¸ê°T§ó·s¤é´Á: 90('01)/05/13(3rd ed.)

²Ä¤E³¹¡G·~³B¤§·§­n

¡]Kammatthanasangahavibhaga¡^

¸`¤@¡G§Ç¤å

Samathavipassananam bhavananam ito param

Kammatthanam pavakkhami duvidham pi yathakkamam.

±q³o¸Ì¶}©l¡A§Ú·í¸ÑÄÀ°ö¨|¤î»PÆ[ªº¨âºØ·~³B¡C

¸`¤@¤§§UŪ»¡©ú

¨âºØ·~³B¡Gª½Ä¶¤Ú§Q¤åkammatthana¬O¡u§@·~¤§¦a¡v©Î¡u¤u§@¤§³B¡v¡C³o¤@µü¥Î¥H¥NªíÁI­×¤§ªk¡A¬OÁI­×ªÌ°ö¨|¯S§O¦¨´Nªº¤u§@³B¡C¦b¦ò±Ð¸Ì¦³¨â¤jÃþÁIªk¡G¤îÁI»PÆ[ÁI¡C¦b³o¨âªÌ·í¤¤¡AÆ[ÁI¬O¦ò±Ð¯S¦³ªºÁIªk¡F­×¦¹ÁIªkªº¥Øªº§Y¬O­n¿Ë¨­ÅéÅç¦òªû©Òµo²{¤Î©Ò±Ðªº¯u¿Í¡C¦b«D¦ò±Ðªº©v¬£¸Ì¤]¦³¤îÁI¡CµM¦Ó¡A¦b¦ò±Ð¸Ì±Ð¤îÁIªº¥Øªº¬O¥H­×¤îÁI©Ò°ö¨|ªº©w¤O§@¬°­×Æ[ÁIªºÃ­©T°ò¦¡C³o¨â¤jÃþ·~³B³£¦³¦U¦ÛªºÁI­×¤èªk¤Î½d³ò¡F¦b³o³¹¸Ì±N·|¸ÑÄÀ³oÂI¡C

¤î»PÆ[¡GĶ¬°¡u¤î¡vªºsamatha¡]­µÄ¶¡G°ø¼¯¥L¡^¬O¥Nªí¤ßªº¹çÀR¡C³o¤@µüªº·N¸q®t¤£¦h»Psamadhi¡]©w¡A­µÄ¶¡G¤T¼¯¦a¡^¬Û¦P¡A¾¨ºÞ¥¦¬O·½¦Û¤£¦Pªºµü®Ú¡A§Y·N¬°¡uÅܱo¹çÀR¡vªºsam¡C¦b±Mªù¥Î»y¤W¡A¡u¤î¡v³Q©w¸q¬°¤K©w¸Ìªº¡u¤ß¤@¹Ò©Ê¡v¡]cittass¡¦ekaggata¡^¡A§Y¸g±Ðªkªº¥|¦âÁI¤Î¥|µL¦âÁI¸Ìªº¤@¹Ò©Ê¤ß©Ò¡C³o¨Ç©w³QºÙ¬°¤î¬O¦]¬°¤ß¤@¹Ò©Ê¥­®§¤F¤ßªºµS¿Ý©ÎÅå·X¡C

Ķ¬°¡uÆ[¡vªºvipassana¡]­µÄ¶¡G¬s±CªÙ¨º¡^³Q¸ÑÄÀ¬°¡u±q¦UºØ¤£¦Pªº¤è­±·Ó¨£¡v¡]vividhakarato dassana¡^¡C¡uÆ[¡v¬Oª½±µ¦a·Ó¨£½Ñ¨s³ºªkªºµL±`¡B­W¡BµL§Ú¤T¬Û¡C³o¬O¾É¦V´¦¶}½Ñ¨s³ºªk¯u¹ê¥»©Êªº¼z¤ß©Ò¡]pabba¡^ªº§@¥Î¡C

¡mªü¬s¹F¼¯·§­n¡n³o¤@³¹¸Ì¹ï¤îÆ[ÁIªº¸ÑÄÀ¬O¾ã³¡¡m²M²b¹D½×¡nªº·§­n¡F·Q­n§ó¸Ô²Ó¦a¤F¸Ñ¥¦­ÌªºÅªªÌ¥i°Ñ¦Ò¡m²M²b¹D½×¡n¡C

¤î¤§·§­n

¡]samathasangaha¡^

°ò¥»¤À²Õ

¸`¤G¡G·~³B

Tattha samathasangahe tava dasa kasinani, dasa asubha, dasa anussatiyo, catasso appamabbayo, eka sabba, ekam vavatthanam, cattaro aruppa ca ti sattavidhena samatha-kammatthanasangaho.

¨ä¤¤¡A©ó¤î¤§·§­n¡A­º¥ý¦b¤î·~³B·§­n¸Ì¦³¤C²Õ¡G¤@¡B¤Q¹M¡F¤G¡B¤Q¤£²b¡F¤T¡B¤QÀH©À¡F¥|¡B¥|µL¶q¡F¤­¡B¤@·Q¡F¤»¡B¤@¤À§O¡F¤Î¤C¡B¥|µL¦â¡C

¸`¤G¤§§UŪ»¡©ú

¦b³o¤C²Õ¸Ì¤@¦@¦³¥|¤QºØ·~³B¡F¸`¤»¦Ü¸`¤Q¤G±N·|¦C¥X¥¦­Ì¡C

¸`¤T¡G©Ê®æ

Ragacarita, dosacarita, mohacarita, saddhacarita, buddhicarita, vitakkacarita ca ti chabbidhena caritasangaho.

¦b©Ê®æ¡]²ß¦æ¡^¤§·§­n¸Ì¦³¤»ºØ¡G¤@¡B³g¦æªÌ¡F¤G¡B ½Q¦æªÌ¡F¤T¡B·ö¦æªÌ¡F¥|¡B«H¦æªÌ¡F¤­¡Bª¾ÃѦæªÌ¡]ı¦æªÌ¡^¡F¤»¡B´²º©¦æªÌ¡]´M¦æªÌ¡^¡C

¸`¤T¤§§UŪ»¡©ú

¡u©Ê®æ¡v©Î¡u²ß¦æ¡v¡]carita¡^¬O«ü­Ó¤Hªº¥»©Ê¢w¢w³q¹L­Ó¤Hªº¦ÛµMºA«×»P¦æ¬°¦ÓÅãÅS¥X¨Óªº©Ê®æ¡C¥Ñ©ó¹L¥h©Ò³yªº·~¤£¦P¡A¤H­Ì¤§¶¡ªº©Ê®æ¤]¦]¦¹¤£¦P¡C½Ñ½×®v»¡©Ê®æ¬O¨M©w©ó²£¥Íµ²¥Í¤ßªº·~¡C

¦b³o¤»ºØ©Ê®æ·í¤¤¡A³g¦æ»P«H¦æ²Õ¦¨¬Ûµ¥ªº¤@¹ï¡A¦]¬°³o¨âªÌ³£¹ï¥Ø¼Ð¦³¦n·P¡F¥u¬O«eªÌªº¥Ø¼Ð¬O´c¡A«áªÌªº¥Ø¼Ð¬Oµ½¡C¦P¼Ë¦a¡A½Q¦æ»Pª¾ÃѦæ¤]²Õ¦¨¬Ûµ¥ªº¤@¹ï¡A¦]¬°½Q¥H¤£µ½ªº¤è¦¡¹½Â÷¥Ø¼Ð¡Aª¾ÃÑ«h³q¹Lµo²{¯u¹êªº¹L±w¦Ó¹½Â÷¥Ø¼Ð¡C·ö¦æ»P´²º©¦æ¤]²Õ¦¨¬Ûµ¥ªº¤@¹ï¡A¦]¬°·ö¦æªÌ¥Ñ©ó½§²L¦ÓµS¿Ý¡A´²º©¦æªÌ«h¥Ñ©ó±`Ár´ú¦ÓµS¿Ý¡C¹ï©Ê®æ§ó¸Ô²Óªº¸ÑÄÀ¡A¨£¡m²M²b¹D½×¡n²Ä¤T³¹¡B¬q¤C¥|¦Ü¤@¡³¤G¡C

¸`¥|¡G­×²ß

Parikammabhavana, upacarabhavana, appanabhavana ca ti tisso bhavana.

¤ß¤§­×²ß¦³¤T­Ó¼h¦¸¡G¹M§@­×²ß¡Bªñ¦æ­×²ß»P¦w¤î­×²ß¡C

¸`¥|¤§§UŪ»¡©ú

¡u¹M§@­×²ß¡v©l©ó¤H­Ì­è¶}©l­×ÁIªº®É­Ô¡Aª½¦ÜÂí¥ñ¤F¤­»\¤Î¦ü¬Û¥X²{ªº®É­Ô¡C¡uªñ¦æ­×²ß¡v¬OÂí¥ñ¤F¤­»\¤Î¦ü¬Û¥X²{ªº®É­Ô¡C±q¦ü¬Û¥X²{ª½¦ÜºØ©m¤ßªº«b¨º³£¬OÄÝ©óªñ¦æ­×²ßªº¶¥¬q¡Cºò±µµÛºØ©m¤ß¤§«á¥Í°_ªº¤ß³QºÙ¬°¦w¤î¡F³o§Y¬O¦w¤î­×²ßªº°_ÂI¡C¦w¤î­×²ßµo¥Í¦b¦â¬ÉÁI¨º©ÎµL¦â¬ÉÁI¨ºªº¶¥¬q¡C

¸`¤­¡GÁI¬Û

Parikammanimittam, uggahanimittam, patibhaga-nimittab ca ti tini nimittani ca veditabbani.

·íª¾¦³¤TºØÁI¬Û¡G¹M§@¬Û¡B¨ú¬Û»P¦ü¬Û¡C

¸`¤­¤§§UŪ»¡©ú

¡u¹M§@¬Û¡v¬O¦b°_©l­×¦æ¶¥¬q¥Î¥H°ö¨|©wªº¥Ø¼Ð¡C¡u¨ú¬Û¡v¬O»P¦×²´©Ò¬Ý¨ìªº¥Ø¼Ð¤@¼Ò¤@¼Ë¡B¥X²{¦b¤ß¤¤ªº¼v¹³¡C²@µL·å²«ªº¤ß¤§¼v¹³¬O¡u¦ü¬Û¡v¡C¦ü¬Û³Q§Î®e¬°¡u§e²{¬°¦³¦p¦Û¨ú¬Û¤¤¥X¨Ó¡A¦Ó¥B¬O¤ñ¥¦§ó¬°²M²b¤@¦Ê­¿©Î¤@¤d­¿¡K¡K´N¦³¦p±q¶³¦·­I«á¥X¨Óªº¶ê¤ë¡v¡]¡m²M²b¹D½×¡n²Ä¥|³¹¡B¬q¤Ê¤@¡^¡C¥ç¨£¥»³¹¸`¤Q¤C¡C

¥|¤QºØ·~³B

¡]kammatthanasamuddesa¡^

¸`¤»¡G¤Q¹M

Katham? Pathavikasinam, apokasinam, tejokasinam, vayokasinam, nilakasinam, pitakasinam, lohitakasinam, odatakasinam, akasakasinam, alokakasinab ca ti imani dasa kasinani nama.

¦p¦ó¡H¤Q¹M¬O¡G¦a¹M¡B¤ô¹M¡B¤õ¹M¡B­·¹M¡BÂŹM¡B¶À¹M¡B¬õ¹M¡B¥Õ¹M¡BµêªÅ¹M»P¥ú©ú¹M¡C

¸`¤»¤§§UŪ»¡©ú

¤Q¹M¡G¤Ú§Q¤åkasina¡]¹M¡^ªº·N¸q¬O¡u¥þ³¡¡v©Î¡u¾ãÅé¡v¡C¦p¦¹ºÙ¤§¬O¦]¬°¥²¶·§â¨ä¦ü¬ÛÂX¤j¦Ü¤Q¤èµLÃ䤧³B¡C

¦a¹Mµ¥¡G­×²ß¦a¹M®É¡AÁI­×ªÌ¥i·Ç³Æ¤@­Óª½®|¤j¬ù¤T¤Q¤½¤Àªº¶ê½L¡A§â¥¦¶ñº¡¾¤©ú¦âªºªd¡AµM«á¦A§â¥¦ªºªí­±§Ë¥­¡C³o§Y¬O¦a¹M¶ê½L¡A§Y§@¬°­×²ß¦a¹Mªº¹M§@¬Û¡CÁI­×ªÌ¥i§â¸Ó¶ê½L©ñ¦bÂ÷¥L¤@¤½¤Ø¤§³B¡A±iµÛ²´¾®µø¥¦¡A¥H¤ÎÆ[¹î¥¦¬°¡u¦a¡B¦a¡v¡C

­Y­n­×²ß¤ô¹M¡AÁI­×ªÌ¥i¥H·Ç³Æ¤@±í²M¤ô¡AµM«áÆ[¹î¥¦¬°¡u¤ô¡B¤ô¡v¡C­Y­n­×²ß¤õ¹M¡AÁI­×ªÌ¥i¥H°_¤@°ï¤õ¡AµM«á³z¹L¦b¤@±i¥Ö©Î¤@¶ô¥¬¤W°Å¥Xªº¶ê¬}¾®µø¨º¤õ¡A¥H¤ÎÆ[¹î¥¦¬°¡u¤õ¡B¤õ¡v¡C­×²ß­·¹MªºÁI­×ªÌ¥i¥H±Mª`©ó±qµ¡¤f©ÎùÙ¾Àªº¬}§j¶i¨Óªº­·¡AÆ[¹î¥¦¬°¡u­·¡B­·¡v¡C

­Y­n­×²ß¦â¹M¡AÁI­×ªÌ¥i¥H·Ç³Æ¤@­Ó¤W­z¤j¤pªº¶ê½L¡AµM«á§â¥¦¶î¤WÂÅ¡B¶À¡B¬õ©Î¥Õ¦â¡C¹L«á¦A©ó¤ß¤¤Àq©À¥¦ªºÃC¦â¦a±Mª`©ó¥¦¡CÁI­×ªÌ¬Æ¦Ü¥i¥H¿ï¥Î¬YºØ¦âªºªá§@¬°¥Ø¼Ð¡C

·Q­n­×²ß¥ú©ú¹MªºÁI­×ªÌ¥i¥H±Mª`©ó¤ë¥ú¡A©Î¤£·n¦²ªº¿O¥ú¡A©Î·Ó¦b¦a¤Wªº¥ú¡A©Î¬ï¹LÀðÁ_·Ó¦b¥t¤@¹DÀð¤Wªº¥ú½u¡C

·Q­n­×²ßµêªÅ¹MªºÁI­×ªÌ¥i¥H±Mª`©ó¤@­Óª½®|¤j¬ù¤T¤Q¤½¤Àªº¶ê¬}¡AÆ[¹î¥¦¬°¡uµêªÅ¡BµêªÅ¡v¡C

¹ï©ó­×²ß¹M³Bªº¸Ô²Ó¸ÑÄÀ¡A¨£¡m²M²b¹D½×¡n²Ä¥|³¹»P²Ä¤­³¹¡C

¸`¤C¡G¤£²bÆ[

Uddhumatakam, vinilakam, vipubbakam, vicchiddakam, vikkhayitakam, vikkhittakam, hatavikkhittakam, lohitakam, pulavakam, atthikab ca ti ime dasa asubha nama.

