Home
Previous Sutta

Pali Sinhala English
Next Sutta

 

[PTS Vol D - 2] [\z D /] [\f II /] 

[PTS Page 001] [\q 1/] 

[BJT Vol D - 2] [\z D /] [\w II /] 

[BJT Page 002] [\x 2/] 

Suttantapiņake

Dãghanikāyo

(Dutiyo bhāgo)

Mahāvaggo

Namo tassa bhagavato arahato sammā sambuddhassa.

1.

Mahāpadānasuttaü

1. Evaü me sutaü: ekaü samayaü bhagavā sāvatthiyaü viharati jetavane anāthapiõķikassa ārāme karerikuņikāyaü. Atha kho sambahulānaü bhikkhånaü pacchābhattaü piõķapātapaņikkantānaü karerimaõķalamāëe sannisinnānaü sannipatinānaü pubbenivāsapaņisaüyuttā dhammã kathā udapādi: 'itipi pubbe nivāso, itipi1 pubbe nivāso'ti. 

2. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya2 tesaü bhikkhånaü imaü kathāsallāpaü. Atha kho bhagavā uņņhāyāsanā yena karerimaõķalamāëo tenupasaīkami, upasaīkamitvā pa¤¤atte āsane nisãdi. Nisajja kho bhagavā bhikkhå āmantesi: "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā?"Ti. 

3. Evaü vutte te bhikkhå bhagavantaü etadavocuü: "idha bhante amhākaü pacchābhattaü piõķapātapaņikkantānaü [PTS Page 002] [\q 2/] karerimaõķalamāëe sannisinnānaü sannipatitānaü pubbenivāsapaņisaüyuttā dhammã kathā udapādi: 'itipi pubbenivāso, itipi pubbenivāso'ti. Ayaü kho no bhante antarā kathā vippakathā. Atha bhagavā anuppatto"ti. 

1. Iti [PTS. 2.] Mānusakāya - sãmu 

[BJT Page 004] [\x 4/] 

4. "Iccheyyātha no tumhe bhikkhave [PTS Page 011] [\q 11/] pubbenivāsapaņisaüyuttaü dhammiü kathaü sotu"nti. 

"Etassa bhagavā kālo, etasusa sugata kālo, yaü bhagavā pubbenivāsapaņisaüyuttaü dhammiü kathaü kareyya. Bhagavato sutvā bhikkhu dhāressantã"ti. "Tena hi bhikkhave suõātha, sādhukaü manasikarotha, bhāsissāmã"ti. "Evambhante"ti kho te bhikkhu bhagavato paccassosuü, bhagavā etadavoca: 

5. Ito so bhikkhave ekanavutokappo1 yaü vipassã bhagavā arahaü sammāsambuddho loke udapādi. Ito so bhikkhave ekatiüsokappo2 yaü sikhã bhagavā arahaü sammāsambuddho loke udapādi. Tasmi¤¤eva kho bhikkhave ekatiüse kappe vessabhå bhagavā arahaü sammāsambuddho loke udapādi, imasmi¤¤eva kho bhikkhave bhaddakappe kakusandho bhagavā arahaü sammāsambuddho loke udapādi. Imasmi¤¤eva kho bhikkhave bhaddakappe koõāgamano bhagavā arahaü sammāsambuddho loke udapādi. Imasmi¤¤eva kho bhikkhave bhaddakappe kassapo bhagavā arahaü sammāsambuddho loke udapādi. Imasmi¤¤eva kho bhikkhave bhaddakappe ahaü etarahi arahaü sammāsambuddho loke uppanno. 

6. Vipassã bhikkhave bhagavā arahaü sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Sikhã bhikkhave bhagavā arahaü sammāsambuddho [PTS Page 003] [\q 3/] khattiyo jātiyā ahosi, khattiyakule udapādi. Vessabhå bhikkhave bhagavā arahaü sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Kakusandho bhikkhave bhagavā arahaü sammāsambuddho brāhmaõo jātiyā ahosi, brāhmaõakule udapādi. Koõāgamano bhikkhave bhagavā arahaü sammāsambuddho brāhmaõo jātiyā ahosi, brāhmaõakule udapādi. Kassapo bhikkhave bhagavā arahaü sammāsambuddho brāhmaõo jātiyā ahosi, brāhmaõakule udapādi. Ahaü bhikkhave etarahi arahaü sammā sambuddho khattiyo jātiyā ahosiü, khattiyakule uppanno. 

7. Vipassã bhikkhave bhagavā arahaü sammāsambuddho koõķa¤¤o gottena ahosi. Sikhã bhikkhave bhagavā arahaü sammāsambuddho koõķa¤¤o gottena ahosi. Vessabhå bhikkhave bhagavā arahaü sammāsambuddho koõķa¤¤o gottena ahosi. Kakusandho bhikkhave bhagavā arahaü sammāsambuddho kassapo gottena ahosi. 

1. Ekanavutikappe - ma cha saü, 2. Ekatiüsekappe - ma cha saü, 

[BJT Page 006] [\x 6/] 

Koõāgamano bhikkhave, bhagavā arahaü sammāsambuddho kassapo gottena ahosi. Kassapo bhikkhave, bhagavā arahaü sammāsambuddho kassapo gottena ahosi. Ahaü bhikkhave, etarahi arahaü sammāsambuddho gotamo gottena1. 

8. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asãti 2 vassasahassāni āyuppamāõaü ahosi. Sikhissa bhikkhave bhagavato arahato sammā sambuddhassa sattativassasahassāni āyuppamāõaü ahosi. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa saņņhivassasahassāni āyuppamāõaü ahosi. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa cattālãsa 3 vassasahassāni āyuppamāõaü ahosi. Koõāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa tiüsavassasahassāni āyuppamāõaü [PTS Page 004] [\q 4/] ahosi. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa vãsati 4vassasahassāni āyuppamāõaü ahosi. Mayhaü bhikkhave, etarahi appakaü āyuppamāõaü parittaü lahukaü yo ciraü jãvati so vassasataü appaü vā bhiyyo. 

9. Vipassã bhikkhave, bhagavā arahaü sammāsambuddho pāņaliyā måle abhisambuddho. Sikhã bhikkhave, bhagavā arahaü sammāsambuddho puõķarãkassa måle abhisambuddho. Vessabhå bhikkhave, bhagavā arahaü sammāsambuddho sālassa måle abhisambuddho. Kakusandho bhikkhave, bhagavā arahaü sammāsambuddho sirãsassa måle abhisambuddho. Koõāgamano bhikkhave, bhagavā arahaü sammāsambuddho udumbarassa måle abhisambuddho. Kassapo bhikkhave, bhagavā arahaü sammāsambuddho nigrodhassa måle abhisambuddho. Ahaü bhikkhave, etarahi arahaü sammāsambuddho assatthassa måle abhisambuddho. 

10. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa khaõķatissaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa abhibhåsambhavaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa soõuttaraü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasa¤jãvaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Koõāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraü nāma sāvakayugaü ahosi [PTS Page 005] [\q 5/] aggaü bhaddayugaü. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Mayhaü bhikkhave, etarahi arahato sammāsambuddhassa sāriputtamoggallānaü nāma sāvakayugaü hoti aggaü bhaddayugaü.

1. Gotamo gottena ahosiü sã mu syā. 2. Asãtiü, [PTS. 3.] Cattālãsaü ma cha saü, [PTS. 4.] Vãsatiü [PTS.] 

[BJT Page 008] [\x 8/] 

11. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü. Eko sāvakānaü sannipāto ahosi aņņhasaņņhibhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi bhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi asãtibhikkhusahassāni. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvākānaü sannipātā ahesuü sabbesaü yeva khãõāsavānaü. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü: eko sāvakānaü sannipāto ahosi bhikkhu satasahassaü. Eko sāvakānaü sannipāto ahosi asãti bhikkhusahassāni. Eko sāvakānaü sannipāto ahosi sattati bhikkhusahassāni. Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaü sannipātā ahesuü sabbesaü yeva khãõāsavānaü. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü. Eko sāvakānaü sannipāto ahosi asãti bhikkhusahassāni. Eko sāvakānaü sannipāto ahosi sattati bhikkhusahassāni. Eko sāvakānaü sannipāto ahosi saņņhi bhikkhusahassāni. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaü sannipātā ahesuü sabbesaü yeva khãõāsavānaü. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaü sannipāto ahosi cattālãsa bhikkhusahassāni. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa ayaü eko sāvakānaü sannipāto ahosi sabbesaü yeva khãõāsavānaü. Koõāgamanassa bhikkhave, bhagavato arahato [PTS Page 006] [\q 6/] sammāsambuddhassa eko sāvakānaü sannipāto ahosi tiüsa bhikkhusahassāni koõāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa ayaü eko sāvakānaü sannipāto ahosi sabbesaü yeva khãõāsavānaü kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaü sannipāto ahosi vãsati bhikkhusahassāni. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa ayaü eko sāvakānaü sannipāto ahosi sabbesaü yeva khãõāsavānaü. Mayhaü bhikkhave, etarahi arahato sammāsambuddhassa eko sāvakānaü sannipāto ahosi aķķhateëasāni bhikkhusatāni. Mayhaü bhikkhave ayaü eko sāvakānaü sannipāto ahosi sabbesaü yeva khãõāsavānaü. 

12. Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa khemaīkaro nāma bhikkhu upaņņhāko ahosi aggupaņņhāko vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Kakusandhassa bhikkhave, bhagavato arahato sammā sambuddhassa buddhijo nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. 

[BJT Page 010] [\x 10/] 

Koõāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhå upaņņhāko ahosi aggupaņņhāko. Mayhaü bhikkhave etarahi arahato sammāsambuddhassa ānando bhikkhu upaņņhāko hoti aggupaņņhāko. 1

13. Vipassissa bhikkhatva bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatã [PTS Page 007] [\q 7/] nāma devã mātā ahosi janetti. 2 Bandhumassa ra¤¤o bandhumatã nāma nagaraü rājadhāni ahosi. Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa aruõo nāma rājā pitā ahosi. Pabhāvatã nāma devã mātā ahosi janetti. Aruõassa ra¤¤o aruõavatã nāma nagaraü rājadhāni ahosi. Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa suppatãto3 nāma rājā pitā ahosi. Yasavatã nāma devã mātā ahosi janetti. Suppatãtassa ra¤¤o anomaü nāma nagaraü rājadhāni ahosi. Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaõo pitā ahosi. Visākhā nāma brāhmaõã mātā ahosi janetti. Tena kho pana bhikkhave samayena khemo nāma rājā ahosi. Khemassa ra¤¤o khemavatã nāma nagaraü rājadhāni ahosi. Koõāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa ya¤¤adatto nāma brāhmaõo pitā ahosi. Uttarā nāma brāhmaõã mātā ahosi janetti. Tena kho pana bhikkhave samayena sobho nāma rājā ahosi. Sobhassa ra¤¤o sobhāvatã nāma nagaraü rājadhāni ahosi. Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaõo pitā ahosi. Dhanavatã nāma brāhmaõã mātā ahosi janetti. Tena kho pana bhikkhave samayena kikã nāma nāma 4 rājā ahosi. Kikissa ra¤¤o bārāõasã nāma nagaraü rājadhāni ahosi. Mayhaü bhikkhave etarahi arahato sammāsambuddhassa suddhodano rājā pitā ahosi, māyādevã mātā janetti. Kapilavatthu nāma nagaraü rājadhānã"ti. 

Idamavoca bhagavā, idaü vatvā sugato uņņhāyāsanā vihāraü pāvisi. 

14. [PTS Page 008] [\q 8/] atha kho tesaü bhikkhånaü acirapakkantassa bhagavato ayamantarā kathā udapādi: "acchariyaü āvuso tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atãte buddhe parinibbute chinnapapa¤ce chinnavaņume pariyādinnavaņņe sabbadukkhavãtivatte jātitopi anussarissati, nāmatopi anussarissati, 

1. Upaņņhāko ahosi sãmu. 2. Janetatã - syā. 3. Suppati ko - ma cha saü. 4. Kiüki nāma - syā.

[BJT Page 012] [\x 12/] 

Gottatopi anussarissati, āyuppamāõatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati: 'evaüjaccā te bhagavanto ahesuü itipi, evaünāmā evaügottā evaüsãlā evaüdhammā evaüpa¤¤ā evaüvihārã evaüvimuttā te bhagavanto ahesuü itipãti. Kinnu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaņividdhā, yassā dhammadhātuyā suppaņividdhattā tathāgato atãte buddhe parinibbute chinnapapa¤ce chinnavaņume pariyādinnavaņņe sabbadukkha vãtivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāõatopi anussarati, sāvakayugato pi anussarati, sāvakasannipātato pi anussarati: 'evaü [PTS Page 010] [\q 10/] jaccā te bhagavanto ahesuü itipi, evaünāmā evaügottā evaüsãlā evaüdhammā evaüpa¤¤ā evaüvihārã evaüvimuttā te bhagavanto ahesuü itipãti', udāhu devatā tathāgatassa etamatthaü ārocesuü yena tathāgato atãte buddhe parinibbute chinnapapa¤ce chinnavaņume [PTS Page 009] [\q 9/] pariyādinnavaņņe sabbadukkhavãtivatte jātitopi anussarati, nāmatopi anussarati, āyuppamāõatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: 'evaüjaccā te bhagavanto ahesuü itipi, evaünāmā evaügottā evaüsãlā evaüdhammā evaüpa¤¤ā evaüvihārã evaüvimuttā te bhagavanto ahesuü itipãti" aya¤ca hidaü tesaü bhikkhånaü antarā kathā vippakatā hoti.

