Home
Previous Sutta

Pali Sinhala English
Next Sutta

 

[PTS Vol D - 3] [\z D /] [\f III /]

[BJT Vol D - 3] [\z D /] [\w III /]

[BJT Page 312] [\x 312/]

[PTS Page 194] [\q 194/]

 

Suttantapiņake

 

Dãghanikāyo

Tatiya bhāgo

Pāthikavaggo1

 

Namo tassa bhagavato arahato sammā sambuddhassa

 

9.

âņānāņiyasuttaü.

 

1. Evaü me sutaü: ekaü samayaü bhagavā rājagahe viharati gijjhakåņe pabbate. Atha kho cattāro mahārājā1 mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaõķasenāya mahatiyā ca nāgasenāya, catuddisaü rakkhaü ņhapetvā, catuddisaü gumbaü ņhapetvā, catuddisaü ovaraõaü ņhapetvā, abhikkantāya rattiyā abhikkantavaõõā kevalakappaü gijjhakåņaü2 obhāsetvā, yena bhagavā tenupasaükamiüsu. Upasaīkamitvā bhagavantaü abhivādetvā ekamantaü nisãdiüsu. Te pi kho yakkhā appekacce bhagavantaü abhivādetvā ekamantaü nisãdiüsu, appekacce bhagavatā saddhiü sammodiüsu. Sammodanãyaü kathaü sārānãyaü vãtisāretvā ekamantaü nisãdiüsu. Appekacce yena bhagavā tena¤jaliü panāmetvā ekamantaü nisãdiüsu. Appekacce nāmagottaü sāvetvā ekamantaü nisãdiüsu appekacce tuõhãbhåtā ekamantaü nisãdiüsu.

 

2. Ekamantaü nisinno kho vessavaõo mahārājā bhagavantaü etadavoca:

 

"Santi hi bhante uëārā yakkhā bhagavato appasannā. Santi hi bhante uëārā yakkhā bhagavato pasannā. Santi [PTS Page 195] [\q 195/] hi bhante majjhimā yakkhā bhagavato appasannā. Santi hi bhante majjhimā yakkhā bhagavato pasannā. Santi hi bhante nãcā yakkhā bhagavato appasannā. Santi hi bhante nãcā yakkhā bhagavato pasannā.

 

 - - - - - - - - - - - -

 - - - - - - - - - - - - - - - - - - - 1. Mahārājāno - machasaü 2. Gijjhakåņa pabbataü - machasaü

 

[BJT Page 314] [\x 314/]

 

Yebhuyyena kho pana bhante yakkhā appasannā yeva bhagavato. Taü kissa hetu: bhagavā hi bhante pāõātipātā veramaõiyā dhammaü deseti, adinnādānā veramaõiyā dhammaü deseti, kāmesu micchācārā veramaõiyā dhammaü deseti, musāvādā veramaõiyā dhammaü deseti, surāmerayamajjappamādaņņhānā veramaõiyā dhammaü deseti, yebhuyyena kho pana bhante yakkhā appaņiviratā yeva pāõātipātā, appaņiviratā adinnādānā, appaņiviratā kāmesu micchācārā, appaņiviratā musāvādā, appaņiviratā surāmerayamajjappamādaņņhānā. Tesantaü hoti appiyaü amanāpaü. Santi hi bhante bhagavato sāvakā, ara¤¤e vanapatthāni1 pantāni senāsanāni paņisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni2 paņisallānasāruppāni. Tattha santi uëārā yakkhā nivāsino ye imasmiü bhagavato pāvacane appasannā. Tesaü pāsādāya! Uggaõhātu bhante bhagavā āņānāņiyaü rakkhaü bhikkhånaü bhikkhuõãnaü upāsakānaü upāsikānaü guttiyā rakkhāya avihiüsāya phāsuvihārāyā"ti.

 

3. Adhivāsesi bhagavā tuõhãbhāvena. Atha kho vessavaõo mahārājā bhagavato adhivāsanaü viditvā tāyaü velāyaü imaü āņānāņiyaü rakkhaü abhāsi:

 

4. "Vipassissa3 namatthu cakkhumantassa sirãmato

Sikhissa pi3 namatthu sabbabhåtānukampino.

 

Vessabhussa5 namatthu nahātakassa6 tapassino

[PTS Page 196] [\q 196/] namatthu kakusandhassa mārasenāpamaddino

 

Koõāgamanassa namatthu brāhmaõassa vusãmato,

Kassapassa namatthu vippamuttassa sabbadhi.

 

 - - - - - - - - - - - - - -

1. Ara¤¤avanapatthāni (machasaü) 2. Rārasseyyakāni (sãmu, machasaü) 3. Vipassissa ca (machasaü) 4. Sikhissapi ca (machasaü); Vessabhussa ca (machasaü)

[BJT Page 316] [\x 316/]

 

Aīgãrasassa namatthu sakyaputtassa sirãmato

Yo imaü dhammamadesesi1 sabbadukkhāpanådanaü.

