaṃ sako;

Kappo nissaggiyo hoti, tasmiṃ kāletināmite.

64.

Acchedadānagāhehi, vibbhamā maraṇuddhaṭā;

Liṅgasikkhāhi chiddena, pattādhiṭṭhānamujjhati.

65.

Pattaṃ na paṭisāmeyya, sodakaṃ na ca otape;

Uṇhe na nidahe bhumyā, na ṭhape no ca laggaye.

66.

Miḍḍhante paribhaṇḍante, aṅke vā ātapattake;

Pādesu mañcapīṭhe vā, ṭhapetuṃ na ca kappati.

67.

Na nīhareyya ucchiṭṭho-dakañca calakaṭṭhikaṃ;

Pattena pattahattho vā, kavāṭaṃ na paṇāmaye.

68.

Bhūmiādhārake dārudaṇḍādhāre susajjite;

Duve patte ṭhapeyyekaṃ, nikkujjitvāna bhūmiyaṃ.

69.

Dārurūpiyasovaṇṇa-maṇiveḷuriyāmayā;

Kaṃsakācatipusīsaphalikātambalohajā.

70.

Chavasīsamayo cāpi, ghaṭītumbakaṭāhajā;

Pattā akappiyā sabbe, vuttā dukkaṭavatthukāti.

6. Thālakaniddeso

Thālakā cāti –

71.

Kappiyā thālakā tisso, tambāyomattikāmayā;

Dārusovaṇṇarajatamaṇiveḷuriyāmayā.

72.

Akappā phalikākācakaṃsajā gihisantakā;

Saṅghikā kappiyā tumbaghaṭijā tāvakālikāti.

7. Pavāraṇāniddeso

Pavāraṇāti –

73.

Yenīriyāpathenāyaṃ, bhuñjamāno pavārito;

Tato aññena bhuñjeyya, pācittinatirittakaṃ.

74.

Asanaṃ bhojanañceva, abhihāro samīpatā;

Kāyavācāpaṭikkhepo, pañcaaṅgā pavāraṇā.

75.

Odano sattu kummāso, maccho maṃsañca bhojanaṃ;

Sāli vīhi yavo kaṅgu, kudrūsavaragodhumā;

Sattannamesaṃ dhaññānaṃ, odano bhojjayāgu ca.

76.

Sāmākāditiṇaṃ kudrūsake varakacorako;

Varake sāliyañceva, nīvāro saṅgahaṃ gato.

77.

Bhaṭṭhadhaññamayo sattu, kummāso yavasambhavo;

Maṃso ca kappiyo vutto, maccho udakasambhavo.

78.

Bhuñjanto bhojanaṃ kappa-makappaṃ vā nisedhayaṃ;

Pavāreyyābhihaṭaṃ kappaṃ, tannāmena imanti vā.

79.

Lājā taṃsattubhattāni, goraso suddhakhajjako;

Taṇḍulā bhaṭṭhapiṭṭhañca, puthukā veḷuādinaṃ.

80.

Bhattaṃ vuttāvasesānaṃ, rasayāgu rasopi ca;

Suddhayāguphalādīni, na janenti pavāraṇaṃ.

81.

Pavāritena vuṭṭhāya, abhuttena ca bhojanaṃ;

Atirittaṃ na kātabbaṃ, yena yaṃ vā pure kataṃ.

82.

Kappiyaṃ gahitañcevu-ccāritaṃ hatthapāsagaṃ;

Atirittaṃ karontevaṃ, ‘‘alameta’’nti bhāsatu.

83.

Na karenupasampanna-hatthagaṃ pesayitvāpi;

Kāretuṃ labbhate sabbo, bhuñjituṃ tamakārakoti.

8. Kālikaniddeso

Kālikā ti –

84.

Paṭiggahitā cattāro, kālikā yāvakālikaṃ;

Yāmakālikaṃ sattāha-kālikaṃ yāvajīvikaṃ.

85.

Piṭṭhaṃ mūlaṃ phalaṃ khajjaṃ, goraso dhaññabhojanaṃ;

Yāgusūpappabhutayo, hontete yāvakālikā.

86.

Madhumuddikasālūka-cocamocambajambujaṃ;

Phārusaṃ naggisantattaṃ, pānakaṃ yāmakālikaṃ.

87.

Sānulomāni dhaññāni, ṭhapetvā phalajo raso;

Madhūkapupphamaññatra, sabbo puppharasopi ca.

88.

Sabbapattaraso ceva, ṭhapetvā pakkaḍākajaṃ;

Sītodamadditodicca-pāko vā yāmakāliko.

89.

Sappinonītatelāni, madhuphāṇitameva ca;

Sattāhakālikā sappi, yesaṃ maṃsamavāritaṃ.

90.

Telaṃ tilavaseraṇḍa-madhusāsapasambhavaṃ;

Khuddābhamaramadhukari-makkhikāhi kataṃ madhu;

Rasādiucchuvikati, pakkāpakkā ca phāṇitaṃ.

91.

Savatthupakkā sāmaṃ vā, vasā kāle amānusā;

Aññesaṃ na pace vatthuṃ, yāvakālikavatthunaṃ.

92.

Haliddiṃ siṅgiverañca, vacattaṃ lasuṇaṃ vacā;

Usīraṃ bhaddamuttañcātivisā kaṭurohiṇī;

Pañcamūlādikañcāpi, mūlaṃ taṃ yāvajīvikaṃ.

93.

Biḷaṅgaṃ maricaṃ goṭṭha-phalaṃ pipphali rājikā;

Tiphaleraṇḍakādīnaṃ, phalaṃ taṃ yāvajīvikaṃ.

94.

Kappāsanimbakuṭajapaṭolasulasādinaṃ;

Sūpeyyapaṇṇaṃ vajjetvā, paṇṇaṃ taṃ yāvajīvikaṃ.

95.

Ṭhapetvā ucchuniyyāsaṃ,

Sarasaṃ ucchujaṃ tacaṃ;

Niyyāso ca taco sabbo,

Loṇaṃ lohaṃ silā tathā.

96.

Suddhasitthañca sevālo, yañca kiñci sujhāpitaṃ;

Vikaṭādippabhedañca, ñātabbaṃ yāvajīvikaṃ.

97.

Mūlaṃ sāraṃ taco pheggu, paṇṇaṃ pupphaṃ phalaṃ latā;

Āhārattha masādhentaṃ, sabbaṃ taṃ yāvajīvikaṃ.

98.

Sabbakālikasambhogo, kāle sabbassa kappati;

Sati paccaye vikāle, kappate kālikattayaṃ.

99.

Kālayāmamatikkantā, pācittiṃ janayantubho;

Janayanti ubhopete, antovutthañca sannidhiṃ.

100.

Sattāhakālike satta, ahāni atināmite;

Pācitti pāḷināruḷhe, sappiādimhi dukkaṭaṃ.

101.

Nissaṭṭhaladdhaṃ makkheyya, naṅgaṃ najjhohareyya ca;

Vikappentassa sattāhe, sāmaṇerassadhiṭṭhato;

Makkhanādiñca nāpatti, aññassa dadatopi ca.

102.

Yāvakālikaādīni, saṃsaṭṭhāni sahattanā;

Gāhāpayanti sabbhāvaṃ, tasmā evamudīritaṃ.

103.

Pure paṭiggahitañca, sattāhaṃ yāvajīvikaṃ;

Sesakālikasammissaṃ, pācitti paribhuñjato.

104.

Yāvakālikasammissaṃ, itaraṃ kālikattayaṃ;

Paṭiggahitaṃ tadahu, tadaheva ca bhuñjaye.

105.

Yāmakālikasammissaṃ, sesamevaṃ vijāniyaṃ;

Sattāhakālikamissañca, sattāhaṃ kappatetaranti.

9. Paṭiggāhaniddeso

Paṭiggāhoti –

106.

Dātukāmābhihāro ca, hatthapāseraṇakkhamaṃ;

Tidhā dente dvidhā gāho, pañcaṅgevaṃ paṭiggaho.

107.

Asaṃhāriye tatthajāte, sukhume ciñcaādinaṃ;

Paṇṇe vāsayhabhāre ca, paṭiggāho na rūhati.

108.

Sikkhāmaraṇaliṅgehi, anapekkhavisaggato;

Acchedānupasampanna-dānā gāhopasammati.

109.

Appaṭiggahitaṃ sabbaṃ, pācitti paribhuñjato;

Suddhañca nātibahalaṃ, kappate udakaṃ tathā.

110.

Aṅgalaggamavicchinnaṃ, dantakkhikaṇṇagūthakaṃ;

Loṇassukheḷasiṅghāṇi-semhamuttakarīsakaṃ.

111.

Gūthamattikamuttāni, chārikañca tathāvidhe;

Sāmaṃ gahetvā seveyya, asante kappakārake.

112.

Durūpaciṇṇe rajokiṇṇe, athuggahappaṭiggahe;

Antovutthe sayaṃpakke, antopakke ca dukkaṭanti.

10. Akappiyamaṃsaniddeso

Maṃsesu ca akappiyanti –

113.

Manussahatthiassānaṃ, maṃsaṃ sunakhadīpinaṃ;

Sīhabyagghataracchānaṃ, acchassa uragassa ca.

114.

Uddissakatamaṃsañca, yañca appaṭivekkhitaṃ;

Thullaccayaṃ manussānaṃ, maṃse sesesu dukkaṭaṃ.

115.

Aṭṭhīpi lohitaṃ cammaṃ, lomamesaṃ na kappati;

Sacittakaṃva uddissa-kataṃ sesā acittakāti.

11. Nissaggiyaniddeso

Nissaggiyānīti

116.

Arūpiyaṃ rūpiyena, rūpiyaṃ itarena ca;

Rūpiyaṃ parivatteyya, nissaggi idha rūpiyaṃ.

117.

Kahāpaṇo sajjhu siṅgī, vohārūpagamāsakaṃ;

Vatthamuttādi itaraṃ, kappaṃ dukkaṭavatthu ca.

118.

‘‘Imaṃ gahetvā bhutvā vā, imaṃ dehi karānaya;

Demi vā’’ti samāpanne, nissaggi kayavikkaye.

119.

Attano aññato lābhaṃ, saṅghassaññassa vā nataṃ;

Pariṇāmeyya nissaggi, pācitti cāpi dukkaṭaṃ.

120.

Anissajjitvā nissaggiṃ, paribhuñje na deyya vā;

Nissaṭṭhaṃ sakasaññāya, dukkaṭaṃ aññathetaranti.

12. Pācittiyaniddeso

Pācittīti –

121.

Musāvādomasāvāde, pesuññaharaṇe tathā;

Padasodhammasāgāre, ujjhāpanakakhīyane.

122.

Talasattianādarakukkuccuppādanesu ca;

Gāmappavesanāpucchā, bhojane ca paramparā.

123.

Anuddharitvā gamane, seyyaṃ senāsanāni vā;

Itthiyāddhānagamane, ekekāya nisīdane.

124.

Bhīsāpanākoṭanaaññavāde,

Vihesaduṭṭhullapakāsachāde;

Hāsodake nicchubhane vihārā,

Pācitti vuttānupakhajjasayaneti.

13. Samaṇakappaniddeso

Samaṇakappāti –

125.

Bhūtagāmasamārambhe, pācitti katakappiyaṃ;

Nakhena vāggisatthehi, bhave samaṇakappiyaṃ.

126.

Sa mūlakhandhabījagga-phaḷubījappabhāvito;

Ārambhe dukkaṭaṃ bījaṃ, bhūtagāmaviyojitaṃ.

127.

Nibbaṭṭabījaṃ nobīja-makatañcāpi kappati;

Kaṭāhabaddhabījāni, bahiddhā vāpi kāraye.

128.

Ekābaddhesu bījesu, bhājane vāpi bhūmiyaṃ;

Kate ca kappiyekasmiṃ, sabbesveva kataṃ bhave.

129.

Nikkhitte kappiyaṃ katvā, mūlapaṇṇāni jāyaruṃ;

Kappiyaṃ puna kāreyya, bhūtagāmo hi so tadā.

130.

Sapaṇṇo vā apaṇṇo vā, sevālodakasambhavo;

Cetiyādīsu sevālo, nibbaṭṭadvattipattako;

Bhūtagāmova bījampi, mūlapaṇṇe viniggate.

131.

Ghaṭādipiṭṭhe sevālo, makuḷaṃ ahichattakaṃ;

Dukkaṭasseva vatthūni, phullamabyavahārikaṃ.

132.

Lākhāniyyāsachattāni, allarukkhe vikopiya;

Gaṇhato tattha pācitti, chindato vāpi akkharaṃ.

133.

Pīḷetuṃ nāḷikerādiṃ, dārumakkaṭakādinā;

Chindituṃ gaṇṭhikaṃ kātuṃ, tiṇādiṃ na ca kappati.

134.

Bhūtagāmaṃ va bījaṃ vā, chinda bhindocināhi vā;

Phālehi vijjha paca vā, niyametvā na bhāsaye.

135.

Imaṃ karohi kappiyaṃ, imaṃ gaṇhedamāhara;

Imaṃ dehi imaṃ sodhehevaṃ vaṭṭati bhāsitunti.

14. Bhūminiddeso

Bhūmiyoti –

136.

Sammutussāvanantā ca, gonisādī gahāpati;

Kappiyā bhūmiyo yāsu, vutthaṃ pakkañca kappati.

137.

Vāsatthāya kate gehe, saṅghike vekasantake;

Kappiyā kuṭi laddhabbā, sahaseyyappahonake.

138.

Gehe saṅghassa vekassa, karamānevamīrayaṃ;

Paṭhamiṭṭhakathambhādiṃ, ṭhapeyyussāvanantikā;

‘‘Kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti.

139.

Yebhuyyenāparikkhitto, ārāmo sakalopi vā;

Vuccate ‘‘gonisādī’’ti, sammutī saṅghasammatā.

140.

Bhikkhuṃ ṭhapetvā aññehi, dinno tesaṃva santako;

Atthāya kappakuṭiyā, geho gahapatī mato.

141.

Akappakuṭiyā vutthasappiādīhi missitaṃ;

Vajeyya antovutthattaṃ, purimaṃ kālikadvayaṃ.

142.

Teheva bhikkhunā pakkaṃ, kappate yāvajīvikaṃ;

Nirāmisaṃva sattāhaṃ, sāmise sāmapākatā.

143.

Ussāvanantikā yehi, thambhādīhi adhiṭṭhitā;

Tesuyevāpanītesu, tadaññesupi tiṭṭhati.

144.

Sabbesu apanītesu, bhave jahitavatthukā;

Gonisādī parikkhitte, sesā chadanavibbhamāti.

15. Upajjhācariyavattaniddeso

Upajjhācariyavattānīti –

145.

Nissāyupajjhācariye, vasamāno supesalo;

Dantakaṭṭhāsanaṃ toyaṃ, yāguṃ kāle dade sadā.

146.

Patte vattaṃ care gāma-ppavese gamanāgame;

Āsane pādapīṭhe ca, kathalopāhanacīvare.

147.

Paribhojanīyapānīya-vaccappassāvaṭhānisu;

Vihārasodhane vattaṃ, puna paññāpane tathā.

148.

Na papphoṭeyya sodhento, paṭivāte ca saṅgaṇe;

Vihāraṃ bhikkhu pānīya-sāmantā sayanāsanaṃ.

149.

Nhāne nhātassa kātabbe, raṅgapāke ca dhovane;

Sibbane cīvare theve, rajanto na vaje ṭhite.

150.

Ekaccassa anāpucchā, pattaṃ vā cīvarāni vā;

Na dadeyya na gaṇheyya, parikkhārañca kiñcanaṃ.

151.

Ekaccaṃ pacchato kātuṃ, gantuṃ vā tassa pacchato;

Piṇḍapātañca ninnetuṃ, nīharāpetumattano.

152.

Kiccayaṃ parikammaṃ vā, kesacchedañca attano;

Kārāpetuṃ va kātuṃ vā, anāpucchā na vaṭṭati.

153.

Gāmaṃ susānaṃ nissīmaṃ, disaṃ vā gantumicchato;

Attano kiccayaṃ vāpi, anāpucchā na vaṭṭati.

154.

Uppannaṃ aratiṃ diṭṭhiṃ, kukkuccaṃ vā vinodaye;

Kareyya vāpi ussukkaṃ, saṅghāyattesu kammasu.

155.

Gilānesu upaṭṭheyya, vuṭṭhānaṃ nesamāgame;

Vattabhedena sabbattha, anādarena dukkaṭanti.

16. Vaccapassāvaṭṭhānikaniddeso

Vaccapassāvaṭṭhānikanti

156.

Na kareyya yathāvuḍḍhaṃ, vaccaṃ yātānupubbiyā;

Vaccapassāvakuṭiyo, nhānatitthañca labbhati.

157.

Paviseyyubbhajitvā no, sahasā paviseyya ca;

Ukkāsitvāvubbhajeyya, pādukāsveva saṇṭhito.

158.

Na kare nitthunaṃ vaccaṃ, dantakaṭṭhañca khādayaṃ;

Vaccapassāvadoṇīnaṃ, na kareyyubhayaṃ bahi.

159.

Kūpe kaṭṭhaṃ na pāteyya, kheḷaṃ passāvadoṇiyā;

Nāvalekheyya pharuse-nuhatañcāpi dhovaye.

160.

Na nikkhameyya sahasā-vubbhajitvā na nikkhame;

Capu capu nācameyya, uklāpañca visodhayeti.

17. Āpucchakaraṇaniddeso

Āpucchakaraṇanti –

161.

Anajjhiṭṭhova therena, pātimokkhaṃ na uddise;

Dhammaṃ na kathaye pañhaṃ, na pucche na ca vissaje.

162.

Āpucchitvā kathentassa, puna vuḍḍhatarāgame;

Puna āpucchanaṃ natthi, bhattagge cānumodato.

163.

Vasanto ca anāpucchā, vuḍḍhenekavihārake;

Na sajjhāyeyya uddesaṃ, paripucchañca no dade.

164.

Dhammaṃ na bhāsaye dīpaṃ, na kare na ca vijjhape;

Vātapānaṃ kavāṭaṃ vā, vivareyya thakeyya ca.

165.

Caṅkame caṅkamantopi, vuḍḍhena parivattaye;

Yena vuḍḍho sa saṅghāṭi-kaṇṇenenaṃ na ghaṭṭayeti.

18. Nagganiddeso

Naggoti –

166.

Naggo maggaṃ vaje bhuñje, pive khāde na sāyaye;

Na gaṇhe na dade neva, vande vandāpayeyya vā.

167.

Parikammaṃ na kāreyya, na kare paṭichādisu;

Parikamme duve vattha-cchādi sabbattha kappiyāti.

19. Nhānakappaniddeso

Nhānakappoti

168.

Na ca nhāyeyya therānaṃ, puratopari vā tathā;

Dadeyya otarantānaṃ, maggamuttaramānako.

169.

Kuṭṭatthambhataruṭṭāne, nhāyamāno na ghaṃsaye;

Kāyaṃ gandhabbahatthena, kuruvindakasuttiyā.

170.

Mallakenāññamaññaṃ vā, sarīrena na ghaṃsaye;

Kapāliṭṭhakakhaṇḍāni, vatthavaṭṭi ca vaṭṭati.

171.

Sabbesaṃ puthupāṇī cā-kallassākatamallakaṃ;

Pāsāṇapheṇakathalā, kappanti pādaghaṃsaneti.

20. Avandiyaniddeso

Avandiyoti –

172.

Ukkhittānupasampanna-nānāsaṃvāsaitthiyo;

Navo ca garukaṭṭho ca, paṇḍako ca avandiyāti.

21. Cammaniddeso

Cammanti –

173.

Migājeḷakacammāni, kappanti paribhuñjituṃ;

Rohiteṇipasadā ca, kuruṅgā migajātikā.

174.

Anuññātattayā aññaṃ, cammaṃ dukkaṭavatthukaṃ;

Thavikopāhane cammaṃ, sabbaṃ kappatimānusanti.

22. Upāhananiddeso

Upāhanā cevāti –

175.

Majjhadese na kappanti, gaṇaṅgaṇūpāhanā navā;

Sabbassa kappantārāme, sabbatthākallakassa ca.

176.

Sabbanīlakaodātapītalohitakaṇhakā;

Mahāraṅgamahānāma-raṅgarattā cupāhanā.

177.

Sabbamañjeṭṭhikā citrā, nīlapītādivaddhikā;

Tittirapattikā meṇḍa-ajavisāṇavaddhikā.

178.

Khallabaddhā puṭabaddhā, tūlapuṇṇā cupāhanā;

Pāliguṇṭhimakā mora-piñchena parisibbitā.

179.

Vicchikāḷikatā sīhabyagghuddājinadīpinaṃ;

Majjārakāḷakolūkacammehi ca parikkhaṭā;

Pādukā saṅkamanīyā, koci dhāreyya dukkaṭaṃ.

180.

Nīlādivaṇṇaṃ sakalaṃ, puñchitvā vekadesakaṃ;

Upāhanā vaḷañjeyya, hāretvā khallakādikanti.

23. Anolokiyaniddeso

Anolokiyanti –

181.

Sāratto itthiyā yoniṃ, mukhaṃ vā bhikkhadāyiyā;

Parassa pattamujjhānasaññī vā attano mukhaṃ;

Ādāsodakapatte vā, olokeyyassa dukkaṭanti.

24. Añjanīniddeso

Añjanīti

182.

Vaṭṭāṭṭhasoḷasaṃsā vā, maṭṭhā vaṭṭati añjanī;

Tissopi mūle gīvāyaṃ, lekhā ekāva bandhituṃ.

183.

Yaṃ kiñci rūpaṃ mālādikammaṃ makaradantakaṃ;

Gomuttakaḍḍhacandādi-vikāraṃ nettha vaṭṭati.

184.

Labbhekavaṇṇasuttena, sibbituṃ thavikā tathā;

Sipāṭi kuñcikākoso, salākāpi acittakā.

185.

Saṅkhanābhivisāṇaṭṭhi-naḷadantamayā tathā;

Phalakaṭṭhamayā veḷu-lākhālohamayāpi ca.

186.

Añjaniyo salākāyo, dhūmanettā ca labbhare;

Tathā satthakadaṇḍāni, natthudānā ca tammayāti.

25. Akappiyasayananiddeso

Akappiyasayanānīti –

187.

Āsandī tūlī pallaṅko, paṭikaṃ gonacittakaṃ;

Paṭalī vikatī udda-lomī ekantalomikā.

188.

Kuttaṃ koseyyaṃ kaṭṭissaṃ, hatthiassarathattharā;

Jinappaveṇikadalī-migappavaraattharā.

189.

Salohitavitānañcu-bhatorattūpadhānakaṃ;

Akappiyāni etāni, dukkaṭaṃ paribhuñjato.

190.

Āsandādittayā sese, labbhate gihisantake;

Dhammāsane ca bhattagge, ghare cāpi nisīdituṃ;

Bhūmattharaṇasaṅkhepe, sayituñcāpi kappati.

191.

Caturaṃsapīṭhā sattaṅgā, pañcaṅgā uccapādakā;

Tūlonaddhā ghareyeva, mañcapīṭhā nisīdituṃ.

192.

Coḷavākuṇṇapaṇṇānaṃ, tiṇānañceva pūritā;

Cīvaracchaviyo pañca, bhisī sabbattha kappiyā.

193.

Tūlattayaṃ bhisigabbho, lomāni migapakkhinaṃ;

Bimbohane anuññātaṃ, tūlavajjā masūrake.

194.

Manussalomamuṇṇāyaṃ, paṇṇe pupphaṃ tamālakaṃ;

Suddhaṃ na āsanañceva, labbhamappaṭivekkhitanti.

26. Samānāsanikaniddeso

Samānāsanikopi ti –

195.

Tivassantarānuññātaṃ, bhikkhūnamekamāsanaṃ;

Sattavassativassehi, pañcavasso nisīdituṃ.

196.

Ṭhapetvā paṇḍakaṃ itthiṃ, ubhatobyañjanaṃ muni;

Dīghāsane anuññāsi, sabbeheva nisīdituṃ.

197.

Antaṃ dīghāsanaṃ tiṇṇaṃ, yaṃ pahoti nisīdituṃ;

Mañcake vāpi pīṭhe vā, dvinnaṃ labbhaṃ nisīditunti.

27. Asaṃvāsikaniddeso

Asaṃvāsiko cāti –

198.

Ukkhittonupasampanno, bhikkhunī chinnamūlako;

Nānāsaṃvāsanissīma-ṭṭhitavehāyasaṇṭhitā;

Ekādasa abhabbā ca, asaṃvāsāti dīpitāti.

28. Kammaniddeso

Kammañcāti –

199.

Vaggena adhammakammaṃ, samaggena adhammikaṃ;

Vaggena dhammakammañca, samaggena ca dhammikaṃ;

Catutthaṃyevānuññātaṃ, sesakammesu dukkaṭaṃ.

200.

Catuvaggo pañcavaggo, dasavīsativaggiko;

Tirekavīsativaggo, pañca saṅghā vibhāvitā.

201.

Catuvaggettha abbhānu-pasampadāpavāraṇā;

Pañcavaggo ca abbhānaṃ, majjhadesupasampadaṃ.

202.

Dasavaggo ca abbhānaṃ, ṭhapetvā sabbakammiko;

Itaro sabbakammesu, kammappattoti dīpito.

203.

Catuvaggena kattabbe, cattāro pakatattakā;

Kammappattā pare chandā-rahā sesepyayaṃ nayo.

204.

Catuvaggādikattabbaṃ, asaṃvāsakammāraha;

Garukaṭṭhesvaññataraṃ, katvāna gaṇapūrakaṃ;

Parivāsādikaṃ kammaṃ, kataṃ kuppañca dukkaṭaṃ.

205.

Adhammakammaṃ vāreyya, antarāye duve tayo;

Diṭṭhāvimekodhiṭṭhānaṃ, vārenteva tatodhikā.

206.

Kammārahā asaṃvāsā, khittacittadukhaṭṭitā;

Etesaṃ saṅghamajjhamhi, paṭikkhepo na ruhati.

207.

Pakatattekasīmaṭṭha-samasaṃvāsabhikkhuno;

Ārocentassantamaso-nantarassāpi rūhati.

208.

Kopetuṃ dhammikaṃ kammaṃ, paṭikkoseyya sammukhā;

Tirokkhā kāyasāmaggiṃ, chandaṃ no deyya dukkaṭanti.

29. Micchājīvavivajjanāniddeso

Micchājīvavivajjanāti –

209.

Dāruṃ veḷuṃ phalaṃ pupphaṃ, cuṇṇaṃ nhānamukhodakaṃ;

Mattikādantakaṭṭhādiṃ, na dade kulasaṅgahā.

210.

Pāribhaṭakatāmugga-sūpyatāvatthuvijjayā;

Paheṇadūtakammena, jaṅghapesaniyena vā.

211.

Anuppadānappaṭipiṇḍa-vejjakammena vā pana;

Nāññena vāpi sambuddhappaṭikuṭṭhena jīvaye.

212.

Viññattinesanābhūtullapanākuhanādihi;

Kuladūsādinuppannapaccaye parivajjayeti.

30. Vattaniddeso

Vattanti –

213.

Āgantuko na ārāmaṃ, pavise saupāhano;

Sachattoguṇṭhito sīse, karitvā vāpi cīvaraṃ.

214.

Pānīyena na dhoveyya, pāde vuḍḍhatarepi ca;

Āvāsikebhivādeyya, puccheyya sayanāsanaṃ.

215.

Gamiko paṭisāmetvā, dārumattikabhaṇḍakaṃ;

Vihārañca thaketvāna, āpuccha sayanāsanaṃ.

216.

Āpucchitabbe asati, saṃgopetvāna sādhukaṃ;

Pakkameyyaññathā tassa, pakkantuṃ na ca kappati.

217.

Āvāsiko paññāpeyya, vuḍḍhāgantussa āsanaṃ;

Upanikkhipe pādoda-ppabhutiṃ pattacīvaraṃ.

218.

Paccuggantvāna gaṇheyya, pānīyena ca pucchaye;

Āgantukebhivādeyya, paññape sayanāsanaṃ.

219.

Ajjhāvutthamavutthaṃ vā, gocarāgocaraṃ vade;

Vaccapassāvaṭhānāni, katikaṃ sekkhasammutiṃ.

220.

Pavesanikkhame kālaṃ, paribhojiyapāniyaṃ;

Nisinnova navakassa, etaṃ sabbaṃ samuddiseti.

31. Vikappanāniddeso

Vikappanā cevāti –

221.

Sammukhā parammukhāti, duve vuttā vikappanā;

Sammukhāya vikappento, byattassekassa santike;

‘‘Imaṃ cīvaraṃ tuyhaṃ, vikappemī’’ti bhāsaye.

222.

Ettāvatā nidhetuṃva, kappatī na ca kappati;

Paribhogādikaṃ tena, appaccuddhaṭabhāvato.

223. ‘‘Mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti –

Tena paccuddhaṭeyeva, paribhogādi kappati.

224.

Aparā sammukhāvekā, bhikkhussekassa santike;

Gahetvā nāmamekassa, pañcannaṃ sahadhamminaṃ.

225. ‘‘Imaṃ cīvaraṃ tissassa bhikkhuno, tissāya bhikkhuniyā, tissassa sāmaṇerassa, tissāya sāmaṇeriyā, tissāya sikkhamānāya vikappemī’’ti vattabbaṃ.

Tena bhikkhunā ‘‘tissassa bhikkhuno, tissāya bhikkhuniyā, tissassa sāmaṇerassa, tissāya sāmaṇeriyā, tissāya sikkhamānāya santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vattabbaṃ.

226.

Parammukhāvikappane-kassantikevamīraye;

‘‘Imaṃ cīvaraṃ tuyhaṃ vikappanatthāya dammī’’ti.

227. Tena vattabbo ‘‘ko te mitto vā sandiṭṭho vā’’ti. Itarena cevaṃ vattabbaṃ ‘‘tisso bhikkhū’’ti vā ‘‘tissā bhikkhunī’’ti vā ‘‘tisso sāmaṇero’’ti vā ‘‘tissā sāmaṇerī’’ti vā ‘‘tissā sikkhamānā’’ti vā.

Puna tena ‘‘ahaṃ tissassa tissāya vā dammī’’ti vikappetvā teneva ‘‘tissassa bhikkhuno, tissāya bhikkhuniyā, tissassa sāmaṇerassa, tissāya sāmaṇeriyā, tissāya sikkhamānāya santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti paccuddharitabbaṃ.

228.

Dūrasantikattekattabahubhāvaṃ vijāniya;

‘‘Etaṃ ima’’nti ‘‘etāni, imānī’’tettha yojaye.

229.

Dasāhaṃ māsamekaṃ vā, pañca vā kathinatthate;

Pāripūratthamūnassa, paccāsā sati māsakaṃ;

Nuppādayati nissaggiṃ, nādhiṭṭhitavikappitanti.

32. Nissayaniddeso

Nissayoti –

230.

Byattassa pañcavassassa, natthi nissaya kāriyaṃ;

Yāvajīvampi abyatto, nissitoyeva jīvati.

231.

Ekaṃsaṃ cīvaraṃ katvā, paggaṇhitvāna añjaliṃ;

Ukkuṭikaṃ nisīditvā, vade yāvatatīyakaṃ;

‘‘Ācariyo me, bhante, hohi,

Āyasmato nissāya vacchāmī’’ti.

232.

Pakkante pakkhasaṅkante, vibbhante vāpi nissayo;

Maraṇāṇattupajjhāya-samodhānehi sammati.

233.

Nissāya na vaselajjiṃ, apubbaṃ ṭhānamāgato;

Āgame catupañcāhaṃ, ñātuṃ bhikkhusabhāgataṃ.

234.

Addhikassa gilānassa, gilānupaṭṭhakassa ca;

Yācitassa araññe vā, sallakkhantena phāsukaṃ;

Sabhāge dāyakesante, vasituṃ tāva labbhatīti.

33. Kāyabandhananiddeso

Kāyabandhananti –

235.

Akāyabandhano gāmaṃ, dukkaṭaṃ paviseyya ce;

Bandheyya yattha sarati, tatthevāsatiyā gato.

236.

Paṭṭikā sūkarantanti, duvidhaṃ kāyabandhanaṃ;

Dussapaṭṭo ca rajju ca, ekā tadanulomikā.

237.

Macchakaṇṭakakhajjūrī-pattā maṭṭhā ca paṭṭikā;

Labbhā dasā catassopi, ante diguṇasuttakaṃ.

238.

Mālādiṃ kakkaṭacchādiṃ, dassetvā guṇasuttaka;

Koṭṭitā kuñjaracchādiṃ, paṭṭikā na ca kappati.

239.

Ghaṭakaṃ makaramukhādiṃ, na kappanti dasāmukhe;

Ubhante ghaṭakā lekhā, vidhe aññañca cittakaṃ.

240.

Deḍḍubhakañca murajaṃ, maddavīṇaṃ kalābukaṃ;

Na kappanti dasāsu dve, majjhimāyeva kappare.

241.

Veḷudantavisāṇaṭṭhikaṭṭhalākhāphalāmayā;

Saṅkhanābhimayā suttanaḷalohamayāpi ca;

Vidhā kappanti kappiyā, gaṇṭhiyo cāpi tammayāti.

Paṭhamabhāṇavāraṃ niṭṭhitaṃ.

34. Pathavīniddeso

Pathavī cāti –

242.

Jātājātāti duvidhā, suddhamattikapaṃsukā;

Jātādaḍḍhā ca pathavī, bahumattikapaṃsukā;

Cātumāsādhikovaṭṭhapaṃsumattikarāsi ca.

243.

Suddhasakkharapāsāṇamarumbakathalavālukā;

Daḍḍhā ca bhūmi yebhuyyasakkharādimahīpi ca;

Dutiyā vuttarāsi ca, cātumāsomavaṭṭhako.

244.

Dve bhāgā tīsu bhāgesu, mattikā yassa bhūmiyā;

Yebhuyyamattikā esā, sesesupi ayaṃ nayo.

245.

Pācitti khaṇane jāte, jātasaññissa dukkaṭaṃ;

Dveḷhassājātasaññissa, nāpattāṇāpane tathā.

246.

Pahāre pahārāpatti, khaṇamānassa attanā;

Ekāyāṇattiyā ekā, nānāṇattīsu vācaso.

247.

‘‘Imaṃ ṭhānamimaṃ kandamidha vāpiṃ khaṇettha ca;

Jālehaggi’’nti vā vattuṃ, niyametvā na vaṭṭati.

248.

‘‘Thambhassimassāvāṭaṃ vā, mattikaṃ jāna māhara;

Karohi kappiyañce’’ti, vacanaṃ vaṭṭatedisaṃ.

249.

Asambaddhaṃ pathaviyā, sukkhakaddamaādikaṃ;

Kopetuṃ tanukaṃ labbhamussiñcanīyakaddamaṃ.

250.

Gaṇḍuppādaṃ upacikāmattikaṃ mūsikukkiraṃ;

Cātumāsādhikovaṭṭhaṃ, leḍḍādiñca na kopaye.

251.

Patite vāpiādīnaṃ, kūle udakasantike;

Pāsāṇe ca raje lagge, patite navasoṇḍiyā.

252.

Vammike mattikākuṭṭe, abbhokāsuṭṭhite tathā;

Yebhuyyakathalaṭṭhāne, tiṭṭhatiṭṭhakakuṭṭako.

253.

Thambhādiṃ gaṇhituṃ bhūmiṃ, sañcāletvā vikopayaṃ;

Dhārāya bhindituṃ bhūmiṃ, kātuṃ vā visamaṃ samaṃ.

254.

Sammuñjanīhi ghaṃsituṃ, kaṇṭakādiṃ pavesituṃ;

Dassessāmīti bhindanto, bhūmiṃ caṅkamituṃ padaṃ.

255.

Ghaṃsituṃ aṅgapaccaṅgaṃ, kaṇḍurogī taṭādisu;

Hatthaṃ vā dhovituṃ bhūmiṃ, ghaṃsituṃ na ca kappati.

256.

Thambhādiujukuddhāro, pāsāṇādipavaṭṭanaṃ;

Sākhādikaḍḍhanaṃ rukkhalatācchedanaphālanaṃ.

257.

Seko passāvaādīnaṃ, suddhacittassa vaṭṭati;

Allahatthaṃ ṭhapetvāna, rajaggāho ca bhūmiyā.

258.

Aggissa anupādāne, kapāle iṭṭhakāya vā;

Pātetuṃ labbhate aggiṃ, bhūmiyaṃ vāvase satīti.

35. Parikkhāraniddeso

Parikkhāroti –

259.

Pañcavaṇṇehi suttehi, anto bahi ca sibbituṃ;

Girikūṭaḍḍhacandādiṃ, chatte paṇṇe ca chindituṃ.

260.

Ghaṭakaṃ vāḷarūpaṃ vā, daṇḍe lekhā na vaṭṭati;

Vaṭṭatī daṇḍabundamhi, ahicchattakasādisaṃ.

261.

Sibbituṃ ekavaṇṇena, pañjaraṃ vā vinandhituṃ;

Thiratthaṃ vaṭṭatī chatte, daṇḍe lekhāva bandhituṃ.

262.

Ante paṭṭamukhe vāpi, veṇi saṅkhalikāpi vā;

Sūcivikāramaññaṃ vā, cīvare na ca kappati;

Kappabinduvikārampi, pāḷikaṇṇikaādikaṃ.

263.

Gaṇṭhipāsakapaṭṭāpi, catukkoṇāva agghiyaṃ;

Muggaro kakkaṭacchādi-vikāraṃ nettha vaṭṭati.

264.

Koṇasuttā ca pīḷakā, duviññeyyāva kappare;

Gandhaṃ telaṃ va lākhaṃ vā, rajane na ca pakkhipe.

265.

Rattaṃ saṅkhena maṇinā, ghaṭṭeyyaññena vā na ca;

Ghaṃseyya doṇiyaṃ katvā, pahāre na ca muṭṭhinā.

266.

Kaṇṇakoṇakasuttāni, ratte chindeyya cīvare;

Lekhā na vaṭṭatī dhamma-karaṇe chattavaṭṭiyaṃ.

267.

Lekhaṃ ṭhapetvā maṇikā, pīḷakā kuñcikāya ca;

Pipphale ca pariccheda-lekhā daṇḍamhi vaṭṭati.

268.

Mālādyaraṇiyaṃ patta-maṇḍale bhittikamma ca;

Heṭṭhā lekhādvayaṃ uddhaṃ, ahicchattakasādisaṃ.

269.

Hitvā kattarayaṭṭhimhi, sūcisaṇḍāsakepi ca;

Yaṃ kiñci girikūṭādi-vaṇṇamaṭṭhaṃ na vaṭṭati.

270.

Bimbohane bhisimañca-pīṭhādisayanāsane;

Sammuñjanimhi saṅkāra-chaḍḍane raṅgabhājane.

271.

Pānīyabhājane pāda-pīṭhe kathalikāya ca;

Pattādhārapidhānesu, tālavaṇṭe ca bījane;

Yaṃ kiñci mālākammādi-vaṇṇamaṭṭhamavāritaṃ.

272.

Senāsane pana dvārakavāṭādippabhedane;

Sovaṇṇamayanuññātaṃ, vaṇṇamaṭṭhamhi kā kathā.

273.

Visāṇanāḷilābvādippabhede telabhājane;

Pumitthirūparahitaṃ, vaṇṇamaṭṭhamavāritanti.

36. Bhesajjaniddeso

Bhesajjanti –

274.

Janassa kātuṃ bhesajjaṃ, dātuṃ vattuṃ na labbhati;

Bhikkhācariyaviññatti, sakehi sahadhamminaṃ.

275.

Pitūnaṃ tadupaṭṭhākabhikkhunissitabhaṇḍunaṃ;

Labbhaṃ bhesajjakaraṇaṃ, veyyāvaccakarassa ca.

276.

Mahācūḷapitāmātābhātābhaginiādinaṃ;

Tesaṃ sakenattaniye, dātabbaṃ tāvakālikaṃ.

277.

Kuladūsanaviññatti, bhesajjakaraṇādi hi;

Mātāpitūhi sambandhañātakesu na rūhati.

278.

Piṇḍapāto anāmaṭṭho, mātādīnamavārito;

Channaṃ dāmarikacorassa, dātumissariyassa ca.

279.

Tesaṃ suttodakeheva, parittaṃ kayirā nattano;

Bhaṇitabbaṃ bhaṇāpente, parittaṃ sāsanogadhaṃ.

280.

Sīlaṃ dhammaṃ parittaṃ vā, āgantvā detu bhāsatu;

Dātuṃ vattuñca labbhati, gantvā kenaci pesitoti.

37. Uggahaniddeso

Uggahoti –

281.

Kammacetiyasaṅghañña-puggalatthaṃ gaṇassa ca;

Dasabhedampi ratanaṃ, uggaṇhantassa dukkaṭaṃ.

282.

Nissaggi tesu attatthaṃ, dvīsu sesesu dukkaṭaṃ;

Anāmasitvā vutte tu, gaṇaṃ saṅghañca puggalaṃ.

283.

‘‘Cetyassa navakammassa, dammī’’ti na paṭikkhipe;

Vade kappiyakārānaṃ, ‘‘vadantevamime’’ iti.

284.

Khettaṃ vatthuṃ taḷākaṃ vā, dente dāsapasvādikaṃ;

Paṭikkhipitvā gaṇheyya, kappiyena kamena ca;

Khettādīni vihārassa, vutte dammīti vaṭṭati.

285.

Navamātikakedāra-taḷākakiriyānave;

Mattikuddharaṇaṃ bandho, thirakāro ca āḷiyā.

286.

Tirekabhāgagahaṇaṃ, kedāre anave nave;

Aparicchannabhāge ca, sasse ‘‘dethettake’’ iti;

Kahāpaṇuṭṭhāpanañca, sabbesampi akappiyaṃ.

287.

Avatvā kasa vappiccādettikāya ca bhūmiyā;

Patiṭṭhāpeti bhūmiṃ vā, bhāgo deyyoti ettako.

288.

Bhūmibhāge kataṃ sassaṃ, ettake gaṇhathettakaṃ;

Gaṇhanatthaṃ vadantevaṃ, pamāṇaṃ daṇḍarajjubhi.

289.

Minane rakkhaṇe ṭhatvā, khale taṃnīharāpane;

Koṭṭhādipaṭisāmane, tassevetamakappiyaṃ.

290.

Paṭisāmeyya pācitti, yaṃ kiñci gihisantakaṃ;

Bhaṇḍāgārikasīsena, sacepi pitusantakaṃ.

291.

Pitūnaṃ kappiyaṃ vatthuṃ, avassaṃ paṭisāmiyaṃ;

Attano santakaṃ katvā, labbhate paṭisāmituṃ.

292.

Dehīti paṭisāmetvā, vutte cāpi paṭikkhipe;

Pātetvāna gate labbhaṃ, palibodhoti gopituṃ.

293.

Kammaṃ karonto ārāme, sakaṃ vaḍḍhakiādayo;

Parikkhārañca sayana-bhaṇḍaṃ vā rājavallabhā.

294.

Dehīti paṭisāmetvā, vadanti yadi chandato;

Na kareyya bhayā ṭhānaṃ, guttaṃ dassetu vaṭṭati.

295.

Balakkārena pātetvā, gatesu paṭisāmituṃ;

Bhikkhuṃ manussā saṅkanti, naṭṭhe vatthumhi tādise.

296.

Vihārāvasathassanto, ratanaṃ ratnasammataṃ;

Nikkhipeyya gahetvāna, maggeraññepi tādise;

Sāmikānāgamaṃ ñatvā, patirūpaṃ karīyatīti.

38. Kuladūsananiddeso

Dūsananti –

297.

Pupphaṃ veḷuṃ phalaṃ cuṇṇaṃ, dantakaṭṭhañca mattikaṃ;

Saṅgahaṇatthaṃ dadato, kuladūsanadukkaṭaṃ.

298.

Thullaccayaṃ garubhaṇḍaṃ, issarenettha saṅghikaṃ;

Dentassa dukkaṭādīni, theyyā saṅghañña santakaṃ.

299.

Kulasaṅgahā ropetuṃ, ropāpetuñca sabbathā;

Phalapupphūpagaṃ rukkhaṃ, jaggituñca na vaṭṭati.

300.

Nimittobhāsato kappavohārapariyāyato;

Attano paribhogatthaṃ, ropanādīni labbhare.

301.

Vuttāva vejjikā jaṅghapesane gihikammasu;

Ṭhapetvā pitaro bhaṇḍuṃ, veyyāvaccakaraṃ sakaṃ.

302.

Dukkaṭaṃ padavārena, haraṇe dūtasāsanaṃ;

Sāsanaṃ aggahetvāpi, paṭhamaṃ vadato puna.

303.

Uppannapaccayā evaṃ, pañcannampi akappiyā;

Abhūtārocanārūpa-saṃvohāruggahādisā.

304.

Harāpetvā haritvāpi, pitūnaṃ sesañātinaṃ;

Pattānaṃ vatthupūjatthaṃ, dātuṃ pupphāni labbhati;

Maṇḍanatthañca liṅgādi-pūjatthañca na labbhati.

305.

Tathā phalaṃ gilānānaṃ, sampattissariyassa ca;

Paribbayavihīnānaṃ, dātuṃ saparasantakaṃ.

306.

Bhājente phalapupphamhi, deyyaṃ pattassa kassaci;

Sammatenāpaloketvā, dātabbamitarena tu.

307.

Vihāre vā paricchijja, katvāna katikaṃ tato;

Deyyaṃ yathāparicchedaṃ, gilānassetarassa vā;

Yācamānassa katikaṃ, vatvā rukkhāva dassiyā.

308.

Sirīsakasavādīnaṃ, cuṇṇe sese ca nicchayo;

Yathāvuttanayo eva, paṇṇampettha pavesayeti.

39. Vassūpanāyikaniddeso

Vassūpanāyikā cevāti –

309.

Purimikā pacchimikā, duve vassūpanāyikā;

Tatthālayapariggāho, vacībhedo ca ediso.

310.

‘‘Imasmiṃ vihāre imaṃ, temāsaṃ vassaṃ upemi;

Idha vassaṃ upemī’’ti, cittuppādettha ālayo.

311.

Nopetukāmo āvāsaṃ, tadahūtikkameyya vā;

Bhaveyya dukkaṭāpatti, jānaṃ vānupagacchato.

312.

Dutiyaṃ upagaccheyya, chinnavassonupāgato;

Na pakkameyya temāsaṃ, avasitvāna cārikaṃ.

313.

Mātāpitūnamatthāya, pañcannaṃ sahadhamminaṃ;

Gilānatadupaṭṭhāka-bhattamesissamosadhaṃ.

314.

Pucchissāmi upaṭṭhissaṃ, gantvānabhirataṃ ahaṃ;

Vūpakāsissaṃ kukkuccaṃ, diṭṭhiṃ garukamādikaṃ.

315.

Karissaṃ vāpi kāressaṃ, vinodanaṃ vivecanaṃ;

Vuṭṭhānaṃ vāpi ussukkaṃ, gantumiccevamādinā;

Labbhaṃ sattāhakiccena, pahitāpahitepi vā.

316.

Saṅghakamme vaje dhamma-ssavanatthaṃ nimantito;

Garūhi pahito vāpi, garūnaṃ vāpi passituṃ.

317.

Na bhaṇḍadhovanuddesa-ñātupaṭṭhākadassane;

Labbhaṃ na pāpuṇeyyajje-vāgamissantudūrago.

318.

Sesañātīhi pahite, bhikkhunissitakena ca;

Upāsakopāsikāhi, niddisitvāva pesite.

319.

Vassacchede anāpatti, antarāye satattano;

Saṅghasāmaggiyā vā no, chinnavasso pavāraye.

320.

Ajjhokāse ca rukkhassa, susire viṭapepi vā;

Chavakuṭichattacāṭī-sūpagantuṃ na vaṭṭati.

321.

Asenāsanikenāpi, upagantuṃ na labbhati;

Pavāretuñca labbhati, nāvāsatthavajūpagoti.

40. Avebhaṅgiyaniddeso

Avebhaṅgiyanti –

322.

Ārāmārāmavatthūni, vihāro tassa vatthu ca;

Mañco pīṭhaṃ bhisi bibbo-hanādisayanāsanaṃ.

323.

Lohakumbhī kaṭāho ca,

Lohabhāṇakavārako;

Kuṭhārī vāsi pharasu,

Kuddālo ca nikhādanaṃ.

324.

Valli veḷu tiṇaṃ paṇṇaṃ, muñjapabbajamattikā;

Dārumattikabhaṇḍāni, pañcete avibhājiyā.

325.

Thullaccayaṃ bhājayato, bhājitāpi abhājitā;

Garubhaṇḍāni vuccanti, etevissajjiyāni ca.

326.

Valliḍḍhabāhumattāpi, veḷu aṭṭhaṅgulāyato;

Tiṇādi muṭṭhimattampi, paṇṇaṃ ekampi mattikā.

327.

Pākatā pañcavaṇṇā vā, sudhākaṅguṭṭha ādikā;

Tālapakkappamāṇāpi, dinnā vā tatthajātakā.

328.

Rakkhitā saṅghikā rajju-yottādīpi abhājiyā;

Niṭṭhite bhājiyā kamme, saṅghike cetiyassa vā.

329.

Pattādi bhikkhusāruppaṃ, tathā vippakatākataṃ;

Bhājiyaṃ lohabhaṇḍesu, vārakaṃ pādagaṇhakaṃ.

330.

Veḷumhi bhājiyā tela-nāḷi kattaradaṇḍako;

Chattadaṇḍasalākāyo, tathopāhanadaṇḍako.

331.

Anuññātavāsidaṇḍo, karaṇḍo pādagaṇhako;

Araṇañjanisiṅgādi, bhikkhūpakaraṇaṃ tathā.

332.

Tacchitāniṭṭhitaṃ dārubhaṇḍaṃ dantañca bhājiyaṃ;

Bhikkhūpakaraṇe pādaghaṭako mattikāmayo.

333.

Bhājiyaṃ kappiyaṃ cammaṃ, eḷacammamabhājiyaṃ;

Garunā garubhaṇḍañca, thāvaraṃ thāvarena ca.

334.

Thāvaraṃ parivatteyya, tathā katvā ca bhuñjatu;

Vallādiṃ phātikammena, gaṇhe sesamabhājiyanti.

41. Pakiṇṇakaniddeso

Pakiṇṇakanti

335.

Sadvārabandhane ṭhāne, sodukkhalakapāsake;

Sayantena divā dvāraṃ, bandheyya parivaṭṭakaṃ.

336.

Sante viññumhi purise, ābhogo cāpi kappati;

Savase taṃ vinākāraṃ, sayanto dukkaṭaṃ phuse.

337.

Ratanānitthirūpāni, dhaññamitthipasādhanaṃ;

Tūriyāvudhabhaṇḍāni, āmasantassa dukkaṭaṃ.

338.

Sitthatelodatelehi, phaṇahatthaphaṇehi vā;

Kocchenavāpi yo kese, osaṇṭheyyassa dukkaṭaṃ.

339.

Nekapāvuraṇā ekattharaṇā vā tuvaṭṭayuṃ;

Tathekamañce bhuñjeyyuṃ, ekasmiṃ vāpi bhājane.

340.

Caturaṅgulato ūnamadhikaṭṭhaṅgulaṃ tathā;

Dantakaṭṭhaṃ na khādeyya, lasuṇaṃ na akallako.

341.

Hīnukkaṭṭhehi ukkaṭṭhaṃ, hīnaṃ vā jātiādihi;

Ujuṃ vāññāpadesena, vade dubbhāsitaṃ davā.

342.

Dīghe nakhe ca kese ca, nāsalome na dhāraye;

Na labbhaṃ vīsatimaṭṭhaṃ, sambādhe lomahāraṇaṃ.

343.

Yathāvuḍḍhaṃ na bādheyya, saṅghuddiṭṭhaṃva saṅghikaṃ;

Adhotaallapādehi, nakkame sayanāsanaṃ;

Sudhotapādakaṃ vāpi, tatheva saupāhano.

344.

Saṅghāṭiyā na pallatthe, bhittādiṃ na apassaye;

Parikammakataṃ sante, udake no na ācame.

345.

Akappiyasamādāne, davā silāpavijjhane;

Desanāya sabhāgāya, āvikamme ca dukkaṭaṃ.

346.

Paṭissavavisaṃvāde, suddhacittassa dukkaṭaṃ;

Paṭissavakkhaṇe eva, pācitti itarassa tu.

347.

Na rukkhamabhirūheyya, sati kicceva porisaṃ;

Āpadāsu yathākāmaṃ, kappatī abhirūhituṃ.

348.

Vināddhānaṃ vajantassa, dukkaṭaṃ parisāvanaṃ;

Yācamānassa addhāne, adadantassa dukkaṭaṃ.

349.

Thullaccayaṃ phuse aṅgajātacchedena dukkaṭaṃ;

Ābādhappaccayāññatra, sesaṅge attaghātane.

350.

Cittapotthakarūpāni, na kare na ca kāraye;

Na vuṭṭhāpeyya bhuñjantaṃ, ārāmāraññagehasu.

351.

Yānāni pumayuttāni, sivikaṃ hatthavaṭṭakaṃ;

Pāṭaṅkiñca gilānassa, kappatī abhirūhituṃ.

352.

Buddhaṃ dhammañca saṅghañca, ārabbha karaṇe davaṃ;

Dukkaṭaṃ parisaṃ vāpi, aññassa upalāḷane.

353.

Kāyaṃ ūruṃ nimittaṃ vā, bhikkhunīnaṃ na dassaye;

Vivaritvā na siñceyya, tā kaddamudakādinā.

354.

Na gaṇhato ca ovādaṃ, na paccāharatopi ca;

Bālaṃ gilānaṃ gamiyaṃ, vajjayitvāna dukkaṭaṃ.

355.

Lokāyataṃ na vāceyya, palitaṃ na ca gāhaye;

Peḷāyapi na bhuñjeyya, na kīḷe kiñci kīḷitaṃ.

356.

Pārupe na nivāseyya, gihipārutanivāsanaṃ;

Saṃvelliyaṃ nivāseyya, dāyaṃ nālimpayeyya vā.

357.

Vaḍḍhiṃ payojaye yāce, noññātakappavārite;

Attano paribhogatthaṃ, dinnamaññassa no dade;

Aggaṃ gahetvā bhutvā vā, katipāhaṃ puno dade.

358.

Uddissa yācane rakkhaṃ, ñatvāñatvā va daṇḍinaṃ;

Gīvāssa daṇḍite daṇḍo, sayaṃ daṇḍāpane pana;

Daṇḍassa agghabhedena, ñeyyā pārājikādikā.

359.

Harantesu parikkhāraṃ, ‘‘coro coro’’ti bhāsite;

Anatthāyesaṃ gaṇhante, daṇḍaṃ gīvāssa tattakaṃ.

360.

Vighāsuccārasaṅkāra-muttaṃ chaḍḍeyya dukkaṭaṃ;

Bahi pākārakuṭṭānaṃ, vaḷañje nāvalokiya;

Harite vāpi vīhādi-nāḷikerādiropime.

361.

Yojāpetuṃ payojetuṃ, payuttāni ca passituṃ;

Na labbhaṃ dhammayuttampi, naccaṃ gītañca vāditaṃ;

‘‘Upahāraṃ karomā’’ti, vutte vā sampaṭicchituṃ.

362.

Rājāgāraṃ pokkharaṇiṃ, uyyānaṃ cittagārakaṃ;

Kīḷatthaṃ gacchato daṭṭhuṃ, ārāmaṃ dukkaṭaṃ kataṃ.

363.

Nave na paṭibāheyyā-sanenuṇhe na cīvaraṃ;

Nidaheyya khamāpeyya, garunā ca paṇāmito.

364.

Akkosane parammukhā, āpattīhi ca sattahi;

Bhikkhuṃ upāsakaṃ vāpi, aññeneva ca dukkaṭaṃ.

365.

Na labbhaṃ vinipātetuṃ, saddhādeyyañca cīvaraṃ;

Labbhaṃ pitūnaṃ sesānaṃ, ñātīnampi na labbhati.

366.

Vassaṃvutthoññatoññatra, bhāgaṃ gaṇheyya dukkaṭaṃ;

Paṭideyya naṭṭhe jiṇṇe, gīvā no deyya codito;

Dhuranikkhepato tesaṃ, hoti bhaṇḍagghakāriyo.

367.

Na santaruttaro gāmaṃ, kallo vā saupāhano;

Paviseyya na dhāreyya, cāmarīmakasabījaniṃ.

368.

Agilāno na chindeyya, kese kattariyā bahi;

Ārāmato na dhāreyya, chattaṃ labbhati guttiyā.

369.

Gāheyya nubhatokājaṃ, ekantarikakājakaṃ;

Sīsakkhandhakaṭibhārā, hattholambo ca labbhati.

370.

Āpattiyā anokāsa-kataṃ codeyya dukkaṭaṃ;

Suddhassa ca avatthusmiṃ, tathā okāsakāraṇe.

371.

Aṭṭhaṅgulādhikaṃ mañcapaṭipādaṃ na dhāraye;

Pakataṅgulena sattānaṃ, mañcaṃ vā uccapādakaṃ.

372.

Mūgabbatādiṃ gaṇheyya, dukkaṭaṃ titthiyabbataṃ;

Khurabhaṇḍaṃ parihare, tathā nhāpitapubbako.

373.

Yaṃ kiñci yācituṃ hatthakammaṃ tadanusārato;

Laddhaṃ gahetuṃ nikkammamayācitvāpi kappati;

Kāretumāharāpetuṃ, yaṃ kiñciparasantakaṃ.

374.

Gihīnaṃ gopake dente, gahetuṃ deti yattakaṃ;

Labbhaṃ yathāparicchedaṃ, saṅghacetiyasantake.

375.

Dvīhāpajjeyya āpattiṃ, kāyavācāhi vā chahi;

Alajjiññāṇakukkuccapakatattā satiplavā;

Akappiye vā kappiye, kappākappiyasaññitā.

376.

Alajjiññāṇatāpattiṃ, kāyavācāhi chādaye;

Liṅge saṅghe gaṇekasmiṃ, catudhāpattivuṭṭhiti.

377.

Parikathobhāsaviññatti, na labbhā paccayadvaye;

Viññattiyeva tatiye, sese sabbampi labbhati.

378.

Na rūhataccaye dānaṃ, pañcannaṃ sahadhamminaṃ;

Saṅghasseva ca taṃ hoti, gihīnaṃ pana rūhati.

379.

Bhikkhu vā sāmaṇero vā, kālaṃ kayirāthūpassaye;

Bhikkhusaṅghova dāyajjo, tattha sesepyayaṃnayo.

380.

Purimassevimaṃ dinnaṃ, dehi netvāsukassati;

Pacchimasseva dammīti, dinnaṃ ñatvā imaṃ vidhiṃ;

Gaṇhe vissāsagāhaṃ vādhiṭṭhe matakacīvaraṃ.

381.

Lohabhaṇḍe paharaṇiṃ, dārubhaṇḍe ca dārujaṃ;

Pattaṃ pādukapallaṅkaṃ, āsandiṃ mattikāmaye;

Ṭhapetvā kappati sabbaṃ, katakaṃ kumbhakārikanti.

42. Desanāniddeso

Desanāti –

382.

Cāgo yo bhikkhubhāvassa, sā pārājikadesanā;

Yathāvuttena vuṭṭhānaṃ, garukāpattidesanā.

383.

Ukkuṭikaṃ nisīditvā, paggaṇhitvāna añjaliṃ;

Thullaccayādiṃ deseyya, evamekassa santike.

384. ‘‘Ahaṃ, bhante, ekaṃ thullaccayāpattiṃ āpajjiṃ, taṃ tumhamūle paṭidesemī’’ti vatvā tena ‘‘passasi, āvuso, taṃ āpatti’’nti vutte ‘‘āma, bhante, passāmī’’ti vatvā puna tena ‘‘āyatiṃ, āvuso, saṃvareyyāsī’’ti vutte ‘‘sādhu suṭṭhu, bhante, saṃvarissāmī’’ti vattabbaṃ. ‘‘Ahaṃ, bhante, dve thullaccayāpattiyo āpajjiṃ, ahaṃ bhante sambahulā thullaccayāpattiyo āpajjiṃ, tā tumhamūle paṭidesemī’’ti vattabbaṃ.

Nissaggiyesu pana ‘‘idaṃ me, bhante, cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ, imāhaṃ āyasmato nissajjāmī’’ti. ‘‘Imāni me, bhante, cīvarāni…pe… etaṃ me, bhante, cīvaraṃ…pe… etāni me, bhante, cīvarāni dasāhātikkantāni nissaggiyāni, etānāhaṃ āyasmato nissajjāmī’’ti.

385.

Nissajjitvāna deseyya, āpattiṃ tena bhikkhunā;

Paṭiggahetvā āpattiṃ, deyyaṃ nissaṭṭhacīvaraṃ.

‘‘Imaṃ, imāni, etaṃ, etāni cīvarāni āyasmato dammī’’ti.

386. (Ka) idaṃ me, bhante, cīvaraṃ rattivippavutthaṃ aññatra bhikkhusammutiyā nissaggiyaṃ.

(Kha) idaṃ me, bhante, akālacīvaraṃ māsātikkantaṃ nissaggiyaṃ.

(Ga) idaṃ me, bhante, purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ nissaggiyaṃ.

(Gha) idaṃ me, bhante, cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ aññatra pārivattakā nissaggiyaṃ.

(Ṅa) idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ aññatra samayā viññāpitaṃ nissaggiyaṃ.

(Ca) idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ tatuttari viññāpitaṃ nissaggiyaṃ.

(Cha) idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā vikappaṃ āpannaṃ nissaggiyaṃ.

(Ja) idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātake gahapatike upasaṅkamitvā vikappaṃ āpannaṃ nissaggiyaṃ.

(Jha) idaṃ me, bhante, cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiyaṃ.

(Ña) idaṃ me, bhante, kosiyamissakaṃ santhataṃ kārāpitaṃ nissaggiyaṃ.

(Ṭa) idaṃ me, bhante, suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpitaṃ nissaggiyaṃ.

(Ṭha) idaṃ me, bhante, santhataṃ anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ kārāpitaṃ nissaggiyaṃ.

(Ḍa) idaṃ me, bhante, santhataṃ ūnakachabbassāni kārāpitaṃ aññatra bhikkhusammutiyā nissaggiyaṃ.

(Ḍha) idaṃ me, bhante, nisīdanasanthataṃ anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ kārāpitaṃ nissaggiyaṃ.

(Ṇa) imāni me, bhante, eḷakalomāni tiyojanaparamaṃ atikkāmitāni nissaggiyāni.

(Ta) imāni me, bhante, eḷakalomāni aññātikāya bhikkhuniyā dhovāpitāni nissaggiyāni.

(Tha) ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ, idaṃ me, bhante, nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmi.

(Da) ahaṃ, bhante, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃ, idaṃ me, bhante, nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti.

387.

Nissajjitvāna āpattiṃ, deseyyātha gihiṃ vade;

‘‘Jānāhima’’nti iminā, so vadeyyāharāmi kiṃ.

388.

Avatvāmanti telādiṃ, vade bhikkhūna kappiyaṃ;

Yaṃ āharati so tena, parivattetvāna kappiyaṃ.

389.

Labbhaṃ ṭhapetvā dvepete, sesehi paribhuñjituṃ;

Tato aññena laddhopi, bhāgo tesaṃ na kappati.

390.

Rukkhacchāyāpyantamaso, tannibbattā na kappati;

Nissaṭṭhaṃ paṭiladdhampi, ādito santhatattayaṃ.

391.

No ce labhetha evaṃ so, imaṃ chaḍḍehi saṃsiyo;

Evampi bhikkhu chaḍḍeyya, no ce labhetha sammato.

392.

Etāni dutiyo patto, saṅghe sesāni labbhare;

Saṅghekasmiṃ gaṇe vattuṃ, labbhaṃ bhāsantarenapi.

393. (Ka) ahaṃ, bhante, nānappakārakaṃ kayavikkayaṃ samāpajjiṃ, idaṃ me, bhante, nissaggiyaṃ.

(Kha) ayaṃ me, bhante, patto dasāhātikkanto nissaggiyo.

(Ga) ayaṃ me, bhante, patto ūnapañcabandhanena pattena cetāpito nissaggiyo, imāhaṃ saṅghassa nissajjāmīti.

394.

Nissajjitvāna deseyya, āpattiṃ pattagāhakaṃ;

Sammannitvāna saṅghassa, pattantaṃ tassa dāpaye.

395. (Ka) idaṃ me, bhante, bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ.

(Kha) idaṃ me, bhante, vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ, atirekaḍḍhamāse sese gimhāne katvā paridahitaṃ nissaggiyaṃ.

(Ga) idaṃ me, bhante, cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiyaṃ.

(Gha) idaṃ me, bhante, cīvaraṃ sāmaṃ suttaṃ viññāpetvā tantavāyehi vāyāpitaṃ nissaggiyaṃ.

(Ṅa) idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā vikappaṃ āpannaṃ nissaggiyaṃ.

(Ca) idaṃ me, bhante, accekacīvaraṃ cīvarakālasamayaṃ atikkāmitaṃ nissaggiyaṃ.

(Cha) idaṃ me, bhante, cīvaraṃ atirekachārattaṃ vippavutthaṃ aññatra bhikkhusammutiyā nissaggiyaṃ.

(Ja) idaṃ me, bhante, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmitaṃ nissaggiyaṃ, imāhaṃ āyasmato nissajjāmīti.

396. Sesaṃ sabbaṃ yathāyogaṃ, ādimhi viya yojaye.

397. (Ka) ahaṃ, bhante, ekaṃ pācittiyāpattiṃ āpajjiṃ. Dve sambahulā pācittiyāpattiyo āpajjiṃ.

(Kha) gārayhaṃ, bhante, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemīti. Tena ‘‘passasi, āvuso, taṃ dhamma’’nti vattabbaṃ.

(Ga) ahaṃ, bhante, ekaṃ dukkaṭāpattiṃ āpajjiṃ. Dve sambahulā dukkaṭāpattiyo āpajjiṃ.

(Gha) ahaṃ, bhante, ekaṃ dubbhāsitāpattiṃ āpajjiṃ. Dve sambahulā dubbhāsitāpattiyo āpajjiṃ. Tā tumhamūle paṭidesemīti.

(Ṅa) ‘‘ahaṃ, bhante, dve nānāvatthukā thullaccayāpattiyo āpajjiṃ. Sambahulā nānāvatthukā thullaccayāpattiyo āpajjiṃ, tā tumhamūle paṭidesemī’’ti vatvā tena ‘‘passasi, āvuso, tā āpattiyo’’ti vutte ‘‘āma, bhante, passāmī’’ti vatvā puna tena ‘‘āyatiṃ, āvuso, saṃvareyyāsī’’ti vutte ‘‘sādhu suṭṭhu, bhante, saṃvarissāmī’’ti vattabbaṃ.

398.

Adesanāgāminiyaṃ, anāpattiñca desitaṃ;

Nānā saṃvāsanissīmaṭṭhitānaṃ catupañcahi;

Manasā pakatattānaṃ, nānekāti na desayeti.

43. Chandadānaniddeso

Chandadānādīti –

399.

Bheriṃ ghaṇṭiṃ patāḷetvā, kammappatte samāgate;

Saṅghe hareyya chandaṃ vā, pārisuddhiṃ pavāraṇaṃ.

400.

Ekaṃ bhikkhuṃ upaggamma, nisīditvā ukkuṭikaṃ;

Añjaliṃ paggaṇhitvāna, dade chandaṃ vicakkhaṇo.

401. (Ka) ‘‘chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī’’ti vattabbaṃ.

(Kha) pārisuddhiṃ dentena ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti vattabbaṃ.

402.

Pārisuddhippadānena, sampādeti uposathaṃ;

Saṅghassa attano cāpi, sesakammaṃ vibādhati.

403.

Chandadānena saṅghassa, dvayaṃ sādheti nattano;

Tasmā chandaṃ dadantena, dātabbā pārisuddhipi.

404.

Hareyyeko bahūnampi, paramparā na hāraye;

Paramparāhaṭā chanda-pārisuddhi na gacchati.

405. Sabbūpacāraṃ katvāna, evaṃ deyyā pavāraṇā. ‘‘Pavāraṇaṃ dammi, pavāraṇaṃ me hara, pavāraṇaṃ me ārocehi, mamatthāya pavārehī’’ti.

406. Ārocetvātha so saṅghaṃ, pavāreyyevamāgato. ‘‘Itthannāmo, bhante, saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatu taṃ saṅgho anukampaṃ upādāya, passanto paṭikarissatī’’ti.

407.

Gahetvā pārisuddhiṃ vā, chandaṃ vāpi pavāraṇaṃ;

Hārako saṅghamappatvā, vibbhameyya mareyya vā.

408.

Sāmaṇerādibhāvaṃ vā,

Paṭijāneyya nāhaṭā;

Patvā saṅghaṃ tathā heyya,

Āhaṭā hoti hārako.

409.

Saṅghappatto pamatto vā, sutto nārocayeyya vā;

Anāpattiva sañcicca, nārocentassa dukkaṭanti.

44. Uposathaniddeso

Uposathoti –

410.

Duve uposathā cātu-ddaso pannaraso iti;

Suttuddesamadhiṭṭhāna-pārisuddhivasā tayo.

411.

Suttuddesova saṅghassa, adhiṭṭhānauposatho;

Puggalasseva sesānaṃ, pārisuddhiuposatho.

412.

Pubbakicce ca karaṇe, pattakalle samānite;

Suttaṃ uddisati saṅgho, pañcadhā so vibhāvito.

413.

Vināntarāyaṃ saṅkhepe-nuddeso vinivārito;

‘‘Therova issaro dvīsu, uddesesvettha tīsu vā;

Visadesū’’ti vuttattā, avattantepi vaṭṭati.

414.

Āgaccheyyuṃ yadi samā, uddisante va thokikā;

Uddiṭṭhaṃ yaṃ suuddiṭṭhaṃ, sotabbamavasesakaṃ.

415.

Uddiṭṭhamatte sakalā-yekaccāyuṭṭhitāya vā;

Pārisuddhiṃ kareyyesaṃ, santike bahukātha ce;

Katvā sabbavikappesu, pubbakiccaṃ punuddise.

416.

Pannarasovāsikānaṃ, itarānaṃ sacetaro;

Samānetarenuvattantu, purimānaṃ sacedhikā;

Purimā anuvattantu, tesaṃ sesepyayaṃ nayo.

417.

Pāṭipadovāsikānaṃ, itarānaṃ uposatho;

Samathokānaṃ sāmaggiṃ, mūlaṭṭhā dentu kāmato.

418.

Bahi gantvāna kātabbo, no ce denti uposatho;

Deyyānicchāya sāmaggī, bahūsu bahi vā vaje.

419.

Pāṭipadegantukānaṃ, evameva ayaṃ nayo;

Sāveyya suttaṃ sañcicca, assāventassa dukkaṭaṃ.

420.

Sammajjituṃ padīpetuṃ, paññāpetuṃ dakāsanaṃ;

Na kareyya tathā kallo, mahātherena pesito.

421. Sammajjitvā padīpetvā, paṭṭhapetvā dakāsanaṃ. Gaṇañattiṃ ṭhapetvevaṃ, kattabbo tīhuposatho. ‘‘Suṇantu me āyasmantā, ajjuposatho pannaraso, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā’’ti.

422. Ekaṃsaṃ cīvaraṃ katvā, nisīditvā ukkuṭikaṃ,. Therena añjaliṃ tevaṃ, paggayha samudīriyā. ‘‘Parisuddho ahaṃ āvuso, parisuddhoti maṃ dhārethā’’ti, vade yāvatatīyakaṃ.

423. Samattapubbārambhena, te navenevamīriyā. ‘‘Parisuddho ahaṃ bhante, parisuddhoti maṃ dhārethā’’ti, vade yāvatatīyakaṃ.

424. Dvīsu therena kattabbaṃ, katvevamīriyo navo. ‘‘Parisuddho ahaṃ āvuso, parisuddhoti maṃ dhārehī’’ti tikkhattuṃ vattabbo.

425.

Navena thero tikkhattuṃ, evamassa udīriyo;

‘‘Parisuddho ahaṃ bhante, parisuddhoti maṃ dhārethā’’ti.

426. Pubbakiccaṃ samāpetvā, adhiṭṭheyyevamekako. ‘‘Ajja me uposatho pannarasoti vā cātuddasoti vā adhiṭṭhāmī’’ti vattabbaṃ, no cedhiṭṭheyya dukkaṭaṃ.

427.

Yattha vasanti cattāro, tayo vā yadi vā duve;

Pārisuddhiṃ haritvāna, ekekassitarītare;

Taṃ taṃ uposathaṃ kayiruṃ, siyā āpatti dukkaṭaṃ.

428.

Vagge samagge vaggoti, saññino vimatissa vā;

Dukkaṭaṃ karoto bhedā-dhippāyena thullaccayaṃ;

Vagge samaggenāpatti, samaggo iti saññino.

429.

Ukkhittassa gahaṭṭhassa, sesānaṃ sahadhamminaṃ;

Pārājikassābhabbassa, sikkhānikkhittakassa ca.

430.

Nisinnaparisāyañca, sabhāgāpattiko tathā;

Chandena parivutthena, pātimokkhaṃ na uddise.

431.

Adesayitvānāpannaṃ, nāvikatvāna vematiṃ;

Nuposathepi vā kātuṃ, posatho na ca kappati.

432.

Aṭṭhitoposathāvāsā, na vaje tadahū vinā;

Antarāyaṃ va saṅghaṃ vā-dhiṭṭhātuṃ sīmameva vāti.

45. Pavāraṇāniddeso

Pavāraṇāti –

433.

Dvinnaṃ tiṇṇaṃ catunnañca, aññamaññappavāraṇā;

Ekassa ca adhiṭṭhānaṃ, sesā saṅghappavāraṇā.

434.

Pubbakicce ca karaṇe, pattakalle samānite;

Ṭhapetvā ñattiṃ saṅghena, kattabbevaṃ pavāraṇā.

‘‘Suṇātu me bhante saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti.

435.

Ekaṃsaṃ cīvaraṃ katvā, nisīditvā ukkuṭikaṃ;

Therena añjaliṃ saṅgho, paggayha samudīriyo.

436. ‘‘Saṅghaṃ, āvuso, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi, āvuso, saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmī’’ti.

437.

Pavārentesu theresu, nisajjukkuṭikaṃ navo;

Pavāreti sayaṃ yāva, ukkuṭikova acchatu.

438. Pubbārambhaṃ samāpetvā, navo saṅghamudīraye.

439. ‘‘Saṅghaṃ, bhante, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi, bhante, saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmī’’ti.

440.

Dānena dhammasākacchā, kalahehi ca rattiyā;

Tevācikāya okāse-sati khepitabhāvato;

Antarāye dasavidhe, ñattiṃ vatvānurūpato.

441. ‘‘Suṇātu me bhante saṅgho, manussehi dānaṃ dentehi, dvīhi bhikkhūhi dhammaṃ sākacchantehi, kalahaṃ karontehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissati. Ayaṃ rājantarāyo, ayaṃ corantarāyo, ayaṃ agyantarāyo, ayaṃ udakantarāyo, ayaṃ manussantarāyo, ayaṃ amanussantarāyo, ayaṃ vāḷantarāyo, ayaṃ sarīsapantarāyo, ayaṃ jīvitantarāyo, ayaṃ brahmacariyantarāyo. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ brahmacariyantarāyo bhavissati. Yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā’’ti.

442.

Pavāreyyānurūpena, yathāṭhapitañattiyā;

Āgaccheyyuṃ yadi samā, ādikā cettha āhare.

443. Evaṃ ticatuvaggo ca, ñattiṃ vatvā pavāraye. ‘‘Suṇantu me āyasmantā, ajja pavāraṇā pannarasī, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmā’’ti.

444.

Ekaṃsaṃ cīvaraṃ katvā, nisīditvā ukkuṭikaṃ;

Therena añjaliṃ tevaṃ, paggayha samudīriyā.

445. ‘‘Ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmantā anukampaṃ upādāya, passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmantā anukampaṃ upādāya, passanto paṭikarissāmī’’ti.

Navenāpi ‘‘ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmantā anukampaṃ upādāya, passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmantā anukampaṃ upādāya, passanto paṭikarissāmī’’ti.

446. Dvīsu therena kattabbaṃ, navo katvevamīriyo.

447. ‘‘Ahaṃ, āvuso, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ āyasmā anukampaṃ upādāya, passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, āvuso, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ āyasmā anukampaṃ upādāya, passanto paṭikarissāmī’’ti.

Navenāpi ‘‘ahaṃ, bhante, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ āyasmā anukampaṃ upādāya, passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, bhante, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ āyasmā anukampaṃ upādāya, passanto paṭikarissāmī’’ti.

448. Pubbakiccaṃ samāpetvā, adhiṭṭheyyevamekako. ‘‘Ajja me pavāraṇā cātuddasīti vā pannarasīti vā adhiṭṭhāmī’’ti vattabbaṃ.

449.

Yasmiṃ vasanti vā pañca, cattāro vā tayo duve;

Pavāraṇaṃ haritvāna, ekekassitarītare.

450.

Taṃ taṃ pavāraṇaṃ kayiruṃ,

Siyā āpatti dukkaṭaṃ;

Sesā uposathe vuttā,

Gāthāyo cettha āhare.

451.

Pavāriteva saṅghamhi, pārisuddhiuposathaṃ;

Kareyya chinnavasso vā, avuttho vānupagato.

452.

Cātumāsiniyā cāpi, kate saṅghenuposathe;

Vutthavassā pavāreyyuṃ, sace appatarā siyunti.

46. Saṃvaraniddeso

Saṃvaroti –

453.

Cakkhusotādibhedehi, rūpasaddādigocare;

Abhijjhādomanassādi-ppavattiṃ vinivāraye.

454.

Niggaṇheyya sakaṃ cittaṃ, kiṭṭhādiṃ viya duppasuṃ;

Satimā sampajāno ca, care sabbiriyāpatheti.

47. Suddhiniddeso

Suddhīti –

455.

Desanā saṃvaro eṭṭhipaccavekkhaṇa bhedato;

Suddhī catubbidhā pātimokkhasaṃvarasammataṃ;

Desanāya visuddhattā, desanāsuddhi vuccati.

456.

‘‘Na punevaṃ karissa’’nti, cittādhiṭṭhānasaṃvarā;

Vutto saṃvarasuddhīti, sujjhatindriyasaṃvaro.

457.

Pahāyānesanaṃ dhammenuppādentassa eṭṭhiyā;

Suddhattā eṭṭhisuddhīti, vuttamājīvanissitaṃ.

458.

Yoniso paṭisaṅkhāya, cīvaraṃ paṭisevati;

Evamādiyathāvutta-paccavekkhaṇasujjhanā;

Paccavekkhaṇasuddhīti, vuttaṃ paccayanissitanti.

48. Santosaniddeso

Santosoti –

459.

Appena anavajjena, santuṭṭho sulabhena ca;

Mattaññū subharo hutvā, care saddhammagāravo.

460.

Atītaṃ nānusocanto, nappajappamanāgataṃ;

Paccuppannena yāpento, santuṭṭhoti pavuccatīti.

49. Caturārakkhaniddeso

Caturakkhāti –

461.

Buddhānussati mettā ca, asubhaṃ maraṇassati;

Ārakattādinārahaṃ, sammā sāmañca buddhato.

462.

Sammāsambuddhaiti vānussati yā punappunaṃ;

Navabhede bhagavato, buddhānussati sā guṇe.

463.

Sīmaṭṭhasaṅghe sīmaṭṭhadevatāsu ca issare;

Jane gocaragāmamhi, tatthupādāya mānuse.

464.

Sabbasattesu sukhitā, hontāverātiādinā;

Paricchijja paricchijja, bhāvanā mettabhāvanā.

465.

Vaṇṇasaṇṭhānaokāsa-disato paricchedato;

Vavatthapetvā kesādi-koṭṭhāse anupubbato.

466.

Nātisīghañca saṇikaṃ, vikkhepaṃ paṭibāhayaṃ;

Paṇṇattiṃ samatikkamma, muñcantassānupubbato.

467.

Vaṇṇaāsayasaṇṭhāna-gandhokāsehi bhāvanā;

Paṭikkūlāti koṭṭhāse, uddhumātādivatthusu;

Gahetvā asubhākāraṃ, pavattā bhāvanāsubhaṃ.

468.

‘‘Maraṇaṃ me bhavissati, jīvitaṃ ucchijjissati;

Maraṇaṃ maraṇaṃ vā’’ti, bhāvayitvāna yoniso.

469.

Vadhakassevupaṭṭhānā, sampattīnaṃ vipattito;

Upasaṃharato kāyabahusādhāraṇā tathā.

470.

Āyudubbalato kālavavatthānassabhāvato;

Addhānassa paricchedā, bhāvanā maraṇassatīti.

50. Vipassanāniddeso

Vipassanāti –

471.

Nāmarūpaṃ pariggayha, tato tassa ca paccayaṃ;

Hutvā abhāvatoniccā, udayabbayapīḷanā.

472.

Dukkhā avasavattittā, anattāti tilakkhaṇaṃ;

Āropetvāna saṅkhāre, sammasanto punappunaṃ;

Pāpuṇeyyānupubbena, sabbasaṃyojanakkhayanti.

Nigamanakathā

473.

Adhisīlādhicittānaṃ, adhipaññāya sikkhanā;

Bhikkhukiccamato khuddasikkhāyaṃ samudāhaṭā.

474.

Mahato kittisaddassa, yassa lokavicārino;

Parissamo na sambhoti, mālutasseva niccaso.

475.

Tena dhammasirīkena, tambapaṇṇiyaketunā;

Therena racitā dhammavinayaññupasaṃsitā.

476.

Ettāvatāyaṃ niṭṭhānaṃ, khuddasikkhā upāgatā;

Pañcamattehi gāthānaṃ, satehi parimāṇatoti.

Khuddasikkhā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddasikkhā-purāṇaṭīkā

Ganthārambhakathā

Yo ciraṃ dīghamaddhānaṃ, viditvā dukkhitaṃ janaṃ;

Tathāpi nāvabujjhantamanukampāya codito.

Bodhāya paṇidhiṃ katvā, patto sambodhimuttamaṃ;

Tassa pāde namassitvā, dhammaṃ saṅghañca sādhukaṃ.

Pubbācariyapādesu, ṭhapetvā sīsamattano;

Therena dhammasirinā, thirasīlena yā katā.

‘‘Ādito upasampannasikkhitabba’’ntiādinā;

Khuddasikkhā samāsena, tassā atthavinicchayaṃ.

Likhissāmi hitatthāya, ādikammikabhikkhunaṃ;

Tattha yuttaṃ gahetabbamayuttaṃ tujjhitabbakanti;

Ganthārambhakathāvaṇṇanā

(Ka) etthāha – katamā khuddasikkhā, kathaṃ sikkhitabbā, kasmā sikkhitabbā, ke sikkhanti, ke sikkhitasikkhāti? Vuccate – adhisīlaadhicittaadhipaññāvasena tisso sikkhā, ganthavasenettha saṅkhipitvā vuttattā taddīpano gantho ‘‘khuddasikkhā’’ti vuccati, atha vā ‘‘khuddaṃ anelakaṃ madhupaṭala’’ntiādīni viya sikkhākāmānaṃ madhuratāya khuddā ca tā sikkhā cāti khuddasikkhā, atha vā ‘‘khuddaputtamhi samaṇa posa ma’’ntiādīsu viya bahuvidhattāpi khuddā ca tā sikkhitabbato sikkhā cāti khuddasikkhā. Adhisīlasikkhā panettha cārittavārittavasena duvidhampi sīlaṃ yathānusiṭṭhaṃ paṭipajjamānena tappaṭipakkhe kilese tadaṅgappahānavasena pajahantena sikkhitabbā, adhicittasikkhā pana yathāvuttesu ārammaṇesu abhiyogakaraṇavasena jhānappaṭipakkhānaṃ nīvaraṇagaṇānaṃ vikkhambhanappahānaṃ kurumānena sikkhitabbā, adhipaññāsikkhā pana yathānurūpaṃ samucchedavasena sānusaye kilese samucchindantena sikkhitabbā.

Kasmā sikkhitabbāti ettha –

Jātiādīhi dukkhehi, anekehi upaddutaṃ;

Khandhalokaṃ jahitvāna, pattuṃ khemaṃ puraṃ sivaṃ.

Kalyāṇaputhujjanena saha satta sekkhā sikkhanti. Arahanto sikkhitasikkhā.

Ye vītamohā munipuṅgavassa;

Sissesu aggā muninā pasatthā;

Te tīsu sikkhāsu samattasikkhā;

Tato pare kena samattasikkhāti.

Āditoti ettha ādimhiyevāti attho, ādito paṭṭhāyāti vā. Upasampannena ca upasampannāya ca sikkhitabbaṃ upasampannasikkhitabbaṃ. Saha mātikāya samātikaṃ. Pubbe vuttappakāraṃ khuddasikkhaṃ pavakkhāmi ādarena, pakārena vā vakkhāmi ratanattayaṃ vanditvāti attho. Apica thero āditoti vacanena saddhāpabbajitānaṃ kulaputtānaṃ ālasiyadosena appaṭipajjantānaṃ aññāṇadosena aññathā paṭipajjantānaṃ saṃvegaṃ janeti. Kathaṃ? Atidullabhaṃ khaṇasamavāyaṃ paṭilabhitvā taṅkhaṇaṃ na kusītena vā niratthakakathāpasutena vā vītināmetabbaṃ, kiṃ kātabbaṃ? Ādito paṭṭhāya nirantarameva tīsu sikkhāsu ādaro janetabboti. Etthāha – kiṃ taṃ ratanattayaṃ nāma, yaṃ vanditvā thero khuddasikkhaṃ pavakkhatīti? Vuccate – buddharatanaṃ dhammaratanaṃ saṅgharatananti imāni tīṇi ratanāni. Tāni hi ratijananaṭṭhena ‘‘ratanānī’’ti vuccanti. Apica –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. nī. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50; udā. aṭṭha. 45) –

Imissā gāthāya vasena ratanattho veditabbo.

Mātikāvaṇṇanā

(Kha-ja) idāni ‘‘samātika’’nti vuttattā mātikaṃ tāva dassetuṃ ‘‘pārājikā ca cattāro’’tiādi āraddhaṃ. Sabbasikkhānaṃ pana mūlabhūtattā adhisīlasikkhāva paṭhamaṃ vuttā. ‘‘Sīle patiṭṭhāyā’’ti (suṃ. ni. 1.1.23, 192; peṭako. 22; mi. pa. 2.1.9) hi vuttaṃ. Tatrāpi mahāsāvajjattā, mūlacchejjavasena pavattanato ca sabbapaṭhamaṃ jānitabbāti pārājikāva paṭhamaṃ vuttāti. Idāni yathānikkhittāni mātikāpadāni paṭipāṭiyā vitthāretvā dassetuṃ ‘‘pārājikā ca cattāro’’ti paṭhamapadaṃ uddhaṭaṃ, tassāyamattho – pārājikāti parājitā parājayamāpannā, sikkhāpadaṃ atikkamitvā teneva āpattiṃ āpajjitvā, tāya vā parājayamāpāditānametaṃ adhivacanaṃ, te pana cattāroti vuttaṃ hoti.

1. Pārājikaniddesavaṇṇanā

1-2. Idāni te dassetuṃ ‘‘maggattaye’’tiādi āraddhaṃ. Tattha manussāmanussatiracchānagatānaṃ vasena tisso itthiyo, tayo ubhatobyañjanakā, tayo paṇḍakā, tayo purisāti pārājikavatthubhūtānaṃ nimittānaṃ nissayā dvādasamattā honti, tesaṃ vaccamaggappassāvamaggamukhamaggavasena tayo maggā. Tattha manussitthiyā tayo, amanussitthiyā tayo, tiracchānagatitthiyā tayoti nava, tathā manussaubhatobyañjanakādīnaṃ. Manussapaṇḍakādīnaṃ pana vaccamaggamukhamaggavasena dve dve katvā cha, tathā manussapurisādīnanti sabbesaṃ vasena tiṃsa maggā honti. Te sabbe pariggahetvā idha ‘‘maggattaye’’ti vuttaṃ, tasmiṃ maggattayeti attho. Anikkhittasikkhoti bhikkhubhāvato cavitukāmatācittena yathālakkhaṇaṃ apaccakkhātasikkhoti attho. Santhatasanthateti vatthādīsu yena kenaci santhate vā asanthate vā. Allokāseti maggattayassa pakativātena asamphuṭṭhappadese. Nimittanti aṅgajātaṃ. Saṃsanthataṃ vā asanthataṃ vāti attano aṅgajātaṃ vatthādīnaṃ aññatarena paṭicchannaṃ vā appaṭicchannaṃ vā. Upādiṇṇanti anaṭṭhakāyappasādaṃ. Vuttappakāre maggattaye pavesanto cuto pārājikoti sambandho. Naṭṭhakāyappasādaṃ pana pīḷakaṃ vā cammakhilaṃ vā lomaṃ vā pavesantassa dukkaṭaṃ, manussānaṃ pana jīvamānakasarīre akkhināsākaṇṇacchiddavatthikosesu satthakādīhi katavaṇe vā methunarāgena tilabījamattampi aṅgajātaṃ pavesantassa thullaccayaṃ, avasesasarīresu upakacchakādīsu ca dukkaṭaṃ. Tiracchānagatānaṃ hatthiassagoṇagadrabhaoṭṭhamahiṃsādīnaṃ nāsāya thullaccayaṃ, tathā tesaṃ vatthikosesu. Sabbesampi tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ, tathā tesaṃ avasesasarīresupi.

Idāni pavesanaṃ nāma na kevalaṃ attupakkameneva hoti, bhikkhupaccatthikādīnaṃ pana vasena parūpakkamenāpi hoti, tatthāpi sevanacitte sati pārājiko hotīti dassanatthaṃ ‘‘atha vā’’tiādi vuttaṃ. Tassattho – yo bhikkhu pavesanapaviṭṭhaṭhitauddhāraṇakkhaṇesu sādiyati, tasmiṃ khaṇe sevanacittaṃ upaṭṭhapeti, sopi pārājiko hoti. Yo pana bhikkhu sabbaso asādiyanto āsīvisamukhaṃ aṅgārakāsuñca paviṭṭhaṃ viya maññati, so nipparādho hoti. Ettha ṭhitaṃ nāma sukkavissaṭṭhisamayappavatti.

Paṭhamaṃ.

3-4. Idāni dutiyaṃ dassetuṃ ‘‘ādiyeyyā’’tiādimāha. ‘‘Ādiyeyyā’’tiādīnaṃ padānaṃ ‘‘adinnaṃ theyyacittena bhave pārājiko’’ti iminā sambandho. Ādiyeyyāti ārāmādiṃ abhiyuñjitvā yo bhikkhu gaṇheyya, so bhave pārājikoti attho. Evaṃ sesesupi. Hareyyāti vetanena vā mittabhāvena vā aññassa bhaṇḍaṃ haranto puna theyyacitte uppanne ‘‘sīse bhāraṃ theyyacitto āmasatī’’tiādinā gaṇheyyāti attho. Avahareyyāti ‘‘upanikkhittaṃ bhaṇḍaṃ ‘dehi me bhaṇḍa’nti vuccamāno ‘nāhaṃ gaṇhāmī’’tiādinā avahareyya. Iriyāpathaṃ kopeyyāti ‘‘sahabhaṇḍahārakaṃ nessāmī’’ti teneva purisena taṃ netuṃ tassa gamanapathaṃ vāretvā aññena maggena taṃ santajjetvā neti, evaṃ nentassa tassa purisassa paṭhamapāde thullaccayaṃ, dutiyapāduddhāre pārājikaṃ. ‘‘Thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasatī’’tiādinā ṭhānā cāveyya. Parikappitaṭṭhānaṃ vā suṅkaghātaṃ vā atikkāmento saṅketaṃ vītināmeyya. Yaṃ kiñci parapariggahitaṃ sassāmikaṃ bhaṇḍaṃ tehi sāmikehi kāyena vā vācāya vā na dinnanti adinnaṃ.

Idāni na imināva ākārena avahārako pārājiko hoti, aññathāpi hotīti dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Theyyāvahārako ca balāvahārako ca kusāvahārako ca paṭicchannāvahārako ca parikappāvahārako ca bhave pārājikoti sambandho. Tattha theyyāvahāro nāma sandhicchedādīhi vā kaṃsakūṭamānakūṭatulākūṭādīhi vā vañcetvā gahaṇaṃ. Pasayhāvahāro balāvahāro. Kusasaṅkamanaṃ katvā parakoṭṭhāsaggahaṇaṃ kusāvahāro. Parabhaṇḍaṃ paṃsuādinā paṭicchādetvā sāmikesu apassitvā gatesu paccāgantvā gahaṇaṃ paṭicchannāvahāro. Parikappāvahāro pana duvidho bhaṇḍokāsavasena. Tattha ‘‘sāṭako ce, gaṇhissāmi, suttañce, na gaṇhissāmī’’ti bhaṇḍaṃ parikappetvā andhakāre pasibbakaṃ gaṇhāti. Tattha ce sāṭako hoti, uddhāreyeva pārājikaṃ. Sace suttaṃ hoti, rakkhati, puna ‘‘sutta’’nti ñatvāpi ‘‘yaṃ laddhaṃ, taṃ gahetabba’’nti uggaṇhanto uddhāreyeva pārājikaṃ, ayaṃ bhaṇḍaparikappo. Okāsaparikappo gabbhadvārappamukhavihārādīnaṃ vasena paricchedaṃ karoti ‘‘sace maṃ etthantare passanti, dassāmi, no ce passanti, gaṇhitvā gacchāmī’’ti, tassa taṃ parikappitaparicchedaṃ atikkamantassa padavārena pārājikaṃ veditabbaṃ, ayaṃ okāsaparikappo.

Idāni imasmiṃ adinnādāne vinicchayanayaṃ dassetuṃ ‘‘bhaṇḍakālagghadesehī’’tiādi vuttaṃ. Etthāti adinnādāne. Nicchayoti vinicchayo kātabboti attho. Tattha kenaci bhikkhunā ‘‘mayā idaṃ nāma bhaṇḍaṃ theyyacittena gahita’’nti vutte vinayadharena sahasāva taṃ āpattiṃ anāropetvā tassa bhaṇḍassa sāmikaassāmikabhāvaṃ upaparikkhitvā yadi sassāmikaṃ, tassa bhaṇḍassa agghavasena āpattiyā kāretabbo. Sace nirālayakāle gahitaṃ, pārājikena na kāretabbo, ayaṃ bhaṇḍavasena vinicchayo.

Kāloti avahārakālo. Tadeva hi bhaṇḍaṃ kadāci mahagghaṃ hoti, kadāci appagghaṃ, tasmā yasmiṃ kāle avahaṭaṃ, tasmiṃ kāle yo tassa aggho, tena agghena āpattiyā kāretabbo, ayaṃ kālavasena vinicchayo.

Agghoti bhaṇḍaggho. Navabhaṇḍassa hi yo aggho, so pacchā parihāyati, tasmā sabbadā bhaṇḍaṃ pakatiagghavaseneva na kāretabbaṃ, ayaṃ agghavasena vinicchayo. Desoti avahāradeso. Bhaṇḍuṭṭhānadese hi bhaṇḍaṃ appagghaṃ hoti, aññattha mahagghaṃ, tasmā yasmiṃ dese bhaṇḍaṃ avahaṭaṃ, tasmiṃyeva dese agghena kāretabbo, ayaṃ desavasena vinicchayo.

Paribhogenapi sāṭakādikassa bhaṇḍassa aggho parihāyati, tasmā tassa paribhogavasena parihīnāparihīnabhāvo upaparikkhitabbo, ayaṃ paribhogavasena vinicchayo.

Dutiyaṃ.

5. Idāni tatiyaṃ dassetuṃ ‘‘manussaviggaha’’ntiādi āraddhaṃ. Tattha manussaviggahanti paṭisandhiviññāṇena saddhiṃ uppannaṃ kalalarūpaṃ ādiṃ katvā pakatiyā vīsativassasatāyukassa sattassa yāva maraṇakālā etthantare anupubbena vuddhippatto attabhāvo, eso manussaviggaho nāma, evarūpaṃ manussaviggahanti attho. Ciccāti vadhakacetanāvasena sañcetetvā pakappetvā abhivitaritvā vītikkamoti attho. Jīvitā vā viyojayeti vuttappakāraṃ manussaviggahaṃ kalalakālepi tāpanamaddanehi vā bhesajjasampadānena vā tato vā uddhampi tadanurūpena upakkamena santativikopanavasena yo jīvitā viyojeyya, so cuto bhaveti sambandho. Kiñca bhiyyo – ‘‘satthahārakaṃ vā’’tiādi vuttaṃ. Ettha haratīti hārakaṃ, kiṃ harati? Jīvitaṃ, haritabbanti vā hārakaṃ, upanikkhipitabbanti attho, satthañca taṃ hārakañcāti satthahārakaṃ. Assāti manussaviggahassa. Yathā manussaviggaho icchiticchitakkhaṇe taṃ asiādisatthaṃ paṭilabhati, tathā sayaṃ maraṇacetano maraṇādhippāyo hutvā upanikkhipeyya. Sopi cuto bhaveti attho. Etena thāvarappayogaṃ dasseti.

6-7. Idāni ‘‘maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’tiādividhiṃ dassetuṃ ‘‘gāheyya maraṇūpāyaṃ, vadeyya maraṇe guṇa’’nti vuttaṃ. Tattha ‘‘satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṃ karohī’’tiādinā nayena maraṇatthāya upāyaṃ gāheyya. Maraṇasaṃvaṇṇanā panettha bahuvidhā ‘‘kāyena saṃvaṇṇeti, vācāya kāyavācāya dūtena lekhāya vā saṃvaṇṇetī’’ti vuttattā. Tattha kāyena saṃvaṇṇeti nāma kāyena viññāpeti. ‘‘Yo papāte papatanādīni katvā marati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī’’tiādinā nayena saṃvaṇṇeti, āpatti dukkaṭassa. Tassa vacanaṃ sutvā koci ‘‘marissāmī’’ti dukkhaṃ vedanaṃ uppādeti, thullaccayaṃ. Marati ce, pārājikaṃ. Evaṃ sesesupi. Dūtena saṃvaṇṇanāyaṃ pana dūtassa sāsanaṃ ārocāpeti ‘‘evaṃ ārocehī’’ti, ‘‘yo evaṃ marati, so dhanaṃ vā labhatī’’ti sabbaṃ purimasadisameva. Lekhāya saṃvaṇṇeti nāma giripabbatapurāṇādilekhaṃ likhati, ‘‘yo evaṃ maratī’’tiādi vuttanayameva. Etthāpi yo maraṇūpāyaṃ vā gāheyya, maraṇe vā guṇaṃ vadeyya, so cuto bhaveti sambandho.

Idāni pana imassa manussaviggahassa chabbidhe payoge dassetuṃ ‘‘payogā’’tiādi āraddhaṃ. Sāhatthikanissaggikaāṇattikathāvaraiddhimayavijjāmayānaṃ vasena tassa manussaviggahassa chappayogāti adhippāyo. Tattha sāhatthikoti sayaṃ mārentassa kāyena vā kāyappaṭibaddhena vā paharaṇaṃ. Nissaggikoti dūre ṭhitaṃ māretukāmassa kāyādīhi ususattiyantapāsāṇādīnaṃ nissajjanaṃ. Āṇattikoti ‘‘asukaṃ nāma mārehī’’ti aññaṃ āṇāpentassa āṇāpanaṃ. Thāvaroti opātakkhaṇanaṃ, apassenasaṃvidhānaṃ, asiādīnaṃ upanikkhipanaṃ, taḷākādīsu visasampayojanaṃ, rūpūpahāroti evamādi. Kammavipākajāya iddhiyā payojanaṃ iddhipayogaṃ. Māraṇatthāya vijjānaṃ parijappanaṃ vijjāmayoti.

Idāni imesu chasu payogesu āṇattiyaṃ saṅketavisaṅketataṃ dassetuṃ ‘‘kālavatthāvudhiriyāpathā’’tiādimāha. Tattha kāloti pubbaṇhasāyanhādikālo ca yobbanathāvariyādikālopi ca. Imesu yaṃ kiñci kālaṃ niyametvā ‘‘imasmiṃ nāma kāle mārehī’’ti āṇatto sace tasmiṃyeva kāle māreti, āṇattikkhaṇeyeva pārājikaṃ. Sace niyamitakālato pure vā pacchā vā māreti, āṇāpako muccati. Vatthūti māretabbo puggalo. Sace āṇatto tameva māreti, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Atha aññaṃ māreti, āṇāpako muccati. Evaṃ sesesupi vuttanayeneva vinicchayo veditabbo. Āvudhanti asiādi. Iriyāpathoti māretabbassa gamanaṃ vā nisajjā vāti evamādiko. Kiriyāvisesoti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā sūlāropanaṃ vāti evamādiko. Okāsoti gāmo vā vanaṃ vā gehaṃ vāti evamādiko. Imesu yathā yathā vadhako āṇatto, tathā tathā kate āṇāpakassa āpatti, aññathā kate visaṅketo hoti. Āṇattiyaṃ pana ayaṃ viseso ‘‘adhiṭṭhāyāti adhiṭṭhahitvā āṇāpeti ‘evaṃ vijjha, evaṃ pahara, evaṃ ghātehī’’ti vuttāya pāḷiyā labbhatīti ñātabbo.

Tatiyaṃ.

8-9. Idāni catutthaṃ dassetuṃ ‘‘jhānādibheda’’ntiādimāha. Tassattho – ‘‘jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhiratī’’ti evaṃ vuttaṃ uttarimanussadhammaṃ attani natthitāya nosantaṃ ‘‘mayi atthī’’ti attani vā taṃ ‘‘ahaṃ ettha sandissāmī’’ti attānaṃ vā tattha upanetvā dīpento cuto bhave. Koṭṭhāsaṃ vāti ettha ‘‘jhānalābhī, vimokkhalābhī, samādhilābhī, samāpattilābhīmhī’’ti evamādinā nayena koṭṭhāsato vāti attho. Ekekaṃ vāti ‘‘paṭhamassa jhānassa lābhī, dutiyassa jhānassa lābhīmhī’’ti evamādinā nayena ekekaṃ vāti attho. ‘‘Atītabhave sotāpannomhī’’ti vadato atītabhavaṃ sandhāya kathitattā pārājikaṃ natthi, tasmā ‘‘paccuppannabhavassita’’nti vuttaṃ, tassa paccuppannabhavanissitaṃ katvāti attho. Aññāpadesarahitanti ‘‘yo te vihāre vasati, so bhikkhu paṭhamassa jhānassa lābhī’’tiādinā nayena aññāpadesaṃ vināti attho. Evaṃ dīpento hi thullaccayamāpajjati. Dīpentoti ‘‘paṭhamaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa jhānassa lābhīmhi, vasīmhi, sacchikataṃ assā’’ti evamādinā nayena dīpentoti attho. ‘‘Adhigato’’ti māno adhimāno, so yassa natthi, so anadhimāniko. Kena evaṃ dīpentoti ce? Taṃ dassetuṃ ‘‘kāyena vācā’’tiādi vuttaṃ, kāyena vā vācāya vā tadubhayena vāti attho. Viññattipatheti yattha ṭhito manussajātiko gahaṭṭho vā pabbajito vā tassa vacanaṃ pakatisotena sutvā samanantarameva ‘‘imaṃ nāma esa vadatī’’ti jānāti, tattha ṭhatvā dīpento cuto bhave, na devabrahmādīsu aññatarena ñāteti attho.

Catutthaṃ.

10. Idāni catunnampi sādhāraṇavinicchayaṃ vattuṃ ‘‘pārājikete cattāro’’tiādimāha. Tatthāyaṃ saṅkhepo – cattāropi ete pārājikā ‘‘ekakammaṃ ekuddeso samasikkhatā’’ti evaṃ vuttasaṃvāsassa abhabbatāya asaṃvāsā, yathāpure pubbe gihikāle ca anupasampannakāle ca asaṃvāsikā, evaṃ pacchā pārājikaṃ āpannāpi asaṃvāsāti. Kiñca bhiyyo – abhabbā bhikkhubhāvāya puna tena attabhāvena upasampadāya avatthutāya upasampannā bhavitumpi abhabbāti attho. Kiṃ viyāti ce? Sīsacchinnova jīvituṃ, yathāpi sīsacchinno tena attabhāvena puna jīvituṃ abhabbo, evamime cattāroti adhippāyo.

11. Idāni imesu catūsu pārājikesu ye pariyāyāṇattīhi sambhavanti, te dassetuṃ ‘‘pariyāyo cā’’tiādi vuttaṃ. Tattha pariyāyoti maraṇādhippāyassa kāyapayogo vā vacīpayogo vā. Tasmā ‘‘yo īdise muhutte satthaṃ vā āharitvā visaṃ vā khāditvā sobbhādīsu vā papatitvā marati, so dhanaṃ vā labhati, yasaṃ vā labhatī’’tiādinā nayena maraṇaṃ abhinandanto ‘‘idaṃ sutvā yo koci maratū’’ti yo pariyāyena vadati, taṃ sutvā sace koci tathā marati, pārājikaṃ. Niyamitena pana yaṃ sandhāya vuttaṃ, tasseva maraṇe pārājikaṃ. Āṇatti pana vuttatthāyeva. Tatiye manussaviggahapārājike labbhatīti sambandho. Dutiye pana adinnādāne āṇatti eva labbhati, na pariyāyoti attho. Kasmā naṃ pariyāyena nāpajjatīti? Yathā manussaviggahe ‘‘maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti vuttaṃ, tathā idha adinnādāne ‘‘vaṇṇaṃ vā saṃvaṇṇeyyā’’ti avuttattā. Sesesūti paṭhamacatutthesu pariyāyāṇattidvayaṃ na labbhatīti attho.

12. Idāni catūsupi yathāsambhavaṃ aṅgabhedaṃ dassetuṃ ‘‘sevetukāmatācitta’’ntiādi vuttaṃ. Tattha methunadhammassāti methunadhammapārājikassa. Budhāti vinayadharā.

13. Manussasanti manussasantakatā. Etena petatiracchānagatapariggahesu anāpattīti dīpitaṃ hoti. Tathāsaññīti manussasantakavasena parapariggahitasaññīti attho. Vatthuno garutāti pañcamāsakaṃ vā atirekapañcamāsakaṃ vā tadagghanakaṃ bhaṇḍaṃ vā hotīti attho. Avahāro cāti pañcavīsatiyā avahāresu yena kenaci avahāro hotīti attho. Adinnādānahetuyoti adinnādānapārājikassa etāni pañca aṅgānīti adhippāyo.

14. Pāṇo mānussakoti manussajātikapāṇo. Tasmiṃ pāṇe pāṇasaññitā. Ghātacetanāti vadhakacetanā. Payogoti taṃsamuṭṭhito sāhatthikādīnaṃ channaṃ payogānaṃ aññatarapayogo. Tena payogena maraṇaṃ. Pañcete vadhahetuyoti manussaviggahapārājikassa pañca aṅgānīti attho.

15. Asantatāti uttarimanussadhammassa attani asantatā cāti attho. Pāpamicchatāyārocanāti iminā yo kevalaṃ pāpamicchataṃ vinā mandattā momūhattā bhaṇati, tassa anāpattīti dīpitaṃ hoti. Tassāti yassa āroceti, tassa manussajātitā ca. ‘‘Yo te vihāre vasati, so bhikkhu arahā’’tiādinā (pari. 160, 336) nāññāpadeso ca. Tadevāti tadā eva taṅkhaṇeyeva jānanaṃ. Asantadīpaneti uttarimanussadhammārocanapārājiketi attho.

16. Idāni ‘‘pārājikā ca cattāro’’ti ettha ca-saddena saṅgahitehi saddhiṃ samodhānetvā dassetuṃ ‘‘asādhāraṇā cattāro’’tiādi vuttaṃ. Tattha ubbhajāṇumaṇḍalikā vajjappaṭicchādikā ukkhittānuvattikā aṭṭhavatthukāti ime cattāro bhikkhunīnaṃ bhikkhūhi asādhāraṇā nāma. Etāsu ubbhajāṇumaṇḍalikā nāma yā kāyasaṃsaggarāgena avassutā teneva rāgena avassutassa manussapurisassa akkhakānaṃ adho, jāṇumaṇḍalānaṃ kapparānañca upari yena kenaci sarīrāvayavena āmasanādiṃ sādiyati, tassā adhivacanaṃ. Yā pana bhikkhunī aññissā bhikkhuniyā pārājikasaṅkhātaṃ vajjaṃ jānaṃ paṭicchādeti, sā vajjappaṭicchādikā nāma. Samaggena pana saṅghena ukkhittaṃ bhikkhuṃ yā bhikkhunī yaṃdiṭṭhiko so hoti, tassā diṭṭhiyā gahaṇavasena anuvattati, sā ukkhittānuvattikā nāma. Yā pana kāyasaṃsaggarāgena tintā tathāvidhasseva purisassa hatthaggahaṇaṃ vā saṅghāṭikaṇṇaggahaṇaṃ vā sādiyati, kāyasaṃsaggasaṅkhātassa asaddhammassa paṭisevanatthāya purisassa hatthapāse santiṭṭhati vā, tattha ṭhatvā sallapati vā, saṅketaṃ vā gacchati, purisassa āgamanaṃ vā sādiyati, kenaci vā paṭicchannokāsaṃ pavisati, hatthapāse ṭhatvā kāyaṃ upasaṃharati, ayaṃ aṭṭhavatthukā nāmāti veditabbā.

Abhabbakā ekādasāti ettha paṇḍako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako bhikkhunidūsako saṅghabhedako lohituppādako ubhatobyañjanakoti ime ekādasa abhabbapuggalā nāma. Vibbhantā bhikkhunīti yadā bhikkhunī vibbhamitukāmā hutvā setavatthaṃ vā kāsāyameva vā gihinivāsanākārena nivāseti, tadā pārājikamāpannā nāma hoti, puna upasampadaṃ na labhati, sā ca pārājikāti attho. Mudupiṭṭhiko nāma kataparikammāya mudukāya piṭṭhiyā samannāgato. So ettāvatā na pārājiko, atha kho yadā anabhiratiyā pīḷito attano aṅgajātaṃ attano mukhamaggavaccamaggesu aññataraṃ paveseti, tadā pārājiko hoti.

17-18. Lambīti aṅgajātassa dīghattā evaṃ vutto. Sopi yadā anabhiratiyā pīḷito attano aṅgajātaṃ attano mukhe vā vaccamagge vā paveseti, tadā pārājiko hoti. Mukhena gaṇhantoti ettha yo anabhiratiyā pīḷito parassa suttassa vā pamattassa vā aṅgajātaṃ attano mukhena gaṇhāti, so cāti attho. Tatthevāti parassa aṅgajātevāti attho. Yo anabhiratiyā pīḷito parassa aṅgajātaṃ kammaniyaṃ disvā attano vaccamaggena tassa upari nisīdati, taṃ attano vaccamaggaṃ paveseti, so cāti attho. Ete cattāro anulomikā methunassāti sambandho. Kathamiti ce? Magge maggappavesanasadisatāya, na ubhinnaṃ rāgavasena sadisabhāvūpagatānaṃ dvayaṃdvayasamāpattisadisatāya. Idhāgatā cattāroti methunadhammādivasena pārājikā cattāro cāti evaṃ samodhānato catuvīsati pārājikāti attho.

Etthāha – mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā, bhikkhunidūsako lambīādayo cattāro paṭhamapārājikaṃ āpannāyevāti katvā kuto catuvīsatīti? Adhippāyo panettha atthi, mātughātakādayo hi cattāro idha anupasampannāyeva adhippetā, lambīādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā ekena pariyāyena methunadhammaṃ appaṭisevinopi honti, tasmā visuṃ vuttāti. Pārājikavinicchayo.

Pārājikaniddesavaṇṇanā niṭṭhitā.

2. Saṅghādisesaniddesavaṇṇanā

19. Idāni saṅghādisesaṃ pakāsetuṃ ‘‘garukā navā’’tiādi āraddhaṃ. Garukāti saṅghādisesā idha adhippetā, aññattha pana pārājikāpi saṅgayhanti. Kasmā ‘‘terasā’’ti avatvā ‘‘navā’’ti vuttanti ce? Vītikkamakkhaṇeyeva āpajjitabbattā paṭhamāpattikā vuttā, yāvatatiyakā pana cattāro saṅghādisesā saṅghāyattattā cirena āpajjantīti na vuttā. Tattha mocetukāmatāti mocetukāmatāyāti attho ‘‘alajjitā’’tiādīsu viya. Iminā pana nayena mocanassādo muccanassādo muttassādo methunassādo phassassādo kaṇḍūvanassādo dassanassādo nisajjanassādo vācassādo gehasitapemaṃ vanabhaṅgiyanti ekādasa assādā vuttā, tesu ekaṃyeva mocanassādaṃ gahetvā sesā paṭikkhittā honti.

Tesaṃ assādānaṃ vasena evaṃ vinicchayo veditabbo – mocetuṃ assādo mocanassādo. Mocanassādacetanāya nimitte upakkamati, muccati, saṅghādiseso. Na muccati ce, thullaccayaṃ. Muccanassāde sace attano dhammatāya muccamānaṃ assādeti, na upakkamati, anāpatti. Sace muccamānaṃ assādento upakkamitvā moceti, saṅghādisesova. Attano dhammatāya mutte assādo muttassādo. Etthāpi upakkamassa natthitāya anāpatti. Evaṃ sabbattha. Methunassādena itthiṃ gaṇhantassa muttepi anāpatti, ayaṃ methunassādo. Phassassādo duvidho ajjhattiko bāhiro cāti. Tattha ajjhattike tāva attano nimittaṃ ‘‘thaddhaṃ mudukanti jānissāmī’’ti vā lolabhāvena vā kīḷāpayato sace muccati, anāpatti. Bāhiraphassassāde kāyasaṃsaggarāgena mātugāmaṃ phusato āliṅgato ca mutte anāpatti. Kaṇḍūvanassāde daddukacchādīnaṃ vasena khajjamānaṃ nimittaṃ kaṇḍūvanassādena kaṇḍūvato muttepi anāpatti. Dassanassāde mātugāmassa anokāsaṃ upanijjhāyato muttepi anāpatti. Nisajjanassāde mātugāmena saddhiṃ raho nisinnassa muttepi anāpatti. Vācāya assādo vācassādo. Tena assādena mātugāmaṃ methunappaṭisaṃyuttāhi vācāhi obhāsantassa muttepi anāpatti. Gehasitapeme mātādīnaṃ mātādipemena āliṅganādiṃ karontassa muttepi anāpatti. Vanabhaṅge ca santhavakaraṇatthāya itthiyā pesitaṃ pupphādivanabhaṅgasaññitaṃ paṇṇākāraṃ ‘‘itthannāmāya nāma idaṃ me pesita’’nti assādena āmasantassa muttepi anāpatti. Etesu pana mocanassādavaseneva upakkamantassa āpatti, sesānaṃ vasena anāpattīti veditabbaṃ.

Sukkassāti ‘‘nīlaṃ pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇa’’nti (pārā. 237) evaṃ āgatesu dasasu vaṇṇesu yassa kassaci sukkassāti adhippāyo. Upakkammāti ‘‘ajjhattarūpe moceti, bahiddhārūpe moceti, ajjhattabahiddhārūpe moceti, ākāse kaṭiṃ kampento mocetī’’ti (pārā. 237) evaṃ vuttesu catūsu upāyesu aññatarena upāyena ‘‘rāgūpatthambhe moceti, vaccūpatthambhe moceti, passāvūpatthambhe moceti, vātūpatthambhe moceti, uccāliṅgapāṇakadaṭṭhūpatthambhe mocetī’’ti evaṃ vuttesu pañcasu kālesu kismiñci kāle aṅgajāte kammaniyaṃ patte ‘‘ārogyatthāya moceti, sukhatthāya moceti, bhesajjatthāya, dānatthāya, puññatthāya, yaññatthāya, saggatthāya, bījatthāya, vīmaṃsatthāya, davatthāya mocetī’’ti (pārā. 237) evaṃ vuttesu dasasu adhippāyesu yena kenaci adhippāyena hatthādīsu yena kenaci upakkamitvāti attho. Vimocayanti antamaso yaṃ ekā khuddakamakkhikā piveyya, tattakampi mocentoti attho. Aññatra supinantenāti yā supinante sukkavissaṭṭhi hoti, taṃ ṭhapetvāti attho. Samaṇoti yo koci upasampanno. Garukanti saṅghādisesaṃ. Phuseti āpajjeyyāti attho.

Sukkavissaṭṭhisikkhāpadaṃ paṭhamaṃ.

20. Idāni kāyasaṃsaggaṃ dīpetuṃ ‘‘itthisaññī’’tiādi āraddhaṃ. Tattha itthisaññīti tadahujātāyapi manussitthiyā itthisaññīyeva hutvāti attho. Sace tattha vematiko vā paṇḍakapurisatiracchānagatasaññī vā hoti, thullaccayaṃ, tathā itthiyā kāyena kāyappaṭibaddhāmasane ca kāyappaṭibaddhena kāyāmasane ca yakkhīpetīpaṇḍakānaṃ kāyena kāyāmasane ca. Purisatiracchānagatitthīnaṃ pana kāyena kāyāmasanepi dukkaṭaṃ, tathā yakkhīādīnaṃ kāyena kāyappaṭibaddhādīsu ca. Matitthiyā pana thullaccayaṃ. Kāyasaṃsaggarāgavāti iminā mātupemādiṃ mokkhādhippāyañca paṭikkhipati. Samphusantoti kāyasaṃsaggarāgena upakkamma antamaso lomenapi manussitthiṃ samphusantoti atthasambandho. Iminā yo itthiyā āliṅgatopi kāyena na vāyamati, kevalaṃ phassaṃyeva anubhavati, tassa anāpattīti dīpitaṃ hoti.

Kāyasaṃsaggasikkhāpadaṃ dutiyaṃ.

21. Idāni duṭṭhullavācaṃ pakāsetuṃ ‘‘tathā suṇanti’’ntiādi āraddhaṃ. Tattha tathāti itthisaññī. Manussitthiṃ suṇantinti sambandho. Suṇantinti iminā paṭibalāyapi itthiyā aviññattipathe ṭhitāya dūtena vā paṇṇena vā ārocentassa duṭṭhullavācāpattina hotīti dīpitaṃ hoti. Viññuñcāti iminā yā mahallikāpi bālāpi eḷamūgāpi asaddhammappaṭisaṃyuttaṃ kathaṃ na jānāti, sā idha nādhippetāti dasseti. Vaccamaggapassāvamaggānaṃ vasena maggaṃ vā methunaṃ vā ārabbhāti sambandho. Duṭṭhullavācāya rāgo duṭṭhullavācārāgo, tena duṭṭhullavācārāgena. Taṃ assādento obhāsetvā duruttavacanaṃ vatvā garukaṃ phuseti attho.

Kathaṃ dve magge ārabbha pasaṃsati garahati? Tattha pasaṃsāyapi tāva ‘‘itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’ti vadati, na tāvasīsaṃ eti. ‘‘Tava vaccamaggo ca passāvamaggo ca subho susaṇṭhāno dassanīyo, īdisena nāma itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’ti vadati, sīsaṃ eti, saṅghādiseso hotīti attho. Garahaṇe pana ‘‘sikharaṇīsi, sambhinnāsi, ubhatobyañjanāsī’’ti imāni tīṇi suddhāniyeva sīsaṃ enti vaccamaggapassāvamaggānaṃ niyatavacanattā accoḷārikattā ca. Aññāni pana ‘‘animittāsi, nimittamattāsī’’tiādīni maggānaṃ aniyatavacanattā methunena ghaṭetvā vuttāni eva sīsaṃ enti. Methunappaṭisaṃyutte ‘‘dehi me, arahasi me dātu’’ntiādīhi pana sīsaṃ na eti, ‘‘methunadhammaṃ dehī’’tiādinā methunadhamme ghaṭiteyeva saṅghādiseso. Itthiyā vaccamaggapassāvamagge ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇādibhaṇane thullaccayaṃ, tathā yakkhīpetīpaṇḍakesu vaccamaggapassāvamagge methunepi. Imesaṃ pana yakkhīādīnaṃ adhakkhakādike vuttappakāre padese duṃkkaṭaṃ, tathā itthiyādīnaṃ ubbhakkhake adhojāṇumaṇḍale kāyappaṭibaddhe cāti.

Duṭṭhullavācāsikkhāpadaṃ tatiyaṃ.

22. Idāni attakāmapāricariyaṃ dassetuṃ ‘‘vatvā’’tiādi vuttaṃ. Tattha vatvāti duṭṭhullobhāsane vuttappakāraṃ itthiṃ itthisaññīyeva hutvā vatvāti attho. Attakāmupaṭṭhānavaṇṇanti ettha methunadhammasaṅkhātena kāmena upaṭṭhānaṃ kāmupaṭṭhānaṃ, attano atthāya kāmupaṭṭhānaṃ attakāmupaṭṭhānaṃ, attanā vā kāmitaṃ icchitanti attakāmaṃ, sayaṃ methunarāgavasena patthitanti attho, attakāmañca taṃ upaṭṭhānañcāti attakāmupaṭṭhānaṃ, tassa vaṇṇo attakāmupaṭṭhānavaṇṇo, taṃ attakāmupaṭṭhānavaṇṇaṃ. ‘‘Etadaggaṃ, bhagini, pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyā’’ti evaṃ vatvāti sambandho. Methunarāginoti iminā gilānapaccayādīhi upaṭṭhānassa vaṇṇaṃ bhaṇato anāpattīti dīpitaṃ hoti. Vācā methunayuttenāti ettha methunayutteneva vācāya methunayācane garukaṃ hoti, na aññathāti adhippāyo.

Attakāmapāricariyasikkhāpadaṃ catutthaṃ.

23. Idāni sañcarittaṃ dassetuṃ ‘‘paṭiggahetvā’’tiādi āraddhaṃ. Tattha paṭiggahetvāti itthiyā vā purisena vā ubhinnaṃ mātādīhi vā ‘‘bhante, itthannāmaṃ itthiṃ vā purisaṃ vā evaṃ bhaṇāhī’’ti vutto tesaṃ vacanaṃ ‘‘sādhū’’ti vā ‘‘hotū’’ti vā ‘‘bhaṇāmī’’ti vā yena kenaci ākārena vacībhedaṃ katvā, sīsakampanādīhi vā sampaṭicchitvāti attho. Sandesanti ettha pana itthī dasavidhā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti. Dasa bhariyāyo dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhaṭacumbaṭakā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikā cāti.

Tāsu māturakkhitā bhikkhuṃ pahiṇati ‘‘gaccha, bhante, itthannāmaṃ brūhi ‘homi itthannāmassa bhariyā dhanakkītā…pe… muhuttikā cā’’ti, ayaṃ itthiyā sandeso nāma. Sace māturakkhitāya mātāpitābhātābhaginiādayo bhikkhuṃ pahiṇanti ‘‘gaccha, bhante, itthannāmaṃ brūhi ‘hotu itthannāmassa bhariyā dhanakkītā…pe… muhuttikā cā’’ti, ayampi itthiyā sandesoyeva nāma. Evaṃ piturakkhitādīsupi nayo netabbo. Puriso bhikkhuṃ pahiṇati ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi…pe… saparidaṇḍaṃ brūhi ‘hotu kira itthannāmassa bhariyā dhanakkītā…pe… muhuttikā cā’’ti, ayaṃ purisassa sandeso nāma. Sace purisassa mātāpitābhātābhaginiādayo bhikkhuṃ pahiṇanti ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi…pe… saparidaṇḍaṃ brūhi ‘hotu itthannāmassa bhariyā dhanakkītā…pe… muhuttikā cā’’ti, ayampi purisassa sandesoyeva nāma, āṇāpananti attho.

