安般念的功德

 

緬譯英: Bhikkhu  Dhammasubho & other (淨法比丘等)

英譯中: Bhikkhu Kai Hong (開弘比丘)

 

  佛陀的教導:Anapanasati bhikkhave bhavita bahulikata maha pphalla hoti mahanisamsa. 「諸比丘,修習多修習安般念,則得大果、大利。」

  Ayampi  bhikkhave  anapanasati  samadhi  bhavito bahulikato santo ceva panito ca  asecanako ca sukho ca viharo uppannuppane  ca  papake  akusale  dhamme  thanaso antaradhapeti vupasameti﹒「諸比丘,修習多修習安般念,則寂靜與殊勝,不雜、樂住、已生不善法令速滅及寂止。」

 

一、寂靜與殊勝 (santo c'eva panito ca)

  《清淨道論》(第八章,段一四八)詮釋「寂靜」與「殊勝」為: Ayabhi yatha  asubhakammatthanam kevalam pativedha  vasena  santabca panitabca, arammanavasena  neva santam na pantam

  「譬如不淨業處,只是由於通達(於禪之時)而寂靜殊勝;因(不淨業處的)所緣粗故及所緣厭惡故,依(不淨業處的)所緣決非寂靜非殊勝的」[1]。對於修習不淨觀的禪修者來說,不淨的所緣是非常粗的,因為它取很厭惡的、腐爛的屍體為禪修的所緣。無論如何,從業處修習(bhavana kammatthana)的角度來看,如果禪修者以屍體為所緣而證得初禪,爾時,由於「通達」(pativedha)的力量,可以說為寂靜及殊勝之禪法。這裡所謂的通達,義即證得初禪。如果某人證得五禪支(尋、伺、喜、樂、一境性)明顯顯現的初禪,由於修習(bhavana)或通達的力量,不淨觀也成為寂靜及殊勝的禪法。不管怎樣,從禪修所緣的角度來看,因為其所緣是粗而且厭惡的,彼不能說為寂靜及殊勝的禪法。

  安般念又如何呢?Na evam kenaci pariyena asanto va panita va「不會在任何方面有不寂靜或不殊勝。」對於安般念,無論如何,都不能說安般念是不寂靜、不殊勝的。Atha kho arammana santapi vupasanto nibbuto pativedha savkhata avga santayapi「即是依『所緣的寂靜』之故是寂靜、寂止、寂滅的,依稱為通達()支的寂靜之故也是(寂靜、寂止、寂滅的)。修習安般念,首先,禪修者注意呼吸。之後,當「相」(nimitta)生起,可能如同灰煙,那時候稱之為「遍作相」(parikamma nimitta)。當它變得很白的時候,它使成為「取相」(uggaha nimitta)。當它從「取相」變成清淨及非常光亮,這時候它即可稱為「似相」(patibhaga nimitta),這三種相,(遍作相、取相及似相)是安般念的所緣。作為所緣,不管你如何看它,都不能說是不寂靜、不殊勝的。其實,這三種相,全都寂靜(santa)、非常寂靜(vupasanta)、寂滅(nibbuta)。只要專注於相,寂靜即傳送至禪修者的心所依處(hadaya vatthu)Pativedha savkhata avga santayapi.「依通達()支的寂靜性之故也是寂靜的。」稱為通達的禪那已得證。當某人證得初禪,他會感到寂靜。當他證得第二禪,更寂靜。第三禪愈加寂靜。第四稅最寂靜。寂靜的程度與各階段相符。Arammana panitatapi panito atittikaro.(《清淨道論》第八章,段一四八)「依所緣殊勝性之故而殊勝。」由於所緣殊勝,此安般念禪法亦殊勝。「相」(nimitta)本身就殊勝。gapaaitatayap「諸禪支亦殊勝。」諸禪支──尋、伺、喜、樂、一境性是殊勝之法。因此,佛陀讚嘆安般念為寂靜及殊勝。

 

二、不雜 (asecanaka)

  由於(安般念)本身很特殊,anasittako abbokibbo patiyekko aveniko (《清淨道論》第八章,段一四九)「不滲雜、不間雜、單獨、不共」,所以不必要再加上其它。Natthi ettha  parikammena va upacarena va santata adisamannaharato pabhuti   attano sabhaveneva santo ca panito cati attho。「在此不只是通過遍作(準備定)及近行()才能獲得寂靜,而是從最初入定以來,其自性本來就是寂靜、殊勝。」不只在證得近行定或安止定時它是寂靜及殊勝,當某人開始禪修時,既使「相」未出現,安般念也是寂靜的。它是心平靜、寂靜及殊勝的禪法。不必要再加上其它。此外,假設禪修者欲修地遍處(Pathavi kasina,如果他在開始時不熟練,他必須作一圓布(把泥土均勻地置於布上)。當有了少許定力,而且已熟練,他可以改而專注於劃在泥土上的一個圓圈,如盤子般大小、乾淨,心中作意「地、地」(pathavi, pathavi),而以彼為「相」。所以他無法即刻禪修,而必須實行「遍作(預備工作)(parikamma)。但是安般念則不需要加上其它,比如「遍作」。禪修者一開始便可注意、專注於呼吸。

三、樂住 (sukho ca viharo)

 它是樂住之因。誠然,任何其它業處禪法(kammatthana),皆是樂住之因;但是由於這裡是讚嘆安般念的章節,因此安般念被讚嘆為樂住。

 

四、已生惡法令速滅及寂止

(Uppannuppanne ca papake akusale dhamme thanaso antaradhapeti vupasameti)

它可令每一生起的惡法馬上消滅。佛陀取一譬喻:Seyyathapi  bhikkhave gimhanam pacchime mase uhatam rajojallam, tamenam maha akalagho thanaso antaradhapeti vupasameti(相應部Mahavaggapali,3, ,p.279)「如於夏末之月,由於太陽熱力及風的原故,灰塵滿天飛。非時降之大雨,可令灰塵即刻消失。」如是,如果某人修習安般念,則寂靜與殊勝、不雜樂住,已生惡法令速滅及寂止。

 


 

[1] 葉均譯《清淨道論》(繁體版中冊.頁五三:簡體版頁二四0)