Home
Previous Sutta

Pali Sinhala English
Next Sutta

 

[PTS Vol D - 3] [\z D /] [\f III /]

[BJT Vol D - 3] [\z D /] [\w III /]

[BJT Page 288] [\x 288/]

[PTS Page 180] [\q 180/]

 

Suttantapiņake

 

Dãghanikāyo

Tatiya bhāgo

Pāthikavaggo1

 

Namo tassa bhagavato arahato sammā sambuddhassa

 

8.

Sãgālasuttaü.

 

1. Evaü me sutaü: ekaü samayaü bhagavā rājagahe viharati veņavane kalandakanivāpe. Tena kho pana samayena sigālako1 gahapatiputto kālasseva vuņņhāya rājagahā nikkhamitvā allavattho allakeso pa¤jaliko puthuddisā2 namassati, purattimaü disaü dakkhiõaü disaü pacchimaü disaü uttaraü disaü heņņhimaü disaü uparimaü disaü.

 

2. Atha kho bhagavā pubbaõhasamayaü nivāsetvā pattacãvaramādāya rājagahaü piõķāya pāvisi. Addasā kho bhagavā sigālakaü gahapatiputtaü kālasseva vuņņhāya rājagahā nikkhamitvā allavattaü allakesaü pa¤jalikaü puthudadisā namassantaü, puratthimaü disaü dakkhiõaü disaü pacchimaü disaü uttaraü disaü heņņhimaü disaü uparimaü disaü. Disvāna sigālakaü gahapatiputtaü etadavoca: kinnu kho tvaü gahapatiputta kālasseva uņņhāya rājagahā nikkhamitvā allavattho allakeso pa¤jaliko puthuddisā [PTS Page 181] [\q 181/] namassasi, puratthimaü disaü dakkhiõaü disaü pacchimaü disaü uttaraü disaü heņņhimaü disaü uparimaü disanti?".

 

"Pitā maü bhante kālaü karonto evaü avaca: 'disā tāta namasseyyāsã'ti. So kho ahaü bhante pituvacanaü sakkaronto garukaronto mānento påjento kālasseva vuņņhāya rājagahā nikkhamitvā allavattho allakeso pa¤jaliko puthuddisā namassāmi, puratthimaü disaü dakkhiõaü disaü pacchimaü disaü uttaraü disaü heņņhimaü disaü uparimaü disanti".

 

"Na kho gahapatiputta ariyassa vinaye evaü chaddisā namassitabbā"ti.

"Yathākathaü pana bhante ariyassa vinaye chaddisā namassitabbā? Sādhu me bhante bhagavā tathā dhammaü desetu yathā ariyassa vinaye chaddisā namassitabbā"ti.

 

 - - - - - - - - - - - - -

Lakkhaõasuttaüko(machasaü) 2. Puthudisā(machasaü)

 

[BJT Page 290] [\x 290/]

 

Chaddisā

 

3. Tena hi gahapatiputta suõāhi, sādhukaü manasi karohi, bhāsissāmã'ti.

 

'Evaü bhante'ti kho sigālo gahapatiputto bhagavato paccassosi.

 

Bhagavā etadavoca:

 

"Yato kho gahapatiputta ariyasāvakassa cattāro kammakilesā pahãõā honti, catåhi ņhānehi pāpakammaü na karoti, cha ca bhogānaü apāyamukhāni na sevati, so evaü cuddasapāpakāpagato, chaddisāpaņicchādã,1 ubhayalokavijayāya paņipanno hoti, tassa ayaü ceva loko āraddho hoti paro ca loko. So kāyassa bhedā parammaraõā sugatiü saggaü lokaü upapajjati.

 

Kammakilesā

 

4. Katamassa cattāro kammakilesā pahãõā honti? Pāõātipāto kho gahapatiputta kammakileso, adinnādānaü kammakileso, kāmesu micchācāro kammakiloso, musāvādo kammakileso. Imassa cattāro kammakilesā pahãõā hontã"ti. Idamavoca bhagavā. Idaü vatvā2 sugato, athāparaü etadavoca satthā:

 

[PTS Page 182] [\q 182/] pāõātipātaü adinnādānaü musāvādo ca vuccati

Paradāragamana¤ceva nappasaüsanti paõķitā'ti.