Vīmaṃsitvāti ettha vuttappakārena sāsanaṃ gahetvā tassā itthiyā vā purisassa vā tesaṃ avassārocanakānaṃ mātāpitābhātābhaginiādīnaṃ vā ārocetvāti attho. Haranti yattha pahito, tattha gantvā tassā itthiyā vā purisassa vā āroceti, sā itthī vā puriso vā ‘‘sādhū’’ti sampaṭicchatu vā, mā vā, lajjāya vā tuṇhī hotu, puna āgantvā tassā itthiyā vā purisassa vā haranto garukaṃ phuseti sambandho. Ettāvatā ‘‘paṭiggaṇhati vīmaṃsati paccāharatī’’ti vuttaṃ aṅgattayaṃ sampāditaṃ hoti. Imāya tivaṅgasampattiyā saṅghādiseso, ito yehi kehici dvīhi aṅgehi thullaccayaṃ, ekena dukkaṭaṃ. Yakkhīpetīpaṇḍakesu aṅgattayenapi thullaccayameva, ekena vā dvīhi vā dukkaṭanti.

Sañcarittasikkhāpadaṃ pañcamaṃ.

24. Idāni kuṭikārasikkhāpadaṃ āvi kātuṃ ‘‘saṃyācitaparikkhāra’’ntiādi āraddhaṃ. Tatrāyaṃ saṅkhepattho – ‘‘vāsiṃ detha, pharasuṃ dethā’’tiādinā sayaṃ pavattitayācanāya gahitaparikkhāraṃ saṃyācitaparikkhāraṃ padabhājane vuttanayena saṅghaṃ tikkhattuṃ yācitvā laddhabhikkhūhi vā saṅgheneva vā tattha gantvā sārambhānārambhasaparikkamanāparikkamanabhāvaṃ ñatvā adesitavatthukaṃ ‘‘kuṭi nāma ullittā vā hoti avalittā vā ullittāvalittā vā’’ti (pārā. 349) evaṃ vuttalakkhaṇaṃ kuṭiṃ. ‘‘Tatridaṃ pamāṇaṃ, dīghaso dvādasa vidatthiyo sugatavidatthiyā, tiriyaṃ sattantarā’’ti (pārā. 348) evaṃ vuttapamāṇātikkantaṃ, ‘‘mayhaṃ vāsāgāraṃ esā’’ti evaṃ attā uddeso etissāti attuddesā, taṃ attuddesaṃ katvā garuṃ saṅghādisesaṃ phuseti sambandho. Ayaṃ panettha vinicchayo – adesitavatthukaṃ pamāṇātikkantaṃ kunthakipillikādīnaṃ āsaye katattā sārambhaṃ dvīhi balībaddehi yuttena sakaṭena gantuṃ asakkuṇeyyatāya aparikkamanaṃ ullittādibhedaṃ kuṭiṃ attano vasanatthāya karonto vā kārāpento vā ‘‘idāni niṭṭhānaṃ gamissatī’’ti paṭhamapiṇḍadāne thullaccayaṃ, dutiyapiṇḍadānena lepe ghaṭite dve ca saṅghādisese dve ca dukkaṭāni, sace desitavatthukāyeva vā pamāṇātikkantāyeva vā hoti, ekaṃ saṅghādisesaṃ dve ca dukkaṭāni āpajjatīti.

Kuṭikārasikkhāpadaṃ chaṭṭhaṃ.

25. Idāni vihārakārasikkhāpadaṃ dassetuṃ ‘‘mahallaka’’ntiādi āraddhaṃ. Tattha mahallakanti sassāmikabhāvena saṃyācitakuṭito mahantabhāvo etassa atthi, yasmā vā vatthuṃ desāpetvā pamāṇātikkamenāpi kātuṃ vaṭṭati, tasmā pamāṇamahantatāyapi mahallako, taṃ mahallakaṃ vihāraṃ vā katvāti attho. Ettha pana adesitavatthukabhāvena eko saṅghādiseso, sesaṃ anantarasadisameva. Idha ca tattha ca vāsāgāraṃ ṭhapetvā uposathāgāraṃ vā jantāgharaṃ vā aggisālaṃ vā bhavissatīti evamādinā nayena karontassa anāpatti.

Vihārakārasikkhāpadaṃ sattamaṃ.

26. Idāni amūlakasikkhāpadaṃ pakāsetuṃ ‘‘amūlakenā’’tiādi āraddhaṃ. Tattha amūlakenāti yaṃ codakena cuditakamhi puggale adiṭṭhaṃ asutaṃ aparisaṅkitaṃ, idaṃ etesaṃ dassanasavanaparisaṅkāsaṅkhātānaṃ mūlānaṃ abhāvato amūlakaṃ, tena amūlakena vatthunāti sambandho. Tattha adiṭṭhaṃ nāma attano pasādacakkhunā vā dibbacakkhunā vā adiṭṭhaṃ. Asutaṃ nāma tatheva kenaci vuccamānaṃ na sutaṃ. Aparisaṅkitaṃ nāma cittena aparisaṅkitaṃ, taṃ pana diṭṭhasutamutavasena tividhaṃ. Tattha bhikkhuñca mātugāmañca tathārūpe ṭhāne disvā ‘‘addhā imehi kata’’nti vā ‘‘karissantī’’ti vā parisaṅkati, idaṃ diṭṭhaparisaṅkitaṃ nāma. Andhakāre paṭicchannokāse vā bhikkhussa ca mātugāmassa ca vacanaṃ sutvā dutiyassa atthibhāvaṃ ajānanto pubbe vuttanayena parisaṅkati, idaṃ sutaparisaṅkitaṃ nāma. Dhuttehi itthīhi saddhiṃ paccantavihāresu pupphagandhasurādīhi anubhavitvā gataṭṭhānaṃ disvā ‘‘kena nu kho idaṃ kata’’nti vīmaṃsanto tatra kenaci bhikkhunā gandhādīhi pūjā katā hoti, bhesajjatthāya ariṭṭhaṃ vā pītaṃ, so tassa gandhaṃ ghāyitvā ‘‘ayaṃ so bhavissatī’’ti parisaṅkati, idaṃ mutaparisaṅkitaṃ nāma. Evaṃ tividhāya parisaṅkāya abhāvena aparisaṅkitanti attho.

Codentoti ‘‘pārājikaṃ dhammaṃ āpannosi, assamaṇosi, asakyaputtiyosī’’tiādīhi vacanehi sayaṃ codentoti attho. Evaṃ codentassa vācāya vācāya saṅghādiseso. Codāpento vāti attanā tassa samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpetvā codāpento tassa āṇattassa vācāya vācāya garuṃ phuseti attho. Atha sopi cāvanādhippāyena ‘‘mayāpi diṭṭhaṃ atthī’’tiādinā nayena codeti, dvinnampi vācāya āpatti. Vatthunā antimena cāti bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu aññatarenāti attho. Cāvetunti brahmacariyā cāvetuṃ, yo suddhaṃ vā asuddhaṃ vā katūpasampadaṃ puggalaṃ suddhadiṭṭhiko samāno cāvanādhippāyena codeti vā codāpeti vā, tassa saṅghādisesoti adhippāyo. Suṇamānanti iminā parammukhā dūtena vā paṇṇena vā codeti. Codentassa na ruhatīti dīpitaṃ hoti. Parammukhā pana sattahi āpattikkhandhehi vadantassa dukkaṭaṃ.

Amūlakasikkhāpadaṃ aṭṭhamaṃ.

27. Idāni aññabhāgiyasikkhāpadaṃ dassetuṃ ‘‘aññassa kiriya’’ntiādimāha. Tattha aññassa kiriyanti aññassa khattiyādijātikassa pārājikassa vītikkamasaṅkhātaṃ kiriyaṃ disvāti sambandho. Tena lesenāti ‘‘dasa lesā jātileso nāmaleso gottaleso liṅgaleso āpattileso pattaleso cīvaraleso upajjhāyaleso ācariyaleso senāsanaleso’’ti (pārā. 394) evaṃ vuttesu dasasu lesesu yo tasmiṃ puggale dissati, tena lesena tadaññaṃ puggalaṃ brahmacariyā cāvetuṃ antimavatthunā codento garukaṃ phuseti attho. Tattha aññampi vatthuṃ lissati silissati vohāramatteneva īsakaṃ allīyatīti leso, jātiyeva leso jātileso. Esa nayo sesapadesupi. Lesena codento kathaṃ codeti? Añño khattiyajātiko iminā codakena pārājikaṃ dhammaṃ ajjhāpajjanto diṭṭho hoti, so aññaṃ attano veriṃ khattiyajātikaṃ bhikkhuṃ passitvā taṃ khattiyajātilesaṃ gahetvā evaṃ codeti ‘‘khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto, tvampi khattiyo pārājikaṃ dhammaṃ āpannosī’’ti vā ‘‘so tvaṃ khattiyo, nāñño, pārājikaṃ dhammaṃ ajjhāpannosī’’ti vā codeti. Evaṃ nāmalesādayopi veditabbā.

Aññabhāgiyasikkhāpadaṃ navamaṃ.

28. Ettāvatā ‘‘garukā navā’’ti uddiṭṭhe vitthārato dassetvā idāni tesu āpannesu paṭipajjanākāraṃ dassetuṃ ‘‘chādeti jānamāpanna’’ntiādi vuttaṃ. Tassāyaṃ piṇḍattho – yo bhikkhu ‘‘ayaṃ itthannāmā āpattī’’ti āpattivasena vā ‘‘idaṃ bhikkhūnaṃ na vaṭṭatī’’ti evaṃ vatthuvasena vā jānamāpannaṃ āpattiṃ yāva chādeti, tāva tena bhikkhunā akāmā parivāso vasitabboti. Careyyāti mānattaṃ samādāya vaseyya. Kittakaṃ divasanti ce? Cha rattiyo. Mānattavāso pana saṅgheyeva, na gaṇe, na puggale, tena vuttaṃ ‘‘saṅghe’’ti. Parivutthoti ‘‘tayo kho upāli pārivāsikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā’’ti (cūḷava. 83) evaṃ vuttaṃ ratticchedaṃ akatvā parivutthoti attho. Tattha sahavāsoti pakatattena bhikkhunā saddhiṃ ekacchanne udakapātaṭṭhānabbhantare vāso. Vippavāso nāma aññaṃ pakatattaṃ bhikkhuṃ vinā vāso. Anārocanāti āgantukādīnaṃ anārocanā. Etesu tīsu ekenāpi ratticchedo hoti eva. Ettha pana upacārasīmagatānaṃ ārocetabbaṃ, na bahi ṭhitānaṃ, bahi ṭhitānampi sace saddaṃ suṇāti, passati, dūraṃ vā gantvā ārocetabbameva, anārocentassa ratticchedo ceva vattabhede dukkaṭañca hoti. Ajānantasseva upacārasīmaṃ pavisitvā gacchanti ce, ratticchedova hoti, na vattabhedo.

Ciṇṇamānattanti ‘‘cattāro kho, upāli, mānattacārikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā ūne gaṇe caraṇa’’nti (cūḷava. 92) evaṃ vuttaṃ ratticchedaṃ akatvā ciṇṇamānattaṃ pariniṭṭhitamānattanti attho. Ettha pana sahavāsādayo parivāse vuttappakārā eva. ‘‘Ūne gaṇe caraṇa’’nti ettha gaṇo cattāro vā atirekā vā bhikkhū, tasmā sacepi tīhi bhikkhūhi saddhiṃ vasati, ratticchedo hotiyeva, ‘‘sace pana tena tesaṃ atthibhāvaṃ disvā ārocite pakkamanti, ūne gaṇe caraṇadoso na hotī’’ti (cūḷava. aṭṭha. 97) aṭṭhakathāsu vuttaṃ kira. Abbheyyāti taṃ bhikkhuṃ vīsatigaṇo saṅgho abbheyya sampaṭiccheyya, abbhānakammavasena osāreyyāti attho. Sace ekenapi ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu na abbhito, te ca bhikkhū gārayhā, dukkaṭaṃ āpajjantīti attho.

29. Idāni yathā chāditā āpatti channā hoti, taṃ pakāraṃ dassetuṃ ‘‘āpattī’’tiādi vuttaṃ. Tatthāyaṃ padayojanā – āpattitā ca anukkhittatā ca anantarāyatā ca pahuttatā ca āpattinukkhittaanantarāyapahuttatāyo, etāsu catūsu tathāsaññitā ca chādetukāmo hutvā chādanā cāti evaṃ dasahaṅgehi aruṇuggamamhi channā hotīti. Ettha pana āpattiādīsu catūsu āpattisaññitā ca anukkhittasaññitā ca anantarāyasaññitā ca pahuttasaññitā cāti evaṃ saññāvasena yojetvā aṭṭhaṅgāni gahetabbāni, chādetukāmoti idamekaṃ, chādanāti idamekanti evaṃ dasa.

Etesu pana ādito paṭṭhāya ayaṃ vinicchayo – ‘‘āpatti ca hoti āpattisaññī cā’’ti ettha yaṃ āpanno, sā terasannaṃ aññatarā hoti, sopi ca tattha garukāpattisaññīyeva hutvā jānanto chādeti, channā hoti. Sace tattha anāpattisaññī vā aññāpattisaññī vā vematiko vā hoti, acchannāva hoti. Tividhaṃ pana ukkhepanīyakammaṃ, tena akato anukkhitto. So ce pakatattasaññī hutvā chādeti, channā hoti. Sace apakatattasaññī chādeti, acchannā hoti. Apakatattena pana pakatattasaññināpi apakatattasaññināpi chāditaṃ acchāditameva hotīti. Anantarāyikoti yassa dasasu rājacoraaggiudakamanussāmanussavāḷasarīsapajīvitabrahmacariyantarāyesupi ekopi natthi, so ce anantarāyikasaññī hutvā chādeti, channā hoti. Sace so andhakārabhīruko anantarāye eva vāḷādiantarāyasaññī hutvā chādeti, acchannāva hoti. Pahūti yo sakkoti sabhāgabhikkhuno samīpaṃ gantuñceva ārocituñca, so ce pahusaññī hutvā chādeti, channā hoti. Yo pana apahu hutvā pahusaññī, pahu vā apahusaññī hutvā chādeti, acchannāva hotīti.

Aruṇuggamamhīti ettha purebhattaṃ vā āpattiṃ āpanno hoti pacchābhattaṃ vā, yāva aruṇaṃ na uggacchati, tāva ārocetabbā. Sace pana aruṇabbhantare satakkhattumpi chādetukāmatā uppajjati, acchannāva hoti. Ārocento pana sabhāgasaṅghādisesaṃ āpannassa ārocetuṃ na vaṭṭati. Sace āroceti, āpatti pana āvikatā hoti, ārocanapaccayā pana aññaṃ dukkaṭaṃ āpattiṃ āpajjati. Iminā aññampi vatthusabhāgāpattiṃ ārocetuṃ na vaṭṭatīti dīpito hoti. Ārocentena pana ‘‘ahaṃ tava santike ekaṃ āpattiṃ āvi karomī’’ti vā ‘‘ācikkhāmī’’ti vā ‘‘ārocemī’’ti vā ‘‘ekaṃ āpattiṃ āpannabhāvaṃ jānāhī’’ti vā ‘‘ekaṃ garukāpattiṃ āvi karomī’’ti vā ādinā nayena vattabbaṃ, ettāvatā acchannāva hoti. Sace ‘‘lahukāpattiṃ ārocemī’’ti vadati, channāva hotīti. Saṅghādisesavinicchayo.

Saṅghādisesaniddesavaṇṇanā niṭṭhitā.

3. Cīvaraniddesavaṇṇanā

30. Evaṃ garuke sikkhitabbākāraṃ dassetvā idāni cīvaresu dassetuṃ ‘‘cīvara’’nti uddhaṭaṃ. Tattha jātito cha cīvarāni (mahāva. 339; pārā. aṭṭha. 2.462-463; kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā), tāni kānīti ce, taṃ dassetuṃ ‘‘khomā’’tiādi āraddhaṃ. Tattha khomaṃ nāma khomavākasuttehi kataṃ vatthaṃ. Sāṇaṃ nāma sāṇavākehi kataṃ vatthaṃ. Bhaṅgaṃ nāma khomasuttādīhi pañcahi missetvā kataṃ vatthaṃ. Pāṭekkaṃ vākamayameva vāti vadanti. Kambalaṃ nāma manussalomaṃ vāḷalomaṃ ṭhapetvā lomehi vāyitvā kataṃ vatthaṃ. Chaḷetānīti cha etāni. Saha anulomehīti sānulomāni. Jātito pana kappiyāni cha cīvarānīti vuttaṃ hoti.

31. Idāni tesaṃ anulomāni dassetuṃ ‘‘dukūla’’ntiādi vuttaṃ. Tattha (mahāva. aṭṭha. 305) dukūlaṃ sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇanti paṭṭuṇṇadese pāṇakehi sañjātavatthaṃ. Somāradese, cīnadese jātaṃ somāracīnajaṃ paṭanti sambandho. Imāni tīṇipi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijanti ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ. Taṃ pana khomādīnaṃ aññataraṃ hoti. Kapparukkhehi nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthādikaṃ devadinnaṃ. Tampi khomādīhi nibbattavatthasadisattā channampi anulomaṃ hotiyeva kappāsikassa vā, iddhijampi tatheva veditabbaṃ. Tassa tassāti khomādikassa. Anulomikanti anurūpaṃ.

32-33. Evaṃ jātito sānulomāni cha cīvarāni dassetvā idāni tesu adhiṭṭhānādikaṃ vidhānaṃ dassetuṃ ‘‘ticīvara’’ntiādi vuttaṃ. Ettha (kaṅkhā. aṭṭha. kathinasikakhāpadavaṇṇanā; mahāva. 358) dhiṭṭhānato pubbe ticīvaraṃ nāma pāṭekkaṃ natthi saṅghāṭiādippahonakassa paccattharaṇādivasenāpi adhiṭṭhātuṃ anuññātattā. Tasmā ‘‘ticīvaraṃ adhiṭṭheyya na vikappeyyā’’ti ettha ‘‘imaṃ saṅghāṭi’’nti evaṃ nāme gahite ‘‘adhiṭṭhāna’’micceva vattabbaṃ, ‘‘vikappemī’’ti pana na vattabbanti adhippāyo. Evaṃ sesesupi. Mukhapuñchanañca nisīdanañca mukhapuñchananisīdanaṃ. Kaṇḍucchādinti kaṇḍuppaṭicchādiṃ adhiṭṭheyya, na vikappeyyāti sambandho. Etthāti imesu navasu cīvaresu. Ticīvaranti ticīvarādhiṭṭhānanayena adhiṭṭhitaticīvaraṃ. Vinā aladdhasammutiko bhikkhu avippavāsasammutialaddhaṭṭhāne ekāhampi hatthapāsaṃ vijahitvā na vaseyyāti attho. ‘‘Na bhikkhave cātumāsaṃ nisīdanena vippavasitabbaṃ, yo vippavaseyya, āpatti dukkaṭassā’’ti khuddakakkhandhake (cūḷava. 263) vuttattā cātumāsaṃ nisīdanaṃ vinā na vaseyyāti attho.

34. Idāni adhiṭṭhānavidhiṃ dassetuṃ ‘‘imaṃ saṅghāṭi’’ntiādi vuttaṃ. Tattha miccadhiṭṭhayeti iti adhiṭṭhaye, ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti evaṃ saṅghāṭiṃ adhiṭṭhayeti attho. Ahatthapāsametanti dūre ṭhitaṃ pana ṭhapitokāsaṃ sallakkhetvā sace ekaṃ, ‘‘eta’’nti, bahūni ce, ‘‘etānī’’ti vatvā adhiṭṭhayeti atthasambandho. Sesesupi ayaṃ nayoti yathā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vuttaṃ, evaṃ ‘‘imaṃ uttarāsaṅgaṃ, imaṃ kaṇḍuppaṭicchādiṃ adhiṭṭhāmī’’ti evaṃ attano nāmeneva vatvā sammukhāpi parammukhāpi vuttanayena adhiṭṭhātabbanti vuttaṃ hoti.

35. Idāni sace pubbe adhiṭṭhitaṃ ticīvaraṃ nisīdanaṃ vassikasāṭikaṃ kaṇḍuppaṭicchādīti imesu chasu cīvaresu aññataraṃ cīvaraṃ atthi, puna tathāvidhaṃ cīvaraṃ adhiṭṭhahitvā pariharituṃ icchantena ‘‘dve pana na vaṭṭantī’’ti (pārā. aṭṭha. 2.469; kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) vuttattā pubbe adhiṭṭhitaṃ paccuddharitvā adhiṭṭhātabbanti dassetuṃ ‘‘adhiṭṭhahanto’’tiādi vuttaṃ, taṃ uttānameva. Pattādhiṭṭhahane tathāti ‘‘imaṃ pattaṃ, etaṃ patta’’nti evaṃ nāmamattameva viseso. Sesaṃ tādisamevāti attho.

36. Etaṃ imaṃ va saṅghāṭiṃ saṃseti ettha sace antogabbhe vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā, sace hatthapāse hoti, ‘‘imaṃ saṅghāṭi’’nti tesaṃ tesaṃ nāmavasena vācā bhinditabbāti attho. Paccuddhārepi eseva nayo. Ettha pana ‘‘dve cīvarassa adhiṭṭhānā kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī’’ti (pari. 322) vuttattā saṅghāṭiādikaṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā nayena cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbaṃ, yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Vācāya adhiṭṭhahantena vacībhedaṃ katvāva adhiṭṭhātabbaṃ. Tathā pattepi. Vidūti paṇḍito.

37-8. Idāni tesaṃ pamāṇaparicchedaṃ dassetuṃ ‘‘saṅghāṭi pacchimantenā’’tiādi vuttaṃ. Tattha dīghato muṭṭhipañcakato (pārā. aṭṭha. 2.469; kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) paṭṭhāya ‘‘tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo’’ti (pāci. 548) evaṃ vuttasugatacīvarūnāpi vaṭṭati. Tiriyaṃ pana muṭṭhittikaṃ. Ca-saddena atirekampi vaṭṭatīti attho. Uttarāsaṅgassapi etadeva pamāṇanti taṃ dassetuṃ ‘‘tathā ekaṃsikassāpī’’ti vuttaṃ. Antaravāsakassa pana ‘‘pārupanenapi hi sakkā nābhiṃ paṭicchādetu’’nti (pārā. aṭṭha. 2.469) aṭṭhakathāvacanato ‘‘dvihattho vā’’ti vuttaṃ.

39. Nisīdanassa dīghenāti ettha (pāci. 531 ādayo; pāci. aṭṭha. 531; kaṅkhā. aṭṭha. nisīdanasikkhāpadavaṇṇanā) nisīdananti santhatasadisaṃ santharitvā ekasmiṃ ante vuttappamāṇena dvīsu ṭhānesu phāletvā katāhi tīhi dasāhi yuttassa parikkhārassetaṃ nāmaṃ.

40. Kaṇḍuppaṭicchādi (pāci. 538; mahāva. 354; pāci. aṭṭha. 537; kaṅkhā. aṭṭha. kaṇḍuppaṭicchādisikkhāpadavaṇṇanā) nāma yassa adhonābhiubbhajāṇumaṇḍalaṃ kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, tassa paṭicchādanatthāya anuññātaṃ cīvaraṃ. Gāthāyo suviññeyyāva.

41. Aḍḍhateyyāvāti (pāci. 544) ettha tato uddhaṃ na vaṭṭatīti attho.

42. Etthāti saṅghāṭito paṭṭhāya yāva vassikasāṭikā, tāva dassitacīvaresūti attho. Taduttarinti tato tesaṃ cīvarānaṃ vuttappamāṇato uttariṃ karontassa chedanapācitti hotīti pāṭhaseso, taṃ atirekaṃ chinditvā puna pācittiyaṃ desetabbanti attho. Paccattharaṇamukhacoḷāti ettha ‘‘anujānāmi, bhikkhave, yāva mahantaṃ paccattharaṇaṃ ākaṅkhati, tāva mahantaṃ paccattharaṇaṃ kātu’’nti (mahāva. 353) vuttattā paccattharaṇassa pamāṇaparicchedo natthi,. Mukhapuñchanacoḷassa pana ukkaṭṭhavasena vā antimavasena vā pamāṇaparicchedo na vutto, tasmā tampi appamāṇikaṃ. Tena vuttaṃ ‘‘ākaṅkhitappamāṇikā’’ti, icchitappamāṇikāti attho. Yāva ekaṃ dhovīyati, tāva aññaṃ paribhogatthāya icchitabbanti dvepi vaṭṭanti.

43. Na dīpitanti kattha na dīpitaṃ? Aṭṭhakathāsu. Kasmāti ce? ‘‘Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ, attho ca hoti parissāvanehipi thavikāhipi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, parikkhāracoḷaka’’nti (mahāva. 357) bahūnaṃ pattathavikaparissāvanādīnaṃ saṅgahavasena vuttattā pāṭekkaṃ nidhānamukhanti. Yasmā pana bhagavatā ‘‘yaṃ yaṃ labbhati, taṃ taṃ iminā vidhānena adhiṭṭhahitvā puna yena yena parissāvanādinā attho hoti, taṃ taṃ katvā gaṇhantū’’ti anukampāya anuññātaṃ, tasmā vikappanupagapacchimacīvarappamāṇaṃ thavikampi paṭaparissāvanampi bahūnipi ekato katvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti vatvā adhiṭṭhātumpi vaṭṭatiyeva. Tasmā vuttaṃ ‘‘tathā vatvā’’ti, ‘‘parikkhāracoḷa’’nti vatvāti attho. Vikappiyanti vikappanupagaṃ.

44. Ahatakappānanti (mahāva. 348) ekavāraṃ dhovitakānaṃ.

45. Utuddhaṭānanti ututo dīghakālato uddhaṭānaṃ, katavatthakiccānaṃ pilotikānanti vuttaṃ hoti. Sesāti uttarāsaṅgaantaravāsakā. Paṃsu viya kucchitabhāvaṃ paṭikkūlabhāvaṃ ulati gacchatīti paṃsukūlaṃ, coḷakhaṇḍānametaṃ nāmaṃ, tasmiṃ paṃsukūle yathārucīti attho. Kasmāti ce? ‘‘Anujānāmi, bhikkhave, ahatānaṃ dussānaṃ ahatakappānaṃ diguṇaṃ saṅghāṭiṃ ekacciyaṃ uttarāsaṅgaṃ ekacciyaṃ antaravāsakaṃ, utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ diguṇaṃ uttarāsaṅgaṃ diguṇaṃ antaravāsakaṃ, paṃsukūle yāvadatthaṃ, pāpaṇike ussāho karaṇīyo’’ti vuttattā, tasmā susānādīsu patitapaṃsukūle ca antarāpaṇe patitapilotikacīvare ca paṭaparicchedo natthi, paṭasatampi vaṭṭatīti siddhaṃ.

46. Idāni ‘‘anujānāmi, bhikkhave, chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsaka’’nti (mahāva. 345) vatvā puna ‘‘tena kho pana samayena aññatarassa bhikkhuno ticīvare kayiramāne sabbaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dve chinnakāni ekaṃ acchinnakanti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Anujānāmi, bhikkhave, dve acchinnakāni ekaṃ chinnakanti. Ekaṃ chinnakaṃ nappahoti. Anujānāmi, bhikkhave, anvādhikampi āropetuṃ. Na ca, bhikkhave, sabbaṃ acchinnakaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 360) evaṃ vuttavidhānaṃ dassetuṃ ‘‘tīsū’’tiādi āraddhaṃ. Tassa attho – tīsu cīvaresu yaṃ chinditvā sibbituṃ sabbapacchimappamāṇaṃ pahoti, taṃ chinditabbaṃ. Sabbesu pana appahontesu anvādhikaṃ ādiyeyyāti. Tattha anvādhi nāma anuvātaṃ viya saṃharitvā cīvarassa upari saṅghāṭiākārena āropetabbaṃ. Āgantukapattantipi vadanti. Idaṃ pana appahonake anuññātaṃ. Sace pahoti, na vaṭṭanti, chinditabbameva. Anādiṇṇanti anāropitaṃ anvādhikaṃ. Na dhāreyyāti ticīvarādhiṭṭhānavasena adhiṭṭhahitvā na dhāretabbanti adhippāyo.

47-8. Idāni udositasikkhāpadanayaṃ dassetuṃ ‘‘gāme’’tiādi vuttaṃ. Ettha pana sace gāmo (pārā. 478; pārā. aṭṭha. 2.477-478; kaṅkhā. aṭṭha. udositasikkhāpadavaṇṇanā) ekassa rañño vā bhojakassa vā vasena ekakulassa hoti, pākārādinā parikkhittattā ekūpacāro ca, evarūpe gāme cīvaraṃ nikkhipitvā tasmiṃ gāme yathārucitaṭṭhāne vasituṃ labbhati. Sace so gāmo aparikkhitto, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vasitabbaṃ, tassa vā gharassa samantato hatthapāsā na vijahitabbaṃ.

Sace so gāmo vesālikusinārādayo viya nānārājūnaṃ vā bhojakānaṃ vā hoti, vuttappakārena parikkhitto ca, evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ, tasmiṃ ghare vā vatthabbaṃ. Yassā vīthiyā taṃ gharaṃ hoti, tassā vīthiyā tassa gharassa sammukhāṭṭhāne sabhāye vā nagaradvāre vā vatthabbaṃ, tesaṃ sabhāyadvārānaṃ hatthapāsā vā na vijahitabbaṃ. Sace aparikkhitto, yasmiṃ ghare nikkhittaṃ, tattha vā tassa hatthapāse vā vatthabbaṃ.

Nivesanādayo hammiyapariyosānā gāmaparikkhepato bahi sanniviṭṭhāti veditabbā. Itarathā tesaṃ gāmaggahaṇeneva gahitattā gāmassa ekakulanānākulaekūpacāranānūpacāratāvaseneva vinicchayo vattabbo siyā. Nivesanādīnaṃ vaseneva pāḷiyaṃ (pārā. 478 ādayo) attho vibhatto, na gāmavasena. Udositavinicchaye ayaṃ nayo vuttoyeva.

Nivesaneti ettha sace ekakulassa nivesanaṃ hoti parikkhittañca, antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Aparikkhittañce hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ, tassa gabbhassa hatthapāsā vā na vijahitabbaṃ. Sace nānākulassa hoti parikkhittañca, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ, sabbesaṃ sādhāraṇadvāramūle vā tesaṃ gabbhadvāramūle vā tesaṃ gabbhadvāramūlānaṃ vā hatthapāsā na vijahitabbaṃ. Aparikkhittañce hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.

Udositoti yānādīnaṃ bhaṇḍānaṃ sālā. Pāsādoti dīghapāsādo. Hammiyanti muṇḍacchadanapāsādo. Nāvā pana thalaṃ āropetvā nikkhittāpi hoti, samudde ṭhitāpi. Sace ekakulassa nāvā hoti, antonāvāya cīvaraṃ nikkhipitvā antonāvāya vatthabbaṃ. Nānākulassa nāvā hoti nānāgabbhā nānāovarakā, yasmiṃ ovarake cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ, cīvarassa hatthapāsā vā na vijahitabbaṃ.

Aṭṭoti paṭirājādīnaṃ paṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. Māḷoti ekakūṭasaṅgahito caturassapāsādo. Imesu pana udositādīsu māḷapariyosānesu nivesane vuttanayeneva vinicchayo veditabbo. Nivesananti pana udositādīnaṃ vasena akatāya patissayavikatiyā adhivacanaṃ.

Ārāmo nāma pupphārāmaphalārāmādiko. Sace ekakulassa ārāmo hoti parikkhitto ca, antoārāme cīvaraṃ nikkhipitvā antoārāme vatthabbaṃ. Sace aparikkhitto, cīvarassa hatthapāsā na vijahitabbaṃ. Sace nānākulassa ārāmo hoti parikkhitto ca, dvāramūle vā vatthabbaṃ, dvāramūlassa hatthapāsā vā na vijahitabbaṃ. Aparikkhitto ce, cīvarassa hatthapāsā na vijahitabbaṃ.

Sattho nāma jaṅghasatthasakaṭasatthānamaññataro. Sace ekakulassa sattho hoti, satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā, passato abbhantaraṃ na vijahitabbaṃ. Abbhantaraṃ nāma aṭṭhavīsatihatthaṃ hoti. Sace gacchanto sattho sakaṭe vā bhagge, goṇe vā naṭṭhe antarā chijjati, yasmiṃ koṭṭhāse cīvaraṃ nikkhipitabbaṃ, tattha vasitabbaṃ. Sace nānākulassa hoti, satthe cīvaraṃ nikkhipitvā cīvarassa hatthapāsā na vijahitabbaṃ.

Khettakhalesu ārāme vuttasadisova vinicchayo. Dumeti rukkhamūle. Sace ekakulassa rukkhamūlaṃ hoti, yaṃ majjhanhikakāle samantā chāyā pharati, tasmiṃ ṭhāne aviraḷe padese tassa chāyāya phuṭṭhokāsassa anto eva nikkhipitabbaṃ. Sace viraḷasākhassa pana rukkhassa ātapena phuṭṭhokāse ṭhapeti, aruṇuggamane sace so bhikkhu tassa hatthapāse na hoti, aññasmiṃ vā ṭhāne tassa chāyāyapi hoti, nissaggiyaṃ hotiyeva. Nānākulassa ce hoti, cīvarassa hatthapāsā na vijahitabbaṃ.

Ajjhokāse pana viñjhāṭavīādīsu araññesupi samuddamajjhe macchabandhānaṃ agamanapathesu dīpakesupi cīvaraṃ ṭhapetvā tato samantā sattabbhantare padese yattha katthaci vasitabbaṃ. Sace sattabbhantarato kesaggamattampi atikkamitvā aruṇaṃ uṭṭhapeti, nissaggiyaṃ hoti.

Ettha pana pāḷiyaṃ ‘‘gāmo ekūpacāro nānūpacāro’’tiādinā (pārā. 477) avisesena mātikaṃ nikkhipitvāpi gāmanivesanaudositakhettadhaññakaraṇaārāmavihārānaṃ ekūpacāranānūpacāratā ‘‘gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto ca aparikkhitto cā’’tiādinā (pārā. 478) parikkhittāparikkhittavasena vibhattā. Aṭṭamāḷapāsādahammiyanāvāsattharukkhamūlaajjhokāsānampi evaṃ avatvā ‘‘ekakulassa aṭṭo hoti, nānākulassa aṭṭo hotī’’tiādinā (pārā. 484) nayena ekakulanānākulavasena ca ante ‘‘ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāro’’ti (pārā. 494) ca evaṃ ekūpacāranānūpacāratā vibhattā. Tasmā gāmādīsu parikkhittaṃ ekūpacāraṃ, aparikkhittaṃ nānūpacāranti ca aṭṭādīsu yaṃ ekakulassa, taṃ ekūpacāraṃ nānākulassa nānūpacāranti ca gahetabbaṃ. Ajjhokāsapade vuttanayena gahetabbaṃ.

Bhikkhusammutiyāññatrāti yaṃ gilānassa bhikkhuno cīvaraṃ ādāya pakkamituṃ asakkontassa ñattidutiyena kammena avippavāsasammuti dīyati, taṃ ṭhapetvāti attho. Laddhasammutikassa pana yāva rogo na vūpasammati, tasmiṃ vūpasante añño vā kuppati, anāpattiyeva.

49. ‘‘Anujānāmi, bhikkhave, kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ, tato paraṃ vikappetuṃ. Vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti (mahāva. 358) vuttattā rogapariyantā kaṇḍuppaṭicchādi, vassānapariyantā vassikasāṭikāti attho. Sesāti ticīvarādayo kālavasena apariyantikāti attho.

50. Paccattharaṇādittayaṃ sadasampi adasampi rattampi arattampi ādiṇṇakappampi anādiṇṇakappampi labbhatīti attho. Nisīdananti nisīdanañca rattaṃ anādiṇṇakappañca labbhatīti adhippāyo. Paccattharaṇaparikkhāramukhapuñchanacoḷāni pana nīlampi pītakampi lohitakampi pupphadasādikampi vaṭṭanti, tasmā ‘‘sadasampī’’tiādi vuttaṃ. Evarūpaṃ pana nivāsetuṃ vā pārupituṃ vā na vaṭṭati, kevalaṃ paccattharaṇādivasena adhiṭṭhānamattaṃ kātuṃ vaṭṭati.

51. Ticīvaraṃ kaṇḍuppaṭicchādi vassikasāṭikāti idaṃ pana sesacīvarapañcakaṃ adasaṃ rajitaṃyeva kappati, tañca ādiṇṇakappamevāti attho. Sadasaṃva nisīdananti idaṃ pana pubbe ‘‘sadasampī’’ti ettha vuttattā adasampi nisīdanaṃ vaṭṭatīti sammohanivāraṇatthaṃ vuttanti vadanti.

52. Anadhiṭṭhitanti ticīvarādivasena anadhiṭṭhitaṃ. Anissaṭṭhaṃ nāma aññesaṃ avissajjitaṃ, taṃ pana vikappetvā paribhuñjitabbanti attho.

Idāni vikappanupagassa pamāṇaṃ heṭṭhimaparicchedena dassetuṃ ‘‘hatthadīgha’’ntiādimāha. Tattha ‘‘anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu’’nti (mahāva. 358) vuttattā dīghato ekahatthaṃ puthulato upaḍḍhahatthaṃ vikappetabbanti adhippāyo.

53. Ticīvarassāti vinayaticīvarassa, na dhutaṅgaticīvarassa. Tassa pana imesu navasu cīvarattayameva labbhati, na aññaṃ labbhati. Sabbametanti sabbaṃ adhiṭṭhānavidhānañca pariharaṇavidhānañcāti attho. Parikkhāracoḷiyo sabbanti ticīvarādikaṃ navavidhampi cīvaraṃ. Tathā vatvāti ‘‘parikkhāracoḷa’’nti vatvā. Adhiṭṭhatīti adhiṭṭhāti. Kiṃ pana ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭatīti? Āma vaṭṭati, ‘‘parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhametanti ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paribhuñjituṃ vaṭṭati. Udositasikkhāpade pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro vutto’’ti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.469) vuttaṃ, tasmā ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhahantena paccuddharitvā puna adhiṭṭhātabbaṃ.

54. Idāni etesaṃ adhiṭṭhānavijahanākāraṃ dassetuṃ ‘‘acchedavissajjanagāhavibbhamā’’tiādi vuttaṃ. Tattha acchedoti corādīhi acchindanaṃ. Vissajjananti aññesaṃ dānaṃ. Kathaṃ pana dinnaṃ, kathaṃ gahitaṃ sudinnaṃ suggahitañca hotīti? Sace ‘‘idaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi nissajjāmi vissajjāmī’’ti vā ‘‘itthannāmassa demi…pe… vissajjāmī’’ti vā vadati, sammukhāpi parammukhāpi dinnaṃyeva hoti. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ suggahitañca. ‘‘Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ karissatī’’ti vutte ‘‘mamasantakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī’’ti vadati, duddinnaṃ duggahitañca. Sace pana ‘‘tava santakaṃ karohī’’ti vutte ‘‘sādhu, bhante, mayhaṃ gaṇhāmī’’ti gaṇhāti, suggahitaṃ.

Gāhoti vissāsaggāho (pārā. aṭṭha. 1.131). So pana evaṃ veditabbo – ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ. Sandiṭṭho ca hoti, sambhatto ca, ālapito ca, jīvati ca, jānāti ca ‘gahite me attamano bhavissatī’’’ti (mahāva. 356). Tattha sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti daḷhamitto. Ālapitoti ‘‘mama santakaṃ yaṃ icchasi, taṃ gaṇheyyāsi, āpucchitvā gahaṇe kāraṇaṃ natthī’’ti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi yāva jīvitindriyupacchedaṃ na pāpuṇāti. Gahite ca attamanoti gahite ca tuṭṭhacitto. Evarūpassa santakaṃ ‘‘gahite me attamano bhavissatī’’ti jānantena gahetuṃ vaṭṭati. Anavasesapariyādānavasena cetāni pañca aṅgāni vuttāni, vissāsaggāho pana tīhi aṅgehi ruhati. Kathaṃ? Sandiṭṭho jīvati gahite attamano, sambhatto jīvati gahite attamano, ālapito jīvati gahite attamanoti evaṃ.

Yo pana jīvati, na ca gahite attamano hoti, tassa santakaṃ vissāsabhāvena gahitampi puna dātabbaṃ. Dadantena matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbaṃ. Yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito, so paccāharāpetuṃ na labhati. Yopi adātukāmo, cittena pana adhivāseti, na kiñci vadati, sopi puna paccāharāpetuṃ na labhati. Yo pana ‘‘mayā tumhākaṃ santakaṃ gahita’’nti vā ‘‘paribhutta’’nti vā vutte nādhivāseti, ‘‘paṭidehī’’ti bhaṇati, so paccāharāpetuṃ labhati.

Vibbhamāti iminā bhikkhuniyāyeva adhiṭṭhānavijahanaṃ gahitaṃ hoti. Sā pana yadā vibbhamati, tadā assamaṇī hoti. Bhikkhu pana vibbhamantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatīti. Liṅgasikkhāti liṅgaparivattanañca sikkhāpaccakkhānañcāti attho. Sabbesūti navasu cīvaresu. Adhiṭṭhānaviyogakāraṇāti adhiṭṭhānavijahanakāraṇā, imesu aññatarena adhiṭṭhānaṃ vijahatīti attho.

Kiñca bhiyyo (pārā. aṭṭha. 2.469) – ticīvarassa pana vinibbiddhachiddañca adhiṭṭhānavijahanaṃ karotīti attho. Tattha saṅghāṭiuttarāsaṅgānaṃ dīghantato vidatthippamāṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato kaniṭṭhaṅgulinakhapiṭṭhippamāṇakaṃ chiddaṃ adhiṭṭhānaṃ bhindati. Antaravāsakassa dīghantato vidatthippamāṇasseva tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, parato pana na bhindati. Tasmā chidde jāte ticīvaraṃ atirekacīvaraṃ hoti, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Itaresaṃ pana chiddena vijahanaṃ nāma natthi. Yo pana ticīvarepi dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Yo pana ubho koṭiyo majjhe karonto sace paṭhamaṃ chinditvā pacchā ghaṭeti, adhiṭṭhānaṃ vijahati, atha ghaṭetvā chindati, na vijahati. Rajakehi dhovāpetvā setakaṃ karontassāpi na vijahati eva.

55. Idāni akappiyacīvarāni dassetuṃ ‘‘kusavākaphalakānī’’tiādi āraddhaṃ. Tattha kusacīraṃ (mahāva. 371; mahāva. aṭṭha. ) nāma kuse ganthetvā katacīvaraṃ. Vākacīraṃ nāma tāpasānaṃ vakkalaṃ. Phalakacīraṃ nāma phalakāni sibbitvā katacīvaraṃ. Kesakambalanti kesehi tantaṃ vāyitvā katakambalaṃ. Vālakambalanti camaravālehi vāyitvā katakambalaṃ. Ulūkapakkhanti ulūkasakuṇassa pakkhehi katanivāsanaṃ. Ajinakkhipanti salomaṃ sakhuraṃ ajinamigacammaṃ. Imesu sattasu vatthesu yaṃ kiñci dhārayato thullaccayanti attho. Yathā imesu thullaccayaṃ, tathā akkanāḷaṃ nivāsentassa. Akkanāḷaṃ nāma akkadaṇḍe vākādīhi ganthetvā katacīvaraṃ. ‘‘Na bhikkhave akkanāḷaṃ nivāsetabbaṃ, yo nivāseyya, āpatti thullaccayassā’’ti (mahāva. 371) hi vuttaṃ.

56. Kadalerakakkadusse potthake cāpīti ettha kadalierakaakkamakacivākehi katāni vatthāni evaṃ vuttānīti veditabbāni. Etesu potthakoyeva pāḷiyaṃ āgato, itarāni taggatikattā aṭṭhakathāsu paṭikkhittāni. Imesu catūsupi dukkaṭameva. ‘‘Na bhikkhave naggiyaṃ titthiyasamādānaṃ samādiyitabbaṃ, yo samādiyeyya, āpatti thullaccayassā’’ti (mahāva. 370) vuttattā naggiyampi na kappati eva. Sabbameva nīlakaṃ sabbanīlakaṃ. Evaṃ sesesupi. Ettha nīlaṃ umāpupphavaṇṇaṃ hoti. Mañjeṭṭhakaṃ mañjeṭṭhakavaṇṇameva. Pītakaṃ kaṇikārapupphavaṇṇaṃ. Lohitakaṃ jayasumanapupphavaṇṇaṃ. Kaṇhakaṃ addāriṭṭhakavaṇṇaṃ.

57. Mahāraṅgaṃ nāma satapadipiṭṭhivaṇṇaṃ. Mahānāmaṃ nāma rattasambhinnavaṇṇaṃ hoti. Padumapupphavaṇṇantipi vuttaṃ, mandarattanti attho. Tirīṭaketi rukkhatace. Acchinnadīghadasaketi sabbaso acchinnadasake ca majjhe chinnadasake cāti attho. Aññamaññaṃ saṃsibbitvā katadasaṃ phaladasaṃ nāma. Ketakapupphādipupphasadisāhi dasāhi yuttaṃ pupphadasaṃ nāma. Etesupi ‘‘potthake cāpī’’ti ettha vuttaapi-saddena dukkaṭanti veditabbaṃ. Tathāti yathā etesu kadalidussādīsu pupphadasāvasānesu dukkaṭaṃ, tathā kañcukaveṭhanesupi yaṃ kiñci dhārentassa dukkaṭanti attho.

Etesu pana ayaṃ vinicchayo (mahāva. aṭṭha. 372) – sabbanīlakādīni rajanāni vametvā puna rajitvā dhāretabbāni, na sakkā ce vametuṃ, paccattharaṇādīni vā kāretabbāni, tipaṭṭacīvarassa majjhe vā dātabbāni. Acchinnadasakādīni dasā chinditvā dhāretabbāni. Kañcukaṃ vijaṭetvā rajitvā paribhuñjitabbaṃ. Veṭhanepi eseva nayo. Tirīṭakaṃ pādapuñchanaṃ kātabbaṃ. Sabbanti imaṃ vuttappakāraṃ kusacīrādikaṃ akappiyacīvaraṃ acchinnacīvaro labhatīti attho. Vuttampi cetaṃ parivāre.

‘‘Akappakataṃ nāpi rajanāya rattaṃ,

Tena nivattho yena kāmaṃ vajeyya;

Na cassa hoti āpatti,

So ca dhammo sugatena desito;

Pañhā mesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi pañho acchinnacīvarabhikkhuṃ sandhāya vutto, tasmā hi yaṃ kiñci akappiyacīvaraṃ nivāsetvā vā pārupitvā vā acchinnacīvarakena aññaṃ pariyesitabbaṃ. Ettha pana ‘‘idha pana, bhikkhave, manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti ‘imaṃ cīvaraṃ itthannāmassa demā’ti, anujānāmi, bhikkhave, sādituṃ, na tāva taṃ gaṇanūpagaṃ, yāva na hatthaṃ gacchatī’’ti (mahāva. 259) vuttattā yāva āharitvā taṃ na dinnaṃ, ‘‘tumhākaṃ, bhante, cīvaraṃ uppanna’’nti pahiṇitvā vā nārocitaṃ, tāva gaṇanaṃ na upeti, anadhiṭṭhitaṃ vaṭṭati. Pattepi eseva nayo. Ānetvā dinne vā ārocite vā parihāro natthi, dasāhaṃ adhiṭṭhātabbaṃ. Cīvaravinicchayo.

Cīvaraniddesavaṇṇanā niṭṭhitā.

4. Rajananiddesavaṇṇanā

58. Idāni tesaṃ cīvarānaṃ rajanavidhānaṃ dassetuṃ ‘‘rajanāni cā’’ti vuttaṃ. Tattha ‘‘anujānāmi, bhikkhave, cha rajanāni mūlarajanaṃ khandharajanaṃ tacarajanaṃ pattarajanaṃ puppharajanaṃ phalarajana’’nti (mahāva. 344) evaṃ bhagavatā anuññātattā ‘‘chappakārāni anuññātāni satthunā’’ti vuttaṃ.

59. Tattha mūleti mūlarajaneti attho. Haliddiṃ vivajjiya sabbaṃ labbhanti sambandho. Evaṃ sesesupi. Tuṅgahārako nāma eko sakaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti. Gihiparibhuttaṃ pana allipattena ekavāraṃ rajituṃ vaṭṭati. Phalarajane akappiyaṃ nāma natthi, sabbaṃ vaṭṭatīti. Rajanavinicchayo.

Rajananiddesavaṇṇanā niṭṭhitā.

5. Pattaniddesavaṇṇanā

60. Idāni bhājanavikatiṃ dassetuṃ ‘‘patto cā’’ti uddhaṭaṃ. Ettha pana paṭhamagāthā suviññeyyā.

61. Dutiye ‘‘magadhanāḷidvayataṇḍulasādhita’’nti vattabbe vibhattilopaṃ akatvā gāthābandhasukhatthaṃ ‘‘magadhe nāḷidvayataṇḍulasādhita’’nti vuttaṃ, pacitanti attho. Ettha (pārā. 602; pārā. aṭṭha. 2.602; kaṅkhā. aṭṭha. pattasikkhāpadavaṇṇanā) magadhanāḷi nāma aḍḍhaterasapalaṃ gaṇhāti. Odananti ettha sabbappakārasampannaṃ avassāvitodanaṃ gahetabbaṃ. Odanassa catutthabhāgappamāṇaṃ nātighanaṃ nātitanukaṃ hatthahāriyamuggasūpañca ālopassa ālopassa anurūpaṃ yāva carimakālopappahonakaṃ macchamaṃsādibyañjanañca yo patto gaṇhāti, so ukkaṭṭho nāmāti attho. Sappitelatakkarasakañjikādīni pana gaṇanūpagāni na honti, tāni hi odanagatikāneva honti, neva hāpetuṃ, na vaḍḍhetuṃ sakkonti. Evametaṃ sabbaṃ pakkhittaṃ sace pattassa heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamitvā thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogatameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto.

62. ‘‘Majjhimo nāma patto nāḷikodanaṃ gaṇhātī’’ti vuttattā ‘‘majjhimo tassupaḍḍho vā’’ti vuttaṃ. Etthāpi vuttappakārena majjhimo majjhimomako majjhimukkaṭṭhoti pattattikaṃ veditabbaṃ. ‘‘Omako nāma patto patthodanaṃ gaṇhātī’’ti (pārā. 602) vacanato ‘‘tatopaḍḍho’’ti vuttaṃ. Magadhanāḷiyā upaḍḍhanāḷikodanañca tadūpiyaṃ sūpaṃ byañjanañca gaṇhāti, so omako nāma. Idhāpi omako omakomako omakukkaṭṭhoti pattattikaṃ veditabbaṃ. Imesu pana navasu pattesu ukkaṭṭhukkaṭṭho ca omakomako ca apatto. Etesu adhiṭṭhātabbakiccaṃ natthi, sesā satta pattā adhiṭṭhātabbā, vikappetabbā cāti attho.

63. Atirekapattoti (pārā. 601) anadhiṭṭhito avikappito. Sakoti sasantako. Kappoti kappiyo. Ayamevettha saṅkhepo – yo patto kākaṇikamattassāpi mūlassa dātabbassa natthitāya sako. Ayopatto pañcahi pākehi mattikāpatto dvīhi pākehi pakkattā kappo. So dasāhaparamaṃ kālaṃ anadhiṭṭhito avikappito dhāreyyoti.

64. Acchedādayo cīvare vuttappabhedāyeva. Chiddenāti (pārā. aṭṭha. 2.608; kaṅkhā. aṭṭha. pattasikkhāpadavaṇṇanā) ettha yassa pattassa mukhavaṭṭito heṭṭhā dvaṅgulappadese yena chiddena kaṅgusitthaṃ nikkhamati, tattakena chiddena bhijjati. Tasmiṃ pana ayacuṇṇādīhi paṭipākatike kate dasāhabbhantare puna adhiṭṭhātabbaṃ. Pattādhiṭṭhānamujjhatīti patto adhiṭṭhānaṃ ujjhati.

65. Idāni pariharaṇavidhiṃ dassetuṃ ‘‘pattaṃ na paṭisāmeyya sodaka’’ntiādi āraddhaṃ. Sodakaṃ (cūḷava. 254) pattaṃ na paṭisāmeyya, ātape ca sodakaṃ pattaṃ na otapeti adhippāyo. Na nidaheti nirudakaṃ katvāpi atikālaṃ na nidaheti adhippāyo. Bhumyāti bhūmiyaṃ. Na ṭhapeti taṭṭikācammakhaṇḍādīsu yena kenaci anatthatāya paṃsusakkharamissāya bhūmiyā na ṭhapeyyāti attho. No ca laggayeti etthapi nāgadantādīsu (cūḷava. 254) yattha katthaci laggantassa dukkaṭameva.

66. Miḍḍhanteti (cūḷava. 254; cūḷava. aṭṭha. 254) miḍḍhapariyante. Sace pana parivattetvā tattheva patiṭṭhāti, evarūpāya vitthiṇṇāya miḍḍhiyā abbhantaraparicchede ṭhapetuṃ vaṭṭati, na pariyante. Paribhaṇḍanteti bāhirapasse katāya tanukamiḍḍhiyā anteti attho. Aṅke vāti (cūḷava. 254) dvinnaṃ ūrūnaṃ majjhe. Ettha pana aṃsabaddhake aṃsakūṭe laggetvā aṅke ṭhapetuṃ vaṭṭati, na itarathā. Ātapattaketi chatte. Ettha bhattapūropi aṃsakūṭe laggitapattopi ṭhapetuṃ na vaṭṭati.

67. Ucchiṭṭhodakaṃ (cūḷava. 255; cūḷava. aṭṭha. 255) nāma mukhavikkhālanodakaṃ, taṃ patte niṭṭhubhitvā pattena na nīhareyyāti attho. Calakañca aṭṭhikañca calakaṭṭhikaṃ. Etesu yaṃ kiñci pattena nīharantassa dukkaṭaṃ. Pattaṃ paṭiggahaṃ katvā hatthaṃ dhovitumpi na labhati. Hatthadhovitavatthadhovitaudakampi patte ākiritvā nīharituṃ na vaṭṭati. Anucchiṭṭhapattaṃ ucchiṭṭhahatthena gahetumpi na vaṭṭati. Hatthaṃ pana bahi dhovitvā gahetuṃ vaṭṭati. Macchamaṃsaphalāphalādīni khādanto yaṃ mukhena luñcitvā luñcitvā khādati, taṃ vā tesaṃ aṭṭhiādikaṃ vā mukhato nīhaṭaṃ puna akhāditukāmo chaḍḍetukāmo patte ṭhapetuṃ na labhati. Siṅgiveranāḷikerakhaṇḍādīni khādantehi ḍaṃsitvā ḍaṃsitvā puna ṭhapetuṃ labhati. ‘‘Na bhikkhave pattahatthena kavāṭaṃ paṇāmetabbaṃ, yo paṇāmeyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vuttattā yena kenaci sarīrāvayavena pattaṃ gahetvā ṭhito yena kenaci sarīrāvayavena kavāṭaṃ paṇāmetuṃ na labhati, tasmā ‘‘pattahatthovā’’ti vuttaṃ. Aṃsakūṭe laggitvā ṭhitassa vaṭṭati.

68. Bhūmiādhāraketi ettha dantavallivettavākādīhi kate valayādhārake. Dārudaṇḍādhāreti ekadārunā kataādhārake ca bahūhi daṇḍehi kataādhārake cāti attho. Tidaṇḍe na vaṭṭati. Etesu pana susajjitesu ekaṃ pattaṃ ṭhapetvāva tassupari ekaṃ ṭhapetuṃ vaṭṭati, tayo pana na vaṭṭanti. Ekaṃ nikkujjitvāva bhūmiyanti ettha bhūmiyaṃ kaṭasārakādīsu aññataraṃ pattharitvā tassupari nikkujjitvā vā ukkujjitvā vā ekaṃ ṭhapeyya, dve ṭhapetuṃ na vaṭṭatīti adhippāyo. Dve pana ṭhapentena upari ṭhapitapattaṃ ekena passena bhūmiyaṃ phusāpetvā ṭhapetuṃ vaṭṭatīti vadanti.

69-70. Idāni akappiyapatte dassetuṃ ‘‘dārurūpiyasovaṇṇā’’tiādi āraddhaṃ. Tattha maṇiveḷuriyāmayāti (cūḷava. 252; cūḷava. aṭṭha. 252) maṇīti indanīlakabarakatādi. Sace gahaṭṭhā bhattagge suvaṇṇarūpiyataṭṭakādīsu sūpabyañjanaṃ katvā upanāmenti, āmasitumpi na vaṭṭati. Ghaṭikaṭāhajā (cūḷava. 255; cūḷava. aṭṭha. 255) ca tumbakaṭāhajā ca ghaṭitumbakaṭāhajā. Ettha tumbakaṭāhajānāma alābu. Pattavinicchayo.

Pattaniddesavaṇṇanā niṭṭhitā.

6. Thālakaniddesavaṇṇanā

71-2. Idāni thālakesu kappiyākappiyavidhiṃ dassetuṃ ‘‘thālakā cā’’ti padaṃ uddhaṭaṃ. Tattha akappāti dārumayādayo thālakā akappiyāti attho. Phalikathālakādayo (cūḷava. aṭṭha. 252) gihisantakā vā saṅghasantakā vā kappiyā. Ghaṭitumbakaṭāhajā (cūḷava. 255) tāvakālikā, tāsu bhuñjitvā chaḍḍetabbā, na pariharitabbāti adhippāyo. Thālakavinicchayo.

Thālakaniddesavaṇṇanā niṭṭhitā.

7. Pavāraṇāniddesavaṇṇanā

73. Idāni pavāraṇāvidhiṃ dassetuṃ ‘‘pavāraṇā’’ti (pāci. 238-239; pāci. aṭṭha. 238-239; kaṅkhā. aṭṭha. paṭhamapavāraṇāsikkhāpadavaṇṇanā) padaṃ uddhaṭaṃ. Tattha iriyāpathenāti ṭhānagamanasayananisajjānaṃ aññatarena iriyāpathenāti attho. Tato iriyāpathato aññena iriyāpathena anatirittakaṃ paribhuñjeyya ce, pācittiyanti attho. Pācittinatirittakanti pācitti anatirittakaṃ.

74. Idāni yehi aṅgehi pavāraṇā hoti, tāni aṅgāni dassetuṃ ‘‘asana’’ntiādimāha. Tattha asananti etena avippakatabhojanatā vuttā, bhuñjamāno ca so puggalo hotīti attho. Bhojanañcevāti yaṃ bhuñjanto pavāreti, taṃ odano kummāso sattu maccho maṃsanti imesu aññataraṃ hotīti attho. Abhihāroti dāyako tassa taṃ bhattaṃ kāyena abhiharatīti attho, vācābhihāro pana na gahetabbo. Samīpatāti dāyako pavāraṇappahonakabhojanaṃ gahetvā aḍḍhateyyahatthappamāṇe okāse hotīti attho. Kāyavācāpaṭikkhepoti hatthapāse ṭhitena abhihaṭaṃ bhikkhaṃ kāyena vā vācāya vā paṭikkhipeyyāti attho. Ettha pana sace bhikkhu nisinno hoti, ānisadassa pārimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya dāyakassāpi tathāvidhassa ṭhapetvā pasāritahatthaṃ yaṃ tassa āsannataraṃ aṅgaṃ, tassa vasena paricchedo kātabbo. Pañca aṅgā pavāraṇāti ‘‘asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyatī’’ti (pāci. 239; pari. 428) pāḷiyaṃ vuttehi imehi pañcahi aṅgehi pavāraṇā hotīti attho.

75. Idāni etesu pañcasu bhojanaṃ dassetuṃ ‘‘odano’’tiādi vuttaṃ. Idāni odanādayo imehi nibbattāti dassetuṃ ‘‘sālī’’tiādimāha. Tattha setarattakāḷabhedā sabbāpi kaṅgujātiyo kaṅgūti gahetabbā. Kāḷasetā kudrūsavarakā. Imesaṃ sattannaṃ dhaññānaṃ odano ca bhojjayāgu ca odano nāmāti attho.

76. Sāmākāditiṇaṃ (pāci. aṭṭha. 238-239) kudrūsake saṅgahaṃ gatanti attho. Varakacorako varake saṅgahaṃ gato, sāliyañceva nīvāro saṅgahaṃ gato setattāti vadanti. Imesaṃ vuttappakārānaṃ sānulomānaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā ‘‘yāguṃ pacissāmā’’ti vā ‘‘bhattaṃ pacissāmā’’ti vā yaṃ kiñci sandhāya pacanti, sace uṇhaṃ vā sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati, ayaṃ odano nāma, pavāraṇaṃ janeti. Yopi pāyāso vā ambilayāgu vā uddhanato otāritamattā abbhuṇhā āvijjhitvā pivituṃ sakkā, gahitokāsepi odhiṃ na dasseti, ayaṃ pavāraṇaṃ na janeti. Usumāya pana vigatāya ghanabhāvaṃ gacchati, odhi paññāyati, puna pavāraṇaṃ janeti, pubbe tanukabhāvo na rakkhati. Bhatte pana udakakañjikakhīrādīni ākiritvā ‘‘yāguṃ gaṇhathā’’ti vadanti, kiñcāpi tanukā hoti, pavāraṇaṃ janetiyeva tasmiṃ yāguyā natthibhāvato. Sace pana pakkuthitesu udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati.

77. Bhaṭṭhadhaññamayoti sattavidhānipi dhaññāni gahetvā kharapākabhajjitānaṃ tesaṃ taṇḍule koṭṭetvā katacuṇṇakuṇḍakāni sattu nāma. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā taṇḍulānaṃ cuṇṇakuṇḍakāni sattusaṅkhyaṃ na gacchanti. Yavasambhavoti aññehi pana muggādīhi katakummāso na pavāretīti adhippāyo. Udakasambhavoti iminā kakkaṭakasippikasambukādayopi saṅgahaṃ gacchanti. Sace yāgupānakāle ekasmiṃ bhājane ṭhapetvā macchamaṃsaṃ vā khādanti, te ce akhādanto aññaṃ pavāraṇappahonakaṃ paṭikkhipati, na pavāreti. Khāditepi sace mukhe avasiṭṭhaṃ natthi, tadā paṭikkhipantopi na pavāretiyeva. Sace patte avasiṭṭhaṃ atthi, mukhe natthi, tañce akhāditukāmo hoti, aññattha vā gantvā khāditukāmo, tasmiṃ khaṇe paṭikkhipantopi na pavāretiyeva.

78. Bhojananti (pāci. aṭṭha. 238-239) pañcasu bhojanesu yaṃ kiñci bhojanaṃ. Kappiyaṃ vā akappiyaṃ vā bhuñjantoti sambandho. Nisedhayanti kāyenābhihaṭaṃ aṅgulicalanādinā vā bhamukavikārena vā kuddhabhāvena olokena vā paṭikkhipanto kāyena vā ‘‘ala’’nti vā ‘‘na gaṇhāmī’’ti vā ‘‘mā ākirā’’ti vā ‘‘apagacchā’’ti vā ādinā nayena paṭikkhipanto vācāya vā nisedhayantoti attho. Kappanti kappiyabhojanameva paṭikkhipanto so pavāreti, akappiyamaṃsaṃ vā bhojanaṃ vā paṭikkhipanto na pavāreti. Kasmā? Tassa paṭikkhipitabbaṭṭhāne ṭhitattā. Sace kappiyabhojanaṃ bhuñjamāno akappiyaṃ paṭikkhipati, na pavāreti. Kasmā? Tassa paṭikkhipitabbato. Idāni missakanayaṃ dassetuṃ ‘‘tannāmenā’’tiādi vuttaṃ. Tatrāyaṃ piṇḍattho – tannāmena vā imanti vā abhihaṭaṃ kappiyaṃ nisedhayaṃ pavāreyyāti. Kiṃ vuttaṃ hoti? Yo pana macchamaṃsamissaṃ (kaṅkhā. aṭṭha. paṭhamapavāraṇāsikkhāpadavaṇṇanā; pāci. aṭṭha. 238-239) yāguṃ byañjanaṃ vā āharitvā ‘‘macchaṃ gaṇhatha, maṃsaṃ gaṇhathā’’ti vadati, taṃ paṭikkhipato pavāraṇā hoti. Sace ‘‘yāguṃ gaṇhatha, rasabyañjanaṃ gaṇhathā’’ti vadati, taṃ paṭikkhipato pavāraṇā na hoti. Kasmā? Tassāpi atthitāya. Sace ‘‘imaṃ gaṇhathā’’ti savatthukaṃ katvā deti, taṃ paṭikkhipato pavāraṇā hoti. Bhattamissakepi eseva nayo. Sace aññassa abhihaṭaṃ paṭikkhipati, pavāraṇā natthiyeva.

79-80. Idāni pavāraṇaṃ ajanente dassetuṃ ‘‘lājā’’tiādi vuttaṃ. Ettha lājā taṃsattubhattānīti (kaṅkhā. aṭṭha. paṭhamapavāraṇāsikkhāpadavaṇṇanā) lājā ca lājehi katasattubhattāni cāti attho. Macchamaṃsapūvesu pana pavāraṇā hoti, tasmā ‘‘suddhakhajjako’’ti vuttaṃ. Bhaṭṭhapiṭṭhanti pubbe āmakaṃ pacchā bhajjitabbanti vuttaṃ hoti. Veḷuādīnaṃ vuttāvasesānaṃ bhattanti sambandho. Rasayāgu raso pakkayāgu. Maṃsādīhi amissitā suddhayāgu. Puthukāmayaṃ pana yaṃ kiñci pavāraṇaṃ na janeti.

81. Vuṭṭhāyāti (pāci. aṭṭha. 238-239) āsanā uṭṭhāya atirittaṃ na kātabbanti sambandho. Sace pavāretvā āsanā na vuṭṭhāti bhikkhu, tassāpi atirittaṃ kātuṃ labhati. Abhuttena ca bhojananti yena pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenāpi na bhuttaṃ, tenāpi atirittaṃ na kātabbanti attho. Yena pana aruṇuggamepi bhuttaṃ hoti, so ce apavārito āsanā vuṭṭhitopi majjhanhikasamayepi puna kiñci abhutvāpi kātuṃ labhati. Yena yaṃ vā pure katanti yena yaṃ vā pubbe kataṃ, tena tampi pacchā na kātabbaṃ. Aññena pana taṃ kātuṃ vaṭṭatīti vadanti.

82. Yaṃ phalaṃ vā kandamūlaṃ vā pañcahi samaṇakappehi katakappiyaṃ aññampi kappiyabhojanaṃ vā kappiyamaṃsaṃ vā, idaṃ kappiyaṃ nāma, vuttappakāraviparītaṃ akappiyaṃ nāma, tasmiṃ atirittakaraṇaṃ na ruhati, yañca paṭiggahetvā na gahitaṃ, tasmimpi na ruhati, tena vuttaṃ ‘‘kappiyaṃ gahitañcevā’’ti. Uccāritanti kappiyaṃ kāretuṃ āgatena bhikkhunā īsakampi ukkhittaṃ vā apanamitaṃ vāti attho. Hatthapāsato bahi ṭhitaṃ kātuṃ na vaṭṭati, tena vuttaṃ ‘‘hatthapāsaga’’nti. Atirittaṃ karontevanti atirittaṃ karonto ‘‘alametaṃ sabba’’nti vacībhedaṃ katvā evaṃ bhāsatūti attho. ‘‘Alametaṃ sabba’’nti tikkhattuṃ vattabbaṃ, ayaṃ kira āciṇṇo. Vinayadharā kira pana ‘‘sakiṃ eva vattabba’’nti vadanti. Alametaṃ sabbanti idampi vo adhikaṃ, ito aññaṃ na lacchasīti attho.

83. Anupasampannahatthaganti kappiyaṃ karontena pana anupasampannassa hatthe ṭhitaṃyeva na kātabbaṃ, taṃ pana aññena bhikkhunā paṭiggahāpetvā tassa hatthe ṭhitaṃ atirittaṃ katvā anupasampannassa dātuṃ vaṭṭati. Attanā āgantvā aññassa hatthe ca pesayitvāpi kāretuṃ labbhateti attho. Taṃ pana atirittakārakaṃ ṭhapetvā añño sabbo pavāritopi appavāritopi bhuñjituṃ labhatīti attho. Sace pavārito paribhuñjati, yathā akatena missaṃ na hoti, tathā mukhañca hatthañca suddhaṃ katvā bhuñjitabbaṃ. Gilānassa bhuttāvasesampi tassa ‘‘ajja vā sve vā khādissatī’’ti āhaṭampi anatirittakataṃ bhuñjituṃ vaṭṭatīti. Pavāraṇāvinicchayo.

Pavāraṇāniddesavaṇṇanā niṭṭhitā.

8. Kālikaniddesavaṇṇanā

84. Idāni ye te cattāro kālikā muninā vuttā ‘‘yāvakālikaṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvika’’nti, te dassetuṃ ‘‘kālikā cā’’ti padaṃ uddhaṭaṃ. Tattha (pāci. 254-256; pāci. aṭṭha. 253-256) katame te kālikāti ce, te dassetuṃ ‘‘yāvakālika’’ntiādimāha. Tesu aruṇuggamanato yāva ṭhitamajjhanhikā bhuñjitabbato yāvakālikaṃ. Aruṇuggamanato yāva yāmāvasānā pipāsāya sati pipāsacchedanatthaṃ pātabbato yāmo kālo assāti yāmakālikaṃ. Tena upasametabbe ābādhe sati yāva sattāhā paribhuñjitabbato sattāhakālikaṃ. Ābādhe sati yāvajīvaṃ pariharitvā bhuñjitabbato yāvajīvikaṃ.

85. Tesu yāvakālikaṃ dassetuṃ ‘‘piṭṭhaṃ mūlaṃ phalaṃ khajja’’ntiādimāha. Ettha (pāci. 248-250; pāci. aṭṭha. 248-249) piṭṭhakhādanīyaṃ nāma sattannaṃ tāva dhaññānaṃ dhaññānulomānaṃ aparaṇṇānañca piṭṭhaṃ panasapiṭṭhaṃ labujapiṭṭhaṃ ambāṭakapiṭṭhaṃ sālapiṭṭhaṃ dhotakatālapiṭṭhaṃ khīravallipiṭṭhañcāti evamādīni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañca bhojanīyatthañca pharaṇakāni piṭṭhāni yāvakālikāni. Imināva lakkhaṇena mūlakhādanīyādīsupi yāvakālikalakkhaṇaṃ veditabbaṃ, ativitthārabhayena saṃkhittaṃ. Goraso nāma khīradadhitakkaraso. Dhaññabhojananti sānulomāni sattadhaññāni ca pañcavidhabhojanañcāti attho. Yāgusūpappabhutayoti ettha pabhuti-saddena kandakhādanīyaṃ muḷālakhādanīyaṃ matthakakhādanīyaṃ khandhakhādanīyaṃ tacakhādanīyaṃ pattakhādanīyaṃ pupphakhādanīyaṃ aṭṭhikhādanīyaṃ niyyāsakhādanīyanti imāni saṅgahitānīti veditabbāni.

Tatridaṃ mukhamattanidassanaṃ – bhisasaṅkhāto padumapuṇḍarīkakando piṇḍālumasālukaādayo vallikando āluvakando tālakandoti evamādi kandakhādanīyaṃ. Padumamuḷālādayo muḷālakhādanīyaṃ. Tālahintālakuntālaketakanāḷikerapūgarukkhakhajjūrīādīnaṃ kaḷīrasaṅkhātā matthakā matthakakhādanīyaṃ. Ucchukhandho nīluppalarattuppalakumudasogandhikānaṃ pupphadaṇḍakānīti evamādi khandhakhādanīyaṃ. Tacakhādanīyaṃ ucchutaco eva eko yāvakāliko, sopi saraso. Mūlakaṃ khārako caccu tambuko taṇḍuleyyakoti evamādi pattakhādanīyaṃ. Mūlakapupphaṃ khārakapupphaṃ caccupupphaṃ tambukapupphanti evamādi pupphakhādanīyaṃ, asokapupphaṃ pana yāvajīvikaṃ. Labujapanasaṭṭhiādi aṭṭhikhādanīyaṃ. Niyyāsakhādanīye yāvakālikaṃ natthi. Ete vuttappakārā yāvakālikā hontīti attho.

86. Idāni ‘‘anujānāmi, bhikkhave, aṭṭha pānāni ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhukapānaṃ muddikapānaṃ sālūkapānaṃ phārusakapāna’’nti (mahāva. 300) evaṃ vuttaṃ aṭṭhavidhaṃ pānakaṃ yāmakālikaṃ nāmāti dassetuṃ ‘‘madhū’’tiādimāha. Tattha (mahāva. aṭṭha. 300) madhujaṃ muddikajaṃ sālūkajaṃ cocajaṃ mocajaṃ ambujaṃ jambujañcāti evamattho gahetabbo. Ettha madhujaṃ nāma madhukānaṃ jātirasena kataṃ, taṃ pana udakasambhinnameva vaṭṭati, suddhaṃ na vaṭṭati. Muddikapānaṃ nāma muddikā udake madditvā parissāvetvā gahitaṃ. Sālūkapānaṃ nāma rattuppalanīluppalādīnaṃ kiñjakkharehi kataṃ. Sesāni pākaṭāneva. Ettha pana sace sayaṃ etāni yāvakālikavatthūni paṭiggahetvā udake madditvā ātape ādiccapākena pacitvā parissāvetvā pānakaṃ karoti, taṃ purebhattameva kappati. Sace anupasampannena kataṃ labhati, tadahupurebhattaṃ sāmisampi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭati. Imāni aṭṭha pānāni sītānipi ādiccapākānipi vaṭṭanti, aggipākāni pana na vaṭṭanti, tasmā ‘‘naggisantatta’’nti vuttaṃ.

87. ‘‘Anujānāmi, bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasa’’nti (mahāva. 300) vuttattā dhaññaphalaraso pana na vaṭṭati, tena vuttaṃ ‘‘sānulomāni dhaññāni ṭhapetvā’’ti. ‘‘Anujānāmi, bhikkhave, sabbaṃ puppharasaṃ ṭhapetvā madhukapuppharasa’’nti vuttattā madhukapuppharaso ādiccapāko vā hotu aggipāko vā, pacchābhattaṃ na vaṭṭati, tena vuttaṃ ‘‘madhukapupphamaññatrā’’ti.

88. ‘‘Anujānāmi, bhikkhave, sabbaṃ pattarasaṃ ṭhapetvā ḍākarasa’’nti vuttattā udakena pakkānampi yāvakālikapattānaṃ raso purebhattameva vaṭṭati, sītodakena madditānaṃ raso yāmakālikaṃ. Tena vuttaṃ ‘‘ṭhapetvā pakkaḍākaja’’nti. Yāvajīvikapaṇṇassa udakena pakkassa raso yāvajīviko hoti.

89. Idāni sattāhakālike dassetuṃ ‘‘sappī’’tiādimāha. Ettha (mahāva. 260) pana –

‘‘Sappinonītatelāni, madhuphāṇitameva ca;

Sattāhakālikā sappi, yesaṃ maṃsamavārita’’nti. –

Pāṭho gahetabbo. Evaṃ pana gahite vasā telaggahaṇena gahitāva hoti ‘‘telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātela’’nti (pārā. 623; pāci. 260) evaṃ pāḷiyaṃ vitthāritattā. Evaṃ pana aggahetvā vasā ca ‘‘madhuphāṇita’’nti pāṭhe gahite yāvakālikabhūtā vasā sattāhakālikāti āpajjeyya, ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇita’’nti (pārā. 622) evaṃ pañceva bhagavatā sattāhakālikabhesajjāni anuññātāni, tato uttari chaṭṭhassa sattāhakālikabhesajjassa atthitāpi āpajjati, bhesajjakkhandhakepi bhagavatā ‘‘anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262) evaṃ sattāhakālikavasena vasaṃ ananujānitvā tato nibbattatelameva anuññātaṃ, tasmā ‘‘madhuphāṇitameva cā’’ti pāṭhe aggahite pāḷiyā aṭṭhakathāya ca virujjhati. Therena pana uttaravihāravāsīnaṃ khuddasikkhāya āgatanayena vuttaṃ. Tesaṃ pana –

‘‘Sappi navanītaṃ telaṃ, madhu phāṇitapañcamaṃ;

Acchamacchavasādi ca, honti sattāhakālikā’’ti. –

Evamāgataṃ. Amhākaṃ pana visuṃ sattāhakālike āgataṭṭhānaṃ natthīti vadanti, upaparikkhitabbaṃ.

Idāni tesu sappiṃ dassetuṃ ‘‘yesaṃ maṃsapavārita’’nti vuttaṃ. ‘‘Sappināma gosappi vā ajikāsappi vā mahiṃ sasappi vā. Yesaṃ maṃsaṃ kappati, tesaṃ sappi, navanītaṃ nāma tesaṃyeva navanīta’’nti (pārā. 623; pāci. 260) pāḷiyaṃ vuttattā navanītaṃ pana gahitanti na vitthāritaṃ, sappi pana purebhattaṃ paṭiggahitaṃ tadahu purebhattaṃ sāmisampinirāmisampi vaṭṭati. Pacchābhattato paṭṭhāya sattāhaṃ nirāmisaṃ paribhuñjitabbaṃ. Sattāhātikkame sace ekabhājane ṭhapitaṃ, ekaṃ nissaggiyaṃ. Sace bahūsu, vatthugaṇanāya nissaggiyapācittiyāni. Pacchābhattaṃ paṭiggahitaṃ sattāhaṃ nirāmisameva vaṭṭati. Sappi tāpentassa sāmaṃpāko na hoti, ‘‘navanītaṃ pana tāpentassa hi sāmaṃpāko na hoti, sāmaṃpakkena pana tena saddhiṃ āmisaṃ na vaṭṭatī’’ti ca ‘‘sace anupasampanno purebhattaṃ paṭiggahitanavanītena sappiṃ katvā deti, purebhattaṃ sāmisaṃ vaṭṭati. Sace sayaṃ karoti, sattāhaṃ nirāmisameva vaṭṭatī’’ti ca samantapāsādikāyaṃ (pārā. aṭṭha. 2.622) navanītamhiyeva sāmaṃpākatā vuttā, na sappimhi. Yaṃ pana kaṅkhāvitaraṇiyaṃ vuttaṃ ‘‘nibbattitasappi vā navanītaṃ vā pacituṃ vaṭṭatī’’ti, ‘‘taṃ pana tadahu purebhattampi sāmisaṃ paribhuñjituṃ na vaṭṭatī’’ti (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā) ca, tattha yāvakālikavatthunā asammissaṃ sudhotaṃ navanītaṃ sandhāya ‘‘pacituṃ vaṭṭatī’’ti vuttaṃ. Sayaṃpacitasattāhakālikena saddhiṃ yadi āmisaṃ bhuñjati, taṃ āmisaṃ sayaṃpakkasattāhakālikena missitaṃ attano yāvakālikabhāvaṃ sattāhakālikena gaṇhāpeti, tathā ca sati yāvakālikaṃ apakkampi sayaṃpakkabhāvaṃ upagacchatīti ‘‘sāmisaṃ paribhuñjituṃ na vaṭṭatī’’ti vuttaṃ. Yathā sayaṃpakkasattāhakālikavasātelaṃ sayaṃbhajjitasāsapādiyāvajīvikavatthūnaṃ telañca sāmisaṃ tadahu purebhattampi na vaṭṭati, tathā navanītasappīti veditabbaṃ. Vakkhati ca ācariyo –

‘‘Yāvakālikaādīni, saṃsaṭṭhāni sahattanā. Gāhāpayanti sabbhāva’’nti ca,

‘‘Teheva bhikkhunā pakkaṃ, kappate yāvajīvikaṃ;

Nirāmisañca sattāhaṃ, sāmise sāmapākatā’’ti ca.

Yā pana samantapāsādikāyaṃ navanītamhi sāmaṃpākatā vuttā, sā takkādisammissaṃ adhotanavanītaṃ sandhāya vuttā. Tasmā viññūnaṃ samantapāsādikāpi kaṅkhāvitaraṇīpi samenti, taṃ navanītaṃ sandhāya vuttanti ācariyā vadanti. Idameva yuttaṃ. Yadi sappimhi sāmaṃpākatā hoti, avassaṃyeva samantapāsādikāyaṃ vucceyya, tattha pana ‘‘sappi tāva purebhattaṃ paṭiggahitaṃ, tadahu purebhattaṃ sāmisampi nirāmisampi paribhuñjituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.622) hi vuttaṃ, na pacanavidhānaṃ. Manussasappinavanītānaṃ, aññesampi hatthiassādīnaṃ akappiyamaṃsasappinavanītānaṃ sattāhātikkame dukkaṭaṃ. Kiṃ pana taṃ paribhuñjituṃ vaṭṭatīti? Āma vaṭṭati. Kasmā? Paṭikkhepābhāvā ca sabbaaṭṭhakathāsu anuññātattā ca. ‘‘Yesaṃ maṃsaṃ kappati, tesaṃ sappi, navanīta’’nti (pārā. 623) idaṃ pana nissaggiyavatthuṃ dassetuṃ vuttaṃ, na aññesaṃ vāraṇatthāya.

90. Idāni telaṃ dassetuṃ ‘‘telaṃ tilavaseraṇḍamadhusāsapasambhava’’ntiādimāha. Ettha tilādīhi sambhavaṃ nibbattaṃ telanti sambandho. Ettha (pārā. aṭṭha. 1.100) pana purebhattaṃ tile paṭiggahetvā katatelaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya savatthukappaṭiggahitattā anajjhoharaṇīyaṃ. Pacchābhattaṃ paṭiggahetvā katatelaṃ anajjhoharaṇīyaṃ, sīsamakkhanādīsu upanetabbaṃ. Eraṇḍamadhukasāsapaṭṭhīni paṭiggahetvā sace tāni bhajjitvā telaṃ karoti, tadahu purebhattampi sāmisaṃ na vaṭṭati, sāmaṃpākatā hoti. Sace abhajjitvā karoti, tadahu purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva vaṭṭati, paribhuñjitabbavatthūnaṃ yāvajīvikattā savatthukappaṭiggahaṇe doso natthīti. Telaggahaṇatthāya eraṇḍakaṭṭhiādīni paṭiggahetvā sattāhaṃ atikkāmayato dukkaṭaṃ. Tathā pāḷiyaṃ anāgatāni adassitāni kosambakakusumbhādīnaṃ telāni.

Idāni madhuvikatiṃ dassetuṃ ‘‘khuddābhamaramadhukari-makkhikāhi kata’’nti vuttaṃ. Tattha (pārā. aṭṭha. 2.623) khuddāti khuddamakkhikā. Bhamarāti mahābhamaramakkhikā. Daṇḍakesu madhukarā madhukarimakkhikā nāma. Etāhi tīhi makkhikāhi kataṃ madhu nāmāti attho. ‘‘Madhu nāma makkhikāmadhū’’ti pāḷiyaṃ (pārā. 623; pāci. 260) vuttattā aññehi tumbaṭakādīhi kataṃ sattāhakālikaṃ na hotīti veditabbaṃ.

Idāni phāṇitaṃ dassetuṃ ‘‘rasādiucchuvikati, pakkāpakkā ca phāṇita’’nti āha. Pakkā ca apakkā ca rasādiucchuvikati phāṇitanti attho. Madhukapupphaphāṇitaṃ purebhattaṃ sāmisaṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Tassa sattāhātikkame dukkaṭaṃ. Ciñcaphāṇitañca ambaphāṇitañca yāvakālikameva.

91. Idāni etesu vasātelassa odissa anuññātattā taṃ visuṃ uddharitvā dassetuṃ ‘‘savatthupakkā sāmaṃ vā’’tiādimāha. Sattavidhañhi (pārā. aṭṭha. 2.623) odissaṃ nāma byādhodissaṃ puggalodissaṃ kālodissaṃ samayodissaṃ desodissaṃ vasodissaṃ bhesajjodissanti.

Tattha ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita’’nti (mahāva. 264) vuttaṃ, idaṃ byādhodissaṃ nāma. Ettha pana kālepi vikālepi kappiyākappiyamaṃsalohitaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, romanthakassa romanthana’’nti (cūḷava. 273) evaṃ anuññātaṃ puggalodissaṃ nāma. ‘‘Anujānāmi, bhikkhave, cattāri mahāvikaṭāni dātuṃ gūthaṃ muttaṃ chārikaṃ mattika’’nti (mahāva. 268) evaṃ sappadaṭṭhakāle appaṭiggahitakaṃ anuññātaṃ kālodissaṃ nāma. Gaṇabhojanādi samayodissaṃ nāma. Gaṇaṅgaṇūpāhanāni desodissaṃ nāma. Vasodissaṃ nāma ‘‘anujānāmi, bhikkhave, vasāni bhesajjānī’’ti (mahāva. 262) evaṃ vasānāmena anuññātaṃ. Taṃ ṭhapetvā manussavasaṃ sabbesaṃ kappiyākappiyavasānaṃ telaṃ taṃtadatthikānaṃ telaparibhogena paribhuñjituṃ vaṭṭati. Bhesajjodissaṃ nāma ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjānī’’ti (mahāva. 261) evaṃ bhesajjanāmena vuttāni sappiādīni pañca.

Yathā pana khīradadhiādīhi pakkatelaṃ pacchābhattaṃ na vaṭṭati, na evamidaṃ. Idaṃ pana telaṃ savatthukapakkampi vaṭṭati, taṃ dassetuṃ ‘‘savatthupakkā sāmaṃ vā’’ti vuttaṃ. Vasaṃ oloketvā ‘‘savatthupakkā’’ti vuttaṃ. Sāmaṃ pakkā vāti attho. Yathā savatthukappaṭiggahitattā sāmaṃpakkattā dadhiādīhi pakkatelaṃ attanā kataṃ purebhattampi na vaṭṭati, na evamidaṃ. Idaṃ pana attanā savatthukapakkampi purebhattampi pacchābhattampi vaṭṭatīti attho. Ettha pana kāraṇūpacārena vasātelaṃ ‘‘vasā’’ti vuttaṃ.

Kāleti purebhattakāle parehi vā attanā vā pakkāti attho. Pacchābhattaṃ pana pacituṃ na vaṭṭati ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭha’’nti (mahāva. 262) vuttattā. Tasmā ‘‘kāle’’ti vuttaṃ. Yo pana vikāle paṭiggahetvā vikāle pacitvā vikāle parissāvetvā paribhuñjati, so tīṇi dukkaṭāni āpajjati.

Amānusāti ettha (mahāva. 262) pana acchavasādīnaṃ anuññātattā ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasā anuññātāti veditabbā. Maṃsesu hi manussahatthimaṃsādīni dasa maṃsāni paṭikkhittāni, vasā pana ekā manussavasā eva.

Anupasampannena (pārā. aṭṭha. 2.623) katanibbaṭṭitavasātelaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Yaṃ panettha sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā, taṃ abbohārikaṃ. Sace sayaṃ karoti, purebhattaṃ paṭiggahetvā pacitvā parissāvetvā sattāhaṃ nirāmisameva paribhuñjitabbaṃ. Nirāmisaparibhogañhi sandhāya idaṃ vuttaṃ ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262). Aññesanti sappiādīnaṃ. Vatthunti yāvakālikabhūtaṃ vatthuṃ. Yāvakālikavatthūnaṃ vatthuṃ na paceti sambandho.

92. Idāni yāvajīvikavikatiṃ dassetuṃ ‘‘haliddī’’tiādi vuttaṃ. Tatthāyamanuttānapadattho (mahāva. 263; pāci. aṭṭha. 248-249) – pañcamūlādikañcāpīti ettha dvipañcamūlena saddhiṃ aññānipi taggatikāni mūlabhesajjāni gahitānīti ñātabbaṃ.

93-5. Biḷaṅgādīni phalabhesajjāni. Tattha (mahāva. 263) goṭṭhaphalanti madanaphalanti vadanti. Kappāsādīnaṃ paṇṇanti sambandho. Ime pana vuttappakārā mūlabhesajjaphalabhesajjapaṇṇabhesajjavasena vuttā sabbe kappiyā. Imesaṃ pupphaphalapaṇṇamūlā sabbepi kappiyā yāvajīvikāyeva. Ṭhapetvā ucchuniyyāsaṃ sabbo ca niyyāso sarasañca ucchujaṃ tacaṃ ṭhapetvā sabbo ca tacoti sambandho.

96. Madhunā (pārā. aṭṭha. 2.623) amakkhitaṃ suddhasitthañca. Madhumakkhitaṃ pana sattāhakālikameva. Yañca kiñcīti odanaṃ maṃsaṃ aṭṭhiādīnīti attho.

97. ‘‘Yāni vā panaññānipi atthi neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ, asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vuttattā ‘‘āhāratthamasādhentaṃ, sabbaṃ taṃ yāvajīvika’’nti vuttaṃ.

98. Sabbassāti gilānassāpi agilānassapīti attho. Kālikattayanti yāvakālikaṃ vajjetvā avasesaṃ sati paccaye vikāle kappatīti attho.

99. Janayantubhoti janayanti ubho. Kiṃ vuttaṃ hoti? Yāvakālikayāmakālikasaṅkhātā ubho kālikā attano kālamatikkamitvā paribhuttā pācittiṃ janayantīti attho. Kiñca bhiyyo (mahāva. 274; mahāva. aṭṭha. 274; kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā) – ubhopi panete akappiyakuṭiyaṃ vuttā antovutthaṃ dukkaṭañca, punadivase paribhuñjato sannidhiṃ pācittiyañca janayantīti attho.

100. Anāruḷheti pāḷiyaṃ anāgate manussasappiādimhīti attho.

101. Nissaṭṭhaladdhanti (pārā. 624) vinayakammaṃ katvā puna laddhanti attho. Vikappentassa sattāheti sattāhabbhantare sāmaṇerassa ‘‘idaṃ sappiṃ tela’’ntiādinā nayena nāmaṃ gahetvā ‘‘tuyhaṃ vikappemī’’ti vā ‘‘itthannāmassa vikappemī’’ti vā sammukhāpi vā parammukhāpi vā vikappentassa anāpattīti sambandho. Pāḷiyaṃ pana ‘‘anāpatti antosattāhe adhiṭṭheti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhantī’’ti (pārā. 625) ettakameva vuttaṃ, ‘‘vikappemī’’ti idaṃ pana natthi. Kiñcāpi natthi, atha kho ‘‘anadhiṭṭhite adhiṭṭhitasaññī nissaggiyaṃ pācittiyaṃ, avikappite vikappitasaññī nissaggiyaṃ pācittiya’’nti (pārā. 624) āpattivāre āgatattā therena dassitaṃ. Taṃ dassentenāpi sace upasampannassa vikappeti, attano eva santakaṃ hoti, paṭiggahaṇampi na vijahati, tasmā upasampannavasena adassetvā anupasampannavasena dassitaṃ. Tassa hi vikappite paṭiggahaṇampi vijahati, āpattipi na hotīti. Adhiṭṭhatoti abbhañjanādīni adhiṭṭhahantassa anāpattīti attho. Sace pana sattāhabbhantare nirapekkho hutvā anupasampannassa pariccajati, pariccattattā anāpatti, itarassa ca appaṭiggahitattā ubhinnampi kāyikaparibhogo vaṭṭati. Anissaggiyattā pana bāhiraparibhogena vaṭṭati. ‘‘Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānī’’ti (pārā. 623) evaṃ niyametvā anuññātattā vuttaṃ ‘‘aññassa dadatopi ca anāpattī’’ti.

102. Sabbhāvanti attano sabhāvaṃ. Yasmā gāhāpayanti, tasmā evamudīritanti vuttanti attho. Idāni vakkhamānaṃ sandhāya ‘‘eva’’nti vuttaṃ.

103-5. Sattāhaṃ yāvajīvikanti (mahāva. 305; mahāva. aṭṭha. kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā) sattāhakālikañca yāvajīvikañcāti attho. Kiṃ vuttaṃ hoti? Sattāhakālikayāvajīvikadvayaṃ sesakālikasammissaṃ sambhinnarasaṃ katvā paribhuñjato sannidhipācitti hotīti udīritanti. Tadahu paṭiggahitaṃ tadahevāti attho. Sesanti sattāhakālikayāvajīvikadvayaṃ. Itaranti yāvajīvikaṃ. Pure paṭiggahitaṃ vā hotu, tadahu vā paṭiggahitaṃ, yāvajīvikaṃ sattāhakālikena sattāhaṃ kappatīti veditabbaṃ. ‘‘Yāvakālikena, bhikkhave, yāmakālikaṃ, sattāhakālikaṃ, yāvajīvikaṃ tadahu paṭiggahitaṃ kāle kappati, no vikāle. Yāmakālikena, bhikkhave, sattāhakālikaṃ, yāvajīvikaṃ tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ sattāhaṃ kappati, sattāhātikkante na kappatī’’ti hi bhesajjakkhandhake (mahāva. 305) vuttaṃ. Ettha pana ‘‘tadahu paṭiggahita’’nti visesavacanassa natthitāya pure paṭiggahitampi vaṭṭatīti siddhanti. Kālikavinicchayo.

Kālikaniddesavaṇṇanā niṭṭhitā.

9. Paṭiggāhaniddesavaṇṇanā

106. Idāni ‘‘paṭiggāho’’ti padaṃ vitthāretuṃ ‘‘dātukāmābhihāro cā’’tiādi āraddhaṃ. Tattha dātukāmassa abhihāro dātukāmābhihāro. Etena aññassa patte pakkhipituṃ ālulentassa phusitāni uṭṭhahitvā aññassa patte sace patanti, paṭiggahaṇaṃ na ruhatīti dīpitaṃ hoti. Eraṇakkhamanti thāmamajjhimena purisena ukkhipanakkhamaṃ, tato mahante paṭiggahaṇaṃ na ruhati. Tidhā denteti kāyakāyappaṭibaddhanissaggiyānaṃ vasena tidhā dente. Tassa bhikkhuno kāyakāyappaṭibaddhehi dvidhā gāhoti attho. Pañcaṅgo evaṃ pañcaṅgevaṃ. Dātukāmābhihāro ekaṃ, hatthapāso ekaṃ, eraṇakkhamatā ekaṃ, devamanussatiracchānagatesu ekena tidhā dānamekaṃ, dvidhā gāho ekanti evaṃ pañcaṅgāni honti.

107. Idāni yena kāyappaṭibaddhena paṭiggahaṇaṃ na ruhati, taṃ dassetuṃ ‘‘asaṃhāriye’’tiādimāha. Khāṇuke (pāci. aṭṭha. 265) bandhitvā ṭhapitamañcādimhi vā phalake vā pāsāṇe vā asaṃhāriye na ruhatīti attho. Tatthajāte paduminipaṇṇe vā kiṃsukapaṇṇādimhi vā na vaṭṭati, sukhume ciñcaādīnaṃ paṇṇe vā na ruhati, yañca majjhimapuriso sandhāretuṃ na sakkoti, tasmiṃ asayhabhāre ca paṭiggaho na ruhatīti attho.

108. Idāni paṭiggahaṇavijahanaṃ dassetuṃ ‘‘sikkhāmaraṇaliṅgehī’’tiādi āraddhaṃ. Tatthāyaṃ piṇḍattho – sikkhāpaccakkhānena ca maraṇena ca liṅgaparivattanena ca ‘‘na taṃ dāni paribhuñjissāmī’’ti vā ‘‘na puna paṭiggahetvā paribhuñjissāmī’’ti vā evaṃ anapekkhavissajjanena ca corādīhi vā acchedā ca anupasampannassa dānā ca gāho paṭiggāho upasammati vijahatīti. Bhikkhuniyā pana sikkhāpaccakkhānassa abhāvā vibbhamanena ca vijahatīti gahetabbaṃ.

109-110

. Idāni paṭiggahetvā paribhuñjitabbaṃ dassetuṃ ‘‘appaṭiggahitaṃ sabba’’ntiādi vuttaṃ. Tassattho (kaṅkhā. aṭṭha. dantaponasikkhāpada) – catukālikapariyāpannaṃ antamaso rajareṇumpi appaṭiggahetvā sabbaṃ paribhuñjato pācitti. Idāni appaṭiggahetvā paribhuñjitabbaṃ dassetuṃ ‘‘suddhañca nātibahala’’ntiādi vuttaṃ. Tattha suddhañcāti aññesaṃ rasena asammissaṃ. Himodakasamuddodakādīsu paṭiggahaṇakiccaṃ natthi. Loṇañca assu ca loṇassu. Ettha loṇaṃ nāma sarīre uṭṭhitaṃ. Etāni pana sabbāni avicchinnāneva kappanti, netarāni.

111. Idāni anaṅgalaggānipi dassetuṃ ‘‘gūthamattikamuttānī’’tiādimāha. Tathāvidheti tathāvidhe kāle, sappadaṭṭhakāleti attho. Aññesaṃ pana appaṭiggahitaṃ anaṅgalaggaṃ na vaṭṭati. Kasmā? ‘‘Anujānāmi, bhikkhave, yaṃ karonto paṭiggaṇhāti, sveva paṭiggaho kato, na puna paṭiggahetabbo’’ti (mahāva. 268) vuttattā.

112. Durūpaciṇṇeti dupparāmaṭṭhe phalikarukkhavalliādiṃ cālentassa vā āmisabharitabhājanaṃ appaṭiggahitaṃ parāmasantassa vā durūpaciṇṇadukkaṭaṃ hotīti attho. Rajokiṇṇeti bhikkhāya carantassa patte patitarajaṃ appaṭiggahetvā puna bhikkhaṃ gaṇhato vinayadukkaṭaṃ hotīti attho. Athuggahappaṭiggaheti atha uggahappaṭiggahe, attanā eva uggahetvā gahiteti attho. Akappiyakuṭiyaṃ antovutthe ca yattha katthaci bhikkhunā sayaṃpakke ca attanā vā parena vā akappiyakuṭiyaṃ antopakke cāti sabbattha dukkaṭanti adhippāyo. Paṭiggāhavinicchayo.

Paṭiggāhaniddesavaṇṇanā niṭṭhitā.

10. Akappiyamaṃsaniddesavaṇṇanā

113. Idāni maṃsesu paṭipajjitabbākāraṃ dassetuṃ ‘‘maṃsesu ca akappiya’’nti uddhaṭaṃ. Akappiyamaṃsamhi dassite kappiyamaṃsaṃ dassitameva hoti pārisesanayena. Uragassa cāti ettha sabbopi urago na kappati.

114. Ettāvatā jātivasena dasavidhampi akappiyamaṃsaṃ dassetvā idāni kappiyamaṃsesupi akappiyavidhiṃ dassetuṃ ‘‘uddissakatamaṃsañca, yañca appaṭivekkhita’’nti vuttaṃ. Tattha pañcasu sahadhammikesu yassa kassaci yaṃ kiñci uddissa kataṃ uddissakataṃ nāma, taṃ pana jānitvā paribhuñjituṃ sabbesampi na vaṭṭati, ajānantānaṃ anāpatti. Macchesupi eseva nayo. Appaṭivekkhitanti anupaparikkhitaṃ, anāpucchitanti attho. ‘‘Na bhikkhave appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassā’’ti (mahāva. 281) vuttaṃ. Macchesu pana āpucchanakiccaṃ natthi akappiyamacchānaṃ natthitāyāti vadanti. Idāni etesu āpattibhedaṃ dassetuṃ ‘‘thullaccaya’’ntiādimāha. Taṃ sabbaṃ (kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā) uttānameva.

115. Idāni na kevalaṃ imesaṃ manussādīnaṃ maṃsameva akappiyaṃ, aṭṭhiādīnipi akappiyānīti dassetuṃ ‘‘aṭṭhīpī’’tiādi vuttaṃ. Tattha (mahāva. aṭṭha 281) lomampesanti lomampi esaṃ akappiyamaṃsavatthūnanti attho. Sacittakaṃ vāti etesu pana uddissakatameva sacittakaṃ, sesā acittakāti. Akappiyamaṃsavinicchayo.

Akappiyamaṃsaniddesavaṇṇanā niṭṭhitā.

11. Nissaggiyaniddesavaṇṇanā

116-7. Idāni accoḷārikānaṃ vasena dassetuṃ ‘‘arūpiya’’ntiādi āraddhaṃ. Aññathāpi yutti pariyesitabbā. Tatthāyaṃ saṅkhepattho (pārā. 591; pārā. aṭṭha. 2.589; kaṅkhā. aṭṭha. jātarupasikkhāpadavaṇṇanā) – yo rūpiyena arūpiyañca parivatteyya, yo ca itarena ca arūpiyena rūpiyaṃ parivatteyya, tassa nissaggiyaṃ hotīti.

Idāni rūpiyañca arūpiyañca dassetuṃ ‘‘idha rūpiya’’ntiādi āraddhaṃ. Ettha (pārā. 589; kaṅkhā. aṭṭha. jātarupasikkhāpadavaṇṇanā) sajjhu siṅgīti sajjhūti rajataṃ. Siṅgīti suvaṇṇaṃ. Tambalohādīhi vā dārūhi vā paṇṇehi vā lākhāya vā rūpaṃ samuṭṭhāpetvā vā asamuṭṭhāpetvā vā kataṃ cammabījamayampiyaṃ yaṃ dese vohāraṃ gacchati, idaṃ vohārūpagamāsakaṃ nāma. Idamidha rūpiyanti adhippetaṃ. Vatthādi ca muttādi ca vatthamuttādi. Itaranti arūpiyaṃ kappiyavatthuñca dukkaṭavatthuñca. Kiṃ vuttaṃ hoti? Vatthaṃ suttaṃ phālo paṭako kappāso anekappakāraṃ aparaṇṇaṃ sappi navanītaṃ telaṃ madhu phāṇitādibhesajjañcāti idaṃ kappiyavatthu nāma. Muttā maṇi veḷuriyo saṅkhosilā pavāḷaṃ lohitaṅgo masāragallaṃ satta dhaññāni dāsī dāso khettaṃ vatthu pupphārāmaphalārāmādayoti idaṃ dukkaṭavatthu nāma, tadubhayaṃ arūpiyaṃ nāmāti vuttaṃ hoti.

118. Ettāvatā rūpiyasaṃvohāraṃ dassetvā idāni kayavikkayaṃ dassetuṃ ‘‘imaṃ gahetvā’’tiādimāha. Tattha imanti taṇḍulādikaṃ kappiyabhaṇḍaṃ gahetvā vā odanādiṃ bhutvā vā ‘‘imaṃ vatthādikaṃ kappiyabhaṇḍaṃ dehi, imaṃ rajanapacanādikaṃ kara, rajanakaṭṭhādimā naya, imaṃ vā tava demi, tvaṃ pana imañca imañca āhara, kara, dehī’’ti evaṃ kayavikkaye samāpanne nissaggīti sambandho.

119. Idāni pariṇāmavasena āpattibhedaṃ dassetuṃ ‘‘attano’’tiādi āraddhaṃ. Tatrāyaṃ piṇḍattho (pārā. 659; pārā. aṭṭha. 2.658; kaṅkhā. aṭṭha. pariṇatasikkhāpadavaṇṇanā) – saṅghassa vā aññassa vā nataṃ pariṇataṃ lābhaṃ labhitabbaṃ cīvarādipaccayaṃ attano vā aññassa vā pariṇāmeyya, nissaggiyaādīni hontīti. Kathaṃ? Yo pana mātusantakampi saṅghassa pariṇataṃ attano pariṇāmeti, nissaggiyaṃ. Aññassa puggalassa pariṇāmeti, suddhikapācittiyaṃ. Aññassa saṅghassa vā cetiyassa vā pariṇāmeti, dukkaṭaṃ. Yo pana aññapuggalassa vā cetiyassa vā pariṇataṃ attano vā aññapuggalassa vā saṅghassa vā aññacetiyassa vā pariṇāmeti, tassāpi dukkaṭamevāti.

120. Yo pana nissaggiṃ nissajjitabbaṃ anissajjitvā vinayakammaṃ akatvā paribhuñjeyya, tassa dukkaṭaṃ. Yo vā parena vinayakammatthāya nissaṭṭhaṃ sakasaññāya na dadeyya, tassāpi dukkaṭaṃ. Aññathetaranti ettha aññathāti theyyasaññāya sace na dadeyya, itaraṃ tassa agghavasena pārājikañca thullaccayañca dukkaṭañca hotīti attho. Nissaggiyavinicchayo.

Nissaggiyaniddesavaṇṇanā niṭṭhitā.

12. Pācittiyaniddesavaṇṇanā

121. Idāni pācittiyāni dassetuṃ ‘‘pācittī’’ti mātikāpadaṃ uddharitvā ‘‘musāvādomasāvāde, pesuññaharaṇe’’tiādi vuttaṃ. Tattha musāvāde ca omasavāde ca pesuññaharaṇe ca pācitti vuttāti sambandho. Evaṃ sesesupi. Ettha pana ‘‘adiṭṭhaṃ, asutaṃ, amutaṃ, aviññātaṃ, diṭṭhaṃ, sutaṃ, mutaṃ, viññāta’’nti (pāci. 3; pāci. aṭṭha. 3) pubbepi ‘‘musā bhaṇissāmī’’ti cetetvā vacanakkhaṇeva ‘‘musā bhaṇāmī’’ti jānitvā jānantasseva musābhaṇane pācitti nāma āpatti hotīti attho. Yassa bhaṇati, so taṃ na suṇāti, āpatti na hoti (kaṅkhā. aṭṭha. musāvādasikkhāpadavaṇṇanā).

‘‘Omasavādo nāma dasahi ākārehi omasati jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi akkosenapī’’ti (pāci. 15) evaṃ vuttehi dasahi ākārehi upasampannaṃ yo khuṃseti vambheti, ayaṃ omasati nāma, tassa pācittīti attho. Parammukhā bhaṇantassa dukkaṭaṃ, tathā pāḷiyaṃ anāgatehi ‘‘coro’’ti vā ‘‘gaṇṭhibhedako’’ti vā ādīhi bhaṇantassa. ‘‘Santi idhekacce khattiyā brāhmaṇā caṇḍālā’’tiādinā pariyāyena bhaṇantassa ca anupasampannaṃ bhaṇantassa ca sabbatthapi dukkaṭameva.

Piyakamyatāya vā bhedādhippāyena vā upasampannaṃ jātiādīhi omasantassa upasampannassa vacanaṃ sutvā tassa upasaṃharaṇaṃ pesuññaharaṇaṃ nāma. Etthāpi pariyāyavacanena ca anupasampannassa upasaṃharaṇena ca dukkaṭameva.

Padasodhammoti ettha ‘‘dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthūpasaṃhito dhammūpasaṃhito’’ti (pāci. 46) evaṃ vuttaṃ saṅgītittayamāruḷhaṃ tipiṭakadhammaṃ padaanupadaanvakkharaanubyañjanavasena bhikkhuñca bhikkhuniñca ṭhapetvā anupasampannaṃ ekato vācentassa pācitti hotīti attho.

Sāgāreti yaṃ pana sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārādinā parikkhittattā sabbaparicchinnañca yena kenaci vitānādinā antamaso vatthenapi channattā sabbacchannañca senāsanaṃ, tathārūpe senāsane ekūpacāraṭṭhāne anupasampannena saha vasantassa catutthadivasato paṭṭhāya nipajjanagaṇanāya ca anupasampannagaṇanāya ca devasikaṃ pācitti hotīti attho.

Ujjhāpanakakhiyyaneti ettha yo upasampannaṃ saṅghena sammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā maṅkukattukāmo chandena ‘‘itthannāmo senāsanaṃ paññāpeti, bhattāni ca uddisatī’’ti vā vadanto aññaṃ upasampannaṃ ujjhāpeti tena avajānāpeti, yo pana tatheva vadanto upasampannassa santike tassa ayasaṃ pakāsento khīyati, tasmiṃ ujjhāpanake ca khīyanake ca pācittidvayanti veditabbaṃ.

122. Talasattianādara-kukkuccuppādanesu cāti ettha yo bhikkhu upasampannassa paharaṇākāraṃ dassento kāyaṃ vā kāyappaṭibaddhaṃ vā uccāreti, tassa pācittiyaṃ. Sace viraddho pahāraṃ deti, appaharitukāmatāya dukkaṭaṃ, tathā anupasampannesupi dukkaṭameva.

Upasampannena paññattena vuccamāno taṃ asikkhitukāmatāya vā tassa vacanaṃ asotukāmatāya vā yo anādariyaṃ karoti, tassa anādarakaraṇe pācittiyanti attho. Apaññattena vuccamānassa ca anupasampannena paññattena vā apaññattena vā vuccamānassa dukkaṭaṃ.

Upasampannassa ‘‘ūnavīsativasso maññe tvaṃ upasampanno, vikāle maññe tayā bhutta’’ntiādinā nayena sañcicca kukkuccaṃ uppādentassa pācittiyaṃ. Anupasampannassa uppādane dukkaṭaṃ.

Gāmappavesanāpucchāti ettha pana majjhanhikātikkamanato paṭṭhāya yāva aruṇuggamanā vikālo nāma, etthantare sace sambahulā kenaci kammena gāmaṃ pavisanti, ‘‘vikāle gāmappavesanaṃ āpucchāmā’’ti sabbehipi aññamaññaṃ āpucchitabbaṃ. Sace anāpucchā parikkhittassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamanti, paṭhamapāde dukkaṭaṃ, dutiyapāduddhāre pācittiyaṃ. Āpadāsu anāpatti.

Bhojane ca paramparāti paramparabhojane ca pācittiyanti attho. Ettha pana pañcasu bhojanesu aññataraṃ nāmaṃ gahetvā ‘‘odanena vā sattunā vā kummāsena vā maṃsena vā macchena vā nimantemī’’tiādinā nayena, yena kenaci vevacanena vā akappiyanimantanāya nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanaṃ ṭhapetvā uppaṭipāṭiyā, avikappetvā vā paṭhamanimantanaṃ parassa parassa kulassa pañcannaṃ bhojanānaṃ aññataraṃ paribhuñjantassa paramparabhojane pācitti hoti. Gilānacīvaradānacīvarakālasamayesu anāpatti, tathā pañca bhojanāni ṭhapetvā sabbattha.

123. Anuddharitvā gamane seyyanti ettha dasavidhā seyyā bhisi cimilikā uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti. Etesu yaṃ kiñci saṅghike vihāre guttasenāsane attano vassaggena gahitaṃ attanā vā santharitvā, anupasampannena vā santharāpetvā taṃ divasaṃ gamikavasena pakkamanto neva sayaṃ uddhareyya na aññaṃ uddharāpeyya, yathā upacikādīhi na khajjeyya, evaṃ na ṭhapeyya, aññena vā na uddharāpeyya, patirūpaṃ bhikkhuṃ vā sāmaṇeraṃ vā ārāmikameva vā anāpucchā vā gaccheyya, tassa parikkhittassa vihārassa parikkhepaṃ, aparikkhittassa dve leḍḍupāte atikkamantassa pācittiyaṃ. Maṇḍaparukkhamūlādiaguttasenāsane santharitvā gacchantassa dukkaṭaṃ, tathā mañcapīṭhabhisikocchakesu, guttasenāsanepi dukkaṭameva.

Senāsanāni vāti ettha anuddharitvā gamaneti sambandho. Ettha pana mañco pīṭhaṃ bhisi kocchakanti catubbidhampi senāsanaṃ vassānahemantānaṃ aṭṭhasu māsesu ajjhokāse vā ovassakamaṇḍape vā rukkhamūle vā sayaṃ santharitvā vā anupasampannena santharāpetvā vā taṃ anuddharitvā vā anuddharāpetvā vā tassa senāsanassa dvinnaṃ leḍḍupātānaṃ atikkamane pācittiyaṃ. Sammuñjanīyādi sesaparikkhāresu dukkaṭaṃ.

Itthiyāddhānagamaneti ettha mātugāmena ‘‘gacchāma bhagini, gacchāma ayyā’’ti evaṃ saṃvidahitvā ‘‘ajja vā sve vā parasuve vā’’ti niyamitakālaṃ visaṅketaṃ akatvā dvāravisaṅketaṃ maggavisaṅketaṃ katvāpi gacchato gāmantare gāmantare pācittiyaṃ. Agāmake araññe addhayojane addhayojane āpatti.

Ekekāya nisīdaneti ettha eko ekāya itthiyā nisīdaneti attho.

124. Bhiṃsāpaneti ettha upasampanno upasampannaṃ bhiṃsāpetukāmo corakantāravāḷakantārādīni ācikkhati, bhayānakaṃ vā rūpasaddādiṃ dasseti, so bhāyatu vā mā vā, tassa payoge payoge pācittiyaṃ. Anupasampanne dukkaṭaṃ.

Ākoṭaneti pahāradāne. Upasampanno upasampannassa anattamano hutvā sace uppalapattenapi pahāraṃ deti, pācittiyaṃ. Anupasampannassa gahaṭṭhassa vā pabbajitassa vā itthiyā vā purisassa vā antamaso tiracchānagatassāpi pahāraṃ deti, dukkaṭameva.

Anācāraṃ ācaritvā saṅghamajjhe āpattiyā vā vatthunā vā anuyuñjiyamāno taṃ akathetukāmo ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno’’tiādinā nayena aññehi vacanehi taṃ vacanaṃ paṭicchādento so aññaṃ vadati, ayaṃ aññavādako, tasmiṃ aññavādake ca kañci vītikkamaṃ disvā ‘‘āvuso, idaṃ nāma tayā kata’’nti vutte taṃ na kathetukāmo tuṇhībhūtova saṅghaṃ vihesatīti saṅghavihesako, tasmiṃ vihesake ca pācitti hotīti attho. Idha pana ñattidutiyena kammena aññavādake ca vihesake ca āropite puna aññaṃ bhaṇantassa, vihesantassa pācitti. Anāropite dukkaṭanti veditabbaṃ.

Duṭṭhullapakāsachādeti ettha kiñcāpi ‘‘duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā’’ti (pāci. 399) vuttā, tathāpi idha saṅghādisesāva adhippetā. Tasmā saṅghasammutiṃ vinā bhikkhussa duṭṭhullaṃ āpattiṃ ‘‘ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno’’tiādinā nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā bhikkhuñca bhikkhuniñca ṭhapetvā yassa kassaci anupasampannassa ārocentassa pācittiyaṃ. Thullaccayādiaduṭṭhullārocane dukkaṭaṃ. Duṭṭhullacchādanepi saṅghādisesova adhippeto. Yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ sayaṃ vā jānitvā aññesaṃ vā sutvā ‘‘imaṃ jānitvā codessanti sāressanti maṅkuṃ karissanti, nārocissāmī’’ti dhuraṃ nikkhipati, tassa pācittiyaṃ. Dhuraṃ nikkhipitvā pacchā ārocitepi na rakkhati eva.

Hāsodaketi aṅgulipatodakena hāso ca udake hāso cāti evamattho veditabbo. Upasampanno upasampannaṃ hasādhippāyo kāyena kāyaṃ āmasati, āpatti pācittiyassa, ko pana vādo upakacchakādīsu ghaṭṭane. Anupasampanne dukkaṭaṃ, tathā bhikkhussa kāyappaṭibaddhāmasane ca nissaggiyena kāyappaṭibaddhāmasane ca. Ettha bhikkhunīpi anupasampannaṭṭhāne ṭhitā. Udake hasanadhammo nāma uparigopphake udake kīḷādhippāyassa nimmujjanaummujjanaplavanādikaṃ. Idha hāso nāma kīḷā vuccati.

Nicchubhane vihārāti saṅghikā vihārā nikkaḍḍhaneti attho. Ettha pana yo kuddho hutvā upasampannaṃ hatthādīsu gahetvā vā ‘‘nikkhamā’’ti vatvā vā yattakāni dvārāni ekena payogena atikkāmeti, tattha dvāragaṇanāya āpattiṃ aggahetvā payogassa ekattā ekā eva gahetabbā. Sace nānāpayogehi atikkāmeti, tattha dvāragaṇanāya gahetabbaṃ. Tassa parikkhāranikkaḍḍhane dukkaṭaṃ, tathā anupasampanne, tassa parikkhāranikkaḍḍhane ca. Alajjiādīsu pana anāpatti.

Anupakhajja sayaneti saṅghike vihāre ‘‘vuḍḍho’’ti vā ‘‘gilāno’’ti vā ‘‘saṅghena dinno’’ti vā jānitvā mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāre seyyaṃ santharitvā vā santharāpetvā vā ‘‘yassa sambādho bhavissati, so pakkamissatī’’ti adhippāyena abhinisīdantassa ca abhinipajjantassa ca payogagaṇanāya pācittiyaṃ veditabbaṃ. Pācittiyavinicchayo.

Pācittiyaniddesavaṇṇanā niṭṭhitā.

13. Samaṇakappaniddesavaṇṇanā

125. Bhūtānaṃ jātānaṃ nibbattānaṃ gāmo bhūtagāmo (pāci. 91; pāci. aṭṭha. 91; kaṅkhā. aṭṭha. bhūtagāmasikkhāpadavaṇṇanā). Samārambhoti chedanaphālanapacanādi, tasmiṃ bhūtagāmasamārambhe bhūtagāmasamārambhahetu pācitti hotīti attho. Katakappiyaṃ (kaṅkhā. aṭṭha. bhūtagāmasikkhāpadavaṇṇanā) pana samaṇakappiyaṃ bhaveti sambandho. Samaṇānaṃ kappiyaṃ samaṇakappiyaṃ. Idāni yena kataṃ kappiyaṃ samaṇakappiyaṃ hoti, taṃ dassetuṃ ‘‘nakhena vā’’tiādimāha. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ, aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījaññeva pañcama’’nti (cūḷava. 250) hi vuttaṃ.

126. Idāni taṃ bhūtagāmaṃ dassetuṃ ‘‘samūlā’’tiādimāha. Tattha (pāci. 91; pāci. aṭṭha. 91) sa-iti so bhūtagāmo nāmāti attho, mūlabījādīhi pañcahi bījehi pabhāvito hotīti vuttaṃ hoti. Tattha mūlabījaṃ nāma haliddisiṅgiverādi. Khandhabījaṃ nāma assattho nigrodhoti evamādi. Aggabījaṃ nāma ajjukaphaṇijjakādi. Phaḷubījaṃ nāma ucchuveḷunaḷādi. ‘‘Bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ, yāni vā panaññānipi atthi bīje jāyanti bīje sañjāyanti, etaṃ bījabījaṃ nāmā’’ti vuttaṃ. Idāni ‘‘bījagāmabhūtagāmasamārambhā paṭivirato hotī’’ti (dī. ni. 1.10, 195; ma. ni. 1.293, 411; 2.11; a. ni. 10.99; pu. pa. 179) vuttattā dhammānulomena āgataṃ bījagāmasamārambhaṃ dassetuṃ ‘‘ārambhe dukkaṭa’’ntiādimāha. Tasmā etaṃ paṭhamaṃ ‘‘kappiyaṃ karohī’’ti bhūtagāmaparimocanaṃ kāretvā bījagāmaparimocanatthaṃ puna kappiyaṃ kāretabbaṃ.

127. Nibbaṭṭabījaṃ (pāci. aṭṭha. 92; kaṅkhā. aṭṭha. bhutagāmasikkhāpadavaṇṇanā) nāma ambapanasādi. Nobījaṃ nāma taruṇambaphalādi, etaṃ pana sabbaṃ akappiyampi vaṭṭatīti attho. Kaṭāhabaddhabījāni kapitthaphalādīni. Bahiddhā vāpi kārayeti kapālepi kātuṃ vaṭṭati, sace ekābaddhānīti attho. Kaṭāhamuttaṃ pana bhinditvā kāretabbaṃ.

128. Bhājane vā bhūmiyaṃ vā ekābaddhesu bījesu ekasmiṃ bīje kappiye kate sabbesveva kataṃ bhaveti attho. Yathā ca bīje, evaṃ rukkhasahassaṃ vā ucchusahassaṃ vā chinditvā ekābaddhe katepi vinicchayo veditabbo.

129. Kappiyaṃ katvā nikkhitte bījagāme puna mūlapaṇṇāni sace jāyaruṃ, puna kappiyaṃ kāreyyāti attho. Tadāti mūle ca aṅkure ca jāteti attho.

130. Udakasambhavoti udakajāto. Cetiyādīsūti ettha ādi-saddena gehappamukhapākāravedikādīsu nibbattā gahitā. Nibbattadvattipattako bhūtagāmova, anibbattako aggabīje saṅgahaṃ gacchati. Bījampi yāva mūlaṃ vā paṇṇaṃ vā na nikkhamati, tāva bījagāmova, mūle ca nikkhante paṇṇe ca harite jāte bhūtagāmova hotīti attho.

131. Makuḷanti aphullaṃ. Ahichattakaṃ nāma rukkhe jātaṃ ahichattakaṃ.

132. Allarukkhe gaṇhatoti sambandho. Tatthāti allarukkhe chindato vāpīti sambandho.

134. ‘‘Imaṃ rukkhaṃ, imaṃ lataṃ, imaṃ kandaṃ chinda, bhindā’’tiādinā nayena niyametvā bhāsituṃ na vaṭṭati. ‘‘Idaṃ, eta’’nti avatvā kevalaṃ ‘‘rukkhaṃ chindā’’tiādinā (pāci. aṭṭha. 92; kaṅkhā. aṭṭha. bhūtagāmahikkhāpadavaṇṇanā) nayena vattuṃ vaṭṭatīti. Samaṇakappavinicchayo.

Samaṇakappaniddesavaṇṇanā niṭṭhitā.

14. Bhūminiddesavaṇṇanā

136. Idāni ‘‘anujānāmi, bhikkhave, catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti’’nti (mahāva. 295) evaṃ vuttā catasso kappiyabhūmiyo dassetuṃ ‘‘sammutussāvanantā cā’’tiādimāha. Yāsūti kappiyabhūmīsu (kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā).

137. Idāni yattha kappiyakuṭi icchitabbā, taṃ dassetuṃ ‘‘vāsatthāyā’’tiādimāha. Vāsatthāyāti iminā koṭṭhāgārabhattasālācetiyagharasammuñjanīmāḷakādi yaṃ yaṃ aññampi vāsatthāya karīyati, tattha tattha kappiyakuṭikaraṇakiccaṃ natthīti dīpitaṃ hoti. Bhojanasālā pana senāsanameva, tasmā tattha kātabbā evāti vadanti. Saṅghikevekasantaketi ettha ekasantako upasampannasantakova veditabbo.

138. Idāni kattabbākāraṃ dassetuṃ ‘‘gehe’’tiādimāha. Tattha saṅghassa vā ekassa vā gehe vihāre kariyamāne evaṃ īrayaṃ ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti vā ‘‘kappiyakuṭi kappiyakuṭī’’ti vā vadanto paṭhamiṭṭhakatthambhādiṃ ṭhapeyya, evaṃ katā ussāvanantikā nāma, evaṃ udāharitavacanantikāti attho.

139. Yebhuyyena vā aparikkhitto, sakalopi vā aparikkhitto ārāmo ‘‘gonisādī’’ti vuccatīti sambandho. Ettha pana senāsanesu parikkhittesupi ārāme aparikkhitte kappiyakuṭikaraṇakiccaṃ natthi. Sammutiṃ karontehi kataṃ pariyositaṃ ‘‘imaṃ vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhaṃ tiṇakuṭikaṃ maṇḍapa’’nti tesaṃ nāmaṃ gahetvā tassā kuṭiyā hatthapāse vā ṭhatvā, tassā anto vā pavisitvā vuttanayeneva ñattidutiyakammavācāya sammannitabbaṃ.

140. ‘‘Bhikkhuṃ ṭhapetvā aññehī’’ti vacanato sesasahadhammikehipi devamanussehipi aññehi kappiyakuṭiyā atthāya dinno vā tesaṃ santako vā geho ‘‘gahapatī’’ti mato ñātoti attho, saṅghasantakañca bhikkhusantakañca ṭhapetvā sabbesaṃ geho gahapatīti adhippāyo.

141. Sappiādīhi missitanti sappiādīhi pañcahi ca haliddisiṅgiverādiyāvajīvikena cāti attho. Vajeyya antovutthattanti ettha yāvakālikayāmakālikasaṅkhātaṃ purimakālikadvayaṃ saṅghikaṃ vā bhikkhussa vā bhikkhuniyā vā santakaṃ sayaṃ kappiyakuṭiyā vutthampi itarehi akappiyakuṭiyā vutthehi missitaṃ antovutthabhāvaṃ āgaccheyyāti attho.

