Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Sammohavinodanī nāma

Vibhaṅga-aṭṭhakathā

1. Khandhavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

Catusaccadaso nātho, catudhā dhammasaṅgaṇiṃ;

Pakāsayitvā sambuddho, tasseva samanantaraṃ.

Upeto buddhadhammehi, aṭṭhārasahi nāyako;

Aṭṭhārasannaṃ khandhādi-vibhaṅgānaṃ vasena yaṃ.

Vibhaṅgaṃ desayī satthā, tassa saṃvaṇṇanākkamo;

Idāni yasmā sampatto, tasmā tassatthavaṇṇanaṃ.

Karissāmi vigāhetvā, porāṇaṭṭhakathānayaṃ;

Saddhamme gāravaṃ katvā, taṃ suṇātha samāhitāti.

1. Pañcakkhandhā – rūpakkhandho…pe… viññāṇakkhandhoti idaṃ vibhaṅgappakaraṇassa ādibhūte khandhavibhaṅge suttantabhājanīyaṃ nāma. Tattha pañcāti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti dasseti. Khandhāti paricchinnadhammanidassanaṃ. Tatrāyaṃ khandha-saddo sambahulesu ṭhānesu dissati – rāsimhi, guṇe, paṇṇattiyaṃ, ruḷhiyanti. ‘‘Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ – ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā, atha kho asaṅkhyeyyo appameyyo mahāudakakkhandhotveva saṅkhyaṃ gacchatī’’tiādīsu (a. ni. 4.51; 6.37) hi rāsito khandho nāma. Nahi parittakaṃ udakaṃ udakakkhandhoti vuccati, bahukameva vuccati. Tathā na parittako rajo rajakkhandho, na appamattakā gāvo gavakkhandho, na appamattakaṃ balaṃ balakkhandho, na appamattakaṃ puññaṃ puññakkhandhoti vuccati. Bahukameva hi rajo rajakkhandho, bahukāva gavādayo gavakkhandho, balakkhandho, puññakkhandhoti vuccanti. ‘‘Sīlakkhandho samādhikkhandho’’tiādīsu (dī. ni. 3.355) pana guṇato khandho nāma. ‘‘Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’nti (saṃ. ni. 4.241). Ettha paṇṇattito khandho nāma. ‘‘Yaṃ cittaṃ mano mānasaṃ…pe… viññāṇaṃ viññāṇakkhandho’’tiādīsu (dha. sa. 63, 65) ruḷhito khandho nāma. Svāyamidha rāsito adhippeto. Ayañhi khandhaṭṭho nāma piṇḍaṭṭho pūgaṭṭho ghaṭaṭṭho rāsaṭṭho. Tasmā ‘rāsilakkhaṇā khandhā’ti veditabbā. Koṭṭhāsaṭṭhotipi vattuṃ vaṭṭati; lokasmiñhi iṇaṃ gahetvā codiyamānā ‘dvīhi khandhehi dassāma, tīhi khandhehi dassāmā’ti vadanti. Iti ‘koṭṭhāsalakkhaṇā khandhā’tipi vattuṃ vaṭṭati. Evamettha rūpakkhandhoti rūparāsi rūpakoṭṭhāso, vedanākkhandhoti vedanārāsi vedanākoṭṭhāsoti iminā nayena saññākkhandhādīnaṃ attho veditabbo.

Ettāvatā sammāsambuddho yvāyaṃ ‘‘cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpa’’nti atītānāgatapaccuppannādīsu ekādasasu okāsesu vibhatto ‘pañcavīsati rūpakoṭṭhāsā’ti ca ‘channavuti rūpakoṭṭhāsā’ti ca evaṃpabhedo rūparāsi, taṃ sabbaṃ paripiṇḍetvā rūpakkhandho nāmāti dassesi. Yo panāyaṃ ‘‘sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikavedanārāsi, taṃ sabbaṃ paripiṇḍetvā vedanākkhandho nāmāti dassesi. Yo panāyaṃ ‘‘cakkhusamphassajā saññā…pe… manosamphassajā saññā’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikasaññārāsi, taṃ sabbaṃ paripiṇḍetvā saññākkhandho nāmāti dassesi. Yo panāyaṃ ‘‘cakkhusamphassajā cetanā…pe… manosamphassajā cetanā’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikacetanārāsi, taṃ sabbaṃ paripiṇḍetvā saṅkhārakkhandho nāmāti dassesi. Yo panāyaṃ ‘‘cakkhuviññāṇaṃ, sotaghānajivhākāyaviññāṇaṃ, manodhātu, manoviññāṇadhātū’’ti tesuyeva ekādasasu okāsesu vibhatto catubhūmikacittarāsi, taṃ sabbaṃ paripiṇḍetvā viññāṇakkhandho nāmāti dassesi.

Apicettha sabbampi catusamuṭṭhānikaṃ rūpaṃ rūpakkhandho, kāmāvacaraaṭṭhakusalacittādīhi ekūnanavuticittehi sahajātā vedanā vedanākkhandho, saññā saññākkhandho, phassādayo dhammā saṅkhārakkhandho, ekūnanavuti cittāni viññāṇakkhandhoti. Evampi pañcasu khandhesu dhammaparicchedo veditabbo.

1. Rūpakkhandhaniddeso

2. Idāni te rūpakkhandhādayo vibhajitvā dassetuṃ tattha katamo rūpakkhandhotiādimāha. Tattha tatthāti tesu pañcasu khandhesu. Katamoti kathetukamyatāpucchā. Rūpakkhandhoti pucchitadhammanidassanaṃ. Idāni taṃ vibhajanto yaṃ kiñci rūpantiādimāha. Tattha yaṃ kiñcīti anavasesapariyādānaṃ. Rūpanti atippasaṅganiyamanaṃ. Evaṃ padadvayenāpi rūpassa anavasesapariggaho kato hoti.

Tattha kenaṭṭhena rūpanti? Ruppanaṭṭhena rūpaṃ. Vuttañhetaṃ bhagavatā –

‘‘Kiñca, bhikkhave, rūpaṃ vadetha? Ruppatīti kho, bhikkhave, tasmā rūpanti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarisapasamphassenapi ruppati. Ruppatīti kho, bhikkhave, tasmā rūpanti vuccatī’’ti (saṃ. ni. 3.79).

Tattha kinti kāraṇapucchā; kena kāraṇena rūpaṃ vadetha, kena kāraṇena taṃ rūpaṃ nāmāti attho. Ruppatīti ettha itīti kāraṇuddeso. Yasmā ruppati tasmā rūpanti vuccatīti attho. Ruppatīti kuppati ghaṭṭīyati pīḷiyati bhijjatīti attho. Evaṃ iminā ettakena ṭhānena ruppanaṭṭhena rūpaṃ vuttaṃ. Ruppanalakkhaṇena rūpantipi vattuṃ vaṭṭati. Ruppanalakkhaṇañhetaṃ.