¤£²b¦³¤QºØ¡G¸~µÈ¡B«C·ï¡BÁwÄê¡BÂ_Ãa¡B­¹´Ý¡B´²¶Ã¡B±Ù¬HÂ÷´²¡B¦å¶î¡BÂλE¡BÀe°©¡C

¸`¤C¤§§UŪ»¡©ú

¤QºØ¤£²b¬O¦º«Í»GÄꪺ¤£¦P¶¥¬q¡C³o¨Ç·~³B±M¬°¹ïªv±ý±ý¡C¨£¡m²M²b¹D½×¡n²Ä¤»³¹¡C

¸`¤K¡GÀH©À

Buddhanussati, dhammanussati, sanghanussati, silanussati, caganussati, devanussati, upasamanussati, marananussati, kayagatasati, anapanasati ca ti ima dasa anussatiyo nama.

¤QºØÀH©À¡G¦òÀH©À¡BªkÀH©À¡B¹¬ÀH©À¡B§ÙÀH©À¡B±Ë¡]±ó¡^ÀH©À¡B¤ÑÀH©À¡B±I¤îÀH©À¡B¦ºÀH©À¡B¨­¦Ü©À¡B¦w¯ë¡]¤J¥X®§¡^©À¡C

¸`¤K¤§§UŪ»¡©ú

¦òÀH©Àµ¥¡G­º¤TºØÀH©Àªº­×²ß¤èªk¬OÀH©À¦ò¡Bªk¡B¹¬ªº¥\¼w¡C

§ÙÀH©Àªº­×²ß¤èªk¬O¨ã¦³¥¿©À¦a¾Ð©À¦Û¤v²M²bµL¬Vªº§Ù¦æ¡C

±Ë¡]±ó¡^ÀH©À¬O¨ã¦³¥¿©À¦a¾Ð©À§G¬Iªº¥\¼w¡C

¤ÑÀH©Àªº­×²ß¤èªk¬O¨ã¦³¥¿©À¦a¦p¤U¾Ð©À¡G¡u½Ñ¤Ñ¯«¦]¬°¥L­Ìªº«H¡B§Ù¡B¦h»D¡B§G¬I¤Î¼z¦Ó±o¥H§ë¥Í¦Ü¦p¦¹®í³Ó¤§¦a¡C¦Ó§Ú¤]¾Ö¦³³o¨Ç«~¼w¡C¡v©ó¦¹·~³B¡AÁI­×ªÌ¥H¦Û¤vªº«Hµ¥¥\¼w§@¬°¥Ø¼Ð¥H°ö¨|¥¿©À¡A¥H¤Î¥H½Ñ¤Ñ¬°ÃÒ¡C

±I¤îÀH©À¬OÆ[¹î¯Iºnªº¯À½è¡C

¦ºÀH©À¬OÆ[¹î¦Û¤vªÖ©w·|¦º¡B¦º¤`¦ó®É·|¨ÓÁ{µLªkªÖ©w¡A¥H¤Î·í¦º¤`¨ÓÁ{®É¡A¤H­Ì¥²¶·±Ë±ó¤@¤Á¡C

¨­¦Ü©À¬OÆ[¹î¦Û¤v¨­Å骺ÀY¾v¡BÅé¤ò¡B«ü¥Ò¡B¤ú¾¦¡B¥Ö½§¡B¦×¡B¸x¡B°©¡B°©Åèµ¥¤T¤Q¤G¤£²bªº³¡¥÷¡C

¦w¯ë©À¬O±Mª`©ó©I§l®É±µÄ²¨ì»ó¤ÕÃä½t©Î¤H¤¤ªº¤J®§»P¥X®§¡C

Ãö©ó¤QÀH©À¡A¸Ô¨£¡m²M²b¹D½×¡n²Ä¤C³¹¤Î²Ä¤K³¹¡C

¸`¤E¡GµL¶q

Metta, karuna, mudita, upekkha ca ti ima catasso appamabbayo nama, brahmavihara ti pi pavuccanti.

¤]ºÙ¬°¥|±ë¦íªº¥|µL¶q¬O¡G·O¡B´d¡B³ß»P±Ë¡C

¸`¤E¤§§UŪ»¡©ú

¥|µL¶q¡G³o¨Çªk³QºÙ¬°¡uµL¶q¡v¡]appamabba¡^¬O¦]¬°¡]¦bÁI­×®É¡^¥²¶·§â¥¦­Ì¹M§G¦Ü¤Q¤è¤@¤ÁµL¶qªº²³¥Í¡C¥¦­Ì¤]³QºÙ¬°¡u±ë¦í¡v¡]brahmavihara¡^¡A¦]¬°¥¦­Ì¬O±ë¤Ñ¬É½Ñ±ë¤Ñªº¤ß±`¦w¦í¤§¹Ò¡C

·O¡]metta¡^¬O§Æ±æ¤@¤Á²³¥Í©¯ºÖ§Ö¼Ö¡C¥¦¦³§U©ó¥h°£½Q«ë¡C

´d¡]karuna¡^¦b¬Ý¨ì¥L¤H¾D¨üµh­W®É¤ß¥Í¤£§Ô¡C¥¦¬O§Æ±æ©Þ°£¥L¤Hªºµh­W¡A¤Î»P´Ý»Å¬Û¹ï¡C

³ß¡]mudita¡^¬OÀH³ß¥L¤Hªº¦¨´N»P´I¸Î¡C¥¦¬O®¥³ß¥L¤HªººA«×¡A¤Î¨ó§U¥h°£¹ï¥L¤H¦¨´Nªº§ª¶ú»P¤£º¡¡C

±Ë¡]upekkha¡^¡GÄÝ©ó±ë¦íªº±Ë¬O¨S¦³°õµÛ¡B¨S¦³¹½´c¦Ó¥­µ¥¦a¹ï«Ý¥L¤Hªº¤ß¹Ò¡C¥­µ¥ªººA«×¬O¥¦¥D­nªº¯S¬Û¡C¥¦»P°¾·R¤Î¤Ï·P¬Û¹ï¡C

¹ï©ó¥|±ë¦íªº¸Ô²Ó¸ÑÄÀ¡A¨£¡m²M²b¹D½×¡n²Ä¤E³¹¡C

¸`¤Q¡G¤@·Q

Ahare patikkulasabba eka sabba nama.

¤@·Q¬O­¹¹½·Q¡C

¸`¤Q¤§§UŪ»¡©ú

­¹¹½·Q¬O¬Ù¹î­¹ª«¥i¹½ªº¤@­±¦Ó¥Í°_¤§·Q¡A¨Ò¦p¬Ù¹î´M­¹¤§­W¡A­¹¥Î¥¦¡B®ø¤Æ¡B±Æªnµ¥®Éªº¤£²b¡C¸Ô¨£¡m²M²b¹D½×¡n²Ä¤Q¤@³¹¡B¬q¤@¦Ü¤Ü¤»¡C

¸`¤Q¤@¡G¤@¤À§O

Catudhatuvavatthanam ekam vavatthanam nama.

¤@¤À§O¬O¥|¬É¤À§OÆ[¡C

¸`¤Q¤@¤§§UŪ»¡©ú

¥|¬É¤À§OÆ[¬OÆ[¹î¨­Åé¥u¬O¥Ñ¦a¡B¤ô¡B¤õ¡B­·¥|¤j¤¸¯À²Õ¦X¦Ó¦¨¡C¸Ô¨£¡m²M²b¹D½×¡n²Ä¤Q¤@³¹¡B¸`¤Ü¤C¦Ü¤@¤@¤C¡C

¸`¤Q¤G¡GµL¦â

Akasanabcayatanadayo cattaro aruppa nama ti sabbatha pi samathaniddese cattalisa kammatthanani bhavanti.

¥|µL¦â¬OªÅµLÃä³Bµ¥¡C¦p¬O¦b¤î¤§¸qÄÀ¸Ì¤@¦@¦³¥|¤QºØ·~³B¡C

¸`¤Q¤G¤§§UŪ»¡©ú

¥H¤U¬O¥|µL¦âÁI¡G¤@¡BªÅµLÃä³B¡F¤G¡BÃѵLÃä³B¡F¤T¡BµL©Ò¦³³B¡F¥|¡B«D·Q«D«D·Q³B¡C¸Ô¨£¡m²M²b¹D½×¡n²Ä¤Q³¹¡C

¸`¤Q¤T¡G¾A¦X¤§¤ÀªR¡]sappayabheda¡^

Caritasu pana dasa asubha kayagatasatisankhata kotthasabhavana ca ragacaritassa sappaya.

Catasso appamabbayo niladini ca cattari kasinani dosacaritassa.

Anapanam mohacaritassa vitakkacaritassa ca.

Buddhanussati adayo cha saddhacaritassa.

Marana-upasama-sabba-vavatthanani buddhicaritassa.

Sesani pana sabbani pi kammatthanani sabbesam pi sappayani.

Tattha pi kasinesu puthulam mohacaritassa, khuddakam vitakkacaritass¡¦eva ti.

Ãö©ó©Ê®æ¡A³g¦æªÌ¾A¦X­×¤Q¤£²b¤Î¨­¦Ü©À¡A§Y¤T¤Q¤G¨­¤À¡C

½Q¦æªÌ¾A¦X­×¥|µL¶q¤Î¥|¦â¹M¡C

·ö¦æªÌ»P´²º©¦æªÌ¾A¦X­×¦w¯ë©À¡C

«H¦æªÌ¾A¦X­×¦òÀH©Àµ¥¤»ÀH©À¡Cª¾ÃѦæªÌ¾A¦X­×¦ºÀH©À¡B±I¤îÀH©À¡B­¹¹½·Q¤Î¥|¬É¤À§OÆ[¡C

¨ä¾lªº·~³B¾A¦X¤@¤Á©Ê®æ¡C

©ó¹M³B¡A·ö¦æªÌ¾A¦X±Ä¥Î¤jªº¡]¶ê½L¡^¡F´²º©¦æªÌ¾A¦X±Ä¥Î¤pªº¡]¶ê½L¡^¡C

Ayam ettha sappayabhedo.

©ó¦¹¡A³o¬O¾A¦X¤§¤ÀªR¡C

¡@

¡@

¡@

¡@

¡@

­×²ß¤§¤ÀªR

¡]bhavanabheda¡^

¸`¤Q¥|¡G¨Ì¤T­Ó¶¥¬q

Bhavanasu pana sabbattha pi parikammabhavana labbhat¡¦eva.

Buddhanussati adisu atthasu sabba-vavatthanesu ca ti dasasu kammatthanesu upacarabhavana va sampajjati, natthi appana.

Sesesu pana samatimsa kammatthanesu appanabhavana pi sampajjati.

©Ò¦³¥|¤QºØ·~³B³£¯à¹F¨ì¹M§@­×²ßªº¶¥¬q¡C©ó¦òÀH©Àµ¥¤KºØÀH©À¡B¤@·Q»P¤@¤À§O¤QºØ·~³B¡A¥u¯à¹F¨ìªñ¦æ­×²ßªº¶¥¬q¡A¦Ó¤£¯à¹F¨ì¦w¤î­×²ßªº¶¥¬q¡C¨ä¾lªº¤T¤QºØ·~³B¤]¯à°÷¹F¨ì¦w¤î­×²ßªº¶¥¬q¡C

¸`¤Q¥|¤§§UŪ»¡©ú

¹ï©ó¤W­z¥H¦òÀH©À¬°©lªº¤QºØ·~³B¡A¥Ñ©ó¤ß¦£©óÆ[¹î½Ñ¦h¤£¦Pªº¥\¼w¤Î­n¸q¡A¯A¤Î¤F·¥±jªº´M¡A­P¨Ï¤@¹Ò©Ê¤£¯à±Mª`¦ÜÃÒ¤J¦w¤îªºµ{«×¡C

¸`¤Q¤­¡G¨ÌÁI¨º

Tattha pi dasa kasinani anapanab ca pabcakajjhanikani. Dasa asubha kayagatasati ca pathamajjhanika. Mettadayo tayo catukkajjhanika. Upekkha pabcamajjhanika. Iti chabbisati rupavacarajjhanikani kammatthanani. Cattaro pana aruppa arupajjhanika.

¨ä¤¤¡A¤Q¹M»P¦w¯ë©À¯à°÷²£¥Í¤­ÁI¡F¤Q¤£²b»P¨­¦Ü©À¡]¥u¡^¯à²£¥ÍªìÁI¡F·Oµ¥­º¤TµL¶q¯à°÷²£¥Í¥|ÁI¡F±Ë¡]¥u¡^¯à²£¥Í²Ä¤­ÁI¡C

¦p¬O³o¤Ü¤»ºØ·~³B¯à°÷²£¥Í¦â¬ÉÁI¨º¡C

¥|µL¦â¯à°÷²£¥ÍµL¦âÁI¡C

Ayam ettha bhavanabhedo.

