Home
Previous Sutta

Pali Sinhala English
Next Sutta

 

[PTS Vol D - 3] [\z D /] [\f III /]

[BJT Vol D - 3] [\z D /] [\w III /]

[BJT Page 136] [\x 136/]

[PTS Page 080] [\q 80/]

 

Suttantapiņake

 

Dãghanikāyo

Tatiya bhāgo

Pāthikavaggo1

 

Namo tassa bhagavato arahato sammā sambuddhassa

 

4.

Agga¤¤asuttaü

 

1. Evaü me sutaü: ekaü samayaü bhagavā sāvatthiyaü viharati pubbārāme migāramātupāsāde. Tena kho pana samayena vāseņņhabhāradvājā bhikkhåsu parivasanti1 bhikkhubhāvaü ākaīkhamānā. Atha kho bhagavā sāyaõhasamayaü paņisallānā vuņņhito pāsādā orohitvā pāsā pacchāyāyaü2 abbhokāse caīkamati. Addasā kho vāseņņho bhagavantaü sāyanhasamayaü paņisallānā vuņņhitaü pāsādā orohitvā pāsādapacchāyāyaü abbhokāse caīkamantaü. Disvāna bhāradvājaü āmantesi: "ayaü āvuso bhāradvāja, bhagavā sāyaõhasamayaü paņisallānā vuņņhito pāsādā orohitvā pāsādapacchāyāyaü abbhokāse caīkamati. âyāmāvuso bhāradvāja, yena bhagavā tenupasaīkamissāma. Appevanāma labheyyāma bhagavato santikā3 dhammiü kathaü savaõāyā"ti. 'Evamāvuso'ti kho bhāradvājo vāseņņhassa paccassosi. Atha kho vāseņņhabhāradvājā yena bhagavā tenupasaīkamiüsu. Upasaīkamitvā bhagavantaü abhivādetvā bhagavantaü caīkamantaü anucaīkamiüsu.

 

2. Atha kho bhagavā vāseņņhaü āmantesi: ' [PTS Page 081] [\q 81/] tumhe khvattha vāseņņhā, brāhmaõajaccā brāhmaõakulãnā brāhmaõakulā agārasmā anagāriyaü pabbajitā. Kacci vo vāseņņhā brāhmaõā na akkosanti na paribhāsantã'ti.

 

"Taggha no bhante, brāhmaõā akkosanti paribhāsanti attaråpāya paribhāsāya paripuõõāya no aparipuõõāyā"ti.

 

"Yathā kathaü pana vo vāseņņhā, brāhmaõā akkosanti paribhāsanti attaråpāya paribhāsāya paripuõõāya no aparipuõõāyā'ti. "

 

 - - - - - - - - - - - - - - - - - - -

1. Paņivasati - sãmu. 2. Pāsādacchāyāyaü - kam. 3. Samamukhā - syā kam.

 

[BJT Page 138] [\x 138/]

 

Brāhmaõā bhante, evamāhaüsu: "brāhmaõo'va seņņho vaõõo hãnā a¤¤e vaõõā brāhmaõo'va sukko vaõõo, kaõhā a¤¤e vaõõā1. Brāhmaõā'va sujjhanti no abrāhmaõā brāhmaõā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā. Te tumhe seņņhaü vaõõaü hitvā hãnamattha vaõõaü ajjhupagatā, yadidaü muõaķake samaõake ibbhe kaõhe bandhupādāpacce. Tayidaü na sādhu, tayidaü nappaņiråpaü, yaü tumhe seņņhaü vaõõaü hitvā hãnamattha vaõõaü ajjhupagatā, yadidaü muõķake samaõake ibbhe kaõhe bandhupādāpacce"ti. Evaü kho no bhante, brāhmaõā akkosanti paribhāsanti attaråpāya paribhāsāya paripuõõāya no aparipuõõāyā"ti.

 

"Taggha vo vāseņņhā, brāhmaõā porāõaü asarantā evamāhaüsu: brāhmano'va seņņho vaõõo, hãnā a¤¤e vaõõā, brāhmaõo' sukko vaõõo, kaõhā a¤¤e vaõõā, brāhmaõā'va sujjhanti no abrāhmaõā, brāhmaõā'va brahamuno puttā orasā mukhato jātā buhmajā brahmanimmitā buhmadāyādā"ti. Dissanti kho pana vāseņņhā, brāhmaõānaü brāhmaõiyo utuniyo'pi gabbhiniyo'pi [PTS Page 082] [\q 82/] vijāyamāna'pi jāyamānā'pi. Te ca brāhmaõā yonijā'va samānā evamāhaüsu: brāhmaõo'va seņņho vaõõo "brāhmaõo'va seņņho vaõõo hãnā a¤¤e vaõõā brāhmaõo'va sukko vaõõo, kaõhā a¤¤e vaõõā1. Brāhmaõā'va sujjhanti no abrāhmaõā brāhmaõā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Te ca brāhmaõa¤ceva abbhācikkhanti [C1] musā va bhāsanti bahu¤ca apu¤¤aü pasavanti.

 

Cātuvaõõasuddhi

 

3. Cattāro' me vāseņņhā, vaõõā, khattiyā brāhmaõā vessā suddā. Khattiyo'pi kho vāseņņhā, idhekacco pāõātipātã hoti adinnādāyã kāmesu micchācārã musāvādã pisuõāvāco pharusāvāco samphappalāpã abhijjhālå byāpannacitto micchādiņņhi. Iti kho vāseņņhā, ye'me dhammā akusalā akusalasaīkhātā sāvajjā sāvajjasaīkhātā asevitabbā asevitabbasaīkhātā na alamariyā na alamariyasaīkhātā, kaõhā kaõhavipākā vi¤¤ågarahitā, khattiye'pi te idhekacce sandissanti. Brāhmaõo'pi kho vāseņņhā, idhekacco pāõātipātã hoti adinnādāyã kāmesu micchācārã musāvādã pisuõāvāco pharusāvāco samphappalāpã abhijjhālå byāpannacitto micchādiņņhi. Iti kho vāseņņhā, ye'me dhammā akusalā akusalasaīkhātā sāvajjā sāvajjasaīkhātā asevitabbā asevitabbasaīkhātā na alamariyā na alamariyasaīkhātā, kaõhā kaõhavipākā vi¤¤ågarahitā, brāhmaõo'pi te idhekacce sandissanti. Vesso'pi kho vāseņņhā, idhekacco pāõātipātã hoti adinnādāyã kāmesu micchācārã musāvādã pisuõāvāco pharusāvāco samphappalāpã abhijjhālå byāpannacitto micchādiņņhi. Iti kho vāseņņhā, ye'me dhammā akusalā akusalasaīkhātā sāvajjā sāvajjasaīkhātā asevitabbā asevitabbasaīkhātā na alamariyā na alamariyasaīkhātā, kaõhā kaõhavipākā vi¤¤ågarahitā, vesso'pi te idhekacce sandissanti. Suddo'pi kho vāseņņhā, idhekacco pāõātipātã hoti adinnādāyã kāmesu micchācārã musāvādã pisuõāvāco pharusāvāco sampapphalāpã abhijjhālå byāpannacitto micchādiņņhi. Iti kho vāseņņhā, ye'me dhammā akusalā akusalasaīkhātā sāvajjā sāvajjasaīkhātā asevitabbā asevitabbasaīkhātā na alamariyā na alamariyasaīkhātā, kaõhā kaõhavipākā vi¤¤ågarahitā, sudde'pi te idhekacce sandissanti.

