Home
Previous Sutta

Pali Sinhala English
Next Sutta

 

[PTS Vol D - 2] [\z D /] [\f II /]

[BJT Vol D - 2] [\z D /] [\w II /]

[BJT Page 436] [\x 436/]

[PTS Page 290] [\q 290/]

 

Suttantapiņake

 

Dãghanikāyo

(Dutiyo bhāgo)

Mahāvaggo

 

Namo tassa bhagavato arahato sammā sambuddhassa.

 

9.

mahāsatipaņņhānasuttaü

 

Evaü me sutaü ekaü samayaü bhagavā kuråsu viharati kammāsadammaü nāma kurånaü nigamo. Tatra kho bhagavā bhikkhå āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosuü bhagavā etadavoca:

 

2. Ekāyano ayaü bhikkhave maggo sattānaü visuddhiyā sokapariddavānaü samatikkamāya dukkhadomanassānaü atthaīgamāya ¤āyassa adhigamāya nibbānassa sacchikiriyāya, yadidaü cattāro satipaņņhānā. Katame cattāro: idha bhikkhave bhikkhu kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü.

 

Vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü,

 

Citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü,

 

Dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü.

 

Uddeso niņņhito.

 

438

 

3. [PTS Page 291] [\q 291/] katha¤ca bhikkhave bhikkhu kāye kāyānupassã viharati? Idha bhikkhave bhikkhu ara¤¤agato vā rukkhamålagato vā su¤¤āgāragato vā nisãdati pallaīkaü ābhujitvā ujuü kāyaü paõidhāya parimukhaü satiü upaņņhapetvā. So sato'va assasati, sato'va passasati. Dãghaü vā assasanto dighaü assasāmãti pajānāti, dãghaü vā passasanto dãghaü passasāmãti pajānāti. Rassaü vā assasanto rassaü assasāmãti pajānāti, rassaü vā passasanto rassaü passasāmãti pajānāti. Sabbakāyapaņisaüvedã assasissāmãti sikkhati, sabbakāyapaņisaüvedã passasissāmãti sikkhati. Passambhayaü kāyasaīkhāraü assasissāmãti sikkhati, passambhayaü kāyasaīkhāraü passasissāmãti sikkhati.

 

4. Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsã vā dãghaü vā a¤chanto dãghaü a¤chāmãti pajānāti, rassaü vā a¤chanto rassaü a¤¤āmãti pajānāti, evameva kho bhikkhave bhikkhu dãghaü vā assasanto dãghaü assasāmãti pajānāti, dãghaü vā passasanto dãghaü passasāmãti pajānāti. Rassaü vā assasanto rassaü assasāmãti pajānāti, rassaü vā passasanto rassaü passasāmãti pajānāti. Sabbakāyapaņisaüvedã assasissāmãti sikkhati, sabbakāyapaņisaüvedã passasissāmãti sikkhati. Passambhayaü kāyasaīkhāraü assasissāmãti sikkhati, passambhayaü kāyasaīkhāraü passasissāmãti sikkhati.

 

 

[BJT Page 440] [\x 440/]

 

[PTS Page 292] [\q 292/] iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati, ajjhattabahiddhā vā kāye kāyānupassã viharati.

 

Samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü viharati. Samudaya vayadhammānupassã vā kāyasmiü viharati.

 

Atthi kāyo'ti vā panassa sati paccupaņņhitā hoti, yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati, na ca ki¤ci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassã viharati.

 

ânāpānapabbaü niņņhitaü.

 

5. Puna ca paraü bhikkhave bhikkhu gacchanto vā gacchāmãti pajānāti, ņhito vā ņhitomhãti pajānāti, nisinno vā nisinnomhãti pajānāti, sayāno vā sayānomhã ti pajānāti. Yathā yathā vā panasasa kāyo paõihito hoti, tathā tathā naü pajānāti.

 

 

[BJT Page 442] [\x 442/]

 

Iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati, ajjhattabahiddhā vā kāye kāyānupassã viharati. Samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü viharati, samudayavayadhammānupassã vā kāyasmiü viharati.

 

Atthi kāyoti vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissati. Mattāya anissito ca viharati na ca ki¤ci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassã viharati.

 

Iriyāpathapabbaü niņņhitaü.

 

6. Puna ca paraü bhikkhave bhikkhu abhikkante paņikkante sampajānakārã hoti. âlokite vilokite sampajānakārã hoti. Sami¤jite pasārite sampajānakārã hoti. Saīghāņipattacãvaradhāraõe sampajānakārã hoti. Asite pãte khāyite sāyite sampajānakārã hoti. Uccārapassāvakamme sampajānakārã hoti. Gate ņhite nisinne sutte jāgarite bhāsite tuõhãbhāve sampajānakārã hoti.

 

 

[BJT Page 444] [\x 444/]

 

[PTS Page 293] [\q 293/] iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati, ajjhattabahiddhā vā kāye kāyānupassã viharati, samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü viharati, samudayavayadhammānupassã vā kāyasmiü viharati.

 

'Atthi kāyo'ti vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati na ca ki¤ci loke upādiyati.

 

Evampi kho bhikkhave bhikkhu kāye kāyānupassã viharati.

 

Sampaja¤¤apabbaü niņņhitaü.

 

7. Puna ca paraü bhikkhave bhikkhu imameva kāyaü uddhaü pādatalā adho kesamatthakā tacapariyantaü påraü nānappakārassa asucino paccavekkhati.

 

"Atthi imasmiü kāye kesā lomā nakhā dantā taco maüsaü nahāru aņņhi aņņhimi¤jā vakkaü hadahaü yakanaü kilomakaü pihakaü papphāsaü antaü antaguõaü udariyaü karãsaü pittaü semhaü pubbo lohitaü sedo mede assu vasā kheëo siīghāõikā lasikā muttanti".

 

 

[BJT Page 446] [\x 446/]

 

Seyyathāpi bhikkhave ubhato mukhā puņoëã1 pårā nānāvihitassa dha¤¤assa, seyyathãdaü sālãnaü vihãnaü muggānaü māsānaü tilānaü taõķulānaü. Tamenaü cakkhumā puriso mu¤citvā paccavekkheyya: "ime sālã, ime vãhã, ime muggā, ime māsā, ime tãlā, ime taõķulā'ti evameva kho bhikkhave bhikkhu imameva kāyaü uddhaü pādatalā adho kesamatthatā tacapariyantaü påraü nānappakārassa asucino paccavekkhati: atthi imasmiü kāye kesā lomā nakhā dantā taco maüsaü [PTS Page 294] [\q 294/] nahāru aņņhi aņņhimi¤jaü vakkaü hadayaü yakanaü kilomakaü pihakaü papphāsaü antaü antaguõaü udariyaü karãsaü, pittaü semhaü pubbo lohitaü sedo medo assu vasā kheëo siīghānikā lasikā muttanti.

