Home
Previous Sutta

Pali Sinhala English
Next Sutta

 

[PTS Vol D - 2] [\z D /] [\f II /]

[BJT Vol D - 2] [\z D /] [\w II /]

[BJT Page 382] [\x 382/]

[PTS Page 253] [\q 253/]

 

Suttantapiņake

 

Dãghanikāyo

(Dutiyo bhāgo)

Mahāvaggo

 

Namo tassa bhagavato arahato sammā sambuddhassa.

 

7.

Mahāsamayasuttaü

 

1. Evaü me sutaü: ekaü samayaü bhagavā sakkesu viharati kapivatthusmiü mahāvane mahatā bhikkhusaīghena saddhiü pa¤camattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātuhi devatā yebhuyyena sannipatitā honti bhagavantaü dassanāya bhikkhusaīgha¤ca. Atha kho catunnaü suddhavāsakāyikānaü devatānaü1 etadahosi:

 

"Ayaü kho bhagavā sakkesu viharati kapilavatthusmiü mahāvane mahatā bhikkhusaīghena saddhiü pa¤camattehi bhikkhusatehi sabbeheva arahantehi dasahi ca lokadhātåhã devatā yebhuyyena sannipatitā honti bhagavantaü dassanāya bhikkhusaīgha¤ca, yannåna mayampi yena bhagavā tenupasaīkameyyāma. Upasaīkamitvā bhagavato santike paccekaü gāthaü2 bhāseyyāmā"ti.

2. Atha kho tā devatā seyyathāpi nāma balavā puriso sami¤jitaü3 vā bāhaü pasāreyya, pasāritaü vā bāhaü [PTS Page 254] [\q 254/] sami¤jeyya, 4 evameva suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuü, 5 atha kho tā devatā bhagavantaü abhivādetvā ekamantaü aņņhaüsu, ekamantaü ņhitā kho ekā devatā bhagavato santike imaü gāthaü abhāsi;

 

"Mahāsamayo pavanasmiü devakāyā samāgatā,

âgatamha imaü dhammasamayaü dakkhitāye aparājitasaīghanti, "

 

Atha kho aparā devatā bhagavato santike imaü gāthaü abhāsi;

 

1. Devānaü - [PTS] syā. 2. Paccekagāthaü - [PTS] syā. 3. Sammiüjitaü, (sãmu).

4. Sammiüjeyya (sãmu). 5. Pāturahaüsu [PTS.]

 

 

[BJT Page 384] [\x 384/]

 

"Tatra bhikkhavo samādahaüsu cittamattano ujukamakaüsu,

Sārathãva nettāni gahetvā indriyāni rakkhanti paõķitā"ti.

 

Atha kho aparā devatā bhagavato santike imaü gāthaü abhāsi:

 

Chetvā khãlaü chetvā palighaü indakhãlaü åhacca1 manejā,

Te caranti suddhā vimalā cakkhumatā sudantā susu nāgā'ti.

 

[PTS Page 255] [\q 255/] atha kho aparā devatā bhagavato santike imaü gāthaü abhāsi:

 

"Ye keci buddhaü saraõaü gatāse na te gamissanti apāyabhåmiü2

Pahāya mānusaü dehaü devakāyaü paripåressanti'ti.

 

3. Atha kho bhagavā bhikkhu āmantesi, "yebhuyyena bhikkhave dasasu lokadhātåsu devatā sannipatitā honti, tathāgataü dassanāya bhikkhusaīgha¤ca, ye pi te bhikkhave ahesuü, atãtamaddhānaü arahanto sammāsambuddhā, tesampi bhagavantānaü etaüparamā3 yeva devatā sannipatitā ahesuü seyyathāpi mayhaü etarahi. Ye pi te bhikkhave bhavissanti anāgatamaddhānaü arahanto sammāsambuddhā, tesampi bhagavantānaü etaüparamā yeva devatā sannipattā bhavissanti, seyyathāpi mayhaü etarahi. âcikkhissāmi bhikkhave devakāyānaü nāmāni, kittayissāmi bhikkhave devakāyānaü nāmāni, desissāmi bhikkhave devakāyānaü nāmāni. Taü suõātha sādhukaü manasikarotha bhāsissāmi"ti. "Evambhante"ti kho te bhikkhå bhagavato paccassosuü bhagavā etadavoca:

 

4. Silokamanukassāmi yattha bhummā tadassitā,

Ye sãtā girigabbharaü4 pahitattā samāhitā.