142. Tehevāti akappiyakuṭiyaṃ vutthasappitelādīhi. Sāmapākatanti sāmaṃpakkabhāvaṃ gacchatīti attho.

143-4. Imā pana kappiyakuṭiyo yadā jahitavatthukā honti, taṃ dassetuṃ ‘‘ussāvanantikā’’tiādimāha. Sace thambhe vā bhittipāde vā parivattenti, yo yo ṭhito, tattha tattha patiṭṭhāti, etenupāyena sabbesu parivattesupi na vijahitavatthukāva hotīti attho. Parikkhitte gonisādi vijahitavatthukā. Sesā chadanavibbhamāti chadanavināsā jahitavatthukā hontīti adhippāyo. Bhūmivinicchayo.

Bhūminiddesavaṇṇanā niṭṭhitā.

15. Upajjhācariyavattaniddesavaṇṇanā

145. Upajjhācariyeti ettha (mahāva. 64, 67, 74, 78-79; cūḷava. 375, 377; 379-382; mahāva. aṭṭha. 64, 67, 75, 76, 77) ācariyo nāma nissayācariyo pabbajjācariyo upasampadācariyo dhammācariyoti catubbidho. Etesu hi nissayantevāsikena yāva ācariyaṃ nissāya vasati, tāva sabbamācariyavattaṃ kātabbaṃ. Pabbajjāupasampadādhammantevāsikehi pana nissayamuttakehipi ādito paṭṭhāya yāva cīvararajanaṃ, tāva vattaṃ kātabbaṃ. Anāpucchitvā pattadānādimhi pana etesaṃ anāpatti. Etesu ca pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa yāvajīvaṃ bhāro, nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasati, tāvadeva. Suṭṭhu piyasīlo supesalo, sikkhākāmoti attho. Dantakaṭṭhaṃ dentena ekaṃsaṃ uttarāsaṅgaṃ karitvā mahantaṃ majjhimaṃ khuddakanti tīṇi dantakaṭṭhāni upanetabbāni. Tesu yaṃ tīṇi divasāni gaṇhāti, taṃ sallakkhetvā catutthadivasato paṭṭhāya tādisaṃyeva sammā ubhohi hatthehi dātabbaṃ. Sace yaṃ vā taṃ vā gaṇhāti, yathāladdhaṃ upanetabbaṃ. Toyanti sītañca uṇhañca udakaṃ upanetvā yaṃ tīṇi divasāni vaḷañjeti, catutthadivasato paṭṭhāya tādisaṃ upanetabbaṃ. Sace dvepi vaḷañjeti, duvidhampi upanetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā upanetabbaṃ.

146. Patte vattaṃ careti ‘‘yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ patte vattaṃ careti attho. Gāmappavese vattaṃ careti evaṃ sabbattha. ‘‘Sace upajjhāyo vā ācariyo vā gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto sodako dātabbo’’ti (mahāva. 66, 78; cūḷava. 376, 380) idaṃ gāmappavesane vattaṃ nāma. ‘‘Sace upajjhāyo vā ācariyo vā pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa vā ācariyassa vā pacchāsamaṇena hotabba’’ntiādinā (mahāva. 66, 78; cūḷava. 376, 380) nayena vuttaṃ gamane vattaṃ nāma. ‘‘Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabba’’ntiādinā (mahāva. 66, 78; cūḷava. 376, 380) nayena vuttaṃ āgame vattaṃ nāma. ‘‘Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) evaṃ vuttaṃ āsanādīsu vattaṃ nāma. Upāhanāya vattaṃ nāma ‘‘upāhanā puñchitabbā, upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā, pacchā allenā’’tiādinā (cūḷava. 357, 359) vuttaṃ. Cīvare vattaṃ nāma ‘‘sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabba’’ntiādinā (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ.

147. Paribhojanīyapānīya-vaccappassāvaṭhānisūti ettha sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Tathā passāvaṭṭhāne evaṃ vattaṃ caritabbanti attho. ‘‘Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabba’’ntiādinā nayena vuttaṃ vihārasodhane vattaṃ nāma. ‘‘Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabba’’ntiādinā (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ puna paññāpane vattaṃ nāma.

148. Idāni vihāraṃ sodhentena evaṃ sodhetabbanti taṃ dassetuṃ ‘‘na papphoṭeyyā’’tiādimāha. Tassattho – vihāraṃ sodhento bhikkhu bhūmattharaṇādisayanāsanaṃ paṭivāte vā paṅgaṇe vā pānīyasāmantā vā na papphoṭeyyāti. Paṅgaṇeti bahūnaṃ sannipāte ṭhāne.

149. Nhāneti ‘‘sace upajjhāyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabba’’ntiādinā (mahāva. 66; cūḷava. 376) vuttaṃ nahāne vattaṃ nāma, ‘‘upajjhāyassa gattato udakaṃ sammajjitabbaṃ, nivāsanaṃ dātabba’’ntiādinā (mahāva. 66; cūḷava. 376) vuttaṃ nahātassa kātabbaṃ nāma. Raṅgapāketi ‘‘sace upajjhāyassa ācariyassa rajanaṃ pacitabbaṃ hoti, saddhivihārikena antevāsikena pacitabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ. Dhovaneti ‘‘sace upajjhāyassa ācariyassa cīvaraṃ dhovitabbaṃ hoti, saddhivihārikena antevāsikena dhovitabbaṃ, ussukkaṃ vā kātabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ. Sibbaneti ‘‘sace upajjhāyena ācariyena cīvaraṃ kātabbaṃ hoti, saddhivihārikena antevāsikena kātabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ. Cīvare theve ṭhite rajanto na vaje na pakkameyyāti attho. ‘‘Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ, na ca acchinne theve pakkamitabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) hi vuttaṃ.

150. Ekaccassāti ācariyupajjhāyānaṃ visabhāgassa anatthakāmassa veripuggalassa. Anāpucchāti ācariyupajjhāyānaṃ anārocetvā. Kiñcananti yaṃ kiñci.

151-2. Tassāti ekaccassa. Ninnetunti nīharituṃ. Kiccayaṃ parikammaṃ vāti veyyāvaccaṃ vā piṭṭhiparikammādiparikammaṃ vā attanā tassa kātuṃ vā tena attano kārāpetuṃ vāti evamattho veditabbo.

153. Sace ācariyupajjhāyā aññattha gatā honti, pariveṇaṃ gantvā apassantehi gāmaṃ pavisituṃ vaṭṭati. Gāmaṃ pavisanto sace passati, āpucchitabbamevāti vadanti. ‘‘Upajjhāyaṃ anāpucchā na disā pakkamitabbā’’ti (mahāva. 66, cūḷava. 376) hi vuttaṃ. Attano kiccayaṃ nāma antovihārepi attano pattapacanacīvarakammakesacchedanādi.

154. Saṅghāyattakammāni nāma parivāsamānattaabbhānatajjanīyaniyassapabbājanīyapaṭisāraṇīyaukkhepanādayo.

155. Vuṭṭhānaṃ nesamāgameti ‘‘sace upajjhāyo vā ācariyo vā gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabba’’nti (mahāva. 66; cūḷava. 376) hi vuttaṃ. Upajjhācariyavattavinicchayo.

Upajjhācariyavattaniddesavaṇṇanā niṭṭhitā.

16. Vaccappassāvaṭṭhānikaniddesavaṇṇanā

156. Yathāvuḍḍhaṃ na kareyya vaccanti sambandho. Yathānupubbiyā labbhatīti sambandho. Imesu pana tīsu ṭhānesu yo yo paṭhamaṃ āgacchati vuḍḍho vā navo vā, so so āgatapaṭipāṭiyā kātuñca nahāyituñca labbhatīti adhippāyo.

157. Ubbhajitvāti (cūḷava. 373, 374) nivāsanaṃ dūratova ukkhipitvā no paviseyya. Sahasā ca no paviseyyāti sambandho. ‘‘Bahi ṭhitena ukkāsitabba’’nti ca ‘‘sādhukaṃ ataramānena vaccakuṭi pavisitabbā’’ti ca vuttattā ukkāsitvāva ataramāno paviseyyāti attho. ‘‘Na ubbhajitvā pavisitabbā, vaccapādukāya ṭhitena ubbhajitabba’’nti (cūḷava. 374) vacanato ‘‘ubbhajeyya pādukāsveva saṇṭhito’’ti vuttaṃ.

158. Na kareyya ubhayaṃ na kareyyubhayaṃ.

159. Kūpeti (cūḷava. 374) vaccakūpe. Kaṭṭhanti avalekhanakaṭṭhaṃ. Passāvadoṇiyā kheḷaṃ na kātabbanti attho. Nāvalekheyya pharusenāti phālitakaṭṭhena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena vā pūtinā vā nāvalekhitabbanti attho. Uhatañcāpīti gūthamakkhitampi dhovaye attanā vā parena vā katanti adhippāyo.

160. Ubbhajitvā na nikkhameti ettha ‘‘vaccapādukāya ṭhitena paṭicchādetabba’’nti (cūḷava. 374) hi vuttaṃ, puna ‘‘ācamanapādukāyaṃ ṭhitena ubbhajitabba’’nti (cūḷava. 374) ca vuttaṃ. ‘‘Capu capū’’ti saddaṃ katvā nācameyyāti attho. Vaccappassāvaṭṭhānikavinicchayo.

Vaccappassāvaṭṭhānikaniddesavaṇṇanā niṭṭhitā.

17. Āpucchakaraṇaniddesavaṇṇanā

161. Therenāti saṅghattherena.

162. Tattha tattha sannipatitānaṃ sabbesaṃ vuḍḍho vuḍḍhataro, tasmiṃ vuḍḍhatarāgame puna āpucchanaṃ natthi. Bhattagge cānumodatoti ettha dānapatinā yācitena daharena vuḍḍhena anāpucchitvā kathetuṃ vaṭṭatīti vadanti.

163. Ekavihāraketi ekovarake vuḍḍhena vasanto anāpucchā na sajjhāyeyyāti attho. Uddesaṃ paripucchañca no dadeti uddesaṃ vā paripucchaṃ vā no dadeyya.

164. Na vivareyya na thakeyya cāti sambandho. Dvāraṃ nāma mahāvaḷañjaṃ, tattha āpucchanakiccaṃ natthi.

165. Vuḍḍhena caṅkame caṅkamantopi yena vuḍḍho, tena parivattayeti sambandho. Āpucchakaraṇavinicchayo.

Āpucchakaraṇaniddesavaṇṇanā niṭṭhitā.

18. Nagganiddesavaṇṇanā

166. ‘‘Na tveva naggena āgantabbaṃ, yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517) vuttattā (cūḷava. 261;) ‘‘naggo maggaṃ na vaje’’ti vuttaṃ.

167. Paṭicchādisūti ‘‘tena kho pana samayena bhikkhū jantāgharepi udakepi parikammaṃ kātuṃ kukkuccāyanti. Anujānāmi, bhikkhave, tisso paṭicchādiyo jantāgharappaṭicchādiṃ udakappaṭicchādiṃ vatthappaṭicchādi’’nti evaṃ vuttāsu tīsu paṭicchādīsūti attho. Duveti etāsu tīsu paṭicchādīsu udakajantāgharappaṭicchādiyo parikamme kappantīti adhippāyo. Vatthacchādīti vatthappaṭicchādi. Sabbatthāti khādanīyasāyanīyādīsu sabbakammesu kappiyāti attho. Naggavinicchayo.

Nagganiddesavaṇṇanā niṭṭhitā.

19. Nhānakappaniddesavaṇṇanā

168. Puratoti (cūḷava. 372) therānaṃ purato upari vā na ca nhāyeyyāti attho.

169-171. Kuṭṭatthambhataruṭṭāneti ettha (cūḷava. 243; cūḷava. aṭṭha. 243) kuṭṭe vā thambhe vā tarumhi vā aṭṭānaphalake vā kāyaṃ na ghaṃsayeti attho. Gandhabbahattho nāma makkaṭahatthasadiso dāruādimayo. Kuruvindakasuttiyāti kuruvindasuttiyā. Mallakena vā aññamaññaṃ vā. ‘‘Na bhikkhave viggayha parikammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 243) evaṃ vuttaṃ viggahaparikammaṃ sandhāya ‘‘aññamaññaṃ vā’’ti vuttaṃ.

Idāni kappiyāni dassetuṃ ‘‘kapāliṭṭhakakhaṇḍānī’’tiādimāha. Sabbesaṃ vaṭṭatīti sambandho. Gilānassapi (cūḷava. aṭṭha. 243) agilānassapi imāni kapāliṭṭhakakhaṇḍādīni kāyaghaṃsane vaṭṭanti. Puthupāṇīti (cūḷava. 244) hatthaparikammaṃ vuccati. Tasmā sabbesaṃ hatthena piṭṭhiparikammaṃ kātuṃ vaṭṭati. Akatamallakaṃ nāma ekadāṭhimaṃ paricchinditvā kataṃ. Pāsāṇādayo pādaghaṃsane eva kappiyā. Nhānakappavinicchayo.

Nhānakappaniddesavaṇṇanā niṭṭhitā.

20. Avandiyaniddesavaṇṇanā

172. ‘‘Nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo’’ti (cūḷava. 312; pari. 467) evaṃ vuttattā laddhinānāsaṃvāsako idha nānāsaṃvāsako. Pārivāsiyamūlāyapaṭikassanārahamānattārahamānattacāriabbhānārahā garukaṭṭhāti idha gahitā. Ime pana aññamaññaṃ yathāvuḍḍhaṃ vandanādīni labhanti, pakatattena avandanīyāti adhippāyo. Avandanīyavinicchayo.

Avandiyaniddesavaṇṇanā niṭṭhitā.

21. Cammaniddesavaṇṇanā

173. Idāni ‘‘anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacamma’’nti (mahāva. 259) evaṃ vuttacammāni dassetuṃ ‘‘migājeḷakacammānī’’tiādimāha. Paribhuñjitunti (mahāva. aṭṭha. 262) mañcādīsu yattha katthaci attharitvā nipajjituṃ vā nisīdituṃ vā vaṭṭantīti attho. Rohiteṇīpasadā ca kuruṅgā ca ca-saddena aññepi vāḷamigā migamātukādayopi migajātikā evāti adhippāyo.

174. Anuññātattayā aññanti

‘‘Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭatī’’ti. –

Ettha vāḷamigaggahaṇena vuttāvasesā antamaso gomahiṃsādayo gahitāti veditabbā. Thavikāti upāhanakosakasatthakosakakuñcikakosakāti veditabbā, na pattatthavikādayo. Cammavinicchayo.

Cammaniddesavaṇṇanā niṭṭhitā.

22. Upāhananiddesavaṇṇanā

175. Guṇaṅguṇūpāhanāti (mahāva. aṭṭha. 245) catupaṭalato paṭṭhāya vuccati, na ekadvitipaṭalato paṭṭhāya ‘‘anujānāmi, bhikkhave, ekapalāsikaṃ upāhanaṃ, na bhikkhave diguṇā upāhanā dhāretabbā, na tiguṇā upāhanā dhāretabbā, na guṇaṅguṇūpāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 245) vuttattā. ‘‘Anujānāmi, bhikkhave, omukkaṃ guṇaṅguṇūpāhanaṃ, na bhikkhave navā guṇaṅguṇūpāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 247) vuttattā ‘‘navā’’ti vuttaṃ. Sabbatthāpi majjhimadese gilānopi navaṃ guṇaṅguṇūpāhanaṃ na labhati, ekavārampi aññehi paribhuttaṃ omukkaupāhanasaṅkhātaṃ labhati, paccantimesu janapadesu gilāno navampi labhatīti veditabbaṃ ‘‘anujānāmi, bhikkhave, sabbapaccantimesu janapadesu guṇaṅguṇūpāhana’’nti (mahāva. 259) avisesena vuttattā.

Sabbassāti gilānassāpi agilānassāpīti attho. Majjhimadesepi paccantimadesepi ārāme ārāmūpacāre gilānassāpi agilānassāpi ‘‘anujānāmi, bhikkhave, ajjhārāme upāhanaṃ dhāretu’’nti (mahāva. 249) vuttattā kappiyanti attho. Sabbatthāti ārāmepi gāmepi. Akallakassāti gilānassa. Ettha pana majjhimadese gilānassa guṇaṅguṇūpāhanā paribhuttāva ārāmepi gāmepi vaṭṭati, paccantimadese aparibhuttāpi. Majjhimadesepi paccantimadesepi bhagavatā gilānasseva upāhanā anuññātā ‘‘anujānāmi, bhikkhave, yassa pādā vā dukkhā, pādā vā phalitā, pādakhilo vā ābādho, upāhanaṃ dhāretu’’nti (mahāva. 249) ca ‘‘anujānāmi, bhikkhave, gilānena bhikkhunā saupāhanena gāmaṃ pavisitu’’nti (mahāva. 256) vuttattā ca. Majjhimadese ca gilāno navaṃ guṇaṅguṇūpāhanaṃ dhāretuṃ yadi labhati, kathaṃ padesapaññatti hotīti? Sabbattha pana bhagavatā gilānasseva upāhanā anuññātā, tasmā majjhimadese gilāno navaṃ guṇaṅguṇūpāhanaṃ labhatīti gahetabbanti vadanti.

176-9. Sabbāva nīlakā (mahāva. 246; mahāva. aṭṭha. 246) sabbanīlakā. Esa nayo sabbattha odātakādīsupi. Odātaṃ pana neva pāḷiyaṃ, na aṭṭhakathāyaṃ paṭikkhittaṃ, anulomavasena pana idha paṭikkhittanti veditabbaṃ. Mahāraṅgarattā satapadipiṭṭhivaṇṇā. Mahānāmaraṅgarattā mandarattā. Mañjeṭṭhikā kaṇaverapupphavaṇṇā. Pupphalatādīhi vicittā citrā. Nīlapītādivaddhikāti ettha ādi-saddena odātalohitamañjeṭṭhikamahāraṅgamahānāmaraṅgarattādivasena vaddhikā gahitā. Sīhabyagghuddājinadīpīnaṃ cammehi cāti sambandho. Kocīti gilānopi agilānopi.

180. Sakalaṃ vā ekadesakaṃ vā rajanaṃ coḷena (mahāva. aṭṭha. 246) puñchitvā vaḷañjeyyāti attho. Khallakādikaṃ pana sabbaṃ hāritvā vaḷañjetabbaṃ. Upāhanavinicchayo.

Upāhananiddesavaṇṇanā niṭṭhitā.

23. Anolokiyaniddesavaṇṇanā

181. Itthiyāti tadahujātāyapi dārikāya. Ādāse (cūḷava. 247) vā udakapatte vā attano mukhaṃ avalokeyya, assa dukkaṭanti sambandho. ‘‘Anujānāmi, bhikkhave, ābādhapaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketu’’nti (cūḷava. 247) vuttattāvaṇādīni vā ‘‘jiṇṇo nu khomhi, no vā’’ti evaṃ āyusaṅkhāraṃ vā oloketuṃ vaṭṭati. Anolokiyavinicchayo.

Anolokiyaniddesavaṇṇanā niṭṭhitā.

24. Añjanīniddesavaṇṇanā

182. Vaṭṭā vā aṭṭhasoḷasaṃsā vā maṭṭhā pupphalatādīhi acittakā añjanī vaṭṭatīti attho. Tissopi vaṭṭanti, ekāya vā dvīsu vā kathā eva natthīti adhippāyo. Lekhāti vaṭṭalekhā. Bandhitunti pidhānakabandhanatthaṃ.

183. Rūpanti sakuṇarūpādi. Yadi ca edisaṃ aññehi kataṃ labhati, ghaṃsitvā vā chinditvā vā yathā vā na paññāyati, tathā suttena veṭhetvā vaḷañjetabbaṃ.

184. Thavikāti añjanithavikā. Añjanisalākāpi labbhatīti sambandho.

185-6. Aṭṭhīti (mahāva. 266; mahāva. aṭṭha. 264) manussaṭṭhiṃ ṭhapetvā avasesaṭṭhi. Visāṇadantesu akappiyaṃ nāma natthi. Āmalakakakkādīhi katā phalamayā. Tammayāti idha vutteheva nibbattā. Añjanīvinicchayo.

Añjanīniddesavaṇṇanā niṭṭhitā.

25. Akappiyasayananiddesavaṇṇanā

187-9. ‘‘Uccako āsandiko uppanno hoti, anujānāmi bhikkhave uccakampi āsandika’’nti (cūḷava. 297) vacanato mañcassa upaḍḍhabhāgappamāṇena ekatobhāgena dīghampi sugataṅgulena atirekaṭṭhaṅgulapādakaṃ idha āsandīti adhippetaṃ, caturaṃsāsandiko pana pamāṇātikkantakopi vaṭṭati. Tūlīti pakatitūlikā. Pallaṅkonāma āharimehi vāḷehi katoti vutto. Tattheva ‘‘sīharūpādiṃ dassetvā kato pana vaṭṭatī’’ti vadanti. Paṭikanti setattharaṇaṃ. Gonacittakanti ettha caturaṅgulādhikalomo kojavo ‘‘gonako’’ti vuccati. ‘‘Anujānāmi, bhikkhave, kojava’’nti (mahāva. 337) cīvarakkhandhake vuttattā caturaṅgulalomakaṃ pakatikojavaṃ vaṭṭati. Ratanacittaṃ cittakaṃ na vaṭṭati. Paṭalīti ghanapuppharattaattharaṇaṃ. Vikatīti sīhabyagghādirūpavicitto uṇṇāmayattharaṇako. Uddalomīti ekatouggatapupphaṃ. Ekantalomikāti ubhatouggatapupphaṃ.

Kuttanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Koseyyanti ratanaparisibbitaṃ koseyyasuttamayaṃ paccattharaṇaṃ. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. Koseyyañca kaṭṭissañca ratanaparisibbitāneva na vaṭṭanti, suddhāni vaṭṭanti. Hatthiassarathattharā tesaṃ upari attharaṇakaattharaṇāva. Ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇī, tena ca kadalīmigacammaṃ setavatthassa upari pattharitvā sibbitvā kataṃ pavarappaccattharaṇaṃ kadalīmigappavarappaccattharaṇaṃ, tena ca atthataṃ ajinappaveṇīkadalīmigappavarappaccattharaṇatthataṃ.

Setavitānampi heṭṭhā akappiyappaccattharaṇe sati na vaṭṭati, kappiyappaccattharaṇe sati vaṭṭati, rattavitānassa heṭṭhā kappiyappaccattharaṇe satipi na vaṭṭati eva. Sīsūpadhānaṃ pādūpadhānanti mañcassa ubhatolohitakaṃ upadhānaṃ na vaṭṭati. Yaṃ pana ekameva upadhānaṃ hoti, ubhosu antesu rattaṃ vā padumavaṇṇaṃ vā cittaṃ vā, sace pamāṇayuttaṃ, vaṭṭati, mahāupadhānaṃ pana paṭikkhittaṃ.

190. Āsandādittayāti āsandī tūlī pallaṅkoti idaṃ tayaṃ nāmaṃ. ‘‘Anujānāmi, bhikkhave, ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ sesakaṃ gihivikaṭaṃ abhinisīdituṃ, na tveva abhinipajjitu’’nti (cūḷava. 314) hi vuttaṃ. Sese gihisantake nisīdituṃ labbhatīti attho. Yadi dhammāsane saṅghikampi gonakādiṃ bhikkhūhi anāṇattā ārāmikādayo sayameva paññapenti ceva nīharanti ca, etaṃ gihivikaṭanīhāraṃ nāma, iminā gihivikaṭanīhārena vaṭṭati. Bhattaggaṃ nāma vihāre eva dānaṭṭhānaṃ.

191. Catunnaṃ pādānaṃ, tīsu passesu apassayānañca vasena sattaṅgo. Ekapassena yutto pañcaṅgo. Ime pana sattaṅgapañcaṅgā ‘‘anujānāmi, bhikkhave, uccakampi sattaṅga’’nti (cūḷava. 294) vuttattā pamāṇātikkantāpi vaṭṭanti. Tena vuttaṃ ‘‘uccapādakā’’ti. Tūlonaddhā mañcapīṭhā ghareyeva nisīdituṃ kappantīti sambandho.

192. Cīvaracchaviyoti channaṃ cīvarānaṃ, channaṃ anulomacīvarānañca aññataracīvaracchaviyoti attho. Sabbatthāti mañcepi pīṭhepi bhattaggepi antaragharepīti attho. Imāsaṃ pana bhisīnaṃ pamāṇaparicchedopi natthi, mañcapīṭhādīnaṃ vasena anurūpaṃ sallakkhetvā pamāṇaṃ kātabbaṃ.

193. ‘‘Tūlikā uppannā hoti. Anujānāmi, bhikkhave, vijaṭetvā bimbohanaṃ kātuṃ, tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakitūla’’nti (cūḷava. 297) vuttattā tūlattayañca (cūḷava. aṭṭha. 297; kaṅkhā. aṭṭha. tūlonandasikkhāpadavaṇṇanā) bimbohane vaṭṭati. Imehi tīhi tūlehi sabbesaṃ rukkhalatātiṇānaṃ tūlaṃ anuññātanti veditabbaṃ. Bhisiyaṃ pana kiñci tūlaṃ na vaṭṭatiyeva. Bhisigabbhoti bhisiyā vuttaṃ coḷādipañcakaṃ bimbohane anuññātanti sambandho. Migapakkhinanti sīhādīnaṃ sabbacatuppadānaṃ haṃsamorādīnaṃ sabbapakkhīnaṃ lomāni kappanti. Masūrake anuññātanti sambandho.

194. Idāni bhisiyaṃ kappiyākappiyaṃ dassetuṃ ‘‘manussaloma’’ntiādimāha. Uṇṇāyanti (cūḷava. 297; cūḷava. aṭṭha. 297) uṇṇābhisiyaṃ manussalomaṃ na labbhatīti attho. Uṇṇābhisiyampi manussalomaṃ ṭhapetvā yesaṃ kesañci pakkhicatuppadānaṃ lomaṃ vaṭṭatīti attho. Paṇṇeti paṇṇabhisiyañca pupphañca suddhaṃ tamālapattañca na labbhaṃ, avasesaṃ yaṃ kiñci paṇṇaṃ labbhatīti attho. Tamālapattakampi aññehi missaṃ vaṭṭatīti. Coḷavākatiṇesu akappiyaṃ nāma natthi. Āsanañceva appaṭivekkhitaṃ na labbhanti āsanasāmaññato pasaṅgena vuttaṃ. Akappiyasayanavinicchayo.

Akappiyasayananiddesavaṇṇanā niṭṭhitā.

26. Samānāsanikaniddesavaṇṇanā

195. Tiṇṇaṃ vassānaṃ antaraṃ tivassantaraṃ. ‘‘Anujānāmi, bhikkhave, tivassantarena saha nisīditu’’nti (cūḷava. 320) hi vuttaṃ. Yo dvīhi vassehi (cūḷava. aṭṭha. 320) vuḍḍho vā navo vā, so tivassantaro nāma.

196. Munīti buddhamuni. Sabbehevāti anupasampannehipi.

197. Antanti pacchimaṃ. ‘‘Anujānāmi, bhikkhave, yaṃ tiṇṇaṃ pahoti, ettakaṃ pacchimaṃ dīghāsana’’nti (cūḷava. 320) vuttattā yaṃ tiṇṇaṃ pahoti, etaṃ saṃhārimaṃ vā hotu asaṃhārimaṃ vā, tathārūpesu phalakakhaṇḍesupi nisīdituṃ vaṭṭati. Dvinnanti dvinnaṃ samānāsanikānaṃ. ‘‘Anujānāmi, bhikkhave, duvaggassa mañcaṃ duvaggassa pīṭha’’nti (cuḷava. 320) vuttattā dve samānāsanikā saha nisīdituṃ labhanti. Aññehi asamānāsanikehi, anupasampannādīhi vā dve hutvāpi nisīdituṃ na labhanti. Samānāsanikavinicchayo.

Samānāsanikaniddesavaṇṇanā niṭṭhitā.

27. Asaṃvāsikaniddesavaṇṇanā

198. Ukkhittoti āpattiyā adassane, appaṭikamme, pāpikāya diṭṭhiyā appaṭinissagge vā ukkhittakoti tividhopi idha ukkhitto gahito. Anupasampannoti iminā sikkhamānasāmaṇerasāmaṇerīsikkhāpaccakkhātakā gahitāti veditabbā. Chinnamūlako nāma antimavatthuṃ ajjhāpannako. Nānāsaṃvāsoti laddhinānāsaṃvāsako. ‘‘Nānāsīmāya ṭhitacatuttho kammaṃ kareyya, iddhiyā vehāse ṭhitacatuttho kammaṃ kareyya, akammaṃ na ca karaṇīya’’nti hi vuttattā imepi ‘‘asaṃvāsikā’’ti vuttā. Etesu pana ukkhittakehi saddhiṃ uposathādīni karonto pācittiyaṃ āpajjati. Nissīmaṭṭhavehāsaṭṭhehi karontassa kammaṃ kuppati, dukkaṭañca hoti, itarehi dukkaṭaṃ. Asaṃvāsikavinicchayo.

Asaṃvāsikaniddesavaṇṇanā niṭṭhitā.

28. Kammaniddesavaṇṇanā

199. Adhammakammanti ettha kathaṃ adhammakammaṃ hotīti ce? Vuttañhetaṃ bhagavatā ‘‘katamañca, bhikkhave, adhammakammaṃ? Ñattidutiye ce, bhikkhave, kamme ekāya ñattiyā kammaṃ karoti, na ca kammavācaṃ anussāveti, adhammakammaṃ. Dvīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anussāveti, adhammakammaṃ. Ekāya kammavācāya kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ. Dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakamma’’nti (mahāva. 387). Iminā nayena sesakammesupi vuttappakārena akatvā aññathā karaṇaṃ adhammakammanti veditabbaṃ.

Vaggenāti vaggena saṅghena. Kathañca vaggaṃ hotīti ce? Yāvatikā ca bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammanti imesu yena kenaci ekenapi aṅgena vaggaṃ hoti.

Samaggenāti samaggena saṅghena. Kathaṃ samaggaṃ hotīti ce? Yāvatikā ca bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā nappaṭikkosanti, samaggakammanti evaṃ.

Catutthanti samaggena dhammikaṃ. Ettāvatā ‘‘cattārimāni, bhikkhave, kammāni, adhammena vaggakammaṃ, adhammena samaggakammaṃ, dhammena vaggakammaṃ, dhammena samaggakamma’’nti (mahāva. 384) evaṃ vuttāni cattāri kammāni pariggahitāni hontīti veditabbāni.

200-202. Dasavaggiko (mahāva. 388; kaṅkhā. aṭṭha. nidānavaṇṇanā) vīsativaggiko ca dasavīsativaggiko. Abbhānopasampadāppavāraṇā ṭhapetvā sabbakammesu kammappattoti sambandho. Evaṃ sesesupi. Itaroti vīsativaggo ca atirekavīsativaggo ca.

203. Idāni kammappatte ca chandārahe ca dassetuṃ ‘‘catuvaggenā’’tiādi vuttaṃ. Tattha (pari. 488, 497; pari. 487-488) pakatattā nāma ye pārājikaukkhittaladdhinānāsaṃvāsakā na honti. Pareti ekasīmaṭṭhā pakatattā bhikkhū. Yadi pakatattā bhikkhūpi aññataraṃ gāmasīmaṃ vā nadīsamuddajātassarakhaṇḍasīmāsu vā aññataraṃ pavisitvā ṭhitā honti, neva kammappattā, na chandārahā. Na hi tesaṃ chando vā pārisuddhi vā āgacchati aññasīmāyaṃ ṭhitattā. Sesepīti pañcavaggādikaraṇīyepīti attho.

204. Asaṃvāsagaṇapūraṃ vā katvā kataṃ kammaṃ kuppañca hoti, kārakānañca dukkaṭanti attho. ‘‘Yassa saṅgho kammaṃ karoti, taṃcatuttho kammaṃ kareyya, akammaṃ na ca karaṇīya’’nti (mahāva. 389) vuttattā ‘‘kammārahagaṇapūraṃ vā’’ti vuttaṃ. Idāni parivāsādikammānaṃyeva parisato vipattiṃ dassetuṃ ‘‘garukaṭṭhagaṇapūraṃ vā’’ti vuttaṃ. Tampi anikkhittavattaṃ sandhāya vuttaṃ. Nikkhittavatto pana sabbattha gaṇapūrako hoti eva.

205. Vāreyyāti paṭikkhipeyya. ‘‘Anujānāmi, bhikkhave, adhammakamme kayiramāne paṭikkositu’’nti (mahāva. 154) hi vuttaṃ. Antarāye satīti attho. ‘‘Adhammakammaṃ idaṃ, na metaṃ khamatī’’ti evaṃ dve tayo aññamaññaṃ diṭṭhiṃ āvi kareyyunti attho. Yadi eko hoti, ‘‘na metaṃ khamatī’’ti evaṃ adhiṭṭhānaṃ kareyyāti attho. Ettāvatā ete nirāpattikā honti, antarāyā ca muccanti, kammaṃ pana adhammattā kuppameva. Vārenteva tatodhikāti ettha ‘‘anujānāmi, bhikkhave, catūhi pañcahi paṭikkosituṃ, dvīhi tīhi diṭṭhiṃ āvi kātuṃ, ekena adhiṭṭhātuṃ, ‘‘na metaṃ khamatī’’ti (mahāva. 154) vuttattā cattāro vā pañca vā vārenti evāti attho.

206. Idāni yehi paṭikkhittaṃ hoti, te dassetuṃ ‘‘kammārahā’’tiādi vuttaṃ. Tattha khittacitta-ggahaṇena ummattakopi gahitova. Etesanti ye vuttappakārā, tesaṃ paṭikkhepo na ruhatīti attho.

207. Idāni yassa paṭikkhepo ruhati, taṃ dassetuṃ ‘‘pakatattekasīmaṭṭha-samasaṃvāsabhikkhuno’’ti vuttaṃ. Tassattho (mahāva. 394) – evarūpassa bhikkhuno paṭikkosanā antamaso ānantarassāpi ārocentassa ruhatīti. ‘‘Bhikkhussa, bhikkhave, pakatattassa samānasaṃvāsikassa samānasīmāyaṃ ṭhitassa antamaso ānantarikassapi bhikkhuno viññāpentassa saṅghamajjhe paṭikkosanā ruhatī’’ti (mahāva. 394) vuttaṃ.

208. Sammukhā yadi paṭikkoseyyāti attho. Tirokkhāti parammukhā. Kāyasāmaggiṃ vā chandaṃ vā no dadeyya, dukkaṭanti attho. Kammavinicchayo.

Kammaniddesavaṇṇanā niṭṭhitā.

29. Micchājīvavivajjanāniddesavaṇṇanā

209. Cuṇṇanti sirīsacuṇṇādikanti attho. Mattikāti pakatimattikā vā pañcavaṇṇā vā suddhā kuṅkuṭṭhaādikā vā. Kulasaṅgahāti etehi saṅgahitānaṃ santike lābhāsāya kulasaṅgahatthanti attho. Ettha pana imehi saṅgahitānaṃ santike ‘‘kiñci labhissāmī’’ti saṅghikaṃ vā puggalikaṃ vā dātuṃ na vaṭṭati eva. Iminā pana nayena laddhaṃ pañcannampi sahadhammikānaṃ na vaṭṭati, micchājīvañca hoti.

210-211. Lābhāsāya dāyakānaṃ dārake ukkhipitvā paribhaṭabhāvo pāribhaṭakatā, tāya pāribhaṭakatāya na jīvayeti sambandho. Sesesupi eseva nayo. Khettādīsu pesitassa gamanaṃ paheṇakammaṃ. Sāsanappaṭisāsanaharaṇaṃ dūtakammaṃ. Pesitassa gehato gehagamanaṃ jaṅghapesaniyaṃ. Lābhāsāya lañjadānamanuppadānaṃ. Aññena vāpīti aṅgavijjādinā.

212. Viññattīti (pārā. 515 ādayo; pārā. aṭṭha. 2.515 ādayo) aññātakaviññatti. Anesanāti pubbe vuttena pupphadānādinā paccayesanā. Kuhanādīhīti (vibha. 861; vibha. aṭṭha. 861; mahāni. 87) kuhanā lapanā nemittakatā nippesikatā lābhena lābhaṃ nijigīsanatāti imehi pañcahi vatthūhīti attho. Micchājīvavinicchayo.

Micchājīvavivajjanāniddesavaṇṇanā niṭṭhitā.

30. Vattaniddesavaṇṇanā

213. Idāni āgantukavattādīni dassetuṃ ‘‘vatta’’nti mātikāpadaṃ uddhaṭaṃ. Parikkhittassa (cūḷava. 356 ādayo; cūḷava. aṭṭha. 357 ādayo) vihārassa parikkhepaṃ, aparikkhittassa dvīhi leḍḍupātehi paricchinnaṭṭhānaṃ patvā upāhanaṃ omuñcitvā nīcaṃ katvā papphoṭetvā upāhanaṃ daṇḍakena gahetvā chattaṃ apanāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe karitvā sādhukaṃ ataramānena ārāmo pavisitabboti attho.

214. Puccheyya sayanāsananti ‘‘katamaṃ me senāsanaṃ pāpuṇāti, kiṃ ajjhāvutthaṃ vā anajjhāvutthaṃ vā’’ti evaṃ pucchitabbanti attho.

215-6. Mañcapīṭhādidārubhaṇḍañca (cūḷava. 360; cūḷava. aṭṭha. 360) rajanabhājanādimattikābhaṇḍañca. Āpucchāti bhikkhussa vā sāmaṇerassa vā ārāmikassa vā ‘‘āvuso imaṃ jaggāhī’’ti ārocetvāti attho. Aññathāti evaṃ akatvāti attho.

217-8. Vuḍḍhāgantukassāti ettha (cūḷava. 358 ādayo; cūḷava. aṭṭha. 359 ādayo) dūratova disvā yadi ‘‘vuḍḍho’’ti jānāti, tasmiṃ anāgate eva āsanapaññāpanādivattaṃ kātabbanti attho. Pādodappabhutinti pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbanti attho. Pānīyena āpucchantena sace sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati, punapi āpucchitabbo eva. Paññapeti ‘‘etaṃ tumhākaṃ senāsanaṃ pāpuṇātī’’ti evaṃ ācikkhitabbanti attho.

219-20. ‘‘Bhikkhācāragāmo ito dūre’’ti vā ‘‘santike’’ti vā ‘‘kālasseva piṇḍāya caritabba’’nti vā ‘‘upaṭṭhāke caritabba’’nti vā gocaro ācikkhitabbo. Agocaroti micchādiṭṭhikānaṃ vā gāmo, paricchinnabhikkhako vā gāmo, yattha ekassa vā dvinnaṃ vā bhikkhā dīyati, so ācikkhitabboti attho. Katikanti saṅghassa katikaṭṭhānaṃ. ‘‘Imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba’’nti evaṃ pavesananikkhamanakālaṃ ācikkhitabbaṃ. Kesuci ṭhānesu amanussā vā vāḷā vā honti, tasmā evaṃ ācikkhitabbameva. Nisinnovāti idaṃ āpattiabhāvamattadīpakaṃ, uṭṭhahitvāpi sabbaṃ kātuṃ vaṭṭateva. Vattavinicchayo.

Vattaniddesavaṇṇanā niṭṭhitā.

31. Vikappanāniddesavaṇṇanā

221. Sammukhāyāti (pāci. 374; pārā. aṭṭha. 2.469; kaṅkhā. aṭṭha. vikappanasikkhāpadavaṇṇanā) sammukhe ṭhitassāti attho. Byattassāti vikappanavidhānaṃ paccuddharaṇādividhānañca jānantassa. Abyatto pana ‘‘iminā mayhaṃ dinna’’nti gahetvāpi gaccheyyāti attho. Ekassāti ekassa bhikkhussa.

222. Nidhetuṃvāti nidhetuṃ eva, nissaggiyaṃ na hotīti attho. Paribhuñjituṃ vā vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭatīti attho.

224-5. Aparā sammukhā vāti sammukhā vikappanā evāti attho. Imā dve vikappanā attanā eva vikappetvā parena paccuddharāpitattā sammukhā vikappanā evāti vuttā.

227. Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamatto nātidaḷhamitto. ‘‘Itarena ca pubbe vuttanayena ‘tisso bhikkhū’ti vā ‘tissā bhikkhunī’ti vā vattabbaṃ. Puna tena ‘ahaṃ tissassa bhikkhuno, tissāya bhikkhuniyā vā dammī’ti vikappetvā teneva ‘tissassa bhikkhuno, tissāya bhikkhuniyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’ti paccuddharitabba’’nti evaṃ pāṭho gahetabbo.

228. Dūrasantikattekatta-bahubhāvaṃ vijāniyāti ettha dūrattañca santikattañca ekattañca bahubhāvañca vijānitvāti attho.

229. ‘‘Dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti (pārā. 462) vuttattā ‘‘dasāhaṃ vā’’ti vuttaṃ. ‘‘Cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā’’ti (pārā. 649) vuttattā ‘‘māsamekaṃ vā pañca vā’’ti vuttaṃ, māsaṃ vā ekaṃ pañca vā māseti attho. ‘‘Bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ. Paṭiggahetvā khippameva kāretabbaṃ. No cassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāyā’’ti (pārā. 499) vuttattā ‘‘paccāsā sati māsaka’’nti vuttaṃ. Nuppādayatīti anadhiṭṭhitaṃ avikappitaṃ nissaggiṃ na janayatīti attho. Vikappanāvinicchayo.

Vikappanāniddesavaṇṇanā niṭṭhitā.

32. Nissayaniddesavaṇṇanā

230. Byattassāti ettha kittāvatā byatto hotīti ce? Nissayamuccanakena pana sabbantimena dhammaparicchedena atthato ca byañjanato ca dve mātikā paguṇā vācuggatā kātabbā, pakkhadivasesu dhammassāvanatthāya suttantato cattāro bhāṇavārā, sampattānaṃ parisānaṃ parikathanatthāya andhakavindamahārāhulovādadhammakkhandhasadiso eko kathāmaggo, saṅghabhattamaṅgalāmaṅgalesu anumodanatthāya tisso anumodanā, uposathappavāraṇādivijānanatthaṃ kammākammavinicchayo, samaṇadhammakaraṇatthaṃ samādhivasena vā vipassanāvasena vā arahattapariyosānaṃ ekaṃ kammaṭṭhānaṃ ettakaṃ uggahetabbaṃ. Ettāvatā byatto nāma hoti cātudiso, itarathā abyatto.

231. Idāni nissayaggahaṇākāraṃ dassetuṃ ‘‘ekaṃsa’’ntiādi vuttaṃ. Ettha (mahāva. 103) āyasmatoti āyasmantaṃ.

232. Idāni paṭippassaddhividhānaṃ dassetuṃ ‘‘pakkante’’tiādi vuttaṃ, ‘‘pañcimā, bhikkhave, nissayappaṭippassaddhiyo upajjhāyamhā. Upajjhāyo pakkanto vā hoti vibbhanto vā kālakato vā pakkhasaṅkanto vā āṇattiyeva pañcamī’’ti (mahāva. 83), ‘‘chayimā, bhikkhave, nissayappaṭippassaddhiyo ācariyamhā. Ācariyo pakkanto vā hoti vibbhanto vā kālakato vā pakkhasaṅkanto vā āṇattiyeva pañcamī, upajjhāyena vā samodhānagato hotī’’ti idaṃ pana ubhayaṃ idha dassitaṃ. Sace ācariyupajjhāyā sāmantavihāresupi aparikkhittesu leḍḍupātadvayabbhantare vasanti, nissayo na paṭippassambhati. Parikkhittesupi na paṭippassambhatīti eke. Ācariyā pana na icchanti. Kasmāti ce? Nissayaggahaṇappaṭippassaddhīnaṃ upacārasīmāya paricchinnattā. Leḍḍupātena upacārasīmāparicchedo pana aparikkhittesu eva labbhati, na parikkhittesu. Tasmā ācariyānaṃ vinicchayeva ṭhātabbaṃ.

Pakkanteti ettha (mahāva. aṭṭha. 83) sace ācariyo antevāsikaṃ anāmantetvāva upacārasīmaṃ atikkamati, nissayo paṭippassambhati. Sace upacārasīmaṃ anatikkamitvāva nivattati, na paṭippassambhati. Ācariyaṃ anāmantetvā antevāsikassa gamanepi eseva nayo. Sace ācariyo katthaci gantukāmo antevāsikaṃ āpucchati, antevāsikopi ‘‘sādhu sādhū’’ti sampaṭicchati, taṅkhaṇe eva paṭippassambhati. Evaṃ ācariyaṃ āpucchitvā antevāsikassa gamanepi. Dvīsupi antovihāreyeva ṭhitesu ācariyo vā antevāsikaṃ, antevāsiko vā ācariyaṃ anāpucchitvāva sace dve leḍḍupāte atikkamati, paṭippassambhati. Pakkhasaṅkante vā vibbhante vā kālakate vā taṅkhaṇeyeva paṭippassambhati. Āṇatti nāma nissayappaṇāmanā. Dassanasavanavasena duvidhaṃ samodhānaṃ.

233. Alajjinti ettha –

‘‘Sañcicca āpattiṃ āpajjati;

Āpattiṃ parigūhati;

Agatigamanañca gacchati;

Ediso vuccati alajjipuggalo’’ti. (pari. 359) –

Evaṃ vuttaṃ. ‘‘Na bhikkhave alajjinaṃ nissāya vatthabbaṃ. Yo vaseyya, āpatti dukkaṭassā’’ti (mahāva. 120) hi vuttaṃ.

234. ‘‘Anujānāmi, bhikkhave, addhānamaggappaṭipannena bhikkhunā nissayaṃ alabhamānena anissitena vatthu’’nti (mahāva. 121) vuttattā ‘‘addhikassā’’ti vuttaṃ. Gilānupaṭṭhākassa ca yācitassāti sambandho. ‘‘Anujānāmi, bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthu’’nti (mahāva. 121) hi vuttaṃ. Sallakkhentena phāsukanti phāsuvihāraṃ sallakkhentena. Idaṃ pana parihāraṃ (mahāva. aṭṭha. 121) sotāpannādiariyasāvako vā thāmagatasamathavipassanālābhī vā bālaputhujjano vā na labhati. Yassa kho pana samathavipassanā taruṇā hoti, na thāmagatā, ayaṃ labhati. Asante nissayadāyake ‘‘yadā paṭirūpo nissayadāyako āgacchissati, tadā tassa nissāya vasissāmī’’ti ābhogaṃ katvā yāva āsāḷhīpuṇṇamā, tāva vasituṃ labhati. Sace pana āsāḷhīmāse nissayadāyakaṃ na labhati, yattha atthi, tattha gantabbaṃ. Antovasse pana anissitena vatthuṃ na vaṭṭati. Sabhāge dāyake asante vasituṃ labbhatīti sabbapadesu yojanā kātabbā. Nissayavinicchayo.

Nissayaniddesavaṇṇanā niṭṭhitā.

33. Kāyabandhananiddesavaṇṇanā

235. Akāyabandhanoti kāyabandhanaṃ abandhitvāti attho. Tato paṭṭhāya cīvaraṃ pārupitabbaṃ, tato paṭṭhāya eva kāyabandhanaṃ bandhitabbaṃ. ‘‘Na bhikkhave akāyabandhanena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā’’ti (cūḷava. 278) hi vuttaṃ. Tatthevāsatiyā gatoti asatiyā gato yattha sarati, tattheva bandhitabbaṃ. Saritvā pana yāva na bandhati, tāva piṇḍāya carituṃ na vaṭṭati. Yadi antogāme sarati, kāyabandhane sati ekamante ṭhatvā bandhitabbaṃ, asati ce nikkhamitvā bandhitvā puna piṇḍāya pavisitabbanti vadanti.

236. ‘‘Anujānāmi, bhikkhave, dve kāyabandhanāni paṭṭikaṃ sūkarantaka’’nti (cūḷava. 278) vuttattā ‘‘duvidha’’nti vuttaṃ. Tattha sūkarantaṃ nāma kuñcikākosakā viya ante susiraṃ katvā koṭṭitaṃ. Rajju ca ekāti ekavaṭṭā rajju ca. Tadanulomikāti tesaṃ dvinnaṃ anulomikā.

237. Macchakaṇḍakakhajjurī-pattā maṭṭhā ca paṭṭikāti ettha (cūḷava. aṭṭha. 278) ete macchakaṇṭakādayo maṭṭhā vikārarahitā paṭṭikā ca tadantogadhāti adhippāyo. Labbhā dasā catassoti ekāya vā dvīsu vā tīsu vā kathā eva natthīti adhippāyo, tato paraṃ na vaṭṭati. Antesūti ubhosu antesu. Guṇasuttakanti diguṇasuttakaṃ.

239. Makaramukhādinti ādi-saddena deḍḍubhasīsaṃ gahitaṃ. Ubhanteti ubhosu antesu. Kassāti? Vidhassa. Ghaṭakāti ghaṭakato. Lekhāti lekhāya. Ghaṭakato ca lekhāya ca aññaṃ cittakaṃ na kappatīti attho.

240. Deḍḍubhakanti (cūḷava. 278; cūḷava. aṭṭha. 278) udakasappasirasadisaṃ. Murajanti bahurajjuke ekato saṅkaḍḍhitvā ekāya rajjuyā paliveṭhetvā katarajju. Maddavīṇanti pāmaṅgasadisaṃ. Kalābukanti anekavaṭṭaṃ. Etāni pana sabbāni na kappanti. Dasāsu dve majjhimāti murajaṃ maddavīṇanti dve majjhimā eva. Kappareti kappantīti attho.

241. Gaṇṭhiyo cāpīti (cūḷava. 279) cīvaragaṇṭhiyopi. Veḷuādimayā kappantīti pasaṅgena vuttaṃ. Kāyabandhanavinicchayo.

Kāyabandhananiddesavaṇṇanā niṭṭhitā.

Paṭhamabhāṇavāraṃ.

34. Pathavīniddesavaṇṇanā

242. Jātā (pāci. 86; pāci. aṭṭha. 86-88; kaṅkhā. aṭṭha. pathavīkhaṇanasikkhāpadavaṇṇanā) ajātāti duvidhā pathavīti attho. Idāni tadubhayaṃ dassetuṃ ‘‘suddhamattikapaṃsukā’’tiādimāha. Tattha suddhamattikapaṃsukā ca adaḍḍhā ca bahumattikapaṃsukā ca cātumāsādhikovaṭṭhapaṃsumattikarāsi ca jātapathavīti sambandho. Ettha pana adaḍḍhāti uddhanapacanakumbhakārāvāpabhājanapacanādivasena tathā tathā adaḍḍhā. Ayaṃ pana visuṃ natthi, suddhapaṃsuādīsu aññatarāva veditabbā. Suddhapaṃsu suddhamattikā yebhuyyenapaṃsu yebhuyyenamattikā atirekacātumāsādhikovaṭṭhamattikāpaṃsupuñjā ca adaḍḍhā cāti ayaṃ sabbāpi jātapathavīti veditabbā.

243. Dutiyāti ajātapathavīti attho. Vuttarāsīti mattikarāsi ca paṃsurāsi ca cātumāsomavaṭṭhako ajātapathavīti attho.

244. Idāni yebhuyyenamattikā yebhuyyenapaṃsukā yebhuyyenasakkharāti evaṃ vuttāsu kittāvatā yebhuyyatā hotīti taṃ dassetuṃ ‘‘dve bhāgā’’tiādimāha. Tattha tīsu bhāgesu dve bhāgā mattikā yassā bhūmiyā, esā yebhuyyamattikāti sambandho. Upaḍḍhapaṃsuādayopi kappiyā eva akappiyabhāgassa anatirekato. ‘‘Yebhuyyenamattikā yebhuyyenapaṃsukā’’ti (pāci. 86) hi vuttaṃ, na ‘‘upaḍḍhamattikā, upaḍḍhapaṃsukā’’ti. Sesesupīti yebhuyyapaṃsukādīsupi.

245. Jātasaññissa pācittīti sambandho. Dveḷhassa vimatissa dukkaṭaṃ. Jāte ajātasaññissa anāpatti.

246. Ekāyāṇattiyā ekāti sace sakiṃ āṇatto divasampi khaṇati, āṇāpakassa ekā evāti attho. Vācasoti vācāya vācāyāti attho.

247. Ettha ‘‘jālehi aggi’’nti vā vattuṃ na vaṭṭati. Aniyametvā pana ‘‘pokkharaṇiṃ khaṇa, pathaviṃ khaṇa, vāpiṃ khaṇa, āvāṭaṃ khaṇa, kandaṃ khaṇā’’ti vattuṃ vaṭṭati.

248. Edisanti ettha aññampi evarūpaṃ kappiyavohāravacanaṃ vaṭṭatīti adhippāyo.

249. Kopetuṃ labbhanti sambandho, ghaṭādīhi gahetuṃ sakkuṇeyyakaṃ ussiñcanīyakaddamaṃ.

251-2. Udakasantike patiteti sambandho. Udake patitaṃ pana sabbakālaṃ kappiyameva, tasmā akappiyaṃ dassetuṃ ‘‘udakasantike’’ti vuttaṃ. Pāsāṇe lagge raje ca navasoṇḍiyā patite raje cāti sambandho. Abbhokāsuṭṭhite vammike ca mattikākuṭṭe cāti attho, tathā etepi sabbe cātumāsādhikovaṭṭhā na kopetabbāti attho.

253-5. Bhūmiṃ vikopayaṃ thambhādiṃ gaṇhituṃ na ca kappatīti sambandho. Dhārāyāti passāvadhārāya. Padaṃ dassessāmīti sambandho.

257. Sekoti siñcanaṃ. Bhūmiyā allahatthaṃ ṭhapetvāti sambandho.

258. Avase satīti hatthadāhādīsu āpadāsūti attho. Pathavīvinicchayo.

Pathavīniddesavaṇṇanā niṭṭhitā.

35. Parikkhāraniddesavaṇṇanā

259-260. Girikūṭanti makaradantakaṃ. Sibbituñca chindituñca na vaṭṭatīti sabbattha yojanā. Daṇḍeti chattadaṇḍe.

261. Sibbituṃ vā pañjaraṃ vinandhituṃ vā thiratthaṃ chatte bandhituṃ daṇḍe lekhā vaṭṭatīti sambandho. Sace vuttappakāraṃ akappiyachattaṃ labhati, ghaṭakampi vāḷarūpampi chinditvā dhāretabbaṃ, lekhāpi ghaṃsetvā apanetabbā, suttakena vā daṇḍo veṭhetabbo.

262. Anuvātaṃ sandhāya ‘‘ante vā’’ti vuttaṃ. Dvinnaṃ paṭṭānaṃ saṅghaṭitaṭṭhānaṃ sandhāya ‘‘paṭṭamukhe vāpī’’ti vuttaṃ. Varakasīsākārena sibbanaṃ sandhāya ‘‘veṇikā’’ti ca satapadākārena sibbanaṃ sandhāya ‘‘saṅkhalikāpi vā’’ti ca vuttaṃ. Satapadisadisaṃ aññaṃ vā sūcivikāraṃ na kappati, pakatisūcikammameva vaṭṭatīti attho. Pāḷikaṇṇikaādikaṃ cīvare na ca kappatīti sambandho.

263-4. Catukoṇāva (pārā. aṭṭha. 1.85) kappareti sambandho. Agghikanti agghiyaṃ cetiyasadisaṃ. Etthāti gaṇṭhipāsakapaṭṭe. Koṇasuttā ca pīḷakāti na kevalaṃ catukoṇā gaṇṭhikapāsakapaṭṭāva kappanti, atha kho duviññeyyā koṇasuttapīḷakā ca kappareti attho. Gandhaṃ telaṃ vāti gandhaṃ vā telaṃ vā.

265. Rattanti (pārā. aṭṭha. 1.85) rajitaṃ. Aññena vāti muggarādinā vā. Katvāti ṭhapetvā. Pahāre na ca muṭṭhināti muṭṭhinā na pahāreyyāti attho.

266-7. Chattavaṭṭiyaṃ (pārā. aṭṭha. 1.85) lekhaṃ ṭhapetvā dhammakaraṇe lekhā na vaṭṭatīti sambandho. Kuñcikāya ca pipphale ca maṇikā ca pīḷakā ca na vaṭṭatīti sambandho. Tattha maṇikāti ekā eva vaṭṭamaṇikā. Pīḷakā muttarājisadisā bahū.

268-9. Mālādyaraṇiyanti (pārā. aṭṭha. 1.85) araṇiyaṃ mālādi vaṇṇamaṭṭhaṃ na vaṭṭatīti sambandho. Evaṃ sabbattha. Tipusīsamaye pattamaṇḍale bhittikammañca na vaṭṭatīti attho. Hitvāti ṭhapetvā. Sūcisaṇḍāsako (pārā. aṭṭha. 1.85) nāma sūciṃ ḍaṃsāpetvā ghaṃsituṃ kato dārumayo. ‘‘Anujānāmi, bhikkhave, makaradantakaṃ chinditu’’nti (cūḷava. 253) vuttattā pattamaṇḍale makaradantakaṃ vaṭṭati, aññaṃ bhittikammādivikārameva na vaṭṭati, tasmā girikūṭaṃ pattamaṇḍale ṭhapetvā avasese na vaṭṭatīti veditabbaṃ.

272. Senāsaneti (pārā. aṭṭha. 1.85) pāsādādisenāsaneti attho.

273. Pumitthirūparahitanti purisarūpaitthirūparahitanti attho. Parikkhāravinicchayo.

Parikkhāraniddesavaṇṇanā niṭṭhitā.

36. Bhesajjaniddesavaṇṇanā

274-5. Sahadhamminaṃ labbhaṃ bhesajjakaraṇanti sambandho. Na kevalaṃ pañcannaṃ sahadhammikānaṃyeva bhikkhācariyaviññattisakehi bhesajjakaraṇaṃ labbhati, atha kho aparesampi pañcannaṃ labbhati, te dassento ‘‘pitūna’’ntiādimāha. Pitūnanti mātāpitūnanti attho. Ye mātāpitaro jagganti upaṭṭhahanti, te tadupaṭṭhākā nāma. Bhikkhuṃ eva nissāya jīvanto bhikkhunissitako nāma. Pabbajjāpekkho ‘‘bhaṇḍū’’ti vuccati.

276. Aparesampi dasannaṃ kātuṃ vaṭṭati, te dassetuṃ ‘‘mahācūḷapitā’’tiādimāha. Ettha (pārā. aṭṭha. 2.185-187) pana mahāpitā cūḷapitā mahāmātā cūḷamātā mahābhātā cūḷabhātā mahābhaginī cūḷabhaginīti imehi aṭṭhahi ādi-saddena pitubhaginiñca mātubhātikañca gahetvā dasa. Etesaṃ pana sakena bhesajjena kātabbaṃ. Attaniye ca asatīti pāṭhaseso.

277. Na kevalañca etesaṃ dasannaṃ, imehi sambandhānaṃ puttanattādīnaṃ yāvasattamā kulaparivaṭṭā kātuṃ vaṭṭatīti dassanatthaṃ ‘‘kuladūsanā’’tiādimāha. Aññopi (pārā. aṭṭha. 2.285-287) yo āgantuko vā coro vā yuddhaparājito vā issaro ñātakehi pariccatto vā gamiyamanusso vā gilāno hutvā vihāraṃ pavisati, sabbesampi apaccāsīsantena bhesajjaṃ kātabbaṃ.

278. Mātā (pārā. aṭṭha. 2.185-187) pitā tadupaṭṭhāko bhikkhunissitako paṇḍupalāso veyyāvaccakaroti imesaṃ channaṃ anāmaṭṭhapiṇḍapāto avāritoti attho. Kiñca bhiyyo – dāmarikacorassa ca issariyassa ca dātumavāritoti attho.

279. Tesanti (pārā. aṭṭha. 2.185-187) gahaṭṭhānaṃ. Sāsanogadhanti ratanaparittaāṭānāṭiyaparittādiparittaṃ bhaṇitabbanti attho.

280. ‘‘Āgantvā (pārā. aṭṭha. 2.185-187) sīlaṃ detu, dhammañca parittañca bhāsatū’’ti kenaci pesitoti sambandho. Dātuṃ vattunti sīlaṃ dātuṃ, dhammañca parittañca vattuṃ labbhatīti attho. Bhesajjavinicchayo.

Bhesajjaniddesavaṇṇanā niṭṭhitā.

37. Uggahaniddesavaṇṇanā

281. Dasabhedampīti sace kenaci heṭṭhā dassitaṃ dasavidhaṃ ratanaṃ ānetvā ‘‘idaṃ saṅghassa vā cetiyassa vā navakammassa vā aññapuggalassa vā suttantikagaṇassa vā dammī’’ti vutte ‘‘sādhū’’ti sampaṭicchantassa dukkaṭaṃ hotīti attho.

282-3. Tesu dasavidhesu ratanesūti attho. Dvīsūti rajatajātarūpesu. Gaṇasaṅghapuggale (pārā. aṭṭha. 2.538-539) anāmasitvā ‘‘idaṃ hiraññasuvaṇṇaṃ cetiyassa dammi, navakammassa dammī’’ti vutte na paṭikkhipeti attho. Kiṃ kātabbanti ce? Taṃ dassetuṃ ‘‘vade’’tiādi vuttaṃ. ‘‘Ime evaṃ vadantī’’ti kappiyakārānaṃ ācikkhitabbanti attho.

284. Na kevalaṃ hiraññasuvaṇṇādikameva, aññampi khettavatthādikaṃ akappiyaṃ na sampaṭicchitabbanti taṃ dassetuṃ ‘‘khettaṃ vatthu’’ntiādimāha. Dāsapasuādikaṃ dāsapasvādikaṃ. Sace hi koci ‘‘mayhaṃ sassasampādakaṃ mahātaḷākaṃ atthi, taṃ saṅghassa dammī’’ti vadati, tañce saṅgho sampaṭicchati. Paṭiggahaṇepi paribhogepi āpattiyeva. Evaṃ sesesupi.

Kappiyena kamena gaṇheyyāti sambandho. ‘‘Khettaṃ dammī’’ti vutte ‘‘na vaṭṭatī’’ti paṭikkhipitvā ‘‘ito cattāro paccaye paribhuñjathā’’ti vā ‘‘catupaccayaparibhogatthāya dammī’’ti vā vadati ce, gahetabbaṃ. Vatthumhipi eseva nayo. ‘‘Taḷākaṃ dammī’’ti vutte paṭikkhipitvā ‘‘cattāro paccaye paribhuñjathā’’ti vā ‘‘saṅgho udakaṃ paribhuñjissati, bhaṇḍakaṃ dhovissatī’’ti vā ādinā nayena vutte sampaṭicchitabbaṃ. ‘‘Dāsaṃ dammī’’ti vutte paṭikkhipitvā ‘‘ārāmikaṃ, veyyāvaccakaraṃ, kappiyakārakaṃ dammī’’ti vutte sampaṭicchitabbaṃ. ‘‘Gomahiṃsaajeḷakādayo dammī’’ti vutte paṭikkhipitvā ‘‘pañcagorasaparibhogatthāyā’’ti vutte sampaṭicchitabbaṃ. Edisaṃ gahaṇaṃ sandhāya ‘‘paṭikkhipitvā gaṇheyyā’’ti vuttaṃ.

285-6. Navamātikakedārataḷākakiriyā (pārā. aṭṭha. 2.238-239) ca anave pubbe kappiyavohārena paṭikkhipitvā gahitataḷāke mattikuddharaṇañca bhinnaṭṭhāne pāḷibandho ca dubbalaṭṭhāne āḷiyā thirakāro ca anave kedāre purāṇabhāgato atirekabhāgaggahaṇañca nave kedāre aparicchinnabhāge ‘‘sasse detha ettake’’ti kahāpaṇuṭṭhāpanañcāpīti idaṃ sabbaṃ bhikkhussa kātuṃ na vaṭṭati. Sace karoti, evamādikaṃ sabbesampi akappiyanti attho.

287-9. Idāni taṃyeva akappiyaṃ dassetuṃ ‘‘avatvā’’tiādi vuttaṃ. Tassattho (pārā. aṭṭha. 2.238-239) – yo pana ‘‘kasa, vappa’’ iccādikaṃ avatvā ‘‘ettikāya bhūmiyā ettako bhāgo deyyo’’ti bhūmiṃ vā patiṭṭhāpeti, ‘‘ettake bhūmibhāge sassaṃ kataṃ, ettakaṃ gaṇhathā’’ti kassake vadante pamāṇagaṇhanatthaṃ daṇḍarajjubhi minati, khale ṭhatvā rakkhaṇādīni karoti, tasseva akappiyanti.

290. Bhaṇḍāgārikasīsena pitusantakampi sace paṭisāmeyya, pācittiyanti attho.

291-2. Pitūnanti mātāpitūnaṃ. Sāṭakādikappiyaṃ vatthuṃ. ‘‘Paṭisāmetvā dehī’’ti vutteti sambandho. Pātetvāna gate yasmā ajjhārāmasikkhāpadavasena (pāci. 505-506) palibodho, tasmā gopituṃ labbhanti attho.

293-4. Sakaṃ vāsiādiparikkhāranti attho. Idaṃ ṭhānaṃ guttanti dassetabbaṃ. ‘‘Ettha ṭhapethā’’ti pana na vattabbaṃ.

295. Ettha ‘‘añño koci na pavisati, bhikkhūhi vā sāmaṇerehi vā gahitaṃ bhavissatī’’ti saṅkantīti attho. Vatthumhīti alaṅkārādivatthumhīti attho. Tādiseti yādise vatthumhi naṭṭhe āsaṅkā hoti, tādise vatthumhi naṭṭheti sambandho.

296. Idāni asaṅkitabbaṭṭhānaṃ dassetuṃ ‘‘vihārāvasathassanto’’tiādimāha. Vihārassa ca gharassa cāti attho. Ratananti dasavidhaṃ ratanaṃ. Ratnasammatanti sāṭakaveṭhanādikaṃ. Gahetvānāti kappiyakārake asati attanāpi gahetvāna nikkhipeyyāti attho. Maggeraññepīti maggepi araññepi. Tādiseti ‘‘bhikkhūhi gahitaṃ bhavissatī’’ti āsaṅkitabbaṭṭhāne. Patirūpaṃ karīyatīti magge vā araññe vā tādisaṃ bhaṇḍaṃ passitvā maggā okkamma nisīditabbaṃ, sāmikesu āgatesu taṃ ṭhānaṃ ācikkhitabbaṃ. Sace sāmike na passati, ratanasammataṃ paṃsukūlaṃ gahetabbaṃ. Ratanañce hoti, tuṇhībhūtena gantabbanti attho. Ayaṃ maggāraññakesu paṭipatti. Vihārāvasathānaṃ pana anto tādisaṃ disvā bhaṇḍakaṃ muñcitvā ‘‘ettha ettakā kahāpaṇā’’tiādinā nayena rūpena vā lañchanāya vā pilotikāya vā saññāṇaṃ katvā nikkhipitabbaṃ, tato pakkamantena patirūpānaṃ bhikkhūnaṃ ācikkhitabbaṃ. Uggahavinicchayo.

Uggahaniddesavaṇṇanā niṭṭhitā.

38. Kuladūsananiddesavaṇṇanā

297. ‘‘Kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷuyā vā vejjikāya vā jaṅghapesaniyena vā’’ti (pārā. 437) vuttattā tāni aṭṭha vatthūni dassetuṃ ‘‘puppha’’ntiādimāha. Imāya micchāpaṭipattiyā kulānaṃ aññesu sīlavantesu pasādaṃ dūseti vināsetīti kuladūsanaṃ dukkaṭaṃ āpajjati. Taṃ pana attano santake ca parasantake ca veditabbaṃ.

298. Idāni imesu vatthūsu na kevalaṃ kuladūsanadukkaṭameva āpajjati, thullaccayādīnipi āpajjatīti dassetuṃ ‘‘thullaccaya’’ntiādimāha. Saṅghikaṃ garubhaṇḍaṃ issarena dentassa thullaccayanti sambandho. Senāsanatthāya niyamitaṃ pana pupphādi garubhaṇḍaṃ hoti. Saṅghassa vā aññassa vā santakaṃ theyyacittena dentassa dukkaṭādīni hontīti pāṭhaseso, tassa bhaṇḍassa agghavasena dukkaṭathullaccayapārājikāni hontīti attho.

299-300. Sabbathāti (pārā. aṭṭha. 2.431) kappiyavohāraakappiyavohārapariyāyaobhāsanimittakammādīhi na vaṭṭatīti attho. Vatiādīni katvā jaggituñca. Attano paribhogatthanti phalaparibhogatthaṃ. Ropanādīnīti ropāpanādīni. Ādi-saddena siñcāpanaocināpanādīni gahitāni. Kuddālakhaṇittivāsipharasuudakabhājanādīni āharitvā samīpe ṭhapanavasena nimittato ca kuddālakhaṇittādīni ca mālāvacche ca gahetvā ṭhite ‘‘sāmaṇerādayo disvā ‘thero kārāpetukāmo’ti āgantvā karontī’’ti saññāya obhāsato ca ‘‘imaṃ rukkhaṃ jāna, imaṃ āvāṭaṃ jānā’’tiādikappiyavohārato ca ‘‘paṇḍitena mālāvacchādayo ropāpetabbā, na cirasseva upakārāya saṃvattantī’’tiādipariyāyato ca ropanādīni labbhareti sambandho.

301-2. Idāni aṭṭhasu vatthūsu avasesāni dve vatthūni dassetuṃ ‘‘vuttāva vejjikā jaṅghapesane’’ti vuttaṃ. Tattha vejjikā pubbe vuttāva, idāni jaṅghapesanādivinicchayaṃ vakkhāmīti attho. Pitaroti (pārā. aṭṭha. 2.436-437) mātāpitaro. Bhaṇḍunti pabbajjāpekkhaṃ. Bhikkhussa sakaṃ veyyāvaccakarañcāti ete ṭhapetvā kasivāṇijjādigihikammesu dūtasāsanaṃ haraṇe dukkaṭanti attho. Paṭhamaṃ sāsanaṃ aggahetvā puna taṃ disvā vā tassa santikaṃ gantvā vā vadatopi dukkaṭamevāti attho. Sāsanaṃ aggahetvā āgatānaṃ pana ‘‘bhante, tasmiṃ gāme itthannāmassa kā pavattī’’ti pucchiyamāne kathetuṃ vaṭṭati. Pucchitapañhe doso natthi.

303. Evaṃ kuladūsanena uppannapaccayā. ‘‘Pañcannampī’’ti vuttattā anupasampannena katampi edisaṃ na vaṭṭati eva micchājīvattā. Ātumāvatthu (mahāva. 303) cettha nidassanaṃ. Kiṃ viyāti ce, taṃ dassetuṃ ‘‘abhūtārocanārūpa-sabyohāruggahādisā’’ti vuttaṃ. Tattha uggahādisāti etehi uppannapaccayasadisāti attho.

304. Idāni pupphādīni kesaṃ dātuṃ vaṭṭanti, kesaṃ dātuṃ na vaṭṭantīti taṃ dassetuṃ ‘‘harāpetvā’’tiādimāha. Pitūnaṃ (pārā. aṭṭha. 2.436-437) dātuṃ labbhatīti sambandho. Sesañātīnaṃ pattānaṃ eva. Liṅganti sivaliṅgaṃ.

305. Tathā phalanti phalampi mātāpitūnaṃ haritvāpi harāpetvāpi dātuṃ labbhatīti attho. Na kevalaṃ mātāpitūnaṃyeva, aññesampi dātuṃ labbhatīti dassetuṃ ‘‘gilānāna’’ntiādimāha. Saparasantakanti ettha paroti attano vissāsaññātako eva adhippeto.

306. Bhājenteti saṅghassa phalapupphamhi bhājiyamāne sammatena deyyanti sambandho. Itarena asammatena apaloketvā dātabbanti attho.

307. Paricchijjāti āgatānaṃ dātabbanti phalavasena vā rukkhavasena vā paricchinditvāti attho. Itarassāti issarādikassa. Katikaṃ vatvāti ‘‘imasmiṃ rukkhe ettakāni phalāni labbhantī’’ti evaṃ vatvā.

308. Seseti mattikādantakaṭṭhaveḷumhi (pārā. aṭṭha. 2.436-437). Yathāvuttanayo evāti ettha attano ca parassa ca santakaṃ kulasaṅgahatthāya dadato dukkaṭantiādinā heṭṭhā vuttanayeneva vinicchayo veditabboti attho. Paṇṇampīti kiñcāpi pāḷiyaṃ paṇṇadānaṃ na vuttaṃ, tathāpi kuladūsane pavesayeti attho. Kuladūsanavinicchayo.

Kuladūsananiddesavaṇṇanā niṭṭhitā.

39. Vassūpanāyikaniddesavaṇṇanā

309-310. Idāni vassūpagamanaṃ dassetuṃ ‘‘purimikā’’tiādimāha. Tattha purimikā pacchimikā (mahāva. 184; mahāva. aṭṭha. 185) ceti dve vassūpanāyikāti attho. Ālayapariggāho vā vacībhedo vā vassūpanāyikāti pāṭhaseso. Idāni vattabbaṃ sandhāya ‘‘ediso’’ti vuttaṃ. ‘‘Idha vassaṃ vasissāmī’’ti cittuppādettha ālayo (mahāva. aṭṭha. 203). Ālayapariggāho pana vaje vā satthe vā nāvāya vā vassaṃ upagantukāmassa tattha senāsanaṃ alabhantassa labbhati, satthādīsu pana vassaṃ upagantuṃ na vaṭṭatīti katvā. Yadi satthādīsu kavāṭabandhaṃ senāsanaṃ labbhati, tattha upagantabbaṃ. Upagacchantena ca ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vattabbaṃ. Vihāre pana vacībhedo vā kātabbo. Sace ‘‘idha vassaṃ vasissāmī’’ti ālayo atthi, asatiyā pana vassaṃ na upeti, chinnavasso na hoti, pavāretuñca labhati eva.

311. Nopetukāmo āvāsaṃ, tadahūtikkameyya vāti pāṭhe (mahāva. 186) atikkamantassa āvāsaṃ tadahu vassūpanāyikātipi attho. Āvāsaṃ atikkameyya vāti sambandho. Jānaṃ vānupagacchatoti ettha vihāre nisīditvāpi anupagacchato dukkaṭāpatti hotīti adhippāyo.

312. Chinnavasso (vajira. ṭī. mahāvagga 208) vā kenaci antarāyena paṭhamaṃ anupagato (mahāva. 185-186) vā dutiyaṃ upagaccheyyāti sambandho. Temāsanti purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ. ‘‘Na bhikkhave vassaṃ upagantvā purimaṃ vā pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā. Yo pakkameyya, āpatti dukkaṭassā’’ti (mahāva. 185) hi vuttaṃ.

313-5. ‘‘Anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite, ‘bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca, gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā upaṭṭhahissāmi vā’ti sattāhaṃ sannivatto kātabbo’’ti (mahāva. 198) vuttattā ‘‘mātāpitūnamatthāya…pe… upaṭṭhissa’’nti vuttaṃ. Tatthāyaṃ saṅkhepo – ‘‘mātādīnaṃ gilānabhattaṃ vā tadupaṭṭhākabhattaṃ vā gilānānaṃ osadhaṃ vā esissaṃ pariyesissa’’nti vā ‘‘te gilāne gantvā pucchissāmī’’ti vā ‘‘upaṭṭhissa’’nti vā pahitepi appahitepi sattāhakiccena gantuṃ labhati.

Idāni sahadhammike eva sandhāya ‘‘anabhirata’’ntiādi vuttaṃ. ‘‘Visabhāgarūpaṃ disvā anabhirati, tato vūpakāsissaṃ, taṃ gahetvā aññattha gamissa’’nti adhippāyena gantumpi labbhatīti attho. Kukkuccaṃ vinodanañca diṭṭhiṃ vivecanañca ahaṃ vā kareyyaṃ aññehi vā kāreyyanti sambandho. Parivāsamānattaādīhi vuṭṭhānaṃ vā garukā. Ādi-saddena sace saṅghena kammaṃ kataṃ hoti, tassa paṭippassaddhiyā anussāvanakaraṇādīsu ussukkaṃ kareyyanti gantuṃ labbhatīti attho. Sattāhakiccenāti sattāhakaraṇīyena.

316. Dhammasavanatthaṃ nimantito evaṃ vajeti attho. Garū nāma ācariyupajjhāyā, tehi bhaṇḍadhovanakiccena pahitassa gantuṃ vaṭṭatīti attho.

317. Na bhaṇḍadhovana…pe… dassaneti ettha (mahāva. aṭṭha. 199) etesupi na vajeti sambandho. Labbhanti ettha ‘‘ajjeva āgamissa’’nti adūrago yadi na pāpuṇeyya, labbhanti sambandho. Kiṃ vuttaṃ hoti? ‘‘Ajjeva āgamissāmī’’ti sāmantavihāraṃ gantvā puna āgacchantassa antarāmagge sace aruṇuṭṭhānaṃ hoti, vassacchedopi na hoti, ratticchedena dukkaṭampi nāpajjatīti vuttaṃ hoti.

318. Sesañātihīti bhātubhaginīādīhi. Bhikkhunissitakena ca pahiteti sambandho. Niddisitvāti ‘‘āgacchantu bhadantā, icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhuñca passitu’’ntiādinā yaṃ kiñci niddisitvāva pesite gantuṃ vaṭṭati. Kevalaṃ ‘‘āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgamana’’nti evaṃ aniddisitvā vutte gantuṃ na labbhatīti attho.

319. Accharāye satattanoti dasavidhesu antarāyesu ekasmimpi antarāye attano satīti attho. Saṅghasāmaggiyā vā vassacchede anāpattīti attho. Vuttañhetaṃ ‘‘idha pana, bhikkhave, vassūpagato bhikkhu passati sambahule bhikkhū saṅghabhedāya parakkamante. Tatra ce bhikkhuno evaṃ hoti, ‘garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhībhūte saṅgho bhijjī’ti pakkamitabbaṃ, anāpatti vassacchedassā’’ti (mahāva. 202). Evaṃ chinnavasso no pavārayeti attho.

320. Rukkhassa susireti ettha (mahāva. 204; mahāva. aṭṭha. 203) pana suddhe rukkhasusire eva na vaṭṭati, mahantassa pana susirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati. Rukkhassa viṭapeti etthāpi suddhaviṭapamatte na vaṭṭati, mahāviṭape pana aṭṭakaṃ bandhitvā vuttanayena kuṭikaṃ katvā upagantuṃ vaṭṭati. Chavakuṭi nāma pāsāṇakuṭikanti vadanti. Tīsu passesu pāsāṇe ussāpetvā upari pāsāṇena paṭicchannā.

321. Nāvādīsu pana upagato pavāretuñca labbhatīti sambandho. Vassūpanāyikavinicchayo.

Vassūpanāyikaniddesavaṇṇanā niṭṭhitā.

40. Avebhaṅgiyaniddesavaṇṇanā

322-4. Ārāmārāmavatthūnīti ettha (cūḷava. 321; cūḷava. aṭṭha. 321) ārāmo nāma pupphārāmo vā phalārāmo vā. Mañco pīṭhaṃ bhisi bibbohanādisayanāsanaṃ. Lohakumbhīādayo kāḷalohatambalohādimayā. Bhāṇako udakacāṭi. Pañcete avibhājiyāti bhājetvā na gahetabbā, gahitāpi saṅghasantakā evāti attho. Ettha pana ārāmo ārāmavatthūti paṭhamaṃ, vihāro vihāravatthūti dutiyaṃ, mañco pīṭhaṃ bhisi bibbohananti tatiyaṃ, lohakumbhī…pe… nikhādananti catutthaṃ, valli…pe… dārubhaṇḍaṃ mattikabhaṇḍanti pañcamanti evaṃ imāni rāsivasena pañca honti, sarupavasena anekāni honti. Honti cettha –

‘‘Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedana’’nti. (cūḷava. aṭṭha. 321);

325. ‘‘Pañcimāni, bhikkhave, avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā, vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassā’’ti (cūḷava. 321) vuttattā ‘‘bhājitāpi abhājitā’’ti vuttaṃ. Eteti vuttappakārā pañcapi ‘‘garubhaṇḍānī’’ti ca ‘‘avissajjiyānī’’ti ca ca-saddena ‘‘avebhaṅgiyānī’’ti ca vuccantīti attho.

326-8. Idāni purimesu tīsu rāsīsu sabbassa garubhaṇḍattā te anāmasitvā pacchimesu dvīsu rāsīsu ekaccassa agarubhaṇḍassāpi atthitāya taṃ dassetuṃ ārabhantopi tesu dvīsu bahuvisayaṃ paṭhamaṃ dassetuṃ ‘‘valliḍḍhabāhumattāpī’’tiādimāhāti ñātabbaṃ. Tassāyaṃ saṅkhepo (cūḷava. aṭṭha. 321) – valli aḍḍhabāhumattāpi veḷu aṭṭhaṅgulāyatopi tiṇādi muṭṭhimattampīti ettha ādi-saddena muñjapabbajaṃ saṅgaṇhāti, paṇṇaṃ ekampi mattikā pākatā vā pañcavaṇṇā vā sudhākaṅguṭṭhaādikāti ādi-saddena sajjulasajātihiṅgulakādi vā tālapakkappamāṇāpi yehi kehici saṅghassa dinnā vā saṅghike tiṇakhettādimhi jātā vā rakkhitagopitabhūmibhāge uppannā tatthajātakā vā saṅghikā rakkhitā eva abhājiyāti attho.

Idāni ye cettha bhājitabbā, te dassetuṃ ‘‘niṭṭhite’’tiādimāha, saṅghassa vā cetiyassa vā kamme niṭṭhite bhājiyāti adhippāyo. Ettha pana yaṃ kiñci valliveḷutiṇapaṇṇamattikādi saṅghassa dinnaṃ vā saṅghike tiṇakhettādimhi jātakaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ, taṃ saṅghakamme ca cetiyakamme ca niṭṭhite avasesaṃ puggalikakammepi dātuṃ vaṭṭati, agarubhaṇḍattā bhājitumpi labbhati. Senāsanatthāya rakkhitagopitameva garubhaṇḍaṃ hoti, na itaraṃ. Sīhaḷadīpe tumūlasomavihāre saṅghassa pākavattampi tālapaṇṇaṃ vikkiṇitvā karīyati. Kasmā? Na hi tattha paṇṇena attho atthi, sabbepi iṭṭhakacchannā pāsādādayoti. Evaṃ aññatthāpi karīyati evāti vadanti.

329. Idāni lohabhaṇḍādīsu ekantabhājetabbabhaṇḍaṃ dassetuṃ ‘‘pattādī’’tiādimāha. Ettha (cūḷava. aṭṭha. 221) pana ādi-saddena lohathālakatamba kuṇḍikā kaṭacchu saraka añjani añjanisalākākaṇṇamalaharaṇīsūcisaṇḍāsakattarayaṭṭhiādīni gahitāneva. Tathāti bhājiyamevāti attho. Vippakatañca avippakatañca. Pādagaṇhakanti magadhanāḷiyā pañcanāḷiyā gaṇhanaṃ.

331-2. Anuññātavāsi yaṃ sakkā sipāṭikāya pakkhipitvā pariharitunti vuttā. Tacchitāniṭṭhitanti vippakataṃ. Yadi tacchitaṃ, garubhaṇḍameva. Dantaṃ pana atacchitañca aniṭṭhitañca bhājiyameva. Aniṭṭhitaṃ mañcapādādikaṃ garubhaṇḍaṃ. Idāni mattikabhaṇḍaṃ dassetuṃ ‘‘bhikkhūpakaraṇe’’tiādimāha. Pattathālakakuṇḍikādibhikkhūpakaraṇe ca. Pādaghaṭakoti pādagaṇhanako ghaṭako ca mattikāmayo bhājiyo bhājetabboti attho. Saṅkhathālakampi bhājiyameva.

333-4. Migacammādikaṃ kappiyacammaṃ bhājiyaṃ, sīhacammādikaṃ akappiyacammaṃ garubhaṇḍaṃ. Taṃ pana bhūmattharaṇaṃ kātuṃ vaṭṭati. Eḷacammaṃ pana paccattharaṇagatikattā garubhaṇḍaṃ hoti. Idāni imāni pana pañca cīvarapiṇḍapātabhesajjānaṃ atthāya parivattetuṃ na vaṭṭati, garubhaṇḍena pana garubhaṇḍañca thāvarañca thāvarena thāvarameva parivattetvā paribhuñjitabbānīti dassetuṃ ‘‘garunā’’tiādimāha. Tattha (cūḷava. aṭṭha. 321) garunāti garubhaṇḍena garubhaṇḍañca thāvarañca parivatteyyāti sambandho. Thāvarena ca thāvarameva parivatteyya, na garubhaṇḍanti adhippāyo. Pañcasu koṭṭhāsesu pacchimattayaṃ garubhaṇḍaṃ, purimadvayaṃ thāvaranti veditabbaṃ. Tathā katvā ca bhuñjatūti evaṃ parivattetvā tato ābhataṃ kappiyabhaṇḍaṃ paribhuñjatūti attho. Kathaṃ ñāyatīti ce? Vuttañhetaṃ parivāre-

‘‘Avissajjiyaṃ avebhaṅgiyaṃ, pañca vuttā mahesinā;

Vissajjentassa paribhuñjantassa anāpatti,

Pañhā mesā kusalehi cintitā’’ti. (pari. 479);

Ettha pana garubhaṇḍena garubhaṇḍañca thāvarañca thāvarena thāvarameva parivattanavidhiṃ sandhāya ‘‘vissajjantassa anāpattī’’ti vuttaṃ. Puna tato nibbattañca catupaccayaṃ paribhuñjituṃ labbhatīti dīpetuṃ ‘‘paribhuñjantassa anāpattī’’ti vuttaṃ. Ayaṃ imissā gāthāya adhippāyo. Sesanti (cūḷava. aṭṭha. 321) ārāmādi abhājiyanti attho. Avebhaṅgiyavinicchayo.

Avebhaṅgiyaniddesavaṇṇanā niṭṭhitā.

41. Pakiṇṇakaniddesavaṇṇanā

335-6. Sadvārabandhane ṭhāne…pe… sayanto dukkaṭaṃ phuseti evarūpe ṭhāne divā sayantenāti sambandho. Sadvārabandhane (pārā. 77; pārā. aṭṭha. 1.77) pana ṭhāne yena kenaci parikkhitte abbhokāsepi rukkhamūlepi antamaso iminā lakkhaṇena yutte ākāsaṅgaṇepi sayantena dvāraṃ bandhitabbameva. Viññumhi puriseti bhikkhumhi vā sāmaṇere vā antamaso upāsakaārāmikesupi aññatarasmiṃ satīti attho. ‘‘Esa jaggissatī’’ti ābhogo cāpi kappatīti kevalaṃ bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na vaṭṭati. Savaseti attano vase, abahusādhāraṇaṭṭhāneti attho. Taṃ vinākāranti taṃ pubbe vuttappakāraṃ dvārathakanaābhogakaraṇasaṅkhātaṃ ākāraṃ vināti attho. Acittakāpattikiriyāyaṃ saṅkhepo.

337. Ratanānīti muttādidasavidharatanāni. Dhaññanti sattavidhaṃ dhaññaṃ.

338. Sitthatelodatelehīti ettha (cūḷava. 246; cūḷava. aṭṭha. 246) pana yo madhusitthakatelena vā udakamissakatelena vā aññena kenaci vikārena vā kese osaṇṭheti, dantamayādīsu yena kenaci phaṇena vā kocchena vā hatthena vā phaṇakiccaṃ karonto aṅgulīhi vā osaṇṭheti, tassa dukkaṭaṃ hotīti attho.

339. Nekapāvuraṇāti (cūḷava. 264) na ekapāvuraṇā. Tuvaṭṭayunti nipajjeyyuṃ. Kiṃ vuttaṃ hoti? Yadi ekapāvuraṇā vā ekattharaṇā vā ekamañce vā tuvaṭṭeyyuṃ, na vaṭṭati, dukkaṭaṃ hotīti vuttaṃ hoti. Ekamhi (cūḷava. aṭṭha. 264) vā bhājane na bhuñjeyyunti sambandho.

340. Caturaṅgulato (cūḷava. 282; cūḷava. aṭṭha. 282) ūnaṃ dantakaṭṭhaṃ na khādeyyāti sambandho. Adhikaṭṭhaṅgulanti aṭṭhaṅgulato adhikaṃ. Tathāti na khādeyyāti attho. Akallako (cūḷava. 289) lasuṇaṃ na khādeyya.

341. Hīnehi (pāci. 31 ādayo) vā ukkaṭṭhehi vā jātiādīhi eva ukkaṭṭhaṃ vā hīnaṃ vā ‘‘caṇḍālosī’’tiādinā nayena ujuṃ vā ‘‘santi vā idhekacce caṇḍālā, venā, nesādā’’tiādinā nayena aññāpadesena vā upasampannaṃ vā anupasampannaṃ vā akkosādhippāyaṃ vinā kevalaṃ davādhippāyena vade, dubbhāsitanti attho.

342. Nakhe vā kese vā nāsalome (cūḷava. 275) vā dīghe na dhārayeti sambandho. ‘‘Anujānāmi, bhikkhave, maṃsappamāṇena nakhe chinditu’’nti (cūḷava. 274) ca ‘‘anujānāmi, bhikkhave, dumāsikaṃ vā duvaṅgulaṃ vā’’ti (cūḷava. 246) ca vuttaṃ. Na labbhaṃ vīsatimaṭṭhanti ettha ekanakhampi maṭṭhaṃ kātuṃ na vaṭṭati eva. ‘‘Na bhikkhave vīsatimaṭṭhaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti dukkaṭassa (cūḷava. 274). Anujānāmi, bhikkhave, malamattaṃ apakaḍḍhitu’’nti (cūḷava. 274) hi vuttaṃ. Tasmā nakhato malamattaṃ apakaḍḍhituṃ vaṭṭati. Sambādhe lomahāraṇanti ettha sambādho nāma ubho upakacchakā muttakaraṇañca. ‘‘Anujānāmi, bhikkhave, ābādhapaccayā sambādhe lomaṃ saṃharāpetu’’nti (cūḷava. 275) hi vuttaṃ.

343. Yathāvuḍḍhanti vuḍḍhapaṭipāṭiyā laddhabbaṃ. Na bādheyyāti na vāreyya. Saṅghuddiṭṭhaṃvāti upāsakādīhi yathāvuḍḍhaṃ ‘‘ayyā paribhuñjantū’’ti nissajjitvāva dinnaṃ senāsanādi. ‘‘Na bhikkhave uddissakatampi yathāvuḍḍhaṃ paṭibāhitabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassā’’ti (cūḷava. 313) hi vuttaṃ. Adhotapādehi (cūḷava. aṭṭha. 324) vā allapādehi vā nakkameti sambandho. Sudhotapādakaṃ vāpīti dhotapādeheva akkamitabbaṭṭhānaṃ. Tathevāti nakkameyya saupāhanoti attho. ‘‘Na bhikkhave adhotehi pādehi, allehi pādehi, saupāhanena senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā’’ti (cūḷava. 324), hi vuttaṃ. ‘‘Anujānāmi, bhikkhave, paccattharitvā nipajjitu’’nti (cūḷava. 324) vuttattā paribhaṇḍakataṃ bhūmiṃ vā bhūmattharaṇasenāsanaṃ vā saṅghikaṃ mañcapīṭhaṃ vā attano santakena paccattharaṇena paccattharitvāva nipajjitabbaṃ.

344. Saṅghāṭiyā na pallattheti adhiṭṭhitacīvarena vihāre vā antaraghare vā pallatthikā na kātabbāti attho. Parikammakataṃ (cūḷava. aṭṭha. 324) bhittiādiṃ na apassaye. ‘‘Na bhikkhave parikammakatā bhitti apassetabbā. Yo apasseyya, āpatti dukkaṭassā’’ti (cūḷava. 324) hi vuttaṃ. Tasmā setabhitti vā cittakammakatā vā bhitti na apassayitabbā. Na kevalaṃ bhittiyeva, parikammakatā dvārakavāṭavātapānatthambhādayopi na apassayitabbā. Etthapi lomagaṇanāya eva āpattiyo veditabbā. Sante udake no na ācameti (cūḷava. 373; cūḷava. aṭṭha. 373) no na ācametuṃ, udakasuddhiṃ akātuṃ na vaṭṭatīti attho. Santeti vacanena asante anāpattīti dīpeti.

345. Akappiyasamādāneti bhikkhuṃ vā sāmaṇerādike sesasahadhammike vā akappiye niyojentassa dukkaṭameva. ‘‘Na, bhikkhave, pabbajitena akappiye samādapetabbaṃ. Yo samādapeyya, āpatti dukkaṭassā’’ti (mahāva. 303) hi vuttaṃ. Sabhāgāya (mahāva. aṭṭha. 169) āpattiyā desanāyāti attho. Vatthusabhāgatā idha adhippetā, na āpattisabhāgatā. ‘‘Na bhikkhave sabhāgā āpatti desetabbā. Yo deseyya, āpatti dukkaṭassā’’ti (mahāva. 169) ca ‘‘na bhikkhave sabhāgā āpatti paṭiggahetabbā. Yo paṭiggaṇheyya, āpatti dukkaṭassā’’ti (mahāva. 169) ca vuttaṃ. Vatthusabhāgaṃ āpattiṃ āvi kātumpi na vaṭṭati, tena vuttaṃ ‘‘āvikamme ca dukkaṭa’’nti. ‘‘Ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpajjiṃ, taṃ ito vuṭṭhahitvā paṭikarissāmī’’ti aññassa vacanaṃ āvikammaṃnāma.

346. Itarassa ti asuddhacittassa.

347. Porisanti (cūḷava. aṭṭha. 284) purisappamāṇaṃ abhiruhituṃ vaṭṭatīti attho. ‘‘Anujānāmi, bhikkhave, sati karaṇīye porisaṃ rukkhaṃ abhiruhituṃ, āpadāsu yāvadattha’’nti (cūḷava. 284) hi vuttaṃ.

348. Parissāvanaṃ (cūḷava. 259; cūḷava. aṭṭha. 259) vinā aḍḍhayojanaṃ gacchantassa dukkaṭanti sambandho. ‘‘Addhānagamanasamayo nāma aḍḍhayojanaṃ gacchissāmīti bhuñjitabba’’nti (pāci. 218) vuttaṃ, tasmā aḍḍhayojanameva antimaṃ addhānanti veditabbaṃ. Bhikkhuniyā ca mātugāmena ca saṃvidhānasikkhāpade ‘‘ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampī’’ti (pāci. 182, 413) evaṃ visesetvā vuttattā ‘‘kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassā’’ti (pāci. 183, 414) vuttaṃ, na addhānalakkhaṇena. Yadi gāmantaraparicchedena addhānaṃ vuccati, gaṇabhojanasikkhāpadepi ‘‘addhānagamanasamayo nāma gāmantarampi gacchissāmīti bhuñjitabba’’nti vadeyya, na ca vuttaṃ. Tasmā ‘‘na bhikkhave aparissāvanakena addhāno paṭipajjitabbo. Yo paṭipajjeyya, āpatti dukkaṭassa. Sace na hoti parissāvanaṃ vā dhammakaraṇo vā, saṅghāṭikaṇṇopi adhiṭṭhātabbo iminā parissāvetvā pivissāmī’’ti vuttaṭṭhānepi aḍḍhayojanavaseneva addhānaparicchedo veditabbo. Abhayagirivāsīnaṃ pana ‘‘dvigāvutavasena addhānaparicchedo’’ti pāḷiyaṃ eva atthi. Yācamānassāti yācantassa. ‘‘Na ca bhikkhave addhānappaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ. Yo na dadeyya, āpatti dukkaṭassā’’ti hi vuttaṃ.

349. Aññatra ābādhappaccayā kaṇṇanāsādike sesaṅge dukkaṭanti sambandho. Ābādhe sati aṅguliādīni chindituṃ vaṭṭati. Aṅgajātaṃ vā bījāni vā chindituṃ na vaṭṭati eva. Attaghātane ca dukkaṭanti sambandho. ‘‘Na ca bhikkhave attānaṃ ghātetabbaṃ. Yo ghāteyya, āpatti dukkaṭassā’’ti hi vuttaṃ.

350. ‘‘Na ca bhikkhave paṭibhānacittaṃ kārāpetabbaṃ itthirūpakaṃ purisarūpakaṃ. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭika’’nti (cūḷava. 299) vuttattā ‘‘cittapotthakarūpāni, na kare na ca kāraye’’ti vuttaṃ. Bhuñjantanti (cūḷava. aṭṭha. 316) vippakatabhojanaṃ. ‘‘Na bhikkhave vippakatabhojano bhikkhu vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 316) hi vuttaṃ.

351. Yānānīti vayhaṃ ratho sakaṭaṃ sandamānikādīni gilānassa abhiruhituṃ kappanti, siviko ca kappati. Evaṃ sabbattha. ‘‘Anujānāmi, bhikkhave, gilānassa yānaṃ, purisayuttaṃ hatthavaṭṭakaṃ, sivikaṃ pāṭaṅki’’nti (mahāva. 253) hi vuttaṃ.

352. Davanti keḷiṃ. ‘‘Na bhikkhave buddhaṃ vā dhammaṃ vā saṅghaṃ vā ārabbha davo kātabbo. Yo kareyya, āpatti dukkaṭassā’’ti (pāci. 627) hi vuttaṃ. Tasmā ‘‘kiṃ buddho silakabuddho, udāhu paṭibuddho’’ti vā ‘‘kiṃ dhammo godhammo ajadhammo’’ti vā ‘‘kiṃ saṅgho ajasaṅgho migasaṅgho’’ti vā evamādinā nayena yo davaṃ karoti, tassa dukkaṭanti veditabbaṃ. ‘‘Tumhākaṃ cīvaraṃ dassāma, pattaṃ dassāmā’’tiādinā nayena sāmaṇeraṃ vā upasampannaṃ vā aññassa antamaso dussīlassāpi parisabhūtaṃ attano upaṭṭhākakaraṇatthaṃ upalāḷane dukkaṭanti attho. ‘‘Na bhikkhave aññassa parisā apalāḷetabbā. Yo apalāḷeyya, āpatti dukkaṭassā’’ti hi vuttaṃ.

353. Kāyaṃ (cūḷava. 411) vā ūruṃ vā nimittaṃ vā vivaritvā bhikkhunīnaṃ na dassayeti sambandho. Kaddamudakādinā tā bhikkhuniyo na siñceyyāti attho. Na kevalaṃ kaddamudakādikeneva, vippasannaudakarajanakaddamādīsupi yena kenaci osiñcantassa dukkaṭameva.

354. Bālanti ettha bālo nāma yo ovādaṃ gahetvā pātimokkhuddesakassa ārocetvā pāṭipade paccāharitabbanti na jānāti. Gilāno nāma yo ovādaṃ gahetvā uposathaggaṃ gantvā ārocetuñca paccāharituñca na sakkoti. Gamiyo nāma yo paṭidesaṃ gantukāmo.

‘‘Na bhikkhave ovādo na gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassā’’ti (cūḷava. 414) ca ‘‘anujānāmi, bhikkhave, ṭhapetvā bālaṃ, ṭhapetvā gilānaṃ, ṭhapetvā gamikaṃ, avasesehi ovādaṃ gahetu’’nti (cūḷava. 414) ca ‘‘na bhikkhave ovādo na paccāharitabbo. Yo na paccāhareyya, āpatti dukkaṭassā’’ti (pāci. 415) ca vuttattā bhikkhunīhi terasiyaṃ vā cātuddasiyaṃ vā āgantvā ‘‘ayaṃ uposatho cātuddaso’’ti vā ‘‘pannaraso’’ti vā ‘‘kadā ayya uposatho’’ti vā pucchite ‘‘cātuddaso’’ti vā ‘‘pannaraso’’ti vā ‘‘sve bhagini uposatho’’ti vā ācikkhitabbaṃ. Tāhi bhikkhunīhi uposathadivase āgantvā ‘‘bhikkhunisaṅgho ayya bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira ayya bhikkhunisaṅgho ovādūpasaṅkamana’’nti evaṃ yācitabbaṃ, taṃ vacanaṃ paṭiggahetvā uposathagge pātimokkhuddesakassa ‘‘bhikkhunisaṅgho, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunisaṅgho ovādūpasaṅkamana’’nti ācikkhitabbaṃ. Pātimokkhuddesakenāpi sace tattha bhikkhunovādako atthi, ‘‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti vattabbaṃ. Sace natthi, ‘‘ko āyasmā ussahati bhikkhuniyo ovaditu’’nti pucchitvā sace atthi aṭṭhahaṅgehi samannāgato bhikkhu, taṃ tattheva sammannitvā vuttanayeneva ovādappaṭiggāhakassa ārocetabbaṃ. Yadi natthi koci bhikkhu bhikkhunovādako sammato, ‘‘pāsādikena bhikkhunisaṅgho sampādetū’’ti vattabbaṃ. Tena bhikkhunā ‘‘sādhū’’ti sampaṭicchitvā pāṭipade bhikkhunīnaṃ ‘‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’’ti vattabbaṃ. Tāhipi ‘‘sādhu ayyā’’ti sampaṭicchitabbaṃ. Iminā nayena gaṇapuggalesupi vacanabhedo veditabbo.

355. Lokāyataṃ (cūḷava. 286; cūḷava. aṭṭha. 286) nāma vitaṇḍasatthaṃ. ‘‘Na bhikkhave āsittakūpadhāne bhuñjitabbaṃ. Yo bhuñjeyya, āpatti dukkaṭassā’’ti (cūḷava. 264) vuttattā ‘‘peḷāyapi na bhuñjeyyā’’ti vuttaṃ.

356. Gihipārutaṃ na pārupeyya, gihinivāsanaṃ na nivāseyyāti attho. ‘‘Na bhikkhave gihinivatthaṃ nivāsetabbaṃ hatthisoṇḍakaṃ macchavāḷakaṃ catukaṇṇakaṃ tālavaṇṭakaṃ satavalikaṃ. Yo nivāseyya, āpatti dukkaṭassā’’ti (cūḷava. 280) hi vuttaṃ. Parimaṇḍalato aññathā pārupanaṃ, sabbametaṃ gihipārutaṃ nāma. Taṃ pana na pārupetabbanti attho. Saṃvelliyanti ettha kacchaṃ bandhitvā na nivāseyyāti attho. Dāyanti (cūḷava. 283; cūḷava. aṭṭha. 283) araññaṃ. Nālimpayeyyāti sambandho.

357. Vaḍḍhiñca na payojaye, noñātake nappavārite na yāceti attho. Aññassāti ettha (cūḷava. 420; cūḷava. aṭṭha. 420) ‘‘tumhe paribhuñjathā’’ti niyametvā dinnaṃ sahadhammikānampi dātuṃ na vaṭṭati. Aggaṃ gahetvā vā katipāhaṃ bhutvā vā puna dadeyyāti attho.

358. Uddissa yācaneti ettha (pāci. aṭṭha. 679) ‘‘amhākaṃ vihāre itthannāmena idañcidañca kata’’nti vā ‘‘karissantī’’ti vā evaṃ uddissa rakkhaṃ yācaneti attho. Ñatvāñatvā vāti evaṃ ‘‘amhehi yāciyamānā imesaṃ daṇḍessantī’’ti tesaṃ daṇḍinaṃ ñatvā vā añatvā vāti attho. Tehi pana daṇḍite so daṇḍo uddissa yācantānaṃ gīvāva bhaṇḍadeyyaṃ hoti evāti attho. ‘‘Iminā ca iminā ca idañca idañca kataṃ, ettakaṃ daṇḍaṃ gaṇhathā’’ti sayaṃ daṇḍāpane pana assa daṇḍassa agghabhedena pārājikathullaccayadukkaṭā ñeyyāti attho.

359. Anatthāya assa corassa bhāsiteti sambandho. Rājarājamahāmattādīhi tassa corassa daṇḍaṃ gaṇhante assa bhikkhussa tattakaṃ gīvāti attho.

360. Vighāsaṃ (pāci. 825-826) vā uccāraṃ vā saṅkāraṃ vā muttaṃ vā pākārakuṭṭānaṃ bahi chaḍḍeyya, dukkaṭanti attho. Vaḷañje nāvalokiyāti imināva avaḷañjanakāle nāvaloketvā chaḍḍetuṃ vaṭṭatīti dīpeti. Na kevalaṃ tattheva, atha kho harite vāpi vīhādināḷikerādiropime chaḍḍentassa dukkaṭamevāti attho.

361. ‘‘Upahāraṃ karomā’’ti vutteti pucchiteti adhippāyo.

362. Kīḷatthaṃ (pāci. 979; pāci. aṭṭha. 978) kataṃ rājāgāraṃ vā pokkharaṇiṃ vā uyyānaṃ vā cittāgāraṃ vā ārāmaṃ vā daṭṭhuṃ gacchato pade pade dukkaṭanti attho.

363. Āsanena (cūḷava. 364) nave na paṭibāheyya, uṇhe (mahāva. 67, 78, 79; cūḷava. 376, 378, 380, 382) cīvaraṃ na nidaheyya. Gurunāti ācariyādinā paṇāmito khamāpeyyāti sambandho.

364. Āpattīhi ca sattahīti (vajira. ṭī. pācittiya 26) sattahi āpattīhi bhikkhuṃ parammukhā akkosanena ca ‘‘assaddho appasanno bījabhojī’’tiādinā aññeneva vā akkosanena ca dukkaṭanti adhippāyo.

365. Saddhādeyyaṃ (mahāva. aṭṭha. 361) cīvaraṃ vā piṇḍapātaṃ vāti attho. ‘‘Na bhikkhave saddhādeyyaṃ vinipātetabbaṃ. Yo vinipāteyya, āpatti dukkaṭassā’’ti (mahāva. 361) hi vuttaṃ. ‘‘Anujānāmi, bhikkhave, mātāpitūnaṃ dātu’’nti (mahāva. 361) vuttattā ‘‘labbhaṃ pitūna’’nti vuttaṃ.

366. Vassaṃvuttho aññatrāti sambandho, aññasmiṃ vihāreti attho. Aññatoti aññavihārato. ‘‘Na bhikkhave aññatra vassaṃvutthena aññatra cīvarabhāgo sāditabbo. Yo sādiyeyya, āpatti dukkaṭassā’’ti (mahāva. 364) hi vuttaṃ. Tesanti tasmiṃ vihāre taṃ cīvaraṃ bhājetvā gaṇhituṃ yuttānaṃ bhikkhūnaṃ dhuranikkhepato hoti bhaṇḍagghena kāriyoti attho.

367. Saha antarena uttaroti santaruttaro, gāmaṃ na paviseyyāti attho. ‘‘Na bhikkhave santaruttarena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā’’ti (mahāva. 362) hi vuttaṃ. Kallo vāti agilāno. Saupāhano gāmaṃ na paviseyyāti sambandho. ‘‘Na bhikkhave cāmaribījanī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 269), ‘‘anujānāmi, bhikkhave, tisso bījaniyo vākamayaṃ usīramayaṃ morapiñchamaya’’nti (cūḷava. 269) ca vuttattā ‘‘na dhāreyya cāmarīmakasabījani’’nti vuttaṃ. Makasabījanī pana dantavisāṇadārudaṇḍakāpi vaṭṭati.

368. Ārāmato bahīti sambandho. ‘‘Na bhikkhave chattaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassā’’ti, ‘‘anujānāmi, bhikkhave, gilānassa chatta’’nti ca vuttattā agilāno ārāmato bahi na labhati, cīvaraguttiyādiatthāya agilānopi labhatīti attho.

369. Gāheyya nubhatokājanti na gāheyya ubhatokājaṃ. Ekantarikakājakanti ekatokājañca antarakājañca. Sīsabhāro ca khandhabhāro ca kaṭibhāro ca sīsakkhandhakaṭibhārā. ‘‘Na bhikkhave ubhatokājaṃ haritabbaṃ. Yo hareyya, āpatti dukkaṭassā’’ti (cūḷava. 281), ‘‘anujānāmi, bhikkhave, ekatokājaṃ antarakājaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambaka’’nti (cūḷava. 281) ca vuttattā ubhatokājameva na vaṭṭati, sesāni vaṭṭantīti veditabbā.

370. Anokāsakatanti (mahāva. 153) yo paṭhamameva ‘‘karohi me āvuso okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ akatokāsaṃ āpattiyā codeyya, tassa dukkaṭaṃ hotīti attho. Tathāti dukkaṭamevāti attho.

371. Pakataṅgulena, na sugataṅgulenāti attho.

372. Mūgabbatādiṃ (mahāva. 209; mahāva. aṭṭha. 209) titthiyabbataṃ yadi gaṇheyya, dukkaṭanti attho. Ādi-saddena govatakukkuravatādayo saṅgahitā. Tathāti (mahāva. 303; mahāva. aṭṭha. 303) nhāpitapubbako khurabhaṇḍaṃ yadi parihareyya, dukkaṭamevāti attho.

373. Yaṃ kiñcīti (kaṅkhā. aṭṭha. kuṭikārasikkhāpadavaṇṇanā) nhāpitatuṇṇakārakammādi yaṃ kiñci hatthakammanti attho. Tadanusāratoti hatthakammayācanānusāratoti attho. Sace evaṃ yācato hatthakammamūlameva deti, taṃ aññassa dāpetvā kāretuṃ vaṭṭatīti attho. Nikkammaṃ pana hatthakammavasena ayācitvāpi ‘‘ehi imaṃ karohī’’ti kāretuṃ kappatīti attho. Yaṃ kiñciparasantakanti yaṃ kiñci dārutiṇādikaṃ aparasantakaṃ apariggahitaṃ āharāpetuṃ kappatīti adhippāyo.

374. Gihīnanti gihīnaṃ santakaṃ. Gopaketi rakkhake. Yattakaṃ deti, tattakaṃ gahetuṃ kappatīti attho. Yathāparicchedanti ‘‘divase divase ettakaṃ ucchunāḷikeraṃ ambapakkaṃ tumhe khādathā’’ti paricchinditvā dinnameva tesu dentesu labbhatīti attho.

375. Dvihāpajjeyyāti dvīhi āpajjeyya. Katamehi dvīhīti ce, te dassetuṃ ‘‘kāyavācāhī’’ti vuttaṃ, ‘‘dvīhākārehi āpattiṃ āpajjati, kāyena āpajjati, vācāya āpajjatī’’ti (pari. 322) hi vuttaṃ. Kāyavācāhi āpattiṃ āpajjanto ca chahi ākārehi āpattiṃ āpajjati, tāni dassetuṃ ‘‘alajjiñāṇakukkuccapakatattā’’tiādimāha. Ettha (pari. 295) pana akappiyabhāvaṃ jānanto eva vītikkamaṃ karonto alajjitāya āpajjati nāma. Kappiyākappiyaṃ ajānitvā āpajjanto aññāṇatāya. Kappiyaṃ nu kho, no nu kho’’ti saṃsaye uppanne tamabhivitaritvā vītikkamaṃ karonto kukkuccapakatattā āpajjati. Sahaseyyādiṃ āpajjanto satiplavā, satisammosāti attho. Acchamaṃsaṃ ‘‘sūkaramaṃsa’’nti vā sūkaramaṃsaṃ ‘‘acchamaṃsa’’nti vā khādanto akappiye kappiyasaññitāya ca kappiye akappiyasaññitāya ca āpajjatīti veditabbo.

376. Alajjitāya vā aññāṇatāya vā āpattiṃ kāyavācāhi chādayeti attho. Eke vā ekasmiṃ vā. Liṅgeti liṅgaparivattanato. Evaṃ catudhā āpattivuṭṭhānaṃ hotīti attho. Tiṇavatthārakasamathaabbhānādīnaṃ vasena saṅghe āpatti vuṭṭhātīti veditabbaṃ nissajjanādīsu gaṇe. Ekassa santike vuṭṭhānaṃ pākaṭameva. ‘‘Yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā, tāhi āpattīhi anāpattī’’ti (pārā. 69) vacanato liṅgaparivattane āpattivuṭṭhānaṃ ñātabbaṃ.

377. Paccayadvayeti cīvare ca piṇḍapāte ca. Na kevalañca ime eva, nimittakammampi na labbhateva, gāthābandhasukhatthaṃ pana na vuttaṃ. Tattha nimittakammaṃ nāma yaṃ kiñci paresaṃ paccayadānasaṃyojanakaṃ kāyavacīkammaṃ. Khādanīyaṃ gahetvā gacchante disvā ‘‘kiṃ khādanīyaṃ labhitthā’’tiādinā nayena tassa pavatti veditabbā. Parikathā nāma yathā yathā taṃ labhati, tathā tathā parivattetvā kathanaṃ. ‘‘Etarahi bhikkhū piṇḍapātena kilamantī’’tiādinā nayena tassa pavatti veditabbā. Obhāso nāma paccayappaṭisaṃyuttakathā. Viññatti pana pākaṭā eva. Tatiyeti senāsane. Senāsane pana nimittobhāsaparikathā vaṭṭanti, viññatti eva ekā na vaṭṭati. Tattha nimittakammaṃ nāma upāsake disvā senāsanatthaṃ bhūmiparikammakaraṇādi. Obhāso nāma ‘‘upāsakā, tumhe kuhiṃ vasathā’’ti ‘‘pāsāde, bhante’’ti vutte ‘‘kiṃ bhikkhūnaṃ pāsādo na vaṭṭatī’’tiādikaṃ vacanaṃ. Parikathā nāma ‘‘bhikkhūnaṃ senāsanaṃ sambādha’’nti vacanaṃ. Seseti gilānapaccaye.

378. Na ruhatīti na hoti. Accaye dānanti accayadānaṃ. Pañcasu sahadhammikesu yena kenaci kālaṃ karontena ‘‘mamaccayena mayhaṃ parikkhāro upajjhāyassa hotu, ācariyassa hotu, aññassa vā kassaci hotū’’ti vutte tesaṃ na hoti, tasmā vuttaṃ ‘‘na ruhatī’’ti. Saṅghasseva ca taṃ hotīti yadi bhikkhusāmaṇerehi evaṃ vuttaṃ, tasmiṃ matepi bhikkhusaṅghasseva hoti, bhikkhunisikkhamānasāmaṇerīhi ce vuttaṃ, tasmiṃ mate bhikkhunisaṅghassa taṃ hotīti attho. Gihīnaṃ pana rūhatīti gihīnaṃ pana accayadānaṃ eva sabbesaṃ ruhatīti vuttaṃ hoti.

379. Upassayeti bhikkhunivihāre. Dāyajjoti tassa parikkhārassa dāyajjo. Sesepīti sace bhikkhunisikkhamānasāmaṇeriyo bhikkhuvihāre kālaṃ karonti, tāsaṃ parikkhārānaṃ bhikkhusaṅghova dāyajjoti attho.

380. Purimassevāti ettha ‘‘imaṃ parikkhāraṃ netvā asukassa dehī’’ti dinnaṃ purimasseva hotīti attho. ‘‘Asukassa dammī’’ti dinnaṃ pana pacchimasseva hoti pariccajitvā dinnattā. Imaṃ vidhiṃ ñatvāva vissāsaggāhaṃ vā gaṇheyya, matakacīvaraṃ vā adhiṭṭheti sambandho. Matakacīvaraadhiṭṭhānaṃ nāma ghaṇṭiṃ paharitvā kālaṃ ghosetvā thokaṃ āgametvā sace bhikkhū āgacchanti, tehi saddhiṃ bhājetabbāni, no ce āgacchanti, ‘‘mayhimāni cīvarāni pāpuṇantī’’ti adhiṭṭhātabbāni. Evaṃ adhiṭṭhite sabbāni tasseva honti, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ‘‘ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo’’ti evaṃ gaṇhāti, gahitāni ca sugahitāni honti, ṭhitikā ca tiṭṭhati. Evaṃ pāpetvā gaṇhantenāpi adhiṭṭhitameva hoti.

381. Lohabhaṇḍe paharaṇiṃ ṭhapetvā sabbaṃ kappati, dārubhaṇḍe ca dārujaṃ pattañca pādukañca, pallaṅkañca āsandiñca ṭhapetvā sabbaṃ kappati, mattikāmaye katakañca kumbhakārikañca ṭhapetvā sabbaṃ kappatīti attho. ‘‘Anujānāmi, bhikkhave, ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ, ṭhapetvā katakañca kumbhakārikañca sabbaṃ mattikābhaṇḍa’’nti (cūḷava. 293) hi vuttaṃ. Ettha katakanti padumakaṇṇikākārena katamallakanti adhippetaṃ. Dhaniyasseva sabbamattikāmayā kuṭi kumbhakārikanti. Pakiṇṇakavinicchayo.

Pakiṇṇakaniddesavaṇṇanā niṭṭhitā.

42. Desanāniddesavaṇṇanā

382. Bhikkhubhāvassa (pārā. aṭṭha. 2.198) yo cāgo, sā pārājikadesanāti attho. Vuttañhetaṃ ‘‘visuddhāpekkhoti gihi vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero vā hotukāmo’’ti (pārā. 198). Tasmā gihibhāvādikaṃyeva pārājikaṃ āpannassa visuddhi nāma, aññatarassa visuddhi eva natthi. ‘‘Chādeti jānamāpannaṃ, parivaseyya tāvatā’’tiādinā nayena heṭṭhā vuttavidhiṃ sandhāya ‘‘yathāvuttena vuṭṭhāna’’nti vuttaṃ.

383. Idāni vattabbataṃ sandhāya ‘‘eva’’nti vuttaṃ.

384. Paṭidesemīti ārocemi. Etāni ahaṃ etānāhaṃ.

386. (Ka) yaṃ saṅgho gilānassa ticīvarena vippavāsasammutiṃ deti, taṃ aññatrāti attho.

(Kha) akālacīvaraṃ (pārā. 500) nāma ‘‘anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti.

(Ga) purāṇacīvaraṃ (pārā. 505) nāma ‘‘sakiṃ nivatthampi sakiṃ pārutampī’’ti vuttaṃ. Aññātikā nāma mātito vā pitito vā yāva sattamā kulaparivaṭṭā asambandhā. Nisīdanapaccattharaṇadhovāpane dukkaṭaṃ.

(Gha) aññatra pārivattakāti (pārā. 512) ettha harītakīkhaṇḍampi vaṭṭati. Cīvaraṃ nāma idha vikappanūpagapacchimato paṭṭhāya adhippetaṃ.

(Ṅa) aññatra samayāti (pārā. 519) ettha ‘‘acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā’’ti evaṃ vuttaṃ samayanti attho.

(Ca) ‘‘santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’nti (pārā. 524) vuttattā ‘‘tatuttarī’’ti vuttaṃ. Ettha pana ‘‘sace tīṇi naṭṭhāni honti, dve sāditabbāni. Dve naṭṭhāni, ekaṃ sāditabbaṃ, ekaṃ naṭṭhaṃ, na kiñci sāditabba’’nti (pārā. 524) vuttaṃ.

(Cha-ja) ‘‘kīdisena te (pārā. 529), bhante, cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemī’’ti evaṃ appavāritoti attho. Vikappanti visiṭṭhakappaṃ adhikavidhānaṃ āpannaṃ. Idha purimaṃ ekassa, dutiyaṃ bahūnaṃ vasena vuttaṃ, ettakaṃ nānattaṃ.

(Jha) atirekatikkhattunti ettha kenaci yaṃ kiñci akappiyavatthuṃ ānetvā ‘‘idaṃ kho me, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhatu āyasmā cīvaracetāpanna’’nti vutte ‘‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya’’nti vattabbaṃ. Evaṃ vutte sace so ‘‘atthi koci kappiyakārako’’ti vadati, cīvaratthikena ṭhapetvā pañca sahadhammike yo koci uddisitabbo ‘‘eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro’’ti, ettakameva vattabbaṃ. Evaṃ vutte sace dāyako tassa hatthe akappiyavatthuṃ datvā ‘‘eso ayyassa cīvaraṃ cetāpetvā dassatī’’ti vatvā gacchati, taṃ upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo ‘‘attho me, āvuso, cīvarenā’’ti, ettakameva vattabbaṃ, ‘‘dehi me cīvara’’ntiādinā na vattabbaṃ. Evaṃ tikkhattuṃ codanāya taṃ cīvaraṃ labhati, iccetaṃ kusalaṃ. No ce labhati, chakkhattuparamaṃ tuṇhībhūtena ṭhātabbaṃ, na āsane nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ, na dhammo bhāsitabbo. ‘‘Kiṃ kāraṇā āgatosī’’ti vutte ‘‘jānāhi, āvuso’’ti ettakameva vattabbaṃ. Sace nisajjādīni karoti, ṭhānaṃ bhañjati. Vattabhedadukkaṭañca āpajjatīti vadanti. Evaṃ pana appaṭipajjitvā atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena sace nipphādeti, nissaggiyanti attho.

(Ña) santhataṃ (pārā. 544) nāma santharitvā kataṃ hoti avāyimaṃ. Ekakosiyaṃsunāpi ce missetvā karoti, nissaggiyaṃ.

(Ṭa) suddhakāḷakānanti (pārā. 547-549) aññehi amissitānanti attho. ‘‘Kāḷakaṃ nāma dve kāḷakāni jātikāḷakaṃ vā rajanakāḷakaṃ vā’’ti vuttaṃ.

(Ṭha) anādiyitvā…pe… tulanti (pārā. 554) ettha pana yattakehi eḷakalomehi kattukāmo hoti, tesu dve koṭṭhāsā kāḷakānaṃ, eko odātānaṃ, eko gocariyānaṃ ādātabboti vinicchayo. Ekassāpi kāḷakalomassa atirekabhāge sati nissaggiyameva.

(Ḍa) ūnakachabbassānīti (pārā. 562) chabbassato orabhāge.

(Ḍha) nisīdanasanthataṃ (pārā. 567) pana kārāpentena purāṇasanthatassa ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti, evaṃ gahetvā ekadesaṃ vā santharitabbaṃ, vijaṭetvā vā santharitabbaṃ.

(Ta) na kevalaṃ dhovāpane (pārā. 578) eva nissaggiyaṃ, rajanepi nissaggiyameva.

(Da) rūpiyapaṭiggahaṇasseva (pārā. 589) paṭikkhittattā paṭiggahitaparivattane dosaṃ apassantā katākatādivasena anekavidhaṃ jātarūpaparivattanaṃ karonti, taṃ sandhāya ‘‘nānappakāraka’’nti vuttaṃ.

387-9. Āpattiṃ desetvā pacchā kattabbaṃ dassetuṃ ‘‘athā’’ti vuttaṃ. Gihiṃ vadeti sace tattha āgacchati ārāmiko vā upāsako vā, taṃ vadeyyāti attho. Evaṃ vutto so ‘‘iminā kiṃ āharāmī’’ti ce vadeyyāti attho. Avatvāmanti ‘‘imaṃ vā imaṃ vā āharā’’ti avatvāti attho. Vadeti ‘‘kappiyaṃ ācikkhitabba’’nti (pārā. 584, 589) vacanato ‘‘pabbajitānaṃ sappi vā telaṃ vā madhu vā phāṇitaṃ vā vaṭṭatī’’ti evaṃ ācikkhitabbaṃ, ‘‘imaṃ nāma āharā’’ti na vattabbameva. Dvepeteti dvepi ete rūpiyapaṭiggāhakañca rūpiyasabyohārikañcāti attho. Aññenāti antamaso ārāmikenāpi laddhabhāgo na kappati eva.

390. Antamaso (pārā. aṭṭha. 2.583-4) tannibbattā rukkhacchāyāpi na kappatīti. Nissaṭṭhaṃ paṭiladdhampīti ettha yathā rūpiyasaṃvohāraṃ katvā laddhavatthuto ābhataṃ na kappati, tathā kosiyamissakasanthatādittayampi na kappati. Na kevalaṃ tasseva, aññesampi na kappateva ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti (pārā. 545, 550, 555) vuttattā.

391. Evaṃ no ce labhetha, so ārāmikādiko ‘‘imaṃ chaḍḍehī’’ti saṃsiyo vattabboti attho. Evampi no ce labheyya, sammato bhikkhu chaḍḍeyyāti attho.

392. Paṭiggahitarūpiyañca parivattitarūpiyañca sandhāya ‘‘etānī’’ti vuttaṃ. Dutiyapatto nāma ‘‘ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiya’’nti (pārā. 612) vuttapatto. So ca etāni ca saṅghe nissaṭṭhuṃ labbhareti sambandho. ‘‘Saṅghamajjhe nissajjitabbaṃ, bhikkhuparisāya nissajjitabba’’nti (pārā. 584, 589) ca vuttattā na gaṇapuggalānaṃ nissajjituṃ vaṭṭati. Sesāni pana tīṇi cīvarādivatthūni ‘‘nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā’’ti vuttattā (pārā. 463) saṅghādīnaṃ nissajjituṃ vaṭṭati. Bhāsantarenapīti pāḷiyā vattuṃ asakkontena damiḷabhāsādīsu aññatarāyapi nissajjituṃ vaṭṭatīti attho.