Sītenapi ruppatītiādīsu pana sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Tiṇṇaṃ tiṇṇañhi cakkavāḷānaṃ antare ekeko lokantarikanirayo nāma hoti aṭṭhayojanasahassappamāṇo, yassa neva heṭṭhā pathavī atthi, na upari candimasūriyadīpamaṇiāloko, niccandhakāro. Tattha nibbattasattānaṃ tigāvuto attabhāvo hoti. Te vagguliyo viya pabbatapāde dīghaputhulehi nakhehi laggitvā avaṃsirā olambanti. Yadā saṃsappantā aññamaññassa hatthapāsagatā honti atha ‘bhakkho no laddho’ti maññamānā tattha byāvaṭā viparivattitvā lokasandhārake udake patanti, sītavāte paharantepi pakkamadhukaphalāni viya chijjitvā udake patanti. Patitamattāva accantakhārena sītodakena chinnacammanhārumaṃsaaṭṭhīhi bhijjamānehi tattatele patitapiṭṭhapiṇḍi viya paṭapaṭāyamānā vilīyanti. Evaṃ sītena ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsakaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnacchinnasarīrā jīvitakkhayampi pāpuṇanti.

Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ. Tattha hi tattāya lohapathaviyā nipajjāpetvā pañcavidhabandhanādikaraṇakāle sattā mahādukkhaṃ anubhavanti.

Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pettivisayasmiñhi sattā dve tīṇi buddhantarāni kiñcideva āmisaṃ hatthena gahetvā mukhe pakkhipantā nāma na honti. Antoudaraṃ ādittasusirarukkho viya hoti. Dubbhikkhe kañjikamattampi alabhitvā maraṇappattānaṃ pamāṇaṃ nāma natthi.

Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ. Tattha hi sattā dve tīṇi buddhantarāni hadayatemanamattaṃ vā jivhātemanamattaṃ vā udakabinduṃ laddhuṃ na sakkonti. ‘Pānīyaṃ pivissāmā’ti nadiṃ gatānampi nadī vālikātalaṃ sampajjati. Mahāsamuddaṃ pakkhantānampi mahāsamuddo piṭṭhipāsāṇo hoti. Te sussantā balavadukkhapīḷitā vicaranti.

Eko kira kālakañjikaasuro pipāsaṃ adhivāsetuṃ asakkonto yojanagambhīravitthāraṃ mahāgaṅgaṃ otari. Tassa gatagataṭṭhāne udakaṃ chijjati, dhūmo uggacchati, tatte piṭṭhipāsāṇe caṅkamanakālo viya hoti. Tassa udakasaddaṃ sutvā ito cito ca vicarantasseva ratti vibhāyi. Atha naṃ pātova bhikkhācāraṃ gacchantā tiṃsamattā piṇḍacārikabhikkhū disvā – ‘‘ko nāma tvaṃ, sappurisā’’ti pucchiṃsu. ‘‘Petohamasmi, bhante’’ti. ‘‘Kiṃ pariyesasī’’ti? ‘‘Pānīyaṃ, bhante’’ti. ‘‘Ayaṃ gaṅgā paripuṇṇā, kiṃ tvaṃ na passasī’’ti? ‘‘Na upakappati, bhante’’ti. ‘‘Tena hi gaṅgāpiṭṭhe nipajja, mukhe te pānīyaṃ āsiñcissāmā’’ti. So vālikāpuḷine uttāno nipajji. Bhikkhū tiṃsamatte patte nīharitvā udakaṃ āharitvā āharitvā tassa mukhe āsiñciṃsu. Tesaṃ tathā karontānaṃyeva velā upakaṭṭhā jātā. Tato ‘‘bhikkhācārakālo amhākaṃ, sappurisa; kacci te assādamattā laddhā’’ti āhaṃsu. Peto ‘‘sace me, bhante, tiṃsamattānaṃ ayyānaṃ tiṃsamattehi pattehi āsittaudakato aḍḍhapasatamattampi paragalagataṃ, petattabhāvato mokkho mā hotū’’ti āha. Evaṃ pipāsāya ruppanaṃ pettivisaye pākaṭaṃ.

Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādisambabahulesu padesesu pākaṭaṃ. Ettha ca ḍaṃsāti piṅgalamakkhikā, makasāti makasāva vātāti kucchivātapiṭṭhivātādivasena veditabbā. Sarīrasmiñhi vātarogo uppajjitvā hatthapādapiṭṭhiādīni bhindati, kāṇaṃ karoti, khujjaṃ karoti, pīṭhasappiṃ karoti. Ātapoti sūriyātapo. Tena ruppanaṃ marukantārādīsu pākaṭaṃ. Ekā kira itthī marukantāre rattiṃ satthato ohīnā divā sūriye uggacchante vālikāya tappamānāya pāde ṭhapetuṃ asakkontī sīsato pacchiṃ otāretvā akkami. Kamena pacchiyā uṇhābhitattāya ṭhātuṃ asakkontī tassā upari sāṭakaṃ ṭhapetvā akkami. Tasmimpi santatte aṅkena gahitaṃ puttakaṃ adhomukhaṃ nipajjāpetvā kandantaṃ kandantaṃ akkamitvā saddhiṃ tena tasmiṃyeva ṭhāne uṇhābhitattā kālamakāsi.

Sarīsapāti ye keci dīghajātikā sarantā gacchanti. Tesaṃ samphassena ruppanaṃ āsīvisadaṭṭhādīnaṃ vasena veditabbaṃ.

Idāni ‘yaṃ kiñci rūpa’nti padena saṃgahitaṃ pañcavīsatikoṭṭhāsachannavutikoṭṭhāsappabhedaṃ sabbampi rūpaṃ atītādikoṭṭhāsesu pakkhipitvā dassetuṃ atītānāgatapaccuppannanti āha. Tato paraṃ tadeva ajjhattadukādīsu catūsu dukesu pakkhipitvā dassetuṃ ajjhattaṃ vā bahiddhā vātiādi vuttaṃ. Tato paraṃ sabbampetaṃ ekādasasu padesesu pariyādiyitvā dassitaṃ rūpaṃ ekato piṇḍaṃ katvā dassetuṃ tadekajjhantiādi vuttaṃ.

