Home
Previous Sutta

Pali Sinhala English
Next Sutta

 

[PTS Vol D - 2] [\z D /] [\f II /]

[BJT Vol D - 2] [\z D /] [\w II /]

[BJT Page 266] [\x 266/]

[PTS Page 169] [\q 169/]

 

Suttantapiņake

 

Dãghanikāyo

(Dutiyo bhāgo)

Mahāvaggo

 

Namo tassa bhagavato arahato sammā sambuddhassa.

 

4.

Mahāsudassanasuttaü.

 

1. Evaü me sutaü ekaü samayaü bhagavā kusinārāyaü viharati upa vattane mallānaü sālavane antarena yamakasālānaü parinibbānasamaye.

 

Atha kho āyasmā ānando yena bhagavā tenupasaīkami, upasaīkamitvā bhagavantaü abhivādetvā ekamantaü nisãdi. Ekamantaü nisinno kho āyasmā ānando bhagavantaü etadavoca. "Mā bhante bhagavā imasmiü kuķķanagarake ujjaīgalanagarake sākhānagarake parinibbāyi. Santi bhante a¤¤āni mahānagarāni, seyyathãdaü, campā rājagahaü sāvatthi sāketaü kosambã bārāõasã, ettha bhagavā parinibbāyatu. Ettha bahå khattiyamahāsālā brāhmaõamahāsālā gahapatimahāsālā tathāgate abhippasannā, te tathāgatassa sarãrapåraü karisantã"ti.

 

2. "Mā hevaü ānanda avaca mā hevaü ānanda avaca kuķķanagarakaü ujjaīgalanagarakaü sākhā nagarakanti.

 

Kusāvati rājadhāni

Bhåtapubbaü ānanda rājā mahāsudassano nāma ahosi khantiyo muddhāvasitto1 cāturanto vijitāvã janapadatthācariyappatto. [PTS Page 170] [\q 170/] ra¤¤o ānanda mahāsudassanassa ayaü kusinārā kusāvatã nāma rājadhānã ahosi. Sā kho ānanda kusāvatã puratthimena ca pacchimena ca dvādasayojanāni ahosi āyāmena, uttarena ca dakkhiõena ca sattayojanāni vitthārena. Kusāvatã ānanda rājadhāni iddhā ceva ahosi vãtā ca bahujanā ca ākiõõamanussā ca subhikkhā ca.

 

1. Muddhāhisãtto (kaü). 2. Iddhā ceva ahosi phãtā ca (syā)

 

[BJT Page 268] [\x 268/]

 

Seyyathāpi ānanda devānaü āëakamandā nāma rājadhāni iddhā ceva phãtā ca bahujanā ca ākiõõayakkhā ca subhikkhā ca, evameva kho ānanda kusāvatã rājadhānã iddhā ceva ahosi phãtā ca bahujanā ca ākiõõamanussā ca subhikkhā ca. Kusāvatã ānanda rājadhāni dasahi saddehi avicittā ahosi divā ceva rattiü ca. Seyyathãdaü, hatthisaddena assaddena rathasaddena bherisaddena mudiīgasaddena vãõāsaddena gãtasaddena sammasaddena tālasaddena (saīkhasaddena) asnātha pivatha khādathāti dasamena saddena.

 

3. Kusāvatã ānanda rājadhānã sattahi pākārehi parikkhittā ahosi. Eko pākāro sovaõõamayo, eko råpiyamayo, eko veëuriyamayo, eko phaëikamayo, eko lohitaīkamayo1 eko masāragallamayo, eko sabbaratanamayo. Kusāvatiyā ānanda rājadhāniyā catunnaü vaõõānaü dvārāni ahesuü. Ekaü dvāraü sovaõõamayaü, ekaü råpiyamayaü, ekaü veëuriya mayaü, ekaü phaëikamayaü. [PTS Page 171] [\q 171/] ekekasmiü dvāre satta satta esikā nikhātā ahesuü. Tiporisaīgā tiporisanikhātā dvādasaporisā ubbedhena, ekā esikā sovaõõamayā, ekā råpiyamayā, ekā veëuriyamayā, ekā phaëikamayā, ekā lohitaīkamayā, ekā masāragallamayā, ekā sabbaratanamayā.

 

Kusāvatã ānanda rājadhāni sattahi tālapantihi parikkhittā ahosi. Ekā tālapanti sovaõõamayā, ekā råpiyamayā, ekā veëuriyamayā ekā phaëikamayā, ekā lohitaīkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaõõamayassa tālassa sovaõõamayo khandho ahosi, råpiyamayāni pattāni ca phalāni ca råpiyamayassa tālassa råpiyamayo khandho ahosi sovaõõamayāni pattāni ca phalāni ca. Veëuriyamayassa tālassa veëuriyamayo khandho ahosi phaëikamayāni pattāni ca phalāni ca. Phaëikamayassa tālassa phaëikamayo khandho ahosi. Veëuriyamayāni pattāni ca phalāni ca. Lohitaīkamayassa tālassa lohitaīkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaīkamayāni pattāni ca phalāni ca sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca. Tāsaü kho panānanda tālapantãnaü vāteritānaü saddo ahosi vaggu ca rajanãyo ca kamanãyo ca 2 madanãyo ca. Seyyathāpi ānanda pa¤caīgikassa turiyassa suvinãtassa suppaņitāëitassa kusalehi samannāgatassa saddo hoti vaggu ca rajanãyo ca kamanãyo ca madanãyo [PTS Page 172] [\q 172/] ca. Evameva kho ānanda tāsaü tālapantãnaü vāteritānaü saddo ahosi vaggu ca rajanãyo ca kamanãyo ca madanãyo ca. Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuü soõķā pipāsā, te tāsaü tālapantinaü vāteritānaü saddena parivāresuü.

 

1. Lohitaīkamayo (kaü). 2. Khamanãyo (machasaü)

 

 

[BJT Page 270] [\x 270/]

 

Cakkaratanaü

 

4. Rājā ānanda mahāsudassano sattahi ratanehi samannāgato ahosi catåhi ca iddhihi. Katamehi sattahi? Idhānanda ra¤¤o mahāsudassanassa tadahuposathe paõõarase sãsaü nahātassa uposathikassa uparipāsādavaragatassa dibbaü cakkaratanaü pāturahosi sahassāraü sanemikaü sanāhikaü sabbākāraparipåraü, disvā ra¤¤o mahāsudassanassa etadahosi: "sutaü kho panetaü: yassa ra¤¤o khattiyassa muddhābhisittassa tadahuposathe paõõarase sãsaü nahātassa uposathikassa uparipāsādavaragatassa dibbaü cakkaratanaü pātu bhavati sahassāraü sanemikaü sanābhikaü sabbākāraparipåraü, so hoti rājā cakkavattãti. Assaü nu kho ahaü rājā cakkavatti"ti.