393. (Ka-ga) nānappakārakaṃ nāma ‘‘cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, ‘‘antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampī’’ti (pārā. 595) pāḷiyaṃ vuttaṃ. Cetāpitoti (pārā. 613) yācitvā gahito.

394. Sammannitvāna pattagāhakaṃ saṅghassa pattantanti (pārā. 614; kaṅkhā. aṭṭha. ūnapañcabaddhanasikkhāpadavaṇṇanā) ya antimaṃ pattaṃ, taṃ tassa dāpayeti attho.

395. (Kha) paridahitaṃ nissaggiyanti ettha (pārā. 626-628; pārā. aṭṭha. 2.628) pana ṭhatvā vassikasāṭikāya pariyesanakkhettaṃ karaṇakkhettaṃ nivāsanakkhettaṃ adhiṭṭhānakkhettanti catubbidhaṃ khettañca kucchisamayo piṭṭhisamayoti duvidho samayo ca veditabbo. Kathaṃ? Gimhānamāsesu pacchimamāsassa purimo aḍḍhamāso pariyesanakkhettaṃ, pacchimo karaṇakkhettañca nivāsanakkhettañca, pariyesitumpi vaṭṭati, adhiṭṭhātuṃ pana na vaṭṭati. Vassikā pana cattāro māsā pariyesanādīnaṃ catunnampi khettaṃ. Ete eva pañca māsā kucchisamayo nāma. Itare satta māsā piṭṭhisamayo, tattha satuppādakaraṇaṃ na vaṭṭati.

(Ga) acchinnanti ettha ‘‘yo pana mama pattacīvarādīni vahanto mayā saddhiṃ carissatī’’ti saññāya cīvaraṃ datvā puna sakasaññāya eva attano veyyāvaccaṃ akarontaṃ disvā acchindati, so imaṃ āpattiṃ āpajjati. Kevalaṃ pariccajitvā dinnaṃ gahetumeva na labhati.

(Gha) suttaṃ viññāpetvāti ettha cīvarakārasamayādīsu cīvarasibbanādīnamatthāya suttaṃ viññāpetvāti attho. Aññathā suttaṃ viññāpetumeva na vaṭṭati. Viññattiyā eva laddhatantavāyehīti attho. Suttatantavāyānaṃ akappiyabhāve sati dīghato vidatthimatte, tiriyantato hatthamatte vīte nissaggiyaṃ, ekato akappiyapakkhe dukkaṭaṃ.

(Ṅa) vikappaṃ āpannanti (pārā. 643) ‘‘idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati, āyatañca karotha vitthatañcā’’tiādinā adhikaṃ vidhānaṃ āpannanti attho.

(Ca) accekacīvaraṃ (pārā. 649-650) nāma senāya gantukāmādīhi dinnaṃ.

(Cha) atirekachārattanti (pārā. 654-655) chadivasato atirekaṃ. ‘‘Atthatakathinānaṃ vo, bhikkhave, pañca kappissanti, anāmantacāro asamādānacāro gaṇabhojanaṃ yāvadatthacīvaraṃ yo ca tattha cīvaruppādo, so nesaṃ bhavissatī’’ti (mahāva. 306) vuttaānisaṃsesu cīvaramāse asamādānacāraṃ ṭhapetvā sesānisaṃsā labbhanti. Yadi asamādānacāro labbheyya, pāveyyakā bhikkhū vassaṃvutthā okapuṇṇehi cīvarehi na bhagavantaṃ upasaṅkameyyuṃ, yasmā taṃ na labhanti, tasmā cīvaramāsepi ticīvaraṃ ādāya eva bhagavantaṃ upasaṅkamiṃsu. Tasmā veditabbaṃ asamādānacāraparihāraṃ atthatakathinā eva labhanti, na itareti vadanti.

397. (Kha) ‘‘ahaṃ, bhante, ekaṃ pāṭidesanīyāpattiṃ, dve, sambahulā pāṭidesanīyāpattiyo āpajji’’nti imaṃ pana yesu potthakesu likhitaṃ, taṃ abhayagirivāsīnaṃ khuddasikkhāvasena dassitaṃ kira. Tattha ‘‘ahaṃ, āyasmā, sambahulā pāṭidesanīyā āpattiyo āpanno, tāyo paṭidesemi. Ahaṃ, āyasmā, ekaṃ pāṭidesanīyaṃ āpattiṃ āpanno, taṃ paṭidesemī’’ti hi vuttaṃ. Amhākaṃ pana evaṃ desanāvidhānaṃ natthi. ‘‘Gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti (pāci. 553) vuttaṃ. Samantapāsādikāyaṃ (pāci. 553) ‘‘gārayhaṃ āvuso’tiādi paṭidesetabbākāradassana’’nti vuttaṃ. Kaṅkhāvitaraṇiyampi (kaṅkhā. aṭṭha. paṭhamapāṭidesanīyasikkhāpadavaṇṇanā) ‘‘tassā desetabbākāro gārayhaṃ āvuso’tiādinā nayena sikkhāpade dassitoyevā’’ti vuttattā pāṭhe āgatanayeneva desanāvidhānaṃ veditabbaṃ. Sace dve honti, ‘‘gārayhe, āvuso, dve dhamme āpajjiṃ asappāye pāṭidesanīye, te paṭidesemī’’ti, ‘‘passatha, bhante, te dhamme’’ti ca ‘‘gārayhe, āvuso, sambahule dhamme āpajjiṃ asappāye pāṭidesanīye, te paṭidesemī’’ti, ‘‘passatha, bhante, te dhamme’’ti ca evaṃ yathānurūpaṃ desanāvidhānaṃ veditabbaṃ. Sesaṃ vuttappakāramevāti.

398. Adesanāgāminiyanti (pari. 424 ādayo; pari. aṭṭha. 425) pārājikañca saṅghādisesañca na desayeti attho. Anāpattiñcāti anāpattiṃ eva ‘‘āpatti’’nti na desaye. Lahukāpattimpi pubbe desitaṃ puna na desayeti sambandho, nānāsaṃvāsanissīmaṭṭhitānaṃ santike na desayeti attho. Catupañcahīti ettha samānavassikapavāraṇāyaṃ viya catūhi vā pañcahi vā ekato hutvā ekassa santike na desayeti attho. Dvinnaṃ vā tiṇṇaṃ vā vaṭṭati. Kathaṃ desetabbanti ce? Ekassa santike tīhipi ekato nisīditvā ‘‘ahaṃ, bhante, ekaṃ pācittiyāpattiṃ āpajjiṃ, taṃ tumhamūle paṭidesemī’’ti evaṃ attanā āpannaāpattivasena vutte tena ‘‘passasi, āvuso, taṃ āpatti’’nti evaṃ tikkhattuṃ vutte ‘‘āma, bhante, passāmī’’ti vā ‘‘āmāvuso passāmī’’ti vā vutte puna tena ‘‘āyatiṃ saṃvareyyāthā’’ti vā ‘‘saṃvareyyāsī’’ti vā vutte ‘‘sādhu suṭṭhu saṃvarissāmī’’ti vattabbaṃ, evaṃ desetabbaṃ. Manasāti vacībhedaṃ akatvā kevalaṃ citteneva na desayeti attho. Apakatattānanti antimavatthuṃ ajjhāpannassa vā ukkhittakassa vā uposatho pavāraṇā vā ṭhapitā honti, tassa santike na desayeti attho. Nānekāti nānāpattiyo ‘‘ekā’’ti vatvā na desayeti attho. Ekā pana ‘‘sambahulā’’ti desitā hotīti. Desanāvinicchayo.

Desanāniddesavaṇṇanā niṭṭhitā.

43. Chandadānaniddesavaṇṇanā

399. Kammappatte saṅghe samāgateti sambandho. Etena saṅghe asamāgate chandadānaṃ na ruhatīti dīpitaṃ hotīti vadanti. Etthāyaṃ vicāraṇā – pañcabhikkhuke vihāre ekassa chandapārisuddhiṃ āharitvā sesānaṃ uposathādikaraṇaṃ anuññātaṃ pāḷiyaṃ (pari. 496-497) aṭṭhakathāyañca (pari. aṭṭha. 487-488). Tesu eko chandadāyako, eko chandahārako, te muñcitvā na ettha sannipatito saṅgho tiṇṇaṃ samūhabhāvato, tasmā asamāgatepi dātuṃ vaṭṭati. Ārocentena pana samāgate eva ārocetabbaṃ. Idhāpi ‘‘hareyyā’’ti vuttaṃ, na ‘‘deseyyā’’ti. Tattha chandahārakena saddhiṃ kammappattānaṃ sannipāto veditabbo.

400. Idāni chandadānavidhiṃ dassetuṃ ‘‘ekaṃ bhikkhu’’ntiādimāha (kaṅkhā. aṭṭha. nidānavaṇṇanā).

401. (Ka) ‘‘chandaṃ dammī’’ti ettakameva alaṃ, ‘‘hara, ārocehī’’ti imehi kiṃpayojananti ce? Vuccate – ‘‘anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampidātuṃ, santi saṅghassa karaṇīya’’nti (mahāva. 165) vuttattā bhagavato āṇaṃ karontena ‘‘chandaṃ dammī’’ti vuttaṃ. ‘‘Chandahārako ce, bhikkhave, dinne chande antarāmagge pakkamati, anāhaṭova hoti chando’’ti (mahāva. 165) vuttattā chandahārakassa aññassa apakkamanatthāya pārisuddhiṃ dentena ‘‘idaṃ karohi evā’’ti āṇāpentena ‘‘chandaṃ me harā’’ti vuttaṃ. ‘‘Chandahārako ce, bhikkhave, dinne chande saṅghappatto sañcicca nāroceti, āhaṭo hoti chando, chandahārakassa āpatti dukkaṭassā’’ti (mahāva. 165) vuttattā ‘‘yaditvaṃ sañcicca nārocessasi, āpattiṃ āpajjissasi, ārocehi evā’’ti tassa ācikkhanto ‘‘ārocehī’’ti āhāti evamettha imesaṃ padānaṃ sappayojanatā veditabbā. Evaṃ pārisuddhidānepīti.

402. Sesakammanti yadi saṅgho uposathagge aññaṃ apalokanādikammaṃ karoti, taṃ kammaṃ vibādhati, vikopetīti attho.

403. Dvayanti uposathañca sesakammañcāti attho. Nattanoti attano uposathaṃ na sampādeti.

405. ‘‘Ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā’’tiādikaṃ (mahāva. 213) sabbūpacāraṃ katvānāti attho.

406. ‘‘Itthannāmena pavāraṇā dinnā’’ti ārocetvā.

408. Paṭijāneyya nāhaṭāti (mahāva. 164-165, 213) pāṭhe na āhaṭāti nāhaṭā, āhaṭā na hotīti attho. Tathā heyyāti vibbhamanādīni kareyyāti attho.

409. Sutto vā nārocayeyya, āhaṭā hotīti sambandho. Anāpattivāti anāpatti eva. Chandadānavinicchayo.

Chandadānaniddesavaṇṇanā niṭṭhitā.

44. Uposathaniddesavaṇṇanā

411. Suttuddeso saṅghasseva. Sesānanti dvinnaṃ tiṇṇaṃ vā.

412. Pubbakaraṇe pubbakicce, pattakalle samāniteti sabbapaṭhamaṃ kattabbaṃ pubbakaraṇaṃ. Tadanantaraṃ kattabbaṃ pubbakiccaṃ nāma. Ettha –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccati.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccatī’’ti –. (mahāva. aṭṭha. 168);

Evaṃ aṭṭhakathāyaṃ vuttanayena pubbakaraṇañca pubbakiccañca veditabbaṃ.

‘‘Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccatī’’ti –. (mahāva. aṭṭha. 168);

Vuttavasena pattakalle samānite, pajjiteti attho. ‘‘Pañcime, bhikkhave, pātimokkhuddesā. Nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ catuttho pātimokkhuddeso. Vitthāreneva pañcamo. Ime kho bhikkhave pañca pātimokkhuddesā’’ti (mahāva. 150) vuttattā so suttuddeso pañcadhā vibhāvitoti attho.

413. Vināntarāyanti (mahāva. 150) rājantarāyādidasavidhaṃ antarāyaṃ vinā saṅkhepenuddeso vinivārito paṭikkhittoti attho. Therovāti saṅghattherova. Etthāti pañcasu uddesesu. ‘‘Dvīsu vā tīsu vā visadesu therova issaro’’ti aṭṭhakathāyaṃ vuttattā avattantepi antarāye saṃkhittena uddisituṃ vaṭṭatīti adhippāyo. Kattha vuttanti ce? ‘‘Yo tattha bhikkhu byatto paṭibalo, tassādheyya’’nti (mahāva. 155) vuttapāḷiyā aṭṭhakathāyaṃ ‘‘yo tattha bhikkhu byatto paṭibaloti ettha kiñcāpi daharassāpi byattassa pātimokkho anuññāto, atha kho ettha ayamadhippāyo – sace saṅghattherassa pañca vā cattāro vā tayo vā pātimokkhuddesā nāgacchanti, dve pana akhaṇḍā suvisadā vācuggatā honti, therāyattova pātimokkho. Sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyattova hotī’’ti attho vutto. Pāḷiyampi vuttameva ‘‘tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘gaccha, āvuso, saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā’’’ti (mahāva. 163).

414. Uddisante vāti (mahāva. 172) pātimokkhe uddisiyamāne samā vā thokatarā vā yadi āgaccheyyuṃ, uddiṭṭhaṃ suuddiṭṭhaṃ, tehi saddhiṃ nisīditvā avasesakaṃ sotabbanti attho.

415. Uddiṭṭhamatte (mahāva. 172) vā sakalāya vā ekaccāya vā parisāya vuṭṭhitāya samā vā thokatarā vā yadi āgaccheyyunti sambandho. Pārisuddhinti pārisuddhiuposathaṃ. Kareyyesanti kareyya esaṃ, etesaṃ santiketi attho. Bahukātha ceti atha bahukā ce, puna āgatā bahukā ceti attho,. ‘‘Uddissamāne, uddiṭṭhamatte ekaccāya vuṭṭhitāya sakalāya vuṭṭhitāyā’’ti (mahāva. 172) āgatesu sabbavikappesu pubbakiccaṃ katvā puna ādito paṭṭhāya pātimokkhaṃ uddiseti attho.

416. Itarānanti āgantukānaṃ. Sacetaroti sace cātuddasikoti attho. Samānetarenuvattantūti samā vā ūnā vā itare āgantukā purimānaṃ āvāsikānaṃ anuvattantūti attho. Sacedhikāti āgantukā sace adhikā, purimā āvāsikā anuvattantūti attho. Sesepyayaṃ nayoti ‘‘āgantukānaṃ pannaraso hoti, āvāsikānaṃ cātuddaso’’ti itarepi samathokā āgantukā āvāsikānaṃ anuvattantūtiādinā nayena vinicchayo veditabboti attho.

417. Mūlaṭṭhāti āvāsikā. Samathokānaṃ āgantukānaṃ. Sāmaggiṃ dentu kāmatoti yadi icchanti, dentūti attho.

418. No ce denti, āgantukehi bahi gantvāna uposatho kātabboti attho. Anicchāya sāmaggī deyyāti sambandho.

419. ‘‘Na bhikkhave pātimokkhuddesakena sañcicca na sāvetabbaṃ. Yo na sāveyya, āpatti dukkaṭassā’’tivuttattā (mahāva. 154) ‘‘sāveyya sutta’’nti vuttaṃ. ‘‘Anujānāmi, bhikkhave, pātimokkhuddesakena vāyamituṃ kathaṃ sāveyyanti, vāyamantassa anāpattī’’ti (mahāva. 154) vuttattā ‘‘sañcicca assāventassa dukkaṭa’’nti vuttaṃ.

420. Tathāti dukkaṭanti attho. Kalloti agilāno. Pesitoti āṇatto. ‘‘Na bhikkhave therena āṇattena agilānena na sammajjitabbaṃ. Yo na sammajjeyya, āpatti dukkaṭassā’’tiādi (mahāva. 159) vuttaṃ.

421-3. Idāni pārisuddhiuposathaṃ dassetuṃ ‘‘sammajjitvā’’tiādi vuttaṃ. Añjaliṃ (mahāva. 168) paggayhāti sambandho. Teti avasesā dve evaṃ samudīriyā vattabbāti attho. Ekaṃsaṃ uttarāsaṅgādikaraṇavasena samattapubbārambhena te dve bhikkhū navena evamīriyā vattabbāti attho.

424-5. Idāni dvīhi kattabbaṃ dassetuṃ ‘‘dvīsu therenā’’ti vuttaṃ.

426. Ettāvatā ‘‘anujānāmi, bhikkhave, catunnaṃ pātimokkhaṃ uddisitu’’nti (mahāva. 168) ca ‘‘anujānāmi, bhikkhave, tiṇṇaṃ pārisuddhiuposathaṃ kātu’’nti (mahāva. 168) ca ‘‘anujānāmi, bhikkhave, dvinnaṃ pārisuddhiuposathaṃ kātu’’nti (mahāva. 168) ca vuttaṃ saṅghuposathañca pārisuddhiuposathañca dassetvā idāni yattha eko bhikkhu viharati, tassa anuññātaṃ adhiṭṭhānuposathaṃ dassetuṃ ‘‘pubbakicca’’ntiādimāha. Ettha ca pubbakiccaṃ nāma sammajjanādikaṃyeva.

427. Saṅghuposathapārisuddhiuposathaadhiṭṭhānauposathānaṃ vasena taṃ taṃ uposathaṃ yadi kayirunti sambandho.

428. Vagge (mahāva. 173) ca samagge ca ‘‘vaggo’’ti saññino ca ‘‘vaggo nu kho, samaggo nu kho’’ti evaṃ vimatissa ca dukkaṭaṃ, ‘‘nassantete vinassantete, ko tehi attho’’ti evaṃ anāgatānaṃ bhikkhūnaṃ atthibhāvaṃ ñatvā bhedādhippāyena uposathaṃ karoto thullaccayaṃ hotīti attho. Tadubhayepi ‘‘samaggo’’ti saññino anāpatti.

429-430. Sesasahadhammikā nāma bhikkhuṃ ṭhapetvā avasesā cattāro. Abhabbassāti ettha paṇḍakatheyyasaṃvāsaka titthiyapakkantaka tiracchānagata mātughātaka pitughātaka arahantaghātaka bhikkhunidūsaka saṅghabhedaka lohituppādakaubhatobyañjanakā abhabbā gahitā. Ettha pana nāgamāṇavakādayo tiracchānagatapakkhikāti veditabbā. Etesaṃ nisinnaparisāyañca pātimokkhaṃ na uddiseti sambandho.

Tathāti yo pana saṅgho sabhāgāpattiko, sopi na uddise, parivutthena chandenapi na uddiseti attho. Ettha pana catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti.

Ettha pana bhikkhū kenacideva karaṇīyena sannipatitā meghādīhi upaddutā ‘‘anokāsā mayaṃ, aññatra gacchāmā’’ti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

Punapi bhikkhūnaṃ ‘‘uposathādīni karissāmā’’ti rattiṃ sannipatitvā dhammaṃ suṇantānaṃyeva aruṇo uggacchati. Sace ‘‘cātuddasikaṃ karissāmā’’ti nisinnā, ‘‘pannaraso’’ti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati, aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ rattipārivāsiyaṃ nāma.

Puna bhikkhū ‘‘yaṃkiñcideva abbhānādikammaṃ karissāmā’’ti sannipatitā honti, tatreko nakkhattapāṭhako evaṃ vadati ‘‘ajja nakkhattaṃ dāruṇa’’nti, te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti. Athañño āgantvā ‘‘kiṃ nakkhattena, karothā’’ti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Tasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭati. Idaṃ sandhāya ‘‘chandena parivutthenā’’ti vuttaṃ.

431. Āpannamāpattiṃ (mahāva. 169; mahāva. aṭṭha. 169) adesayitvāna vā ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, taṃ āpattiṃ paṭikarissāmī’’ti vatvā vimatiṃ anāvikatvāna vā ‘‘na ca bhikkhave anuposathe uposatho kātabbo aññatra saṅghasāmaggiyā’’ti (mahāva. 183) vuttattā anuposathepi vā kātuṃ na ca kappatīti attho.

432. ‘‘Na ca bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā’’ti (mahāva. 181) vuttattā ‘‘aṭṭhitoposathāvāsā’’ti (mahāva. aṭṭha. 181) vuttaṃ. Na vaje na gacche. Adhiṭṭhātuṃ sīmameva vāti sace vihāre uposathaṃ karonti, uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbā. Sace panettha koci bhikkhu hoti, tassa santikaṃ gantuṃ vaṭṭati. Vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭati, evaṃ gato adhiṭṭhātumpi labhatīti. Uposathavinicchayo.

Uposathaniddesavaṇṇanā niṭṭhitā.

45. Pavāraṇāniddesavaṇṇanā

433. ‘‘Anujānāmi, bhikkhave, pañcannaṃ saṅghe pavāretu’’nti (mahāva. 215) vuttattā ‘‘sesā saṅghappavāraṇā’’ti (mahāva. 215 ādayo) vuttā.

434. Ajja pavāraṇāti ettha (mahāva. 215 ādayo) pana cātuddasikāya pavāraṇāya ‘‘ajja pavāraṇā cātuddasī’’ti pubbakiccaṃ kātabbaṃ, pannarasiyaṃ ‘‘ajja pavāraṇā pannarasī’’ti.

437. Theresu ukkuṭikaṃ nisajja pavārentesu sayaṃ pana navo yāva pavāreti, tāva ukkuṭikova acchatūti attho. ‘‘Na bhikkhave theresu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchitabbaṃ. Yo accheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tadamantarā ukkuṭikaṃ nisīdituṃ, yāva pavāreti, pavāretvā āsane nisīditu’’nti (mahāva. 211) hi vuttaṃ.

440-2. Evaṃ tevācikappavāraṇaṃ dassetvā idāni dvevācikaekavācikasamānavassikappavāraṇāsu kattabbaṃ dassetuṃ ‘‘dānenā’’tiādimāha. Tattha dānenāti dānena vā. Dhammasākacchāti iminā dhammakathāsuttasaṅgāyanāvinayavinicchayādayo gahitā. Dānena vā dhammasākacchāya vā kalahena vā rattiyā khepitabhāvato tevācikāya okāse asati dasavidhe vā antarāye anurūpato uttiṃ ṭhapetvā pavāreyyāti sambandho.

Idāni yathānurūpato ñatti ṭhapitā, taṃ dassetuṃ ‘‘suṇātu me’’tiādimāha. Yathāṭhapitañattiyāti ettha sabbasaṅgāhikāceñattiṭhapitā, tevācikadvevācikaekavācikānaṃ vasena pavāretabbaṃ, samānavassikappavāraṇāva ekā na vaṭṭati. Sace ‘‘saṅgho tevācikaṃ pavāreyyā’’ti ṭhapitā, tevācikā eva vaṭṭati, dvevācikādayo na vaṭṭanti. ‘‘Dvevācikaṃ pavāreyyā’’ti vutte dvevācikañca tevācikañca vaṭṭati, ekavācikasamānavassikā na vaṭṭanti. ‘‘Ekavācikaṃ pavāreyyā’’ti vutte pana samānavassikaṃ ṭhapetvā sesā vaṭṭanti. ‘‘Samānavassika’’nti pana vutte sabbaṃ vaṭṭatīti. Ādike cettha āhareti ettha pavāraṇāyapi pubbe uposathe vutte ‘‘yadi samā āgaccheyyu’’ntiādike vāre āhareti attho.

443. Idāni vattabbaṃ sandhāya ‘‘eva’’nti vuttaṃ. Tivaggo ca catuvaggo ca ticatuvaggo.

450. ‘‘Na bhikkhave sāpattikena pavāretabbaṃ. Yo pavāreyya, āpatti dukkaṭassā’’ti (mahāva. 235) vuttattā sāpattikenapi vematikenapi pavāriyamāne āpattiṃ sarantenapi uposathe vuttanayena paṭipajjitabbaṃ. ‘‘Vagge samagge vaggoti-saññino vimatissa vā’’tiādigāthāto paṭṭhāya yāva ‘‘antarāyaṃ va saṅghaṃ vā-dhiṭṭhātuṃ sīmameva vā’’ti avasānagāthā, tāva sesā uposathe vuttā gāthāyoti adhippetā.

451. Pavārite ti (mahāva. 213 ādayo) paṭhamapavāraṇāya saṅghamhi pavāriteti adhippāyo. Ettha avutthoti pacchimikāya upagato apariniṭṭhitattā ‘‘avuttho’’ti vuccati.

452. Cātumāsinīti kattikapuṇṇamī. Ettha vutthavassā nāma pacchimikāya upagatā. Pavāraṇāvinicchayo.

Pavāraṇāniddesavaṇṇanā niṭṭhitā.

46. Saṃvaraniddesavaṇṇanā

453. Cakkhusotādibhedehīti (dī. ni. 1.213, 454; ma. ni. 1.411; a. ni. 4.198; dha. sa. 1352-1354; mahāni. 196) cakkhusotaghānajivhākāyamanasaṅkhātehi chahi indriyehīti attho. Rūpasaddādigocareti rūpasaddagandharasaphoṭṭhabbadhammasaṅkhātesu chasu gocaresūti attho. Ettha pana hatthapādahasitakathitavilokitādibhedaṃ subhākāraṃ gahetvā ayoniso manasi karontassa abhijjhā uppajjati. ‘‘Anatthaṃ me acari, carati, carissatī’’tiādinā (pari. aṭṭha. 329) nayena paṭighanimittaṃ gahetvā ayoniso manasi karontassa byāpādo uppajjati. Ettha pana itthipurisanimittaṃ vā subhanimittādikaṃ kilesavatthubhūtaṃ nimittaṃ aggaṇhitvā diṭṭhe diṭṭhamattādinā paṭipajjitvā asubhanimitte yoniso manasikāraṃ bahulīkarontassa abhijjhāya pahānaṃ hoti. ‘‘Anatthaṃ me acari, taṃ kutettha labbhā’’tiādinā vā mettābhāvanādivasena vā yoniso manasi karontassa byāpādappahānaṃ hoti. Evamidaṃ saṅkhepato rūpādīsu kilesānubandhanimittādiggāhaparivajjanalakkhaṇaṃ indriyasaṃvarasīlanti veditabbaṃ.

454.

Niggaṇheyyāti nivāreyya;

‘‘Yāni sotāni lokasmiṃ; (Ajitāti bhagavā,)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi;

Paññāyete pidhiyyare’’ti –. (su. ni. 1041);

Vuttattā ‘‘satimā sampajāno vā’’ti vuttaṃ. Ettha pana catubbidhaṃ sampajaññaṃ sātthakasappāyagocaraasammohavasena. Saṃvaravinicchayo.

Saṃvaraniddesavaṇṇanā niṭṭhitā.

47. Suddhiniddesavaṇṇanā

455. Desanā saṃvaro eṭṭhi, paccavekkhaṇa bhedatoti (pārā. aṭṭha. 2.585; visuddhi. 1.19) desanāsuddhi saṃvarasuddhi pariyeṭṭhisuddhi paccavekkhaṇasuddhīti evaṃ catubbidhā suddhīti attho. Idāni tāhi suddhīhi visujjhanake dassetuṃ ‘‘pātimokkhasaṃvarasammata’’ntiādimāha.

456. ‘‘Puna evaṃ na karissa’’nti cittādhiṭṭhānasaṃvarā yasmā sujjhati indriyasaṃvaro, tasmā indriyasaṃvaro ‘‘saṃvarasuddhī’’ti vuttoti sambandho.

457. Pahāyānesananti anesanaṃ pahāya dhammena uppādentassa paccayeti pāṭhaseso.

458. ‘‘Paṭisaṅkhā yoniso cīvaraṃ paṭisevāmi…pe… uppannānaṃ veyyābādhikānaṃ…pe… paramatāyā’’ti (ma. ni. 1.23; a. ni. 6.58) ca evaṃ catūsupi paccayesu yathāvuttapaccavekkhaṇasujjhanāti attho. Ettha pana duvidhaṃ paccavekkhaṇaṃ paṭilābhakāle ca paribhogakāle ca. Paṭilābhakāle hi dhātuvasena vā paṭikkūlavasena vā paccavekkhitvā ṭhapitacīvarādīni tato uttari paribhuñjantassa anavajjova paribhogo, paribhogakālepi. Suddhivinicchayo.

Suddhiniddesavaṇṇanā niṭṭhitā.

48. Santosaniddesavaṇṇanā

459. ‘‘Cattārimāni, bhikkhave, appāni ceva sulabhāni ca, tāni ca anavajjāni. Katamāni cattāri? Paṃsukūlaṃ, bhikkhave, cīvarānaṃ appañca sulabhañca, tañca anavajjaṃ. Piṇḍiyālopo, bhikkhave, bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ. Rukkhamūlaṃ, bhikkhave, senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ. Pūtimuttabhesajjaṃ, bhikkhave, bhesajjānaṃ appañca sulabhañca, tañca anavajjaṃ. Imāni kho, bhikkhave, cattāri appāni ceva sulabhāni ca, tāni ca anavajjānī’’ti (a. ni. 4.27; itivu. 101) vacanato ‘‘appenā’’tiādi vuttaṃ.

Santuṭṭhoti ettha yathālābhayathābalayathāsāruppasantosānaṃ vasena ekekasmiṃ paccaye tayo tayo katvā catūsu paccayesu dvādasa santosā honti. Mattaññūti ettha (ma. ni. aṭṭha. 1.422; saṃ. ni. aṭṭha. 3.4.239; a. ni. aṭṭha. 2.3.16; itivu. aṭṭha. 28; dha. sa. aṭṭha. 124-134) cattāro mattā pariyesanamattā paṭiggahaṇamattā paribhogamattā vissajjanamattāti. Itarītarena yāpento subharo nāma. Santosavinicchayo.

Santosaniddesavaṇṇanā niṭṭhitā.

49. Caturārakkhaniddesavaṇṇanā

461-2. Asubhanti asubhabhāvanā. Ime cattāro caturārakkhā nāmāti adhippāyo. Idāni te dassetuṃ ‘‘ārakattādinā’’tiādimāha. Ārakattādināti ettha ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva catūhi kāraṇehi so bhagavā arahanti anussaritabboti attho. Vuttañhetaṃ –

‘‘Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena vuccatī’’ti. (pārā. aṭṭha. 1.1; visuddhi. 1.130);

Bhagavā pana sabbakilesehi suvidūravidūre ṭhito maggena savāsanakilesānaṃ hatattā, tasmā ‘‘ārakattā araha’’nti vutto. Vuttañhetaṃ –

‘‘So tato ārakā nāma;

Yassa yenāsamaṅgitā;

Asamaṅgī ca dosehi,

Nātho tenārahaṃ mato’’ti. (visuddhi. 1.125);

Bhagavatā pana sabbakilesārayo hatā, tasmā ‘‘arīnaṃ hatattāpi araha’’nti vutto. Vuttañhetaṃ –

‘‘Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

Paññāsatthena nāthena, tasmāpi arahaṃ mato’’ti. (visuddhi. 1.126);

Yaṃ panetaṃ avijjābhavataṇhāmayanābhipuññābhisaṅkhāraapuññābhisaṅkhāraāneñjābhisaṅkhārāraṃ jarāmaraṇanemi ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vacanato āsavasamudayamayena akkhena vijjhitvā tibhavarathe yojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassa bhagavato bodhirukkhamūle sammappadhānavīriyapādehi catupārisuddhisīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbe arā hatā. Tasmā ‘‘arānaṃ hatattā araha’’nti vutto. Vuttañhetaṃ –

‘‘Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

Lokanāthena tenesa, arahanti pavuccatī’’ti. (visuddhi. 1.128);

Aggadakkhiṇeyyattā cīvarādīnaṃ paccayānaṃ uttamapūjāya ca yutto bhagavā, tasmā ‘‘paccayādīnaṃ arahattā ca araha’’nti vuccati. Vuttañhetaṃ –

‘‘Pūjāvisesaṃ saha paccayehi,

Yasmā ayaṃ arahati lokanātho;

Atthānurūpaṃ arahanti loke,

Tasmā jino arahati nāmameta’’nti. (visuddhi. 1.129);

Yathā loke keci paṇḍitamānino asilokabhayena raho pāpāni karonti, tathā bhagavā kadācipi na karoti, tasmā ‘‘pāpakaraṇe rahābhāvā ca araha’’nti vuccati. Vuttañhetaṃ –

‘‘Yasmā natthi raho nāma, pāpakammesu tādino;

Rahābhāvena tenesa, arahaṃ iti vissuto’’ti. (visuddhi. 1.130) –

Evaṃ ārakattādinā arahanti bhāvetabbaṃ.

Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddho. Sammāti ñāyeneva, abhiññeyye dhamme abhiññeyyato pariññeyye dhamme pariññeyyato pahātabbe dhamme pahātabbato sacchikātabbe dhamme sacchikātabbato bhāvetabbe dhamme bhāvetabbato evāti attho. Sāmañcāti attanāva. Vuttañhetaṃ –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (ma. ni. 2.399; su. ni. 563);

‘‘Itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthādevamanussānaṃ buddho bhagavā’’ti evaṃ vutte navabhede bhagavato guṇe yā punappunaṃ uppajjanato satiyeva anussati, pavattitabbaṭṭhānamhiyeva vā pavattattā saddhāpabbajitassa kulaputtassa anurūpā satīti anussati, buddhaṃ ārabbha uppannā anussati buddhānussati, yā evaṃ navavidhena pavattā sati, sā buddhānussati nāmāti attho. Sabbākārena pana ācariyena buddhaghosena buddhānussati visuddhimagge (visuddhi. 1.123 ādayo) vuttā, atthikena pana tato paccāsīsitabbā.

463-4. Caturārakkhāya sāyaṃpātaṃ bhāvetabbattā mettābhāvanaṃ dassentena therena sabbatthakakammaṭṭhānabhāvanāvasena dassitāti veditabbā. Itarathā ‘‘attānaṃ upamaṃ katvā, na haneyya na ghātaye’’ti (dha. pa. 129-130) vacanato sabbapaṭhamaṃ ‘‘ahaṃ sukhito homi, avero’’tiādinā nayena bhāvetvāva attani cittaṃ niparibandhamānaṃ katvā pacchā ācariyupajjhāyādīsu kamena bhāvetabbā. Attani pana appanā na hoti. Gocaragāmamhi issare janeti sambandho. Tatthāti (pārā. aṭṭha. 2.165) gocaragāme. Sīmaṭṭhasaṅghato paṭṭhāya paricchijja paricchijjāti attho. Evaṃ mettaṃ bhāvento bhikkhusaṅghe mettāya sahavāsīnaṃ muducittaṃ janeti, athassa sukhasaṃvāsatā hoti. Sīmaṭṭhakadevatāsu mettāya mudukatacittāhi devatāhi dhammikāya rakkhāya susaṃvihitarakkho hoti. Gocaragāmamhi issarajane mettāya mudukatacittasantānehi issarehi dhammikāya rakkhāya surakkhitaparikkhāro hoti. Tattha manusse mettāya pasāditacittehi tehi aparibhūto hutvā vicarati. Sabbasattesu mettāya sabbattha appaṭihatacāro hoti.

465-6. Vaṇṇato ca saṇṭhānato ca okāsato ca disato ca paricchedato ca kesādikoṭṭhāse vavatthapetvāti sambandho. Ettha vaṇṇatoti (visuddhi. 1.110) kesādīnaṃ vaṇṇato. Saṇṭhānatoti tesaṃyeva saṇṭhānato. Okāsatoti ‘‘ayaṃ koṭṭhāso imasmiṃ nāma okāse patiṭṭhito’’ti evaṃ tassa tassa okāsato. Disatoti imasmiṃ sarīre nābhito uddhaṃ uparimā disā, adho heṭṭhimā disā, tasmā ‘‘ayaṃ koṭṭhāso imissā nāma disāyā’’ti disā vavatthapetabbā. Paricchedatoti sabhāgaparicchedato visabhāgaparicchedatoti dve paricchedā. Tattha ‘‘ayaṃ koṭṭhāso heṭṭhā ca upari ca tiriyañca iminā nāma paricchedo’’ti evaṃ sabhāgaparicchedo veditabbo. ‘‘Kesā na lomā, lomā na kesā’’ti evaṃ amissakavasena visabhāgaparicchedo.

Evaṃ pañcahi ākārehi vavatthānākāraṃ dassetvā idāni manasi karontena evaṃ manasi kātabbanti taṃ dassetuṃ ‘‘anupubbato’’tiādimāha. Tattha anupubbatoti sajjhāyakaraṇakālato paṭṭhāya ‘‘kesā nakhā’’ti evaṃ ekantarikāya vā ‘‘lomā kesā’’ti evaṃ uppaṭipāṭiyā vā na manasi kātabbaṃ, atha kho ‘‘kesā lomā’’tiādinā nayena anupaṭipāṭiyā manasi kātabbaṃ, anupaṭipāṭiyā manasi karontenāpi nātisīghaṃ nātisaṇikaṃ manasi kātabbaṃ, bahiddhā puthuttārammaṇe cetaso vikkhepo paṭibāhitabbo. ‘‘Paṇṇattiṃ samatikkamma, muñcantassānupubbato’’ti pāṭho gahetabbo. Evañhi sati bhāvanākkamena attho suviññeyyo hoti. ‘‘Kesā lomā’’tiādipaññattiṃ amanasikatvā paṭikkūlabhāvena evaṃ cittaṃ ṭhapetabbaṃ. Muñcantassānupubbatoti yo yo koṭṭhāso āpāthaṃ nāgacchati, taṃ taṃ anupubbato muñcantassāti attho.

467. Idāni yathā paṭikkūlamanasikāro kātabbo, taṃ dassetuṃ ‘‘vaṇṇaāsayasaṇṭhānā’’tiādimāha. Etehi vaṇṇādīhi koṭṭhāsehi paṭikkūlāti bhāvanāti sambandho. Ettha (vibha. aṭṭha. 356; visuddhi. 1.178) kesā tāva vaṇṇatopi paṭikkūlā. Tathā hi yāgubhattādīsu kesavaṇṇaṃ kiñci disvā jigucchanti. Saṇṭhānatopi paṭikkūlā. Tathā hi rattiṃ bhuñjantā kesasaṇṭhānaṃ makacivākādikaṃ chupitvā jigucchanti. Telamakkhanādivirahitānañca aggimhi pakkhittānañca gandho ativiya paṭikkūloti gandhatopi paṭikkūlā. Asuciṭṭhāne jātasūpeyyapaṇṇaṃ viya pubbalohitamuttakarīsapittasemhādinissandena jātattā āsayatopi paṭikkūlā. Gūtharāsimhi uṭṭhitakaṇṇikaṃ viya ekatiṃsakoṭṭhāsarāsimhi jātattā okāsatopi paṭikkūlā. Uddhumātakaṃ vinīlakaṃ vipubbakaṃ vicchiddakaṃ vikkhāyitakaṃ vikkhittakaṃ hatavikkhittakaṃ lohitakaṃ puḷavakaṃ aṭṭhikanti imesu uddhumātakādīsu vatthūsu asubhākāraṃ gahetvā pavattā bhāvanā vā asubhaṃ nāmāti attho.

468. Yaṃ panetaṃ arahantānaṃ vaṭṭadukkhasamucchedasaṅkhātaṃ samucchedamaraṇaṃ (visuddhi. 1.167), saṅkhārānaṃ khaṇabhaṅgasaṅkhātaṃ khaṇikamaraṇaṃ, ‘‘rukkho mato, lohaṃ mata’’ntiādi sammutimaraṇañca, na taṃ idha adhippetaṃ. Idha pana maraṇanti ekabhavapariyāpannassa jīvitindriyassa upacchedo adhippeto. Tampi kālamaraṇaṃ akālamaraṇanti duvidhaṃ hoti. Tattha kālamaraṇaṃ puññakkhayena vā āyukkhayena vā ubhayakkhayena vā hoti, akālamaraṇaṃ upapīḷakaupacchedakakammavasena. ‘‘Maraṇaṃ me bhavissatī’’ti vā ‘‘jīvitaṃ ucchijjissatī’’ti vā ‘‘maraṇaṃ maraṇa’’nti vā yoniso bhāvayitvānāti sambandho.

469-70. Yassa pana ettāvatā upacārajjhānaṃ na uppajjati, tena vadhakapaccupaṭṭhānato sampattivipattito upasaṃharaṇato kāyabahusādhāraṇato āyudubbalato animittato addhānaparicchedato khaṇaparittatoti imehi aṭṭhahi ākārehi maraṇaṃ anussaritabbaṃ, idāni te dassetuṃ ‘‘vadhakassevupaṭṭhāna’’ntiādimāha. Asiṃ ukkhipitvā sīsaṃ chindituṃ ṭhitavadhako viya maraṇaṃ paccupaṭṭhitamevāti bhāvanā maraṇassati nāmāti sambandho. Evaṃ sabbattha. Sabbaṃ ārogyaṃ byādhipariyosānaṃ, sabbaṃ yobbanaṃ jarāpariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosānaṃ, tasmā ‘‘ayaṃ yobbanādikāyasampatti tāvadeva sobhati, yāva maraṇasaṅkhātā vipatti na bhavissatī’’ti evamādinā sampattivipattito ca, sattahākārehi upasaṃharaṇato maraṇaṃ anussaritabbaṃ yasamahattato puññamahattato thāmamahattato iddhimahattato paññāmahattato paccekabuddhato sammāsambuddhatoti. Tattha ‘‘idaṃ maraṇaṃ nāma mahāyasānaṃ mahāparivārānaṃ mahāsammatamandhātādīnampi upari patati, kimaṅgaṃ pana mayhaṃ upari na patissatī’’ti evaṃ yasamahattato,

‘‘Jotiko jaṭilo uggo,

Meṇḍako atha puṇṇako;

Ete caññe ca ye loke,

Mahāpuññāti vissutā;

Sabbe maraṇamāpannā,

Mādisesu kathāva kā’’ti. –

Evaṃ puññamahattato,

‘‘Vāsudevo baladevo, bhīmasenādayo mahā;

Balā maccuvasaṃ pattā, mādisesu kathāva kā’’ti. –

Evaṃ thāmamahattato,

‘‘Mahāmoggallānādīnaṃ mahiddhikānampi upari patati, mādisesu kathāva kā’’ti evaṃ iddhimahattato, ‘‘sāriputtādīnaṃ mahāpaññānampi upari patati, mādisesu kathāva kā’’ti evaṃ paññāmahattato. Evaṃ itaresampi paccekabuddhasammāsambuddhānampi mahantabhāvaṃ cintetvā ‘‘tesampi upari maraṇaṃ patati, kimaṅgaṃ pana mayhaṃ upari na patissatī’’ti evaṃ upasaṃharaṇato ca, ‘‘ayaṃ kāyo bahusādhāraṇo ajjhattikānaṃyeva anekasatānaṃ rogānaṃ bāhirānaṃ ahivicchikādīnañcā’’ti kāyabahusādhāraṇato ca, ‘‘assāsapassāsapaṭibaddhaṃ jīvita’’ntiādinā nayena āyudubbalato ca,

‘‘Jīvitaṃ byādhi kālo ca,

Dehanikkhepanaṃ gati;

Pañcete jīvalokasmiṃ;

Animittā na nāyare’’ti. (saṃ. ni. aṭṭha. 1.1.20; jā. aṭṭha. 2.2.34) –

Evaṃ kālavavatthānassa abhāvato ca, ‘‘yo, bhikkhave, ciraṃ jīvati, so vassasataṃ jīvati appaṃ vā bhiyyo’’ti (saṃ. ni. 1.145) vuttattā evamādinā nayena addhānassa paricchedāca bhāvanā maraṇassati nāmāti attho. Khaṇaparittato ca maraṇassati bhāvetabbā.

‘‘Jīvitaṃ attabhāvo ca,

Sukhadukkhā ca kevalā;

Ekacittasamāyuttā,

Lahu so vattate khaṇo’’ti. (visuddhi. 1.176) –

Hi vuttaṃ. Caturārakkhavinicchayo.

Caturārakkhaniddesavaṇṇanā niṭṭhitā.

50. Vipassanāniddesavaṇṇanā

471-2. Nāmarūpaṃ pariggayhāti ettha (visuddhi. 2.662 ādayo) nāmarūpapariggahaṃ kātukāmena tāva ṭhapetvā nevasaññānāsaññāyatanaṃ avasesesu yaṃ kiñci jhānaṃ samāpajjitvā vuṭṭhāya vitakkādīni jhānaṅgāni ca taṃsampayutte ca phassādayo dhamme lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena paricchinditvā ‘‘sabbametaṃ ārammaṇābhimukhaṃ namanato namanaṭṭhena nāma’’nti vavatthapetabbaṃ. Tato tassa paccayaṃ pariyesanto ‘‘hadayavatthuṃ nissāya vattatī’’ti passati, puna vatthussa paccayabhūtāni ca upādārūpāni ca passitvā ‘‘idaṃ sabbaṃ ruppanato vikārāpattito rūpa’’nti pariggaṇhāti. Puna tadubhayaṃ ‘‘namanalakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpa’’nti evaṃ saṅkhepato nāmarūpaṃ vavatthapeti. Idaṃ sabbaṃ samathayānikavasena vuttaṃ. Vipassanāyāniko pana catudhātuvavatthānamukhena bhūtupādāyarūpāni paricchinditvā ‘‘sabbametaṃ ruppanato rūpa’’nti passati. Tato evaṃ paricchinnarūpassa cakkhādīni nissāya pavattamānā arūpadhammāpi āpāthamāgacchanti. Tato sabbepi te arūpadhamme namanalakkhaṇena ekato katvā ‘‘etaṃ nāma’’nti passati. So ‘‘idaṃ nāmaṃ, idaṃ rūpa’’nti dvedhā vavatthapeti. Evaṃ vavatthapetvā ‘‘nāmarūpato uddhaṃ añño satto vā puggalo vā poso vā devo vā brahmā vā natthī’’ti passati.

Yathāhi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti. (saṃ. ni. 1.171);

Evameva pañcasu upādānakkhandhesu sati satto, puggaloti vā vohāramatto hotīti evamādinā nayena nāmarūpānaṃ yāthāvadassanasaṅkhātena diṭṭhivisuddhibhūtena ñāṇena nāmarūpaṃ pariggayhāti attho.

Tato tassa ca paccayanti puna tassa nāmarūpassa paccayaṃ pariggayhāti attho. Vuttanayena nāmarūpaṃ pariggaṇhitvā ‘‘ko nu kho imassa hetū’’ti pariyesanto ahetuvādavisamahetuvādesu dosaṃ disvā rogaṃ disvā tassa nidānasamuṭṭhānaṃ pariyesanto vejjo viya tassa hetuñca paccayañca pariyesanto avijjā taṇhā upādānaṃ kammanti ime cattāro dhamme nāmarūpassa uppādapaccayattā ‘‘hetū’’ti ca āhāraṃ upatthambhanassa paccayattā ‘‘paccayo’’ti ca passati. ‘‘Imassa kāyassa avijjādayo tayo dhammā mātā viya dārakassa upanissayā honti, kammaṃ pitā viya puttassa janakaṃ, āhāro dhāti viya dārakassa sandhārako’’ti evaṃ rūpakāyassa paccayapariggahaṃ katvā puna ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādinā (saṃ. ni. 2.43) nayena nāmakāyassapi hetupaccayaṃ pariggaṇhāti.

Evaṃ pariggaṇhanto ‘‘atītānāgatāpi dhammā evameva pavattantī’’ti sanniṭṭhānaṃ karoti. Tassa yā sā pubbantaṃ ārabbha ‘‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ, kiṃ nu kho, kathaṃ nu kho, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhāna’’nti pañcavidhā vicikicchā vuttā, yāpi aparantaṃ ārabbha ‘‘bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, na nu kho, kiṃ nu kho, kathaṃ nu kho, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhāna’’nti pañcavidhā vuttā, yāpi etarahi vā pana paccuppannaṃ addhānaṃ ārabbha ‘‘ajjhattaṃ kathaṃkathī hoti, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti chabbidhā vicikicchā vuttā, tā sabbāpi pahīyanti. Evaṃ paccayapariggahaṇena tīsu addhāsu kaṅkhaṃ vitaritvā ṭhitaṃ ñāṇaṃ ‘‘kaṅkhāvitaraṇavisuddhī’’tipi ‘‘dhammaṭṭhitiñāṇa’’ntipi ‘‘sammādassana’’ntipi vuccati.

Ettha pana tisso lokiyapariññā ñātapariññā tīraṇapariññā pahānapariññāti. Tattha ‘‘ruppanalakkhaṇaṃ rūpaṃ, vedayitalakkhaṇā vedanā’’ti evaṃ tesaṃ tesaṃ dhammānaṃ paccattalakkhaṇasallakkhaṇavasena pavattā paññā ñātapariññānāma. ‘‘Rūpaṃ aniccaṃ, vedanā aniccā’’tiādinā tesaṃyeva dhammānaṃ sāmaññalakkhaṇaṃ āropetvā lakkhaṇārammaṇikavipassanāpaññā tīraṇapariññā nāma. Tesu evaṃ pana dhammesu niccasaññādipajahanavasena pavattā lakkhaṇārammaṇikavipassanā pahānapariññā nāma. Tattha saṅkhārapariggahato paṭṭhāya yāva paccayapariggahā ñātapariññāya bhūmi. Kalāpasammasanato paṭṭhāya yāva udayabbayānupassanā tīraṇapariññāya bhūmi. Bhaṅgānupassanato paṭṭhāya pahānapariññāya bhūmi. Tato paṭṭhāya hi ‘‘aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ, anattato anupassanto attasaññaṃ, nibbindanto nandiṃ, virajjanto rāgaṃ, nirodhento samudayaṃ, paṭinissajjanto ādānaṃ pajahatī’’ti (paṭi. ma. 1.52) evaṃ pajahanto niccasaññādipahānasādhikānaṃ sattannaṃ anupassanānaṃ ādhipaccaṃ hoti. Iti imāsu pariññāsu saṅkhāraparicchedassa ceva paccayapariggahassa ca sādhitattā iminā yoginā ñātapariññā adhigatā hoti.

Puna ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ hutvā abhāvato aniccaṃ, udayabbayappaṭipīḷitattā dukkhaṃ, avasavattittā anattā. Yā kāci vedanā, yā kāci saññā, ye keci saṅkhārā, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ hutvā abhāvato aniccaṃ, udayabbayappaṭipīḷitattā dukkhaṃ, avasavattittā anattā’’ti evamādinā nayena kalāpasammasanaṃ karoti. Idaṃ sandhāya vuttaṃ ‘‘tilakkhaṇaṃ āropetvāna saṅkhāre sammasanto’’ti.

Evaṃ saṅkhāresu aniccadukkhaanattavasena kalāpasammasanaṃ katvā puna saṅkhārānaṃ udayabbayameva passati. Kathaṃ? ‘‘Avijjāsamudayā (paṭi. ma. 1.50) rūpasamudayo, taṇhākammaāhārasamudayā rūpasamudayo’ti evaṃ rūpakkhandhassa paccayasamudayadassanaṭṭhena rūpakkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatī’’ti evaṃ pañcahākārehi rūpakkhandhassa udayaṃ passati. ‘‘Avijjānirodhā rūpanirodho, taṇhākammaāhāranirodhā rūpanirodho’ti evaṃ rūpakkhandhassa paccayanirodhadassanaṭṭhena rūpakkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passatī’’ti evaṃ pañcahākārehi vayaṃ passati. Tathā ‘‘avijjāsamudayā vedanāsamudayo, taṇhākammaphassasamudayā vedanāsamudayo’’ti vedanākkhandhassa, nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati. ‘‘Avijjānirodhā vedanānirodho, taṇhākammaphassanirodhā vedanānirodho’’ti vedanākkhandhassa, vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passati. Evaṃ saññākkhandhādīsupi. Ayaṃ pana viseso – viññāṇakkhandhassa phassaṭṭhāne nāmarūpasamudayā, nāmarūpanirodhāti yojetabbaṃ. Evaṃ ekekasmiṃ khandhe paccayasamudayavasena ca nibbattilakkhaṇavasena ca paccayanirodhavasena ca vipariṇāmalakkhaṇavasena ca udayabbayadassanena dasa dasa katvā paññāsa lakkhaṇāni vuttāni. Tesaṃ vasena evaṃ rūpassa udayo rūpassa vayoti paccayato ceva lakkhaṇato ca vitthārena manasikāraṃ karoti.

Tassevaṃ karoto ‘‘iti kira ime dhammā ahutvā sambhonti, hutvā paṭiventī’’ti ñāṇaṃ visadaṃ hoti. ‘‘Evaṃ kira ime dhammā anuppannā uppajjanti, uppannā nirujjhantī’’ti niccaṃ navāva hutvā saṅkhārā upaṭṭhahanti. Na kevalañca niccaṃ navā, sūriyuggamane ussāvabindu viya, udakabubbuḷo viya, udake daṇḍarāji viya, āragge sāsapo viya, vijjuppādo viya ca parittaṭṭhāyino. Māyāmarīcisupinaalātacakkagandhabbanagarapheṇapiṇḍakadaliādayo viya nissārā hutvā upaṭṭhahanti. Ettāvatā cānena vayadhammameva uppajjati, uppannañca vayaṃ upetīti iminā ākārena samapaññāsa lakkhaṇāni paṭivijjhitvā ṭhitaṃ udayabbayānupassanaṃ nāma paṭhamaṃ taruṇavipassanāñāṇaṃ adhigataṃ hoti, yassādhigamā āraddhavipassakoti saṅkhyaṃ gacchati.

Athassa āraddhavipassakassa kulaputtassa obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikantīti dasa vipassanupakkilesā uppajjanti. Ettha obhāso nāma vipassanākkhaṇe ñāṇassa balavattā lohitaṃ pasīdati, tena chavito obhāso nibbattati, taṃ disvā ayaṃ yogī ‘‘maggo mayā patto’’ti tameva obhāsaṃ assādeti. Ñāṇanti vipassanāñāṇamevetaṃ, saṅkhāre sammasantassa sūraṃ pasannaṃ hutvā pavattamānaṃ disvā pubbe viya ‘‘maggo’’ti assādeti. Pītīti vipassanāpīti eva. Tassa hi tasmiṃ khaṇe pañcavidhā pīti uppajjati. Passaddhīti vipassanāpassaddhi. Tasmiṃ samaye neva kāyacittānaṃ daratho gāravatā kakkhaḷatā akammaññatā gelaññatā vaṅkatā hoti. Sukhaṃ vipassanāsukhameva. Tassa kira tasmiṃ samaye sakalasarīraṃ ṭhapitavaṭṭi viya abhisandayamānaṃ atipaṇītaṃ sukhaṃ uppajjati.

Adhimokkho nāma vipassanākkhaṇe pavattā saddhā. Tasmiṃ khaṇe cittacetasikānaṃ ativiya pasādabhūtā balavatī saddhā uppajjati. Paggaho nāma vipassanāsampayuttaṃ vīriyaṃ. Tasmiñhi khaṇe asithilamanaccāraddhaṃ supaggahitaṃ vīriyaṃ uppajjati. Upaṭṭhānanti vipassanāsampayuttā sati. Tasmiñhi khaṇe supaṭṭhitā sati uppajjati. Upekkhāti duvidhā vipassanāvajjanavasena. Tasmiṃ khaṇe sabbasaṅkhāraggahaṇe majjhattabhūtavipassanupekkhāsaṅkhātaṃ ñāṇaṃ balavantaṃ hutvā uppajjati, manodvāre āvajjanupekkhā ca, sāva taṃ taṃ ṭhānaṃ āvajjentassa sūrā tikhiṇā hutvā vahati. Nikanti vipassanānikanti. Obhāsādīsu ālayaṃ kurumānā sukhumā santākārā nikanti uppajjati. Ettha obhāsādayo kilesavatthubhūtatāya ‘‘upakkilesā’’ti vuttā, na akusalattā. Nikanti pana upakkileso ceva kilesavatthu ca. Paṇḍito pana bhikkhu obhāsādīsu uppannesu vikkhepaṃ agacchanto ‘‘obhāsādayo dhammā na maggo, upakkilesavinimuttaṃ pana vīthippaṭipannaṃ vipassanāñāṇaṃ maggo’’ti maggañca amaggañca vavatthapeti. Tassevaṃ ‘‘ayaṃ maggo, ayaṃ na maggo’’ti ñatvā ṭhitaṃ ñāṇaṃ ‘‘maggāmaggañāṇadassanavisuddhī’’ti vuccati.

Ito paṭṭhāya aṭṭhavidhassa ñāṇassa vasena sikhāppattaṃ vipassanāñāṇaṃ paṭipadāñāṇadassanavisuddhi nāma hoti. Udayabbayānupassanāñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānañāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhāñāṇanti imāni aṭṭha ñāṇāni nāma. Etāni nibbattetukāmena yasmā upakkilesehi abhibhūtaṃ hutvā lakkhaṇappaṭivedhaṃ kātuṃ asamatthaṃ hoti cittaṃ, tasmā punapi udayabbayameva passitabbaṃ. Udayabbayaṃ passantassa aniccalakkhaṇaṃ yathābhūtaṃ upaṭṭhāti, udayabbayappaṭipīḷitattā dukkhalakkhaṇañca ‘‘dukkhameva ca sambhoti, dukkhaṃ tiṭṭhati veti cā’’ti (saṃ. ni. 1.171) passato anattalakkhaṇañca.

Ettha ca aniccaṃ aniccalakkhaṇaṃ, dukkhaṃ dukkhalakkhaṇaṃ, anattā anattalakkhaṇanti ayaṃ vibhāgo veditabbo. Ettha aniccanti khandhapañcakaṃ. Kasmā? Uppādavayaññathattabhāvā hutvā abhāvato vā. Aññathattaṃ nāma jarā, uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto vā eko ākāravikāro. ‘‘Yadaniccaṃ taṃ dukkha’’nti (saṃ. ni. 3.15) vacanato tadeva khandhapañcakaṃ dukkhaṃ. Kasmā? Abhiṇhaṃ paṭipīḷitattā. Abhiṇhappaṭipīḷanākāro dukkhalakkhaṇaṃ. ‘‘Yaṃ dukkhaṃ tadanattā’’ti vacanato tadeva khandhapañcakaṃ anattā. Kasmā? Avasavattanato. Avasavattanākāro anattalakkhaṇaṃ. Imānipi tīṇi lakkhaṇāni udayabbayaṃ passantasseva ārammaṇāni honti.

Punapi so rūpārūpadhammesu eva ‘‘aniccā’’tiādinā vipassati, tassa saṅkhārā lahuṃ lahuṃ āpāthaṃ gacchanti. Tato uppādaṃ vā ṭhitiṃ vā ārammaṇaṃ akatvā tesaṃ khayavayanirodhe eva passato sati santiṭṭhatīti idaṃ bhaṅgānupassanāñāṇaṃ nāma. Imassa uppādato paṭṭhāya assa yogino ‘‘yathā ime saṅkhārā pañcakkhandhā bhijjanti, evaṃ atītepi saṅkhārā bhijjiṃsu, anāgatepi bhijjissantī’’ti nirodhameva passato sati santiṭṭhati, tassa bhaṅgānupassanāñāṇaṃ āsevantassa bahulīkarontassa sabbabhavayonigatiṭṭhitisattāvāsesu sabbe saṅkhārā jalitaaṅgārakāsuādayo viya mahābhayaṃ hutvā upaṭṭhahanti. Etaṃ bhayatupaṭṭhānañāṇaṃ nāma. Tassa taṃ bhayatupaṭṭhānañāṇaṃ āsevantassa sabbe bhavādayo ādittaaṅgārā viya, samussitakhaggā viya paccatthikā appaṭisaraṇā sādīnavā hutvā upaṭṭhahanti. Idaṃ ādīnavānupassanāñāṇaṃ nāma. Tassa evaṃ saṅkhāre ādīnavato passantassa bhavādīsu saṅkhārānaṃ ādīnavattā sabbasaṅkhāresu ukkaṇṭhanā anabhirati uppajjati. Idaṃ nibbidānupassanāñāṇaṃ nāma. Sabbasaṅkhāresu nibbindantassa ukkaṇṭhantassa sabbasmā saṅkhāragatā muñcitukāmatā nissaritukāmatāva hoti. Idaṃ muñcitukamyatāñāṇaṃ nāma. Puna tasmā saṅkhāragatā muñcituṃ puna te eva saṅkhāre paṭisaṅkhānupassanāñāṇena tilakkhaṇaṃ āropetvā tīraṇaṃ paṭisaṅkhānupassanāñāṇaṃ nāma, yo evaṃ tilakkhaṇaṃ āropetvā saṅkhāre pariggaṇhanto tesu anattalakkhaṇassa sudiṭṭhattā ‘‘attā’’ti vā ‘‘attaniya’’nti vā aggaṇhanto saṅkhāresu bhayañca nandiñca pahāya saṅkhāresu udāsino hoti majjhatto, ‘‘aha’’nti vā ‘‘mama’’nti vā na gaṇhāti, sabbasaṅkhāresu udāsino majjhatto tīsu bhavesu upekkhako, tassa taṃ ñāṇaṃ saṅkhārupekkhāñāṇaṃ nāma. Taṃ panetaṃ sabbasaṅkhārappavattaṃ vissajjetvā nibbānaninnaṃ nibbānapakkhandaṃ hoti, no ce nibbānaṃ santato passati, punappunaṃ ‘‘anicca’’nti vā ‘‘dukkha’’nti vā ‘‘anattā’’ti vā tividhānupassanāvasena saṅkhārārammaṇameva hutvā pavattati.

Evaṃ tiṭṭhamānañca etaṃ animitto appaṇihito suññatoti tiṇṇaṃ vimokkhānaṃ vasena vimokkhamukhabhāvaṃ āpajjitvā tiṭṭhati. Tisso hi anupassanā tīṇi vimokkhamukhānīti vuccanti. Ettha ca aniccato manasi karonto (paṭi. ma. 1.223-224) adhimokkhabahulo animittaṃ vimokkhaṃ paṭilabhati. Dukkhato manasi karonto passaddhibahulo appaṇihitaṃ vimokkhaṃ paṭilabhati. Anattato manasi karonto vedabahulo suññatavimokkhaṃ paṭilabhati. Ettha ca animitto vimokkhoti animittākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo. So hi animittāya dhātuyā uppannattā animitto, kilesehi ca vimuttattā vimokkho. Eteneva nayena appaṇihitākārena nibbānaṃ ārammaṇaṃ katvā pavatto appaṇihito, suññatākārena nibbānaṃ ārammaṇaṃ katvā pavatto suññatoti veditabbo. Adhigatasaṅkhārupekkhassa kulaputtassa vipassanā sikhāppattā hoti. Vuṭṭhānagāminivipassanāti etadeva. Etaṃ saṅkhārupekkhāñāṇaṃ āsevantassa bhāventassa tikkhatarā saṅkhārupekkhā uppajjati.

Tassa idāni maggo uppajjissatīti saṅkhārupekkhā saṅkhāre ‘‘aniccā’’ti vā ‘‘dukkhā’’ti vā ‘‘anattā’’ti vā sammasitvā bhavaṅgaṃ otarati. Bhavaṅgā vuṭṭhāya saṅkhārupekkhāya āgatanayeneva aniccādiākārena manasi karitvā uppajjati manodvārāvajjanaṃ, tadeva manasi karoto paṭhamaṃ javanacittaṃ uppajjati, yaṃ ‘‘parikamma’’nti vuccati. Tadanantaraṃ tatheva dutiyaṃ javanacittaṃ uppajjati, yaṃ ‘‘upacāra’’nti vuccati. Tadanantarampi tatheva uppajjati javanacittaṃ, yaṃ ‘‘anuloma’’nti vuccati. Idaṃ tesaṃ pāṭiyekkaṃ nāmaṃ. Avisesena pana tividhametaṃ āsevanantipi parikammantipi upacārantipi anulomantipi vuccati. Idaṃ pana anulomañāṇaṃ saṅkhārārammaṇāya vuṭṭhānagāminiyā vipassanāya pariyosānaṃ hoti. Nippariyāyena pana gotrabhuñāṇameva vipassanāpariyosānanti vuccati. Tato paraṃ nirodhaṃ nibbānaṃ ārammaṇaṃ kurumānaṃ puthujjanagottaṃ atikkamamānaṃ nibbānārammaṇe paṭhamasamannāhārabhūtaṃ apunarāvaṭṭakaṃ gotrabhuñāṇaṃ uppajjati. Idaṃ pana ñāṇaṃ paṭipadāñāṇadassanavisuddhiñca ñāṇadassanavisuddhiñca na bhajati, antarā abbohārikameva hoti, vipassanāsote patitattā pana vipassanāti vā saṅkhyaṃ gacchati. Nibbānaṃ ārammaṇaṃ katvā gotrabhuñāṇe niruddhe tena dinnasaññāya nibbānaṃ ārammaṇaṃ katvā diṭṭhisaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ vicikicchāsaṃyojananti tīṇi saṃyojanāni samucchedavasena viddhaṃsento sotāpattimaggo uppajjati. Tadanantaraṃ tasseva vipākabhūtāni dve tīṇi vā phalacittāni uppajjanti anantaravipākattā lokuttarānaṃ. Phalapariyosāne panassa cittaṃ bhavaṅgaṃ otarati.

Tato bhavaṅgaṃ vicchinditvā paccavekkhaṇatthāya manodvārāvajjanaṃ uppajjati. So hi ‘‘iminā vatāhaṃ maggena āgato’’ti maggaṃ paccavekkhati, tato ‘‘ayaṃ me ānisaṃso laddho’’ti phalaṃ paccavekkhati, tato ‘‘ime nāma me kilesā pahīnā’’ti pahīnakilese paccavekkhati, tato ‘‘ime nāma me kilesā avasiṭṭhā’’ti uparimaggattayavajjhe kilese paccavekkhati, avasāne ‘‘ayaṃ me dhammo ārammaṇato paṭividdho’’ti amataṃ nibbānaṃ paccavekkhati. Iti sotāpannassa ariyasāvakassa pañca paccavekkhaṇāni honti. Tathā sakadāgāmianāgāmīnaṃ. Arahato pana avasiṭṭhakilesapaccavekkhaṇaṃ nāma natthi. Evaṃ sabbānipi ekūnavīsati honti. Ukkaṭṭhaparicchedova ceso. Pahīnāvasiṭṭhakilesapaccavekkhaṇañhi sekkhānaṃ hoti vā, na vā. Evaṃ paccavekkhitvā so sotāpanno ariyasāvako tasmiṃyeva vā āsane nisinno aparena vā samayena kāmarāgabyāpādānaṃ tanubhāvaṃ karonto dutiyamaggaṃ pāpuṇāti, tadanantaraṃ vuttanayena phalañca. Tato vuttanayena kāmarāgabyāpādānaṃ anavasesappahānaṃ karonto tatiyamaggaṃ pāpuṇāti, vuttanayena phalañca. Tato tasmiṃyeva vā āsane nisinno aparena vā samayena rūparāgaarūparāgamānauddhaccaavijjānaṃ anavasesappahānaṃ karonto catutthamaggaṃ pāpuṇāti, vuttanayena phalañca. Ettāvatā cesa arahā nāma aṭṭhamo ariyapuggalo hoti mahākhīṇāsavo. Iti imesu catūsu maggesu ñāṇaṃ ñāṇadassanavisuddhi nāma.

Ettāvatā pātimokkhasaṃvarasīlādīnaṃ vuttattā sīlavisuddhi ca mettāsubhādīnaṃ vuttattā cittavisuddhi ca nāmarūpapariggahādīnaṃ vasena diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhiyo cāti satta visuddhiyo vuttā honti. Idaṃ vuttappakāraṃ paṭipadākkamaṃ sandhāya vuttaṃ ‘‘pāpuṇeyyānupubbena, sabbasaṃyojanakkhaya’’nti. Ettha sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmarāgo paṭigho rūparāgo aruparāgo māno uddhaccaṃ avijjāti ime dasa dhammā sabbasaṃyojanā nāma. Etesu sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā sotāpattimaggavajjhā, kāmarāgapaṭighā dutiyamaggena tanubhūtā hutvā tatiyena samugghātaṃ gacchanti, sesāni pañca catutthenāti. Evaṃ anupubbena sabbasaṃyojanakkhayasaṅkhātaṃ arahattaṃ pāpuṇātīti veditabbaṃ.

Vipassanāniddesavaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

473-5. Adhisīlaadhicittānaṃ adhipaññāya ca sikkhanā uttari bhikkhukiccaṃ nāma natthi yasmā, ato ayaṃ khuddasikkhā samudāhaṭā.

Kenāti ce? Yassa therassa lokavicārino loke vicarantassa mahato kittisaddassa parissamo na sambhoti na hoti, kiṃ viya? Mālutasseva niccaso, yathā niccaṃ vicarantassa mālutassa parissamo natthi, evaṃ vicarantassa kittisaddassa parissamo natthi, tena dhammasirikena samudāhaṭāti sambandho.

Ettāvatā ca –

Niṭṭhito khuddasikkhāya, samāsena vinicchayo;

Vitthāro pana etissā, sabbampi piṭakattayaṃ.

Tasmā vitthārakāmena, sakale piṭakattaye;

Kattabbo sādaro ettha, itarena visesatoti.

Khuddasikkhāvinicchayo.

Khuddasikkhā-purāṇaṭīkā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddasikkhā-abhinavaṭīkā

Ganthārambhakathā

Tilokatilakaṃ vande, saddhammāmatanimmitaṃ;

Saṃsuṭṭhukatasambhattiṃ, jinaṃ janamanoramaṃ.

Sāriputtaṃ mahāsāmiṃ, nekasatthavisāradaṃ;

Mahāguṇaṃ mahāpaññaṃ, namo me sirasā garuṃ.

Khuddasikkhāya ṭīkā yā, purātanā samīritā;

Na tāya sakkā sakkaccaṃ, attho sabbattha ñātave.

Tatonekaguṇānaṃ yo, mañjūsā ratanānava;

Sumaṅgalasanāmena, tena paññavatā satā.

Ajjhesito yatindena, sadāraññanivāsinā;

Savinicchayametissā, karissāmatthavaṇṇanaṃ.

Ganthārambhakathāvaṇṇanā

(Ka) etthāha – kimatthamāditovāyaṃ gāthā nikkhittā, nanu yathādhippetameva pakaraṇamārabhanīyanti? Vuccate – sappayojanattā. Sappayojanañhi taṃdassanaṃ tāya ratanattayappaṇāmābhidheyyakaraṇappakārappayojanābhidhānasandassanato. Tāni ca pana sappayojanāni anantarāyena ganthaparisamāpanādippayojanānamabhinipphādanato. Tathā hi sotūnamattano ca yathādhippetatthanipphādanaṃ ratanattayappaṇāmakaraṇappayojanaṃ. Viditābhidheyyassa ganthassa viññūnamādaraṇīyatā abhidheyyakathanappayojanaṃ. Sotujanasamussāhajananaṃ karaṇappakārappayojanakathanappayojanaṃ. Vohārasukhatā pana abhidhānakathanappayojanaṃ.

Tattha vanditvā ratanattayanti iminā ratanattayappaṇāmo dassito, khuddasikkhanti iminā khuddabhūtānaṃ sikkhānaṃ idha paṭipādetabbatādīpanena abhidheyyaṃ, abhidheyyo ca nāmesa samuditena satthena vacanīyatthoti. Abhidhānañca pana imināva dassitaṃ tena atthānugatasamaññāparidīpanato. Samātikanti iminā karaṇappakāro, khuddasikkhanti iminā ca, tena khuddabhūtānaṃ sikkhānaṃ idha dassetabbabhāvappakāsanato. Ādito upasampanna sikkhitabbanti iminā payojanapayojanaṃ pana imināva sāmatthiyato dassitameva, tāsaṃ sikkhitabbappakāsanena hi sikkhane sati tammūlikāya diṭṭhadhammikasamparāyikatthanipphattiyā saṃsijjhanato. Pakaraṇappayojanānaṃ sādhanasādhiyalakkhaṇo sambandho tannissayadassaneneva dassitoyevāti ayamettha samudāyattho.

Ayaṃ panetthāvayavattho – ratanattayaṃ vanditvā khuddasikkhaṃ pavakkhāmīti sambandho. Ratijananaṭṭhena ratanāni, buddhadhammasaṅghānametaṃ adhivacanaṃ. Atha vā cittīkatādinā kāraṇena ratanāni, buddhādayova ratanāni. Tathā ca vuttaṃ –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 3; su. ni. aṭṭha. 1.226; udā. aṭṭha. 45; mahāni. aṭṭha. 50);

Tayo avayavā assāti tayaṃ, samudāyāpekkhaṃ ekavacanaṃ, avayavavinimuttassa pana samudāyassa abhāvato tīṇi eva ratanāni vuccanti. Ratanānaṃ tayaṃ ratanattayaṃ. Vanditvāti tīhi dvārehi namassitvā. ‘‘Tisso imā, bhikkhave, vandanā kāyena vandati, vacasā vandati, manasā vandatī’’ti (a. ni. 3.155) hi vuttaṃ. Tattha viññattiṃ anuppādetvā kevalaṃ ratanattayaguṇānussaraṇavasena manodvāre bahulappavattā kusalacetanā manodvāravandanā. Taṃ taṃ viññattiṃ uppādetvā pana pavattā kāyavacīdvāravandanā. Sikkhitabbāti sikkhā, adhisīlaadhicittaadhipaññāvasena tisso sikkhā. Sikkhanañcettha yathākkamaṃ sīlādidhammānaṃ saṃvaraṇavasena, ekārammaṇe cittacetasikānaṃ samādhānavasena, ārammaṇajānanalakkhaṇappaṭivedhamaggapātubhāvapāpanavasena ca āsevanaṃ daṭṭhabbaṃ. Aññattha bahuvidhā sikkhā, idha tu saṅkhepanayattā appakādianekatthasambhavepi khudda-saddassa appakatthovettha yuttataroti khuddā appakā sikkhāti khuddasikkhā. Idha pana khuddasikkhāppakāsako gantho tabbohārūpacārato itthiliṅgavasena ‘‘khuddasikkhā’’ti vuccati yathā ‘‘varuṇānagara’’nti. Taṃ khuddasikkhaṃ. Pavakkhāmīti kathessāmi.

Kīdisanti āha ‘‘ādito upasampannasikkhitabba’’ntiādi. Ādi-saddoyamatthi avayavavacano yathā ‘‘sabbādīni sabbanāmānī’’ti. Atthi apādānavacano yathā ‘‘pabbatādīni khettānī’’ti. Tatthāvayavavācī kammasādhano ‘‘ādiyatītyādī’’ti. Itaro apādānasādhano ‘‘ādiyati etasmātyādī’’ti. Tattha yo avayavavacano, tassedaṃ gahaṇaṃ, tasmā upasampannakkhaṇampi anto katvā ādibhūtā upasampannakkhaṇatoyeva paṭṭhāyāti evamettha attho daṭṭhabbo. Eva-saddo panettha sabbavākyānaṃ avadhāraṇaphalattā labbhati. To-paccayo avadhimhiyeva, na ādhāre. Tattha hi topaccaye ādhāre vattamāne ādimhiyeva majjhaantānaṃ avayavabhūte upasampannakkhaṇeyevāti attho bhaveyya, tathā sati avadhāraṇanicchayo niyamoti atthantarattā ādikkhaṇaniyamena majjhādayo nivattiyeyyuṃ. Apādānavacanassāpi gahaṇe avadhibhūto upasampannakkhaṇo nivattiyeyya ‘‘pabbatādīni khettānī’’ti ettha ādibhūtapabbatapariccāgena khettaggahaṇaṃ viyāti daṭṭhabbaṃ. Ṭīkāyaṃ pana ādhāratthopi vutto, so yathāvuttadosaṃ nātigacchati. Sabbattha ‘‘ṭīkāya’’nti ca vutte ettheva purāṇaṭīkāyanti gahetabbaṃ. Āditoti iminā idaṃ dīpeti – atidullabhaṃ khaṇasamavāyaṃ labhitvā ālasiyadosena appaṭipajjantehi ca aññāṇadosena aññathā paṭipajjantehi ca ahutvā ādito paṭṭhāya nirantarameva tīsu sikkhāsu sammāpaṭipajjanavasena ādaro janetabboti.

Upasampannena upasampannāya ca sikkhitabbaṃ āsevitabbanti upasampannasikkhitabbaṃ, ekasesanayena upasampannatāsāmaññena vā upasampannāyapi etthevāvirodhoti upasampannena sikkhitabbanti samāso. Nanu adhisīlādayova sikkhitabbā, evaṃ sati kathaṃ pakaraṇaṃ sikkhitabbattena vuttanti? Nāyaṃ doso, sikkhāya sikkhitabbatte sati taddīpakaganthassāpi āsevitabbatā āpajjatīti. Sukhaggahaṇatthaṃ vattabbavinicchayaṃ sakalampi saṅgahetvā mātikāya ṭhapanato saha mātikāyāti samātikaṃ. Tagguṇasaṃviññāṇoyaṃ bahubbīhi tassa khuddasikkhāsaṅkhātassa aññapadatthassa yo guṇo mātikāsaṅkhātaṃ visesanaṃ, tassa idha viññāyamānattā. Sukheneva hi gahaṇaṃ siyā mātikānusārena taṃ taṃ vinicchayaṃ olokentānaṃ saṃsayāpagamato.

Mātikāvaṇṇanā

(Kha-ja) idāni ‘‘samātika’’nti vuttattā mātikāpadāni tāva uddisituṃ ‘‘pārājikā ca cattāro’’tiādi āraddhaṃ. Etthāha – tīsu sikkhāsu adhisīlasikkhāva kasmā paṭhamaṃ vuttāti? Sabbasikkhānaṃ mūlabhūtattā. ‘‘Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23; peṭako. 22; mi. pa. 2.1.9) hi vuttaṃ. Tatrāpi mahāsāvajjattā mūlacchejjavasena pavattanato sabbapaṭhamaṃ jānitabbāti pārājikāva paṭhamaṃ vuttāti veditabbaṃ. Mātikāpadānaṃ pana attho tassa tassa mātikāpadassa niddesavaseneva viññāyatīti na idha visuṃ dassayissāma. Aviññāyamānaṃ pana tattha tattheva pakāsayissāma.

Idāni uddiṭṭhapadānukkamena niddesaṃ ārabhanto ‘‘pārājikā ca cattāro’’ti paṭhamaṃ mātikāpadaṃ uddhari. Evamuparipi. Idāni pārājikāyo uddisitvā uddiṭṭhapadānukkamena niddesaṃ ārabhanto ‘‘garukā navā’’ti dutiyaṃ padaṃ uddharītiādinā yathāyogaṃ vattabbaṃ. Tattha sikkhāpadaṃ atikkamitvā āpattiṃ āpannā puggalā tāya parājayantīti parājiyā. Teyeva pārājikā upasaggassa vuddhiṃ katvā ya-kārassa ka-kārakaraṇena. Te pana gaṇanaparicchedavasena cattāroti attho.

1. Pārājikaniddesavaṇṇanā

1-2. Idāni te dassetuṃ ‘‘maggattaye’’tiādi āraddhaṃ. Evamuparipi yathāyogaṃ yojetabbaṃ. Tattha maggattayeti ettha maggā ca nāma tiṃsa maggā. Manussāmanussatiracchānagatavasena hi tisso itthiyo. Tattha tiracchānagatāya ayaṃ paricchedo –

‘‘Apadānaṃ ahī macchā, dvipadānañca kukkuṭī;

Catuppadānaṃ majjārī, vatthu pārājikassimā’’ti. (pārā. aṭṭha. 1.55);

Tāsaṃ vaccapassāvamukhamaggavasena tayo tayo katvā nava maggā, tathā ubhatobyañjanakānaṃ, purisānaṃ pana vaccamukhamaggavasena dve dve katvā cha, tathā paṇḍakānanti tiṃsa. Tesaṃ taye. Kīdiseti āha ‘‘santhatasanthate’’ti. Santhate asanthateti padacchedo. Na santhataṃ asanthataṃ. Tasmiṃ asanthate. Na-kāro ettha ‘‘abrāhmaṇo’’tiādīsu viya payirudāse, taṃ kiriyāyuttassa tādisassa aññassa vatthuno vidhānena santhatassa vatthuno payirudāsanaṃ pariccajanaṃ payirudāsoti. Na pasajjappaṭisedhe, santhataṃ pasajja patvā tassa ‘‘brāhmaṇo na bhavissatī’’tiādīsu viya na nisedhoti. Vā-saddo panettha vacanayuttibaleneva labbhati, tassa paliveṭhetvā, anto vā pavesetvā vatthādinā kenaci paṭicchanne vā appaṭicchanne vāti attho. Tathābhūte allokāse pakativātena asamphuṭṭhe tintappadese. Nimittanti aṅgajātaṃ. Santiādi tabbisesanaṃ. Santi attaniyaṃ. Saṃ-saddo hi attani attaniye ca vattati. Santhataṃ asanthatanti yathāvuttanayena paṭicchannaṃ vā appaṭicchannaṃ vā. Upādiṇṇanti anaṭṭhakāyappasādaṃ. Kittakanti āha ‘‘tilamattampī’’ti. Tilassa mattaṃ sākallaṃ yassa taṃ tilamattaṃ. ‘‘Mattaṃ sākallaṃ nicchaye’’ti hi nighaṇḍu. Etthāpi avayavena viggaho samudāyo samāsattho, tilabījappamāṇampīti vuttaṃ hoti. Kiṃ taṃ? Nimittaṃ, pavesanaṃ vā. Api-saddo sambhāvane, ‘‘tilabījamattampī’’ti sambhāvīyati, adhike kā nāma kathāti idamettha sambhāvanaṃ, evaṃbhūtaṃ saṃ aṅgajātaṃ yathāvutte maggattaye tilamattampi pavesanto bhikkhu cuto paribhaṭṭho, pārājiko nāma hoti sāsanatoti viññāyati gammamānatthassa saddassa payogaṃ pati kāmācārattā. Kīdisoti āha ‘‘anikkhittasikkho’’ti. Nikkhittasikkho pana abhikkhukattā pariccatto. Tattha nikkhittā ohitā pariccattā paccakkhātā sikkhā etenāti viggaho. Yathālakkhaṇaṃ na nikkhittasikkho anikkhittasikkho. Tattha cittakhettakālappayogapuggalavijānanavasena sikkhāpaccakkhānaṃ ñatvā tadabhāvena apaccakkhānaṃ veditabbaṃ.

Tattha upasampannabhāvato cavitukāmatācittaṃ cittaṃ nāma. ‘‘Buddhaṃ paccakkhāmī’’tiādīni ‘‘gihīti maṃ dhārehi, upāsako, ārāmiko, sāmaṇeroti maṃ dhārehī’’ti ‘‘alaṃ me buddhenā’’tiādīni cha khettapadāni khettaṃ nāma. ‘‘Paccakkhāmī’’tiādinā vutto vattamānakāloyeva kālo nāma. Yāya kāyaci bhāsāya vasena vācasikappayogova payogo nāma. Anummattādiko paccakkhāto ca manussajātiko sova puggalo nāma. Paccakkhātakassa vacanasamanantarameva ‘‘ayaṃ ukkaṇṭhito’’ti vā ‘‘gihibhāvaṃ patthayatī’’ti vā sotuno jānanaṃ vijānanaṃ nāmāti veditabbaṃ.

Tattha naṭṭhakāyappasādaṃ pana piḷakaṃ vā cammakhilaṃ vā lomaṃ vā pavesantassa dukkaṭaṃ. Akkhināsakaṇṇacchiddavatthikosesu, satthakādīhi katavaṇe vā methunarāgena nimittaṃ pavesantassa thullaccayaṃ. Avasesasarīresu upakacchakādīsu dukkaṭaṃ. Tiracchānagatānaṃ hatthiassagogadrabhaoṭṭhamahiṃsādīnaṃ nāsāya thullaccayaṃ, vatthikose thullaccayameva. Sabbesampi tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ. Tathā avasesasarīre kāyasaṃsaggarāgena, methunarāgena vā jīvamānakapurisassa vatthikosaṃ appavesanto nimittena nimittaṃ chupati, dukkaṭaṃ. Bahi nikkhantadantesu vāyamantassa pana thullaccayanti ayamettha savinicchayo atthavaṇṇanakkamo.

Idāni pavesanaṃ nāma na kevalaṃ attupakkameneva, parūpakkamenāpi hoti, tatrāpi sādiyantova cuto hotīti dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tattha atha vāti ayaṃ nipāto, nipātasamudāyo vā pakkhantarārambhe. Pavesanañca ṭhitañca uddhāro ca paviṭṭhañca pavesana…pe… paviṭṭhāni, itarītarayogadvando. Itarītarayogo nāma aññamaññatthopādānatāti pavesanādīni ṭhitādiatthānipi hontīti paviṭṭha-saddopi pavesanādiattho hoti, tatoyevettha tasmā bahuvacanasambhavo. Aññathā dvande avayavatthapadhānattā ekatthavācakāpi paviṭṭha-saddā kathaṃ bahuvacanappasaṅgo. Samāhāre vā dvando. Khaṇoti kālaviseso. So ca yogavantānaṃ khaṇantaravinimutto natthīti pavesana…pe…paviṭṭhāniyeva khaṇoti kammadhārayo, abhede bhedaparikappanāya vā pavesana…pe… paviṭṭhānaṃ khaṇoti chaṭṭhītappuriso. Tassa sādako, tasmiṃ vā sādako pavesana…pe… sādako. Khaṇa-saddo panettha paccekaṃ yojetabbo dvandasamāsattā, pavesanakālaṃ ṭhitakālaṃ uddhārakālaṃ paviṭṭhakālaṃ, tasmiṃ vā sādiyantoti evamettha attho daṭṭhabbo. Evaṃ sevanacittapaccupaṭṭhānena sādako bhikkhu cutoti yojetabbaṃ. Tattha yathāvuttappadesassa antokaraṇaṃ pavesanaṃ nāma. Yāva uddharaṇārambhā nivattaṃ ṭhitaṃ nāma. Aṭṭhakathāyaṃ (pārā. aṭṭha. 1.58) pana mātugāmassa sukkavissaṭṭhiṃ patvā sabbathā vāyamato oramitvā ṭhitakālaṃ sandhāya ‘‘sukkavissaṭṭhisamaye’’ti vuttaṃ. Yāva aggā nīharaṇaṃ uddhāro nāma. Yāva pavesanārahaṭṭhānā antokataṃ paviṭṭhaṃ nāma.

Paṭhamaṃ.

3-4. Idāni dutiyaṃ dassetuṃ ‘‘ādiyeyyā’’tiādimāha. Tattha adinnaṃ theyyacittena ādiyeyya…pe… saṅketaṃ vītināmaye, pārājiko bhaveti sambandho. Adinnanti manussasāmikehi kāyavācāhi na dinnaṃ. Theyyacittenāti thenoti coro, tassa bhāvo theyyaṃ na-kārassa ya-kāraṃ katvā dvittena. Bhavanti etasmā abhidhānabuddhīti bhāvo, saddappavattinimittaṃ jātiguṇādi. Idha pana avaharaṇacittasaṅkhātaṃ dabbaṃ theyyaṃ. Theyyañca taṃ cittañcāti theyyacittaṃ, tena. Ādiyeyyāti ārāmādiṃ abhiyuñjitvā gaṇheyya. Hareyyāti haranto gaṇheyya. Avahareyyāti upanikkhittaṃ bhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti vuccamāno ‘‘na mayā gahita’’ntiādīni vadanto gaṇheyya. Iriyāpathaṃ kopeyyāti bhaṇḍahārakassa gamanādiiriyāpathaṃ vicchinditvā gaṇheyya. Kopaṃ katvā gaṇhātīti hi etasmiṃ atthe ‘‘kopī’’ti nāmadhātu. Ṭhānā cāveyyāti ṭhapitaṭṭhānato cāveyya. Saṅketaṃ vītināmayeti parikappitaṭṭhānaṃ vā suṅkaghātaṃ vā atikkāmeyya.

Ettha ca ārāmādiabhiyuñjane, sāmikassa vimatuppādanadhuranikkhepe, bhaṇḍahārakassa sīsabhārāmasanaphandāpanakhandhoropane, upanikkhitte ‘‘dehi me bhaṇḍa’’nti codiyamānassa ‘‘nāhaṃ gaṇhāmī’’ti bhaṇanavimatuppādanadhuranikkhepe, thalaṭṭhassa theyyacittenāmasanaphandāpanaṭhānācāvane cāti catūsu paccekaṃ yathākkamaṃ dukkaṭathullaccayapārājikāyo veditabbā. ‘‘Sahabhaṇḍahārakaṃ nessāmī’’ti paṭhamadutiyapādasaṅkāmane, parikappitasuṅkaghātaṭṭhānato paṭhamadutiyapādātikkāme cāti dvīsu paccekaṃ kamena thullaccayapārājikāyo veditabbā. Ayamettha saviññāṇakāviññāṇakamissakattā nānābhaṇḍavasena yojanā. Ekabhaṇḍavasena pana sassāmikassa dāsassa vā tiracchānagatassa vā yathāvuttena abhiyogādinā nayena ādiyanaharaṇādivasena yojanā daṭṭhabbā.

Apica imāni cha padāni vaṇṇayantena nānābhaṇḍaekabhaṇḍasāhatthikapubbappayogatheyyāvahārasaṅkhāte pañcapañcake samodhānetvā pañcavīsati avahārā dassetabbā chappadantogadhattā sabbesampi avahārānaṃ. Te pana avahārā yena kenaci abhiyogādiākāranānattamattena bhinnāti taṃvasena pañcapañcakaṃ nāma jātaṃ. Evaṃ saṃvaṇṇitañhi idaṃ adinnādānapārājikaṃ suvaṇṇitaṃ nāma hotīti daṭṭhabbaṃ. Tattha purimāni dve pañcakāni ‘‘ādiyeyyā’’tiādīnaṃ pañcannaṃ padānaṃ vasena labbhanti. Yaṃ panetaṃ ‘‘saṅketaṃ vītināmaye’’ti chaṭṭhaṃ padaṃ, taṃ tatiyapañcamesu pañcakesu nissaggiyaparikappāvahāravasena yojetabbaṃ.

Tattha sāhatthika-saddena upacārato taṃsahacaritapañcakaṃ gahetvā ‘‘sāhatthikañca taṃ pañcakañcā’’ti vā ‘‘sāhatthikādi pañcaka’’nti majjhepadalopavasena vā sāhatthikapañcakaṃ. Evamuparipi. Taṃ pana sāhatthiko āṇattiko nissaggiyo atthasādhako dhuranikkhepo cāti. Tattha sako hattho sahattho, sahatthena nibbatto sāhatthiko. Evaṃ āṇattiko. Suṅkaghātaparikappitokāsānaṃ anto ṭhatvā bahi nissajjanaṃ nissaggo, so eva nissaggiyo. Kālaṃ aniyametvā āṇattassa bhaṇḍaggahaṇato ca parassa telakumbhiyā pādagghanakaṃ telaṃ avassaṃ pivanakānaṃ upāhanādīnaṃ nikkhittānaṃ telapātanato ca puretarameva pārājikasaṅkhātaṃ atthaṃ sādhetīti atthasādhako. So pana āṇāpanappayogo, upāhanādīnaṃ nikkhepappayogo ca. Ārāmābhiyoge ca upanikkhittabhaṇḍe ca tāvakālikabhaṇḍadeyyānamadāne ca dhurassa nikkhepo dhuranikkhepo.

Pubbappayogapañcakaṃ nāma pubbappayogo sahappayogo saṃvidhāvahāro saṅketakammaṃ nimittakammanti. Tattha āṇāpanaṃ bhaṇḍaggahaṇato pubbattā pubbappayogo nāma. Ṭhānācāvanakhilasaṅkāmanappayogena saha vattamāno sahappayogo. Saṃvidhāya sammantayitvā gatesu ekenāpi bhaṇḍe ṭhānā cāvite sabbesaṃ avahāro saṃvidhāvahāro. Saṅketakammanti pubbaṇhādikālaparicchedavasena sañjānanakaraṇaṃ. Nimittakammaṃ nāma saññuppādanatthaṃ akkhinikhaṇanādikaraṇaṃ.

Theyyāvahārapañcakaṃ pana sayameva dassetuṃ ‘‘atha vā’’tiādimāha. Nanu ca chappadantogadhattā ‘‘sabbesampi avahārāna’’nti vuttaṃ, evaṃ sati ‘‘atha vā’’ti pakkhantaravasena visuṃ viya idaṃ pañcakaṃ kasmā vuttanti? Nanu avocumhā ‘‘yena kenaci abhiyogādiākāranānattamattena bhinnā’’ti, etādisassa bhedassa sambhavato pakkhantaravasenāpi yujjatīti evaṃ vuttaṃ. Imassa pañcakassa visuṃ uddharitvā vacanaṃ pana pasiddhivasenāti daṭṭhabbaṃ, kusa-saddena kusasaṅkāmanamadhippetaṃ abhedopacārena. Theyyañca balañca kuso ca channañca parikappo ca theyyā…pe… parikappaṃ, dīgho sandhivasena. Tena avahārako pārājiko bhaveti sambandho. Yo pana paṭicchannena avahārako, so atthato paṭicchannassa avahārako hotīti dvandasamāsantogadhattepicassa virodhābhāvobhāvasādhano cāyaṃ channa-saddo daṭṭhabbo. Tattha sandhicchedanādīni katvā vā tulākūṭamānakūṭakahāpaṇakūṭādīhi vañcetvā vā gaṇhanto theyyāvahārako. Balakkārena parasantakaṃ gaṇhanto balāvahārako. Kusaṃ saṅkāmetvā gaṇhanto kusāvahārako. Tiṇapaṇṇādīhi yaṃ kiñci paṭicchādetvā pacchā kassa paṭicchannassa avahārako paṭicchannāvahārako. Sāṭakādibhaṇḍavasena, gabbhadvārādiokāsavasena vā parikappetvā gaṇhanto parikappāvahārako. Ettha pana parikappitabhaṇḍaggahaṇe parikappitaparicchedātikkame ca pārājikaṃ veditabbaṃ.

Idāni panettha vinicchayaṃ dassetuṃ ‘‘bhaṇḍakālagghadesehī’’tiādi vuttaṃ. Ettha adinnādāne bhaṇḍañca kālo ca aggho ca deso ca tehi ca paribhogena ca vinicchayo kātabboti attho. Tattha avahaṭabhaṇḍassa sassāmikassāmikabhāvaṃ sassāmikepi sāmikānaṃ sālayanirālayabhāvañca upaparikkhitvā sālayakāle ce avahaṭaṃ, bhaṇḍaṃ agghāpetvā kātabbo vinicchayo bhaṇḍena vinicchayo. Nirālayakāle ce avahaṭaṃ, pārājikaṃ natthi, sāmikesu puna āharāpentesu dātabbaṃ. Tadeva hi bhaṇḍaṃ kadāci mahagghaṃ, kadāci appagghaṃ, tasmā yasmiṃ kāle bhaṇḍaṃ avahaṭaṃ, tasmiṃyeva kāle yo tassa aggho, tena kātabbo vinicchayo kālena vinicchayo. Navabhaṇḍassa yo aggho, so pacchā parihāyati, tasmā sabbadā pakatiagghavasena akatvā kātabbo vinicchayo agghena vinicchayo. Bhaṇḍuṭṭhānadese bhaṇḍaṃ appagghaṃ hoti, aññattha mahagghaṃ, tasmā yasmiṃ dese bhaṇḍaṃ avahaṭaṃ, tasmiṃyeva dese agghena kātabbo vinicchayo desena vinicchayo. Paribhogena sāṭakādino bhaṇḍassa aggho parihāyati, tasmā tassa paribhogavasena parihīnāparihīnabhāvaṃ upaparikkhitvā kātabbo vinicchayo paribhogena vinicchayo.

Dutiyaṃ.

5-7. Idāni tatiyaṃ dassetuṃ ‘‘manussaviggaha’’ntiādi āraddhaṃ. Tattha manussaviggahaṃ kalalato paṭṭhāya jīvamānakamanussajātikānaṃ sarīraṃ. Cicca pāṇoti saññāya saddhiṃyeva ‘‘vadhāmi na’’nti vadhakacetanāya cetetvā pakappetvā. Jīvitā vā viyojayeti yo bhikkhu jātiuṇṇaṃsunā samuddhaṭatelabindumattaṃ kalalarūpakāle tāpanādīhi vā tato vā uddhamapi tadanurūpena upakkamena rūpajīvitindriyopakkame sati tadāyattavuttino arūpajīvitassāpi voropanasambhavato ubhayajīvitā voropeyya. -saddo vikappe. Maraṇacetanoti maraṇe cetanā yassa so maraṇādhippāyo. Satthahārakanti jīvitaṃ haratīti hārakaṃ, satthañca taṃ hārakañcāti satthahārakaṃ, taṃ. Assa manussaviggahassa. Upanikkhipeti samīpe nikkhipeyya vā. Etena thāvarappayogaṃ dasseti. Gāheyya maraṇūpāyanti ‘‘satthaṃ vā āhara, visaṃ vā khādā’’tiādinā nayena maraṇatthāya upāyaṃ gāhāpeyya vā. Etena āṇattippayogo dassito. Vadeyya maraṇe guṇanti kāyavācādūtalekhāhi ‘‘yo evaṃ marati, so dhanaṃ vā labhatī’’tiādinā nayena maraṇe guṇaṃ pakāseyya vā. Ubhayattha adhikāravasena vā-saddo āharitabbo. So bhikkhu cutoti sambandho, sāsanatoti viññāyati.

Idāni panassa chabbidhe payogedassetuṃ ‘‘payogā’’tiādimāha. Tattha sāhatthi…pe… iddhivijjāmayā payogāti ime cha payogāti sambandho. Ka-kāralopena panettha ‘‘sāhatthī’’ti vuttaṃ. Atha vā anekatthe anekataddhitasambhavena sahatthassāyaṃ payogo sāhatthīti padasiddhi veditabbā. Sāhatthi ca nissaggo ca āṇatti ca thāvaro cāti dvando. Iddhi ca vijjā ca, tāsamimeti iddhivijjāmayā, iddhimayo vijjāmayoti vuttaṃ hoti. Payogāti ime chappayogā nāma hontīti attho. Tattha sayaṃ mārentassa kāyena vā kāyappaṭibaddhena vā paharaṇaṃ sāhatthiko payogo. Dūre ṭhitaṃ māretukāmassa kāyādīhi ususattiādīnaṃ nissajjanaṃ nissaggo. ‘‘Asukaṃ nāma mārehī’’tiādinā āṇāpentassa āṇāpanaṃ āṇatti, opātakhaṇanaṃ apassenasaṃvidhānaṃ asiādīnaṃ upanikkhipanādi thāvaro. Māraṇatthaṃ kammavipākajāya iddhiyā payojanaṃ iddhimayo. Kammavipākajiddhi ca nāmesā rājādīnaṃ rājiddhiādayo. Tattha piturañño sīhaḷindassa dāṭhākoṭanena cūḷasumanakuṭumbiyamāraṇe rājiddhi daṭṭhabbā, tadatthameva athabbaṇādivijjāya parijappanaṃ vijjāmayo payogo.

Evaṃ chappayoge dassetvā tesu āṇattippayogassa niyāmake dassetuṃ ‘‘kālā’’tiādi vuttaṃ. Tattha yathāvuttaṃ āṇattiṃ niyamenti saṅketavisaṅketatāvasena paricchindantīti āṇattiniyāmakā. Te pana kālo ca vatthu ca āvudhañca iriyāpatho cāti cattāro, tathā kiriyāviseso okāsoti gaṇanaparicchedavasena cha hontīti attho. Tattha kālo pubbaṇhādi yobbanādi ca. Vatthu māretabbo satto. Āvudhaṃ asiādi. Iriyāpatho māretabbassa gamanādi. Kiriyāviseso vijjhanādi. Okāso gāmādi. Yo hi ‘‘ajja, sve’’ti aniyametvā ‘‘pubbaṇhe mārehī’’ti vutto yadā kadāci pubbaṇhe māreti, natthi visaṅketo. Yo pana ‘‘pubbaṇhe’’ti vutto majjhanhādīsu māreti, visaṅketo hoti, āṇāpakassa anāpatti. Evaṃ kālassa saṅketavisaṅketatāvasena niyāmakatā veditabbā. Imināva nayena vatthuādīsupi vinicchayo veditabboti.

Tatiyaṃ.

8-9. Idāni catutthaṃ dassetuṃ ‘‘jhānādibheda’’ntiādimāha. Tattha attani nosantaṃ attupanāyikañca paccuppannabhavassitañca aññāpadesarahitañca jhānādibhedaṃ koṭṭhāsaṃ katvā vā ekekaṃ katvā vā kāyena vā vācāya vā viññattipathe dīpento nādhimāniko ñāte cuto bhaveti sambandho. Tattha attani sakasantāne nosantaṃ anuppannattāyeva avijjamānaṃ, ettha nosantoti atthe tappuriso. Jhānādibhedanti jhānaṃ ādi yassa ‘‘vimokkhasamādhi samāpatti ñāṇadassana maggabhāvanā phalasacchi kiriyākilesappahānavinīvaraṇatācittassa suññāgāre abhiratī’’ti (pārā. 198) vuttassa so jhānādi, sova bhedo visesoti samāso. Taṃ jhānādibhedaṃ uttarimanussadhammaṃ. Attupanāyikanti ‘‘ayaṃ mayi atthī’’ti ārocanavasena attani upanīyati, ‘‘ahaṃ vā ettha sandissāmī’’ti attā upanīyati ettha dhammeti vā attupanāyiko, jhānādibhedo, taṃ. Paccuppannabhavassitanti paccuppannabhavo nāma idāni vattamāno attabhāvo, tannissitoti samāso, so ca jhānādibhedoyeva, taṃ.

Aññāpadesarahitanti ‘‘yo te vihāre vasi, so bhikkhu paṭhamaṃ jhānaṃ samāpajjī’’tiādinā (pārā. 220) nayena aññassa apadeso, tena rahito cattoti tappurisasamāso, so rahito tenāti vā bahubbīhi, jhānādibhedova, taṃ. Koṭṭhāsaṃ katvā vāti ‘‘paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ samāpajjiṃ, paṭhamaṃ jhānaṃ tatiyaṃ jhānaṃ samāpajji’’ntiādinā nayena koṭṭhāsaṃ katvā vā. Ekekaṃ katvā vāti ‘‘paṭhamaṃ jhānaṃ samāpajjiṃ, dutiyaṃ jhānaṃ samāpajji’’ntiādinā nayena ekekaṃ katvā vā. Ettha ca ekanti ṭhite vicchāyaṃ dvittaṃ. Ettha pana katvāti karaṇakiriyāya ekekavasena bhinnassa jhānādino atthassa sambandhanicchā vicchāti veditabbā. Ṭīkāyaṃ pana ‘‘koṭṭhāsaṃ vāti ettha ‘jhānalābhī, vimokkhalābhī, samādhilābhī, samāpattilābhīmhī’ti evamādinā nayena koṭṭhāsato vāti attho’’ti ca ‘‘ekekaṃ vāti ‘paṭhamassa jhānassa lābhī, dutiyassa jhānassa lābhīmhī’ti evamādinā nayena ekekaṃ vāti attho’’ti ca vuttaṃ. So pāḷiyaṃ aṭṭhakathāyañca avuttakkamoti veditabbo. Kāyena vāti hatthamuddādivasena kāyena vā. Vācāti ettha ya-kāro luttaniddiṭṭho ‘‘alajjitā’’tiādīsu viya. Viññattipatheti kāyavacīviññattīnaṃ gahaṇayogye padese ṭhatvāti ajjhāharitabbaṃ. Dīpentoti ‘‘iminā ca iminā ca kāraṇena ayaṃ dhammo mayi atthī’’ti pakāsento. Nādhimānikoti appatte pattasaññitāsaṅkhāto adhiko māno, so natthi etassāti nādhimāniko, bhikkhu. Ñāteti viññunā manussajātikena sikkhāpaccakkhāne vuttanayena viññāte sati cuto bhave sāsanatoti viññāyati. Aññāpadesena dīpayato pana thullaccayaṃ. Ettha ca –

Dukkaṭaṃ paṭhamasseva, sāmantamiti vaṇṇitaṃ;

Sesānaṃ pana tiṇṇampi, thullaccayamudīritanti.

Catutthaṃ.

10. Idāni catunnampi cetesamasaṃvāsataṃ abhabbatañca dīpetuṃ ‘‘pārājikete’’tiādi āraddhaṃ. Ete cattāro pārājikā puggalā yathā pure pubbe gihikāle, anupasampannakāle ca viya asaṃvāsāti sambandho. Saha vasanti yasmā sabbepi lajjino etesu kammādīsu na ekopi tato bahiddhā sandissatīti ekakammaṃ ekuddeso samasikkhatāti ime tayo saṃvāsā nāma. Tattha apalokanādikaṃ catubbidhampi saṅghakammaṃ sīmāparicchinnehi pakatattehi bhikkhūhi ekato kattabbatā ekakammaṃ nāma. Tathā pañcavidhopi pātimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāma. Natthi te saṃvāsā etesanti asaṃvāsā. ‘‘Abhabbā’’tiādīsu bhikkhubhāvāyāti tumatthe sampadānavacanaṃ, tasmā yathā sīsacchinno jīvituṃ abhabbo, evaṃ cattārome puggalā bhikkhubhāvāya bhikkhū bhavituṃ abhabbāti attho.

11. Idāni pariyāyāṇattīhi sambhavante dassetuṃ ‘‘pariyāyo cā’’tiādimāha. Pariyāyo ca āṇatti ca tatiye manussaviggahe labbhatīti sambandho. Tattha kāyādīhi yathāvuttehi ‘‘yo evaṃ marati, so dhanaṃ vā labhatī’’ti evamādiviññāpako byañjanabhūto kāyavacīpayogo pariyāyo. Iminā idaṃ dīpeti – yathā adinnādāne ‘‘ādiyeyyā’’ti (pārā. 92) vuttattā pāriyāyakathāya muccati, na idha evaṃ. ‘‘Saṃvaṇṇeyyā’’ti (pārā. 172) pariyāyakayāyapi na muccatīti. ‘‘Dutiye panā’’tiādīsu attho pākaṭoyeva. Evamuparipi pākaṭamupekkhissāma.

12. Idāni methunadhammādīnaṃ aṅgāni dassetuṃ ‘‘sevetū’’tiādimāha. Sevetukāmatācittanti methunaṃ sevetuṃ kāmetīti sevetukāmo, tassa bhāvo nāma taṇhā, tāya sevetukāmatāya sampayuttaṃ cittanti tappuriso. Methunadhammassāti mithunānaṃ itthipurisānaṃ idanti methunaṃ, tameva dhammoti methunadhammo. Idha pana upacāravasena pārājikāpatti methunadhammo nāma. Atha vā methunena jāto dhammo pārājikāpatti methunadhammo, tassa methunadhammassa methunadhammapārājikāpattiyā. Aṅgadvayanti aṅgānaṃ kāraṇānaṃ dvayaṃ. Budhāti vinayadharā viññuno.

13. Manussasanti manussānaṃ saṃ manussasaṃ, tadāyattavatthukā ca. Etena petatiracchānagatāyattaṃ nivatteti. Tathāsaññīti tathā tādisā saññā tathāsaññā, sā assa atthīti tathāsaññī. Parāyattasaññitā cāti attho. Bhāvappadhānā ime niddesā, bhāvapaccayalopo vā ‘‘buddhe ratana’’ntiādīsu (khu. pā. 6.3) viya. Evamuparipi īdisesu. Theyyacittanti thenabhāvasaṅkhātaṃ cittañca. Vatthuno garutāti bhaṇḍassa pādaatirekapādārahabhāvena garutā ca. Ūnapañcamāsake vā atirekamāsake vā thullaccayaṃ. Māsake vā ūnamāsake vā dukkaṭaṃ. Avahāroti pañcavīsatiyā avahārānaṃ aññatarena avaharaṇañcāti ime pañca adinnādānahetuyo adinnādānapārājikāpattiyā aṅgāni.

14. Pāṇo mānussakoti manussajātisambandho pāṇo ca, pāṇoti hi vohārato satto, paramatthato pana jīvitindriyaṃ vuccati. Pāṇasaññitāti pāṇoti saññitā ca, ghātanaṃ ghāto, so eva cetanā ghātacetanā, ‘‘vadhāmi na’’nti evaṃ pavattā sā ca, taṃsamuṭṭhito sāhatthikādīnaṃ channamaññataro payogo ca, tena payogena maraṇañcāti ete yathāvuttā pañca vadhahetuyo pāṇaghātāpajjitabbaāpattiyā aṅgānīti attho.

15. Attani asantatāti uttarimanussadhammassa santāne avijjamānatā ca. Pāpamicchatāyārocanāti yā sā ‘‘idhekacco dussīlo samāno ‘sīlavāti maṃ jano jānātū’’tiādinā (vibha. 851) nayena vuttā pāpaicchatāya samannāgatā, tāya uttarimanussadhammassa ārocanā ca. Tassāti yassa āroceti, tassa. Manussajātitāti manussānaṃ jāti yassa, tassa bhāvo manussajātitā, sā ca, naññāpadesoti na aññāpadeso aññāpadesābhāvo ca, tadeva jānananti taṅkhaṇaṃyeva vijānanañcāti imāni pañca ettha asantadīpane asmiṃ santāne avijjamānauttarimanussadhammappakāsananimitte pārājike aṅgāni hetuyoti attho.

16. Evaṃ tesamasaṃvāsatābhabbatādīni dassetvā idāni na te cattārova, atha kho santaññepīti te sabbepi samodhānetvā dassento ‘‘asādhāraṇā’’tiādimāha. Tattha asādhāraṇāti pārājikā dhammā adhippetā. Teneva cettha pulliṅganiddeso. Tasmā bhikkhunīnaṃ bhikkhūhi asādhāraṇā pārājikā dhammā cattāro cāti evamettha attho daṭṭhabbo. Upacāravasena tu ubbhajāṇumaṇḍalikādikā pārājikāpannā pariggayhanti. Tāsu yā avassutā avassutassa manussapurisassa akkhakānaṃ adho jāṇumaṇḍalānaṃ kapparānañca upari kāyasaṃsaggaṃ sādiyati, ayaṃ ubbhajāṇumaṇḍalikā. Yā pana aññissā bhikkhuniyā pārājikaṃ paṭicchādeti, sā vajjappaṭicchādikā. Yā ukkhittakaṃ bhikkhuṃ tassā diṭṭhiyā gahaṇavasena anuvattati, sā ukkhittānuvattikā. Kāyasaṃsaggarāgena tintassa hatthaggahaṇaṃ saṅghāṭikaṇṇaggahaṇaṃ kāyasaṃsaggatthāya purisassa hatthapāse ṭhānaṃ ṭhatvā sallapanaṃ saṅketagamanaṃ purisassāgamanasādiyanaṃ paṭicchannokāsavavisanaṃ hatthapāse ṭhatvā kāyopasaṃharaṇanti imāni aṭṭha vatthūni yassā avassutāya, sā aṭṭhavatthukā nāma.

Abhabbakā ekādasa cāti ettha paṇḍako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako bhikkhunidūsako saṅghabhedako lohituppādako ubhatobyañjanakoti ime abhabbā ekādasa ca. Tesu paṇḍakoti opakkamikanapuṃsakapaṇḍakā ca paṇḍakabhāvapakkhe pakkhapaṇḍako ca idha adhippetā. Āsittausūyapaṇḍakānaṃ pana pabbajjā ca upasampadā ca na vāritā. Theyyasaṃvāsako pana liṅgatthenakādivasena tividho. Tattha sayaṃ pabbajitattā liṅgamattaṃ thenetīti liṅgatthenako. Bhikkhuvassagaṇanādikaṃ saṃvāsaṃ thenetīti saṃvāsatthenako. Sikkhaṃ paccakkhāya evaṃ paṭipajjantepi eseva nayo. Yathāvuttamubhayaṃ thenetīti ubhayatthenako. Ṭhapetvā pana imaṃ tividhaṃ –

Rājadubbhikkhakantāra-rogaveribhayena vā;

Cīvarāharaṇatthaṃ vā, liṅgaṃ ādiyatīdha yo.

Saṃvāsaṃ nādhivāseti, yāva so suddhamānaso;

Theyyasaṃvāsako nāma, tāva esa na vuccatīti. (mahāva. aṭṭha. 110; kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā);

Titthiyapakkantakādayo tu taṃtaṃvacanatthānusārena veditabbā. Tiracchānagato pana ṭhapetvā manussajātikaṃ avaseso sabbo veditabbo. Ime ekādasa puggalā bhikkhubhāvāya abhabbattā pārājikāpannasadisatāya ‘‘pārājikā’’ti vuccanti. Vibbhantā bhikkhunīti gihinivāsananivatthā bhikkhunī ca. Sā hi ettāvatā pārājikā. Mudukā piṭṭhi yassa, so ca. So hi anabhiratiyā pīḷito yadā attano aṅgajātaṃ attano vaccamukhamaggesu paveseti, tadā pārājiko hoti.

17-18. Lambamānamaṅgajātametassāti lambī. So yathāvuttesu pavesito pārājiko. Mukhena gaṇhanto aṅgajātaṃ parassa cāti yo anabhiratiyā pīḷito parassa suttassa vā matassa vā aṅgajātaṃ mukhena gaṇhāti, so parassa aṅgajātaṃ mukhena gaṇhanto ca. Tatthevābhinisīdantoti yo anabhiratiyā pīḷito tattheva parassa aṅgajāte vaccamaggena abhinisīdati, so cāti ete dvayaṃdvayasamāpattiyā abhāvepi magge maggappavesanahetu methunassa anulomikā cattāro ca. Idhāgatā cattāroti idha khuddasikkhāyaṃ yathāvuttā methunadhammā pārājikādayo cattāro cāti samodhānā piṇḍīkaraṇavasena catuvīsati pārājikā bhavantīti seso. Ettha ca gāthābandhavasena rassaṃ katvā ‘‘parājikā’’ti vuttaṃ. Etthāha – mātughātakādayo tatiyaṃ pārājikaṃ āpannā, bhikkhunidūsako, mudupiṭṭhikādayo cattāro ca paṭhamapārājikaṃ āpannā evāti kuto catuvīsatīti? Vuccate – mātughātakādayo hi cattāro idha anupasampannā eva adhippetā. Mudupiṭṭhikādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā pana ekena pariyāyena methunadhammaṃ appaṭisevino honti, tasmā visuṃ vuttāti.

Pārājikaniddesavaṇṇanā niṭṭhitā.

2. Saṅghādisesaniddesavaṇṇanā

19. Vuṭṭhānassa garukattā garukāti saṅghādisesā vuccanti. Navāti tesaṃ gaṇanaparicchedo. Nanu ‘‘navā’’ti kasmā vuttaṃ, ‘‘terasā’’ti vattabbanti? Nāyaṃ doso, cirenāpajjitabbe cattāro yāvatatiyake ṭhapetvā vītikkamakkhaṇeyeva āpajjitabbā paṭhamāpattikā vuccantīti. Idāni te dassetuṃ ‘‘mocetukāmatā’’tiādi āraddhaṃ. Tattha sukkassāti āsayadhātunānattato nīlādivasena dasavidhe sukke yassa kassaci sukkassa. Mocetukāmatāti mocetukāmatāya, ya-kāro luttaniddiṭṭho. Iminā pana vacanena mocanassāda muccanassāda muttassādamethunassāda phassassāda kaṇḍuvanassāda dassanassāda nisajjanassāda vācassāda gehasitapema vanabhaṅgiya saṅkhātesu ekādasassādesu ekaṃyeva mocanassādaṃ dasseti.

Tattha mocanāya assādo sukhavedanā mocanassādo. Muccane attano dhammatāya muccane assādo muccanassādo. Evaṃ sabbattha sattamītappurisena attho daṭṭhabbo. Imehi pana navahi padehi sampayuttaassādasīsena rāgo vutto. Gehanissitesu mātādīsu pemaṃ gehe sitaṃ pemanti gehasitapemaṃ, iminā sarūpeneva rāgo vutto. Santhavakaraṇatthāya itthiyā pesitapupphādi vanabhaṅgiyaṃ, iminā ca vatthuvasena rāgo vutto. Methunassādopi itthiyā gahaṇappayogena veditabbo. Sabbattheva ca pana cetanānimittupakkamamocane sati visaṅketābhāvo veditabbo. Upakkamma hatthādinā nimitte upakkamitvā. Aññatra supinantenāti supinoyeva supinanto ‘‘kammameva kammanto’’tiādīsu viya anta-saddassa tabbhāvavuttittā. Taṃ supinantaṃ vinā vimocayaṃ sukkaṃ vimocento samaṇo yo koci bhikkhu garukaṃ garukāpattisaṅkhātaṃ saṅghādisesaṃ phuse phuseyya, āpajjeyyāti vuttaṃ hoti. Ettha ca ajjhattarūpabahiddhārūpaubhayarūpaākāsekaṭikampanasaṅkhātesu catūsu upāyesu sati rāgūpatthambhādīsu ca kālesu yena kenaci aṅgajāte kammaññataṃ patte ‘‘ārogyatthāyā’’tiādīsu yena kenaci adhippāyena adhippāyavatthubhūtaṃ yaṃ kiñci sukkaṃ mocanassādacetanāya eva nimitte upakkamma mocento saṅghādisesaṃ āpajjatīti sabbathā adhippāyo daṭṭhabbo.

Paṭhamo.

20. Kāyasaṃsaggarāgavāti kāye saṃsaggo, tasmiṃ rāgo, so assa atthīti vantu, kāyasaṃsaggarāgasamaṅgīti attho. Samaṇo itthisaññīti sambandho. Upakkammāti kāyena vāyamitvā. Manussitthiṃ samphusantoti antamaso lomenapi parāmasanto garukaṃ phuseti yojanā. Manussabhūtā amatā itthī manussitthī. Tattha ‘‘kāyasaṃsaggarāgavā’’ti iminā mātupemādiṃ, itthiyā gahitamokkhādhippāyañca paṭikkhipati. Itthiyā vematikassa, paṇḍakapurisatiracchānagatasaññissa ca thullaccayaṃ. Itthiyā pana kāyena kāyappaṭibaddhāmasane, kāyappaṭibaddhena kāyāmasane ca yakkhīpetīpaṇḍakānaṃ kāyena kāyāmasane ca purisatiracchānagatitthīnaṃ kāyena kāyāmasanepi dukkaṭaṃ, tathāyakkhīādīnaṃ kāyena kāyappaṭibaddhādīsu ca. Matitthiyā pana thullaccayaṃ. Itthiyā pana phusiyamāno sevanādhippāyopi sace kāyena na vāyamati, anāpatti.

Dutiyo.

21. Tathāti itthisaññī. Suṇantinti viññattipathe ṭhatvā attano vacanaṃ suṇantiñca. Viññuñcāti duṭṭhullāduṭṭhullasallakkhaṇasamatthañca manussitthiṃ. Maggaṃ vāti vaccamaggapassāvamaggānaṃ vasena maggaṃ vā methunaṃ vā ārabbhāti sambandho. Duṭṭhullavācārāgenāti duṭṭhā ca sā asaddhammappaṭisaṃyuttatāya thūlā ca lāmakajanasādhāraṇatāyāti duṭṭhullā. Sāva puna vācā duṭṭhullavācā. Tassaṃ assādasampayutto rāgoti samāso, tena. Obhāsitvāti vaṇṇāvaṇṇayācanādivasena asaddhammavacanaṃ vatvā. Asuṇantiyā pana dūtena vā paṇṇena vā ārocite anāpatti. Tattha dvinnaṃ maggānaṃ vasena vaṇṇāvaṇṇehi, methunayācanādīhi vā ‘‘sikharaṇīsi, sambhinnāsi, ubhatobyañjanakāsī’’ti imesu tīsu aññatarena akkosavacanena vā obhāsantassa saṅghādiseso, adhakkhakaubbhajāṇumaṇḍalaṃ ādissa vaṇṇādibhaṇane thullaccayaṃ, tathā yakkhīpetīpaṇḍakānaṃ vaccamaggapassāvamagge ādissa vaṇṇādibhaṇane methunayācanādīsupi. Tesaṃ pana adhakkhakādike dukkaṭaṃ, tathā manussitthīnaṃ ubbhakkhake adhojāṇumaṇḍale kāyappaṭibaddhe ca.

Tatiyo.

22. Attakāmupaṭṭhānanti methunadhammasaṅkhātena kāmena upaṭṭhānaṃ kāmupaṭṭhānaṃ. Attano atthāya kāmupaṭṭhānaṃ attakāmupaṭṭhānaṃ. Atha vā kāmīyatīti kāmaṃ, attano kāmaṃ attakāmaṃ, sayaṃ methunarāgavasena patthitanti attho. Attakāmañca taṃ upaṭṭhānañcāti attakāmupaṭṭhānaṃ. Tassa vaṇṇo guṇo, taṃ. Vatvāti ‘‘yadidaṃ kāmupaṭṭhānaṃ nāma, etadaggaṃ upaṭṭhānāna’’nti kāmupaṭṭhāne vaṇṇaṃ antamaso hatthamuddāyapi itthīti saññī pakāsetvāti attho. Vācāti vācāya yakāralopavasena. Methunayuttenāti methunayuttāya, liṅgavipallāsavasena tāya ‘‘arahasi tvaṃ mayhaṃ methunaṃ dhammaṃ dātu’’ntiādikāya methunadhammappaṭisaṃyuttāya vācāya methunayācane methunarāginoti sambandho. Methunerāgo, so assa atthīti methunarāgī, tassa. Garu hotīti garukāpatti hotīti attho. Ma-kāro padasandhikaro. Ettha pana paṇḍake paṇḍakasaññino thullaccayaṃ, tasmiṃyeva itthisaññino dukkaṭaṃ.

Catuttho.

23. Itthiyā vā purisassa vā sandesaṃ paṭiggahetvāti sambandho. Itthiyā vāti ‘‘dasa itthiyo māturakkhitā piturakkhitā’’tiādinā (pārā. 303) ca ‘‘dasa bhariyāyo dhanakkītā chandavāsinī’’tiādinā (pārā. 303) ca vuttāya vīsatividhāya itthiyā vā purisassa vā taṃsambandhavasena tesaṃ mātādīnaṃ vā. Sandesanti itthiyā vā purisena vā ubhinnaṃ mātādīhi vā ‘‘ehi, bhante, itthannāmaṃ itthiṃ vā purisaṃ vā evaṃ bhaṇāhī’’ti vuttaṃ jāyampatibhāvasannissitaṃ sandesavacanaṃ. Paṭiggahetvāti ‘‘sādhū’’ti kāyena vā vācāya vā sampaṭicchitvā. Vīmaṃsitvāti yattha pesito, tesaṃ adhippāyaṃ upaparikkhitvā vā upaparikkhāpetvā vā. Haraṃ paccāti itthī vā puriso vā ‘‘sādhū’’ti sampaṭicchatu vā, mā vā, yehi pesito, tesaṃ paccāharanto vā harāpento vā, jāyampatibhāvo hotu vā, mā vā, akāraṇametaṃ. Imāya tivaṅgasampattiyā saṅghādiseso ca, dvīhi aṅgehi paṇḍake ca aṅgattayenāpi thullaccayaṃ, ekena dukkaṭaṃ. Keci pana ‘‘haraṃ pacchā’’ti vipāṭhaṃ parikappetvā ‘‘pacchā hara’’nti yojenti, taṃ na sundaraṃ paccāti upasaggattā. Padassa upari atthe sajjento pakāsento gacchatīti hi upasaggo nāma, tasmā ‘‘pati ā’’ti upasaggānaṃ ‘‘hara’’ntimassa padassa upari bhavitabbanti.

Pañcamo.