 

Puthå sãhā'va sallãnā lomahaüsāhisambhuno,

Odātamanasā suddhā vippasannā manāvilā. 5

 

[PTS Page 256] [\q 256/] bhiyyo pa¤casate ¤atvā vane kāpilavatthave,

Tato āmattayã satthā sāvake sāsane rate.

 

Devakāyā abhikkantā te vijānātha bhikkhavo.

Te ca ātappamakaruü sutvā buddhassa sāsanaü.

 

1. Uhacca (kam). 2. Apāyaü (sãmu. ). 3. Etaparamā (sã. ) 4. Gabbhāraü (sãmu. ). 5. Vippasannamanāvilā (machasaü [PTS]

 

 

[BJT Page 386] [\x 386/]

 

Tesaü pāturahu ¤āõaü amanussāna dassanaü,

Appeke satamaddakkhuü sahassaü atha sattariü.

Sataü eke sahassānaü amanussānamaddasuü,

Appeke'nantamaddakkhuü disā sabbā phuņā ahu. 1

 

5. Ta¤ca sabbaü abhi¤¤āya vavatthitvāna 2 cakkhumā,

Tato āmantayã satthā sāvake sāsane rate.

 

"Devakāyā abhikkantā te vijānātha bhikkhavo,

Ye vo'haü kittayissāmi girāhi anupubbaso.

 

Sattasahassā te yakkhā bhummā kāpilavatthavā,

Iddhimanto jutãmanto vaõõavanto yasassino.

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü,

 

Cha sahassā hemavatā yakkhā nānattavaõõino.

Iddhimanto jutãmanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü,

 

6. Sātāgirā tisahassā yakkhā nānattavaõõino

Iddhimanto jutãmanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü,

 

Iccete soëasahassā yakkhā nānattavaõõino

Iddhimanto jutãmanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü,

 

[PTS Page 257] [\q 257/] vessāmittā pa¤casatā yakkhā nānattavaõõino

Iddhimanto jutãmanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü,

 

Kumbhãro rājagahiko vepullassa nivesanaü[a]

Bhiyyo naü satasahassaü yakkhānaü payirupāsati

Kumbhãro rājagahiko sopāga samitiü vanaü.

 

7. Purima¤ca disaü rājā dhataraņņho pasāsati[b] gandhabbānaü ādhipati mahārājā yasassi so.

 

[A.] Kumbhãra yakųo rājagįhe vipule' smin naivāsikaū

Bhåyaū ÷ata sahasrāõa yakųāū paryupāsyate (mahāmāyurã vidyā)

[B.] Pårveõadhįtarāųņra satu dakųiõena viråķhakaū

Pa÷cimena viråpākųaū kubera÷cottarāüdisā (mahāvastu)

1. Ahuü (machasaü). 2. Avekkhitvāna (ņãkā)

 

 

[BJT Page 388] [\x 388/]

 

Puttā pi tassa bahavo indanāmā mahabbalā

Iddhimanto jutãmanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü.

Dakkhiõa¤ca disaü rājā viråëho taü pasāsati

Kumbhaõķānaü adhipati mahārājā yasassi so.

 

Puttā pi tassa bahavo indanāmā mahabbalā

Iddhimanto jutãmanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samiti vanaü.

 

Pacchima¤ca disaü rājā viråpakkho pasāsati

Nāgāõa¤ca adhipati mahārājā yasassi so.

 

Puttā pi tassa bahavo indanāmā mahabbalā

Iddhimanto jutimanto vaõõavanto yasassino, *

Modamānā abhikkāmuü bhikkhånaü samiti vanaü.