 

 - - - - - - - - - - - - - - - - - -

1. Kaõehā a¤¤o vaõõo - [pts]

 

 

[BJT Page: 140 [\x 140/] ]

 

Khattiyo pi kho vāseņņhā, idhekacco pāõātipātã paņivirato hoti adinnādānā paņivirato, kāmesu micchācārā paņivirato, musāvādā paņivirato, pisuõāya vācāya paņivirato, pharusāya vācāya paņivirato, samphappalāpā paņivirato, anabhijjhālå abyāpannacitto sammādiņņhi. Iti kho vāseņņhā, ye'me dhammā kusalā kusalasaīkhātā anavajjā anavajjasaīkhātā sevitabbā sevitabbasaīkhātā alamariyā alamariyasaīkhātā, sukkā sukkavipākā vi¤¤åppasatthā, khattiye'pi te vāseņņhā, idhekacce sandissanti.

 

Brāhmaõo'pi kho vāseņņhā, idhekacco pāõātipātã paņivirato hoti adinnādānā paņivirato, kāmesu micchācārā paņivirato, musāvādā paņivirato, pisuõāya vācāya paņivirato, pharusāya vācāya paņivirato, samphappalāpā paņivirato, anabhijjhālå abyāpannacitto sammādiņņhi. Iti kho vāseņņhā, ye'me dhammā kusalā kusalasaīkhātā anavajjā anavajjasaīkhātā sevitabbā sevitabbasaīkhātā alamariyā alamariyasaīkhātā, sukkā sukkavipākā vi¤¤åppasatthā, brāhmaõo pi te vāseņņhā idhekacce sandissanti. Vesso'pi kho vāseņņhā, idhekacco pāõātipātã paņivirato hoti adinnādānā paņivirato, kāmesu micchācārā paņivirato, musāvādā paņivirato, pisuõāya vācāya paņivirato, pharusāya vācāya paņivirato, samphappalāpā paņivirato, anabhijjhālå abyāpannacitto sammādiņņhi. Iti kho vāseņņhā, ye'me dhammā kusalā kusalasaīkhātā anavajjā anavajjasaīkhātā sevitabbā sevitabbasaīkhātā alamariyā alamariyasaīkhātā, sukkā sukkavipākā vi¤¤åppasatthā, vesso'pi te vāseņņhā, idhekacce sandissanti. Suddo'pi kho vāseņņhā, idhekacco pāõātipātã paņivirato hoti adinnādānā paņivirato, kāmesu micchācārā paņivirato, musāvādā paņivirato, pisuõāya vācāya paņivirato, pharusāya vācāya paņivirato, samphappalāpā paņivirato, [PTS Page 083] [\q 83/] anabhijjhālå abyāpannacitto sammādiņņhi. Iti kho vāseņņhā, ye'me dhammā kusalā kusalasaīkhātā anavajjā anavajjasaīkhātā sevitabbā sevitabbasaīkhātā alamariyā alamariyasaīkhātā, sukkā sukkavipākā vi¤¤åppasatthā, sudde'pi te vāseņņhā, idhekacce sandissanti

.

Imesu kho vāseņņhā, catusu vaõõesu evaü ubhayavokiõõesu vattamānesu kaõhasukkesu dhammesu vi¤¤ågarahitesu ceva vi¤¤åppasatthesu ca. Yadettha brāhmaõā evamāhaüsu; brāhmaõo'va seņņho vaõõo hãnā a¤¤e vaõõā, brāhmaõo'va sukko vaõõo kaõhā a¤¤e vaõõā, brāhmaõā'va sujjhanti no abrāhmaõā, brāhmaõā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyāda"ti, taü tesaü vi¤¤å nānujānanti. Taü kissa hetu? Imesaü hi vāseņņhā, catunnaü vaõõānaü yo hoti bhikkhu arahaü khãõāsavo vusitavā katakaraõãyo ohitabhāro anuppattasadattho parikkhãõabhavasaüyojano sammada¤¤āvimutto, sonesaü2 aggamakkhāyati. Dhammeneva no adhammena. Dhammo hi vāseņņhā, seņņho janetasmiü diņņhe ceva dhamme abhisamparāyeca3.

 

 - - - - - - - - - - - - - - - - - - - -

1. Vi¤¤åpasatthā (syā) 2. Tesaü. [Pts. 3.] Abhisamaparāya¤ca. (Machasaü [pts]

 

[BJT Page 142] [\x 142/]

 