 

Agatigamanāni

 

5. Katamehi catåhi ņhānehi pāpakammaü karoti? Chandāgatiü gacchanto pāpakammaü karoti, dosāgatiü gacchanto pāpakammaü karoti, mohāgataü gacchanto pāpakammaü karoti, bhayāgatiü gacchanto pāpakammaü karoti. Yato kho gahapatiputta ariyasāvako neva chandāgatiü gacchati, na dosāgatiü gacchati, na mohāgatiü gacchati, na bhayāgatiü gacchati, imehi catåhi ņhānehi pāpakammaü na karotã'ti. Idamavoca bhagavā idaü vatvā sugato athāparaü etadavoca satthā:

 

Chandā dosā bhayā mohā yo dhammaü ativattati,

Nihãyati tassa yaso3 kāëapakkhe'va candimā.

 

 - - - - - - - - - - - - - -

1. Chaddisā paņicchādi hoti (syā) 2. Vatvāna (machasaü) 3. Yaso tassa (machasaü)

 

[BJT Page 292] [\x 292/]

 

Chandā dosā bhayā mohā yo dhammaü nātivattati,

âpårati tassa yaso1 sukkapakkhe'va2 candimā'ti.

 

Cha apāyamukhāni

 

6. Katamāni cha bhogānaü apāyamukhāni na sevati? Surāmerayamajjapamādaņņhānānuyogo kho gahapatiputta bhogānaü apāyamukhaü. Vikālavisikhācariyānuyogo bhogānaü apāyamukhaü. Samajjābhicaraõaü bhogānaü apāyamukhaü. Jåtappamādaņņhānānuyogo bhogānaü apāyamukhaü. Pāpamittānuyogo bhogānaü apāyamukhaü. âlassānuyogo bhogānaü apāyamukhaü.

 

Majjapanādãnavā

 

Cha kho'me gahapatiputta ādãnavā surāmerayamajjapamādaņņhānānuyoge: sandiņņhikā dhanajānã, kalahappavaķķhanã, rogānaü āyatanaü, akittisa¤jananã, [PTS Page 183] [\q 183/] kopãnanidaüsanã pa¤¤āyadubbalãkaraõãtveva chaņņhaü padaü bhavati. Ime kho gahapatiputta cha ādãnavā surāmerayamajjapamādaņņhānānuyoge.

 

Vikālacariyādãnāvā

 

Cha kho'me gahapatiputta ādãnavā vikālavisikhācariyānuyoge: attā'pi'ssa agutto arakkhito hoti puttadāro'pi'ssa agutto arakkhito hoti, sāpateyyampi'ssa aguttaü arakkhitaü hoti, saīkiyo ca hoti pāpakesu ņhānesu, abhåtavacanaü ca tasmiü råhati, bahåna¤ca dukkhadhammānaü purakkhato hoti. Ime kho gahapatiputta cha ādãnavā vikālavisikhācariyānuyoge.

 

Samajjābhivaraõādãnavā

 

Cha kho'me gahapatiputta ādãnavā samajjābhicaraõe: kva3 naccaü, kva gãtaü, kva vāditaü, kva akkhānaü, kva pāõissaraü, kva kumbhathåõanti? Ime kho gahapatiputta cha ādãnavā samajjābhivaraõe.

 

 - - - - - - - - - - - - - -

1. Yaso tassa (machasaü) 2. Juõhapakkeva (kam) 3. Kuvaü [pts]

 

[BJT Page 294] [\x 294/]

 

Jåtappamādādãnavā

 

Cha kho'me gahapatiputta ādãnavā jåtappamādaņņhānānuyoge: jayaü veraü pasavati, jito vittamanusocati, sandiņņhikā dhanajāni, sabhāgatassa1 vacanaü na råhati, mittāmaccānaü paribhåto hoti, āvāhavivāhakānaü apatthito hoti, akkhadhutto ayaü purisapuggalo nālaü dārabharaõāyā'ti. Ime kho gahapatiputta cha ādãnavā jåtappamādaņņhānānuyoge.

 

Pāpamittānuyogādãnavā

 

Cha kho'me gahapatiputta ādãnavā pāpamittānuyoge: ye dhuttā, ye soõķā, ye pipāsā, ye nekatikā, ye ca¤canikā, ye sāhasikā, tyāssa mittā honti. Te sahāyā. [PTS Page 184] [\q 184/] ime kho gahapatiputta cha ādãnavā pāpamittānuyoge.

