Home
Previous Sutta

Pali Sinhala English
Next Sutta

 

[PTS Vol D - 2] [\z D /] [\f II /]

[BJT Vol D - 2] [\z D /] [\w II /]

[BJT Page 306] [\x 306/]

[PTS Page 200] [\q 200/]

 

Suttantapiņake

 

Dãghanikāyo

(Dutiyo bhāgo)

Mahāvaggo

 

Namo tassa bhagavato arahato sammā sambuddhassa.

 

5.

Janavasabhasuttaü

 

1. Evaü me sutaü ekaü samayaü bhagavā nātike1 viharati gi¤jakāvasathe. Tena kho pana samayena bhagavā parito parito janapadesu parivārake abbhatãte

Kālakate upapattãsu byākaroti, kāsikosalesu vajjimallesu cetivaüsesu2 kurupa¤cālesu macchasårasenesu asu amutra upapanno asu amutra upapanno ti. Paropa¤¤āsaü nātikiyā paricārakā abbhatãtā kālakatā pa¤cannaü orambhāgiyānaü sa¤¤ojanānaü parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatãtā kālakatā tiõõaü sa¤¤ojanānaü parikkhayā rāgadosamohānaü tanuttā sakadāgāmino sakideva3 imaü lokaü āgantvā dukkhassantaü karissanti. Sātirekāni pa¤casatāni nātikiyā paricārakā abbhatãtā kālakatā, tiõõaü sa¤¤ojanānaü parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaõā ti.

[PTS Page 201] [\q 201/]

 

2. Assosuü kho nātikiyā paricārakā: bhagavā kira parito parito janapadesu paricārake abbhatãte kālakate upapattãsu byākaroti, kāsikosalesu vajjimallesu cetivaüsesu kurupa¤cālesu macchasårasenesu asu amutra upapanno asu amutra upapanno ti. Paropa¤¤āsaü nātikiyā paricārakā abbhatãtā kālakatā pa¤cannaü orambhāgiyānaü sa¤¤ojanānaü parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatãtā kālakatā tiõõaü sa¤¤ojanānaü parikkhayā rāgadosamohānaü tanuttā sakadāgāmino sakideva imaü lokaü āgantvā dukkhassantaü karissanti. Sātirekāni pa¤casatāni nātikiyā paricārakā abbhatãtā tā, tiõõaü sa¤¤ojanānaü parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaõā" ti. Tena ca nātikiyā paricārakā attamanā ahesuü pamuditā pãtisomanassajātā bhagavato pa¤haveyyākaraõaü4 sutvā.

 

- - - - - - - - - - -

1. Nādike - sãmu, syā [PTS , 2.] Cetiyavaüsesu - machasaü,

3. Sakiüdeva - (kā) , 4. Pa¤hāveyyākaraõaü ( syā kā)

 

[BJT Page 308] [\x 308/]

 

3. Assosi kho āyasmā ānando: bhagavā kira bhagavā kira parito parito janapadesu paricārake abbhatãte kālakate upapattãsu byākaroti, kāsikosalesu vajjimallesu cetivaüsesu kurupa¤cālesu macchasårasenesu asu amutra upapanno asu amutra upapanno ti. Paropa¤¤āsaü nātikiyā paricārakā abbhatãtā kālakatā pa¤cannaü orambhāgiyānaü sa¤¤ojanānaü parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatãtā kālakatā tiõõaü sa¤¤ojanānaü parikkhayā rāgadosamohānaü tanuttā sakadāgāmino sakideva imaü lokaü āgantvā dukkhassantaü karissanti. Sātirekāni pa¤casatāni nātikiyā paricārakā abbhatãtā kālakatā tiõõaü sa¤¤ojanānaü parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaõā" ti. Tena ca nātikiyā paricārakā

Attamanā ahesuü pamuditā pãtisomanassajātā bhagavato pa¤haveyyākaraõaü sutvā ti.

 

ânanda parikathā

 

4. Atha kho āyasmato ānandassa etadahosi: [PTS Page 202] [\q 202/] ime kho panāpi1 ahesuü māgadhakā paricārakā bahå ceva ratta¤¤å ca abbhatãtā kālakatā. Su¤¤ā ma¤¤e aīgamagadhā aīgamāgadhakehi2 paricārakehi abbhatãtehi kālakatehi. Te kho panāpi ahesuü buddhe pasannā dhamme pasannā saīghe pasannā sãlesu paripårakārino te abbhatãtā kālakatā bhagavato abyākatā. Tesampassa3 sādhu veyyākaraõaü. Bahujano pasãdeyya tato gaccheyya sugatiü. Ayaü kho panāpi ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito brāhmaõagahapatikānaü negamāna¤ceva jānapadāna¤ca. Apissudaü manussā kittayamānaråpā viharanti ' evaü no so dhammiko dhammarājā sukhāpetvā kālakato, evaü mayaü tassa dhammikassa dhammara¤¤o vijite phāsu4 viharimhā' ti. So kho panāpi ahosi buddhe pasanno dhamme pasanno saīghe pasanno sãlesu paripårakārã. Apissudaü manussā evamāhaüsu, yāva maraõakālāpi rājā māgadho seniyo bimbisāro bhagavantaü kittayamānaråpo kālakato' ti.