24. Saṃyācitaparikkhāranti saṃ attanā yācito vāsiādiko parikkhāro yassā, taṃ. Adesitavatthukanti uttidutiyakammena adesitaṃ vatthu kuṭikaraṇappadeso yassāti viggaho, taṃ. Pamāṇātikkantanti idāni majjhimassa purisassa tisso vidatthiyo sugatavidatthi nāma, tāya ‘‘dīghaso dvādasa vidatthiyo sugatassa vidatthiyā tiriyaṃ sattantarā’’ti (pārā. 348) evaṃ vuttappamāṇaṃ ekatobhāgenāpi atikkantā pamāṇātikkantāti taṃ tiriyaṃ catuhatthasaṅkhātaheṭṭhimappamāṇe sati dīghato vuttappamāṇato kesaggamattampi vaḍḍhetuṃ na vaṭṭati. Tato ūnake, dīghato ca vaḍḍhite ayaṃ kuṭisaṅkhaṃ na gacchatīti. ‘‘Mayhaṃ vāsāgāraṃ eta’’nti evaṃ attā uddeso etissāti attuddesā. Kuṭinti ullittādikaṃ kuṭiṃ katvāti sambandho. Tattha ullittā nāma anto uddhaṃmukhaṃ littā. Avalittā nāma bahi adhomukhaṃ littā. Ubhayathā ullittāvalittā. Katvāti antobhūtakāritatthavasena kārāpetvā vā.

Tatthāyaṃ vatthudesanakkamo – tena kuṭikārakena bhikkhunā kuṭivatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paṇāmetvā padabhājane (pārā. 349) vuttanayena saṅghaṃ tikkhattuṃ yācitvā sabbe vā saṅghapariyāpannā, saṅghena vā sammatā dve tayo bhikkhū tattha netabbā. Tehi ca kipillikādīhi soḷasahi upaddavehi virahitattā anārambhaṃ anupaddavaṃ dvīhi catūhi vā balibaddehi yuttena sakaṭena ekacakkaṃ nibbodakapatanaṭṭhāne ekaṃ bahi katvā āviñchituṃ sakkuṇeyyatāya ‘‘saparikkamana’’nti sallakkhetvā sacepi saṅghappahonakā honti, tattheva, no ce, saṅghamajjhaṃ gantvā tena bhikkhunā yācitehi padabhājane (pārā. 50, 51) vuttāya ñattidutiyakammavācāya vatthu desetabbanti. Adesitavatthukaṃ pamāṇātikkantaṃ kuṭiṃ karissāmīti sabbappayoge dukkaṭaṃ, idāni dvīhi piṇḍehi niṭṭhānaṃ gamissatīti paṭhamapiṇḍadāne thullaccayaṃ, dutiyadānena lepe saṅghaṭite sace adesitavatthukā eva vā hoti, pamāṇātikkantā eva vā, eko saṅghādiseso, sārambhaaparikkamanatāya dve ca dukkaṭānīti sace ubhayavipannā, dve ca saṅghādisesā dve ca dukkaṭānīti sabbaṃ ñeyyaṃ.

Chaṭṭho.

25. Mahallakanti sassāmikabhāvena saṃyācitakuṭito mahantabhāvena, vatthuṃ desāpetvā pamāṇātikkamenāpi kātabbabhāvena ca mahantatāya mahattaṃ lāti ādadātīti mahallako. Mahattalaka iti ṭhite ttassa lopo lassa ca dvittaṃ, taṃ. Vasanaṃ attho payojanaṃ vasanattho, tāya. Ettha pana adesitavatthubhāve eko saṅghādiseso. Sesaṃ anantarasadisameva. Idha ca tattha ca leṇaguhātiṇakuṭipaṇṇacchadanagehesu aññataraṃ kārentassa ca kuṭimpi aññassa vāsatthāya vāsāgāraṃ vā ṭhapetvā uposathāgārādīsu aññataratthāya karontassa ca anāpatti.

Sattamo.

26. Amūlakena antimena vatthunāti sambandho. Amūlakenāti dassanasaṅkhātassa, savanasaṅkhātassa, diṭṭhasutamutavasena pavattaparisaṅkāsaṅkhātassa ca mūlassa abhāvena natthi mūlametassāti amūlakaṃ, tena. Taṃ pana so āpanno vā hotu, no vā, etaṃ idha appamāṇaṃ. Tattha bhikkhuñca mātugāmañca tathārūpe ṭhāne disvā parisaṅkati, ayaṃ diṭṭhaparisaṅkā. Andhakāre vā paṭicchanne vā bhikkhussa ca mātugāmassa ca vacanaṃ sutvā aññassa atthibhāvaṃ ajānanto parisaṅkati, ayaṃ sutaparisaṅkā. Dhuttānaṃ itthīhi saddhiṃ paccantavihāresu pupphagandhasurādīhi anubhavitvā gataṭṭhānaṃ disvā ‘‘kena nu kho idaṃ kata’’nti vīmaṃsanto tattha kenaci bhikkhunā gandhādīhi pūjā katā hoti, bhesajjatthāya ariṭṭhaṃ vā pītaṃ, so tassa gandhaṃ ghāyitvā ‘‘ayaṃ so bhavissatī’’ti parisaṅkati. Ayaṃ mutaparisaṅkā nāma. Antimena cāti tato paraṃ vajjābhāvena ante bhavattā antimeneva. Vatthunāti bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu dhammesu aññatarena pārājikena dhammena. Ca-kāro panettha avadhāraṇe, tena saṅghādisesādiṃ nivatteti. Atha vā ca-kāro aṭṭhānappayutto.

Codento vā codāpentovācāti yojetabbo. Cāvetunti brahmacariyā cāvanatthāya. Etena ekaṃ cāvanādhippāyaṃ gahetvā avasese akkosādhippāyavuṭṭhāpanādhippāyādike sattādhippāye paṭikkhipati. Suṇamānanti idaṃ ‘‘codento’’tiādīnaṃ kammapadaṃ, iminā parammukhā codanaṃ paṭikkhipati. Parammukhā pana sattahi āpattikkhandhehi vadantassa dukkaṭaṃ. Codentoti ‘‘vatthusandassanā āpattisandassanā saṃvāsappaṭikkhepo sāmīcippaṭikkhepo’’ti (pārā. aṭṭha. 2.385-386) saṅkhepato vuttānaṃ catunnaṃ codanānaṃ vasena sayaṃ codento vā. Codāpento vāti parena yena kenaci codāpento vā. Tasmā yo bhikkhussa samīpe ṭhatvā ‘‘tvaṃ methunaṃ dhammaṃ sevi, assamaṇosī’’tiādinā vatthusandassanavasena vā ‘‘tvaṃ methunadhammāpattiṃ āpannosī’’tiādinā āpattisandassanavasena vā ‘‘assamaṇosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā, assamaṇosī’’tiādinā saṃvāsappaṭikkhepavasena vā abhivādanādisaṃvāse paṭikkhitte assamaṇoti kasmāti puṭṭhassa ‘‘assamaṇosī’’tiādivacanehi sāmīcippaṭikkhepavasena vā antamaso hatthamuddāya eva vāpi etamatthaṃ dīpayato ‘‘karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ okāse akārite vācāya saṅghādiseso ceva dukkaṭañca, okāsaṃ kāretvā codentassa pana saṅghādisesova daṭṭhabbo.

Aṭṭhamo.

27. Aññassāti khattiyādijātikassa parassa. Kiriyanti methunavītikkamasaṅkhātaṃ kiriyaṃ. Tenāti aññassa vītikkamasaṅkhātassa methunavītikkamasandassanena karaṇabhūtena. Lesenāti yassa jātiādayo tato aññampi vatthuṃ lissati uddiṭṭhe vitthāraṃ silissati vohāramattenevāti jātiādayova ‘‘lesā’’ti vuccanti, tena jātilesanāmalesādinā lesena. Aññanti yo vītikkamanto diṭṭho, tato aparampi bhikkhuṃ cāvetuṃ antimena vatthunā codayanti sambandho. Kathaṃ? Koci khattiyajātiyo vītikkamanto diṭṭho, tato aññaṃ attano veriṃ khattiyajātikaṃ bhikkhuṃ passitvā taṃ khattiyaṃ jātilesaṃ gahetvā ‘‘khattiyo mayā diṭṭho vītikkamanto, tvaṃ khattiyo pārājikaṃ dhammaṃ āpannosī’’ti codeti codāpeti vā. Evaṃ nāmalesādayopi veditabbā. Sesā vinicchayakathā aṭṭhame vuttasadisāyeva.

Navamo.

28. Ettāvatā ‘‘garukā navā’’ti uddiṭṭhe vitthārato dassetvā idāni tesu āpannesu paṭipajjitabbākāraṃ dassetuṃ ‘‘chādeti jānamāpanna’’ntiādi vuttaṃ. Tattha yo bhikkhu attanā āpannaṃ saṅghādisesāpattiṃ āpattivasena vā vatthuvasena vā jānaṃ jānanto yāvatā yattakāni ahāni chādeti paṭicchādeti, tāvatā tattakāni ahāni tassa parivāso hotīti evaṃ padasandhivasena attho veditabbo. Tattha paṭicchannaparivāso suddhantaparivāso samodhānaparivāsoti tividho parivāso. Tesaṃ pana atisaṅkhepanayena mukhamattepi dassite vitthāravinicchayapavesopāyasambhavo siyāti mukhamattaṃ dassayissāma.

Tattha paṭicchannaparivāso nāma yathāpaṭicchannāya āpattiyā dātabbo, tasmā paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekāhappaṭicchannā hoti, ‘‘ahaṃ, bhante, sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo’’tiādinā khandhake (cūḷava. 98-99) āgatanayena yācāpetvā ‘‘suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu sambahulā āpattiyo āpajji ekāhappaṭicchannāyo’’tiādinā khandhake āgatanayeneva kammavācaṃ vatvā parivāso dātabbo. Ekaṃ āpajjitvā ‘‘sambahulā’’ti vinayakammaṃ karontassāpi vuṭṭhātīti ‘‘sambahulā’’ti vuttaṃ. Nānāvatthukāsupi eseva nayo. Atha dvīhādippaṭicchannā honti, pakkhaatirekapakkhamāsaatirekamāsasaṃvaccharaatirekasaṃvaccharappaṭicchannā vā, ‘‘dvīhappaṭicchannāyo vā’’tiādinā vatvā yo yo āpanno hoti, tassa tassa nāmañca gahetvā yojanā kātabbā.

Kammavācāpariyosāne ca sace appabhikkhuko āvāso hoti, sakkā ratticchedaṃ anāpajjantena vasituṃ, tattheva ‘‘parivāsaṃ samādiyāmi, vattaṃ samādiyāmī’ti vattaṃ samādāya tattheva saṅghassa ‘‘ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhappaṭicchannāyo’’tiādinā ārocetvā puna āgatāgatānaṃ bhikkhūnaṃ ārocentena pakatattena bhikkhunā saddhiṃ ekacchanne sahavāso, tena ca vināvāso, āgantukādīnaṃ upacāragatānaṃ anārocanāti etesu ekenāpi ratticchedañca vattabhedañca akatvā parivatthabbaṃ.

Sace na sakkā hoti parivāsaṃ sodhetuṃ, nikkhittavattena vasitukāmo hoti, tattheva saṅghamajjhe vā ekassa puggalassa vā santike ‘‘parivāsaṃ nikkhipāmi, vattaṃ nikkhipāmī’’ti parivāso nikkhipitabbo. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati. Athānena paccūsasamaye ekena bhikkhunā saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma paṭicchannaṭṭhāne nisīditvā antoaruṇeyeva vattaṃ samādiyitvā ārocetabbaṃ. Sace bahi ṭhitānampi saddaṃ suṇāti, passati vā, dūraṃ gantvāpi ārocetabbaṃ, anārocente ratticchedo ceva vattabhedadukkaṭañca. Sace ajānantasseva upacārasīmaṃ pavisitvā gacchanti, ratticchedova hoti, na vattabhedo. Aruṇe uṭṭhite tassa santike vattaṃ nikkhipitvā vihāraṃ gantabbaṃ. Evaṃ yāva rattiyo pūrenti, tāva parivatthabbaṃ. Ayaṃ tāva paṭicchannaparivāso.

Suddhanto duvidho cūḷasuddhanto mahāsuddhantoti. Tattha yo ‘‘upasampadato paṭṭhāya yattakaṃ nāma kālaṃ ahaṃ suddho’’ti jānāti, tattakaṃ apanetvā tato avasese rattiparicchede ekato katvā dātabbaparivāso cūḷasuddhanto. Yo pana sabbaso rattipariyantaṃ na jānāti nassarati, tattha ca vematiko, tassa dātabbo mahāsuddhanto. Āpattipariyantaṃ jānātu vā, mā vā, akāraṇametaṃ.

Samodhānaparivāso nāma tividho odhānasamodhāno agghasamodhāno missakasamodhānoti. Tattha yo niṭṭhitaparivāsopi vā niṭṭhitamānattopi vā anikkhittavatto aññaṃ āpattiṃ āpajjitvā purimāpattiyā samā vā ūnatarā vā rattiyo paṭicchādeti, tassa mūlāya paṭikassanena te parivutthadivase ca mānattaciṇṇadivase ca odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannaṃ āpattiṃ samodahitvā puna ādito paṭṭhāya dātabbaparivāso odhānasamodhāno nāma. Sace kassaci ekāpatti ekāhappaṭicchannā, dvīhappaṭicchannā, evaṃ yāva dasāhappaṭicchannā, tāsaṃ agghena samodhāya tāsaṃ dasāhappaṭicchannavasena avasesānaṃ ekāhappaṭicchannādīnampi dātabbaparivāso agghasamodhāno nāma. Yo pana nānāvatthukā āpattiyo ekato katvā dātabbaparivāso missakasamodhāno nāma. Dānavidhi pana sabbattha khandhake (cūḷava. 134 ādayo) āgatanayeneva veditabbo.

Evaṃ parivutthaparivāso bhikkhu mānattaṃ bhikkhūnaṃ mānanabhāvaṃ cha rattiyo akhaṇḍaṃ katvā careyya kareyya, sampādeyyāti vuttaṃ hoti. Tattha saṅghena gaṇena puggalena kataṃ tena bhikkhunā saṅghamajjhe vattaṃ samādāpetvā ‘‘ahaṃ, bhante, sambahulā āpattiyo āpajji’’ntiādinā khandhake vuttanayena yācāpetvā tattheva vuttanayena mānattadānādayopi veditabbā. Imināpi vattaṃ nikkhipitukāmena ce vattaṃ nikkhipitvā catūhi pañcahi saddhiṃ parivāse vuttappakāraṃ padesaṃ gantvā purimanayeneva heṭṭhā vuttaṃ sahavāsādiṃ antamaso catūhi ūnattā ūne gaṇe caraṇadosañca vajjetvā paṭipajjitabbaṃ. Appaṭicchannāpattikassa pana parivāsaṃ adatvā mānattameva dātabbaṃ. Evaṃ ciṇṇaṃ kataṃ pariniṭṭhāpitaṃ mānattaṃ yena, taṃ bhikkhuṃ. Vīsati saṅgho gaṇo assāti vīsatīgaṇo dīghaṃ katvā, so saṅgho abbheyya sampaṭiccheyya, abbhānakammavasena osāreyyāti vuttaṃ hoti, avheyyāti vā attho. Etthāpi samādānaārocanayācanāni, kammavācā ca khandhake vuttanayena veditabbā.

29. Evaṃ tesu paṭipajjitabbākāraṃ dassetvā idāni chādanassa aṅgāni dassetuṃ ‘‘āpattī’’tiādimāha. Tattha na ukkhitto anukkhitto, natthi antarāyo assāti anantarāyo. Sakatthe ttapaccayavasena vā, pahuno bhāvo pahuttaṃ, taṃ assatthīti saddhādivasena vā pahutto. Anukkhitto ca anantarāyo ca pahutto cāti dvando, tesaṃ bhāvo anukkhittādiguṇo anukkhitta…pe… pahuttatā. Āpatti ca anukkhitta…pe… pahuttatā ca āpatti…pe… pahuttatāyo. Ma-kāro padasandhijo. Tathā tena pakārena āpattiādīsu catūsu āpattādipakārena saññī tathasaññī rassavasena. Tassa bhāvo tathasaññitā, yathāvuttaāpattādisaññitāti vuttaṃ hoti. Ca-kāro vuttasamuccayattho. Kamanaṃ patthanaṃ kāmo, chādetuṃ kāmo chādetukāmo. Iti yathāvuttā nava, atha chādanā cāti evaṃ dasa ca tāni aṅgāni cāti, tehi. Aruṇuggamamhi aruṇasaṅkhātassa paṭhamabālasūriyaraṃsino uggamane sati channā hoti, āpattīti seso.

Tatthāyamadhippāyo – yo bhikkhu rājacoraaggiudakamanussaamanussavāḷasarīsapajīvitabrahmacariyantarāyānaṃ dasannamekassāpi natthitāya anantarāyiko samāno anantarāyikasaññī hutvā bhikkhuno santikaṃ gantuñceva ārocetuñca sakkuṇeyyatāya pahu samāno pahusaññī hutvā tividhaukkhepanīyakammākaraṇena anukkhitto samāno anukkhittasaññī hutvā garukāpattīti saññī garukaṃyeva āpattiṃ chādetukāmo hutvā chādeti, tassāyaṃ āpatti ca channā hotīti. Sace panettha anāpattisaññī vā hoti aññāpattikkhandhasaññī vā vematiko vā, acchannā honti. Ārocentena pana ‘‘mama ekāpattiṃ āpannabhāvaṃ jānāhī’’tiādinā nayena ārocetabbaṃ. Sace pana vatthusabhāgāpattikassa āroceti, tāva tappaccayā dukkaṭaṃ āpajjati.

Saṅghādisesaniddesavaṇṇanā niṭṭhitā.

3. Cīvaraniddesavaṇṇanā

30. ‘‘Khomañca koseyyañcā’’tiādinā napuṃsakaviggahena dvande kate khoma…pe… bhaṅgāni. Tattha khomanti gacchajāti. Upacārato pana khomena khomasuttena vāyitanti taddhitena upacārena vā khomaṃ khomapaṭacīvaraṃ, tathā avasesāni. Sāṇaṃ sāṇavākasuttehi vāyitaṃ cīvaraṃ. Bhaṅgaṃ khomasuttādīni sabbāni ekaccāni vā vomissetvā vāyitacīvaraṃ. Vākamayameva vāti keci. Kambalanti manussalomaṃ vāḷalomañca ṭhapetvā sesalomehi vāyitaṃ. Etānīti khomādīni yathāvuttāni. Saha anulomehīti sānulomāni. Jātito kappiyāni cha cīvarāni bhavanti.

31. Idāni ‘‘dukūla’’ntiādinā tesaṃ anulomāni dasseti. Tattha dukūlanti dukūlasaṅkhātena kenaci vākavisesena vāyitaṃ cīvaraṃ. Cevāti samuccaye, so upari ākaḍḍhitabbo. Paṭṭuṇṇanti paṭṭuṇṇesu jātaṃ paṭṭuṇṇaṃ. Desavācino bahuvacanantāti bahuvacanena viggaho. Tathā somārā ca cīnā ca, tesu jātaṃ somāracīnajaṃ. Imāni tīṇi pāṇakehi katasuttamayāni. Ehibhikkhūnaṃ puññiddhiyā jātaṃ iddhijaṃ, taṃ pana khomādīnaṃ aññataraṃ. Devadinnanti devehi dinnaṃ kapparukkhe nibbattaṃ cīvaraṃ. Tadetaṃ dukūlādi tassa tassa yathāvuttassa khomādino anulomikaṃ hoti. Tattha lomāni anugataṃ anulomaṃ, yathā sesalomāni anugataṃ lomaṃ tadanukūlattā ‘‘anuloma’’nti vuccati, tathā taṃjātiyakaṃ yesaṃ kesañci anukūlaṃ sabbampi ruḷhīvasena ‘‘anuloma’’nti vuccati. Tameva anulomikaṃ, anukūlanti attho. Kathaṃ? Dukūlaṃ sāṇassa anulomaṃ, paṭṭuṇṇādīni tīṇi koseyyassa anulomāni, iddhijaṃ devadinnañca khomādīnamanulomanti.

32-3. Evaṃ sānulomāni cīvarāni dassetvā idāni adhiṭṭhānādikaṃ dassetuṃ ‘‘ticīvara’’ntiādimāha. Tattha avuttepi avassaṃ vattabbatāya sabbattha ca-saddo ajjhāharitabbo, ticīvarañca…pe… kaṇḍucchādiñca adhiṭṭheyya na vikappeyyāti sambandho. Tattha tiṇṇaṃ cīvarānaṃ samāhāro ticīvaraṃ. Parikkhārañca taṃ coḷañcāti parikkhāracoḷaṃ. Vassassa yoggā vassikā, sāva sāṭikā vassikasāṭikā. Puñchati anenāti puñchanaṃ, mukhassa puñchanaṃ mukhapuñchanaṃ. Nisīdanti etthāti nisīdanaṃ, mukhapuñchanañca nisīdanañca mukhapuñchananisīdanaṃ. Sayanasukhādiṃ paṭicca attharīyatīti paccattharaṇaṃ, tadeva paccattharaṇakaṃ. Kaṇḍuṃ chādetīti kaṇḍucchādi. Adhiṭṭhaheti ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā navannaṃ nāmaṃ gahetvā adhiṭṭheyya. Na vikappeyyāti tassa tassa nāmaṃ gahetvā na vikappeyya, tassa tassa pana nāmaṃ aggahetvā ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vikappeyyāti adhippāyo. Etthāti imesu navasu cīvaresu. Ticīvaranti ticīvaranāmena adhiṭṭhitaṃ. Tathā hi adhiṭṭhānato pubbe visuṃ ticīvaraṃ nāma natthi saṅghāṭiādippahonakassa paccattharaṇādivasenāpi adhiṭṭhātuṃ anuññātattā. Taṃ vinā ekāhaṃ ekadivasampi. Na vaseyyāti aladdhasammutiko bhikkhu avippavāsasīmato aññattha vāsaṃ na kareyyāti attho. Evaṃ sati ticīvarañca nissajjitabbaṃ hoti, pācittiyañca āpattiṃ āpajjatīti dīpeti. Nisīdanaṃ vinā cātumāsaṃ na vaseyyāti sambandho. Catunnaṃ māsānaṃ samāhāro catumāsaṃ, tameva cātumāsaṃ. Taṃ accantasaṃyogavasena.

34. Idāni ‘‘ima’’ntiādinā ‘‘adhiṭṭheyyā’’ti vuttamadhiṭṭhānaṃ dasseti. Saṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti adhiṭṭhaheti sambandho. Tattha adhiṭṭhaheti hatthapāse ṭhitaṃ evaṃ adhiṭṭheyya. Ahatthapāsanti hatthassa pāso samīpo hatthapāso, aḍḍhateyyahatthabbhantaro. Dvādasahatthabbhantarotipi vadanti. Natthi hatthapāso etissāti ahatthapāsā, taṃ etanti adhiṭṭhaheti sambandho. Kiṃ vuttaṃ hoti? Antogabbhe vā uparipāsāde vā tadaheva gantvā nivattanayogge padese vā ṭhitaṃ cīvaraṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti adhiṭṭheyyāti vuttaṃ hoti. Tato dūre ṭhitampi adhiṭṭhātabbantipi vadanti. Sesesupīti uttarāsaṅgādikaṇḍuppaṭicchādipariyantesupi avasesacīvaresu. Ayaṃ nayoti ayameva nayo. Yathā saṅghāṭiyā, evaṃ ‘‘imaṃ uttarāsaṅgaṃ adhiṭṭhāmī’’tiādi vuttanayovāti vuttaṃ hoti. Adhiṭṭhahantena pana hatthena gahetvā kāyavikāraṃ karontena ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyena vā adhiṭṭhātabbaṃ, vacībhedamattaṃ katvā vācāya vā. Parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhanti ticīvaraṃ parikkhāracoḷampi adhiṭṭhātuṃ vaṭṭatīti.

35. Idāni evaṃ adhiṭṭhahato aññaṃ laddhā adhiṭṭhātukāmena paccuddharitvā adhiṭṭhātabbanti dassetuṃ ‘‘adhiṭṭhahanto’’tiādimāha. Tattha saṅghāṭi pabhuti ādi yassa taṃ saṅghāṭippabhuti. Etaṃ ‘‘adhiṭṭhahanto’’ti etthāpi ‘‘adhiṭṭheyyā’’ti etthāpi kammapadaṃ, ‘‘pubbacīvara’’nti ettha pana visesanaṃ hutvā tiṭṭhati. Paccuddharitvāti pariccajitvā. Parikkhāracoḷanāmena adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca imaṃ parikkhāracoḷaṃ paccuddharitvā puna adhiṭṭhātabbāni. Pattādhiṭṭhahaneti pattassa adhiṭṭhāne. Tathāti ca yathā cīvare, tathā pattepi adhiṭṭhānādikaṃ sabbanti attho. Ettha pana ‘‘imaṃ pattaṃ, etaṃ patta’’nti vā viseso.

36. Idāni paccuddhāravidhiṃ dassetuṃ ‘‘eta’’ntiādimāha. Tattha imaṃ va iti vā-saddo rassaṃ katvā niddiṭṭho, so iti-saddato paraṃ yojetabbo, tasmā ‘‘etaṃ saṅghāṭiṃ paccuddharāmī’’ti vā ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti vā saṃseti sambandho veditabbo. Saṃseti vadeyya. Evanti yathā nāmena saṅghāṭi paccuddharitabbā, tathā uttarāsaṅgādīnīti attho. Vidūti paccuddharetimassa kattupadaṃ, paññavāti attho. Sabbatthāpi dūrāsannatādī vuttanayena veditabbā.

37-8. Idāni saṅghāṭiādīnaṃ channaṃ pamāṇaparicchedaṃ dasseti ‘‘saṅghāṭī’’tiādinā. Pacchimo anto pacchimanto, tena, pacchimakoṭiyāti attho. Dīghasoti dīghato. Muṭṭhiyā sahitaṃ pañcakaṃ yassā sā muṭṭhipañcakā, liṅgavipallāsavasena pana muṭṭhipañcako. Muṭṭhi-saddenettha upacāravasena katamuṭṭhiko hatthova vutto. Sugatassa cīvarato ūnāti samāso. Apīti vuttasamuccaye, tena yathāvuttapacchimappamāṇā ca ayañca uttamappamāṇāti attho. ‘‘Pacchimantenā’’ti idaṃ muṭṭhittikañca tiriyanti etthāpi anuvattetvā attho veditabbo. Ca-saddo ‘‘uttamantena sugatacīvarūnāpi vaṭṭatī’’ti idaṃ samuccinoti. Tattha idāni majjhimassa purisassa tisso vidatthiyo ekā sugatavidatthi, tāya vidatthiyā nava vidatthiyo dīghato sugatacīvarappamāṇaṃ, tiriyaṃ cha vidatthiyo, taṃ pana vaḍḍhakihatthena dīghato terasa hatthā ekā ca vidatthi, tiriyato nava hatthā honti. Taṃvasena ubhayattha ūnatā viññātabbā.

Uttarāsaṅgopi tattakovāti dassetuṃ ‘‘tathā ekaṃsikassapī’’ti āha. Eko aṃso ekaṃso, tattha kātabbanti taddhite ekaṃsikaṃ. ‘‘Antaravāsako’’ccādinā nivāsanaṃ dasseti. Tattha antaraṃ majjhapadeso, antare majjhe kaṭippadese vāso vatthaṃ antaravāso, soyeva antaravāsako. Cāpīti samudāyo, eko vā samuccayo. Aḍḍhena tatiyo bhāgo aḍḍhateyyo. Ettha dvinnaṃ hatthakoṭṭhāsānaṃ sampuṇṇānaṃ tatiyakoṭṭhāsasaṃsijjhane karaṇabhūtā aḍḍha-saddaniddiṭṭhā yā vidatthi, sāva tatiyoti niddiṭṭhoti upaḍḍhahatthasaṅkhāto tatiyo bhāgo aḍḍhateyyo. So ca nānantarena dvihatthatatiyatā labbhatīti dve hatthā, ekā ca vidatthi aḍḍhateyyo. Taṃsanniyogena panettha antaravāsakova aḍḍhateyyoti veditabbo. Dve hatthā yassāti bāhiratthasamāso. Pārupanenāpi sakkā nābhiṃ paṭicchādetunti ‘‘dvihattho’’ti vuttaṃ. -saddo aḍḍhateyyaṃ vikappeti. Tiriyassa antoti chaṭṭhītappuriso, tiriyameva antoti vā kammadhārayo ‘‘gāmanto’’tiādīsu viya.

39. ‘‘Nisīdanassā’’tiādinā nisīdanacīvaraṃ dasseti. Ettha nisīdanaṃ nāma same bhūmibhāge eḷakalomāni uparūpari santharitvā kañjikādīhi siñcitvā kato dvīsu ṭhānesu phālitattā tīhi dasāhi yutto parikkhāraviseso. Vidatthī dveti dve vidatthī. Visālato puthulato.

40. ‘‘Kaṇḍuppaṭicchādī’’tiādinā kaṇḍuppaṭicchādiṃ dasseti. Tattha kaṇḍūti hi na atthato nānaṃ, taggahaṇena panettha piḷakassāvathullakacchābādhaṃ gayhati. Kaṇḍuṃ yathāvuttaṃ piḷakādiṃ paṭicchādetīti kaṇḍuppaṭicchādi. Paṭicchadanaṃ vā paṭicchādo, yathāvuttakaṇḍuyā paṭicchādo kaṇḍuppaṭicchādo, so assa atthīti kaṇḍuppaṭicchādī, tassa. Tiriyanti tiriyato.

41. ‘‘Vassikā’’tiādinā vassikasāṭikaṃ dasseti, taṃ suviññeyyaṃ.

42. Evaṃ pamāṇavantānaṃ pamāṇaṃ dassetvā vuttappamāṇātikkame dosaṃ, kesañci pamāṇābhāvagaṇanābhāvañca dassetuṃ ‘‘etthā’’tiādimāha. Tattha etthāti vuttappamāṇavantesu cīvaresu. Taduttari tato vuttappamāṇato uttari nipātena uttari-saddena tappuriso. Karontassa sampādentassa. Chedanapācittīti chedanena sahitā pācitti, atirekaṃ chinditvā pācittiyaṃ desetabbanti vuttaṃ hoti. Vuttappamāṇato pana atirekañca ūnakañca ‘‘parikkhāracoḷa’’nti adhiṭṭhātabbaṃ. Yena mukhaṃ puñchanti, taṃ mukhasambandhīti mukhassa coḷanti samāse dvando. Ākaṅkhitaṃ icchitaṃ pamāṇanti kammadhārayo. Tametesamatthīti ākaṅkhitappamāṇikā. Ettha ca ticīvarādīsu avuttepi gaṇanavibhāge paccattharaṇamukhapuñchanaparikkhāracoḷe ṭhapetvā ādito paṭṭhāya chakkamekekameva vaṭṭati. Mukhapuñchanacoḷāni paccattharaṇāni ca bahūnipīti viññātabbaṃ.

43. Gaṇanāti ettha napuṃsakassa itthivacanena yogābhāvā ‘‘na dīpitā’’ti liṅgaṃ vipariṇāmetvā sambandhitabbaṃ, aṭṭhakathāyaṃ na pakāsitāti attho. Tiṇṇaṃ panetesaṃ ukkaṭṭhaparicchedavaseneva vuttaṃ, vikappanūpagapacchimena pacchimappamāṇaṃ atthiyeva. Idāni yasmā tattha taṃ sabbaṃ na dīpitaṃ, tasmā vikappanūpagathavikādi sabbaṃ ekaṃ ‘‘parikkhāracoḷa’’nti, bahūni ekato katvā ‘‘parikkhāracoḷānī’’tipi vatvā adhiṭṭhātabbanti dassento ‘‘tathā’’tiādimāha. Iminā parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhanti dasseti. Thavikādiṃ thavikā ādi yassa parissāvanādinoti samāso. Vikappassa upagaṃ vikappiyaṃ, tañca upari vakkhati.

44. Idāni tiṇṇaṃ cīvarānaṃ paṭibhāgaṃ dassetuṃ ‘‘ahatā’’tiādi āraddhaṃ. Tattha ahatena navena adhotena kappaṃ sadisaṃ ahatakappaṃ, ekavāradhotaṃ. Ahatañca ahatakappañca ahatāhatakappāni, vatthāni, tesaṃ. Dve guṇā paṭalāni yassa sāti duguṇā. ‘‘Guṇo paṭalarāsīsū’’ti hi abhidhānappadīpikā. Duguṇā dupaṭṭā, uttarasmiṃ dehabhāge āsañjīyatīti ukkarāsaṅgo. Ekaccaṃ ekapaṭṭaṃ assa atthīti ekaccī, ekapaṭṭoti attho. Nipāto vā ekaccīti. Tathāti samuccaye, antaravāsako cāti vuttaṃ hoti. Upamāyaṃ vā, yathā uttarāsaṅgo ekacciyo, evaṃ antaravāsakoti attho.

45. ‘‘Utū’’ti anekautu gahitāti ututo dīghakālato uddhaṭā utuddhaṭā, tesaṃ pilotikānanti attho. Sesāti uttarāsaṅgaantaravāsakā. Paṃsu viya kucchitaṃ ulati pavattatīti paṃsukūlaṃ, rathikāsusānasaṅkārakūṭādīnaṃ yattha katthaci ṭhitaṃ coḷakhaṇḍaṃ, tasmiṃ. Yā yā rucīti abyayībhāve yathāruci, yāvadatthaṃ satapaṭṭampi vaṭṭatīti adhippāyo.

46. Idāni tīsu chinditvā kātuṃ appahontesu kātabbavidhiṃ dassetuṃ ‘‘tīsū’’tiādimāha. Tattha ticīvarasamudāyato ekadesabhūtānaṃ dvinnamekassa ca saṅkhāguṇena niddhāriyamānattā tīsūti niddhāraṇe bhummaṃ. Ekavacanassa bahvatthena yogābhāvato dvicīvarasaṅkhātabahvatthavasena vacanaṃ vipariṇāmetvā yāni pahonti, tāni dve vāpi chinditabbāni, yaṃ pahoti, taṃ ekaṃ vā chinditabbanti yojetabbaṃ. Pahontīti pacchimacīvarappamāṇachinnakāni pahonti. Apīti sambhāvane, tīsu kā kathāti attho. Anvādhinti āgantukapattaṃ. Anu pacchā ādhīyatīti anvādhi, yaṃ cīvarassopari saṅghāṭiākārena āropetabbaṃ. Anādiṇṇanti anāropitaṃ anvādhikaṃ. Na dhāreyyāti iminā yadi dhāreyya, dukkaṭanti dīpeti.

47-8. Idāni ‘‘ticīvaraṃ na vaseyya vinekāha’’nti vuttānaṃ tiṇṇaṃ avippavāsalakkhaṇaṃ dassetuṃ ‘‘gāme’’tiādinā udositasikkhāpade (pārā. 471 ādayo) vuttaparihāramāha. Tattha gāme vā…pe… vihāre vā ticīvaraṃ nikkhipitvāti sambandho. Tattha ‘‘paṭo daḍḍho’’tiādīsu viya avayavepi samudāyavohāravasena tīsu ekampi ‘‘ticīvara’’nti vuttaṃ. Bhikkhusammutiyaññatrāti saṅghena gilānassa bhikkhuno dīyamānaṃ cīvarena vippavāsasammutiṃ vinā. Vippavatthunti ekūpacāranānūpacāragāmādito bahi, atha vā nivesanādīnaṃ, tattha ca gabbhovarakānaṃ cīvarassa vā hatthapāsaṃ atikkamma cīvarena vippayutto hutvā vasituṃ. Ettha ca gāmādīnaṃ ekūpacāranānūpacāratā ekakulanānākulasantakassa gāmādino parikkhepassa, parikkhepokāsassa ca vasena satthaabbhokāsānaṃ sattabbhantaravasena ca veditabbā. Tattha eko abbhantaro aṭṭhavīsatihattho hoti. Ettha ca nivesanādīni gāmato bahi sanniviṭṭhānīti daṭṭhabbaṃ visuṃ gāmassa gahitattā, tathā udositādīhi aññaṃ nivesanaṃ.

Tattha udosito nāma yānādīnaṃ bhaṇḍānaṃ sālā. Pāsādo dīghapāsādo. Hammiyaṃ muṇḍacchadanapāsādo. Nāvā ca aṭṭo ca māḷo ca ārāmo ca nāvā…pe… ārāmaṃ, tasmiṃ. Aṭṭo nāma paṭirājādīnaṃ paṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. Māḷo ekakūṭasaṅgahito caturassapāsādo. Ārāmo pupphārāmo vā phalārāmo vā. Sattho ca khettañca khalañcāti dvando. Sattho nāma jaṅghasattho vā sakaṭasattho vā. Khalaṃ vuccati dhaññakaraṇaṃ. Dumo nāma dumamūlaṃ chāyāya phuṭṭhokāso upacāravasena. Abbhokāso pana agāmake araññeva adhippeto.

49. Idāni ‘‘etaṃ…pe… saṅghāṭi’’ntiādinā navannameva paccuddhāro vutto, na pana tesaṃ kālaparicchedoti taṃ dassetuṃ ‘‘rogā’’tiādi āraddhaṃ. Tattha devadatto dattoti nāmekadesenāpi nāmavohārato vassikasāṭikāva ‘‘sāṭikā’’ti pakaraṇavasena gammamānatthattā vuttā. Kaṇḍuppaṭicchādikā ca rogavassānapariyantā. Rogā ca vassānā ca māsā rogavassānā, te tadatikkamena paccuddharitabbatāya pariyantā yāsanti viggaho.

Kiṃ vuttaṃ hoti? Vassikasāṭikā vassānamāsātikkame kattikapuṇṇamāya eva paccuddharitabbā. Tathā kaṇḍuppaṭicchādikā ābādhesu vūpasantesūti vuttaṃ hoti. ‘‘Paccuddharitvā vikappetabbā’’ti hi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.469) vuttaṃ. Ettha pana keci ācariyā ‘‘paccuddharitvāti vassikasāṭikabhāvato apanetvā’’ti vadiṃsu, taṃ na yujjati. Paccuddhāravinayakammavisayeyeva paccuddhāra-saddassa diṭṭhattā, ‘‘cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu’’nti (mahāva. 358) pāḷivacanato ca. ‘‘Cātumāsaṃ adhiṭṭhātu’’nti ca catunnaṃ māsānaṃ adhiṭṭhānena saha accantasaṃyogo dassitoti na tena adhiṭṭhānabhedo viññāyati. Teneva kurundaṭṭhakathāyampi ‘‘vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti (mahāva. 358) vacanato kattikapuṇṇamāya eva paccuddharitvā hemante vikappetabbāti vuttaṃ. Tasmā ‘‘vassikasāṭikā vassānamāsātikkamenāpi kaṇḍuppaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahatī’’ti (kaṅkā. aṭṭha. kathinasikkhāpadavaṇṇanā) vuttaṃ. Mātikāṭṭhakathāyampi paccuddhāravasenāpi adhiṭṭhānaṃ vijahatīti evamattho gahetabbo. Evañhi sati sabbaṭṭhakathāyo samenti, yutti ca aviruddhā hontīti. Tato paranti paccuddhārato upari. Vikappeyyāti kaṇḍuppaṭicchādiṃ paccuddharitvā vikappeyya. Vassikasāṭikaṃ kattikapuṇṇamāyaṃ paccuddharitvā hemantassa paṭhamadivase vikappeyya, evaṃ asati dukkaṭanti adhippāyo. Sesāti apare satta cīvarāni sesā. Natthi pariyantaṃ vuttasadiso kālaparicchedo etesanti apariyantikā.

50. Idāni paccattharaṇādikaṃ cīvaracatukkaṃ sadasādikaṃ vaṭṭati, nāparanti dassetuṃ ‘‘paccattharaṇā’’tiādimāha. Tattha parikkhāro ca mukhapuñchanañcāti dvando. Parikkhāramukhapuñchanameva coḷakanti kammadhārayo. Dvandasamāsante suyyamānattā pana coḷaka-saddo parikkhāra-saddato ca paraṃ daṭṭhabbo ‘‘parikkhāracoḷaka’’nti. Taṃ pana sāmaññajotanāya visesepi avaṭṭhānato ṭhapetvā pañca cīvarāni parikkhāracoḷanāmenādhiṭṭhitāni avasesaṃ daṭṭhabbaṃ. Paccattharaṇañca parikkhāramukhapuñchanacoḷakañca paccattharaṇa…pe… coḷakañca nisīdanañcāti etaṃ cīvaracatukkaṃ sadasampi arattampi anādiṇṇakappampi labbhanti sambandho. Sadasanti saha yāhi kāhici dasāhīti sadasaṃ. Sadasake labbhamāne adasampi labbhatevāti sadasampi adasampi pupphadasampīti ettha attho. Pi-saddo vuttāvuttasampiṇḍanattho. Arattanti nīlapītādirajanena arañjitampi. Pi-saddena rañjitanīlapītādikampi anādiṇṇakappampīti. Ādiṇṇo kappo yassa natthīti taṃ anādiṇṇakappampi. Pi-saddena ādiṇṇakappampi.

Nanu ca ‘‘na bhikkhave sabbanīlakāni cīvarāni dhāretabbānī’’tiādinā (mahāva. 372) sabbanīlakasabbapītakasabbalohitakacīvarāni sāmaññena paṭikkhittānīti kathamidaṃ cīvaracatukkaṃ sadasādikaṃ vaṭṭati, kathañca anādiṇṇakappampi vaṭṭatīti? Vuccate – ‘‘tena kho pana samayena aññataro bhikkhu kusacīraṃ nivāsetvā’’tiādinā uppannavatthūsu (mahāva. 371) ‘‘na bhikkhave kusacīraṃ…pe… titthiyaddhajo dhāretabbo. Yo dhāreyya, āpatti thullaccayassā’’tiādinā (mahāva. 371) uppannavatthuvaseneva nivāsanapārupanasaṅkhātadhāraṇassa paṭikkhittattā ca tattheva aṭṭhakathāyañca (mahāva. aṭṭha. 372) ‘‘sabbanīlakādīni rajanaṃ dhovitvā puna rajitvā dhāretabbāni, na sakkā ce honti dhovituṃ, paccattharaṇāni vā kātabbāni, dupaṭṭacīvarassa vā majjhe dātabbāni, acchinnadasadīghadasāni dasā chinditvā dhāretabbāni, kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati, veṭhanepi eseva nayo’’ti nivāsanapārupanavaseneva dhāraṇaparibhogānaṃ vuttattā ca dubbaṇṇakaraṇasikkhāpade (pāci. aṭṭha. 368) ‘‘yaṃ nivāsetuṃ vā pārupituṃ vā sakkā hoti, tadeva cīvaranti veditabba’’nti pañcannaṃyeva kappabinduno anuññātattā ca ticīvarakaṇḍuppaṭicchādivassikasāṭikasaṅkhātāni pañca cīvarāni kāyaparihāriyāneva adasāni asabbanīlakādīni kappiyarajanarajitāni ādiṇṇakappāniyeva honti, na niyamena nivattitāni parāni cattārīti cīvaracatukkameva sadasādikaṃ anādiṇṇakappampi vaṭṭatīti.

51. Sesacīvarapañcakaṃ adasaṃyeva rajitaṃyeva ādiṇṇakappaṃva kappatīti yojanā. Rajitanti kappiyarajanena rajitaṃ. Nisīdanassa yathāvuttenatthena sabbattha adasatthaṃ nisedhetuṃ ‘‘sadasaṃva nisīdana’’nti vuttaṃ. Sati hi sambhave byabhicāre ca visesanaṃ sātthakaṃ hoti.

52. Idāni anadhiṭṭhite anissaṭṭhe ca kā pavattīti taṃ dassetuṃ ‘‘anadhiṭṭhita’’ntiādimāha. Tattha anadhiṭṭhitanti ticīvarādivasena anadhiṭṭhitaṃ. Anissaṭṭhanti yassa kassaci dānalakkhaṇena adinnaṃ. Vikappetvā paribhuñjayeti vakkhamānanayena ekabahubhāvaṃ, sannihitāsannihitabhāvañca sallakkhetvā vikappetvā paccuddharitvā paribhuñjeyya. Vakkhamānanayena pana viññāyatīti ‘‘paccuddharitvā’’ti na vuttaṃ.

Idāni ‘‘vikappetvā’’ti vuttaṃ kīdisaṃ taṃ heṭṭhimantena vikappiyanti āha ‘‘hatthā’’tiādi. Tattha hattho dīghena yassa taṃ hatthadīghaṃ. Tatoti tasmā hatthato. Upaḍḍho hatthassa dutiyo bhāgo vidatthisaṅkhāto vitthārena yassa taṃ upaḍḍhavitthāraṃ.

53. Idāni yathāvuttavidhānaṃ tecīvarikasseva vasena, aparo pana aññathā paṭipajjatīti taṃ dassetuṃ ‘‘ticīvarassā’’tiādimāha. Tattha nāmenādhiṭṭhitāni tīṇi cīvarāni etassāti ticīvaro. Tassa vinayatecīvarikassāti attho, na parikkhāracoḷanāmena adhiṭṭhitacīvarassa. Vinayatecīvarikassa pana udositasikkhāpade vuttaparihāro natthi. Parikkhāracoḷiyoti parikkhāracoḷamassa atthīti ṇikena ya-kāro. Sabbanti sakalaṃ navavidhampi cīvaraṃ. Tathā vatvāti ekabahubhāvaṃ, sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ parikkhāracoḷaṃ adhiṭṭhāmī’’tiādinā vatvā. Adhiṭṭhatīti adhiṭṭhāti.

54. Adhiṭṭhitacīvaraṃ pana paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti taṃ dassento ‘‘acchedā’’tiādimāha. Tattha acchedo ca vissajjanañca gāho ca vibbhamo cāti dvando. Acchedo nāma corādīhi acchinditvā gahaṇaṃ. Vissajjanaṃ paresaṃ dānaṃ. Gāho vissāsena gahaṇaṃ. Vibbhamo sikkhaṃ appaccakkhāya gihibhāvūpagamanaṃ. Tadāpi tassa aññassa dāne viya cīvarassa nirālayabhāvena pana pariccāgoti. Ṭīkāyaṃ pana bhādiso bhikkhuyevāti adhiṭṭhānaṃ na vijahatīti atthaṃ vikappetvā bhikkhuniyā gihibhāvūpagamanaṃ vuttaṃ, taṃ na gahetabbaṃ, kāraṇaṃ panettha amhākaṃ garūhiyeva sāratthadīpaniyaṃ (sārattha. ṭī. 2.469) ‘‘bhikkhuniyā ‘hīnāyāvattanenā’ti visesetvā avuttattā bhikkhuniyā hi gihibhāvūpagamane adhiṭṭhānavijahanaṃ visuṃ vattabbaṃ natthi tassā vibbhamaneneva assamaṇībhāvato’’ti vuttaṃ. Nanu ca bhikkhuno appaccakkhātasikkhassa gihibhāvūpagamanena adhiṭṭhānavijahanena nirālayabhāvo kāraṇabhāvena vutto, evaṃ sati parivattaliṅgassa natthi nirālayabhāvoti kathamassa adhiṭṭhānaṃ vijahatīti? Saccametaṃ, tathāpi buddhamataññūhi aṭṭhakathācariyehi aṭṭhakathāyaṃ (pārā. aṭṭha. 1.69) ‘‘yaṃ panassa bhikkhubhāve adhiṭṭhitaṃ ticīvarañca patto ca, taṃ adhiṭṭhānaṃ vijahati, puna adhiṭṭhātabba’’nti vuttattā natthettha dosoti.

Māraṇaliṅgasikkhāti uttarapadalopena upacārena vā liṅgaparivattanaṃ sikkhāpaccakkhānañca ‘‘liṅgasikkhā’’ti ca vuttaṃ. Iti ete aṭṭha sabbesu navasu cīvaresu adhiṭṭhānassa viyogo vippavāso, tassa kāraṇā hontīti pāṭhaseso. Ticīvarassa pana na kevalaṃ imeyeva aṭṭha, vinividdhachiddañca adhiṭṭhānaviyogakāraṇanti liṅgavacanañca parivattetvā yojetabbaṃ. Tattha abbhantare ekassapi tantuno abhāvena vinividdhaṃ vinivijjhitvā gatachiddaṃkaniṭṭhaṅgulinakhapiṭṭhippamāṇaṃ vinividdhachiddaṃ. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa, tiriyantato aṭṭhaṅgulappamāṇassa, antaravāsakassa pana dīghantato vidatthippamāṇasseva tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Sūcikammaṃ karontena ca chinditvā dubbalaṭṭhānāpanayanena chiddaṃ adassetvā kātabbaṃ.

55. Idāni akappiyāni dassetuṃ ‘‘kusā’’tiādi vuttaṃ. Tattha kusā ca vākā ca phalakāni ca, tesaṃ cīrāni kusa…pe… cīrāni. Tattha kusena ganthetvā kataṃ kusacīraṃ. Tathā vākena ganthetvā kataṃ vākacīraṃ, tāpasānaṃ vakkalaṃ. Phalakasaṇṭhānāni phalakāni sibbitvā kataṃ phalakacīraṃ. Kesavālajanti kesehi ca vālehi ca jātaṃ vāyitaṃ kambalanti sambandho. Ulūkapakkhājinakkhipeti ulūkānaṃ kosiyasakuṇānaṃ pakkhaṃ pakkhena kataṃ nivāsanañca ajinakkhipaṃ salomaṃ sakhuraṃ ajinamigānaṃ cammañca dhārayato thullaccayanti sambandho.

56. Kadalerakakkadussesūti kadaliyo ca erako ca akko ca, tesaṃ dussāni vatthāni, tesu ceva makacivākehi kate potthake cāpi dukkaṭaṃ. Nimittatthe cetaṃ bhummaṃ. Kadalidussādisaddena taṃdhāraṇamadhippetaṃ, tasmā taṃdhāraṇanimittaṃ dukkaṭaṃ hotīti attho. Evaṃ sabbattha. ‘‘Nīlako cā’’tiādinā dvando. Sabbā nīlaka…pe… kaṇhakāti kammadhārayo. Nīlādivaṇṇayogena vatthaṃ nīlādi. Nīlakaṃ umāpupphavaṇṇaṃ. Mañjeṭṭhaṃ mañjeṭṭhikavaṇṇaṃ. Pītaṃ kaṇikārapupphavaṇṇaṃ. Lohitaṃ jayasumanapupphavaṇṇaṃ. Kaṇhakaṃ addāriṭṭhakavaṇṇaṃ. Sabba-saddo panettha paccekaṃ yojetabbo.

57. Mahā…pe… ratteti mahāraṅgo ca mahānāmaraṅgo ca, tehi ratte. Etthāpi puna suyyamānaṃ sabbasaddamanuvattiyaṃ, ‘‘sabbamahāraṅgaratte’’tiādinā attho veditabbo. Iminā ca asabbanīlakādi kappiyarajanarajitaṃ paribhuñjantassa natthi dosoti dīpeti. Tattha mahāraṅgo satapadipiṭṭhivaṇṇo. Mahānāmaraṅgo sambhinnavaṇṇo, so pana paṇḍupalāsavaṇṇo hoti, padumavaṇṇotipi vadanti. Tirīṭaketi taṃ nāmaka rukkhatace. Acchinnadīghadasaketi sabbaso acchinnattā acchinnā ca majjhe chinnattā dīghā ca sā dasā ca vatthakoṭi yassāti aññapadatthasamāso. Phalapupphadaseti aññamaññaṃ saṃsibbitvā katā phalasadisā dasā ‘‘phalā’’ti vuccanti, ketakādi pupphasadisāni ‘‘pupphānī’’ti ca, phalā ca pupphā ca dasā yassa, phalasadise dase, pupphasadise dase cāti attho. Veṭhaneti sīsaveṭhane. Tathāti iminā sabbanīlakādīsu dukkaṭaṃ atidisati. Sabbanti kusacīrādikaṃ sakalaṃ. Acchinnaṃ cīvaraṃ yassa so labhatīti sambandho.

Cīvaraniddesavaṇṇanā niṭṭhitā.

4. Rajananiddesavaṇṇanā

58. Mūlañca khandho ca taco ca pattañca phalañca pupphañca, tesaṃ pabhedoti chaṭṭhītappuriso. Atha vā pabheda-saddassa kammasādhanatte tāniyeva pabhedoti kammadhārayo, tato. Rajanti etehīti rajanāni, mūlādīni. ‘‘Anujānāmi, bhikkhave, cha rajanāni mūlarajana’’ntiādinā (mahāva. 344) bhagavatā anuññātattā vuttaṃ ‘‘rajanā chappakārāni, anuññātāni satthunā’’ti.

59. Mūleti mūlarajane haliddiṃ vivajjiya sabbaṃ labbhanti sambandho. Evaṃ sabbattha. Mañjeṭṭhi ca tuṅgahārako cāti dvando. Alli-saddena nīli-saddena ca tesaṃ gacchajātīnaṃ pattāni gahitāni upacārena, tathā lodda-saddena kaṇḍula-saddena ca taco, kusumbha-saddena kiṃ suka-saddena ca pupphāni. Teneva ca tāni napuṃsakāni. Tuṅgahārako nāma eko kaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti. Allipattena ekavāraṃ gihiparibhuttaṃ rajituṃ vaṭṭati. Phalarajane sabbampi vaṭṭati.

Rajananiddesavaṇṇanā niṭṭhitā.

5. Pattaniddesavaṇṇanā

60. Ayopatto nāma ayasā kāḷalohena nibbatto patto. Jātiyā ukkaṭṭhādīnaṃ sāmaññavasena. Pamāṇatoti paricchedato. Tayo pattāti pāṭhaseso.

61. ‘‘Magadhesū’’ti vattabbe magadheti vacanavipallāsena vā ‘‘paccāsā satī’’tiādīsu viya su-saddalopena vā vuttaṃ. Nāḷidvayataṇḍulasādhitanti ettha magadhāpekkhopi nāḷi-saddo dvaya-saddena samāso hoti gammakattāti nāḷiyā dvayaṃ nāḷidvayaṃ. Tattha magadhanāḷi nāma aḍḍhaterasapalā hoti. Ettha ca aḍḍhaterasapalāni māsānanti vadanti. Nāḷidvayena pamitā taṇḍulā sukoṭṭitaparisuddhā anupahatapurāṇasālitaṇḍulā nāḷidvayataṇḍulā, tehi sādhitaṃ pacitanti attho. Odananti sammā sampāditaṃ avassāvitodanaṃ. Sūpanti odanassa catutthabhāgappamāṇaṃ nātighanaṃ nātitanukaṃ hatthahāriyaṃ sabbasambhārasaṅkhataṃ muggasupaṃ. Byañjanañca tadūpiyanti tassa odanassa upiyaṃ anurūpaṃ yāva carimālopappahonakaṃ macchamaṃsādibyañjanañca ukkaṭṭho gaṇhātīti sambandho.

62. Tassāti yathāvuttaodanādino. Upaḍḍhoti upaḍḍhaṃ nāḷikodanādi assa atthīti upaḍḍho. Eva-kārena atirekaṃ nivatteti. Tatoti yathāvuttanāḷikodanādito. Ukkaṭṭhato ukkaṭṭho ca omakomako ca apattoti yojanā. Omakato omako omakomako. Iminā puna pattadvayadassanena pamāṇato tayopi pattā vibhāgato nava hontīti dīpeti. Tattha yasmiṃ magadhanāḷidvayataṇḍulodanādikaṃ sabbampi vaḍḍhanapakkhe ṭhitaṃ pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogatameva, ayaṃ ukkaṭṭhukkaṭṭho nāma patto. ‘‘Ekaṃ nāḷikodanādi sabbampi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ majjhimo nāma patto’’tiādinā majjhimamajjhimomakamajjhimukkaṭṭhā ca ‘‘yattha upaḍḍhanāḷikodanādi sabbampi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ omako nāma patto’’tiādinā omakaomakomakaomakukkaṭṭhā ca pattā ukkaṭṭhe vuttanayeneva veditabbā. Tesu dve apattā bhājanaparibhogena paribhuñjitabbā, nādhiṭṭhānūpagā, na vikappanūpagā.

63. Kappo sako atirekapatto dasāhaparamaṃ dhāreyyāti yojanā. Tattha kappoti kappiyo. Sakoti attano santako. Kappiyattā pana attasantakattā ca sattannampi adhiṭṭhānavikappanūpagatā veditabbā. Tattha ayopatto pañcahi pākehi, mattikāpatto dvīhi pākehi pakko adhiṭṭhānūpago ca vikappanūpago ca, tathā ubhopi kākaṇikamattassāpi mūlassa anavasesetvā dinne, sabbaso attasantakatte viññāte ca adhiṭṭhānavikappanūpagāti daṭṭhabbaṃ. Atirekapattoti anadhiṭṭhitāvikappitatāya atirekapatto. Adhiṭṭhānapaccuddhārā panettha cīvare vuttāva. Vikappentena pana pattānaṃ ekabahubhāvaṃ, sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā ‘‘tuyhaṃ vikappemī’’ti vattabbaṃ. Sammukhādibhedo panettha cīvare vakkhamānanayena veditabbo. Dasāhaparamanti dasa ahāni paramo paricchedo assāti dahāhaparamo, kālo, taṃ. Accantasaṃyoge upayogavacanaṃ. Dhāreyyoti paribhogavasena dhāretabbo. Tasmiṃkāle atināmite patto nissaggiyo hotīti yojanā. Atināmiteti atikkāmite nissaggiyo hoti, ekādase aruṇuggamane saṅghassa vā gaṇassa vā puggalassa vā padabhājanīye (pārā. 602) vuttanayena patto nissajjitabbo hoti, tathā sati pācittiyāpatti cassa hotīti adhippāyo.

64. ‘‘Acchedā’’tiādi cīvare vuttanayattā uttānameva. Ayaṃ pana viseso – maraṇuddhaṭāti uddharaṇaṃ uddhaḷaṃ, paccuddhāro. Maraṇañca uddhaṭañca maraṇuddhaṭā, tasmā. Chiddenāti yena kaṅgusitthaṃ nikkhamati ceva pavisati ca, tena mukhavaṭṭito heṭṭhā dvaṅgulachiddena. Pattādhiṭṭhānamujjhatīti patto adhiṭṭhānaṃ ujjhati vissajjati.

65. Idāni ‘‘patta’’ntiādinā aññathā pariharaṇe dukkaṭaṃ dasseti. Tattha sodakaṃ pattaṃ na paṭisāmeyyāti yojanā. Na paṭisāmeyyāti guttaṭṭhāne na nikkhipeyya, ‘‘sodakaṃ pattaṃ uṇhe na ca otape’’tiādinā ca yojanīyaṃ. Na ca otapeti neva īsakaṃ tāpeyya. Na nidaheti nirudakaṃ katvāpi bhusaṃ na nidaheyya, vodakaṃ katvā īsakaṃ tāpeyyātipi byatirekattho. Bhūmyā na ṭhapeti kharāya bhūmiyā na ṭhapeyya. Yattha pana vaṇṇo na dussati, evarūpāya mattikāya paribhaṇḍakatāya bhūmiyā vā tathārūpāya eva vālikāya vā nikkujjitvā ukkujjitvā ṭhapetuṃ vaṭṭati. No ca laggayeti bhittikhilādīsu na olambeyya.

66. ‘‘Miḍḍhante vā’’tiādinā vatvā pattaṃ ṭhapetuṃ na ca kappatīti yojetabbaṃ. Miḍḍhanteti āḷindakamiḍḍhikādīnaṃ miḍḍhīnaṃ ante. Sace pana parivattetvā tattheva patiṭṭhāti, evarūpāya vitthiṇṇāya miḍḍhiyā ṭhapetuṃ vaṭṭati. Paribhaṇḍante vāti bāhirapasse katāya tanukāya miḍḍhikāya ante vā. Ettha -saddo samuccaye, so ca paccekaṃ yojetabbo. Aṅke pana aṃsabaddhakena aṃsakūṭe laggetvā ṭhapetuñca vaṭṭati. Chattepi bhaṇḍakena saddhiṃ bandhitvā vā aṭṭaṃ katvā vā ṭhapetuṃ vaṭṭati. Mañcepi aññena saddhiṃ bandhitvā ṭhapetuṃ, aṭaniyaṃ bandhitvā olambetuṃ vaṭṭati.

67. Pattena ucchiṭṭhodakañca calakaṭṭhikañca na nīhareyyāti sambandho. Ucchiṭṭhodakanti mukhavikkhālanodakaṃ. Calakāni ca cabbetvā apaviddhāmisāni aṭṭhikāni macchamaṃsaaṭṭhikāni ca calakaṭṭhikaṃ. Pattaṃ paṭiggahaṃ katvā hatthaṃ dhovitumpi hatthadhotādi udakampi patte ākiritvā nīharitumpi anucchiṭṭhaṃ suddhapattaṃ ucchiṭṭhahatthena gaṇhitumpi na vaṭṭati. Macchamaṃsaphalāphalādīni khādanto yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti, taṃ patte ṭhapetuṃ na labhati. Mukhato nīhaṭaṃ pana yaṃ kiñci puna akhāditukāmo patte ṭhapetuṃ na labhati. Siṅgiverādīni ḍaṃsitvā puna ṭhapetuṃ labhati. Pattahatthoti patto hatthe yassāti viggaho. ‘‘Pattahattho, kavāṭa’’nti ca upalakkhaṇametaṃ. Yattha katthaci sarīrāvayave pana pattasmiṃ sati yena kenaci sarīrāvayavena kavāṭaṃ paṇāmetuṃ, ghaṭikaṃ vā ukkhipituṃ, sūciṃ vā kuñcikāya avāpurituṃ na labhati. Aṃsakūṭe pana pattaṃ laggetvā yathāsukhaṃ avāpurituṃ labhati.

68. Bhūmiyā bhūmisambandhī ādhārako, tasmiṃ dantavallivettādīhi kate valayādhārake ca ekadārunā kate dāruādhārake ca bahūhi daṇḍehi kate daṇḍādhārake ca yattha ṭhapito patto yathā parivattitvā na paripatati, tathā suṭṭhu sajjite tasmiṃ pattassupari pattoti evarūpe duve patte ṭhapeyyāti padatthayojanā. Bhamakoṭisadiso pana dāruādhārako tīhi daṇḍakehi baddho daṇḍādhārako ca ekassapi pattassa anokāso, tattha ṭhapetvāpi hatthena gahetvā nisīditabbaṃ. Bhūmiyanti kaṭasārakādinā atthatāya bhūmiyā pana nikkujjitvā vā paṭikujjitvā vā ekaṃ pattaṃ ṭhapeyyāti yojanā.

69. Idāni akappiyapatte dasseti ‘‘dārū’’tiādinā. Tattha suvaṇṇameva sovaṇṇaṃ. Dāru ca rūpiyañca sovaṇṇañca maṇi ca veḷuriyañca dāru…pe… veḷuriyāni, tehi nibbattā dāru…pe… mayā. Dīgho pana ‘‘veḷuriyāmayā’’ti gāthābandhasukhatthaṃ kato. Evamuparipi tādisaṃ viññeyyaṃ. Tattha indanīlādi maṇi nāma. Kaṃso ca kāco ca tipu ca sīsañca phalikā ca tambaloho cāti dvando, tehi jātā kaṃsa…pe… jā. Tattha kaṃsa-saddena vaṭṭalohopi saṅgahito. Setaṃ tipu, kaṇhaṃ sīsaṃ.

70. Chavasīsamayoti chavassa matamanussassa sīsaṃ sīsakapālaṃ, tena nibbatto chavasīsamayo. Ghaṭi ca tumbañca, tesaṃ kaṭāho, tehi jātāti ghaṭitumbakaṭāhajā. Tattha ghaṭīti ghaṭoyeva. Tumbaṃ alābu. Iti ime sabbe pattā akappiyā vuttā, dukkaṭavatthukā ca vuttāti yojanā. Tattha rūpiyādīsu catūsu sace gihī bhattaggesu suvaṇṇataṭṭakādīsu byañjanaṃ katvā upanāmenti, āmasituṃ na vaṭṭati. Kaṃsakācaphalikajāni pana taṭṭakādīni bhājanāni puggalikaparibhogeneva na vaṭṭanti, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Ghaṭitumbakaṭāhajā pana labhitvā pariharituṃ na vaṭṭanti, tāvakālikaṃ paribhuñjituṃ vaṭṭanti.

Pattaniddesavaṇṇanā niṭṭhitā.

6. Thālakaniddesavaṇṇanā

71-2. Dāru …pe… veḷuriyāmayā akappiyā, phalikākācakaṃsajā thālakā gihisantakā saṅghikā ca kappiyā, tumbaghaṭijā tāvakālikā kappiyāti sambandho. Kappanti parikappanti avirodhibhāvenevāti kappā, tathā kappiyā. Na kappā akappā. Saṅghassa ime saṅghikā. Tāva-saddo avadhimhi. Tāva bhojanāvadhibhūto kālo etāsanti tāvakālikā, bhuñjitvā chaḍḍetabbā, na pariharitabbāti adhippāyo.

Thālakaniddesavaṇṇanā niṭṭhitā.

7. Pavāraṇāniddesavaṇṇanā

73. Yena iriyāpathena upalakkhito pañcannaṃ bhojanānaṃ yaṃ kiñci bhojanaṃ bhuñjamāno ayaṃ bhikkhu kappiyānaṃ pañcannaṃ bhojanānaṃ hatthapāsopanītānaṃ pavārito, tato iriyāpathato aññena iriyāpathena anatirittakaṃ yāvakālikaṃ bhuñjeyya ce, imassa pācitti hotīti padatthayojanā. Bhuñjanatthāya paṭiggahaṇe pana dukkaṭaṃ. Tattha iriyāya kāyikakiriyāya patho pavattanūpāyo iriyāpatho, ṭhānagamananisajjanasayanāni. Pavāreti paṭikkhipatīti pavārito, atha vā pavāraṇaṃ paṭikkhipanaṃ pavāritaṃ, tamassa atthīti pavārito, katappavāraṇo katappaṭikkhepoti attho, atha vā parivesakena vārīyatīti pavārito paṭikkhepito. Anatirittakanti yaṃ pavāretvā āsanā vuṭṭhahantassa ‘‘alametaṃ sabba’’nti evaṃ atirittakaraṇādīhi sattahi vinayakammākārehi kappiyaṃ kataṃ, tañca ‘‘ajja vā yadā vā icchati, tadā khādissatī’’ti āhaṭaṃ, gilānātirittañca atirittaṃ adhikanti vuccati, tato aññaṃ anatirittakaṃ anadhikanti attho. Kusalaṃ cittaṃ pātetīti pācitti, tasmā itthiyaṃ timhi ta-kārassa ca-kāre, dvitte ca pācitti. Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhato āpatti dukkaṭassa, ajjhohāre ajjhohāre āpatti dukkaṭassa.

74. Idāni yāya pavāritā, sā pañcaṅgasampannāyeva pavāraṇā nāma hotīti dassetuṃ ‘‘asana’’ntiādimāha. Tattha asananti bhuñjamānassa bhuñjanaṃ. Iminā yaṃ vippakataṃ bhojanaṃ, taṃ dasseti. Bhojanañcevāti pavāraṇappahonakaṃ bhojanañceva hotīti. Abhihāroti dāyakassa kāyena pavāraṇappahonakassa abhiharaṇaṃ, na vācāya. Samīpatāti aḍḍhateyyahatthappamāṇasaṅkhātā samīpatā ca. Ettha pana sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya dāyakassa ṭhitassa vā nisinnassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahatthapāso veditabbo. Kāyavācāpaṭikkhepoti tassa abhihaṭabhojanassa aṅgulicalanādikāyavikārena vā ‘‘ala’’ntiādinā vacīvikārena vā paṭikkhipanaṃ. Iti imehi pañcahaṅgehi pavāraṇā pakārayuttavāraṇā pañcaaṅgāti sambandho. Pañca aṅgāni yassā sā pañcaaṅgā.

75. Idāni etesu odanādipañcavidhaṃ bhojanaṃ dassetvā tāni ca puna vibhajitvā dassetuṃ ‘‘odano’’tiādi āraddhaṃ. Tattha sālīti rattasāliādikā sabbāpi sālijāti. Vīhīti sabbāpi vīhināmikā vīhijāti. Kaṅgūti setarattakāḷabhedā sabbāpi kaṅgujāti. Kudrūso nāma kāḷakodravo. Varako nāma setavaṇṇo kodravo. Yavagodhumesu pana bhedo natthi. Evaṃ yathāvuttānaṃ sānulomānaṃ sattannaṃ dhaññānaṃ bhojjayāgu cāti sambandho. Bhojjayāgu cāti uṇhaṃ vā sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitaṭṭhāne odhi paññāyati, sā bhojjayāgu. Ca-saddena odano cāti sambandho, odano nāmāti attho. Sace pana bhatte udakakañjikakhīrādīni ākiritvā ‘‘yāguṃ gaṇhathā’’ti denti, kiñcāpi tanukā hoti, pavāraṇaṃ janeti. Sace pana udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati. Sace pana tanukāyapi yāguyā sāsapamattampi macchamaṃsakhaṇḍaṃ vā nhāru vā pakkhittaṃ hoti, pavāraṇaṃ janeti.

76. Sāmākāditiṇaṃ kudrūsake saṅgahaṃ gataṃ, varakacorako varake saṅgahaṃ gato, nīvāro ceva sāliyaṃ saṅgahaṃ gatoti yojanā. Sāmākāditiṇanti sāmāko ādi yassa, tameva tiṇaṃ tiṇadhaññanti samāso.

77. Bhaṭṭhadhaññamayoti kharapākabhajjitehi sattavidhehi dhaññehi koṭṭetvā kato, antamaso cuṇṇampi kuṇḍakampi sattu nāmāti attho. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā taṇḍulānaṃ sattu vā kuṇḍakāni eva vā na pavārenti. Yavena sambhavo uppatti assāti yavasambhavo, kummāso kummāso nāma. Muggādīhi kato pana pavāraṇaṃ na janeti. Kappiyo cāti kappiyoyeva maṃso ‘‘maṃso’’ti vuttoti yojanā. ti avadhāraṇe. Akappiyo pana paṭikkhipitabbova. Paṭikkhittopi na pavāreti. Udake sambhavo yassa so maccho nāma. Dvīsu panetesu sace yāguṃ pivantassa yāgusitthamattesupi macchakhaṇḍesu vā maṃsakhaṇḍesu vā ekaṃ khāditaṃ ekaṃ hatthe vā patte vā hoti, so ce aññaṃ paṭikkhipati, pavāreti. Dvepi khāditāni honti, mukhe sāsapamattampi avasiṭṭhaṃ natthi, sacepi aññaṃ paṭikkhipati, na pavāreti.

78. Idāni ‘‘kīdisaṃ bhuñjanto kinti vatvā upanītaṃ kiṃ nāma nisedhento pavāreti nāmā’’ti codanaṃ manasi nidhāyāha ‘‘bhuñjanto’’tiādi. Tattha kappaṃ vā akappaṃ vā pañcasu bhojanesu yaṃ kiñci bhojanaṃ bhuñjanto bhikkhu tannāmena tesaṃ pavāraṇājanakabhojanānaṃ nāmena vā ‘‘ima’’nti sāmaññena vatvā abhihaṭaṃ hatthapāsopanītaṃ kappaṃ kappiyaṃ yathāvuttabhojanaṃ nisedhayaṃ nisedhayanto pavāreyyāti padatthasambandho. Ayamettha adhippāyo – yena ce akappiyamaṃsañca kuladūsanavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ akappiyabhojanañca tathā aññañca kappiyaṃ vā akappiyaṃ vā ekasitthamattampi ajjhohaṭaṃ hoti, so sace pattamukhahatthesu yattha katthaci bhojane sati sāpekkhova aññaṃ hatthapāse ṭhitena ‘‘odanaṃ gaṇhathā’’tiādinā pavāraṇappahonakasseva nāmena vā ‘‘ima’’nti sāmaññavaseneva vā kāyeneva abhihaṭaṃ vuttalakkhaṇaṃ kappiyameva bhojanaṃ kevalaṃ vā missaṃ vā kāyena vā vācāya vā paṭikkhipati pavāretīti. ‘‘Ākira ākira, koṭṭetvā koṭṭetvā pūrehī’’ti pana vattuṃ vaṭṭati.

79-80. Idāni ye pavāraṇaṃ na janenti, te dassetuṃ ‘‘lājā’’tiādimāha. Tattha lājā…pe… phalādīni pavāraṇaṃ na janentīti sambandho. Lājāti sāliādīhi katā lājā. Taṃsattubhattānīti tehi lājehi katā sattu ceva bhattāni ca. Gorasoti gunnaṃ raso khīrādi. Suddhakhajjakoti macchamaṃsehi asammissatāya suddhakhajjako. Sattuyo piṇḍetvā kato apakko sattuguḷo pana sattumodakasaṅkhāto pavāreti. Taṇḍulāti samapākabhajjitānaṃ sāliādīnaṃ taṇḍulā, bhajjitataṇḍulā eva vā. Bhaṭṭhapiṭṭhanti suddhaṃ yaṃ kiñci bhajjitaṃ piṭṭhaṃ. Puthukāti sāliādīnaṃ puthukā. Puthukā hi tantiāgamayuttiyā visumpi gayhati, ekatopi, tasmā vuttāvasesānaṃ puthukāveḷuādīnaṃ bhattanti ca sambandho. Veḷūti tesaṃ taṇḍulā vuccanti. Puthukā ca veḷu ca, te ādayo yesanti samāso. Ca-saddo panettha sabbatthāpi yojetabbo. Ādi-saddena kandamūlaphalānipi gayhanti. Vuttāvasesānanti vuttehi sattavidhehi dhaññehi avasesānaṃ. Rasayāgūti rasehi pakkamaṃsādīhi sammissā yāgu. Rasopi tādisova. Suddhayāgūti maṃsādīhi amissā suddhayāgu. Phalādīnīti ādi-saddena kandādīnampi gahaṇaṃ. Api cāti nipāto, nipātasamudāyo vā samuccaye, so paccekaṃ yojetabbo.

81. Idāni yasmā sattahi vinayakammākārehi yaṃ atirittaṃ akataṃ, tattha pācittiyaṃ vuttaṃ, byatirekato atirittakate natthi, tasmā atirittaṃ karontena evaṃ kātabbanti dassento ‘‘pavāritenā’’tiādimāha. Tattha pavāritena vuṭṭhāya atirittaṃ na kātabbaṃ, bhojanaṃ abhuttena ca atirittaṃ na kātabbanti sambandho. Bhojananti pavāraṇappahonakabhojanaṃ. Abhuttenāti ekasitthamattampi abhuttāvinā. Yena yaṃvā pure katanti ettha ca eva-saddo dīghaṃ katvā niddiṭṭho, so ca ajjhāhaṭena taṃ-saddena sambandhīyati, tasmā yena bhikkhunā yaṃ bhojanaṃ pure pubbe atirittaṃ kataṃ, teneva tameva atirittaṃ na kātabbanti yojetvā attho veditabbo. Tasmā kappiyaṃ kāretvā bhuñjantassa aññaṃ āmisaṃ ākiranti, taṃ so puna kātuṃ na labhati, tasmiṃ bhojane kariyamāne paṭhamakatena saddhiṃ kataṃ hotīti. Aññasmiṃ pana tena vā aññena vā kātuṃ vaṭṭati.

82. ‘‘Kappiya’’ntiādīni ‘‘karonto’’ti etassa kammapadāni. Kappiyañceva gahitañceva uccāritañceva hatthapāsagañceva yāvakālikaṃ atirittaṃ karonto ‘‘alametaṃ sabba’’nti evaṃ bhāsatūti yojanā. Tatthayaṃ phalaṃ vā kandamūlādi vā pañcahi samaṇakappehi kappiyaṃ kataṃ, yañca kappiyamaṃsaṃ vā kappiyabhojanaṃ vā, etaṃ kappiyaṃ nāma. Gahitanti bhikkhunā paṭiggahitaṃ. Uccāritanti kappiyaṃ kāretuṃ āgatena bhikkhunā īsakampi ukkhittaṃ vā apanāmitaṃ vā, taṃ pana atirittakārakena ‘‘alametaṃ sabba’’nti vuttena kātabbaṃ. Hatthapāsaganti kappiyaṃ kāretuṃ āgatena hatthapāsaṃ gataṃ. Atirittaṃ karontoti īdisaṃ catubbidhākārasampannaṃ bhojanaṃ atirittaṃ karonto pavāretvā āsanā avuṭṭhito vā appavāretvāpi sabbathā bhutto vāti evaṃ duvidhavinayakammākārasampanno bhikkhu. Alametaṃ sabbanti evaṃ bhāsatūti alametaṃ sabbaṃ iti evaṃ bhāsatu. Evaṃ sattavidhaṃ vinayakammākāraṃ sampādento vacībhedaṃ katvā sakimpi evaṃ vadeyyāti attho.

83. Kappiyaṃ karontena pana anupasampannassa hatthe ṭhitaṃ na kātabbaṃ. Tenāha ‘‘na kare…pe… hatthaga’’nti. Upasampannato añño anupasampanno, tassa hatthe gataṃ anupasampannahatthagaṃ. Pesayitvāpīti sace tattha añño byatto bhikkhu natthi, yattha atthi, tattha pesayitvāpi. Taṃ atirittakataṃ akārako atirittakārakato añño sabbo pavāritopi appavāritopi bhuñjituṃ labbhateti sambandhanīyaṃ. Pavāritena pana mukhañca hatthañca sodhetvā bhuñjitabbaṃ.

Pavāraṇāniddesavaṇṇanā niṭṭhitā.

8. Kālikaniddesavaṇṇanā

84. Kālikāti majjhanhikapacchimayāmasattāhayāvajīvappavattisaṅkhāto kālo etesamatthīti kālikā, sabbepi khajjabhojjaleyyapeyyasaṅkhātā atthā. Te pana gaṇanaparicchedato cattāro honti. Kiṃ te appaṭiggahitāpi sabhāveneva kālikavohāraṃ labhanti, udāhu aññathāpīti āha ‘‘paṭiggahitā’’ti, paṭiggahitāyeva te yāvakālikādi kālikavohāralābhino, no aññathāti adhippāyo. Idāni te dasseti ‘‘yāvakālika’’ntiādinā. Tattha aruṇuggamanato yāva ṭhitamajjhanhiko, tāva paribhuñjitabbattā yāva majjhanhikasaṅkhāto kālo assāti yāvakālikaṃ, piṭṭhakhādanīyādikaṃ vatthu, ṭhitamajjhanhikato paṭṭhāya taṃ paribhuñjituṃ na sakkā, kālaparicchedajānanatthaṃ kālatthambho vā yojetabbo, kālantare vā bhattakiccaṃ kātabbaṃ. Yāva rattiyā pacchimasaṅkhāto yāmo, tāva paribhuñjitabbato yāmo kālo assāti yāmakālikaṃ. Paṭiggahetvā sattāhaṃ nidhetabbato sattāho kālo assāti sattāhakālikaṃ. Ṭhapetvā udakaṃ avasesaṃ sabbampi paṭiggahitaṃ yāvajīvaṃ pariharitvā sati paccaye paribhuñjitabbato jīvassa yattako paricchedo yāvajīvaṃ, taṃ assa atthīti yāvajīvikaṃ.

Nanu ca aññattha viya ‘‘yāvajīvika’’nti ettha kālasutiyā abhāve kathaṃ ‘‘cattāro kālikā’’ti yujjatīti? Yujjati, sogatānaṃ khandhavinimuttasseva kālassābhāvato jīvasaṅkhātassa jīvitindriyassa khandhasaṅgahitattā sopi kāloyevāti. Nanu cettha ‘‘yāvakālika’’ntiādinā niddiṭṭhāneva ‘‘kālikā’’ti vuttāni, ‘‘kālikānī’’ti vattabbaṃ siyāti? Nedamevaṃ viññeyyaṃ, ‘‘kālika’’ntiādīni vatthusambandhena vuttāni, ‘‘kālikā’’ti pana sāmaññantaravasena atthasaddasambandhena vuttanti natthi virodhoti.

85. Idāni tesu ‘‘piṭṭha’’ntiādinā yāvakālikaṃ dasseti. Tattha piṭṭhaṃ mūlaṃ phalanti piṭṭhakhādanīyaṃ mūlakhādanīyaṃ phalakhādanīyañca. Tattha sattannaṃ tāva dhaññānaṃ dhaññānulomānaṃ aparaṇṇānañca piṭṭhaṃ panasalabujaambāṭakadhotatālapiṭṭhādikañceti tesu tesu janapadesu pakatiāhāravasena 03 manussānaṃ khādanīyabhojanīyakiccasādhakaṃ piṭṭhaṃ piṭṭhakhādanīyaṃ. ‘‘Adhotaṃ tālapiṭṭhaṃ khīravallipiṭṭha’’ntiādinā gaṇiyamānānaṃ gaṇanāya anto natthi, khādanīyabhojanīyakiccasādhakabhāvoyeva panetesaṃ lakkhaṇaṃ, subahuṃ vatvāpi imasmiṃyeva lakkhaṇe ṭhātabbanti na vitthārayāma. Evaṃ sabbattha. Tambakataṇḍuleyyādimūlaṃ mūlakhādanīyaṃ. Panasalabujanāḷikerādiphalaṃ phalakhādanīyaṃ. Khajjanti sakkhalimodakādipubbaṇṇāparaṇṇamayaṃ khādanīyañca. Gorasoti khīradadhitakkasaṅkhāto gunnaṃ raso ca. Dhaññabhojananti sānulomānaṃ dhaññānaṃ odanasattukummāsasaṅkhātabhojanañca. Ṭīkāyaṃ pana ‘‘sānulomāni sattadhaññāni ca pañcavidhabhojanañcā’’ti vuttaṃ, taṃ na yuttaṃ, dhaññānaṃ visuṃ gahaṇe payojanābhāvā, payojanasambhave ca phalaggahaṇeneva tesaṃ gahaṇasambhavato.

Yāgusūpappabhutayoti yāgu ca sūpañca, taṃ pabhuti yesaṃ teti ete yāvakālikā hontīti sambandho. Ettha ca pabhuti-saddena macchamaṃsasaṅkhātaṃ dhaññabhojanato avasiṭṭhaṃ bhojanañca piṭṭhamūlaphalakhādanīyato avasiṭṭhaṃ kandakhādanīyaṃ, muḷālakhādanīyādiñca saṅgaṇhāti. Tesu dīgho ca bhisakandādi vaṭṭo ca uppalakaṇḍādi kandakhādanīyaṃ, padumamūlādi ca taṃsadisaṃ erakamūlādi ca muḷālakhādanīyaṃ, tālādīnaṃ kaḷīrasaṅkhātā matthakā matthakakhādanīyaṃ, ucchukkhandhādayo nīluppalādīnaṃ daṇḍakkhandhakādi khandhakhādanīyaṃ, tambakataṇḍuleyyādīnaṃ paṇṇaṃ pattakhādanīyaṃ, ucchutacova eko saraso tacakhādanīyaṃ, tambakasiggupupphādi pupphakhādanīyaṃ, labujaṭṭhipanasaṭṭhiādikaṃ aṭṭhikhādanīyaṃ.

86. ‘‘Madhū’’tiādinā yāmakālikaṃ dasseti. Madhu ca muddikā ca sālūkañca cocañca mocañca ambañca jambu cāti dvando. Muddikā phalepi itthiyaṃ, phale sesā napuṃsake, ‘‘jambu’’ iti phalavācī napuṃsakasaddantaraṃ, tato jātaṃ madhupānādi madhu…pe… jambujaṃ, tañca phārusañca pānakanti yojanā. Tattha madhujaṃ pānaṃ nāma muddikānaṃ jātirasaṃ udakasambhinnaṃ katvā katapānaṃ. Taṃ attanā kataṃ purebhattameva sāmisaṃ nirāmisampi vaṭṭati. Anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattaṃ pana nirāmisameva vaṭṭati. Esa nayo sabbapānesu. Muddikajaṃ pānaṃ nāma muddikānaṃ udake madditvā katapānaṃ. Tathā sesapānāni yathānurūpaṃ veditabbāni, sālūkaṃ rattuppalādīnaṃ sālūkaṃ. Cocaṃ aṭṭhikakadaliphalaṃ. Mocaṃ anaṭṭhikaṃ. Imāni aṭṭha pānāni sītānipi ādiccapākānipi vaṭṭanti, aggipākāni pana na vaṭṭanti. Tenāha ‘‘nāggisantatta’’nti.

87-8. Avasesāni pana vettatintiṇikamātuluṅgakapitthakaramandādikhuddakaphalapānāni aṭṭhapānagatikāneva. Tenāha ‘‘sānulomāni dhaññāni, ṭhapetvā phalajo raso’’ti. Ekassa pana vakkhamānānañca ‘‘puppharaso’’tiādīnaṃ ‘‘sītodamadditādiccapāko vā yāmakāliko’’ti iminā sambandho veditabbo. Tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaeḷālukaphalānīti nava mahāphalāni, sabbañca aparaṇṇaṃ sattadhaññāni anulomentīti saha anulomehīti sānulomāni. Sānulomadhaññānaṃ pana raso yāvakāliko. ‘‘Sānulomāni dhaññānī’’ti phalāni viññāyanti. Phalasutiyā ‘‘sesaphalajo’’ti vattabbe gamyamānattā na vuttaṃ. Madhukapupphamaññatrāti madhukapupphaṃ ṭhapetvā. Pakkaḍākajanti pakkehi yāvakālikehi ḍākehi jātaṃ rasaṃ. Sītamudakaṃ sītodaṃ, khīrode viya sītode madditoti tappuriso. Ādicca-saddo ātape vattati upacāratoti ādicce pāko yassāti samāso.

89. Sattāhakālikaṃ dasseti ‘‘sappī’’tiādinā. Tattha sattāhakālikāti yathāvuttāni sappiādīni sattāhakālikāni. Idāni sappiādīni vibhajati ‘‘sappī’’tiādinā. Tattha yesaṃ gomahiṃ sādīnaṃ maṃsaṃ kappati, tesaṃ sappi sappi nāmāti ‘‘sappī’’tiādinā sappilakkhaṇamāha. Akappiyamaṃsasappinopi kappiyasambhave tattha sattāhātikkame dukkaṭassa vakkhamānattā nissaggiyavatthumeva cettha dassetuṃ ‘‘yesaṃ maṃsamavārita’’nti vuttaṃ. Khīrādīsu hi tesamakappiyaṃ nāma natthi. Navanītassa sappisadisatāya navanītalakkhaṇaṃ visuṃ na vuttaṃ. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ denti, yaṃ pāyāsena asaṃsaṭṭhaṃ, taṃ sattāhakālikaṃ, missitaṃ pana ādiccapākaṃ katvā parissāvitaṃ, tathā khīraṃ pakkhipitvā pakkatelampi, tesu navanītaṃ nāma navuddhaṭaṃ. Tena kataṃ pana sappi.

90. Tilā ca vasā ca eraṇḍāni ca madhukāni ca sāsapā cāti dvando. Tehi sambhavo yassāti bāhirattho, taṃ telaṃ nāmāti attho. Khuddā khuddamadhumakkhikā ca bhamarā ca khuddabhamaraṃ, khuddajantukattā napuṃsakekavacanaṃ. Madhuṃ karontīti madhukariyo, tā eva makkhikā madhukarimakkhikā, khuddabhamarameva madhukarimakkhikāti kammadhārayo. Tāhi kataṃ madhu madhu nāmāti attho. Ṭīkāyaṃ pana visuṃ madhukarī-saddaṃ vikappetvā ‘‘daṇḍakesu madhukarā madhukarimakkhikā nāmā’’ti vuttaṃ. Madhupaṭalaṃ vā madhusitthakaṃ vā sace madhunā makkhitaṃ, madhugatikameva. Tumbalakānaṃ cīrikānañca niyyāsasadisaṃ madhu pana yāvajīvikaṃ. Raso nikkasaṭo ādi yassā sā rasādi. Ādi-saddena phāṇitādīnaṃ gahaṇaṃ, sā ucchuvikati. Pakkāti avatthukapakkā vā, phāṇitaṃ phāṇitaṃ nāmāti attho. Sītūdakena katamadhukapupphaphāṇitaṃ pana phāṇitagatikameva. Ambaphāṇitādīni yāvakālikāni. Etāni yathāvuttāni sappiādīni purebhattaṃ sāmisaparibhogenāpi, pacchābhattato paṭṭhāya pana tāni ca pacchābhattaṃ paṭiggahitāni ca sattāhaṃ nidahitvā nirāmisaparibhogena paribhuñjitabbāni.

91. Idāni odissa anuññātavasāya pākato vibhāgaṃ dassetvā tato sappiādīnaṃ dassetuṃ ‘‘savatthū’’tiādimāha. Tattha purebhattaṃ sāmaṃ vā attanā eva. -saddena parehi vā. Amānusā manussavasārahitā. Vasā acchādīnaṃ akappiyānaṃ, sūkarādīnaṃ kappiyānañca sattānaṃ vasā. Savatthupakkā sattāhakālikā hotīti seso. Savatthupakkāti savatthukaṃ katvā pakkā. Ayamettha adhippāyo – sace pana vasaṃ purebhattaṃ paṭiggahetvā pacitvā telaṃ parissāvitaṃ sattāhāni nirāmisaparibhogena paribhuñjitabbaṃ. Atha parehi kataṃ purebhattaṃ paṭiggahitaṃ, purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva, no ce, dukkaṭaṃ hotīti. Kāriye kāraṇopacārena panettha ‘‘vasā’’ti telameva vuttaṃ, vasā pana yāvakālikāva.

Ṭīkāyaṃ pana vasāya ‘‘sattāhakālike āgataṭṭhānaṃ natthīti vadantī’’ti vatvā ‘‘taṃ upaparikkhitabba’’nti vasāya sattāhakālikattamāsaṃkiyaṃ vuttaṃ. Kimettha upaparikkhitabbaṃ? Bhesajjaṃ anujānatā bhagavatā ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānī’’ti (pārā. 622) sappiādīnameva sattāhakālikattaṃ vuttaṃ. Bhesajjakkhandhakepi ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu’’nti (mahāva. 260) tāni pañceva ‘‘bhesajjānī’’ti vatvā telaṃ niyamato ‘‘anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262) vuttaṃ. Bhesajjasikkhāpadaṭṭhakathāyañca (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā) ‘‘ṭhapetvā manussavasaṃ aññaṃ yaṃ kiñci vasa’’ntiādinā vasātelassa vidhānaṃ dassetvā ‘‘aññesaṃ yāvakālikavatthūnaṃ vatthuṃ pacituṃ na vaṭṭatiyevā’’ti vadatā aṭṭhakathācariyena yāvakālikesu vasaṃ ṭhapetvā aññesaṃ yāvakālikavatthūnaṃ vatthuṃ pacituṃ na vaṭṭatīti ayamettha attho dīpitoti vasā ‘‘yāvakālikāyevā’’ti viññāyatīti ko ettha sukhumo nayoti.

Aññesaṃ vasātelato paresaṃ yāvakālikavatthūnaṃ yesaṃ tesaṃ yāvakālikavatthūnaṃ sappiādīnaṃ vatthuṃ yāvakālikasaṅkhātaṃ khīrādikaṃ na paceti sambandho. Ayamettha adhippāyo – yathā sattāhaparibhogatthāya vasaṃ kāle paṭiggahetvā kāle pacituṃ vaṭṭati, na evaṃ sappiādīnaṃ vatthubhūtaṃ khīrādiyāvakālikaṃ, taṃ pana sattāhaparibhogatthāya kālepi na vaṭṭati. Tāni hi yadi taṃ paṭiggahetvā sayaṃ katāni, pacchābhattato paṭṭhāya na vaṭṭanti savatthukappaṭiggahitattā, sāmisaṃ na vaṭṭanti sāmaṃpakkattā, purebhattampi na vaṭṭanti yāvakālikavatthuto vivecitattā. Parehi katāni pana purebhattaṃ sāmisampi vaṭṭanti attanā apakkattā. Yāvajīvikāni tu sāsapamadhukaeraṇḍaaṭṭhīni telakaraṇatthaṃ paṭiggahetvā tadaheva kataṃ telaṃ sattāhakālikaṃ, dutiyadivase kataṃ chāhaṃ vaṭṭati, evaṃ yāva sattamadivase kataṃ tadaheva vaṭṭati, uggate aruṇe nissaggiyaṃ, aṭṭhame divase anajjhoharaṇīyaṃ, uggahitena yena kenaci vatthunā katasadisaṃ hoti. Telatthāya paṭiggahitasāsapādīnaṃ sattāhātikkamena dukkaṭaṃ. Nibbattitaṃ sappi vā navanītaṃ vā kālepi vikālepi paṭiggahetvā pacituṃ vaṭṭati. Taṃ pana tadahu purebhattampi sāmisaṃ na vaṭṭati, saṃsaggato yāvakālikampi sāmaṃpakkaṃ siyāti nirāmisaṃ pana sattāhampi vaṭṭati.

92. Idāni ‘‘haliddi’’ntiādinā yāvajīvikaṃ dasseti. Tattha ‘‘haliddi nāma nisā’’tiādinā vuccamānepi pariyāyavacane sammoho siyāti na taṃvacanena bhusaṃ sammohayissāma, tasmā tāni upadesatova veditabbāni. Tattha ‘‘haliddi’’nti binduāgamena vuttaṃ. Upacārena tu mūlādīni haliddādisaddena vuttāni. Tā haliddādayo keci itthiliṅgāyeva. Mūlaphale vacattañca…pe… bhaddamuttañca ativisāti padacchedo. Pañcamūla-saddena cūḷapañcamūlamahāpañcamūlāni gahitāni. Ādi-saddena vajakalimūle jaraṭṭhanti evamādīnaṃ saṅgaho.

93-5. Goṭṭhaphalanti madanaphalanti vadantīti. Tīṇi phalāni yassaṃ saṅgahitaṃ sā tiphalā. Eraṇḍakādīnanti ādi-saddena jātirukkhādīnaṃ gahaṇaṃ. Sulasādīnaṃ paṇṇanti sambandho. Ādi-saddena asokādīnaṃ gahaṇaṃ. Sūpeyyapaṇṇanti tambakataṇḍuleyyādisūpayoggapaṇṇaṃ. Ucchuniyyāsaṃ ṭhapetvā sabbo niyyāso ca sarasaṃ ucchujaṃ tacañca ṭhapetvā sabbo taco cāti sambandho. Tattha hiṅgukaṇikāraniyyāsādi sabbo niyyāso nāma. Nirasaucchutacādi sabbo taco nāma. Loṇaṃ sāmuddādi. Lohaṃ ayatambādi. Silā kāḷasilādi.

96. Suddhasitthanti madhunā amakkhitaṃ. Madhumakkhitaṃ pana sattāhakālikaṃ. Yañca kiñci sujhāpitanti dujjhāpitaṃ akatvā sujjhāpitaṃ yaṃ kiñci ca. Vikaṭādippabhedanti vikaṭaṃ gūthamattikāmuttachārikāsaṅkhātaṃ ādi yassa, so pabhedo yassāti bāhirattho, taṃ. Yaṃ kiñci cāti sambandho. Ettha pana ādi-saddena kandakhādanīye khīrakākolādayo, muḷālakhādanīye haliddisiṅgiveramūlādayo, matthakakhādanīye haliddisiṅgiverakaḷīrādayo, khandhakhādanīye uppalapaṇṇadaṇḍādayo, pupphakhādanīye campakapupphādayo, aṭṭhikhādanīye madhukaṭṭhieraṇḍasāsapādayo, piṭṭhakhādanīye adhotatālapiṭṭhādayo ca saṅgahitāti daṭṭhabbā.

97. Idāni sabbaso yāvajīvikaṃ dassetuṃ asakkuṇeyyattā vuttāni ca avuttāni ca ekato sampiṇḍetvā tattha lakkhaṇaṃ ṭhapento ‘‘mūla’’ntiādimāha. Tattha ‘‘sāro’’ti vattabbe ‘‘sāra’’nti liṅgavipallāsenāha. ‘‘Sāro bale thiraṃse cā’’ti hi nighaṇḍu. Āhāraṭṭhanti āhārena jāto attho payojanaṃ āhārattho, sova āhāraṭṭho, taṃ āhārakiccanti vuttaṃ hoti.

98. Idāni catūsu kappiyākappiyādivibhāgaṃ dasseti ‘‘sabbā’’tiādinā. Tattha sabbe kālikā, tesaṃ sambhogo anubhavoti samāso. Kāleti pubbaṇhakāle. Sabbassāti gilānāgilānassa. Sati paccayeti tīsu yāmakālikaṃ pipāsādikāraṇe sati, sattāhakālikaṃ yāvajīvikañca gelaññakāraṇe satīti attho, kālato vigato vikālo, tasmiṃ, yāmakālikaṃ vikāle āhāratthāya ajjhoharaṇe, sattāhakālikaṃ pana yāvajīvikañca tadatthāya paṭiggahaṇamattepi dukkaṭaṃ.

99. Ubhoti yāvakālikaṃ yāmakālikañca. Tattha yāvakālikaṃ attano kālātikkantaṃ vikālabhojanabhikkhāpadena pācittiyaṃ janayati, yāmakālikaṃ yāmātikkantaṃ sannidhisikkhāpadena. Ete ubhopi antovutthañca sannidhiñca janayantīti sambandho. ‘‘Antovutthaṃ sannidhi’’nti bhāvappadhānoyaṃ niddeso, antovutthattaṃ sannidhittañcāti attho.

100. Atināmiteti atikkāmite. Pācittīti sattāhātikkantaṃ bhesajjasikkhāpadena nissaggiyapācittiyāpatti ca hotīti attho. Sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭati. Pāḷināruḷheti pāḷiyaṃ anāruḷhe sappiādimhi satta ahāni atināmiteti sambandho. Sappīti manussādīnaṃ sappi. Ādi-saddena tesaṃyeva navanītaṃ, nāḷikerāditelaṃ, sītodakena kataṃ madhukapupphaphāṇitañca saṅgahitaṃ.

101. Nissaṭṭhaladdhanti nissaṭṭhaṃ vinayakammavasena nissajjitañca taṃ laddhañca puna tathevāti nissaṭṭhaladdhaṃ. Taṃ gahetvāti seso. Nissajjanavidhānaṃ pana vakkhamānanayena veditabbaṃ. ‘‘Naṅga’’ntiādi upalakkhaṇamattaṃ. Tena makkhitāni kāsāvādīni ca pana aparibhogāniyeva. Aññassa pana kāyikaparibhogo vaṭṭati. Vikappentassa sattāhe sāmaṇerassāti ettha ṭīkāyaṃ ‘‘idaṃ sappiṃ tuyhaṃ vikappemī’’tiādinā tesaṃ tesaṃ nāmaṃ gahetvā sammukhāparammukhāvikappanavasena atthaṃ dassetvā taṃ sādhayantehi avikappite vikappitasaññī nissaggiyaṃ pācittiya’’nti āpattivāre pāḷi āhaṭā. ‘‘Sace upasampannassa vikappeti, attano eva santakaṃ hoti, paṭiggahaṇampi na vijahatī’’ti dosaṃ vatvā anupasampannassa vikappane attasantakattābhāvo, paṭiggahaṇavijahanañca payojanaṃ vuttaṃ. Tattha vadāma – āpattivāre ‘‘avikappite’’tiādipāḷiyeva natthi, ‘‘anadhiṭṭhite adhiṭṭhitasaññī nissaggiyaṃ pācittiyaṃ, avissajjite vissajjitasaññī nissaggiyaṃ pācittiya’’ntiādinā (pārā. 624) pāḷiyā āgatattā tadanurūpameva anāpattivāre ‘‘adhiṭṭheti, vissajjetī’’tiādināva pāḷi āgatā. Yadi bhaveyya, vaṇṇanīyaṭṭhānatāya aṭṭhakathāya bhavitabbaṃ, na cettha aṭṭhakathāyaṃ vijjati. Anupasampannassa vikappane ca kathaṃ paṭiggahaṇaṃ vijahati sikkhāpaccakkhānādīsu chasu paṭiggahaṇavijahanakāraṇesu vikappanassa anantogadhattā, tasmā nāyamettha atthoti.

Mayamettha evamatthaṃ bhaṇāma – vikappentassāti ettha vikappanaṃ saṃvidahanaṃ ‘‘cittasaṅkappo’’tiādīsu viya, ubhayattha pana upasaggehi nānattamattaṃ, tasmā antosattāhe sāmaṇerassa yassa kassaci vikappentassa saṃvidahantassa pariccāgasaññaṃ pariccāgacetanaṃ pariccāgādhippāyaṃ uppādentassa anāpattīti attho. Idañca mahāsumattheravādamolubbha vuttaṃ. Vuttañhi ‘‘tena cittenā’’tiādīsu pāḷivacanesu adhippāyaṃ dassentena, ‘‘idaṃ kasmā vuttaṃ. Evañhi antosattāhe datvā pacchā paṭilabhitvā paribhuñjantassa anāpattidassanattha’’nti (pārā. aṭṭha. 2.625). Mahāpadumatthero panāha ‘‘sattāhātikkantassa pana paribhoge anāpattidassanatthamidaṃ vutta’’nti (pārā. aṭṭha. 2.625). Ayameva vādo tesu sundarataro. Sattāhe makkhanādiṃ adhiṭṭhato ca aññassa dadatopi ca anāpattīti sambandho. Ādi-saddena abbhañjanādiṃ saṅgaṇhāti. Ayametthādhippāyo – sappiādiṃ abbhañjanādiṃ madhuṃ arumakkhanaṃ, phāṇitaṃ gharadhūpanaṃ adhiṭṭhato anāpattīti. Aññassāti upasampannassa vā anupasampannassa vā.

102. Yāvakālikaādīni attanā saha saṃsaṭṭhāni sabbhāvaṃ gāhāpayantīti sambandho. Sabbhāvanti sassa attano bhāvo dvitte sabbhāvo, taṃ. Tasmāti yasmā evaṃ, tasmā. Evamudīritanti evaṃ ‘‘vikappentassa sattāhe’’tiādinā vuttaṃ. Ayamettha adhippāyo – yasmā attanā saṃsaṭṭhāni attano bhāvaṃ gāhāpayanti yāvakālikādīni, tasmā sattāhātikkāmitāni sattāhakālikāni pācittiyajanakāni saṃsaṭṭhāni attasaṃsaṭṭhānipi pācittiyajanakāni karontīti avikappanādimhi sati byatirekato pācittiyāpattiparidīpakaṃ ‘‘vikappentassā’’tiādikaṃ vākyattayaṃ vuttanti. Ṭīkāyaṃ pana ‘‘idāni vakkhamānaṃ sandhāya evanti vutta’’nti vuttaṃ. Taṃ vakkhamānassa atītaudīritattāyogato kathaṃ yujjatīti. Evamudīritanti vā pāḷiyaṃ aṭṭhakathāyañca evameva vuttanti attho. Eva-saddo avadhāraṇe.

103-5. Idāni attasaṃsaṭṭhānaṃ yāvakālikādīnaṃ sabbhāvagāhāpanaṃ sarūpato dassetuṃ ‘‘pure’’tiādimāha. Tattha sattāhanti satta ahāni yassa taṃ sattāhaṃ, sattāhakālikaṃ. Ca-saddo aṭṭhānappayutto, so sattāhañca yāvajīvikañcāti yojetabbo. Sesakālikasammissanti sesehi tadahu paṭiggahitehi kālikehi yāvakālikayāmakālikasaṅkhātehi sammissaṃ. Pācittīti sannidhisikkhāpadena pācitti. Tadahu paṭiggahitanti tasmiṃyeva dine purebhattaṃ paṭiggahitaṃ. Tadahevāti tasmiṃyeva dine purebhattameva. Sesanti sattāhakālikaṃ yāvajīvikañca. Evanti yāme eva paribhuñjayeti vijānīyanti sambandho. Itaranti sattāhakālikato aññaṃ yāvajīvikaṃ.

Kālikaniddesavaṇṇanā niṭṭhitā.

9. Paṭiggāhaniddesavaṇṇanā

106. Dātuṃ kāmetīti dātukāmo, tassa abhihāro īsakampi oṇamanādinābhiharaṇanti tappuriso, hatthassa pāso hatthapāso. Ruḷhīvasena tu aḍḍhateyyahattho hatthapāso nāma. So ca sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya dāyakassa nisinnassa ṭhitassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā veditabbo. Eraṇakkhamanti thāmamajjhimena purisena eraṇassa ukkhipanassa khamaṃ yoggaṃ. Vatthusaddāpekkhaṃ napuṃsakattaṃ. Tidhā denteti kāyakāyappaṭibaddhanissaggiyānaṃ vasena tīhi pakārehi dāyake dadamāne. Tattha yena kenaci sarīrāvayavena antamaso pādaṅguliyāpi dīyamānaṃ kāyena dinnaṃ nāma hoti, kaṭacchuādīsu yena kenaci dīyamānaṃ kāyappaṭibaddhena, kāyato pana kāyappaṭibaddhato vā mocetvā hatthapāse ṭhitassa kāyena vā kāyappaṭibaddhena vā pātiyamānaṃ nissaggiyena payogena dinnaṃ nāma. Dvidhā gāhoti kāyakāyappaṭibaddhānaṃ vasena dvīhi pakārehi yehi kehici dīyamānassa gahaṇaṃ. Evaṃ paṭiggaho pañcaṅgoti yojanā. Pañcaṅgoti pañca aṅgāni yassāti bahubbīhi.

107. Idāni aneraṇakkhame ca kismiñci kāyappaṭibaddhe ca paṭiggahaṇārohanaṃ dassetuṃ ‘‘asaṃhāriye’’tiādimāha. Tattha asaṃhāriyeti ānetumasakkuṇeyye phalakapāsāṇādimhi. Tatthajāteti tesuyeva rukkhādīsu jāte kiṃsukapaduminipaṇṇādike. Ciñcaādīnaṃ sukhume paṇṇeti sambandho. Tāni hi sandhāretuṃ na sakkonti. Tesaṃ pana sākhāsu vaṭṭati. Ādi-saddena ‘‘aṅga’’ntiādikaṃ saṅgaṇhāti. -saddo samuccaye. Asayhabhāreti thāmamajjhimapurisena sahituṃ sandhāretuṃ asakkuṇeyye bhāre. Sabbesaṃ paṭiggaho ‘‘na rūhatī’’ti iminā sambandho.

108. Idāni paṭiggahaṇavijahanaṃ dasseti ‘‘sikkhā’’tiādinā. Tattha sikkhāmaraṇaliṅgehīti sikkhāpaccakkhānena ca maraṇena ca liṅgaparivattanena ca. Anapekkhavisaggatoti natthi apekkho etassāti anapekkho, sova visaggo, tato ca. Acchedāti corādīhi acchinditvā gahaṇena. Anupasampannadānāti anupasampannassa dānena. Ca-saddo sabbattha ānetabbo. Gāhoti paṭiggahaṇaṃ. Upasammatīti vijahati.

109-10. Idāni appaṭiggahitaṃ paribhoge dosaṃ dassetuṃ ‘‘appaṭiggahita’’ntiādimāha. Tattha sabbanti catukālikapariyāpannaṃ sakalampi. Idāni appaṭiggahetvā paribhuñjitabbaṃ dassetuṃ ‘‘suddha’’ntiādimāha. Tattha suddhaṃ nātibahalaṃ udakañca tathā aṅgalaggaṃ avicchinnaṃ danta…pe… gūthakañca loṇa…pe… karīsakañca kappateti sambandho. Tattha suddhanti rajareṇūhi aññarasena ca asammissatāya parisuddhaṃ. Nātibahalanti yaṃ kasitaṭṭhāne bahalamudakaṃ viya mukhe vā hatthe vā na laggaṃ, taṃ. Avicchinnanti aṅgato vicchinditvā na gataṃ. Dantāni ca akkhīni ca kaṇṇañca dantakkhikaṇṇaṃ pāṇyaṅgattā, tassa gūthakanti tappuriso. Loṇaṃ sarīruṭṭhitaṃ. Siṅghāṇīti siṅghāṇikā. Vicchinnaṃ na paṭiggahetabbaṃ.

111. Idāni ‘‘gūthā’’tiādinā kālodissaṃ dasseti. Tathāvidheti sappadaṭṭhakkhaṇādike tathāvidhe kāle. Tathā tādiso vidho kālo etassāti bahubbīhi. Seveyyāti sevanaṃ kareyya, paribhuñjeyyāti vuttaṃ hoti. Asante kappakāraketi ettha dubbacopi asamatthopi kappiyakārako asantapakkheyeva tiṭṭhatīti veditabbo. Kālodissattā pana chārikāya asati alladāruṃ rukkhato chinditvā kātuṃ, mattikāya asati bhūmiṃ khaṇitvāpi mattikaṃ gahetuṃ vaṭṭati.

112. Durūpaciṇṇeti duṭṭhuṃ upaciṇṇaṃ āmaṭṭhaṃ durūpaciṇṇaṃ. Sace bhikkhu appaṭiggahitaṃ sāmisaṃ bhājanaṃ ṭhitaṭṭhānato apanetvā āmasati, pidhānaṃ āmasati, upari ṭhitakacavarādiṃ chaḍḍeti, tatthajātakaphaliniyā sākhāya vā valliyā vā gahetvā vā cāleti, durūpaciṇṇaṃ nāma hoti. Tasmiṃ dukkaṭanti sambandho. Phalarukkhaṃ pana apassayituṃ vā tattha kaṇṭakaṃ vā bandhituṃ vaṭṭati. Araññe patitaambaphalādiṃ ‘‘sāmaṇerassa dassāmī’’ti āharitvā dātuṃ vaṭṭati. Rajokiṇṇeti rajasā okiṇṇe, tasmiṃ pattādike yaṃ kiñci paṭiggaṇhato vinayadukkaṭaṃ hotīti attho. Sace piṇḍāya carantassa patte rajaṃ patati, paṭiggahetvā bhikkhā gaṇhitabbā. ‘‘Paṭiggahetvā dethā’’ti vuttepi ākiranti, hatthato amocenteneva paṭiggāhāpakassa santikaṃ netvā paṭiggahetabbaṃ. Sace mahāvāto tato tato rajaṃ pāteti, na sakkā hoti bhikkhaṃ gahetuṃ, ‘‘anupasampannassa dassāmī’’ti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Taṃ pana tena dinnaṃ vā vissāsena vā paṭiggahetvā paribhuñjituṃ vaṭṭati.

Athāti vakkhamānārambhe. Uggahappaṭiggaheti uggahitthāti uggaho, uggahitaṃ, tassa paṭiggaho, tasmiṃ. Appaṭiggahitabhāvaṃ jānato attanā eva uggahetvā gahaṇeti adhippāyo. Mātāpitūnaṃ atthāya pana appaṭiggahetvā telādīni, chāyatthāya sākhādīni vā gahetvā pacchato bhuñjitukāmatāya paṭiggahetvā paribhuñjituṃ vaṭṭati. Ucchuādīsu phālitesu malaṃ na paññāyati, mūlabhesajjādīni pisantānaṃ vā koṭṭentānaṃ vā nisadanisadapotakaudukkhalamusalāni khīyanti, dantantare laggaṃ sukhumaāmisaṃ hoti, raso na paññāyati, abbohārikaṃ. Antovuttheti akappiyakuṭiyā chadanabbhantare vuttheti attho. Sayaṃpakketi attanā yattha katthaci pakke. Sace vāsiādiṃ tāpetvā takkādīsu pakkhipati, ettāvatāpi sāmapākato na muccati. Purimakālikadvaye punapākañhi ṭhapetvā yaṃ kiñci āmisaṃ bhikkhuno pacituṃ na vaṭṭati. Sacepissa uṇhayāguyā sulasipaṇṇādīni vā siṅgiveraṃ vā pakkhipanti, cāletuṃ na vaṭṭati. Uttaṇḍulaṃ bhattaṃ labhitvā pidahituṃ na vaṭṭati. Antopakketi akappiyakuṭiyā anto pakke. Sabbattha dukkaṭanti sambandho.

Paṭiggāhaniddesavaṇṇanā niṭṭhitā.

10. Akappiyamaṃsaniddesavaṇṇanā

113-4. Manussahatthiassānañca …pe… uragassa ca yaṃ maṃsañca, yaṃ uddissakatamaṃsañca, appaṭivekkhitaṃ yañca maṃsaṃ, tesu maṃsesūti evaṃ yojetvā attho veditabbo. Tattha sīsagīvātaraṅgena carantā acchavisesāva taracchā. Uragassāti iminā sabbāpi dīghajāti saṅgahitā. Uddissakatamaṃsanti bhikkhuṃ uddisitvā kataṃ uddissakataṃ, tañca taṃ maṃsañca. Ettha ca maṃsa-ggahaṇena macchānampi gahaṇaṃ veditabbaṃ upalakkhaṇavasena, ca-saddena vā. Pañcasupi sahadhammikesu yaṃ kiñci uddissakataṃ sabbesampi na kappati, tampi adiṭṭhaasutaaparisaṅkitatāya tikoṭiparisuddhaṃ vaṭṭati. Appaṭivekkhitanti anupaparikkhitaṃ, anāpucchitanti attho. Āpattibhīrukena hi rūpaṃ sallakkhentenāpi pucchitvā paṭiggahetabbaṃ paribhuñjitabbañca. Manussānaṃ maṃsesu thullaccayanti yojanā. Thūlo accayo etthāti rasse, dvitte ca thullaccayaṃ. Pārājikasaṅghādisesehi ṭhapetvā ito adhikaṃ vajjaṃ natthi. Sesesūti avasesesu ekādasasu.

115. Idāni manussādīnaṃ aṭṭhiādīnipi akappiyānīti dassetuṃ ‘‘aṭṭhipī’’tiādimāha. Pi-saddo ‘‘lohita’’ntiādīsupi anuvattetabbo. Esanti manussādīnaṃ dasannaṃ. Vasāsu pana ekā manussavasā na vaṭṭati. Khīrādīsu akappiyaṃ nāma natthi. Uddissakataṃyeva sacittakanti yojanā. Sacittakanti uddissakatabhāvajānanacittena saha vattatīti sacittakaṃ. Vatthuvītikkamavijānanacittena hi sacittakattaṃ. Ettha ca sacittakattaṃ āpattiyā eva, na ca maṃsassa, tathāpi maṃsasīsena āpatti eva vuttāti viññātabbanti.

Akappiyamaṃsaniddesavaṇṇanā niṭṭhitā.

11. Nissaggiyaniddesavaṇṇanā

116-7. Rūpiyena arūpiyaṃ rūpiyañca itarena rūpiyañca parivatteyyāti sambandho. Tattha rūpiyenāti rūpiyasaṅkhātena nissaggiyavatthunā. Arūpiyanti arūpiyasaṅkhātaṃ dukkaṭavatthuṃ kappiyavatthuñca. Itarenāti arūpiyena. Nissaggīti nissajjanaṃ nissaggo, pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ. Nissaggo assa atthīti nissaggi, kiṃ taṃ? Pācittiyaṃ. Rūpiyassa mūlaggahaṇe pana rūpiyappaṭiggahaṇasikkhāpadena nissaggiyaṃ pācittiyaṃ.

Idāni rūpiyādiṃ dassetuṃ ‘‘idhā’’tiādi āraddhaṃ. Tattha kahā…pe… māsakaṃ idha rūpiyanti sambandho. Tattha kahāpaṇo nāma suvaṇṇamayo vā rajatamayo vā etarahi pakatikahāpaṇo vā. Sajjhūti rajataṃ. Siṅgīti suvaṇṇabhedo, tathāpi cettha sāmaññena suvaṇṇamadhippetaṃ. Vohārūpagamāsakanti vohāraṃ kayavikkayaṃ upagacchatīti vohārūpagaṃ, tañca taṃ māsakañca. Taṃ pana samuṭṭhāpitarūpañca asamuṭṭhāpitarūpañca lohadāruādimayaṃ vuccati. Idha rūpiyanti imasmiṃ sikkhāpade rūpiyaṃ nāmāti attho. Vatthamuttādi kappaṃ dukkaṭavatthuñca itaranti yojanā. Tattha vatthañca muttā ca ādi yassāti samāso. Ādi-saddo paccekaṃ yojetabbo ‘‘vatthādi muttādī’’ti. Tattha paṭhamena ādi-saddena kappāsasuttāparaṇṇādikaṃ yaṃ kiñci kappiyavatthuṃ, dutiyena maṇi saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ sattadhaññāni dāsidāsakhettavatthupupphārāmaphalārāmādayoti idaṃ dukkaṭavatthuṃ saṅgaṇhāti. Vatthādikappiyavatthuṃ, muttādidukkaṭavatthuñca itaraṃ aññaṃ arūpiyaṃ nāmāti attho.

118. Ettāvatā rūpiyasaṃvohāraṃ dassetvā idāni kappiyabhaṇḍe kayavikkayaṃ dassetumāha ‘‘ima’’ntiādi. Tattha ‘‘imaṃ gahetvā imaṃ dehi, imaṃ kara, imaṃ ānayā’’ti vā ‘‘imaṃ bhutvā imaṃ dehi, imaṃ kara, imaṃ ānayā’’ti vā ‘‘imaṃ demi, imaṃ dehi, imaṃ kara, imaṃ ānayā’’ti vā kayavikkaye samāpanne nissaggīti yojanā. Tattha imanti taṇḍulādiṃ. Bhutvāti odanādiṃ bhuñjitvā. Imaṃ dehīti etaṃ vatthādikaṃ dehi. Imaṃ karāti etaṃ rajanapacanādiṃ karohi. Imaṃ ānayāti etaṃ rajanakaṭṭhādiṃ ānehi. Imaṃ demīti etaṃ vatthādikaṃ tava demi. Samāpanneti kate. Tasmā kappiyaṃ bhaṇḍaṃ parivattentena aññātakehi saddhiṃ ‘‘imaṃ dehī’’ti vadato viññatti, ‘‘imaṃ gaṇhāhī’’ti vadato saddhādeyyavinipātanaṃ, ‘‘iminā imaṃ dehī’’ti vadato kayavikkayanti vuttā tisso āpattiyo. Mātāpitūhi pana saddhiṃ kayavikkayamattaṃ mocentena parivattetabbaṃ. Ayañhi kayavikkayo ṭhapetvā pañcasahadhammike avasesehi gihipabbajitehi na vaṭṭati. Sace pana navakammāni kāreti, aṭṭhakathāpamāṇena pācittiyamattaṃ desetabbaṃ.

119-120. Idāni pariṇāmanavasena āpattibhedaṃ dassetuṃ ‘‘attano’’tiādi āraddhaṃ. Tatthāyaṃ piṇḍattho – saṅghassa nataṃ lābhaṃ attano pariṇāmeyya, nissaggi. Aññato puggalassa pariṇāmeyya, pācitti. Aññassa saṅghassa vā cetiyassa vā pariṇāmeyya, dukkaṭaṃ. Aññassa puggalassa vā cetiyassa vā nataṃ lābhaṃ attano vā saṅghassa vā aññapuggalassa vā aññacetiyassa vā pariṇāmeyya, dukkaṭanti yojanā. Tattha natanti kāyena vā vacasā vā ninnaṃ kataṃ. Lābhanti labhitabbaṃ cīvarādi. Aññato aññasmiṃ puggale vā cetiye vā, cetiye pana dukkaṭaṃ. Aññassāti cetiyādino antamaso sunakhassa. Aññato vāti cetiyādimhi vā. Saṅghassāti pana idaṃ kākakkhigoḷakañāyena ‘‘nataṃ pariṇāmeyyā’’ti ubhayattha parivattati. Nissaṭṭhaṃ sakasaññāya na dadeyya vā, dukkaṭanti sambandho. Aññathā aññena pakārena, theyyasaññāya na dadeyya ceti vuttaṃ hoti. Itaranti vatthuvasena aññaṃ pārājikaṃ thullaccayaṃ dukkaṭañca hotīti attho.

Nissaggiyaniddesavaṇṇanā niṭṭhitā.

12. Pācittiyaniddesavaṇṇanā

121. Musā …pe… haraṇeti nimittatthe bhummavacanaṃ, tassa ‘‘pācitti vuttā’’ti iminā sambandho. Evaṃ sabbattha. Musāvādeti nipātena saddhiṃ tappuriso. Pubbepi jānitvā vacanakkhaṇepi jānantassa musābhaṇananimittanti attho. Bhaṇanañca nāma idha abhūtassa vā bhūtataṃ, bhūtassa vā abhūtataṃ katvā kāyena vā vācāya vā viññāpanappayogo. Pārājikasaṅghādisesācāravipattiyo amūlikāya codentassa yathākkamaṃ saṅghādisesapācittiyadukkaṭāni. Anupadhāretvā sahasā bhaṇantassa, ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇantassa yassa bhaṇati, so na suṇāti, tassa ca anāpatti.

Omasati amanāpatāya kaṇṇesu vijjhati viya etena, omasati vāti omaso, so cāyaṃ vādoca, tasmiṃ. Dīgho pana gāthābandhavasena. Evaṃ sabbattha. Hīnukkaṭṭhesu ca jātināmagottavayakammasippaābādhaliṅgakilesaāpattiakkosasaṅkhātesu dasasu bhūtena vā abhūtena vā ‘‘khattiyosi, caṇḍālosī’’tiādinā kāyena vā vācāya vā anaññāpadesena bhikkhuno khuṃsetukāmatāya akkosavacaneti attho. ‘‘Santi idhekacce caṇḍālā’’tiādinā aññāpadesena vā ‘‘corosi, vikārīsi, mātughātakosī’’tiādīhi pāḷimuttapadehi vā bhikkhussa, yathā vā tathā vā anupasampannaṃ, parammukhā pana sabbampi akkosantassa dukkaṭaṃ. Kevalaṃ davakamyatāya vadato pana sabbattha dubbhāsitaṃ.

Pesuññaharaṇeti pisuṇassa bhāvo pesuññaṃ. Attano piyakamyatāya vā parassa paresu bhedādhippāyena vā jātiādīhi omasantassa bhikkhuno vacanaṃ sutvā bhikkhussa tassa pesuññassa haraṇe. Anupasampannassa haraṇe dukkaṭaṃ. Padaṃ padaṃ padaso, vicchāyaṃ so, koṭṭhāsena koṭṭhāsenāti attho. Saṅgītittayāruḷho tipiṭakadhammo, anāruḷho ca rājovādādiko dhammo nāma, tena saha padasoti nipātassa tatiyātappuriso. Padasodhammeti ekakkharādinā koṭṭhāsena koṭṭhāsena anupasampannena saddhiṃ yathāvuttadhammabhaṇaneti attho. Padasodhammabhaṇanañhi padasodhamma-saddena upacārena vuttaṃ. Anupasampannena saddhiṃ ekato uddesaggahaṇe sajjhāyakaraṇe, taṃsantike uddesaggahaṇādike ca tena saddhiṃ ekato yebhuyyena paguṇaṃ ganthaṃ bhaṇantassa osārentassa khalitaṭṭhāne ‘‘evaṃ bhaṇāhī’’ti ekato bhaṇantassapi anāpatti.

Antamaso vatthādinā yena kenaci sabbacchannaṃ chadanaṃ anāhacca diyaḍḍhahatthubbedhenāpi sabbaparicchinnaṃ yebhuyyenachannaṃ yebhuyyenaparicchinnañca senāsanaṃ agāranti adhippetaṃ. Tatraṭṭho pana bhikkhuṃ ṭhapetvā antamaso pārājikavatthubhūto tiracchānagatopi antamaso tadahujātā itthīpi upacārato agāra-saddena vuccati. Saha agārenāti sāgāro, bhikkhu. Upacāreneva ca pana anupasampannena, mātugāmena ca saha seyyakappanaṃ sāgārabhāvo nāmāti gahetabbaṃ. Saṅghasammataṃ senāsanapaññāpakādibhedaṃ upasampannaṃ ayasakāmā hutvā bhikkhūhi yena ca ujjhāpenti avajānāpenti avaññāya olokāpenti, lāmakato vā cintāpenti, taṃ vacanaṃ ujjhāpanakaṃ. Yena khīyanti sabbattha tassa avaṇṇaṃ pakāsenti, taṃ khīyanaṃ.

122. Talanti hatthatalamadhippetaṃ. Taggahaṇena pana kāyova talaṃ. Sattīti kāyappaṭibaddhā satti āvudhaviseso, upalakkhaṇattā pana sabbampi kāyappaṭibaddhaṃ satti. Talañca satti ca talasatti. Idha pana kopena bhikkhussa talasattiuggiraṇaṃ talasatti. Sace pana viraddho pahāraṃ deti, na paharitukāmatāya dinnattā dukkaṭaṃ, paharitukāmatāya pācittiyaṃ, anupasampanne dukkaṭaṃ, mokkhādhippāyassa anāpatti.