 

Ye cāpi nibbutā loke yathābhåtaü vipassisuü

Te janā apisunā' mahantā vãtasāradā.

 

5. Hitaü devamanussānaü yaü namassanti gotamaü

Vijjācaraõasampannaü mahantaü vãtasāradaü.

 

Yato uggacchati suriyo2 ādicco maõķalã mahā

Yassa cuggacchamānassa saüvarã pi nirujjhati.

 

Yassa cuggate suriye3 divaso'ti pavuccati,

Rahado pi tattha gambhãro samuddo saritodako

 

Evaü naü tattha jānanti samuddo saritodako,

[PTS Page 197] [\q 197/] ito sā purimā disā iti naü ācikkhatã jano

Yaü disaü abhipāleti mahārājā yasassi so

 

Gandhabbānaü ādhipati dhataraņņho'ti nāma so

Ramatã naccagãtehi gandhabbehi purakkhato

 

Puttā pi tassa bahāvo ekanāmā'ti me sutaü,

Asãtiü dasa eko ca indanāmā mahabbalā

 

Te cāpi buddhaü disvāna buddhaü ādiccabandhunaü

Dårato'va namassanti mahantaü vãtasāradaü

Namo te purisāja¤¤a namo te purisuttama

 

Kusalena samekkhasi.

Amanussā pi taü vandanti.

Sutaü netaü abhiõhaso tasmā evaü vademase

 

 - - - - - - - - - - - -

1. Dhammaü desesi - machasaü 2. Suriyo - machasaü 3. Suriye - machasaü

 

[BJT Page 318] [\x 318/]

'Jinaü vandatha gotamaü 'jinaü vandāma gotamaü'

"Vijjācaraõasampannaü buddhaü vandāma gotamaü"

 

6. Yena petā pavuccanti pisuõā piņņhimaüsikā,

Pāõātipātino eddā corā nekatikā janā

 

[PTS Page 198] [\q 198/] ito sā dakkhiõā disā iti naü ācikkhatã jano,

Yaü disaü abhipāleti mahārājā yasassã so

 

Kumbhaõķānaü ādhipati viråëho iti nāmaso,

Ramati naccagãtehi kumbhaõķehi purakkhato.

 

Puttā pi tassa bahavo ekanāmā'ti me sutaü

Asãtiü dasa eko ca indanāmā mahabbalā

 

Te cāpi buddhaü disvāna buddhaü ādiccabandhunaü

Durato'va namassanti mahantaü vãtasāradaü

'Namo te purisāja¤¤a namo te purisuttama'.

 

Kusalena samekkhasi.

Amanussā pi taü vandanti

Sutaü netaü abhiõhaso tasmā evaü vademase

 

'Jinaü vandatha gotamaü jinaü vandāma gotamaü,

Vijjācaraõasampannaü buddhaü vandāma gotamaü'.

 

7. Yattha coggacchati suriyo ādicco maõķalã mahā

Yassa coggacchamānassa divaso pi nirujjhati.

 

Yassa coggate suriye saüvarã'ti pavuccati,

Rahado pi tattha gambhãro samuddo saritodako.

 

 - - - - - - - - - - - - - - -

1. Luddhā - [pts.] Kam

2. Teųāmayipati rājā dhatarāųņrnaii nāmata:,

Gandharvādhipati rājā devehi sa ca rakųita:

3. Teųāmadhipati rājā viruķhakoti nāmata:,

Kumabhāõķādhipati rājā yamena saha rakųatu

Kumbhaõķehã surakųita: - mahāvasatu.

Putrā pi tasya bahava - ekanāmā vicakųaõā:

A÷ãtirda÷a cekā÷va - idranāmā mahābalā: - lalitavistara

 

[BJT Page 320] [\x 320/]

 

Evaü naü tattha jānanti samuddo saritodako

Ito sā pacchimā disā iti naü ācikkhatã jano

[PTS Page 199] [\q 199/] yaü disaü abhipāleti mahārājā yasassã so.

 

Nāgāna¤ca1 ādhipati viråpakkho'iti nāmaso,

Ramati naccagãtehi nāgeheva purekkhato2

 

Puttā pi tassa bahavo ekanāmā'ti me sutaü,

Asãtiü dasa eko ca indanāmā mahabbalā

 

Te cāpi buddhaü disvāna buddhaü ādiccabandhunaü

Dårato'va namassanti mahantaü vãtasāradaü,

Namo te purisāja¤¤a namo te purisuttama

 

Kusalena samekkhasi.

Amanussā pi taü vandanti.