©ó¦¹¡A³o¬O¨Ì­×²ß¤§¤ÀªR¡C

¸`¤Q¤­¤§§UŪ»¡©ú

­×¤Q¤£²b»P¨­¦Ü©À³£¶·­n¹B¥Î´M¡A¦]¦¹¥¦­Ì¤£¯à²£¥Í°ª¹LªìÁI¤ÎµL´MªºÁI¨º¡C­º¤TºØµL¶q¥²¶·»P®®¨ü¬ÛÀ³¦a¥Í°_¡A¦]¦¹¥u¯à²£¥Í»P®®¨ü¬ÛÀ³ªº­º¥|ÁI¡C±ËµL¶q«h¥²¶·»P±Ë¨ü¬ÛÀ³¦a¥Í°_¡A¦]¦¹¥u¯à²£¥Í»P±Ë¨ü¬ÛÀ³ªº²Ä¤­ÁI¡C

¹Ò¤§¤ÀªR

¡]gocarabheda¡^

¸`¤Q¤»¡GÁI¬Û

Nimittesu pana parikammanimittam uggahanimittab ca sabbattha pi yatharaham pariyayena labbhant¡¦eva. Patibhaganimittam pana kasin¡¦asubha-kotthasa-anapanesv¡¦ eva labbhati. Tattha hi patibhaganimittam arabbha upacarasamadhi appanasamadhi ca pavattanti.

¦b¤TºØÁI¬Û·í¤¤¡A³q±`©ó¤@¤Á·~³B³£¥i¥H¾A·íªº¤èªkÀò±o¹M§@¬Û»P¨ú¬Û¡C¦ý¦ü¬Û¥u¥X²{©ó¹M³B¡B¤£²b¡B¡]¤T¤Q¤G¡^¨­¤À»P¦w¯ë©À¡C³q¹L¦ü¬Û¦Ó¥Í°_¤Fªñ¦æ©w»P¦w¤î©w¡C

¸`¤Q¤C¡GÁI¬Û¤§Åã²{

Katham? Adikammikassa hi pathavimandaladisu nimittam ugganhantassa tam alambanam parikammanimittan ti pavuccati. Sa ca bhavana parikammabhavana nama.

¦p¦ó¡H·íªì¾ÇªÌÆ[¹î¦a¹M¶ê½Lµ¥®É¡A¸Ó¥Ø¼Ð§YºÙ¬°¹M§@¬Û¡A¤Î¸Ó­×²ß§YºÙ¬°¹M§@­×²ß¡C

Yada pana tam nimittam cittena samuggahitam hoti, cakkhuna passantass¡¦eva manodvarassa apatham agatam tada tam ev¡¦alambanam uggahanimittam nama. Sa ca bhavana samadhiyati.

¦b³z¹ý¦aÆ[¹î¸Ó¬Û¤§«á¡A·í¥¦¦³¦p±iµÛ²´¬Ý¨ì¯ë§e²{©ó·Nªù®É¡A¥¦§YºÙ¬°¨ú¬Û¡A¦Ó¨ä®Éªº­×²ß«hÅܱo±Mª`¡]µ¥«ù¡^¡C

Tathasamahitassa pan¡¦etassa tato param tasmim uggahanimitte parikammasamadhina bhavanam anuyubjan-tassa yada tappatibhagam vatthudhammavimuccitam pabbattisankhatam bhavanamayam alambanam citte sannisinnam samappitam hoti, tada tam patibhaganimittam samuppannan ti pavuccati.

¦p¬O±Mª`ªÌÄ~Äò¹B¥Î¨Ì©ó¸Ó¨ú¬Ûªº¹M§@©w­×²ß¡C·í¥L¦p¦¹­×®É¡A¡]»P¨ú¬Û¡^Ãþ¦üªº¦ü¬Û§Y¦w¥ß¤Îºòô©ó¤ß¡F¡]¦¹©Ò½t¡^¨S¦³­ì¨Óªº©Ò½tªº¯ÊÂI¡B³QºÙ¬°·§©À¤Î¥ÑÁI­×²£¥Í¡C¨ä®É§Y»¡¦ü¬Û¤w¥Í°_¡C

¸`¤Q¤K¡GÃÒ±oÁI¨º

Tato patthaya paripanthavippahina kamavacara-samadhi-sankhata upacarabhavana nipphanna nama hoti. Tato param tam eva patibhaganimittam upacarasamadhina samasevan-tassa rupavacara-pathamajjhanam appeti.

ÀH«á§Y¤w¦¨´N¤Fªñ¦æ©w¡F¦¹©wÄÝ©ó±ý¬É¡A¤Î¤w±ËÂ÷¤F»Ùê¡C¦¹«á¡A¥H¸Ó¦ü¬Û¤Îªñ¦æ©wÄ~Äò­×²ß¡A¥LÃÒ±o¤F¦â¬ÉªìÁI¡C

Tato param tam eva pathamajjhanam avajjanam, samapajjanam, adhitthanam, vutthanam, paccavekkhana ca ti imahi pabcahi vasitahi vasibhutam katva vitakkadikam olarikangam pahanaya vicaradisukhumang¡¦uppattiya padahato yathakkamam dutiyajjhanadayo yatharaham appenti.

¦¹«á¥L¦A­×²ßªìÁIªº¤­¦Û¦b¡GÂà¦V¡B¤J©w¡B¨M·N¡]¦í©w¡^¡B¥X©w¤Î¬Ù¹î¡CÀH«á¡A³q¹L±Ë±ó´Mµ¥¸û²ÊªºÁI¤ä¡A¥H¤Î°ö¨|¦øµ¥¸û²ÓªºÁI¤ä¡A¥L¨Ì¦Û¤vªº¯à¤O¶¶¦¸¦aÃÒ¤J²Ä¤GÁIµ¥¡C

Icc¡¦evam pathavikasinadisu dvavisatikammatthanesu patibhaganimittam upalabbhati. Avasesesu pana appamabba sattapabbattiyam pavattanti.

¦p¬O¦b¦a¹Mµ¥¤Ü¤GºØ·~³B¯à±o¦ü¬Û¡C¦b¨ä¾l¡]¤Q¤KºØ¡^·~³B¸Ìªº¡]¥|¡^µL¶q«h¨ú¦³±¡ªº·§©À¡]¬°©Ò½t¡^¡C

¸`¤Q¤K¤§§UŪ»¡©ú

¤­¦Û¦b¡G¦b³o¤­¦Û¦b·í¤¤¡AÂà¦V¦Û¦b¡]avajjana-vasita¡^¬O¯à°÷ÀH¤ß©Ò±ý¡B»´©ö¤Î¨³³t¦aÂà¦V´M¡B¦øµ¥ÁI¤äªº¯à¤O¡C¤J©w¦Û¦b¡]samapajjanavasita¡^¬O¯à°÷»´©ö¤Î¨³³t¦aÃÒ¤J¦UºØÁI¨ºªº¯à¤O¡A¦Ó¥B¦b¹F¨ì¤J©wªº¹Lµ{·í¤¤¨Ã¨S¦³«Ü¦hªº¦³¤À¤ß¥Í°_¡C¨M·N¡]¦í©w¡^¦Û¦b¡]adhitthanavasita¡^¬O¯à°÷¨Ì¦Û¤v©Ò¨M©wªº®É¶¡¤J©w¦h¤[ªº¯à¤O¡C¥X©w¦Û¦b¡]vutthanavasita¡^¬O¯à°÷»´©ö¤Î¨³³t¦a±qÁI©w¤¤¥X¨Óªº¯à¤O¡C¬Ù¹î¦Û¦b¡]paccavekkhanavasita¡^¬O¯à°÷¦b¥X©w¤§«á¬Ù¹î­è¤~©ÒÃÒ¤JªºÁI¨ºªº¯à¤O¡C°£¤F¤­¦Û¦b¤§¥~¡A¹ªÀyÁI­×ªÌ¤]´x´¤¦p¦óº¥¦¸¦aÂX¤j¡]¹M³B¡^¦ü¬Û¡Aª½¦Ü¹M§G¾ã­ÓµLÃä¦t©z¡C

¸`¤Q¤E¡GµL¦â©w

Akasavajjitakasinesu pana yam kibci kasinam ugghatetva laddham akasam anantavasena parikammam karontassa pathamaruppam appeti. Tam eva pathamaruppa-vibbanam anantavasena parikammam karontassa dutiyaruppam appeti. Tam eva pathamaruppavibbanabhavam pana natthi kibci ti parikammam karontassa tatiyaruppam appeti. Tatiyaruppam santam etam panitam etan ti parikammam karontasa catuttharuppam appeti.

¦¹«á¡A°£¤FµêªÅ¹M¤§¥~¡A¥L©â±¼¥ô¦ó¤@ºØ¹M³B¡]ªº¦ü¬Û¡^¡AµM«á¥HÆ[¹î©Ò¯d¤U¨ÓªºµLÃäªÅ¶¡¶i¦æ¹w§@¡C¦p¦¹­×²ß¤§¤U¡A¥LÃÒ¤J¤F²Ä¤@µL¦âÁI©w¡C·í¥L¥HÆ[¹î²Ä¤@µL¦âÁI¤ß¬°¡u¡]ÃÑ¡^µLÃä¡v¶i¦æ¹w§@®É¡A¥L§Y¯à°÷ÃÒ¤J²Ä¤GµL¦âÁI¡C·í¥L¥HÆ[¹î²Ä¤@µL¦âÁI¤ßªº¤£¦s¦b¬°¡uµL©Ò¦³¡v¶i¦æ¹w§@®É¡A¥L§Y¯à°÷ÃÒ¤J²Ä¤TµL¦âÁI¡C·í¥L¥HÆ[¹î²Ä¤TµL¦âÁI¤ß¬°¡u³o«Ü¥­ÀR¡A³o¯u®í³Ó¡v¶i¦æ¹w§@®É¡A¥L§Y¯à°÷ÃÒ¤J²Ä¥|µL¦âÁI¡C

¸`¤G¤Q¡G¨ä¥L·~³B

Avasesesu ca dasasu kammatthanesu buddhagunadikam alambanam arabbha parikammam katva tasmim nimitte sadhukam uggahite tatth¡¦eva parikammab ca samadhiyati, upacaro ca sampajjati.

¹ï©ó¨ä¥L¤QºØ·~³B¡A·í¥L¨ú¦òªûµ¥ªº¥\¼w¬°¥Ø¼Ð¶i¦æ¹w§@¡A¦Ó¤S³z¹ý¦aÀò¨ú¸Ó¬Û®É¡A¥L§Y¤w¸g³q¹L¹M§@­×²ßÅܱo±Mª`©ó¥¦¡A¦P®É¤]¦¨´N¤Fªñ¦æ©w¡C

¸`¤Ü¤@¡G¯«³q

Abhibbavasena pavattamanam pana rupavacara-pabcamajjhanam abhibbapadaka pabcamajjhana vutthahitva adhittheyyadikam avajjetva parikammam karontassa rupadisu alambanesu yatharaham appeti.

Abhibba ca nama:

Iddhividham dibbasotam paracittavijanana

Pubbenivasanussati dibbacakkhu ti pabcadha.

±q§@¬°¯«³qªº°ò¦ªº²Ä¤­ÁI¥X©w¤§«á¡A¥LÂà¦V¨M·Nµ¥¡F¦b¶i¦æ¹w§@¤§«á¡A¥LÃÒ¤JÅã²{¯«³qªº¦â¬É²Ä¤­ÁI¡A¨ú¦â©Ò½tµ¥¬°¥Ø¼Ð¡C

¯«³q¦³¤­ºØ¡G¯«Åܳq¡]¦p·N³q¡^¡B¤Ñ¦Õ³q¡B¥L¤ß´¼¡B±J¦íÀH©À¤Î¤Ñ²´³q¡C

Ayam ettha gocarabhedo.

Nitthito ca samathakammatthananayo.