 

Iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati, ajjhattabahiddhā vā kāye kāyānupassã viharati. Samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü viharati, samudayavayadhammānupassã vā kāyasmiü viharati. Atthi kāyo'ti vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati na ca ki¤ci loke upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassã viharati.

 

Paņikkålamanasikārapabbaü niņņhitaü.

 

8. Puna ca paraü bhikkhave bhikkhu imameva kāyaü yathāņhitaü yathāpaõihitaü dhātuso paccavekkhati: atthi imasmiü kāye paņhavãdhātu āpo dhātu tejodhātu vāyodhātå ti.

 

1. Påtolã (ma cha saü. )

 

[BJT Page 448] [\x 448/]

 

 

 

Seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsã vā gāviü vadhitvā cātummahāpathe khãlaso vibhajitvā nisinno assa, evameva kho bhikkhave bhikkhu imameva kāyaü yathāņhitaü yathāpaõihitaü dhātuso paccavekkhati: atthi imasmiü kāye paņhavãdhātu āpodhātu tejodhātu vāyodhātå ti.

 

Iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati, ajjhattabahiddhā vā kāye kāyānupassã viharati. Samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü [PTS Page 295] [\q 295/] viharati, samudayavayadhammānupassã vā kāyasmiü viharati.

Atthi kāyo ti vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissatimattāya anissito ca viharati na ca ki¤ci loke upādiyati.

 

Emampi kho bhikkhave bhikkhu kāye kāyānupassã viharati.

 

Dhātumanasikārapabbaü niņņhitaü.

 

 

9. Puna ca paraü bhikkhave bhikkhu seyyathāpi passeyya sarãraü sivathãkāya chaķķitaü ekāhamataü vā dvãhamataü vā tãhamataü vā uddhumātakaü vinãlakaü vipubbakajātaü, so imameva kāyaü upasaüharati: ayampi kho kāyo evaüdhammo evaübhāvã etaü anatãto'ti.

 

 

[BJT Page 450] [\x 450/]

 

Iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati, ajjhattabahiddhā vā kāye kāyānupassã viharati. Samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü viharati. Samudayavayadhammānupassã vā kāyasmiü viharati.

Atthi kāyo'ti vā pasanna sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati na ca ki¤ci loke upādiyati.

 

Evampi kho bhikkhave bhikkhu kāye kāyānupassi viharati.

 

(Paņhamaü sãvathikaü)

 

10. Puna ca paraü bhikkhave bhikkhu seyyathāpi passeyya sarãraü sivathikāya chaķķãtaü kākemi vā khajjamānaü kulalehi vā khajjamānaü gijjhehi vā khajjamānaü sunakhehi vā khajjamānaü sigālehi vā khajjamānaü vividhehi vā pāõakajātehi khajjamānaü, so imameva kāyaü upasaüharati: ayampi kho kāyo evaüdhammo evaübhāvã etaü anatãto ti.

 

[PTS Page 296] [\q 296/] iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati, ajjhattabahiddhā vā kāye kāyānupassã viharati. Samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü viharati, samudayavayadhammānupassã vā kāyasmiü viharati. Atthi kāyo ti vā pasassa sati paccupaņņhitā hoti yāvadeva ¤āõa mattāya patissatimattāya. Anissito ca viharati. Na ca ki¤ci loke upādiyati.

 

Evampi kho bhikkhave bhikkhu kāye kāyānupassã viharati.

 

(Dutiyaü sãvathãkaü)

 

[BJT Page 452] [\x 452/]

 

11. Puna ca paraü bhikkhave bhikkhu seyyathāpi passeyya sarãraü sãvatikāya chaķķitaü aņņhikaīkhalikaü samaüsalohitaü nahārusambaddhaü so imameva kāyaü upasaüharati 'ayampi kho kāyo evaüdhammo evambhāvã etaü anatãto'ti.

 

Iti ajjhattaü vā kāye kāyānupassã viharati bahiddhā vā kāye kāyānupassã viharati ajjhattabahiddhā vā kāye kāyānupassã viharati, samudayadhammānupassã vā kāyasmiü viharati vayadhammānupassã vā kāyasmiü viharati samudayavayadhammānupassã vā kāyasmiü viharati.

 

'Atthi kāyo'ti vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissatimattāya anissito ca viharati. Na ca kiüci loke upādiyati.

 

Evampi kho bhikkhave bhikkhu kāye kāyānupassã viharati.

 

(Tatiyaü sãvathãkaü)

 

 

12. Puna ca paraü bhikkhave bhikkhu seyyathāpi passeyya sarãraü sãvathãkāya chaķķãtaü aņņhisaīkhalikaü nimmaüsaü lohitamakkhitaü nahārusambaddhaü so imameva kāyaü upasaüharati 'ayampi kho kāyo evaüdhammo evambhāvã etaü anatãto'ti.

 

 

[BJT Page 454] [\x 454/]

 

Iti ajjhattaü vā kāye kāyānupassã viharati bahiddhā vā kāye kāyānupassã viharati, ajjhattabahiddhā vā kāye kāyānupassã viharati, samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü viharati, samudayavayadhammānupassã vā kāyasmiü viharati.

 

'Atthi kāyo'ti vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati na ca ki¤ci loke upādiyati.

 

Evampi bhikkhave bhikkhu kāye kāyānupassã viharati.

 

(Catutthaü sãvathãkaü)

 

 

13. Puna ca paraü bhikkhave bhikkhu seyyathāpi passeyya sarãraü sãvathikāya chaķķitaü aņņhisaīkhalikaü apagatamaüsalohitaü nahārusambaddhaü. So imameva kāyaü upasaüharati 'ayampi kho kāyo evaüdhammo evambhāvã etaü anatãto'ti.

 

Iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati, ajjhattabahiddhā vā kāye kāyānupassã viharati. Samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü viharati, samudayavayadhammānupassã vā kāyasmiü viharati.

'Atthi kāyo'ti vā panassa sati paccupaņņhitā hoti, yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati, na ca kiüci loke upādiyati.

 

Evampi kho bhikkhave bhikkhu kāye kāyānupassã viharati.