4. Tadamināpetaü vāseņņhā, pariyāyena veditabbaü yathā dhammova seņņho janetasmiü diņņhe ceva dhamme abhisamparāye1ca. Jānāti kho pana vāseņņhā, rājā pasenadã kosalo "samaõo gotamo anuttaro sakyakulā pabbajito"ti. Sakyā kho pana vāseņņhā, ra¤¤o pasenadino kosalassa anantarā anuyuttā bhavanti. Karonti kho vāseņņhā, sakyā ra¤¤e pasenadimhi kosale nipaccakāraü abhivādanaü paccuņhānaü a¤jalikammaü sāmãcikammaü. Iti kho vāseņņhā, yaü karonti sakyā ra¤¤e pasenadimhi kosale nipaccakāraü abhivādanaü paccuņņhānaü a¤jalikammaü sāmãcikammaü, [PTS Page 084] [\q 84/] karoti taü rājā pasenadã kosalo tathāgate nipaccakāraü abhivādanaü paccuņņhānaü a¤jalikammaü sāmãcikammaü. Nanu2 'sujāto samaõo gotamo, dujjāto3 ' hamasmi, balavā samaõo gotamo dubbalo'hamasmi, pāsādiko samaõo gotamo dubbaõõo' hamasmi, mahesakkho samaõo gotamo, appesakkho' hamasmi"ti. Atha kho naü dhammaü yeva sakkaronto dhammaü garukaronto dhammaü mānento dhammaü påjento dhammaü apacāyamāno evaü rājā pasenadi kosalo tathāgate nipaccakāraü karoti abhivādanaü paccuņņhānaü a¤jalikammaü sāmãcikammaü. Iminā'pi kho etaü vāseņņhā, pariyāyena veditabbaü yathā dhammo'va seņņho jane'tasmiü diņņhe ceva dhamme abhisamparāye1ca. Tumhe khvattha vāseņņhā, nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaü pabbajitā. 'Ke tumhe?'Ti puņņhā samānā, 'samaõā sakyāputtiyamhā'ti paņijānātha. Yassa kho panassa vāseņņhā, tathāgate saddhā niviņņhā målajātā patiņņhitā daëhā asaühāriyā4 samaõena vā brāhmaõena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiü, tassetaü kallaü vacanāya: bhagavato'mhi putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo'ti. Taü kissa hetu? Tathāgatassa hetaü vāseņņhā, adhivacanaü dhammakāyo itipi, brahmakāyo itipi, dhammabhuto iti pi, brahmabhuto iti pi.

 

 - - - - - - - - - - - - - - - - - - -

1. Abhisamparāyaüca (machasaü. Sãmu) 2. Nanaü, machasaü 3.Dujāto. Syā 4. Asaühārikā [pts]

 

[BJT Page 144] [\x 144/]

 

5. Hoti kho so vāseņņhā, samayo yaü kadāci karahaci dãghassa addhuno accayena ayaü loko saüvaņņati. Saüvaņņamāne loke yebhuyyena sattā ābhassarasaüvattanikā honti. Te tattha honti manomayā pãtibhakkhā sayampabhā attalikkhavarā subhaņņhāyino ciraü dãghamaddhānaü tiņņhanti. Hoti kho so vāseņņhā, samayo yaü kadāci karahaci dãghassa addhuno accayena ayaü loko vivaņņati. Vivaņņamāne loke yebhuyyena sattā ābhassarakāyā [PTS Page 085] [\q 85/] cavitvā itthattaü āgacchanti. Te'dha honti manomayā pãtibhakkhā sayampabhā antalikkhavarā subhaņņhāyino. Ciraü dãghamaddhānaü tiņņhanti.

 

Rasapaņhavipātubhāvo.

 

6. Ekodakãbhåtaü kho pana vāseņņhā, tena samayena hoti andhakāro andhakāratimisā. Na candimasuriyā pa¤¤āyanti, na nakkhattāni tārakaråpāni pa¤¤āyanti, na rattindivā pa¤¤āyanti, na māsaddhamāsā1 pa¤¤āyanti, na utusaüvaccharā pa¤¤āyanti, na itthipumā2 pa¤¤āyanti. Sattā sattātveva saīkhaü gacchanti. Atha kho tesaü vāseņņhā, sattānaü kadāci karahaci dãghassa addhuno accayena rasā paņhavã udakasmiü samatāni3 seyyathāpi nāma payaso3 tattassa5 nibbāyamānassa upari santānakaü hoti, eva meva kho sā pāturahosi. Sā ahosi vaõõasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaü vā sappi sampannaü vā navanãtaü, evaü vaõõā ahosi, seyyathāpi nāma khuddamadhu6 aneëakaü7 evamassādā ahosi.

 

Atha kho vāseņņhā, a¤¤ataro satto lolajātiko, 'ambho kimevidaü bhavissatã'ti rasaü paņhaviü aīguliyā sāyi. Tassa rasaü paņhaviü aīguliyā sāyato acchādesi, taõhā cassa8 okkami. A¤¤e'pi kho vāseņņhā, sattā tassa sattassa diņņhānugatiü āpajjamānā rasaü paņhaviü aīguliyā sāyiüsu. Nesaü rasaü paņhaviü aīguliyā sāyataü acchādesi, taõhā ca tesaü okkami.

 

 - - - - - - - - - - - - - - - - - - -

1. Māsaķķhamāsā - machasaü 2. Na itthipurisā. Syā 3.Samatani - machasaü, samantānã. Syā 4. Pāyāso (sã) 5. Takkassa (sãmu) 6. Khuddaü madhu - kam, khuddamadhuü - machasaü. 7.Anelakaü - [pts 8.] Passa. Syā.

 

[BJT Page 146] [\x 146/]

 

Candimasuriyādipātubhāvo

 

Atha kho te vāseņņhā, sattā rasaü paņhaviü hatthehi āluppakārakaü upakkamiüsu paribu¤jituü. Yatho [PTS Page 086] [\q 86/] kho te1 vāseņņhā, sattā rasaü paņhaviü hatthehi āluppakārakaü upakkamiüsu paribhu¤jituü. Atha kho tesaü vāseņņhā, sattānaü sayampabhā antaradhāyi. Sayampabhāya antarahitāya candimasuriyā pāturahesuü. Candimasuriyesu pātubhutesu, nakkhattāni tārakāråpāni pāturahesuü, rattindivā pa¤¤āyiüsu. Rattindivesu pa¤¤āyamānesu, māsaddhamāsā pa¤¤āyiüsu. Māsaddhamāsesu pa¤¤āyamānesu utusaüvaccharā pa¤¤āyiüsu. Ettāvatā kho vāseņņhā, ayaü loko puna vivaņņo hoti.

