Home
Previous Sutta

Pali Sinhala English
Next Sutta

 

[PTS Vol D - 2] [\z D /] [\f II /]

[BJT Vol D - 2] [\z D /] [\w II /]

[PTS Page 055] [\q 55/]

[BJT Page 080] [\x 80/]

 

Suttantapiņake

 

Dãghanikāyo

(Dutiyo bhāgo)

Mahāvaggo

 

Namo tassa bhagavato arahato sammā sambuddhassa.

 

2.

Mahānidānasuttaü

 

1. Evaü me sutaü: ekaü samayaü bhagavā kuråsu viharati kammāsadammaü1 nāma kurånaü nigamo. Atha kho āyasmā ānando. Yena bhagavā tenupasaīkami. Upasaīkamitvā bhagavantaü abhivādetvā ekamantaü nisãdi. Ekamantaü nisinno kho āyasmā ānando bhagavantaü etadavoca: "acchariyaü bhante, abbhutaü bhante, yāvagambhãro cāyaü bhante, paņiccasamuppādo gambhãravabhāso ca. Atha ca pana me uttānakuttānako viya khāyatã"ti.

 

2. Mā hevaü ānanda avaca, mā hevaü ānanda avaca, gambhãro cāyaü ānanda paņiccasamuppādo gambhãrāvabhāso ca. Etassa ānanda, dhammassa ananubodhā appaņivedhā evamayaü pajā tantākulakajātā guëāguõķikajātā2 mu¤jababbajabhåtā3 apāyaü duggatiü vinipātaü saüsāraü nātivattati.

 

3. Atthi idappaccayā jarāmaraõanti iti puņņhena satā ānanda, atthãti'ssa vacanãyaü. Kimpaccayā jarāmaraõanti iti ce. Vadeyya, jātipaccayā jarāmaraõanti iccassa vacanãyaü.

 

Atthi idappaccayā jātãti iti puņņhena satā ānanda, [PTS Page 056] [\q 56/] atthãti'ssa vacanãyaü. Kimpaccayā jātãti iti ce vadeyya, bhavapaccayā jātãti iccassa vacanãyaü.

 

Atthi idappaccayā bhavo'ti iti puņņhena satā ānanda, atthãti'ssa vacanãyaü. Kimpaccayā bhavo'ti iti ce vadeyya, upādānapaccayā bhavo'ti iccassa vacanãyaü.

 

Atthi idappaccayā upādānanti iti puņņhena satā ānanda, atthãti'ssa vacanãyaü. Kimpaccayā upādānanti iti ce vadeyya, taõhāpaccayā upādānanti iccassa vacanãyaü.

 

1. Kammāsadhammaü - machasaü. 2. Guëāguõķhikajāta - sãmu gulagaõķhikajātā - di aņņhakathā kulagaõķhikajātā - guõagaõķhikajātā - syā. 3. Mu¤japabbajabhåtā - machasaü, syā.

 

 

[BJT Page 082] [\x 82/]

 

Atthi idappaccayā taõhā'ti iti puņņhena satā ānanda atthãti'ssa vacanãyaü. Kimpaccayā taõhā'ti iti ce vadeyya, vedanāpaccayā taõhā'ti iccassa vacanãyaü.

 

Atthi idappaccayā vedanā'ti iti puņņhena satā ānanda atthãti'ssa vacanãyaü. Kimpaccayā vedanā'ti iti ce vadeyya, phassapaccayā vedanā'ti iccassa vacanãyaü.

 

Atthi idappaccayā phasso'ti iti puņņhena satā ānanda atthãti'ssa vacanãyaü. Kimpaccayā phasso'ti iti ce vadeyya, nāmaråpaccayā phasso'ti iccassa vacanãyaü.

 

Atthi idappaccayā nāmaråpanti iti puņņhena satā ānanda atthi'ssa vacanãyaü. Kimpaccayā nāmaråpanti iti ce vadeyya, vi¤¤āõapaccayā nāmaråpanti iccassa vacanãyaü.

 

Atthi idappaccayā vi¤¤āõanti iti puņņhena satā ānanda atthãti'ssa vacanãyaü. Kimpaccayā vi¤¤āõanti iti ce vadeyya, nāmaråpapaccayā vi¤¤āõanti iccassa vacanãyaü.

 

Iti kho ānanda nāmaråpapaccayā vi¤¤āõaü, vi¤¤āõapaccayā nāmaråpaü, nāmaråpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taõhā, taõhāpaccayā upādānaü, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraõaü sokaparidevadukkhadomanassåpāyāsā [PTS Page 057] [\q 57/] sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

4. "Jātipaccayā jarāmaraõanti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü yathā jātipaccayā jarāmaraõaü: jāti ca hi ānanda nābhavissa sabbena sababaü sabbathā sabbaü kassaci kimhivi seyyathãdaü: devānaü vā devattāya, gandhabbānaü vā gandhabbattāya, yakkhānaü vā yakkhattāya, bhåtānaü vā bhåtattāya, manussānaü vā manussattāya, catuppadānaü vā catuppadattāya. Pakkhinaü vā pakkhittāya, siriüsapānaü vā siriüsapattāya1, tesaü tesa¤ca ānanda sattānaü tathattāya 2 jāti nābhavissa, sabbaso jātiyā asati jātinirodhā api nu kho jarāmaraõaü pa¤¤āyethā?"Ti.