15. Atha kho bhagavā sāyanhasamayaü patisallānā vuņņhito yena, karerimaõķalamāëo tenupasaīkami. Upasaīkamitvā pa¤¤atte āsane nisãdi. Nisajja kho bhagavā bhikkhå āmantesi: "kāyanu'ttha bhikkhave etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakathā?" Ti. Evaü vutte te bhikkhå bhagavantaü etadavocuü: "idha bhante amhākaü acirapakkantassa bhagavato ayamantarā kathā udapādi:

[BJT Page 014] [\x 14/] 

'Acchariyaü āvuso abbhutaü āvuso tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atãte buddhe parinibbute chinnapapa¤ce chinna vaņume pariyādinnavaņņe sabbadukkhavãtivatte jātitopi anussarissati, nāmato pi anussarissati, gottato pi anussarissati, āyuppamāõato pi anussarissati, sāvakayugato pi anussarissati, sāvakasannipātato pi anussarissati: 'evaüjaccā te bhagavanto ahesuü itipi, evaünāmā, evaügottā, evaüsãlā, evaüdhammā, evaüpa¤¤ā, evaüvihārã, evaüvimuttā te bhagavanto ahesuü itipãti. Kinnu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaņividdhā yassā dhammadhātuyā suppaņividdhattā tathāgato atãte buddhe parinibbute chinnapapa¤ce chinnavaņume pariyādinnavaņņe sabbadukkhavãtivatte jātito pi anussarati, nāmato pi anussarati. Gottato pi anussarati, āyuppamāõato pi anussarati, sāvakayugato pi anussarati, sāvakasannipātatopi anussarati: evaüjaccā te bhagavanto ahesuü itipi, evaünāmā, evaügottā, evaüsãlā, evaüdhammā, evaüpa¤¤ā, evaüvihārã, evaüvimuttā te bhagavanto ahesuü itipãti? Udāhu devatā tathāgatassa etamatthaü ārocesuü yena tathāgato atãte buddhe parinibbute chinnapapa¤ce chinnavaņume pariyādinnavaņņe sabbadukkhavãtivatte jātito pi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāõatopi anussarati, sāvakayugato pi anussarati, sāvakasannipātatopi anussarati: 'evaüjaccā te bhagavanto ahesuü itipi, evaünāmā, evaügottā, evaüsãlā, evaüdhammā, evaüpa¤¤ā, evaüvihārã, evaüvimuttā te bhagavanto ahesuü iti'pãti? Ayaü kho no bhante antarā kathā vippakatā hoti. Atha bhagavā anuppatto"ti. 

16. "Tathāgatassevesā bhikkhave dhammadhātu suppaņividdhā yassā dhammadhātuyā suppaņividdhattā tathāgato atãte buddhe parinibbute chinnapapa¤ce chinnavaņume pariyādinnavaņņe sabbadukkhavãtivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāõatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: evaüjaccā te bhagavanto ahesuü itipi, evaünāmā, evaügottā, evaüsãlā, evaüdhammā, evaüpa¤¤ā, evaüvihārã, evaüvimuttā te bhagavante ahesuü itipã'ti. Devatā pi tathāgatassa etamatthaü ārocesuü evaüjaccā te bhagavanto ahesuü itipi, evaünāmā, evaügottā, evaüsãlā, evaüdhammā, evaüpa¤¤ā, evaüvihārã, evaüvimuttā te bhagavanto ahesuü itipã'ti. Iccheyyātha no tumhe bhikkhave bhiyyosomattāya [PTS Page 011] [\q 11/] pubbenivāsapaņisaüyuttaü dhammiü kathaü sotunti?" 

[BJT Page 016] [\x 16/] 

17. "Etassa bhagavā kālo, etassa sugata kālo. Yaü bhagavā bhiyyosomattāya pubbenivāsappaņisaüyuttaü dhammiü kathaü kareyya bhagavato sutvā bhikkhå dhāressantã"ti. "Tena hi bhikkhave suõātha, sādhukaü manasikarotha, bhāsissāmã"ti. 'Evaübhante'ti kho te bhikkhu bhagavato paccassosuü. Bhagavā etadavoca: 

18. "Ito so bhikkhave ekanavuto kappo1. Yaü vipassã bhagavā arahaüsammāsambuddho loke udapādi. Vipassã bhikkhave bhagavā arahaü sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Vipassã bhikkhave bhagavā arahaü sammāsambuddho koõķa¤¤o gottena ahosi. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asãtivassasahassāni āyuppamāõaü ahosi. Vipassã bhikkhave bhagavā arahaü sammāsambuddho pāņaliyā måle abhisambuddho. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa khaõķatissaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü: eko sāvakānaü sannipāto ahosi aņņhasaņņhibhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi bhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi asãtibhikkhusatasahassāni. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaü sannipātā ahesuü sabbesaü yeva khãõāsavānaü. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatã [PTS Page 012] [\q 12/] nāma devã mātā ahosi janetti. Bandhumassa ra¤¤o bandhumatã nāma nagaraü rājadhāni ahosi. 

19. Atha kho bhikkhave vipassã bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiü okkami. Ayamettha dhammatā. 

20. Dhammatā esā bhikkhave yadā bodhisatto tusitā kāyā cavitvā mātukucchiü okkamati, atha sadevake loke samārake sabrahmake, sassamaõabrāhmaõiyā pajāya sadevamanussāya appamāõo uëāro2 obhāso pātubhavati atikkammeva devānaü devānubhāvaü. Yā pitā lokantarikā aghā asaüvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaümahiddhikā evaümahānubhāvā ābhāya nānuhonti, tatthapi appamāõo uëāro obhāso pātubhavati atikkammeva devānaü devānubhāvā. - 

1. Ekanavutikappe - ma cha saü, 2. Oëāro - syā. 

[BJT Page 018] [\x 18/] 

Ye pi tattha sattā uppannā, 1 te pi tenobhāsena a¤¤ama¤¤aü sa¤jānanti 'a¤¤e pi kira bho santi sattā idhåpapannā'ti. Aya¤ca dasasahassã lokadhātu saükampati sampakampati sampavedhati. Appamāõo ca uëāro obhāso loke pātubhavati atikkammeva devānaü devānubhāvaü. Ayamettha dhammatā. 

21. Dhammatā esā bhikkhave yadā bodhisatto mātukucchiü okkanto hoti, cattāro naü devaputtā catuddisaü 2 rakkhāya upagacchanti: 'mā naü bodhisattaü vā bodhisattamātaraü vā manusso vā amanusso vā koci vā viheņhesã'ti. Ayamettha dhammatā. 

22. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiü okkanto hoti, pakatiyā sãlavatã bodhisattamātā hoti viratā pāõātipātā, viratā adinnādānā, viratā kāmesu [PTS Page 013] [\q 13/] micchācārā, viratā musāvādā, viratā surāmerayamajjapamādaņņhānā. Ayamettha dhammatā. 

23. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiü okkanto hoti, na bodhisattamātu purisesu mānasaü uppajjati kāmaguõåpasaühitaü. Anatikkamaniyā ca bodhisattamātā hoti kenaci purisena rattacittena. Ayamettha dhammatā. 

24. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiü okkanto hoti, lābhinã bodhisattamātā hoti pa¤cannaü kāmaguõānaü. Sā pa¤cahi kāmaguõehi samappitā samaīgãbhåtā parivāreti. Ayamettha dhammatā. 

25. Dhammatā esā bhikkhave, yadā bodhisatto mātukucchiü okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinã bodhisattamātā hoti akilantakāyā. Bodhisatta¤ca bodhisattamātā tirokucchigataü passati sabbaīgapaccaü abhinindriyaü. 

Seyyathāpi bhikkhave maõi veëuriyo subho jātimā aņņhaüso suparikammakato accho vippasanno sabbākārasampanno, tatra yaü suttaü āvutaü nãlaü vā pãtaü vā lohitaü vā odātaü vā paõķusuttaü vā, tamenaü cakkhumā puriso hatthe karitvā paccavekkheyya: ayaü kho maõi veëuriyo subho jātimā aņņhaüso suparikammakato accho vippasanno sabbākārasampanno, tatiradaü suttaü āvutaü nãlaü vā pãtaü vā lohitaü vā odātaü vā paõķusuttaü vā'ti. Evameva kho bhikkhave yadā bodhisatto mātukucchiü okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinã bodhisattamātā hoti akilantakāyā. Bodhisatta¤ca [PTS Page 014] [\q 14/] bodhisattamātā tirokucchigataü passati sabbaīgapaccaīgiü abhãnindriyaü ayamettha dhammatā: 

1. Upapannā - ma cha saü, syā [PTS. 2.] Catuddisaü ma cha saü. Cātuddisaü - syā. 

[BJT Page 020] [\x 20/] 

26. Dhammatā esā bhikkhave, sattāhajāte bodhisatte bodhisattamātā kālaü karoti, tusitaü, kāyaü upapajjati. Ayamettha dhammatā. 

27. Dhammatā esā bhikkhave. Yathā a¤¤ā itthikā nava vā dasa vā māse gabbhaü kucchinā pariharitvā vijāyanti, na hevaü bodhisattaü bodhisattamātā vijāyati. Daseva māsāni bodhisattaü bodhisattamātā kucchinā pariharitvā vijāyati. Ayamettha dhammatā. 

28. Dhammatā esā bhikkhave. Yathā a¤¤ā itthikā nisinnā vā nipannā vā vijāyanti, na hevaü bodhisattaü bodhisattamātā vijāyati. ōhitā'va bodhisattaü bodhisattamātā vijāyati. Ayamettha dhammatā. 

29. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, devā paņhamaü patigaõhanti, pacchā manussā. Ayamettha dhammatā. 

30. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, appatto'va bodhisatto paņhaviü hoti. Cattāro naü devaputtā paņiggahetvā mātu purato ņhapenti. 'Attamanā devi hohi mahesakkho. Te putto uppanno'ti. Ayamettha dhammatā. 

31. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, visado'va nikkhamati amakkhito uddena1 amakkhito semhena amakkhito ruhirena, amakkhito kenaci asucinā, suddho visado. 

Seyyathāpi bhikkhave maõiratanaü kāsike vatthe nikkhittaü neva maõiratanaü kāsikaü vatthaü makkheti, nāpi kāsikaü vatthaü maõiratanaü makkheti - taü kissa hetu: ubhinnaü suddhattā. Evameva kho bhikkhave yadā bodhisatto mātukucchimhā nikkhamati, visado'va nikkhamati, amakkhito uddena amakkhito [PTS Page 015] [\q 15/] semhena amakkhito ruhirena amakkhito kenaci asucinā, suddho visado. Ayamettha dhammatā. 

32. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā2 antaëikkhā pātubhavanti: ekā sãtassa ekā uõhassa, yena bodhisattassa udakakiccaü karonti mātucca 3. Ayamettha dhammatā. 

1. Udena - ma cha saü. 2. Udakadhārā - sãmu. 3. Mātu ca - sãmu. Ma cha saü, syā. 

[BJT Page 022] [\x 22/] 

33. Dhammatā esā bhikkhave. Sampatijāto bodhisatto samehi pādehi patiņņhahitvā uttarābhimukho1 satta padavãtihāre 2 gacchati setamhi chatte anuhãramāne 3, sabbā ca disā anuviloketi 4, āsahi¤ca vācambhāsati: "aggo'hamasmi lokassa, jeņņho'hasmi lokassa, seņņho'hamasmi lokassa, ayamantimā jāti, natthi'dāni punabbhavo"ti. Ayamettha dhammatā. 

34. Dhammatā esā bhikkhave. Yadā bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake, sassamaõabrāhmaõiyā pajāya sadevamanussāya appamāõo uëāro obhāso pātubhavati atikkammeva devānaü devānubhāvaü. Yā'pi tā lokantarikā aghā asaüvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evammahānubhāvā ābhāya nānuhonti, tatthapi appamāõo uëāro obhāso pātu bhavati atikkammeva devānaü devānubhāvaü. Ye'pi tattha sattā uppannā, te'pi tenobhāsena a¤¤ama¤¤aü sa¤jānanti: "a¤¤e'pi kira bho santi sattā idhåpapannā"ti. Aya¤ca dasasahassã lokadhātu saükampati sampakampati sampavedhati. Appamāõo ca uëāro obhāso loke pātubhavati atikkammeva devānaü devānubhāvaü. Ayamettha dhammatā. 

35. [PTS Page 016] [\q 16/] jāte kho pana bhikkhave vipassamhi kumāre bandhumato ra¤¤o paņivedesuü: 'putto te deva jāto: taü devo passatu'ti. Addasā kho bhikkhave bandhumā rājā vipassiü kumāraü, disvā nemitte brāhmaõe āmantāpetvā etadavoca:

'Passantu bhonto nemittā brāhmaõā kumāranti. ' Addasaüsu 5 kho bhikkhave nemittā brāhmaõā vipassiü kumāraü disvā bandhumaü6 rājānaü etadavocuü: 'attamano deva hohi. Mahesakkho te deva putto uppanno. Lābhā te mahārāja, suladdhaü te mahārāja, yassa te kule evaråpo putto uppanno. '

36. "Ayaü hi deva kumāro dvattiüsamahāpurisalakkhaõehi samannāgato yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti ana¤¤ā - save agāraü ajjhāvasati, rājā hoti cakkavattã dhammiko dhammarājā cāturanto vijitāvã janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti: seyyathãdaü - 

1. Uttarenābhimukho, syā. 2. Padavãtihārena, ma cha saü. 3. Anudhāriyamāne, ma cha saü. 4. Viloketi, [PTS. 5.]Adadasāsu, ma cha saü. 6. Bandhumantaü, ma cha saü. 

[BJT Page 024] [\x 24/] 

Cakkaratanaü hatthiratanaü assaratanaü maõiratanaü itthiratanaü gahapatiratanaü parināyakaratanameva sattamaü. Parosahassaü kho panassa puttā bhavanti sårā viraīgaråpā parasenappamaddanā. So imaü paņhaviü sāgarapariyantaü adaõķena asatthena dhammena abhivijãya ajjhāvasati. Sace kho pana agārasmā anagāriyaü pabbajati, arahaü hoti sammāsambuddho loke vivattacchado. 