Tattha tadekajjhanti taṃ ekajjhaṃ; abhisaññūhitvāti abhisaṃharitvā; abhisaṅkhipitvāti saṅkhepaṃ katvā; idaṃ vuttaṃ hoti – sabbampetaṃ vuttappakāraṃ rūpaṃ ruppanalakkhaṇasaṅkhāte ekavidhabhāve paññāya rāsiṃ katvā rūpakkhandho nāmāti vuccatīti. Etena sabbampi rūpaṃ ruppanalakkhaṇe rāsibhāvūpagamanena rūpakkhandhoti dassitaṃ hoti. Na hi rūpato añño rūpakkhandho nāma atthi. Yathā ca rūpaṃ, evaṃ vedanādayopi vedayitalakkhaṇādīsu rāsibhāvūpagamanena. Na hi vedanādīhi aññe vedanākkhandhādayo nāma atthi.

3. Idāni ekekasmiṃ okāse pakkhittaṃ rūpaṃ visuṃ visuṃ bhājetvā dassento tattha katamaṃ rūpaṃ atītantiādimāha. Tattha tatthāti ekādasasu okāsesu pakkhipitvā ṭhapitamātikāya bhummaṃ. Idaṃ vuttaṃ hoti – atītānāgatapaccuppannantiādinā nayena ṭhapitāya mātikāya yaṃ atītaṃ rūpanti vuttaṃ, taṃ katamanti? Iminā upāyena sabbapucchāsu attho veditabbo. Atītaṃ niruddhantiādīni padāni nikkhepakaṇḍassa atītattikabhājanīyavaṇṇanāyaṃ (dha. sa. aṭṭha. 1044) vuttāneva. Cattāro ca mahābhūtāti idaṃ atītanti vuttarūpassa sabhāvadassanaṃ. Yathā cettha evaṃ sabbattha attho veditabbo. Iminā idaṃ dasseti – atītarūpampi bhūtāni ceva bhūtāni upādāya nibbattarūpañca, anāgatampi…pe… dūrasantikampi. Na hi bhūtehi ceva bhūtāni upādāya pavattarūpato ca aññaṃ rūpaṃ nāma atthīti.

Aparo nayo – atītaṃsena saṅgahitanti atītakoṭṭhāseneva saṅgahitaṃ, ettheva gaṇanaṃ gataṃ. Kinti? Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpanti. Evaṃ sabbattha attho veditabbo. Anāgatapaccuppannaniddesapadānipi heṭṭhā vuttatthāneva.

Idaṃ pana atītānāgatapaccuppannaṃ nāma suttantapariyāyato abhidhammaniddesatoti duvidhaṃ. Taṃ suttantapariyāye bhavena paricchinnaṃ. Paṭisandhito hi paṭṭhāya atītabhavesu nibbattaṃ rūpaṃ, anantarabhave vā nibbattaṃ hotu kappakoṭisatasahassamatthake vā, sabbaṃ atītameva nāma. Cutito paṭṭhāya anāgatabhavesu nibbattanakarūpaṃ, anantarabhave vā nibbattaṃ hotu kappakoṭisatasahassamatthake vā, sabbaṃ anāgatameva nāma. Cutipaṭisandhianantare pavattarūpaṃ paccuppannaṃ nāma. Abhidhammaniddese pana khaṇena paricchinnaṃ. Tayo hi rūpassa khaṇā – uppādo, ṭhiti, bhaṅgoti. Ime tayo khaṇe patvā niruddhaṃ rūpaṃ, samanantaraniruddhaṃ vā hotu atīte kappakoṭisatasahassamatthake vā, sabbaṃ atītameva nāma. Tayo khaṇe asampattaṃ rūpaṃ, ekacittakkhaṇamattena vā asampattaṃ hotu anāgate kappakoṭisatasahassamatthake vā, sabbaṃ anāgatameva nāma. Ime tayo khaṇe sampattaṃ rūpaṃ pana paccuppannaṃ nāma. Tattha kiñcāpi idaṃ suttantabhājanīyaṃ, evaṃ santepi abhidhammaniddeseneva atītānāgatapaccuppannarūpaṃ niddiṭṭhanti veditabbaṃ.

Aparo nayo – idañhi rūpaṃ addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma hoti. Tathā anāgatapaccuppannaṃ. Addhāvasena tāva ekassa ekasmiṃ bhave paṭisandhito pubbe atītaṃ, cutito uddhaṃ anāgataṃ, ubhinnamantare paccuppannaṃ. Santativasena sabhāgaekautusamuṭṭhānaṃ ekāhārasamuṭṭhānañca pubbāpariyavasena pavattamānampi paccuppannaṃ. Tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ. Cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ. Tato pubbe atītaṃ, pacchā anāgataṃ. Kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītādibhedo natthi. Tesaññeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhedo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattidivādīsu samayesu santānavasena pavattamānaṃ taṃ taṃ samayaṃ paccuppannaṃ nāma. Tato pubbe atītaṃ, pacchā anāgataṃ. Khaṇavasena uppādādikkhaṇattayapariyāpannaṃ paccuppannaṃ nāma. Tato pubbe atītaṃ, pacchā anāgataṃ.

Apica atikkahetupaccayakiccaṃ atītaṃ. Niṭṭhitahetukiccaṃ aniṭṭhitapaccayakiccaṃ paccuppannaṃ. Ubhayakiccamasampattaṃ anāgataṃ. Sakiccakkhaṇe vā paccuppannaṃ. Tato pubbe atītaṃ, pacchā anāgataṃ. Ettha ca khaṇādikathāva nippariyāyā, sesā sapariyāyā. Tāsu nippariyāyakathā idha adhippetā. Ajjhattadukassāpi niddesapadāni heṭṭhā ajjhattattikaniddese (dha. sa. aṭṭha. 1050) vuttatthāneva. Oḷārikādīni rūpakaṇḍavaṇṇanāyaṃ (dha. sa. aṭṭha. 674) vuttatthāneva.

6. Hīnadukaniddese tesaṃ tesaṃ sattānanti bahūsu sattesu sāmivacanaṃ. Aparassāpi aparassāpīti hi vuccamāne divasampi kappasatasahassampi vadanto ettakameva vadeyya. Iti satthā dvīheva padehi anavasese satte pariyādiyanto ‘tesaṃ tesaṃ sattāna’nti āha. Ettakena hi sabbampi aparadīpanaṃ siddhaṃ hoti. Uññātanti avamataṃ. Avaññātanti vambhetvā ñātaṃ. Rūpantipi na viditaṃ. Hīḷitanti agahetabbaṭṭhena khittaṃ chaḍḍitaṃ, jigucchitantipi vadanti. Paribhūtanti kimetenāti vācāya paribhavitaṃ. Acittīkatanti na garukataṃ. Hīnanti lāmakaṃ. Hīnamatanti hīnanti mataṃ, lāmakaṃ katvā ñātaṃ. Hīnasammatanti hīnanti loke sammataṃ, hīnehi vā sammataṃ, gūthabhakkhehi gūtho viya. Aniṭṭhanti appiyaṃ, paṭilābhatthāya vā apariyesitaṃ. Sacepi naṃ koci pariyeseyya, pariyesatu. Etassa pana ārammaṇassa etadeva nāmaṃ. Akantanti akāmitaṃ, nissirikaṃ vā. Amanāpanti manasmiṃ na appitaṃ. Tādisañhi ārammaṇaṃ manasmiṃ na appīyati. Atha vā manaṃ appāyati vaḍḍhetīti manāpaṃ, na manāpaṃ amanāpaṃ.