 

âlassādãnāvā

 

Cha kho'me gahapatiputta ādãnavā ālassānuyoge: atisãtanti kammaü na karoti, atiuõhanti kammaü na karoti, atisāyanti kammaü na karoti, atipāto'ti kammaü na karoti, atichāto'smãti kammaü na karoti, atidhāto'smãti kammaü na karoti. Tassa evaü kiccāpadesabahulassa viharato anuppannā ceva bhogā nåppajjanti, uppannā ca bhogā parikkhayaü gacchanti. Imo kho gahapati putta cha ādãnavā ālassānuyoge"ti.

 

Idamavoca bhagavā, idaü vatvā sugato athāparaü etadavoca satthā:

 

 - - - - - - - - - -

1. Sabhāye tassa (kam)

 

[BJT Page 296] [\x 296/]

 

7. "Hoti pānasakhā nāma hoti sammiyasammiyo

Yo ca atthesu jātesu sahāyo hoti so sakhā. 1

 

Ussåraseyyā paradārasevanā

Verappasaīgo1 ca anatthatā ca

Pāpā ca mittā sukadariyatā ca

Ete cha ņhānā purisaü dhaüsayanti. 2

 

Pāpamitto pāpasakho pāpaācāragocaro

Asmā lokā parambhā ca ubhayā dhaüsate naro. 3.

 

Akkhitthiyo vāruõã naccagãtaü

Divāsoppaü pāricariyā akāle

Pāpā ca mittā sukadariyatā ca

Ete cha ņhānā purisaü dhaüsayanti. 4

 

Akkhehi dibbanti suraü pãvanti

Yantitthiyo pāõasamā paresaü

[PTS Page 185] [\q 185/] nihãnasevã na ca vuddhasevi2

Nihãyare kāëapakkhe'va cando. 5

 

Yo vāruõã adhano aki¤cano

Pipāso pivaü pāpaü gato3

Udakamiva iõaü vigāhati

Akulaü4 kāhiti khippamattano. 6

 

Na divāsoppasãlena rattimuņņhānadessinā5,

Niccaü mattena soõķena sakkā āvasituü gharaü. 7

 

Atisãtaü atiuõhaü atisāyamidaü ahå,

Iti vissaņņhakammanne atthā accenti māõave. 8

 

Yo'dha sãta¤ca uõha¤ca tãõā bhiyyo na ma¤¤ati

Karaü purisakiccāni so sukhā6 na vihāyatã"ti 9

 

 - - - - - - - - - - - - -

1. Verappasavo (machasaü) 2. Vudadhisevi (syā), khudadhisevi (kam)

3. Pipāsosi atthapāgato (syā), pipāsopi samappapāgaso (kam) papagato (machasaü)

4. âkulaü (syā, kam) 5. Rattinuņņhānadassinā [pts] 6. Sukaü (machasaü)

 

[BJT Page 298] [\x 298/]

 

Mittapatiråpakā

 

8. Cattāro'me gahapatiputta amittā mittapatiråpakā1 veditabbā. A¤¤adatthuharo amitto mittapatiråpako veditabbo, vacãparamo amitto mittapatiråpako veditabbo, anuppiyabhāõã amitto mittapatiråpako veditabbo, apāyasahāyo amitto mittapatiråpako veditabbo.

 

Catåhi kho gahapatiputta ņhānehi a¤¤adatthuharo [PTS Page 186] [\q 186/] amitto mittapatiråpako veditabbo.

 

A¤¤adatthuharo hoti appena bahumicchati,

Bhayassa kiccaü karoti sevati atthakāraõā.

 

Imehi kho gahapatiputta catåhi ņhānehi a¤¤adatthuharo amitto mittapatiråpako veditabbo.

 

Catåhi kho gahapatiputta ņhānehi vacãparamo amitto mittapatiråpako veditabbo. Atãtena paņisantharati2 anāgatena paņisantharatiü, niratthakena saīgaõhāti, paccuppannesu kivecasu byasanaü dasseti. Imehi kho gahapatiputta catåhi ņhānehi vacãparamo amitto mittapatiråpako veditabbo.

 

Catåhi kho gahapatiputta ņhanehi anuppiyabhāõi amitto mittapatiråpako veditabbo. Pāpakampi'ssaü3 anujānāti, kalyāõampi'ssa anujānāti, sammukhā'ssa vaõõaü bhāsati, parammukhā'ssa avaõõaü bhāsati. Imehi kho gahapatiputta catåhi ņhānehi anuppiyabhāõã amitto mittapatiråpa veditabbo.