©ó¦¹¡A³o¬O¹Ò¤§¤ÀªR¡C

­×²ß¤î·~³B¤§ªk¦Ü¦¹§¹²¦¡C

¸`¤Ü¤@¤§§UŪ»¡©ú

±q§@¬°¯«³qªº°ò¦ªº²Ä¤­ÁI¥X©w¤§«á¡K¡K¡G¡m²M²b¹D½×¡n¡]²Ä¤Q¤G³¹¡B¬q¤­¤C¡^¦p¤U¦a¸ÑÄÀÅã²{¯«³qªº¹Lµ{¡G¡u¡]¦b¶i¦æ¹w§@¤§«á¡^¥LÃÒ¤J§@¬°¯«³q°ò¦ªºÁI¨º¡A¦A±q¸ÓÁI¨º¥X©w¡CµM«á¡A­Y¥L·Q­nÅã²{¤@¦Ê¨­¡A¥L§Y¦p¦¹¶i¦æ¹w§@¡G¡yÅý§ÚÅܦ¨¤@¦Ê¨­¡z¡A¤§«á¥L¦AÃÒ¤J§@¬°¯«³q°ò¦ªºÁI¨º¡B¥X©w¤Î§@¨M·N¡C¥L´N·|¦b¨M·N¤ßªº¦P®ÉÅܦ¨¤@¦Ê¨­¡C¡v

¯«³q¦³¤­ºØ¡G

  1. ¯«Åܳq¡]¦p·N³q¡^¥]¬A¤F¯à°÷§â¦Û¤vÅã²{¬°¦h¨­¡BÀH¤ß©Ò±ý¦aÅã²{»P®ø¥¢¡B²@µLªýê¦a¬ïÀð¦Ó¹L¡B¹P¦a¡B¦b¤ô¤W¦æ¨«¡B¦b¤ÑªÅ¤¤­¸¦æ¡BIJºN¤é¤ë¡B¤Î¯à°÷¥h¨ì±ë¤Ñ¬É¡C

  2. ¤Ñ¦Õ³q¥O¤H¯à°÷Å¥¨ì»·³B¤Îªñ³B·L²Ó»P²ÊÅ㪺Án­µ¡C

  3. ¥L¤ß´¼¯à°÷ª¾¾å¥L¤Hªº¤ß©À¡A¥H¤Îª½±µ¦aª¾¹D¥L¤Hªº¤ß¹Ò¡C

  4. ±J¦íÀH©À¯à°÷¾Ð°_³\¦h¹L¥h¥@¡A¥H¤Îª¾¹D¦b¨º¨Ç¥@¸Ìªº²Ó¸`¡C

  5. ¤Ñ²´³q¥O¤H¯à°÷¬Ý¨ì¤Ñ¬É©Î¦a¬É»·ªñªº¨Æ±¡¡C¤Ñ²´³q·í¤¤¤]¥]¬A¡u¦º¥Í´¼¡v¡]cutupapata-bana¡^¡A§Y¯à°÷ª½±µ¦aª¾¹D½Ñ¦³±¡¦]©ó¦ó·~¦b¤@³B¦º«á§ë¥Í¦Ü¥t¤@³B¡C

¡@

³o¨Ç¯«³q³£¬OÄÝ©ó¥@¶¡¡A¥H¤Î¨Ì¾a¹ï²Ä¤­ÁIªº´x´¤¯à¤O¡C¦b¸g¨å¸Ì¤]¦³´£¤Î²Ä¤»ºØ¯«³q¡A§Y³q¹L­×²ßÆ[ÁIÃÒ±oªº¥X¥@¶¡¡uº|ºÉ´¼¡v¡]asavakkhayabana¡^¡C

Æ[¤§·§­n

¡]vipassanasangaha¡^

¸`¤Ü¤G¡G²M²bªº¼h¦¸

Vipassanakammatthane pana silavisuddhi, cittavisuddhi, ditthivisuddhi, kankhavitaranavisuddhi, maggamaggabana-dassanavisuddhi, patipadabanadassanavisuddhi, bana-dassanavisuddhi ca ti sattavidhena visuddhisangaho.

©óÆ[·~³B¡A²M²b¤§·§­n¦³¤C¡G¤@¡B§Ù²M²b¡F¤G¡B¤ß²M²b¡F¤T¡B¨£²M²b¡F¥|¡B«×ºÃ²M²b¡F¤­¡B¹D«D¹D´¼¨£²M²b¡F¤»¡B¦æ¹D´¼¨£²M²b¡F¤C¡B´¼¨£²M²b¡C

¸`¤Ü¤G¤§§UŪ»¡©ú

³o¤C²M²b¥²¶·¦¸²Ä¦a¦¨´N¡F¨C¤@¼h¦¸ªº²M²b¬O§ó¤W¤@¼h²M²bªº°ò¦¡C²Ä¤@¼h¦¸ªº²M²b¬Ûµ¥©ó¤T¾Çªº§Ù¾Ç¡F²Ä¤G¼h¦¸¬Ûµ¥©ó©w¾Ç¡F¸û°ªªº¤­­Ó¼h¦¸¬Ûµ¥©ó¼z¾Ç¡C­º¤»­Ó¼h¦¸ÄÝ©ó¥@¶¡¡A³Ì«á¤@­Ó¼h¦¸«h¬O½Ñ¥X¥@¶¡¹D¡C¨£ªí9-1¡C

¸`¤Ü¤T¡G¤T¬Û

Aniccalakkhanam, dukkhalakkhanam, anattalakkhanab ca ti tini lakkhanani.

¤T¬Û¬OµL±`¬Û¡B­W¬Û»PµL§Ú¬Û¡C

¸`¤Ü¤T¤§§UŪ»¡©ú

µL±`¬Û¬O¥Í·À»PÅÜ©öªº§e²{¤è¦¡¡A§Y¦b¦¨¬°¦³¤§«á¦AÅܦ¨¤£¦s¦b¡C

­W¬Û¬O¤£Â_¦a¾D¨ü¥Í·À¹G­¢ªº§e²{¤è¦¡¡C

µL§Ú¬Û¬O¤£¨ü±±¨îªº§e²{¤è¦¡¡A§Y¤H­Ì¤£¯à§¹¥þ¦a±±¨î¦W¦âªk¡C

¸`¤Ü¥|¡G¤TÀHÆ[

Aniccanupassana, dukkhanupassana, anattanupassana ca ti tisso anupassana.

¤TºØÀHÆ[¬OµL±`ÀHÆ[¡B­WÀHÆ[¤ÎµL§ÚÀHÆ[¡C

¡@

ªí9-1¡G¤C²M²b

²M²b

­×¦æ

¤@¡B§Ù²M²b

¥|²M²b§Ù

¤G¡B¤ß²M²b

ªñ¦æ©w»P¦w¤î©w

¤T¡B¨£²M²b

¿ëÃѦWªk»P¦âªkªº¯S¬Û¡B

§@¥Î¡B²{°_»Pªñ¦]

¡]¦W¦â¤À§O´¼¡^

¥|¡B«×ºÃ²M²b

¿ëÃѦWªk»P¦âªkªº½Ñ½t

¡]§Y¡G½t°_¡^¡]½tÄá¨ü´¼¡^

¤­¡B¹D«D¹D´¼¨£²M²b

¤@¡B«ä±©´¼

¤G¡B¥Í·À´¼¡]¥¼¦¨¼ôªº¶¥¬q¡^

¤À¿ë¥¿¹D»P¨¸¹D

¤»¡B¦æ¹D´¼¨£²M²b

¤G¡B¥Í·À´¼¡]¦¨¼ôªº¶¥¬q¡^

¤T¡BÃa·À´¼

¥|¡B©Æ¬È´¼

¤­¡B¹L±w´¼

¤»¡B¹½Â÷´¼

¤C¡B±ý¸Ñ²æ´¼

¤K¡B¼f¹î´¼

¤E¡B¦æ±Ë´¼

¤Q¡BÀH¶¶´¼

©ó²Ä¤»¤Î²Ä¤C¤§¶¡

¤Q¤@¡B¡]§ó§ï¡^ºØ©m´¼

¤C¡B´¼¨£²M²b

¥|¥X¥@¶¡¹D´¼

¸`¤Ü¤­¡G¤QºØÆ[´¼

(1) Sammasanabanam, (2) udayabbayabanam, (3) bhangabanam, (4) bhayabanam, (5) adinavabanam, (6) nibbidabanam, (7) mubcitukamyatabanam, (8) patisankha-banam, (9) sankhar¡¦upekkhabanam, (10) anulamabanab ca ti dasa vipassanabanani.

¤QºØÆ[´¼¡G¤@¡B«ä±©´¼¡F¤G¡B¥Í·À´¼¡F¤T¡BÃa·À´¼¡F¥|¡B©Æ¬È´¼¡F¤­¡B¹L±w´¼¡F¤»¡B¹½Â÷´¼¡F¤C¡B±ý¸Ñ²æ´¼¡F¤K¡B¼f¹î´¼¡F¤E¡B¦æ±Ë´¼¡F¤Q¡BÀH¶¶´¼¡C

¸`¤Ü¤»¡G¤T¸Ñ²æ

Subbato vimokkho, animitto vimokkho, appanihito vimokkho ca ti tayo vimokkha.

¤T¸Ñ²æ¬OªÅ¸Ñ²æ¡BµL¬Û¸Ñ²æ¤ÎµLÄ@¸Ñ²æ¡C

¸`¤Ü¤C¡G¤T¸Ñ²æªù

Subbatanupassana, animittanupassana, appanihitanu-passana ca ti tini vimokkhamukhani ca veditabbani.

·íª¾¤T¸Ñ²æªù¬OªÅÀHÆ[¡BµL¬ÛÀHÆ[¤ÎµLÄ@ÀHÆ[¡C

²M²b¤§¤ÀªR

¡]visuddhibheda¡^

¸`¤Ü¤K¡G§Ù²M²b

Katham? Patimokkhasamvarasilam, indriyasamvara-silam, ajivaparisuddhisilam, paccayasannissitasilab ca ti catuparisuddhisilam silavisuddhi nama.

¦p¦ó¡H§Ù²M²b¥]§t¤F¥|¹M²M²b§Ù¡G¤@¡B§O¸Ñ²æ«ß»ö§Ù¡F¤G¡B®Ú«ß»ö§Ù¡F¤T¡B¬¡©R¹M²b§Ù¡F¥|¡B¸ê¨ã¨Ì¤î§Ù¡C

¸`¤Ü¤K¤§§UŪ»¡©ú

³o¥|ºØ¹M²M²b§Ù¬O¨Ì¤ñ¥C¤§§Ù¦Ó»¡¡C

§O¸Ñ²æ«ß»ö§Ù¡G§O¸Ñ²æ¬O¤ñ¥C¥²¶·¿í¦uªº°ò¥»§Ù¡C¦¹§Ù¤@¦@¦³»´­«¤£µ¥ªº¤G¦Ê¤Ü¤C±ø§Ù¡C§¹¥þ¿í¦u§O¸Ñ²æ«h³QºÙ¬°¡u§O¸Ñ²æ«ß»ö§Ù¡v¡C

®Ú«ß»ö§Ù¬O«ü¥H¥¿©À¨¾Å@½Ñ®Ú¡A¦b¹J¨ì¥~½t®É¡A¤£Åý¤ß°õ¨ú¥i³ß©Ò½t¡A¤]¤£Åý¤ß±Æ¥¸¤£¥i³ß©Ò½t¡C

¬¡©R¹M²b§Ù¬O¦³Ãö¤ñ¥CÀò¨ú¥Í¬¡¥²¶·«~ªº¤è¦¡¡C¥L¤£À³¥H¤£¾A¦X¤ñ¥Cªº¤è¦¡Àò¨ú¥²¶·«~¡C

¸ê¨ã¨Ì¤î§Ù¬O«ü¤ñ¥C¥²¶·¦b¥Î¦ç¡B­¹¡B¦í¡BßÓ¥|ºØ¸ê¨ã©Î¥²¶·«~¤§«e¡]¤Î·í®É»P¤§«á¡^¾A·í¦a¬Ù¹î¹B¥Î¥¦­Ìªº¥¿½T¥Øªº¡C

¸`¤Ü¤E¡G¤ß²M²b

Upacarasamadhi, appanasamadhi ca ti duvidho pi samadhi cittavisuddhi nama.

¤ß²M²b¥]§t¤F¨âºØ©w¡A§Y¡Gªñ¦æ©w»P¦w¤î©w¡C

¸`¤T¤Q¡G¨£²M²b

Lakkhana-rasa-paccupatthana-padatthana-vasena nama-rupapariggaho ditthivisuddhi nama.

¨£²M²b¬O¨Ì¯S¬Û¡B§@¥Î¡B²{°_»Pªñ¦]¿ëÃѦW¦â¡C

¸`¤T¤Q¤§§UŪ»¡©ú

¨£²M²b¦]¥¦¨ó§U¤H­Ì²M°£¡u¥Ã«í¤§§Ú¡vªº¨¸¨£¦Ó±o¨ä¦W¡C³q¹L¿ëÃѩҿתº¤H¥u¬O¦b¦]½t©M¦X¤§¤U¥Í°_ªº¦W¦âªk²Õ¦X¡A¦b¥¦­Ì¤§¤º©Î­I«á¨Ã¨S¦³¤@­Ó¥D®_ªº§Ú¦s¦b¡A§Y·|¹F¨ì³o¶¥¬qªº²M²b¡C³o¶¥¬q¤]¦W¬°¡u¦W¦â¤À§O´¼¡v¡]namarupa-vavatthanabana¡^¡A¦]¬°¬O¨Ì¦W¦âªkªº¯S¬Ûµ¥¤À§O¥¦­Ì¡C

¸`¤Ê¤@¡G«×ºÃ²M²b

Tesam eva ca namarupanam paccayapariggaho kankhavitaranavisuddhi nama.

«×ºÃ²M²b¬O¿ëÃѨº¨Ç¦W¦âªº½Ñ½t¡C

¸`¤Ê¤@¤§§UŪ»¡©ú

«×ºÃ²M²b¬O¦]¬°¥¦¥h°£¹ï¹L¥h¡B²{¦b»P¥¼¨Ó¤T®É¦W¦âªkªº½Ñ½t¤§°g´b¦Ó±o¨ä¦W¡C³q¹L½t°_¤§´¼¡AÁI­×ªÌ¿ëÃѲ{¦bªº¦W¦â²Õ¦X¨Ã¤£¬OµLºÝºÝ¦a¥Í°_¡A¤]¤£¬O¸U¯à¤§¯«©Ò³y©Î¦]ÆF»î¦Ó¦³¡A¦Ó¬O¦]¬°¹L¥h¥@ªºµL©ú¡B·R¡B¨ú¡B¡]¦æ¡^»P·~¦Ó¥Í°_¡C¥L¤]¹B¥Î¬Û¦Pªºªk«h¿ëÃѹL¥h»P¥¼¨Ó¡]¦W¦âªº½Ñ½t¡^¡C³o¶¥¬q¤]¦W¬°¡u½tÄá¨ü´¼¡v¡]paccayapariggaha-bana¡^¡C

¸`¤Ê¤G¡G¹D«D¹D´¼¨£²M²b

Tato param pana tathapariggahitesu sappaccayesu tebhumakasankharesu atitadibhedabhinnesu khandhadi-nayam arabbha kalapavasena sankhipitva aniccam khayatthena, dukkham bhayatthena, anatta asarakatthena ti addhanavasena santativasena khanavasena va sammasana-banena lakkhanattayam sammasantassa tesv¡¦eva paccaya-vasena khanavasena ca udayabbayabanena udayabbayam samanupassantassa ca.