 

5. Atha kho ānanda rājā mahāsudassano uņņhāyāsanā, ekaüsaü uttarāsaīgaü karitvā, vāmena hatthena suvaõõa bhiīkāraü gahetvā dakkhiõena hatthena cakkaratanaü abbhukkiri: pavattatu bhavaü cakkaratanaü, abhivijinātu bhavaü cakkaratananti. Atha kho taü ānanda cakkaratanaü puratthimaü disaü pavatti'?1 Anvadeva 2 rājā mahāsudassano saddhiü caturaīginiyā senāya. Yasmiü kho panānanda padese [PTS Page 173] [\q 173/] cakkaratanaü patiņņhāsi tattha rājā mahāsudassano vāsaü upaga¤chi saddhiü caturaīginiyā senāya. Ye kho panānanda puratthimāya disāya paņirājāno te rājānaü mahāsudassanaü upasaīkamitvā evamāhaühu: ehi kho mahārāja, svāgataü, te mahārāja, sakante mahārāja, anusāsa mahārājāti. Rājā mahāsudassano evamāha pāõo na hantabbo adinnaü nādātabbaü kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaü na pātabbaü. Yathā bhutta¤ca bhu¤jathāti. Ye kho panānanda puratthimāya disāya paņirājāno te ra¤¤o mahāsudassanassa anuyantā ahesuü. Atha kho taü ānanda cakkaratanaü puratthimaü samuddaü ajjhogāhetvā4 paccuttaritvā dakkhiõaü disaü pavatti, dakkhiõaü samuddaü ajjhogāhetvā paccuttaritvā pacchimaü disaü pavatti, pacchimaü samuddaü ajjhogāhetvā paccuttaritvā uttaraü disaü pavatti anvadeva rājā mahāsudassano saddhiü caturaīginiyā senāya yasmiü kho panānanda padese cakkaratanaü patiņņhāsi, tattha rājā mahāsudassano vāsaü upaga¤ji saddhiü caturaīginiyā senāya. Ye kho panānanda uttarāya disāya paņirājāno, te rājānaü mahā sudassanaü upasaīkamitvā evamāhaüsu:ehi kho mahārāja, svāgataü te mahārāja, sakaü te mahārāja, anusāsa mahārājāti. Rājā mahāsudassano evamāha: pāõo na hantabbo, adinnaü nādātabbaü, kāmesu micchā na caritabbā, [PTS Page 174] [\q 174/] musā na bhāsitabbā, majjaü na pātabbaü, yathā bhutta¤ca bhu¤jathāti ye kho panānanda uttarāya disāya paņirājāno te ra¤¤o mahāsudassanassa anuyantā5 ahesuü.

 

1. Pavattati (syā kaü). 2. Anudeva (syā). 3. Sā÷ataü [PTS]. 4 Ajjhogāhetvā [PTS]. 5. âkayanta (machasaü)

 

 

[BJT Page 272] [\x 272/]

 

6. Atha kho taü ānanda cakkaratanaü samuddapariyantaü paņhaviü abhivijinitvā kusāvatiü rājadhāniü paccāgantvā ra¤¤o mahāsudassanassa antepuradvāre atthakaraõappamukhe akkhāhataü ma¤¤e aņņhāsi. Ra¤¤o mahāsudassanassa antepuraü upasobhayamānaü. Ra¤¤o ānanda mahāsudassanassa evaråpaü cakkaratanaü pāturahosi.

 

Hatthiratanaü

7. Puna ca paraü ānanda ra¤¤o mahāsudassanassa hatthiratanaü pāturahosi, sabbaseto sattappatiņņho iddhimā vehāsaīgamo uposatho nāma nāgarājā. Taü disvā ra¤¤o mahāsudassanassa cittaü pasãdi: bhaddakaü vata bho hatthiyānaü sace damathaü upeyyāti atha kho taü ānanda hatthiratanaü seyyathāpi nāma bhaddo hatthājāniyo dãgharattaü suparidanto, evameva damathaü upaga¤ja. Bhåtapubbaja ānanda rājā mahāsudassano tameva hatthiratanaü vãmaüsamāno pubbaõhasamayaü abhiråhitvā samuddapariyantaü paņhaviü anuyāyitvā kusāvatiü rājadhāniü paccāgantvā pātarāsamakāsi. Ra¤¤o ānanda mahāsudassanassa evaråpaü hatthiratanaü pāturahosi.

Assaratanaü

8. Puna ca paraü ānanda ra¤¤o mahāsudassanassa assaratanaü pāturahosi, sabbaseto kāëasãso mu¤jakeso iddhimā vehāsaīgamo valāhako nāmā assarājā. Taü disvā ra¤¤o mahāsudassanassa cittaü pasãdi: bhaddakaü vata bho assayānaü sace damathaü upeyyāti. Atha [PTS Page 175] [\q 175/] kho taü ānanda assaratanaü seyyathāpi nāma bhaddo assājānãyo dãgharattaü suparidanto evameva damathaü upaga¤chi. Bhåtapubbaü ānanda rājā mahāsudassano tameva assaratanaü vãmaüsamāno pubbaõhasamayaü abhiruhitvā samuddapariyantaü paņhaviü anuyāyitvā kusāvatiü rājadhāniü paccāgantvā pātarāsamakāsi. Ra¤¤o ānanda mahāsudassanassa evaråpaü assaratanaü pāturahosi.

 

Maõiratanaü

9. Puna ca paraü ānanda ra¤¤o mahāsudassanassa maõiratanaü pāturahosi. So ahosi maõi veëuriyo subho jātimā aņņhaüso suparikammakato accho vippasanno sabbākārasampanno. Tassa kho panānanda maõiratanassa ābhā samantā yojanaü phuņā ahosi. Bhåtapubbaü ānanda rājā mahāsudassano tameva maõiratanaü vãmaüsamāno caturaīginiü senaü sannayahitvā maõiü dhajaggaü āropetvā rattandhakāratimisāyaü pāyāsi. Ye kho panānanda samantā gāmā ahesuü, te tenobhāsena kammante payojesuü divāti ma¤¤amānā. Ra¤¤o ānanda mahāsudassanassa evaråpaü maõiratanaü pāturahosi.

 

 

[BJT Page 274] [\x 274/]

 

Itthiratanaü

10. Puna ca paraü ānanda ra¤¤o mahāsudassanassa itthiratanaü pāturahosi. Abhiråpā dassanãyā pāsādikā paramāya vaõõapokkharatāya samannāgatā, nātidãghā nātirassā, nātikisā nātithålā nātikāëi nāccodātā atikkantā mānusaü vaõõaü1 appattā dibbaü vaõõaü. Tassa kho panānanda itthiratanassa evaråpo kāyasamphasso hoti, seyyathāpi nāma tålapicuno vā kappāsapicuno vā. Tassa kho panānanda itthiratanassa sãte uõhāni gattāni honti, uõhe sãtāni. Tassa kho panānanda itthiratanassa kāyato candanagandho vāyati. Mukhato uppalagandho. Taü kho panānanda itthiratanaü ra¤¤o mahāsudassanassa pubbuņņhāyinã ahosi [PTS Page 176] [\q 176/] pacchānipātinã kiükārapaņisāvinã manāpacārãni piyavādinã. Taü kho panānanda itthiratanaü rājānaü mahāsudassanaü manasāpi no aticārã2. Kuto pana kāyena. Ra¤¤o ānanda mahāsudassanassa evaråpaü itthãratanaü pāturahosi.