Sutaü netaü abhiõhaso tasmā evaü vademase:

 

"Jinaü vandatha gotamaü jinaü vandāma gotamaü,

Vijjācaraõasampannaü buddhaü vandāma gotamaü"

 

8. Yena uttarakuru rammā3 mahāneru sudassano,

Manussā tattha jāyanti amamā apariggahā

 

Na te bãjaü pavapanti napi nãyanti naīgalā

Akaņņhapākimaü sāliü paribhu¤janti mānusā

 

Akaõaü athusaü suddhaü sugandhaü taõķulapphalaü,

[PTS Page 200] [\q 200/] tuõķikãre pacinvāna tato bhu¤janti bhojanaü

 

Gāviü ekakhuraü katvā anuyanti disodisaü,

Pasuü ekakhuraü katvā anuyanti disodisaü

 

 - - - - - - - - - - -

1. Nāgānaü - [pts]

2. Viråpakkho iti - [pts]

3. Uttarakuruvho - machasaü

4. Itthivāhanaü - [pts.] Itthiü vā vāhanaü - machasaü

5. Teųāmadhipati rājā viråpākųe iti nāmataū

Sa vo nāgādhipo rājā varuõena saha rakųatu sarvanāgehi rakųitaū - mahāvastu

 

[BJT Page 322] [\x 322/]

 

Itthivāhanaü katvā anuyanti disodisaü,

Purisavāhanaü katvā anuyanti disodisaü.

 

Kumārivāhanaü katvā anuyanti disodisaü,

Kumāravāhanaü katvā anuyanti disodisaü.

 

Te yāne abhiråhitvā sabbā disā anupariyanti1

Pacārā tassa rājino:

 

Hatthiyānaü assayānaü dibbaü yānaü upaņņhitaü.

 

Pāsādā sivikā ceva mahārājassa yasassino

Tassa ca nagarā ahu antaëikkhe sumāpitā

âņānāņā kusināņā parakusināņā

Nāņapuriyā2 parakusita nāņā3.

 

[PTS Page 201] [\q 201/] uttarena kapãvanto4 janoghamaparena ca,

Navanavutiyo ambarambaravatiyo āëakamandā nāma rājadhānã.

 

Kuverassa kho pana mārisa mahārājassa visāõā nāma rājadhānã.

Tasmā kuvero mahārājā vessavaõo'ti pavuccati.

 

Paccesanto pakāsenti tatolā tattalā tatotalā

Ojasi tejasi tatojasã såro rājā ariņņho nemi.

 

Rahado pi tattha dharaõã nāma, yato meghā pavassanti

Vassā yato patāyanti.

Sabhāpi tattha bhagalavatã5 nāma yattha yakkhā payirupāsanti.

 

Tattha niccaphalā rukkhā nānādijagaõāyutā

Mayårako¤cābhirutā6 kokilādãhi vaggubhi.

 

 - - - - - - - - - - - - - - -

1. Anupariyāyanti - machasaü 2. Nāņasuriyā - machasaü 3. Parakusiņanāņā - machasaü 4. Kasãvanto - machasaü 5. Sālavanã - machasaü 6. Mayurako¤cābhirudā - machasaü

 

[BJT Page 324] [\x 324/]

 

Jãvaü jãvakasaddettha atho uņņhavacittakā1

[PTS Page 202] [\q 202/] kukutthakā2 kuëãrakā vane pokkharasātakā.

 

Sukasāëikasaddettha daõķamāõavakāni ca

Sobhati sabbakālaü sā kuveranaëinã sadā.

 

10. Ito sā uttarā disā iti naü ācikkhatã jano

Yaü disaü abhipāleti mahārājā yasassã so.

 

Yakkhānaü ādhipati kuvero iti nāmaso3

Ramatã naccagãtehi yakkhehi purakkhato.

 

Puttā pi tassa bahavo ekanāmā'ti me sutaü,

Asãtiü dasa eko ca indanāmā mahabbalā.

 

Te cāpi buddhaü disvāna buddhaü ādiccabandhunaü,

Dårato'va namassanti mahantaü vãtasāradaü

'Namo te purisāja¤¤a namo te purisuttama'.

 

'Kusalena samekkhasi'

Amanussāpi taü vandanti, sutaü netaü abhiõhaso.

Tasmā evaü vademase:

'Jinaü vandatha gotamaü' 'jinaü vandāma gotamaü,

Vijjācaraõasampannaü buddhaü vandāma gotamanti".

 

11. [PTS Page 203] [\q 203/] ayaü kho sā mārisa āņānāņiyā rakkhā bhikkhånaü bhikkhuõãnaü upāsakānaü upāsikānaü guttiyā rakkhāya avihiüsāya phāsuvihārāyāti. Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaü āņānāņiyā rakkhā suggahitā bhavissati samattāpariyāputā, 4

 

 - - - - - - - - - - - - - - - -

1, Oņņhavacittakā (machasaü)

2. Kukkuëakā (machasaü)

3. Nāųāmadhipati rājā kuvera iti nāmata: sarvayakųādhipo rājā rākųasãhi saha rakųatu yakųa rākųasa rakųita: - mahāvastu.

4. Pariyāpuņā - kam.

 

[BJT Page 326] [\x 326/]

 