·í¥L¦p¦¹¿ëÃѤT¦a½Ñ¦æ¤Î¥¦­Ìªº½Ñ½t®É¡AÁI­×ªÌ§â¥¦­ÌÂk¯Ç¬°¹L¥h¡]²{¦b»P¥¼¨Ó¡^ªºÄ­µ¥²Õ§O¡C

ÀH«á¥L¨Ì¥@¡B¬ÛÄò»P«b¨º¥H«ä±©´¼Æ[·Ó¨º¨Ç¦æªkªº¤T¬Û¡GÃa·À¦ÓµL±`¡B¥i¬È¦Ó­W¡BµL¹ê½è¦ÓµL§Ú¡C¤§«á¥L¨Ì½t»P«b¨º¥H¥Í·À´¼Æ[·Ó¡]¨º¨Ç¦æªkªº¡^¥Í·À¡C

Obhaso piti passaddhi adhimokkho ca paggaho

Sukham banam upatthanam upekkha ca nikanti ca ti.

Obhasadi-vipassan¡¦upakkilese paripanthapariggaha-vasena maggamaggalakkhanavavatthanam maggamagga-banadassanavisuddhi nama.

·í¥L¦p¦¹­×®É§Y¥Í°_¤F¡G¥ú©ú¡B³ß¡B»´¦w¡B³Ó¸Ñ¡Bµ¦Ày¡B¼Ö¡B´¼¡B©À¡B±Ë»P±ý¡C

¹D«D¹D´¼¨£²M²b¬O³q¹L¿ëÃÑ¥ú©úµ¥Æ[¤§¬V¬°¶i®iªº»Ùê¦Ó±o¥H¤À¿ë¹D»P«D¹D¤§¯S¬Û¡C

¸`¤Ê¤G¤§§UŪ»¡©ú

§â¥¦­ÌÂk¯Ç¬°Ä­µ¥²Õ§O¡G³o¬O·Ç³Æ°ö¨|«ä±©´¼¡]sammasanabana¡^¡A§Y¥HÆ[·Ó¦W¦âªk¤T¬Û­×Æ[ªº¶¥¬q¡C­º¥ý¡AÁI­×ªÌ¥²¶·§â¹L¥h¡B¥¼¨Ó¡B²{¦b¡B¤º¡B¥~¡B²Ê¡B²Ó¡B¦H¡B³Ó¡B»·¡Bªñªº¦âªk³£Âk¯Ç©ó¦âÄ­¡C¦P¼Ë¦a¡A¥L¤]§â¤@¤Áªº¨ü¡B·Q¡B¦æ»PÃÑÂk¯Ç©ó¦U¦ÛªºÄ­¡A§Y¡G¨üÄ­¡B·QÄ­¡B¦æÄ­»PÃÑÄ­¡C

ÀH«á¥L¥H«ä±©´¼Æ[·Ó¡G³o¬O¯u¥¿¦aÆ[·ÓÂk¯Ç¬°¤­Ä­µ¥ªº¦æªk¤§¤T¬Û¡C¤@¤Á¦æªk³£¦³¥H¤U¤T¬Û¡G¤@¡B¡uÃa·À¦ÓµL±`¡v¡]aniccam khayatthena¡^¡A¦]¬°¥¦­Ì¦b¥Í°_¤§³B§Y¾D¨üÃa·À¡A¦Ó¨S¦³ÂàÅܬ°¨ä¥Lªk©Î¦³©Ò¿ò¯d¡F¤G¡B¡u¥i¬È¦Ó­W¡v¡]dukkham bhayatthena¡^¡A¦]¬°¤@¤ÁµL±`¤§ªk³£¤£¥i¾a¦Ó¥i¬È¡F¤T¡B¡uµL¹ê½è¦ÓµL§Ú¡v¡]anatta asarakatthena¡^¡A¦]¬°¥¦­Ì¨S¦³§Ú¡A©Î¹ê½è¡A©Î¥D®_ªÌ¡C

¨Ì¥@¡B¬ÛÄò»P«b¨º¡G¡u¥@¡v¡]addhana¡^¬O«üªø®É¶¡¡C­º¥ýÁI­×ªÌÆ[·Ó¨C¤@¥@¸Ìªº¦æªk¬°µL±`¡B­W¡BµL§Ú¡CµM«á¦A§â¨C¤@¥@¤À¬°¤T­Ó¶¥¬q¡B¤Q¦~¤@­Ó¶¥¬q¡B¨C¤@¦~¤@­Ó¶¥¬q¡B¨C¤@­Ó¤ë¤@­Ó¶¥¬q¡B¨C¥b­Ó¤ë¤@­Ó¶¥¬q¡B¤@¤Ñ¤@­Ó¶¥¬qµ¥µ¥¡Aª½¦ÜÆ[·Ó¦b¦æ¨«®É¨C¤@¨B¸Ìªº¦æªk³£¬OµL±`¡B­W¡BµL§Úªº¡C¡]¨£¡m²M²b¹D½×¡n²Ä¤G¤Q³¹¡B¬q¥|¤»¦Ü¤»¤­¡^¨Ì¡u¬ÛÄò¡v¡]santati¡^¬O«ü¨Ì¦P¤@­Ó¦W¬ÛÄò¬y©Î¦â¬ÛÄò¬y¡C¨Ì¡u«b¨º¡v¡]khana¡^¬O«ü¨Ì«b¨ºªº¦Wªk»P¦âªk¡C

¥Í·À´¼¡]udayabbayabana¡^¬OÆ[·Ó½Ñ¦æªk¥Í·À¤§´¼¡C¡u¥Í¡v¬O«ü¥Í°_¤§®É¡F¡u·À¡v¬O«üÅÜ©ö¡B·´Ãa»P®ø¥¢¤§®É¡C¡u¨Ì½t¡v¡]paccayavasena¡^­×²ß¥Í·À´¼¬O«üÁI­×ªÌÆ[·Ó½Ñ¦æ¦p¦ó¥Ñ©ó¥¦­Ìªº½Ñ½t¥Í°_¦Ó¥Í°_¡A¥H¤Î¥Ñ©ó¥¦­Ìªº½Ñ½t·ÀºÉ¦Ó·ÀºÉ¡C¡u¨Ì«b¨º¡v¡]khanavasena¡^­×²ß¥Í·À´¼¬O«üÆ[·Ó½Ñ¦æªkªº«b¨º¥Í·À¡C¡]¨£¡m²M²b¹D½×¡n²Ä¤G¤Q³¹¡B¬q¤E¤T¦Ü¤E¤E¡^

·í¥L¦p¦¹­×®É¡G¥Í·À´¼¦³¨â­Ó¶¥¬q¡C¦b¡u¥¼¦¨¼ô¡vªº¥Í·À´¼¶¥¬q¡A·íÆ[·Ó¤O´£ª@®É¡A¤QºØ¡uÆ[¤§¬V¡v¡]vipassan¡¦upakkilesa¡^§Y¥i¯à·|¥Í°_©óÁI­×ªÌ¡C¥L¥i¯à·|¬Ý¨ì±q¨ä¨­µo®g¥X·¥«Gªº¥ú©ú¡]obhasa¡^¡C¥L¤]¥i¯à·|ÅéÅç¨ì±q©Ò¥¼¦³¡]·¥±j¡^ªº³ß¡]piti¡^¡B»´¦w¡]passaddhi¡^»P¼Ö¡]sukha¡^¡C¨ä³Ó¸Ñ¡]adhimokkha¡^»Pµ¦Ày¡]paggaha¡^¼Wªø¡B´¼¡]bana¡^ÁͦV¦¨¼ô¡B©À¡]upatthana¡^Åܱoí©w¤Î±Ë¡]upekkha¡^Åܱo¤£¨ü°Ê·n¡C¥L¤]¥i¯à·|¹ï³o¨ÇÅéÅç¥Í°_¤F·L²Óªº±ý¡]nikanti¡^¡A§Y¨É¨ü»P°õµÛ³o¨ÇÅéÅç¡C

¤À¿ë¹D»P«D¹D¤§¯S¬Û¡G·íÁI­×ªÌÅéÅç¤W­z¡]­º¤EºØ¡^®í³Óªº¸gÅç®É¡A­Y¯Ê¤Ö¤À¿ëªº¯à¤O¡A¥L´N¥i¯à·|¥H¬°¦Û¤v¤w¸g¹F¨ì¥X¥@¶¡¹DªG¡C¥L¤]´N¥i¯à·|°±¤î¶i®i¡A¦Ó¥u¬O¨É¨ü¨º¨ÇÅéÅç¡A¨Ã¤£ª¾¹D¦Û¤v¨ä¹ê¬O¦b°õµÛ¥¦­Ì¡C¦ý­Y¥L¦³¯à¤O¤À¿ë¡A¥L±N·|ª¾¹D³o¨ÇÅéÅç¥u¬O¦¨¼ôªºÆ[´¼ªº°Æ²£«~¡C¥L·|Æ[·Ó¥¦­Ì¬°µL±`¡B­W¡BµL§Ú¡AÄ~Äò´£ª@¨äÆ[ÁI¤§­×²ß¡A¦Ó¤£·|°õµÛ¥¦­Ì¡C¤À¿ë¤QºØÆ[¤§¬V¬°«D¹D¡BÆ[ÁI¬O¹Dªº¯à¤O³QºÙ¬°¹D«D¹D´¼¨£²M²b¡C

¸`¤Ê¤T¡G¦æ¹D´¼¨£²M²b

Tatha paripanthavimuttassa pana tassa udayabbaya-banato patthaya yavanuloma tilakkhanam vipassana-paramparaya patipajjantassa nava vipassanabanani patipadabanadassanavisuddhi nama.

·í¥L¦p¦¹²æÂ÷¤F¨º¨Ç¶i®iªº»Ùꤧ«á¡A¦ÓÄ~Äò­×¦æ®É¡A¥LÃÒ±o¤F¦³Ãö¤T¬Ûªº¤@¨t¦CÆ[´¼¡A±q¥Í·À´¼ª½¦ÜÀH¶¶´¼¡C³o¤EºØÆ[´¼¦W¬°¦æ¹D´¼¨£²M²b¡C

¸`¤Ê¤T¤§§UŪ»¡©ú

³o¤EºØÆ[´¼¡G¥H¤U¬O²Õ¦¨¦æ¹D´¼¨£²M²bªº¤EºØÆ[´¼¡]¨£¸`¤Ü¤­¡^¡G

¡]¤@¡^¥Í·À´¼¡G³o»PÆ[¤§¬V¥Í°_¤§«eªºÆ[´¼¬O¦P¤@´¼¡A¦ý¦b§JªAÆ[¤§¬V¤§«á¡A¥¦Åܱo¦¨¼ô¡B§ó±j¤Î±Ó¾U¡C

¡]¤G¡^Ãa·À´¼¡]bhangabana¡^¡G·íÁI­×ªÌªºÆ[´¼Åܱo±Ó¾U®É¡A¥L¤£¦A§@·N½Ñ¦æªkªº¥Í®É»P¦í®É¡A¦Ó¥uÆ[·Ó¥¦­ÌªºÃa·À¡C³o§Y¬OÃa·À´¼¡C

¡]¤T¡^©Æ¬È´¼¡]bhayabana¡^¡G·íÁI­×ªÌÆ[·Ó¤T¥@ªº¦æªkªºÃa·À®É¡A¥Lıª¾³o¨Ç¦b¤@¤Á¥Í¦s¦a¸Ì¤£Â_Ãa·Àªº¦æªk¬O¥i¬Èªº¡C

¡]¥|¡^¹L±w´¼¡]adinavabana¡^¡G³q¹Lıª¾¤@¤Á¦æªk¬°¥i¬È¡AÁI­×ªÌ·Ó¨£¥¦­Ì¬°²@µL¹ê½è¡B¤£¶êº¡¡B²@µL¥i¨ú¡A¦Ó¥u¦³¹L±w¡C¥L¤]©úÁA¥u¦³µL¥ÍµL·ÀªºµL¬°ªk¤~¬O¦w¥þªº¡C

¡]¤­¡^¹½Â÷´¼¡]nibbidabana¡^¡G·íª¾¨£¤@¤Á¦æªkªº¹L±w¤§«á¡A¥L¹ï¥¦­Ì·P¨ì¹½Â÷¡A¤£¦A¼Ö©ó¤@¤Á¥Í¦s¦aªº¥ô¦ó¦æªk¡C

¡]¤»¡^±ý¸Ñ²æ´¼¡]mubcitukamyatabana¡^¡G³o¬O¦bÆ[·Ó®É¥Í°_±ý²æÂ÷¤@¤Á¦æªk¤§Ä@¡C

¡]¤C¡^¼f¹î´¼¡]patisankhabana¡^¡G¬°¤F²æÂ÷½Ñ¦æªk¡AÁI­×ªÌ¦A¥HºØºØ¤èªkÆ[·Ó¨º¨Ç¦æªkªº¤T¬Û¡C·í¥L²M´·¦a¼f¹î½Ñ¦æªkªº¤T¬Û®É¡A¨º§Y¬O¼f¹î´¼¡C

¡]¤K¡^¦æ±Ë´¼¡]sankharupekkhabana¡^¡G¦b¼f¹î¤§«á¡AÁI­×ªÌ·Ó¨£½Ñ¦æªk·í¤¤µL¤@ª«¥i°õ¨ú¬°¡u§Ú¡v¤Î¡u§Úªº¡v¡A¦]¦¹±Ë±ó¤F©Æ¬È»P¨ú¼Ö¨âªÌ¡A¦Ó¹ï¤@¤Á¦æªk·P¨ì¤¤±Ë¡C¦p¬O¥Í°_¤F¦æ±Ë´¼¡C

¡]¤E¡^ÀH¶¶´¼¡]anulomabana¡^¡G³o¬O¦b¥X¥@¶¡¹D¤ß¸ô¹Lµ{¸Ì¡A©óºØ©m¤ß¤§«e¥Í°_ªº±ý¬É¤ß¡C¦¹´¼³QºÙ¬°ÀH¶¶¬O¦]¬°¥¦¶¶µÛ¤§«e¤KºØÆ[´¼ªº§@¥Î¡A¥H¤Î¶¶µÛ¤§«á¹D´¼ªº§@¥Î¡C

¸`¤Ê¥|¡G´¼¨£²M²b

Tass¡¦ evam patipajjantassa pana vipassanaparipakam agamma idani appana uppajjissati ti bhavangam vocchinditva uppannamanodvaravajjananantaram dve tini vipassanacittani yam kibci aniccadilakkhanam arabbha parikamm¡¦opacar¡¦-anulomanamena pavattanti. Ya sikhappatta sa sanuloma-sankharupekkha vutthanagamini-vipassana ti ca pavuccati.