 

- - - - - - - - - - -

1. Panapi - [PTS]

2. Aīgamāgadhikehi - syā

3. Tesampissa - machasaü

4. Phāsukaü - syā

 

 

[BJT Page 310] [\x 310/]

 

So abbhatãto kālakato bhagavatā abyākato. Tassa passa sādhu veyyākaraõaü. Bahujano pasãdeyya, tato gaccheyya sugatiü. Bhagavato kho pana sambodhi magadhesu. Yattha kho bhagavato sambodhi magadhesu kathaü tattha bhagavā māgadhake paricārake abbhatãte kālakate upapattãsu na byākareyya? Bhagavā ceva kho pana māgadhake paricārake abbhatãte kālakate upapattãsu na byākareyya dãnamanā tenassu māgadhakā paricārakā. [PTS Page 203] [\q 203/] yena kho panassu dãnamanā māgadhakā paricārakā kathaü te bhagavā na byākareyyāti.

 

5. Idamāyasmā ānando māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccåsasamayaü paccuņņhāya yena bhagavā tenupasaīkami. Upasaīkamitvā bhagavantaü abhivādetvā ekamantaü nisãdi. Ekamantaü nisinno kho āyasmā ānando bhagavantā etadavoca.

 

Sutammetaü bhante bhagavā kira parito parito janapadesu paricārake abbhatãte kālakate upapattãsu byākaroti, kāsikosalesu vajjimallesu cetivaüsesu kurupa¤cālesu macchasårasenesu asu amutra upapanno asu amutra upapanno ti. Paropa¤¤āsaü nātikiyā paricārakā abbhatãtā kālakatā pa¤cannaü orambhāgiyānaü sa¤¤ojanānaü parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatãtā kālakatā tiõõaü sa¤¤ojanānaü parikkhayā rāgadosamohānaü tanuttā sakadāgāmino sakideva imaü lokaü āgantvā dukkhassantaü karissanti. Sātirekāni pa¤casatāni nātikiyā paricārakā abbhatãtā kālakatā, tiõõaü sa¤¤ojanānaü parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaõā" ti. Tena ca nātikiyā paricārakā attamanā ahesuü pamuditā pãtisomanassajātā bhagavato pa¤haveyyākaraõaü sutvā' ti. Ime kho panāpi bhante ahesuü māgadhakā paricārakā bahå ceva ratta¤¤å ca abbhatãtā kālakatā su¤¤āma¤¤e aīgamagadhā aīgamāgadhakehi paricārakehi abbhatãtehi kālakatehi. Te kho panāpi bhante ahesuü buddhe pasannā dhamme pasannā saīghe pasannā sãlesu paripårakārino. Te abbhatãtā kālakatā bhagavatā abyākatā.

 

 

[BJT Page 312] [\x 312/]

 

Tesampassa sādhu veyyākaraõaü bahujano pasãdeyya tato gaccheyya sugatiü ayaü kho panāpi bhante ahosi rājā māgadho seniyo bimbisāro dhammiko dhammarājā hito buhmaõagahapatikānaü [PTS Page 204] [\q 204/] negamāna¤ceva jānapadāna¤ca. Apissudaü manussā kittayamānaråpā viharanti ' evaü no so dhammiko dhammarājā sukhāpetvā kālakato. Evaü mayaü tassa dhammikassa dhammara¤¤o vijite phāsu viharimhā 'ti. So kho panāpi bhante ahosi buddhe pasanno dhamme pasanno saīghe pasanno sãlesu paripårakārã. Apissudaü manussā evamāhaüsu ' yāva maraõakālāpi rājā māgadho seniyo bimbisāro bhagavantaü kittayamānaråpo kālakato 'ti. So abbhatãto kālakato bhagavatā abyākato, tassa passa sādhu veyyākaraõaü bahujano pasãdeyya tato gaccheyya sugatiü, bhagavato kho pana bhante sambodhi magadhesu. Yattha kho pana bhante bhagavato sambodhi magadhesu kathaü tattha bhagavā māgadhake paricārake abbhatãte kālakate upapattãsu na byākareyya. Bhagavā ce kho pana bhante māgadhake paricārake abbhatãte kālakate upapattãsu na byākareyya, dãnamanā1 tenassu māgadhakā paricārakā. Yena kho panassu bhante dãnamanā māgadhakā paricārakā, kathaü te bhagavā na byākareyyā 'ti.

 

Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaü katvā uņņhāyāsanā bhagavantaü abhivādetvā padakkhiõaü katvā pakkāmi.