 

(Pa¤camaü sãvathãkaü)

 

 

[BJT Page 456] [\x 456/]

 

14. Puna ca paraü bhikkhave bhikkhu seyyathāpi passeyya sarãraü sãvathãkāya chaķķitaü aņņhikāni apagatasambandhāni disāvidisāsu vikkhittāni a¤¤ena hatthaņņhikaü a¤¤ena pādaņņhikaü a¤¤ena gopaphaņņhikaü a¤¤ena jaīghaņņhikaü a¤¤ena åraņņhikaü a¤¤ena piņņhiņņhikaü a¤¤ena kaņaņņhikaü a¤¤ena khandhaņņhikaü a¤¤ena gãvaņņhikaü [PTS Page 297] [\q 297/] a¤¤ena dantaņņhikaü a¤¤ena sãsakaņāhaü. So imameva kāyaü upasaüharati 'ayampi kho kāyo evaüdhamemā evambhāvã etaü anatãto'ti.

 

Iti ajjhattaü vā kāye kāyānupassã viharati bahiddhā vā kāye kāyānupassã viharati. Ajjhattabahiddhā vā kāye kāyānupassã viharati. Samudayadhammānupassã vā kāyasmiü viharati vayadhammānupassã vā kāyasmiü viharati samudayavayadhammānupassã vā kāyasmiü viharati.

 

Atthi kāyo ti vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati, na ca ki¤ci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassã viharati.

 

(Chaņņhaü sãvathãkaü)

 

 

15. Puna ca paraü bhikkhave bhikkhu seyyathāpi passeyya sarãraü sãvathãkāya chaķķitaü aņņhikāni setāni saīkhavaõõupanibhāni, so imameva kāyaü upasaüharati 'ayampi kho kāyo evaüdhammo evambhāvã etaü anatãto'ti.

 

Iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati ajjhattabahiddhā vā kāye [PTS Page 298] [\q 298/] kāyānupassã viharati, samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü viharati, samudayavayadhammānupassã vā kāyasmiü viharati.

 

 

[BJT Page 458] [\x 458/]

 

'Atthi kāyo'ti vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati, na ca ki¤ci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassã viharati.

 

(Sattamaü sãvathãkaü)

 

 

16. Puna ca paraü bhikkhave bhikkhu seyyathāpi passeyya sarãraü sãvathãkāya chaķķitaü aņņhikāni pu¤jãkatāni terovassikāni. So imameva kāyaü upasaüharati 'ayampi kho kāyo evaüdhammo emambhāvã etaü anatãto'ti.

 

Iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati ajjhattabahiddhā vā kāye kāyānupassã viharati, samudayadhammānupassã vā kāyasmiü viharati vayadhammānupassã vā kāyasmiü viharati samudayavayadhammānupassã vā kāyasmiü viharati.

 

'Atthi kāyo'ti vā panassa sati paccupaņņhitā hoti, yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati na ca ki¤ci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassã viharati.

 

(Aņņhamaü sãvathãkaü)

[BJT Page 460] [\x 460/]

 

17. Puna ca paraü bhikkhave bhikkhu seyyathāpi passeyya sarãraü sãvathãkāya chaķķitaü aņņhikāni påtãni cuõõakajātāni, so imameva kāyaü upasaüharati 'ayampi kho kāyo evaüdhammo evambhāvã etaü anatãto'ti.

 

Iti ajjhattaü vā kāye kāyānupassã viharati, bahiddhā vā kāye kāyānupassã viharati, ajjhattabahiddhā vā kāye kāyānupassã viharati. Samudayadhammānupassã vā kāyasmiü viharati, vayadhammānupassã vā kāyasmiü viharati, samudayavayadhammānupassã vā kāyasmiü viharati.

'Atthi kāyo ti vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati, na ca ki¤ci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassã viharati.

 

(Navamaü sãvathãkaü)

 

Cuddasa kāyānupassanā niņņhitā.

 

 

Vedanānupassanā

 

18. Katha¤ca bhikkhave bhikkhu vedanāsu vedanānupassã viharati? Idha bhikkhave bhikkhu sukhaü vedanaü vediyamāno sukhaü vedanaü vediyāmã ti pajānāti, dukkhaü vā vedanaü vediyamāno dukkhaü vedanaü vediyāmã ti pajānāti. Adukkhamasukhaü vā vedanaü vediyamāno adukkhamasukhaü vedanaü vediyāmã ti pajānāti.

 

 

[BJT Page 462] [\x 462/]

 

Sāmisaü vā sukhaü vedanaü vediyamāno sāmisaü sukhaü vedanaü vediyāmã ti pajānāti. Nirāmisaü vā sukhaü vedanaü vediyamāno nirāmisaü sukhaü vedanaü vediyāmãti pajānāti. Sāmisaü vā dukkhaü vedanaü vediyamāno sāmisaü dukkhaü vedanaü vediyāmã ti pajānāti. Nirāmisaü vā dukkhaü vedanaü vediyamāno nirāmisaü dukkhaü vedanaü vediyāmãti pajānāti. Sāmisaü vā adukkhamasukhaü vedanaü vediyamāno sāmisaü adukkhamasukhaü vedanaü vediyāmãti pajānāti. Nirāmisaü vā adukkhamasukhaü vedanaü vediyamāno nirāmisaü adukkhamasukhaü vedanaü vediyāmãti pajānāti.

 

Iti ajjhattaü vā vedanāsu vedanānupassã viharati, bahiddhā vā vedanāsu vedanānupassã viharati, ajjhattabahiddhā vā vedanāsu vedanānupassã viharati. Samudayadhammānupassã vā vedanāsu viharati, vayadhammānupassã [PTS Page 299] [\q 299/] vā vedanāsu viharati, samudayavayadhammānupassã vā vedanāsu viharati.

 

Atthi vedanā ti vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya paņissatimattāya. Anissito ca viharati na ca ki¤ci loke upādiyati. Evampi kho bhikkhave bhikkhu vedanāsu vedanānupassã viharati.

 

Vedanānupassanā niņņhitā.

 

 

[BJT Page 464] [\x 464/]

 

Cittānupassanā

 

19. Katha¤ca pana bhikkhave bhikkhu citte cittānupassã viharati:

 

Idha bhikkhave bhikkhu sarāgaü vā cittaü sarāgaü cittanti pajānāti, vãtarāgaü vā cittaü vãtarāgaü cittanti pajānāti, sadosaü vā cittaü sadosaü cittanti pajānāti, vãtadosaü vā cittaü vãtadosaü cittanti pajānāti, samohaü vā cittaü samohaü cittanti pajānāti, vãtamohaü vā cittaü vãtamohaü cittanti pajānāti, saīkhittaü cittaü saīkhitta cittanti pajānāti, vikkhittaü vā cittaü vikkhittaü cittanti pajānāti, mahaggataü vā cittaü mahaggataü cittanti pajānāti, amahaggataü vā cittaü amahaggataü cittanti pajānāti, sauttaraü vā cittaü sauttaraü cittanti pajānāti, anuttaraü vā cittaü anuttaraü cittanti pajānāti, samāhitaü vā cittaü samāhitaü cittanti pajānāti, asamāhitaü vā cittaü asamāhitaü cittanti pajānāti, vimuttaü vā cittaü vimuttaü cittanti pajānāti, avimuttaü vā cittaü avimuttaü cittanti pajānāti.