 

Uttara¤ca disaü rājā kuvero taü pasāsati

Yakkhāna¤ca adhipati mahārājā yasassiso.

 

[PTS Page 258] [\q 258/] puttā pi tassa bahavo indanāmā mahabbalā

Iddhimanto jutimanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samiti vanaü.

 

8. Purimaü disaü dhataraņņho dakkhiõena viråëhako, pacchimena viråpakkho kuvero uttaraü disaü.

 

Cattāro te mahārājā samantā caturo disā

Ddallamānā aņņhaüsu vane kāpilavatthave.

Tesaü māyāvino dāsā āguü va¤canikā saņhā

Māyā kuņeõķu veņeõķu viņucca viņuķo saha

 

Candano kāmaseņņhā ca kinnãghaõķu nighaõķu ca,

Panādo opama¤¤o ca devasåto ca mātalã,

Vittaseno ca gandhabbo naëo rājā janesabho1

 

âguü pa¤casikho ceva timbaru suriyavaccasā

Ete ca¤¤e ca rājāno gandhabbā saha rājuhi,

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü.

 

1. Janosabho (syā)

 

 

[BJT Page 390] [\x 390/]

 

Athāguü1 nābhasā nāgā vesālā saha tacchakā

Kambalassatarā āguü2 pāyāgā saha ¤ātihi.

 

Yāmunā dhataraņņho ca āguü3 nāgā yasassino

Erāvaõo mahānāgo sopāga samitiü vanaü.

 

10. Ye nāgarāje sahasā haranti

Dibbā dijā pakkhi visuddhacakkhu, [PTS Page 259] [\q 259/] vehāsayā4 te vanamajjhapattā

Citrā supaõõā iti tesaü nāmāni 5.

 

Abhayaü tadā nāgarājānamāsi

Supaõõato khemamakāsi buddho,

Saõhāhi vācāhi upavhayantā

Nāgā supaõõā saraõamagaüsu 6 buddhaü.

 

11. Jitā vajirahatthena samuddaü asurā sitā bhātaro vāsavassete iddhimanto yasassino.

 

Kālaka¤chā mahābhismā7 asurā dānaveghasā

Vepacitti sucittã ca pahārādo namuci saha.

 

Sata¤ca baliputtānaü sabbe verocanāmakā

Sannayahitvā baliü senaü8 rāhubhaddamupāgamuü,

'Samayo' dāni bhaddante bhikkhånaü samitaü vanaü'.

 

12. âpo ca devā paņhavã ca tejo vāyo tadāgamuü

Varuõā vāruõā9 devā somo ca yasasā saha.

Mettākaruõākāyikā āguü devā yasassino.

 

Dasete dasadhā kāyā sabbe nānattavaõõino.

Iddhimanto jutimanto vaõõavanto yasassino

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü

 

13. Veõhå ca devā10 sahalã ca asamā ca duve yamā

Candassåpanisā devā candamāguü purakkhatvā.

 

1. Athāgu. (Sãmu). 2. âgu. (Sã). 3. âgå (machasaü). 4. Vehāsayā (machasaü). 5. Nāmaü (machasaü). 6. Saraõamakaüsu (machasaü). 7. Mahābhiüsā [PTS]. 8. Balisenaü. (Machasaü), balãsenaü (syā). 9. Vāraõā (machasaü).

10. Veõhå devā ca. (Machasaü)

 

 

[BJT Page 392] [\x 392/]

 

Suriyassåpanisā1 devā suriyamāguü2 purakkhatvā

Nakkhattāni purakkhatvā āguü mandavalāhakā

 

[PTS Page 260] [\q 260/] vasånaü vāsavo seņņho sakkopāga3 purindado.

 

Dasete dasadhā kāyā sabbe nānattavaõõino

Iddhimanto jutimanto vaõõavanto yasassino

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü.

 

14. Athāguü sahabhå devā jalamaggi sikhāriva

Ariņņhakā ca rojo ca ummāpupphanibhāsino.