 

"No hetaü bhante".

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo jarāmaraõassa yadidaü jāti".

 

1. Sarãsapānaü vā machasaü. 2. Tadatadattāya - machasaü.

 

 

[BJT Page 084] [\x 84/]

 

5. "Bhavapaccayā jātãti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü yathā bhavapaccayā jāti: bhavo ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassavi kimhivi seyyathãdaü: kāmabhavo råpabhavo aråpabhavo, sabbaso bhave asati bhavanirodhā api nu kho jāti pa¤¤āyethā?"Ti.

 

"Nohetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo jātiyā yadidaü bhavo. "

6. "Upādānapaccayā bhavo'ti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü: yathā upādānapaccayā bhavo: upādānaü ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassavi [PTS Page 058] [\q 58/] kimhivi seyyathãdaü: kāmåpadānaü vā diņņhåpadānaü vā sãlabbatåpādānaü vā attavādåpādānaü vā - sabbaso upādāne asati upādānanirodhā api nu kho bhavo papa¤¤āyethā?Ti.

 

"Nohetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo bhavassa yadidaü upādānaü. "

 

7. Taõhāpaccayā upādānanti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü: yathā taõhāpaccayā upādānaü: taõhā ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici - seyyathãdaü: råpataõhā saddataõhā gandhataõhā rasataõhā phoņņhabbataõhā dhammataõhā - sabbaso taõhāya asati taõhānirodhā api nu kho upādānaü pa¤¤āyethā?"Ti.

 

"Nohetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo upādānassa yadidaü taõhā. "

 

8. "Vedanāpaccayā taõhā'ti iti kho panetaü vuttaü. Tadānanda iminā petaü pariyāyena veditabbaü yathā vedanāpaccayā taõhā: vedanā ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici - seyyathãdaü: cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasampassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, - sabbaso vedanāya asati vedanānirodhā api nu kho taõhā pa¤¤āyethā?"Ti.

 

"No hetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo taõhāya yadidaü vedanā. "

 

[BJT Page 086] [\x 86/]

 

9. Iti kho panetaü ānanda vedanaü paņicca taõhā, taõhaü paņicca pariyesanā, pariyesanaü paņicca lābho, lābhaü paņicca vinicchayo, vinicchayaü paņiccachandarāgo, chandarāgaü paņicca ajjhosānaü, ajjhosānaü paņicca pariggaho, pariggahaü paņicca macchariyaü, macchariyaü [PTS Page 059] [\q 59/] paņicca ārakkho, ārakkhādhikaraõaü1 paņicca daõķādāna satthādānakalahaviggahavivādatuvaütuvaü pesu¤¤amusāvādā aneke pāpakā akusalā dhammā sambhavanti.

10. ârakkhādhikaraõaü daõaķādānasatthādānakalaha - viggaha - vivādatuvantuvaü - pesu¤¤amusāvādā aneke pāpakā akusalā dhammā sambhavantãti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü yathā ārakkhādhikaraõaü daõķādāna - satthādāna - kalaha - viggaha - vivāda - tuvantuvaü - pesu¤¤a - musā - vādā aneke pāpakā akusalā dhammā sambhavanti: ārakkho ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daõķādāna - satthādāna - kalaha - viggaha - vivāda - tuvantuvaü - pesu¤¤a - musā - vādā aneke pāpakā akusalā dhammā sambhaveyyunti?.

 

"No hetaü bhante. "

 

Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo daõķadānasatthādānakalahaviggahavivādatuvantuvaüpesu¤¤amusāvādānaü anekesaü pāpakānaü akusalānaü dhammānaü sambhavāya yadidaü ārakkho.

 

11. Macchariyaü paņicca ārakkho'ti iti kho panetaü vuttaü tadānanda imināpetaü pariyāyena veditabbaü yathā macchariyaü paņicca ārakkho: macchariyaü ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici, sabbaso macchariye asati macchariyanirodhā api nu kho ārakkho pa¤¤āyethāti?

 

"No hetaü bhante. "

 

Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo ārakkhassa yadidaü macchariyaü.

 

12. Pariggahaü paņicca macchariyanti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü. Yathā pariggahaü paņicca macchariyaü: [PTS Page 060] [\q 60/] pariggaho ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici, sabbaso pariggahe asati pariggahanirodhā api nu kho macchariyaü pa¤¤āyethā ti?