Ta¤ce amanusso yakkho vā yakkhiõã vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbã vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaõķo vā kumbhaõķã vā, kumbhaõķapotako vā kumbhaõķapotikā vā, kumbhaõķamahāmatto vā kumbhaõķapārisajjo vā kumbhaõķapacāro vā, nāgo vā nāginã1 vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduņņhacitto bhikkhuü vā bhikkhuõiü vā upāsakaü vā upāsikaü vā gacchantaü vā anugaccheyya, ņhitaü vā upatiņņheyya, nisinnaü vā upanisãdeyya, nipannaü vā upanipajjeyya, na me so mārisa amanusso labheyya, gāmesu vā nigamesu vā, sakkāraü vā garukāraü vā. Na me so mārisa amanusso labheyya, āëakamandāya rājadhāniyā vatthuü vā vāsaü vā, na me so mārisa amanussā labheyya, yakkhānaü samitiü gantuü. Apissu naü mārisa amanussā, anavayhampi naü kareyyuü avivayhaü. Apissu naü mārisa amanussā, attāhi'pi paripuõõāhi paribhāsāhi paribhāseyyuü. Apissu naü mārisa amanussā, rittampissa pattaü sãse nikkujjeyyuü. Apissu naü mārisa amanussā, sattadhāpi'ssa muddhaü phāleyyuü.

 

12. Santi hi mārisa amanussā caõķā ruddā rabhasā. Te neva mahārājānaü ādiyanti, na mahārājānaü purisakānaü ādiyanti, na mahārājānaü purisakānaü purisakānaü ādiyanti. Te kho te mārisa amanussā mahārājānaü [PTS Page 204] [\q 204/] avaruddhā nāma vuccanti.

 

 - - - - - - - - - - - - - -

1. Nāgã vā (machasaü)

 

[BJT Page 328] [\x 328/]

 

Seyyathāpi mārisa ra¤¤o māgadhassa vijite mahācorā, te neva ra¤¤o māgadhassa ādiyanti, na ra¤¤o māgadhassa purisakānaü ādiyanti, na ra¤¤o māgadhassa purisakānaü purisakānaü ādiyanti, te kho te mārisa mahācorā ra¤¤o māgadhassa avaruddhā nāma vuccanti, evameva kho mārisa santi hi amanussā caõķā ruddā rabhasā, te neva mahārājānaü ādiyanti, na mahārājānaü purisakānaü ādiyanti, na mahārājānaü purisakānaü purisakānaü ādiyanti. Te kho te mārisa amanussā mahārājānaü avaruddhā nāma vuccanti.

 

13. Yo hi koci mārisa amanusso, yakkho vā yakkhiõã vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbã vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaõķo vā kumbhaõķã vā, kumbhaõķapotako vā kumbhaõķapotikā vā, kumbhaõķamahāmatto vā kumbhaõķapārisajjo vā kumbhaõķapacāro vā, nāgo vā nāginã vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduņņhacitto: bhikkhuü vā bhikkhuõiü vā, upāsakaü vā upāsikaü vā, gacchantaü vā anugaccheyya, ņhitaü vā upatiņņheyya, nisinnaü vā upanisãdeyya, nipannaü vā upanipajjeyya, imesaü yakkhānaü mahāyakkhānaü, senāpatãnaü mahāsenāpatãnaü, ujjhāpetabbaü vikkanditabbaü viravitabbaü; "ayaü yakkho gaõhāti, ayaü yakkho āvisati, ayaü yakkho heņheti, ayaü yakkho viheņheti, ayaü yakkho hiüsati, ayaü yakkho vihiüsati, ayaü yakkho na mu¤catã"ti.

 

14. Katamesaü yakkhānaü mahāyakkhānaü senāpatãnaü mahāsenāpatãnaü:

 

[BJT Page 330] [\x 330/]

 

Indo somo varuõo ca bhāradvājo pajāpati,

Candano kāmaseņņho ca kinnighaõķu nighaõķu ca.

 

Panādo opama¤¤o ca devasåto ca mātali,

Cittaseno ca gandhabbo naëo rājā janesabho.

 

Sātāgiro hemavato puõõako karatiyo guëo,

[PTS Page 205] [\q 205/] sãvako mucalindo ca vessāmitto yugandharo..

 

Gopālo suppagedho ca2 hiri netti ca madiyo.

Pa¤cālacaõķo āëavako pajjanto3 sumano sumukho dadhãmukho,

Maõi māõi caro dãgho atho serissako4 saha.

 

15. Imesaü yakkhānaü mahāyakkhānaü, senāpatãnaü mahāsenāpatãnaü ujjhāpetabbaü vikkaditabbaü viravitabbaü: ayaü yakkho gaõhāti, ayaü yakkhā āvisati, ayaü yakkho heņņheti, ayaü yakkho viheņheti, ayaü yakkho hiüsati, ayaü yakkho vihiüsati, ayaü yakkho na mu¤catã ti.

 

Ayaü kho sā mārisa āņānāņiyā rakkhā bhikkhånaü bhikkhuõãnaü upāsakānaü upāsikānaü guttiyā rakkhāya avihiüsāya phāsu vihārāyā'ti.

 

Handa ca dāni mayaü mārisa gacchāma, bahukiccā mayaü bahukaraõãyā'ti.

 

'Yassa' dāni tumhe mahārājāno kālaü ma¤¤athā'ti.