Paññattena vadato upasampannassa vā tena vuccamānadhammassa vā anādarakaraṇaṃ anādaro. Anupasampannassa tena vuccamānassa vā upasampannena, parena vā apaññattena vā vuccamānassa anādare dukkaṭaṃ.

‘‘Ūnavasso tvaṃ maññe’’tiādinā bhikkhuno kukkuccassa uppādanaṃ anupasampannassa dukkaṭaṃ.

Anāpucchā gāmappavesaneti pakativacanena pucchitumanurūpaṃ antoupacārasīmāya dassanūpacāre bhikkhuṃ disvā ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti anāpucchitvā vikāle gāmappavesane. Dīgho pana sandhivasena. Āpadāsu anāpatti.

Paramparabhojaneti paro ca paro ca paramparā ma-kāro sandhivasena, tasmā paramparā uppattavisayaapādānavacanaṃ, parato parato laddhā bhuñjaneti attho. Ayamettha adhippāyo – pañcahi bhojanehi nāmaṃ gahetvā nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanato uppaṭipāṭiyā, ‘‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’’ti vā ‘‘vikappemī’’ti vā ādinā sammukhā vā parammukhā vā avikappetvā vā aññato aññato pañcabhojanādīni laddhā bhuñjamāneti. Gilānacīvaradānacīvarakārasamaye anāpatti.

123. Seyyaṃ senāsanāni vā anuddharitvā gamaneti sambandho. -saddo samuccaye. Tattha ‘‘bhisi cimilikā uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakkhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāro’’ti (pāci. 116) vuttāsu dasasu seyyāsu ekampi attano vassaggane gahetvā saṅghike sabbappaṭicchanne gutte senāsane santharitvā vā santharāpetvā vā yathā ṭhapitaṃ upacikādīhi na khajjati, tathā ṭhapanavasena anuddharitvā parikkhittassa ārāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamitvā gamane ca, tathā mañcapīṭhatisikocchasaṅkhātāni senāsanāni vassakāle ajjhokāse santharitvā vā santharāpetvā vā anupasampannena anuddharitvā thāmamajjhimassa purisassa leḍḍupātaṃ atikkamitvā gamane cāti attho. Yathāvuttato pana aññattha dukkaṭaṃ.

Itthiyā addhānagamaneti ‘‘gacchāma bhagini, gacchāma ayyā’’ti aññamaññaṃ saṃvidahitvā ‘‘ajja vā sve vā’’tiādinā niyamitakālavisaṅketaṃ akatvāpi dvāravisaṅketaṃ maggavisaṅketaṃ katvāpi itthiyā saddhiṃ addhānamaggagamaneti attho.

Ekekāya nisīdaneti ekena ekāti ekekā, tassā nisajjāyāti attho. Ekena saha ekissā nisajjaṃ vinā ekāya saha ekassa nisajjaṃ nāma natthīti ekāya saha ekassa nisajjāyaṃ sati nisinnassa bhikkhuno pācittiyanti adhippāyo. ‘‘Ekāyekanisīdane’’ti vā pāṭho.

124. Rūpādīnaṃ upasaṃhārena, bhayānakakathākathanena vā upasampannassa bhiṃsāpane. Anupasampannassa dukkaṭaṃ.

Ākoṭane upasampannassa antamaso uppalapattenāpi pahāradāne. Anupasampannassa antamaso tiracchānagatassapi dukkaṭaṃ. Mokkhādhippāyassa anāpatti.

Saṅghamajjhe vinayadharena anuyuñjiyamānassa pucchitato aññassa vādo aññena aññaṃ paṭicaraṇaṃ aññavādo. Tatheva pucchiyamānassa akathetukāmatāya vihesanaṃ tuṇhībhāvo vihesā. Aññavādakassa vihesakassa ca ñattidutiyakammena aññavādakavihesakakamme kate puna aññavāde vihesāya pācittiyaṃ. Anāropite pana kamme dukkaṭaṃ. Kiñci vītikkamaṃ disvā ‘‘āvuso, idaṃ nāma tayā kata’’nti vutte taṃ na kathetukāmo tuṇhībhūto saṅghaṃ vihesetīti vihesako. Anācāraṃ ācaritvā saṅghamajjhe āpattiyā, vatthunā vā anuyuñjiyamāne taṃ akathetukāmo ‘‘ko āpanno, kismiṃ āpanno’’tiādinā nayena aññehi vacanehi taṃ vacanaṃ paṭicchādento yo aññaṃ vadati, ayaṃ aññavādako nāma.

Duṭṭhullaṃ nāma pārājikasaṅghādisesā, idha pana saṅghādisesova. Pakāso ca chādo ca pakāsachādo, duṭṭhullassa pakāsachādoti tappuriso. Abhiṇhāpattikassa bhikkhuno āyatiṃ saṃvaratthāya āpattipariyantaṃ kulapariyantañca katvā vā akatvā vā tikkhattuṃ apaloketvā kātabbaṃ. Bhikkhusammutiṃ ṭhapetvā anupasampannassa ‘‘ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno’’tiādinā nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā tassa duṭṭhullassa pakāsane ārocane ca, tasseva yena kenaci upāyena ñatvā chādane ca, aduṭṭhullārocane chādane ca, anupasampannassa pana purimapañcamasikkhāpade itarā duṭṭhullepi dukkaṭaṃ.

Hāsodaketi ettha hāse udaketi padavibhāgo veditabbo. Yena kenaci sarīrāvayavena hasādhippāyassa upakacchakādīsu hāse phusane. Hāsanimittañhi phusanaṃ hāso. Anupasampanne dukkaṭaṃ. Udake hāseti uparigopphake udake hasādhippāyassa ummujjananimujjanena kīḷāya. Kīḷā hi idha hāsoti vutto. Nāvāya kīḷato, hatthādinā kaṭṭhādinā vā udakaṃ hanato antamaso bhājanagatakañjikādīnipi khipanakīḷāya kīḷato dukkaṭaṃ. Ahasādhippāyassa anāpatti.

Nicchubhane vihārāti saṅghikavihārato bhikkhuno nikkaḍḍhananikkaḍḍhāpane. Ettha ca ekappayoge ekā, nānāpayoge dvāragaṇanāya āpattiyo. Puggalikanikkaḍḍhane, tassa parikkhāranikkaḍḍhane, anupasampannassa pana tassa parikkhārassa vā nikkaḍḍhane dukkaṭaṃ. Na sammāvattantānaṃ antevāsikasaddhivihārikānaṃ vā nikkaḍḍhane, attano vissāsikassa vihārā nikkaḍḍhane, bhaṇḍanakārakassa pana sakalasaṅghārāmato nikkaḍḍhane anāpatti.

Anupakhajja sayaneti ‘‘vuḍḍho, gilāno, saṅghena dinno’’ti jānitvā mañcapīṭhānaṃ vā tassa bhikkhuno pavisantassa vā nikkhamantassa vā upacāraṃ anupakhajja anupavisitvā saṅghike vihāre ‘‘yassa sambādho bhavissati, so pakkamissatī’’ti adhippāyena nisīdananisajjanavasena sayane. Puggalike dukkaṭaṃ.

Ettha ca pācittīti uddisitvā kānici pasiddhāni dassitāni. Avuttāni pana tādisāni imināva sāmaññavacanena saṅgahetvā veditabbāni. Kathaṃ? Acelakādiaññatitthiyānaṃ yassa kassaci āmisassa sahatthā dāne ca, sappinavanītatelamadhuphāṇitamacchamaṃsakhīradadhisaṅkhātānaṃ paṇītabhojanānaṃ attano atthāya viññāpetvā bhuñjane, rāgapariyuṭṭhitaitthipurisassa yogge kule anupavisitvā nisajjanakappane, pañcannaṃ bhojanānaṃ aññatarena nimantito tasmiṃ bhutte vā abhutte vā santaṃ bhikkhuṃ anāpucchitvā purebhattaṃ pacchābhattaṃ vā yasmiṃ kule nimantito, tato gilānacīvaradānakārasamayaṃ ṭhapetvā aññasmiṃ aññakulappavesane, ṭhapetvā ekadivasaṃ aññasmiṃ dine āvasathapiṇḍassa agilānena hutvā bhuñjane, rattiparicchedaṃ vā bhesajjaparicchedaṃ vā katvā pavāritato uttari aññatra puna pavāraṇāya aññatra niccappavāraṇāya viññāpane, aññatra tathārūpapaccayā gāmato nikkhantasenādassanāya gamane, paccayenapi gantvā tirattato uttari senāya vāse, tassa ca vasantassa yuddhaṭṭhānabalagaṇaṭṭhānasenānivesaanīkadassanatthaṃ gamane, piṭṭhādīhi katamajjasaṅkhātasurāya, pupphādīhi kataāsavasaṅkhātamerayassa ca pāne, padīpujjalapattapacanādikāraṇaṃ vinā visibbitukāmatāya agilānassa aggino jālanajālāpane, kappabinduṃ anādāya navacīvaraparibhoge, sāmaṃ cīvaraṃ vikappetvā apaccuddhāya paribhoge, bhikkhusantakapattādino antamaso hasādhippāyenapi apanidhāne apanidhāpane, sañcicca tiracchānagatassa jīvitavoropane, sañcicca yathādhammaṃ nihatādhikaraṇassa punakammāya ukkoṭane, sañcicca theyyasatthena saddhiṃ saṃvidhāya ekaddhānagamane, bhikkhūhi sikkhāpadehi vuccamānassa aññaṃ avicāretvā ‘‘na tattha sikkhissāmī’’ti bhaṇane, sikkhāpadavivaṇṇane, imesaṃ ‘‘sutvā oramissāmī’’ti adhippāyaṃ vinā vivādāpannānaṃ upassutiṭṭhāne, dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammāpajjane, saṅghe vinicchaye vattamāne chandaṃ adatvā pakkamane, samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammāpajjane, aññatra ajjhārāmā ajjhāvasathā vā ratanassa vā ratanasammatassa vā uggaṇhanauggahāpane pācittiyanti.

Pācittiyaniddesavaṇṇanā niṭṭhitā.

13. Samaṇakappaniddesavaṇṇanā

125. Samaṇakappāti samaṇavohārā. Bhavanti, ahesunti vā bhūtā, vattamāne, bhūte vā tappaccayo. Viruḷhamūlādibhāvaṃ āpajjitvā vaḍḍhamānakānaṃ, vaḍḍhitvā mahantabhāvaṃ pattānañca rukkhalatādisaṅkhātānaṃ bhūtānaṃ gāmo, bhūtā eva vā gāmo samūho bhūtagāmo. Tassa samārambho chedanaphālanādi, tasmiṃ. Nimittatthe cetaṃ bhummaṃ, taṃhetu pācittiyaṃ hotīti attho. Katakappiyaṃ samaṇakappiyaṃ bhaveti sambandho. Tattha kataṃ kappiyaṃ yassāti bahubbīhi. Kenāti āha ‘‘nakhenā’’tiādi.

126. Idāni yassa samārambho, taṃ bhūtagāmaṃ vibhajitvā dassetuṃ ‘‘sa mūlā’’tiādi āraddhaṃ. Soti bhūtagāmo. Bhavituṃ uppajjituṃ payojetīti kāritantā tappaccayo, pabhāvito uppāditoti attho. Atha vā pabhavanaṃ pabhavo, uppatti, sova pabhavo, pabhāvaṃ karotīti nāmadhātuto kattari tappaccayo, pabhāvito uppannoti attho. Mūlañca khandho ca bījañca aggañca phaḷu ca mūla…pe… phaḷūni. Phaḷu nāma pabbaṃ. Tāniyeva bījāni, tehi pabhāvito uppādito, atha vā tehi avadhibhūtehi, kāraṇabhūtehi vā pabhāvito uppannoti kamena vikappadvaye samāsadvayaṃ veditabbaṃ. Tattha mūlabījaṃ nāma haliddisiṅgiverādi.

Khandhabījaṃ nāma assatthanigrodhādi. Bījabījaṃ nāma pubbaṇṇāparaṇṇādi. Aggabījaṃ nāma hiriverādi. Phaḷubījaṃ nāma ucchunaḷādi. Tattha mūlabījādīni pañca bījagāmo. Tannibbatto rukkhalatādi bhūtagāmo.

Idāni tesu bījagāmasamārambhe dukkaṭaṃ dasseti aparaddhena. Bhūtagāmaviyojitaṃ bījaṃ ārambhe dukkaṭanti sambandho. Bhūtagāmato viyojitanti tappuriso. Bījanti bhūmiyaṃ ropitamaropitampi niggatavidatthimattapattavaṭṭipi mūlabījāni. ‘‘Ārambhe’’ti kitakapaccayassa yoge avutte kammani chaṭṭhuppattiyaṃ vikappena ubhayattha dutiyā. Ārambheti samārambhe. Tasmā ‘‘imaṃ pupphaṃ phalaṃ vā jāna, imaṃ kappiyaṃ karohī’’tiādinā kappiyavacanena bhūtagāmato viyojitaṃ bījajātaṃ bījagāmaparimocanatthaṃ puna kappiyaṃ kārāpetvā paribhuñjibhabbaṃ. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbattabījaññeva pañcama’’nti (cūḷava. 250) vuttesu pañcasu nakhaparijitādīni tīṇi dassitāni.

127. Idāni avasiṭṭhāni dve dassetuṃ ‘‘nibbattabīja’’ntiādikaṃ paṭhamaddhaṃ āha. Tattha nibbattabījanti nibbattaniyanti nibbattaṃ, nipubba vatu vattanetimasmā tappaccayo, nibbattaṃ bījaṃ yassa taṃ nibbattabījaṃ, bījaṃ nibbattetvā visuṃ katvā paribhuñjitabbaṃ ambapanasādi. Nobījaṃ nāma taruṇambaphalādi. Idāni bījagāmabhūtagāmesu kappiyakaraṇappakārādivisesaṃ dassento ‘‘kaṭāhā’’tiādimāha. Tattha kaṭāhena baddhaṃ bījaṃ yesanti bāhirattho.

128. Bhājane bhūmiyampi vā ekābaddhesu bījesu ekasmiñca kappiye kateti yojanā. Bījesūti bījagāmabhūtagāmesu. Bhūtagāmopi hi idha ‘‘bīja’’nti ruḷhīvasena vuccati.

129. Nikkhitteti ṭhapite. Kappiyaṃ puna kareyyāti jātamūlapaṇṇabhāvato bhūtagāmattā bhūtagāmato parimocitaṃ bījagāmaparimocanatthaṃ puna kappiyaṃ kāreyyāti attho. Tenāha ‘‘bhūtagāmo hi so tadā’’ti. Hi-saddo hetumhi. Tadāti mūle ca paṇṇe ca jātakāle sace mūlamattaṃ sañjāyati, uparibhāge sace aṅkuro jāyati, heṭṭhābhāge chindituṃ vaṭṭati. Mūlamattesu vā pana paṇṇamattesu vā niggatesu sacepi ratanappamāṇāpi sākhā nikkhamanti, bījagāmasaṅgahitā honti.

130. Udakasambhavo sevālo ca cetiyādīsu sevālo ca bhūtagāmovāti sambandho. Ādi-saddena pākārādiggahaṇaṃ. Yadi dve tīṇi paṇṇāni na jāyanti, aggabījasaṅgahaṃ gacchati. Sukkho pana sammajjitabbo. Mūlapaṇṇe viniggate bījopi bhūtagāmovāti sambandho. Paṇṇeti iminā aṅkuramattaṃ paṭikkhipati.

131. Ghaṭādipiṭṭhe sevālo ca ahichattakamakuḷañca dukkaṭasseva vatthūnīti sambandho. Piṭṭheti iminā anto abbohārikoti dasseti. Phullanti phullitaṃ ahichattakaṃ. Abyavahārikanti āpattivohārayoggaṃ na hotīti attho.

132. Allarukkhe lākhāniyyāsachattāni vikopiya gaṇhato tattha akkharaṃ chindato vāpi pācittīti sambandho. Tatthāti allarukkhe. ‘‘Vikopaya’’nti potthakesu pāṭho dissati, so apāṭho paṭhamantatāya kāraṇābhāvato. ‘‘Vikopiyā’’ti pana pāṭho gahetabbo. Vikopiyāti iminā avikopetvā gahaṇe anāpattīti dīpeti.

133. Dārumakkaṭakādināti āṇiṃ koṭṭetvā dāruyantaṃ katvā tattha kaṇṭakaṃ olambenti, etaṃ dārumakkaṭakaṃ nāma. Ādi-saddena kaṇṭakabandhanādīnaṃ gahaṇaṃ. Tiṇādiṃ chindituṃ, gaṇṭhikaṃ kātuñca na kappatīti yojanā. Chinditunti chindanaṃ.

134. Bhūtagāmaṃ vāti bhūtagāmaṃ vā. Bījaṃ vāti bījagāmaṃ vā. ‘‘Chinda vā’’tiādinā sabbattha -saddo yojetabbo. Paca vāti pacanaṃ karohīti vā. ‘‘Paṭa’’ iti vā pāṭho, tassa uppādehīti attho. ‘‘Imaṃ rukkhaṃ chindāhī’’tiādinā pana avatvā ‘‘rukkhaṃ chindā’’tiādinā aniyametvā vattuṃ vaṭṭati.

135. Imanti etaṃ rukkhādiṃ. Imaṃ sodhehīti ettha iti-saddaṃ katvā attho vattabboti.

Samaṇakappaniddesavaṇṇanā niṭṭhitā.

14. Bhūminiddesavaṇṇanā

136. Yāsu vutthaṃ pakkañca kappati, tā kappiyā bhūmiyo sammuti ca sammutikuṭi ca…pe… gahapati ca gahapatikuṭi cāti imā catasso hontīti yojetvā attho veditabbo. Tattha bhesajjakkhandhake (mahāva. 295) vuttāya uttidutiyakammavācāya, apalokanakammavasena vā sāvetvā sammā uttisampannaṃ karīyatīti sammuti, thambhānaṃ bhittipādānaṃ vā uggamanaṃ uddhaṃ katvā ṭhapanaṃ, ‘‘kappiyakuṭiṃ karomā’’ti vācāya sāvanañca antaṃ yassā sā ussāvanantā. Tathā ca vuttaṃ ‘‘thambhappatiṭṭhānañca vacanapariyosānañca samakālaṃ vaṭṭatī’’ti (mahāva. aṭṭha. 295). Nisādanaṃ pavisanaṃ sannivesanaṃ nisādo, gunnaṃ viya nisādo etissāti gonisādi. Bhikkhuṃ ṭhapetvā sesasahadhammikā sabbe ca devamanussā idha gahapatīti sāmaññena adhippetā. Ettha pana gahapatisambandhinī kuṭi dīghena gahapatī.

‘‘Yaṃ pana akappiyabhūmiyaṃ sahaseyyappahonake gehe vuttha’’nti (mahāva. aṭṭha. 295) aṭṭhakathāvacanato yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā leṇādiṃ vā, tesampi sāmaññavacanaṃ viññāyatīti taṃtaṃlakkhaṇappattā sahaseyyappahonakā leṇādayo catūsveva kuṭīsu antogadhāti veditabbaṃ. Imāsu catūsu sahaseyyappahonake padese yaṃ saṅghikaṃ puggalikaṃ vā bhikkhusantakaṃ ekarattampi antovutthaṃ anupasampannena pakkañca yāvakālikaṃ yāmakālikañca antovutthaantopakkasaṅkhaṃ na gacchati, ko pana vādo itaradvaye. Taṃ pana akappiyabhūmiyampi vutthaṃ pakkañca vaṭṭati. Tena vuttaṃ ‘‘yāsu vutthaṃ pakkañca kappatī’’ti.

137. Vāsatthāya kate saṅghike vā ekasantake vā sahaseyyappahonake gehe kappiyākuṭi laddhabbāti sambandho. Tattha vāsatthāyāti iminā avāsatthāya kataṃ nivatteti. Ekasantaketi ekassa bhikkhuno santake. Kappiyākuṭīti bhāvappadhānoyaṃ niddeso, na hi gehe gehaṃ laddhuṃ yujjatīti kappiyakuṭitāti attho. Dīgho pana gāthāvasena, kappiyā kuṭitāti vā visesanavasena daṭṭhabbaṃ. Sahaseyyappahonaketi ettha sahaseyyappahonakaṃ vāsāgāralakkhaṇe vuttalakkhaṇaṃ senāsanaṃ.

138. Idāni tā kuṭiyo kamena dassetvā tattha paṭipajjitabbavidhiṃ, tāsaṃ sabbathāpagamañca dassetuṃ ‘‘gehe’’tiādimāha. Tattha ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti evamīrayanti sambandho. Iṭṭhakā ca thambhā ca ‘‘iṭṭhakāthambhā’’ti vattabbe rasso. Iṭṭhakathambhā ādi yassa bhittipāsādassāti bahubbīhi. Pacchā paṭhamasaddena kammadhārayo. ‘‘Ṭhapeyya ce, sā ussāvanantikā’’ti evaṃ ce-sā-sadde yojetvā attho veditabbo.

139. Sakalo aparikkhitto ārāmopi vāti sambandho. Senāsanaṃ parikkhittaṃ vā hotu, aparikkhittaṃ vā, na taṃ pamāṇaṃ.

140. Aññehi kappiyakuṭiyā atthāya dinno vā tesaṃ santako vāti yojanā.

141. Avirodhabhāvena kappanīyā kappā, kappa sāmatthiyamiccetasmā itthiyaṃ āpaccaye rūpaṃ, na kappā akappā, akappā ca sā kuṭi ceti akappakuṭi, tāya. Sappiādīti iminā sattāhakālikaṃ yāvajīvikañca gahitaṃ.

142. Tehevāti akappakuṭiyaṃ vutthasappiādīhi eva saddhiṃ sattāhakālikasaṃsaṭṭhatāya ‘‘sattāhaṃ kappate’’ti vuttaṃ. Sāmiseti āmisasaṅkhātena purimadvayena sahite. Sāmapākatāti sāmaṃ attanā pāko etassāti sāmapākaṃ, sattāhakālikena saha pakkaṃ sāmisaṃ yāvajīvikaṃ, tassa bhāvo sāmapākatā. Sayaṃ pakkaṃ taṃ attanā saṃsaṭṭhatāya tampi āmisaṃ sāmapākagatikaṃ karotīti tassa sāmapākatā hotīti adhippāyo.

143. Adhiṭṭhitāti patiṭṭhitā. Eva-saddo tiṭṭhatisaddassa ante daṭṭhabbo.

144. Sabbesūti thambhādīsu sakalesu. Jahitaṃ vatthu kuṭibhūmi yassā jahitavatthukā. Parikkhitte jahitavatthukāti sambandho. Sesāti itarā dve kuṭiyo. Chadanavibbhamāti chadanassa vināsā. Etthāpi ‘‘jahitavatthukā’’ti ānetabbanti.

Bhūminiddesavaṇṇanā niṭṭhitā.

15. Upajjhācariyavattaniddesavaṇṇanā

145. ‘‘Idaṃ tayā dukkataṃ, dubbhāsita’’ntiādīni vatvā codanato, attano vajjaṃ assarantassa satuppādavasena sāraṇato, sammā paṭipattiyaṃ sāraṇato pavattāpanato vā vajjāvajjaṃ upanijjhāyati bhusaṃ cintetīti upajjhā. Upajjhā eva upajjhāyo. ‘‘Evaṃ tayā buddhavacanaṃ sajjhāyitabbaṃ, evaṃ atikkamitabbaṃ, evaṃ paṭikkamitabba’’ntiādinā ācārasikkhāpane ācarati pavattatīti ācariyo. So ca nissayapabbajjāupasampadādhammācariyavasena catubbidho. Upajjhā ca ācariyo ca upajjhācariyā, te. Nissāya vasamānoti iminā nissayapabbajjāupasampadādhammantevāsikesu yo nissāya vasati, taṃ dasseti. Catūsu hi tesu nissayantevāsikena yāva ācariyaṃ nissāya vasati, tāvasabbaṃ ācariyavattaṃ kātabbaṃ, netarehi. Itarehi, nissayamuttakehipi yāva cīvararajanaṃ, tāva ca arativinodanādikañca vattaṃ kātabbaṃ. Anāpucchitvā pattacīvaradānādimhi pana etesaṃ anāpatti. Saddhivihārikassa pana upajjhāyānaṃ yāva cīvararajanaṃ, tāva ca arativinodanādikañca akarontassa nissayamuttakassāpi amuttakassāpi āpattiyeva. Ekaccassa pattadānādito paṭṭhāya amuttanissayasseva āpatti. Tesu majjhe dve ācariyassa yāvajīvaṃ bhārā. Itare pana yāva samīpe vasanti, tāvadeva, tasmā ācariyenāpi tesu sammā vattitabbaṃ, upajjhāyena saddhivihārikesu vattabbameva natthi. Supesaloti piyaṃ sīlamassāti pesalo, vuddhi, ya-lopena ī-kārassa attakaraṇena, suṭṭhu pesalo supesalo, sikkhākāmoti attho. ‘‘Dantakaṭṭha’’ntiādi ‘‘dade’’timassa kammaṃ. Dadeti sammā ādarena yathādhippāyaṃ dadeyyāti attho. Kāleti tadanurūpe kāle.

146. Patte ca…pe… cīvare ca vattaṃ careti sambandho. Careti kareyya. Tattha nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovanaṃ, muhuttaṃ uṇhe otāpanaṃ, ṭhapanaṭṭhānaṃ upaparikkhitvā cammādinā kenaci antarahitāya nikkhipanaṃ patte vattaṃ. Gāmaṃ pavisantānaṃ nivāsanakāyabandhanasaṅghāṭidānaṃ, dhovitvā sodakapattassa dānaṃ gāmappavese vattaṃ. Yadi ākaṅkhanti, parimaṇḍalaṃ nivāsetvā ca pārupitvā ca nātidūranaccāsanne gamanaṃ, pattapariyāpannaggahaṇañca gamane vattaṃ. Nivattente pana paṭhamataraṃ āgantvā āsanapaññāpanaṃ, pādodakādiupanikkhipanaṃ, pattacīvarappaṭiggahaṇaṃ āgame āgamane vattaṃ. Bhaṇantānaṃ antarā kathāanopātanaṃ sabbattha vattaṃ. Āsanapaññāpanaṃ, uṭṭhitesu āsanauddharaṇaṃ, pādapīṭhakathalānaṃ upanikkhipanaṃ, paṭisāmanañca āsane pādapīṭhe pādakathale ca vattaṃ. Dhotapādaṭṭhapanakaṃ pādapīṭhaṃ. Aññaṃ kathalaṃ. Upāhanā ca cīvarañcāti dvando, tasmiṃ. Sukkhaallacoḷehi puñchanaṃ upāhanāya vattaṃ. Sinnacīvarassa muhuttaṃ otāpanaṃ, caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvarasaṃharaṇañca cīvare vattaṃ.

147. Paribhojanīya…pe… passāvaṭṭhānisu ca vihārasodhane ca puna paññāpane ca vattaṃ tathāti sambandho. Vaccañca passāvo ca vaccapassāvā. Tiṭṭhati etthāti ṭhānī, kuṭi. Vaccapassāvānaṃ ṭhānīti tappuriso. Atha vā tiṭṭhati etthāti ṭhānaṃ, soyeva samāso, vaccapassāvassa ca patanaṭṭhānaṃ, taṃ assa atthīti iṭṭhagehādi. Paribhojanīyañca pānīyañca vaccapassāvaṭṭhānī ca pari…pe… ṭṭhānī. Tāsu tesu vā. Pādodakauṇhasītanahānodakappaṭiyādāpanaṃ paribhojanīye vattaṃ. Pātabbapānīyena pucchanaṃ upaṭṭhāpanañca pānīye vattaṃ. Sammajjanapānīyaupaṭṭhāpanaṃ vaccapassāvaṭṭhānīsu vattaṃ. Paṭhamaṃ pattacīvarādīni harāpetvā ekamante nikkhipanādi, ullokato paṭṭhāya makkaṭasantānaṃ ohāretvā sammajjanañca vihārasodhane vattaṃ. Otāpetvā sodhetvā papphoṭetvā atiharitvā yathāṭhāne bhūmattharaṇādipaññāpanaṃ puna paññāpane vattaṃ. Tathāti iminā ‘‘care’’ti idaṃ atidisati.

148. Vihāraṃ sodhento bhikkhu paṭivāte vā saṅgaṇe vā pānīyasāmantā vā sayanāsanaṃ na papphoṭeyyāti sambandho. Pānīya-saddena paribhojanīyañca saṅgahitaṃ. Paṭivāteti uparivāte. Saṅgaṇeti bahūnaṃ samosaraṇe vivaṭappadese. Sayanāsanaṃ nāma bhūmattharaṇamañcādi.

149. Nhāne vattaṃ care, nhātassa kātabbe careti sambandhassa purisādhīnatāya sambandho veditabbo. Cīvarappaṭiggahaṇagattaparikammakaraṇaṃ nahāne vattaṃ. Kātabbe careti gattato udakasammajjananivāsanadānādikicce pavatteyyāti attho. ‘‘Vanappagumbe’’tiādīsu viya sissa e-kārādesaṃ rūpaṃ, tasmā kātabbaṃ vattaṃ careyyāti yojetvā veditabbaṃ. Budhā pana ‘‘nhāne nhātassa kātabbe vattaṃ care’’ti yojetvā atthaṃ vadanti. Evaṃ sati kātabba-saddassa kammasādhanattā vattameva kātabbaṃ nāmāti ‘‘vatte vattaṃ care’’ti vuttaṃ viya hotīti virujjhati. ‘‘Nahātena nahātassā’’ti vā pāṭho, udake gattaparikammena theraṃ paṭhamaṃ nahāpetvā sayampi nahātenāti attho. Pāḷiyampi ‘‘nahātena paṭhamataraṃ uttaritvā’’ti (mahāva. 67) atthi. Atha raṅgapāke dhovane sibbane ca vattaṃ careti sambandho, rajanapāke cīvaradhovane cīvarasibbane cāti attho. Rajanto cīvare theve ṭhite na vajeti sambandho. Rajantoti cīvaraṃ rajanto. Theveti rajanabindumhi.

150. Ekaccassāti ācariyupajjhāyānaṃ verino puggalassa pattaṃ vā cīvarāni vā kiñcanaṃ parikkhāraṃ vā na dadeyya na gaṇheyya vāti sambandho. Tattha na dadeyya na gaṇheyyāti paṭisāmanatthāyapi na dadeyya, na gaṇheyya vāti attho. ‘‘Ākiñcana’’ntiādīsu viya kiñcana-saddo daṭṭhabbo, tassa kiñcīti attho. Kiñcinanti vā pāṭho, kiñci naṃ parikkhāranti yojanā. Padasiddhivasenettha nanti ta-saddappayogo kato.

151-2. Pacchato kātunti pacchāsamaṇaṃ kātuṃ. Tassāti ekaccassa. Pacchatoti pacchāsamaṇo hutvā. Ninnetunti ekaccassa nīharituṃ. Sabbattha anāpucchā na vaṭṭatīti yojetabbaṃ. Kiccayaṃ vāti veyyāvaccādi yaṃ kiñci kiccaṃ vā. Kiccameva kiccayaṃ, kassa yo ‘‘seniyo’’tiādīsu viya. Parikammaṃ vāti piṭṭhiparikammādiparikammaṃ. Attano kārāpetuṃ vāti ekaccena attano kārāpetuṃ vā. Kātuṃ vāti tassa attanā kātuṃ vā.

153. Sīmato niggatā bahibhūtā nissīmā, taṃ. Ācariyupajjhāyesu avatvā dūraṃ bhikkhācāraṃ gatesupi apassantena gāmo pavisitabbo. Diṭṭhaṭṭhānato paṭṭhāya pana āpucchituṃyeva vaṭṭati. Attano kiccayaṃ vāpīti attano sīmāyapi pattapacanacīvararajanādikaṃ sakaṃ karaṇīyaṃ vāpi kātuṃ.

154. Aratinti sāsane anabhiratiṃ. Saṅghāyattesu kammesūti parivāsāditajjanīyādīsu saṅghappaṭibaddhesu kammesu. Ussukkaṃ vāpīti ācariyupajjhāyesu garudhammaṃ ajjhāpannesu, kammārahesu ca ‘‘kinti nu kho saṅgho parivāsaṃ dadeyyā’’tiādinā ussāhaṃ vāpi.

155. Gilānesu upaṭṭheyyāti ‘‘pañcahi, bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ, paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti, sappāyaṃ upanāmeti, mettacitto gilānaṃ upaṭṭhāti no āmisantaro, ajegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetu’’nti (mahāva. 366) evaṃ vuttapañcaṅgasamannāgatena hutvā gilānesu upaṭṭhaheyyāti attho. Iminā sabbehipi ācaritabbaṃ gilānavattaṃ upadisati. Vuṭṭhānanti gelaññā vuṭṭhitaṃ. Āgameti āgameyya, olokeyyāti attho. Upajjhācariyehi ca saddhivihārikaantevāsikesu yadi te gilānā honti, ādito paṭṭhāya cīvare rajanapariyosānañca arativinodanādikañca vattaṃ, agilānesu pana uddesaparipucchā ovādānusāsaniyā anuggahopattacīvarādidānañcāti sabbaṃ kātabbaṃ. Teneva heṭṭhā vuttaṃ ‘‘tasmā ācariyenāpi tesu sammā vattitabbaṃ, upajjhāyena saddhivihārikesu vattabbameva natthī’’ti.

Upajjhācariyavattaniddesavaṇṇanā niṭṭhitā.

16. Vaccapassāvaṭṭhānikaniddesavaṇṇanā

156. Vaccapassāvaṭṭhānikanti ṭhānamhi ṭhāne vā bhavaṃ vaccapassāvaṭṭhānikaṃ. Yathāvuḍḍhaṃ vaccaṃ na kareyyāti sambandho. Ye ye vuḍḍhā yathāvuḍḍhaṃ, āgatappaṭipāṭiṃ hitvā vuḍḍhappaṭipāṭiyāti attho. Vaccanti upalakkhaṇamattaṃ, passāvañca nahānañca na kareyyāti adhippāyo. Tadeva samattheti ‘‘yātānupubbiyā’’tiādinā. Yātānupubbiyāti yātānaṃ gatānaṃ anupubbi anukkamo yātānupubbi, tāya. Vacca…pe… titthañcāti etaṃ tayaṃ labbhatīti attho, bhikkhunāti viññāyati.

157. Ubbhajitvā ca sahasā ca no paviseyyāti sambandho. Ubbhajitvāti cīvaraṃ dūratova ukkhipitvā. Sahasāti sīghaṃ. Ukkāsitvā paviseyyāti yojanā.

158. Vaccapassāvadoṇīnaṃ bahīti sambandho. Ubhayanti vaccampi passāvampi.

159. Kūpeti vaccāvāṭe. Kaṭṭhanti avalekhanakaṭṭhaṃ. Pharusenāti kharena avalekhanakaṭṭhena. Uhatañcāpīti attanā vā parena vā uhatañcāpi vaccamakkhitañcāpīti attho. Dhovayeti sati udake, udake asati kaṭṭhenapi sodheyya.

160. Na nikkhameti na nikkhameyya. Capu capūti anukaraṇaṃ, vicchāyaṃ dvitte capu capu katvāti kiriyāvisesanaṃ. Nācameyyāti na dhoveyya. Sati pana udake ācamitabbaṃ, asati yena kenaci puñchitvā gantabbaṃ, sabbasādhāraṇaṭṭhāne ca ācamanakumbhiyā udakaṃ na sesetabbaṃ. Uklāpanti kacavaraṃ. Visodhayeti vihārasodhane viya vaccapassāvakuṭiyo, pariveṇakoṭṭhake ca sammajjeyya. Sabbattheva ca pana vattabhede dukkaṭaṃ.

Vaccapassāvaṭṭhānikaniddesavaṇṇanā niṭṭhitā.

17. Āpucchakaraṇaniddesavaṇṇanā

161. Āpucchakaraṇanti āpucchāya karaṇaṃ. Anajjhiṭṭhovāti anāṇattova, ayācito eva vā. Na ca vissajeti pucchitapañhaṃ na vissajjeyya ca, āpucchitvā vā yācito vā yathāvuttametaṃ kātuṃ labhatīti adhippāyo.

162. Āpucchitvā kathentassāti attano vuḍḍhaṃ āpucchitvā dhammādikaṃ bhāsantassa. Puna vuḍḍhatarāgameti puna aññassa vuḍḍhatarassa āgamane satīti attho. Punaāpucchanaṃ natthīti bhāsitabbaṃ ṭhapetvā puna āpucchanakiccaṃ natthīti attho. Saṅghatthere asati āraddhampi aṭṭhapetvā kathentassāpi eseva nayo. Bhattagge anumodato ca āpucchanaṃ natthīti sambandho. Anumodatoti dāyakehi yācitassa taṃtaṃpuññānumodanavasena dhammakathaṃ karoto ca. Anumodanañca therādheyyaṃ. ‘‘Anujānāmi, bhikkhave therena bhikkhunā bhattagge anumoditu’’nti (cūḷava. 362) hi vuttaṃ. ‘‘Sace manussā attano abhirucikena ekena anumodanaṃ kārenti, neva tassa anumodato āpatti, na mahātherassa bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu mahāthero āpucchitabbo’’ti aṭṭhakathāyaṃ (cuḷava. aṭṭha. 362) vuttaṃ.

163. Vuḍḍhena ekavihārake vasanto cāti sambandho. Vuḍḍhenāti vuḍḍhena saddhiṃ. Ekavihāraketi savanūpacāre khuddakavihāre, na mahāvihāre. Kucchitatthe hi kappaccayo. Na sajjhāyeyyāti sajjhāyanaṃ na kareyya.

164. ‘‘Dhammaṃ na bhāsaye’’tiādīsu anāpucchāti sambandhitabbaṃ. Na ca vijjhapeti na ca nibbāyeyya. Vātapānañca ālokasandhiphalakaṃ kavāṭañca dvāraphalakaṃ vātapānakavāṭaṃ vā na vivareyya na thakeyya cāti na-kāro sabbattha yojetabbo.

165. Ekacaṅkame vuḍḍhena caṅkamantopi yena vuḍḍho, tena parivattayeti yojanā. Yena tenāti bhummatthe karaṇavacanaṃ, yattha vuḍḍho, tatthāti attho, vuḍḍhaṃ ohāya aññato na gantabbanti adhippāyo. Soti navako. Enanti vuḍḍhaṃ. Sabbattha dukkaṭaṃ. Ayañhi khandhakadhammatā yattha na-kārena paṭisedho, tattha dukkaṭanti.

Āpucchakaraṇaniddesavaṇṇanā niṭṭhitā.

18. Nagganiddesavaṇṇanā

166. ‘‘Vaje’’tiādīsu na-saddo sambandhitabbo. Tattha pana yathānurūpabhojanādikaṃ kammavacanaṃ ajjhāharitvā ‘‘bhojanaṃ na bhuñje’’tiādinā attho veditabbo.

167. Na kareti hatthakammādikaṃ parikammaṃ sayampi na kareyyāti attho. Paṭicchādīsūti niddhāraṇe bhummaṃ, jantāgharudakavatthappaṭicchādīnaṃ majjheti attho. Parikamme duve kappiyāti sambandho. Parikammeti jantāghare udakepi upajjhāyādīnaṃ kattabbaparikammavisaye, na abhivādanādīsu. Duveti jantāgharaudakappaṭicchādayo. Chādenti etāyāti chādi, vatthassa chādi vatthacchādi. Sabbatthāti sabbakammesūti.

Nagganiddesavaṇṇanā niṭṭhitā.

19. Nhānakappaniddesavaṇṇanā

168. Kappanaṃ kappiyatā kappo, nhāne kappo nhānakappo. Navako therānaṃ purato upari vā na ca nhāyeyyāti sambandho. Na cāti nayeva. Puratoti abhimukhe. Uparīti nadiyā upari.

169-171. Kuṭṭatthambhataruṭṭāne kāyaṃ na ghaṃsayeti sambandho. Tattha kuṭṭaṃ nāma iṭṭhakadārusilābhitti. Thambho nāma nahānatitthe nikhanitvā ṭhapito. Tarūti rukkho. Aṭṭānaṃ nāma tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatitthe nikhātaphalakaṃ. Gandhabbahatthena vā…pe… mallakena vā kāyaṃ sarīrena vā aññamaññaṃ na ghaṃsayeti sambandho. Gandhabbahatthenāti dārumayahatthena. Kuruvindakasuttiyāti kuruvindakapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikāvaliyā suttena āvuṇitasuttiyā. Mallakenāti makaradantake chinditvā padumakaṇṇikasaṇṭhānena katamallakena. Sarīrenāti attano kāyena. Aññamaññassa aññamaññaṃ kiriyākaraṇasaṅkhāte kiriyābyabhihāre dvittaṃ. Kapāla…pe… puthupāṇi ca sabbesaṃ vaṭṭatīti sambandho. Kapālañca iṭṭhakā ca, tāsaṃ khaṇḍāni. Puthupāṇīti puthu nānā pāṇi puthupāṇi, hatthaparikammaṃ ruḷhīvasena. Sabbesanti gilānāgilānānaṃ. Gilānassa akatamallakaṃ vaṭṭatīti sambandho. Akatamallakaṃ nāma katamallakaviparītaṃ. Pheṇaṃ nāma samuddapheṇanti.

Nhānakappaniddesavaṇṇanā niṭṭhitā.

20. Avandiyaniddesavaṇṇanā

172. Ukkhittoti āpattiyā adassane appaṭikamme ca ukkhittako pāpikāya diṭṭhiyā appaṭinissagge ukkhittakoti tividho ukkhittako. Nānāsaṃvāsako nāma laddhinānāsaṃvāsakopi kammanānāsaṃvāsakopi. Garukaṭṭho cāti pārivāsiko mūlāyapaṭikassanāraho mānattāraho mānattacārī abbhānāraho ca idha garukaṭṭhoti adhippeto. Imehi pana aññamaññaṃ vandituṃ vaṭṭatīti.

Avandiyaniddesavaṇṇanā niṭṭhitā.

21. Cammaniddesavaṇṇanā

173. Migā ca ajā ca eḷakā ca, tesaṃ cammānīti samāso. Ajo chagalako. Eḷako meṇḍako. Mige dasseti ‘‘rohite’’tiādinā. Rohitā-diggahaṇaṃ upalakkhaṇamattaṃ, vātamigamigamātukādīpi ettheva saṅgayhanti.

174. Anuññātattayāti anuññātā yathāvuttacammattayato. Amānusaṃva sabbaṃ cammaṃ thavikopāhane kappatīti sambandho. Thavikā satthakakosakādīti.

Cammaniddesavaṇṇanā niṭṭhitā.

22. Upāhananiddesavaṇṇanā

175. Navā guṇaṅguṇūpāhanā majjhadese na kappantīti sambandho. Navāti ekavārampi appaṭimukkā. Tattha guṇaṅguṇūpāhanā catupaṭalato paṭṭhāya vuccanti. Sambhave byabhicāre ca visesanaṃ sātthakaṃ bhavatīti ‘‘majjhadese’’ti visesanaṃ amajjhadesaṃ byabhicaratīti amajjhadese guṇaṅguṇūpāhanā kappantīti veditabbaṃ. Tathā navāti iminā anavā majjhadesepi. Iminā pana vākyena majjhadesepi ekavārampi paṭimukkā, aññattha tu sabbāpi guṇaṅguṇūpāhanā vaṭṭanti, na sesāti āpannaṃ, tathāpi ‘‘anujānāmi, bhikkhave, ekapalāsikaṃ upāhana’’nti (mahāva. 245) vuttattā ekapaṭalikāpi vaṭṭatīti veditabbaṃ. Sabbassāti majjhadese paccantimepi gilānāgilānassa sabbassa. ‘‘Anujānāmi, bhikkhave, ajjhārāme upāhanaṃ dhāretu’’nti (mahāva. 249) hi sāmaññena anuññātaṃ. Sabbatthāti gāme vā araññe vā ārāmato aññatra. Akallakassa cāti gilānasseva.

176-9. Sabba…pe… rattā ca upāhanā sabba…pe… vicchikāḷikā ca…pe… dīpīnaṃ cammehi ca majjāra…pe… cammehi ca parikkhaṭā ca upāhanā saṅkamanīyā pādukā ca koci dhāreyya, dukkaṭanti yojanā. Odātāya pāḷiyā aṭṭhakathāya ca abhāvepi anulomavasenettha vuttaṃ viya dissati. Nīlako ca odāto cātiādinā dvando. Sabbeva nīlaka…pe… kaṇhakā yāsanti samāso. ‘‘Mahāraṅgā’’tiādīsu appayuttepi sabba-sadde pakaraṇavasena yojetvā attho veditabbo.

‘‘Atthā pakaraṇā liṅgā, ocityā kāladesato;

Saddatthā vibhajīyanti, na saddāyeva kevalā’’ti. –

Hi vuttaṃ. Citrāti vicitrā. Nīlapītādī vaddhāyeva yāsanti samāso. Ādi-saddena odātādīnaṃ gahaṇaṃ. Tittirapattasadiso vicitto vaṇṇo tittirapatta-saddena gahito. Tametesamatthīti tittirapattikā. Meṇḍassa ca ajassa ca visāṇasadisā vaddhā yāsanti bāhirattho. Tā pana kaṇṇikaṭṭhāne meṇḍakaajavisāṇasaṇṭhāne vaddhe yojetvā katā. Esa nayo vicchikāḷikādīsu. Paṇhipidhānatthaṃ tale khallaṃ baddhaṃ yāsanti viggaho. Jaṅghato sabbapādappaṭicchādanakaṃ puṭaṃ baddhaṃ yāsanti bahubbīhi. Tūlaṃ picu puṇṇaṃ yāsanti aññapadattho. Paliguṇṭhetīti paliguṇṭho, uparipādatalamattappaṭicchādakabandho, tena yojetvā katā pāliguṇṭhimā, vicitrā hi taddhitavutti. Vicchikānaṃ aḷasadisaṃ naṅguṭṭhasadisaṃ baddhametāsanti vicchikāḷikā. Sīhabyagghuddājinadīpīnaṃ cammehi cāti pakaraṇato ajinā nāma migā. Ulūkā pakkhibiḷārā. Saṅkamanti gacchanti etāhīti saṅkamanīyā. Tā pana tālapaṇṇādīhi katā saṃhāriyā.

180. Sakalaṃ ekadesaṃ vā puñchitvāvāti yojanā. Khallakādikanti ādi-saddena meṇḍavisāṇavaddhikādikaṃ sabbaṃ saṅgaṇhātīti.

Upāhananiddesavaṇṇanā niṭṭhitā.

23. Anolokiyaniddesavaṇṇanā

181. Sārattoti saṃratto, sañjātarāgacittoti attho. Itthiyāti tadahujātāyapi paṭasatanivatthāya anokāsupanijjhāyane antamaso tiracchānagatānampi dukkaṭameva. Bhikkhādāyiyāti upalakkhaṇamattaṃ, itthī vā hotu puriso vā, bhikkhādānasamaye asārattenāpi mukhaṃ na ulloketabbaṃ. Ujjhānaṃ lāmakato saṃcintanaṃ, kopo, tattha saññā assāti ujjhānasaññī. Idha pana gilānopi na muccati. Ādāse udakapatteti iminā sesesu kaṃsapattādīsu kañjiyādīsu ca mukhanimittaṃ paññāyati, tesaṃ saṅgaho. ‘‘Sañchavi nu kho me vaṇṇo, no, jiṇṇo nu khomhi, no’’ti pana oloketuṃ vaṭṭati. Assāti bhikkhuno.

Anolokiyaniddesavaṇṇanā niṭṭhitā.

24. Añjanīniddesavaṇṇanā

182. Vaṭṭā vā aṭṭhasoḷasaṃsā vā maṭṭhā añjanī vaṭṭatīti yojanā. Aṭṭha ca soḷasa ca aṃsā koṇā yassā sāti viggaho. Soḷasaṃsapadesavibhattāya aṭṭhaṃsāsutiyā aṭṭhaṃsapadesavibhattā caturaṃsāpi sāmatthiyā gayhatīti ñātabbaṃ. ‘‘Ujukameva pana caturaṃsāvā’’ti hi aṭṭhakathāyaṃ (pārā. aṭṭha. 1.85) vuttaṃ. Añjanīti añjananāḷi. Mūle tissopi lekhā vaṭṭantīti yojanā. Mūleti bunde, heṭṭhatoti vuttaṃ hoti. Lekhāti vaṭṭalekhā. Bandhituṃ gīvāyaṃ ekā eva lekhā vaṭṭatīti sambandho. Bandhitunti pidhānabandhanatthaṃ.

183. Yaṃ kiñci rūpanti itthirūpādi yaṃ kiñci rūpaṃ. Mālādikammanti mālākammaṃ latākammaṃ. Aḍḍhacandādīti ettha ādi-saddena agghiyādikaṃ gahitaṃ. Etthāti añjaniyaṃ.

184. Thavikāti añjanithavikā. Sipāṭīti khurasipāṭikā. Salākāpi acittakā labbhāti sambandho. Salākāti añjanisalākā. Natthi cittametissāti acittakā. Tādisaṃ pana labhitvā upāhanāyo viya nāsetvā paribhuñjitabbaṃ.

185. Aṭṭhi-saddena manussaṭṭhiṃ ṭhapetvā yaṃ kiñci aṭṭhi gahitaṃ.

186. Dhūmanettāti dhūmanāḷikā, nissa ā-kārādesavasena vuttaṃ. Satthakadaṇḍānīti satthadaṇḍā. Natthuṃ denti etāyāti natthudānā. Aniyamena hi nadādito vā ī. Tehi saṅkhanābhiādīhi nibbattā tammayā.

Añjanīniddesavaṇṇanā niṭṭhitā.

25. Akappiyasayananiddesavaṇṇanā

187-9. Akappiyāni sayanānīti uccāsayanamahāsayanāni. Padhānavasena pana ‘‘sayanānī’’ti vuttaṃ, pīṭhādayopi ettheva saṅgayhanti añjanī-saddena avasesāni viya. Āsandi ca…pe… ubhatorattūpadhānakañceti etāni akappiyānīti sambandho. Tattha āsandīti sugataṅgulena atirekaṭṭhaṅgulapādakāni mañcapīṭhāni. Tattha pīṭhaṃ nāma mañco viya nātidīghaṃ vuccati. Tividhaṃ tūlametissā atthīti tūlī, pakatitūlikā. ‘‘Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato’’ti ṭhapanassa aṭṭhakathāyaṃ (mahāva. aṭṭha. 254) vuttattā ṭhapanañca yathākathañci hoti, yutti ca hotīti, ‘‘tattheva sīharūpādiṃ dassetvā kato pana vaṭṭatīti vadantī’’ti yaṃ ṭīkāyaṃ vuttaṃ, taṃ ‘‘kimiti evaṃ vadantī’’ti vatvā paṭikkhipitabbaṃ. ‘‘Akappiyarūpakato akappiyamañco pallaṅko nāmā’’ti hi sārasamāsepi. Āsandī pallaṅko uccāsayanaṃ, sesā mahāsayanaṃ. Paṭikā uṇṇāmayo setattharaṇo. Gono caturaṅgulādhikalomo mahākojavo. Cittakaṃ vānavicitro uṇṇāmayattharaṇo. Uṇṇā eḷakalomaṃ. Paṭalikā ghanapupphikā. Vikatīti sīhabyagghādirūpavicitto. Uddalomīti ekato uggatalomo. Ekantalomikāti ubhato uggatalomo.

Kuttaṃ soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggo. Koseyyaṃ ratanaparisibbitaṃ koseyyasuttamayaṃ paccattharaṇaṃ, kaṭṭissaṃ ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ. Hatthino ca assā ca rathā cāti senaṅgānaṃ bahutte samāhāradvando, hatthiassarathe tesaṃ piṭṭhīsu attharāti tappuriso. Ajinappaveṇīti ajinānaṃ ajinamigacammānaṃ mañcappamāṇena dupaṭṭatipaṭṭāni katvā sibbitā paveṇī. Kadalimigānaṃ idaṃ kadalimigaṃ, kiṃ taṃ? Cammaṃ, pavaro ca so paccattharo cāti pavarapaccattharo, so ca taṃ setavatthassa upari atthatañca, kadalimigañca taṃ pavarapaccattharañcāti samāso, pavarapaccattharaṇasaṅkhātaṃ setavatthassa upari pattharitaṃ kadalimigappavarapaccattharaṇanti attho. Taṃ kira evaṃ karonti. Ṭīkāyaṃ pana yathāvuttadvayena atthataṃ aññameva kiñci vuttaṃ, taṃ na yuttaṃ ‘‘ajinappaveṇī dhāretabbā’’tiādinā (mahāva. 254) visuṃ attharaṇānameva vuttattā. Tesu hi vuttesu tadatthataṃ vuttameva siyā, tathā ca vuttaṃ heṭṭhā visuṃ paṭikādikanti.

Salohitavitānanti etaṃ ‘‘ubhatorattūpadhānaka’’ntimassa visesanaṃ. Lohitavitānena saha vattamānanti samāso. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati. Rattaṃ upadhānaṃ sīsūpadhānaṃ pādūpadhānañca rattūpadhānakaṃ, ubhato mañcassa sīsapādanikkhepanaṭṭhāne rattūpadhānakanti alopasamāso. Yaṃ pana ekameva upadhānaṃ ubhayapassesu rattādivaṇṇaṃ vicitraṃ, taṃ pamāṇayuttameva vaṭṭati. Tatridaṃ pamāṇaṃ – vitthārato tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ vidatthicaturaṅgulaṃ, majjhe muṭṭhiratanaṃ, dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vā. Paribhuñjatoti iminā karontassa kārāpentassa katthaci chedanakaṃ pācittiyanti dīpeti.

190. Dhammāsane ca bhattagge ca ghare cāpi āsandādittayā sese gihisantake gihivikaṭe sati nisīdituṃ labbhatīti ajjhāhāro padasambandho veditabbo. Gihisantaketi iminā saṅghikampi upalakkheti. ‘‘Anujānāmi, bhikkhave, ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ gihivikaṭa’’nti (cūḷava. 314) sāmaññena vuttaṃ. Sāmaññajotanāya pana visesepi avaṭṭhānato āsandādittayāti ettha dhammāsane āsandādittayā seseti yojetvā attho gahetabbo. Aṭṭhakathāyañhi ‘‘āsandī pallaṅko gonako’’tiādipāḷikkame āsandādidvayamādito hitvā ‘‘gonakādīni saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu attharitvā paribhuñjituṃ na vaṭṭanti, dhammāsane pana gihivikaṭanīhārena labbhanti, tatrāpi nipajjituṃ na vaṭṭatī’’ti (cūḷava. aṭṭha. 320) vuttaṃ. Bhattaggaṃ nāma vihāre dānaṭṭhānaṃ. Dhammāsanaṃ pana yattha katthaci. Ghareti antaraghare. Nisīdituṃ labbhateti iminā nipajjituṃ na vaṭṭatīti dīpeti. Saṃkhipanaṃ antokaraṇaṃ saṅkhepo, bhūmattharaṇe saṅkhepo assa sayanassāti samāso. Tasmiṃ bhūmattharaṇe antokaraṇabhūmattharato bhūmattharaṇamevāti daṭṭhabbaṃ. Sayituñcāti attano kappiyapaccattharaṇaṃ attharitvā sayituñca nisīdituñca. ‘‘Paribhaṇḍakataṃ bhūmiṃ vā bhūmattharaṇasenāsanaṃ vā saṅghikamañcapīṭhaṃ vā attano santakena paccattharaṇena paccattharitvāva nipajjitabba’’nti hi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 324) vuttaṃ. Idañca āsandādīnampi aññathattakaraṇe paribhoge lakkhaṇavacanaṃ. Vuttañhi bhagavatā ‘‘anujānāmi bhikkhave, āsandiyā pāde chinditvā paribhuñjituṃ, pallaṅkassa vāḷe bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bibbohanaṃ kātuṃ, avasesaṃ bhūmattharaṇaṃ kātu’’nti (cūḷava. 320).

191. Caturaṃsapīṭhā ca…pe… pañcaṅgā ca uccapādakā kappantīti atthato vacanaṃ vipallāsetvā sambandhitabbaṃ, ‘‘kappiyā’’ti iminā vā sambandho veditabbo. Tattha cattāro aṃsā koṇā yesaṃ, te ca te pīṭhā cāti samāso. Tiṇṇaṃ apassayānaṃ, catunnañca pādānaṃ vasena satta aṅgāni yesanti samāso. Ekāpassayassa vasena pañcaṅgā. Caturaṃsapīṭhānaṃ visuṃ kappiyabhāvassa vuttattā sattaṅgādayo pana dīghāti viññāyanti. Pāḷiyaṃ bhattaggassa ekayoganiddiṭṭhattā ekayoganiddiṭṭhānaṃ saha vā pavatti, saha vā nivattīti ghareti iminā bhattaggassapi gahaṇaṃ. Eva-saddo aṭṭhānappayutto, tasmā tūlonaddhā mañcapīṭhā ghare vā bhattagge vā nisīditumeva kappantīti sambandho. Tatrāyaṃ pāḷi ‘‘tena kho pana samayena manussā bhattagge antaraghare tūlonaddhaṃ mañcampi pīṭhampi paññapenti. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gihivikaṭaṃ abhinisīdituṃ, na tveva abhinipajjitu’’nti (cūḷava. 314). Te pana karontassa vā kārāpentassa vā uddālanakaṃ pācittiyaṃ.

192. Sānulomānaṃ channaṃ cīvarānaṃ aññataraṃ cīvaraṃ chavi etāsanti viggaho. Pañca bhisīti coḷāditūlagaṇanāya pañcakā vuttā. Sabbatthāti vihāramañcapīṭhādīsu sabbattha.

193. Tūlattayanti simbalirukkhādīnaṃ khīravalliādīnaṃ erakādīnaṃ tiṇānaṃ tūlattayaṃ. Bhisigabbho coḷādiko pañcavidho bhisigabbho. Migapakkhinaṃ lomānīti etaṃ sabbanti seso. Miga-saddeneva sabbepi sīhādayo catuppadā, pakkhi-saddena sabbepi haṃsamorādayo gahitā. Nanu ca bhisigabbhasaddantogadhāya uṇṇāya migapakkhilomānampi gahaṇasabbhāvepi tesaṃ visuṃ gahaṇe sati punaruttidoso āpajjatīti? Nāpajjati manussalomapariccāgavibhāvanappayojanasabbhāvato. Nanu ca evampi dosoyeva, ‘‘manussalomamuṇṇāya’’ntiādinā bhisigabbhānaṃ upari nīyamānattā gamyate bibbohanepi ayameva bhisigabbhoti? Saccaṃ, tathāpi na doso, gamyamānatthassa saddassa payogaṃ pati kāmacāroti. Masūrake tūlavajjā anuññātāti vipariṇāmetvā sambandhitabbaṃ. Masūrakaṃ nāma cammachavikā bhisīti vadanti.

194. Uṇṇāyaṃ manussalomañca paṇṇe suddhaṃ tamālakañca pupphañca appaṭivekkhitaṃ āsanañceva na labbhanti sambandho. Manussalomanti iminā na kevalaṃ idha eḷakalomameva uṇṇā, atha kho kappiyākappiyamaṃsajātīnaṃ pakkhicatuppadānaṃ lomampīti dasseti. Pupphanti piyaṅgubakulapupphādi. Tamālakasaddeneva upacārato pattaṃ gahetvā ‘‘tamālaka’’nti vuttaṃ. Appaṭivekkhitanti anupaparikkhitaṃ. Kīdisaṃ pana paṭivekkhitabbaṃ, kīdisaṃ na paṭivekkhitabbanti? Yaṃ vinicchayato viññātaṃ, taṃ na paṭivekkhitabbaṃ, itaraṃ hatthena parāmasantena paṭivekkhitabbaṃ.

Akappiyasayananiddesavaṇṇanā niṭṭhitā.

26. Samānāsanikaniddesavaṇṇanā

195. Tivassantaramekamāsanaṃ bhikkhūnaṃ anuññātanti sambandho. Tattha ekasmiṃ āsane mañcādike dvinnaṃ āsanaṃ nisīdanaṃ ekamāsanaṃ. Ma-kāro sandhijo. Kīdisanti āha ‘‘tivassantara’’nti. Tiṇṇaṃ vassānamantarametassāti tivassantaro, dvīhi vassehi mahantataro vā daharataro vā bhikkhu, so assa atthīti tivassantaraṃ, tivassantaravantanti attho. Yo pana ekena vassena mahantataro vā daharataro vā ekavassoyeva vā, tabbantatāya vattabbameva natthi. Atha vā tivassantaranti karaṇatthe upayogavacanaṃ, tivassantarena saddhinti attho. Tameva samattheti ‘‘sattavasse’’ccādinā.

196. Muni anuññāsīti sambandho. Sabbehevāti samānāsanikaasamānāsanikehi sabbeheva saddhiṃ.

197. Dīghāsanaṃ dasseti ‘‘anta’’ntiādinā. Yaṃ tiṇṇaṃ nisīdituṃ pahoti, taṃ antaṃ dīghāsananti sambandho. Antanti pacchimaṃ. Adīghāsane pana samānāsanikā nisīdituṃ labbhantīti dassento ‘‘mañcake’’tiādimāha. Sabbattha ayathākaraṇato dukkaṭanti.

Samānāsanikaniddesavaṇṇanā niṭṭhitā.

27. Asaṃvāsaniddesavaṇṇanā

198. Ukkhittoti kammanānāsaṃvāsakasaṅkhāto āpattiyā adassane, appaṭikamme, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako. Anupasampannoti sikkhamānasāmaṇerasāmaṇerisikkhāpaccakkhātasaṅkhāto anupasampanno. Chinnamūlakoti antimavatthuajjhāpanno. Ukkhittakesu ‘‘dhammavādino ete’’ti uppannāya laddhiyā nānābhūto saṃvāso etassāti nānāsaṃvāso, ukkhittānuvattakasaṅkhāto laddhinānāsaṃvāsako. Sīmato niggatā nissīmā, sīmantarikā bahisīmā ca, tattha hatthapāse cepi ṭhito, sīmānānāsaṃvāsako nissīmaṭṭhito. Vehāyase ākāse ṭhito vehāyasaṇṭhito bindāgamena. Tattha ‘‘nānāsaṃvāso cā’’tiādinā samāhāradvandepi kvaci napuṃsakaliṅgaṃ byabhicaratīti napuṃsakattābhāvo yathā ‘‘maggāmaggo’’ti. Ekakammaṃ ekuddeso samasikkhatāti ayaṃ tividhopi saṃvāso nāma. So yesaṃ natthi, te asaṃvāsā. Ete hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathādikaṃ kammaṃ karontassa pācittiyaṃ, itaresu dukkaṭanti.

Asaṃvāsaniddesavaṇṇanā niṭṭhitā.

28. Kammaniddesavaṇṇanā

199. Vaggena adhammakammañca samaggena adhammakammañca vaggena dhammakammañca samaggena dhammakammañcāti cattāri kammāni hontīti seso. Tattha vaggena adhammakammanti vaggena saṅghena karaṇīyaṃ adhammakammaṃ. Esa nayo sabbattha. Vaggoti ca samūho vuccati, so ca catuvaggādikaraṇīyādīsu yāvatikānaṃ kammappattānaṃ asammukhībhāvena, chandārahānaṃ chandānāharaṇena, sammukhībhūtānañca paṭikkosanena, tesu ekenāpi vā idha adhippeto. Adhammakammanti ettha pana dhammo nāma ‘‘uttidutiye ce, bhikkhave, kamme ekāya uttiyā kammaṃ karoti, na ca kammavācaṃ anussāveti, adhammakamma’’ntiādinā (mahāva. 387) ekāyeva ñattiyā, tathā dvīhi ñattīhi ekāyeva vā kammavācāya, tathā dvīhi kammavācāhīti āgatāya ca tathā hāpanaaññathākaraṇabhāvena ñattikammaṃ ṭhapetvā ñatticatutthe ca kamme āgatāya ca akammārahassa tajjanīyapabbājanīyapaṭisāraṇīyaniyassatividhaukkhepanīyānaṃ sattannaṃ kammānaṃ karaṇavasena, kammārahassa ca virādhetvā karaṇavasena āgatāya ca pāḷiyā viparītā ca pāḷi, upasampadādikammavasena āgatā ca pāḷi, sammukhāvinayasativinayaamūḷhavinayapaṭiññākaraṇayebhuyyasikātassapāpi- yasikātiṇavatthārakasaṅkhātānaṃ sattannaṃ kammānaṃ yathālābhakaraṇavasena āgatā ca pāḷi, tena karaṇīyaṃ apalokanañattiñattidutiyañatticatutthasaṅkhātaṃ catubbidhaṃ kammaṃ dhammakammaṃ, tappaṭipakkhaṃ adhammakammaṃ. Tabbipariyāyena samaggo dhammakammañca veditabbaṃ. Dhammo yathāvuttā pāḷi assa atthi, dhammena kataṃ vāti dhammikaṃ. Tabbiparītaṃ adhammikaṃ. Catutthaṃyevāti tesu catūsu kammesu catunnaṃ pūraṇaṃ samaggena dhammikaṃ. Sesakammānaṃ bhāvena bhikkhunā dukkaṭassa bhavanaṃ lakkhīyatīti sesakammesūti bhāvalakkhaṇe sattamī. Dukkaṭanti kuppānaṃ adhammakammavaggakammānaṃ katattā dukkaṭaṃ.

200. Idāni yadidaṃ samaggena dhammikaṃ nāma, taṃ yehi saṅghehi kātabbaṃ, tesaṃ pabhedaṃ dassetuṃ ‘‘catuvaggo’’tiādimāha. Catvādīnaṃ saṅkhyeyavuttittā catunnaṃ vaggotiādinā viggaho. Dasavīsativaggikoti dasannaṃ vīsatiyā ca vaggabhedavasena dasavīsatīnaṃ vaggoti viggaho, ṇiko sakatthe. Vīsatiyā vaggo, atirekena sahito vīsativaggoti viggaho.

201-2. Pañcannaṃ kammānaṃ niyameti ‘‘catū’’tiādinā. Abbhānaṃ upasampadaṃ pavāraṇaṃ ṭhapetvā catuvaggo cātiādinā yojetvā sabbakammesu kammappattoti dīpitoti yojetabbaṃ. Tattha tattha ca-saddo catuvaggādayo kammapattikiriyāyaṃ samuccinoti. Idha pana sabba-saddo abbhānādīnaṃ kesañci ṭhapitattā padesasabbe gayhati. Kammapattoti kammassa patto yutto anurūpo. Itaroti vīsativaggo atirekavīsativaggo. Sabbakammesūti ettha pana sabba-saddo sabbasabbe. Nanu ca vīsativaggassa kammappattabhāvesati atirekavīsativaggassa pagevāti viññāyati. Tathā sati so kasmā vuttoti? Saccaṃ, tathāpi so catuvaggādinā saṅghena kattabbakammaṃ ūnakatarena na vaṭṭati, atirekena pana vaṭṭatīti ñāpanatthaṃ vutto.

203. Idāni catuvaggādikena chandāharaṇena pūretabboti dasseti ‘‘catū’’tiādinā. Pārājikādibhāvamanāpannattā pakatiyā sabhāveneva ṭhito attā yesaṃ, pakato vā tatoyeva kammesu avigato attā yesaṃ teti pakatattakā, pārājikaukkhittakaladdhinānāsaṃvāsakehi aññe. Pareti ekasīmaṭṭhā tādisāyeva aññe. Sesepīti avasese pañcavaggādikaraṇīyepi.

204. Idāni vatthuñattianussāvanasīmādivipattito, kammavipattīsu parisato ca paṭikkosato ca kammassa kuppākuppabhāvaṃ tattha ca āpattiādiṃ dassetuṃ ‘‘catū’’tiādi māha. Catuvaggādikattabbaṃ asaṃvāsagaṇapūraṃ vā kammārahagaṇapūraṃ vā kammañca garukaṭṭhagaṇapūraṃ vā parivāsādikammañcāti yojanā. Ettha ca kammāraho garukaṭṭhato añño, nikkhittavatto pana garukaṭṭho gaṇapūrako hotiyeva. Katanti catuvaggādinā kataṃ.

205. Vāreyyāti antarāye asati antamaso ekopi vāreyyāti attho. Antarāyeti pāpehi kariyamāne jīvitabrahmacariyantarāye sati. Anantarāyikā ce na vārenti, dukkaṭaṃ. Diṭṭhāvinti attano attano diṭṭhiṃ laddhiṃ ‘‘adhammakammaṃ idaṃ, na metaṃ khamatī’’ti aññamaññaṃ āvi kareyyunti seso. Ekodhiṭṭhānanti eko bhikkhu ‘‘na metaṃ khamatī’’ti adhiṭṭhānaṃ kareyyāti seso. Tatodhikāti tīhi adhikā. Te pana saṅghattā pahonti attano kammaṃ nittharituṃ.

206. Khittacitto nāma ummattako. Dukhaṭṭitoti vedanaṭṭo. Na rūhatīti gayhattaṃ na rohatīti attho.

207. Antamaso anantarassāpi ārocentassa pakata…pe… bhikkhunoti sambandho. Ekasīmāyaṃ tiṭṭhatīti ekasīmaṭṭho. Samo saṃvāso assāti samasaṃvāso. Ekasīmaṭṭho ca so samasaṃvāso ca, pakatatto ca so ekasīmaṭṭhasamasaṃvāso ca, so cāyaṃ bhikkhu cāti sabbattha kammadhārayo, tassa. Ettha pana avipannasīlo pakatattoti adhippeto. Ārocentassāti attano laddhiṃ pakāsentassa. Rūhatīti paṭikkhepo ruhati.

208. Dhammikaṃ kammanti dhammena kattabbaṃ apalokanādikammaṃ. Paṭikkoseyyāti nivāreyya. Tirokkhā kāyasāmaggiṃ vā chandaṃ vāti vā-saddaṃ netvā attho netabbo. Tirokkhāti parammukhā. So sammukhā-saddo viya nipāto, atha vā akkhā indriyavisayato tiro bahīti atthoti.

Kammaniddesavaṇṇanā niṭṭhitā.

29. Micchājīvavivajjanāniddesavaṇṇanā

209. Āgamma jīvanti etenāti ājīvo, ko so? Paccayapariyesanavāyāmo. Micchāya ājīvo, tassa vivajjanā micchājīvavivajjanā. Sā panāyaṃ atthato ‘‘idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno’’ti (vibha. 508) evaṃ pātimokkhasaṃvarasampattiyā paṭipattidassanavasena āgato ācāro ceva yathākkamena pārājikasaṅghādisesathullaccayapācittiyapāṭidesanīyadubbhāsitadukkaṭānaṃ kāraṇabhūtassa ājīvahetupaññattānaṃ abhūtārocanasañcarittaaññāpadesabhūtārocanapaṇītabhojanaviññatti bhikkhunibhojanaviññattisūpodanaviññattisikkhāpadānaṃ vītikkamassa ca kuhanalapananemittikatā nippesikatā lābhena lābhaṃ nijigīsanatāti evamādīnañca pāpadhammānaṃ vasena pavattaṃ micchājīvaviratisaṅkhātaṃ ājīvapārisuddhisīlañca. Tassā pana kassaci idha dassanaṃ yathā dassetumāraddhaṃ pātimokkhasaṃvarasaṅkhātāya adhisīlasikkhāya, caturārakkhavipassanāvasena āgatānaṃ adhicittaadhipaññāsaṅkhātānaṃ dvinnaṃ sikkhānañca upakārakadhammaparidīpanatthanti daṭṭhabbaṃ, evamīdisaṃ viññeyyaṃ, taṃ dasseti ‘‘dāru’’ntiādinā. Tattha ‘‘dāru’’ntiādīni ‘‘dade’’ti etassa pattikammaṃ. Cuṇṇaṃ sirīsacuṇṇādinahāniyacuṇṇaṃ. Nhānamukhodakanti nhānañca mukhañca, tassa udakanti samāso. Ādi-saddena paṇṇādiṃ saṅgaṇhāti. Kulasaṅgahāti kulasaṅgahakaraṇena.

210. Paribhaṭati paresaṃ dārake pariharatīti paribhaṭo, paribhaṭassa kammaṃ pāribhaṭako, sakatthe tameva pāribhaṭakatā. Alaṅkaraṇādinā kuladārakapariharaṇassetaṃ nāmaṃ. Muggassa sūpo muggasūpo, soyeva muggasuppo. Yathā muggasūpe paccamāne kocideva muggo na paccati, avasesā paccanti, evaṃ yassa puggalassa vacane kiñcideva saccaṃ hoti, sesaṃ alikaṃ, ayaṃ puggalo muggasūpasadisatāya upacārena ‘‘muggasuppo’’ti vuccati, tassa bhāvo muggasuppatā. Saccālikena jīvitakappanassetaṃ adhivacanaṃ. Gharavatthuādisambandhinī vijjā vatthuvijjā. Pāribhaṭakatā cātiādinā dvando napuṃsakattābhāve pāri…pe… vijjā, tāya. Rasso pana gāthābandhavasena, tathā dīgho. Pahiṇānaṃ tasmiṃ tasmiṃ kamme tesaṃ tesaṃ niyuñjanaṃ paheṇaṃ. Ādarena dūtena kāretabbaṃ yaṃ kiñci kammaṃ dūtakammaṃ. Pisanaṃ pesanaṃ, jaṅghāya pādena pesanaṃ jaṅghapesanaṃ, tamassa atthīti jaṅghapesaniyaṃ. Tesaṃ tesaṃ gihīnaṃ gāmantaradesantarādīsu sāsanapaṭisāsanaharaṇassetamadhivacanaṃ.

211. Lābhāsāya lañjadānaṃ anuppadānaṃ. Sambuddhappaṭikuṭṭhena buddhagarahitena aṅgavijjānakkhattavijjāsupinavijjābhūtavijjādinā aññena vā.

212. Aññātakānaṃ appavāritānaṃ viññāpanaṃ viññatti, yācanavasena pavatto kāyavacīpayogo. Buddhappaṭikuṭṭhena micchājīvena paccayapariyesanā anesanā. Abhūtassa attani avijjamānassa uttarimanussadhammassa ullapanaṃ kathanaṃ abhūtullapanā. Kuhanādīhīti kuhanālapanādīhi. Tattha lābhasakkārasilokasannissitassa paccayappaṭisevanasāmantajappanairiyāpathasaṇṭhāpanavasena janavimhāpanā kuhanā. Vihāraṃ āgate manusse disvā ‘‘kimatthāya bhonto āgatā, kiṃ bhikkhū nimantetu’’nti vā ‘‘mayi rājā pasanno, asuko ca asuko ca rājamahāmatto pasanno’’ti vā ādinā nayena ālapanā lapanā. Khādanīyaṃ gahetvā gacchante disvā ‘‘kiṃ khādanīyaṃ labhitthā’’tiādinā nayena nimittakaraṇādi nemittakatā. ‘‘Assaddho appasanno’’tiādinā nayena garahaṇāni ca ‘‘etaṃ ettha kathethā’’tiādinā nayena vācāya ukkhipanādi ca nippesikatā. Appena lābhena bahukaṃ vañcetvā gahetuṃ icchanaṃ lābhena lābhaṃ nijigīsanatā. Kuladūsādīti ettha ādi-saddena rūpiyappaṭiggahaṇarūpiyasaṃvohārā saṅgayhantīti.

Micchājīvavivajjanāniddesavaṇṇanā niṭṭhitā.

30. Vattaniddesavaṇṇanā

213. Saupāhano…pe… cīvaraṃ sīse karitvā vā āgantuko ārāmaṃ na paviseti sambandho. Sachattoti sīse katachattena sachatto. Oguṇṭhitoti sasīsaṃ pārupito. ‘‘Parikkhittassa vihārassa parikkhepo, aparikkhittassa parikkhepārahaṭṭhāna’’nti vuttaṃ upacārasīmāsamīpaṃ patvā upāhanāomuñcanādisabbaṃ katvā ārāmo pavisitabboti ayamettha byatirekaladdho attho.

214. Pānīyena pāde na dhoveyyāti sambandho. Paṭikkamanaṃ patvā ekamante pattacīvaraṃ nikkhipitvā patirūpe nisajja pucchitvā pānīyaṃ pātabbaṃ, paribhojanīyena yathāvuttaṃ pādā dhovitabbāti adhippāyo. Vuḍḍhatare āvāsikepi ca abhivādeyyāti iminā vassaṃ pucchitvā navakena āvāsikena abhivādāpetabbanti dīpeti. Puccheyya sayanāsananti ‘‘katamaṃ senāsanaṃ pāpuṇāti, ajjhāvutthaṃ anajjhāvutthaṃ vā’’ti senāsanaṃ puccheyya. Idañca pucchāya lakkhaṇavacanaṃ. Tasmā āvāsikavatte vuttamajjhāvutthādikañca pucchitabbaṃ. Sace ‘‘anajjhāvuttha’’nti vadanti, kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena ulloketvā pavisitvā sabbaṃ senāsanavattaṃ kātabbaṃ. Āgantukavattaṃ.

215-6. Gamiko pakkameyyāti sambandho. ‘‘Paṭisāmetvā’’tiādīnimassa pubbakiriyāpadāni. Dārumattikabhaṇḍakanti ettha mañcapīṭhādidārubhaṇḍaṃ rajanabhājanādimattikābhaṇḍaṃ. Paṭisāmetvāti atthi ce anovassake saṇṭhapetvā. Thaketvānāti dvāravātapānehi pidhāya. Sādhukaṃ saṅgopetvānāti catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcassa, pīṭhe pīṭhassa āropanena senāsanassa uparūpari puñjakaraṇena sādhukaṃ saṅgopanaṃ katvā. Na cāti neva. Gamikavattaṃ.

217-8. Āvāsikoti idaṃ ‘‘paññapeyyā’’tiādīnaṃ kattupadaṃ. Navakammakaraṇādibhāranittharaṇatāya āvāso vihāro assa atthīti āvāsiko. Yassa pana kevalaṃ vihāre nivāsanamattaṃ atthi, so nevāsiko. Ubhopi te idha āvāsika-saddena saṅgahitā. Pādodappabhutinti ettha pabhuti-saddena pādapīṭhapādakathalikānaṃ gahaṇaṃ. Paccuggantvāna pattacīvaraṃ gaṇheyyāti yojanā. Paññape sayanāsananti ‘‘etaṃ tumhākaṃ senāsanaṃ pāpuṇātī’’ti evaṃ sayanāsanaṃ paññapeyya, pakāseyyāti vuttaṃ hoti.

219. Ajjhāvutthanti pubbe bhikkhūhi nivutthaṃ. Gocarāgocaraṃ vadeti ‘‘bhikkhācāragāmo dūro, āsanno’’ti vā, ‘‘kālasseva piṇḍāya caritabbaṃ, divā vā’’ti evaṃ gocarañca, ‘‘micchādiṭṭhikānaṃ vā gāmo, paricchinnabhikkho vā’’tiādinā agocarañca vadeyyāti attho. Vaccapassāvaṭṭhānānītiādīnipi ‘‘vade’’ti imasseva kammavacanāni. Sekhasammutinti yassa saddhassa kulassa saṅgho sekhasammutiṃ deti, taṃ kulañca.

220. Pavesanikkhame kālanti ‘‘kesuci ṭhānesu vāḷamigā vā amanussā vā honti, imaṃ kālaṃ pavisitabbaṃ nikkhamitabbañcā’’ti evaṃ pavesanikkhame ca kālaṃ. Etaṃ pana āsanapaññapanādikaṃ sabbaṃ vattaṃ vuḍḍhatare āgate cīvarakammādiṃ vā nātigilānassa bhesajjaṃ vā ṭhapetvāpi kātabbaṃ. Mahāgilānassa pana bhesajjameva kātabbaṃ. Cetiyaṅgaṇavattaṃ karontenāpi tassa vattaṃ kātuṃ ārabhitabbaṃ. Paṇḍito hi āgantuko ‘‘karohi tāva bhesajjaṃ, cetiyaṅgaṇaṃ sammajjāhī’’ti ca vadeyya. Apica bījanena bījitabbo, pādāpissa dhovitabbā, telena makkhitabbā. Piṭṭhi ce āgilāyati, sambādhetabbā. Navakassa pana āgantukassa ‘‘idamāsanaṃ, ettha nisīdā’’tiādinā ācikkhitabbanti dassento ‘‘nisinnoyevā’’tiādimāha. Nisinnoyevāti iminā ‘‘ṭhitoyevā’’tiādiṃ upalakkheti. Samuddiseti ādarena vadeyya. Āvāsikavattaṃ.

‘‘Vatta’’nti pana sāmaññena niddiṭṭhattā na there bhikkhū atiallīyitvā nisīditabbaṃ, mahātherassa nisinnāsanato ekaṃ dve āsanāni ṭhapetvā ‘‘nisīdā’’ti vutte nisīditabbaṃ, na navāpi bhikkhū āsanena paṭibāhitabbā, na saṅghāṭiṃ ottharitvā nisīditabbaṃ, saddaṃ akatvā udakakiccaṃ kātabbaṃ, yathā sūpassa okāso hoti, evamattāya odano gaṇhitabbo, therena bhikkhunā ‘‘ṭhapetvā appakaṃ odanādikaṃ sabbaṃ sabbesaṃ samakaṃ sampādehī’’ti vattabbaṃ, na tāva therena bhuñjitabbaṃ, bhuttāvinā na tāva udakaṃ paṭiggahetabbaṃ, bhattaggato nivattantehi yathānurūpaṃ nikkhamitvā viraḷāya pāḷiyā gantabbanti evamādikañca tadanurūpaṃ sekhiyavattañca sampādetabbanti idaṃ bhattaggavattañca sādhukaṃ ataramānena gāmo pavisitabbo, ‘‘iminā pavisissāmi, iminā nikkhamissāmī’’ti nivesanaṃ pavisantena sallakkhetabbaṃ, nātisahasā pavisitabbaṃ, nātisahasā nikkhamitabbaṃ, nātidūre naccāsanne ṭhātabbaṃ, nāticiraṃ ṭhātabbaṃ, nātilahukaṃ nivattitabbaṃ, dātukāmatākāraṃ ñatvā ṭhātabbaṃ, yo paṭhamaṃ gāmato paṭikkamati, tena āsanapaññapanādi sabbaṃ kātabbaṃ, yo pacchā, tena āsanuddharaṇādi sabbaṃ kātabbanti evamādikañca tadanurūpaṃ sekhiyavattañca sampādetabbanti idaṃ piṇḍacārikavattañca kātabbaṃ.

Senāsanaṭṭhāne sabbaṃ vattañca sampādetvā tato nikkhamitvā sādhukaṃ nivāsetvā pārupitvā ca ataramānena gāmo pavisitabbotiādi sabbaṃ piṇḍacārikavattaṃ kātabbaṃ. Pānīyaparibhojanīyaaggiaraṇisahitakattaradaṇḍā upaṭṭhapetabbā, nakkhattapadāni sakalāni vā ekadesāni vā uggahetabbāni, disākusalena bhavitabbanti idaṃ āraññikavattañca uddiṭṭhaṃyeva hotīti avagantabbanti.

Vattaniddesavaṇṇanā niṭṭhitā.

31. Vikappanāniddesavaṇṇanā

221. Sammukhā parammukhāti sassa mukhaṃ, parassa mukhanti viggaho, sammukhena parammukhenāti attho. Sammukhāvikappanā parammukhāvikappanāti bhedā duve vikappanā vuttāti yojanā. Bhedāti visesato. Atha vā sassa mukhaṃ mukhasambandhivacanaṃ assā vikappanāyāti samāso. Tathā parammukhā. Sammukhā ca parammukhā ca, tassā bhedo, tato. Sammukhāya sammukhavikappanāya. Byattassāti vikappanavidhānaṃ paccuddhāravidhānañca jānantassa.

222. Tenāti yassa santike vikappeti, tena bhikkhunā. Paribhogādikanti paribhogaṃ vissajjanaṃ adhiṭṭhānañca.

224-5. Aparā sammukhāvekāti ettha -saddo pakkhantare, atha vāti attho, api-saddattho vā -saddo, so aparā-saddato paraṃ daṭṭhabbo, aparāpi ekā sammukhāvikappanā atthīti attho. Kathanti āha ‘‘bhikkhussā’’tiādi. ‘‘Pañcannaṃ sahadhammīna’’nti vuttattā ‘‘tissassa bhikkhuno’’tiādīsu tissāya bhikkhuniyā tissāya sikkhamānāya tissāya sāmaṇeriyā tissassa sāmaṇerassātipi viññātabbaṃ.

226. Parammukhāvikappanāti parammukhena vikappanena, parammukhāvikappanāti vā gahetabbaṃ, parammukhāvikappanā kathanti attho.

227. Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamattamitto. Ettha pana dvinnaṃ vikappanānaṃ kiṃ nānākaraṇanti? Sammukhāvikappanāya tāva sayaṃ vikappetvā parena paccuddharāpeti, teneva sā sammukhāvikappanā nāma jātā. Parammukhāvikappanāya pareneva vikappāpetvā pareneva paccuddharāpeti, teneva sā parammukhāvikappanā nāma jātāti idamettha nānākaraṇanti.

228. Dūrasantikattekattanti ettha āsannadūrabhāvo adhiṭṭhāne vuttanayeneva veditabbo.

229. Dasāhaṃ…pe… paccāsāya sati māsakaṃ nādhiṭṭhitavikappitaṃ nissaggiṃ nuppādayatīti sambandho. Dasa ahāni samāhaṭāni dasāhaṃ. Sabbattha accantasaṃyoge dutiyā. Tattha yaṃ divasaṃ cīvaraṃ uppannaṃ, tassa yo aruṇo, so uppannadivasanissito, tasmā cīvaruppādadivasena saddhiṃ ekādase aruṇuggamane nissaggiyaṃ hotīti āha ‘‘dasāha’’nti. Māsamekaṃ vāti ‘‘anatthate kathine ekaṃ pacchimakattikamāsa’’nti (pārā. 649 atthato samānaṃ) vuttattā kathinatthate pañca māseti labbhati. Kathinaṃ atthataṃ yasmiṃ vihāreti samāso. Pāripūratthanti pāripūri attho yassāti viggaho. Kiriyāvisesanaṃ, pāripūrippayojanaṃ katvāti attho. Ūnassāti yattakena kayiramānaṃ adhiṭṭhānaṃ cīvaraṃ pahoti, tattakatābhāvato ūnassa ekādasamāsasattamāsasaṅkhāte piṭṭhisamaye uppannassa mūlacīvarassa. Paccāsā satīti ‘‘saṅghādito yato kutoci lacchāmī’’ti evaṃ satiyā paccāsāyāti attho. Ubhayampi ya-kāralopena niddiṭṭhaṃ. Satīti vā nipāto, liṅgavipallāsena vāha. Ettha pana byatirekavasena dasāhātikkamanādīsu nissaggiyaṃ pācittiyaṃ veditabbanti.

Vikappanāniddesavaṇṇanā niṭṭhitā.

32. Nissayaniddesavaṇṇanā

230. Byattassāti ‘‘kāriya’’nti kitakayoge kattari chaṭṭhī. Byatto ca nāma ‘‘pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ, āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgatena bhikkhunā anissitena vatthabba’’nti (mahāva. 103) evaṃ vuttabyatto ca bahussutabyatto ca veditabbo.

Tattha suvibhattānīti suṭṭhu vibhattāni padapaccābhaṭṭhasaṅkaradosavirahitāni. Suppavattīnīti paguṇāni vācuggatāni. Suvinicchitāni suttasoti khandhakaparivārato āharitabbasuttavasena suṭṭhu vinicchitāni. Anubyañjanasoti akkharapadapāripūriyā suvinicchitāni akkhaṇḍāni aviparītakkharāni. Etena aṭṭhakathā dīpitā. Aṭṭhakathāto hi esa vinicchayo hotīti. Bahussutabyatto pana yena sabbantimena paricchedena dve mātikā paguṇā vācuggatā, pakkhadivasesu dhammasavanatthāya suttantato cattāro bhāṇavārā, sampattānaṃ parisānaṃ parikathanatthāya andhakavindamahārāhulovādaambaṭṭhasadiso eko kathāmaggo, saṅghabhattamaṅgalāmaṅgalesu anumodanatthāya tisso anumodanā, uposathappavāraṇādijānanatthaṃ kammākammavinicchayo, samaṇadhammakaraṇatthaṃ samādhivasena vipassanāvasena vā arahattamaggapariyosānamekaṃ kammaṭṭhānaṃ ettakaṃ uggahitaṃ, svāyaṃ vuccati. Natthi nissāya kāriyanti ācariyādiṃ nissāya vāsena kattabbaṃ natthi. ‘‘Nissayakāriya’’nti vā pāṭho, nissayena kāriyanti samāso. Jīvassa yattako paricchedo yāvajīvaṃ.

231. Tena nissāya vasantena evaṃ nissayo gahetabboti dassetuṃ ‘‘ekaṃsa’’ntiādi vuttaṃ. Ekaṃsanti eko aṃso assa cīvarassāti viggaho. Kiriyāvisesanaṃ vā bhummatthe vā upayogavacanaṃ, ekasmiṃ aṃseti attho. Añjali karapuṭo. Yāvatatiyakaṃ vadeti upasampadāya saṭṭhivassena sattativassena vāpi byattassa navakassa santike yāvatatiyakaṃ vacanaṃ kareyya. Yāvatatiyo vāro assāti kiriyāvisesanasamāso. Āyasmatoti āyasmantaṃ. Vacchāmīti vasāmi. Upajjhaṃ gaṇhantenāpi ‘‘upajjhāyo me, bhante, hohī’’ti gahetabbaṃ. Taṃ pana ‘‘ācariyo’’ti ettha ‘‘upajjhāyo’’ti vacanaṃ visesoti ettha vācābhedato na visuṃ vuttaṃ. Na kevalamettha nissayupajjhāyagahaṇe, gāmappavesanādīsupi evameva katvā ‘‘ahaṃ āvuso’’ti vā ‘‘bhante’’ti vā vatvā ‘‘gāmappavesanaṃ āpucchāmī’’tiādinā vattabbaṃ.

232. Nissayapaṭippassaddhiṃ dasseti ‘‘pakkante’’tiādinā. Pakkanteti upajjhāye ācariye saddhivihārike antevāsike ca gāmādīsu yattha katthaci āpucchitvā vā anāpucchitvā vā gate. Tesu yena kenaci ‘‘asukaṃ nāma gāmaṃ gacchāmī’’ti vutte tesuyeva yena kenaci ‘‘sādhū’’ti sampaṭicchitepi taṃ taṃ niyamaṃ atikkamitvā pakkantepi anāpucchā pana upacārasīmātikkamena pakkantepi nissayo sammati paṭippassambhati. Pakkhasaṅkanteti titthiyapakkhasaṅkante cāpi vibbhante cāpi maraṇena ca taṅkhaṇaññeva paṭippassambhati. Āṇatti nāma ‘‘paṇāmemi ta’’nti vā ‘‘mā idha pavisā’’tiādikā nissayappaṇāmanā. Tāya paṇāmitena ācariyupajjhāyā khamāpetabbā. Akhamantesu daṇḍakammaṃ katvā tasmiṃ vihāre mahāthere gahetvāpi sāmantavihāre bhikkhū gahetvāpi khamāpetabbā. Na khamanti ce, ācariyupajjhāyānaṃ sabhāgānaṃ santike vasitabbaṃ. Yena kenaci kāraṇena na sakkā hoti tatra ācariyupajjhāyānaṃ sabhāgānaṃ santike vasituṃ, taṃyeva vihāraṃ āgantvā aññassa santike nissayaṃ gahetvā vasitabbaṃ. Tattha ‘‘pañcahi, bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hoti. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi…pe… hoti (mahāva. 68). Pañcahi, bhikkhave, aṅgehi samannāgataṃ antevāsikaṃ appaṇāmento ācariyo…pe… hotī’’ti (mahāva. 81) vuttattā pana asammāvattante antevāsikasaddhivihārike appaṇāmentā ācariyupajjhāyā dukkaṭaṃ āpajjantīti veditabbaṃ. Bhāvanāti mettābhāvanā. Upajjhāyasamodhānaṃ pana tassa dassanasavanavasena veditabbaṃ.

233. Alajjinti –

‘‘Sañcicca āpattiṃ āpajjati;

Āpattiṃ parigūhati;

Agatigamanañca gacchati;

Ediso vuccati alajjipuggalo’’ti. (pari. 359) –

Evaṃ vuttalakkhaṇaṃ alajjiṃ. Nissayaṃ dentenāpi lajjinoyeva dātabbaṃ. ‘‘Na bhikkhave alajjīnaṃ nissayo dātabbo. Yo dadeyya, āpatti dukkaṭassā’’ti (mahāva. 120) hi vuttaṃ. Adiṭṭhapubbassa katipāhaṃ ācāraṃ upaparikkhitvā dātabbaṃ. Apubbanti ettha sambandhisaddattā pubba-saddena pubbavāso gahito, natthi pubbo assāti apubbaṃ, navanti vuttaṃ hoti. Cattāri pañca vā parimāṇametesanti viggaho. Ettha pana parimāṇa-saddasannidhānena saṅkhyeyyavācinopite saṅkhyāmattavācino hontīti catupañcasaṅkhyāparimāṇameva saṅkhyeyyamāha, tasmā viggahapadatthehi bhinno aññapadattho sambhavatīti samāso. Vā-saddassa yo vikappattho, tattha cāyaṃ samāso, cattāri vā pañca vā, catupañca ahāni, tesaṃ ahānaṃ samāhāro catupañcāhaṃ. Bhikkhusabhāgatanti samāno bhāgo lajjitāsaṅkhāto koṭṭhāso yesaṃ, bhikkhūhi sabhāgā, tesaṃ bhāvo bhikkhusabhāgatā, taṃ, pesalabhāvanti attho. ‘‘Thero lajjī’’ti jānantena pana pakatiyā nissayadānaṭṭhānaṃ gatena ca tadaheva gahetabbo, ekadivasampi parihāro natthi. Sace ‘‘okāse alabhante paccūsasamaye gahessāmī’’ti sayati, aruṇaṃ uggatampi na jānāti, anāpatti. Laddhaparihārenāpi vasituṃ vaṭṭatīti.

234. ‘‘Labbhatī’’ti kammani nipphannattā avuttakattāti ‘‘addhikassā’’tiādīsu kattari sāmivacanaṃ, ‘‘addhikenā’’ tiādi vuttaṃ hoti. ‘‘Sallakkhentenā’’ti pana sarūpeneva niddiṭṭhaṃ. Vasitunti vuttakammaṃ. Bhāve hi tuṃ-paccayo, vāsoti attho. Yācitassāti ‘‘gilānupaṭṭhākassa cā’’ti ettha visesanaṃ. Sace pana ‘‘yācāhi ma’’nti vuccamānopi gilāno mānena na yācati, gantabbaṃ. Araññe vā sallakkhentena phāsukanti yattha vasantassa paṭiladdhataruṇasamathavipassanāvisesabhāgitāvasena phāsu hoti, tasmiṃ araññe tādisaṃ phāsuvihāraṃ sallakkhentena āraññakena. Dāyake asanteti padacchedo. Tāvāti avadhimhi, addhikādīhi yāva nissayadāyako labbhati, tāva, āraññakena pana ‘‘paṭirūpe nissayadāyake sati nissāya vasissāmī’’ti ābhogaṃ katvā yāva āsāḷhipuṇṇamā, tāvāti attho. ‘‘Sace pana āsāḷhimāse ācariyo nāgacchati, yattha nissayo labbhati, tattha gantabbaṃ (mahāva. aṭṭha. 121). Antovasse pana nibaddhavāsaṃ vasitabbaṃ, nissayo ca gahetabbo’’ti (mahāva. aṭṭha. 121) hi aṭṭhakathāyaṃ vuttaṃ.

Amhākaṃ pana keci antevāsikattherā ‘‘na bhikkhave vassaṃ na upagantabbaṃ. Yo na upagaccheyya, āpatti dukkaṭassā’ti (mahāva. 186) ca ‘na bhikkhave tadahu vassūpanāyikāya vassaṃ anupagantukāmena sañcicca āvāso atikkamitabbo. Yo atikkameyya, āpatti dukkaṭassā’ti (mahāva. 186) pāḷivacanato kenaci kāraṇena nissayaṃ alabhamānenapi na sakkā antovasse vassaṃ anupagantuṃ. ‘Antovasse panā’tiādīsu pana ca-saddo anvācayattho, tasmā tenāpi vassaṃ upagantabbamevā’’ti vadiṃsu.

Mayaṃ panettha evamavocumha ‘‘bhagavatā anupagamane dukkaṭaṃ anantarāyikasseva vuttaṃ, teneva ‘kenaci antarāyena purimikaṃ anupagatena pacchimikā upagantabbā’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 185) vuttaṃ. Antarāyo ca nāma antarā vemajjhe etīti antarāyo, yo koci bādhakappaccayatāya adhippeto vuccati ‘na labhanti patirūpaṃ upaṭṭhākaṃ, eseva antarāyoti pakkamitabba’ntiādīsu (mahāva. 201) viya, tasmā bādhakappaccayatā adhippetā. Nissayālābhopi antarāyotveva viññāyati. Sakkā hi vattuṃ ‘antarāyo vassūpagamo sannissayattā taruṇasamathavipassanālābhīnaṃ katokāso viyā’ti. Taruṇasamathavipassanālābhīnampi hi katokāsepi ‘sace pana āsāḷhimāse ācariyo nāgacchati, yattha nissayo labbhati, tattha gantabba’nti daḷhaṃ katvā aṭṭhakathāyaṃ (mahāva. aṭṭha. 121) vuttaṃ. Amhākaṃ garūhi ca sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.121) ‘ācariyaṃ āgamentasseva ce vassūpanāyikadivaso hoti, hotu, gantabbaṃ tattha, yattha nissayadāyakaṃ labhatī’ti vassūpanāyikadivasepi nissayatthāya gamanameva vuttaṃ. Atha ca pana mahākāruṇikopi bhagavā ‘anujānāmi, bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitakena vatthu’nti (mahāva. 121) gilānavisayepi nissayaṃ garukaṃ katvā paṭṭhapesi. Yaṃ pana anissayaṃ, taṃ anantarāyaṃ nissayamuttakassa vassūpagamanaṃ viya. Apica nāvāya gacchantassa pana vassāne āgatepi nissayaṃ alabhantassa anāpattīti nāvāya gacchatoyeva āveṇikā anāpattikatā vuttā. Tasmā nissayālābho bādhakappaccayo vassūpagamanassa, na vassūpagamanaṃ nissayassāti antarāyoyeva nissayālābho. Tatoyeva ṭīkāyaṃ ‘antovasse pana anissitena vatthuṃ na vaṭṭatī’ti vuttaṃ. Tasmāyeva ca ‘antovasse panā’tiādīsu nissayadāyake sati nibaddhavāsaṃ vasitabbañca nissayo gahetabbo ca hotīti gamanakiriyāya khīyamānatāvasena ca-saddo samuccayo gahetabbo’’ti.

Nissayaniddesavaṇṇanā niṭṭhitā.

33. Kāyabandhananiddesavaṇṇanā

235. Bandhīyati anenāti bandhanaṃ, kāyassa bandhanaṃ kāyabandhanaṃ, natthi kāyabandhanametassāti akāyabandhano. Dukkaṭanti sañcicca vā asañcicca vā paviseyya ce, dukkaṭaṃ. Asatiyā gato yattha sarati, tattheva bandheyyāti sambandho. Gatoti antogāmaṃ gato. Saritvā yāva na bandhati, na tāva piṇḍāya caritabbaṃ.

236. ‘‘Paṭṭikā’’tiādinā sabbasaṅgāhakaṃ kāyabandhanaṃ niddisati. Paṭṭikāti pakativītā vā macchakaṇṭakakhajjūripattavāyimā vā. Sūkarānaṃ antaṃ sūkarantaṃ. Idha pana taṃsadisaṃ vuccati. Caturassaṃ akatvā sajjitaṃ muddikakāyabandhanampi saṅgahetvā ‘‘ekā rajjū’’ti vuttaṃ. Taṃ pana rajjukaṃ bandhantena ekaguṇameva katvā bandhituṃ vaṭṭati, majjhe bhinditvā diguṇaṃ katvā bandhituṃ na vaṭṭati. Diguṇaṃ pana akatvā satavārampi punappunaṃ āvijjhitvā bandhituṃ vaṭṭati, pāmaṅgasaṇṭhānaṃ pana ekampi na vaṭṭati. Bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ ‘‘bahurajjuka’’nti na vattabbaṃ, taṃ vaṭṭati. Tadanulomikāti tesaṃ paṭṭikāsūkarantānaṃ dvinnaṃ dve ime yathākkamamanulomikā.

237-8. Paṭṭikā kīdisī vaṭṭatīti āha ‘‘macchā’’tiādi. Paṭṭikā macchakaṇṭakakhajjūripattā vā maṭṭhā vā labbhāti sambandho. Kaṇṭaka-saddena patta-saddena ca tadākāro vuccati, upacārato hi macchānaṃ kaṇṭakākāro ca khajjūrīnaṃ pattākāro ca etissāti samāso. Maṭṭhāti pakativītā. Ṭīkāyaṃ pana ‘‘ete macchakaṇṭakādayo maṭṭhā vikārarahitā paṭṭikā ca tadantogadhāti adhippāyo’’ti vuttaṃ. Kathaṃ tesamantogadhatā? Yato tāniyeva paṭṭikā nāmāti. Tathā ca vuttaṃ aṭṭhakathāyaṃ ‘‘pakativītā vā macchakaṇṭakavāyimā vā paṭṭikā vaṭṭatī’’ti (cūḷava. aṭṭha. 278). Ettha pana macchakaṇṭakeyeva khajjūripattaṃ paviṭṭhaṃ. Catassopi dasā labbhāti sambandho. Catassoti ukkaṭṭhaparicchedena vuttaṃ, tasmā tato ūnāpi vaṭṭanti. Anteti kāyabandhanassa ubhayante diguṇasuttakaṃ labbhanti sambandho. Guṇo bandhanabhūtaṃ suttakaṃ guṇasuttakaṃ. ‘‘Guṇo paṭalarāsīsu, ānisaṃse ca bandhane’’ti hi abhidhānappadīpikā. Dvinnaṃ guṇasuttakānaṃ samāhāro diguṇasuttakaṃ. Taṃ dasāmukhassa thirabhāvāya koṭṭetuṃ vaṭṭati, na sobhanatthaṃ. Tenāha ‘‘mālādi’’ntiādi.

Mālādiṃ kakkaṭacchādiṃ kuñjaracchādiñca dassetvā guṇasuttakakoṭṭitā paṭṭikā na kappatīti sambandho. ‘‘Mālādi’’ntiādīsu ādi-saddena tādisaṃ yaṃ kiñci vikārarūpaṃ gayhati. Kakkaṭānaṃ viya acchīni, tāni ādīni yassāti samāso. Tathā kuñjaracchādinti.

239. Ghaṭakanti ghaṭakākāravaṭṭalekhārūpaṃ. Makaramukhādinti ettha makaramukhaṃ nāma makaramukhasaṇṭhānaṃ. Bindu pana āgamavasena vutto. Ādi-saddena deḍḍubhasīsādivikārarūpaṃ yaṃ kiñci saṅgayhati. Dasāmukheti dasānaṃ mukhabhūte ante etāni na kappantīti sambandho. Vidhe ubhante ghaṭakā lekhā aññaṃ cittakañca na kappantīti sambandho. Ghaṭakāti ghaṭakato. Lekhāti lekhāya. Pañcamiyā lopo. Vidheti kāyabandhanassa pāsante dasāmūle tassa thirabhāvatthaṃ kattabbe dantavisāṇādimaye vidhe.

240. Deḍḍubhakanti udakasappasīsasadisaṃ. Murajanti nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Ṭīkāyaṃ pana ‘‘murajanti bahurajjuke ekato saṅkaḍḍhitvā ekāya rajjuyā paliveṭhetvā katarajjū’’ti vuttaṃ, taṃ ‘‘bahurajjuke ekato katvā’’tiādinā heṭṭhā vuttaaṭṭhakathāvacanena virujjhati. Maddavīṇanti pāmaṅgasaṇṭhānaṃ. Kalābukanti bahurajjukaṃ. Tesaṃ ‘‘na kappatī’’ti iminā sambandho. Dve majjhimāti majjhe bhavā murajamaddavīṇasaṅkhātā dve.

241. Gaṇṭhiyo cāpīti cīvarassa gaṇṭhiyo cāpi. Tammayāti tehi veḷuādīhi nibbattā. Pasaṅgena panetaṃ vuttanti.

Kāyabandhananiddesavaṇṇanā niṭṭhitā.

Sumaṅgalappasādaniyā nāma ṭīkāya

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

34. Pathavīniddesavaṇṇanā

242. Jātājātāti duvidhāti jātā pathavī ajātā pathavīti pathavī duvidhāti attho. Iminā jātapathaviñca ajātapathaviñca dasseti. Tāsaṃ vibhāgaṃ dasseti ‘‘suddhā’’tiādinā. Suddhamattikapaṃsukā ca adaḍḍhā ca bahumattikapaṃsukā ca cātumāsādhikovaṭṭhapaṃsumattikarāsi ca jātā pathavīti sambandho. Mattikā ca paṃsu cāti dvando. Suddhā appasakkharāditāya mattikā paṃsavo yassāti bāhirattho. Adaḍḍhāti uddhanapacanādivasena tathā tathā adaḍḍhā. Sā pana visuṃ natthi, suddhamattikādīsu aññatarāva veditabbā. Cattāro māsā, tehi sahito atireko kālo, tasmiṃ ovaṭṭhoti samāso. Ovaṭṭhoti yena kenaci udakena ovaṭṭho. Budhā pana ‘‘ākāsato vuṭṭhaudakeneva, na aññattha paharitvā patitabindunā’’ti vadanti, ‘‘ovaṭṭho’’ti sāmaññena vuttattā ca ‘‘pokkharaṇiyā ṭhitatanukaddamo vaṭṭati, bahalo tu na vaṭṭatī’’ti (pāci. aṭṭha. 86) vuttattā ca ‘‘vinayavinicchaye sampatte garuke ṭhātabba’’nti vinayalakkhaṇato ca na taṃ yujjatīti amhākaṃ khanti. Paṃsumattikānaṃ rāsi paṃsumattikarāsi. Catu…pe… vaṭṭho paṃsumattikarāsi yassāti aññapadattho, kammadhārayo vā.

243. Vālukā ca daḍḍhā ca yebhuyyasakkharādimahīpi ca cātumāsomavaṭṭhako vuttarāsi ca dutiyā bhūmīti sambandho sakkharā ca pāsāṇā ca marumbā ca kathalā ca vālukā cāti dvando. Suddhā sakkhara…pe… vālukā yassāti viggaho. Hatthamuṭṭhinā gahetabbappamāṇā sakkharā, tato upari pāsāṇā, kaṭasakkharā marumbā, kapālakhaṇḍāni kathalāti veditabbā. Dutiyāti ajātā. Vuttarāsīti vutto mattikapaṃsusirā.

244. Kīdisī yebhuyumattikādīti āha ‘‘dve bhāgā’’tiādi. Yassa bhūmiyāti yassā bhūmiyā. Sesesupīti yebhuyyapaṃsuyebhuyyasakkharayebhuyyapāsāṇādīsu.

245. ‘‘Pācittī’’tiādinā tattha vinicchayaṃ dasseti. Jāte jātasaññissa khaṇane pācittīti sambandho. Jāteti jāte bhūmibhāge, liṅgavipallāso vā, jātāyāti vuttaṃ hoti. Jāte dveḷhassa vimatissa dukkaṭanti sambandho. Jāte ajātasaññissa anāpatti. Tathā āṇāpane anāpattīti yojanā. Ajātasaññissāti ajātāti saññā ajātasaññā, sā assa atthīti ajātasaññī, tassa.

246. Ekāyāṇattiyā ekāti sace sakiṃ āṇatto divasampi khaṇati, āṇāpakassa ekā eva āpattīti attho. Vācaso āpattīti sambandho. Vācasoti vicchāyaṃ so, vācāya vācāyāti attho.

247. ‘‘Imaṃ ṭhānaṃ khaṇa vā’’tiādinā yojetabbaṃ. ‘‘Ettha aggiṃ jālehi vā’’ti yojanā. ‘‘Vattu’’nti idaṃ ‘‘na vaṭṭatī’’ti imassa kattupadavacananti attho. Atha vā ‘‘imaṃ ṭhānaṃ khaṇā’’tiādippakāro vacanāya na vaṭṭatīti attho. Niyametvāti iminā ‘‘āvāṭaṃ khaṇa, kandaṃ khaṇā’’tiādinā aniyametvā vattuṃ vaṭṭatīti dīpeti.

248. ‘‘Imassa thambhassa āvāṭaṃ jāna vā, kappiyaṃ karohi vā’’ti ca ‘‘mattikaṃ jāna vā, mattikaṃ āhara vā, mattikaṃ kappiyaṃ karohi vā’’ti ca edisaṃ vacanaṃ vaṭṭatīti sambandho. Etaṃ viya dissatīti edisaṃ, kiṃ taṃ? ‘‘Mattikaṃ dehī’’tiādikaṃ upameyyaṃ. ‘‘Mattikaṃ jānā’’tiādikaṃ pana upamānaṃ, tesaṃ upamānopameyyānaṃ yā kappiyasaṅkhātā samānadhammatā, sā upamā. Tathā ca vuttaṃ amhehi subodhālaṅkāre ‘‘upamānopameyyānaṃ, sadhammattaṃ siyopamā’’ti. Aññathā upamānabhūtaakkharāvaḷisadisīyeva, akkharāvaḷi upameyyaṃ siyā. Vākye viya-saddoyeva pana upamānaṃ jotetīti veditabbaṃ.

249. Pathaviyā asambaddhaṃ sukkhakaddamaādikañca tanukaṃ ussiñcanīyakaddamañca kopetuṃ labbhanti sambandho. Kaddamaādikanti ettha ādi-saddena udakena gataṭṭhāne udakapappaṭako nāma hoti, yaṃ vātappahārena calati, taṃ saṅgaṇhāti. Ussiñcanīyakaddamanti ghaṭehi ussiñcituṃ sakkuṇeyyakaddamaṃ.

250. ‘‘Cātumāsādhikovaṭṭhaṃ gaṇḍuppāda’’ntiādinā sambandhitabbaṃ. Gaṇḍaṃ pathaviyā gaṇḍasadisaṃ mattikarāsiṃ uppādentīti gaṇḍuppādā. Idha pana tehi uṭṭhāpito gūtho ‘‘gaṇḍuppāda’’nti niddiṭṭho. Potthakesu pana ‘‘gaṇḍuppādo’’ti pāṭho dissati. Taṃ ‘‘na kopaye’’ti ettha kammena bhavitabbanti na yujjati. Mūsikukkiranti mūsikānaṃ ukkiro khaṇitvā bahi kataṃ paṃsurāsi mūsikukkiroti. Leḍḍādinti ettha leḍḍunti kasitaṭṭhāne naṅgalacchinnamattikāpiṇḍaṃ. Ādi-saddena gāvīnaṃ khuracchinnaṃ kaddamaṃ saṅgaṇhāti.

251-2. Udakasantike patite vāpiādīnaṃ kūle ca pāsāṇe lagge raje ca navasoṇḍiyā patite raje ca abbhokāsuṭṭhite vammike ca mattikākuṭṭe ca tathāti sambandho. Tathāti iminā kūlādike cātumāsādhikovaṭṭhaṃ vā sabbaṃ na kopayeti idaṃ atidisati. Iṭṭhakakuṭṭako vaṭṭatīti āha ‘‘yebhuyyā’’tiādi. Yebhuyyena kathalā etthāti yebhuyyakathalā, bhūmi, tiṭṭhati etthāti ṭhānaṃ, yebhuyyakathalāya ṭhānaṃ, tasmiṃ. Iṭṭhakakuṭṭako yebhuyyakathalā viya hotīti adhippāyo. Kuṭṭakaṃ kopentassa anāpattīti adhippāyo. Iṭṭhakāya kato kuṭṭakoti samāso.

253-5. Sañcāletvā bhūmiṃ vikopayaṃ thambhādiṃ gaṇhituṃ vāti sambandho. Tattha vikopayanti karaṇatthe paccattavacanaṃ, vikopayatāti attho. Aññathā kathamettha paṭhamāpasaṅgo. Paṭhamā hi ‘‘bhava’’nti vutte siyā, na ca ‘‘gaṇhitu’’ntiādīsu tuṃ-paccayehi vutto koci atthi, yadā bhāve tuṃ-paccayo, tadā na kiñci vuttaṃ hotīti, ‘‘na kappatī’’ti padhānakiriyāyapi heṭṭhā vuttanayena kattā aññoyevāti evaṃ sabbattha. Tatiyatthe tu sati ito cito sañcāletvā bhūmiṃ vikopayatā thambhādiṃ gaṇhituṃ na kappatīti atīva yujjati. Dhārāyāti passāvadhārāya. Visamaṃ samaṃ kātuṃ sammuñjanīhi ghaṃsituṃ vāti yojanā. Visamanti visamaṭṭhānaṃ. ‘‘Padaṃ dassessāmī’’ti bhūmiṃ bhindanto caṅkamituṃ vāti sambandho. Bhindantoti bhindatā. Kaṇḍurogī vā taṭādīsu aṅgapaccaṅgaṃ ghaṃsitunti yojanā. Kaṇḍurogīti kaṇḍuroginā. Ca-saddo avadhāraṇe.

256-7. Suddhacittassāti pathavibhedādhippāyavirahena parisuddhacittassa.

258. Aggissa anupādāne kapāle vā anupādānāya iṭṭhakāya vā aggiṃ pātetuṃ vā avase sati bhūmiyaṃ pātetuṃ vā labbhateti sambandho. Upādānaṃ indhanaṃ, na upādānaṃ anupādānaṃ, tasmiṃ. Vaso pabhuttaṃ. ‘‘Vaso pabhutte āyatte’’ti hi nighaṇḍu. Na vaso avaso, tasmiṃ apabhutteti attho. Patitaṭṭhāneyeva upādānaṃ datvā aggiṃ kātuṃ vaṭṭati. Sukkhakhāṇukasukkharukkhādīsu ca aggiṃ dātuṃ na vaṭṭati. Sace pana ‘‘pathaviṃ appattameva nibbāpetvā gamissāmī’’ti deti, vaṭṭati, pacchā nibbāpetuṃ na sakkoti, avisayattā anāpatti. ‘‘Bhūmiyaṃ pātehī’’ti evampi vattuṃ na vaṭṭatīti.

Pathavīniddesavaṇṇanā niṭṭhitā.

35. Parikkhāraniddesavaṇṇanā

259-60. Chatte anto bahi ca pañcavaṇṇehi suttehi sibbituñca paṇṇe girikūṭaaḍḍhacandādiṃ chindituñca na vaṭṭatīti sambandho. Chatteti tālapaṇṇe chatte. Girikūṭaṃ nāma makaradantakaṃ, ādi-saddena tādisaṃ aññaṃ vikārarūpaṃ saṅgahitaṃ. Ghaṭakanti gehatthambhesu viya kayiramānaṃ ghaṭakaṃ. Daṇḍeti chattadaṇḍe. Lekhāti tahiṃ tahiṃ dinnā lekhā. Sādisanti dīghena niddiṭṭhaṃ. Bundamhi mūle.

261. Thiratthaṃ chatte ekavaṇṇena sibbituṃ vā pañjaraṃ vinandhituṃ vā vaṭṭatīti sambandho. Sibbitunti anto bahi ca sibbituṃ. Ekavaṇṇenāti nīlādinā ekavaṇṇena. Pañjaranti chattadaṇḍagāhakasalākapañjaraṃ. Thiratthanti iminā na vaṇṇamaṭṭhatthāyāti dasseti. Bandhituṃ daṇḍe lekhā vaṭṭatīti sambandho. Bandhitunti vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gahetvā bandhanatthāya. Lekhāvāti valayamiva ukkiritvā katā lekhā eva. Vaṭṭatīti yadipi na bandhati, rajjukehi bandhituṃ yuttaṭṭhānattā vaṭṭati.

262. Cīvare ante vāpi paṭṭamukhe vāpi veṇipi vā saṅkhalikāpi vā aññaṃ sūcivikāraṃ vā pāḷikaṇṇikaādikaṃ kappabinduvikārampi vā na ca kappatīti sambandho. Anteti cīvarapariyante, anuvāteti vuttaṃ hoti. Paṭṭamukheti paṭṭakoṭiyaṃ, dvinnaṃ paṭṭānaṃ saṅghaṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Veṇīti varakasīsākārena sibbanaṃ. Saṅkhalikāti biḷālabandhanākārena sibbanaṃ. Aññaṃ sūcivikāraṃ vāti cīvaramaṇḍanatthāya kayiramānaṃ aññaṃ yaṃ kiñci sūcikammavikāraṃ vā. Ṭīkāyaṃ pana ‘‘satapadisadisaṃ aññaṃ vā sūcivikāraṃ na kappatī’’ti sāmaññena vuttaṃ. ‘‘Cīvaramaṇḍanatthāya nānāsuttakehi satapadisadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, aññampi yaṃ kiñci sūcikammavikāraṃ karonti, sabbaṃ na vaṭṭatī’’ti aṭṭhakathāyaṃ vuttattā pana nānāvaṇṇehi vā hotu, ekavaṇṇena vā hotu, cīvaramaṇḍanatthāya saṃsibbantānaṃ sūcikammavikāraṃ sandhāya vuttanti cīvaresu phālitaṭṭhānassa thirabhāvatthaṃ satapadisadisampi sibbituṃ vaṭṭatīti amhākaṃ khanti. Pāḷi-saddena, kaṇṇika-saddena ca kappa-saddalopena vā upacārena vā pāḷikappādayova gahitā. Pāḷi ca kaṇṇikā ca pāḷikaṇṇikāyo, tā ādi yassa aññassa tādisassāti viggaho. Tattha nīlāvaḷiādisaṇṭhānāya bindupantiyā yathā sobhati, tathā kayiramāno pāḷikappo. Tatheva bindusamūhe katthaci dassetvā kayiramāno kaṇṇikakappo.

263. Gaṇṭhipāsakapaṭṭāti gaṇṭhino ca pāsakassa ca patiṭṭhānaṭṭhāne ṭhapetabbā paṭṭā. Vaṭṭatīti ettha ‘‘gaṇṭhipāsakā’’ti katvā ‘‘catukoṇāva vaṭṭantī’’ti atthato vacanaṃ vipallāsetvā yojetabbaṃ. Agghiyanti cetiyasaṇṭhānena sibbanaṃ. Mūle ca agge ca ekasadisaṃ katvā muggarākārena sibbanaṃ muggaro. Vikāranti vikāro, liṅgavipallāsena vuttaṃ. Etthāti gaṇṭhipāsakapaṭṭesu.

264. Koṇasuttāti napuṃsakaniddeso, gaṇṭhipāsakapaṭṭānaṃ koṇehi nīhaṭasuttakoṭiyo. Pīḷakāti tāniyeva nivattetvā pīḷakākārena katāni. Duviññeyyāvāti tesaṃ antesu ekavāraṃ gaṇṭhikaraṇena vā puna nivattetvā sibbanena vā duviññeyyā eva. Gandhaṃ telaṃ vāti gandhaṃ vā telaṃ vā. Kañcikapiṭṭhakhalikaādīnipi vaṭṭanti.

265. Maṇināti masāragallādipāsāṇena. Na ca ghaṭṭeyyāti neva ghaṭṭeyya. Aññena vāti muggaramusalādinā. Aṃsabaddhakakāyabandhanāni pana tathā kātuṃ vaṭṭati. Doṇiyaṃ katvā na ca ghaṃseyyāti pakkarajanākiraṇadoṇiyaṃ ṭhapetvā bhūmiyaṃ jaṇṇukāni nihantvā ito cito ca āvijjhitvā neva ghaṃseyyāti attho.

266-7. Kaṇṇakoṇakasuttānīti cīvararajanakāle lagganatthāya anuvāte catūsu koṇesu ca pāsakaṃ katvā bandhitāni suttāni, yāni ‘‘anujānāmi, bhikkhave, kaṇṇasuttaka’’nti (mahāva. 344) evaṃ anuññātāni. Kaṇṇasaṅkhātā koṇā kaṇṇakoṇakā, tesu suttāni. Gaṇṭhikapāsakapaṭṭesu pana kaṇṇakoṇakasuttānaṃ duviññeyyānameva kappiyatā heṭṭhā vuttāti cīvare ratteyeva tesaṃ chinditabbatā natthi, kaṇṇakoṇakasuttānaṃ chinditabbatāya vuttattā anuvātehi nikkhamitasuttānipi chinditabbānīti veditabbaṃ. Dhammakaraṇe chattavaṭṭiyaṃ lekhaṃ ṭhapetvā lekhā na vaṭṭatīti yojanā. Chattavaṭṭiyanti chattassa mukhavaṭṭiyaṃ. Lekhāti upari vā heṭṭhā vā kucchiyaṃ vā aññā lekhā. Kuñcikāya ca pipphale ca maṇikā ca pīḷakā ca na vaṭṭantīti sambandho. Maṇikāti ekā vaṭṭamaṇi. Pīḷakāti sāsapamattikā muttarājisadisā bahuvaṭṭalekhā. Daṇḍamhīti pipphaladaṇḍake.

268-9. Araṇiyaṃ mālādi ca pattamaṇḍale bhittikammañca na vaṭṭatīti sambandhitabbaṃ. Araṇiyanti uttarāraṇi adharāraṇi araṇidhanukañca sāmaññena gahitaṃ. Pattamaṇḍaleti tipusīsādimaye pattamaṇḍale. Ettha pana makaradaṇḍakaṃ vaṭṭati. Heṭṭhāti kattarayaṭṭhiyā heṭṭhā. Uddhanti tassāyeva upari.

270-3. Sammuñjanimhīti sammuñjaniyā liṅgavipallāso. Avāritanti itthirūpaṃ pana vāritaṃ. Sovaṇṇamayampīti suvaṇṇamayampi. Visāṇanāḷi nāma visāṇamayā nāḷi. Ettha pana avuttānipi yāni kānici ārakaṇḍakadantakaṭṭhachedanapānīyaghaṭapānīyauḷuṅkacuṇṇabhājanādīni vuttānaṃ anulomānīti veditabbāni. Yo panettha vinayaññū tādisaṃ parikkhāraṃ disvā chindeyya vā chindāpeyya vā, anupavajjo soti veditabbanti.

Parikkhāraniddesavaṇṇanā niṭṭhitā.

36. Bhesajjaniddesavaṇṇanā

274-5. Janassa bhesajjaṃ kātuṃ dātuṃ vattuñca na labbhatīti sambandhiyaṃ. Labbhatīti ettha ‘‘bhikkhunā’’ti kattā ‘‘bhesajja’’nti vuttakammaṃ. Nanu ca kātunti bhāvasādhanattā tassa avuttakammenāpi bhavitabbaṃ bhāve vihitakitakappaccayānaṃ payoge kammakārakassāpi icchitabbattāti? Saccaṃ, tathāpi padhānabhūtakammasattiyā abhidhāne sati appadhānakitakakiriyābhisambandhena guṇībhūtā kammasatti abhihitā viya viññāyati. Tathā ca vuttaṃ amhehi yogavinicchaye ‘‘padhānānuyāyitāya janavohārāya padhānasatyābhidhāne guṇasatti abhihitā viya pakāsatī’’ti. Janassāti āgatāgatajanassa. Sahadhammīnañca pitūnañca tadupaṭṭhākabhikkhunissitabhaṇḍūnañca veyyāvaccakarassa ca bhikkhācariyaviññattisakehi bhesajjakaraṇaṃ labbhanti sambandho. Tattha sahadhamminanti saha caritabbo dhammo sīlasaddhāpaññāsaṅkhāto sahadhammo, so etesamatthīti sahadhammino, bhikkhu bhikkhunī sikkhamānā sāmaṇero sāmaṇerīti pañca, tesaṃ. Pitā ca mātā ca pitaro ekasesanayena, ubhinnaṃ sāmaññaniddeso vā, tesaṃ. Bhikkhunissito nāma yo vihāre sabbakammāni karonto bhikkhuṃ nissāya vasati. Bhaṇḍu nāma yo pabbajjāpekkho yāva pattacīvaraṃ paṭiyādiyati, tāva vihāre vasati, so paṇḍupalāso. Veyyāvaccakarassāti attano upaṭṭhākassa. Etesu pana mātāpitaro sace rajjepi ṭhitā paccāsīsanti, akātuṃ na vaṭṭati. Mātaraṃ anāmasantena sabbaṃ parikammaṃ kātabbaṃ. Pitā pana sahatthena nahāpanasambāhanādīni katvā upaṭṭhātabbo.