 

"No hetaü bhante. "

 

Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo macchariyassa yadidaü pariggaho.

 

1. ârakkhaü paņicca ārakkhādhikaraõaü - syā.

 

 

[BJT Page 088] [\x 88/]

 

13. "Ajjhosānaü paņicca pariggaho'ti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü. Yathā ajjhosānaü paņicca paņiggaho: ajjhosānaü ca hi ānanda nābhavissa sabbesa sabbaü sabbathā sabbaü kassaci kimhici. Sabbaso ajjhosāne asati ajjhosānanirodhā nirodhā api nu kho pariggaho pa¤¤āyethā?"Ti.

 

"No hetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo pariggahassa yadidiü ajjhosānaü. "

 

14. "Chandarāgaü paņicca ajjhosānanti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü. Yathā chandarāgaü paņicca ajjhosānaü: chandarāgo ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici, sabbaso chandarāge asati chandarāganirodhā api nu kho ajjhosānaü pa¤¤āyethā?Ti. "

 

"No hetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo ajjhosānassa yadidaü chandarāgo. "

 

15. "Vinicchayaü paņicca chandarāgo'ti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü yathā vinicchayaü paņicca chandarāgo: vinicchayo ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodhā api nu kho chandarāgo pa¤¤āyethā?"Ti.

 

[PTS Page 061] [\q 61/] "no hetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo chandarāgassa, yadidaü vinicchayo. "

 

16. "Lābhaü paņicca vinicchayo'ti iti kho panetaü vuttaü tadānanda imināpetaü pariyāyena veditabbaü. Yathā lābhaü paņicca vinicchayo: lābho ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici, sabbaso lābhe asati lābhanirodhā api nu kho vinicchayo pa¤¤āyethā?Ti.

 

"No hetaü bhante"

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo vinicchayassa yadidaü lābho. "

 

17. "Pariyesanaü paņicca lābho'ti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü. Yathā pariyesanaü paņicca lābho: pariyesanā ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho pa¤¤āyethā?"Ti.

 

"No hetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo lābhassa yadidaü pariyesanā. "

 

 

[BJT Page 090] [\x 90/]

 

18. Taõhaü paņicca pariyesanā'ti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü. Yathā taõhaü paņicca pariyesanā: taõhā ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici, seyyathãdaü kāmataõhā bhavataõhā vibhavataõhā, sabbaso taõhā nirodhā api nu kho pariyesanā pa¤¤āyethā?Ti.

 

"No hetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo pariyesanāya yadidaü taõhā.

 

Iti kho ānanda ime dve dhammā dvayena vedanāya ekasamosaraõā bhavanti. "

 

19. [PTS Page 062] [\q 62/] "phassapaccayā vedanā'ti iti kho panetaü vuttaü. Tadānanda iminā petaü pariyāyena veditabbaü yathā phassapaccayā vedanā: phasso ca hi ānanda nābhavissa sabbena sabbaü sabbathā sabbaü kassaci kimhici, seyyathãdaü - cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, sabbaso phasse asati phassanirodhā api nu kho vedanā pa¤¤āyethā?"Ti.

 

"No hetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo vedanāya yadidaü phasso. "

 

20. "Nāmaråpapaccayā phasso'ti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü yathā nāmaråpapaccayā phasso: yehi ānanda ākārehi yehi liīgehi yehi nimittehi yehi uddesehi nāmakāyassa pa¤¤atti hoti, tesu ākāresu tesu liīgesu tesu nimittesu tesu uddesesu asati api nu kho råpakāye adhivacanasamphasso pa¤¤āyethāti

 

"No hetaü bhante. "

 

"Yehi ānanda ākārehi yehi liīgehi yehi nimittehi yehi uddesehi råpakāyassa pa¤¤atti hoti, tesu ākāresu tesu liīgesu tesu nimittesu tesu uddesesu asati api nu kho nāmakāye paņighasamphasso pa¤¤āyethā?"Ti.

 

"No hetaü bhante. "

 

 

[BJT Page 092] [\x 92/]

 

"Yehi ānanda ākārehi yehi liīgehi yehi nimittehi yehi uddesehi nāmakāyassa ca råpakāyassa ca pa¤¤atti hoti, tesu ākāresu tesu liīgesu tesu nimittesu tesu uddesesu asati api nu kho adhivacanasamphasso vā paņighasamphasso vā pa¤¤āyethā?"Ti.

"No hetaü bhante. "

 

"Yehi ānanda ākārehi yehi liīgehi yehi nimittehi yehi uddesehi nāmaråpassa pa¤¤atti hoti, tesu ākāresu tesu liīgesu tesu nimittesu tesu uddesesu asati api nu kho phasso pa¤¤āyethā?"Ti.

 

"No hetaü bhante. "

 

"Tasmātihānanda eseva hetu etaü nidānaü esa samudayo esa paccayo phassassa yadidaü nāmaråpaü.