 

Iti ajjhattaü vā citte cittānupassã viharati, bahiddhā vā citte cittānupassã viharati, ajjhattabahiddhā vā citte cittānupassã viharati. Samudayadhammānupassã vā cittasmiü viharati, vayadhammānupassã vā cittasmiü viharati samudayavayadhammānupassã vā cittasmiü viharati.

 

 

[BJT Page 466] [\x 466/]

 

Atthi cittanti vā panassa sati paccupaņņhitā [PTS Page 300] [\q 300/] hoti, yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati. Na ca ki¤ci loke upādiyati. Evampi kho bhikkhave bhikkhu citte cittānupassã viharati.

 

Cittānupassanā niņņhitā.

 

 

Dhammānupassanā

 

20. Kahi¤ca pana bhikkhave bhikkhu dhammesu dhammānupassã viharati:

 

Idha bhikkhave bhikkhu dhammesu dhammānupassi viharati pa¤casu nãvaraõesu. Katha¤ca pana bhikkhave bhikkhu dhammesu dhammānupassã viharati pa¤casu nãvaraõesu:

 

Idha bhikkhave bhikkhu santaü vā ajjhattaü kāmacchandaü 'atthi me ajjhattaü kāmacchando'ti pajānāti asantaü vā ajjhattaü kāmacchandaü 'natthi me ajjhattaü kāmacchando'ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti ta¤ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaü hoti ta¤ca pajānāti. Yathā ca pahãnassa kāmacchandassa anuppādo hoti ta¤ca pajānāti.

 

Santaü vā ajjhattaü byāpādaü 'atthi me ajjhattaü byāpādo'ti pajānāti, asantaü vā ajjhattaü byāpādaü 'natthi me ajjhattaü byāpādo'ti pajānāti. Yathā ca anuppannassa byāpādassa uppādo hoti ta¤ca pajānāti, yathā ca uppannassa byāpādassa pahānaü hoti ta¤ca pajānāti, yathā ca pahãnassa byāpādassa āyatiü anuppādo hoti ta¤ca pajānāti.

 

[BJT Page 468] [\x 468/]

 

Santaü vā ajjhattaü thãnamiddhaü atthi me ajjhattaü thãnamiddhanti pajānāti, asantaü vā ajjhattaü thãnamiddhaü 'natthi me ajjhattaü thãnamiddhanti' pajānāti, yathā ca anuppannassa thãnamiddhassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa thãnamiddhassa pahānaü hoti ta¤ca pajānāti. Yathā ca pahãnassa thãnamiddhassa āyatiü anuppādo hoti ta¤ca pajānāti.

 

Santaü vā ajjhattaü uddhaccakukkuccaü 'atthi me [PTS Page 301] [\q 301/] ajjhattaü uddhaccakukkuccanti pajānāti, asantaü vā ajjhattaü uddhaccakukkuccaü 'natthi me ajjhattaü uddhaccakukkuccanti' pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa uddhaccakukkuccassa pahānaü hoti ta¤ca pajānāti, yathā ca pahãnassa uddhaccakukkuccassa āyatiü anuppādo hoti ta¤ca pajānāti.

 

Santaü vā ajjhattaü vivikicchaü 'atthi me ajjhattaü vicikicchā'ti pajānāti, asantaü vā ajjhattaü vicikicchaü 'natthi me ajjhattaü vicikicchā'ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti ta¤ca pajānāti, yathā ca uppannāya vicikicchāya pahānaü hoti ta¤ca pajānāti. Yathā ca pahãnāya vicikicchāya āyatiü anuppādo hoti, ta¤ca pajānāti.

 

Iti ajjhattaü vā dhammesu dhammānupassã viharati, bahiddhā vā dhammesu dhammānupassã viharati, ajjhattabahiddhā vā dhammesu dhammānupassã viharati, samudayadhammānupassã vā dhammesu viharati, vayadhammānupassã vā dhammesu viharati, samudayavayadhammānupassã vā dhammesu viharati, atthi dhammāti vā pasanna sati paccupaņņhitā hoti.

 

Yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati na ca ki¤ci loke upādiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammānupassã viharati pa¤casu nãvaraõesu.

 

(Nãvaraõapabbaü niņņhitā)

 

 

[BJT Page 470] [\x 470/]

 

21. Puna ca paraü bhikkhave bhikkhu dhammesu dhammānupassã viharati pa¤casu upādānakkhandhesu. Katha¤ca pana bhikkhave bhikkhu dhammesu dhammānupassã viharati pa¤casu upādānakkhandhesu: idha bhikkhave bhikkhu 'iti råpaü, iti råpassa samudayo, iti råpassa atthaīgamo, iti vedanā. Iti vedanāya samudayo, iti vedanāya atthaīgamo, iti sa¤¤ā, iti sa¤¤āya samudayo, iti sa¤¤āya atthaīgamo, iti saīkhārā, [PTS Page 302] [\q 302/] iti saīkhārānaü samudayo, iti saīkhārānaü atthaīgamo, iti vi¤¤āõaü, iti vi¤¤āõassa atthaīgamoti.

 

Iti ajjhattaü vā dhammesu dhammānupassã viharati, bahiddhā vā dhammesu dhammānupassã viharati, ajjhattabahiddhā vā dhammesu dhammānupassã viharati. Samudaya dhammānupassã vā dhammesu viharati, vayadhammānupassã vā dhammesu viharati, samudayavayadhammānupassã vā dhammesu viharati.

 

'Atthi dhammā'ti vā panassa sati paccupaņņhitā hoti. Yāvadeva ¤āõamattāya patissati mattāya. Anissito ca viharati, na ca ki¤ci loke upādiyati.

 

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassã viharati pa¤casu upādānakkhandhesu.

 

 

Khandhapabbaü niņņhitaü

 

22. Puna ca paraü bhikkhave bhikkhu dhammesu dhammānupassã viharati chasu ajjhattikabāhiresu āyatanesu. Katha¤ca pana bhikkhave bhikkhu dhammesu dhammānupassã viharati chasu ajjhattikabāhiresu āyatanesu.

 

 

[BJT Page 472] [\x 472/]

 

Idha bhikkhave bhikkhu cakkhu¤ca pajānāti, råpe ca pajānāti, ya¤ca tadubhayaü paņicca uppajjati sa¤¤ojanaü ta¤ca pajānāti. Yathā ca anuppannassa sa¤¤ojanassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassasa¤¤ojanassa pahānaü hoti ta¤ca pajānāti. Yathā ca pahãnassa sa¤¤ojanassa āyatiü anuppādo hoti ta¤ca pajānāti.