276. Pitā ca mātā ca bhātā ca bhaginī cāti dvando pitā…pe… bhaginiyo. Mahanto ca cūḷo ca, mahācūḷā ca te pitā…pe… bhaginiyo cāti kammadhārayo. Tā ādi yesanteti aññapadattho. Mahācūḷa-saddā pitādi-saddehi paccekaṃ yojetabbā ‘‘mahāpituno cūḷapituno’’tiādinā. Ādi-saddena panettha pitucchā mātulo, tesaṃ dasannampi yāva sattamā kulaparivaṭṭā puttaparamparañca saṅgaṇhāti. Tesaṃ sake bhesajjakaraṇaṃ labbhanti yojanā. Tesaṃ mahāpitādīnaṃ santake sati tena bhesajjakaraṇaṃ labbhatīti attho. ti natthi ce. Attaniyeti bhikkhuno attano santake satīti attho. Dātabbaṃ tāvakālikanti tāvakālikaṃ katvā dātabbanti attho. Te pana sace paṭidenti, gahetabbaṃ, no ce denti, na codetabbā. Yāva tassa dānaṃ, tāva kālo assāti tāvakālikaṃ. Ṇiko samāsante.

277. Bhesajjakaraṇādīti ādi-saddena anāmaṭṭhapiṇḍadānādīnaṃ gahaṇaṃ, hi-saddo hetumhi, hi yasmā etesu kuladūsanādayo na ruhanti, tasmā tesaṃ bhesajjakaraṇaṃ labbhaṃ, attaniye ca sati dātabbanti evamettha attho daṭṭhabbo. Na rūhatīti na rohati nappavattati na hoti, āpattiṃ na janetīti adhippāyo. Tesaṃ atthāya ñātisāmaṇerehi vā bhesajjaṃ āharāpetabbaṃ, attano atthāya vā āharāpetvā dātabbaṃ. Tehipi ‘‘upajjhāyādīnaṃ āharissāmā’’ti vattasīsena āharitabbaṃ. Sace aññepi ye gilānā hutvā vihāraṃ pavisanti, tesaṃ sabbesampi apaccāsīsantena bhesajjaṃ kātabbaṃ. Saddhaṃ kulaṃ hoti bhikkhusaṅghassa mātāpituṭṭhānīyaṃ, tatra ce koci gilāno hoti, tassatthāya ‘‘bhante, itthannāmassa rogassa kiṃ bhesajjaṃ karontī’’ti kappiyaṃ katvā pucchanti, idañcidañca gahetvā karontīti vaṭṭati, bhikkhūhi aññamaññaṃ vā kathā kātabbā.

278. Channaṃ mātādīnañca dāmarikacorassa issariyassa anāmaṭṭho piṇḍapāto dātuṃ avāritoti yojetabbaṃ. Channanti mātādīnaṃ channaṃ majjhe. Mātādīnanti bhikkhunissitaṃ ṭhapetvā avasesānaṃ pañcannaṃ mātādīnaṃ. ‘‘Channa’’nti pana yojanāya aṭṭhakathāya virujjhati. Tattha hi ‘‘mātāpitūna’’ntiādinā bhikkhunissitaṃ ohāya satteva vuttā. Ācariyabuddhadattattherena ca tatheva vuttaṃ –

‘‘Anāmaṭṭhopi dātabbo, piṇḍapāto vijānatā;

Dvinnaṃ mātāpitūnampi, tadupaṭṭhāyakassa ca.

‘‘Issarassāpi dātabbo, coradāmarikassa ca;

Bhaṇḍukassattano ceva, veyyāvaccakarassapī’’ti. (vinaya vi. 493-495);

Dāmarikacorassāti rajjaṃ patthayamānassa pākaṭacorassa. Anāmaṭṭhoti apabbajitassa hatthato laddhā attanā aññena vā pabbajitena aggahitaaggo, ayaṃ anāmaṭṭhapiṇḍapāto. Paṭisanthāro ‘‘vihārappattaṃ āgantukaṃ vā daliddādiṃ vā disvā ‘pānīyaṃ pivā’ti dātabbaṃ, pādamakkhanatelaṃ dātabbaṃ, kāle āgatassa yāgubhattaṃ, vikāle āgatassa sace taṇḍulā atthi, taṇḍulā dātabbā, sayanaṭṭhānaṃ dātabbaṃ, corānaṃ pana saṅghikampidātabba’’nti vutto. Avasesapaṭisanthāro pana apaccāsīsantena kātabbo. Tathā dhammapaṭisanthāropi yassa kassaci dātabbova.

279. Tesanti aññātakādīnaṃ gihīnaṃ. Kayirāti ‘‘bhaṇathā’’ti vutte kareyya. ‘‘Na karomā’’ti vutte sace vippaṭisārino bhavissanti, kātabbaṃ. Nattanoti attano suttodakehi na kayirāti yojanīyaṃ. Evaṃ sāmaññena paritte paṭipajjanavidhiṃ dassetvā idāni āṭānāṭiyaparitte paṭipajjitabbavidhiṃ dassetuṃ ‘‘bhaṇitabba’’ntiādimāha. Bhaṇāpenteti ‘‘bhaṇathā’’ti ajjhesanapubbakaṃ payojente. Parittaṃ sāsanogadhanti paṭhamameva āṭānāṭiyasuttaṃ abhaṇitvā sāsanapariyāpannaṃ mettasuttaṃ dhajaggasuttaṃ ratanasuttanti imāni suttāni sattāhaṃ bhaṇitvā yathāparikammaṃ parittaṃ āṭānāṭiyaparittaṃ bhaṇitabbanti yojanā.

280. ‘‘Āgantvā sīlaṃ detu, dhammaṃ parittañca bhāsatū’’ti kenaci pesito gantvā sīlaṃ vā dātuṃ dhammaṃ parittaṃ vā vattuṃ labbhatīti sambandho.

Bhesajjaniddesavaṇṇanā niṭṭhitā.

37. Uggahaniddesavaṇṇanā

281. Puggala-saddamatte payutte attanopi gahaṇasambhavo siyāti byabhicāratthaṃ añña-saddappayogo. Sati sambhave byabhicāre visesanaṃ sātthakaṃ hotīti. Dasabhedampi ratananti ‘‘muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragalla’’nti (pāci. 506) evaṃ vuttaṃ dasabhedampi ratanaṃ. Uggaṇhantassāti gaṇhantassa sampaṭicchantassa.

282-3. Tesu attatthaṃ uggaṇhantassa dvīsu nissaggīti sambandho. Tesūti tesu dasasu majjhe. Dvīsūti rajatajātarūpasaṅkhātesu dvīsu nissaggiyavatthūsu. Attatthanti iminā navakammādīnaṃ pañcannaṃ atthāya dukkaṭanti dīpeti. Sesesu dukkaṭanti avasesesu aṭṭhasu sabbesampi atthāya uggaṇhantassa dukkaṭanti attho. Gaṇañca saṅghañca puggalañca anāmasitvā ‘‘cetyassa navakammassa dammī’’ti vutte ca na paṭikkhipeti sambandhanīyaṃ. Na paṭikkhipeti iminā saṅghādiṃ āmasitvā vutte paṭikkhipanaṃ dīpeti. Paṭikkhitte ‘‘kappiyakārakānaṃ vā hatthe bhavissati, mama purisānaṃ mayhameva vā hatthe bhavissati, kevalaṃ tumhe paccaye paribhuñjathā’’ti vadati, vaṭṭati. Catupaccayatthāya ca dinnaṃ yena yena attho hoti, tadatthaṃ upanetabbaṃ. Tesaṃ cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace cīvarena tādiso attho natthi, piṇḍapātādīhi saṅgho kilamati, saṅghasuṭṭhutāya apaloketvā tadatthāyapi upanetabbaṃ. Esa nayo piṇḍapātagilānapaccayatthāya dinnepi. Senāsanatthāya dinnaṃ pana garubhaṇḍattā tattheva upanetabbaṃ, senāsanesu nassantesu jagganatthaṃ mūlacchejjaṃ akatvā avissajjetvā yāpanamattaṃ paribhuñjitabbaṃ.

284. Khettādīnaṃ kesañci dukkaṭavatthūnaṃ sampaṭicchanūpāyaṃ dassetuṃ ‘‘khetta’’ntiādi vuttaṃ. Tattha khettanti pubbaṇṇaviruhanaṭṭhānaṃ. Vatthunti aparaṇṇaucchuphalādīnaṃ viruhanaṭṭhānaṃ. Dāsapasvādikanti dāsapasupupphārāmaphalārāmādikaṃ. Paṭikkhipitvā kappiyena kamena ca gaṇheyyāti sambandho. Kappiyena kamena cāti ettha kama-saddo vohārappaṭipāṭivacano, tasmā paresaṃ attano ca kappiyavohārakkamenevāti attho.

So ca khettavatthūsu tāva ‘‘cattāro paccaye paribhuñjathā’’ti vā ‘‘kappiyakārakānaṃ hatthe bhavissatī’’ti vā ‘‘saṅgho kappiyabhaṇḍaṃ bhuñjatū’’ti vā ‘‘sīmaṃ demā’’ti vā parehi vutto, ‘‘sādhu, upāsaka migapakkhino ettha nibbhayā sukhena jīvissantī’’ti attanā vā taḷāke yathāvutteneva ‘‘udakaṃ paribhuñjissanti, bhaṇḍakaṃ dhovissanti, migapakkhino pivissantī’’ti parehi vā ‘‘sādhu, upāsaka, saṅgho pānīyaṃ pivissatī’’tiādinā attanā vā dāse ‘‘ārāmikaṃ dammi, veyyāvaccakaraṃ dammi, kappiyakārakaṃ dammī’’ti vā pasūsu ‘‘pañcagorasaparibhogatthāya dammī’’ti ārāme ‘‘vanaṃ dammī’’ti evamādinā vutto veditabbo. Sace pana koci abyatto akappiyavohārena khettādiṃ paṭiggaṇhāti vā kāreti vā, taṃ bhikkhūhi na paribhuñjitabbaṃ, taṃ nissāya laddhaṃ kappiyabhaṇḍampi akappiyameva. Abyattena pana lajjībhikkhunā kārāpitesu kiñcāpi paṭiggahaṇaṃ kappiyaṃ, bhikkhussa payogapaccayā uppannena missattā visagatapiṇḍapāto viya, akappiyamaṃsabhojanaṃ viya ca dubbinibbhogaṃ hoti, sabbesaṃ akappiyameva.

285-6. Nava…pe… kiriyā ca anave mattikuddhāraṇañca bandho ca āḷiyā thirakāro ca anave kedāre atirekabhāgaggahaṇañca nave ca aparicchinnabhāge sasse ‘‘ettake dethā’’ti kahāpaṇuṭṭhāpanañcāti sabbesampi akappiyanti sambandho. Mātikā ca kedāro ca taḷāko cāti dvando mātika…pe… taḷākā. Tesaṃ kiriyāti samāso. Anaveti catupaccayavasena paṭiggahite purāṇataḷāke. Udakavasena paṭiggahite pana suddhacittānaṃ vaṭṭati. Bandhoti pāḷiyā bandho. Porāṇakedāre niyamitapakatibhāgattā āha ‘‘anave’’ti. Aparicchinnabhāgeti ‘‘ettake bhūmibhāge ettako bhāgo dātabbo’’ti evaṃ aparicchinnabhāge.

287-9. ‘‘Kasa vappa’’ iccādiṃ avatvā ca ‘‘ettakāya bhūmiyā ettako bhāgo deyyo’’ti bhūmiṃ vā patiṭṭhāpeti, tassevetamakappiyanti sambandho. Ca-saddo avadhāraṇe. Patiṭṭhāpetīti yo bhikkhu patiṭṭhāpeti. Tassevāti tassa patiṭṭhāpakabhikkhusseva. Etanti patiṭṭhāpitabhūmito laddhadhaññaṃ ‘‘ettake bhūmibhāge sassaṃ kataṃ, ettakaṃ gaṇhathā’’ti evaṃ vadante pamāṇagaṇhanatthaṃ daṇḍarajjubhi minane vā khale ṭhatvā rakkhaṇe vā taṃ nīharāpane vā koṭṭhāgārādipaṭisāmane vā etaṃ tasseva akappiyanti sambandhanīyaṃ. Patiṭṭhāpeti cāti so bhikkhu patiṭṭhāpeti ca. Katanti amhehi kataṃ. Vadantevanti evaṃ kassake vadante. Pamāṇanti bhūmippamāṇaṃ. Nīharāpaneti khalato gehassa nīharāpane. Etanti mitaladdharakkhitādikaṃ. Tassevāti mānakarakkhakādino eva. Apubbassa anuppāditattā aññesaṃ kappatīti āha ‘‘tassevetamakappiya’’nti.

290. Paṭisāmanappasaṅgenāha ‘‘paṭisāmeyyā’’tiādi. Pitusantakampi gihisantakaṃ yaṃ kiñcīti sambandho. Pitusantakanti pitā ca mātā ca pitaro, tesaṃ santakaṃ. Gihisantakanti iminā pañcannaṃ sahadhammikānaṃ santakaṃ yaṃ kiñci parikkhāraṃ paṭisāmetuṃ vaṭṭatīti dīpeti. Yaṃ kiñcīti kappiyaṃ akappiyaṃ vā antamaso mātukaṇṇapiḷandhanatālapaṇṇampi. Bhaṇḍāgārikasīsenāti sīsaṅgamiva padhānaṃ yaṃ kiñci ‘‘sīsa’’nti idha upacāravasena vuccati, tathā bhaṇḍāgārikasaddopi bhāvappadhāno, bhaṇḍāgāriko bhaṇḍāgārikattaṃ sīsaṃ padhānanti visesanaparapade kammadhārayo, tena, bhaṇḍāgārikattassa padhānakaraṇenāti attho.

291-2. Avassaṃ paṭisāmiyanti avassaṃ saṅgopetabbaṃ. Vuttepīti mātāpitūhi vuttepi.

293-4. Vaḍḍhakiādayo vā rājavallabhā vā ‘‘sakaṃ parikkhāraṃ vā sayanabhaṇḍaṃ vā paṭisāmetvā dehī’’ti yadi vadanti, chandatopi bhayāpi na kareyyāti yojanā. Parikkhāranti vāsipharasuādiupakaraṇabhaṇḍaṃ. Chandatopi bhayāpīti vaḍḍhakiādīsu chandena, rājavallabhesu bhayena.

295-6. Paṭisāmituṃ vaṭṭatīti yojetabbaṃ. Saṅkantīti yādise padese ‘‘bhikkhūhi vā sāmaṇerehi vā gahitaṃ bhavissatī’’ti saṅkaṃ uppādenti, tādise vihārāvasathassantoti yojanīyaṃ. Vihārāvasathassāti vihārassa ca āvasathassa ca. Ratananti dasavidhaṃ ratanaṃ. Ratnasammatanti vatthādikaṃ. Nikkhipeyyāti sāmike diṭṭhe niyametvā dātuṃ ‘‘ettakā kahāpaṇā’’tiādinānurūpena mattikalañchanādinimittena vā saññāṇaṃ katvā nikkhipeyya. Gahetvānāti tādise asati attanāva gahetvā. Tādiseti ratane vā ratanasammate vā sati. Sāmikānāgamaṃ ñatvāti yadi attani āsaṅkanti, maggā okkamma nisīdiya pacchā sāmikānaṃ anāgamanaṃ viññāya. Patirūpanti ratanasammate paṃsukūlaggahaṇaṃ ratane nirussukkagamananti evarūpaṃ bhikkhūnaṃ anurūpanti.

Uggahaniddesavaṇṇanā niṭṭhitā.

38. Dūsananiddesavaṇṇanā

297. Dadatoti sasantakaṃ parasantakañca dentassa. Kuladūsanadukkaṭanti attano duppaṭipattiyā kulānaṃ dūsanaṃ pasādavināsanaṃ kuladūsanaṃ, tena dukkaṭaṃ kuladūsanadukkaṭaṃ.

298. Ettha saṅghikaṃ garubhaṇḍaṃ issarena dentassa thullaccayanti sambandho. Etthāti etesaṃ pupphādīnaṃ majjhe. Issarenāti taddhitalopena vuttaṃ, issariyena issaravatāyāti attho. Dentassāti kulasaṅgahatthāya issaravatāya dadato. Thullaccayanti kulasaṅgahatthāya dadato ‘‘kuladūsanadukkaṭa’’nti sāmaññavihitadukkaṭena saddhiṃ ‘‘pañcimāni, bhikkhave, avissajjiyāni, na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā, vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassā’’ti (cūḷava. 321) evaṃ vuttathullaccayanti attho. Aññattha thullaccayameva. Senāsanatthāya niyamitepi eseva nayo. Saṅghassa santakaṃ theyyā dentassa dukkaṭādīnīti sambandhitabbaṃ. Dentassāti vuttanayameva. Dukkaṭādīnīti kulasaṅgahatthāya dadato kuladūsanadukkaṭena saddhiṃ māsake vā ūnamāsake vā dukkaṭaṃ, atirekamāsake vā ūnapañcamāsake vā thullaccayaṃ, pañcamāsake vā atirekapañcamāsake vā pārājikanti evaṃ dukkaṭādīni hontīti attho. Aññattha dukkaṭādīneva.

299-300. Kulasaṅgahatthaṃ phalapupphūpagaṃ rukkhaṃ sabbathā ropetuñca ropāpetuñca jaggituñca na vaṭṭatīti sambandhanīyaṃ. Ca-saddo ocinituṃ ocināpetuṃ, ganthituṃ ganthāpetunti ca avuttāni ca samuccinoti. Phalapupphāni sampādanavasena upagacchatīti phalapupphūpagaṃ. Sabbathāti kappiyavohāraakappiyavohārapariyāyaobhāsanimittakammavasena sabbappakāreneva. Tattha kappiyavohāro nāma ‘‘imaṃ rukkhaṃ jāna, imaṃ āvāṭaṃ jāna, imaṃ mālāvacchaṃ jāna, ettha udakaṃ jānā’’ti vacanaṃ, sukkhamātikāya ujukaraṇañca. Tabbipariyāyena akappiyavohāro nāma. Pariyāyo nāma ‘‘paṇḍitena mālāvacchādayo ropāpetabbā, na cirasseva upakārāya saṃvattantī’’tiādivacanaṃ. Obhāso nāma kuddālakhaṇittādīni ca mālāvacche ca gahetvā ṭhānaṃ. Nimittakammaṃ nāma kuddālaudakabhājanādīnaṃ āharitvā samīpe ṭhapanaṃ. Jaggitunti vadanti udakasecanādīni katvā. Ganthanaganthāpanesu pana sabbāpi cha pupphavikatiyo veditabbā ganthimaṃ gopphimaṃ vedhimaṃ veṭhimaṃ pūrimaṃ vāyimanti. Nāmavaseneva panetesaṃ viseso veditabbo. Taṃ pana kulasaṅgahato aññatrāpi bhikkhussa kātumpi akappiyavacanena kārāpetumpi na vaṭṭati. ‘‘Evaṃ jāna, evaṃ kate sobheyya, yathā etāni pupphāni na vikiriyanti, tathā karohī’’tiādinā pana kappiyavacanena kārāpetuṃ vinā kulasaṅgahaṃ vaṭṭati. Ropanādīnīti akappiyapathaviyaṃ ropāpanasiñcāpanādīni, aññattha ropanādīni.

301-2. Idāni pupphadānādīsu aṭṭhasu kulasaṅgahavatthūsu avasesāni dve dassetuṃ ‘‘vuttāvā’’tiādimāha. Vuttāva micchājīvavivajjanāyaṃ vuttā eva. Jaṅghapesane vinicchayo vuccatīti pāṭhaseso. Pitaro bhaṇḍuṃ sakaṃ veyyāvaccakaraṃ ṭhapetvā gihikammesu dūtasāsanaṃ haraṇe padavārena dukkaṭanti sambandho. Sahadhammikesu vattabbameva natthīti pitādayova vuttā. Gihikammasūti visayasattamī. Padavārenāti padakkamena, pade padeti adhippāyo. Paṭhamaṃ sāsanaṃ aggahetvāpi puna vadato dukkaṭanti yojetabbaṃ. Punāti pacchā. ‘‘Ayaṃ dāni so gāmo, handa naṃ sāsanaṃ ārocemī’’ti maggā okkamantassa ca pade pade vadato ca dukkaṭanti adhippāyo. Tassa pana sāsanaṃ paṭikkhipitvā sayameva kāruññe ṭhitena gantvā attano patirūpaṃ sāsanaṃ ārocetuṃ, ‘‘mama vacanena bhagavato pāde vandathā’’tiādikaṃ gihīnaṃ kappiyasāsanaṃ harituñca vaṭṭati.

303. Abhūtārocanarūpiyasaṃvohāruggahādisāti abhūtārocanāya rūpiyasaṃvohāre ca uggahe uppannapaccaye ādisanti kathenti pakāsentīti abhūtā…pe… hādisā, taṃsadisāti vuttaṃ hoti.

304. Pitūnaṃ harāpetvā haritvāpi pupphāni vatthupūjatthaṃ dātuṃ, sesañātīnaṃ pattānaṃ vatthupūjatthaṃ dātunti yojanīyaṃ. ‘‘Harāpetvā haritvā’’ti vutte ‘‘pakkositvā pakkosāpetvā vā’’ti vuttameva siyāti na vuttaṃ. Pattānanti pakkosakena pattāpi gahitā. Vatthupūjatthanti ratanattayapūjanatthaṃ. Upāsakānampi pana sampattānaṃ vatthupūjatthaṃ dātuṃ vaṭṭatiyeva. Liṅgādipūjatthanti sivaliṅgagiṇḍubimbādipūjanatthaṃ.

305. Tathā phalanti iminā pupphe vuttaṃ sabbaṃ apadisati. Paribbayavihīnānanti paribbayaṃ pātheyyaṃ vihīnaṃ naṭṭhaṃ yesaṃ āgantukānanti samāso. Saparanti attano vissāsikā. Aṭṭhakathāyaṃ (pārā. aṭṭha. 2.436-437) pana ‘‘attano santakaṃyevā’’ti vacanaṃ thullaccayādivibhāgato mocetvā vuttaṃ.

306. Sammatena deyyanti yojanā. Deyyanti catutthabhāgaṃ dātabbaṃ. Itarena tu apaloketvā dātabbanti sambandhitabbaṃ. Itarena tu asammatena pana.

307. Paricchijjāti ‘‘ettakāni phalāni dātabbānī’’ti evaṃ phalaparicchedena vā ‘‘imehi rukkhehi dātabbānī’’ti evaṃ rukkhaparicchedena vā paricchinditvā. Tatoti paricchinnaphalato rukkhato vā. Yācamānassa gilānassetarassa vāti sambandhanīyaṃ. Rukkhāva dassiyāti ‘‘idha phalāni sundarāni, ito gaṇhathā’’ti avatvā ‘‘ito gahetuṃ labbhatī’’ti rukkhā vā dassetabbā.

308. Idāni aṭṭhasu pupphādīnaṃ catunnaṃ vinicchayaṃ dassetvā yathāvuttaphalapupphavinicchayaṃ avasesesu catūsu apadisanto ‘‘sirīsā’’tiādimāha. Sirīsacuṇṇakasavādicuṇṇeti kasāvaṃ yaṃ kiñci ādi yassa, tameva cuṇṇaṃ, sirīsacuṇṇañca kasāvādicuṇṇañcāti samāso. ‘‘Sirīsacuṇṇaṃ vā aññaṃ vā kasāva’’nti hi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.436-437) vuttaṃ. ‘‘Kasāvādī’’ti vattabbe rassena vuttaṃ. Sesesūti veḷuādīsu tīsu. Pāḷiyā avuttassāpi aṭṭhakathāyaṃ vuttattā āha ‘‘paṇṇampettha pavesaye’’ti. Etthāti pupphādīsūti.

Dūsananiddesavaṇṇanā niṭṭhitā.

39. Vassūpanāyikaniddesavaṇṇanā

309-310. Purimikā pacchimikā iti vassūpanāyikā duveti sambandho. Āsāḷhipuṇṇamāya anantare pāṭipadadivase upagantabbā pacchimikāya pure bhavāti purimā, sā eva purimikā. Tato pacchā bhavā aparāya puṇṇamāya anantare pāṭipadadivase upagantabbā pacchimikā. Upanayanaṃ pāpuṇanaṃ upagamanaṃ upanāyikā, vassanti vuṭṭhi, idha pana vassakālaṃ ‘‘vassa’’nti upacārena gahetvā tattha vāso upacāreneva ‘‘vassa’’nti vuccati, vassassa vassāvāsassa upanāyikā vacībhedavasena vā ālayakaraṇavasena vā upagamanaṃ vassūpanāyikā. Tattha ālayapariggāho ca vacībhedo cāti purimikā vassūpanāyikā duve, ālayapariggāho ca vacībhedo cāti pacchimikā vassūpanāyikā duvebhi sambandhitabbaṃ. Tatthāti tāsu dvīsu. Tadubhayaṃ dassetuṃ ‘‘ediso’’tiādi vuttaṃ. So ālayapariggāho ca vacībhedo ca ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemi, idha vassaṃ upemī’’ti ediso, etādisoti attho. Ettha ca kamuppattianādarā vacībhedo paṭhamaṃ vutto. Ubhayathā vassaṃ upagantuṃ vaṭṭati. Teneva aṭṭhakathāyaṃ (vi. saṅga. aṭṭha. 179; mahāva. aṭṭha. 207) ‘‘sacepi ‘idha vassaṃ vasissāmī’ti ālayo atthi, asatiyā pana vassaṃ na upeti, gahitasenāsanaṃ suggahitaṃ, chinnavasso na hoti, pavāretuṃ labhatiyeva, vināpi hi vacībhedaṃ ālayakaraṇamattenapi vassaṃ upagatameva hotī’’ti vuttaṃ. Nāvāsatthavajesu pana pariyesitvā senāsanaṃ alabhantena ālayakaraṇamatteneva upagantabbaṃ. Upagacchantena ca vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhāpetvā upagantabbaṃ. Ālayapariggahe ālayaṃ dassetuṃ ‘‘cittuppādettha ālayo’’ti āha. Etthāti dvīsu.

311. Tadahūti tasmiṃ vassūpanāyikadivase. Jānanti ‘‘ajja vassūpanāyikā’’ti jānanto, anupagacchatotimassa visesanaṃ.

312. Dutiyanti pacchimikaṃ. Anupagatoti kenaci antarāyena purimikaṃ anupagato. Temāsanti purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ. Vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvāpi tadaheva sattāhakaraṇīyena pakkamantassāpi antosattāhe nivattentassāpi anāpatti.

313-5. Mātāpitūnaṃ pañcannaṃ sahadhammikānañca atthāya gilānatadupaṭṭhākabhattaṃ osadhañca esissaṃ vā pucchissāmi vā upaṭṭhissaṃ vā gantvā ahaṃ nābhirataṃ vūpakāsessaṃ vā kukkuccaṃ vinodanañca diṭṭhiṃ vivecanañca garukādikaṃ vuṭṭhānaṃ vāpi ussukkaṃ vāpi karissaṃ vāpi kāressaṃ vāpīti evamādinā sattāhakiccena pahitepi vā apahitepi vā gantuṃ labbhanti yojanā.

Ettha pana labbhamānakavasena yojetvā vakkhamānanayena attho veditabbo. Mātādisutiyā teyeva gilāna-saddena gayhanti, tesaṃ upaṭṭhākā tadupaṭṭhākā, gilānā ca tadupaṭṭhākā ca, tesaṃ bhattanti samāso. Osadhanti tesaṃyeva gilānānaṃ bhesajjaṃ. Esissanti pariyesissāmi. Pucchissāmīti teyeva sattajane gilāne pucchissaṃ. Upaṭṭhissanti teyeva gilāne upaṭṭhahissāmi. Abhiramatīti abhirato, visabhāgarūpādidassanena sāsane na abhirato nābhirato. Abhiramaṇaṃ vā abhirataṃ, natthi abhiratamassāti nābhirato, taṃ. Sahadhammikesu yo nābhirato, taṃ vūpakāsessaṃ vikkhepaharaṇatthaṃ aññattha nayissāmi. Kukkuccanti pañcannaṃyeva uppannaṃ vinayakukkuccaṃ. Kitakayoge vikappena dutiyā. Diṭṭhinti tesaṃyeva micchādiṭṭhiyā. Garukamādikanti garukaṃ ādi yassāti viggaho. Ādi-saddena sāmaṇerānaṃ vassapucchanaṃ, sikkhāsamādayitukāmatā, tajjanīyādikammakaraṇaṃ saṅgahitaṃ. Vuṭṭhānanti bhikkhuno garukāpattiyā parivāsamānattadānādīhi vuṭṭhānaṃ. Ussukkanti vassapucchanādiussukkaṃ. Evamādināti ettha ādi-saddena diṭṭhigatādīnaṃ dhammakathākaraṇādiṃ saṅgaṇhāti. Gantuṃ labbhanti ettha gacchantena antoupacārasīmāyaṃ ṭhiteneva ‘‘antosattāhe āgacchissāmī’’ti ābhogaṃ katvā gantabbaṃ. Sace ābhogaṃ akatvā upacārasīmaṃ atikkamati, chinnavasso hotīti vadanti. Sattāhakiccenāti sattāhassa labbhamānakaṃ vuttaṃ vakkhamānañca saṅghakammādi kiccaṃ sattāhakiccaṃ. Sattamaaruṇamattasseva vihāre uṭṭhāpanīyattā sattāhassa sākallena gahaṇaṃ.

316. Saṅghakamme vajeti saṅghassa kicce uposathāgārādīsu senāsanesu vā cetiyachattavedikādīsu vā antamaso puggalikasenāsanesu vāpi kattabbanimitte vajeyyāti attho. Dhammasavanatthaṃ nimantito vāpi vaje, garūhi pesito vāpi vaje, garūnaṃ passituṃ vāpi vajeti yojetabbaṃ. Nimantitoti ettha sace paṭhamaṃyeva katikā katā hoti, ‘‘asukadivasaṃ nāma sannipatitabba’’nti nimantitoyeva nāma hoti. Garūhīti ācariyupajjhāyehi. Pahitoti bhaṇḍadhovanādiatthāya pesito. Passitunti agilānepi.

317. Bhaṇḍa…pe… dassane na vajeti yojanīyaṃ. Etthāpi nimittatthe sattamī. Bhaṇḍaṃ nāma cīvaraṃ. Ñātī mātāpitūhi aññe. Upaṭṭhākā upāsakā. ‘‘Ajjeva āgamissa’’nti adūrago na pāpuṇeyya, labbhanti sambandho. Labbhanti imassa apāpuṇanaṃ vuttakammaṃ. Ajjevāgamissanti sāmantavihāraṃ gantvā puna āgacchantassa antarāmagge sace aruṇuggamanaṃ hoti, vassacchedopi na hoti, ratticchedadukkaṭañca natthīti vadanti.

318. Sesañātīhīti mātāpitūhi avasesañātīhi. Niddisitvāvāti dānadhammasavanādīni. ‘‘Pahite pesite’’ti cettha ‘‘labbha’’nti anuvattanīyaṃ.

319. Attano antarāye satīti corasarīsapavāḷajīvitabrahmacariyantarāye, antamaso bhesajjālābhapatirūpaupaṭṭhākālābhepi. ‘‘Vassacchedakāraṇampi sattāhakaraṇīyaṃ siyā’’ti keci porāṇā vadanti, taṃ yuttaṃ viya dissati, sabbathā vassacchedena bahi vāsāya anuññātakāraṇaṃ sattāhamattaṃ bahi vītināmetvā antovihāreyeva vāsena vassacchedākāraṇaṃ kathaṃ nāma na siyāti. Chinnavasso no pavārayeti sambandho.

320. ‘‘Asenāsanikenā’’ti imināva viññāyamānatthattepi ‘‘ajjhokāse cā’’ti vacanaṃ ‘‘ahaṃ abbhokāsiko, kiṃ me senāsanenā’’ti vāsānivattanatthaṃ vuttaṃ. Rukkhassa susireti suddhe rukkhasusire. Mahantassa pana susirassa anto padaracchadanakuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati. ‘‘Viṭapepi aṭṭakaṃ bandhitvā’’tiādi vuttanayameva. Tathā chattacāṭīsupi tadanurūpena veditabbaṃ. Chavakuṭi nāma ṭaṅkitamañcādibhedā kuṭi. Tattha ṭaṅkitamañco nāma dīghe mañcapāde majjhe vijjhitvā aṭaniyo pavesetvā kato, catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā katampi ṭaṅkitamañco.

321. Asenāsanikenāti yassa tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ chadanānaṃ aññatarena channaṃ yojitadvārabandhanaṃ senāsanaṃ natthi, tena. Idaṃ pana vacībhedaṃ katvā adhiṭṭhānaṃ sandhāya vuttanti vadanti, tadayuttaṃ, tathā ca sati nāvādīsu viya visuṃ vidhānena bhavitabbanti. Nāvāsatthavajūpagoti iminā asenāsanikena nāvādīsu vassaṃ upagantuṃ vaṭṭatīti dīpeti. Tattha ca kuṭikaṃ pariyesitvā labhantena tattha pavisitvā vihārābhāvato ‘‘vihāre’’ti avatvā ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vattabbaṃ, alabhantena ālayo kātabbo. Pavāretuñcāti ca-saddena vassacchedanimittāya āpattiyā abhāvaṃ sampiṇḍeti. ‘‘Vaje satthe nāvāyanti tīsu ṭhānesu natthi vassacchede āpatti, pavāretuñca labbhatī’’ti (mahāva. aṭṭha. 203) aṭṭhakathāyaṃ vuttaṃ. Vassacchedeti ca ‘‘anujānāmi, bhikkhave, yena vajo tena gantu’’nti (mahāva. 203) vuttattā, satthassa nāvāya ca gamanasabhāveneva ṭhitattā ca vassūpagataṭṭhāne avasitvā aññattha gamanamattaṃ sandhāya vuttanti veditabbaṃ.

Vassūpanāyikaniddesavaṇṇanā niṭṭhitā.

40. Avebhaṅgiyaniddesavaṇṇanā

322-5. Ārāmā…pe… mattikabhaṇḍānīti ete pañca avibhājiyāti sambandhitabbaṃ. Pañcāti ‘‘ārāmārāmavatthūni eka’’ntiādinā rāsivasena pañca, sarūpavasena panetāni paṇṇaṃ tiṇe pakkhipitvā pañcavīsatividhāni honti. Tathā cāha –

‘‘Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedanaṃ.

‘‘Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayī’’ti. (cūḷava. aṭṭha. 321);

Tattha ārāmo nāma pupphārāmo vā phalārāmo vā. Ārāmavatthu nāma tesaṃyeva patiṭṭhānokāso, vinaṭṭhesu vā tesu porāṇakabhūmibhāgo. Vihāro nāma pāsādādi yaṃ kiñci senāsanaṃ. Lohakumbhī nāma kāḷalohena vā tambalohena vā katakumbhī. Kaṭāhādīsupi eseva nayo. Ettha bhāṇakanti arañjaro vuccati. Vārakoti ghaṭo. Rāsiṃ apekkhitvā eteti pulliṅganiddeso. Avibhājiyāti mūlacchejjavasena avebhaṅgiyā. Parivattanavasena pana paribhuñjantassa vissajjentassa ca anāpatti. Avissajjiyāni cāti ca-saddena avebhaṅgiyāni cāti avuttaṃ sampiṇḍeti.

326-8. Ekantagarubhaṇḍattā ādito tayo rāsī ṭhapetvā catuttharāsito paṭṭhāya garubhaṇḍāgarubhaṇḍe vibhajituṃ ‘‘vallī’’tiādi āraddhaṃ. Aḍḍhabāhumattāpi valli ca aṭṭhaṅgulāyato veḷu ca muṭṭhimattampi tiṇādi ca ekampi paṇṇañca pākatā vā pañcavaṇṇā vā tālapakkappamāṇāpi mattikā ca tālapakkappamāṇāpi sudhā ca tālapakkappamāṇāpi kaṅguṭṭhaādikā ca dinnā vā tatthajātakā vā saṅghikā rakkhitā abhājiyā, rajjuyottādi ca dinnā saṅghikā abhājiyāti yojanā. Veḷu pariṇāhato paṇṇasūcidaṇḍamatto gahetabbo. Tiṇaṃ muñjaṃ pabbajañca ādisaddasaṅgahitaṃ ṭhapetvā avasesaṃ yaṃ kiñci tiṇaṃ. Paṇṇo aṭṭhaṅgulappamāṇo rittapotthako garubhaṇḍameva. Pākatāti pakatiyā jātā. Pañcavaṇṇāti rattasetādipañcavaṇṇā. Sudhākaṅguṭṭhādayo mattikaggahaṇena gahitā. Kaṅguṭṭhaādikāti ādi-saddena sajjurasajātihiṅgulakādīnaṃ gahaṇaṃ. Dinnāti saṅghassa dinnā. Tatthajātāti saṅghikabhūmiyaṃ jātā. Rajjuyottādīti suttamakacivākanāḷikerahīracammamayā rajju ca yottādi ca. Ādi-saddena makacivākādike vaṭṭetvā katā ekavaṭṭā gahitā. Byatirekavasena panettha catuttharāsimhi itare bhājiyāti veditabbā. Saṅghike kamme, cetiyassa vā kamme niṭṭhite bhājiyāti yojanīyaṃ.

329. Lohabhaṇḍesu bhikkhusāruppaṃ pattādi vā tathā vippakatākataṃ lohabhaṇḍaṃ tathā pādagaṇhakaṃ vārakaṃ bhājiyanti yojanā. Pattādīti ayopatto ayathālakaṃ tambalohathālakaṃ añjanisalākā kaṇṇamalaharaṇī sūci paṇṇasūci khuddako pipphalako khuddakaṃ ārakaṇḍakaṃ kuñcikā tāḷādi. Vippakatanti apariniṭṭhitaṃ. Akatanti sabbaso akataṃ. Pādagaṇhakanti sīhaḷadīpe pādagaṇhanakaṃ. Pādo nāma catutthaṃso, magadhanāḷiyā pañcanāḷimattā. Magadhanāḷi ca nāmesā ūnapañcapasatā veditabbā. Tathā ghaṭako telabhājanañca. Yāya vāsiyā ṭhapetvā dantakaṭṭhacchedanaṃ vā ucchutacchanaṃ vā aññaṃ mahākammaṃ kātuṃ na sakkā, ayaṃ bhājiyā. Sammuñjanidaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattameva, yaṃ sakkā sipāṭikāya pakkhipitvā pariharituṃ, ayaṃ bhājanīyā. Tipukoṭṭakaupakaraṇesu tipucchedanakasatthakaṃ suvaṇṇakārūpakaraṇesu suvaṇṇacchedanakasatthakaṃ cammakāraupakaraṇesu cammachindanakaṃ khuddakasatthaṃ nahāpitatuṇṇakāraupakaraṇesu ṭhapetvā mahākattariṃ mahāsaṇḍāsañca mahāpipphalakañca sabbāni bhājanīyabhaṇḍāni. Tathā kuñcikā. Vuttavipallāsena pana lohabhaṇḍe abhājiyāti veditabbā.

330. ‘‘Veḷumhī’’tiādinā dārubhaṇḍāni dasseti. Dārubhaṇḍena pana saṅgahetvā sabbāpi dāruveḷucammupāhanādivikati veditabbā. Chattadaṇḍo ca salākā cāti dvando. Upāhanāya daṇḍako upāhanadaṇḍako.

331. Anuññātavāsidaṇḍoti anuññātavāsiyā daṇḍo. Araṇañjanisiṅgādīti ādi-saddena añjanisalākā chattaṃ muṭṭhipaṇṇaṃ upāhanā dhammakaraṇo pādagaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo lābukatumbaṃ lābukaghaṭo visāṇatumbanti idaṃ saṅgaṇhāti.

332. Yathāvuttato aññaṃ dārubhaṇḍesu garubhaṇḍaṃ. Mattikāmayo pādaghaṭako bhājiyoti yojanā. Pādaghaṭakoti pādassa pahonako ghaṭako. Iminā mattikābhaṇḍaṃ upalakkheti, tasmā patto thālakaṃ kuṇḍikāti imāni bhājanīyāni, vuttāvasesā abhājiyā.

333-4. Garunā garubhaṇḍañca thāvarañca parivatteyya, thāvarena ca thāvarampi parivatteyyāti yojetabbaṃ. Garunā mañcapīṭhādinā. Thāvaranti ārāmādi paṭhamarāsidvayaṃ. Tathā katvā ca bhuñjitunti evañca parivattetvā tato ābhataṃ kappiyabhaṇḍaṃ paribhuñjeyyāti attho, vidhimhi ayaṃ tuṃpaccayo. Phātikammena vallādiṃ gaṇheti sambandhanīyaṃ. Phātikammaṃ nāma samakaṃ vā atirekaṃ vā tadagghanakaṃ vā vaḍḍhikammaṃ. Sesanti paṭhamarāsittikanti.

Avebhaṅgiyaniddesavaṇṇanā niṭṭhitā.

41. Pakiṇṇakaniddesavaṇṇanā

335. Sadvārabandhane sodukkhalakapāsake ṭhāne divā sayantena parivattakaṃ dvāraṃ bandheyyāti sambandho. Dvārañca dvārabandhanañca dvārabandhanāni majjhepadalopavasena, bandhana-saddeneva vā dvārabāhā vuccanti, saha dvārabandhanehīti sadvārabandhanaṃ, ṭhānaṃ. Heṭṭhā udukkhalakañca upari pāsako ca, saha udukkhalapāsakehīti samāso. Tādise ṭhāne pākārādiparikkhepena bhavitabbanti parikkhitteti viññāyati. So ca uccato sahaseyyappahonake vuttanayoti vadanti. Sayantenāti pāde bhūmito mocetvā nipajjantena. Parivattakanti saṃvaraṇavivaraṇavasena ito cito ca parivattanayoggaṃ. Dvāranti antamaso dussasāṇidvārampi. Bandheyyāti sabbantimena vidhinā yāvatā sīsaṃ na pavisati, tāvatāpi bandheyya, saṃvareyyāti vuttaṃ hoti.

336. Ābhogo cāpīti ‘‘esa jaggissatī’’ti ābhogo cāpi. Ca-saddena ‘‘dvāraṃ jaggāhī’’ti vacanampi samuccinoti. Savase taṃ ākāraṃ vināti sassa attano vase āyatte ṭhāne, yattha pana bahūnaṃ sañcaraṇattā dvāraṃ saṃvutampi saṃvutaṭṭhāne na tiṭṭhati, dvāraṃ alabhantā pākāraṃ abhiruhitvāpi vicaranti, tādise pariveṇe saṃvaraṇakiccaṃ natthi. Atha vā sassa vaso āyatto, na yakkhādīnaṃ tehi gahitakattassa, bandhitvā nipajjāpitattassa ca abhāvenāti savaso. Tasmiṃ sati pubbe vuttadvāraṃ saṃvaraṇaābhogakaraṇavacanasaṅkhātaṃ ākāranti attho.

337. Ratanānīti muttādīni dasavidhāni. Tattha pana jātiphalikaṃ upādāya sabbopi maṇi veḷuriyopi lohitaṅko masāragallo ca dhotāpi adhotaviddhāpi anāmāsā, kācamaṇi ca pānīyasaṅkho dhoto adhotopi āmāsā, silā dhotaviddhā suvaṇṇena saddhiṃ pacitā muggavaṇṇā ca anāmāsā. Cetiyagharagopakānaṃ suvaṇṇacetiye kacavarameva harituṃ vaṭṭati. Ārakūṭalohampi jātarūpagatikameva. Itthirūpānīti antamaso piṭṭhamayaitthirūpānipi. Dhaññanti antamaso tatthajātakampi magge pasāritampi sattavidhaṃ dhaññaṃ. Kīḷāvasena aparaṇṇāni tālaphalādīnipi anāmāsāni, pasāritampi na maddantena gantabbaṃ, asati magge maggaṃ adhiṭṭhāya gantabbaṃ. Itthipasādhananti antamaso piḷandhanatthāya ṭhapitaṃ nivāsanatālapaṇṇamuddikampi.

338. Sitthatelodatelehīti madhusitthakaniyyāsādīsu yena kenaci telamissakasilesena ca udakamissakatelena ca. Phaṇahatthaphaṇehīti phaṇamiva phaṇaṃ, aṅgulīhi phaṇakiccakaraṇena hatthoyeva phaṇaṃ hatthaphaṇaṃ, dantamayādi yaṃ kiñci phaṇañceva hatthaphaṇañcāti dvando. Osaṇṭheyyāti olikhitvā sannisīdāpeyya.

339. Ekapāvuraṇā vā ekattharaṇā vā na tuvaṭṭayuṃ, ekamañce na tuvaṭṭayunti yojanā. Ekaṃ pāvuraṇaṃ ekaṃ attharaṇaṃ etesanti viggaho. Na tuvaṭṭayunti na nipajjeyyuṃ. Ekasmiṃ bhājane vāpi na bhuñjeyyunti yojetabbaṃ.

340. Manussānaṃ pamāṇaṅgulena aṭṭha aṅgulāni yassa, adhikena sahitaṃ aṭṭhaṅgulanti samāso. Lasuṇaṃ magadhesu jātaṃ āmalakabhaṇḍikaṃ lasuṇaṃ na khādeyyāti sambandho. Na akallakoti agilāno.

341. Hīnukkaṭṭhehi jātiādīhi ukkaṭṭhaṃ vā hīnaṃ vā ujuṃ vā aññāpadesena vā davā vade, dubbhāsitanti sambandho. Jātiādīhīti jātināmagottakammasippaābādhaliṅgakilesaāpattiakkosehi. Ukkaṭṭhanti jātyādīhiyeva ukkaṭṭhaṃ upasampannaṃ anupasampannaṃ vā. Davāti keḷihasādhippāyatāya. Ujuṃ vāti ‘‘caṇḍālosī’’tiādinā nayena. Aññāpadesena vāti ‘‘santi idhekacce caṇḍālā’’tiādinā nayena.

342. Dīghe nakheti maṃsappamāṇato. Dīghe keseti dvaṅgulato. Sacepi na dīghā, dumāsato ekadivasampi atikkāmetuṃ na labhati. Dīghe nāsalometi nāsato bahi nikkhante. Vīsatimaṭṭhanti vīsatiyā nakhānaṃ maṭṭhañca. Sambādheti ubhosu upakacchakesu, muttakaraṇe ca lomahāraṇañca na labbhāti sambandhanīyaṃ. Na labbhāti ete maṭṭhādayo na labbhantīti attho, nipāto vā labbhāti. Ābādhappaccayā pana sambādhe lomaṃ saṃharituṃ vaṭṭati.

343. Saṅghuddiṭṭhaṃ vā saṅghikaṃ vā sayanāsanaṃ yathāvuḍḍhaṃ na bādheyyāti yojanā. Saṅghassa uddiṭṭhaṃ saṅghuddiṭṭhaṃ, saṅghaṃ uddissa katanti adhippāyo. Yo yo vuḍḍho yathāvuḍḍhaṃ, vuḍḍhappaṭipāṭiyāti attho. Na bādheyyāti na paṭibāheyya. Allapādā nāma yehi akkantaṭṭhāne udakaṃ paññāyati. Sayanāsananti mañcapīṭhādi, iminā paribhaṇḍakatā bhūmītipi upalakkhitā. Sudhotapādakaṃ vāpi saupāhano tathevāti sambandho. Sudhotapādakanti dhotapādeheva akkamitabbaṭṭhānaṃ. Dhotā pādā yassa akkamanassāti kiriyāvisesanasamāso. Yadi pana tattha nevāsikā adhotapādehipi vaḷañjenti, tatheva vaḷañjetuṃ vaṭṭati. Tathevāti paribhaṇḍakataṃ bhūmiṃ senāsanaṃ vā nakkameti attho.

344. Saṅghāṭiyāti adhiṭṭhitasaṅghāṭiyā. Pāde pariggahetvā āsanaṃ pallattho, pallatthaṃ karotīti pallatthātidhātussa pallattheti rūpaṃ. Vihārepi antaragharepi pallatthikāya na nisīdeyyāti adhippāyo, parikammakataṃ bhittādinti yojanā. Parikammakatanti setavaṇṇena vā cittakammena vā kataparikammaṃ. Ādi-saddo dvāravātapānādiṃ saṅgaṇhāti. Na apassayeti cīvarādinā appaṭicchādetvā apassayanaṃ na kareyya. No na ācameti neva na ācame, ācameyyāti attho. Dve paṭisedhā pakatiyatthaṃ gamentīti. Santeti iminā udake asante anāpattīti dīpeti.

345. Akappiyasamādāneti bhikkhūnaṃ sāmaṇerānaṃ akappiye samādāne. Davāti nipāto, kīḷādhippāyenāti attho. Silāpavijjhaneti antamaso hatthayantenapi sakkharikāyapi khipane. Sabhāgāya desanāya āvikamme ca dukkaṭanti yojetabbaṃ. Sabhāgāyāti vatthuvasena samāno bhāgo etissā āpattiyāti viggaho. Ca-saddo tādisiyā paṭiggahaṇamattaṃ samuccinoti.

346. Paṭissavo nāma ‘‘ubhopi mayaṃ idha vassaṃ vasissāma, ekato uddisāpemā’’tiādipaṭijānanaṃ, tassa visaṃvādo pacchā akaraṇaṃ paṭissavavisaṃvādo, tasmiṃ, nimittatthe bhummaṃ. Suddhacittassāti kathanasamaye ‘‘karissāmī’’ti evaṃ pavattacittassa. Itarassāti aññassa asuddhacittassa.

347. Kicceti sukkhakaṭṭhādiggahaṇakicce sati eva porisaṃ purisappamāṇaṃ abhiruheyyāti sambandho. Āpadāsūti vāḷamigadassanādīsu.

348. Parissāvanaṃ vināti sambandho. Addhānanti heṭṭhimantena addhayojanasaṅkhātaṃ addhānaṃ. Sace na hoti parissāvanaṃ vā dhammakaraṇo vā, saṅghāṭikaṇṇopi adhiṭṭhātabbo. Yācamānassāti parissāvanaṃ yācantassa.

349. Ābādhappaccayā aññatra sesaṅge ca attaghātane ca dukkaṭanti yojanā. Sesaṅgeti aṅgajātato kaṇṇanāsādiavasese avayavacchedane. Attaghātaneti āhārupacchedādinā attano māraṇe.

350. Tūlikāya kayiramānaṃ itthipurisādikaṃ cittañca potthakañca kaṭṭhādīsu kayiramānaṃ cittapotthakāni, tāniyeva rūpānīti samāso. Jātakādīni pana parehi kārāpetuṃ labbhanti. Mālākammādīni sayampi kātuṃ labbhanti. Ārāmāraññagehesu bhuñjantaṃ na uṭṭhāpeyyāti yojetabbaṃ. Vihārasaṅkhāto ārāmo ca araññañca antaragharasaṅkhātaṃ gehañcāti dvando. ‘‘Ārāma…pe… gehesū’’ti vattabbe e-kārassa a-kārakaraṇena gāthābandhavasena vuttaṃ. Okāse kate pana ‘‘pavisathā’’ti vutte ca pavisitabbaṃ upanisīditabbañca.

351. Pumayuttāni yānāni ca sivikañca hatthavaṭṭakañca pāṭaṅkiñca abhiruhituṃ gilānassa kappateti sambandho. Pumayuttānīti assagavādipurisayuttāni, na dhenuyuttāni, sārathi pana itthī vā hotu puriso vā, vaṭṭati. Hatthavaṭṭakepi eseva nayo, yānānīti rathasakaṭādīni, sivikanti pīṭhakasivikaṃ, pīṭhakayānanti attho. Pāṭaṅkīti andolikā. Gilānassāti ettha gilāno nāma na appakenapi sīsābādhādimattena veditabbo, yo pana na sakkoti vinā yānena gantuṃ, evarūpo veditabbo. Tathā hi yānaṃ anujānantena bhagavatā kosalesu janapadesu bhagavantaṃ dassanāya sāvatthiṃ gacchantaṃ aññataraṃ gilānaṃ bhikkhuṃ gantumasakkuṇeyyatāya aññatarasmiṃ rukkhamūle nisinnaṃ disvā manussehi taṃ pavattiṃ ñatvā ‘‘ehi, bhante, gamissāmā’’ti vutte ‘‘nāhaṃ, āvuso, gamissāmi, gilānomhī’’ti vuttavatthusmiṃ (mahāva. 253) anuññātaṃ, tathā vadanto ca so bhikkhu gamanupacchedasādhakameva gelaññaṃ sandhāyāhāti viññāyati adhippetatthanipphattiyā upacchinnattā, apica yānena ekaparicchedāya upāhanāya paricchedaṃ ṭhapentena aṭṭhakathācariyena ‘‘gilānena bhikkhunā saupāhanenāti ettha gilāno nāma yo na sakkoti anupāhanena gāmaṃ pavisitu’’nti aṭṭhakathāyaṃ (mahāva. aṭṭha. 256) vuttaṃ, tasmā yathāvuttagilānova gilānoti niṭṭhamettha gantabbaṃ.

352. Davaṃ karaṇeti keḷiyā karaṇe. Aññassāti antamaso dussīlassāpi. Upalāḷaneti ‘‘pattaṃ dassāmi, cīvaraṃ dassāmī’’tiādinā.

353. Vivaritvā na dassayeti sambandhanīyaṃ. bhikkhuniyo.

354. Ovādanti bhikkhunīhi terasiyaṃ vā cātuddasiyaṃ vā āgantvā uposathaṃ pucchitvā ‘‘cātuddaso’’tiādinā bhikkhunā ācikkhite puna tāhi uposathadivase samāgantvā ovādūpasaṅkamanayācanaṃ, taṃ pātimokkhuddesakassa ārocetvā tena katasanniṭṭhānaṃ gahetvā pāṭipade paccāharitabbanti ajānanakaṃ bālañca tathā kātuṃ asamatthaṃ gilānañca pāṭipade gantukāmaṃ gamiyañca vajjetvā aññassa gahaṇapaccāharaṇāni akātuṃ na vaṭṭati. Tena vuttaṃ ‘‘na gaṇhato’’tiādi.

355. Lokāyatanti niratthakakāraṇappaṭisaṃyuttaṃ titthiyasatthaṃ. Tiracchānavijjā ca imināva upalakkhitā. Na vāceyyāti paresaṃ na vāceyya. Imināva attano pariyāpuṇanampi paṭikkhittaṃ lokāyatatiracchānavijjāti ca rāgadosamohavaḍḍhāni buddhādigarahitā saggamokkhānaṃ tiro tiriyato añcitā gatā pavattā kabbanāṭakādikā sabbāpi vijjā anulomavasena vā vinayapariyāyaṃ patvā garuke ṭhātabbanti vinayayuttitopi saṅgahitāti veditabbā. Evañca no garūnamupadeso. Peḷāyapīti yattha pātiṃ ṭhapetvā sukhino bhuñjanti, tambalohena rajatena vā katāya tāya āsittakūpadhānasaṅkhātāya peḷāya ṭhapetvā.

356. Pārutañca nivāsanañca, gihīnaṃ hatthisoṇḍādivasena pārutanivāsanaṃ yassa pārupanassa nivāsanassāti kiriyāvisesanasamāso. Gihipārutanivāsanaṃ na pārupe na nivāseyyāti sambandho. Saṃvelliyaṃ na nivāseyyāti mallakammakarādayo viya kacchaṃ katvā na nivāseyya. Evaṃ nivāsetuṃ gilānassāpi maggappaṭipannassāpi na vaṭṭati. Yampi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari lagganti, na vaṭṭati. Evaṃ apārupitvā anivāsetvā ca nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetabbañca, tathā apārupitvā anivāsetvā ca ārāme vā antaraghare vā anādarena yaṃ kiñci vikāraṃ karontassa dukkaṭaṃ. Dāyanti vanaṃ. Nālimpayeyyāti ‘‘sabbūpakārāni vinassantū’’ti vā khiḍḍādhippāyena vā nālimpayeyya.

357. Vaḍḍhiṃ no payojaye aññātakappavārite no yāceti yojanā. Aññassāti sahadhammikassāpi. Katipāhaṃ bhutvā vāti yojanīyaṃ. Punoti nipāto.

358. Daṇḍinaṃ ñatvā vā añatvā vā uddissa rakkhaṃ yācane daṇḍite daṇḍo assa gīvāti yojanā. Daṇḍaṃ gaṇhatīti paccayantassa daṇḍinaṃ daṇḍaggahaṇanti attho. Uddissāti ‘‘amhākaṃ vihāre asukena ca asukena ca idaṃ nāma kata’’nti, ‘‘karissa’’nti vā evaṃ atītaṃ vā anāgataṃ vā ārabbha. Yācaneti vohārikesu yācane sati. Daṇḍiteti tehi daṇḍe gahite so daṇḍo assa yācakassa bhikkhuno gīvā, iṇaṃ hotīti attho. Vohārikehi pana ‘‘kenā’’ti vutte ‘‘asukenāti vattuṃ amhākaṃ na vaṭṭati, tumheyeva jānissatha, kevalañhi mayaṃ rakkhaṃ yācāma, taṃ no detha, avahaṭabhaṇḍañca maṃ āharāpethā’’ti vattabbaṃ. Evaṃ anodissa ācikkhaṇā hoti, sā vaṭṭati. Pārājikādikāti pārājikathullaccayadukkaṭāni.

359.

‘‘Harantesu parikkhāraṃ,

Coro coroti bhāsite;

Anatthāyesaṃ gaṇhante’’ti. –

Pāṭhehi bhavitabbaṃ. Evañhi sati ‘‘harantesū’’ti bahuvacanena saha ghaṭate. Parikkhāraṃ harantesu esaṃ anatthāya ‘‘coro coro’’ti bhāsite daṇḍaṃ gaṇhante tattakaṃ assa gīvāti yojetabbaṃ. Harantesūti coresu gahetvā gacchantesu. Esanti corānaṃ. Gaṇhanteti vohārikajane gaṇhante. Yattakaṃ gahitaṃ, tattakaṃ assa bhikkhuno gīvā, bhaṇḍadeyyaṃ hotīti attho.

360. Pākārakuṭṭānaṃ bahi vaḷañje vāpi vīhādināḷikerādiropime harite vāpi vighāsuccārasaṅkāramuttaṃ nāvalokiya chaḍḍeyya, dukkaṭanti sambandho. Vaḷañje nāvalokiyāti ca iminā oloketvā vā avaḷañje vā vighāsādīni chaḍḍentassa anāpattīti dīpeti. Vīhi ādi yesaṃ sāliādīnaṃ te vīhādayo, nāḷikero ādi yesaṃ ambapanasādīnaṃ te nāḷikerādayo, vīhādayo ca nāḷikerādayo cāti dvando, tesaṃ ropo, tena nibbattaṃ vīhādi…pe… ropimaṃ. Hariteti haritaṭṭhāne. Vighāso nāma ucchiṭṭhodakacalakādi.

361. Dhammayuttampi naccañca gītañca vāditañca yojāpetuñca payojetuñca payuttāni passituñca ‘‘upahāraṃ karomā’’ti vutte sampaṭicchituṃ vā na labbhanti sambandho. Dhammayuttampīti ratanattayaguṇūpasaṃhitatāya antamaso dhammena puññena saṃyuttampi. Naccanti antamaso morasukamakkaṭādīnaṃ naccampi. Gītanti antamaso gītassa pubbabhāge kayiramānaṃ dantagītampi. Vāditanti antamaso udakabherivāditampi. Yojāpetunti aññehi kārāpetuṃ. Payojetunti attanā kātuṃ. Āyatakena gītassarena dhammampi bhāsituṃ na vaṭṭati. Payuttānīti parehi yehi kehici katāni. Passitunti iminā anolocanadassanampi gahitanti sotuntipi attho viññāyati. Antarārāme ṭhitassa passato anāpatti. Vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passatopi āpattiyeva. Yena kenaci karaṇīyena gataṭṭhāne passati, suṇāti vā, anāpatti. Sampaṭicchitunti ‘‘sādhū’’ti sampaṭicchituṃ. ‘‘Upahārakaraṇaṃ nāma sundara’’nti vattuṃ vaṭṭati. -saddo samuccaye.

362. ‘‘Kīḷatthaṃ kataṃ rājāgāra’’ntiādinā sambandhitabbaṃ. Cittena vicittakaṃ āgāraṃ cittāgārakaṃ.

363. Āsanena nave na paṭibāheyyāti yojanā. Āsanenāti āsanato. Na paṭibāheyyāti na uṭṭhāpeyya. Uṇhe cīvaraṃ na nidaheyyāti yojanīyaṃ. Na nidaheyyāti adhikaṃ na nidaheyya. Garunāti ācariyupajjhāyena. Paṇāmitoti ‘‘mā idha pavisā’’tiādinā nikkaḍḍhito.

364. Sattahi āpattīhi ca bhikkhuṃ vāpi aññeneva ca upāsakaṃ vāpi parammukhā akkosane dukkaṭanti yojetabbaṃ. Āpattīhi cāti ca-saddo avadhāraṇe. Aññeneva cāti ettha eva cāti nipātasamudāyo, eko eva vā avadhāraṇe, vuttato aññeneva ‘‘asaddho’’tiādināti attho. Parammukhāti nipāto, tassa asammukheti attho. Sammukhā vadantassa pācittiyaṃ. Pāpagarahaṇavasena pana vadato anāpatti.

365. Saddhādeyyaṃ saddhāya dātabbaṃ cīvarañca ca-saddena avasesampi vinipātetuṃ nāsetuṃ na labbhaṃ, pitūnaṃ labbhanti sambandho. Ñātīnampīti pi-saddo sambhāvane.

366. Aññatra vassaṃvuttho aññato bhāgaṃ gaṇheyya, dukkaṭanti sambandho. Aññatrāti aññasmiṃ vihāre. Aññatoti aññavihārato. Paṭideyyāti gahitaṭṭhāne dadeyya. Gahite tasmiṃ vatthusmiṃ naṭṭhe vā jiṇṇe vā tassa gīvāho tīti sambandho. Codito no dadeyya, tesaṃ dhuranikkhepato bhaṇḍagghakāriyo hotīti yojanā. Coditoti vatthusāmikehi ‘‘dehī’’ti vutto. Tesanti tasmiṃ vihāre lābhīnaṃ bhikkhūnaṃ.

367. Santaruttaro vā kallo saupāhano vā gāmaṃ na paviseyya, cāmarīmakasabījaniṃ na dhāreyyāti yojanīyaṃ. Antarañca uttarañca, saha antaruttarena santaruttaro. Aggaḷagutte vihāre saṅghāṭiṃ nikkhipitvā gantuṃ vaṭṭati. Āraññakena pana bhaṇḍukkhalikāya pakkhipitvā pāsāṇarukkhasusirādīsu paṭicchannesu ṭhapetvā gantabbaṃ. Antaruttarānaṃ nikkhepe ayameva nayo. Kalloti agilāno. Makasānaṃ bījanī makasabījanī, camarīnaṃ vāḷehi katā makasabījanīti samāso.

368. Ārāmato bahīti sambandhanīyaṃ. Ārāmatoti ārāmūpacārato. Na dhāreyyāti agilāno na dhāreyya. Yassa pana kāyadāho vā pittakopo vā hoti, cakkhu vā dubbalaṃ, añño vā koci ābādho vinā chattena uppajjati, tassa gāme vā araññe vā chattaṃ vaṭṭati. Guttiyā labbhatīti vasse cīvaraguttatthaṃ, vāḷamigacorabhayesu attaguttatthampi labbhatīti attho. Ekapaṇṇachattaṃ pana sabbattheva vaṭṭati.

369. Ubhatokājaṃ na gāheyyāti sambandho. Ubhato daṇḍassa ubhayakoṭiyaṃ bhārabandhakājaṃ ubhatokājaṃ, alopatappuriso. Ekantarikakājakanti antarameva antarikaṃ, ekañca antarikañcāti dvando, ekantarike bhārabandhakājanti tappuriso ekatokājakaṃ, antarikakājakanti vuttaṃ hoti. Hatthe olambo assa bhārassāti samāso.

370. Anokāsakatanti ‘‘karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ codakena okāse kārāpite natthi okāso kato anena cuditakenāti bahubbīhi. Codeyyāti cāvanaakkosakammavuṭṭhānādhippāyena codeyya. Uposathappavāraṇaṭṭhapanaanuvijjadhammakathādhippāyesu okāsakammaṃ natthi. Suddhassāti anāpattikatāya suddhassa. Avatthusminti akāraṇe. Tathāti dukkaṭaṃ atidisati. Karontenāpi ‘‘bhūtameva nu kho āpattiṃ vadati, abhūta’’nti evaṃ upaparikkhitvā kātabbā. ‘‘Anujānāmi, bhikkhave, puggalaṃ tulayitvā okāsaṃ kātu’’nti (mahāva. 153) hi vuttaṃ.

371. Sattānaṃ pakataṅgulena aṭṭhaṅgulādhikaṃ mañcappaṭipādaṃ vā uccapādakaṃ mañcaṃ vā na dhārayeti yojanā. Pakatiyā aṅgulaṃ pakataṅgulaṃ. Tañca vaḍḍhakiaṅgulaṃ veditabbaṃ. Aṭṭha ca tāni aṅgulāni ca, tehi tamadhikaṃ yassāti samāso. Mañcānaṃ paṭipādo, yattha mañcapāde nikkhipanti. Aṭṭhaṅgulato uccā pādā yassāti bahubbīhi.

372. Mūgabbatādinti mūgānamiva tuṇhībhāvasaṅkhātaṃ vataṃ ādi yassa govatādino titthiyavatassāti samāso. Khurameva bhaṇḍaṃ khurabhaṇḍaṃ. Pubbe nhāpito nhāpitapubbako, visesanassa paranipāto.

373. Hatthakammanti hatthena kātabbaṃ vaḍḍhakiādīnaṃ kammaṃ. Anussaraṇaṃ ‘‘kappiyattaṃ me yena yācitaṃ, amhehi imassa dātabba’’nti evaṃ cittappavattianusāro, tassā yācanāya anusāro tadanusāro, tato laddhaṃ yaṃ kiñci gahetunti yojanā. Kammato niggato nikkammo, vighāsādādi. Taṃ ayācitvāpi kāretunti sambandho. Āharāpetunti araññato ānetuṃ. Aparasantakanti dārutiṇapalālādikaṃ aparapariggahitaṃ.

374. Gihīnaṃ yattakaṃ deti, gopake dente gahetuṃ labbhaṃ, saṅghacetiyasantake yathāparicchedaṃ gahetuṃ labbhanti yojanā. Detīti gopako bhikkhūnaṃ deti. Gahetunti tattakaṃ gahetuṃ. Saṅghacetiyasantaketi vetanagopakehi dīyamāne saṅghassa cetiyassa ca santake. Yathāparicchedanti yaṃ tesaṃ saṅghena anuññātaṃ hoti ‘‘divase divase ettakaṃ nāma khādathā’’ti, taṃ paricchedaṃ anatikkamma. Saṅghike ca cetiyasantake ca keṇiyā gahetvā ārakkhantasseva hi dāne paricchedo natthi.

375. ‘‘Kāyavācāhi dvīhi āpattiṃ āpajjeyyā’’ti yebhuyyavasena vuttaṃ, methunadhamme parūpakkame sati sādiyantassa akiriyasamuṭṭhānabhāvasambhavato. Chahi vāti āpattuppattikāraṇasaṅkhātehi chahi samuṭṭhānehi vā āpattiṃ āpajjeyyāti sambandho. Sabbāpattīnañhi kāyo vācā kāyavācā kāyacittaṃ vācācittaṃ kāyavācācittanti cha samuṭṭhānāni. Tattha purimāni tīṇi acittakāni, pacchimāni sacittakāni.

Tidhā ekasamuṭṭhānā, pañcadhā dvisamuṭṭhitā;

Dvidhā ticaturo ṭhānā, ekadhā chasamuṭṭhitā.

Tattha catutthena pañcamena chaṭṭhena ca samuṭṭhānato ekasamuṭṭhānā tidhā. Paṭhamacatutthehi ca dutiyapañcamehi ca tatiyachaṭṭhehi ca catutthachaṭṭhehi ca pañcamachaṭṭhehi ca samuṭṭhānato dvisamuṭṭhitā pañcadhā. Paṭhamehi ca tīhi pacchimehi ca tīhi samuṭṭhānato tisamuṭṭhānā dvidhā. Paṭhamatatiyacatutthachaṭṭhehi ca dutiyatatiyapañcamachaṭṭhehi ca samuṭṭhānato catusamuṭṭhānā dvidhā. Chahipi samuṭṭhito chasamuṭṭhānā ekadhā. Alajji…pe… saññitāya cāti imehi chahi vā āpattiṃ āpajjeyyāti sambandho. Yo sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati, agatigamanañca gacchati, ediso vuccati alajjī puggalo. Alajjī ca aññāṇo ca kukkuccapakato ca kukkuccena abhibhūtoti dvando. Bhāve ttappaccayo.

Tattha yo akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti, ayaṃ alajjitā āpajjati. Mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti, ayaṃ aññāṇattā āpajjati. Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ apucchitvā madditvā vītikkamati, ayaṃ kukkuccapakatattā āpajjati. Satiyā plavo sammoho satiplavo, sahaseyyaticīvaravippavāsādīni satiplavā āpajjati. Kappañca akappiyañca kappākappiyaṃ, kappākappiye saññā, sā assa atthīti kappā…pe… saññī, tassa bhāvoti tā-paccayo. Ya-lopena pana ‘‘saññitā’’ti vuttaṃ, karaṇatthe vā paccattavacanaṃ. Te ca ‘‘akappiye’’tiādīnaṃ yathākkamena yujjanti. Tattha yo acchamaṃsaṃ ‘‘sūkaramaṃsa’’nti khādati, vikāle kālasaññitāya bhuñjati, ayaṃ akappiye kappiyasaññitāya āpajjati. Yo pana sūkaramaṃsaṃ ‘‘acchamaṃsa’’nti khādati, kāle vikālasaññāya bhuñjati, ayaṃ kappiye akappiyasaññitāya āpajjati.

376. Alajjiaññāṇatāya kāyavācāhi āpattiṃ chādayeti yojanā. Liṅgeti liṅgaparivattananimittaṃ. Liṅge saṅghe ca gaṇe ca ekasmiṃ cāti āpattivuṭṭhiti catudhā hotīti seso.

377. Paccayadvayeti cīvare piṇḍapāte ca. Parikathobhāsaviññattīti abhilāpamattametaṃ. Sahacaritassa pana nimittakammassāpi ettheva saṅgaho veditabbo. Tattha pariyāyena kathanaṃ parikathā. Ujukameva avatvā yathā adhippāyo vibhūto hoti, evaṃ obhāsanaṃ obhāso. Paccaye uddissa yathā adhippāyo ñāyati, evaṃ viññāpanaṃ viññatti. Nimittakaraṇaṃ nimittakammaṃ. Tatiyeti senāsane. Seseti gilānapaccaye.

378. Pañcannaṃ sahadhammikānaṃ accaye dānaṃ na rūhatīti sambandho. Accaye dānanti ‘‘mamaccayena mayhaṃ santakaṃ upajjhāyassa hotū’’tiādinā evaṃ attano apagame dānaṃ. Tanti accayena dinnaṃ cīvarādikaṃ saṅghasseva ca hoti, na bhikkhunoti adhippāyo. Gihīnaṃ panāti gihīnaṃ accaye dānaṃ pana. Idamettha dānaggahaṇalakkhaṇaṃ – ‘‘idaṃ tuyhaṃ dammī’’tiādinā sammukhā vā ‘‘itthannāmassa demī’’tiādinā parammukhāpi dinnaṃyeva hoti. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ suggahitañca. ‘‘Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ kārāpehī’’ti vutte ‘‘mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī’’ti vadati. Duddinnaṃ duggahitañca. Sace pana ‘‘tava santakaṃ karohī’’ti vutte ‘‘sādhu, bhante, mayhaṃ gaṇhāmī’’ti gaṇhāti, suggahitanti.

379. Bhikkhu vā sāmaṇero vā upassaye bhikkhunīnaṃ vihāre kālaṃ kayirātha yadi kālaṅkareyya, tattha tasmiṃ ubhinnaṃ santake bhikkhusaṅgho eva dāyajjo sāmī hotīti seso. Sesepīti avasese bhikkhunisikkhamānasāmaṇerisantakepi. Ayaṃ nayoti yadi te bhikkhūnaṃ vihāre kālaṃ kareyyuṃ, tesaṃ santake bhikkhunisaṅgho eva dāyajjoti ayameva nayoti attho.

380. ‘‘Imaṃ netvā asukassa dehī’’ti dinnaṃ yāva parassa hatthaṃ na pāpuṇāti, tāva purimasseva, yo pahiṇati, tassevāti attho. Dammīti ‘‘itthannāmassa demī’’ti dinnaṃ pana pacchimasseva, yassa pahiṇati, tasseva santakanti attho. Imaṃ vidhiṃ ‘‘vuttanayena ime sāmino hontī’’ti etaṃ pakāraṃ ñatvā vissāsaggāhaṃ vā gaṇhe, matakacīvaraṃ vā adhiṭṭheti yojanā. Vissāsagāhanti sāmīsu jīvantesu vissāsena gāhaṃ gahetvā. Matakacīvaraṃ adhiṭṭheti tesu matesu aññe ce bhikkhū na santi, ‘‘mayhaṃ taṃ pāpuṇātī’’ti matakacīvaraṃ adhiṭṭheyya. Aññesaṃ adatvā dūre ṭhapitamatakaparikkhārā pana tattha tattha saṅghasseva honti. Bhikkhumhi kālakate saṅgho sāmī pattacīvare, apica gilānupaṭṭhākā bahūpakārā, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātabbaṃ. Yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetabbaṃ. Yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjiyaṃ avebhaṅgiyaṃ. Gilānupaṭṭhāko nāma gihī vā hotu pabbajito vā, antamaso mātugāmopi, sabbe bhāgaṃ labhanti. Bahū ce sabbe samaggā hutvā upaṭṭhahanti, sabbesaṃ samabhāgo dātabbo. Yo panettha visesena upaṭṭhahati, tassa viseso kātabbo.

381. ‘‘Lohabhaṇḍe paharaṇiṃ ṭhapetvā sabbaṃ kappatī’’tiādinā yojetabbaṃ. Paharaṇinti āvudhaṃ. Pādukā ca saṅkamanīyo pallaṅko cāti dvando. Mattikāmaye katakaṃ kumbhakārikañca ṭhapetvā sabbaṃ kappatīti yojanīyaṃ, dhaniyasseva sabbamattikāmayakuṭi kumbhakārikāti.

Pakiṇṇakaniddesavaṇṇanā niṭṭhitā.

42. Desanāniddesavaṇṇanā

382. Idāni desanānidassanabyāsena heṭṭhā avuttāni kānici sikkhāpadāni upadisituṃ ‘‘cāgo’’tiādimāha. Bhikkhubhāvassa yo cāgo, sā pārājikadesanāti sambandho. Bhavati anenāti bhāvo, saddappavattinimittaṃ, bhikkhuno bhāvo bhikkhu-saddassa pavattinimittaṃ bhikkhukiccaṃ bhikkhubhāvo, tassa. Disī uccāraṇe, uccāraṇā pakāsanā desanā. ‘‘Channamativassati, vivaṭṭaṃ nātivassatī’’ti (udā. 45) hi vuttaṃ. Idha pana bhikkhubhāvapariccāgoyeva pārājikāya pakāsanā nāma pārājikāya desanā. ‘‘Yo’’ti vuttattā ‘‘so’’ti vattuṃ yuttaṃ, tathāpi sabbādīhi vuttassa vā liṅgamādiyyate vakkhamānassa vāti vakkhamānadesanāpekkhāya ‘‘so’’ti vuttaṃ. Yathā yena pakārena ‘‘chādeti jānamāpanna’’ntiādinā vuttaṃ yathāvuttaṃ, tena. Vuttamanatikkammāti abyayībhāvavasena vā attho veditabbo. Idhāpi garukāpattiyā vuṭṭhānānatikkameneva pakāsanā desanā siyāti ‘‘vuṭṭhānaṃ garukāpattidesanā’’ti vuccati.

383. Idāni vattabbaṃ sandhāya ‘‘eva’’nti vuttaṃ. Ekassāti ekassa bhikkhuno.

384. Tumhamūleti tumhākaṃ mūle samīpe. Paṭidesemīti pakāsemi. Saṃvareyyāsīti saṃyameyyāsi, saṃvare patiṭṭheyyāsīti attho.

385. Nissajjitvānāti ekabahubhāvaṃ sannihitāsannihitabhāvaṃ ñatvā ‘‘idaṃ me, bhante, cīvara’’ntiādinā nissajjitvā. Tenāti yassa cīvaraṃ nissaṭṭhaṃ, tena. ‘‘Imaṃ…pe… dammī’’ti nissaṭṭhacīvaraṃ deyyanti sambandhitabbaṃ. ‘‘Imaṃ cīvaraṃ dasāhātikkanta’’ntiādinā yojetabbaṃ.

386. (Ka) cīvaranti ticīvarādhiṭṭhānanayena adhiṭṭhitesu saṅghāṭiādīsu yaṃ kiñci cīvaraṃ. Vippavutthanti vippayuttena vutthaṃ.

(Kha) akālacīvaranti anatthate kathine vassānassa pacchimamāsaṃ ṭhapetvā sese ekādasamāse, atthate kathine tañca māsaṃ hemantike cattāro māse ca ṭhapetvā sese sattamāse uppannaṃ, kālepi saṅghassa vā ‘‘idaṃ akālacīvara’’nti ekapuggalassa vā ‘‘idaṃ tuyhaṃ dammī’’ti uddisitvā dinnaṃ. Itaraṃ pana kālacīvaraṃ. Māsātikkantanti akālacīvare uppanne ūnassa pāripūriyā saṅghagaṇādito satiyā paccāsāya māsamekaṃ parihāro labbhati, taṃ māsaṃ atikkantaṃ.

(Ga) purāṇacīvaranti yaṃ antamaso ussīsakaṃ katvā nipanno. Cīvaraṃ nāma channaṃ aññataraṃ vikappanūpagaṃ. Eseva nayo sabbesu vakkhamānacīvarappaṭisaṃyuttasikkhāpadesu.

(Gha) aññatra pārivattakāti antamaso harītakīkhaṇḍenapi pārivattakaṃ vinā.

(Ṅa) gahapatikanti bhikkhūsu apabbajitakaṃ. Aññatra samayāti acchinnacīvaranaṭṭhacīvarasamayaṃ vinā, acchinnacīvarehi pana sākhāpalāsaṃ attanā bhañjitvāpi vākādīni gaṇhitvāpi nivāsetuṃ vaṭṭati, pageva viññatti. Cīvaraṃ viññāpitanti sambandho. Kanti āha ‘‘aññātaka’’ntiādi.

(Ca) taduttarīti tato vuttappamāṇato uttari, acchinnacīvarena bhikkhunā kāyena vā vācāya vā abhiharitvā pavāritacīvarato tīsu naṭṭhesu dve sāditabbāni, dvīsu naṭṭhesu ekaṃ sāditabbaṃ. Pakatiyā santaruttarena carantena dvīsu naṭṭhesu dveyeva sāditabbāni, ekasmiṃ naṭṭhe ekaṃyeva sāditabbaṃ. Yassa ekaṃyeva hoti, tasmiṃ naṭṭhe dve sāditabbāni.

(Cha) appavāritoti gahapatinā vā gahapatāniyā vā. Vikappanti paṭhamaadhippetato mūlaṃ vaḍḍhāpento sundarakāmatāya ‘‘āyataṃ vā’’tiādinā visiṭṭhakappaṃ adhikavidhānaṃ.

(Ja) aññātake gahapatiketi bahūnaṃ vasena vuttamattameva purimato viseso.

(Jha) codanāyāti ‘‘attho me, āvuso, cīvarenā’’ti codanāya. Ṭhānenāti kāyacodanamāha. Rājādīhi pesitena hi dūtena veyyāvaccakarassa hatthe cīvaracetāpanne nikkhitte tisso codanā anuññātā, codanāya diguṇaṃ ṭhānaṃ, tasmā sace codetiyeva, na tiṭṭhati, cha codanā labbhanti. Sace tiṭṭhatiyeva, na codeti, dvādasa ṭhānāni labbhanti. Sace ubhayaṃ karoti, ekāya codanāya dve ṭhānāni hāpetabbāni.

(Ṭa) suddhāni ca tāni kāḷakāni ca jātiyā rajanena vā.

(Ṭha) tulanti catūhi tulāhi kāretukāmataṃ sandhāya vuttaṃ. Atthato pana yattakehi eḷakalomehi kātukāmo hoti, tesu dve koṭṭhāsā kāḷakānaṃ, eko odātānaṃ, eko gocariyānaṃ gahetabbo. Tulā nāma palasataṃ. Gocariyā nāma kapilavaṇṇā. Idaṃ me santhataṃ kārāpitanti yojanā.

(Ṇa) tiyojanaparamanti gahitaṭṭhānato tīṇi yojanāni paramo assa atikkamanassāti bhāvanapuṃsakavasena attho veditabbo. Atikkāmitānīti antamaso suttakenapi bhaṇḍakatabhaṇḍaharaṇaṃ vinā antamaso vātābādhappaṭikāratthaṃ kaṇṇacchidde pakkhittāni atikkāmitāni.

387-9. Nissajjitvānāti vuttanayena vatthūni nissajjitvā. Athāti desitānantaraṃ. ‘‘Imaṃ jānāhī’’ti gihiṃ vadeti yojanā. Soti ārāmikādiko gihī. ‘‘Iminā kiṃ āharāmī’’ti vadeyyāti sambandho. Vadeyyāti yadi vadati. Imanti avatvāti ‘‘imaṃ āharā’’ti avatvā bhikkhūnaṃ kappiyaṃ telādinti vadeti sambandho. Ādinti sandhivasena niggahitaṃ. Tena parivattetvāna so yaṃ kappiyaṃ āharatīti yojanā. Tenāti nissaggiyavatthunā. Dvepete ṭhapetvāti ete rūpiyappaṭiggāhakarūpiyasaṃvohārake dve ṭhapetvā sesehi paribhuñjituṃ labbhanti sambandho. Paribhuñjitunti taṃ bhuñjituṃ. Tatoti parivattitakappiyato. Aññenāti antamaso ārāmikenāpi. Tesanti vuttānaṃ dvinnaṃ.

390. Antamaso tannibbattā rukkhacchāyāpīti sambandho. Tannibbattāti nissaṭṭhavatthunā kiṇitvā gahitaārāme rukkhacchāyā tannibbattā hotīti tato nibbattāti samāso. Ādito santhatattayanti ādimhi kosiyasuddhakāḷakadvebhāgasanthatattayaṃ.

391. Evaṃ ce no labhethāti evaṃ parivattetvā kappiyakārako no ce labheyya, so gihī ‘‘imaṃ chaḍḍehī’’ti saṃsiyo vattabbo, evaṃ rūpiyachaḍḍako gihī no ce labheyya, sammato bhikkhu chaḍḍeyyāti sambandho. Sammatoti ‘‘yo chandāgatiṃ na gaccheyyā’’tiādinā (pārā. 584) vuttapañcaṅgasamannāgato rūpiyachaḍḍakasammutiyā sammato bhikkhu.

392. Etānīti paṭiggahitarūpiyāni. Dutiyaṃ pattanti ūnapañcabandhane sati viññāpitapattaṃ saṅghe vattuṃ labbhareti padasambandho. Vattunti ‘‘ahaṃ bhante rūpiyaṃ paṭiggahesi’’ntiādinā vattuṃ. Sesāni avasesanissaggiyavatthūni saṅghe ekasmiṃ gaṇe ca vattuṃ labbhareti yojanā. Bhāsantarenapi vattuṃ labbhanti na kevalaṃ pāḷibhāsāyameva, sīhaḷādibhāsāyapi nissajjituṃ labbhatīti attho.

393. (Ka) nānappakāranti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidhaṃ. Kayo gahaṇaṃ, vikkayo dānaṃ. Kayo ca vikkayo ca kayavikkayaṃ.

(Ga) ūnapañcabandhanenāti ūnāni pañca bandhanāni yassa, tena, itthambhūtalakkhaṇe karaṇavacanaṃ. Yathākathañci pana pañcabandhano patto, pañcabandhanokāso vā, so apatto, aññaṃ viññāpetuṃ vaṭṭati.

394. Sammannitvānāti padabhājanīye vuttañattidutiyakammena sammannitvā. Saṅghassa pattantanti anta-saddena pattānaṃ ante bhavo lāmako pattoyeva gahito, nissaṭṭhapattassa vijjamānaguṇaṃ vatvā theraṃ, therassa pattaṃ dutiyattheraṃ gāhāpetvā eteneva upāyena yāvasaṅghanavakaṃ gāhāpetvā yo tattha sannipatitasaṅghassa pattesu pariyanto patto, taṃ pattanti. Tassāti katanissajjanassa bhikkhuno. Dāpayeti sammatena pattagāhāpakena dāpeyya.

395. (Ka) bhesajjanti bhesajjakiccaṃ karotu vā, mā vā, evaṃ laddhavohāraṃ sappiādikaṃ sattāhakālikaṃ.

(Kha) gimhānassa pacchimamāse purimo addhamāso pariyesanakaraṇānaṃ khettaṃ, pacchimaddhamāso pariyesanakaraṇanivāsanānaṃ khettaṃ, vassikamāsā cattāropi adhiṭṭhānena saha catunnampi khettaṃ, imeyeva pañcamāsā kucchisamayo, itarasattamāsā piṭṭhisamayo. Piṭṭhisamaye pariyesantassa nissaggiyaṃ pācittiyaṃ, kucchisamaye ca atirekaddhamāse katvā paridahato nissaggiyaṃ pācittiyaṃ. Tena vuttaṃ ‘‘atirekamāse sese’’ti.

(Ga) sāmaṃ datvāti veyyāvaccādīni paccāsīsamāno sayameva datvā. Acchinnanti taṃ akarontaṃ disvā sakasaññāya acchinnaṃ. Bhikkhunopi cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ, anupasampannassa ca yaṃ kiñci parikkhāraṃ acchindato dukkaṭaṃ. Pariccajitvā dinnaṃ sakasaññaṃ vinā acchindanto bhaṇḍagghena kāretabbo.

(Ṅa) vikappanti ‘‘āyatañca karohi vitthatañcā’’tiādikaṃ adhikavidhānaṃ.

(Ca) accekacīvaranti gamikagilānagabbhiniabhinavuppannasaddhānaṃ aññatarena pavāraṇamāsassa juṇhapakkhapañcamito paṭṭhāya ‘‘vassāvāsikaṃ dassāmī’’ti dinnaṃ accāyikacīvaraṃ. Accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā cīvarakālasamayo, taṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ. Tena vuttaṃ ‘‘cīvarakālasamayaṃ atikkāmita’’nti. Kālo ca so samayo ca cīvarassa kālasamayo, taṃ.

(Cha) sappaṭibhaye āraññakasenāsane vassaṃ upagantvā viharantena bhikkhunā tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ purimikāya upagantvā mahāpavāraṇāya pavāritatā, kattikamāsatā, pañcadhanusatikapacchi mappamāṇayuttasenāsanatā, sāsaṅkasappaṭibhayatāti evaṃ vuttacaturaṅgasampattiyāantaraghare nikkhipitvā sati paccaye chārattaparamaṃ tena cīvarena vippavasitabbaṃ. Tato ce uttari vippavaseyya, nissaggiyaṃ pācittiyaṃ. Tena vuttaṃ ‘‘atirekachāratta’’ntiādi.

(Ja) jānanti jānanto.

396. Ādimhi viyāti paṭhamanissaggiye viya.

397. (Kha) antaragharaṃ paviṭṭhāya bhikkhuniyā hatthato khādanīyādippaṭiggahaṇe ca bhikkhūsu kulesu bhuñjantesu ‘‘idha pūvaṃ, sūpaṃ dethā’’tiādinā nayena vosāsamānāya bhikkhuniyā anapasādanena ca sekhasammatesu kulesu pubbe animantitassa khādanīyādīnaṃ paṭiggahaṇe ca sappaṭibhaye āraññakasenāsane viharantassa pubbe appaṭisaṃviditakhādanīyādippaṭiggahaṇe ca pāṭidesanīyaṃ nāma āpattinikāyo vutto. Tena vuttaṃ ‘‘gārayha’’ntiādi.

398. ‘‘Adesanāgāminiya’’ntiādi ‘‘na desaye’’ti ettha kammaṃ. Pārājikā saṅghādisesā ca adesanāgāminiyo nāma. Na āpatti anāpatti, taṃ. Katadesanaṃ desitaṃ. Nānāsaṃvāsanissīmaṭṭhitānaṃ na desayeti sambandho. Evaṃ catupañcahi na desaye, manasā na desaye, apakatattānaṃ na desaye, nānā ‘‘ekā’’ti na desayeti. Manasāti kevalaṃ citteneva. Nānāti sambahulā āpattiyo ‘‘ekā’’ti vatvā. Ekaṃ pana āpattiṃ ‘‘sambahulā’’ti desetuṃ vaṭṭatīti.

Desanāniddesavaṇṇanā niṭṭhitā.

43. Chandadānaniddesavaṇṇanā

399. Kammappatteti uposathādino kammassa patte yutte anurūpe. Saṅghe samāgateti catuvaggādike saṅghe ekattha sannipatite. Ettha ca chandahārakenāpi saddhiṃ catuvaggādiko veditabbo.

400. Chandadānādividhiṃ dassetuṃ ‘‘eka’’ntiādimāha. Upāgammāti santiṃ āpattiṃ pakāsetvā tato pacchā upagantvā. Chandaṃ dadeti vakkhamānesu tīsu ekenapi bahi uposathaṃ katvā āgato chandaṃ dadeyya, kenaci karaṇīyena sannipātaṭṭhānaṃ gantvā kāyasāmaggiṃ adento pana pārisuddhiṃ dento chandaṃ dadeyya.

402. Ubhinnaṃ dāne kiṃpayojananti āha ‘‘pārisuddhī’’tiādi. Pārisuddhippadānena saṅghassa attano cāpi uposathaṃ sampādetīti sambandho. Parisuddhi eva pārisuddhi, tassa padānaṃ, tena. Nanu ca pārisuddhitāpadānamattameva uposathakammaṃ nāmāti pārisuddhippadānaṃ attano uposathaṃ sampādetu, kathaṃ saṅghassāti? Vuccate – pārisuddhidānassa dhammakammatāsampādanena saṅghassāpi uposathaṃ sampādetīti.

Ettha pana catūsu ekassa chandapārisuddhiṃ āharitvā tayo pārisuddhiuposathaṃ karonti, tīsu vā ekassa chandapārisuddhiṃ āharitvā dve pātimokkhaṃ uddisanti, adhammena vaggaṃ uposathakammaṃ. Cattāro pārisuddhiuposathaṃ karonti, tayo vā dve vā pātimokkhaṃ uddisanti, adhammena samaggaṃ. Catūsu ekassa āharitvā tayo pātimokkhaṃ uddisanti, tīsu vā ekassa āharitvā dve pārisuddhiuposathaṃ karonti, dhammena vaggaṃ. Sace pana cattāro sannipatitvā pātimokkhaṃ uddisanti, tayo pārisuddhiuposathaṃ, dve aññamaññaṃ pārisuddhiuposathaṃ karonti, dhammena samaggaṃ. Pavāraṇakammesupi pañcasu ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā pavārenti, catūsu tīsu vā ekassa āharitvā tayo dve vā saṅghañattiṃ ṭhapetvā pavārenti, adhammena vaggaṃ pavāraṇakammantiādi vuttanayameva. Sesakammaṃ vibādhatīti avasesasaṅghakiccaṃ vibādheti aladdhādhippāyattāti adhippāyo.

403. Dvayanti uposathakaraṇañceva avasesakiccañca. Attano na sādhetīti sambandhanīyaṃ.

404. Hareyyāti pubbe vuttaṃ suddhikachandaṃ vā imaṃ vā chandapārisuddhiṃ hareyya. Paramparā na hārayeti paramparā na āhareyya. Kasmāti āha ‘‘paramparāhaṭā’’tiādi. Tenāti paṭhamato gahitachandapārisuddhikena. Paramparāhaṭāti yathā biḷālasaṅkhalikāya paṭhamaṃ valayaṃ dutiyaṃ pāpuṇāti, tatiyaṃ na pāpuṇāti, evaṃ dutiyassa āgacchati, tatiyassa na āgacchati. ‘‘Parimparāhaṭā chanda-pārisuddhi na gacchatī’’ti vā pāṭho.

405. Sabbūpacāranti ‘‘ekaṃsaṃ cīvaraṃ katvā’’ tiādi sabbaṃ upacāraṃ.

406. So āgato ārocetvā saṅghaṃ pavāreyyāti yojanā. Athāti anantaratthe. Āgatoti pavāraṇaṃ gahetvā āgato bhikkhu. Ārocetvāti bhikkhusaṅghassa ārocetvā. Evanti vakkhamānakkamena.

407-8. Gahetvā hārakoti sambandho. Nāhaṭāti āhaṭāva na hotīti attho. Hārako saṅghaṃ patvā tathā heyya, āhaṭā hotīti yojanā. Tathā heyyāti vibbhantādiko bhaveyya.

409. Saṅghaṃ patto pamatto vā sutto vā nārocayeyya anāpatti cāti sambandho. Ca-saddo chandapārisuddhiharaṇaṃ sampiṇḍetīti.

Chandadānaniddesavaṇṇanā niṭṭhitā.

44. Uposathaniddesavaṇṇanā

410. Duve uposathāti sulabhappavattivasena vuttaṃ. Tayo pana divasavaseneva uposathā cātuddasiko pannarasiko sāmaggikoti. Tattha hemantagimhavassānānaṃ tiṇṇaṃ utūnaṃ tatiyasattamapakkhesu dve dve katvā cha cātuddasikā, sesā pannarasikāti evaṃ ekasaṃvacchare catuvīsatiuposathā. Idaṃ tāva lokassa pakaticārittaṃ. ‘‘Āgantukehi āvāsikānaṃ anuvattitabba’’ntiādivacanato (mahāva. 178) pana tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭati.

411. Suttuddeso saṅghassevāti yojanā. Adhiṭṭhānañca taṃ uposatho cāti kammadhārayo. Sesānanti dvinnaṃ tiṇṇaṃ vā. ‘‘Duve’’tiādinā ca cātuddaso pannaraso sāmaggīti divasavasena, suttuddeso adhiṭṭhānaṃ pārisuddhīti karaṇappakārena, saṅghuposatho gaṇuposatho puggaluposathoti puggalavasena cāti nava uposathā dīpitā honti.

412. Pubbakicceti –

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccatī’’ti. (mahāva. aṭṭha. 168) –

Evaṃ aṭṭhakathācariyehi vutte pubbakaraṇānantaraṃ kattabbe pubbakicce.

Pubbakaraṇeti –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccatī’’ti. (mahāva. aṭṭha. 168) –

Evaṃ aṭṭhakathācariyeheva vutte sabbapaṭhamaṃ kattabbe pubbakaraṇe. Pattakalleti uposathādīnaṃ catunnaṃ aṅgānaṃ sambhavena patto kālo imassāti pattakālaṃ, pattakālameva pattakallaṃ. Kiṃ taṃ? Uposathādikammaṃ. Taṃ pana catūhi aṅgehi saṅgahitaṃ. Yathāhu aṭṭhakathācariyā –

‘‘Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccatī’’ti. (mahāva. aṭṭha. 168);

Samāniteti sammā ānīte pavattiteti attho. Soti suttuddeso. Pañcadhāti nidānuddeso pārājikuddeso saṅghādisesuddeso aniyatuddeso vitthāruddesoti evaṃ pañcadhā.

413. Vināntarāyanti rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo amanussantarāyo vāḷantarāyo sarīsapantarāyo jīvitantarāyo brahmacariyantarāyoti (mahāva. 150) vuttesu dasasu yaṃ kiñci antarāyaṃ vinā. Saṅkhepenāti vinā vitthāraṃ. ‘‘Ettha dvīsu tīsu vā uddesesu visadesu therova issaro’’ti vuttattā avattantepi vaṭṭatīti yojanā. Etthāti pañcasu uddesesu. Avattanteti therassa vitthārena avattamāne appaguṇe. Vaṭṭatīti saṃkhittena uddisitumpi vaṭṭati. Imināva yassa kassaci uddesakassa avattantepi vaṭṭatīti viññāyati. Dvīsu vattamānesu issaratte adhike vattabbameva natthīti dassanatthaṃ ‘‘tīsū’’ti vuttaṃ. ‘‘Therova issaro’’tiādinā idaṃ paridīpeti – dve akhaṇḍā suvisadā vācuggatā, therādheyyaṃ pātimokkhaṃ, sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyattaṃ hoti, tasmā sayaṃ uddisitabbaṃ, aññā vā ajjhesitabboti.

414. Uddisante samā vā atha thokikā vā yadi āgaccheyyunti sambandhanīyaṃ. Uddisante āvāsikehi pātimokkhe uddissamāne. Samā vā thokikā vāti āvāsikehi samā vā thokikā vā āgantukā bhikkhū. Avasesakaṃ sotabbanti iminā ettāvatāpi uposatho katoyeva nāmāti dīpeti.

415. Uddiṭṭhamatteti uddiṭṭhaṃyeva uddiṭṭhamattaṃ. Matta-saddo avadhāraṇe. Sakalāya ekaccāya vā uṭṭhitāya samā vā thokikā vā yadi āgaccheyyunti yojanā. Sakalāyāti sabbāya parisāya. Esaṃ santike pārisuddhiṃ kareyyunti esaṃ āvāsikānaṃ samīpe te āgantukā bhikkhū pārisuddhiuposathaṃ kareyyunti attho. Atha bahukā ce, sabbavikappesu pubbakiccaṃ katvāti yojanīyaṃ. Vikappīyanti parikappīyantīti vikappā, avasesasavanapārisuddhiuposathavidhānā sabbe ca te vikappā ceti sabbavikappā. Tesu. Punuddiseti puna pātimokkhaṃ uddiseyya.

416. Itarānanti āgantukānaṃ. Itaroti cātuddaso. Ettha pana yesaṃ pannaraso, te atītaṃ uposathaṃ cātuddasikaṃ akaṃsūti veditabbā. Ayametthādhippāyo – tādise paccaye sati cātuddasikassa katattā tesaṃ yathāvuttatatiyasattamapakkhasaṅkhātacātuddasike sampatte terasīcātuddasīkattabbattā anuposathattā pana tattha uposatho na katoti cātuddasoyeva pannaraso jāto. Samānetareti samā ūnā itareti padacchedo. Itareti āgantukā. Purimānaṃ anuvattantūti āvāsikehi ‘‘ajjuposatho pannaraso’’ti pubbakicce kayiramāne purimānaṃ āvāsikānaṃ anuvattantūti attho. Sacedhikāti yadi āgantukā bahukā honti. Purimāti āvāsikā. Tesaṃ anuvattantūti tesaṃ āgantukānaṃ ‘‘ajjuposatho cātuddaso’’ti pubbakicce kayiramāne anuvattantu. Sesepīti āgantukānaṃ pannarasavārepi. Ayaṃ nayoti ‘‘āgantukānaṃ pannaraso itarānaṃ sacetaro’’tiādiko ayameva nayo. Ettha pana yesaṃ pannaraso, te tiroraṭṭhato vā āgatā atītaṃ vā uposathaṃ cātuddasikaṃ akaṃsūti veditabbo.

417. Atītuposathassa cātuddasiyaṃ katattā cātuddasiyaṃ pannarasuposatho katoti pannarasī āvāsikānaṃ pāṭipado jātoti āha ‘‘āvāsikānaṃ pāṭipado’’ti. Itarānanti āgantukānaṃ. Uposathoti pannaraso uposatho. Samathokānanti attanā samānaṃ vā thokānaṃ vā āgantukānaṃ. Mūlaṭṭhāti āvāsikā. Kāmato dentūti attano icchāya dentu.

418. No ce dentīti yadi āvāsikā kāyasāmaggiṃ na denti, tesaṃ pana āvāsikānaṃ hiyyo uposathassa katattā ajja uposathakaraṇaṃ natthi. Bahūsu anicchāya kāyasāmaggiṃ dadeyyāti yojanā. Bahūsūti āgantukesu bahukesu. Bahi vā vajeti āvāsikabhikkhuparisā nissīmaṃ vā vajeyyāti attho.

419. Sāveyya suttanti pātimokkhasaṅkhātaṃ suttaṃ vāyamitvā sāveyya.

420. Sammajjituṃ …pe… udakāsanaṃ paññapetuñca mahātherena pesito kallo na kareyya tathāti sambandho. Kalloti agilāno. Tathāti dukkaṭaṃ atidisati. Āsanesu asati antamaso sākhābhaṅgampi kappiyaṃ kārāpetvā paññapetabbaṃ. Tele asati kapalle aggipi jāletabbo.

421-3. Paṭṭhapetvā dakāsananti paribhojanīyapānīyodakañca āsanañca sannihitaṃ katvā. Gaṇañattinti idāni vakkhamānaṃ gaṇena ṭhapetabbaṃ ñattiṃ. Teti aññe duve bhikkhū. Samattapubbārambhenāti samatto niṭṭhito pubbesu uttarāsaṅgaekaṃsakaraṇādīsu ārambho yassāti tipadabahubbīhi. Navena te evamīriyāti sambandho. Teti itare dve.

424. Kattabbaṃ katvā pubbakiccādikaṃ sampādetvā navo evaṃ īriyoti yojanā.

427. Yatthāti yasmiṃ vihāre ekekassa pārisuddhiṃ haritvānāti sambandho. Ekekassāti ettha vicchāyaṃ dvittaṃ. Kiriyāya guṇena dabbena vā bhinne atthe byāpituṃ icchā vicchā. Ettha pana chandapārisuddhiharaṇasaṅkhātāya kiriyāya catūsu ca tīsu ca dvīsu ca bhinnamekekaṃ byāpituṃ sambandhituṃ icchāti vicchā. Itarītareti etthāpi karaṇakiriyāvasena veditabbaṃ. Tayo dve eko vā taṃ taṃ saṅghuposathaṃ gaṇuposathaṃ puggaluposathaṃ vāti vuttaṃ hoti. Ayametthādhippāyo – catūsu ekassa āharitvā tayo pārisuddhiuposathaṃ karonti, tīsu vā ekassa āharitvā dve saṅghuposathaṃ karonti, adhammena vaggaṃ uposathakammaṃ. Atha pana ekassa āharitvā tayo saṅghuposathaṃ karonti, ekassa āharitvā dve pārisuddhiuposathaṃ karonti, adhammena vaggaṃ nāma hoti. Yadi pana cattāropi sannipatitvā pārisuddhiuposathaṃ karonti, tayo vā dve vā saṅghuposathaṃ karonti, adhammena samaggaṃ nāma hotīti. Tabbipariyāyena dhammena samaggaṃ veditabbaṃ.

428. Vagge samagge vā ‘‘vaggo’’ti saññino vimatissa vā karoto dukkaṭanti sambandho. Vaggeti vaggasaṅghe. Vimatissāti ‘‘vaggo nu kho, samaggo’’ti evaṃ vematikassa. Imināva kukkuccapakatavāropi upalakkhito. Karototi uposathaṃ karontassa. Bhedādhippāyena karototi yojanā. Ettha pana pāpassa balavatāya thullaccayaṃ vuttaṃ. Saññinoti saññāsīsena cittaṃ vuttaṃ, cittavatoti attho.

429-30. ‘‘Ukkhittassā’’tiādinā vajjanīyapuggale dasseti. Ukkhittassāti kattuatthe sāmivacanaṃ. Nisinnasaddassa kammasādhanattā ukkhittādīhi kattūhi bhavitabbanti. ‘‘Sesāna’’nti visesanassa bhikkhūnaṃ byabhicārena sātthakatā. Abhabbassa paṇḍakādiekādasavidhassa abhabbassa. Nisinnaparisāyañca pātimokkhaṃ na uddiseti sambandho. Sabhāgāpattiko tathā na uddiseti yojetabbaṃ. Vikālabhojanādivatthuto samāno bhāgo koṭṭhāso etissāti sabhāgā, sā āpatti assāti bahubbīhi.

Chandena parivutthenāti ettha catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti. Tattha bhikkhū kenacideva karaṇīyena sannipatitā honti, atha meghuṭṭhānādinā kenacideva karaṇīyena anokāso, atha ‘‘aññattha gacchāmā’’ti chandaṃ avissajjitvāva uṭṭhahanti, idaṃ parisapārivāsiyaṃ nāma kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

‘‘Yāva pana sabbe sannipatanti, tāva dhammaṃ suṇissāmā’’ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati, sace cātuddasikaṃ kātuṃ nisinnā, pannarasoti kātuṃ vaṭṭati, sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati, aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati, idaṃ rattipārivāsiyaṃ nāma.

Evaṃ pana nisinne koci nakkhattapāṭhako bhikkhu ‘‘ajja nakkhattaṃ dāruṇaṃ, imaṃ kammaṃ mā karothā’’ti vadati, te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti, athañño āgantvā ‘‘nakkhattaṃ paṭimānentaṃ, attho bālaṃ upaccagā’’ti (jā. 1.1.49) vatvā ‘‘kiṃ nakkhattena, karothā’’ti vadati, idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Ekasmiṃ pārivāsiye puna chandapārisuddhiṃ ānetvā kammaṃ kātuṃ vaṭṭati.

431. Āpannañca vematikañca adesayitvā vā nāvikatvā vā uposathaṃ kātuṃ na ca kappatīti sambandho. Nāvikatvāti garukāpattiṃ anāvikatvā. Na cāti neva.

432. Aṭṭhitoposathāti aṭṭhito avissaṭṭho uposatho yasminti bahubbīhi. Tadahūti tasmiṃ uposathadivase. Antarāyaṃ vā saṅghaṃ vā vinā adhiṭṭhātuṃ sīmameva vā na vajeti yojanā. Adhiṭṭhātunti iminā gaṇuposathampi upalakkheti. Sīmanti iminā nadimpi.

Uposathaniddesavaṇṇanā niṭṭhitā.

45. Pavāraṇāniddesavaṇṇanā

433. ‘‘Aññamaññappavāraṇā’’tyādīnaṃ aññamaññehi kātabbā pavāraṇā. Tattha tiṇṇaṃ catunnañca gaṇañattiṃ ṭhapetvā aññamaññappavāraṇā, dvinnaṃ pana aṭṭhapetvāva. Adhiṭṭhānanti adhiṭṭhānappavāraṇā, yupaccayantānaṃ bhāve niyatanapuṃsakattā ‘‘adhiṭṭhāna’’nti vuttaṃ. Sesā pañcādīhi kātabbā avasesā saṅghappavāraṇā saṅghavasena ñattiṃ ṭhapetvā kātabbā. Etena navasu saṅghappavāraṇādayo tisso dassitā. Nava hi pavāraṇā cātuddasī pannarasī sāmaggīti divasavasena, tevācī dvevācī ekavācīti kattabbākāravasena, saṅghe pavāraṇā, gaṇe pavāraṇā, puggale pavāraṇāti kārakavasena ca. Tattha purimavassaṃvutthānaṃ pubbakattikapuṇṇamā vā tesaṃyeva sace bhaṇḍanakārakehi upaddutā pavāraṇaṃ paccukkaḍḍhanti, atha kattikamāsassa kāḷapakkhacātuddaso vā pacchimakattikapuṇṇamā vā pacchimavassaṃvutthānañca pacchimakattikapuṇṇamā eva vā pavāraṇādivasā honti. Idaṃ pana pakaticārittaṃ. Tathārūpappaccaye sati dvinnaṃ kattikapuṇṇamānaṃ purimesu cātuddasesupi pavāraṇaṃ kātuṃ vaṭṭati. Bhinnassa pana saṅghassa sāmaggiyaṃ yo koci divaso pavāraṇādivaso hoti. Imā divasavasena tisso pavāraṇā. Kattabbākāravasena pana vakkhamānanayena viññātabbā.

434. ‘‘Pubbakicce’’tiādīsu –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Pavāraṇāya etāni, pubbakaraṇanti vuccati.

‘‘Chandappavāraṇā utukkhānaṃ, bhikkhugaṇanā ca ovādo;

Pavāraṇāya etāni, pubbakiccanti vuccati.

‘‘Pavāraṇā yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccatī’’ti. –

Evaṃ aṭṭhakathāyaṃ vuttā pubbakiccādayo veditabbā. Ñattinti idāni vakkhamānaṃ sāmaññaṃ saṅghañattiṃ. Evaṃ pana ñattiyā ṭhapitāya kāraṇe sati tevācikadvevācikaekavācikasamānavassikavasenapi pavāretuṃ vaṭṭati. Ayameva pana ñatti ‘‘saṅgho pavāreyyā’’ti ettha ‘‘saṅgho tevācikaṃ pavāreyya, saṅgho dvevācikaṃ pavāreyya, saṅgho ekavācikaṃ pavāreyya, saṅgho samānavassikaṃ pavāreyyā’’tipi ṭhapetuṃ vaṭṭati. Cātuddasiyaṃ pana sāmaggiyañca ‘‘cātuddasī sāmaggī’’ti vattabbaṃ.

437. Theresu ukkuṭikaṃ nisajja pavārentesu navo yāva sayaṃ pavāreti, tāva ukkuṭiko eva acchatūti yojanā. Acchatūti nisīdeyya.

440-2. Dhammasākacchā ca kalaho cāti dvando. Rattiyā khepitabhāvato tevācikāya okāse asati dasavidhe vā antarāye sati ‘‘suṇātu me…pe… samānavassikaṃ pavāreyyā’’ti anurūpato ñattiṃ vatvā yathāṭhapitañattiyā anurūpena pavāreyyāti sambandho veditabbo. Anurūpatoti ‘‘suṇātu me…pe… dānaṃ dentehi ratti khepitā, sace…pe… ratti vibhāyissati, yadi saṅghassa pattakalla’’ntiādinā tena khepitarattiyā anurūpena. ‘‘Suṇātu me bhante saṅgho, ayaṃ rājantarāyo, sace saṅgho tevācikaṃ…pe… saṅgho bhavissati, athāyaṃ rājantarāyo bhavissati, yadi saṅghassa pattakalla’’ntiādinā rājantarāyādīnaṃ anurūpena vāti attho. ‘‘Athāyaṃ brahmacariyantarāyo bhavissatī’’ti pana peyyālavasena ante vuttaṃ brahmacariyantarāyaṃ gahetvā vuttaṃ. ‘‘Dvevācika’’ntiādikaṃ pana visuṃ visuṃ vattabbampi laṅghanakkamena sampiṇḍetvā vuttaṃ. Vacanasamaye pana ‘‘dvevācikaṃ pavāreyya’’iccādinā vattabbaṃ. Āgaccheyyuṃ yadi samāādikā cāti ‘‘āgaccheyyuṃ yadi samā’’iccādayo uposathe vuttā gāthāyo ca. Etthāti etissaṃ pavāraṇāyaṃ. Ayameva ca āharaṇakkamo –

Āgaccheyyuṃ yadi samā, pavārenteva thokikā;

Pavāritā te suppavāritā, aññehi ca pavāriyaṃ;

Pavāritesu sakalā-yekaccāyuṭṭhitāya vā.

Pavāreyyuñca te tesaṃ, santike bahukā sace;

Katvā sabbavikappesu, pubbakiccaṃ punuddiseti.

‘‘Āvāsikānaṃ pannaraso’’tiādikā gāthāyo pana etthāpi samānā.

443. Ñattiṃ vatvāti vakkhamānagaṇañattiṃ vatvā.

444. Samudīriyāti aññe dve tayo vā vakkhamānakkamena vattabbā.

446-8. Kattabbaṃ katvāti yojetabbaṃ. Kattabbanti pubbakiccādikaṃ. Navenapi ‘‘ahaṃ bhante…pe… paṭikarissāmī’’ti thero īriyoti yojetabbaṃ. Evanti idāni vakkhamānaṃ parāmasati.

449. ‘‘Yasmi’’ntiādi vuttanayattā uttānameva.

450. Gāthāyoti ‘‘vagge samagge vaggoti, saññino’’tiādikā heṭṭhā vuttagāthāyo vā. Ayaṃ panettha viseso – karototi ettha pavāraṇaṃ karototi attho gahetabbo. Tatiya gāthāya ‘‘pātimokkhaṃ na uddise’’ti apanetvā ‘‘no kareyya pavāraṇa’’nti padaṃ pakkhipitabbaṃ. Catutthagāthāya ‘‘anuposathe’’tiādigāthābandhaṃ apanetvā ‘‘neva pavāraṇe kātuṃ, sā kappati pavāraṇā’’ti pakkhipitabbaṃ. Pañcamagāthāya ‘‘aṭṭhitoposathāvāsā’’ti apanetvā ‘‘pavāraṇāṭhitāvāsā’’ti pakkhipitabbaṃ.

451. Saṅghamhi pavāritevāti purimavassūpagate saṅghamhi pavārite eva. Pārisuddhiuposathaṃ kareyyāti na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbāti adhippāyo. Pacchimikāya upagantvā apariniṭṭhitavasso avuttho. Anupāgatoti vassaṃ anupāgato. Ayametthādhippāyo – purimikāya vassaṃ upagatā pañca vā atirekā vā pacchimikāya upagatā tehi samā vā ūnatarā vā purimikāya vā upagatehi pacchimikāya upagatā thokatarā ceva honti, saṅghappavāraṇāya gaṇaṃ pūrenti saṅghappavāraṇāvasena ñattiṃ ṭhapetvā, atha ca ubhopi ekato hutvā saṅghaṃ na pūrenti, gaṇaṃ pana pūrenti, gaṇañattiṃ ṭhapetvā pavāretabbaṃ, pacchā tesaṃ santike pārisuddhiuposatho kātabbo. Yadi pana purimikāya eko, pacchimikāya eko, ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. Sace purimehi vassūpagatehi pacchā vassūpagatā ekenapi adhikā saṅghaṃ pūrenti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā tesaṃ santike pavāretabbanti. Gaṇepi eseva nayo. Evamuparipi yathāyogaṃ cintanīyaṃ.

452. Cātumāsiniyāti aparakattikapuṇṇamāyaṃ. Saṅghenāti paṭhamaṃ vassūpagatena saṅghena. Vutthā vassā yehi te vutthavassā, pacchimavassūpagatā. Sace appatarā siyunti iminā yadi adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pacchimavassūpagatehi paṭhamaṃ pavārite pacchā itarehi pārisuddhiuposatho kātabboti dīpetīti.

Pavāraṇāniddesavaṇṇanā niṭṭhitā.

46. Saṃvaraniddesavaṇṇanā

453. Saṃvaraṇaṃ cakkhudvārādīnaṃ satikavāṭena pidahanaṃ saṃvaro. Tattha kiñcāpi cakkhundriye saṃvaro natthi, na hi cakkhupasādaṃ nissāya sati uppajjati, neva bhavaṅgasamaye āvajjanādīnaṃ aññatarasamaye, javanakkhaṇe pana uppajjatīti tadā saṃvaro hoti, evaṃ honte pana so cakkhudvārādīnaṃ saṃvaroti vuccati. Cakkhusotādibhedehīti cakkhu ca sotañca, tāni ādi yesaṃ, teva bhedā cāti samāso, tehi dvārehi. Abhijjhādippavattiyā accantopakārakattā karaṇatthe cettha tatiyā. Etena cakkhusotaghānajivhākāyamanasaṅkhātāni dvārāni vuttāni. Rūpasaddādigocareti rūpasaddagandharasaphoṭṭhabbadhammasaṅkhāte visaye. Abhijjhādomanassādippavattinti ettha parasampattiṃ abhimukhaṃ jhāyatīti abhijjhā, balavataṇhā. Ādi-saddena micchādiṭṭhiādayo aneke akusalā dhammā saṅgahitā.

454. Sakaṃ cittaṃ kiṭṭhādiṃ duppasuṃ viya niggaṇheyyāti sambandho. Kiṭṭhanti kiṭṭhaṭṭhāne uppannaṃ sassaṃ gahitaṃ. Kiṭṭhaṃ adatīti kiṭṭhādi, taṃ. Sampajānoti sātthakasappāyagocaraasammohasaṅkhātena catusampajaññena sammā pajāno. Iminā indriyasaṃvarasīlaṃ kathitaṃ.

Saṃvaraniddesavaṇṇanā niṭṭhitā.

47. Suddhiniddesavaṇṇanā

455. Desanā saṃvaro eṭṭhi paccavekkhaṇanti bhedato suddhi catubbidhāti sambandho. ‘‘Paccavekkhaṇaṃ bhedato’’ti vattabbe niggahitalopo daṭṭhabbo, desanāsuddhi saṃvarasuddhi pariyeṭṭhisuddhi paccavekkhaṇasuddhīti catubbidhāti vuttaṃ hoti. Tattha sujjhatīti suddhi, yathādhammaṃ desanāya suddhi desanāsuddhi. Vuṭṭhānassāpi cettha desanāya eva saṅgaho daṭṭhabbo. Mūlāpattīnaṃ pana abhikkhutāpaṭiññāva desanāti heṭṭhā vuttā, sāvassa pārājikāpannassa visuddhi nāma hoti. Ayañhi yasmā pārājikaṃ āpanno, tasmā bhikkhubhāve ṭhatvā abhabbo jhānādīni adhigantuṃ. Bhikkhubhāvo hissa saggantarāyo ceva hoti, maggantarāyo ca. Vuttañhetaṃ –

‘‘Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyūpakaḍḍhatī’’ti. (dha. pa. 311);

Aparampi vuttaṃ –

‘‘Sithilo hi paribbajo, bhiyyo ākirate raja’’nti. (dha. pa. 313);

Iccassa bhikkhubhāvo visuddhi nāma na hoti. Yasmā pana gihiādiko hutvā dānasaraṇasīlasaṃvarādīhi saggamaggaṃ vā jhānavimokkhamaggaṃ vā ārādhetuṃ bhabbo hoti, tasmāssa gihiādibhāvo visuddhi nāma hoti. Adhiṭṭhānavisiṭṭhena saṃvarena visuddhi saṃvaravisuddhi. Dhammena samena paccayānaṃ eṭṭhiyā suddhi eṭṭhisuddhi. Catūsu paccayesu paccavekkhaṇena suddhi paccavekkhaṇasuddhi. ‘‘Catubbidhā pātī’’tiādīsu pātimokkhasaṃvarasammatanti ‘‘pātimokkhasaṃvaro’’ti sammataṃ sīlaṃ.

456. Cittādhiṭṭhānasaṃvarā sujjhatīti indriyasaṃvaro saṃvarasuddhīti vuttoti yojanā.

457. Anesanaṃ pahāya dhammena uppādentassa eṭṭhiyā suddhattā ājīvanissitaṃ eṭṭhisuddhīti vuttanti sambandho. Uppādentassāti paccaye uppādentassa.

458. Paccavekkhaṇasujjhanāti hetumhi pañcamīti.

Suddhiniddesavaṇṇanā niṭṭhitā.

48. Santosaniddesavaṇṇanā

459. Paṃsukūlaṃ piṇḍiyālopo rukkhamūlaṃ pūtimuttabhesajjanti ime cattāro paccayā appagghanakatāya appā ceva kassacipi ālayābhāvena anavajjā ca gatagataṭṭhāne labbhamānatāya sulabhā cāti vuccanti, tenāha ‘‘appenā’’tiādi. Mattaññūti pariyesanappaṭiggahaṇaparibhogavissajjanesu catūsu mattaññutāvasena pamāṇaññū.

460. Kathaṃ santuṭṭhoti āha ‘‘atīta’’ntiādi. Paccuppannena yāpentoti yathālābhayathābalayathāsāruppavasena paccuppannena yathāvuttacatubbidhapaccayena yāpentoti.

Santosaniddesavaṇṇanā niṭṭhitā.

49. Caturārakkhaniddesavaṇṇanā

461-2. Buddhānussati …pe… maraṇassatīti imā caturārakkhā nāmāti seso. Ārakattādināti ārakabhāvo ārakattaṃ, taṃ ādi yassa ‘‘arīnaṃ hatattā’’tiādikassa taṃ ārakattādi. Tena tena maggena savāsanānaṃ arānaṃ hatattā ārakā sabbakilesehi suvidūravidūre ṭhitoti ā-kārassa rassattaṃ, ka-kārassa ha-kāraṃ sānunāsikaṃ katvā ‘‘araha’’nti padasiddhi veditabbā. ‘‘Ārakā’’ti ca vutte sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa anuppayojitabbattā ‘‘kilesehī’’ti labbhati.

Sammāti aviparītaṃ. Sāmanti sayameva, aparaneyyo hutvāti attho. ‘‘Sambuddho’’ti hi ettha saṃ-saddo ‘‘saya’’nti etassa atthassa bodhako daṭṭhabbo. Buddhatoti bhāvappadhānoyaṃ niddeso, buddhattāti attho. ‘‘Arahaṃ’’ iti vā ‘‘sammāsambuddho’’ iti vā bhagavato navabhede guṇe yā punappunaṃ anussati, sā buddhānussatīti yojanā. ‘‘Sammāsambuddho itī’’ti vattabbe a-kāro sandhivasena āgato. Iti-saddo panettha ādiattho, iccādīti attho. Navabhedeti ‘‘anuttaro purisadammasārathī’’ti ekato gahetvā. Ettha pana upacāro uppajjati, na appanā, tathā maraṇassatiyaṃ. Itaresu pana ubhayampi uppajjatīti veditabbaṃ. Buddhānussati.

463-4. ‘‘Sīmaṭṭhā’’tiādinā mettābhāvanaṃ dasseti. Sīmaṭṭhasaṅgheti sīmāyaṃ tiṭṭhatīti sīmaṭṭho, sova saṅgho. Gocaragāmamhi issare janeti sambandho. Tattha mānuse upādāya sabbasattesūti yojetabbaṃ. Tatthāti tasmiṃ gāme. Sukhitā hontu averāti padacchedo. Ādināti ‘‘abyāpajjā hontu, anīghā hontu, sukhī attānaṃ pariharantū’’ti iminā. Paricchijja paricchijjāti ‘‘imasmiṃ vihāre sabbe bhikkhū’’tiādinā evampi paricchinditvā paricchinditvā. Mettābhāvanā.

465-6. Idāni asubhaṃ niddisanto sabbapaṭhamaṃ sādhetabbaṃ sattavidhamuggahakosallaṃ ‘‘vaṇṇe’’ccādinā dasseti. Sattavidhañhi taṃ nayato āgataṃ vācāsajjhāyamanasāsajjhāyehi saddhiṃ. Tattha paṭhamaṃ vācāya sajjhāyantena cattāri tacapañcakādīni paricchinditvā anulomappaṭilomavasena kātabbaṃ. Yathā pana vacasā, tatheva manasāpi sajjhāyo kātabbo. Vacasā sajjhāyo hi manasā sajjhāyassa paccayo. So pana lakkhaṇappaṭivedhassa paccayo. Tattha vaṇṇo nāma kesādīnaṃ vaṇṇo. Saṇṭhānaṃ tesaṃyeva saṇṭhānaṃ. Okāso tesaṃyeva patiṭṭhokāso. Disā nābhito uddhaṃ uparimadisā, adho heṭṭhimā. Paricchedo nāma ‘‘ayaṃ koṭṭhāso heṭṭhā ca upari ca tiriyañca iminā nāma paricchinno’’ti evaṃ sabhāgaparicchedo ceva ‘‘kesā na lomā, lomā na kesā’’ti evaṃ amissakatāvasena visabhāgaparicchedo ca. Kesādikoṭṭhāse vavatthapetvāti sambandho. Vavatthapetvāti vuttanayena vavatthapetvā.