·í¥L¦p¦¹Æ[·Ó®É¡A¥Ñ©ó¨ä´¼¤w¦¨¼ô¡A¡]¥L·P¨ì¡G¡^¡u¦p¤µ¡]¹D¡^¦w¤î§Y±N¥Í°_¡C¡v©ó¬O¡A¦b¦³¤ÀÂ_¤§«á¥Í°_¤F·NªùÂà¦V¡FÀHµÛ¥Í°_ªº¬O¨â­Ó©Î¤T­Ó½t¨ú¥Ø¼ÐªºµL±`µ¥¥ô¦ó¤@¬ÛªºÆ[´¼¤ß¡C¥¦­Ì³QºÙ¬°¹M§@¡Bªñ¦æ»PÀH¶¶¡C·í¦æ±Ë´¼»PÀH¶¶´¼¶êº¡®É¤]³QºÙ¬°¡u¾É¦V¥X°_¤§Æ[¡v¡C

Tato param gotrabhucittam nibbanam alambitva puthujjanagottam abhibhavantam ariyagottam abhisambhontab ca pavattati. Tass¡¦anantaram eva maggo dukkhasaccam parijananto samudayasaccam pajahanto nirodhasaccam sacchikaronto maggasaccam bhavanavasena appanavithim otarati. Tato param dve tini phalacittani pavattitva nirujjhanti. Tato param bhavangapato va hoti.

ÀH«á¥Í°_¤F¨ú¯Iºn¬°¥Ø¼Ðªº¡]§ó§ï¡^ºØ©m¤ß¡A¶W¶V¤F¤Z¤ÒªººØ©m¡A¦Ó¹F¨ì¸tªÌªººØ©m¡C¦b³o¤§«á§Y¨è¥Í°_¤F¡]¶·ªû¬§¡^¹D¡F¡]¸Ó¹D¤ß¡^¹ýª¾­W¿Í¡BÂ_°£¶°¿Í¡BÃÒ®©·À¿Í¤Î¶}®i¹D¿Í¡A¦ÓÃÒ¤J¤F¡]¥X¥@¶¡¡^¦w¤î¤ß¸ô¹Lµ{¡C¤§«á¦³¨â­Ó©Î¤T­ÓªG¤ß¥Í·À¡AµM«á¦A¨I¤J¦³¤À¡C

Puna bhavangam vocchinditva paccavekkhanabanani pavattanti.

Maggam phalab ca nibbanam paccavekkhati pandito

Hine kilese sese ca paccavekkhati va na va.

Chabbisuddhikkamen¡¦evam bhavetabbo catubbidho

Banadassanavisuddhi nama maggo pavuccati.

¦b¦³¤À¤¤¤î¤§«á¡A¥Í°_¤F¬Ù¹î´¼¡C

´¼ªÌ¬Ù¹î¹D¡BªG¡B¯Iºn¡A¥H¤Î¬Ù¹î©Î¨S¦³¬Ù¹î¥L¤wÂ_»PÁٳѤUªº·Ð´o¡C

¦p¬O¥²¶·³q¹L­×²ß¤»²M²b¦Ó¦¸²Ä¦aÃÒ±oªº¥|¹D¦W¬°´¼¨£²M²b¡C

Ayam ettha visuddhibhedo.

©ó¦¹¡A³o¬O²M²b¤§¤ÀªR¡C

¸`¤Ê¥|¤§§UŪ»¡©ú

¥Í°_¤F·NªùÂà¦V¡GÃö©ó¹D¤§¤ß¸ô¹Lµ{¡A¨£²Ä¥|³¹¡B¸`¤Q¥|¡C©ó¶w®ÚªÌ¦³¤T­ÓÆ[´¼¤ß¥Í°_¡A©ó§Q®ÚªÌ«h¥u¦³¨â­ÓÆ[´¼¤ß¥Í°_¡]°£¥h¹M§@¡^¡C

¾É¦V¥X°_¤§Æ[¡]vutthanagaminivipassana¡^¡G³o¬O¦b¥X¥@¶¡¹D¥Í°_¤§«e¤w¹F¨ì³»ÂIªºÆ[´¼¡C¹D³QºÙ¬°¡u¥X°_¡v¬O¦]¬°¥¦±q½Ñ¦æªk¥X°_¦Ó½t¨ú¯Iºn¬°¥Ø¼Ð¡A¤]¦]¬°¥¦¦Û·Ð´o¤¤¥X¨Ó¡C

¡]§ó§ï¡^ºØ©m¤ß¡]gotrabhucitta¡^¡G³o¬O²Ä¤@­ÓÂà¦V¯Iºn¤§¤ß¡A¥H¤Î¬O¥X¥@¶¡¹DªºµL¶¡½t¡C¥¦³QºÙ¬°¡u§ó§ïºØ©m¡v¡A¦]¬°¥¦¬O±q¤Z¤ÒºØ©m¶i¤J¸tªÌºØ©mªºÂàÅÜÂI¡CÁöµM¦¹´¼»P¹D´¼¤@¼Ë½t¨ú¯Iºn¬°¥Ø¼Ð¡A¥¦¨Ã¤£¯à¹³¹D´¼¤@¼ËÅX°£Âл\¥|¸t¿Íªº·Ð´o¡C¦bÁͦV²Ä¤G¤Î§ó°ªªº¹D¤ß®É¡A¥¦³QºÙ¬°¡u²b¤Æ¡v¡]vodana¡^¡A¦Ó¤£¬O¡u§ó§ïºØ©m¡v¡A¦]¬°ÁI­×ªÌ¨ä®É¤wÄÝ©ó¸tªÌªººØ©m¡C

¹D¡G¹D¤ß¡]maggacitta¡^¦P®É°õ¦æ»P¥|¸t¿Í¦³Ãöªº¥|ºØ§@¥Î¡C¦b¦¹©Ò´£¤Îªº³o¥|ºØ§@¥Î¬O¹Mª¾­W¡BÂ_°£´÷·R¡]­W¤§¦]¡^¡BÃÒ®©¯Iºn¡]­W¤§·ÀºÉ¡^¤Î¶}®i¤K¸t¹D¡C©ó§Q®ÚªÌ¨S¦³¹M§@¤ß¥Í°_¡A©Ò¥H¦b¹D¤ß¤§«á¦³¤T­ÓªG¤ß¥Í°_¡F©ó¶w®ÚªÌ«h¦³¹M§@¤ß¥Í°_¡A©Ò¥H¦b¹D¤ß¤§«á¥u¦³¨â­ÓªG¤ß¥Í°_¡C

¬Ù¹î´¼¡]paccavekkhanabana¡^¡G¦b¥|¥X¥@¶¡¹D¨C¤@ªÌ¤§«á¡AÁn»D§Ì¤l³q±`³£·|¬Ù¹î¹D¡BªG»P¯Iºn¡A¦ý¨Ã¤£¤@©w·|¬Ù¹î¤wÂ_°£¤ÎÁٳѤUªº·Ð´o¡C¦p¬O³Ì¦h¦³¤Q¤EºØ¬Ù¹î´¼¡G­º¤T¹D¨C¤@ªÌ³£¦³¤­ºØ¡A¦Ó²Ä¥|¹D«h¥u¦³¥|ºØ¡C³o¬O¦]¬°¤w§¹¥þ¸Ñ²æªºªüùº~¤w¨S¦³¥i¬Ù¹îªº·Ð´o¡C

¸Ñ²æ¤§¤ÀªR

¡]vimokkhabheda¡^

¸`¤Ê¤­¡G¤T¸Ñ²æªù

Tattha anattanupassana attabhinivesam mubcanti subbatanupassana nama vimokkhamukham hoti. Aniccanupassana vipallasanimittam mubcanti animitta-nupassana nama. Dukkhanupassana tanhapanidhim mubcanti appanihitanupassana nama.

¨ä¤¤¡A¥h°£§Ú°õªºµL§ÚÀHÆ[¦W¬°ªÅ¸Ñ²æªù¡F¥h°£ÄA­Ë¬ÛªºµL±`ÀHÆ[¦W¬°µL¬Û¸Ñ²æªù¡F¥h°£·R±ýªº­WÀHÆ[¦W¬°µLÄ@¸Ñ²æªù¡C

¸`¤Ê¤­¤§§UŪ»¡©ú

·íÆ[´¼¨ì¹F³»ÂI®É¡A¥¦§Y·|¨ÌÁI­×ªÌªº¶É¦V¦Ó¥­ÀR¦a¥uÆ[·Ó¤T¬Û¤§¤@¡A§YµL±`¡A©Î­W¡A©ÎµL§Ú¡C®Ú¾Úµù²¨¡A«H®Ú³Ì¬°ÅãµÛªÌ·|¥­ÀR¦aÆ[·ÓµL±`¡F©w®Ú³Ì¬°ÅãµÛªÌ·|¥­ÀR¦aÆ[·Ó­W¡F¼z®Ú³Ì¬°ÅãµÛªÌ·|¥­ÀR¦aÆ[·ÓµL§Ú¡C¥Ñ©ó³o³Ì«á¶¥¬qªºÀHÆ[¬OÁI­×ªÌ§Y±NÅéÅç¥X¥@¶¡¹DªººÞ¹D¡A©Ò¥HºÙ¥¦¬°¡u¸Ñ²æªù¡v¡]vimokkhamukha¡^¡C©ó¦¹¡A³QºÙ¬°¸Ñ²æªº¬O¸t¹D¡A¦Ó¾É¦V¸Ó¹DªºÀHÆ[§Y³QºÙ¬°¸Ñ²æªù¡C

µL§ÚÀHÆ[³QºÙ¬°ªÅÀHÆ[¡A¦]¬°¥¦³zµø½Ñ¦æ¬°µL§Ú¡BµL¦³±¡¤ÎµL¤H¡CµL±`ÀHÆ[³QºÙ¬°µL¬ÛÀHÆ[¡A¦]¬°¥¦¥h°£¡uÄA­Ë¬Û¡v¡]vipallasanimitta¡^¡A§Y¥Ñ©óÄA­Ë·Q¦Ó§e²{ªº´Û¤Hªº±`¬Û»Pí©w¬Û¡C­WÀHÆ[³QºÙ¬°µLÄ@ÀHÆ[¡A¦]¬°¥¦³q¹L¥h°£¹ï½Ñ¦æ¿ù»~ªº¼Ö·Q¦ÓÂ_°£¤F±ý¡C

¸`¤Ê¤»¡G¹D»PªGªº¸Ñ²æ

Tasma yadi vutthanagaminivipassana anattato vipassati, subbato vimokkho nama hoti maggo; yadi aniccato vipassati, animitto vimokkho nama; yadi dukkhato vipassati, appanihito vimokkho nama ti ca. Maggo vipassana-gamanavasena tini namani labhati. Tatha phalab ca maggagamanavasena maggavithiyam.

¥Ñ¦¹¡A­Y¤H¥H¾É¦V¥X°_¤§Æ[Æ[·ÓµL§Ú¡A¨ä¹D§Y¦W¬°ªÅ¸Ñ²æ¡F­Y¬OÆ[·ÓµL±`¡A¨ä¹D§Y¦W¬°µL¬Û¸Ñ²æ¡F­Y¬OÆ[·Ó­W¡A¨ä¹D§Y¦W¬°µLÄ@¸Ñ²æ¡C¦p¬O¹D®Ú¾ÚÆ[·Óªº¤è¦¡¦Ó±o¤TºØ¦WºÙ¡C¦P¼Ë¦a¡A¦b¹D¤ß¸ô¹Lµ{¸ÌªºªG¤]¨Ì¹Dªº¤è¦¡¦Ó±o¤TºØ¦WºÙ¡C

¸`¤Ê¤»¤§§UŪ»¡©ú

·íÁI­×ªÌ³q¹LµL§ÚÀHÆ[ÃÒ±o¹D®É¡A¸Ó¹D±qªÅ¦ÓµL§Úªº¤@­±½t¨ú¯Iºn¬°¥Ø¼Ð¡A©Ò¥H¥¦³QºÙ¬°ªÅ¸Ñ²æ¡C·í¥L³q¹LµL±`ÀHÆ[ÃÒ±o¹D®É¡A¸Ó¹D±qµL¬Û¡]µL¦æ¬Û¡^ªº¤@­±½t¨ú¯Iºn¬°¥Ø¼Ð¡A©Ò¥H¥¦³QºÙ¬°µL¬Û¸Ñ²æ¡C·í¥L³q¹L­WÀHÆ[ÃÒ±o¹D®É¡A¸Ó¹D±qµLÄ@¡]²æÂ÷´÷·R¡^ªº¤@­±½t¨ú¯Iºn¬°¥Ø¼Ð¡A©Ò¥H¥¦³QºÙ¬°µLÄ@¸Ñ²æ¡CªG¤]¨Ì¦b¥¦¤§«e¥Í°_ªº¹D¦Ó±o¸Ó¨Ç¦WºÙ¡C

¸`¤Ê¤C¡GªG©w¤§¸Ñ²æ

Phalasamapattivithiyam pana yathavuttanayena vipassantanam yathasakam phalam uppajjamanam pi vipassanagamanavasen¡¦eva subbatadivimokkho ti ca pavuccati. Alambanavasena pana sarasavasena ca namattayam sabbattha sabbesam pi samam eva.