 

 

7. Atha kho te vāseņņhā, sattā rasaü paņhaviü paribhu¤jantā tambhakkhā2 tadāhārā ciraü dãghamaddhānaü aņņhaüsu. Yathā yathā kho te vāseņņhā, sattā rasaü paņhaviü paribhu¤jantā tambhakkhā tadāhārā ciraü dãghamaddhānaü aņņhaüsu, tathā tathā tesaü vāseņņhā, sattānaü rasaü paņhaviü paribhu¤jantānaü kharatta¤ceva kāyasmiü okkami, vaõõacevaõõatā3 ca pa¤¤āyittha. Ekidaü sattā vaõõavanto honti. Ekidaü sattā dubbaõõā. Tattha ye te sattā vaõõavanto, te dubbaõõe satte atima¤¤anti. 'Mayametehi vaõõavantatarā, amhehete dubbaõõatarā'ti. Tesaü vaõõatimānappaccayā mānātimānajātikānaü rasā paņhavã antaradhāyi. Rasāya paņhaviyā antarahitāya sannipatiüsu, santipatitvā anutthuniüsu ahorasaü ahorasanti. Tadetarahi pi manussā ki¤cideva surasaü4 labhitvā evamāhaüsu ahorasaü ahorasanti. Tadeva porāõaü agga¤¤aü akkharaü anusaranti natvevassa atthaü ājānanti.

 

 - - - - - - - - - - - - - - - - - - - -

1. Yato kho vāseņņha (sãmu) 2. Tabbhakkhā - syā. 3. Vaõõavevajjatā ca - kesuci 4. Sādhurasaü - syā - [pts]

 

 - - - - - - - - - - - - - - -

[BJT Page 148] [\x 148/]

 

Bhåmipappaņakapātubhāvo 8. Atha kho tesaü vāseņņhā, sattānaü rasāya paņhaviyā [PTS Page 087] [\q 87/] antarahitāya bhåmipappaņako1 pāturahosi. Seyyathāpi nāma ahicchattako evameva pāturahosi. So ahosi vaõõasampanno gandhasampanno rasasampanno. Seyyathāpi nāma sampannaü vā sappã sampannaü vā navanãtaü evaüvaõõo ahosi. Seyyathāpi nāma khuddamadhu aneëakaü evamassādo ahosi.

 

Atha kho te vāseņņhā, sattā bhåmipappaņakaü upakkamiüsu paribhu¤jituü. Te taü paribhu¤jantā tambhakkhā tadāhārā ciraü dãghamaddhānaü aņņhaüsu. Yathā yathā kho te vāseņņhā, sattā bhåmipappaņakaü paribhu¤jantā tambhakkhā tadāhārā ciraü dãghamaddhānaü aņņhaüsu, tathā tathā tesaü vāseņņhā, sattānaü bhãyyo somattāya kharatta¤ce'va kāyasmiü okkami, vaõõavevaõõatāca pa¤¤āyittha. Ekidaü sattā vaõõavanto honti, ekidaü sattā dubbaõõā. Tattha ye te sattā vaõõavanto, te dubbaõõe satte atima¤¤anti mayametehi vaõõavantatarā, amhehete dubbaõõatarā'ti, tesaü vaõõātimānappaccayā mānātimānajātikānaü bhåmipappaņako antaradhāyi.

 

Badālatāpātubhāvo.

 

9. Bhåmipappaņake antarahite badālatā2 pāturahosi. Seyyathāpi nāma kalambukā, 3 evameva pāturahosi. Sā ahosi vaõõasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaü vā sappi sampannaü vā navanãtaü, evaüvaõõā ahosi. Seyyathāpi nāma khuddamadhu aneëakaü, evamassādā ahosi. Atha kho te vāseņņhā, sattā badālataü upakkamiüsu paribhu¤jituü. Te taü paribhu¤jantā tambhakkhā tadāhārā ciraü dãghamaddhānaü aņņhaüsu. Yathā yathā kho te vāseņņhā, sattā badālataü paribhu¤jantā tambhakkhā tadāhārā ciraü dãghamaddhānaü aņņhaüsu, tathā tathā tesaü vāseņņhā, sattānaü bhãyyo somattāya kharatta¤ceva kāyasmiü okkami, vaõõavevaõõatā ca4 pa¤¤āyittha. [PTS Page 088] [\q 88/] ekidaü sattā vaõõavanto honti, ekidaü sattā dubbaõõā. Tattha ye te sattā vaõõavanto, te dubbaõõe satte atima¤¤anti 'mayametehi vaõõavantatarā, ambhehete dubbaõõatarā'ti. Tesaü vaõõātimānappaccayā mānātimānajātikānaü badālatā antaradhāyi. Badālatāya antarahitāya sannipatiüsu, sannipatitvā anutthuniüsu 'ahu vata no, ahāyi vata no badālatā'ti. Tadetarahipi manussā kenacideva dukkhadhammena phuņņhā evamāhaüsu: 'ahu vata no, ahāyi vata no'ti. Tadeva porāõaü agga¤¤aü akkharaü anusaranti5, natvevassa atthaü ājānanti.

 

 - - - - - - - - - - - - - - - -

1. Bhåmipappāņikā - syā 2. Padālatā - machasaü 3. Kalamabakā - syā 4. Vaõõavejjatā - machasaü 5. Anupatanti [pts,] anussarantisyā

 

[BJT Page 150] [\x 150/]

 

Akaņņhapākasālipātubhāvo

 

8. Atha kho tesaü vāseņņhā, sattānaü badālatāya antarahitāya akaņņhapāko sāli pāturahosi akaõo athuso suddho sugandho taõķulaphalo.1 Yaü taü sāyaü sāyamāsāya āharanti. Pāto taü hoti pakkaü paņiviruëhaü, yaü taü pāto pātarāsāya āharanti. Sāyaü taü hoti pakkaü paņiviruëhaü, nāpadānaü pa¤¤āyati. Atha kho te vāseņņhā, sattā akaņņhapākaü sāliü paribhu¤jantā tambhakkhā tadāhārā ciraü dãghamaddhānaü aņņhaüsu.

 

Liīgapātubhāvo.

 

9. Yathā yathā kho te vāseņņhā, sattā akaņņhapākaü sāliü paribhu¤jantā tambhakkhā tadāhārā ciraü dãghamaddhānaü aņņhaüsu, tathā tathā tesaü vāseņņhā, sattānaü bhãyyo somattāya kharatta¤ceva kāyasmiü okkami, vaõõavevaõõatā ca pa¤¤āyittha. Itthiyā ca itthiliīgaü pāturahosi, purisassa ca purisaliīgaü. Itthi ca sudaü 'purisaü ativelaü upanijjhāyati, puriso ca itthiü. Tesaü ativelaü a¤¤ama¤¤aü upanijjhāyataü sārāgo udapādi, pariëāho kāyasmiü okkami. Te parilāhapaccayā methunaü dhammaü paņiseviüsu. Ye kho pana te vāseņņhā, tena samayena sattā passanti methunaü dhammaü paņisevante, a¤¤e paüsuü khipanti, a¤¤e seņņhiü [PTS Page 089] [\q 89/] khipanti, a¤¤e gomayaü khipanti. 'Nassa vasalã nassa vasalã2, kathaü hi nāma satto sattassa evaråpaü karissatã'ti. Tadetarahi'pi manussā ekaccesu janapadesu vadhuyā3 nibbuyahamānāya4 a¤¤e paüsuü khipanti, a¤¤e seņņhiü khipanti, a¤¤e gomayaü khipanti. Tadeva porāõaü agga¤¤aü akkharaü anusaranti, natvessa atthaü ājānanti.