 

21. "Vi¤¤āõapaccayā nāmaråpanti iti kho panetaü [PTS Page 063] [\q 63/] vuttaü. Tadānanda iminā petaü pariyāyena veditabbaü. Yathā vi¤¤āõapaccayā nāmaråpaü. Vi¤¤āõaü ca hi ānanda mātukucchismiü na okkamissatha, api nu kho nāmaråpaü mātukucchismiü samuccissathāti"?

 

"No hetaü bhante. "

 

"Vi¤¤āõaü ca hi ānanda mātukucchiü okkamitvā vokkamissatha, api nu kho nāmaråpaü itthattāya abhinibbattissathāti"?

 

"No hetaü bhante".

 

"Vi¤¤āõaü ca hi ānanda daharasseva sato vocchijjissatha kumārakassa vā kumārikāya vā, api nu kho nāmaråpaü vuddhiü viråëhiü vepullaü āpajjissathāti'?

 

"No hetaü bhante. "

 

'Tasmātihānanda eseva hetu etaü nidānaü. Esa samudayo esa paccayo nāmaråpassa yadidaü vi¤¤āõaü. "

 

22. "Nāmaråpapaccayā vi¤¤āõanti iti kho panetaü vuttaü. Tadānanda imināpetaü pariyāyena veditabbaü. Yathā nāmaråpapaccayā vi¤¤āõaü: vi¤¤āõaü ca hi ānanda nāmaråpe patiņņhaü na labhissatha, api nu kho āyatiü jātijarāmaraõaü dukkhasamudayasambhavo pa¤¤āyethāti"?

 

"No hetaü bhante. "

 

"Tasmātihānanda, eseva hetu etaü nidānaü esa samudayo esa paccayo vi¤¤āõassa yadidaü nāmaråpaü. "

 

 

[BJT Page 094] [\x 94/]

 

"Ettāvatā kho ānanda jāyetha vā jãyetha vā mãyetha vā cavetha vā upapajjetha vā, ettāvatā adhivacanapatho, ettāvatā niruttipatho, ettāvatā vi¤¤attipatho, ettāvatā pa¤¤āvacaraü ettāvatā vaņņaü vattati, (ettāvatā) [PTS Page 064] [\q 64/] itthattaü pa¤¤apanāya, yadidaü nāmaråpaü saha vi¤¤āõena a¤¤ama¤¤apaccayatāya pavattati. "

 

23. "Kittāvatā ca ānanda attānaü pa¤¤apento pa¤¤apeti: råpiü vā hi ānanda parittaü attānaü pa¤¤apento pa¤¤apeti 'råpã me paritto attāti'ti, råpiü vā hi ānanda anantaü attānaü pa¤¤apento pa¤¤apeti 'råpã me ananto attā'ti, 'aråpiü vā hi ānanda parittaü attānaü pa¤¤apento pa¤¤apeti 'aråpã me paritto attā'ti, aråpiü vā hi ānanda anantaü attānaü pa¤¤apento pa¤¤apeti 'aråpã me ananto attā'ti.

 

24. "Tatrānanda yo so råpiü parittaü attānaü pa¤¤apento pa¤¤apeti1, etarahi vā so råpiü parittaü attānaü pa¤¤apento pa¤¤apeti. Tattha bhāviü vā so råpiü parittaü attānaü pa¤¤apento pa¤¤apeti. Atathaü vā pana santaü tathattāya upakappessāmã ti iti vā panassa hoti. Evaü santaü kho ānanda råpiü parittattānudiņņhi anusetãti iccālaü vacanāya.

 

25. "Tatrānanda yo so råpiü anantaü attānaü pa¤¤apento pa¤¤apeti, etarahi vā so råpiü anantaü attānaü pa¤¤apento pa¤¤apeti, tattha bhāviü vā so råpiü anantaü attānaü pa¤¤apento pa¤¤apeti. Atathaü vā pana santaü tathattāya upakappessāmãti iti vā panassa hoti. Evaü santaü kho ānanda råpiü anattattānudiņņhi anusetãti iccālaü vacanāya.

- - - - - - - - - - - - - - - - - - - - - - -

1. Pa¤¤āpetto pa¤¤āpeti, katthaci.

 

 

[BJT Page 096] [\x 96/]

 

26. "Tatrānanda yo so aråpiü parittaü attānaü pa¤¤apento pa¤¤apeti, etarahi vā so aråpiü parittaü attānaü pa¤¤apento pa¤¤apeti, tattha bhāviü vā so aråpiü parittaü attānaü pa¤¤apento pa¤¤apeti. Atathaü vā pana santaü tathattāya upakappessāmãti iti vā panassa hoti. Evaü santaü kho ānanda aråpiü parittattānudiņņhi anusetãti iccālaü vacanāya.