 

16, Atha kho cattāro mahārājāno uņņhāyāsanā bhagavantaü abhivādetvā padakkhiõaü katvā tatthevantaradhāyiüsu. Te pi kho yakkhā uņņhāyāsanā appekacce bhagavantaü abhivādetvā padakkhiõaü katvā tatthevantaradhāyiüsu. Appekacce bhagavatā saddhiü sammodiüsu, sammodanãyaü kathaü sārānãyaü vãtisāretvā tatthevantaradhāyiüsu, appekacce [PTS Page 206] [\q 206/] yena bhagavā tena¤jalimpaõāmetvā tatthevantaradhāyiüsu, appekacce nāmagottaü sāvetvā tatthevantaradhāyiüsu, appekacce tuõhãbhåtā tatthevantaradhāyiüså'ti.

 

Paņhamakabhāõavāro niņņhito.

 

 - - - - - - - - - - - - - -

1. Sivako - machasaü 2. Supparodho ca - machasaü 3. Pajjunno - machasaü 4. Serãsako - machasaü

 

[BJT Page 332] [\x 332/]

 

16. Atha kho bhagavā tassā rattiyā accayena bhikkhå āmantesi:

 

Imaü bhikkhave rattiü cattāro mahārājāno mahatiyā ca yakkhasenāya, mahatiyā ca gandhabbasenāya, mahatiyā ca kumbhaõķasenāya, mahatiyā ca nāgasenaya, catuddisaü rakkhaü ņhapetvā, catuddisaü gumbaü ņhapetvā, catuddisaü ovaraõaü ņhapetvā, abhikkantāya rattiyā abhikkantavaõõā kevalakappaü gijjhakåņaü pabbataü obhāsetvā yenāhaü tenupasaükamiüsu, upakaīkamitvā maü abhivādetvā ekamantaü nisãdiüsu. Tepi kho bhikkhave yakkhā appekacce maü abhivādetvā ekamantaü nisãdiüsu: appekacce mama saddhiü sammodiüsu, sammodanãyaü kathaü sārāõãyaü vãtisāretvā ekamantaü nisãdiüsu: appekacce yenāhaü tena¤jalimpaõāmetvā ekamantaü nisãdiüsu: appekacce nāmagottaü sāvetvā ekamantaü nisãdiüsu: appekacce tuõhãbhåtā ekamantaü nisãdiüsu.

 

17. Ekamantaü nisinno kho bhikkhave vessavaõo mahārājā maü etadavoca:

 

Santi hi bhante uëārā yakkhā bhagavato appasannā, santi hi bhante uëārā yakkhā bhagavato pasannā: santi hi bhante majjhimā yakkhā bhagavato appasannā, santi hi bhante majjhimā yakkhā bhagavato pasannā: santi hi bhante nãcā yakkhā bhagavato appasannā, santi hi bhante nãcā yakkhā bhagavato pasannā: yebhuyyena kho pana bhante yakkhā appasannā yeva bhagavato. Taü kissa hetu? Bhagavā hi bhante pāõātipātā veramaõiyā dhammaü deseti, adinnādānā veramaõiyā dhammaü deseti, kāmesu micchācārā veramaõiyā dhammaü deseti, musāvādā veramaõiyā dhammaü deseti, surāmerayamajjappamādaņņhānā veramaõiyā dhammaü deseti. Yebhuyyena kho pana bhante yakkhā appaņiviratā yeva pāõātipātā, appaņiviratā adinnādānā, appaņiviratā kāmesu micchācārā, appaņiviratā musāvādā, appaņiviratā surāmerayamajjappamādaņņhānā. Tesaü taü hoti appiyaü amanāpaü.

 

[BJT Page 334] [\x 334/]

 

Santi hi bhante bhagavato sāvakā, ara¤¤e vanapatthāni pantāni senāsanāni paņisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņisallānasāruppāni.

 

Tattha santi uëārā yakkhā nivāsino ye imasmiü bhagavato pāvacane appasannā. Tesaü pasādāya. Uggaõhātu bhante bhagavā āņānāņiyaü rakkhaü bhikkhånaü bhikkhuõãnaü upāsakānaü upāsikānaü guttiyā rakkhāya avihiüsāya phāsuvihārāyāti.

 

Adhivāsesiü kho ahaü bhikkhave tuõhãbhāvena.

 

18, Atha kho bhikkhave vessavaõo mahārājā maü adhivāsanaü viditvā tāyaü velāyaü imaü āņānāņiyaü rakkhaü abhāsi:

 

Vipassissa namatthu cakkhumantassa sirãmato,

Sikhissapi namatthu sabbabhåtānukampino. 1.

 

Vessabhussa namatthu nahātakassa tapassino,

Namatthu kakusandhassa mārasenappamaddino. 2

 

Koõāgamanassa namatthu brāhmaõassa vusãmato.

Kassapassa ca namatthu vippamuttassa sabbadhi. 3.