 

Gahapatiratanaü

11. Puna ca paraü ānanda ra¤¤o mahāsudassanassa gahapatiratanaü pāturahosi. Tassa kammavipākajaü dibbacakkhu pāturahosi, yena nidhiü passati sassāmikampi assāmikampi. So rājānaü mahāsudassanaü upasaīkamitvā evamāha: appossukko tvaü deva hohi, ahaü te dhanena dhanakaraõãyaü karissāmãti. Bhåtapubbaü ānanda rājā mahāsudassano tameva gahapatiratanaü vãmaüsamāno nāvaü abhiruhitvā majjhe gaīgāya nadiyā sotaü ogāhitvā gahapatiratanaü etadavoca: attho me gahapati: hira¤¤asuvaõõenāti' tena hi mahārāja ekaü tãraü nāvaü upetåti idheva me gahapati attho hira¤¤asuvaõõenāti. Atha kho taü ānanda gahapatiratanaü ubhohi hatthehi udakaü omasitvā påraü hira¤¤a vaõõassa kumbhiü uddharitvā rājānaü mahāsudassanaü etadavoca: alamettāvatā mahārāja, katamettāvatā mahārāja, påjitamettāvatā mahārājāti. Rājā mahāsudassano evamāha: alamettāvatā gahapati, katamettāvatā gahapati påjitamettāvatā gahapatãti. [PTS Page 177] [\q 177/] ra¤¤o ānanda mahāsudassanassa evaråpaü gahapatiratanaü pāturahosi.

 

1. Mānussivaõõaü - syā, mānusivaõõaü (machasaü). 2. Aticarã - kaü

 

 

[BJT Page 276] [\x 276/]

 

Parināyakaratanaü

 

12. Puna ca paraü ānanda, ra¤¤o mahāsudassanassa parināyakaratanaü pāturahosi paõķito viyatto medhāvã paņibalo rājānaü mahāsudassanaü upayāpetabbaü upayāpetuü apayāpetabbaü apayāpetuü. So rājānaü mahāsudassanaü upasaīkamitvā evamāha; appossukko tvaü deva hohi, ahamanusāsissāmãti, ra¤¤o ānanda mahāsudassanassa evaråpaü parināyakaratanaü pāturahosi; rājā ānanda mahāsudassano imehi sattahi ratanehi samannāgato ahosi.

 

Iddhisamannāgamo

13. Puna ca paraü ānanda rājā mahāsudassano catåhi iddhãhi samannāgato ahosi. Katamāhi catåhi iddhãhi? Idha ānanda rājā mahāsudassano abhiråpo ahosi dassanãyo pāsādiko paramāya vaõõapokkharatāya samannāgato ativiya a¤¤ehi manussehi. Rājā ānanda mahāsudassano imāya paņhamāya iddhiyā samannāgato ahosi.

Puna ca paraü ānanda rājā mahāsudassano dãghāyuko ahosi ciraņņhitiko ativiya a¤¤ehi manussehi. Rājā ānanda mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.

 

Puna ca paraü ānanda rājā mahāsudassano appābādho ahosi appātaīko samavepākiniyā gahaõiyā samannāgato nātisãtāya nāccuõhāya ativiya a¤¤ehi manussehi. Rājā ānanda mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.

[PTS Page 178] [\q 178/] puna ca paraü ānanda rājā mahāsudassano brāhmaõagahapatikānaü piyo ahosi manāpo. Seyyathāpi ānanda pitā puttānaü piyo hoti. Manāpo, evameva kho ānanda rājā mahāsudassano brāhmaõagahapatikānaü piyo ahosi manāpo ra¤¤o pi ānanda mahāsudassanassa brāhmaõagahapatikā piyā ahesuü manāpā. Seyyathāpi ānanda pitu puttā piyā honti manāpā evameva kho ānanda ra¤¤o mahāsudassanassa brāhmaõagahapatikā piyā ahesuü manāpā. Seyyathāpi ānanda pitu puttā piyā honti manāpā evameva kho ānanda ra¤¤o mahāsudassanassa brāhmaõagahapatikā piyā ahesuü manāpā. Bhåtapubbaü ānanda rājā mahāsudassano caturaīginiyā senāya uyyānabhåmiü niyyāsi. Atha kho ānanda brāhmaõagahapatikā rājānaü mahāsudassanaü upasaīkamitvā evamāhaüsu 'ataramāno deva yāhi yathā taü mayaü cirataraü passeyyāmā'ti rājā pi ānanda mahāsudassano sārathiü āmantesi ataramāno sārathi rathaü pesehi yathāhaü brāhmaõagahapatikehi ciratara passãyeyyanti. Rājā ānanda mahāsudassano imāya catutthiyā1 iddhiyā samannāgato ahosi.

 

Rājā ānanda mahāsudassano imāhi catåhi iddhãhi samannāgato ahosi.

 

1. Catutthāya (syā)

 

 

[BJT Page 278] [\x 278/]

 

Pokkharaõãyamāpanaü

14. Atha kho ānanda ra¤¤o mahāsudassanassa etadahosi: yannånāhaü imāsu tālantarikāsu dhanusate dhanusate pokkharaõiyo māpeyyanti. Māpesi kho ānanda rājā mahāsudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaõiyo. Tā kho panānanda pokkharaõiyo catunnaü vaõõānaü iņņhakāhi citā ahesuü, ekā iņņhakā sovaõõamayā, ekā rupiyamayā, ekā veëuriyamayā, ekā phaëikamayā' tāsu kho panānanda pokkharaõãsu cattāri cattāri ca sopāõāni ahesuü catunnaü vaõõānaü. Ekaü sopāõaü sovaõõamayaü ekaü råpiyamayaü ekaü veëuriyamayaü ekaü phaëikamayaü. Sovaõõamayassa sopāõassa sovaõõamayā [PTS Page 179] [\q 179/] thamhā ahesuü råpiyamayā såciyo ca uõhãsa¤ca råpiyamayassa sopāõassa råpiyamayā thamhā ahesuü, sovaõõamayā såciyo ca uõhãsa¤ca veëuriyamayassa sopāõassa veëuriyamayā thambhā ahesuü, phaëikamayā såciyo ca uõhãsa¤ca. Phaëikamayassa sopāõassa phaëikamayā thambhā ahesuü, veëuriyamayā såciyo ca uõhãsa¤ca. Tā kho panānanda pokkharaõiyo dvãhi vedikāhi parikkhittā ahesuü, ekā vedikā sovaõõamayā ekā råpiyamayā. Sovaõõamayāya vedikāya sovaõõamayā thambhā ahesuü råpiyamayā såciyo ca uõhãsa¤ca råpiyamayāya vedikāya råpiyamayā thambhā ahesuü sovaõõamayā såciyo ca uõhãsa¤ca. Atha kho ānanda ra¤¤o mahāsudassanassa etadahosi "yannånāhaü imāsu pokkharaõãsu evaråpaü mālaü ropāpeyyaü: uppalaü padumaü kumudaü puõķarãkaü sabbotukaü sabbajanassa anāvaņanti. Ropāpesi kho ānanda rājā mahāsudassano tāsu pokkharaõãsu evaråpaü mālaü uppalaü padumaü kumudaü puõķarãkaü sabbotukaü sabbajanassa anāvaņaü.

 

15. Atha kho ānanda ra¤¤o mahāsudassanasasa etadahosi: "yannånāhaü imāsaü pokkharaõãnaü tãre nahāpake purise ņhapeyyaü ye āgatāgataü janaü nahāpessantã"ti. ōhapesi kho ānanda rājā mahāsudassano tāsaü pokkharaõãnaü tãre nahāpake purise ye agatāgataü janaü nahāpesuü.