37. Katamehi cāyaü dve kumāro dvattiüsamahāpurisalakkhaõehi samannāgato yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti ana¤¤ā - sace agāraü ajjhāvasati, rājā hoti cakkavattã dhammiko dhammarājā cāturanto vijitāvã janapadatthāvariyappatto sattaratana samannāgato, tassimāni satta ratanāni [PTS Page 017] [\q 17/] bhavanti: seyyathãdaü - cakkaratanaü hatthiratanaü assaratanaü maõiratanaü itthiratanaü gahapatiratanaü parināyakaratanameva sattamaü. Parosahassaü kho panassa puttā bhavanti sårā vãraīgaråpā parasenappamaddanā. So imaü paņhaviü sāgarapariyantaü adaõķena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaü pabbajati, arahaü hoti sammāsambuddho loke vivattacchado. 

Ayaü hi deva kumāro suppatiņņhitapādo. Yampāyaü deva kumāro suppatiņņhitapādo, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Imassa deva kumārassa heņņhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipårāõi. Yampi deva imassa kumārassa heņņhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipårāõi, idampi'ssa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro āyatapaõhi. (Yampāyaü deva kumāro āyatapaõhã idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. *) 

Ayaü hi deva kumāro dãghaīgulã. Yampāyaü deva kumāro dãghaīgulã, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro mudutaëuõahatthapādo. Yampāyaü deva kumāro mudutaëuõahatthapādo, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro jālahatthapādo. Yampāyaü deva kumāro jālahatthapādo, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro ussaīkhapādo. Yampāyaü deva kumāro ussaīkhapādo, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro eõijaīgho. Yampāyaü deva kumāro eõijaīgho, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

- - - - - - - - - - - - - - - - - - - - - - 

* Pāņhoyaü potthakesu na dissati. Etthāpi a¤¤esupi ņhānesu "po" iti ca sãhala potthakesu na dissati. 

[BJT Page 026] [\x 26/] 

Ayaü hi deva kumāro ņhitako'va anonamanto ubhohi pāõitalehi channukāni parimasati1 parimajjati. Yampāyaü deva kumāro ņhitako'va anonamanto ubhohi pāõitalehi jannukāni parimasati parimajjati, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro kosohitavatthaguyho2. Yampāyaü deva kumāro kosohitavatthaguyho, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro suvaõõavaõõo ka¤canasannibhattaco. Yampāyaü deva kumāro suvaõõavaõõo ka¤canasannibhattaco, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro sukhumacchavi. Sukhumattā [PTS Page 018] [\q 18/] chaviyā rajojallaü kāye na upalippati 3. Yampāyaü deva kumāro sukhumacchavi, sukhumattā chaviyā rajojallaü kāye na upalippati, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro ekekalomo. Ekekāni lomāni loma kåpesu jātāni. Yampāyaü deva kumāro ekekalomo. Ekekāni lomāni loma kåpesu jātāni, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro uddhaggalomo. Uddhaggāni lomāni jātāni nãlāni a¤janavaõõāni kuõķalāvattāni dakkhiõāvattakajātāni. Yampāyaü deva kumāro uddhaggalomo. Uddhaggāni lomāni jātāni nãlāni a¤janavaõõāni kuõķalāvattāni dakkhiõāvattakajātāni, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro brahmujjugatto. Yampāyaü deva kumāro brahmujjugatto, idampimassa mahāpurisassa mahā purisalakkhaõaü bhavati. 

Ayaü hi deva kumāro sattussado. Yampāyaü deva kumāro sattussado, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro sãhapubbaddhakāyo. Yampāyaü deva kumāro sãhapubbaddhakāyo, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro citantaraüso. Yampāyaü deva kumāro citantaraüso, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro nigrodhaparimaõķalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo. Yampāyaü deva kumāro nigrodhaparimaõķalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro samavattakkhandho. Yampāyaü deva kumāro samavattakkhandho, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro rasaggasaggã. Yampāyaü deva kumāro rasaggasaggã, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro sãhahanu. Yampāyaü deva kumāro sãhahanu, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro cattāëãsadanto. Yampāyaü deva kumāro cattāëãsadanto, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro samadanto. Yampāyaü deva kumāro samadanto, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro avivara 4danto. Yampāyaü deva kumāro avivaradanto, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro susukkadāņho. Yampāyaü deva kumāro susukkadāņho, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

- - - - - - - - - - - - - - - - - - - - - - - 

1. Parāmasati, ma cha saü. 2. Ko÷opagatavastiguhya - mahāvyutpatti, - ko÷agatavastiguhya - mahāyānapāņha, 3. Upalimpati, ma cha saü. 4. Aviraëa (sã mu. )

[BJT Page 028] [\x 28/] 

Ayaü hi deva kumāro pahåtajivho. Yampāyaü deva kumāro pahåtajivho, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro brahmassaro karavãkabhāõã. Yampāyaü deva kumāro brahmassaro karavãkabhāõã, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro abhinãlanetto. Yampāyaü deva kumāro abhinãlanetto, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro gopakhumo. (Yampāyaü deva kumāro gopakhumo, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. )

Imassa deva kumārassa uõõā bhamukantare jātā odātā mudutålasannihā. Yampimassa deva kumārassa uõõā bhamukantare jātā odātā mudutålasannibhā, [PTS Page 019] [\q 19/] idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

Ayaü hi deva kumāro uõhãsasãso. Yampāyaü deva kumāro uõhãsasãso, idampimassa mahāpurisassa mahāpurisalakkhaõaü bhavati. 

38. Imehi kho ayaü deva kumāro dvattiüsamahāpurisalakkhaõehi samannāgato yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti ana¤¤ā, sace agāraü ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvã janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti: seyyathãdaü - cakkaratanaü hatthiratanaü assaratanaü maõiratanaü itthiratanaü gahapatiratanaü parināyakaratanameva sattamaü. Parosahassaü kho panassa puttā bhavanti sårā vãraīgaråpā parasenappamaddanā. So imaü paņhaviü sāgarapariyantaü adaõķena asatthena dhammena 1 abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaü pabbajati, arahaü hoti sammāsambuddho loke vãvattacchado"ti. 

39. Atha kho bhikkhave bandhumā rājā nemitte brāhmaõe ahatehi vatthehi acchādāpetvā sabbakāmehi santappesi. Atha kho bhikkhave bandhumā rājā vipassissa kumārassa dhātiyo upaņņhāpesi. A¤¤ā sudaü pāyenti. 2 A¤¤ā nahāpenti. A¤¤ā dhārenti. A¤¤ā aīkena pariharanti. Jātassa kho pana bhikkhave vipassissa kumārassa setacchattaü dhārãyittha divā ceva ratti¤ca 'mā naü sãtaü vā uõhaü vā tiõaü vā rajo vā ussāvo vā bādhayitthā'ti. Jāto kho pana bhikkhave vipassã kumāro bahuno janassa piyo ahosi manāpo. Seyyathāpi bhikkhave uppalaü vā [PTS Page 020] [\q 20/] padumaü vā puõķarãkaü vā bahuno janassa piyaü manāpaü, evameva kho bhikkhave vipassã kumāro bahuno janassa piyo ahosi manāpo. Svāssudaü aīkeneva aīkaü pariharãyati. 

1. Dhammena samena, syā. 2. Khãraü pāyenti, sãmu. 

[BJT Page 030] [\x 30/] 

40. Jāto kho pana bhikkhave vipassã kumāro ma¤jussaro ca1 ahosi vaggussaro ca madhurassaro ca 2 seyyathāpi bhikkhave himavante pabbate karavãkā nāma sakuõajāti ma¤jussarā ca vaggussarā ca madhurassarā ca pemanãyassarā ca, evameva kho bhikkhave vipassã kumāro ma¤jussaro ca ahosi vaggussaro ca madhurassaro ca pemanãyassaro ca. Jātassa kho pana bhikkhave vipassissa kumārassa kammavipākajaü dibbaü cakkhu pāturahosi, yena sudaü3 samantā yojanaü passati divā ceva ratti¤ca. Jāto kho pana bhikkhave vipassã kumāro animisanto pekkhati, seyyathāpi devā tāvatiüsā. 'Animisanto kumāro pekkhatã'ti kho bhikkhave vipassissa kumārassa 'vipassã, vipassã' tveva sama¤¤ā udapādi. 

41. Atha kho bhikkhave bandhumā rājā atthakaraõe 4 nisinno vipassiü kumāraü aīke nisãdāpetvā atthe [PTS Page 021] [\q 21/] anusāsati. Tatra sudaü bhikkhave vipassã kumāro pitu aīke nisinno viceyya viceyya atthe panayati ¤āyena. 'Viceyya viceyya kumāro atthe panayati ¤āyenā'ti kho bhikkhave vipassissa kumārassa bhiyyosomattāya 'vipassã, vipassã' tveva sama¤¤ā udapādi. 

42. Atha kho bhikkhave bandhumā rājā vipassissa kumārassa tayo pāsāde kārāpesi, ekaü vassikaü ekaü hemantikaü ekaü gimhikaü. Pa¤cakāmaguõāni upaņņhāpesi. Tatra sudaü bhikkhave vipassã kumāro vassike pāsāde vassike cattāro māse 5 nippurisehi turiyehi paricāriyamāno na heņņhāpāsādaü orohati. 

(Paņhamakabhāõavāraü*)

1. Brahmassaro ma¤jussaroca, ma cha saü. 2. Vaggumadhurassarā ca, [PTS. 3.] Yena dura, syā. 4. Aņņakaraõe, syā. 5. Vassike pāsāde cattāro māse, machasaü. * Jātikakhaõķaü niņņhitaü, [PTS.] 

[BJT Page 032] [\x 32/] 

43. Atha kho bhikkhave vipassã kumāro bahunnaü vassānaü bahunnaü vassasatānaü bahunnaü vassasahassānaü accayena sārathiü āmantesi: 'yojehi samma sārathi bhaddāni bhaddāni yānāni. Uyyānabhåmiü gacchāma subhåmiü dassanāyā'ti. 'Evaü devā'ti kho bhikkhave sārathi vipassissa kumārassa paņissutvā bhaddāni bhaddāni yānāni yojetvā1 vipassissa kumārassa paņivedesi: yuttāni kho te deva bhaddāni bhaddāni yānāni. Yassa'dāni kālaü ma¤¤asã'ti. 

44. Atha kho bhikkhave vipassã kumāro bhaddaü2 yānaü abhiråhitvā bhaddehi bhaddehi yānehi uyyānabhåmiü niyyāsi. Addasā kho bhikkhave vipassã kumāro uyyānabhåmiü [PTS Page 022] [\q 22/] niyyanto3 purisaü jiõõaü gopānasivaīkaü bhoggaü4 daõķaparāyaõaü pavedhamānaü gacchantaü āturaü gatayobbanaü disvā sārathiü āmantesi: ayampana samma sārathi puriso kiīkato? Kesā'pi ssa na yathā a¤¤esaü, kāyo'pi'ssa na yathā a¤¤esanti". "Eso kho deva jiõõo nāmā"ti. "Kimpaneso samma sārathi jiõõo nāmā?"Ti. "Eso kho deva jiõõo nāma: na'dāni tena ciraü jãvitabbaü bhavissatã"ti. "Kimpana samma sārathi ahampi jarādhammo jaraü anatãto?'Ti. "Tva¤ca deva maya¤camhā sabbe jarādhammā jaraü anatãtā"ti. "Tena hi samma sārathã alandānajja uyyānabhåmiyā. Ito'ca antepuraü paccaniyyāhã"ti. Evaü devā'ti kho bhikkhave sārathã vipassissa kumārassa paņissutvā tato'ca antepuraü paccaniyyāsi. Tatra sudaü bhikkhave vipassã kumāro antepuragato5 dukkhã dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā pa¤¤āyissatã"ti. 

45. Atha kho bhikkhave bandhumā rājā sārathiü āmantāpetvā etadavoca: "kacci samma sārathi kumāro uyyānabhåmiyā abhiramittha ? Kaccã samma sārathi kumāro uyyānabhåmiyā attamano ahosã ?"Ti. "Na kho deva kumāro uyyānabhåmiyā abhiramittha. Na kho deva kumāro uyyānabhåmiyā attamano ahosã"ti. "Kimpana samma sārathi addasa kumāro uyyānabhåmiü niyyanto?"Ti. 

1. Yojāpetvā [PTS. 2.] Bhaddaü bhaddaü, machasaü. Sãmu. 3. Niyanto [PTS. 4.] Bhaggaü, syā. 5. Antepuraü gato, machasaü. 

[BJT Page 034] [\x 34/] 

[PTS Page 023] [\q 23/] 

"Addasā kho deva, kumāro uyyānabhåmiü niyyanto purisaü jiõõaü gopānasivaīkaü bhoggaü daõķaparāyaõaü pavedhamānaü gacchantaü āturaü gatayobbanaü. Disvā maü etadavoca: ayampana samma sārathi, puriso kiīkato? Kesāpissa na yathā a¤¤esaü, kāyo'pi'ssa na yathā a¤¤esanti. " 'Eso kho deva, jiõõo nāmā ti. "Kimpana so samma sārathi, jiõõo nāmā?"Ti. 'Eso kho deva, jiõõo nāma. Na'dāti tena ciraü jãvitabbaü bhavissatã'ti. "Kimpana samma sārathi, ahampi jarādhammo jaraü anatãto?"Ti. 'Tva¤ca deva maya¤camhā sabbe jarādhammā jaraü anatãtāti. "Tena hi samma sārathi, alandānajja uyyānabhåmiyā. Ito'va antepuraü paccaniyyāhã"ti. 'Evaü devā'ti kho ahaü deva, vipassissa kumārassa paņissutvā tato'ca antepuraü paccanãyyāsiü. So kho kumāro antepuragato dukkhã dummano pajjhāyati: 'dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā pa¤¤āyissatã'ti. 

46. Atha kho bhikkhave, bandhumassa ra¤¤o etadahosi: māheva kho vipassã kumāro na rajjaü kāresi. Māheva vipassã kumāro agārasmā anagāriyaü pabbaji. Māheva nemittānaü brāhmaõānaü saccaü assa vacanantã. Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pa¤cakāmaguõāni upaņņhāpesi yathā vipassã kumāro na agārasmā anagāriyaü pabbajeyya, yathā nemittānaü brāhmaõānaü micchā assa vacananti. Tatra sudaü bhikkhave, vipassã kumāro pa¤cahi kāmaguõehi samappito samaīgãbhåto parivāreti. 