 

Aīgãrasassa namatthu sakyaputtassa sirãmato,

Yo imaü dhammamadesesi sabbadukkhāpanådanaü 4.

 

Ye cāpi nibbutā loke yathābhåtaü vipassisuü,

Te janā apisunā mahantā vãtasāradā. 5

 

19, Hitaü devamanussānaü yaü namassanti gotamaü,

Vijjācaraõasampannaü mahantaü vãtasāradaü6.

 

Yato uggacchati suriyo ādicco maõķalã mahā,

Yassa cuggacchamānassa saüvarã pi nirujjhati 7.

 

[BJT Page 336] [\x 336/]

 

Yassa cuggate suriye divaso ti pavuccati,

Rahado pi tattha gambhãro samuddo saritodako. 8

 

Evaü naü tattha jānanti samuddo saritodako

Ito sā purimā disā iti naü ācikkhatã jano,

Yaü disaü abhipāleti mahārājā yasassi so. 9

 

Gandhabbānaü ādhipati dhataraņņho iti nāmaso,

Ramati naccagãtehi gandhabbehi purakkhato, 10

 

Puttā pi tassa bahavo ekanāmā'ti me sutaü.

Asãtiü dasa eko ca indanāmā mahabbalā11.

 

Te cāpi buddhaü disvāna buddhaü ādiccabandhunaü

Dårato'va namassanti mahantaü vãtasāradaü,

Namo te purisāja¤¤a namo te purisuttama 12.

 

Kusalena samekkhasi. Amanussāpi taü vandanti,

Sutaü netaü abhiõhaso tasmā evaü vademase13.

 

Jinaü vadatha gotamaü jinaü vandāma gotamaü,

Vijjācaraõasampannaü buddhaü vadāma gotamaü14

 

Yena petā pavuccanti pisuõā piņņhimaüsikā,

Pāõātipātino eddā corā nekatikā janā 15.

 

Ito sā dakkhiõā disā iti naü ācikkhatã jano,

Yaü disaü abhipāleti mahārājā yasassi so16.

 

Kumbhaõķānaü ādhipati viråëho iti nāmaso,

Ramati naccagãtehi kumbhaõķehi purakkhato 17.

 

Puttā pi tassa bahavo ekanāmā'ti me sutaü,

Asãtiü dasa eko ca indanāmā mahabbalā18

 

[BJT Page 338] [\x 338/]

 

Te cāpi buddhaü disvāna buddhaü ādiccabandhunaü

Dårato'ca namassanti mahantaü vãtasāradaü,

Namo te purisāja¤¤a namo te purisuttama.

 

Kusalena samekkhasi,

Amanussā pi taü vandanti, sutaü netaü abhiõhaso

Tasmā evaü vademase.

Jinaü vandatha gotamaü jinaü vandāma gotamaü,

Vijjācaraõasampannaü buddhaü vandāma gotamaü.

 

21. Yattha coggacchati suriyo ādicco maõķalã mahā,

Yassa coggacchamānassa divaso pi nirujjhati.

 

Yassa coggate suriye saüvarã ti pavuccati,

Rahado pi tattha gambhãro samuddo saritodako.

 

Evaü naü tattha jānanti samuddo sāritodako,

Ito sā pacchimā disā iti naü ācikkhatã jano

Yaü disaü abhipāleti mahārājā yasassã so.

 

Nāgānaü ādhipati viråpakkho iti nāmaso,

Ramati naccagãtehi nāgeheva purakkhato,

 

Puttā pi tassa bahavo ekanāmā'ti me sutaü

Asãtiü dasa eko ca indanāmā mahabbalā.

 

Te cāpi buddhaü disvāna buddhaü ādiccabandhunaü

Dårato'ca namassanti mahantaü vãtasāradaü,

'Namo te purisāja¤¤a namo te purisuttama'

 

Kusalena samekkhasi

Amanussā pi taü vandanti, sutaü netaü abhiõhaso

Tasmā evaü vademase.

Jinaü vandatha gotamaü jinaü vandāma gotamaü,

Vijjācaraõasampannaü buddhaü vandāma gotamaü.

 

[BJT Page 340] [\x 340/]

 

22. Yena uttarakurå rammā mahāneru sudassano,

Manussā tattha jāyanti amamā apariggahā.

 

Na te bãjaü pavapanti napi nãyanti naīgalā,

Akaņņhāpākimaü sāliü paribhu¤janti mānusā.

 

Akaõaü athusaü suddhaü sugandhaü taõķulapphalaü,

Tuõķikãre pacitvāna tato bhu¤janti bhojanaü.

 

Gāviü ekakhuraü katvā anuyanti disodisaü,

Pasuü ekakhuraü katvā anuyanti disodisaü.

 

Itthi vāhanaü katvā anuyanti disodisaü,

Purisa vāhanaü katvā anuyanti disodisaü

 

Kumāri vāhanaü katvā anuyanti disodisaü,

Kumāra vāhanaü katvā anuyanti disodisaü.

 

Te yāne abhiråhitvā sabbā disā anupariyanti,

Pacārā tassa rājino.