µM¦Ó¡A¦bªG©w¤ß¸ô¹Lµ{¸Ì¡A¹ï©ó¥H¤W­zªº¤è¦¡Æ[·Ó¡]¦æªk¡^ªÌ¡A¦b¨C¤@ºØ±¡ªp¥Í°_ªºªG¥u¨ÌÆ[·Óªº¤è¦¡¦Ó³QºÙ¬°ªÅ¸Ñ²æµ¥¡C¦ý¨Ì©Ò½t»P¦U¦Ûªº¯À½è¡A³o¤TºØ¦WºÙ³£¥iÀ³¥Î©ó¤@¤Á¡]¹D»PªG¡^¡C

Ayam ettha vimokkhabhedo.

©ó¦¹¡A³o¬O¸Ñ²æ¤§¤ÀªR¡C

¸`¤Ê¤C¤§§UŪ»¡©ú

·í¸t§Ì¤lÃÒ¤J¨äªG©w®É¡A¸ÓªG¨Ì¾É¦VÃÒ¤JªG©wªºÆ[´¼ºØÃþ¦Ó±o¨ä¦W¡A¦Ó¤£¬O¨Ì¹D¤ß¸ô¹Lµ{¸Ìªº¹D¦Ó©R¦W¡C³o§Y¬O»¡¡A­Y¥L³q¹LÆ[·ÓµL§ÚÃÒ¤JªG©w¡A¸ÓªG§Y³QºÙ¬°ªÅ¸Ñ²æ¡F­Y¬O³q¹LÆ[·ÓµL±`ÃÒ¤JªG©w¡A¸ÓªG§Y³QºÙ¬°µL¬Û¸Ñ²æ¡F­Y¬O³q¹LÆ[·Ó­WÃÒ¤JªG©w¡A¸ÓªG§Y³QºÙ¬°µLÄ@¸Ñ²æ¡C¦ý§ó¼sªx¨¥¤§«h¥i¥H¤W­z¤TºØ¦WºÙºÙ©I¤@¤Á¹D»PªG¡A¦]¬°¥¦­Ì³£½t¨úµL¬Û¡BµLÄ@»PªÅªº¯Iºn¬°¥Ø¼Ð¡A¤]¦]¬°¥¦­Ì³£¾Ö¦³µL¬Û¡BµLÄ@»PªÅªº¯À½è¡C

¡@

¡@

¤H¤§¤ÀªR

¡]puggalabheda¡^

¸`¤Ê¤K¡G¶·ªû¬§

Ettha pana sotapattimaggam bhavetva ditthivicikiccha-pahanena pahinapayagamano sattakkhattuparamo sotapanno nama hoti.

©ó¦¹¡A°ö¨|¤F¶·ªû¬§¹D¤§«á¦ÓÂ_°£¨¸¨£»PºÃ¡A¥L¦¨¬°¤F¶·ªû¬§¡C¥L¤w¸Ñ²æ¤F´c¹D½ü°j¡A¥H¤Î³Ì¦h·|¦A§ë¥Í¤C¦¸¡C

¸`¤Ê¤K¤§§UŪ»¡©ú

¶·ªû¬§¡]¤J¬yªÌ¡^¤w¶i¤J¥²©w½ì¦V¯Iºn¤§¬y¡A§Y¤K¸t¹D¡C¶·ªû¬§¤wÂ_°£¤F³Ì²Êªº¤Tµ²¡G¨­¨£¡BºÃ»P§Ù¸T¨ú¨£¡]°õ¨ú»ö¦¡¡^¡F¥L¹ï¦òªk¹¬¦³¤£¥i°Ê·nªº«H¤ß¡A¤]¤w¸Ñ²æ¤F¥ô¦ó´c¹D½ü°j¡C©ó¥|º|¡]asava¡^¡A¥L¤wÂ_°£¤F¨¸¨£º|¡F©ó¤Q¥|¤£µ½¤ß©Ò¡A¥L¤wÂ_°£¤F¨¸¨£»PºÃ¤ß©Ò¡A¦Ó®Ú¾Úµù²¨¡A¥L¤]¤w¸gÂ_°£¤F¶ú»PáǤߩҡC¥L¤]¸Ñ²æ¤F¤@¤Á±j±o¨¬¥H¾É­P´c¹D½ü°jªº·Ð´o¡C¥Lªº¦æ¬°ªº¯S¼x¬O°í¦u¤­§Ù¡G¤£±þ¥Í¡B¤£°½µs¡B¤£¨¸²]¡B¤£¦k»y»P¤£ªA¥Î³Â¾K«~¡C

¶·ªû¬§¦³¤TºØ¡G

  1. ·¥¤Cªð¦³ªÌ¡]sattakkhattuparama¡^¡F³Ì¦h·|¦A§ë¥Í©ó¤H¶¡»P¤Ñ¬É¤C¦¸ªº¶·ªû¬§¡C

  2. ®a®aªÌ¡]kolankola¡^¡F¦bÃÒ±oªüùº~ªG¤§«e¦A§ë¥Í©ó¨}µ½®a®x¨â©Î¤T¦¸ªº¶·ªû¬§¡C

  3. ¤@ºØ¤lªÌ¡]ekabiji¡^¡F¥u·|¦A§ë¥Í¤@¦¸§YÃÒ±oªüùº~ªGªº¶·ªû¬§¡C

¸`¤Ê¤E¡G´µªû§t

Sakadagamimaggam bhavetva ragadosamohanam tanukaratta sakadagami nama hoti, sakid eva imam lokam aganta.

°ö¨|¤F´µªû§t¹D¤§«á¦Ó´î»´¤F±ý¡B½Q»P·ö¡A¥L¦¨¬°¤F´µªû§t¡A§Y³Ì¦h¥u·|¦A¦^¨ì³o¥@¶¡¤@¦¸ªº¤H¡C

¸`¤Ê¤E¤§§UŪ»¡©ú

´µªû§t¡]¤@Á٪̡^¤wÂ_°£¤F¸û²Êªº±ý¡B½Q»P·ö¡C¦]¦¹¡AÁöµM³o¤@¨Ç¸û»´ªº·Ð´oÁÙ·|¥Í°_¡A¦ý¨Ã¤£®É±`µo¥Í¡A¦Ó¥B¥¦­Ìªº§xÂZ¤O¤]«Ü®z¡C

¦C­}ªø¦Ñ«ü¥X½Ñµù²¨¹ï´µªû§t·|¦A¦^¨ìªº¡u³o¥@¶¡¡v¡]imam lokam¡^¤@µü´£¨Ñ¤F¨âºØ¤¬¬Û½Ä¬ðªº¸ÑÄÀ¡C¨ä¤¤¤@ºØ¸ÑÄÀ»¡¨º¬O¤H¶¡¡A§Y¬O»¡¥L·|±q¤Ñ¬É¦^¨Ó¤H¶¡¤@¦¸¡F¥t¤@ºØ¸ÑÄÀ»¡¨º¬O±ý¬É¥@¶¡¡A§Y¬O»¡¥L·|±q±ë¤Ñ¬É¦^¨ì±ý¬É¥@¶¡¤@¦¸¡C¦C­}ªø¦Ñ»{¬°ÁöµM²Ä¤@ºØ¸ÑÄÀ¨ü¨ì½Ñµù²¨¤ä«ù¡A¦ý¬Ý¨Ó²Ä¤GºØ¸ÑÄÀ¸û¨ü¨ì¸g¨å¤ä«ù¡C

®Ú¾Ú¹ï¡m¤H¬I³]½×¡n¡]Puggalapabbati¡^ªºµùÄÀ¡A´µªû§t¦³¤­ºØ¡G

  1. ¥L¦b¤H¶¡ÃÒ±o´µªû§tªG¡A¦A§ë¥Í©ó¤H¶¡¡A¤Î©ó¨ä¦aÃÒ¤J¯ë¯Iºn¡C

  2. ¥L¦b¤H¶¡ÃÒ±o´µªû§tªG¡A¦A§ë¥Í©ó¤Ñ¬É¡A¤Î©ó¨ä¦aÃÒ¤J¯ë¯Iºn¡C

  3. ¥L¦b¤Ñ¬ÉÃÒ±o´µªû§tªG¡A¦A§ë¥Í©ó¤Ñ¬É¡A¤Î©ó¨ä¦aÃÒ¤J¯ë¯Iºn¡C

  4. ¥L¦b¤Ñ¬ÉÃÒ±o´µªû§tªG¡A¦A§ë¥Í©ó¤H¶¡¡A¤Î©ó¨ä¦aÃÒ¤J¯ë¯Iºn¡C

  5. ¥L¦b¤H¶¡ÃÒ±o´µªû§tªG¡AµM«á§ë¥Í©ó¤Ñ¬É¡Aª½¦Ü¹Ø¤¸ºÉ®É¦A§ë¥Í©ó¤H¶¡¡A¤Î©ó¤H¶¡ÃÒ¤J¯ë¯Iºn¡C

¡@

·íª¾¤@ºØ¤l¶·ªû¬§¥u·|¦A§ë¥Í¤@¦¸¡A¦ý²Ä¤­ºØ´µªû§t«h·|¦A§ë¥Í¨â¦¸¡CµM¦Ó«áªÌÁÙ¬O³QºÙ¬°¡u¤@Á٪̡v¡A¦]¬°¥L¥u·|¦A¦^¨ì¤H¶¡¤@¦¸¡C

¸`¥|¤Q¡Gªü¨º§t

Anagamimaggam bhavetva kamaragavyapadanam anavasesappahanena anagami nama hoti, anaganta itthattam.

°ö¨|¤Fªü¨º§t¹D¤§«á¦ÓÂ_°£¤F±ý±ý»P½Q«ë¡A¥L¦¨¬°ªü¨º§t¡F¥L¤£·|¦A¦^¨ì³o¡]±ý¡^¬É¡C

¸`¥|¤Q¤§§UŪ»¡©ú

ªü¨º§t¡]¤£Á٪̡^¤w§¹¥þÂ_°£¤Fô¿£¦³±¡©ó±ý¬Éªº±ý±ý»P½Q«ë¨âµ²¡C¥L¤]Â_°£¤F±ýº|¡A¥H¤Î½Q¡B´c§@¨â­Ó¤£µ½¤ß©Ò¡A¦Ó¨ú±ý©Ò½t¬°¥Ø¼Ðªº¤@¤Á³g¤]¤£·|¦A¥Í°_¡C¦]¦¹¥L¡]¦º«á¡^·|¤Æ¥Í¨ì¦â¬É¤Ñ¡A¤Î¦b¨ä¦aÃÒ¤J¯ë¯Iºn¡C·íª¾§ë¥Í©ó²b©~¤Ñªº¥u¦³ªü¨º§t¸tªÌ¡A¦ý¨Ã¤£¬O©Ò¦³ªºªü¨º§t³£§ë¥Í©ó¸Ó³B¡C

¸t¨å´£¤Î¤­ºØªü¨º§t¡G

  1. ¤Æ¥Í¨ì¦â¬É¤Ñ¤§«á¡A¥L¦bÁÙ¥¼¬¡¨ì¨ä¹Ø¤¸ªº¤@¥b®É§YÃÒ±o¤Fªüùº~¹D¡]antara-parinibbayi¡^¡C

  2. ¥L¦b¬¡¤F¶W¹L¨ä¹Ø¤¸ªº¤@¥b¤§«á¡A©Î¬Æ¦Ü¦bÁ{¦º®É¤~ÃÒ±o¤Fªüùº~¹D¡]upahacca-parinibbayi¡^¡C

  3. ¥L¤£¶·¾Ä°«§Y¯àÃÒ±oªüùº~¹D¡]asankhara-parinibbayi¡^¡C

  4. ¥L¥²¶·¸g¹L¾Ä°«¤~¯àÃÒ±oªüùº~¹D¡]sasankhara-parinibbayi¡^¡C

  5. ¥L±q¤@¬É§ë¥Í¦Ü§ó°ªªº¬É¦a¡Aª½¦Ü¦â¨s³º¤Ñ¡A§Y³Ì°ªªº²b©~¤Ñ¡AµM«á¦b¨ä¦aÃÒ±oªüùº~¹D¡]uddhamsoto akanitthagami¡^¡C

¸`¥|¤Q¤@¡Gªüùº~

Arahattamaggam bhavetva anavasesakilesappahanena araha nama hoti khinasavo loke aggadakkhineyyo.

°ö¨|¤Fªüùº~¹D¦Ó§¹¥þÂ_°£¤F¤@¤Á·Ð´o¤§«á¡A¥L¦¨¬°ªüùº~¡Bº|ºÉªÌ¡B¥@¶¡¦Ü¤WÀ³¨ÑªÌ¡C

Ayam ettha puggalabhedo.

©ó¦¹¡A³o¬O¤H¤§¤ÀªR¡C

¸`¥|¤Q¤@¤§§UŪ»¡©ú

­º¤T¹D©ÒÂ_°£ªº¤­µ²ºÙ¬°¡u¤U¤Àµ²¡v¡]orambhagiya-samyojana¡^¡A¦]¬°¥¦­Ìô¿£½Ñ¦³±¡©ó¤Uµ¥¥@¶¡¡A§Y¡G±ý¥Í¦s¦a¡C¤wÂ_°£¥¦­Ìªºªü¨º§t¤£·|¦A§ë¥Í¨ì±ý¦a¡A¦ýÁÙ¬O³Q¤­­Ó¡u¤W¤Àµ²¡v¡]uddhambhagiya-samyojana¡^ô¿£©ó¥Í¦º½ü°j¸Ì¡C³q¹LÃÒ®©ªüùº~¹D¡A³o¤­­Ó¤W¤Àµ²¤]³Q§¹¥þÂ_°£¡F¥¦­Ì¬O¡G¹ï¦â¬É¥Í©R¤§±ý¡]¦â¬É±ý¡^¡B¹ïµL¦â¬É¥Í©R¤§±ý¡]µL¦â¬É±ý¡^¡B§ÚºC¡B±¼Á|»PµL©ú¡C²Ä¥|¹D¤]Â_°£¤F¨ä¾l¨â­Óº|¡G¦³º|»PµL©úº|¡F³o¬O¬°¦óªüùº~³QºÙ¬°¡uº|ºÉªÌ¡v¡]khinasava¡^ªº­ì¦]¡Cªüùº~¹D¤]Â_°£¤F¨ä¾l¤£µ½¤ß©Ò¡G·ö¡BµLºF¡BµL·\¡B±¼Á|¡BºC¡B©ü¨I»PºÎ¯v¡C

©w¤§¤ÀªR

¡]samapattibheda¡^

¸`¥|¤Q¤G¡G¥i¤J¤§©w

Phalasamapattiyo pan¡¦ettha sabbesam pi yathasaka-phalavasena sadharana¡¦va. Nirodhasamapattisamapajjanam pana anagaminab c¡¦eva arahantanab ca labbhati.