 

Methunadhammasamācāro.

 

10. Adhammasammataü kho5 pana vāseņņhā, yaü tena samayena hoti, tadetarahi dhammasammataü. Ye kho pana vāseņņhā, tena samayena sattā methunaü dhammaü paņisevanti, temāsampi dvemāsampi na labhanti gāmaü vā nigamaü vā pavisituü. Yato kho pana te vāseņņhā, sattā tasmiü samaye asaddhamme ativelaü pātabyataü āpajjiüsu, atha kho agārāni upakkamiüsu kātuü, tasseva asaddhammassa paņicchādanatthaü.

 

 - - - - - - - - - - - - - -

1. Taõķulatthalo - machasaü 2. Nassa asuci nassa asuci ti. - Machasaü 3. Vadhaniyā - syā 4. Nivayahamānāya, machasaü niggayhamānāya - kam. 5. Adhammasammataü taü kho - syā.

 

[BJT Page 152] [\x 152/]

 

Atha kho vāseņņhā, a¤¤atarassa sattassa alasajātikassa etadahosi: "ambho kimevāhaü viha¤¤āmi sāliü āharanto sāyaü sāyamāsāya pāto pātarāsāya? Yannånāhaü sāliü āhareyyaü sakideva1 sāyapātarāsāyā"ti. Atha kho so vāseņņhā, satto sāliü āhāsi sakideva sāyapātarāsāya. Atha kho vāseņņhā, a¤¤ataro satto yena so satto tenupasaīkami, upasaīkamitvā taü sattaü etadavoca: "ehi bho satta sālāhāraü gamissāmā"ti. "Alaü bho satta, āhaņo2 me sāli sakideva sāyapātarāsāya"ti. Atha kho so vāseņņhā, satto tassa sattassa diņņhānugatiü āpajjamāno sāliü āhāsi sakideva dvãhāya, 'evampi kira bho sādhå"ti. Atha kho vāseņņhā, a¤¤ataro satto yena so satto tenupasaīkami, upasaīkamitvā [PTS Page 090] [\q 90/] taü sattaü etadavoca: "ehi bho sālāhāraü gamissāyā"ti. "Alaü bho satta āhaņo me sāli sakideva davãhāyā"ti. Atha kho so vāseņņhā, satto tassa sattassa diņņhānugatiü āpajjamāno sāliü āhāsi sakideva catuhāya, 'evampã kira bho sādhå'ti. Atha kho vāseņņhā, a¤¤ataro satto yena so satto tenupasaīkami, upasaīkamitvā taü sattaü etadavoca: "ehi bho sālāhāraü gamissāyā"ti. "Alaü bho satta āhaņo me sāli sakideva catuhāyā"ti. Atha kho so vāseņņhā, satto tassa sattassa diņņhānugatiü āpajjamāno sāliü āhāsi sakideva aņņhāhāya, 'evampi kira bho sādhå'ti. Yatho kho te vāseņņhā, sattā sannidhikārakaü sāliü upakkamiüsu paribhu¤jituü, atha kaõo'pi taõķulaü pariyonaddhi, thuso'pi taõķulaü pariyonaddhi, lånampi nappaņiviruëhaü apadānaü pa¤¤āyittha, saõķasaõķā sālayo3 aņņhaüsu.

 

Sālivibhāgo

 

Atha kho te vāseņņhā, sattā sannipatiüsu, sannipatitvā anutthuniüsu, 'pāpakā vata bho dhammā sattesu pātubhåtā, mayaü hi pubbe manomayā ahumha, pãtibhakkhā sayampabhā antalikkhavarā subhaņņhāyino ciraü dãghamaddhānaü aņņhamha4. Tesaü no amhākaü kadāci karahaci dãghassa addhuno accayena rasā paņhavã udakasmiü samatānã. Sā ahosi vaõõasampannā gandhasampannā rasasampannā. Te mayaü rasaü paņhaviü hatthehi āluppakārakaü upakkamimha paribhu¤jituü, tesaü no rasapaņhaviü hatthehi āluppakārakaü upakkamataü paribhu¤jituü sayampabhā antaradhāyi.

 

 - - - - - - - - - - - - -

1. Sakiüdeva - kam. 2. âhato - machasaü. 3. Sāliyo [pts 4.]Aņņhamhā - machasaü

 

[BJT Page 154] [\x 154/]

 

Tāya antarahitāya candimasuriyā1 pāturahesuü. Candimasuriyesu pātubhutesu nakkhattāni [PTS Page 091] [\q 91/] tārakaråpāni pāturahesuü, nakkhattesu tārakaråpesu pātubhutesu rattindivā pa¤¤āyiüsu. Rattindivesu pa¤¤āyamānesu māsaddhamāsā pa¤¤āyiüsu, māsaddhamāsesu pa¤¤āyamānesu utusaüvaccharā pa¤¤āyiüsu. Te mayaü rasaü paņhaviü paribhu¤jantā tambhakkhā tadāhārā ciraü dãghamaddhānaü aņņhamha. Tesaü no pāpakāna¤¤eva akusalānaü dhammānaü pātubhāvā rasā paņhavã antaradhāyi. Rasāya paņhaviyā antarahitāya bhåmipappaņako pāturahosi. So ahosi vaõõasampanno gandhasampanno rasasampanno, te mayaü bhåmipappaņakaü upakkamimha paribhu¤jituü. Te mayaü taü paribhu¤jantā tambhakkhā tadāhārā ciraü dãghamaddhānaü aņņhamha. Tesaü no pāpakāna¤¤eva akusalānaü dhammānaü pātubhāvā bhåmipappaņako antaradhāyi. Bhåmipappaņake antarahite badālatā pāturahosi. Sā ahosi vaõõasampannā gandhasampannā rasasampannā. Te mayaü badālataü upakkamimha paribhu¤jituü. Te mayaü taü paribhu¤jantā tambhakkhā tadāhārā ciraü dãghamaddhānaü aņņhamha. Tesaü no pāpakāna¤¤eva akusalānaü dhammānaü pātubhāvā badālatā antaradhāyi. Badālatāya antarahitāya akaņņhapāko sāli pāturahosi, akaõo athuso suddho sugandho taõķulaphalo. Yaü taü sāyaü sāyamāsāya āharāma, pāto taü hoti pakkaü paņiviruëhaü. Yaü taü pāto pātarāsāya ahārāma, sāyantaü hoti pakkaü paņiviruëhaü. Nāpadānaü pa¤¤āyittha. Te mayaü akaņņhapākaü sāëiü paribhu¤jantā tambhakkhā tādāhārā ciraü dãghamaddhānaü aņņhamha. Tesaü no pāpakāna¤ceva akusalānaü dhammānaü pātubhāvā kaõo'pi taõķulaü pariyonaddhi, thuso'pi taõķulaü pariyonaddhi, lånampi nappaņiviruëhaü, apadānaü pa¤¤āyittha, saõķasaõķā [PTS Page 092] [\q 92/] sālayo ņhitā. Yannåna mayaü sāliü vibhajeyyāma, mariyādaü ņhapeyyāmā'ti. Atha kho te vāseņņhā, sattā sāliü vibhajiüsu, mariyādaü ņhapesuü.