 

Sota¤ca pajānāti, sadde va pajānāti, ya¤ca tadubhayaü paņicca uppajjati sa¤¤ojanaü ta¤ca pajānāti. Yathā ca anuppannassa sa¤¤ojanassa uppādo hoti ta¤ca pajānāti. Yathā ca pahãnassa sa¤¤ojanassa āyatiü anuppādo hoti ta¤ca pajānāti.

 

Ghāna¤ca pajānāti, gandhe ca pajānāti, ya¤ca tadubhayaü paņicca uppajjati sa¤¤ojanaü ta¤ca pajānāti. Yathā ca anuppannassa sa¤¤ojanassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa sa¤¤ojanassa pahānaü hoti ta¤ca pajānāti. Yathā ca pahãnassa sa¤¤ojanassa āyatiü anuppādo hoti ta¤ca pajānāti.

Jivha¤ca pajānāti, rase ca pajānāti, ya¤ca tadubhayaü paņicca uppajjati sa¤¤ojanaü ta¤ca pajānāti. Yathā ca anuppannassa sa¤¤ojanassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa sa¤¤ojanassa pahānaü hoti ta¤ca pajānāti. Yathā ca pahãnassa sa¤¤ojanassa āyatiü anuppādo hoti ta¤ca pajānāti.

Kāya¤ca pajānāti, phoņņhabbo ca pajānāti, ya¤ca tadubhayaü paņicca uppajjati sa¤¤ojanaü ta¤ca pajānāti. Yathā ca anuppannassa sa¤¤ojanassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa sa¤¤ojanassa pahānaü hoti ta¤ca pajānāti. Yathā ca pahãnassa sa¤¤ojanassa āyatiü anuppādo hoti ta¤ca pajānāti.

 

Mana¤ca pajānāti, dhamme ca pajānāti, ya¤ca tadubhayaü [PTS Page 303] [\q 303/] paņicca uppajjati sa¤¤ojanaü ta¤ca pajānāti. Yathā ca anuppannassa sa¤¤ojanassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa sa¤¤ojanassa pahānaü hoti ta¤ca pajānāti. Yathā ca pahãnassa sa¤¤ojanassa āyatiü anuppādo hoti ta¤ca pajānāti.

 

 

[BJT Page 474] [\x 474/]

 

Iti ajjhattaü vā dhammesu dhammānupassã viharati, bahiddhā vā dhammesu dhammānupassã viharati. Ajjhattabahiddhā vā dhammesu dhammānupassã viharati. Samudayadhammānupassã vā dhammesu viharati, vayadhammānupassã vā dhammesu viharati, samudayavayadhammānupassã vā dhammesu viharati.

 

Atthi dhammāti vā panassa sati paccupaņņhitā hoti, yāvadeva ¤āõamattāya patissatimattāya. Anissito ca viharati, na ca ki¤ci loke upādiyati.

 

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassi viharati chasu ajjhattikabāhiresu āyatanesu.

 

âyatanapabbaü niņņhitaü.

 

 

22. Puna ca paraü bhikkhave bhikkhu dhammesu dhammānupassã viharati sattasu bojjhaīgesu. Katha¤ca pana bhikkhave bhikkhu dhammesu dhammānupassã viharati sattasu bojjhaīgesu:

 

Idha bhikkhave bhikkhu santaü vā ajjhattaü sati sambojjhaīgaü atthi me ajjhattaü satisambojjhaīgo'ti pajānāti. Asantaü vā ajjhattaü satisambojjhaīgaü natthi me ajjhattaü satisambojjhaīgoti pajānāti. Yathā ca anuppannassa satisambojjhaīgassa uppādo hoti ta¤ca pajānāti, yathā ca uppannassa satisambojjhaīgassa bhāvanāya pāripåri hoti ta¤ca pajānāti.

 

Santaü vā ajjhattaü dhammavicayasambojjhaīgaü atthi me ajjhattaü dhammavicaya sambojjhaīgoti pajānāti. Asantaü vā ajjhattaü dhammavicayasambojjhaīgaü natthi me ajjhattaü dhammavicayasambojjhaīgoti pajānāti. Yathā ca anuppannassa dhammavicayasambojjhaīgassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa dhammavicayasambojjhaīgassa bhāvanāya pāripårã hoti ta¤ca pajānāti.

[BJT Page 476] [\x 476/]

 

Santaü vā ajjhattaü viriyasambojjhaīgaü atthi me ajjhattaü viriyasambojjhaīgoti pajānāti. Asantaü vā ajjhattaü viriyasambojjhaīgaü natthi me ajjhattaü viriyasambojjhaīgoti pajānāti. Yathāca anuppannassa viriyasambojjhaīgassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa viriyasambojjhaīgassa bhāvanāya pāripårã hoti ta¤ca pajānāti.

 

Santaü vā ajjhattā pãtisambojjhaīgaü atthi me ajjhattaü pãtisambojjhaīgo'ti pajānāti. Asantaü vā ajjhattaü pãtisambojjhaīgaü 'natthi me ajjhattaü pãtisambojjhaīgo'ti pajānāti. Yathā ca anuppannassa pãtisambojjhaīgassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa pãtisambojjhaīgassa bhāvanāya pāripårã hoti ta¤ca pajānāti.

 

[PTS Page 304] [\q 304/] santaü vā ajjhattaü passaddhisambojjhaīgaü 'atthi me ajjhattaü passaddhisambojjhaīgo'ti pajānāti. Asantaü vā ajjhattaü passaddhisambojjhaīgaü 'natthi me ajjhattaü passaddhisambojjhaīgo'ti pajānāti. Yathā ca anuppannassa passaddhisambojjhaīgassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa passaddhisambojjhaīgassa bhāvanāya pāripårã hoti ta¤ca pajānāti.

 

Santaü vā ajjhattaü samādhisambojjhaīgaü 'atthi me ajjhattaü samādhisambojjhaīgo'ti pajānāti. Asantaü vā ajjhattaü samādhisambojjhaīgaü 'natthi me ajjhattaü samādhisambojjhaīgo'ti pajānāti. Yathā ca anuppannassa samādhisambojjhagassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa samādhisambojjhaīgassa bhāvanāya pāripårã hoti ta¤ca pajānāti.

 

Santaü vā ajjhattaü upekkhāsambojjhaīgaü atthi me ajjhattaü upekkhāsambojjhaīgoti pajānāti. Asantaü vā ajjhattaü upekkhāsambojjhaīgaü 'natthi me ajjhattaü upekkhā sambojjhaīgo'ti pajānāti. Yathā ca anuppannassa upekkhā sambojjhaīgassa uppādo hoti ta¤ca pajānāti. Yathā ca uppannassa upekkhāsambojjhaīgassa bhāvanāya pāripårã hoti ta¤ca pajānāti.