 

Catåhi kho gahapatiputta ņhānehi apāyasahāyo amitto mittapatiråpako veditabbo: surāmerayamajjapamādaņņhānānuyoge sahāyo hoti, vikālavisikhācariyānuyoge sahāyo hoti, samajjābhivaraõe sahāyo hoti, jåtappamādaņņhānānuyoge sahāyo hoti. Imehi kho gahapatiputta catåhi ņhānehi apāyasahāyo amitto mittapatiråpako veditabbo'ti.

 

 - - - - - - - - - - - - -

1. Mittapaņiråpakā (sãmu) 2. Paņisandharati (kam) 3. Pāpakammampissa (syā)

 

[BJT Page 300] [\x 300/]

Idamavoca bhagavā. Idaü vatvā sugato athāparaü etadavoca satthā:

 

"A¤¤adatthuharo mitto yo ca mitto vacãparo, 1

Anuppiya¤ca yo āha apāyesu ca yo sakhā.

Ete amitte cattāro iti vi¤¤āya paõķito,

ârakā parivajjeyya maggaü paņibhayaü yathā"ti.

 

Suhadamittā

 

9. [PTS Page 187] [\q 187/] cattāro'me gahapatiputta mittā suhadā veditabbā: upakāro2 mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyã mitto suhado veditabbo, anukampako mitto suhado veditabbo.

 

Catåhi kho gahapatiputta ņhānehi upakāro mitto suhado veditabbo. Pamattaü rakkhati, pamattassa sāpateyyaü rakkhati, bhãtassa saraõaü hoti, uppanne kiccakaraõãye taddiguõaü bhogaü anuppadeti. Imehi kho gahapatiputta catåhi ņhānehi upakāro mitto suhado veditabbo.

 

Catåhi kho gahapatiputta ņhānehi samānasukhadukkho mitto suhado veditabbo: guyhamassa ācikkhati, guyhamassa parigåhati, āpadāsu na vijahati, jãvitampi'ssa atthāya pariccattaü hoti. Imehi kho gahapatiputta catåhi ņhānehi samānasukhadukkho mitto suhado veditabbo.

 

Catåhi kho pana gahapatiputta ņhānehi atthakkhāyã mitto suhado veditabbo: pāpā nivāreti, kalyāõe niveseti, assutaü sāveti, saggassa maggaü ācikkhati. Imehi kho gahapatiputta catåhi ņhānehi atthakkhāyã mitto suhado veditabbo.

 

Catåhi kho pana gahapatiputta ņhānehi ānukampako mitto suhado veditabbo: abhavenassa na nandati, bhavenassa nandati, avaõõaü bhaõamānaü nivāreti, vaõõaü bhaõamānaü pasaüsati. Imehi kho gahapatiputta catåhi ņhānehi ānukampako mitto suhado veditabbo"ti.

 

 - - - - - - - - - - -

1. Vacãparamo (syā) 2. Upakārako (syā)

 

[BJT Page 302] [\x 302/]

 

Idamavoca bhagavā. Idaü vatvā sugato, athāparaü etadavoca satthā:

 

10. [PTS Page 188] [\q 188/] "upakāro ca yo mitto yo ca mitto sukhe dukhe1

Atthakkhāyã ca yo mitato yo ca mitto'nukampako.

 

Etepi mitte cattāro iti vi¤¤āya paõķito

Sakkaccaü payirupāseyya mātā puttaü'va orasaü.

 

Paõķito sãlasampanno jalaü aggã va bhāsati

Bhoge saüharamānassa bhamarasseva irãyato

Bhogā sannicayaü yanti vammiko'vupacãyatã.

 

Evaü bhoge samāhatvā2 alamatto kule gihã

Catudhā vibhaje bhoge sa ve mittāni ganthati.

Ekena bhoge bhu¤jeyya dvãhi kammaü payojaye

Catuttha¤ca nidhāpeyya āpadāsu bhavissatã"ti.

 

Chaddisāpaņicchādanaü

 

11. Katha¤ca gahapatiputta ariyasāvako chaddisāpaņicchādã hoti? Chayimā gahapatiputta disā veditabbā: puratthimā disā mātāpitaro veditabbā. Dakkhiõā [PTS Page 189] [\q 189/] disā ācariyā veditabbā. Pacchimā disā puttadārā veditabbā. Uttarā disā mittāmaccā veditabbā. Heņņhimā disā dāsakammakarā veditabbā. Uparimā disā samaõabrāhmaõā veditabbā.