Aparo nayo – aniṭṭhaṃ sampattivirahato. Taṃ ekantena kammasamuṭṭhānesu akusalakammasamuṭṭhānaṃ. Akantaṃ sukhassa ahetubhāvato. Amanāpaṃ dukkhassa hetubhāvato. Rūpā saddāti idamassa sabhāvadīpanaṃ. Imasmiñhi pade akusalakammajavasena aniṭṭhā pañca kāmaguṇā vibhattā. Kusalakammajaṃ pana aniṭṭhaṃ nāma natthi, sabbaṃ iṭṭhameva.

Paṇītapadaniddeso vuttapaṭipakkhanayena veditabbo. Imasmiṃ pana pade kusalakammajavasena iṭṭhā pañca kāmaguṇā vibhattā. Kusalakammajañhi aniṭṭhaṃ nāma natthi, sabbaṃ iṭṭhameva. Yathā ca kammajesu evaṃ utusamuṭṭhānādīsupi iṭṭhāniṭṭhatā atthi evāti imasmiṃ duke iṭṭhāniṭṭhārammaṇaṃ paṭivibhattanti veditabbaṃ. Ayaṃ tāva ācariyānaṃ samānatthakathā. Vitaṇḍavādī panāha – iṭṭhāniṭṭhaṃ nāma pāṭiyekkaṃ paṭivibhattaṃ natthi, tesaṃ tesaṃ rucivasena kathitaṃ.

Yathāha –

‘‘Manāpapariyantaṃ khvāhaṃ, mahārāja, pañcasu kāmaguṇesu agganti vadāmi. Teva, mahārāja, rūpā ekaccassa manāpā honti, ekaccassa amanāpā honti. Teva, mahārāja, saddā, gandhā, rasā, phoṭṭhabbā ekaccassa manāpā honti, ekaccassa amanāpā hontī’’ti (saṃ. ni. 1.123).

Evaṃ yasmā teyeva rūpādayo eko assādeti abhinandati, tattha lobhaṃ uppādeti. Eko kujjhati paṭihaññati, tattha dosaṃ uppādeti. Ekassa iṭṭhā honti kantā manāpā, ekassa aniṭṭhā akantā amanāpā. Eko cete ‘iṭṭhā kantā manāpā’ti dakkhiṇato gaṇhāti, eko ‘aniṭṭhā akantā amanāpā’ti vāmato. Tasmā iṭṭhāniṭṭhaṃ nāma pāṭiyekkaṃ paṭivibhattaṃ nāma natthi. Paccantavāsīnañhi gaṇḍuppādāpi iṭṭhā honti kantā manāpā, majjhimadesavāsīnaṃ atijegucchā. Tesañca moramaṃsādīni iṭṭhāni honti, itaresaṃ tāni atijegucchānīti.

So vattabbo – ‘‘kiṃ pana tvaṃ iṭṭhāniṭṭhārammaṇaṃ pāṭiyekkaṃ paṭivibhattaṃ nāma natthīti vadesī’’ti? ‘‘Āma natthī’’ti vadāmi. Puna tatheva yāvatatiyaṃ patiṭṭhāpetvā pañho pucchitabbo – ‘‘nibbānaṃ nāma iṭṭhaṃ udāhu aniṭṭha’’nti? Jānamāno ‘‘iṭṭha’’nti vakkhati. Sacepi na vadeyya, mā vadatu. Nibbānaṃ pana ekantaiṭṭhameva. ‘‘Nanu eko nibbānassa vaṇṇe kathiyamāne kujjhitvā – ‘tvaṃ nibbānassa vaṇṇaṃ kathesi, kiṃ tattha annapānamālāgandhavilepanasayanacchādanasamiddhā pañca kāmaguṇā atthī’ti vatvā ‘natthī’ti vutte ‘alaṃ tava nibbānenā’ti nibbānassa vaṇṇe kathiyamāne kujjhitvā ubho kaṇṇe thaketīti iṭṭhetaṃ. Etassa pana vasena tava vāde nibbānaṃ aniṭṭhaṃ nāma hoti. Na panetaṃ evaṃ gahetabbaṃ. Eso hi viparītasaññāya katheti. Saññāvipallāsena ca tadeva ārammaṇaṃ ekassa iṭṭhaṃ hoti, ekassa aniṭṭhaṃ’’.

Iṭṭhāniṭṭhārammaṇaṃ pana pāṭiyekkaṃ vibhattaṃ atthīti. Kassa vasena vibhattanti? Majjhimakasattassa. Idañhi na atiissarānaṃ mahāsammatamahāsudassanadhammāsokādīnaṃ vasena vibhattaṃ. Tesañhi dibbakappampi ārammaṇaṃ amanāpaṃ upaṭṭhāti. Na atiduggatānaṃ dullabhannapānānaṃ vasena vibhattaṃ. Tesañhi kaṇājakabhattasitthānipi pūtimaṃsarasopi atimadhuro amatasadiso ca hoti. Majjhimakānaṃ pana gaṇakamahāmattaseṭṭhikuṭumbikavāṇijādīnaṃ kālena iṭṭhaṃ kālena aniṭṭhaṃ labhamānānaṃ vasena vibhattaṃ. Evarūpā hi iṭṭhāniṭṭhaṃ paricchindituṃ sakkontīti.

Tipiṭakacūḷanāgatthero panāha – ‘‘iṭṭhāniṭṭhaṃ nāma vipākavaseneva paricchinnaṃ, na javanavasena. Javanaṃ pana saññāvipallāsavasena iṭṭhasmiṃyeva rajjati, iṭṭhasmiṃyeva dussati; aniṭṭhasmiṃyeva rajjati, aniṭṭhasmiṃyeva dussatī’’ti. Vipākavaseneva panetaṃ ekantato paricchijjati. Na hi sakkā vipākacittaṃ vañcetuṃ. Sace ārammaṇaṃ iṭṭhaṃ hoti, kusalavipākaṃ uppajjati. Sace aniṭṭhaṃ, akusalavipākaṃ uppajjati. Kiñcāpi hi micchādiṭṭhikā buddhaṃ vā saṅghaṃ vā mahācetiyādīni vā uḷārāni ārammaṇāni disvā akkhīni pidahanti, domanassaṃ āpajjanti, dhammasaddaṃ sutvā kaṇṇe thakenti, cakkhuviññāṇasotaviññāṇāni pana nesaṃ kusalavipākāneva honti.