 

27. "Tatrānanda yo so aråpiü anantaü attānaü pa¤¤apento pa¤¤apeti, etarahi vā so aråpiü anantaü attānaü pa¤¤apento pa¤¤apeti. Tattha bhāviü vā so aråpiü anantaü attānaü pa¤¤apento pa¤¤apeti. Atathaü vā pana santaü tathattāya upakappessāmãti iti vā [PTS Page 065] [\q 65/] panassa hoti. Evaü santaü kho ānanda aråpiü anattattānudiņņhi anusetãti iccālaü vacanāya. Ettāvatā kho ānanda attānaü pa¤¤apento pa¤¤apeti.

28. "Kittāvatā cānanda attānaü na pa¤¤apento na pa¤¤apeti:

 

Råpiü vā hi ānanda parittaü attānaü na pa¤¤apento na pa¤¤apeti 'råpã me paritto attā'ti. Råpiü vā hi ānanda anantaü attānaü na pa¤¤apento na pa¤¤apeti. 'Råpã me ananto attā'ti. Aråpiü vā hi ānanda parittaü attānaü na pa¤¤apento na pa¤¤apeti 'aråpã me paritto attā'ti. Aråpiü vā hi ānanda anantaü attānaü na pa¤¤apento na pa¤¤apeti 'aråpã me ananto attā'ti.

 

29. "Tatrānanda yo so råpiü parittaü attānaü na pa¤¤apento, na pa¤¤apeti, etarahi vā so råpiü parittaü attānaü na pa¤¤apento na pa¤¤apeti. Tattha bhāviü vā so råpiü parittaü attānaü na pa¤¤apento na pa¤¤apeti. Atathaü vā pana santaü tathattāya upakappessāmã ti iti vā panassa na hoti, evaü santaü kho ānanda råpiü parittattānudiņņhi nānusetãti iccālaü vacanāya.

 

 

[BJT Page 098] [\x 98/]

 

30. "Tatrānanda, yo so råpiü anantaü attānaü na pa¤¤apento na pa¤¤apeti, etarahi vā so råpiü anantaü attānaü na pa¤¤apento na pa¤¤apeti. Tattha bhāviü vā so råpiü anantaü attānaü na pa¤¤apento na pa¤¤apeti. 'Atathaü vā pana santaü tathattāya upakappessāmã'ti iti vā panassa na hoti. Evaü santaü kho ānanda råpiü anattattānudiņņhi nānusetãti iccālaü vacanāya.

31. "Tatrānanda, yo so aråpiü parittaü attānaü na pa¤¤apento na pa¤¤apeti, etarahi vā so aråpiü parittaü attānaü na pa¤¤apento na pa¤¤apeti. Tattha bhāviü vā so aråpiü parittaü attānaü na pa¤¤apento na pa¤¤apeti. 'Atathaü vā pana santaü tathattāya upakappessāmã'ti iti vā panassa na hoti. Evaü santaü kho ānanda aråpiü parittattānudiņņhi nānusetãti iccālaü vacanāya.

 

32. "Tatrānanda, yo so aråpiü anantaü attānaü na pa¤¤apento na pa¤¤apeti, etarahi mā so aråpiü anantaü attānaü na pa¤¤apento na pa¤¤apeti. Tattha bhāviü vā so aråpiü anantaü attānaü na pa¤¤apento na pa¤¤apeti. 'Atathaü vā pana santaü tathattāya upakappessāmã'ti iti vā panassa [PTS Page 066] [\q 66/] na hoti. Evaü santaü kho ānanda, aråpiü anattattānudiņņhi nānusetãti iccālaü vacanāya. Ettāvatā kho ānanda attānaü na pa¤¤apento na pa¤¤apeti.

 

33. "Kittāvatā ca ānanda attānaü samanupassamāno samanupassati.

 

Vedanaü vāhi ānanda, attānaü samanupassamāno samanupassati: 'vedanā me attā'ti. 'Na heva kho me vedanā attā, appaņisaüvedano me attā'ti iti vā hi ānanda, attānaü samanupassamāno samanupassati. 'Na heva kho me vedanā attā, no'pi appaņisaüvedano me attā, attā me vedayati vedanādhammo hi me attā'ti iti vā hi ānanda, attānaü samanupassamāno samanupassati.

 

[BJT Page 100] [\x 100/]

 

34. Tatrānanda, yo so evamāha: 'vedanā, me attā'ti, so evamassa vacanãyo: 'tisso kho imā āvuso vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imāsaü kho tvaü tissannaü vedanānaü katamaü attato samanupassasã ti'. Yasmiü ānanda, samaye sukhaü vedanaü vedeti, neva tasmiü samaye dukkhaü vedanaü vedeti, na adukkhamasukhaü vedanaü vedeti, sukhaü yeva tasmiü samaye vedanaü vedeti. Yasmiü ānanda, samaye dukkhaü vedanaü vedeti, neva tasmiü samaye sukhaü vedanaü vedeti, na adukkhamasukhaü vedanaü vedeti, dukkhaü yeva tasmiü samaye vedanaü vedeti. Yasmiü ānanda, samaye adukkhamasukhaü vedanaü vedeti, neva tasmiü samaye sukhaü vedanaü vedeti, na dukkhaü vedanaü vedeti, adukkhamasukhaü yeva tasmiü samaye vedanaü vedeti.