 

 - - - - - - - - - - -

1. Sukhe dukkhe ca ye sakhā (machasaü) 2. Samāharãtvā (syā)

 

[BJT Page 304] [\x 304/]

 

Pa¤cahi kho gahapatiputta ņhānehi puttena puratthimā disā mātāpitaro paccupaņņhātabbā: bhato nesambharissāmi1, kiccaü nesaü karissāmi, kulavaüsaü ņhapessāmi, dāyajjaü paņipacchāmi2, atha vā pana petānaü kālakatānaü dakkhiõaü anuppadassāmã"ti. Imehi kho gahapatiputta pa¤cahi ņhānehi puttena puratthimā disā mātāpitaro paccupaņņhitā pa¤cahi ņhānehi puttaü anukampanti: pāpā nivārenti, kaëyāõe nivesenti, sippaü sikkhāpenti, patiråpena dārena saüyojenti, samaye dāyajjaü niyyātenti3. Imehi kho gahapatiputta pa¤cahi ņhānehi puttena puratthimā disāmātāpitaro paccupaņņhitā imehi pa¤cahi ņhānehi puttaü anukampanti. Evamassa esā puratthimā disā paņicchannā hoti khemā appaņibhayā.

 

12. Pa¤cahi kho gahapatiputta ņhānehi antevāsinā dakkhiõā disā ācariyā paccupaņņhātabbā: uņņhānena, upaņņhānena, sussåsāya, pāricariyāya, sakkaccaü sippapaņiggahaõena4.

 

Imehi kho gahapatiputta pa¤cahi ņhānehi antevāsinā dakkhiõā disā ācariyā paccupaņņhitā, pa¤cahi ņhānehi antevāsiü anukampanti: suvinãtaü vinenti, suggahitaü gāhāpenti, sabbasippasutaü samakkhāyino bhavanti, mittāmaccesu paņiyādenti5, disāsu parittānaü karonti. Imehi kho gahapatiputta pa¤cahi ņhānehi antevāsinā [PTS Page 190] [\q 190/] dakkhiõā disā ācariyā paccupaņņhitā, imehi pa¤cahi ņhānehi antevāsiü anukampanti. Evamassa esā dakkhiõā disā paņicchannā hoti khemā appaņibhayā.

 

 - - - - - - - - - - -

1. Nesaü harissāmi (machasaü) 2. Paņipajjāmi (machasaü) 3. Niyya denati (machasaü) 4. Sippaü paņiggahaõena (syā) sippauggahaõena (kam) 5. Paņivedenati ( syā)

 

[BJT Page 306] [\x 306/]

 

13. Pa¤cahi kho gahapatiputta ņhānehi sāmikena pacchimā disā bhariyā paccupaņņhātabbā: sammānanāya, anavamānanāya, 1 anaticariyāya, issariyavossaggena, alaīkārānuppadānena. Imehi kho gahapatiputta pa¤cahi ņhānehi sāmikena pacchimā disā bhariyā paccupaņņhitā, pa¤cahi ņhānehi sāmikaü anukampati: susaüvihitakammantā ca hoti, susaügahitaparijanā ca2, anaticārinã ca, sambhataü anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho gahapatiputta pa¤cahi ņhānehi sāmikena pacchimā disā bhariyā paccupaņņhitā imehi pa¤cahi ņhānehi sāmikaü anukampati. Evamassa esā pacchimā disā paņicchannā hoti khemā appaņibhayā.

 

14. Pa¤cahi kho gahapatiputta ņhānehi kulaputtena uttarā disā mittāmaccā paccupaņņhātabbā: dānena, peyyavajjena3, atthacariyāya, samānattatāya, avisavādanatāya. Imehi kho gahapatiputta pa¤cahi ņhānehi kulaputtena uttarā disā mittāmaccā paccupaņņhitā pa¤cahi ņhānehi kulaputtaü anukampanti: pamattaü rakkhanti, pamattassa sāpateyyaü rakkhanti, bhãtassa saraõaü honti, āpadāsu na vijahanti, aparapajā cassa paņipåjenti. Imehi kho gahapatiputta pa¤cahi ņhānehi kulaputtena uttarā disā mittāmaccā paccupaņņhitā imehi pa¤cahi ņhānehi kulaputtaü anukampanti. Evamassa esā uttarā disā paņicchannā hoti khemā appaņibhayā.