47. Atha kho bhikkhave, vipassã kumāro bahunnaü vassānaü bahunnaü vassasatānaü bahunnaü vassasahassānaü accayena sārathiü āmantesi: yojehi samma sārathi, bhaddāni bhaddāni yānāni uyyānabhåmiü gacchāma subhåmiü dassanāyā'ti. 'Evaü devā'ti kho bhikkhave, sārathi vipassissa kumārassa paņissutvā bhadrāni bhadrāni yānāni yojetvā vipassissa kumārassa paņivedesi: yuttāni kho te deva, bhaddāni bhaddāni yānāni, yassa dānikālaü ma¤¤asã'ti. 

48. Atha kho bhikkhave, vipassã kumāro bhaddaü yānaü abhiråhitvā bhaddehi bhaddehi yānehi uyyānabhåmiü niyyāsi. [PTS Page 024] [\q 24/] addasā kho bhikkhave, vipassã kumāro uyyānabhåmiü niyyanto purisaü ābādhikaü dukkhitaü bāëhagilānaü sake muttakarãse paëipannaü semānaü a¤¤ehi vuņņhāpiyamānaü a¤¤ehi saüvesiyamānaü. Disvā sārathiü āmantesi: ayampana, samma sārathi, puriso kiīkate? Akkhãnipi'ssa na yathā a¤¤esaü, saropi'ssa na yathā a¤¤esanti. Eso kho deva, byādhito nāmā'ti. "Kimpana so samma sārathi, byādhito nāmā?"Ti. 'Eso kho deva, byādhito nāma, appevanāma tamhā ābādhā vuņņhaheyyā'ti: - 

[BJT Page 036] [\x 36/] 

"Kimpana samma sārathi, ahampi byādhidhammo byādhiü anatãto?"Ti. "Tva¤ca deva maya¤camhā sabbe byādhidhammā byādhiü anatãtā"ti. "Tena hi samma sārathã, alandānajja uyyānabhåmiyā. Ito'va antepuraü paccaniyyāhã"ti. 'Evaü devā'ti kho bhikkhave, sārathi vipassissa kumārassa paņissutvā tato'va antepuraü paccaniyyāsi. Tatra sudaü bhikkhave vipassã kumāro antepuragato dukkhã dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā pa¤¤āyissati, byādhi pa¤¤āyissatã"ti. 

49. Atha kho bhikkhave, bandhumā rājā sārathiü āmantāpetvā etadavoca: "kacci samma sārathã, kumāro uyyānabhåmiyā abhiramittha? Kacci samma sārathi, kumāro uyyānabhåmiyā attamano ahosã?"Ti. "Na kho deva, kumāro uyyānabhåmiyā attamano ahosã"ti. Kimpana samma sārathã, addasa kumāro uyyānabhåmiü, niyyanto?"Ti. 

50. "Addasā kho deva, kumāro uyyānabhåmiü niyyanto purisaü ābādhitaü dukkhitaü bāëhagilānaü sake muttakarãse [PTS Page 025] [\q 25/] paëipannaü semānaü a¤¤ehi vuņņhāpiyamānaü a¤¤ehi saüvesiyamānaü, disvā maü etadavoca: ayampana samma sārathi, puriso kiīkato? Akkhãnipi'ssa na yathā a¤¤esaü, saropi'ssa na yathā a¤¤esanti. "Eso kho deva, byādhito nāmā"ti. "Kimpanesa samma sārathã byādhito nāmā?"Ti "eso kho deva, byādhito nāma appevanāma tamhā ābādhā vuņņhaheyyā"ti. "Kimpana samma sārathã, ahampi vyādhidhammo vyādhiü anatãto?"Ti. "Tva¤ca deva, maya¤camhā sabbe vyādhidhammā vyādhiü anatãtā"ti. "Tena hi samma sārathã, alandānajja uyyānabhåmiyā ito'va antepuraü paccaniyyāhã'ti. 'Evaü devā'ti kho ahaü deva, vipassissa kumārassa paņissutvā tato'va antepuraü paccaniyyāsiü. So kho deva, kumāro antepuragato dukkhã dummano pajjhāyati: "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā pa¤¤āyissati, vyādhi pa¤¤āyissatã"ti. 

51. Atha kho bhikkhave, bandhumassa ra¤¤o etadahosi: mā heva kho vipassã kumāro na rajjaü kāresi. Mā heva kho vipassã kumāro agārasmā anagāriyaü pabbaji. Mā heva nemittānaü brāhmaõānaü saccaü assa vacananti. 

[BJT Page 038] [\x 38/] 

52. Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pa¤ca kāmaguõāni upaņņhapesi, yathā vipassã kumāro rajjaü kāreyya, yathā vipassã kumāro na agārasmā anagāriyaü pabbajeyya, yathā nemittānaü brāhmaõānaü micchā assa vacananti. Tatra sudaü bhikkhave, vipassã kumāro pa¤cahi kāmaguõehi samappito samaīgãbhåto parivāreti. 

53. Atha kho bhikkhave, vipassã kumāro bahunnaü vassānaü bahunnaü vassasatānaü bahunnaü vassasahassānaü accayena sārathiü āmantesi: "yojehi samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhåmiü gacchāma subhåmiü dassanāyā"ti. 'Evaü devā'ti kho bhikkhave, sārathi vipassissa kumārassa paņissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paņivedesi: "yuttāni kho te deva, bhaddāni bhaddāni yānāni yassa'dāni kālaü ma¤¤asã"ti. Atha kho bhikkhave, vipassã kumāro bhaddaü yānaü abhiråhitvā bhaddehi bhaddehi yānehi uyyānabhåmiü niyyāsi. 

54. Addasā kho bhikkhave, vipassã kumāro uyyānabhåmiü niyyanto mahājanakāyaü sannipatitaü nānārattāna¤ca dussānaü vilātaü kayiramānaü, disvā sārathiü āmantesi: "kinnu kho so samma sārathi, mahājanakāyo sannipatito, nānārattāna¤ca dussānaü vilātaü kayiratã?"Ti. [PTS Page 026] [\q 26/] "eso kho deva, kālakato nāmā'ti. "Tena hi samma sārathi, yena so kālakato tena rathaü pesehã"ti. 'Evaü devā'ti kho bhikkhave, sārathi vipassissa kumārassa paņissutvā yena so kālakato tena rathaü pesesi. 

55. Addasā kho bhikkhave, vipassã kumāro petaü kālakataü disvā sārathiü āmantesi: "kimpanāyaü samma sārathi, kālakato nāmā?"Ti. "Eso kho deva kālakato nāma. Na'dāni taü dakkhinti mātā vā pitā vā a¤¤e vā ¤ātisālohitā. So'pi na dakkhissati mātaraü vā pitaraü vā a¤¤e vā ¤ātisālohite"ti. Kimpana samma sārathi, ahampi maraõa dhammo maraõaü anatãto? Mampi na dakkhinti devo vā devã vā a¤¤e vā ¤ātisālohitā? Ahampi na dakkhissāmi devaü vā deviü vā a¤¤e vā ¤ātisālohite?"Ti. 

[BJT Page 040] [\x 40/] 

"Tva¤ca deva, maya¤camhā sabbe maraõadhammā maraõaü anatãtā. Tampi na dakkhinti devo vā devã vā a¤¤e vā ¤ātisālohitā. Tvampi na dakkhissasi devaü vā deviü vā a¤¤e vā ¤ātisālohite"ti. "Tenahi samma sārathi, alandānajja uyyānabhåmiyā, ito'va antepuraü paccanãyyāhã"ti. 'Evaü devā'ti kho bhikkhave, sārathi vipassissa kumārassa paņissutvā, tato'va antepuraü paccanãyyāsi. Tatra sudaü bhikkhave, vipassã kumāro antepuragato dukkhã dummano pajjhāyati "dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā pa¤¤āyissati, byādhi pa¤¤āyissati, maraõaü pa¤¤āyissatã"ti. 

56. Atha kho bhikkhave, bandhumā rājā sārathiü āmantāpetvā etadavoca: "kacci samma sārathi, kumāro uyyānabhåmiyā abhiramittha? Kacci sammasārathã, kumāro uyyānabhåmiyā attamano ahosã?Ti" [PTS Page 027] [\q 27/] "na kho deva kumāro uyyāyanabhåmiyā abhiramittha, na kho deva kumāro uyyānabhåmiyā attamano ahosã"ti. "Kimpana samma sārathã, addasa kumāro uyyānabhåmiü niyyanto?"Ti. 

57. Addasā kho deva, kumāro uyyānabhåmiü niyyanto mahājanakāyaü sannipatitaü nānārattāna¤ca dussānaü vilātaü kayiramānaü, disvā maü etadavoca: 'kinnå kho so samma sārathi, mahājanakāyo sannipatito, nānārattāna¤ca dussānaü vilātaü kayiratã?Ti 'eso kho deva, kālakato nāmā'ti. 'Tena hi samma sārathi, yena so kālakato tena rathaü pesehã'ti. 'Evaü devā'ti kho ahaü deva, vipassissa kumārassa paņissutvā yena so kālakato tena rathaü pesesiü. Addasā kho deva, kumāro petaü kālakataü. Disvā maü etadavoca; 'kimpanāyaü samma sārathi, kālakato nāmā?'Ti. 'Eso kho deva, kālakato nāma, na'dāni taü dakkhinti mātā vā pitā vā a¤¤e vā ¤ātisālohito'ti. 'Kimpana samma sārathi, ahampi maraõadhammo maraõaü anatãto? Mampi na dakkhinti devo vā devã vā a¤¤e vā ¤ātisālohitā? Ahampi na dakkhissāmã devaü vā deviü vā a¤¤e vā ¤ātisālohite?'Ti. 'Tva¤ca deva, maya¤camhā sabbe maraõadhammā maraõaü anatãtā. Tampi na dakkhinti devo vā devã vā a¤¤e vā ¤ātisālohitā. Tvampi na dakkhissasi devaü vā deviü vā a¤¤e vā ¤ātisālohite'ti. 

[BJT Page 042] [\x 42/] 

'Tena hi samma sārathi alandānajja uyyānabhåmiyā. Ito'va antepuraü paccaniyyāhã'ti. 'Evaü devā'ti kho ahaü deva, vipassissa kumārassa paņissutvā tato'va antepuraü paccaniyyāsiü. So kho deva, kumāro antepuragato dukkhã dummano pajjhāyati: 'dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā pa¤¤āyissati, byādhi pa¤¤āyissati, maraõaü pa¤¤āyissatã"ti. 

58. Atha kho bhikkhave, bandhumassa ra¤¤o etadahosi: "māheva kho vipasasã kumāro na rajjaü kāresi. Māheva vipassã kumāro agārasmā anagāriyaü pabbaji. [PTS Page 028] [\q 28/] māheva kho nemittānaü brāhmaõānaü saccaü assa vacananti. " Atha kho bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pa¤ca kāmaguõāni upaņņhapesi, yathā vipassã kumāro rajjaü kāreyya, yathā vipassã kumāro na agārasmā anagāriyaü pabbajeyya, yathā nemittānaü brāhmaõānaü micchā assa vacananti. Tatra sudaü bhikkhave vipassã kumāro pa¤cahi kāmaguõehi samappito samaīgãbhåto paricāreti. 

59. Atha kho bhikkhave, vipassã kumāro bahunnaü vassānaü bahunnaü vassasatānaü bahunnaü vassasahassānaü accayena sārathiü āmantesi: "yojehi samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhåmiü gacchāma subhåmiü dassanāyā"ti. "Evaü devā'ti kho bhikkhave, sārathi vipassissa kumārassa paņissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paņivedesi: "yuttāni kho te deva, bhaddāni bhaddāni yānāni, yassa'dāni kālaü ma¤¤asã"ti. Atha kho bhikkhave, vipassã kumāro bhaddaü yānaü abhiråhitvā bhaddehi bhaddehi yānehi uyyānabhåmiü niyyāsi. 

60. Addasā kho bhikkhave, vipassã kumāro uyyānabhåmiü niyyanno purisaü bhaõķuü pabbajitaü kāsāvavasanaü disvā sārathiü āmantesi: "ayampana samma sārathi, puriso kiīkato? Sãsampi'ssa na yathā a¤¤esaü, vatthāni pi'ssa na yathā a¤¤esa"nti. "Eso kho deva, pabbajito nāmā'ti. Kimpaneso samma sārathi, pabbajito nāmā?"Ti. "Eso kho deva pabbajito nāma: 'sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu pu¤¤akiriyā, sādhu avihiüsā, sādhu bhåtānukampā"ti. "Sādhu kho so samma sārathi, pabbajito nāma. Sādhu [PTS Page 029] [\q 29/] samma sārathi, dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu pu¤¤akiriyā, sādhu avihiüsā, sādhu bhåtānukampā. Tena hi samma sārathi, yena so pabbajito tena rathaü pesehã"ti. 

[BJT Page 044] [\x 44/] 

'Evaü devā'ti kho bhikkhave, sārathi vipassissa kumārassa paņissutvā yena so pabbajito tena rathaü pesesi. Atha kho bhikkhave, vipassã kumāro taü pabbajitaü etadavoca: "tvampana samma, kiīkato? Sãsampi tena na yathā a¤¤esaü, vatthāni'pi te na yathā a¤¤esanti?" "Ahaü kho deva, pabbajito nāmā"ti, "kiü pana tvaü samma, pabbajito nāmā?"Ti. "Ahaü kho deva pabbajito nāma, 'sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu pu¤¤akiriyā, sādhu avihiüsā, sādhu bhåtānukampā'ti. "Sādhu kho tvaü samma, pabbajito nāma, sādhu dhammacariyā, sādhu samacariyā, sādhu kusalakiriyā, sādhu pu¤¤akiriyā, sādhu avihiüsā, sādhu bhåtānukampāti"

61. Atha kho bhikkhave, vipassã kumāro sārathiü āmantesi: "tena hi samma sārathi, rathaü ādāya ito'va antepuraü paccaniyyāhi. Ahaü pana idheva kesamassuü obhāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaü pabbajissāmã"ti. 'Evaü devā'ti kho bhikkhave sārathã, vipassissa kumārassa paņissutvā rathaü ādāya tato'ca antepuraü paccaniyyāsi. 