 

6. Atha kho bhagavā acirapakkante āyasmante ānande pubbanhasamayaü nivāsetvā pattacãvaramādāya nātikaü piõķāya pāvisi. Nātike piõķāya caritvā pacchābhattaü piõķapātapaņikkanto pāde pakkhāletvā gi¤jakāvasathaü pavisitvā māgadhake paricārake ārabbha aņņhikatvā manasikatvā sabbaü cetaso samannāharitvā pa¤¤atte āsane nisãdi. " Gatiü tesaü jānissāmi abhisamparāyaü yaü gatikā te bhavanto yaü abhisamparāyā " ti.Addasā kho bhagavā māgadhake paricārake yaü gatikā te [PTS Page 205] [\q 205/] bhavanto yaü abhisamparāyā ti. Atha kho bhagavā sāyanhasamayaü paņisallānā vuņņhito gi¤jakāvasathā nikkhamitvā vihārapacchāyāyaü pa¤¤atte āsane nisãdi.

 

- - - - - - - - - - - - - - - -

1. Ninnamanā syā, dãnamānā [PTS.]

 

[BJT Page 314] [\x 314/]

 

7. Atha kho āyasmā ānando yena bhagavā tenupasaīkami. Upasaīkamitvā bhagavantaü abhivādetvā ekamantaü nisãdi. Ekamantaü nisinno kho āyasmā ānando bhagavantaü etadavoca. " Upasantapadisso1 bhante bhagavā, bhātiriva bhagavato mukhavaõõo vippasannattā indriyānaü. Santena nånajja bhante bhagavā vihārena vihāsã "ti. " Yadeva kho me tvaü ānanda māgadhake paricārake ārabbha sammukhā parikathaü katvā uņņhāyāsanā pakkanto, tadevāhaü nātike piõķāya caritvā pacchābhattaü piõķapātapaņikkanto pāde pakkhāletvā gi¤jakāvasathaü pavisitvā māgadhake paricārake ārabbha aņņhikatvā2 manasi katvā sabbaü cetaso samannāharitvā pa¤¤atte āsane nisãdiü ' gatiü tesaü jānissāmi abhisamparāyaü, yaügatikā te bhavanto yaü abhisamparāyā" ti. Addasaü kho ahaü ānanda māgadhake paricārake yaügatikā te bhavanto yaü abhisamparāyā ti.

 

Janavasabhāgamanaü

 

8. Atha kho ānanda antarahito yakkho saddamanussāvesi: " janavasabho ahaü bhagavā, janavasabho ahaü sugatā " ti. " Abhijānāsi no tvaü ānanda ito pubbe evaråpaü nāmadheyyaü sutaü yadidaü janavasabho " ti. " Na kho ahaü bhante abhijānāmi ito pubbe evaråpaü nāmadheyyaü sutaü yadidaü janavasabho " ti. Api ca me bhante lomāni haņņhāni janavasabho ti nāmadheyyaü sutvā. Tassa mayhaü bhante etadahosi: nahi [PTS Page 206] [\q 206/] nåna so orako yakkho bhavissati yassidaü3 evaråpaü nāmadheyyaü supa¤¤attaü yadidaü janavasabho' ti. " Anantarā kho ānanda saddā pātubhāvā uëāravaõõo me yakkho sammukhe pāturahosi. Dutiyampi saddamanussāvesi: bimbisāro ahaü bhagavā bimbisāro ahaü sugatā 'ti. Idaü sattamaü kho ahaü bhante vessavaõassa mahārājassa sahabyataü upapajjāmi. So tato cuto manussarājā bhavituü pahomi.4

 

Ito satta tato satta saüsārāni catuddasa

Nivāsamabhijānāmi yattha me vusitaü pure.

 

Dãgharattaü kho ahaü bhante avinipāto avinipātaü sa¤jānāmi. âsā ca pana me santiņņhati sakadāgāmitāyā ti.

- - - - - - - - - - - - - - - - -

1. Upasantapatiso - kaü

2. Aņņhiükatvā - machasaü

3. Yadidaü - machasaü

4. Manussarājā pi homi - [PTS]

 

[BJT Page 316] [\x 316/]

9. " Acchariyamidaü āyasmato janavasabhassa yakkhassa, abbhutamidaü āyasmato janavasabhassa yakkhassa, 'dãgharattaü kho ahaü bhante avinipāto avinipātaü sa¤jānāmãti ca vadesi, āsā ca pana me santiņņhati sakadāgāmitāyāti ca vadesi. Kuto nidānaü panāyasmā janavasabho yakkho evaråpaü uëāraü visesādhigamaü sa¤jānātã ?" Ti.