 

Atha kho ānanda ra¤¤o mahāsudassanassa etadahosi: yannånāhaü imāsaü pokkharaõãnaü tãre evaråpaü dānaü paņņhapeyyaü annaü annatthikassa 1 pānaü pānatthikassa vatthaü vatthatthikassa yānaü yānatthikassa sayanaü sayanatthikassa itthiü itthatthikassa hira¤¤aü hira¤¤atthikassa suvaõõaü suvaõõatthikassāti. [PTS Page 180] [\q 180/] paņņhapesi kho ānanda rājā mahāsudassano tāsaü pokkharaõãnaü tãre evaråpaü dānaü: annaü annatthikassa pānaü pānatthikassa vatthaü vatthatthikassa yānaü yānatthikassa sayanaü sayanatthikassa itthiü itthitthikassa hira¤¤aü hira¤¤atthikassa suvaõõaü suvaõõatthikassāti.

 

1. Ananatthitassa (syā, kā. [PTS]

 

[BJT Page 280] [\x 280/]

 

16. Atha kho ānanda brāhmaõagahapatikā pahåtaü sāpateyyaü ādāya rājānaü mahāsudasasanaü upasaīkamitvā evamāhaüsu; idaü deva pahåtaü sāpateyyaü deva¤¤eva uddãssa āhataü, taü dovo paņigaõhātåti. "Alaü bho, mamapãdaü pahåtaü sāpateyyaü dhammikena balinā abhisaīkhataü taü vo hotu, ito ca hãyo harathā"ti. Te ra¤¤ā paņikkhittā ekamantaü apakkamma evaü samacintesuü: 'na kho etaü amhākaü patiråpaü, yaü mayaü imāni sāpateyyāni punadeva sakāni gharāni paņihareyyāmāti, yannåna mayaü ra¤¤o mahāsudassanassa nivesanaü māpeyyāmā"ti. Te rājānaü mahāsudassanaü upasaīkamitvā evamāhaüsu 'nivesanante deva māpessāmā'ti. Adhivāsesi kho ānanda rājā mahāsudassano tuõhãbhāvena. Atha kho ānanda sakko devānamindo ra¤¤o mahāsudassanassa cetasā ceto parivitakkama¤¤āya vissakammaü1 devaputtaü āmantesi, ehi tvaü samma vissakamma ra¤¤o mahāsudassanassa nivesanaü māpehi dhammaü nāma pāsādanti.

 

'Evaü bhadante'ti kho ānanda vissakammā [PTS Page 181] [\q 181/] devaputto sakkassa devānamindassa paņissutvā, seyyathāpi nāma balavā puriso sammi¤jitaü vā bāhaü pasāreyya pasāritaü vā bāhaü sami¤jeyya, evamevaü devesu tāvatiüsesu antarahito, ra¤¤o mahāsudassanassa purato pāturahosi. Atha kho ānanda vissakammā devaputto rājānaü mahāsudassanaü etadavoca, nivesanante deva māpessāmi dhammaü nāma pāsādanti. Adhivāsesi kho ānanda rājā mahā sudassano tuõhãbhāvena. Māpesi kho ānanda vissakammā devaputto ra¤¤o mahāsudassanassa nivesanaü dhammaü nāma pāsādaü.

 

17. Dhammo ānanda pāsādo puratthimena ca pacchimena ca yojanaü āyāmena ahosi, uttarena ca dakkhiõena ca addhayojanaü vitthārena, dhammassa ānanda pāsādassa tiporisaü uccattena vatthåcitaü ahosi catunnaü vaõõānaü iņņhakābhi, ekā iņņhakā sovaõõamayā ekā råpiyamayā ekā veëuriyamayā ekā phaëikamayā.

 

Dhammassa ānanda pāsādassa caturāsãti thambhasahassāni ahesuü catunnaü vaõõānaü, eko thambho sovaõõamayo, eko råpiyamayo, eko veëuriyamayo, eko phaëikamayo. Dhammo ānanda pāsādo catunnaü vaõõānaü phalakehi satthato ahosi'

 

1. Catutthāya - [PTS. 1*] Vãsukammaü - (kā)

 

[BJT Page 282] [\x 282/]

 

Ekaü phalakaü sovaõõamayaü, ekaü råpiyamayaü, ekaü veëuriyamayaü ekaü phaëikamayaü. Dhammassa ānanda pāsādassa catuvãsati sopāõāni ahesuü catunnaü vaõõānaü, ekaü sopāõaü sovaõõamayaü ekaü råpiyamayaü, ekaü veëuriyamayaü, ekaü phaëikamayaü. Sovaõõamayassa sopāõassa sovaõõamayā thambhā ahesuü råpiyamayā såciyo ca uõhãsa¤ca råpiyamayassa sopāõassa råpiyamayā thambhā ahesuü, sovaõõamayā såciyo ca uõhãsa¤ca veëuriyamayassa sopāõassa [PTS Page 182] [\q 182/] veëuriyamayā thambhā ahesuü, phaëikamayā såciyo ca uõhãsa¤ca. Phaëikamayassa sopāõassa phaëikamayā thambhā ahesuü veëuriyamayā såciyo ca uõhãsa¤ca.

 

Dhamme ānanda pāsāde caturāsãtikåņāgārasahassāni ahesuü catunnaü vaõõānaü: ekaü kåņāgāraü sovaõõamayaü, ekaü råpiyamayaü, ekaü veëuriyamayaü, ekaü phaëikamayaü, sovaõõamaye kåņāgāre råpiyamayo pallaīko pa¤¤atto ahosi råpiyamaye kåņāgāre sovaõõamayo pallaīko pa¤¤atto ahosi, veëuriyamaye kåņāgāre dantamayo pallaīko pa¤¤atto ahosi, phaëikamaye kåņāgāre masāragallamayo pallaīko pa¤¤atto ahosi, sovaõõamayassa kåņāgārassa dvāre råpiyamayo tālo ņhito ahosi tassa råpiyamayo khandho. Sovaõõamayāni pattāni ca phalāni ca. Råpiyamayassa kåņāgārassa dvāre sovaõõamayo tālo ņhito ahosi, tassa sovaõõamayo khandho, råpiyamayāni pattāni ca phalāni ca, veëuriyamayassa kåņāgārassa dvāre phaëikamayo tālo ņhito ahosi, tassa phaëikamayo khandho, veëuriyamayāni pattāni ca, phalāni ca. Phaëikamayassa kåņāgārassa dvāre veëuriyamayo tālo ņhito ahosi, tassa veëuriyamayo khandho, phaëikamayāni pattāni ca phalāni ca.

18. Atha kho ānanda ra¤¤o mahāsudassanassa etadahosi: yannånāhaü mahāviyåhassa kåņāgārassa dvāre sabbasovaõõamayaü tālavanaü māpeyyaü yattha divāvihāraü nisãdissāmãti. Māpesi kho ānanda rājā mahāsudassano mahāviyåhassa kåņāgārassa dvāre sabbasovaõõamayaü tālavanaü yattha divāvihāraü nisãdi. Dhammo ānanda pāsādo dvãhi vedikāhi parikkhitto [PTS Page 183] [\q 183/] ahosi. Ekā vedikā sovaõõamayā ekā råpiyamayā. Sovaõõamayāya vedikāya sovaõõamayā thambhā ahesuü, råpiyamayā suciyo ca uõhãsa¤ca. Råpiyamayāya vedikāya råpiyamayā thambhā ahesuü, sovaõõamayā såciyo ca uõhãsa¤ca.

 

19. Dhammo ānanda pāsādo dvãhi kiükiõikajālehi1 parikkhitto ahosi, ekaü jālaü sovaõõamayaü ekaü råpiyamayaü sovaõõamayassa jālassa råpiyamayā kiükiõiyo ahesuü, råpiyamayassa jālassa sovaõõamayā kiükiõiyo ahesuü.