62. Vipassã pana bhikkhave, kumāro tattheva kesamassuü ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaü pabbaji. Assosi kho bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsãtipāõasahassāni "vipassã kira kumāro kemassuü ohāretvā kāsāyāni vatthāni [PTS Page 030] [\q 30/] acchādetvā agārasmā anagāriyaü pabbajito"ti. Sutvāna tesaü etadahosi "na hi nåna so orako dhammavinayo, na sā orakā1 pabbajjā, yattha vipassã kumāro kesamassuü ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaü pabbajito. Vipassã'pi 2 nāma kumāro kesamassuü ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaü pabbajissati kimaīgapana mayanti ?" Atha kho so bhikkhave mahajanakāyo caturāsãtipāõasahassāni kesamassuü ohāretvā kāsāyāni vatthāni acchādetvā vipassiü bodhisattaü agārasmā anagāriyaü pabbajitaü anupabbajiüsu. Tāya sudaü bhikkhave, parisāya parivuto vipassi bodhisatto gāmanigamajanapadarājadhānãsu cārikaü carati. 

63. Atha kho bhikkhave vipassissa bodhisattassa rahogatassa paņisallãnassa evaü cetaso parivitakko udapādi: 'na kho metaü patiråpaü yo'haü ākiõõo viharāmi, yannånāhaü eko gaõamhā våpakaņņho vihareyyanti'. Atha kho bhikkhave vipassã bodhisatto aparena samayena eko gaõamhā våpakaņņho vihāsi. A¤¤eneva tāni caturāsãtipabbajitasahassāni agamaüsu, a¤¤ena vipassã bodhisatto. 

1. Orikā - [PTS. 2.] Vipassi hi - machasaü. 

[BJT Page 046] [\x 46/] 

64. Atha kho bhikkhave, vipassissa bodhisattassa vāsåpagatassa rahogatassa paņisallãnassa evaü cetaso parivitakko udapādi: "kicchaü vatāyaü loko āpanno, jāyati ca jãyati mãyati ca cavati ca upapajjati ca. Atha ca panimassa dukkhassa [PTS Page 031] [\q 31/] nissaraõaü nappajānāti jarāmaraõassa. Kudassu nāma imassa dukkhassa nissaraõaü pa¤¤āyissati jarāmaraõassā?Ti. 

65. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarāmaraõaü hoti, kimpaccayā jarāmaraõa'nti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo "jātiyā kho sati jarāmaraõaü hoti, jātipaccayā jarāmaraõa"nti. 

66. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jāti hoti kimpaccayā jātã" ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "bhave kho sati jāti hoti, bhava paccayā jātã"ti. 

67. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati bhavo hoti kimpaccayā bhavo"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "upādāne kho sati bhavo hoti, upādānapaccayā bhavo"ti. 68. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati upādānaü hoti kimpaccayā upādānanti. " Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "taõhāya kho sati upādānaü hoti, taõhāpaccayā upādānanti. " 

69. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati taõhā hoti kimpaccayā taõhā"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "vedanāya kho sati taõhā hoti, vedanāpaccayā taõhā"ti. 

70. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati vedanā hoti, kimpaccayā vedanā"ti. Atha kho bhikkhave, vipassissa bodhisattassa [PTS Page 032] [\q 32/] yonisomanasikārā ahu pa¤¤āya abhisamayo. "Phasse kho sati vedanā hoti, phassapaccayā vedanā"ti. 

71. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati phasso hoti, kimpaccayā phasso"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "saëāyatane kho sati phasso hoti, saëāyatanapaccayā phasso"ti. 

[BJT Page 048] [\x 48/] 

72. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati saëāyatanaü hoti, kimpaccayā saëāyatananti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "nāmaråpe kho sati saëāyatanaü hoti, nāmaråpapaccayā saëāyatananti. "

73. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati nāmaråpaü hoti, kimpaccayā nāmaråpanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "vi¤¤āõe kho sati nāmaråpaü hoti, vi¤¤āõapaccayā nāmaråpanti. " 

74. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: kimhi nu kho sati vi¤¤āõaü hoti, kimpaccayā vi¤¤āõanti" atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "nāmaråpe kho sati vi¤¤āõaü hoti, nāmaråpapaccayā vi¤¤āõanti. " 

75. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "paccudāvattati kho idaü vi¤¤āõaü, nāmaråpamhā nāparaü gacchati. Ettāvatā jāyetha vā jãyetha vā cavetha vā upapajjetha vā, yadidaü nāmaråpapaccayā vi¤¤āõaü, vi¤¤āõapaccayā nāmaråpaü, nāmaråpaccayā saëāyatanaü, saëāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā [PTS Page 033] [\q 33/] taõhā, taõhā paccayā upādānaü, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraõaü sokaparidevadukkhadomanassåpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotã"ti. 

76. "Samudayo, samudayo'ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuü udapādi, ¤āõaü udapādi, pa¤¤ā udapādi, vijjā udapādi, āloko udapādi. 

77. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho sati jarāmaraõaü na hoti, kissa nirodhā jarāmaraõanirodho"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "jātiyā kho asati jarāmaraõaü na hoti, jāti nirodho jarāmaraõanirodho"ti.

78. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati jāti na hoti, kissa nirodhā jātinirodho"ti. Atha kho bhikkhave, vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "bhave kho asati jāti na hoti, bhavanirodhā jātinirodho"ti. 

[BJT Page 050] [\x 50/] 

79. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho"ti. Atha kho bhikkhave vipassissa bodhisattatassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho"ti. 

80. Atha kho bhikkhave vipassissa bodhisattassa etadahosi: "kimhi nu kho asati upādānaü na hoti, kissa nirodhā upādānanirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: taõhāya kho asati upādānaü na hoti, taõhānirodhā upādānanirodho"ti. 

81. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati taõhā na hoti, kissa nirodhā taõhānirodho"ti. Atha kho bhikkhatva vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: [PTS Page 034] [\q 34/] "vedanāya kho asati taõhā na hoti, vedanā nirodhā taõhānirodho"ti. 

82. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhãsamayo: "phasso kho asati vedanā na hoti, phassanirodhā vedanānirodho"ti. 

83. Atha kho bhikkhave, vipassisasa bodhisattassa etadahosi: "kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho"ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "saëāyatane kho asati phasso na hoti, saëāyatana nirodhā phassanirodho"ti. 

84. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati saëāyatanaü na hoti, kissa nirodhā saëāyatana nirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "nāmaråpe kho asati saëāyatanaü na hoti, nāmaråpanirodhā saëāyatananirodho"ti.

[BJT Page 052] [\x 52/] 

85. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "kimhi nu kho asati nāmaråpaü na hoti, kissa nirodhā nāmaråpanirodho?"Ti. Atha kho bhikkhave vipassassa bodhisattassa yoniso manasikārā ahu pa¤¤āya abhisamayo: "vi¤¤āõe kho asati nāmaråpaü na hoti, vi¤¤āõanirodhā nāmaråpanirodho"ti. 

86. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho asati vi¤¤āõaü na hoti, kissa nirodhā vi¤¤āõanirodho?"Ti. Atha kho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu pa¤¤āya abhisamayo: "nāmaråpe kho asati vi¤¤āõaü na hoti. Nāmaråpanirodhā vi¤¤āõanirodho"ti. 

87. Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: "adhigato kho myāyaü1 maggo sambodhāya 2: [PTS Page 035] [\q 35/] yadidaü nāmaråpanirodhāya vi¤¤āõanirodho' vi¤¤āõanirodhā nāmaråpanirodho. Nāmaråpanirodhā saëāyatananirodho, saëāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taõhānirodho, taõhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraõaü sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotã"ti. "Nirodho, nirodho"ti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuü udapādi, ¤āõaü udapādi, pa¤¤ā udapādi, vijjā udapādi, āloko udapādi:

88. Atha kho bhikkhave, vipassã bodhisatto aparena samayena pa¤casåpādānakkhandhesu udayabbayānupassã vihāsi: "iti råpaü, iti råpassa samudayo, iti råpassa atthaīgamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaīgamo. Iti sa¤¤ā, iti sa¤¤āya samudayo, iti sa¤¤āya atthaīgamo. Iti saīkhārā, iti saīkhārānaü samudayo, iti saīkhārānaü atthaīgamo. Iti vi¤¤āõaü, iti vi¤¤āõassa samudayo, iti vi¤¤āõassa atthaīgamo"ti. Tassa pa¤casu upādānakkhandhesu udayabbayānupassino viharato na cirasseva anupādāya āsavehi cittaü vimucci"ti. 

Dutiyaü bhāõavāraü niņņhitaü

1. Me ayaü vipassanāmaggo, [PTS. 2.] Bodhāya, syā. 

[BJT Page 054] [\x 54/] 

89. Atha kho bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "yannånāhaü dhammaü deseyya"nti. Atha kho bhikkhave vipassissa bhagavato arahato [PTS Page 036] [\q 36/] sammāsambuddhassa etadahosi: "adhigato kho myāyaü dhammo gambhãro duddaso duranubodho santo paõãto atakkāvacaro nipuõo paõķitavedanãyo. âlayārāmā kho panāyaü pajā ālayaratā ālayasammuditā. âlayārāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaü idaü ņhānaü yadidaü idappaccayatāyapaņiccasamuppādo. Idampi kho ņhānaü duddasaü yadidaü sabba saīkhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü aha¤ce ca kho pana dhammaü deseyyaü, pare ca me na ājāneyyuü so mamassa kilamatho, sā mamassa vãhesā'ti, apissudaü1 bhikkhave vipassiü bhagavantaü arahantaü sammāsambuddhaü imā anacchariyā gāthāyo paņibhaüsu pubbe assutapubbā: 

"Kicchena me adhigataü halaü'dāni pakāsituü, 

Rāgadosaparetehi nāyaü dhammo susambudho. 

Paņisogatāmiü nipuõaü gambhãraü duddasaü aõuü, 

Rāgarattā na dakkhinti tamokkhandhena āvutā"ti. 

Itiha bhikkhave vipassissa bhagavato arahato sammāsambuddhassa paņisaücikkhato appossukkatāya cittaü nami, no dhammadesanāya. 

90. Atha kho bhikkhave a¤¤aratassa mahābrahmuno vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkama¤¤āya [PTS Page 037] [\q 37/] etadahosi: "nassati vata bho loko, vinassati vata bholoko, yatra hi nāma vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaü namati no dhammadesanāyā"ti. Atha kho so bhikkhave mahā brahmā seyyathāpi nāma balavā puriso sammi¤jitaü vā bāhaü pasāreyya, pasāritaü vā bāhaü sammi¤jeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi. 

91. Atha kho bhikkhave mahābrahmā ekaüsaü uttarāsaīgaü karitvā dakkhãõaü jānumaõķalaü puthuviyaü nihantvā, 2 yena vipassã bhagavā arahaü sammāsambuddho tena¤jaliü panāmetvā vipassiü bhagavantaü arahantaü sammāsambuddhaü etadavoca: "desetu bhante bhagavā dhammaü, desetu sugato dhammaü. Santi 3 sattā apparajakkhajātikā. Assavanatā dhammassa parihāyanti. Bhavissanti dhammassa a¤¤ātāro"ti. 

1. Apissu [PTS.] Machasaü. 2. Nãdahanto - syā. 3. Santãdha - syā. 

[BJT Page 056] [\x 56/] 

92. Atha kho bhikkhave vipassã bhagavā arahaü sammāsambuddho taü mahābrahmānaü etadavoca: "mayhampi kho brahme, etadahosi: "yannunāhaü dhammaü deseyya'nti. Tassa mayhaü brahme, etadahosi: 'adhigato kho myāyaü dhammo gambhãro duddaso duranubodho santo paõãto akattāvacaro nipuõo paõķitavedanãyo. âlayārāmā kho panāyaü pajā ālayaratā ālayasammuditā. âlayārāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaü idaü ņhānaü yadidaü idappaccayatā paņiccasamuppādo idampi kho ņhānaü duddasaü yadidaü sabbasaīkhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü aha¤ceva kho pana dhammaü deseyyaü, pare ca me na ājāneyyuü, so mamassa kilamatho, sā mamassa vihesā"ti. Apissudaü maü [PTS Page 038] [\q 38/] brahme imā anacchariyā gāthāyo paņibhaüsu pubbe assutapubbā: 

"Kicchena me adhigataü halandāni pakāsituü, 

Rāgadosaparetehi nāyaü dhammo susambudho. Paņisotagāmiü nipuõaü gambhãraü duddasaü aõuü

Rāgarattā na dakkhintã tamokkhandhena āvutā1"ti. 

Itiha me brahme paņisaücikkhato appossukkatāya cittaü namã, no dhammadesanāyā"ti. 

Dutyampi kho bhikkhave so mahābrahmā vipassiü bhagavantaü arahantaü sammāsambuddhaü etadavoca: "desetu bhante bhagavā dhammaü, desetu sugato dhammaü, santi sattā apparajakkhajātikā. Assavaõatā dhammassa parihāyanti. Bhavissanti dhammassa a¤¤ātāro"ti. Tatiyampi kho bhikkhave so mahābrahmā vipassiü bhagavantaü arahantaü sammāsambuddhaü etadavoca: "desetu bhante bhagavā dhammaü, desate sugato dhammaü, santi sattā apparajakkhajātikā. Assavaõatā dhammassa paribhāyanti. Bhavissanti dhammassa a¤¤ātāro"ti. 

93. Atha kho bhikkhave vipassã bhagavā arahaü sammāsambuddho brahmuno ca ajjhesanaü viditvā sattesu ca kāru¤¤ataü paņicca buddhacakkhunā lokaü volokesi. Addasā kho bhikkhave vipassã bhagavā arahaü sammāsambuddho buddhacakkhunā lokaü volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante. 