 

11. Atha kho vāseņņhā, a¤¤ataro satto lolajātiko sakaü bhāgaü parirakkhanto a¤¤ataraü bhāgaü adinnaü ādiyitvā paribhu¤ji. Tamenaü aggahesuü, gahetvā etadavocuü: 'pāpakaü vata bho satta karosi, yatra hi nāma sakaü bhāgaü parirakkhanto a¤¤ataraü bhāgaü adinnaü ādiyitvā paribhu¤jissasi2. Māssu bho satta punapi evaråpamakāsã'ti.

 

 - - - - - - - - - - - - -

1. Candimasåriyā - machasaü 2. Paribhu¤ji - syā, paribhuüjasi (sãmu)

 

 

 

[BJT Page 156] [\x 156/]

'Evaü bho'ti kho vāseņņhā, so satto tesaü sattānaü paccasesāsi. Dutiyampi kho vāseņņhā so satto sakaü bhāgaü parirakkhanto a¤¤ataraü bhāgaü adinnaü ādiyitvā paribhu¤ji. Tamenaü aggahesuü, gahetvā etadavocuü: 'pāpakaü vata bho satta karosi, yatra hi nāma sakaü bhāgaü parirakkhanto a¤¤ataraü bhāgaü adinnaü ādiyitvā paribhu¤jissasi. Māssu bho satta punapi evaråpamakāsã'ti. Tatiyampi kho vaseņņhā sattā sakaü bhāgaü parirakkhanto a¤¤ataraü bhāgaü adinnaü ādiyitvā paribhu¤ji. Tamenaü aggahesuü, gahetvā etadavocuü: 'pāpakaü vata bho satta karosi, yatra hi nāma sakaü bhāgaü parirakkhanto a¤¤ataraü bhāgaü adinnaü ādiyitvā paribhu¤jissasi. Māsså bho satta punapi evaråpamakāsã'ti. A¤¤e pāõinā pahariüsu, a¤¤e leķķunā1 pahariüsu, a¤¤e daõķena pahariüsu. Tadagge kho pana vāseņņhā adinnādānaü pa¤¤āyati, garahā pa¤¤āyati, musāvādo pa¤¤āyati, daõķādānaü pa¤¤āyati.

 

Mahāsammatarājā.

 

12, Atha kho te vāseņņhā sattā sannipatiüsu, sannipatitvā anutthuniüsu "pāpakā vata bho dhammā sattesu pātubhåtā, yatra hi nāma adinnādānaü pa¤¤āyissati, garahā pa¤¤āyissati, musāvādo pa¤¤āyissati, daõķādānaü pa¤¤āyissati. Yannåna mayaü ekaü sattaü sammanneyyāma, yo2 no sammā khãyitabbaü khãyeyya, sammā gaharitabbaü garaheyya, sammā pabbājetabbaü pabbājeyya. Mayaü panassa sālãnaü bhāgaü anuppadassāmā"ti. [PTS Page 093] [\q 93/] atha kho te vāseņņhā sattā yo nesaü satto abhiråpataro ca dassaniyataro ca pāsādikataro ca mahesakkhataro ca, taü sattaü upasaīkamitvā etadavocuü: ehi bho3 satta, sammā khãyitabbā khãyaü, sammā garahitabbaü garahaü, sammā pabbājetabbaü pabbājehi. Mayaü pana te sālãnaü bhāgaü anuppadassāmā"ti. 'Evaü bho'ti kho vāseņņhā so satto tesaü sattānaü paņissunitvā, sammā khãyitabbaü khãyi, sammā gaharitabbaü garahi, sammā pabbājetabbaü pabbājesi. Te panassa sālãnaü bhāgaü anuppadaüsu. Mahājanasammato'ti kho vāseņņhā 'mahāsammato mahāsammato' tveva paņhamaü akkharaü upanibbattaü.

 

 - - - - - - - - - - - - - 1. Leõķunā - syā 2. Kho - [pts. 3.] So - [pts]

 

[BJT Page 158] [\x 158/]

 

Khettānaü adhipati' ti kho vāseņņhā 'khattiyo khattiyo'tveva dutiyaü akkharaü upanibbattaü. Dhammena pare1 ra¤jatãti kho vāseņņhā 'rājā rājā' tveva tatiyaü akkharaü upanibbattaü. Iti kho vāseņņhā evametassa khattiyamaõķalassa porāõena agga¤¤ena akkharane abhinibbatti ahosi. Te sa¤¤eva sattānaü ana¤¤esaü, 2sadisāna¤¤eva no dasadisānaü, dhammeneva no adhammena. Dhammo hi vāseņņhā seņņho jane'tasmiü diņņheceva dhamme abhisamparāyeca.