Kiñcāpi gūthasūkarādayo gūthagandhaṃ ghāyitvā ‘khādituṃ labhissāmā’ti somanassajātā honti, gūthadassane pana tesaṃ cakkhuviññāṇaṃ, tassa gandhaghāyane ghānaviññāṇaṃ, rasasāyane jivhāviññāṇañca akusalavipākameva hoti. Bandhitvā varasayane sayāpitasūkaro ca kiñcāpi viravati, saññāvipallāsena panassa javanasmiṃyeva domanassaṃ uppajjati, kāyaviññāṇaṃ kusalavipākameva. Kasmā? Ārammaṇassa iṭṭhatāya.

Apica dvāravasenāpi iṭṭhāniṭṭhatā veditabbā. Sukhasamphassañhi gūthakalalaṃ cakkhudvāraghānadvāresu aniṭṭhaṃ, kāyadvāre iṭṭhaṃ hoti. Cakkavattino maṇiratanena pothiyamānassa, suvaṇṇasūle uttāsitassa ca maṇiratanasuvaṇṇasūlāni cakkhudvāre iṭṭhāni honti, kāyadvāre aniṭṭhāni. Kasmā? Mahādukkhassa uppādanato. Evaṃ iṭṭhāniṭṭhaṃ ekantato vipākeneva paricchijjatīti veditabbaṃ.

Taṃ taṃ vā panāti ettha na heṭṭhimanayo oloketabbo. Na hi bhagavā sammutimanāpaṃ bhindati, puggalamanāpaṃ pana bhindati. Tasmā taṃtaṃvāpanavaseneva upādāyupādāya hīnappaṇītatā veditabbā. Nerayikānañhi rūpaṃ koṭippattaṃ hīnaṃ nāma; taṃ upādāya tiracchānesu nāgasupaṇṇānaṃ rūpaṃ paṇītaṃ nāma. Tesaṃ rūpaṃ hīnaṃ; taṃ upādāya petānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya jānapadānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya gāmabhojakānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya janapadasāmikānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya padesarājūnaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya cakkavattirañño rūpaṃ paṇītaṃ nāma. Tassāpi hīnaṃ; taṃ upādāya bhummadevānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya cātumahārājikānaṃ devānaṃ rūpaṃ paṇītaṃ nāma. Tesampi hīnaṃ; taṃ upādāya tāvatiṃsānaṃ devānaṃ rūpaṃ paṇītaṃ nāma…pe… akaniṭṭhadevānaṃ pana rūpaṃ matthakappattaṃ paṇītaṃ nāma.

7. Dūradukaniddese itthindriyādīni heṭṭhā vibhattāneva. Imasmiṃ pana duke duppariggahaṭṭhena lakkhaṇaduppaṭivijjhatāya sukhumarūpaṃ dūreti kathitaṃ. Sukhapariggahaṭṭhena lakkhaṇasuppaṭivijjhatāya oḷārikarūpaṃ santiketi. Kabaḷīkārāhārapariyosāne ca niyyātanaṭṭhānepi ‘idaṃ vuccati rūpaṃ dūre’ti na nīyyātitaṃ. Kasmā? Duvidhañhi dūre nāma – lakkhaṇato ca okāsato cāti. Tattha lakkhaṇato dūreti na kathitaṃ, taṃ okāsato kathetabbaṃ. Tasmā dūreti akathitaṃ. Oḷārikarūpaṃ okāsato dūreti dassetuṃ aniyyātetvāva yaṃ vā panaññampītiādimāha. Santikapadaniddesepi eseva nayo. Tattha anāsanneti na āsanne, anupakaṭṭheti nissaṭe, dūreti dūramhi, asantiketi na santike. Idaṃ vuccati rūpaṃ dūreti idaṃ paṇṇarasavidhaṃ sukhumarūpaṃ lakkhaṇato dūre, dasavidhaṃ pana oḷārikarūpaṃ yevāpanakavasena okāsato dūreti vuccati. Santikapadaniddeso uttānatthoyeva.

Idaṃ vuccati rūpaṃ santiketi idaṃ dasavidhaṃ oḷārikarūpaṃ lakkhaṇato santike, pañcadasavidhaṃ pana sukhumarūpaṃ yevāpanakavasena okāsato santiketi vuccati. Kittakato paṭṭhāya pana rūpaṃ okāsavasena santike nāma? Kittakato paṭṭhāya dūre nāmāti? Pakatikathāya kathentānaṃ dvādasahattho savanūpacāro nāma hoti. Tassa orato rūpaṃ santike, parato dūre. Tattha sukhumarūpaṃ dūre hontaṃ lakkhaṇatopi okāsatopi dūre hoti; santike hontaṃ pana okāsatova santike hoti, na lakkhaṇato. Oḷārikarūpaṃ santike hontaṃ lakkhaṇatopi okāsatopi santike hoti; dūre hontaṃ okāsatova dūre hoti, na lakkhaṇato.

Taṃ taṃ vā panāti ettha na heṭṭhimanayo oloketabbo. Heṭṭhā hi bhindamāno gato. Idha pana na lakkhaṇato dūraṃ bhindati, okāsato dūrameva bhindati. Upādāyupādāya dūrasantikañhi ettha dassitaṃ. Attano hi rūpaṃ santike nāma; antokucchigatassāpi parassa dūre. Antokucchigatassa santike; bahiṭhitassa dūre. Ekamañce sayitassa santike; bahipamukhe ṭhitassa dūre. Antopariveṇe rūpaṃ santike; bahipariveṇe dūre. Antosaṅghārāme rūpaṃ santike; bahisaṅghārāme dūre. Antosīmāya rūpaṃ santike; bahisīmāya dūre. Antogāmakhette rūpaṃ santike; bahigāmakkhette dūre. Antojanapade rūpaṃ santike; bahijanapade dūre. Antorajjasīmāya rūpaṃ santike; bahirajjasīmāya dūre. Antosamudde rūpaṃ santike; bahisamudderūpaṃ dūre. Antocakkavāḷe rūpaṃ santike; bahicakkavāḷe dūreti.

Ayaṃ rūpakkhandhaniddeso.

2. Vedanākkhandhaniddeso

8. Vedanākkhandhaniddesādīsu heṭṭhā vuttasadisaṃ pahāya apubbameva vaṇṇayissāma. Yā kāci vedanāti catubhūmikavedanaṃ pariyādiyati. Sukhā vedanātiādīni atītādivasena niddiṭṭhavedanaṃ sabhāvato dassetuṃ vuttāni. Tattha sukhā vedanā atthi kāyikā, atthi cetasikā. Tathā dukkhā vedanā. Adukkhamasukhā pana cakkhādayo pasādakāye sandhāya pariyāyena ‘atthi kāyikā, atthi cetasikā’. Tattha sabbāpi kāyikā kāmāvacarā. Tathā cetasikā dukkhā vedanā. Cetasikā sukhā pana tebhūmikā. Adukkhamasukhā catubhūmikā. Tassā sabbappakārāyapi santativasena, khaṇādivasena ca atītādibhāvo veditabbo.