 

1. Kiükaõikajālehi (syā, kā)

 

[BJT Page 284] [\x 284/]

 

Tesaü kho panānanda kiükiõikajālānaü vāteritānaü saddo ahosi vaggu ca rajanãyoca kamanãyo ca madanãyo ca seyyathāpi ānanda pa¤caīgikassa turiyassa suvinãtassa suppaņitāëitassa sukusalehi1 samannāgatassa saddo hoti vaggu ca rajanãyo ca kamanãyo ca madanãyo ca evameva kho ānanda tesaü kiükiõikajālānaü vāteritānaü saddo ahosi vaggu ca rajanãyo ca kamanãyo ca madanãyo ca. Ye kho panānanda tena samayena tusāvatiyā rājadhāniyā dhuttā ahesuü soõķā pipāsā. Te tesaü kiükiõikajālānaü vāteritānaü saddena parivāresuü.

 

Niņņhito kho panānanda dhammo pāsādo duddikkho ahosi musati cakkhuni. Seyyathāpi ānanda vassānaü pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nahaü abbhuggamamāno2 duddikkho3 [PTS Page 184] [\q 184/] hoti, musati cakkhåni, evameva kho ānanda dhammo pāsādo duddikkho ahosi musati cakkhåni.

20. Atha kho ānanda ra¤¤o mahāsudassanassa etadahosi; yannånāhaü dhammassa pāsādasasa purato dhammaü nāma pokkharaõiü māpeyyanti. Māpesi kho ānanda rājā mahāsudassano dhammassa pāsādassa purato dhammaü nāma pokkharaõiü. Dhammā ānanda pokkharaõã puratthimena ca pacchimena ca yojanaü āyāmena ahosi, uttarena ca dakkhiõena ca addhayojanaü vitthārena. Dhammā ānanda pokkharaõã catunnaü vaõõānaü iņņhakāhi citā ahosi, ekā iņņhakā sovaõõamayā ekā råpiyamayā, ekā veëuriyamayā ekā phaëikamayā.

 

Dhammāya ānanda pokkharaõiyā catuvãsatisopāõāni ahesuü catunnaü vaõõānaü, ekaü sopāõaü sovaõõamayaü, ekaü veëuriyamayaü, ekaü phaëikamayaü. Sovaõõamayassa sopāõassa sovaõõanamayā thambhā ahesuü råpiyamayā såciyo ca uõhãsa¤ca, råpiyamayassa sopāõassa råpiyamayā thambhā ahesuü sovaõõamayā såciyo ca uõhãsa¤ca, veëuriyamayassa sopāõassa veëuriyamayā thambhā ahesuü phaëikamayā såciyo ca uõhãsa¤ca, phaëikamayassa sopāõassa phaëikamayā thambhā ahesuü veëuriyamayā såciyo ca uõhãsa¤ca.

 

Dhammā ānanda pokkharaõã dvãhi vedikāhi parikkhittā ahosi, ekā vedikā sovaõõamayā ekā råpiyamayā. Sovaõõamayāya vedikāya sovaõõamayā thambhā ahesuü råpiyamayā såciyo ca uõhãsa¤ca, råpiyamayāya vedikāya råpiyamayā thambhā ahesuü sovaõõamayā såciyo ca uõhãsa¤ca.

 

1. Kusalehi. (Sãmu. Syā kā, [PTS]. 2. Abbhussattamāno (machasaü). 3. Dudikkho. [PTS.]

 

 

[BJT Page 286] [\x 286/]

 

Dhammā ānanda pokkharaõi sattahi tālapantãhi pārikkhittā ahosi, ekā tālapantã sovaõõamayā, ekā råpiyamayā, ekā veëuriyamayā, ekā eëikamayā, ekā lohitaīkhamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaõõamayassa tālassa sovaõõamayo khandho ahosi [PTS Page 185] [\q 185/] råpiyamayāni pattāni ca phalāni ca. Råpiyamayassa tālassa råpiyamayo khandho ahosi sovaõõamayāni pattāni ca phalāni ca. Veëuriyamayassa tālassa veëuriyamayo khandho ahosi phaëikamayāni pattāni ca phalāni ca. Phaëikamayassa tālassa phaëikamayo khandho ahosi veëurimayāni pattāni ca phalāni ca. Lohitaīkamayassa tālassa lohitakkhamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaīkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca. Tāsaü kho pana ānanda tālapantãnaü vāteritānaü saddo ahosi vaggu ca rajanãyo ca kamanãyo ca madanãyo ca. Seyyathāpi ānanda pa¤caīgikassa turiyassa suvinãtassa suppaņitāëitassa kusalehi samannāgatassa saddo hoti vaggu ca rajanãyo ca kamanãyo ca madanãyo ca, evameva kho ānanda tāsaü tālapantãnaü vāteritānaü saddo ahosi vaggu ca rajanãyo ca kamanãyo ca madanãyo ca. Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuü soõķā pipāsā, te tāsaü tālapantãnaü vāteritānaü saddesu parivāresuü.

 

Niņņhite kho panānanda dhamme ca pāsāde dhammāya ca pokkharaõiyā rājā mahāsudassano. Ye1 tena samayena samaõesu vā samaõasammatā brāhmaõesu vā brāhmaõasammatā te sabbakāmehi santappetvā dhammaü pāsādaü abhiruhi.

 

Paņhamabhāõavāro.

 

1. Yo kho panānanda. (Syā, kā. )

 

[BJT Page 288] [\x 288/]

 

Jhānasamāpattipaņilābho

21. Atha kho ānanda ra¤¤o mahāsudassanassa etadahosi: kissa nu kho me idaü kammassa phalaü, kissa kammassa vipāko, yenāhaü etarahi evaü mahiddhiko evaü mahānubhāvo ti. [PTS Page 186] [\q 186/] atha kho ānanda ra¤¤o mahāsudassanassa etadahosi: tiõõaü kho me idaü kammānaü phalaü tiõõaü kammānaü vipāko, yenāhaü etarahi evaü mahiddhiko evaü mahānubhāvo, seyyathãdaü: dānassa damassa saüyamassā ti. Atha kho ānanda rājā mahāsudassano yena mahāviyåhaü kåņāgāraü tenupasaīkami. Upasaīkamitvā mahāviyåhassa kåņāgārassa dvāre ņhito udānaü udānesi. 'Tiņņha kāmavitakka, tiņņha byāpādavitakka, tiņņha vihiüsāvitakka, ettāvatā kāmavitakka, ettāvatā byāpādavitakka, ettāvatā vihiüsāvitakkā' ti.

 

22. Atha kho ānanda rājā mahāsudassano mahāviyåhaü kåņāgāraü pavisitvā sovaõõamaye pallaīke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaü savicāraü vivekajaü pãtisukhaü paņhamaü jhānaü upasampajja vihāsi. Vitakkavicārānaü våpasamā ajjhattaü cetaso ekodibhāvaü avitakkaü avicāraü samādhijaü pãtisukhaü dutiyaü jhānaü upasampajja vihāsi. Pãtiyā ca virāgā upekkhako ca vihāsi, sato ca sampajāno sukhaü ca kāyena paņisaüvedesi. Yantaü ariyā ācikkhanti upekkhako satimā sukhavihārãti taü tatiyaü jhānaü upasampajja vihāsi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaü atthaīgamā adukkhamasukhaü upekkhā satipārisuddhiü catutthaü jhānaü upasampajja vihāsi.