 

Varuõā saha dhammā ca accutā ca anejakā

Såleyya rucirā āguü āguü vāsavanesino.

 

Dasete dasadhā kāyā sabbe nānattavaõõino

Iddhimanto jutimanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü.

 

15. Samānā mahāsamānā4 mānusā mānusuttamā

Khiķķāpadåsikā āguü āguü manopadåsikā.

 

Athāguü harayo devā ye ca lohitavāsino

Pāragā mahāpāragā āguü devā yasassino.

 

Dasete dasadhā kāyā sabbe nānattavaõõino

Iddhimanto jutimanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü.

 

16. Sukkā karamhā5 aruõā āguü vekhanasā6 saha

Odātagayhā pāmokkhā āguü devā vicakkhaõā.

 

Sadāmattā hāragajā missakā ca yasassino

Thanayaü āga pajjanto7 yo disā abhivassati.

 

Dasete dasadhā kāyā sabbe nānattavaõõino

Iddhimanto jutimanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü.

 

17. [PTS Page 261] [\q 261/] khemiyā tusitā yāmā kaņņhakā ca yasassino

Lambitakā lāmaseņņhā jotināmā ca āsavā,

Nimmāõaratino āguü athāguü paranimmitā.

 

Dasete dasadhā kāyā sabbe nānattavaõõino

Iddhimanto jutimanto vaõõavanto yasassino,

Modamānā abhikkāmuü bhikkhånaü samitiü vanaü.

 

1. Suriyassåpanisā - machasaü. 2. Suriyamāguü - machasaü. 3. Sakkopāgā - machasaü. 4. Mahāsamanā - machasaü. 5. Karumbhā - sãmu, syā [PTS. 6.] Veghanasā - machasaü. 7. Pajjunno - machasaü. Sãmu. [PTS.]

 

 

[BJT Page 394] [\x 394/]

 

18. Saņņhete devanikāyā sabbe nānattavaõõino,

Nāmatvayena āga¤chuü1 ye ca¤¤e sadisā saha.

 

Pavutthajātimakhãlaü2 oghatiõõamanāsavaü,

Dakkhemoghataraü nāgaü candaü va asitātigaü

 

Subrahmā paramatto3 ca puttā iddhimato saha,

Sanaīkumāro tisso ca sopāga samitiü vanaü,

 

Sahassaü brahmalokānaü mahābrahmābhitiņņhati,

Upapanno jutimanto bhismākāyo yasassi so.

 

Dasettha issarā āguü paccekavasavattino,

Tesa¤ca majjhato āga hārito parivārito.

 

19. Te ca sabbe abhikkante sainde4 deve sabrahmake,

Mārasenā abhikkāmuü5 passa kaõhassa mandiyaü.

 

[PTS Page 262 [\q 262/] ']

Etha gaõhatha bandhatha rāgena bandhamatthu vo,

Samantā parivāretha mā vo mu¤cittha koci naü'.

 

Iti tattha mahāseno kaõhasenaü apesayi,

Pāõinā thālamāhacca saraü katvāna bheravaü.

 

20. Yathā pāvussako megho thanayanto savijjuko.

Tadā so pacucadāvatti saīkuddho asayaüvasã.

 

Ta¤ca sabbaü abhi¤¤āya vavatthitvāna cakkhumā

Tato āmantayã satthā sāvake sāsane rate

Mārasenā abhikkantā te vijānātha bhikkhavo.

 

Teca ātappamakaruü sutvā buddhassa sāsanaü

Vãtarāgehapakkāmuü nesaü lomampi i¤jayuü.

 

Sabbe vijitasaīgāmā bhayātãtā yasassino

Modanti saha bhåtehi sāvakā te janesutā"ti.

 

Mahāsamayasuttaü samattaü.

 

1. âga¤ju. Sãmu, syā, [PTS. 2.] Pavuņņhajātimakhãlaü - machasaü. Pavutthajātiü akhilaü - sãmu. [PTS.]

3. Paramattho - kā. 4. Sãnde - syā. 5. Abhikkāmi - machasaü.

 

Home
Next Sutta