 

35. "Sukhā pi kho ānanda, vedanā aniccā saīkhatā paņiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho ānanda vedanā aniccā saīkhatā paņiccasamuppannā khayadhammā [PTS Page 067] [\q 67/] vayadhammā virāgadhammā nirodhadhammā. Adukkhamasukhā pi kho ānanda vedanā aniccā saīkhatā paņiccasamuppannā khayadhammā vayadhammā virāgadhammā. Tassa sukhaü vedanaü vedayamānassa1 'eso me attā'ti hoti. Tassā yeva sukhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Dukkhaü vedanaü vedayamānassa 'eso me attā'ti hoti. Tassā yeva dukkhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Adukkhamasukhaü vedanaü vedayamānassa 'eso me attā'ti hoti. Tassā yeva adukkhamasukhāya vedanāya nirodhā 'vyaggo me attā'ti hoti. Iti so diņņheva dhamme aniccaü sukhaü dukkhaü vokiõõaü2 uppādavayadhammaü attānaü samanupassamāno samanupassati. Yo so evamāha 'vedanā me attā'ti. Tasmātihānanda, etenapetaü nakkhamati 'vedanā me attā'ti samanupassituü.

 

36. "Tatrānanda, yo so evamāha 'naheva kho me vedanā attā, appaņisaüvedano me attā'ti, so evamassa vacanãyo 'yattha panāvuso sabbaso vedayitaü natthi, api nu kho tattha ayamahamasmã'ti 3 siyā?"Ti.

 

"No hetaü bhante. "

 

"Tasmātihānanda, etenapetaü nakkhamati 'naheva kho me vedanā attā, appaņisaüvedano me attā'ti samanupassituü.

 

1. Vediyamānassa - katthaci. 2. Aniccasukhadukkhavokiõõaü - katthaci 3. Ahamasmãti, sãmu.

 

 

[BJT Page 102] [\x 102/]

 

37. Tatrānanda, yo so evamāha 'naheva kho me vedanā attā, no'pi appaņisaüvedano me attā, attā me vedeti, vedanādhammo hi me attā'ti, so evamassa vacanãyo: 'vedanā ca hi āvuso sabbena sabbaü sabbathā sabbaü aparisesā nirujjheyyuü, sabbaso vedanāya asati vedanānirodhā api nu kho tattha ayamahamasmiti siyā?"Ti.

 

"No hetaü bhante. "

 

"Tasmātihānanda, etenapetaü nakkhamati ' naheva [PTS Page 068] [\q 68/] kho me vedanā attā, no pi appaņisaüvedano me attā, attā me vedayati, vedanādhammo hi me attā'ti samanupassituü. "

 

38. "Yato kho panānanda, bhikkhu neva vedanaü attānaü samanupassati, no pi appaņisaüvedanaü attānaü samanupassati, no pi 'attā me vedayati vedanādhammo hi me attā'ti samanupassati, so evaü asamanupassanto na ca ki¤ci loke upādiyati, anupādiyaü na paritassati, aparitassaü paccattaü yeva parinibbāyissati. Khãõā jāti, vusitaü brahmacariyaü, kataü karaõãyaü, nāparaü itthattāyā'ti pajānāti.

 

39. "Evaü vimuttacittaü kho ānanda, bhikkhuü yo evaü vadeyya" hoti tathāgato parammaraõā iti'ssa diņņhi"ti tadakallaü. "Na hoti tathāgato parammaraõā iti'ssa diņņhiti tadakallaü. "Hoti ca na ca hoti tathāgato parammaraõā iti'ssa diņņhi"ti tadakallaü. "Neva hoti, na na hoti tathāgato parammaraõā iti'ssa diņņhi"ti tadakallaü. Taü kissa hetu: yāvatā ānanda adhivacanaü, yāvataü adhivacanapatho, yāvatā nirutti, yāvatā niruttipatho, yāvatā pa¤¤atti, yāvatā pa¤¤attipatho, yāvatā pa¤¤ā, yāvatā pa¤¤āvacaraü yāvatā vaņņaü vaņņati, 1 tadabhi¤¤ā vimutto bhikkhu "tadabhi¤¤ā vimutto bhikkhu 2 na jānāti na passati iti'ssa diņņhi"ti tadakallaü.

 

40. "Satta kho imā ānanda, vi¤¤āõaņņhitiyo, dve āyatanāni, katamā satta:

 

Santānanda sattā nānāttakāyā [PTS Page 069] [\q 69/] nānattasa¤¤ino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaü paņhamā vi¤¤āõaņņhiti.