 

23. Atha kho ānanda rājā mahāsudassano mahāviyåhā kåņāgārā nikkhamitvā sovaõõamayaü kåņāgāraü pavisitvā råpiyamaye pallaīke nisinno mettāsahagatena cetasā ekaü disaü pharitvā vihāsi. Tathā dutiyaü, tathā tatiyaü, tathā catutthaü, iti uddhamadho tiriyaü sabbadhi sabbattatāya sabbāvantaü lokaü mettāsahagatena cetasā vipulena mahaggatena appamāõena averena abyāpajjena pharitvā vihāsi, karuõāsahagatena cetasā ekaü disaü pharitvā vihāsi. Tathā dutiyaü, tathā tatiyaü, tathā catutthaü, iti uddhamadho tiriyaü sabbadhi sabbattatāya sabbāvantaü lokaü karuõāsahagatena cetasā vipulena mahaggatena appamāõena averena abyāpajjena pharitvā vihāsi, muditāsahagatena cetasā ekaü disaü pharitvā vihāsi. Tathā dutiyaü, tathā tatiyaü, tathā catutthaü, iti uddhamadho tiriyaü sabbadhi sabbattatāya sabbāvantaü lokaü muditāsahagatena cetasā vipulena mahaggatena appamāõena averena abyāpajjena pharitvā vihāsi, [PTS Page 187] [\q 187/] upekkhāsahagatena cetasā ekaü disaü pharitvā vihāsi. Tathā dutiyaü, tathā tatiyaü, tathā catutthaü, iti uddhamadho tiriyaü sabbadhi sabbattatāya sabbāvantaü lokaü upekkhāsahagatena cetasā vipulena mahaggatena appamāõena averena abyāpajjena pharitvā vihāsi,

 

[BJT Page 290] [\x 290/]

 

Nagarādãni.

 

24. Ra¤¤o ānanda mahāsudassanassa caturāsãtinagarasahassāni ahesuü kusāvatãrājadhānipamukhāni, caturāsãtipāsādasahassāni ahesuü dhammapāsādapamukhāni, caturāsãtikåņāgārasahassāni ahesuü mahāviyåhakåņāgārapamukhāni.

 

Caturāsãtipallaīkasahassāni ahesuü sovaõõamayāni råpiyamayāni dantamayāni sāramayāni goõakatthitāni paņikatthatāni paņalikatthatāni kādalimigapavarapaccattharaõāni sauttaracchadāni ubhatolohitakåpadhānāni. Caturāsãtināgasahassāni ahesuü sovaõõālaīkārāni sovaõõadhajāni hemajālapaņicchannāni uposathanāgarājapamukhāni, caturāsãtiassasahassāni ahesuü sovaõõalaīkārāni sovaõõadhajāni hemajālapaņicchannāni valāhakaassarājapamukhāni, caturāsãtirathasahassāni ahesuü sãhacammaparivārāni byagghacammaparivārāni dãpicammaparivārāni paõķukambalaparivārāni sovaõõalaīkārāni sovaõõadhajāni hemajālapaņicchannāni vejayantarathapamukhāni, caturāsãtimaõisahassāni ahesuü maõiratanapamukhāni, caturāsãtiitthisahassāni ahesuü subhaddādevãpamukhāni, [PTS Page 188] [\q 188/] caturāsãtigahapatisahassāni ahesuü gahapatiratanapamukhāni, caturāsãtikhattiyasahassāni ahesuü anuyantāni parināyakaratanapamukhāni, caturāsãtidhenusahassāni ahesuü dhuvasandanāni1 kaüsåpadhāraõāni, caturāsãtivatthakoņisahassāni ahesuü khomasukhumānaü kappāsikasukhumānaü koseyyasukhumānaü kambalasukhumānaü. Ra¤¤o ānanda mahāsudassanassa caturāsãtithālipākasahassāni sāyaü pātaü bhattābhihāro abhiharãyittha.

 

25. Tena kho panānanda samayena ra¤¤o mahāsudassanassa caturāsãtināgasahassāni sāyaü pātaü upaņņhānaü gacchanti. Atha kho ānanda ra¤¤o mahāsudassanassa etadahosi: imāni kho me caturāsãtināgasahassāni sāyaü pātaü upaņņhānaü āgacchanti. Yannåna vassasatassa vassasatassa accayena dvecattārãsaü nāgasahassāni dvecattārãsaü nāgasahassāni sakiü sakiü upaņņhānaü āgaccheyyunti. Atha kho ānanda rājā mahāsudassano parināyakaratanaü āmantesi, ' imāni kho me samma parināyakaratana caturāsãtināgasahassāni sāyaü pātaü upaņņhānaü āgacchanti. Tena hi samma parināyakaratana vassasatassa vassasatassa accayena dvecattārãsaü nāgasahassāni [PTS Page 189] [\q 189/] dvecattārãsaü nāgasahassāni sakiü sakiü upaņņhānaü āgacchantu ti. ' Evaü devā, ti kho ānanda parināyakaratanaü ra¤¤o mahāsudassanassa paccassosi. Atha kho ānanda ra¤¤o mahāsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattārãsaü nāgasahassāni dvecattārãsaü nāgasahassāni sakiü sakiü upaņņhanaü āgamaüsu.

 

- - - - - - - - - - - - -

1. Duhasandanāni - machasaü , dåkulasandanāni [PTS]

 

[BJT Page 292] [\x 292/]

 

Subhaddāyåpasaīkamanaü

 

26. Atha kho ānanda subhaddāya deviyā bahunnaü vassānaü bahunnaü vassasahassānaü accayena etadahosi: ciradiņņhiko kho me rājā mahāsudassano. Yannånāhaü rājānaü mahāsudassanaü dassanāya upasaīkameyyanti. Atha kho ānanda subhaddā devã itthāgāraü āmantesi, " etha tumhe sãsāni nahāyatha, pãtāni vatthāni pārupatha, ciradiņņho no rājā mahāsudassano. Rājānaü mahāsudassanaü dassanāya upasaīkamissāmā' ti. Evaü ayye' ti kho ānanda itthāgāraü subhaddāya deviyā paņissutvā sãsāni nahāyitvā pãtāni vatthāni pārupitvā yena subhaddā devã tenupasaīkami. Atha kho ānanda subhaddā devã parināyakaratanaü āmantesi: " kappehi samma parināyakaratana caturaīginiü senaü, ciradiņņho no rājā mahāsudassano, rājānaü mahāsudassanaü dassanāya upasaīkamitukāmā" ti. ' Evaü devã 'ti kho ānanda parināyakaratanaü subhaddāya deviyā paņissutvā caturaīginiü senaü kappāpetvā, subhaddāya deviyā paņivadesi. ' Kappitā kho devã caturaīginã senā, yassa'dāni kālaü ma¤¤asã' ti. [PTS Page 190] [\q 190/] atha kho ānanda subhaddā devã caturaīginiyā senāya saddhiü itthāgārena yena dhammo pāsādo tenupasaīkami, upasaīkamitvā dhammaü pāsādaü abhiruhitvā yena mahāviyåhaü kåņāgāraü tenupasaīkami, upasaīkamitvā mahāviyåhassa kåņāgārassa dvārabāhaü ālambitvā aņņhāsi.