 

" Na a¤¤attha bhagavā tava sāsanā, na a¤¤attha sugata tava sāsanā. Yadagge ahaü bhante bhagavati ekantikato1 abhippasanno, tadagge ahaü bhante [PTS Page 207] [\q 207/] dãgharattaü avinipāto avinipātaü sa¤jānāmi. âsā ca pana me santiņņhati sakadāgāmitāya. Idhāhaü bhante vessavaõena mahārājena pesito viråëhakassa mahārājassa santike kenacidevakaraõãyena. Addasaü bhagavantaü antarāmagge gi¤jakāvasathaü pavisitvā māgadhake paricārake ārabbha aņņhikatvā manasi katvā sabbaü cetaso samannāharitvā nisinnaü ' gatiü tesaü jānissāmi abhisamparāyaü yaügatikā te bhavanto yaüabhisamparāyā ti. Anacchariyaü kho panetaü bhante yaü vessavaõassa mahārājassa tassaü parisāyaü bhāsato sammukhā sutaü sammukhā paņiggahitaü yaügatikā te bhavanto yaüabhisamparāyā ti. Tassa mayhaü bhante etadahosi: bhagavanta¤ca dakkhāmi. Ida¤ca bhagavato ārocessāmã ti. Ime kho me bhante dve paccayā bhagavantaü dassanāya upasaīkamituü.

 

Devasabhā

 

10. Purimāni bhante divasāni purimatarāni tadahuposathe paõõarase vassupanāyikāya puõõāya puõõamāya rattiyā kevalakappā ca devā tāvatiüsā sudhammāyaü sabhāyaü sannisinnā honti sannipatitā, mahatã ca dibbaparisā2 samantato sannisinnā honti3 sannipatitā. Cattāro ca mahārājāno cātuddisā nisinnā honti. Puratthimāya disāya dhataraņņho mahārājā pacchimābhimukho4 nisinno hoti deve purakkhatvā. Dakkhiõāya disāya viråëhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā. Pacchimāya disāya viråpakkho mahārājā puratthābhimukho5 nisinno hoti deve purakkhatvā. Uttarāya disāya vessavaõo mahārājā dakkhiõābhimukho nisinno hoti deve [PTS Page 208] [\q 208/] purakkhatvā. Yadā bhante kevalakappā ca devā tāvatiüsā sudhammāyaü sabhāyaü sannisinnā honti sannipatitā,mahatã ca dibbaparisā samantato sannisinnā honti sannipatitā, cattāro ca mahārājāno catuddisā nisinnā honti idaü tesaü hoti āsanasmiü.

 

- - - - - - - - - - - - - - - -

1. Ekanatato - syā,

2. Dibbā parisā - [PTS,]

3. Hoti - [PTS,]

4. Pacchābhimukho - machasaü,

5. Puratthābhimukho - machasaü,

 

[BJT Page 318] [\x 318/]

 

Atha pacchā amhākaü āsanaü hoti. Ye te bhante devā bhagavati brahmacariyaü caritvā adhunåpapannā tāvatiüsakāyaü, te a¤¤e deve atirocanti vaõõena ceva yasasā ca. Tenassudaü bhante devā tāvatiüsā attamanā honti pamuditā pãtisomanassajātā. " Dibbā vata bho kāyā paripåranti hāyanti asurā kāyā " ti. Atha kho bhante sakko devānamindo devānaü tāvatiüsānaü sampasādaü viditvā imāhi gāthāhi anumodi:

 

Modanti vata bho devā tāvatiüsā sahindakā1

Tathāgataü namassantā dhammassa ca sudhammataü. [A]

 

Nave deve ca passantā vaõõavante yasassine2

Sugatasmiü brahmacariyaü caritvāna idhāgate.

 

Te a¤¤e atirocanti vaõõena yasasāyunā

Sāvakā bhåripa¤¤assa visesåpagatā idha.

 

Idaü disvāna nandanti tāvatiüsā sahindakā

Tathāgataü namassantā dhammassa ca sudhammatanti.

[PTS Page 209] [\q 209/]

 

11. Tena sudaü bhante devā tāvatiüsā bhiyyosomattāya attamanā honti pamuditā pãtisomanassajātā. ' Dibbā vata bho kāyā paripåranti

Hāyanti asurā kāyā ' ti.

 

12.Atha kho bhante yenatthena devā tāvatiüsā sudhammāyaü sabhāyaü sannisinnā honti sannipatitā, taü atthaü cintayitvā taü atthaü mantayitvā vuttavacanāpi taü3 cattāro mahārājāno tasmiü atthe honti, paccanusiņņhavacanāpi4 taü cattāro mahārājāno tasmiü atthe honti, sakesu āsanesu ņhitā avipakkantā5.

 

" Te vuttavākyā rājāno paņiggayhānusāsaniü

Vippasannamanā santā aņņhaüsu samhi āsane" ti.

- - - - - - - - - - - - - - - - - - - - - - - - -

1. Saindakā - sãmu.

2. Yasassino - syā

3. Vuttavacanānāmidaü - kaü

4. Paccanusiņņhavacanā pi taü - machasaü

5. Ayipakkantā - kaü

[A.] Modanti bho punar devāū trayasatriü÷a sa÷atrakāü (sa÷akrakā)

Tathāgataü namasyantā dharmasya sukhadharmatām - mahāvastu

 

[BJT Page 320] [\x 320/]

 

13. Atha kho bhante uttarāya disāya uëāro āloko sa¤jāyi, obhāso pāturahosi, atikkammeva devānaü devānubhāvaü. Atha kho bhante sakko devānamindo deve tāvatiüse āmantesi. Yathā kho mārisā nimitattāni dissanti uëāro āloko sa¤jāyati. Obhaso pātubhavati, brahmā pātubhavissati, brahmuno hetaü pubbanimittaü pātubhāvāya yadidaü āloko sa¤jāyati obhāso pātubhavatã ti.