 

Iti ajjhattaü vā dhammesu dhammānupassã viharati, bahiddhā vā dhammesu dhammānupassã viharati, ajjhattabahiddhā vā dhammesu dhammānupassã viharati.

 

 

[BJT Page 478] [\x 478/]

 

Samudayadhammānupassã vā dhammesu viharati, vayadhammānupassã vā dhammesu viharati, samudayavayadhammānupassã vā dhammesu viharati.

 

'Atthi dhammā'ti vā panassa sati paccupaņņhitā hoti, yāvadeva ¤āõamattāya patissatimattāya anissito ca viharati, na ca ki¤ci loke upādiyati.

 

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassã viharati sattasu sambojjhaīgesu.

 

(Bojjhaīgapabbaü niņņhitaü)

 

Paņhamakabhāõavāraü niņņhitaü

 

 

24. Puna ca paraü bhikkhave bhikkhu dhammesu dhammānupassã viharati catåsu ariyasaccesu. Katha¤ca pana bhikkhave bhikkhu dhammesu dhammānupassã viharati catåsu ariyasaccesu:

 

Idha bhikkhave bhikkhu idaü dukkhanti yathā bhåtaü pajānāti, ayaü dukkhasamudayo ti yathābhåtaü pajānāti, ayaü dukkhanirodho ti yathābhåtaü pajānāti, ayaü dukkhanirodhagāminã paņipadā ti yathābhåtaü pajānāti.

 

25. [PTS Page 305] [\q 305/] katama¤ca bhikkhave dukkhaü ariyasaccaü: jāti pi dukkhā, jarāpi dukkhā, maraõampi dukkhaü, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaü na labhati tampi dukkhaü, saīkhittena pa¤cupādānakkhandhā pi dukkhā.

 

 

[BJT Page 480] [\x 480/]

 

Katamā ca bhikkhave jāti: yā tesaü tesaü sattānaü tamhi tamhi sattanikāye jāti sa¤jāti okkanti abhinibbanti khandhānaü pātubhāvo āyatanānaü paņilābho, ayaü vuccati bhikkhave jāti.

 

Katamā ca bhikkhave jarā: yā tesaü tesaü sattānaü tamhi tamhi sattanikāye jarā jãraõatā khaõķiccaü pāliccaü valittacatā āyuno saühāni indriyānaü paripāko, ayaü vuccati bhikkhave jarā.

 

Katama¤ca bhikkhave maraõaü: yaü tesaü tesaü sattānaü tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaü maccumaraõaü kālakiriyā khandhānaü bhedo kaëebarassa nikkhepo jãvitindriyassupacchedo, idaü vuccati bhikkhave maraõaü.

 

Katamo ca bhikkhave soko: yo kho bhikkhave a¤¤atara¤¤atarena byasanena samannāgatassa a¤¤atara¤¤atarena [PTS Page 306] [\q 306/] dukkhadhammena phuņņhassa soko socanā socitattaü anto soko anto parisoko, ayaü vuccati bhikkhave soko.

 

Katamo ca bhikkhave paridevo: yo kho bhikkhave a¤¤atara¤¤atarena byasanena samannāgatassa a¤¤atara¤¤atarena dukkhadhammena phuņņhassa ādevo paridevo ādevanā paridevanā ādevitattaü paridevitattaü, ayaü vuccati bhikkhave paridevo.

 

Katama¤ca bhikkhave dukkhaü: yaü kho bhikkhave kāyikaü dukkhaü kāyikaü asātaü kāyasamphassajaü dukkhaü asātaü vedayitaü, idaü vuccati bhikkhave dukkhaü.

 

[BJT Page 482] [\x 482/]

 

Katama¤ca bhikkhave domanassaü: yaü kho bhikkhave cetasikaü dukkhaü cetasikaü asātaü manosamphassajaü dukkhaü asātaü vedayitaü, idaü vuccati bhikkhave domanassaü.

 

Katamo ca bhikkhave upāyāso: yo kho bhikkhave a¤¤atara¤¤atarena byasanena samannāgatassa a¤¤atara¤¤atarena dukkhadhammena phuņņhassa āyāso upāyāso āyāsitattaü upāyāsitattaü, ayaü vuccati bhikkhave upāyāso.

 

Katamo ca bhikkhave appiyehi sampayogo dukkho: idha yassa te honti aniņņhā akantā amanāpā råpā saddā gandhā rasā phoņņhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiü saīgati samāgamo samodhānaü missãbhāvo, ayaü vuccati bhikkhave appiyehi sampayogo dukkho.

 

Katamo ca bhikkhave piyehi vippayogo dukkho: idha yassa te honti iņņhā kantā manāpā råpā saddā gandhā rasā phoņņhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhagini vā jeņņhā vā kaniņņhā vā mittā vā amaccā vā ¤āti sālohitā vā, yā tehi saddhiü asaīgati asamāgamo asamodhānaü amissãbhāvo, ayaü vuccati bhikkhave piyehi vippayogo dukkho.

 

[PTS Page 307] [\q 307/] katama¤ca bhikkhave yampicchaü na labhati tampi dukkhaü: jātidhammānaü bhikkhave sattānaü evaü icchā uppajjati: aho vata mayaü na jāti dhammā assāma, na ca vata no jāti āgaccheyyā ti. Na kho panetaü icchāya pattabbaü. Idampi yampicchaü na labhati tampi dukkhaü.

 

Jarā dhammānaü bhikkhave sattānaü evaü icchā uppajjati: aho vata mayaü na jarādhammā assāma, na ca vata no jarā āgaccheyyā ti, na kho panetaü icchāya pantabbaü. Idampi yampicchaü na labhati tampi dukkhaü.

 

 

[BJT Page 484] [\x 484/]

 

Byādhidhammānaü bhikkhave sattānaü evaü icchā uppajjati: aho vata mayaü na byādhidhammā assāma. Na ca vata no byādhi āgaccheyyāti, na kho panetaü icchāya pattabbaü. Idampi yampicchaü na labhati tampi dukkhaü.

 

Maraõadhammānaü bhikkhave sattānaü evaü icchā uppajjati: aho vata mayaü na maraõadhammā assāma, na ca vata no maraõaü āgaccheyyāti, na kho panetaü icchāya pattabbaü. Idampi yampicchaü na labhati tampi dukkhaü.

 

Sokadhammānaü bhikkhave sattānaü evaü icchā uppajjati: aho vata mayaü na sokadhammā assāma, na ca vata no soko āgaccheyyāti, na kho panetaü icchāya pattabbaü. Idampi yampicchaü na labhati tampi dukkhaü.