Tattha santativasena ekavīthiekajavanaekasamāpattipariyāpannā, ekavidhavisayasamāyogappavattā ca paccuppannā. Tato pubbe atītā, pacchā anāgatā. Khaṇādivasena khaṇattayapariyāpannā pubbantāparantamajjhagatā sakiccañca kurumānā vedanā paccuppannā. Tato pubbe atītā, pacchā anāgatā. Tattha khaṇādivasena atītādibhāvaṃ sandhāya ayaṃ niddeso katoti veditabbo.

11. Oḷārikasukhumaniddese akusalā vedanātiādīni jātito oḷārikasukhumabhāvaṃ dassetuṃ vuttāni. Dukkhā vedanā oḷārikātiādīni sabhāvato. Asamāpannassa vedanātiādīni puggalato. Sāsavātiādīni lokiyalokuttarato oḷārikasukhumabhāvaṃ dassetuṃ vuttāni. Tattha akusalā tāva sadarathaṭṭhena dukkhavipākaṭṭhena ca oḷārikā. Kusalā niddarathaṭṭhena sukhavipākaṭṭhena ca sukhumā. Abyākatā nirussāhaṭṭhena avipākaṭṭhena ca sukhumā. Kusalākusalā saussāhaṭṭhena savipākaṭṭhena ca oḷārikā. Abyākatā vuttanayeneva sukhumā.

Dukkhā asātaṭṭhena dukkhaṭṭhena ca oḷārikā. Sukhā sātaṭṭhena sukhaṭṭhena ca sukhumā. Adukkhamasukhā santaṭṭhena paṇītaṭṭhena ca sukhumā. Sukhadukkhā khobhanaṭṭhena pharaṇaṭṭhena ca oḷārikā. Sukhavedanāpi hi khobheti pharati. Tathā dukkhavedanāpi. Sukhañhi uppajjamānaṃ sakalasarīraṃ khobhentaṃ āluḷentaṃ abhisandayamānaṃ maddayamānaṃ chādayamānaṃ sītodakaghaṭena āsiñcayamānaṃ viya uppajjati. Dukkhaṃ uppajjamānaṃ tattaphālaṃ anto pavesantaṃ viya tiṇukkāya bahi jhāpayamānaṃ viya uppajjati. Adukkhamasukhā pana vuttanayeneva sukhumā. Asamāpannassa vedanā nānārammaṇe vikkhittabhāvato oḷārikā. Samāpannassa vedanā ekattanimitteyeva caratīti sukhumā. Sāsavā āsavuppattihetuto oḷārikā. Āsavacāro nāma ekantaoḷāriko. Anāsavā vuttavipariyāyena sukhumā.

Tattha eko neva kusalattike kovido hoti, na vedanāttike. So ‘kusalattikaṃ rakkhāmī’ti vedanāttikaṃ bhindati; ‘vedanāttikaṃ rakkhāmī’ti kusalattikaṃ bhindati. Eko ‘tikaṃ rakkhāmī’ti bhūmantaraṃ bhindati. Eko na bhindati. Kathaṃ? ‘‘Sukhadukkhā vedanā oḷārikā, adukkhamasukhā vedanā sukhumā’’ti hi vedanāttike vuttaṃ. Taṃ eko paṭikkhipati – na sabbā adukkhamasukhā sukhumā. Sā hi kusalāpi atthi akusalāpi abyākatāpi. Tattha kusalākusalā oḷārikā, abyākatā sukhumā. Kasmā? Kusalattike pāḷiyaṃ āgatattāti. Evaṃ kusalattiko rakkhito hoti, vedanāttiko pana bhinno.

Kusalākusalā vedanā oḷārikā, abyākatā vedanā sukhumā’’ti yaṃ pana kusalattike vuttaṃ, taṃ eko paṭikkhipati – na sabbā abyākatā sukhumā. Sā hi sukhāpi atthi dukkhāpi adukkhamasukhāpi. Tattha sukhadukkhā oḷārikā, adukkhamasukhā sukhumā. Kasmā? Vedanāttike pāḷiyaṃ āgatattāti. Evaṃ vedanāttiko rakkhito hoti, kusalattiko pana bhinno. Kusalattikassa pana āgataṭṭhāne vedanāttikaṃ anoloketvā vedanāttikassa āgataṭṭhāne kusalattikaṃ anoloketvā kusalādīnaṃ kusalattikalakkhaṇena, sukhādīnaṃ vedanāttikalakkhaṇena oḷārikasukhumataṃ kathento na bhindati nāma.

Yampi ‘‘kusalākusalā vedanā oḷārikā, abyākatā vedanā sukhumā’’ti kusalattike vuttaṃ, tattheko ‘kusalā lokuttaravedanāpi samānā oḷārikā nāma, vipākā antamaso dvipañcaviññāṇasahajātāpi samānā sukhumā nāma hotī’ti vadati. So evarūpaṃ santaṃ paṇītaṃ lokuttaravedanaṃ oḷārikaṃ nāma karonto, dvipañcaviññāṇasampayuttaṃ ahetukaṃ hīnaṃ jaḷaṃ vedanaṃ sukhumaṃ nāma karonto ‘tikaṃ rakkhissāmī’ti bhūmantaraṃ bhindati nāma. Tattha tattha bhūmiyaṃ kusalaṃ pana taṃtaṃbhūmivipākeneva saddhiṃ yojetvā kathento na bhindati nāma. Tatrāyaṃ nayo – kāmāvacarakusalā hi oḷārikā; kāmāvacaravipākā sukhumā. Rūpāvacarārūpāvacaralokuttarakusalā oḷārikā; rūpāvacarārūpāvacaralokuttaravipākā sukhumāti. Iminā nīhārena kathento na bhindati nāma.

Tipiṭakacūḷanāgatthero panāha – ‘‘akusale oḷārikasukhumatā nāma na uddharitabbā. Tañhi ekantaoḷārikameva. Lokuttarepi oḷārikasukhumatā na uddharitabbā. Tañhi ekantasukhuma’’nti. Imaṃ kathaṃ āharitvā tipiṭakacūḷābhayattherassa kathayiṃsu – evaṃ therena kathitanti. Tipiṭakacūḷābhayatthero āha – ‘‘sammāsambuddhena abhidhammaṃ patvā ekapadassāpi dvinnampi padānaṃ āgataṭṭhāne nayaṃ dātuṃ yuttaṭṭhāne nayo adinno nāma natthi, nayaṃ kātuṃ yuttaṭṭhāne nayo akato nāma natthi. Idha panekacco ‘ācariyo asmī’ti vicaranto akusale oḷārikasukhumataṃ uddharamāno kukkuccāyati. Sammāsambuddhena pana lokuttarepi oḷārikasukhumatā uddharitā’’ti. Evañca pana vatvā idaṃ suttaṃ āhari – ‘‘tatra, bhante, yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ, bhante, paṭipadā ubhayeneva hīnā akkhāyati – dukkhattā dandhattā cā’’ti (dī. ni. 3.152). Ettha hi catasso paṭipadā lokiyalokuttaramissakā kathitā.