 

1. Yācanā vaņņaü yācanā vaņņati - machasaü. 2. Vimuttaü bhikkhuü - machasaü.

 

 

[BJT Page 104] [\x 104/]

 

"Santānanda, sattā nānattakāyā ekattasa¤¤ino seyyathāpi devā brahmakāyikā paņhamābhinibbattā. Ayaü dutiyā vi¤¤āõaņņhiti.

 

Santānanda, sattā ekattakāyā nānattasa¤¤ino seyyathāpi devā subhakiõhā. Ayaü catutthā1 vi¤¤āõaņņhiti.

 

"Santānanda, sattā sabbaso råpasa¤¤ānaü samatikkamā paņighasa¤¤ānaü atthaīgamā nānattasa¤¤ānaü amanasikārā 'ananto ākāso'ti ākāsāna¤cāyatanåpagā. Ayaü pa¤camā2 vi¤¤āõaņņhiti.

 

"Sattānanda, sattā sabbaso ākāsāna¤cāyatanaü samatikkamma 'anantaü vi¤¤āõa'nti vi¤¤āõa¤cāyatanåpagā. Ayaü chaņņhā3 vi¤¤āõaņņhiti.

 

"Sattānanda, sattā sabbaso vi¤¤āõa¤cāyatanaü samatikkamma 'natthi ki¤cã'ti āki¤ca¤¤āyatanåpagā. Ayaü sattamā4 vi¤¤āõaņņhiti.

 

Asa¤¤asattāyatanaü, nevasa¤¤ānāsa¤¤āyatanameva dutiyaü.

 

41. Tatrānanda, yāyaü paņhamā vi¤¤āõaņņhiti nānattakāyā nānattasa¤¤ino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā, yo nu kho ānanda, ta¤ca pajānāti, tassā ca samudayaü pajānāti, tassā ca atthaīgamaü pajānāti, tassā ca assādaü pajānāti, tassā ca ādãnavaü pajānāti, tassā ca nissaraõaü pajānāti, kallaü nu tena tadabhinanditunti?"

 

[PTS Page 070] [\q 70/] "no hetaü bhante. "

 

"Tatrānanda, yāyaü dutiyā vi¤¤āõaņņhiti nānattakāyā ekattasa¤¤ino seyyathāpi devā brahmakāyikā paņhamābhinibbattā, yo nu kho ānanda, ta¤ca pajānāti, tassā ca samudayaü pajānāti, tassā ca atthaīgamaü pajānāti, tassā ca assādaü pajānāti, tassā ca ādãnavaü pajānāti, tassā ca nissaraõaü pajānāti, kallaü nu tena tadabhinanditunti?"

 

"Tatrānanda, yāyaü tatiyā vi¤¤āõaņņhiti ekattakāyā nānattasa¤¤ino seyyathāpi devā ābhassarā, yo nu kho ānanda, ta¤ca pajānāti, tassā ca samudayaü pajānāti, tassā ca atthaīgamaü pajānāti, tassā ca assādaü pajānāti, tassā ca ādãnavaü pajānāti, tassā ca nissaraõaü pajānāti, kallaü nu tena tadabhinanditunti?"

"Tatrānanda, yāyaü catutthā vi¤¤āõaņņhiti ekattakāyā ekattasa¤¤ino seyyathāpi devā subhakiõõā, yo nu kho ānanda, ta¤ca pajānāti, tassā ca samudayaü pajānāti, tassā ca atthaīgamaü pajānāti, tassā ca assādaü pajānāti, tassā ca ādãnavaü pajānāti, tassā ca nissaraõaü pajānāti, kallaü nu tena tadabhinanditunti?" "Tatrānanda, yāyaü pa¤camā vi¤¤āõaņņhiti sabbaso råpasa¤¤ānaü samatikkamā paņighasa¤¤ānaü atthaīgamā nānattasa¤¤ānaü amanasikārā 'ananto ākāso'ti ākāsāna¤cāyatanåpagā. Yo nu kho ānanda, ta¤ca pajānāti, tassā ca samudayaü pajānāti, tassā ca atthaīgamaü pajānāti, tassā ca assādaü pajānāti, tassā ca ādãnavaü pajānāti, tassā ca nissaraõaü pajānāti, kallaü nu tena tadabhinanditunti?"

"Tatrānanda, yāyaü chaņņhā vi¤¤āõaņņhiti sabbaso ākāsāna¤cāyatanaü samatikkamma anantaü vi¤¤āõa'nti vi¤¤āõa¤cāyatanåpagā, yo nu kho ānanda, ta¤ca pajānāti, tassā ca samudayaü pajānāti, tassā ca atthaīgamaü pajānāti, tassā ca assādaü pajānāti, tassā ca ādãnavaü pajānāti, tassā ca nissaraõaü pajānāti, kallaü nu tena tadabhinanditunti?"