Brāhmaõamaõķalaü

 

13. Atha kho tesaü vāseņņhā sattāna¤¤eva ekaccānaü etadahosi: pāpakā vata bho dhammā sattesu pātubhåtā, yatra hi nāma adinnādānaü pa¤¤āyissati, garahā pa¤¤āyissati, musāvādo pa¤¤āyissati, daõķādānaü pa¤¤āyissati, pabbājanaü pa¤¤āyissati. Yannåna mayaü pāpake akusale dhamme vāheyyāmā"ti. Te pāpake akusale dhamme [PTS Page 094] [\q 94/] bāhesuü3. Pāpake akusale dhamme bāhentã'ti kho vāseņņhā 'brāhmaõā brāhmaõā'tveva paņhamaü akkharaü upanibbattaü. Te ara¤¤āyatane paõõakuņiyo karitvā paõõakuņãsu jhāyanti, vitaīgārā vãtadhåmā pannamåsalā sāyaü sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesānā4 te ghāsaü paņilabhitvā punadve ara¤¤āyatane paõõakuņãsu jhāyanti. Tamenaü manussā disvā evamāhaüsu: 'ime kho bho sattā ara¤¤āyatane paõõakuņiyo karitvā paõõakuņãsu jhāyanti, vãtaīgārā vitadhåmā pannamåsalā sāyaü sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesānaü. Te ghāsaü paņilabhitvā punadeva ara¤¤āyatane paõõakuņãsu jhāyanti jhāyantã'ti kho pana vāseņņhā 'jhāyakā jhāyakā'tveva dutiyaü akkharaü upanibbattaü. Tesa¤¤eva kho vāseņņhā sattānaü ekacce sattā ara¤¤āyatane paõõakuņãsu taü jhānaü anabhisambhuõamānā gāmasāmantaü nigamasāmantaü osaritvā ganthe karontā acchanti. Tamenaü manussā disvā evamāhaüsu: ime kho bho sattā ara¤¤āyatane paõõakuņãsu taü jhānaü anabhisamabhuõamānā gāmasāmantaü nigamasāmantaü osaritvā ganthe karontā acchanti! Na'dāni me jhāyanti, na'dāni me jhāyantã ti kho vāseņņhā 'ajjhāyakā ajjhāyakā' tveva tatiyaü akkharaü upanibbattaü.

 

 - - - - - - - - - - - - - - - - - -

1. Paresaü - syā 2. A¤¤esaü - syā 3. Vāhesuü - machasaü 4. Ghāsamesamānā machasaü, ghāsamesanā - syā

 

[BJT Page 160] [\x 160/]

 

Hãnasammataü kho pana vāseņņhā yaü tena samayena hoti, tadetarahi seņņhasammataü. Iti kho vāseņņhā evametassa brāhmaõamaõķalassa porāõena agga¤¤ena akkharena abhinibbatti ahosi. Tesa¤¤eva [PTS Page 095] [\q 95/] sattānaü ana¤¤esaü, sadisāna¤¤eva no asadisānaü, dhammeneva no adhammena. Dhammo hi vāseņņhā seņņho jane'tasmiü diņņhe ceva dhamme abhisamparāyeca.

 

Vessamaõķalaü.

 

14. Tesa¤¤eva kho vāseņņhā sattānaü ekacce sattā methunaü dhammaü samādāya vissutaü kammante1 payojesuü. Methunaü dhammaü samādāya visuü kammante payojentã'ti kho vāseņņhā vessā vessātveva akkharaü upanibbattaü. Iti kho vāseņņhā evametassa vessamaõķalassa porāõena agga¤¤ena akkharena abhinibbatti ahosi, tesa¤¤eva sattānaü ana¤¤esaü sadisāna¤¤eva no asadisānaü dhammeneva no adhammena. Dhammo hi vāseņņhā seņņho jane'tasmiü diņņhe ceva dhamme abhisamparāyeca.

 

Suddamaõķalaü

 

15. Tesa¤¤eva kho vāseņņhā sattānaü ye te sattā avasesā te ëuddācārā2 khuddācārā ahesuü ëuddācārā khuddācārā ti kho vāseņņhā suddā suddātveva akkharaü upanibbattaü. Iti kho vāseņņhā evametassa suddamaõķalassa porāõena agga¤¤ena akkharena abhinibbatti ahosi. Tesa¤¤eva sattānaü ana¤¤esaü, sadisāna¤¤eva no asadisānaü, dhammeneva no adhammena. Dhammo hi vāseņņhā seņņho jane'tasmiü diņņhe ceva dhamme abhisamparāyeca.

 

16. Ahu kho so vāseņņhā samayo yaü khattiyo pi sakaü dhammaü garahamāno agārasmā anagāriyaü pabbajati, 'samaõo bhavissāmã'ti. Brāhmaõo pi kho vāseņņhā sakaü dhammaü garahamāno agārasmā anagāriyaü pabbajati 'samaõo bhavissāmã'ti, vessopi kho vāseņņhā sakaü dhammaü garahamāno [PTS Page 096] [\q 96/] agārasmā anagāriyaü pabbajati, 'samaõo bhavissāmã'ti. Suddo pi kho vāseņņhā sakaü dhammaü garahamāno agārasmā anagāriyaü pabbajati 'samaõo bhavissāmã'ti. Imehi kho vāseņņhā catåhi maõķalehi samaõamaõķalassa abhinibbatti ahosi. Tesa¤¤eva sattānaü ana¤¤esaü, sadisāna¤¤eva no asadisānaü, dhammeneva no adhammena. Dhammo hi vāseņņhā seņņho jane'tasmiü diņņhe ceva dhamme abhisamparāyeca.

 

 - - - - - - - - - - - - - - -

1. Visasutakamamanetā [pts.] Visuü kamamaneta - (sãmu) 2. Luddacāra. (Sã)

 

[BJT Page 162] [\x 162/]

 

Duccaritādikathā

 

Khattiyo pi kho vāseņņhā kāyena duccaritaü caritvā, vācāya duccaritaü caritvā, manasā duccaritaü caritvā, micchādiņņhiko, micchādiņņhikammasamādāno micchādiņņhikammasamādānahetu kāyassa bhedā parammaraõā apāyaü duggatiü vinipātaü nirayaü upapajjati. Brāhmaõo pi kho vāseņņhā kāyena duccaritaü caritvā, vācāya duccaritaü caritvā, manasā duccaritaü caritvā, micchādiņņhiko, micchādiņņhikammasamādāno micchādiņņhikammasamādānahetu kāyassa bhedā parammaraõā apāyaü duggatiü vinipātaü nirayaü upapajjati. Vesso pi kho vāseņņhā kāyena duccaritaü caritvā, vācāya duccaritaü caritvā, manasā duccaritaü caritvā, micchādiņņhiko, micchādiņņhikammasamādāno micchādiņņhikammasamādānahetu kāyassa bhedā parammaraõā apāyaü duggatiü vinipātaü nirayaü upapajjati. Suddo pi kho vāseņņhā kāyena duccaritaü caritvā, vācāya duccaritaü caritvā, manasā duccaritaü caritvā, micchādiņņhiko, micchādiņņhikammasamādāno micchādiņņhikammasamādānahetu kāyassa bhedā parammaraõā apāyaü duggatiü vinipātaü nirayaü upapajjati. Samaõo pi kho vāseņņhā kāyena duccaritaü caritvā, vācāya duccaritaü caritvā, manasā duccaritaü caritvā, micchādiņņhiko, micchādiņņhikammasamādāno micchādiņņhikammasamādānahetu kāyassa bhedā parammaraõā apāyaü duggatiü vinipātaü nirayaü upapajjati.