 

Paridevadhammānaü bhikkhave sattānaü evaü icchā uppajjati: aho vata mayaü na paridevadhammā assāma, na ca vata no paridevo āgaccheyyāti, na kho panetaü icchāya pattabbaü. Idampi yampicchaü na labhati tampi dukkhaü.

 

Dukkhadhammānaü bhikkhave sattānaü evaü icchā uppajjati: aho vata mayaü na dukkha dhammā assāma, na ca vata no dukkhaü āgaccheyyāti. Na kho panetaü icchāya pattabbaü. Idampi yampicchaü na labhati tampi dukkhaü.

 

Domanassadhammānaü bhikkhave sattānaü evaü icchā uppajjati: aho vata mayaü na domanassadhammā assāma. Na ca vata no domanassaü āgaccheyyāti. Na kho panetaü icchāya pattabbaü. Idampi yampicchaü na labhati tampi dukkhaü.

 

Upāyāsadhammānaü bhikkhave sattānaü evaü icchā uppajjati: aho vata mayaü na upāyāsadhammā asasāma, na ca vata no upāyāso āgaccheyyāti. Na kho panetaü icchāya pattabbaü. Idampi yampicchaü na labhati tampi dukkhaü.

 

 

[BJT Page 486] [\x 486/]

 

Katame ca bhikkhave saīkhittena pa¤cupādānakkhandhā dukkhā: seyyathãdaü råpåpādānakkhandho vedanåpādānakkhandho sa¤¤åpādānakkhandho saīkhāråpādānakkhandho vi¤¤ānåpādānakkhandho. Ime vuccanti bhikkhave saīkhittena pa¤cupādānakkhandhāpi dukkhā, idaü vuccati bhikkhave dukkhaü ariyasaccaü.

 

26. [PTS Page 308] [\q 308/] katama¤ca bhikkhave dukkhasamudayo ariyasaccaü: yāyaü taõhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinã, seyyathãdaü: kāmataõhā bhavataõhā vibhavataõhā.

 

Sā kho panesā bhikkhave taõhā kattha uppajjamānā uppajjati: kattha nivisamānā nivisati: yaü loke piyaråpaü sātaråpaü etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati ki¤ca loke piyaråpaü sātaråpaü: cakkhuü loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaü loke piyaråpaü sātaråpaü etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaü loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

 

Råpā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoņņhabbā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammā loke piyaråpaü sātaråpaü, etthesā taõahā uppajjamānā uppajjati, ettha nivisamānā nivisati.

 

Cakkhuvi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajji, ettha nivisamānā nivisati. Sotavi¤¤āõaü loke piyaråpaü sātaråpaü, etthasā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānavi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhāvi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyavi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manovi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. - Cakkhusamphasso loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphasso loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānasamphasso loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. [PTS Page 309] [\q 309/] jivhāsamphasso loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyasamphasso loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manosamphasso loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

 

[BJT Page 488] [\x 488/]

- Cakkhusamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānasamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhāsamphassajā vedanā loke piyaråpaü sātaråpaü, ettesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyasamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Manosamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

 

Råpasa¤¤ā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasa¤¤ā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhasa¤¤ā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasasa¤¤ā loke piyaråpaü sātaråpaü, etthasā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoņņhabbasa¤¤ā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammasa¤¤ā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

 

Råpasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoņņhabbasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

 

Råpataõhā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddataõhā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhataõhā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasataõhā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati. Ettha nivisamānā nivisati. Phoņņhabbataõhā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammataõhā loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

 

Råpavitakko loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavitakko loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhavitakko loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavitakko loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoņņhabbavitakko loke piyaråpaü sātaråpaü etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavitakko loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Råpavicāro loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavicāro loke piyaråpaü sātaråpaü etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhavicāro loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavicāro loke piyaråpaü sātaråpaü etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoņņhabbavicāro loke piyaråpaü sātaråpaü, etthesā taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavicāro loke piyaråpaü sātaråpaü, etthesā [PTS Page 310] [\q 310/] taõhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

 

Idaü vuccati bhikkhave dukkhasamudayo ariyasaccaü.

 

 

[BJT Page 490] [\x 490/]

 

27. Katama¤ca bhikkhave dukkhanirodho ariyasaccaü? Yo tassā yeva taõhāya asesavirāganirodho cāgo paņinissaggo mutti anāyo, sā kho panesā bhikkhave taõhā kattha pahãyamānā pahãyati. Kattha nirujjhamānā nirujjhati: yaü loke piyaråpaü sātaråpaü etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati.

 

Ki¤ca loke piyaråpaü sātaråpaü? Cakkhu loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Sotaü loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Ghānaü loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Jivhā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Kāyo loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Mano loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati.

 

Råpā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Saddā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Gandhā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Rasā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Phoņņhabbā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Dhammā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati.

 

Cakkhuvi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Sotavi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Ghānavi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Jivhāvi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Kāyavi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Manovi¤¤āõaü loke piyaråpaü sātaråpaü, etthesā taõhā pahiyamānā pahãyati, ettha nirujjhamānā nirujjhati.

 

Cakkhusamphasso loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Sotasamphasso loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Ghānasamphasso loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Jivhāsamphasso loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Kāyasamphasso loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Manosamphasso [PTS Page 311] [\q 311/] loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati.

 

Cakkhusamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati. Ettha nirujjhamānā nirujjhati. Sotasamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Ghānasamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Jivhāsamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahiyati, ettha nirujjhamānā nirujjhati. Kāyasamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati. Ettha nirujjhamānā nirujjhati. Manosamphassajā vedanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati. Ettha nirujjhamānā nirujjhati.

 

 

[BJT Page 492] [\x 492/]

Råpasa¤¤ā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Saddasa¤¤ā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Gandhasa¤¤āloke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Rasasa¤¤ā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Phoņņhabbasa¤¤ā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Dhammasa¤¤āloke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati.

Råpasa¤cetanā loke piyaråpaü sāråpaü, etthesā taõhā pahãyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Gandhasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Rasasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoņņhabbasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Dhammasa¤cetanā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati.

Råpataõhā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Saddataõhā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Gandhataõhāloke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Rasataõhā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Phoņņhabbataõhā loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Dhammataõhāloke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati.

 

Råpavitakko loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddavitakko loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Gandhavitakko loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Rasavitakko loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoņņhabbavitakko loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Dhammavitakko loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati.

Råpavicāro loke piyaråpaü sāråpaü, etthesā taõhā pahãyamānā pahiyati, ettha nirujjhamānā nirujjhati. Saddavicāro loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Gandhavicāro loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Rasavicāro loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahiyati, ettha nirujjhamānā nirujjhati. Phoņņhabbavicāro loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati. Dhammavicāro loke piyaråpaü sātaråpaü, etthesā taõhā pahãyamānā pahãyati, ettha nirujjhamānā nirujjhati.