 

"Tatrānanda, yāyaü sattamā vi¤¤āõaņņhiti sabbaso vi¤¤āõa¤cāyatanaü samatikkamma 'natthi ki¤ci'ti āki¤ca¤¤āyatanåpagā, yo nu kho ānanda, ta¤ca pajānāti, tassā ca samudayaü pajānāti, tassā ca atthaīgamaü pajānāti, tassā ca assādaü pajānāti, tassā ca ādãnavaü pajānāti, tassā ca nissaraõaü pajānāti, kallaü nu tena tadabhinanditunti?"

 

"No hetaü bhante. "

 

1. Catutthi - sãmu, machasaü, syā, [PTS. 2.] Pa¤camã - sãmu, machasaü, syā. [PTS.]

3. Chaņņhã, sãmu - machasaü, syā, [PTS. 4.] Sattamã - sãmu, machasaü, syā, [PTS.]

 

 

[BJT Page 106] [\x 106/]

 

"Tatrānanda, yadidaü asa¤¤asattāyatanaü, yo nu kho ānanda, ta¤ca pajānāti, tassa ca samudayaü pajānāti, tassa ca atthaīgamaü pajānāti, tassa ca assādaü pajānāti, tassa ca ādãnavaü pajānāti, tassa ca nissaraõaü pajānāti, kallaü nu tena tadabhinanditunti?"

 

"No hetaü bhante. "

 

"Tatrānanda, yadidaü nevasa¤¤ānāsa¤¤āyatanaü, yo nu kho ānanda, ta¤ca pajānāti, tassa ca samudayaü pajānāti, tassa ca atthaīgamaü pajānāti, tassa ca assādaü pajānāti, tassa ca ādãnavaü pajānāti. Tassa ca nissaraõaü pajānāti, kallaü nu tena tadabhinanditunti?"

 

"No hetaü bhante. "

 

"Yato kho ānanda, bhikkhu imāsa¤ca sattannaü vi¤¤āõaņņhitinaü, imesa¤ca dvinnaü āyatanānaü samudaya¤ca atthaīgama¤ca assāda¤ca ādãnava¤ca nissaraõa¤ca yathābhåtaü viditvā anupādā vimutto hoti. Ayaü vuccatānanda, bhikkhu pa¤¤āvimutto.

 

42. "Aņņha kho ime ānanda vimokkhā. Katame aņņha:

 

Råpã råpāni passati. Ayaü paņhamo vimokkho.

 

Ajjhattaü aråpasa¤¤ãbahiddhā råpāni passati. Ayaü dutiyo vimokkho.

 

[PTS Page 071] [\q 71/] subhanteva adhimutto hoti. Ayaü tatiyo vimokkho.

 

Sabbaso råpasa¤¤ānaü samatikkamā paņighasa¤¤ānaü atthaīgamā nānattasa¤¤ānaü amanasikārā 'ananto ākāso'ti ākāsāna¤cāyatanaü upasampajja viharati. Ayaü catuttho vimokkho.

 

Sabbaso ākāsāna¤cāyatanaü samatikkamma 'anantaü vi¤¤āõa'nti vi¤¤āõa¤cāyatanaü upasampajja viharati. Ayaü pa¤camo vimokkho.

 

Sabbaso vi¤¤āõa¤cāyatanaü samatikkamma 'natthi ki¤cã'ti āki¤ca¤¤āyatanaü upasampajja viharati. Ayaü chaņņho vimokkho,

 

Sabbaso āki¤ca¤¤āyatanaü samatikkamma nevasa¤¤ānāsa¤¤āyatanaü upasampajja viharati. Ayaü sattamo vimokkho.

 

Sabbaso nevasa¤¤ānāsa¤¤āyatanaü samatikkamma sa¤¤āvedayitanirodhaü upasampajja viharati. Ayaü aņņhamo vimokkho.

 

Ime kho ānanda, aņņha vimokkhā.

 

 

[BJT Page 108] [\x 108/]

 

"Yato kho ānanda, bhikkhu ime aņņha vimokkhe anulomampi samāpajjati, paņilomampi samāpajjati, anulomapaņilomampi samāpajjati, yatthicchakaü yadicchakaü yāvadicchakaü samāpajjati pi vuņņhāti pi, āsavāna¤ca khayā anāsavaü cetovimuttiü pa¤¤āvimuttiü diņņheva dhamme sayaü abhi¤¤ā sacchikatvā upasampajja viharati, ayaü vuccatānanda, bhikkhu ubhatobhāgavimutto. Imāya ca ānanda ubhatobhāgavimuttiyā a¤¤ā ubhatobhāgavimutti uttarãtarā vā paõãtatarā vā natthi"ti.

 

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaü abhinandãti.

 

Mahānidānasuttaü niņņhitaü dutiyaü.

 

Home
Next Sutta