1. Namokkhajhane āvuņā - ma cha saü. 

[BJT Page 058] [\x 58/] 

Seyyathāpi nāma uppaliniyaü vā paduminiyaü vā puõķarãkiniyaü vā appekaccāni uppalāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaddhāni udakānuggatāni antonimuggaposãni, appekaccāni uppalāni vā padumāni vā puõķarikāni vā udakena janāni udake saüvaddhāni samodakaü ņhitāni, appekaccāni uppalāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaddhāni udakā accuggamma tiņņhanti anupalittāni udakena, [PTS Page 039] [\q 39/] evameva kho bhikkhave vipassã bhagavā arahaü sammāsambuddho buddhacakkhånā lokaü volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindiye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye, appekacce paralokavajjabhayadasnāvino viharante, appekacce na paralokavajjabhayadassāvino viharante. 

94. Atha kho so bhikkhave mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkama¤¤āya vipassiü bhagavantaü arahantaü sammāsambuddhaü gāthāhi ajjhabhāsi: 

"Sele yathā pabbatamuddhaniņaņhito

Yathāpi passe janataü samantato, tathåpamaü dhammamayaü sumedha

Pāsādamāruyha samantacakkhu, 

Sokāvatiõõaü janatamapetasoko

Avekkhassu jātijarābhibhåtaü. 

Uņņhehi vãra vijitasaīgāma satthavāha aõana vicara loke desassu1 bhagavā dhammaü a¤¤ātāro bhavissantã"ti. 

95. Atha kho bhikkhave vipassã bhagavā arahaü sammāsambuddho taü mahābrahmānaü gāthāya ajjhabhāsi:

"Apārutā tesaü amatassa dvārā ye sotavanto pamu¤cantu saddhaü vihiüsasa¤¤ã paguõaü na bhāsiü

Dhammaü paõãtaü manujesu brahme"ti. 

Atha kho so bhikkhave mahābrahmā "katāvakāso kho'mhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā"ti vipassiü bhagavantaü [PTS Page 040] [\q 40/] arahantaü sammāsambuddhaü abhivādetvā padakkhiõaü katvā tatthevantaradhāyi. 

1. Desetu [PTS.] 

[BJT Page 060] [\x 60/] 

96. Atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "kassa nu kho ahaü paņhamaü dhammaü deseyyaü, ko imaü dhammaü khippameva ājānissati"tã. Atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi: "ayaü kho khaõķo ca rājaputto tisso ca purohitaputto bandhumatiyā rājadhāniyā paņivasanti paõķitā viyattā medhāvino dãgharattaü apparajakkhajātikā. Yannånāhaü khaõķassa ca rājaputtassa tissassa ca purohitaputtassa paņhamaü dhammaü deseyyaü. Te imaü dhammaü khippameva ājānissanti"ti. 

97. Atha kho bhikkhave vipassã bhagavā arahaü sammāsambuddho, seyyathāpi nāma balavā puriso sammi¤jitaü vā bāhaü pasāreyya, pasāritaü vā bāhaü sammi¤jeyya, evameva bodhirukkhamåle antarahito bandhumatiyā rājadhāniyā kheme migadāye pāturahosi. Atha kho bhikkhave vipassã bhagavā arahaü sammāsambuddho dāyapālaü āmantesi, "ehi tvaü samma dāyapāla bandhumatiü rājadhāniü pavisitvā khaõķa¤ca rājaputtaü tissa¤ca purohitaputtaü evaü vadehi: "vipassã bhante bhagavā arahaü sammāsambuddho bandhumatiü rājadhāniü anuppatto kheme migadāye viharati. So tumhākaü dassanakāmo"ti. Evaü bhante'ti kho bhikkhave dāyapālo vipassissa bhagavato arahato sammāsambuddhassa paņissutvā bandhumatiü rājadhāniü pavisitvā khaõķa¤ca rājaputtaü tissa¤ca purohitaputtaü etadavoca; "vipassã bhante bhagavā arahaü sammāsambuddho bandhumatiü rājadhāniü anuppatto kheme migadāye viharati, so tumhākaü dassanakāmo"ti. 

98. Atha kho bhikkhave khaõķo ca rājaputto tisso [PTS Page 041] [\q 41/] vā purohitaputto bhaddāni bhaddāni yānāni yojāpetvā bhaddaü yānaü abhiråhitvā bhaddehi bhaddehi yānehi bandhumatiyā rājadhāniyā niyyaüsu, yena khemo migadāyo tena pāyaüsu. Yāvatikā yānassa bhåmi yānena gantvā yānā paccerohitvā pattikā'ca yena vipassã bhagavā arahaü samamāsambuddho tenupasaīkamiüsu. Upasaīkamitvā vipassiü bhagavantaü arahantaü sammāsambuddhaü abhivādetvā ekamantaü nisãdiüsu. Tesaü vipassã bhagavā arahaü sammāsambuddho ānupubbiü kathaü kathesi, seyyathãdaü: dānakathaü sãlakathaü saggakathaü kāmānaü ādãnavaü okāraü saükilesaü nekkhamme ca ānisaüsaü pakāsesi. Yadā te bhagavā a¤¤āsi kallacitte muducitte vinãvaraõacitte udaggacitte pasannacitte, atha yā buddhānaü sāmukkaüsikā dhammadesanā taü pakāsesi: dukkhaü samudayaü nirodhaü maggaü. Seyyathāpi nāma suddhaü vatthaü apagatakāëakaü sammadeva rajanaü patigaõheyya, evameva khaõķassa ca rājaputtassa ca tissassa ca purohitaputtassa tasmiü yeva āsane virajaü vãtamalaü dhammacakkhuü udapādi "yaü ki¤ci samudayadhammaü, sabbantaü nirodhadhammanti". 

[BJT Page 062] [\x 62/] 

99. Te diņņhadhammā pattadhammā viditadhammā pariyogāëhadhammā tiõõavicikicchā vigatakathaükathā vesārajjappattā aparappaccayā satthusāsane vipassiü bhagavantaü arahantaü sammāsambuddhaü etadavocuü. "Abhikkantaü bhante, abhikkantaü bhante. Seyyathāpi bhante nikkujjitaü vā ukkujjeyya, paņicchantaü vā vivareyya, måëhassa vā maggaü ācikkheyya, andhakāre vā telapajjotaü dhāreyya 'cakkhumanto råpāni dakkhintã'ti, evameva bhagavatā anekapariyāyena dhammo pakāsito, ete mayaü bhante bhagavantaü [PTS Page 042] [\q 42/] saraõaü gacchāma dhamma¤ca. Labheyyāma mayaü bhante bhagavato santike pabbajjaü, labheyyāma upasampadanti". 

100. Alatthuü kho bhikkhave khaõķo ca rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaü, alatthuü upasampadaü. Te vipassã bhagavā arahaü sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaüsesi. Saükhārānaü ādãnavaü okāraü saükilesaü nibbāne ca ānisaüsaü pakāsesi. Tesaü vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaü samādapiyamānānaü samuttejiyamānānaü sampahaüsiyamānānaü na cirasseva anupādāya āsavehi cittāni vimucciüsu. 

101. Assosi kho bhikkhave bandhumatiyā rājadhāniyā mahājanakāyo caturāsãtipāõasahassāni "vipassã kira bhagavā arahaü sammā sambuddho bandhumatiü rājadhāniü anuppatto kheme migadāye viharati. Khaõķo ca kira rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuü ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaü pabbajitā"ti. Sutvāna nesaü etadahosi: "na hi nåna so orako dhammavinayo, na sā orakā pabbajjā, yattha kho khaõķo ca rājaputto tisso ca purohitaputto kesamassuü ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaü pabbajitā. Khaõķoca nāma rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuü ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaü pabbajissanti, kimaīgapana mayanti. "

[BJT Page 064] [\x 64/] 

102. Atha kho so bhikkhave mahājanakāyo caturāsãtipāõasahassāni bandhumatiyā rājadhāniyā nikkhamitvā yena khemo migadāyo, yena vipassã bhagavā arahaü [PTS Page 043] [\q 43/] sammāsambuddho, tenupasaīkamiüsu. Upasaīkamitvā vipassiü bhagavantaü arahantaü sammāsambuddhaü abhivādetvā ekamantaü nisãdiüsu. Tesaü vipassã bhagavā arahaü sammāsambuddho ānupubbiü kathā kathesi. Seyyathãdaü - dānakathaü sãlakathaü saggakathaü, kāmānaü ādãnavaü okāraü saükilesaü, nekkhamme ca ānisaüsaü pakāsesi. Yadā te bhagavā a¤¤asi kallacitte muducitte vinãvaraõacitte pasannacitte, atha yā buddhānaü sāmukkaüsikā dhammadesanā taü pakāsesi: dukkhaü samudayaü nirodhaü maggaü. Seyyathāpi nāma suddhaü vatthaü apagatakāëakaü sammadeva rajanaü paņiggaõheyya. Evameva tesaü caturāsãtipāõasahassānaü tasmiü yeva āsane virajaü vãtamalaü dhammacakkhuü udapādi. "Yaü ki¤ci samudayadhammaü sabbantaü nirodhadhammanti. "

103. Te diņņhadhammā pattadhammā viditadhammā pariyogāëhadhammā tiõõavicikicchā vigatakathaükathā vesārajjappattā aparappaccayā satthusāsane vipassiü bhagavantaü arahantaü sammāsambuddhaü etadavocuü: "abhikkantaü bhante, abhikkantaü bhante. Seyyathāpi bhante nikkujjitaü vā ukkujjeyya, paņicchannaü vā vivareyya, måëhassa vā maggaü ācikkheyya, andhakāre vā telapajjotaü dhāreyya 'cakkhumanto råpāni dakkhintã'ti evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaü bhante bhagavantaü saraõaü gacchāma dhamma¤ca bhikkhusaīgha¤ca. Labheyyāma mayaü bhante bhagavato santike pabbajjaü labheyyāma upasampadanti. Alatthuü kho bhikkhave tāni caturāsãtipāõa sahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaü, alatthuü upasampadaü. 

104. Te vipassã bhagavā arahaü sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaüsesi, [PTS Page 044] [\q 44/] saīkhārānaü ādãnavaü okāraü saükilesaü nibbāne ca ānisaüsaü pakāsesi: tesaü vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaü samādāpiyamānānaü samuttejãyamānānaü sampahaüsiyamānānaü na cirasseva anupādāya āsavehi cittāni vimucciüsu. 

[BJT Page 066] [\x 66/] 

105. Assosuü kho bhikkhave, tāni purimāni caturāsãti pabbajitasahassāni: 'vipassã kira bhagavā arahaü sammāsambuddho bandhumatiü rājadhāniü anuppatto kheme migadāye viharati, dhamma¤ca kira desetã'ti. Atha kho bhikkhave, tāni caturāsãtipabbajitasahassāni yena bandhumatã rājadhāni yena khemo migadāyo yena vipassã bhagavā arahaü sammāsambuddho, tenupasaīkamiüsu. Upasaīkamitvā vipassiü bhagavantaü arahantaü sammāsambuddhaü abhivādetvā ekamantaü nisãdiüsu. 

106. Tesaü vipassã bhagavā arahaü sammāsambuddho ānupubbiü kathaü kathesi - seyyathãdaü: dānakathaü, sãlakathaü, saggakathaü, kāmānaü ādãnavaü okāraü saīkilesaü, nekkhamme ca ānisaüsaü pakāsesi. Yadā te bhagavā a¤¤āsi kallacitte muducitte vinãvaraõacitte udaggacitte pasannacitte, atha yā buddhānaü samukkaüsikā dhammadesanā, taü pakāsesi dukkhaü samudayaü nirodhaü maggaü. Seyyathāpi nāma suddhaü vatthaü apagatakāëakaü sammadeva rajanaü paņiggaõheyya, evameva tesaü caturāsãtipabbajitasahassānaü tasmi¤ceva āsane virajaü vãtamalaü. Dhammacakkhuü udapādi "yaü ki¤ci samudayadhammaü sabbantaü nirodhadhammanti. " 

107. Te diņņhadhammā pattadhammā viditadhammā pariyogāëhadhammā tiõõavicikicchā vigatakathaükathā vesārajjappattā aparappaccayā satthusāsane vipassiü bhagavantaü arahantaü sammāsambuddhaü etadavocuü: [PTS Page 045] [\q 45/] "abhikkantaü bhante, abhikkantaü bhante. . . , Seyyathāpi nāma bhante, nikkujjitaü vā ukkujjeyya, paņicchannaü vā vivareyya, måëhassa vā maggaü ācikkheyya, andhakāre vā telapajjotaü dhāreyya 'cakkhumanto råpāni dakkhintã'ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaü bhante, bhagavantaü saraõaü gacchāma dhamma¤ca bhikkhusaīgha¤ca. Labheyyāma mayaü bhante, bhagavato santike pabbajjaü, labheyyāma upasampadanti. " Alatthuü kho bhikkhave, tāni caturāsãtipabbajitasahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaü, alatthuü upasampadaü. 

108. Te vipassã bhagavā arahaü sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaüsesi. Saīkhārānaü ādãnavaü okāraü saīkilesaü nibbāne ca ānisaüsaü pakāsesi. Tesaü vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandasyiyamānānaü samādāpiyamānānaü samuttejiyamānānaü sampahaüsiyamānānaü na cirasseva anupādāya āsavehi cittāni vimucciüsu. 