 

Atha kho ānanda rājā mahāsudassano saddaü sutvā kinnu kho mahato viya janakāyassa saddoti, mahāviyåhakåņāgārā nikkhamanno addasa subhaddaü deviü dvārabāhaü ālambitvā ņhitaü, disvāna subhaddaü deviü etadavoca: ' ettheva devã tiņņha mā pavisã' ti. Atha kho ānanda rājā mahāsudassano a¤¤ataraü purisaü āmantesi: ' ehi tvaü ambho purisa, mahāviyåhā kåņāgārā sovaõõamayaü pallaīkaü nãharitvā sabbasovaõõamaye tālavane pa¤¤apehã' ti. ' Evaü devā ' ti kho ānanda so puriso ra¤¤o mahāsudassanassa paņissutvā mahāviyåhā kåņāgārā sovaõõamayaü pallaīkaü nãharitvā sabbasovaõõamaye tālavane pa¤¤apesi. Atha kho ānanda rājā mahāsudassano dakkhiõena passena sãhaseyyaü kappesi pāde pādaü accādhāya sato sampajāno.

 

Atha kho ānanda subhaddāya deviyā etadahosi: vippasannāni kho ra¤¤o mahāsudassanassa indriyāni parisuddho chavivaõõo pariyodāto, mā heva kho rājā mahāsudassano kālamakāsãti. Rājānaü mahāsudassanaü etadavoca: imāni kho te deva caturāsãtinagarasahassāni kusāvatirājadhānipamukhāni. Ettha deva chandaü janehi jãvite apekkhaü karohi. [PTS Page 191] [\q 191/] imāni te deva caturāsãtipāsādasahassāni dhammapāsādapamukhāni, ettha chandaü janehi -

 

[BJT Page 294] [\x 294/]

 

Jãvite apekkhaü karohi, imāni te deva caturāsãtikåņāgārasahassāni mahāviyåhakåņāgārapamukhāni, ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtipallaīkasahassāni sovaõõamayāni råpiyamayāni dantamayāni sāramayāni goõakatthatāni paņikatthatāni paņalikatthatāni kādalimigapavarapaccattharaõāni sauttaracchadāni ubhatolohitakåpadhānāni. Ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtināgasahassāni sovaõõalaīkārāõi sovaõõadhajāni hemajālapaņicchannāni uposathanāgarājappamukhāni, ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtiassasahassāni sovaõõālaīkārāni sovaõõadhajāni hemajālapaņicchannāni valāhakaassarājapamukhāni, ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtirathasahassāni sãhacammaparivārāni byagghacammaparivārāni dãpicammaparivārāni paõķukambalaparivārāni sovaõõālaīkārāni sovaõõadhajāni hemajālapaņicchannāni vejayantarathappamukhāni,1 ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtimaõisahassāni maõiratanappamukhāni, ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtiitthisahassāni itthiratanappamukhāni, ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtidhenusahassāni [PTS Page 192] [\q 192/] dhuvasandanāni kaüsupadhāraõāni, ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtivatthakoņisahassāni khomasukhumānaü kappāsikasukhumānaü koseyyasukhumānaü kambalasukhumānaü, ettha deva chandaü janehi jãvite apekkhaü karohi, imāni te deva caturāsãtithālipākasahassāni sāyaü pātaü bhattābhihāro abhiharãyati, ettha deva chandaü janehi jãvite apekkhaü karohã' ti.

 

- - - - - - - - - - - - - - - -

1. Vejayantarathapamukhāni ( bahusu ) a¤¤esu ãdisesu ņhānesu pakārassa damitataü dissate.

 

[BJT Page 296] [\x 296/]

 

27. Evaü vutte ānanda rājā mahāsudassano subhaddaü deviü etadavoca: dãgharattaü kho maü tvaü devi iņņhehi kantehi piyehi manāpehi samudācarittha, atha ca pana maü tvaü pacchime kāle aniņņhehi akantehi appiyehi amanāpehi samudācarasã " ti.' Katha¤carahi taü deva samudācarāmã' ti. ' Evaü kho maü tvaü devã samudācara: sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo a¤¤athābhāvo. Mā kho tvaü deva sāpekkho kālamakāsi. Dukkhā sāpekkhassa kālakiriyā garahitā ca sāpekkhassa kālakiriyā. Imāni te deva caturāsãtinagarasahassāni kusāvatirājadhānippamukhāni. Ettha deva chandaü pajaha, jãvite apekkhaü mākāsi. Imāni te deva caturāsãtipāsādasahassāni dhammapāsādappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, [PTS Page 193] [\q 193/] imāni te deva caturāsãtikåņāgārasahassāni mahāviyåhakåņāgārappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtipallaīkasahassāni sovaõõamayāni råpiyamayāni dantamayāni sāramayāni goõakatthatāni paņikatthatāni paņalikatthatāni kādalimigapavarapaccattharaõāni sauttaracchadāni ubhatolohitakåpadhānāni. Ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtināgasahassāni sovaõõālaīkārāni sovaõõadhajāni hemajālapaņicchannāni uposathanāgarājappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtiassasahassāni sovaõõālaīkārāni sovaõõadhajāni hemajālapaņicchannāni valāhakaassarājappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtirathasahassāni sãhacammaparivārāni byagghacammaparivārāni dãpicammaparivārāni paõķukambalaparivārāni sovaõõālaīkārāni sovaõõadhajāni hemajālapaņicchannāni vejayantarathappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtimaõisahassāni maõiratanappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtiitthisahassāni itthiratanappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtidhenusahassāni dhuvasandanāni kaüsåpadhāraõāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, [PTS Page 194] [\q 194/] imāni te deva caturāsãtivatthakoņisahassāni khomasukhumānaü kappāsikasukhumānaü koseyyasukhumānaü kambalasukhumānaü, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtithālipākasahassāni sāyaü pātaü bhattābhihāro abhiharãyati, ettha deva chandaü pajaha, jãvite apekkhaü mākāsã' ti.

 

[BJT Page 298] [\x 298/]

 

28. Evaü vutte ānanda subhaddā devã parodi assåni pavattesi. Atha kho ānanda subhaddā devã assåni pamajjitvā1 rājānaü mahāsudassanaü etadavoca:

 

Sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo a¤¤athābhāvo. Mā kho tvaü deva sāpekkho kālamakāsi. Dukkhā sāpekkhassa kālakiriyā garahitā ca sāpekkhassa kālakiriyā. Imāni te deva caturāsãtinagarasahassāni kusāvatirājadhānippamukhāni. Ettha deva chandaü pajaha, jãvite apekkhaü mākāsi. Imāni te deva caturāsãtipāsādasahassāni dhammapāsādappamukhāni, ettha chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtikåņāgārasahassāni mahāviyåhakåņāgārappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtipallaīkasahassāni sovaõõamayāni råpiyamayāni dantamayāni sāramayāni goõakatthatāni paņikatthatāni paņalikatthatāni kādalimigapavarapaccattharaõāni sauttaracchadāni ubhatolohitakåpadhānāni. Ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtināgasahassāni sovaõõālaīkārāni sovaõõadhajāni hemajālapaņicchannāni uposathanāgarājappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtiassasahassāni sovaõõālaīkārāni sovaõõadhajāni hemajālapaņicchannāni [PTS Page 195] [\q 195/] valāhakaassarājappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtirathasahassāni sãhacammaparivārāni byagghacammaparivārāni dãpicammaparivārāni paõķukambalaparivārāni sovaõõālaīkārāni sovaõõadhajāni hemajālapaņicchannāni vejayantarathapamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtimaõisahassāni maõiratanappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtiitthisahassāni itthiratanappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtigahapatisahassāni gahapatiratanappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtikhattiyasahassāni anuyantāni parināyakaratanappamukhāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtidhenusahassāni dhuvasandanāni kaüsupadhāraõāni, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtivatthakoņisahassāni khomasukhumānaü kappāsikasukhumānaü koseyyasukhumānaü kambalasukhumānaü, ettha deva chandaü pajaha, jãvite apekkhaü mākāsi, imāni te deva caturāsãtithālipākasahassāni sāyaü pātaü bhattābhihāro abhiharãyati, ettha deva chandaü pajaha, jãvite apekkhaü mākāsã' ti.