 

Khatitiyopi kho vāseņņhā kāyena sucaritaü caritvā, vācāya sucaritaü caritvā, manasā sucaritaü caritvā, sammādiņņhiko sammādiņņhikammasamādāno sammādiņņhikammasamādānahetu kāyassa bhedā parammaraõā sugatiü saggaü lokaü upapajjati. Brāhmaõo kho vāseņņhā kāyena sucaritaü caritvā, vācāya sucaritaü caritvā, manasā sucaritaü caritvā, sammādiņņhiko sammādiņņhikammasamādāno sammādiņņhikammasamādānahetu kāyassa bhedā parammaraõā sugatiü saggaü lokaü upapajjati. Vesso kho vāseņņhā kāyena sucaritaü caritvā, vācāya sucaritaü caritvā, manasā sucaritaü caritvā, sammādiņņhiko sammādiņņhikammasamādāno sammādiņņhikammasamādānahetu kāyassa bhedā parammaraõā sugatiü saggaü lokaü upapajjati. Suddo kho vāseņņhā kāyena sucaritaü caritvā, vācāya sucaritaü caritvā, manasā sucaritaü caritvā, sammādiņņhiko sammādiņņhikammasamādāno sammādiņņhikammasamādānahetu kāyassa bhedā parammaraõā sugatiü saggaü lokaü upapajjati. Samaõo kho vāseņņhā kāyena sucaritaü caritvā, vācāya sucaritaü caritvā, manasā sucaritaü caritvā, sammādiņņhiko sammādiņņhikammasamādāno sammādiņņhikammasamādānahetu kāyassa bhedā parammaraõā sugatiü saggaü lokaü upapajjati.

 

Khattiyo pi kho vāseņņhā kāyena dvayakārã, vācāya dvayakārã, manasā dvayakārã, vimissadiņņhiko vimissadiņņhikammasamādāno vimissadiņņhikammasamādānahetu kāyassa bhedā parammaraõā sukhadukkhapaņisaüvedã1 hoti. Brāhmaõo pi kho [PTS Page 097] [\q 97/] vāseņņhā kāyena dvayakārã, vācāya dvayakārã, manasā dvayakārã, vimissadiņņhiko vimissadiņņhikammasamādāno vimissadiņņhikammasamādānahetu kāyassa bhedā parammaraõā sukhadukkhapaņisaüvedã1 hoti. Vesso pi kho vāseņņhā kāyena dvayakārã, vācāya dvayakārã, manasā dvayakārã, vimissadiņņhiko vimissadiņņhikammasamādāno vimissadiņņhikammasamādānahetu kāyassa bhedā parammaraõā sukhadukkhapaņisaüvedã1 hoti. Suddo pi kho vāseņņhā kāyena dvayakārã, vācāya dvayakārã, manasā dvayakārã, vimissadiņņhiko vimissadiņņhikammasamādāno vimissadiņņhikammasamādānahetu kāyassa bhedā parammaraõā sukhadukkhapaņisaüvedã1 hoti. Samaõo pi kho vāseņņhā kāyena dvayakārã, vācāya dvayakārã, manasā dvayakārã, vimissadiņņhiko vimissadiņņhikammasamādāno vimissadiņņhikammasamādānahetu kāyassa bhedā parammaraõā sukhadukkhapaņisaüvedã1 hoti.

 

Bodhipakkhiyabhāvanā

 

16. Khattiyo pi kho vāseņņhā kāyena saüvuto, vācāya saüvuto, manasā saüvuto, sattannaü bodhipakkhiyānaü dhammānaü bhāvanamanvāya, diņņheva dhamme parinibbāti2.

 

 - - - - - - - - - - - - - - -

1. Sukhadukkhappaņisaüvedi - machasaü 2. Parinibbāyati - machasaü.

 

[BJT Page 164] [\x 164/]

 

Brāhmaõo pi kho vāseņņhā, vesso pi kho vāseņņhā, suddopi kho vāseņņhā, samaõo pi kho vāseņņhā kāyena saüvuto, vācāya saüvuto, manasā saüvuto, sattannaü bodhipakkhiyānaü dhammānaü bhāvanamanvāya diņņheva dhamme parinibbāti. Imesaü hi vāseņņhā catunnaü vaõõānaü yo hoti bhikkhu arahaü khãõāsavo vusitavā katakaraõãyo ohitabhāro anuppattasadattho parikkhãõabhavasa¤¤ojano sammada¤¤āvimutto, so nesaü aggamakkhāyati. Dhammeneva no adhammena, dhammohi vāseņņhā seņņho jane' tasmiü diņņhe ceva dhamme abhisamparāyeca. Brahmunā pi vāseņņhā sanaīkumārena gāthā bhāsitā:

 

17. "Khattiyo seņņho jane'tasmiü ye gottapaņisārino, 1

Vijjācaraõasampaõõo so seņņho devamānuse"ti.

 

Sā kho panesā vāseņņhā gāthā brāhmunā sanaīkumārena sugãtā no duggãtā, subhāsitā no dubbhāsitā, atthasaühitā2 no anatthasaühitā, anumatā mayā, ahampi vāseņņhā evaü vadāmi:

 

[PTS Page 098] [\q 98/] "khattiyo seņņho jane'tasmiü ye gottapaņisārino,

Vijjācaraõasampaõõo so seņņho devamānuse"ti.

 

Idamavoca bhagavā. Attamanā vāseņņhabhāradvājā bhagavato bhāsitaü abhinandunti.

 

Agga¤¤asuttaü niņņhitaü catutthaü.

 

 - - - - - - - - - - - - - - - - - -

  1. Paņisāriõo [pts 2.] Atthasa¤hitā

 

Home
Next Sutta