 

 - - - - - - - - - - - - - -

1. Avimānanāya (syā,[pts] 2. Saīgahita parijanā ca (machasaü) 3. Piyavajjena (syā kam)

 

[BJT Page 308] [\x 308/]

 

15. Pa¤cahi kho gahapatiputta ņhānehi ayirakena 1 [PTS Page 191] [\q 191/] heņņhimā disā dāsakammakarā paccupaņņhātabbā: yathābalaü kammantasaüvidhānena, bhattavetanānuppadānena, gilānupaņņhānena, acchariyānaü rasānaü saüvibhāgena, samaye vossaggena. Imehi kho gahapatiputta pa¤cahi ņhānehi ayirakena heņņhimā disā dāsakammakarā paccupaņņhitā pa¤cahi ņhānehi ayirakaü anukampanti. Pubbuņņhāyino ca honti, pacchānipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaõõaharā ca. Imehi kho gahapatiputta pa¤cahi ņhānehi ayirakena heņņhimā disā dāsakammakarā paccupaņņhitā imehi pa¤cahi ņhānehi ayirakaü anukampanti. Evamassa esā heņņhimā disā paņicchannā hoti khemā appaņibhayā.

 

16. Pa¤cahi kho gahapatiputta ņhānehi kulaputtena uparimā disā samaõabrāhmaõā paccupaņņhātabbā: mettena kāyakammena, mettena vacãkammena, mettena manokammena, anāvaņadvaratāya, āmisānuppadānena. Imehi kho gahapatiputta pa¤cahi ņhānehi kulaputtena uparimā disā samaõabrāhmaõā paccupaņņhitā chahi ņhānehi kulaputtaü anukampanti. Pāpā nivārenti, kalyāõe nivesenti, kalyāõena manasā anukampanti, assutaü sāventi, sutaü pariyodapenti, saggassa maggaü ācikkhanti. Imehi kho gahapatiputta chahi ņhānehi kulaputtena uparimā disā samaõabuhmaõā paccupaņņhitā imehi chabhi ņhānehi kulaputtaü anukampanti. Evamassa esā uparimā disā paņicchannā hoti khemā appaņibhayā"ti.

 

Idamavoca bhagavā. Idaü vatvā sugato athāparaü etadavoca satthā:

 

17. "Mātāpitā disā pubbā ācariyā dakkhiõā disā

[PTS Page 192] [\q 192/] puttadārā disā paccā mittāmaccā ca uttarā.

 

Dāsakammakarā heņņhā uddhaü samaõabrāhmaõā

Etā disā namasseyya alamatto kule gihã.

 

 - - - - - - - - - - - - -

1. Assirakena (machasaü)

 

[BJT Page 310] [\x 310/]

 

Paõķito sãlasampanno sanho ca paņibhānavā,

Nivātavutti atthaddho tādiso labhate yasaü.

 

Uņņhānako analaso āpadāsu na vedhati,

Acchinnavutti medhāvã tādiso labhate yasaü.

 

Saīgāhako mittakaro vada¤¤å vãtamaccharo,

Netā vinetā anunetā tādiso labhate yasaü.

 

Dāna¤ca peyyavajja¤ca atthacariyā ca yā idha,

Samānattatā ca dhammesu tattha tattha yathārahaü.

 

Ete kho saīgahā loke rathassāõã'va yāyato,

Ete ca saīgahā nāssu na mātā puttakāraõā,

Labhetha mānaü påjaü vā pitā vā puttakāraõā.

 

Yasmā ca saīgahe ete samavekkhanti1 paõķitā,

[PTS Page 193] [\q 193/] tasmā mahattaü papponti pāsaüsā ca bhavanti te"ti.

 

18. Evaü vutte sigālako2 gahapatiputto bhagavantaü etadavoca: abhikkantaü bhante, abhikkantaü bhante. Seyyathāpi bhante nikkujjitaü vā ukkujjeyya, paņicchannaü vā vivareyya, måëhassa vā maggaü ācikkheyya, andhakāre vā telapajjotaü dhāreyya cakkhumanto råpāni dakkhantãti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaü bhante bhagavantaü saraõaü gacchāmi, dhamma¤ca bhikkhusaīga¤ca. Upāsakaü maü bhagavā dhāretu ajjatagge pāõupetaü saraõaü gatanti.

 

Sigālasuttaü niņņhitaü aņņhamaü.

 

1. Sammapekkhanti (machasaü) 2. Siīgālovādasuttaütaü [pts]

 

Home
Next Sutta