 

" Yathā nimittā dissanti brahmā pātubhavissati,

Brahmuno hetaü nimittaü obhāso vipulo mahā ti.

 

Sanaīkumārakathā

 

14. Atha kho bhante devā tāvatiüsā yathāsakesu āsanesu nisãdiüsu. ' Obhāsametaü ¤assāma yaü vipāko bhavissati sacchikatvā 'va naü gamissāmā ti. Cattaro pi mahārājāno yathāsakesu āsananesu nisãdiüsu " obhāsametaü ¤assāma yaü vipāko bhavissati, [PTS Page 210] [\q 210/] sacchikatvā va naü gamissāmā ti. Idaü sutvā devā tāvatiüsā ekaggatā samāpajjiüsu "obhāsametaü ¤assāma, yaü vipāko bhavissati, sacchikatvā va naü gamissāmā''ti.

Yadā bhante brahmā sanaükumāro devānaü tāvatiüsānaü pātubhavati oëārikaü attabhāvaü abhinimminitvā pātubhavati. Yo kho pana bhante brahmuno pakativaõõo, anabhisambhavanãyo so devānaü tāvatiüsānaü cakkhupathasmiü. Yadā bhante brahmā sanaükumāro devānaü tāvatiüsānaü pātubhavati so a¤¤e deve atirocati vaõõena ceva yasasā ca. Seyyathāpi bhante sovaõõo viggaho mānusaü viggahaü atirocati, evameva kho bhante yadā brahmā sanaükumāro devānaü tāvatiüsānaü pātubhavati, so a¤¤e deve atirocati vaõõena ceva yasasā ca. Yadā bhante brahmā sanaükumāro devānaü tāvatiüsānaü pātubhavati, na tassaü parisāyaü koci devo abhivādeti vā paccuņņheti vā āsanena vā nimanteti. Sabbeva tuõhãbhåtā pa¤jalikā pallaīkena nisãdanti yassa'dāni devassa icchissati brahmā sanaükumāro tassa devassa pallaīkena nisãdissatã' ti. Yassa kho pana bhante devassa brahmā sanaükumāro pallaīkena nisãdati, uëāraü so labhati devo vedapaņilābhaü, uëāraü so labhati devo somanassapaņilābhaü, seyyathāpi bhante rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uëāraü so labhati vedapaņilābhaü, uëāraü so labhati somanassapaņilābhaü, evameva kho bhante yassa devassa brahmā sanaükumāro pallaīke nisãdati uëāraü so labhati devo vedapaņilābhaü, uëāraü so labhati devo somanassapaņilābhaü.

 

[BJT Page 322] [\x 322/]

[PTS Page 211] [\q 211/]

 

15. Atha bhante brahmā sanaükumāro oëārikaü attabhāvaü abhinimminitvā kumāravaõõã hutvā pa¤casikho devānaü tāvatiüsānaü pāturahosi. So vehāsaü abbhuggantvā ākāse antaëikkhe pallaīkena nisãdi. Seyyathāpi bhante balavā puriso supaccatthate vā pallaīke same vā bhåmibhāge pallaīkena nisãdeyya, evameva kho bhante brahmā sanaükumāro vehāsaü abbhuggantvā ākāse antaëikkhe pallaīkena nisãditvā devānaü tāvatiüsānaü sampasādaü viditvā imāhi gāthāhi anumodi:

 

" Modanti vata bho devā tāvatiüsā sahindakā

Tathāgataü namassantā dhammassa ca sudhammataü.

Nave deve ca passantā vaõõavante yasassine

Sugatasmiü buhmacariyaü caritvāna idhāgate.

 

Te a¤¤e atirocanti vaõõena yasasāyunā

Sāvakā bhåripa¤¤assa visesåpagatā idha.

 

Idaü disvāna nandanti tāvatiüsā sahindakā

Tathāgataü namassantā dhammassa ca sudhammatanti.