 

Hatthiyānaü assayānaü dibbaü yānaü upaņņhitaü

Pāsādā sivikā ceva mahārājassa yasassino.

 

Tassa ca nagarā ahå antaëikkhe sumāpitā,

âņānāņā kusināņā parakusināņā nāņapuriyā parakusitanāņā.

 

Uttarena kapivanto janoghamaparena ca

Navanavatiyo ambaraambaravatiyo āëakamandā nāma rājadhānã,

 

Kuverassa kho pana mārisa mahārājassa visāõā nāma rājadhānã,

Tasmā kuvero mahārājā vessavaõo'ti pavuccati.

 

23. Paccesanto pakāsenti tatolā tattalā tatotalā,

Ojasi tejasi tatojasi såro rājā ariņņho nemi.

[BJT Page 342] [\x 342/]

 

Rahado'pi tattha dharaõã nāma yato meghā pavassanti

Vassā yato patāyanti,

Sabhā pi tattha bhagalavatã nāma yattha yakkhā payirupāsanti.

 

Tattha niccaphalā rukkhā nānādijagaõāyutā,

Mayårako¤cābhirudā kokilādihi vagguhi.

 

Jãvaüjãvaka saddettha atho uņņhavacittakā,

Kukutthakā kuëãrakā vane pokkharasātakā

 

Sukasālikasaddettha daõķamānavakāni ca,

Sobhati sabbakālaü sā kuveranalinã sadā.

 

Ito sā uttarā disā iti naü ācikkhatã jano,

Yaü disaü abhipāleti mahārājā yasassi so.

 

Yakkhānaü ādhipati kuvero iti nāmaso,

Ramati naccagãtehi yakkheheva purakkhato.

 

Puttāpi tassa bahāvo ekanāmāti me sutaü.

Asãtiü dasa eko ca indanāmā mahabbalā.

 

Te cāpi buddhaü disvāna buddhaü ādiccabandhunaü

Durato'va namassanti mahantaü vãtasāradaü,

Namo te purisāja¤¤a namo te purisuttama

 

Kusalena samekkhasi.

Amanussā pi taü vandanti, sutaü netaü abhiõhaso.

Tasmā evaü vademase.

Jinaü vadatha gotamaü jinaü vandāma gotamaü,

Vijjācaraõasampannaü buddhaü vandāma gotamanti.

 

[BJT Page 344] [\x 344/]

 

24. Ayaü kho sā mārisa, āņānāņiyā rakkhā bhikkhånaü bhikkhuõãnaü upāsakānaü upāsikānaü guttiyā rakkhāya avihiüsāya phāsuvihārāyāti. Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaü āņānāņiyā rakkhā suggahitā bhavissati samattā pariyāputā. Ta¤ce amanusso, yakkho vā yakkhiõã vā yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbã vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaõķo vā kumbhaõķã vā, kumbhaõķapotako vā kumbhaõķapotikā vā, kumbhaõķamahāmatto vā kumbhaõķapārisajjo vā kumbhaõķapacāro vā, nāgo vā nāginã vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduņņhacitto, bhikkhuü vā bhikkhuõiü vā, upāsakaü vā upāsikaü vā, gacchantaü vā anugaccheyya, ņhitaü vā upatiņņheyya. Nisinnaü vā upanisãdeyya, nipannaü vā upanipajjeyya, na me so mārisa, amanusso labheyya, gāmesu vā nigamesu vā, sakkāraü vā garukāraü vā. Na me so mārisa, amanusso labheyya, āëakamandāya nāma rājadhāniyā vatthuü vā vāsaü vā. Na me so mārisa, amanusso labheyya, yakkhānaü samitiü gantuü. Apissu naü mārisa, amanussā anavayhampi naü kareyyuü avivayhaü. Apissu naü mārisa, amanussā attāhi paripuõõāhi paribhāsāhi paribhāseyyuü. Apissu naü mārisa, amanussā rittampi'ssa pattaü sãse nikkujjeyyuü, apissu naü mārisa, amanussā sattadhā pi'ssa muddhaü phāleyyuü. Santi hi mārisa, amanussā caõķā ruddhā rabhasā. Te neva mahārājānaü ādiyanti, na mahārājānaü purisakānaü ādiyanti, na mahārājānaü purisakānaü purisakānaü ādiyanti. Te kho te mārisa, amanussā mahārājānaü avaruddhā nāma vuccanti.

 

[BJT Page 346] [\x 346/]

 

25. Seyyathāpi mārisa, ra¤¤o māgadhassa vijite mahācorā te neva ra¤¤o māgadhassa ādiyanti, na ra¤¤o māgadhassa purisakānaü ādiyanti, na ra¤¤o māgadhassa purisakānaü purisakānaü ādiyanti, te kho te mārisa, mahācorā ra¤¤o māgadhassa avaruddhā nāma vuccanti, evameva kho mārisa, santi hi amanussā caõķā ruddhā rabhasā. Te neva mahārājānaü ādiyanti, na mahārājānaü purisakānaü ādiyanti, na mahārājānaü purisakānaü purisakānaü ādiyanti, te kho mārisa, amanussā mahārājānaü avaruddhā nāma vuccanti.