[BJT Page 068] [\x 68/] 

109. Tena kho pana bhikkhave samayena bandhumatiyā rājadhāniyā mahābhikkhusaīgho paņivasati aņņhasaņņhibhikkhusatasahassaü atha kho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa rahogatassa paņisallãnassa evaü cetaso parivitakko udapādi: "mahā kho etarahi bhikkhusaīgho bandhumatiyā rājadhāniyā paņivasati aņņhasaņņhibhikkhusatasahassaü. Yannånāhaü bhikkhu anujāneyyaü 'caratha bhikkhave cārikaü bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaü. Mā ekena dve agamittha. Desetha bhikkhave [PTS Page 046] [\q 46/] dhammaü ādikalyāõaü majjhekalyāõaü pariyosānakalyāõaü sātthaü sabya¤janaü, kevalaparipuõõaü parisuddhaü brahmacariyaü pakāsetha. Santi sattā apparajakkhajātikā, assavaõatā dhammassa parihāyanti, bhavissanti dhammassa a¤¤ātāro. Api ca channaü channaü vassāna accayena bandhumatã rājadhāni upasaīkamitabbā pātimokkhuddesāyā'ti. "

110. Atha kho bhikkhave, a¤¤ataro mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkama¤¤āya seyyathāpi nāma balavā puriso sammi¤jitaü vā bāhaü pasāreyya, pasāritaü vā bāhaü sammi¤jeyya, evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi. Atha kho so bhikkhave, mahābrahmā ekaüsaü uttarāsaīgaü karitvā yena vipassã bhagavā arahaü sammāsambuddho tena¤jalimpanāmetvā vipassiü bhagavantaü arahantaü sammāsambuddhaü etadavoca: "evametaü bhagavā, evameta, sugata, mahā kho bhante etarahi bhikkhusaīgho bandhumatiyā rājadhāniyā paņivasati aņņhasaņņhibhikkhusatasahassaü. Anujānātu bhante bhagavā bhikkhå 'caratha bhikkhave, cārikaü bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaü. Mā ekena dve agamittha. Desetha bhikkhave dhammaü ādikalyāõaü majjhekalyāõaü pariyosānakalyāõaü sātthaü sabya¤janaü kevalaparipuõõaü parisuddhaü brahmacariyaü pakāsetha. Santi sattā apparajakkhajātikā, assavaõatā dhammassa parihāyanti. Bhavissanti dhammassa a¤¤ātāro'ti. Api ca bhante, mayaü tathā karissāma yathā bhikkhu channaü channaü vassānaü accayena bandhumatiü rājadhāniü upasaīkamissanti pātimokkhuddesāyā"ti. Idamavoca bhikkhave, so mahābrahmā, idaü vatvā [PTS Page 047] [\q 47/] vipassiü bhagavantaü arahantaü sammāsambuddhaü abhivādetvā padakkhiõaü katvā tatthevantaradhāyi. 

[BJT Page 070] [\x 70/] 

111. Atha kho bhikkhave, vipassã bhagavā arahaü sammāsambuddho sāyaõhasamayaü patisallānā vuņņhito bhikkhu āmantesi: idha mayhaü bhikkhave, rahogatassa paņisallãnassa evaü cetaso parivitakko udapādi: "mahā kho etarahi bhikkhusaīghā bandhumatiyā rājadhāniyā paņivasati aņņhasaņņhibhikkhusatasahassaü. Yannånāhaü bhikkhu anujāneyyaü "caratha bhikkhave cārikaü bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaü. Mā ekena dve agamittha. Desetha bhikkhave dhammaü ādikalyāõaü majjhekalyāõaü pariyosānakalyāõaü sātthaü sabya¤janaü kevalaparipuõõaü parisuddhaü brahmacariyaü pakāsetha. Santi sattā apparajakkhajātikā. Assavanatā dhammassa parihāyanti. Bhavissanti dhammassa a¤¤ātāro. Api ca channaü channaü vassānaü accayena bandhumatã rājadhāni upasaīkamitabbā pātimokkhuddesāyā"ti. 

112. Atha kho bhikkhave, a¤¤ataro mahābrahmā mama cetasā cetoparivitakkama¤¤āya seyyathāpi nāma balavā puriso sammi¤jitaü vā bāhaü pasāreyya, pasāritaü vā bāhaü sammi¤jeyya, evameva brahmaloke antarahito mama purato pāturahosi. Atha kho so bhikkhave, mahābrahmā ekaüsaü uttarāsaīgaü karitvā yenāhaü tena¤jalimpanāmetvā maü etadavoca "evametaü bhagavā, evametaü sugata, mahā kho bhante, etarahi bhikkhusaīgho bandhumatiyā rājadhāniyā paņivasati aņņhasaņņhibhikkhusatasahassaü. Anujānātu bhante, bhagavā bhikkhå "caratha bhikkhave, cārikaü bahujanahitāya bahujana sukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaü. Mā ekena dve agamittha. Desetha bhikkhave, dhammaü ādikalyāõaü majjhekalyāõaü pariyosānakalyāõaü sātthaü sabya¤janaü, kevalaparipuõõaü parisuddhaü brahmacariyaü pakāsetha santi sattā apparajakkhajātikā assavaõatā dhammassa parihāyanti. Bhavissanti dhammassa a¤¤ātāro. [PTS Page 048] [\q 48/] api ca bhante, mayaü tathā karissāma, yathā bhikkhå channaü channaü vassānaü accayena bandhumatiü rājadhāniü upasaīkamissanti pātimokkhuddesāyā"ti. Idamavoca so bhikkhave mahābrahmā, idaü vatvā maü abhivādetvā padakkhiõaü katvā tatthevantaradhāyi. 

113. "Anujānāmi bhikkhave, caratha cārikaü bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaü. Mā ekena dve agamittha, desetha bhikkhave, dhammaü ādikalyāõaü majjhekalyāõaü, pariyosāna kalyāõaü sātthaü sabya¤janaü. Kevaparipuõõaü parisuddhaü brahmacariyaü pakāsetha. Santi sattā apparajakkhajātikā. Assavaõatā dhammassa parihāyanti. Bhavissanti dhammassa a¤¤ātāro. Api ca bhikkhave, channaü channaü vassānaü accayena bandhumatã rājadhāni upasaīkamitabbā pātimokkhuddesāyā"ti. 

[BJT Page 072] [\x 72/] 

114. Atha kho bhikkhave, bhikkhå yebhuyyena ekāheneva janapadacārikaü pakkamiüsu. Tena kho pana bhikkhave, samayena jambudãpe caturāsãti āvāsasahassāni honti. Ekamhi vasse nikkhante devatā saddamanussāvesuü: "nikkhantaü kho mārisā ekaü vassaü pa¤ca'dāni vassāni sesāni. Pa¤cannaü vassānaü accayena bandhumatã rājadhāni upasaīkamitabbā pātimokkhuddesāyā"ti. Dvãsu vassesu nikkhantesu devatā saddamasussāvesuü: "nikkhantāni kho mārisā dve vassāni, cattāridāni vassāni sesāni. Catunnaü vassānaü accayena bandhumatã rājadhāni upasaīkamitabbā pātimokkhuddesāyā"ti. Tãsu vassesu nikkhantesu devatā saddamanussāvesuü: 'nikkhantāni kho mārisā tãõi vassāni. Tãõi'dāni vassāni [PTS Page 049] [\q 49/] sesāni. Tiõõaü vassānaü accayena bandhumatã rājadhāni upasaīkamitabbā pātimokkhuddesāyā"ti. Catusu vassesu nikkhantesu devatā saddamanussāvesuü: "nikkhantāni kho mārisā cattāri vassāni. Dve'dāni vassāni sesāni. Dvinnaü vassānaü accayena bandhumatã rājadhāni upasaīkamitabbā pātimokkhuddesāyā"ti. Pa¤casu vassesu nikkhantesu devatā saddamanussāvesuü: "nikkhantāni kho mārisā pa¤ca vassāni. Ekaü'dāni vassaü sesaü. Ekassa vassassa accayena bandhumatã rājadhāni upasaīkamitabbā pātimokkhuddesāyā"ti. Chasu vassesu nikkhantesu devatā saddamanussāvesuü: "nikkhantāni kho mārisā chabbassāni. Samayo'dāni bandhumatiü rājadhāniü upasaīkamituü pātimokkhuddesāyā"ti. 

115. Atha kho te bhikkhave bhikkhu, appekacce sakena iddhānubhāvena, appekacce devatānaü iddhānubhāvena, ekāheneva bandhumatiü rājadhāniü upasaīkamiüsu pātimokkhuddesāya. Tatra sudaü bhikkhave vipassã bhagavā arahaü sammāsambuddho bhikkhusaīghe evaü pātimokkhaü uddisati: 

"Khantã paramaü tapo titikkhā, 

Nibbānaü paramaü vadanti buddhā. 

Na hi pabbajito paråpaghātã

Samaõo hoti paraü viheņhayanto. 

Sabbapāpassa akaraõaü kusalassa upasampadā, 

Sacittapariyodapanaü etaü buddhānasāsanaü. 

Anåpavādo anåpaghāto pātimokkhe ca saüvaro, 

[PTS Page 050] [\q 50/] matta¤¤utā ca bhattasmiü panta¤ca sayanāsanaü, 

Adhicitte ca āyogo etaü buddhāna sāsanaü"ti. 

[BJT Page 074] [\x 74/] 

116. Ekamidāhaü bhikkhave samayaü ukkaņņhāyaü viharāmi subhagavane sālarājamåle. Tassa mayhaü bhikkhave, rahogatassa paņisallãnassa evaü cetaso parivikko udapādi: 'na kho so sattāvāso sulabharåpo yo mayā anajjhāvutthapubbo1 iminā dãghena addhunā a¤¤atra suddhāvāsehi devehi. Yannånāhaü yena suddhāvāsā devā tenupasaīkameyyanti". Atha kho ahaü2 bhikkhave seyyathāpi nāma balavā puriso sami¤jitaü vā bāhaü pasāreyya, pasāritaü vā bāhaü sami¤jeyya, evameva ukkaņņhāyaü subhagavane sālarājamåle antarahito avihesu devesu pāturahosiü. 

117. Tasmiü bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaü tenupasaīkamiüsu. Upasaīkamitvā maü abhivādetvā ekamantaü aņņhaüsu, ekamantaü ņhitā kho bhikkhave tā devatā maü etadavocuü: "ito so mārisa 3, ekanavuto kappe 4 yaü vipassã bhagavā arahaü sammāsambuddho loke udapādi. Vipassã mārisa, bhagavā arahaü sammā sambuddho khattiyo jātiyā ahosi khattiya kule udapādi vipassã mārisa, bhagavā arahaü sammāsambuddho koõķa¤¤ā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asãtivassasahassāni āyuppamāõaü ahosi. Vipassã mārisa, bhagavā arahaü sammāsambuddho pāņaliyā måle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaõķatissaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Vipassissa mārisa, [PTS Page 051] [\q 51/] bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü: eko sāvakānaü sannipāto ahosi aņņhasaņņhibhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi bhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi asãtibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaü sannipātā ahesuü sabbesaüyeva khãõāsavānaü. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatã nāma devã mātā ahosi janenti. Bandhumassa ra¤¤o bandhumatã nāma nagaraü rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaü abhinikkhamanaü ahosi, evaü pabbajjā, evaü padhānaü evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, vipassimhi bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā"ti. 

- - - - - - - - - - - - - - - - - - - - - - - - 

1. Anāvutthapubbo - machasaü. 2. Atha, khvāhaü - machasaü. 3.'Mārisā' - machasaü. 4. Ekanavutikappe - machasaü. 

[BJT Page 076] [\x 76/] 

118. Tasmiüyeva kho bhikkhave devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaü tenupasaīkamiüsu. Upasaīkamitvā maü abhivādetvā ekamantaü aņņhaüsu. Ekamantaü ņhitā kho bhikkhave tā devatā maü etadavocuü:

"Imasmiü yeva kho mārisa1, bhaddakappe etarahi arahaü sammāsambuddho loke uppanno. Bhagavā mārisa, khattiyo jātiyā, khattiyakule uppanno. Bhagavā mārisa gotamo gottena. Bhagavato mārisa, [PTS Page 052] [\q 52/] appakaü āyuppamāõaü parittaü lahukaü, 2 yo ciraü jãvati so vassasataü, appaü vā bhiyyo. Bhagavā mārisa assatthassa måle abhisambuddho. Bhagavato mārisa, sāriputtamoggallānaü3 nāma sāvakayugaü aggaü bhaddayugaü. Bhagavato mārisa, eko sāvakānaü sannipāto ahosi aķķhateëasāni bhikkhusatāni bhagavato mārisa, ayaü eko sāvakānaü sannipāto ahosi sabbesaüyeva khãõāsavānaü. Bhagavato mārisa, ānando bhikkhu upaņņhāko4 aggupaņņhāko. Bhagavato mārisa, suddhodano nāma rājāpitā, 4 māyā nāma devã mātā4 janetti. Kapilavatthu nāma nagaraü rājadhāni. Bhagavato mārisa, evaü abhinikkhamanaü ahosi' evaü pabbajjā, evaü padhānaü, evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā"ti. 119. Atha khvāhaü bhikkhave, avihehi devehi saddhiü yena atappā devā tenupasaīkamiü tasmiü bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaü tenupasaīkamiüsu. Upasaīkamitvā maü abhivādetvā ekamantaü vipassã mārisa, bhagavā arahaü sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassã mārisa, bhagavā arahaü sammāsambuddho koõķa¤¤ā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asãtivassasahassāni āyuppamāõaü ahosi. Vipassã mārisa, bhagavā arahaü sammāsambuddho pāņaliyā måle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaõķatissaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü: eko sāvakānaü sannipāto ahosi aņņhasaņņhibhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi bhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi asãtibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaü sannipātā ahesuü sabbesaüyeva khãõāsavānaü. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatã nāma devã mātā ahosi janenti. Bandhumassa ra¤¤o bandhumatã nāma nagaraü rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaü abhinikkhamanaü ahosi, evaü pabbajjā, evaü padhānaü evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, vipassimhi bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā"ti. 