 

16. Idamatthaü bhante brahmā sanaükumāro bhāsittha. Idamatthaü bhante brahmuno

Sanaükumārassa bhāsato aņņhaīgasamannāgato saro hoti: vissaņņho ca vi¤¤eyyo ca ma¤ju ca savanãyo ca bindu ca avisārã ca gambhãro ca ninnādã ca. Yathāparisaü kho pana bhante brahmā sanaükumāro sarena vi¤¤āpeti. Na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana bhante evaü aņņhaīgasamannāgato saro hoti, so vuccati ' brahmasaro'ti. Atha kho bhante brahmā sanaükumāro tettiüsa attabhāve abhinimminitvā devānaü tāvatiüsānaü [PTS Page 212] [\q 212/] paccekapallaīkesu paccekapallaīkena nisãditvā deve tāvatiüse āmantesi: " taü kimma¤¤anti bhonto devā tāvatiüsā. Yāva¤ca so bhagavā bahujanahitāya paņipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaü. Ye hi keci bho buddhaü saraõaü gatā dhammaü saraõaü gatā saīghaü saraõa gatā sãlesu paripårakārino, te kāyassa bhedā parammaraõā appekacce paranimmitavasavattãnaü devānaü sahabyataü upapajjanti. Appekacce nimmānaratãnaü devānaü sahabyataü upapajjanti, appekacce tusitānaü devānaü sahabyataü upapajjanti, appekacce yāmānaü devānaü sahabyataü upapajjanti, appekacce tāvatiüsānaü devānaü sahabyataü upapajjanti, appekacce cātummahārājikānaü devānaü sahabyataü upapajjanti. Ye sabbanihãnaü kāyaü paripårenti te gandhabbakāyaü paripårentã ti.

 

[BJT Page 324] [\x 324/]

 

Idamatthaü bhante brahmā sanaükumāro bhāsittha. Idamatthaü bhante brahmuno sanaükumārassa bhāsato ghoso yeva. Devā ma¤¤anti yvāyaü mama pallaīke, svāyaü eko'va bhāsatã ti.

 

" Ekasmiü bhāsamānasmiü sabbe bhāsanti nimmitā [a]

Ekasmiü tuõhimāsãne sabbe tuõhã bhavanti te.

 

Tadā su devā ma¤¤anti tāvatiüsā sahindakā

Yvāyaü mama pallaīkasmiü svāyaü eko'va bhāsatã" ti.

 

17. Atha kho bhante brahmā sanaükumāro ekattena attānaü upasaühāsi. Ekattena attānaü upasaüharitvā [PTS Page 213] [\q 213/] sakkassa devānamindassa pallaīke pallaīkena nisãditvā deve tāvatiüse āmantesi:

 

Iddhipāda bhāvanā

 

18. Taü kimma¤¤anti bhonto devā tāvatiüsā yāvasupa¤¤attā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā pa¤¤attā iddhipahutāya iddhivisavitāya iddhivikubbanatāya. Katame cattāro? Idha bho bhikkhu chandasamādhipadhānasaīkhārasamannāgataü iddhipādaü bhāveti, viriyasamādhipadhānasaīkhārasamannāgataü iddhipādaü bhāveti, cittasamādhipadhānasaīkhārasamannāgataü iddhipādaü bhāveti, vãmaüsāsamādhipadhānasaīkhārasamannāgataü iddhipādaü bhāveti. Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā pa¤¤attā iddhipahutāya iddhivisavitāya iddhivikubbanatāya. Ye hi keci bho atãtamaddhānaü samaõā vā brāhmaõā vā anekavihitaü iddhividhaü paccanubhosuü, sabbe te imesaü yeva catunnaü iddhipādānaü bhāvitattā bahulãkatattā, ye pi hi keci bho anāgatamaddhānaü samaõā vā brāhmaõā vā anekavihitaü iddhividhaü paccanubhossanti, sabbe te imesaü yeva catunnaü iddhipādānaü bhāvitattā bahulãkatattā. Ye pi hi keci bho etarahi samaõā vā brāhmaõā vā anekavihitaü iddhividhaü paccanubhonti, sabbe te imesaü yeva catunnaü iddhipādānaü bhāvitattā bahulãkatattā. Passanti no bhonto devā tāvatiüsā mama pi maü evaråpaü iddhānubhāvanati.

 

- - - - - - - - - - - - - - - - - - - -

[A.] Ekasya bhāųamānasya sarve bhāųanti nirmitāū

Ekasya tuųõãmbhåtasya sarve tuųõãm bhavanti te. ( Divyāvadāna)

 

[BJT Page 326] [\x 326/]

 

Evaü mahābrahme ' ti.

 

' Ahampi kho bho imesaü yeva catunnaü [PTS Page 214] [\q 214/] iddhipādānaü bhāvitattā bahulãkatattā evaü mahiddhiko evaü mahānubhāvo' ti.

 

Idamatthaü bhante brahmā sanaükumāro bhāsittha. Idamatthaü bhante brahmā sanaükumāro bhāsitvā deve tāvatiüse āmantesi.