 

- - - - - - - - - - - - - - - - - -

1. Pu¤jitvā - machasaü

 

[BJT Page 300] [\x 300/]

 

Brahmalokåpagamanaü

 

29. Atha kho ānanda rājā mahāsudassano na cirasseva kālamakāsi. Seyyathāpi ānanda gahapatissa vā gahapatiputtassa vā manu¤¤aü bhojanaü bhuttāvissa bhattasammado hoti, evameva kho ānanda ra¤¤o [PTS Page 196] [\q 196/] mahāsudassanassa māraõantikā vedanā ahosi. Kālakato cānanda rājā mahāsudassano sugatiü brahmalokaü upapajji. Rājā ānanda mahāsudassano caturāsãtivassasahassāni kumārakãëitaü1 kãëi. Caturāsãtivassasahassāni oparajjaü kāresi. Caturāsãtivassasahassāni gihãbhåto2 dhamme pāsāde brahmacariyaü cari.3 So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraõā brahmalokåpagato ahosi.

 

30. Siyā kho panānanda evamassa a¤¤o nåna tena samayena rājā

Mahāsudassano ahosã ti. Na kho panetaü ānanda evaü daņņhabbaü. Ahaü tena samayena rājā mahāsudassano ahosi. Mama tāni caturāsãtinagarasahassāni kusāvatãnagarapamukhāni, mama tāni caturāsãtipāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsãtikåņāgārasahassāni mahāviyåhakåņāgārappamukhāni, mama tāni caturāsãtipallaīkasahassāni sovaõõamayāni råpiyamayāni dantamayāni sāramayāni goõakatthatāni paņikatthatāni paņalikatthatāni kādalimigapavarapaccattharaõāni sauttaracchadāni ubhatolohitakåpadhānāni, mama tāni caturāsãtināgasahassāni sovaõõālaīkārāni sovaõõadhajāni hemajālapaņicchannāni uposathanāgarājappamukhāni, mama tāni caturāsãtiassasahassāni sovaõõalaīkārāni sovaõõadhajāni hemajālapaņicchannāni valāhakaassarājappamukhāni, mama tāni caturāsãtirathasahassāni [PTS Page 197] [\q 197/] sãhacammaparivārāni byaggacammaparivārāni dãpicammaparivārāni paõķukambalaparivārāni sovaõõalaīkārāni sovaõõadhajāni hemajālapaņicchannāni vejayantarathappamukhāni, mama tāni caturāsãtimaõisahassāni maõiratanappamukhāni, mama tāni caturāsãtiitthisahassāni subhaddādevãpamukhāni, mama tāni caturāsãtigahapatisahassāni gahapatiratanapamukhāni, mama tāni caturāsãtikhattiyasahassāni anuyantāni parināyakaratanapamukhāni, mama tāni caturāsãtidhenusahassāni dhuvasandanāni kaüsåpadhāraõāni, mama tāni caturāsãtivatthakoņisahassāni khomasukhumānaü kappāsikasukhumānaü koseyyasukhumānaü kambalasukhumānaü, mama tāni caturāsãtithālipākasahassāni sāyaü pātaü bhattābhihāro abhiharãyittha.

 

- - - - - - - - - - - - - - - - - - -

1. Kumārakãëaü - machasaü, 2. Gihibhåto - machasaü, 3. Brahmacariyamacari - kaü

 

[BJT Page 302] [\x 302/]

 

31. Tesaü kho panānanda caturāsãtinagarasahassānaü eka¤¤eva taü nagaraü hoti yaü tena samayena ajjhāvasāmi yadidaü kusāvatã rājadhāni.

 

Tesaü kho panānanda caturāsãtipāsādasahassānaü ekoyeva so pāsādo hoti yantena samayena ajjhāvasāmi yadidaü dhammo pāsādo.

 

Tesaü kho panānanda caturāsãtikåņāgārasahassānaü eka¤¤eva taü kåņāgāraü hoti yantena samayena ajjhāvasāmi yadidaü mahāviyåhaü kåņāgāraü.

 

Tesaü kho panānanda caturāsãtipallaīkasahassānaü eko yeva so pallaīko hoti yantena samayena paribhu¤jāmi yadidaü sovaõõamayo vā råpiyamayo vā dantamayo vā sāramayo vā.

 

Tesaü kho panānanda caturāsãtināgasahassānaü eko yeva so nāgo hoti yantena samayena abhiråhāmi yadidaü uposatho nāgarājā.

[PTS Page 198] [\q 198/]

 

Tesaü kho panānanda caturāsãtiassasahassānaü eko yeva so asso hoti yantena samayena abhiråhāmi yadidaü valāhako assarājā.

 

Tesaü kho panānanda caturāsãtirathasahassānaü eko yeva so ratho hoti yantena samayena abhiråhāmi yadidaü vejayantaratho.

Tesaü kho panānanda caturāsãtiitthisahassānaü ekā yeva sā itthi hoti yā tena samayena paccupaņņhāti khattiyinã1 vā vessinã2 vā.

 

Tesaü kho panānanda caturāsãtikoņivatthasahassānaü ekaü yeva taü dussayugaü hoti yantena samayena paridahāmi khomasukhumaü vā kappāsikasukhumaü vā koseyyasukhumaü vā kambalasukhumaü vā.

 

Tesaü kho panānanda caturāsãtithālipākasahassānaü eko yeva so thālipāko hoti yato nālikodanaparamaü bhu¤jāmi tadupiya¤ca såpeyyaü.

 

- - - - - - - - - - - -

1. Khattiyānã - machasaü, khattiyāyinã - syā, 2. Vessayinã - syā.

 

[BJT Page 304] [\x 304/]

 

32. Passānanda sabbe te saīkhārā atãtā niruddhā vipariõatā. Evaü aniccā kho ānanda saīkhārā. Evaü addhuvā kho ānanda saīkhārā. Evaü anassāsikā kho ānanda saīkhārā, yāva¤cidaü ānanda alameva sabbasaīkhāresu nibbindituü, alaü virajjituü, alaü vimuccituü. Chakkhattuü kho panāhaü ānanda abhijānāmi imasmiü padese sarãraü nikkhipitā, ta¤ca kho rājā' va samāno cakkavattã dhammiko dhammarājā cāturanto vijitāvã janapadatthāvariyappatto sattaratanasamannāgato. Ayaü sattamo sarãranikkhepo. Na kho panāhaü ānanda taü padesaü samanupassāmi sadevake loke [PTS Page 199] [\q 199/] samārake sabuhmake sassamaõabrāhmaõiyā pajāya sadevamanussāya yattha tathāgato aņņhamaü sarãraü nikkhipeyyāti.

 

Idamavoca bhagavā. Idaü vatvā sugato athāparaü etadavoca satthā.

 

Aniccā vata saīkhārā uppādavayadhammino

Uppajjitvā nirujjhanti tesaü våpasamo sukho ti.

 

Mahāsudassanasuttaü niņņhitaü catutthaü

 

Home
Next Sutta