Atha khvāhaü bhikkhave, avihehi ca devehi atappehi ca devehi saddhiü yena sudassā devā tenupasaīkamiü tasmiü bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaü tenupasaīkamiüsu. Upasaīkamitvā maü abhivādetvā ekamantaü aņņhaüsu. [PTS Page 053] [\q 53/] ekamantaü ņhitā kho bhikkhave, tā devatā maü etadavocuü: "ito so mārisa, ekanavuto kappo yaü vipassã bhagavā arahaü sammā sambuddho loke udapādi. Vipassã mārisa, bhagavā arahaü sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassã mārisa, bhagavā arahaü sammāsambuddho koõķa¤¤ā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asãtivassasahassāni āyuppamāõaü ahosi. Vipassã mārisa, bhagavā arahaü sammāsambuddho pāņaliyā måle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaõķatissaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü: eko sāvakānaü sannipāto ahosi aņņhasaņņhibhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi bhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi asãtibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaü sannipātā ahesuü sabbesaüyeva khãõāsavānaü. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatã nāma devã mātā ahosi janenti. Bandhumassa ra¤¤o bandhumatã nāma nagaraü rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaü abhinikkhamanaü ahosi, evaü pabbajjā, evaü padhānaü evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, vipassimhi bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā"ti. 

Atha khvāhaü bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhiü yena sudassã devā tenupasaīkamiü tasmiü bhikkhave, devanikāye anekāni

Devatāsahassāni anekāni devatā satasahassāni yenāhaü tenupasaīkamiüsu. Upasaīkamitvā maü abhivādetvā ekamantaü aņņhaüsu. Ekamantaü ņhitā kho bhikkhave, tā devatā maü etadavocuü: "ito so mārisa, ekanavuto kappo yaü vipassã bhagavā arahaü sammā sambuddho loke udapādi. Vipassã mārisa, bhagavā arahaü sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassã mārisa, bhagavā arahaü sammāsambuddho koõķa¤¤ā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asãtivassasahassāni āyuppamāõaü ahosi. Vipassã mārisa, bhagavā arahaü sammāsambuddho pāņaliyā måle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaõķatissaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü: eko sāvakānaü sannipāto ahosi aņņhasaņņhibhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi bhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi asãtibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaü sannipātā ahesuü sabbesaüyeva khãõāsavānaü. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatã nāma devã mātā ahosi janenti. Bandhumassa ra¤¤o bandhumatã nāma nagaraü rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaü abhinikkhamanaü ahosi, evaü pabbajjā, evaü padhānaü evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, vipassimhi bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā"ti. 

Atha khvāhaü bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudassãhi ca devehi saddhiü yena akaniņņhā devā tenupasaīkamiü tasmiü bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatā satasahassāni yenāhaü tenupasaīkamiüsu. Upasaīkamitvā maü abhivādetvā ekamantaü aņņhaüsu. Ekamantaü ņhitā kho bhikkhave, tā devatā maü etadavocuü: "ito so mārisa, ekanavuto kappo yaü vipassã bhagavā arahaü sammā sambuddho loke udapādi. Vipassã mārisa, bhagavā arahaü sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi vipassã mārisa, bhagavā arahaü sammāsambuddho koõķa¤¤ā gottena ahosi. Vipassissa mārisa bhagavato arahato sammāsambuddhassa asãtivassasahassāni āyuppamāõaü ahosi. Vipassã mārisa, bhagavā arahaü sammāsambuddho pāņaliyā måle abhisambuddho. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa khaõķatissaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü: eko sāvakānaü sannipāto ahosi aņņhasaņņhibhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi bhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi asãtibhikkhusahassāni. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaü sannipātā ahesuü sabbesaüyeva khãõāsavānaü. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatã nāma devã mātā ahosi janenti. Bandhumassa ra¤¤o bandhumatã nāma nagaraü rājadhāni ahosi. Vipassissa mārisa, bhagavato arahato sammāsambuddhassa evaü abhinikkhamanaü ahosi, evaü pabbajjā, evaü padhānaü evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, vipassimhi bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā"ti. 

1. Mārisā, - machasaü. 2. Lahusaü, - [PTS. 3.] Sāriputtamoggallānā, - [PTS. 4.] Ahosi - machasaü. * 

[BJT Page 078] [\x 78/] 

120. Tasmiü yeva kho bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaü tenupasaīkamiüsu. Upasaīkamitvā maü abhivādetvā ekamantaü aņņhaüsu. Ekamantaü ņhitā kho bhikkhave, tā devatā maü etadavocuü: ito kho mārisa, ekatiüse kappe yaü sikhã bhagavā loke udapādi sikhã mārisa, bhagavā arahaü sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi sikhã mārisa, bhagavā arahaü sammāsambuddho koõķa¤¤o gottena ahosi. Sikhã mārisa bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāõaü ahosi. Sikhã mārisa, bhagavā arahaü sammāsambuddho puõķarãkassa måle abhisambuddho. Sikhã mārisa, bhagavato arahato sammāsambuddhassa abhibhåsambhavaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Sikhã mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü: eko sāvakānaü sannipāto ahosi bhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi bhikkhusatasahassaü. Eko sāvakānaü sannipāto ahosi asãtibhikkhusahassāni. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaü sannipātā ahesuü sabbesaüyeva khãõāsavānaü. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa khemaīkaro nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa aruõo nāma rājā pitā ahosi. Pabhāvatã nāma devã mātā ahosi janenti. Aruõassa ra¤¤o aruõavatã nāma nagaraü rājadhāni ahosi. Sikhissa mārisa, bhagavato arahato sammāsambuddhassa evaü abhinikkhamanaü ahosi, evaü pabbajjā, evaü padhānaü evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, sikhãmhi bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā. 

So yeva kho mārisa, ekatiüso kappo yaü vessabhå bhagavā loke udapādi. Vessabhå mārisa, bhagavā arahaü sammā sambuddho khattiyo jātiyā ahosi khattiyakule udapādi. Vessabhå mārisa, bhagavā arahaü sammāsambuddho koõķa¤¤o gottena ahosi. Vessabhå mārisa bhagavato arahato sammāsambuddhassa saņņhivassasahassāni āyuppamāõaü ahosi. Vessabhå mārisa, bhagavā arahaü sammāsambuddho sālassa måle abhisambuddho. Vessabhåssa mārisa, bhagavato arahato sammāsambuddhassa soõuttaraü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Vessabhåssa mārisa, bhagavato arahato sammāsambuddhassa tayo sāvakānaü sannipātā ahesuü: eko sāvakānaü sannipāto ahosi asãti bhikkhusahassāni. Eko sāvakānaü sannipāto ahosi sattati bhikkhusahassāni. Eko sāvakānaü sannipāto ahosi saņņhi bhikkhusahassāni. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaü sannipātā ahesuü sabbesaüyeva khãõāsavānaü. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Vessabhussa mārisa, bhagavato arahato sammāsambuddhassa suppatãto nāma rājā pitā ahosi. Yasavatã nāma devã mātā ahosi janenti. Suppatãtassa ra¤¤o anomaü nāma nagaraü rājadhāni ahosi. Vessabhåssa mārisa, bhagavato arahato sammāsambuddhassa evaü abhinikkhamanaü ahosi, evaü pabbajjā, evaü padhānaü evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, vessabhåmhi bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā. 

Imasmiü yeva kho mārisa, bhadda kappe kakusandho bhagavā loke udapādi. Kakusandho mārisa, bhagavā arahaü sammā sambuddho brāhmaõo jātiyā ahosi brāhmaõa kule udapādi. Kakusandho mārisa, bhagavā arahaü sammāsambuddho kassapo gottena ahosi. Kakusandho mārisa bhagavato arahato sammāsambuddhassa cattālãsavassasahassāni āyuppamāõaü ahosi. Kakusandho mārisa, bhagavā arahaü sammāsambuddho sirãsassa måle abhisambuddho. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa vidhurasa¤jãvaü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaü sannipāto ahosi cattāëãsa bhikkhusahassāni. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa ayaü eko sāvakānaü sannipāto ahosi sabbesaü yeva khãõāsavānaü. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa buddhijo nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaõo pitā ahosi. Visākhā nāma brāhmaõã mātā ahosi janenti. Tena kho pana mārisa samayena khemo nāma rājā ahosi. Khemassa ra¤¤o khemavatã nāma nagaraü rājadhāni ahosi. Kakusandhassa mārisa, bhagavato arahato sammāsambuddhassa evaü abhinikkhamanaü ahosi, evaü pabbajjā, evaü padhānaü evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, kakusandhamhi bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā. Imasmiü yeva mārisa, bhadda kappe koõāgamano bhagavā loke udapādi. Koõāgamano mārisa, bhagavā arahaü sammā sambuddho brāhmaõo jātiyā ahosi brāhmaõakule udapādi koõāgamano mārisa, bhagavā arahaü sammāsambuddho kassapo gottena ahosi. Koõāgamano mārisa bhagavato arahato sammāsambuddhassa tiüsavassasahassāni āyuppamāõaü ahosi. Koõāgamano mārisa, bhagavā arahaü sammāsambuddho udumbarassa måle abhisambuddho. Koõāgamano mārisa, bhagavato arahato sammāsambuddhassa bhiyyosuttaraü nāma sāvakayugaü ahosi aggaü bhaddayugaü. Koõāgamano mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaü sannipāto ahosi tiüsabhikkhusahassāni. Koõāgamanassa mārisa, bhagavato arahato sammāsambuddhassa ayaü eko sāvakānaü sannipāto ahosi sabbesaüyeva khãõāsavānaü. Koõāgamanassa mārisa, bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Koõāgamanassa mārisa, bhagavato arahato sammāsambuddhassa ya¤¤adatto nāma brāhmaõo pitā ahosi. Uttarā nāma brāhmaõã mātā ahosi janenti. Tena kho pana mārisa samayena sobho nāma rājā ahosi. Sobhassa ra¤¤o sobhāvatã nāma nagaraü rājadhāni ahosi. Koõāgamanassa mārisa, bhagavato arahato sammāsambuddhassa evaü abhinikkhamanaü ahosi, evaü pabbajjā, evaü padhānaü evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, koõāgamanamhi bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā. 

Imasmiü yeva mārisa, bhadda kappe kassapo bhagavā loke udapādi. Kassapo mārisa, bhagavā arahaü sammā sambuddho brāhmaõo jātiyā ahosi brāhmaõakule udapādi kassapo mārisa, bhagavā arahaü sammāsambuddho kassapo gottena ahosi. Kassapo mārisa bhagavato arahato sammāsambuddhassa vãsati4vassasahassāni āyuppamāõaü ahosi. Kassapo mārisa, bhagavā arahaü sammāsambuddho nigrodhassa måle abhisambuddho. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa tissabhāradvājaü nāma sāvakayugaü ahosi aggaü

Bhaddayugaü. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa eko sāvakānaü sannipāto ahosi vãsatibhikkhusahassāni. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa ayaü eko sāvakānaü sannipāto ahosi sabbesaüyeva khãõāsavānaü. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhu upaņņhāko ahosi aggupaņņhāko. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaõo pitā ahosi. Dhanavatã nāma brāhmaõã mātā ahosi janenti. Tena kho pana mārisa samayena kikã nāma4 rājā ahosi. Kikissa ra¤¤o bārāõasã nāma nagaraü rājadhāni ahosi. Kassapassa mārisa, bhagavato arahato sammāsambuddhassa evaü abhinikkhamanaü ahosi, evaü pabbajjā, evaü padhānaü evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, kassapamhi bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā"ti. 

121. Tasmiü yeva kho bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaü tenupasaīkamiüsu. Upasaīkamitvā maü abhivādetvā ekamantaü aņņhaüsu. Ekamantaü ņhitā kho bhikkhave, tā devatā maü etadavocuü: "imasmiü yeva kho mārisa1, bhaddakappe etarahi arahaü sammāsambuddho loke uppanno. Bhagavā mārisa, khattiyo jātiyā, khattiyakule uppanno. Bhagavā mārisa gotamo gottena. Bhagavato mārisa, appakaü āyuppamāõaü parittaü lahukaü, 2 yo ciraü jãvati so vassasataü, appaü vā bhiyyo. Bhagavā mārisa assatthassa måle abhisambuddho. Bhagavato mārisa, sāriputtamoggallānaü3 nāma sāvakayugaü aggaü bhaddayugaü. Bhagavato mārisa, eko sāvakānaü sannipāto ahosi aķķhateëasāni bhikkhusatāni bhagavato mārisa, ayaü eko sāvakānaü sannipāto ahosi sabbesaüyeva khãõāsavānaü. Bhagavato mārisa, ānando bhikkhu upaņņhāko4 aggupaņņhāko. Bhagavato mārisa, suddhodano nāma rājāpitā, 4 māyā nāma devã mātā4 janetti. Kapilavatthu nāma nagaraü rājadhāni. Bhagavato mārisa, evaü abhinikkhamanaü ahosi' evaü pabbajjā, evaü padhānaü, evaü abhisambodhi, evaü dhammacakkappavattanaü. Te mayaü mārisa, bhagavatã brahmacariyaü caritvā kāmesu kāmacchandaü virājetvā idhåpapannā"ti. 

122. Iti kho bhikkhave, tathāgatassevesā dhammadhātu suppaņividdhā yassā dhamma dhātuyā suppaņividdhattā tathāgato atãte buddhe parinibbute chinnapapa¤ce 'chinnavaņume pariyādinnavaņņe, sabbadukkhavãtivante jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāõatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati, "evaüjaccā te bhagavanto ahesuü itipi, evaünāmā, evaügottā, evaüsãlā, evaüdhammā, evaüpa¤¤ā, evaüvihārã, evaüvimuttā te bhagavanto ahesuü itipã"ti. Devatā'pi tathāgatassa etamatthaü ārocesuü yena tathāgato atãte buddhe parinibbuto chinnapapa¤ce 'chinnavaņume pariyādinnavaņņe, sabbadukkhavãtivatte jātitopi anussarati, nāmatopi anussarati, gottatopi [PTS Page 054] [\q 54/] anussarati, āyuppamāõatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati, "evaü jaccā te bhagavanto ahesuü itipi, evaünāmā, evaügottā, evaüsãlā, evaüdhammā, evaüpa¤¤ā, evaüvihārã, evaüvimuttā te bhagavanto ahesuü itipã"ti. 

Idamavoca bhagavā attamanā te bhikkhå bhagavato bhāsitaü abhinandunti. 

Mahāpadānasuttaü niņņhitaü paņhamaü. 

 

Home
Next Sutta