 

Okāsādhigamā

 

19. Taü kimma¤¤anti bhonto devā tāvatiüsā yāva¤cidaü tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassa adhigamāya. Katame tayo? Idha bho ekacco saüsaņņho viharati kāmehi, saüsaņņho akusalehi dhammehi. So aparena samayena ariyadhammaü suõāti, yoniso manasi karoti, dhammānudhammaü paņipajjati, so ariyadhammasavanaü āgamma yoniso manasikāraü dhammānudhammapaņipattiü asaüsaņņho viharati kāmehi, asaüsaņņho akusalehi dhammehi. Tassa asaüsaņņhassa kāmehi asaüsaņņhassa akusalehi dhammehi uppajjati sukhaü. Sukhā bhiyyo somanassaü, seyyathāpi bho mudā pāmojjaü jāyetha, evameva kho bho asaüsaņņhassa kāmehi assaņņhassa akusalehi dhammehi uppajjati sukhaü, sukhā bhiyyo somanassaü. Ayaü kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena padhamo okāsādhigamo anubuddho sukhassa adhigamāya.

 

Puna ca paraü bho idhekaccassa oëārikā kāyasaīkhārā appaņippassaddhā honti. Oëārikā vacãsaīkhārā appaņippassaddhā honti, oëārikā cittasaīkhārā appaņippassaddhā honti, so aparena samayena ariyadhammaü suõāti yoniso manasi karoti dhammānudhammaü paņipajjati. Tassa ariyadhammasavanaü āgamma yoniso manasikāraü dhammānudhammapaņipattiü, oëārikā kāyasaīkhārā paņippasasambhanti, oëārikā vacãsaīkhārā paņippassambhanti, [PTS Page 215] [\q 215/] oëārikā cittasaīkhārā paņippassambhanti. Tassa oëārikānaü kāyasaīkhārānaü paņippassaddhiyā oëārikānaü vacãsaīkhārānaü paņippassaddhiyā oëārikānaü cittasaīkhārānaü paņippassaddhiyā uppajjati sukhaü. Sukhā bhiyyo somanassaü. Seyyathāpi bho mudā pāmojjaü jāyetha. Evameva kho oëārikānaü kāyasaīkhārānaü paņippassaddhiyā oëārikānaü vacãsaīkhārānaü paņippassaddhiyā oëārikānaü cittasaīkhārānaü paņippassaddhiyā uppajjati sukhaü. Sukhā bhiyyo somanassaü. Ayaü kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassa adhigamāya.

 

[BJT Page 328] [\x 328/]

 

Puna ca paraü bho idhekacco idaü kusalanti yathābhåtaü nappajānāti. Idaü akusalanti yathābhåtaü nappajānāti, idaü sāvajjaü idaü anavajjaü idaü sevitabbaü idaü na sevitabbaü idaü hãnaü idaü paõãtaü idaü kaõhasukkasappaņibhāganti yathābhåtaü nappajānāti. So aparena samayena ariyadhammaü suõāti yoniso manasi karoti dhammānudhammaü paņipajjati. So ariyadhammasavanaü āgamma yonisomanasikāraü dhammānudhammappaņipattiü idaü kusalanti yathābhåtaü pajānāti, idaü akusalanti yathābhåtaü pajānāti, idaü sāvajjaü idaü anavajjaü idaü sevitabbaü idaü na sevitabbaü idaü hãnaü idaü paõãtaü idaü kaõhasukkasappaņibhāganti yathābhåtaü pajānāti. Tassa evaü jānato evaü passato avijjā pahãyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā uppajjati sukhaü, sukhā bhiyyo somanassaü. Seyyathāpi bho mudā pāmojjaü1 jāyetha, evameva kho bho avijjāvirāgā vijjuppādā uppajjati sukhaü. Sukhā bhiyyo somanassaü. Ayaü kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassa adhigamāya.

[PTS Page 216] [\q 216/]

 

Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassa adhigamāyāti. Idamatthaü bhante brahmā sanaükumāro bhāsittha. Idamatthaü bhante buhmā sanaükumāro bhāsitvā deve tāvatiüse āmantesi:

 

Satipaņņhānā

 

20. Taü kimma¤¤anti bhonto devā tāvatiüsā yāva supa¤¤attāvime tena bhagavatā jānatā passatā arahatā sammāsambuddhena. Cattāro satipaņņhānā kusalassādhigamāya. Katame cattāro? Idha bho bhikkhu ajjhattaü kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Ajjhattaü kāye kāyānupassã viharanto tattha sammāsamādhiyati sammā vippasãdati. So tattha sammā samāhito sammāvippasanno bahiddhā parakāye ¤āõadassanaü abhinibbatteti.

 

Ajjhattaü vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Ajjhattaü vedanāsu vedanānupassã viharantotattha sammāsamādhiyati sammā vippasãdati. So tattha sammā samāhito

 

Sammāvippasanno bahiddhā paravedanāsu ¤āõadassanaü abhinibbatteti.

 

Ajjhattaü citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Ajjhattaü citte cittānupassã viharanto tattha sammāsamādhiyati sammā vippasãdati. So tattha sammā samāhito sammāvippasanno bahiddhā paracitte ¤āõadassanaü abhinibbatteti.