Taṃ taṃ vā panāti ettha na heṭṭhimanayo oloketabbo. Taṃtaṃvāpanavaseneva kathetabbaṃ. Duvidhā hi akusalā – lobhasahagatā dosasahagatā ca. Tattha dosasahagatā oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi duvidhā – niyatā aniyatā ca. Tattha niyatā oḷārikā, aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, nokappaṭṭhitikā sukhumā. Kappaṭṭhitikāpi asaṅkhārikā oḷārikā, sasaṅkhārikā sukhumā. Lobhasahagatāpi dvidhā – diṭṭhisampayuttā diṭṭhivippayuttā ca. Tattha diṭṭhisampayuttā oḷārikā, diṭṭhivippayuttā sukhumā. Diṭṭhisampayuttāpi niyatā oḷārikā, aniyatā sukhumā. Sāpi asaṅkhārikā oḷārikā, sasaṅkhārikā sukhumā.

Saṅkhepato akusalaṃ patvā yā vipākaṃ bahuṃ deti sā oḷārikā, yā appaṃ sā sukhumā. Kusalaṃ patvā pana appavipākā oḷārikā, bahuvipākā sukhumā. Catubbidhe kusale kāmāvacarakusalā oḷārikā, rūpāvacarakusalā sukhumā. Sāpi oḷārikā, arūpāvacarakusalā sukhumā. Sāpi oḷārikā, lokuttarakusalā sukhumā. Ayaṃ tāva bhūmīsu abhedato nayo.

Bhedato pana kāmāvacarā dānasīlabhāvanāmayavasena tividhā. Tattha dānamayā oḷārikā, sīlamayā sukhumā. Sāpi oḷārikā, bhāvanāmayā sukhumā. Sāpi duhetukā tihetukāti duvidhā. Tattha duhetukā oḷārikā, tihetukā sukhumā. Tihetukāpi sasaṅkhārikaasaṅkhārikabhedato duvidhā. Tattha sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Rūpāvacare paṭhamajjhānakusalavedanā oḷārikā, dutiyajjhānakusalavedanā sukhumā…pe… catutthajjhānakusalavedanā sukhumā. Sāpi oḷārikā, ākāsānañcāyatanakusalavedanā sukhumā ākāsānañcāyatanakusalavedanā oḷārikā…pe…. Nevasaññānāsaññāyatanakusalavedanā sukhumā. Sāpi oḷārikā, vipassanāsahajātā sukhumā. Sāpi oḷārikā, sotāpattimaggasahajātā sukhumā. Sāpi oḷārikā…pe… arahattamaggasahajātā sukhumā.

Catubbidhe vipāke kāmāvacaravipākavedanā oḷārikā, rūpāvacaravipākavedanā sukhumā. Sāpi oḷārikā…pe… lokuttaravipākavedanā sukhumā. Evaṃ tāva abhedato.

Bhedato pana kāmāvacaravipākā atthi ahetukā, atthi sahetukā. Sahetukāpi atthi duhetukā, atthi tihetukā. Tattha ahetukā oḷārikā, sahetukā sukhumā. Sāpi duhetukā oḷārikā, tihetukā sukhumā. Tatthāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Paṭhamajjhānavipākā oḷārikā, dutiyajjhānavipākā sukhumā…pe… catutthajjhānavipākā sukhumā. Sāpi oḷārikā, ākāsānañcāyatanavipākā sukhumā. Sāpi oḷārikā…pe… nevasaññānāsaññāyatanavipākā sukhumā. Sāpi oḷārikā, sotāpattiphalavedanā sukhumā. Sāpi oḷārikā, sakadāgāmi…pe… arahattaphalavedanā sukhumā.

Tīsu kiriyāsu kāmāvacarakiriyavedanā oḷārikā, rūpāvacarakiriyavedanā sukhumā. Sāpi oḷārikā, arūpāvacarakiriyavedanā sukhumā. Evaṃ tāva abhedato. Bhedato pana ahetukādivasena bhinnāya kāmāvacarakiriyāya ahetukakiriyavedanā oḷārikā, sahetukā sukhumā. Sāpi duhetukā oḷārikā, tihetukā sukhumā. Tatthāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Paṭhamajjhāne kiriyavedanā oḷārikā, dutiyajjhāne sukhumā. Sāpi oḷārikā, tatiye…pe… catutthe sukhumā. Sāpi oḷārikā, ākāsānañcāyatanakiriyavedanā sukhumā. Sāpi oḷārikā, viññāṇañcā…pe… nevasaññānāsaññāyatanakiriyavedanā sukhumā. Yā oḷārikā sā hīnā. Yā sukhumā sā paṇītā.

13. Dūradukaniddese akusalavedanā visabhāgaṭṭhena visaṃsaṭṭhena ca kusalābyākatāhi dūre. Iminā nayena sabbapadesu dūratā veditabbā. Sacepi hi akusalādivedanāsamaṅgino dukkhādivedanāsamaṅgino ca tayo tayo janā ekamañce nisinnā honti, tesampi tā vedanā visabhāgaṭṭhena visaṃsaṭṭhena ca dūreyeva nāma. Samāpannavedanādisamaṅgīsupi eseva nayo. Akusalā pana akusalāya sabhāgaṭṭhena sarikkhaṭṭhena ca santike nāma. Iminā nayena sabbapadesu santikatā veditabbā. Sacepi hi akusalādivedanāsamaṅgīsu tīsu janesu eko kāmabhave, eko rūpabhave, eko arūpabhave, tesampi tā vedanā sabhāgaṭṭhena sarikkhaṭṭhena ca santikeyeva nāma. Kusalādivedanāsamaṅgīsupi eseva nayo.