 

26. Yo hi koci mārisa amanusso yakkho vā yakkhiõã vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbã vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaõķo vā kumbhaõķã vā, kumbhaõķapotako vā kumbhaõķapotikā vā, kumbhaõķamahāmatto vā kumbhaõķapārisajjo vā kumbhaõķapacāro vā, nāgo vā nāginã vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduņņhacitto: bhikkhuü vā bhikkhuõiü vā, upāsakaü vā upāsikaü vā, gacchantaü vā anugaccheyya, ņhitaü vā upatiņņheyya, nisinnaü vā upanisãdeyya, nipannaü vā upanipajjeyya, imesaü yakkhānaü mahāyakkhānaü, senāpatãnaü mahāsenāpatãnaü ujjhāpetabbaü vikkanditabbaü viravitabbaü; "ayaü yakkho gaõhāti, ayaü yakkho āvisati, ayaü yakkho heņheti, ayaü yakkho viheņheti ayaü yakkho hiüsati, ayaü yakkho vihiüsati, ayaü yakkho na mu¤catã"ti.

 

[BJT Page 348] [\x 348/]

 

Katamesaü yakkhānaü mahāyakkhānaü senāpatãnaü mahāsenāpatãnaü:

 

27. Indo somo varuõo ca bhāradvājo pajāpati,

Candano kāmaseņņho ca kinnighaõķu1 nighaõķu ca.

 

Panādo opama¤¤o ca devasåto ca mātali,

Cittaseno ca gandhabbo naëo rājā janesabho.

 

Sātāgiro hemavato puõõako karatiyo guëo,

Sãvako mucalindo ca vessāmitto yugandharo.

 

Gopālo suppagedho ca hiri netti ca madiyo.

Pa¤cālacaõķo āëavako pajjunno sumano sumukho dadhãmukho,

Maõi māõi caro dãgho atho serissako saha.

 

28. Imesaü yakkhānaü mahāyakkhānaü, senāpatãnaü mahāsenāpatãnaü, ujjhāpetabbaü vikkanditabbaü viravitabbaü: ayaü yakkho gaõhāti, ayaü yakkhā āvisati, ayaü yakkho heņheti, ayaü yakkho viheņheti, ayaü yakkho hiüsati, ayaü yakkho vihiüsati, ayaü yakkho na mu¤catã'ti. Ayaü kho sā mārisa āņānāņiyā rakkhā bhikkhånaü bikkhuõãnaü upāsakānaü upāsikānaü guttiyā rakkhāya avihiüsāya phāsuvihārāyā'ti. Handa ca dāni mayaü mārisa gacchāma bahukiccā mayaü bahukaraõãyā'ti. 'Yassa'dāni tumhe mahārājāno kālaü ma¤¤athā'ti.

 

29. Atha kho cattāro mahārājāno uņņhāyāsanā bhagavantaü abhivādetvā padakkhiõaü katvā tatthevantaradhāyiüsu. Te pi kho yakkhā uņņhāyāsanā appekacce bhagavantaü abhivādetvā padakkhiõaü katvā tatthevantaradhāyiüsu.

 

 - - - - - - - - - - - - - - - -

 

1. Indraū somaū såryyaū varuõaū prajāpatiū bhāradvājaū

øãra ÷āna÷ca vandanaū kāma÷reųņhaū kunikaõņho

. . . . . . Nikaõņhakaū trã÷åli ceva mātaliū

Citrasena÷ca gandharvaū nararājo jinar÷abhaū

øātāgirir hemavataū pårõakaū khadira kovidhaū

Gopāla yakųo āņavako paücālagaõķā sumukho

Dãgho yakųaū saparijanaū (lalitavistara)

 

[BJT Page 350] [\x 350/]

 

Appekacce bhagavatā saddhiü sammodiüsu, sammodanãyaü kathaü sārānãyaü vãtisāretvā tatthevantaradhāyiüsu, appekacce yena bhagavā tena¤jalimpaõāmetvā tatthevantaradhāyiüsu, appekacce nāmagottaü sāvetvā tatthevantaradhāyiüsu, appekacce tuõhãbhåtā tatthevantaradhāyiüså'ti.

 

30. Uggaõhātha bhikkhave āņānāņiyaü rakkhaü. Pariyāpuõātha bhikkhave āņānāņiyaü rakkhaü. Dhāretha bhikkhave āņānāņiyaü rakkhaü. Atthasaühitā1 bhikkhave āņānāņiyā rakkhā, bhikkhånaü bhikkhuõãnaü upāsakānaü upāsikānaü guttiyā rakkhāya avihiüsāya phāsuvihārāyā ti.

 

Idamavoca bhagavā. Attamanā te bhikkhå bhagavato bhāsitaü abhinandunti.

 

âņānāņiyasuttaü niņņhitaü navamaü.

 

  1. Atthasaühitāya (syā)

 

Home
Next Sutta