 

- - - - - - - - - - -

1. Pāmujjaü - kaü

 

[BJT Page 330] [\x 330/]

 

Ajjhattaü dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Ajjhattaü dhammesu dhammānupassã viharanto tattha sammāsamādhiyati sammā vippasãdati. So tattha sammā samāhito sammāvippasanno bahiddhā paradhammesu ¤āõadassanaü abhinibbatteti. Ime kho bho tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaņņhānā pa¤¤attā kusalassa adhigamāyāti.

 

Idamatthaü bhante brahmā sanaükumāro bhāsittha. Idamatthaü bhante brahmā sanaükumāro bhāsitvā deve tāvatiüse āmantesi.

 

Samādhiparikkhārā

 

21. Taü kimma¤¤anti bhonto devā tāvatiüsā yāvasupa¤¤attāvime tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta sammāsamādhiparikkhārā sammāsamādhissa bhāvanāya sammāsamādhissa pāripåriyā. Katame satta? Sammādiņņhi sammāsaükappo sammāvācā sammākammanto [PTS Page 217] [\q 217/] sammāājãvo sammāvāyāmo sammāsati.

 

Yā kho bho imehi sattahi aīgehi cittassa ekaggatā parikkhatā, ayaü vuccati bho ariyo sammāsamādhi saupaniso itipi saparikkhāro itipi. Sammādiņņhissa bho sammāsaīkappo pahoti, sammāsaīkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti, sammākammantassa sammāājãvo pahoti, sammāājãvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammā¤āõaü pahoti, sammā¤āõassa sammāvimutti pahoti. Yaü hi taü bho sammā vadamāno vadeyya, svākkhāto bhagavatā dhammo sandiņņhiko akāliko ehipassiko opanayiko1 paccattaü veditabbo vi¤¤åhã. Apārutā amatassa dvārāti,idametaü sammā vadamāno vadeyya svākkhāto hi bho bhagavatā dhammo sandiņņhiko akāliko ehipassiko opanayiko paccattaü veditabbo vi¤¤åhi. Apārutā amatassa dvārāti.

- - - - - - - - - - - - - - - - -

1. Opaneyyako - machasaü,

 

[BJT Page 332] [\x 332/]

 

Ye hi keci bho buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā saīghe aveccappasādena samannāgatā, ariyakantehi sãlehi samannāgatā. Ye cime opapātikā dhammavinãtā sātirekāni catuvisatisatasahassāni māgadhakā paricārakā abbhatãtā kālakatā tiõõaü sa¤¤ojanānaü parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaõā. Atthi cevettha sakadāgāmino.

 

Atthāyaü1 itarā pajā pu¤¤abhāgāti me mano,

Saīkhātuü no pi sakkomi musāvādassa ottapanti. 2

 

22. Idamatthaü bhante brahmā sanaükumāro bhāsittha. Idamatthaü bhante brahmuno sanaükumārassa bhāsato vessavaõassa mahārājassa evaü cetaso parivitakko udapādi. 'Acchariyaü vata bho. Abbhutaü vata bho, evaråpopi nāma uëāro satthā bhavissati, evaråpaü uëāraü dhammakkhānaü, evaråpā uëārā visesādhigamā pa¤¤āyissantã'ti. Atha bhanne brahmā sanaükumāro vessavaõassa mahārājassa cetasā ceto paritavitakkama¤¤āya vessavaõaü mahārājānaü etadavoca: "taü kimma¤¤ati bhavaü vessavaõo mahārājā. Atãtampi addhānaü evaråpo uëāro satthā ahosi, evaråpaü uëāraü dhammakkhānaü, evaråpā uëārā visesādhigamā pa¤¤āyiüsu. Anāgatampi addhānaü evaråpo uëāro satthā bhavissati. Evaråpaü uëāraü dhammakkhānaü, evaråpā uëārā visesādhigamā pa¤¤āyissantã"ti.

 

23. Idamatthaü bhante brahmā sanaükumāro devānaü tāvatiüsānaü abhāsi. Idamatthaü vessavaõo mahārājā brahmuno sanaükumārassa devānaü tāvatiüsānaü bhāsato sammukhā sutaü sammukhā paņiggahitaü sayaü parisāyaü ārocesi. Idamatthaü janavasabho yakkho vessavaõassa mahārājassa sayaü parisāyaü bhāsato sammukhā sutaü sammukhā paņiggahitaü bhagavato ārocesi. Idamatthaü bhagavā janavasabhassa yakkhassa sammukhā sutvā sammukhā paņiggahetvā sāma¤ca abhi¤¤āya āyasmato ānandassa ārocesi. Idamatthaü āyasmā ānando bhagavato sammukhā sutvā sammukhā paņiggahetvā ārocesi bhikkhånaü bhikkhunãnaü upāsakānaü upāsikānaü 'tayidaü brahmacariyaü iddha¤ceva phãta¤ca vitthāritaü bāhuja¤¤aü puthubhåtaü yāva devamanussehi suppakāsitanti.

 

Janavasabhasuttaü pa¤camaü.

 

  1. Athāyaü - syā. 2. Ottappanti - machasaü.

 

Home
Next Sutta