.

Idaü vuccati bhikkhave dukkhanirodho ariyasaccaü.

 

28. Katama¤ca bhikkhave dukkhanirodhagāminã paņipadā ariyasaccaü: ayameva ariyo aņņhaīgiko maggo, seyyathãdaü: sammādiņņhi sammāsaīkappo sammāvācā sammākammanto sammāājãvo sammāvāyāmo sammāsati sammāsamādhi.

 

Katamā ca bhikkhave sammādiņņhi? [PTS Page 312] [\q 312/] yaü kho bhikkhave dukkhe ¤āõaü dukkhasamudaye ¤āõaü dukkhanirodhe ¤āõaü dukkhanirodhagāminiyā paņipadāya ¤āõaü, ayaü vuccati bhikkhave sammādiņņhi.

 

Katamo ca bhikkhave sammāsaīkappo? Nekkhammasaīkappo abyāpādasaīkappo avihiüsāsaīkappo. Ayaü vuccati bhikkhave sammāsaīkappo.

 

 

[BJT Page 494] [\x 494/]

 

Katamā ca bhikkhave sammāvācā? Musāvādā veramaõã, pisunāya vācāya veramaõã, pharusāya vācāya veramaõã. Samphappalāpā veramaõã. Ayaü vuccati bhikkhave sammāvācā.

 

Katamo ca bhikkhave sammākammanto? Pāõātipātā veramaõã, adinnādānā veramaõã, kāmesumicchācārā veramaõã. Ayaü vuccati bhikkhave sammākammanto.

 

Katamo ca bhikkhave sammāājãvo? Idha bhikkhave ariyasāvako micchāājãvaü pahāya sammāājãvena jãvikaü kappeti. Ayaü vuccati bhikkhave sammāājãvo.

 

Katamo ca bhikkhave sammāvāyāmo? Idha bhikkhave bhikkhu anuppannānaü pāpakānaü akusalānaü dhammānaü anuppādāya chandaü janeti vāyamati viriyaü ārabhati cittaü paggaõhāti padahati. Uppannānaü pāpakānaü akusalānaü dhammānaü pahānāya chandaü janeti vāyamati viriyaü ārabhati, cittaü paggaõhāti, padahati. Anuppannānaü kusalānaü dhammānaü uppādāya chandaü janeti vāyamati viriyaü ārabhati cittaü paggaõhāti padahati. Uppannānaü kusalānaü dhammānaü ņhitiyā asammosāya bhiyyobhāvāya [PTS Page 313] [\q 313/] vepullāya bhāvanāya pāripåriyā chandaü janeti, vāyamati viriyaü ārabhati cittaü paggaõhāti padahati. Ayaü vuccati bhikkhave sammāvāyāmo.

 

Katamā ca bhikkhave sammāsati? Idha bhikkhave bhikkhu kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü, vedanāsu vedanānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü, citte cittānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü, dhammesu dhammānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü. Ayaü vuccati bhikkhave sammāsati.

 

 

[BJT Page 496] [\x 496/]

 

Katamo ca bhikkhave sammāsamādhi? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaü savicāraü vivekajaü pãtisukhaü paņhamaü jhānaü upasampajja viharati, vitakkavicārānaü våpasamā ajjhattaü sampasādanaü cetaso ekodibhāvaü avitakkaü avicāraü samādhijaü pãtisukhaü dutiyaü jhānaü upasampajja viharati. Pãtiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukha¤ca kāyena paņisaüvedeti, yantaü ariyā ācikkanti upekkhako satimā sukhavihārãti, taü tatiyaü jhānaü upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaü atthaīgamā adukkhamasukhaü upekkhāsatipārisuddhiü catutthaü jhānaü upasampajja viharati. Ayaü vuccati bhikkhave sammāsamādhi. Idaü vuccati bhikkhave dukkhanirodhagāminãpaņipadā ariyasaccaü.

 

29. Iti ajjhattaü vā dhammesu dhammānupassã viharati, [PTS Page 314] [\q 314/] bahiddhā vā dhammesu dhammānupassã viharati, ajjhatta bahiddhā vā dhammesu dhammānupassã viharati. Samudayadhammānupassã vā dhammesu viharati, vayadhammānupassã vā dhammesu viharati, samudayavayadhammānupassã vā dhammesu viharati.

 

Atthi dhammā'tã vā panassa sati paccupaņņhitā hoti yāvadeva ¤āõamattāya patissatimattāya, anissito ca viharati, na ca ki¤ci loke upādiyati,

 

Evampi kho bhikkhave bhikkhu dhammesu dhammānupassã viharati catåsu ariyasaccesu.

 

[BJT Page 498] [\x 498/]

 

30. Yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya sattavassāni, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave satta vassāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya cha vassāni, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave cha vassāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya pa¤ca vassāni, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave pa¤ca vassāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya cattāri vassāni, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave cattāri vassāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya tãõi vassāni, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave tãõã vassāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya dve vassāni, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave dve vassāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya ekaü vassaü, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

 

[BJT Page 500] [\x 500/]

31. Tiņņhatu bhikkhave ekaü vassaü. Yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya satta māsāni, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave satta māsāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya cha māsāni. Tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

Tiņņhantu bhikkhave cha māsāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya pa¤ca māsāni. Tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave pa¤ca māsāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya cattāri māsāni. Tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave cattāri māsāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya tãõi māsāni. Tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave tãõi māsāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya dve māsāni. Tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhantu bhikkhave dve māsāni, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya ekaü māsaü, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

 

[BJT Page 502] [\x 502/]

 

Tiņņhatu bhikkhave [PTS Page 315] [\q 315/] māso, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya aķķhamāsaü, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā.

 

Tiņņhatu bhikkhave aķķhamāso, yo hi koci bhikkhave ime cattāro satipaņņhāne evaü bhāveyya sattāhaü, tassa dvinnaü phalānaü a¤¤ataraü phalaü pāņikaīkhaü, diņņheva dhamme a¤¤ā, sati vā upādisese anāgāmitā'ti.

 

32. Ekāyano ayaü bhikkhave maggo sattānaü visuddhiyā sokapariddavānaü samatikkamāya dukkhadomanassānaü atthaīgamāya ¤āyassa adhigamāya nibbānassa sacchikiriyāya yadidaü cattāro satipaņņhānā'ti iti yantaü vuttaü idametaü paņicca vuttanti.

 

Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaü abhinandunti.

 

Mahāsatipaņņhānasuttaü niņņhitaü navamaü.

 

Home
Next Sutta