©ó¦¹¡A¤@¤Á¡]¸t¡^¤H³£¯àÃÒ¤J»P¦U¦Û©ÒÃÒ±oªºªG¬Ûµ¥ªºªG©w¡C¦ý¥u¦³ªü¨º§t»Pªüùº~¤~¯àÃÒ¤J·ÀºÉ©w¡C

¸`¥|¤Q¤G¤§§UŪ»¡©ú

ªG©w¡]phalasamapatti¡^¬O¸t§Ì¤l¤~¯àÃÒ¤Jªº¥X¥@¶¡¦w¤î¡A¦Ó¨ä©Ò½t¬O¯Iºn¡CÃÒ¤JªG©wªº¥Øªº¬O·í¤U±o¥HÅéÅç¯Iºn¤§¼Ö¡C¦b³o¨Ç¦w¤î¸Ì¥Í°_ªº¤ß¬O»P¸t§Ì¤lÃÒ®©ªº¼h¦¸¬Ûµ¥ªºªG¤ß¡C¦p¦¹¥|­Ó¶¥¯Åªº¸t¤H³£¯àÃÒ¤J¦U¦ÛªºªG©w¡A·N§Y¶·ªû¬§¯à°÷ÃÒ¤J¶·ªû¬§ªG©w¡F¾lªÌ¥ç¥i¥H¦¹Ãþ±À¡C¦bÃÒ¤JªG©w¤§«e¡A¡]¸t§Ì¤l¡^¥ý¨M·N­nÃÒ¤JªG©w¡AµM«á±q¥Í·À´¼¦¸²Ä¦a°ö¨|½ÑÆ[´¼¡A¡]ª½¦ÜÃÒ¤JªG©w¡^¡]¨£¡m²M²b¹D½×¡n²Ä¤Ü¤T³¹¡B¬q¤»¦Ü¤Q¤­¡^¡C

¸`¥|¤Q¤T¡G·ÀºÉ©w

Tattha yathakkamam pathamajjhanadimahaggata-samapattim samapajjitva vutthaya tattha gate sankhara-dhamme tattha tatth¡¦eva vipassanto yava akibcabbayatanam gantva tato param adhittheyyadikam pubbakiccam katva n¡¦evasabbanasabbayatanam samapajjati. Tassa dvinnam appanajavananam parato vocchijjati cittasantati. Tato nirodhasamapanno nama hoti.

©ó¦¹¡A¥L±qªìÁI°_©l¦¸²Ä¦aÃÒ¤J¼s¤j©w¡C¥X©w«á¡A¥L¥HÆ[´¼Æ[·Ó¨C¤@©w¸Ìªº¦æªk¡C

¦p¦¹­×²ßª½¦ÜµL©Ò¦³³B¤§«á¡A¥L¦A¹ê¦æ¨Æ¥ýªº¥ô°È¡A¦p¨M·Nµ¥¡AµM«áÃÒ¤J«D·Q«D«D·Q³B¡C¦b¨â­Ó¦w¤î³t¦æ¥Í·À¤§«á¡A¤ß¤§¬ÛÄò¬y§Y³Q¤¤Â_¡C¨ä®É¥L§Y¤wÃÒ¤J¤F·ÀºÉ©w¡C

¸`¥|¤Q¤T¤§§UŪ»¡©ú

¦b·ÀºÉ©w¸Ì¡A¤ß»P¤ß©Ò¤§¬y§¹¥þ¼È®É³Q¤¤¤î¡C¥u¦³¤wÃÒ±o¤@¤Á¦âÁI»PµL¦âÁI¡]§Y¤K©w¡^ªºªü¨º§t»Pªüùº~¤~¯àÃÒ±o·ÀºÉ©w¡C¦Ó¥B¥u¦³¦b±ý¥Í¦s¦a»P¦â¥Í¦s¦a¸Ì¤~¯àÃÒ±o¸Ó©w¡C¦bµL¦â¦a¸Ì¨Ã¤£¯àÃÒ±o¸Ó©w¡A¦]¬°¦b¨ä¦a¨Ã¤£¥i¯àÃÒ±oÄÝ©óÃÒ¤J·ÀºÉ©wªº¥ý¨M±ø¥óªº¥|¦âÁI¡C

­Y­nÃÒ¤J·ÀºÉ©w¡AÁI­×ªÌ¥²¶·¦¸²Ä¦aÃÒ¤J¨C¤@­ÓÁI¨º¡C¦b±q¨C¤@ÁI¥X©w¤§«á¡A¥LÆ[·Ó¸ÓÁIªº¦Wªk¬°µL±`¡B­W¡BµL§Ú¡C¥L¦p¦¹­×²ßª½¦ÜµL©Ò¦³³B¡C±qµL©Ò¦³³BÁI¥X©w¤§«á¡AÁI­×ªÌ§@¥X¥H¤U¤T¶µ¨M·N¡G¤@¡B¨M·N¥L©Ò¾Ö¦³ªº¥²¶·«~¤£·|¾D¨ü·´Ãa¡F¤G¡B¨M·N­Y¹¬¹Î»Ý­n¥LªºªA°È¡A¥L´N¥X©w¡F¤T¡B¡]¦b¦òªûÁÙ¬¡µÛªº®É­Ô¡^¨M·N­Y¦òªû­n¨£¥L¡A¥L´N¥X©w¡C¦¹¥~¡]­Y¥L·Q­n¤J·ÀºÉ©w¤C¤Ñ¡^¥L¥²¶·Æ[¹î¦Û¤v©Ò³Ñ¤Uªº¹Ø©R¤£·|¤Ö¹L¤C¤Ñ¡C

¦b§@§¹³o¨Ç¨Æ¥ý¥ô°È¤§«á¡A¥L§YÃÒ¤J²Ä¥|µL¦âÁI¡A¦Ó¦¹ÁIªºÁI¤ß¥u¥Í·À¨â¦¸¡AÀH«á¥L§YÃÒ¤J¤F¤ß¬y¼È®É³Q¤¤Â_ªº·ÀºÉ©w¡C

¸`¥|¤Q¥|¡G¦Û·ÀºÉ©w¥X©w

Vutthanakale pana anagamino anagamiphalacittam arahato arahattaphalacittam ekavaram eva pavattitva bhavangapato hoti. Tato param paccavekkhanabanam pavattati.

©ó¡]·ÀºÉ©w¡^¥X©w®É¡A©óªü¨º§t¡Aªü¨º§tªG¤ß¥Í·À¤@¦¸¡F©óªüùº~¡Aªüùº~ªG¤ß¥Í·À¤@¦¸¡AÀH«á§Y¨I¤J¦³¤À¡C¦b³o¤§«á¥Í°_¤F¬Ù¹î´¼¡C

Ayam ettha samapattibhedo.

Nitthito ca vipassanakammatthananayo.

©ó¦¹¡A³o¬O©w¤§¤ÀªR¡C

­×²ßÆ[·~³B¤§ªk¦Ü¦¹§¹²¦¡C

¸`¥|¤Q¤­¡Gµ²½×

Bhavetabbam pan¡¦icc¡¦evam bhavanadvayam uttamam

Patipattirasassadam patthayantena sasane.

­Y¤H±ýÅéÅç¡A¦ò±Ð­×¦æ¨ý¡A

·í­×¦¹¤GÁI¡A¦Ü¤W¤§­×²ß¡C

¸`¥|¤Q¤­¤§§UŪ»¡©ú

¡u¤GÁI¡v¬O«ü¤îÁI»PÆ[ÁI¡C

¡@

Iti Abhidhammatthasangahe

Kammatthanasangahavibhago nama

navamo paricchedo.

¡mªü¬s¹F¼¯·§­n¡n¸Ì

¦W¬°¡u·~³B¤§·§­n¡vªº

²Ä¤E³¹¦Ü¦¹§¹²¦¡C

«á¸Ü

Carittasobhitavisalakulodayena

Saddhabhivuddhaparisuddhagunodayena

Nambavhayena panidhaya paranukampam

Yam patthitam pakaranam parinitthitam tam

Pubbena tena vipulena tu mulasomam

Dhabbadhivasamuditoditamayugantam

Pabbavadatagunasobhitalajjibhikkhu

Mabbantu pubbavibhavodayamangalaya.

¦b©Ê®æ¯Â¨}¡B¶Q±Ú¥X¨­¡B¥Rº¡«H¤ß¡B«~¼w°ª©|ªº«n¤Ú¡]Namba¡^¸ÛÁܤ§¤U©Ò¼gªº³o³¡µÛ§@¦Ü¦¹¤w§¹²¦¡C

¥H¦¹¼s¤jªººÖ·~¡AÄ@ª½¦Ü¥@¬É¤§¥½¡AÁ¾µê¡B¨ü¨ì´¼¼z²b¤Æ¡B§Ù¦æ»D¦W©ó¥@ªº½Ñ¤ñ¥C³£¯à°÷°O±oÁ|¥@»D¦Wªº©¯¹B¦í³B¢w¢w¥À©ÔĬº¿¦x¡]Mulasoma¡^¡A¥H«K¥L­Ì¯à°÷Àò¨úºÖ·~¤Î§Ö¼Ö¡C

«á¸Ü¤§§UŪ»¡©ú

½Ñªü¬s¹F¼¯¾É®v¹ïªü¿®¼Óªû´LªÌ¦bµÛ§@¡mªü¬s¹F¼¯·§­n¡n®É©Ò¦íªº¦x°|ªº¦WºÙ¦³¨âºØ¤£¦Pªº·N¨£¡C¨ä¤¤¤@¬£»{¬°¨º¬O§ù¥À©ÔĬº¿¦x¡]Tumulasoma Vihara¡^¡A§â¡u§ù¥À©Ô¡v¡]tumula¡^µø¬°¬O·N¬°¡u¤j¡vªº¡u¼¯¶F¡v¡]maha¡^ªº¦P¸qµü¡CµM¦Ó¦b¤Ú§Q¤å¤Î±ë¤å¸Ì³£¨S¦³¡u§ù¥À©Ô¡v³o¤@µü¡C³o¨âºØ»y¤å¸Ì³£¦³¦bµü·½¤è­±¦³Ãö³sªºtumula¤@µü¡A¦ý¨ä¸q¨Ã¤£¬O¡u¤j¡v¡A¦Ó¬O³Ù¼M©ÎÄÌ°Ê¡C³q±`³o¤@µüªº¥Îªk»P¾Ôª§¦³Ãö¡F¦b¡mºû¤s¹F©Ô¥»¥Í¸g¡n¡]Vessantara Jataka¡^¸Ì¦³³o»ò¤@¦æ¡GAth¡¦ettha vattati saddo tumulo bheravo maha¢w¢w¡u¨ä®Éµo¥X¤@Án·¥¤jªºÁnÅT¡B¤@Án·¥¬°¥i©Èªº«ã§q¡v¡C

¥t¤@¬£«h»{¬°¸Ó¦xªº¦WºÙ¬O¥À©ÔĬº¿¦x¡]Mulasoma Vihara¡^¡Aµø¡u§ù¡v¡]tu¡^³o¤@­Ó­µ¸`¬°¤@­Ó¤£¯àÅÜ©öªº³s±µ½èµü¡A¦b¦¹ªº¥Îªk¯Âºé¥u¬O¬°¤FÅý­µ½Õ§ó¬°¶¶ºZ¡C¥Ñ©óªü¿®¼Óªû´LªÌ¦b³o³¡µÛ§@¸Ìªº¨ä¥L¦a¤è¤]¦³¦p¦¹¹B¥Î¡u§ù¡v¡]¨£²Ä¤@³¹¡B¸`¤Ê¤G¡F²Ä¤K³¹¡B¸`¤Q¤G¡^¡A©Ò¥H¬Ý¨Ó¥L¥i¯à¦b¦¹¤]¦p¦¹¥Î¥¦¡C©Ò¥H§Ú­ÌÀ³µø¸Ó¦x¬°¥À©ÔĬº¿¦x¡C¤@¯ë¤W¡A´µ¨½Äõ¥dªº¶Ç©Ó¬Û«H¸Ó¦x¬O¦ì©óChilaw¡]¾÷ù¡^¿¤¸Ì¡A¦Ó¥B¬O¦p¤µMunnessaram Kovilªº©Ò¦b¦a¡C

¡@

Iti Anuruddhacariyena racitam

Abhidhammatthasangaham nama

pakaranam nitthitam.

ªü¿®¼Óªû´LªÌ

©ÒµÛªº¡mªü¬s¹F¼¯·§­n¡n

¦Ü¦¹§¹²¦¡C


³Æµù¡G

¡m®í³Ó¸qµù¡n¤Ú¡B­¶¤@¥|¥|¡F­^¡B­¶¤@¤E¤@¡C

Ķ«ö¡G¤Ú§Q¤ånila¤]¥iĶ¬°«C©Î½Å¡C

Ķ«ö¡G­º¤EºØÆ[¤§¬V¥»¨­¨Ã«D·Ð´o¡A¦ý¥i¥H§@¬°¥Í°_·Ð´oªº°ò¦¡A©Ò¥H¶¡±µ¦aºÙ¥¦­Ì¬°Æ[¤§¬V¡C±ý¡]nikanti¡^«h­ì¥»§Y¬O·Ð´o¡C