Evaṃ vavatthapentena yathāvuttaṃ sattavidhaṃ uggahakosallaṃ sampādetvā aṭṭhārasavidhaṃ manasikārakosallaṃ sampādetabbanti dassetuṃ ‘‘anupubbato’’tiādimāha. Tattha appanāto tayo ca suttantāti ime cattāropi nayatovāgate nātisīghādīsu pakkhipitvā dasavidhatā veditabbā. Anupubbatoti sajjhāyakaraṇato paṭṭhāya anupaṭipāṭiyā. Nātisīghaṃ nātisaṇikaṃ katvāti kiriyāvisesanaṃ. Vikkhepaṃ paṭibāhayanti kammaṭṭhānaṃ vissajjetvā bahiddhā puthuttārammaṇe cetaso vikkhepaṃ paṭibāhanto. Paṇṇattiṃ samatikkammāti yāyaṃ ‘‘kesā lomā’’ti paṇṇatti, taṃ atikkamitvā, ‘‘paṭikkūla’’nti cittaṃ ṭhapetvāti adhippāyo. Anupubbato muñcantassāti yo yo koṭṭhāso na upaṭṭhāti, taṃ taṃ anukkamena muñcato, tassa ‘‘bhāvanā’’ti iminā sambandho veditabbo.

467. Evaṃ ubhayakosallaṃ sampādetvā sabbakoṭṭhāse vaṇṇādivasena vavatthapetvā vaṇṇādivaseneva pañcadhā paṭikkūlatā vavatthapetabbāti dassetuṃ ‘‘vaṇṇā’’tiādimāha. Vaṇṇa…pe… okāsehi koṭṭhāse paṭikkūlāti bhāvanā asubhanti yojanā. Tatra kesā tāva pakativaṇṇena kāḷakā addāriṭṭhakavaṇṇā, saṇṭhānato dīghavaṭṭatulādaṇḍasaṇṭhānā, disato uparimadisāya jātā, okāsato ubhosu passesu kaṇṇacūḷikāhi, purato naḷāṭantena, pacchato gaḷavāṭakena paricchinnā, sīsakaṭāhaveṭhanaallacammaṃ kesānaṃ okāso. Paricchedato kesā sīsaveṭhanacamme vīhaggamattaṃ pavisitvā patiṭṭhitena heṭṭhā attano mūlatalena, upari ākāsena, tiriyaṃ aññamaññena paricchinnā. Dve kesā ekato natthīti ayaṃ sabhāgaparicchedo. ‘‘Kesā na lomā, lomā na kesā’’ti evaṃ avasesaekatiṃ sakoṭṭhāsehi amissīkatā kesā nāma pāṭiyekko eko koṭṭhāsoti ayaṃ visabhāgaparicchedo. Idaṃ kesānaṃ vaṇṇādito nicchayanaṃ. Idaṃ pana nesaṃ vaṇṇādivasena pañcadhā paṭikkūlato nicchayanaṃ – kesā nāmete vaṇṇatopi paṭikkūlā āsayatopi saṇṭhānatopi gandhatopi okāsatopi paṭikkūlāti evaṃ sesakoṭṭhāsānampi yathāyogaṃ veditabbaṃ.

Uddhumātādivatthūsūti uddhumātakavinīlakavipubbakavicchiddakavikkhāyitakavikkhittakahatavi- kkhittakalohitakapuḷavakaaṭṭhikasaṅkhātesu dasesu aviññāṇakaasubhavatthūsu asubhākāraṃ gahetvā pavattā bhāvanā vā asubhanti sambandho. Asubhabhāvanā.

468. ‘‘Maraṇaṃ me bhavissatī’’ti vā ‘‘jīvitaṃ me uparujjhatī’’ti vā ‘‘maraṇaṃ maraṇa’’nti vā yoniso bhāvayitvānāti yojanā. Jīvitanti rūpajīvitindriyañca arūpajīvitindriyañca. Yonisoti upāyena. Evaṃ pavattayatoyeva hi ekaccassa nīvaraṇāni vikkhambhanti, maraṇārammaṇā sati saṇṭhāti, upacārappattameva kammaṭṭhānaṃ hoti.

469-470. Yassa pana ettāvatā na hoti, tena vadhakapaccūpaṭṭhānādīhi aṭṭhahākārehi maraṇaṃ anussaritabbanti dassetuṃ ‘‘vadhakassevā’’tiādimāha. Vadhakassa iva upaṭṭhānāti ‘‘imassa sīsaṃ chindissāmī’’ti asiṃ gahetvā gīvāya sañcārayamānassa vadhakassa viya maraṇassa upaṭṭhānato. Sampattīnaṃ vipattitoti bhogasampattiyā jīvitasampattiyā ca vināsamaraṇasaṅkhātavipattito. Upasaṃharatoti yasamahattato puññamahattato thāmamahattato iddhimahattato paññāmahattato paccekabuddhato sammāsambuddhatoti imehi sattahākārehi attano upasaṃharaṇato. Kāyabahusādhāraṇāti asītiyā kimikulānaṃ, anekasatānaṃ rogānaṃ, bāhirānañca ahivicchikādīnaṃ maraṇassa paccayānaṃ sādhāraṇato. Āyudubbalatoti assāsapassāsūpanibaddhattairiyāpathūpanibaddhattādinā āyuno dubbalato. Kālavavatthānassa abhāvatoti ‘‘imasmiṃyeva kāle maritabbaṃ, na aññasmi’’nti evaṃ kālavavatthānassa abhāvato. Addhānassa paricchedāti ‘‘manussānaṃ jīvitassa paricchedo nāma etarahi paritto, addhā yo ciraṃ jīvati, so vassasataṃ jīvatī’’ti evaṃ addhānassa kālassa paricchedato.

Ettha pana kammaṭṭhānaṃ bhāvetvā vipassanāya saha paṭisambhidāhi arahattaṃ pattukāmena buddhaputtena yaṃ kātabbaṃ, taṃ ādikammikassa kulaputtassa vasena ādito paṭṭhāya saṅkhepenopadissāma. Catubbidhaṃ tāva sīlaṃ sodhetabbaṃ. Tattha tividhā visujjhanā anāpajjanaṃ, āpannavuṭṭhānaṃ, kilesehi ca appaṭipīḷanaṃ. Evaṃ visuddhasīlassa hi bhāvanā sampajjati. Yampidaṃ cetiyaṅgaṇavattādīnaṃ vasena ābhisamācārikasīlaṃ vuccati, tampi sādhukaṃ paripūretabbaṃ. Tato –

‘‘Āvāso ca kulaṃ lābho, gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho, gantho iddhīti te dasā’’ti. (visuddhi. 1.41) –

Evaṃ vuttesu dasasu palibodhesu yo palibodho, yo upacchinditabbo. Evaṃ upacchinnapalibodhena –

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no cāṭṭhāne niyojako’’ti. (a. ni. 7.37) –

Evaṃ vuttalakkhaṇaṃ ācariyaṃ upasaṅkamitvā kammaṭṭhānaṃ uggahetabbaṃ. Taṃ duvidhaṃ hoti sabbatthakakammaṭṭhānañca pārihāriyakammaṭṭhānañca. Tattha sabbatthakakammaṭṭhānaṃ nāma bhikkhusaṅghādīsu mettā, maraṇassati ca, ‘‘asubhasaññā’’tipi eke. Etaṃ pana tayaṃ sabbattha atthayitabbaṃ icchitabbanti katvā, adhippetassa ca yogānuyogakammassa padaṭṭhānattā ‘‘sabbatthakakammaṭṭhāna’’nti vuccati. Aṭṭhatiṃsārammaṇesu pana yaṃ yassa caritānukūlaṃ, taṃ tassa niccaṃ pariharitabbattā yathāvutteneva nayena ‘‘pārihāriyakammaṭṭhāna’’nti vuccati, tato –

‘‘Mahāvāsaṃ navāvāsaṃ, jarāvāsañca panthaniṃ;

Soṇḍiṃ paṇṇañca pupphañca, phalaṃ patthitameva ca.

‘‘Nagaraṃ dārunā khettaṃ, visabhāgena paṭṭanaṃ;

Paccantasīmāsappāyaṃ, yattha mitto na labbhati.

‘‘Aṭṭhārasetāni ṭhānāni, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṃ sappaṭibhayaṃ yathā’’ti. (visuddhi. 1.52) –

Vuttaaṭṭhārasasenāsanadosavajjitaṃ ‘‘idha, bhikkhave, senāsanaṃ nātidūraṃ hoti naccāsannaṃ gamanāgamanasampannaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasarīsapasamphassaṃ. Tasmiṃ kho pana senāsane viharantassa appakasireneva uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā. Tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammavinayadharā mātikādharā. Te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati ‘idaṃ bhante kathaṃ, imassa ko attho’ti. Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī’’ti (a. ni. 10.11) vuttapañcaṅgasamannāgataṃ senāsanaṃ upagamma tattha vasantena ‘‘dīghāni kesalomanakhāni chinditabbāni, jiṇṇacīvaresu aggaḷaanuvātaparibhaṇḍadānādinā daḷhīkammaṃ vā tantacchedādīsu tunnakammaṃ vā kātabbaṃ, kiliṭṭhāni rajitabbāni, sace patte malaṃ hoti, patto pacitabbo, mañcapīṭhādīni sodhetabbānī’’ti evaṃ vuttaupacchinnakhuddakapalibodhena katabhattakiccena bhattasammadaṃ vinodetvā ratanattayaguṇānussaraṇena cittaṃ sampahaṃsetvā ācariyuggahato ekapadampi asammuyhantena manasi kātabbanti.

Caturārakkhaniddesavaṇṇanā niṭṭhitā.

50. Vipassanāniddesavaṇṇanā

471-2. Nāmarūpanti cittacetasikasaṅkhātaṃ nāmañca aṭṭhavīsatividhaṃ rūpañca. ‘‘Namanalakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpaṃ, nāmarūpato na añño attādiko koci atthī’’ti evaṃ jhānalābhī ce, jhānato vuṭṭhāya jhānagataṃ vā vipassanāyāniko ce, pakiṇṇakabhūtaṃ nāmarūpaṃ pariggahetvā. Pātimokkhasaṃvarādi sīlavisuddhi, caturārakkhavasena dīpitā sopacārasamādhisaṅkhātā cittavisuddhi ca vuttāva nāmāti iminā diṭṭhivisuddhi kathitā. Tato tassa paccayañca pariggahetvāti sambandho. Tassa paccayanti ‘‘paṭisandhikkhaṇe nāmarūpadvayameva avijjātaṇhāupādānakammehi uppajjati, na issarādikāraṇenā’’tiādinā tassa kāraṇaṃ, iminā kaṅkhāvitaraṇavisuddhi dassitā.

Hutvā abhāvato aniccāti sabbepi nāmarūpasaṅkhārā uppajjitvā abhāvāpajjanato aniccā. Udayabbayapīḷanā dukkhāti uppādanirodhavasena pīḷanato dukkhā. Avasavattittā anattāti attano vase avattanato anattāti evaṃ saṅkhārehi saddhiṃ tilakkhaṇaṃ āropetvā. Punappunaṃ sammasantoti yathāvuttanayena sammasanto samathayāniko vipassanāyāniko ca yogāvacaro. Iminā maggāmaggañāṇadassanavisuddhi, paṭipadāñāṇadassanavisuddhi ca dassitā. Saṅkhārānameva hi udayabbayādinānupassanato udayabbayabhaṅgabhayaādīnavanibbidāmuñcitukamyatāpaṭisaṅkhānupassanāsa- ṅkhārupekkhāñāṇasaṅkhātassa aṭṭhavidhassa ñāṇassa vasena sikhāppattaṃ vipassanāñāṇaṃ paṭipadāñāṇadassanavisuddhi nāma. Anupubbena sabbasaṃyojanakkhayaṃ pāpuṇeyyāti iminā ñāṇadassanavisuddhi dassitā. Sabbasaṃyojanakkhayanti orambhāgiyānaṃ pañcannaṃ saṃyojanānaṃ heṭṭhā maggattayena khepitattā, itaresaṃ uddhambhāgiyānaṃ saṃyojanānaṃ khepitattā ca sabbesaṃ saṃyojanānaṃ khayante jātaṃ arahattamaggaṃ.

Nigamanakathāvaṇṇanā

473. Yasmā kāraṇā yā sikkhanā, ayaṃ bhikkhukiccaṃ, ato tasmā kāraṇāti attho.

474. Niccaso lokavicārinoti niccaṃ loke vicarato. Mālutasseva parissamo na sambhotīti yojanā. Mālutassevāti vātassa iva. Na sambhotīti na hoti.

475-6. Tambapaṇṇi eva tambapaṇṇiyo, ketu viya ketu, tambapaṇṇiye ketūti tappuriso. Tena racitā dhammavinayaññupasaṃsitā ayaṃ khuddasikkhā parimāṇato gāthānaṃ pañcamattehi satehi ettāvatā niṭṭhānamupāgatāti sambandho.

Nigamanakathāvaṇṇanā niṭṭhitā.

Nigamanakathā

Kārāpitetirucire pavare vihāre;

Mānādhikāripurinā garunā guṇena;

Vassaṃ vasaṃ damiḷaso vidhahaṃ akāsiṃ;

Ākaṅkhaṭīka jinasāsanasampavuddhiṃ.

Puññena sattharacanājanitena tena;

Sambuddhasāsanavarodayakāraṇena;

Lokāmisesu pana me samayaṃ alaggo;

Sambuddhasāsanavarodayamācareyyaṃ.

Atthesu akkharapadesu vinicchayesu;

Pubbāparesu likhitaṃ khalitaṃ yadatthi;

Ohāya khantumarahanti vadantu santā;

Diṭṭhāparādhamatha vā kimulālanena.

Yenantatantaratanākaramanthanena;

Manthācalollasitañāṇavarena laddhā;

Sārāmatātisukhitā sukhayanti caññe;

Te me jayanti garavo garavo guṇehi.

Paratthasampādanato, puññenādhigatenahaṃ;

Paratthasampādanako, bhaveyyaṃ jātijātiyaṃ.

Sisso āha –

Paramappicchatānekasantosopasamesinaṃ;

Sucisallekhavuttīnaṃ, sadāraññanivāsinaṃ.

Sāsanujjotakārīnaṃ, ācerattamupāgataṃ;

Udumbaragirikhyātayatīnaṃ yatipuṅgavaṃ.

Medhaṅkara iti khyātanāmadheyyaṃ tapodhanaṃ;

Theraṃ thiradayāmedhānidhānaṃ sādhupūjitaṃ.

Sissaṃ sahāyamāgamma, kalyāṇamittamattano;

Sodhetuṃ sāsanaṃ satthu, parakkamamakāsi yo.

Susaddasiddhiṃ yo yoganicchayaṃ sabbhi vaṇṇitaṃ;

Akā subodhālaṅkāraṃ, vuttodayamanākulaṃ.

Saṅgharakkhitanāmena, mahātherena dhīmatā;

Nivāsabhūtenānekaguṇānappicchatādinaṃ.

Teneva racitā sādhu, sāsanodayakārinā;

Khuddasikkhāya ṭīkāpi, sumaṅgalappasādanī.

Nigamanakathā niṭṭhitā.

Iti sumaṅgalappasādanī nāma

Khuddasikkhā-abhinavaṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Mūlasikkhā

Ganthārambhakathā

Natvā nāthaṃ pavakkhāmi, mūlasikkhaṃ samāsato;

Bhikkhunā navakenādo, mūlabhāsāya sikkhituṃ.

1. Pārājikaniddeso

1.

Saṃ nimittaṃ pavesanto, bhikkhu maggattaye cuto;

Pavesanaṭṭhituddhāra-paviṭṭhe cepi sādiyaṃ.

2.

Adinnaṃ mānusaṃ bhaṇḍaṃ, theyyāyekena ādiyaṃ;

Pañcavīsāvahāresu, garukaṃ ce cuto bhave.

3.

Ādiyanto harantova-harantopiriyāpathaṃ;

Vikopento tathā ṭhānā, cāventopi parājiko.

4.

Tattha nānekabhaṇḍānaṃ, pañcakānaṃ vasā pana;

Avahārā dasañceti, viññātabbā vibhāvinā.

5.

Sāhatthāṇattiko ceva, nissaggo cātthasādhako;

Dhuranikkhepanañceva, idaṃ sāhatthapañcakaṃ.

6.

Pubbasahappayogo ca, saṃvidhāharaṇampi ca;

Saṅketakammaṃ nimittaṃ, pubbappayogapañcakaṃ.

7.

Theyyāpasayhaparikappa-ppaṭicchannakusādikā;

Avahārā ime pañca, viññātabbā vibhāvinā.

8.

Manussapāṇaṃ pāṇoti, jānaṃ vadhakacetasā;

Jīvitā yo viyojeti, sāsanā so parājito.

9.

Jhānādibhedaṃ hadaye asantaṃ,

Aññapadesañca vinādhimānaṃ;

Manussajātissa vadeyya bhikkhu,

Ñātakkhaṇe tena parājiko bhaveti.

2. Garukāpattiniddeso

10.

Mocetukāmacittena, upakkamma vimocayaṃ;

Sukkamaññatra supinā, samaṇo garukaṃ phuse.

11.

Kāyasaṃsaggarāgena, manussitthiṃ parāmasaṃ;

Itthisaññī upakkamma, samaṇo garukaṃ phuse.

12.

Duṭṭhullavācassādena, maggaṃ vārabbha methunaṃ;

Obhāsanto manussitthiṃ, suṇamānaṃ garuṃ phuse.

13.

Vaṇṇaṃ vatvāttanokāma-pāricariyāya methunaṃ;

Itthiṃ methunarāgena, yācamāno garuṃ phuse.

14.

Sandesaṃ paṭiggaṇhitvā, purisassitthiyāpi vā;

Vīmaṃsitvā haraṃpaccā, samaṇo garukaṃ phuse.

15.

Cāvetukāmo codento, amūlantimavatthunā;

Codāpayaṃ vā samaṇo, suṇamānaṃ garuṃ phuse.

16.

Lesamattaṃ upādāya, amūlantimavatthunā;

Cāvetukāmo codento, suṇamānaṃ garuṃ phuseti.

3. Nissaggiyaniddeso

17.

Vikappanamadhiṭṭhāna-makatvā kālacīvaraṃ;

Dasāhamatimāpeti, tassa nissaggiyaṃ siyā.

18.

Bhikkhusammutiyāññatra, ticīvaramadhiṭṭhitaṃ;

Ekāhamatimāpeti, nissaggi samayaṃ vinā.

19.

Aññātikā bhikkhuniyā, purāṇacīvaraṃ pana;

Dhovāpeti rajāpeti, ākoṭāpeti taṃ siyā.

20.

Aññātikā bhikkhuniyā, hatthato kiñci mūlakaṃ;

Adatvā cīvarādāne, nissaggiyamudīritaṃ.

21.

Appavāritamaññātiṃ, viññāpentassa cīvaraṃ;

Aññatra samayā tassa, nissaggiyamudīritaṃ.

22.

Rajataṃ jātarūpaṃ vā, māsakaṃ vā kahāpaṇaṃ;

Gaṇheyya vā gaṇhāpeyya, nissaggi sādiyeyya vā.

23.

Parivatteyya nissaggi, rajatādi catubbidhaṃ;

Kappiyaṃ kappiyenāpi, ṭhapetvā sahadhammike.

24.

Vikappanamadhiṭṭhāna-makatvāna pamāṇikaṃ;

Dasāhamatimāpeti, pattaṃ nissaggiyaṃ siyā.

25.

Pañcabandhanato ūna-patte sati paraṃ pana;

Viññāpeti navaṃ pattaṃ, tassa nissaggiyaṃ siyā.

26.

Paṭiggahetvā bhuñjanto, sappitelādikaṃ pana;

Sattāhamatimāpeti, tassa nissaggiyaṃ siyā.

27.

Bhikkhussa cīvaraṃ datvā, acchindantassa taṃ puna;

Sakasaññāya nissaggi, acchindāpayatopi vā.

28.

Appavāritamaññātiṃ, suttaṃ yāciya cīvaraṃ;

Vāyāpentassa nissaggi, vinā ñātippavārite.

29.

Jānanto bhikkhu saṅghassa, lābhaṃ pariṇataṃ pana;

Attano pariṇāmeti, tassa nissaggiyaṃ siyāti.

4. Pācittiyaniddeso

30.

Sampajānamusāvāde, pācittiyamudīritaṃ;

Bhikkhuñca omasantassa, pesuññaharaṇepi ca.

31.

Ṭhapetvā bhikkhuniṃ bhikkhuṃ, aññena piṭakattayaṃ;

Padasodhammaṃ bhaṇantassa, pācittiyamudīritaṃ.

32.

Anupasampanneneva, sayitvāna tirattiyaṃ;

Pācitti sahaseyyāya, catutthatthaṅgate puna.

33.

Itthiyā ekarattampi, seyyaṃ kappayatopi vā;

Desentassa vinā viññuṃ, dhammañca chappaduttariṃ.

34.

Duṭṭhullaṃ bhikkhuno vajjaṃ, bhikkhusammutiyā vinā;

Abhikkhuno vadantassa, pācittiyamudīritaṃ.

35.

Khaṇeyya vā khaṇāpeyya, pathaviñca akappiyaṃ;

Bhūtagāmaṃ vikopeyya, tassa pācittiyaṃ siyā.

36.

Ajjhokāse tu mañcādiṃ, katvā santharaṇādikaṃ;

Saṅghikaṃ yāti pācitti, akatvāpucchanādikaṃ.

37.

Saṅghikāvasathe seyyaṃ, katvā santharaṇādikaṃ;

Akatvāpucchanādiṃ yo, yāti pācitti tassapi.

38.

Jānaṃ sappāṇakaṃ toyaṃ, pācitti paribhuñjato;

Aññātikā bhikkhuniyā, ṭhapetvā pārivattakaṃ.

39.

Cīvaraṃ deti pācitti, cīvaraṃ sibbatopi ca;

Atirittaṃ akāretvā, pavāretvāna bhuñjato.

40.

Bhikkhuṃ āsādanāpekkho, pavāreti pavāritaṃ;

Anatirittena bhutte tu, pācittiyamudīritaṃ.

41.

Sannidhibhojanaṃ bhuñje, vikāle yāvakālikaṃ;

Bhuñjato vāpi pācitti, agilāno paṇītakaṃ.

42.

Viññāpetvāna bhuñjeyya, sappibhattādikampi ca;

Appaṭiggahitaṃ bhuñje, dantakaṭṭhodakaṃ vinā.

43.

Titthiyassa dade kiñci, bhuñjitabbaṃ sahatthato;

Nisajjaṃ vāraho kappe, mātugāmena cekato.

44.

Surāmerayapānepi, pācittiyamudīritaṃ;

Aṅgulipatodake cāpi, hasadhammepi codake.

45.

Anādarepi pācitti, bhikkhuṃ bhīsayatopi vā;

Bhayānakaṃ kathaṃ katvā, dassetvā vā bhayānakaṃ.

46.

Ṭhapetvā paccayaṃ kiñci, agilāno jaleyya vā;

Jotiṃ jalāpayeyyāpi, tassa pācittiyaṃ siyā.

47.

Kappabindumanādāya, navacīvarabhogino;

Hasāpekkhassa pācitti, bhikkhuno cīvarādikaṃ.

48.

Apanetvā nidhentassa, nidhāpentassa vā pana;

Jānaṃ pāṇaṃ mārentassa, tiracchānagatampi ca.

49.

Chādetukāmo chādeti, duṭṭhullaṃ bhikkhunopi ca;

Gāmantaragatassāpi, saṃvidhāyitthiyā saha.

50.

Bhikkhuṃ paharato vāpi, talasattikamuggire;

Codeti vā codāpeti, garukāmūlakenapi.

51.

Kukkuccuppādane cāpi, bhaṇḍanatthāyupassutiṃ;

Sotuṃ bhaṇḍanajātānaṃ, yāti pācittiyaṃ siyā.

52.

Saṅghassa lābhaṃ pariṇāmitaṃ tu,

Nāmeti yo taṃ parapuggalassa;

Pucchaṃ akatvāpi ca santabhikkhuṃ,

Pācitti gāmassa gate vikāleti.

5. Pakiṇṇakaniddeso

53.

Saṅghikaṃ garubhaṇḍaṃ yo, deti aññassa issaro;

Thullaccayaṃ yathāvatthuṃ, theyyā pārājikādipi.

54.

Kusādimayacīrāni, kambalaṃ kesavālajaṃ;

Samayaṃ vinā dhārayato, lūkapakkhājinakkhipaṃ.

55.

Satthakamme vatthikamme, saṃ nimittañca chindato;

Thullaccayaṃ manussānaṃ, maṃsādibhojanepi vā.

56.

Kadalerakakkadussāni, potthakaṃ sabbanīlakaṃ;

Sabbapītādikañcāpi, dhārayantassa dukkaṭaṃ.

57.

Hatthissuragasoṇānaṃ, sīhabyagghacchadīpinaṃ;

Taracchassa ca maṃsādiṃ, uddissakatakampi ca.

58.

Anāpucchitamaṃsañca, bhuñjato dukkaṭaṃ siyā;

Yātānupubbaṃ hitvāna, dakatitthādikaṃ vaje.

59.

Sahasā vubbhajitvāna, pavise nikkhameyya vā;

Vaccapassāvakuṭikaṃ, vinā ukkāsikaṃ vise.

60.

Nitthunanto kare vaccaṃ, dantakaṭṭhañca khādayaṃ;

Vaccapassāvadoṇīnaṃ, bahi vaccādikaṃ kare.

61.

Kharena cāvalekheyya, kaṭṭhaṃ pāteyya kūpake;

Ūhatañca na dhoveyya, uklāpañca na sodhaye.

62.

Dakakiccaṃ karontassa, katvā ‘‘capucapū’’ti ca;

Anajjhiṭṭhova therena, pātimokkhampi uddise.

63.

Anāpucchāya pañhassa, kathane vissajjanepi ca;

Sajjhāyakaraṇe dīpa-jālane vijjhāpanepi ca.

64.

Vātapānakavāṭāni, vivareyya thakeyya vā;

Vandanādiṃ kare naggo, gamanaṃ bhojanādikaṃ.

65.

Parikammaṃ kare kāre, tipaṭicchannakaṃ vinā;

Kāyaṃ nahāyaṃ ghaṃseyya, kuṭṭe thambhe tarumhi vā.

66.

Kuruvindakasuttena, aññamaññassa kāyato;

Agilāno bahārāme, careyya saupāhano.

67.

Upāhanaṃ yo dhāreti, sabbanīlādikampi ca;

Nimittaṃ itthiyā ratto, mukhaṃ vā bhikkhadāyiyā.

68.

Ujjhānasaññī aññassa, pattaṃ vā attano mukhaṃ;

Ādāsādimhi passeyya, uccāsanamahāsane.

69.

Nisajjādiṃ karontassa, dukkaṭaṃ vandanepi ca;

Ukkhittānupasampanna-nānāsaṃvāsakādinaṃ.

70.

Ekato paṇḍakitthīhi, ubhatobyañjanena vā;

Dīghāsane nisīdeyya, adīghe āsane pana.

71.

Asamānāsanikena, mañcapīṭhe sayeyya vā;

Kulasaṅgahatthaṃ dadato, phalapupphādikampi ca.

72.

Ganthimādiṃ kare kāre, jinavāritapaccaye;

Paribhuñjeyya abyatto, anissāya vaseyya vā.

73.

Anuññātehi aññassa, bhesajjaṃ vā kare vade;

Kare sāpattiko bhikkhu, uposathappavāraṇaṃ.

74.

Dvārabandhādike ṭhāne, parivattakavāṭakaṃ;

Apidhāya vinābhogaṃ, niyogaṃ vā saye divā.

75.

Dhaññitthirūparatanaṃ, āvudhitthipasādhanaṃ;

Tūriyabhaṇḍaṃ phalaṃ rukkhe, pubbaṇṇādiñca āmase.

76.

Sasitthodakatelehi, phaṇahatthaphaṇehi vā;

Kesamosaṇṭhanekasmiṃ, bhājane bhojanepi ca.

77.

Ekattharaṇapāvuraṇā, sayeyyuṃ dvekamañcake;

Dantakaṭṭhañca khādeyya, adhikūnaṃ pamāṇato.

78.

Yojeti vā yojāpeti, naccaṃ gītañca vāditaṃ;

Dassanaṃ savanaṃ tesaṃ, karontassa ca dukkaṭaṃ.

79.

Vīhādiropime cāpi, bahipākārakuṭṭake;

Vaccādichaḍḍanādimhi, dīghakesādidhāraṇe.

80.

Nakhamaṭṭhakaraṇādimhi, sambādhe lomahāraṇe;

Parikammakataṃ bhūmiṃ, akkame saupāhano.

81.

Adhotaallapādehi, saṅghikaṃ mañcapīṭhakaṃ;

Parikammakataṃ bhittiṃ, āmasantassa dukkaṭaṃ.

82.

Saṅghāṭiyāpi pallatthe, dupparibhuñjeyya cīvaraṃ;

Akāyabandhano gāmaṃ, vaje katvāna vaccakaṃ.

83.

Nācameyya dake sante, samādeyya akappiye;

Desanārocanādimhi, sabhāgāpattiyāpi ca.

84.

Na vase vassaṃ visaṃvāde, suddhacitte paṭissavaṃ;

Vassaṃ vasitvā gamane, ananuññātakiccato.

85.

Vināpadaṃ tarussuddhaṃ, porisamhābhirūhaṇe;

Aparissāvanoddhānaṃ, vaje taṃ yācato na de.

86.

Attano ghātane itthi-rūpādiṃ kārayeyya vā;

Hitvā mālādikaṃ cittaṃ, jātakādiṃ sayaṃ kare.

87.

Bhuñjantamuṭṭhape tassa, sālādīsu nisīdato;

Vuḍḍhānaṃ pana okāsaṃ, adatvā vāpi dukkaṭaṃ.

88.

Yānādimabhirūheyya, kallako ratanattayaṃ;

Ārabbha vade davañña-parisāyopalālane.

89.

Kāyādiṃ vivaritvāna, bhikkhunīnaṃ na dassaye;

Vāce lokāyataṃ palitaṃ, gaṇheyya gaṇhāpeyya vā.

90.

Yattha katthaci peḷāyaṃ, bhuñjato pattahatthako;

Vātapānakavāṭaṃ vā, paṇāme sodakampi ca.

91.

Uṇheyya paṭisāmeyya, atiuṇheyya vodakaṃ;

Ṭhapeyya bhūmiyaṃ pattaṃ, aṅke vā mañcapīṭhake.

92.

Miḍḍhante paribhaṇḍante, pāde chatte ṭhapeti vā;

Calakādiṃ ṭhape pattaṃ, patte vā hatthadhovane.

93.

Pattena nīharantassa, ucchiṭṭhamudakampi ca;

Akappiyampi pattaṃ vā, paribhuñjeyya dukkaṭaṃ.

94.

Vade ‘‘jīvā’’ti khipite, na sikkhati anādaro;

Parimaṇḍalakādimhi, sekhiye dukkaṭaṃ siyā.

95.

Yo bhaṇḍagāre payutova bhaṇḍakaṃ,

Mātūna pācittiyamassa gopaye;

Davāya hīnenapi jātiādinā,

Vadeyya dubbhāsitamuttamampi yoti.

6. Vattādikaṇḍaniddeso

96.

Upajjhācariyavattañca, gamikāgantukampi ca;

Senāsanādivattañca, kātabbaṃ piyasīlinā.

97.

Hatthapāse ṭhito kiñci, gahitabbaṃ dade tidhā;

Gahetukāmo gaṇheyya, dvidhāyaṃ sampaṭiggaho.

98.

Saṅghāṭimuttarāsaṅgaṃ, tathā antaravāsakaṃ;

‘‘Etaṃ imaṃ adhiṭṭhāmi’’, tathā ‘‘paccuddharāmi’’ti.

99.

‘‘Imaṃ imāni etāni, etampi cīvara’’nti vā;

‘‘Parikkhāracoḷānī’’ti, tathā ‘‘paccuddharāmi’’ti.

100.

‘‘Etaṃ imaṃ adhiṭṭhāmi, pattaṃ paccuddharāmi’’ti;

Evaṃ paccuddharedhiṭṭhe, cīvarādiṃ yathāvidhi.

101.

Sañcarittaṃ vinā sesā, sacittā garukantimā;

Acchinnaṃ pariṇataṃ hitvā, nissaggiyamacittakaṃ.

102.

Padasodhammaṃ duve seyyā, itthiyā dhammadesanā;

Duve senāsanānīpi, sibbanaṃ cīvarassapi.

103.

Pavāritaṃ surāpānaṃ, pañcasannidhiādikaṃ;

Jotinujjālanañceva, kappabindumanādikaṃ;

Gāmappavesanantete, pācittīsu acittakā.

104.

Pakiṇṇakesu uddissa-kataṃ hitvāññamaṃsakaṃ;

Ekattharaṇapāvuraṇaṃ, ekamañce tuvaṭṭanaṃ;

Ekato bhuñjanañcāpi, naccagītādisattapi.

105.

Akāyabandhanañcāpi, pattahatthakavāṭakaṃ;

Acittakamidaṃ sabbaṃ, sesamettha sacittakaṃ.

106.

Vītikkamanacittena, sacittakamacittakaṃ;

Paññattijānanenāpi, vadantācariyā tathā.

107.

Pubbakaraṇādikaṃ katvā, uposathappavāraṇaṃ;

Navadhā dīpitaṃ sabbaṃ, kātabbaṃ piyasīlinā.

108.

Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccati.

109.

Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccati.

110.

Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccati.

111. Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhusaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karoma.

112.

Pārisuddhiadhiṭṭhāna-suttuddesavasā tidhā;

Gaṇapuggalasaṅghā ca, taṃ kareyyuṃ yathākkamaṃ.

113.

Cātuddaso pannaraso, sāmaggī dinato tidhā;

Dinapuggalakattabbā-kārato te naveritā.

114.

Tayo tayoti katvāna, dinapuggalabhedato;

Tevācīdvekavācīti, nava vuttā pavāraṇā.

115.

Kattikantimapakkhamhā, hemaṃ phaggunapuṇṇamā;

Tassa antimapakkhamhā, gimhaṃ āsāḷhipuṇṇamā;

Vassakālaṃ tato sesaṃ, catuvīsatuposathā.

116.

Cātuddasā cha etesu, pakkhā tatiyasattamā;

Ñeyyā pannarasā sesā, aṭṭhārasa uposathā.

117. ‘‘Chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī’’ti chandaṃ dātabbaṃ.

118. ‘‘Pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti pārisuddhi dātabbā.

119. ‘‘Pavāraṇaṃ dammi, pavāraṇaṃ me hara, pavāraṇaṃ me ārocehi, mamatthāya pavārehī’’ti pavāraṇā dātabbā.

120. Āpattidesakena ‘‘ahaṃ, bhante, sambahulā nānāvatthukā āpattiyo āpajjiṃ, tā tumhamūle paṭidesemī’’ti vatvā paṭiggaṇhantena ‘‘passasi, āvuso, tā āpattiyo’’ti vutte ‘‘āma, bhante, passāmī’’ti vatvā puna paṭiggaṇhantena ‘‘āyatiṃ, āvuso, saṃvareyyāsī’’ti vutte ‘‘sādhu, suṭṭhu, bhante saṃvarissāmī’’ti tikkhattuṃ vatvā desetabbaṃ.

121. Vematiṃ ārocentena ‘‘ahaṃ, bhante, sambahulāsu nānāvatthukāsu āpattīsu vematiko, yadā nibbematiko bhavissāmi, tadā tā āpattiyo paṭikarissāmī’’ti tikkhattuṃ vatvā ārocetabbaṃ.

122. ‘‘Ajja me uposatho ‘pannaraso, cātuddaso’ti vā adhiṭṭhāmī’’ti tikkhattuṃ vatvā puggalena adhiṭṭhānuposatho kātabbo.

123. Dvīsu pana therena ‘‘parisuddho ahaṃ āvuso, ‘parisuddho’ti maṃ dhārehī’’ti tikkhattuṃ vattabbaṃ. Navakenapi tatheva vattabbaṃ. ‘‘Bhante, dhārethā’’ti vacanaṃ viseso.

124. Tīsu pana ‘‘suṇantu me āyasmantā, ajjuposatho pannaraso, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā’’ti ñattiṃ ṭhapetvā paṭipāṭiyā vuttanayena pārisuddhiuposatho kātabbo.

125. ‘‘Ajja me pavāraṇā ‘cātuddasī, pannarasī’ti vā adhiṭṭhāmī’’ti tikkhattuṃ vatvā ekena pavāretabbaṃ.

126. Dvīsu pana therena ‘‘ahaṃ, āvuso, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ āyasmā anukampaṃ upādāya, passanto paṭikarissāmī’’ti tikkhattuṃ vatvā pavāretabbaṃ. Navakenāpi tatheva vattabbaṃ. ‘‘Bhante’’ti vacanaṃ viseso.

127. Tīsu vā catūsu vā pana ‘‘suṇantu me āyasmantā, ajja pavāraṇā pannarasī, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmā’’ti ñattiṃ ṭhapetvā therena ‘‘ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmantā anukampaṃ upādāya, passanto paṭikarissāmī’’ti tikkhattuṃ vatvā pavāretabbaṃ. Navakehipi tatheva paṭipāṭiyā pavāretabbaṃ. ‘‘Bhante’’tivacanaṃ viseso.

128. Catūhi adhikesu pana ‘‘suṇātu me āvuso saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti ñattiṃ ṭhapetvā vuḍḍhatarena ‘‘saṅghaṃ, āvuso, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmī’’ti tikkhattuṃ vatvā pavāretabbaṃ. Navakehipi tatheva paṭipāṭiyā ‘‘saṅghaṃ, bhante, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ āyasmanto anukampaṃ upādāya, passanto paṭikarissāmī’’ti tikkhattuṃ vatvā pavāretabbaṃ.

Mūlasikkhā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Mūlasikkhā-ṭīkā

Ganthārambhakathā

Sabbakāmadadaṃ sabbaratane ratanattayaṃ;

Uttamaṃ uttamataraṃ, vanditvā vandanārahaṃ.

Caraṇe brahmacārīnaṃ, ācariyānaṃ siraṃ mama;

Ṭhapetvāna karissāmi, mūlasikkhatthavaṇṇanaṃ.

Ganthārambhakathāvaṇṇanā

Tatthādo tāva sabbasakkatassa sabbasattuttamassa satthuno paṇāmaṃ dassento āha ‘‘natvā nātha’’ntyādi. Nāthaṃ catūhi nāthaṅgehi samannāgataṃ bhagavantaṃ natvā vanditvā ādo ādimhi upasampannato paṭṭhāya navakena bhikkhunā adhunā pabbajitena upasampannena mūlabhāsāya māgadhabhāsāya sikkhituṃ samāsato saṅkhepena mūlasikkhaṃ ahaṃ pavakkhāmīti piṇḍattho.

Ayaṃ pana avayavattho – natvāti tanninnatappoṇatappabbhāro hutvā kāyavacīmanodvārehi vanditvāti attho. Nāthatīti nātho, veneyyānaṃ hitasukhaṃ mettāyanavasena āsīsati patthetīti attho, atha vā nāthati veneyyagate kilese upatāpetīti attho, nāthati vā yācatīti attho. Bhagavā hi ‘‘sādhu, bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkheyyā’’tiādinā (a. ni. 8.7) sattānaṃ taṃ taṃ hitappaṭipattiṃ yācitvāpi karuṇāya samussāhito te tattha niyojeti. Paramena vā cittissariyena samannāgato sabbasatte īsati abhibhavatīti paramissaro bhagavā ‘‘nātho’’ti vuccati. Sabbo cāyamattho saddasatthānusārato veditabbo. Pavakkhāmīti pakārena kathessāmi. Mūlasikkhāti adhisīlaadhicittaadhipaññāvasena tissopi sikkhā, upasampannassa suppatiṭṭhitabhāvasādhanaṭṭhena mūlā ca sā sikkhitabbato sikkhā cāti mūlasikkhā. Ganthavasenettha saṅkhipitvā vuttattā taddīpano gantho ‘‘mūlasikkhā’’ti vuccati.

Tattha katamaṃ sīlaṃ, katamaṃ adhisīlaṃ, katamaṃ cittaṃ, katamaṃ adhicittaṃ, katamā paññā, katamā adhipaññāti? Vuccate – pañcaṅgaaṭṭhaṅgadasaṅgasīlaṃ tāva sīlameva. Pātimokkhasaṃvarasīlaṃ pana ‘‘adhisīla’’nti vuccati. Tañhi sūriyo viya pajjotānaṃ, sineru viya pabbatānaṃ sabbalokiyasīlānaṃ adhikañceva uttamañca. Pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ, taṃ pana idha nādhippetaṃ. Na hi taṃ sikkhanto methunaṃ dhammaṃ paṭisevati. Kāmāvacarāni pana aṭṭha kusalacittāni, lokiyaaṭṭhasamāpatticittāni ca ekajjhaṃ katvā cittameva. Vipassanāpādakaṃ aṭṭhasamāpatticittaṃ pana ‘‘adhicitta’’nti vuccati. Tañhi sabbalokiyacittānaṃ adhikañceva uttamañca. Tatopi ca maggaphalacittameva adhicittaṃ, taṃ pana idha nādhippetaṃ. Na hi taṃ sikkhanto methunaṃ dhammaṃ paṭisevati. ‘‘Atthi dinnaṃ, atthi yiṭṭha’’ntiādinayappavattaṃ kammassakatāñāṇaṃ paññā, tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇaṃ ‘‘adhipaññā’’ti vuccati. Sā hi sabbalokiyapaññānaṃ adhikā ceva uttamā ca. Tatopi ca maggaphalapaññāva adhipaññā, sā pana idha nādhippetā. Na hi taṃ sikkhanto methunaṃ dhammaṃ paṭisevati.

Tāsu tīsu adhisīlasikkhā cārittavārittavasena duvidhampi sīlaṃ yathānusiṭṭhaṃ paṭipajjamānena, tappaṭipakkhe kilese tadaṅgappahānavasena pajahantena sikkhitabbā. Adhicittasikkhā yathāvuttesu ārammaṇesu abhiyogavasena jhānappaṭipakkhānaṃ nīvaraṇagaṇānaṃ vikkhambhanappahānaṃ kurumānena sikkhitabbā. Adhipaññāsikkhā pana yathānurūpaṃ tadaṅgappahānasamucchedavasena sānusaye kilese samucchindantena sikkhitabbā. Tasmā suppatiṭṭhitabhāvasādhanaṭṭhena mūlā ca sā sikkhitabbato sikkhā cāti mūlasikkhā, kammavacanicchāyaṃ ‘‘mūlasikkha’’nti vuttaṃ.

Samāsīyate saṅkhipīyateti samāso, tato samāsato. Samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannoti bhikkhu. Tattha sabbantimena pariyāyena pañcavaggakaraṇīye kamme yāvatikā bhikkhū kammappattā, tesaṃ āgatattā, chandārahānaṃ chandassa āhaṭattā, sammukhībhūtānañca appaṭikkosanato ekasmiṃ kamme samaggabhāvaṃ upagatena saṅghena tīhi anussāvanāhi ekāya ñattiyā kātabbakammasaṅkhātena ñatticatutthena dhammikena vinayakammena vatthuñattianussāvanasīmāparisāsampattisampannattā akopetabbataṃ, appaṭikkositabbataṃ upagatena ṭhānārahena kāraṇārahena satthusāsanārahena upasampanno nāma, uparibhāvaṃ samāpanno pattoti attho. Bhikkhubhāvo hi uparibhāvo. Tañcesa yathāvuttena kammena samāpannattā ‘‘upasampanno’’ti vuccati, tena bhikkhunā. Ūnapañcavassatāya navako, tena navakena adhunā pabbajitena, acirapabbajitenāti vuttaṃ hoti. Ādoti ādimhiyevāti attho, ādito paṭṭhāyāti vā. Api ca thero ‘‘ādo’’ti vacanena saddhāpabbajitānaṃ kulaputtānaṃ ālasiyadosena, appaṭipajjantānaṃ aññāṇadosena ca aññathā paṭipajjantānaṃ saṃvegaṃ janeti. Kathaṃ? Atidullabhaṃ khaṇaṃ samavāyaṃ paṭilabhitvā taṅkhaṇaṃ na kusītena vā niratthakakathāpasutena vā vītināmetabbaṃ, kiṃ kātabbaṃ? Ādito paṭṭhāya nirantarameva tīsu sikkhāsu ādaro janetabboti.

‘‘Sā māgadhī mūlabhāsā, narā yāyādikappikā;

Brahmāno cassutālāpā, sambuddhā cāpi bhāsare’’ti. –

Vacanato mūlabhāsāyāti māgadhamūlāya bhāsāya, sabhāvaniruttiyā bhāsāyāti vuttaṃ hoti. Sikkhitunti uggaṇhituṃ.

1. Pārājikaniddesavaṇṇanā

1. Idāni sabbasikkhānaṃ pana mūlabhūtattā adhisīlasikkhāva paṭhamaṃ vuttā, tatrāpi mahāsāvajjattā, mūlacchejjavasena pavattanato ca sabbapaṭhamaṃ pārājikaṃ jānitabbanti dassento ‘‘saṃ nimitta’’ntyādimāha. Tattha maggattaye saṃ nimittaṃ pavesanto bhikkhu cutoti attho. Saṃ nimittanti attano aṅgajātaṃ, sabbantimena paricchedena ekatilabījamattampi attano aṅgajātanti vuttaṃ hoti. Bhikkhūti anikkhittasikkho. Maggattayeti ettha manussāmanussatiracchānagatānaṃ vasena tisso itthiyo, tayo ubhatobyañjanakā, tayo paṇḍakā, tayo purisāti pārājikavatthubhūtānaṃ nimittānaṃ nissayā dvādasa sattā honti. Tesaṃ vaccapassāvamukhamaggavasena tayo maggā. Tattha manussitthiyā tayo, amanussitthiyā tayo, tiracchānagatitthiyā tayoti nava, tathā manussubhatobyañjanakādīnaṃ. Manussapaṇḍakādīnaṃ pana vaccamukhamaggavasena dve dveti cha, tathā manussapurisādīnanti sabbesaṃ vasena tiṃsa maggā honti. Te sabbe pariggahetvā idha ‘‘maggattaye’’ti vuttaṃ, tasmiṃ maggattaye, dvādasannaṃ sattānaṃ tīsu maggesu yattha katthaci maggeti attho. Cutoti sakkattā vā brahmattā vā cutasatto viya sāsanato cuto hoti, pārājiko hotīti attho.

Idāni pavesanaṃ nāma na kevalaṃ attupakkameneva hoti, parūpakkamenāpi hoti, tatthāpi sevanacitte sati pārājiko hotīti dassanatthaṃ ‘‘pavesanā’’tyādi vuttaṃ. Tassattho – yo bhikkhu pavesanaṭṭhitauddharaṇapaviṭṭhakkhaṇesu aññataraṃ khaṇaṃ cepi sādiyaṃ sādiyanto sacepi tasmiṃ khaṇe sevanacittaṃ upaṭṭhāpento, cuto pārājiko hoti. Yo pana sabbaso asādiyanto āsīvisamukhaṃ aṅgārakāsuṃ paviṭṭhaṃ viya ca maññati, so nipparādho hoti. Ettha pana ṭhitaṃ nāma sukkavissaṭṭhisamayappattaṃ. Paṭhamapārājikaṃ.

2-7. Idāni dutiyaṃ dassetuṃ ‘‘adinnaṃ mānusaṃ bhaṇḍa’’ntyādimāha. Tattha yo bhikkhu adinnaṃ mānusaṃ garukaṃ bhaṇḍaṃ pañcavīsāvahāresu yena kenaci avahārena ādiyanto cuto bhaveti sambandho. Adinnanti yaṃ kiñci parapariggahitaṃ sassāmikaṃ bhaṇḍaṃ, taṃ tehi sāmikehi kāyena vā vācāya vā na dinnanti adinnaṃ, anissaṭṭhaṃ apariccattaṃ rakkhitaṃ gopitaṃ mamāyitaṃ parapariggahitaṃ. Manussassa idanti mānusaṃ, manussasantakaṃ, ‘‘bhaṇḍa’’ntiminā tulyādhikaraṇaṃ. Theyyāyekenāti theyyāya ekena, ekena avahārenāti attho. Liṅgabhedaṃ katvā vuttaṃ. ‘‘Theyyā kenacī’’ti vā pāṭho. Tattha thenoti coro, thenassa bhāvo theyyā, karaṇatthe cetaṃ paccattavacanaṃ, tasmā kenaci theyyena avahārenāti attho. Ādiyanti ādiyanto gaṇhanto. Pañcavīsāvahāresūti pañcapañcake samodhānetvā pañcavīsati avahārā. Tattha pañcapañcakāni nāma nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ sāhatthikapañcakaṃ pubbappayogapañcakaṃ theyyāvahārapañcakanti.

Tattha saviññāṇakāviññāṇakamissakabhaṇḍavasena nānābhaṇḍapañcakaṃ, saviññāṇakabhaṇḍavasena ekabhaṇḍapañcakaṃ. Tattha nānābhaṇḍavasena tāva evaṃ veditabbo – yo ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ bhavissatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa. Aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Khandhaṃ oropeti, āpatti pārājikassa. Upanikkhittaṃ bhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti vuccamāno ‘‘nāhaṃ gaṇhāmī’’ti bhaṇati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa. ‘‘Sahabhaṇḍahārakaṃ nessāmī’’ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. Thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Ayamettha nānābhaṇḍavasena yojanā. Ekabhaṇḍavasena pana sassāmikaṃ dāsaṃ vā tiracchānaṃ vā yathāvuttena abhiyogādinā nayena ādiyati vā harati vā avaharati vā iriyāpathaṃ kopeti vā ṭhānā cāveti vāti. Ayamettha ekabhaṇḍavasena yojanā.

Pañca avahārā sāhatthiko āṇattiko nissaggiyo atthasādhako dhuranikkhepoti. Tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati. Āṇattiko nāma ‘‘asukassa bhaṇḍaṃ avaharā’’ti aññaṃ āṇāpeti. Nissaggiyo nāma antosuṅkaghāte ṭhito bahisuṅkaghātaṃ pāteti, āpatti pārājikassa. Atthasādhako nāma ‘‘asukaṃ bhaṇḍaṃ yadā sakkosi, tadā avaharā’’ti āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpako āṇattikkhaṇeyeva pārājiko hoti, avahārako pana avahaṭakāle, ayaṃ atthasādhako. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti idaṃ sāhatthikapañcakaṃ.

Aparepi pañca avahārā pubbappayogo sahappayogo saṃvidhāvahāro saṅketakammaṃ nimittakammanti. Tattha āṇattivasena pubbappayogo veditabbo, ṭhānācāvanavasena sahappayogo. Saṃvidhāvahāro nāma sambahulā bhikkhū ‘‘amukaṃ nāma gehaṃ gantvā, chadanaṃ vā bhinditvā, sandhiṃ vā chinditvā bhaṇḍaṃ harissāmā’’ti saṃvidahitvā gacchanti, tesu eko bhaṇḍaṃ avaharati, tassuddhāre sabbesaṃ pārājikaṃ. Saṅketakammaṃ nāma sañjānanakammaṃ kālaparicchedavasena saññākaraṇaṃ. Ettha ca ‘‘purebhattaṃ avaharā’’ti vutte ajja vā purebhattaṃ avaharatu, sve vā anāgate saṃvacchare vā, natthi visaṅketo, saṅketakārakassa āṇattikkhaṇe, itarassa ṭhānā cāvaneti evaṃ āpatti ubhinnaṃ pārājikassa. Nimittakammaṃ nāma saññuppādanatthaṃ kassaci nimittassa karaṇaṃ akkhinikhaṇanahatthālaṅghanapāṇippahāraaṅguliphoṭanagīvunnāmanaukkāsanādinā anekappakāraṃ. Avahārako āṇāpakena yaṃ nimittasaññaṃ katvā vuttaṃ, taṃ ‘‘eta’’nti maññamāno tameva avaharati, ubhinnaṃ pārājikaṃ. Yaṃ ‘‘avaharā’’ti vuttaṃ, taṃ ‘‘eta’’nti maññamāno aññaṃ tasmiṃyeva ṭhāne ṭhapitaṃ avaharati, mūlaṭṭhassa anāpatti. Idaṃ pubbappayogapañcakaṃ.

Aparepi pañca avahārā theyyāvahāro pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāroti. Tattha yo kūṭamānakūṭakahāpaṇādīhi vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro theyyāvahāro. Yo santajjetvā sayaṃ dassetvā tesaṃ santakaṃ gaṇhāti, yo vā attano pattabalito ca adhikaṃ balakkārena gaṇhāti rājarājamahāmattādayo viya, tassevaṃ gaṇhato avahāro pasayhāvahāro. Parikappetvā gaṇhato panāvahāro parikappāvahāro. So duvidho bhaṇḍokāsaparikappavasena. Tatra yo ‘‘sāṭako ce, gaṇhissāmi, suttaṃ ce, na gaṇhissāmī’’ti parikappetvā andhakāre pasibbakaṃ gaṇhāti, tatra sāṭako ce, uddhāreyeva pārājikaṃ, suttaṃ ce hoti, rakkhati. Ayaṃ bhaṇḍaparikappo nāma. Yo ṭhānaṃ parikappetvā bhaṇḍaṃ gaṇhāti, tassa taṃ parikappitaparicchedaṃ atikkantamatte pārājikaṃ. Ayaṃ okāsaparikappo nāma. Evamimesaṃ dvinnaṃ parikappānaṃ vasena parikappetvā gaṇhato avahāro parikappāvahāro. Paṭicchādetvā parassa bhaṇḍaṃ gaṇhato avahāro paṭicchannāvahāro nāma. Kusaṃ saṅkāmetvā avaharaṇaṃ kusāvahāro. Yo kusaṃ pātetvā cīvare bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ appagghataraṃ vā mahagghataraṃ vā samasamaṃ vā parassa koṭṭhāsaṃ disvā sace paṭhamataraṃ parakoṭṭhāsato kusadaṇḍakaṃ uddharati, attano koṭṭhāse pātetukāmatāya uddhāre rakkhati, pātanepi rakkhati, attano koṭṭhāsato pana kusadaṇḍaṃ uddharati, uddhāre rakkhati, taṃ uddharitvā parakoṭṭhāse pātentassa hatthato muttamatte pārājikaṃ. Ayaṃ kusāvahāro nāmāti imesu pañcavīsāvahāresu yena kenaci avahārena gaṇhanto pārājiko bhaveti attho.

Garukanti pañcamāsakaṃ. Vīsatimāsako hi kahāpaṇo, kahāpaṇassa catuttho bhāgo pādo nāma, tasmā pañcamāsakaṃ vā pādaṃ vā garukanti veditabbaṃ. Tattha ‘‘cattāro vīhayo guñjā, dve guñjā māsako bhave’’ti vacanato vīhivasena cattālīsa vīhayo dasa guñjā pañcamāsakoti veditabbo. Yaṃ pana sāmaṇerasikkhāyaṃ ‘‘vīsativīhī’’ti vuttaṃ, taṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ atthi, vīmaṃsitabbametaṃ. Dutiyapārājikaṃ.

8. Idāni tatiyaṃ dassetuṃ ‘‘manussapāṇaṃ pāṇo’’tyādi vuttaṃ. Tattha yo bhikkhu ‘‘manussapāṇo’’ iti jānanto vadhakacittena manussapāṇaṃ jīvitā viyojeti, so bhikkhu sāsanā pārājiko hotīti samudāyattho.

Manussapāṇanti mātukucchismiṃ paṭisandhicittena sahuppannaṃ atiparittaṃ kalalarūpaṃ ādiṃ katvā pakatiyā vīsavassasatāyukassa sattassa yāva maraṇakālā etthantare anupubbena vuddhippatto attabhāvo, eso manussapāṇo nāma, evarūpaṃ manussapāṇanti attho. Pāṇoti jānanti ‘‘pāṇo’’ iti jānanto ‘‘taṃ jīvitā voropemī’’ti jānanto. Vadhakacetasāti vadhakacittena, itthambhūte karaṇavacanaṃ, vadhakacitto hutvā maraṇādhippāyo hutvāti vuttaṃ hoti. Jīvitāti jīvitindriyato. Yoti aniyamavacanaṃ. Soti etena niyamanaṃ veditabbaṃ. Viyojetīti vuttappakāraṃ manussaviggahaṃ kalalakālepi tāpanamaddanehi vā bhesajjasampadānena vā tato vā uddhampi tadanurūpena upakkamena jīvitā viyojetīti attho. Sāsanāti parāpubbajidhātuppayoge nissakkavacanaṃ, tena satthusāsanatoti attho. Parājitoti parājayamāpanno. Hotīti pāṭhaseso. Tatiyapārājikaṃ.

9. Idāni catutthaṃ dassetuṃ ‘‘jhānādibheda’’ntyādi vuttaṃ. Tattha yo bhikkhu aññāpadesañca adhimānañca vajjetvā hadaye asantaṃ jhānādibhedaṃ dhammaṃ manussajātikassa sattassa vadeyya, tasmiṃ khaṇe ñāte so tato sāsanā pārājiko eva hotīti attho.

Jhānādibhedanti ‘‘jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhiratī’’ti (pārā. 198) evaṃ vuttaṃ jhānādibhedaṃ uttarimanussadhammaṃ. Hadayeti citte. Asantanti asaṃvijjamānaṃ. Aññāpadesanti ‘‘yo te vihāre vasi, so bhikkhu paṭhamassa jhānassa lābhī’’tiādinā nayena aññāpadesaṃ vajjetvāti attho. Vināti vajjanatthe nipāto, tassa vajjetvāti attho. Adhimānanti ‘‘adhigatā mayā’’ti evaṃ uppannaṃ mānanti attho. Adhigato mānoti viggaho, taṃ adhimānaṃ vajjetvāti attho. Manussajātissāti manussajātikassa, na devabrahmādīsu aññatarassāti attho. Vadeyyāti āroceyya. Ñātakkhaṇeti ñāte khaṇeti chedo, tasmiṃ tenārocitakkhaṇe manussajātikena ñāteti attho. Tenāti nissakke karaṇavacanaṃ, tato sāsanato pārājikoti attho. Catutthapārājikaṃ.

Pārājikaniddesavaṇṇanā niṭṭhitā.

2. Garukāpattiniddesavaṇṇanā

10. Idāni saṅghādisesaṃ pakāsetuṃ ‘‘mocetukāmacittenā’’tiādimāraddhaṃ. Tattha mocetuṃ kāmetīti mocetukāmaṃ, mocetukāmañca taṃ cittañcāti mocetukāmacittaṃ, tena, mocanassādacittenāti attho. Ekādasannañhi rāgānaṃ ekena mocanassādena āpatti hotīti vuttaṃ hoti.

Tatrime ekādasa assādā mocanassādo muccanassādo muttassādo methunassādo phassassādo kaṇḍūvanassādo dassanassādo nisajjassādo vācassādo gehasitapemaṃ vanabhaṅgiyanti. Tattha mocanassādacetanāya cetento ceva assādento ca upakkamati, muccati, saṅghādiseso, na muccati ce, thullaccayaṃ. Sace pana sayanakāle rāgapariyuṭṭhito hutvā ūrunā vā muṭṭhinā vā aṅgajātaṃ gāḷhaṃ pīḷetvā mocanatthāya saussāho supati, supantassa cassa asuci muccati, saṅghādiseso. Muccanassāde attano dhammatāya muccamānaṃ assādeti, na upakkamati, muccati, anāpatti. Muttassāde attano dhammatāya mutte ṭhānā cute asucimhi pacchā assādentassa vinā upakkamena muccati, anāpatti. Methunassāde methunarāgena mātugāmaṃ gaṇhāti, tena asuci muccati, anāpatti, dukkaṭaṃ pana āpajjati. Phassassādo duvidho ajjhattiko bāhiro cāti. Tattha attano nimittaṃ ‘‘thaddhaṃ, mudukanti jānissāmī’’ti vā lolabhāvena vā kīḷāpayato asuci muccati, anāpatti. Bāhiraphassassāde pana kāyasaṃsaggarāgena itthiṃ phusato, āliṅgato ca asuci muccati, anāpatti, kāyasaṃsaggasaṅghādisesaṃ pana āpajjati.

Kaṇḍūvanassāde daddukacchupiḷakapāṇakādīnaṃ aññatarena khajjamānaṃ nimittaṃ kaṇḍūvanassādena kaṇḍūvato asuci muccati, anāpatti. Dassanassāde itthiyā anokāsaṃ upanijjhāyato asuci muccati, anāpatti, dukkaṭaṃ pana hoti. Nisajjassāde mātugāmena saddhiṃ raho nisinnassa muttepi anāpatti, rahonisajjāpatti pana hoti. Vācassāde mātugāmaṃ methunappaṭisaṃyuttāhi vācāhi obhāsantassa muttepi anāpatti, duṭṭhullavācāsaṅghādisesaṃ pana āpajjati. Gehasitapeme mātādīnaṃ mātādipemena āliṅganādiṃ karontassa muttepi anāpatti. Vanabhaṅgaṃ santhavakaraṇatthāya itthiyā pesitapupphādivanabhaṅgasaññitaṃ paṇṇākāraṃ ‘‘itthannāmāya imaṃ pesita’’nti assādena āmasantassa muttepi anāpattīti. Evametesu mocanassādena āpatti hotīti dassetuṃ ‘‘mocetu…pe… nā’’ti vuttaṃ. Atha vā mocetukāmaṃ cittaṃ yassa soyaṃ mocetukāmacitto, tena, itthambhūte karaṇavacanaṃ, mocetukāmacitto hutvāti attho.

Upakkammāti hatthādīsu yena kenaci nimitte upakkamitvāti attho. Vimocayanti yaṃ antamaso ekā khuddakamakkhikā piveyya, tattakampi vimocentoti attho. Sukkanti nīlapītalohitodātatakkateladakakhīradadhisappivaṇṇasaṅkhātesu dasavidhesu sukkesu yaṃ kiñci sukkaṃ. Aññatra supināti yā supinante sukkavissaṭṭhi hoti, taṃ ṭhapetvāti attho. Samaṇoti yo koci upasampanno. Garukanti saṅghādisesaṃ. Phuseti āpajjeyyāti attho. Cetanā upakkamo muccananti imānettha tīṇi aṅgānīti. Sukkavissaṭṭhisikkhāpadaṃ.

11. Idāni kāyasaṃsaggaṃ dassetuṃ ‘‘kāyasaṃsaggarāgenā’’tiādimāraddhaṃ. Bhikkhu manussitthiyā manussitthisaññī hutvā kāyasaṃsaggarāgena upakkamitvā manussitthiṃ parāmasanto saṅghādisesaṃ āpajjeyyāti yojanā. Tattha kāyasaṃsaggarāgenāti hatthaggahaṇādikāyasamphassena rāgena kāyamissarāgena. Manussitthinti tadahujātampi jīvamānakamanussitthiṃ. Parāmasanti parāmasanto, itthīti saññā itthisaññā, sā assa atthīti itthisaññī, itthisaññī hutvāti attho. Manussitthī, itthisaññitā, kāyasaṃsaggarāgo, tena rāgena vāyāmo, hatthaggāhādisamāpajjananti imānettha pañca aṅgāni. Kāyasaṃsaggasikkhāpadaṃ.

12. Idāni duṭṭhullaṃ dassetuṃ ‘‘duṭṭhullavācassādenā’’tiādi āraddhaṃ. Tattha duṭṭhullavācassādenāti vaccamaggapassāvamaggamethunadhammappaṭisaṃyuttavācassādarāgena. Maggaṃ vārabbha methunanti vaccamaggapassāvamaggānaṃ aññataraṃ maggaṃ vā methunaṃ vā ārabbhāti attho. Obhāsantoti avabhāsanto. Manussitthinti viññuṃ paṭibalaṃ subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ sallakkhaṇasamatthaṃ manussitthiṃ. Suṇamānanti suṇantiṃ. Iminā paṭibalāyapi itthiyā aviññattipathe ṭhitāya dūtena vā paṇṇena vā ārocentassa duṭṭhullavācāpatti na hotīti dīpitaṃ hoti. Manussitthī, itthisaññitā, duṭṭhullavācassādarāgo, tena rāgena obhāsanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni. Duṭṭhullavācassādasikkhāpadaṃ.

13. Idāni attakāmapāricariyaṃ dassetuṃ ‘‘vaṇṇa’’ntyādi vuttaṃ. Tattha yo bhikkhu attano kāmapāricariyāya vaṇṇaṃ vatvā methunarāgena itthiṃ methunaṃ yācamāno garuṃ phuseti sambandho. Vaṇṇaṃ vatvāti guṇaṃ ānisaṃsaṃ pakāsetvā. Attanokāmapāricariyāyāti methunadhammasaṅkhātena kāmena pāricariyā kāmapāricariyā, attano atthāya kāmapāricariyā attanokāmapāricariyā, aluttasamāsoyaṃ. Atha vā attanoti katvatthe sāmivacanaṃ, attano kāmitā icchitāti attanokāmā, sayaṃ methunarāgavasena patthitāti attho, attanokāmā ca sā pāricariyā cāti attanokāmapāricariyā, tāya attanokāmapāricariyāya, ‘‘etadaggaṃ, bhagini, pāricariyānaṃ, yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyā’’ti evaṃ vaṇṇaṃ vatvāti attho. Yācadhātuno dvikammikattā ‘‘itthiṃ methunaṃ yācamāno’’ti vuttaṃ. Tattha itthinti duṭṭhullobhāsane vuttappakāraṃ itthiṃ. Manussitthī, itthisaññitā, attakāmapāricariyāya rāgo, tena rāgena vaṇṇabhaṇanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni. Attakāmapāricariyasikkhāpadaṃ.

14. Idāni sañcarittaṃ dassetuṃ ‘‘sandesa’’ntyādimāraddhaṃ. Tattha bhikkhu purisassa vā sandesaṃ, itthiyā vā sandesaṃ paṭiggahetvā vīmaṃsitvā paccāharanto garukaṃ phuseti sambandho. Tattha sandesanti ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi ‘hohi kira itthannāmassa bhariyā dhanakkītā’’ti (pārā. 305) evaṃ vuttaṃ purisassa sāsanaṃ, ‘‘gaccha, bhante, itthannāmaṃ purisaṃ brūhi ‘ahaṃ tassa bhariyā bhavissāmī’’ti (pārā. 326-327 thokaṃ visadisaṃ) evaṃ vuttaṃ itthiyā sāsanaṃ. Paṭiggaṇhitvāti ‘‘sādhu upāsakā’’ti vā ‘‘hotū’’ti vā ‘‘ārocessāmī’’ti vā yena kenaci ākārena vacībhedaṃ katvā vā sīsakampanādīhi vā paṭiggaṇhitvā sampaṭicchitvāti attho. Vīmaṃsitvāti vuttappakārena sāsanaṃ gahetvā purisassa vā itthiyā vā tesaṃ avassārocanakānaṃ mātāpitābhātābhaginiādīnaṃ vā ārocetvāti attho. Haraṃpaccāti ettha ‘‘paccāhara’’nti vattabbe chandahānibhayā hara-saddaṃ pubbanipātaṃ katvā vuttanti daṭṭhabbaṃ. Yattha pahitena tattha gantvā tena ārocitā sā itthī ‘‘sādhū’’ti sampaṭicchatu vā paṭikkhipatu vā lajjāya vā tuṇhī hotu, puna āgantvā tassa purisassa haranto ettāvatā imāya paṭiggahaṇārocanappaccāharaṇasaṅkhātāya tivaṅgasampattiyā so bhikkhu saṅghādisesaṃ āpajjeyyāti attho. Tesaṃ manussajātikatā, alaṃvacanīyatā, paṭiggaṇhanavīmaṃsanappaccāharaṇānīti imānettha pañca aṅgāni. Sañcarittasikkhāpadaṃ.

15. Idāni amūlakaṃ pakāsetuṃ ‘‘cāvetukāmo’’tiādimāraddhaṃ. Cāvetukāmo bhikkhu amūlantimavatthunā aññaṃ suṇamānaṃ bhikkhuṃ codento vā codāpento vā garuṃ phuseti sambandho. Tattha cāvetukāmoti brahmacariyā cāvetukāmo. Codentoti ‘‘tvaṃ pārājikaṃ dhammaṃ āpannosi, assamaṇosi, asakyaputtiyosī’’tiādīhi vacanehi sayaṃ codentoti attho. Evaṃ codentassa vācāya vācāya saṅghādiseso. Amūlantimavatthunāti yaṃ codakena cuditakamhi puggale adiṭṭhaṃ asutaṃ aparisaṅkitaṃ, idaṃ etesaṃ dassanasavanaparisaṅkitasaṅkhātānaṃ mūlānaṃ abhāvato nāssa mūlanti amūlaṃ, antimaṃ vatthu yassa pārājikassa tadidaṃ antimavatthu, amūlañca taṃ antimavatthu ceti amūlantimavatthu, tena amūlantimavatthunā, bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu aññatarenāti attho. Codāpayanti codāpayanto, tassa samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpetvā codāpento tassa āṇattassa vācāya vācāya garuṃ phuseti attho. Suṇamānanti iminā parammukhā dūtena vā paṇṇena vā codentassa na ruhatīti dīpitaṃ hoti. Parammukhā pana sattahi āpattikkhandhehi vadantassa dukkaṭaṃ. Yaṃ codeti, tassa upasampannoti saṅkhyūpagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhā codanā, tassa taṅkhaṇavijānananti imānettha pañca aṅgāni. Amūlakasikkhāpadaṃ.

16. Idāni aññabhāgiyaṃ dassetuṃ ‘‘lesamatta’’ntiādimāha. Tattha lesamattamupādāyāti jātināmagottaliṅgāpattipattacīvarūpajjhāyācariyasenāsanalesasaṅkhātesu dasasu lesesu yo tasmiṃ puggale dissati, taṃ lesamattaṃ upādāya nissāya bhikkhuṃ brahmacariyā cāvetukāmo amūlantimavatthunā suṇamānaṃ bhikkhuṃ codento garuṃ phuseti attho. Kathaṃ? Añño khattiyajātiko iminā codakena pārājikaṃ dhammaṃ ajjhāpajjanto diṭṭho hoti, so aññaṃ attano veriṃ khattiyajātikaṃ bhikkhuṃ passitvā taṃ khattiyajātilesaṃ gahetvā evaṃ ‘‘khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto, tvaṃ khattiyo pārājikaṃ dhammaṃ āpannosī’’ti vā ‘‘tvaṃ so khattiyo, nāñño, pārājikaṃ dhammaṃ ajjhāpannosī’’ti vā codeti, evaṃ nāmalesādayopi veditabbā. Aṅgāni panettha anantarasadisāni. Aññabhāgiyasikkhāpadaṃ.

Garukāpattiniddesavaṇṇanā niṭṭhitā.

3. Nissaggiyaniddesavaṇṇanā

17. Idāni cīvaravidhiṃ dassetuṃ ‘‘vikappana’’ntyādimuddhaṭaṃ. Yo bhikkhu akālacīvaraṃ vikappanañca adhiṭṭhānañca akatvā dasāhaṃ atikkāmeti, tassa bhikkhuno nissaggiyaṃ siyāti piṇḍattho. Tattha akālacīvaranti akāle cīvaraṃ, khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti jātito cha cīvarāni, dukūlaṃ paṭṭuṇṇaṃ somārapaṭṭaṃ cīnapaṭṭaṃ iddhijaṃ devadinnanti imāni pana cha anulomacīvarāni. Tesu dukūlaṃ sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijādīni dvayāni khomādīnaṃ anulomāni tesamaññatarabhāvato. Imesaṃ channaṃ cīvarānaṃ aññataraṃ akālacīvaraṃ.

Vikappanamadhiṭṭhānanti ettha pana vikappanūpagaṃ adhiṭṭhānūpagañca evaṃ veditabbaṃ. Tatrāyaṃ pāḷi – ‘‘anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimacīvaraṃ vikappetu’’nti (mahāva. 358). Majjhimassa purisassa dīghaso dve vidatthiyo, tiriyaṃ vidatthi. Dve vikappanā sammukhāvikappanā ca parammukhāvikappanā ca. Kathaṃ? ‘‘Imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vattabbaṃ, ayaṃ sammukhāvikappanā. ‘‘Mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti, ekassa santike ‘‘imaṃ cīvaraṃ tissassa bhikkhuno vikappemī’’ti vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Tena bhikkhunā ‘‘tissassa bhikkhuno santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti, ‘‘imaṃ cīvaraṃ tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ, tena vattabbo ‘‘ko te mitto vā sandiṭṭho vā sambhatto vā’’ti, tato itarena ‘‘tisso bhikkhū’’ti vattabbaṃ, puna tena ‘‘ahaṃ tissassa bhikkhuno dammī’’ti vattabbaṃ, ayaṃ parammukhāvikappanā. ‘‘Tissassa bhikkhuno santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti. Bahuke ‘‘imānī’’ti, ahatthapāse ‘‘etaṃ, etānī’’ti vā. Evaṃ vikappanañca akatvāti attho.

Ticīvarassa pana pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā, uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ, tiriyaṃ muṭṭhittikaṃ, antaravāsako dīghato muṭṭhipañcako, tiriyaṃ dvihatthopi aḍḍhateyyo vā vaṭṭati. Vuttappamāṇato adhikañca ūnakañca ‘‘parikkhāracoḷa’’nti adhiṭṭhātabbaṃ. Dve cīvarassa adhiṭṭhānā kāyena vā adhiṭṭheti, vācāya vā adhiṭṭheti. Ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā purāṇasaṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti paccuddharitvā navaṃ saṅghāṭiṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbā, idaṃ kāyena adhiṭṭhānaṃ. Taṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Vācāya adhiṭṭhānaṃ pana vacībhedaṃ katvā vācāya adhiṭṭhātabbaṃ, sace hatthapāse ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti, sace ahatthapāse ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Esa nayo uttarāsaṅge, antaravāsake ca. Ticīvarādīni sabbāni ekato katvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti adhiṭṭhātumpi vaṭṭatīti. Evaṃ adhiṭṭhānañca akatvāti attho.

Dasa ahāni dasāhaṃ. Atimāpetīti atikkāmeti. Tassāti tassa bhikkhuno. Nissaggiyanti nissajjanaṃ nissaggiyaṃ, pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ, nissaggiyamassa atthīti nissaggiyaṃ, kiṃ taṃ? Pācittiyaṃ, taṃ atikkāmayato sahanissaggiyavinayakammaṃ pācittiyaṃ siyā, ayamettha attho. Taṃ panetaṃ cīvaraṃ yaṃ divasaṃ uppannaṃ, tassa yo aruṇo, so uppannadivasanissito, tasmā cīvaruppādadivasena saddhiṃ ekādase aruṇuggamane dasāhātikkamitaṃ hotīti. Cīvarassa attano santakatā, jātippamāṇayuttatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni. Paṭhamakathinasikkhāpadaṃ.

18. Idāni dutiyaṃ dassetuṃ ‘‘bhikkhusammutiyā’’tyādimāraddhaṃ. Yo bhikkhusammutiṃ vajjetvā kālañca vinā adhiṭṭhitaṃ ticīvaraṃ ekāhaṃ atikkamāpeti, tassa nissaggiyaṃ siyāti sambandho. Tattha bhikkhusammutiyāññatrāti yaṃ saṅgho gilānassa bhikkhuno ticīvarena vippavāsasammutiṃ deti, taṃ ṭhapetvā. Ticīvaramadhiṭṭhitanti karaṇatthe upayogavacanaṃ, tena ticīvarādhiṭṭhānanayena adhiṭṭhitesu saṅghāṭiādīsu yena kenaci cīvarena. Ekāhanti ekarattaṃ. Atimāpetīti vippavasati, viyutto vasatīti attho. Tassa aladdhasammutikassa bhikkhuno ekarattampi cīvarena vippavāsato nissaggiyaṃ pācittiyaṃ siyāti attho. Samayaṃ vināti cīvarakālaṃ vajjetvā. Adhiṭṭhitacīvaratā, anatthatakathinatā, aladdhasammutitā, rattivippavāsoti imānettha cattāri aṅgāni. Dutiyakathinasikkhāpadaṃ.

19. Idāni purāṇacīvaraṃ dassetuṃ ‘‘aññātikā’’tyādi āraddhaṃ. Tattha aññātikāti aññātikāya ‘‘paṭisaṅkhā yoniso’’tiādīsu viya, aññātikāya neva mātusambandhena na pitusambandhena sambaddhāyāti vuttaṃ hoti. Bhikkhuniyāti aṭṭhavācikakammena upasampannāya. Ākoṭāpetīti paharāpeti. Tanti nissaggiyaṃ pācittiyaṃ bhaveyyāti attho. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovanādīni cāti imānettha tīṇi aṅgāni. Purāṇacīvarasikkhāpadaṃ.

20. Kiñci mūlakanti kiñci pābhataṃ. Cīvarādāneti cīvarassa ādāne cīvarappaṭiggahaṇe. Vikappanūpagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni. Cīvarappaṭiggahaṇasikkhāpadaṃ.

21. Appavāritanti ‘‘vadeyyātha, bhante, yena attho’’ti icchāpitaṃ icchaṃ ruciṃ uppāditaṃ, na pavāritanti appavāritaṃ. Viññāpentassāti yācantassa. Aññatra samayāti naṭṭhacīvarakālaṃ ṭhapetvā. Vikappanūpagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Aññātakaviññattisikkhāpadaṃ.

22. Rajatanti rūpiyaṃ. Jātarūpanti suvaṇṇaṃ. Māsakanti tayo māsakā lohamāsako dārumāsako jatumāsakoti. Tattha lohamāsakoti tambalohādīhi katamāsako. Dārumāsakoti sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇenapi rūpaṃ chinditvā katamāsako. Jatumāsakoti lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. Kahāpaṇanti suvaṇṇamayaṃ vā rūpiyamayaṃ vā pākatikaṃ vā. Gaṇheyyāti attano atthāya dīyamānaṃ vā katthaci ṭhitaṃ vā nippariggahaṃ disvā sayaṃ gaṇheyya. Gaṇhāpeyyāti tadeva aññena gāhāpeyya. Nissaggīti gahaṇādīsu yaṃ kiñci karontassa aghanabaddhesu vatthugaṇanāya nissaggi siyāti attho. Sādiyeyya vāti kāyavācāhi appaṭikkhipitvā cittena adhivāseyya. Jātarūparajatabhāvo, attuddesikatā, gahaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni. Rūpiyappaṭiggahaṇasikkhāpadaṃ.

23. Rajatādicatubbidhaṃ akappiyaṃ kappiyenāpi parivatteyya sahadhammike ṭhapetvā, nissaggiyaṃ siyāti sambandho. Tattha akappiyanti akappiyavatthuṃ. Kappiyenāti kappiyavatthunā. Sahadhammiketi bhikkhubhikkhunisāmaṇerasāmaṇerisikkhamānasaṅkhāte pañca sahadhammike. Rūpiyabhāvo, parivattanañcāti imānettha dve aṅgāni. Rūpiyaparivattanasikkhāpadaṃ.

24. ‘‘Imaṃ pattaṃ tuyhaṃ vikappemī’’tiādinā vikappanañca ‘‘imaṃ pattaṃ adhiṭṭhāmī’’tiādinā adhiṭṭhānañca akatvāti attho. Pamāṇikanti etthāyaṃ vinicchayo – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍitaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ. Sappitelatakkarasakañjikādīni pana agaṇanūpagāni honti. Tāni hi odanagatikāni neva hāpetuṃ, na vaḍḍhetuṃ sakkonti. Evametaṃ sabbampi pakkhittaṃ sace pana pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogatameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma. Ukkaṭṭhato upaḍḍhappamāṇo majjhimo. Majjhimato upaḍḍhappamāṇo omako. Tesampi vuttanayeneva pabhedo veditabbo. Iccetesu ukkaṭṭhukkaṭṭho ca omakomako cāti dve apattā, sesā satta pattā pamāṇayuttā nāmāti evaṃ pamāṇena yutto pamāṇiko, taṃ pamāṇikaṃ. Pattanti sattasu pattesu aññataraṃ pattaṃ. Pattassa attano santakatā, pamāṇayuttatā, adhiṭṭhānūpagatā, atirekapattatā, dasāhātikkamoti imānettha pañca aṅgāni. Paṭhamapattasikkhāpadaṃ.

25. Yo bhikkhu pañcabandhanato ūnapatte sati paraṃ pana navaṃ pattaṃ viññāpeti, tassapi bhikkhuno nissaggiyaṃ siyāti sambandho. Tattha paranti aññaṃ, ‘‘navaṃ patta’’ntiminā tulyādhikaraṇaṃ. Adhiṭṭhānūpagapattassa ūnapañcabandhanatā, attuddesikatā, kataviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Ūnapañcabandhanasikkhāpadaṃ.

26. Yo sappitelādikaṃ pana bhesajjaṃ paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ bhuñjanto sattāhaṃ atikkāmeti, tassa nissaggiyaṃ siyāti attho. Tattha sappitelādikanti ettha ādi-saddo navanītamadhuphāṇitaṃ saṅgaṇhāti. Tattha sappi nāma gavādīnaṃ sappi, yesaṃ maṃsaṃ kappati, tesaṃ sappi, tathā navanītaṃ. Telaṃ nāma tilasāsapamadhukaeraṇḍavasādīhi nibbattaṃ. Madhu nāma makkhikāmadhumeva. Ucchurasaṃ upādāya pana apakkā vā avatthukapakkā vā sabbāpi ucchuvikati phāṇitanti veditabbaṃ. Bhesajjavidhānasikkhāpadaṃ.

27. Bhikkhussa cīvaraṃ datvā puna taṃ cīvaraṃ sakasaññāya acchindantassa vā acchindāpayatopi vā nissaggiyaṃ siyāti yojanā. Tattha datvāti veyyāvaccādīni paccāsīsamāno datvā. Acchindantassāti veyyāvaccādīni akarontaṃ disvā balakkārena gaṇhantassa, tathā acchindāpayatoti. Vikappanūpagacīvaratā, sāmaṃdinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgāni. Acchindanasikkhāpadaṃ.

28. Appavāritaṃ aññātiṃ gahapatiṃ suttaṃ yācitvā ñātippavārite vajjetvā tantavāyehi cīvaraṃ vāyāpentassa nissaggiyaṃ siyāti piṇḍattho. Tattha suttanti chabbidhaṃ khomasuttādikaṃ vā tesaṃ anulomaṃ vā. Yāciyāti cīvaratthāya yācitvā. Cīvaratthāya viññāpitasuttaṃ, attuddesikatā, akappiyatantavāyena akappiyaviññattiyā vāyāpananti imānettha tīṇi aṅgāni. Suttaviññattisikkhāpadaṃ.

29. Yo bhikkhu saṅghassa pariṇataṃ lābhaṃ jānanto attano pariṇāmeti, tassa nissaggiyaṃ siyāti attho. Tattha jānanti jānanto. Lābhanti labhitabbaṃ cīvarādivatthuṃ. Pariṇatanti saṅghassa ninnaṃ saṅghassa poṇaṃ saṅghassa pabbhāraṃ hutvā ṭhitaṃ. Attano pariṇāmetīti ‘‘mayhaṃ dethā’’tiādīni vadanto attani ninnaṃ karoti. Saṅghe pariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni. Pariṇāmanasikkhāpadaṃ.

Nissaggiyaniddesavaṇṇanā niṭṭhitā.

4. Pācittiyaniddesavaṇṇanā

30. Idāni pācittiyaṃ dassetuṃ ‘‘sampajānamusāvāde’’tyādi āraddhaṃ. Tattha sampajānamusāvādeti nimittatthe bhummavacanaṃ, tasmā yo bhikkhu sampajānanto musā vadati, tassa tannimittaṃ taṃhetu tappaccayā pācittiyaṃ udīritanti attho. Bhikkhuñca omasantassāti jātināmagottakammasippavayaābādhaliṅgakilesāpattiakkosesu bhūtena vā abhūtena vā yena kenaci mukhasattinā bhikkhuṃ ovijjhantassa bhikkhuno pācittiyaṃ udīritanti attho. Pesuññaharaṇepi cāti bhikkhussa pesuññaharaṇe, jātiādīhi akkosavatthūhi bhikkhuṃ akkosantassa bhikkhuno sutvā bhikkhuno piyakamyatāya vā bhedādhippāyena vā yo akkuddho, tassa bhikkhussa kāyena vā vācāya vā pesuññaharaṇavacane pācittiyaṃ udīritanti attho.

31. Saṅgītittayamāruḷhaṃ piṭakattayaṃ dhammaṃ bhikkhuñca bhikkhuniñca ṭhapetvā aññena puggalena saddhiṃ ekato padaṃ padaṃ bhaṇantassa bhikkhuno padagaṇanāya pācittiyaṃ udīritanti samudāyattho.

32. Anupasampannenevāti bhikkhuṃ ṭhapetvā antamaso pārājikavatthubhūtena tiracchānagatenāpi saha tirattiyaṃ sayitvā catutthadivase atthaṅgate sūriye puna sahaseyyāya pācitti siyāti sambandho. Tattha sahaseyyāyāti sabbacchannaparicchinne, yebhuyyenacchannaparicchinne vā senāsane pubbāpariyena vā ekakkhaṇe vā ekato nisajjanāya. Tattha chadanaṃ anāhacca diyaḍḍhahatthubbedhena pākārādinā paricchinnampi sabbaparicchinnamicceva veditabbaṃ.

33. Ekarattampi itthiyā saddhiṃ seyyaṃ kappayato tassa bhikkhunopi pācitti siyāti attho. Tattha itthiyāti antamaso tadahujātāyapi manussitthiyā. Desentassa vinā viññuṃ, dhammañca chappaduttarinti viññuṃ purisaṃ vinā itthiyā chappadato uttariṃ dhammaṃ desentassa bhikkhuno pācitti siyāti attho. Tattha ‘‘chappaduttari’’nti ettha eko gāthāpādo ekaṃ padanti evaṃ sabbattha padappamāṇaṃ veditabbaṃ. Cha padāni chappadaṃ, chappadato uttariṃ chappaduttariṃ.

34. Bhikkhusammutiṃ ṭhapetvā bhikkhuno duṭṭhullaṃ vajjaṃ abhikkhuno vadantassa pācittiyaṃ udīritanti attho. Tattha duṭṭhullanti idha saṅghādisesaṃ adhippetaṃ. Bhikkhusammutiyāti yaṃ saṅgho abhiṇhāpattikassa bhikkhuno āyatiṃ saṃvaratthāya āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vā tikkhattuṃ apaloketvā katikaṃ karoti, taṃ ṭhapetvā. Abhikkhunoti anupasampannassa. Vadantassāti ārocentassa.

35. Yo akappiyaṃ pathaviṃ khaṇeyya vā khaṇāpeyya vā, tassa pācittiyaṃ siyā. Tattha akappiyanti uddhanapacanādivasena vā tathā tathā adaḍḍhā vā jātapathavī vuccati. Sā tividhā suddhamissapuñjavasena. Tattha suddhapathavī nāma pakatiyā suddhapaṃsu vā suddhamattikā vā. Missapathavī nāma yattha paṃsuto vā mattikato vā pāsāṇasakkharakathalamarumbavālukāsu aññatarassa tatiyabhāgo hoti. Puñjapathavī nāma atirekacātumāsaṃ ovaṭṭho paṃsupuñjo vā mattikāpuñjo vā hoti. Vuttalakkhaṇena pana missakapuñjopi piṭṭhipāsāṇe ṭhitasukhumarajampi ca deve phusayante sakiṃ ce tintaṃ, cātumāsaccayena tintokāso puñjapathavīsaṅkhameva gacchati. Yo bhikkhu bhūtagāmaṃ vikopeyya, tassa pācittiyaṃ siyāti sambandho. Tattha bhūtagāmanti bhavanti, abhavuṃ cāti bhūtā, jāyanti vaḍḍhanti jātā vaḍḍhitā cāti attho, gāmoti rāsi, bhūtānaṃ gāmo, bhūtā eva vā gāmoti bhūtagāmo, patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacanaṃ. Taṃ bhūtagāmaṃ. Vikopeyyāti chedanabhedanādīni kareyya.

36. Yo bhikkhu saṅghikaṃ mañcādiṃ ajjhokāse santharaṇādikaṃ katvā āpucchanādikaṃ akatvā yāti, tassa pācitti siyāti attho. Tattha saṅghikanti saṅghassa santakaṃ. Mañcādinti ettha ādi-saddena pīṭhabhisikocchādiṃ saṅgaṇhāti. Santharaṇādikanti santharaṇādiṃ katvā vā kārāpetvā vā. Āpucchanādikanti āpucchanaṃ vā uddharaṇaṃ vā uddharāpanaṃ vāti attho. Yātīti gacchati.

37. Yo bhikkhu saṅghikāvasathe seyyaṃ santharaṇādikaṃ katvā āpucchanādikaṃ akatvā yāti, tassa bhikkhuno pācitti siyāti attho. Tattha saṅghikāvasatheti saṅghassa santake āvasathe vihāre gabbhe vā aññasmiṃ vā sabbaparicchinne guttasenāsane. Seyyanti bhisi cimilikā pāvuraṇaṃ uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakkhaṇḍaṃ nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti evamādikaṃ. Santharaṇādikanti tesu yena kenaci attharaṇādikaṃ katvā vā kārāpetvā vā.

38-9. Yo pana bhikkhu jānaṃ sappāṇakaṃ toyaṃ paribhuñjaye, tassa bhikkhuno pācitti siyāti yojanā. Tattha jānaṃ sappāṇakanti ‘‘sappāṇakamida’’nti disvā vā sutvā vā yena kenaci ākārena jānanto. Toyanti udakaṃ. Paribhuñjayeti paribhuñjeyya. Yo bhikkhu pārivattakaṃ ṭhapetvā aññātikāya bhikkhuniyā cīvaraṃ deti, tassa bhikkhuno pācitti siyā. Cīvarappaṭiggahaṇasikkhāpade bhikkhu paṭiggāhako idha bhikkhunī, ayaṃ viseso. Aññātikāya bhikkhuniyā cīvaraṃ sibbatopi tassa bhikkhuno pācitti siyāti attho. Cīvaranti nivāsanapārupanūpagaṃ. Sibbatoti sayaṃ sibbantassa sūciṃ pavesetvā nīharaṇe payogagaṇanāya pācitti. Sibbāpentassa pana ‘‘sibbā’’ti vutto sacepi sabbaṃ sūcikammaṃ niṭṭhāpesi, ekameva pācitti, āṇattassa payogagaṇanāya pācitti hoti. Pavāretvāna atirittaṃ akāretvā bhuñjato pācitti siyāti attho. Tatrāyaṃ vinicchayo – odano sattu kummāso maccho maṃsanti pañcannaṃ bhojanānaṃ aññataraṃ sāsapamattampi ajjhoharitvā bhojanaṃ paṭikkhepaṃ katvā aññena iriyāpathena ‘‘alametaṃ sabba’’nti atirittaṃ akāretvā paribhuñjato pācitti hotīti.

40. Yo bhikkhu āsādanāpekkho bhuttāviṃ pavāritaṃ bhikkhuṃ ‘‘handa, bhikkhu, khāda vā bhuñja vā’’ti anatirittena pavāreti, bhojane bhutte tassa pācittiyaṃ udīritanti attho. Tattha āsādanāpekkhoti āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno.

41-2. Yo bhikkhu sannidhibhojanaṃ bhuñjeyya, tassa bhikkhuno pācitti siyāti attho. Tattha sannidhibhojananti paṭiggahetvā ekarattaṃ vītināmitabhojanaṃ. Vikāle yāvakālikaṃ bhuñjato vāpi pācitti siyāti yojanā. Tattha vikāleti vigatakāle, majjhanhikātikkamato paṭṭhāya yāva aruṇuggamanāti attho. Yāvakālikanti vanamūlaphalādikaṃ āmisabhojanaṃ. Agilāno bhikkhu paṇītakaṃ sappibhattādikampi viññāpetvāna bhuñjeyya, tassa bhikkhuno pācitti siyāti yojanā. Tattha agilānoti kallako. Paṇītakanti sappitelamadhuphāṇitamacchamaṃsakhīradadhisaṅkhātehi saṃsaṭṭhaṃ sattadhaññanibbattaṃ paṇītabhojanaṃ. Yo bhikkhu dantakaṭṭhodakaṃ vajjetvā appaṭiggahitakaṃ bhuñjeyya, pācitti siyāti attho. Tattha appaṭiggahitanti kāyena vā kāyappaṭibaddhena vā gaṇhantassa hatthapāse ṭhatvā kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena na dinnaṃ appaṭiggahitaṃ nāma.

43. Yo bhikkhu titthiyassa sahatthato kiñci bhuñjitabbaṃ dadeyya, tassa pācitti siyāti sambandho. Tattha titthiyassāti aññatitthiyassa. Kiñci bhuñjitabbanti yaṃ kiñci bhojanīyaṃ. Sahatthatoti sahatthā. Yo bhikkhu mātugāmena ekato raho nisajjaṃ kappeyya, tassa pācitti siyāti sambandho. Tattha rahoti paṭicchanne. Kappeti kappeyya. Ekatoti saddhiṃ.

44. Surāmerayapānepīti ettha piṭṭhādīhi kataṃ majjaṃ surā. Pupphādīhi kato āsavo merayaṃ. Yo bhikkhu tadubhayampi bījato paṭṭhāya kusaggenāpi pivati, tassa tappānapaccayā pācittiyaṃ udīritanti attho. Aṅgulipatodake cāpīti aṅgulīhi upakacchakādīnaṃ ghaṭṭanapaccayā pācitti siyāti attho. Hasadhammepi codaketi uparigopphake udake hasadhamme kīḷānimittaṃ tassa pācitti siyāti attho.

45. Anādarepi pācittīti puggalassa vā dhammassa vā anādarakaraṇepi pācitti siyāti attho. Yo bhikkhu upasampannena paññattena vuccamāno tassa vā vacanaṃ akattukāmatāya, taṃ vā dhammaṃ asikkhitukāmatāya anādariyaṃ karoti, tassa tasmiṃ anādariye pācitti siyāti attho. Bhayānakaṃ kathaṃ katvā vā bhayānakaṃ rūpaṃ dassetvā vā bhikkhuṃ bhīsayatopi pācitti siyāti attho.

46. Yo bhikkhu agilāno kiñci paccayaṃ ṭhapetvā jotiṃ jaleyya vā jalāpeyya vā, tassa pācittiyaṃ siyāti sambandho. Tattha kiñci paccayanti padīpujjalanaṃ vā pattapacanādīsu jotikaraṇaṃ vāti evarūpaṃ paccayaṃ ṭhapetvā. Jotinti aggiṃ.

47-8. Kappabinduṃ anādāya navacīvarabhogino navaṃ cīvaraṃ bhuñjantassa pācitti siyāti attho. Kappabindunti morakkhimaṇḍalamaṅgulapiṭṭhīnaṃ aññatarappamāṇaṃ kappabinduṃ. Anādāyāti anādiyitvā. Bhikkhuno cīvarādikaṃ parikkhāraṃ apanetvā nidhentassa vā nidhāpentassa vā hasāpekkhassa bhikkhuno pācitti siyāti attho. Cīvarādikanti ādi-saddena pattanisīdanasūcigharakāyabandhanādiṃ saṅgaṇhāti. Nidhentassāti nidahantassa. Hasāpekkhassāti hasādhippāyassa. Jānaṃ pāṇaṃ hane bhikkhu, tiracchānagatampi cāti yo bhikkhu ‘‘pāṇo’’ti jānanto tiracchānagataṃ pāṇaṃ khuddakampi mahantampi haneyya, tassa pācittiyaṃ siyāti attho.

49. Chādetukāmo chādeti, duṭṭhullaṃ bhikkhunopi cāti yo bhikkhu bhikkhuno duṭṭhullasaṅkhātaṃ saṅghādisesaṃ chādetukāmo hutvā chādeti, tassa pācittiyaṃ siyāti attho. Itthiyā saha saṃvidhāya gāmantaragatassa bhikkhuno pācittiyaṃ siyāti yojanā.

50. Bhikkhuṃ vā pahareyyāthāti yo bhikkhu bhikkhuṃ pahareyya, tassa pācittiyaṃ siyāti yojanā. Talasattikamuggireti yo bhikkhu paharaṇākāraṃ dassento kāyaṃ vā kāyappaṭibaddhaṃ vā uggireyya, tassa pācittiyaṃ siyāti attho. Codeyya vā codāpeyya, bhikkhuṃ amūlakena cāti yo bhikkhu bhikkhuṃ amūlakena saṅghādisesena codeyya vā codāpeyya vā, tassa pācittiyaṃ siyāti attho. Tattha amūlakenāti diṭṭhādimūlavirahitena.

51. Kukkuccuppādane cāpīti ‘‘ūnavīsativasso tvaṃ maññe’’tiādīni bhaṇanto kukkuccaṃ uppādeyya, tassa kukkuccuppādanapaccayā pācittiyaṃ hoti. Yo bhikkhu bhaṇḍanatthāya bhaṇḍanajātānaṃ vacanaṃ sotuṃ upassutiṃ yāti, tassa pācittiyaṃ siyāti sambandho. Tattha bhaṇḍanatthāyāti kalahatthāya. Bhaṇḍanajātānanti kalahajātānaṃ. Upassutinti sutisamīpaṃ.

52. Yo bhikkhu saṅghassa pariṇāmitaṃ yaṃ lābhaṃ, taṃ parapuggalassa nāmeti, tassa pācittiyaṃ siyāti sambandho. Tattha nāmetīti pariṇāmeti. Pucchaṃ akatvāti ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti vā ‘‘gāmaṃ pavisissāmī’’ti vā anāpucchitvā. Santabhikkhunti antoupacārasīmāya dassanūpacāre bhikkhuṃ disvā yaṃ sakkā hoti pakativacanena āpucchituṃ, tādisaṃ vijjamānaṃ bhikkhuṃ. Gāmassāti gāmaṃ, kammatthe sāmivacanaṃ. Gateti sampadānatthe bhummavacanaṃ, gatassāti attho. Santaṃ bhikkhuṃ anāpucchitvā vikāle gāmaṃ gatassa bhikkhuno pācittiyaṃ siyāti attho. Sesaṃ uttānamevāti.

Pācittiyaniddesavaṇṇanā niṭṭhitā.

5. Pakiṇṇakaniddesavaṇṇanā

53. Idāni pakiṇṇakaṃ dassetuṃ ‘‘saṅghika’’ntyādi āraddhaṃ. Tattha yo bhikkhu issaro hutvā saṅghikaṃ garubhaṇḍaṃ aññassa deti, tassa thullaccayaṃ siyā. Theyyāya aññassa deti, yathāvatthu pārājikādi siyā, dukkaṭavatthu dukkaṭaṃ, thullaccayavatthu thullaccayaṃ, pārājikavatthu pārājikaṃ siyāti vuttaṃ hoti.

54. Kusādimayacīrānīti ettha ādi-saddo vākaphalakaṃ saṅgaṇhāti, kusamayacīraṃ vākamayacīraṃ phalakamayacīranti. Tattha kuse ganthetvā katacīraṃ kusamayacīraṃ. Vākamayacīraṃ nāma tāpasānaṃ vakkalaṃ. Phalakamayacīraṃ nāma phalakasaṇṭhānāni phalakāni sibbetvā katacīraṃ. Kambalaṃ kesavālajanti kesajaṃ kambalaṃ vālajaṃ kambalaṃ, kesakambalaṃ vālakambalanti attho. Kesehi tante vāyitvā katakambalaṃ kesakambalaṃ. Camarivālehi vāyitvā katakambalaṃ vālakambalaṃ. Samayaṃ vināti naṭṭhacīvarakālaṃ ṭhapetvā. Dhārayato dhārayantassa. Lūkapakkhājinakkhipanti ulūkapakkhiajinakkhipaṃ. Tattha ulūkapakkhīti ulūkasakuṇapakkhehi katanivāsanaṃ. Ajinakkhipanti salomaṃ sakhuraṃ ajinamigacammaṃ. Naṭṭhacīvarakālaṃ ṭhapetvā imesu sattasu vatthūsu yaṃ kiñci dhārayato thullaccayaṃ siyāti attho.

55. Satthakena kattabbaṃ kammaṃ satthakammaṃ, tasmiṃ satthakamme. Vatthimhi kattabbaṃ kammaṃ vatthikammaṃ, tasmiṃ vatthikamme. Saṃ nimittanti attano aṅgajātaṃ. Taṃ chindato thullaccayaṃ siyāti sambandho. Maṃsādibhojaneti ettha ādi-saddo aṭṭhilohitacammalomāni saṅgaṇhāti. Tasmā manussānaṃ maṃsaaṭṭhilohitacammalomabhojanapaccayā thullaccayaṃ siyāti attho.

56. Kadalerakakkadussānīti ettha kadalierakaakkavākehi katāni vatthāni dhārayantassa dukkaṭaṃ. Potthakanti makacivākehi kataṃ potthakadussaṃ. Sabbapītādikanti ettha ādi-saddena sabbalohitakasabbakaṇhakasabbamañjeṭṭhikaṃ saṅgaṇhāti. Tattha sabbameva nīlakaṃ sabbanīlakaṃ. Evaṃ sesesupi. Nīlaṃ ummārapupphavaṇṇaṃ. Pītaṃ kaṇikārapupphavaṇṇaṃ. Lohitaṃ jayasumanapupphavaṇṇaṃ. Kaṇhakaṃ addāriṭṭhakavaṇṇaṃ. Mañjeṭṭhikaṃ lākhārasavaṇṇaṃ. Imesu aṭṭhasu vatthūsu yaṃ kiñci dhārayantassa dukkaṭaṃ siyāti attho.

57-8. Hatthissuragasoṇānanti hatthiassauragasoṇānaṃ maṃsaṃ aṭṭhirudhiracammalomāni. Sīhabyagghacchadīpinanti sīhabyagghaacchadīpīnaṃ maṃsādīni. Taracchassa ca maṃsādiṃ uddissakatamaṃsañca anāpucchitamaṃsañca bhuñjato dukkaṭaṃ siyā. Dakatitthādikanti ettha ādi-saddo vaccapassāvakuṭiyo saṅgaṇhāti. Tena yātānupubbaṃ āgatappaṭipāṭiṃ hitvāna vajjetvā nahānatitthañca vaccakuṭiñca passāvakuṭiñca vaje vajeyya gaccheyya, dukkaṭaṃ tassa siyāti attho.

59. Sahasāti vegasā vegena. Vubbhajitvānāti antaravāsakaṃ dūratova ukkhipitvā, va-kāro sandhivasenāgato. Paviseti paviseyya. Vaccapassāvakuṭikanti vaccakuṭikaṃ passāvakuṭikaṃ. Viseti paviseyya. Yo bhikkhu vaccapassāvakuṭikaṃ sahasā paviseyya vā nikkhameyya vā, ubbhajitvā vā paviseyya vā nikkhameyya vā, ukkāsikaṃ vajjetvā taṃ paviseyya, tassa dukkaṭaṃ siyāti yojanā.

60. Nitthunanto vaccaṃ kareyya dantakaṭṭhañca khādanto, tassa dukkaṭaṃ siyāti attho. Vaccapassāvadoṇīnaṃ bahi vaccādikaṃ vaccapassāvaṃ kareyya, tassa dukkaṭaṃ siyā.

61. Kharena cāvalekheyyāti phālitakaṭṭhena vā pharusena vā gaṇṭhikena vā pūtikaṭṭhena vā susirena vā avalekheyyāti attho. Kaṭṭhanti avalekhanakaṭṭhaṃ. Kūpaketi vaccakūpake. Ūhatañcāti gūthamakkhitañca. Na dhoveyyāti attanā vā na dhoveyya parena vā na dhovāpeyya. Uklāpañcāti kacavarañca. Na sodhayena sammajjeyya.

62. Capucapūti saddaṃ katvā udakakiccaṃ karontassa ācamantassa dukkaṭaṃ siyāti attho. Anajjhiṭṭhovāti anāṇattoyeva. Therenāti saṅghattherena. Pātimokkhanti pātimokkhuddesaṃ. Uddise uddiseyya, dukkaṭaṃ siyā.

63. Anāpucchāya pañhassa kathane, anāpucchāya pañhassa vissajjane, anāpucchāya sajjhāyakaraṇe, anāpucchāya padīpajālane, anāpucchāya padīpavijjhāpaneti imesu catūsu paccayesu tassa dukkaṭaṃ siyā.

64. Anāpucchā vātapānakavāṭāni vivareyya vā thakeyya vā, tassa dukkaṭaṃ siyāti sambandho. Vandanādinti ettha ādi-saddo vandāpanaṃ saṅgaṇhāti. Yo bhikkhu naggo vandanaṃ kareyya, vandāpanaṃ kareyya, gamanaṃ kareyya, bhojanaṃ kareyya, pivanaṃ kareyya, khādanaṃ kareyya, gahaṇaṃ kareyya, dānaṃ kareyya, tassa sabbattha dukkaṭanti sambandho.

65. Tipaṭicchannakaṃ vināti ‘‘anujānāmi, bhikkhave, tisso paṭicchādiyo jantāgharappaṭicchādiṃ udakappaṭicchādiṃ vatthappaṭicchādi’’nti (cūḷava. 261) evaṃ vuttā tisso paṭicchādiyo samāhaṭāti ‘‘tipaṭicchādī’’ti vuttaṃ. Tipaṭicchannakaṃ ṭhapetvā parikammaṃ sayaṃ kareyya, paraṃ kārāpeyya, tassa dukkaṭaṃ siyāti attho. Yo bhikkhu nahāyaṃ nahāyanto kuṭṭe vā thambhe vā tarumhi vā kāyaṃ upaghaṃseyya, tassa dukkaṭaṃ siyā.

66. Yo bhikkhu nahāyanto kuruvindakasuttena kāyaṃ ghaṃseyya, kāyato kāyena aññamaññaṃ ghaṃseyya, tassa dukkaṭaṃ siyāti sambandho. Yo agilāno saupāhano bahārāme bahiārāme careyya, tassa dukkaṭaṃ siyāti sambandho.

67. Sabbanīlādikampi cāti ettha ādi-saddo lohitodātapītakaṇhamañjeṭṭhamahāraṅgamahānāmaraṅgarattādayo upāhanāyo saṅgaṇhāti. Yo bhikkhu sabbanīlasabbalohitādikaṃ upāhanaṃ dhāreti, tassa dukkaṭaṃ siyāti sambandho. Yo bhikkhu ratto rattacitto tadahujātāyapi itthiyā nimittaṃ passeyya, tassa dukkaṭaṃ siyā. Yo bhikkhu bhikkhadāyiyā bhikkhadāyikāya itthiyā mukhaṃ passeyya, tassa dukkaṭaṃ siyā.

68-9. Yo bhikkhu ujjhānasaññī hutvā aññassa bhikkhuno pattaṃ vā passeyya, tassa dukkaṭaṃ siyā. Ādāsādimhi udakapatte attano mukhaṃ passeyya, tassa dukkaṭaṃ siyā. Uccāsanamahāsane nisajjādiṃ nisīdanasayanādiṃ karontassa bhikkhuno dukkaṭaṃ siyā. Ukkhittānupasampannanānāsaṃvāsakādīnaṃ vandanepi dukkaṭaṃ siyāti sambandho. Tattha ukkhittoti āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittakoti tividhopi idhādhippeto. Anupasampannoti iminā bhikkhunisāmaṇerasāmaṇerisikkhamānapaṇḍakaitthisikkhāpaccakkhātakā gahitā. Nānāsaṃvāsakāti laddhinānāsaṃvāsakā gahitā. Ādi-saddena chinnamūlakā gahitā.

70-71. Yo dīghāsane paṇḍakitthīhi paṇḍakena vā itthiyā vā ubhatobyañjanena vā ekato nisīdeyya, tassa dukkaṭaṃ siyā. Adīghe āsaneti rasse āsane. Yo bhikkhu rassāsane mañce vā pīṭhe vā asamānāsanikena ekato sayeyya, tassa dukkaṭaṃ siyāti attho. Phalapupphādikanti ettha ādi-saddena veḷucuṇṇadantakaṭṭhamattikādayo saṅgahitā. Kulasaṅgahatthāya phalapupphādikaṃ dadato dukkaṭaṃ siyāti sambandho.

72-3. Yo bhikkhu ganthimādiṃ sayaṃ kareyya, paraṃ kārāpeyya, tassa dukkaṭaṃ siyā. Yo bhikkhu jinena vāritapaccaye paribhuñjeyya, tassa dukkaṭaṃ siyā. Abyatto bālo yo bhikkhu ācariyupajjhāye anissāya nissayaṃ aggahetvā vaseyya, tassa dukkaṭaṃ siyā. Yo bhikkhu anuññātehi mātāpituādīhi puggalehi aññassa puggalassa bhesajjaṃ kareyya vā vadeyya vā, tassa dukkaṭaṃ siyā. Sāpattiko yo bhikkhu uposathappavāraṇaṃ kareyya, tassa dukkaṭaṃ siyāti sambandho. Tattha jinena bhagavatā vāritā jinavāritā, jinavāritā ca te paccayā ceti jinavāritapaccayā, te jinavāritapaccaye. Dvemātikāappaguṇatāya abyatto.

74. Yo bhikkhu ābhogaṃ vā niyogaṃ vā vajjetvā dvārabandhādike ṭhāne parivattakavāṭakaṃ apidhāya divā sayeyya, tassa dukkaṭaṃ siyāti sambandho. Dvārabandhādiketi yena kenaci parikkhitte abbhokāsepi rukkhamūlepi antamaso iminā lakkhaṇena yuttaākāsaṅgaṇepi. Apidhāyāti apidahitvā. Vinābhoganti ‘‘esa dvāraṃ jaggissatī’’ti ābhogaṃ ṭhapetvāti attho. Niyoganti avasaṭṭhānaṃ, attano avasaṃ bahusādhāraṇaṭṭhānaṃ ṭhapetvā. ‘‘Savaso’’ti vā pāṭho, savaso hutvāti attho. Divāti divākāle.

75. Dhaññanti sāli vīhi yavo godhumo kaṅgu varako kudrūsakoti sattavidhaṃ dhaññaṃ. Itthirūpanti dārulohamayādiitthirūpaṃ. Ratananti muttādidasavidhaṃ ratanaṃ. Āvudhanti sattitomarādisabbāvudhabhaṇḍaṃ. Itthipasādhananti itthiyā sīsādialaṅkāraṃ. Tūriyabhaṇḍanti dhamanasaṅkhādisabbaṃ tūriyabhaṇḍaṃ. Phalarukkheti phalitarukkhe. Pubbaṇṇādikanti muggamāsādikaṃ. Ādi-saddena vākurakuminādayo gahitā. Etesu yaṃ kiñci āmaseyya, tassa dukkaṭaṃ siyāti attho.

76. Sasitthodakatelehīti yo pana madhusitthakatelena vā udakamissakatelena vā yena kenaci cikkhallena vā. Phaṇahatthaphaṇehi vāti dantamayādiphaṇena vā phaṇakiccasādhakehi hatthaṅgulīhi vā kocchena vā kesamosaṇṭhane dukkaṭaṃ siyāti attho. Ekasmiṃ bhājane bhojananimitte dukkaṭaṃ siyāti attho.

77. Dve bhikkhū ekattharaṇā sayeyyūṃ, dve bhikkhū ekapāvuraṇā sayeyyuṃ, dve bhikkhū ekamañcake sayeyyuṃ, tesaṃ dukkaṭāni hontīti sambandho. Pamāṇato adhikaṃ vā ūnaṃ vā dantakaṭṭhaṃ khādeyya, tassa dukkaṭaṃ siyāti yojanā. Tattha adhikanti aṭṭhaṅgulato adhikaṃ. Ūnanti caturaṅgulato ūnaṃ.

78. Yo bhikkhu naccañca gītañca vāditañca yojeti vā yojāpeti vā, tassa dukkaṭaṃ siyā. Tesaṃ naccānaṃ dassanaṃ, tesaṃ gītānaṃ savanaṃ, tesaṃ vāditānaṃ savanañca karontassa dukkaṭaṃ siyāti attho.

79. Vīhādiropimeti vīhiādīnaṃ ruhanaṭṭhāne. Bahipākārakuṭṭaketi pākārakuṭṭānaṃ bahi. Vaccādichaḍḍanādimhīti vaccapassāvasaṅkāracalakādīnaṃ chaḍḍanavissajjanapaccayā dukkaṭaṃ siyāti attho. Dīghakesādidhāraṇeti dīghakesadhāraṇe dīghanakhadhāraṇe dukkaṭaṃ siyāti attho.

80. Nakhamaṭṭhakaraṇādimhīti ettha ādi-saddena rajanakaraṇaṃ gahitaṃ. Sambādhe lomahāraṇeti sambādhe upakacchakamuttakaraṇaṭṭhāne lomuddharaṇe. Saupāhano bhikkhu parikammakataṃ bhūmiṃ akkameyyāti sambandho.

81. Adhotaallapādehīti yo bhikkhu adhotapādehi vā allapādehi vā saṅghikaṃ mañcaṃ vā pīṭhaṃ vā akkameyya, parikammakataṃ bhittiṃ vā kāyato āmasantassa dukkaṭaṃ siyāti attho.

82-3. Saṅghāṭiyāpi pallattheti adhiṭṭhitacīvarena vihāre vā antaraghare vā pallatthikaṃ kareyya, tassa dukkaṭaṃ. Dupparibhuñjeyya cīvaranti tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ dupparibhogena paribhuñjeyya. Akāyabandhanoti kāyabandhanavirahito bhikkhu gāmaṃ vajeyya gaccheyya. Yo bhikkhu vaccakaṃ uccāraṃ katvāna udake sante nācameyya udakasuddhiṃ na kareyya, tassa dukkaṭaṃ siyāti attho. Samādeyya akappiyeti bhikkhuṃ vā sāmaṇerādike sesasahadhammike vā akappiye niyojeyya, tassa dukkaṭaṃ siyāti attho. Sabhāgāpattiyā desanārocanapaccayā dukkaṭaṃ siyāti attho. Sabhāgāti ettha vatthusabhāgatāva idhādhippetā, na āpattisabhāgatā.

84. Na vase vassanti yo bhikkhu vassaṃ na vaseyya na upagaccheyya, tassa dukkaṭaṃ siyā. Visaṃvāde suddhacitteti ettha sampadānatthe bhummavacanaṃ, paṭissavaṃ visaṃvādentassa suddhacittassa dukkaṭaṃ siyāti attho. Vassaṃ vasitvā ananuññātakiccato ananuññātakiccena bhikkhuno gamane dukkaṭaṃ siyāti yojanā.

85. Āpadaṃ vajjetvā tarussa uddhaṃ porisamhā abhiruhaṇe dukkaṭaṃ siyāti sambandho. Āpadanti antarāyaṃ. Tarussāti rukkhassa. Porisamhāti ekaporisappamāṇā majjhimassa purisassa pañcahatthā. Aparissāvano yo bhikkhu addhānaṃ gaccheyya, yo ca bhikkhu taṃ parissāvanaṃ yācato na dadeyya, tassa dukkaṭaṃ siyāti yojanā. Addhānanti addhayojanameva antimamaddhānaṃ.

86. Attano ghātane dukkaṭaṃ siyāti sambandho. Yo bhikkhu itthirūpādirūpaṃ kareyya vā kārāpeyya vā, tassa dukkaṭaṃ siyā. Mālādikaṃ vicittaṃ ṭhapetvā jātakādivatthuṃ sayaṃ kareyya, dukkaṭaṃ siyāti sambandho.

87. Bhuñjantamuṭṭhapeti yo bhikkhu bhuñjantaṃ uṭṭhāpeyya, tassa dukkaṭaṃ siyā. Bhattasālādīsu vuḍḍhānaṃ okāsaṃ adatvā nisīdato dukkaṭaṃ siyāti yojanā.

88. Yānānīti vayhaṃ ratho sakaṭaṃ sandamānikādīni. Kallakoti agilāno. Agilāno yo bhikkhu yānāni abhiruheyya, tassa dukkaṭaṃ siyāti attho. Vade davanti keḷiṃ vadeyya, ratanattayaṃ ārabbha keḷiṃ vadeyya, tassa dukkaṭaṃ siyāti attho. Aññaparisāya upalālane dukkaṭaṃ hoti.

89. Kāyādinti ettha ādi-saddo ūrunimittaṃ saṅgaṇhāti. Kāyaṃ vā ūruṃ vā nimittaṃ vā vivaritvā bhikkhunīnaṃ na dassaye na dasseyyāti attho. Lokāyataṃ tiracchānādivijjaṃ na ca sayaṃ vāceyya, parañca na vācāpeyya. Palitaṃ gaṇheyya vā gaṇhāpeyya vā, tassa dukkaṭaṃ siyāti yojanā.

90-92. Yattha katthaci peḷāyaṃ pakkhipitvā bhattaṃ bhuñjantassa dukkaṭaṃ siyāti sambandho. Pattahatthako yo bhikkhu vātapānaṃ vā kavāṭaṃ vā paṇāme paṇāmeyya, sodakaṃ pattaṃ uṇheyya uṇhe otāpeyya vā paṭisāmeyya vā, vodakaṃ pattaṃ atiuṇheyya atiṭhapeyya, tassa dukkaṭaṃ siyāti attho. Yo bhikkhu pattaṃ bhūmiyaṃ vā aṅke vā mañce vā pīṭhe vā miḍḍhante vā paribhaṇḍante vā pāde vā chatte vā ṭhapeyya, tassa dukkaṭaṃ siyāti sambandho. Bhūmiyanti yena kenaci anatthatāya paṃsusakkharamissāya. Aṅketi dvinnaṃ ūrūnaṃ majjhe. Miḍḍhanteti miḍḍhapariyante. Paribhaṇḍanteti bāhirapasse katāya tanukamiḍḍhiyā ante. Yo bhikkhu calakādiṃ vā patte ṭhapeyya, patte vā hatthadhovane hatthassa dhovanappaccayā tassa dukkaṭaṃ siyāti sambandho.

93. Ucchiṭṭhaṃ mukhadhovanaṃ udakampi pattena nīharantassa bhikkhuno dukkaṭaṃ siyā. Yo bhikkhu akappiyaṃ pattaṃ paribhuñjeyya, tassa dukkaṭaṃ siyāti attho. Tattha akappiyaṃ pattanti dārumayapattādiṃ.

94. Yo bhikkhu khipite ‘‘jīvā’’ti vade vadeyya, tassa dukkaṭaṃ siyāti attho. Yo bhikkhu parimaṇḍalakādimhi pañcasattati sekhiye anādaro hutvā na sikkhati, tassa dukkaṭaṃ siyāti sambandho.

95. Yo bhikkhu bhaṇḍāgāre payuto mātuyā pituno ca bhaṇḍakaṃ gopeyya, assa bhikkhuno pācittiyaṃ siyāti sambandho. Tattha payutoti bhaṇḍāgāre byāpāravasena yuttappayutto. Gopayeti gopeyya. Yo bhikkhu davāya hīnena jātiādinā uttamampi vadeyya, dubbhāsitaṃ siyāti sambandho. Tattha hīnehi vā ukkaṭṭhehi vā jātiādīhi evaṃ ukkaṭṭhaṃ vā hīnaṃ vā ‘‘caṇḍālosī’’tiādinā nayena ujuṃ vā ‘‘santi idhekacce caṇḍālavenanesādā’’tiādinā nayena aññāpadesena vā upasampannaṃ vā anupasampannaṃ vā akkosādhippāyaṃ vinā kevalaṃ kīḷādhippāyena vadeyya, dubbhāsitaṃ siyāti.

Pakiṇṇakaniddesavaṇṇanā niṭṭhitā.

6. Vattādikaṇḍaniddesavaṇṇanā

96. Idāni vattaṃ dassetuṃ ‘‘upajjhācariyavatta’’nti vuttaṃ. Tattha upajjhāyavattañca ācariyavattañca gamikavattañca āgantukavattañca senāsanādivattañca piyasīlena bhikkhunā kātabbanti sambandho. Gamikāgantukanti gamikaṃ āgantukanti chedo, gamikavattaṃ āgantukavattañcāti attho.

97. Dātukāmo hatthapāse ṭhito kiñci gahitabbaṃ ekena purisena gahitabbaṃ ukkhipanakkhamaṃ vatthuṃ tidhā tīsu pakāresu ekenākārena dadeyya, gahetukāmo bhikkhu dvidhā dvīsu ekena gaṇheyya, ayaṃ pañcaṅgo paṭiggahoti attho.

98-100. Dūre ṭhitaṃ cīvaraṃ ṭhapitokāsaṃ sallakkhetvā ‘‘eta’’nti vattabbaṃ. Hatthapāse ṭhitaṃ hatthena āmasitvā ‘‘ima’’nti vattabbaṃ. ‘‘Etaṃ adhiṭṭhāmi, imaṃ adhiṭṭhāmī’’ti imesaṃ padānaṃ majjhe saṅghāṭiādīsu paccekaṃ yojetvā ticīvaraṃ adhiṭṭheyya. Kathaṃ? ‘‘Etaṃ saṅghāṭiṃ adhiṭṭhāmi, imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti adhiṭṭheyya. Evaṃ sesesu ca cīvaresu. Yathā cīvarādiṃ vidhānaṃ evaṃ pattepi adhiṭṭheyya paccuddhareyyāti attho.

101. Sañcarittaṃ ṭhapetvā sesā garukā ca pārājikā ca sacittakāti sambandho. Antimāti pārājikā. Acchinnasikkhāpadaṃ, pariṇatasikkhāpadañcāti imaṃ dvayaṃ ṭhapetvā sesaṃ nissaggiyaṃ acittakanti attho.

102-3. Gāmappavesananteteti gāmappavesanaṃ iti ete. Pācittīsu ete padasodhammādayo gāmappavesanantā sattarasa sikkhāpadā acittakā.

104-5. Pakiṇṇakesu uddissakataṃ ṭhapetvā aññamaṃsakaṃ sesamaṃsaṃ acittakanti attho. Ettha pakiṇṇakesu aññamaṃsādikaṃ pattahattho kavāṭakantaṃ terasavidhaṃ idaṃ sikkhāpadaṃ acittakaṃ, sesaṃ sabbaṃ sacittakanti attho.

106. Ācariyā vītikkamanacittena sacittakaṃ acittakanti vadanti, paññattijānanena cittena tathā sacittakaṃ acittakanti ācariyā vadantīti attho. Tathā-saddena ‘‘sacittakaṃ acittaka’’nti idaṃ gahitaṃ.

107-9. Pubbakaraṇādikanti ettha ādi-saddo pubbakiccaṃ saṅgaṇhāti. Tattha –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccati.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccatī’’ti. –

Evaṃ pubbakaraṇādikaṃ navadhā dīpitaṃ sabbaṃ uposathappavāraṇaṃ piyasīlinā kātabbanti attho.

112. Yathākkamanti etthāyamadhippāyo – gaṇo pārisuddhiuposathaṃ kareyya, puggalo adhiṭṭhānauposathaṃ kareyya, saṅgho suttuddesauposathaṃ kareyyāti.

113. Cātuddaso pannaraso, sāmaggī dinato tidhāti cātuddaso uposatho, pannaraso uposatho, sāmaggīuposathoti dinato tidhā honti. Dinato puggalato kattabbākārato te uposathā nava iti īritāti attho.

114. Tevācī dvekavācīti tevācikā pavāraṇā, dvevācikā pavāraṇā, ekavācikā pavāraṇā iti nava pavāraṇā vuttā.

115. Tassāti phaggunamāsassa. Tato sesanti āsāḷhiantimapakkhamhā yāva kattikapuṇṇamā vassakālanti attho. Ettha hi ekasmiṃ saṃvacchare catuvīsatiuposathā honti.

116. Etesūti etesu tīsu catūsu ekekasmiṃ utumhi tatiyapakkhā sattamapakkhā. Cātuddasāti cha cātuddasāti attho. Sesāni uttānatthānevāti.

Vattādikaṇḍaniddesavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā samāraddhā, mūlasikkhatthavaṇṇanā;

Niṭṭhitā yā samāsena, aḍḍhamāsassa accaye.

Adhunūpasampannānaṃ, hitatthāya samāsato;

Imaṃ atthaṃ vaṇṇayatā, yaṃ puññaṃdhigataṃ mayā.

Tena puññenayaṃ loko, sukhāya paṭipattiyā;

Pāpuṇātu visuddhāya, nibbānaṃ ajaraṃ padaṃ.

Nānātarugaṇākiṇṇe, nānākusalakāmino;

Ramme yuddhānapatino, vihāre vasatā satā.

Sāsane siddhipattassa, siddhinā ñāṇasiddhinā;

Paṇḍitena katā esā, mūlasikkhatthavaṇṇanā.

Mūlasikkhā-ṭīkā samattā.