Taṃ taṃ vā panāti ettha heṭṭhimanayaṃ anoloketvā taṃ taṃ vāpanavaseneva kathetabbaṃ. Kathentena ca na dūrato santikaṃ uddharitabbaṃ, santikato pana dūraṃ uddharitabbaṃ. Duvidhā hi akusalā – lobhasahagatā dosasahagatā ca. Tattha lobhasahagatā lobhasahagatāya santike nāma, dosasahagatāya dūre nāma. Dosasahagatā dosasahagatāya santike nāma, lobhasahagatāya dūre nāma. Dosasahagatāpi niyatā niyatāya santike nāmāti. Evaṃ aniyatā. Kappaṭṭhitikaasaṅkhārikasasaṅkhārikabhedaṃ lobhasahagatādīsu ca diṭṭhisampayuttādibhedaṃ sabbaṃ oḷārikadukaniddese vitthāritavasena anugantvā ekekakoṭṭhāsavedanā taṃtaṃkoṭṭhāsavedanāya eva santike, itarā itarāya dūreti veditabbāti.

Ayaṃ vedanākkhandhaniddeso.

3. Saññākkhandhaniddeso

14. Saññākkhandhaniddese yā kāci saññāti catubhūmikasaññaṃ pariyādiyati. Cakkhusamphassajā saññātiādīni atītādivasena niddiṭṭhasaññaṃ sabhāvato dassetuṃ vuttāni. Tattha cakkhusamphassato cakkhusamphassasmiṃ vā jātā cakkhusamphassajā nāma. Sesāsupi eseva nayo. Ettha ca purimā pañca cakkhupasādādivatthukāva. Manosamphassajā hadayavatthukāpi avatthukāpi. Sabbā catubhūmikasaññā.

17. Oḷārikadukaniddese paṭighasamphassajāti sappaṭighe cakkhupasādādayo vatthuṃ katvā sappaṭighe rūpādayo ārabbha uppanno phasso paṭighasamphasso nāma. Tato tasmiṃ vā jātā paṭighasamphassajā nāma. Cakkhusamphassajā saññā…pe… kāyasamphassajā saññātipi tassāyeva vatthuto nāmaṃ. Rūpasaññā…pe… phoṭṭhabbasaññātipi tassāyeva ārammaṇato nāmaṃ. Idaṃ pana vatthārammaṇato nāmaṃ. Sappaṭighāni hi vatthūni nissāya, sappaṭighāni ca ārammaṇāni ārabbha uppattito esā paṭighasamphassajā saññāti vuttā. Manosamphassajātipi pariyāyena etissā nāmaṃ hotiyeva. Cakkhuviññāṇañhi mano nāma. Tena sahajāto phasso manosamphasso nāma. Tasmiṃ manosamphasse, tasmā vā manosamphassā jātāti manosamphassajā. Tathā sotaghānajivhākāyaviññāṇaṃ mano nāma. Tena sahajāto phasso manosamphasso nāma. Tasmiṃ manosamphasse, tasmā vā manosamphassā jātāti manosamphassajā.

Adhivacanasamphassajā saññātipi pariyāyena etissā nāmaṃ hotiyeva. Tayo hi arūpino khandhā sayaṃ piṭṭhivaṭṭakā hutvā attanā sahajātāya saññāya adhivacanasamphassajā saññātipi nāmaṃ karonti. Nippariyāyena pana paṭighasamphassajā saññā nāma pañcadvārikasaññā, adhivacanasamphassajā saññā nāma manodvārikasaññā. Tattha pañcadvārikasaññā oloketvāpi jānituṃ sakkāti oḷārikā. Rajjitvā upanijjhāyantañhi ‘rajjitvā upanijjhāyatī’ti, kujjhitvā upanijjhāyantaṃ ‘kujjhitvā upanijjhāyatī’ti oloketvāva jānanti.

Tatridaṃ vatthu – dve kira itthiyo nisīditvā suttaṃ kantanti. Dvīsu daharesu gāme carantesu eko purato gacchanto ekaṃ itthiṃ olokesi. Itarā taṃ pucchi ‘kasmā nu kho taṃ eso olokesī’ti? ‘Na eso bhikkhu maṃ visabhāgacittena olokesi, kaniṭṭhabhaginīsaññāya pana olokesī’ti. Tesupi gāme caritvā āsanasālāya nisinnesu itaro bhikkhu taṃ bhikkhuṃ pucchi – ‘tayā sā itthī olokitā’ti? ‘Āma olokitā’. ‘Kimatthāyā’ti? ‘Mayhaṃ bhaginīsarikkhattā taṃ olokesi’nti āha. Evaṃ pañcadvārikasaññā oloketvāpi jānituṃ sakkāti veditabbā. Sā panesā pasādavatthukā eva. Keci pana javanappavattāti dīpenti. Manodvārikasaññā pana ekamañce vā ekapīṭhe vā nisīditvāpi aññaṃ cintentaṃ vitakkentañca ‘kiṃ cintesi, kiṃ vitakkesī’ti pucchitvā tassa vacanavaseneva jānitabbato sukhumā. Sesaṃ vedanākkhandhasadisamevāti.

Ayaṃ saññākkhandhaniddeso.

4. Saṅkhārakkhandhaniddeso

20. Saṅkhārakkhandhaniddese ye keci saṅkhārāti catubhūmikasaṅkhāre pariyādiyati. Cakkhusamphassajā cetanātiādīni atītādivasena niddiṭṭhasaṅkhāre sabhāvato dassetuṃ vuttāni. Cakkhusamphassajātiādīni vuttatthāneva. Cetanāti heṭṭhimakoṭiyā padhānasaṅkhāravasena vuttaṃ. Heṭṭhimakoṭiyā hi antamaso cakkhuviññāṇena saddhiṃ pāḷiyaṃ āgatā cattāro saṅkhārā uppajjanti. Tesu cetanā padhānā āyūhanaṭṭhena pākaṭattā. Tasmā ayameva gahitā. Taṃsampayuttasaṅkhārā pana tāya gahitāya gahitāva honti. Idhāpi purimā pañca cakkhupasādādivatthukāva. Manosamphassajā hadayavatthukāpi avatthukāpi. Sabbā catubhūmikacetanā. Sesaṃ vedanākkhandhasadisamevāti.

Ayaṃ saṅkhārakkhandhaniddeso.

5. Viññāṇakkhandhaniddeso

26. Viññāṇakkhandhaniddese yaṃ kiñci viññāṇanti catubhūmakaviññāṇaṃ pariyādiyati. Cakkhuviññāṇantiādīni atītādivasena niddiṭṭhaviññāṇaṃ sabhāvato dassetuṃ vuttāni. Tattha cakkhuviññāṇādīni pañca cakkhupasādādivatthukāneva, manoviññāṇaṃ hadayavatthukampi avatthukampi. Sabbaṃ catubhūmakaviññāṇaṃ. Sesaṃ vedanākkhandhasadisamevāti.

Ayaṃ viññāṇakkhandhaniddeso.

Pakiṇṇakakathā

Idāni pañcasupi khandhesu samuggamato, pubbāparato, addhānaparicchedato, ekuppādanānānirodhato, nānuppādaekanirodhato, ekuppādaekanirodhato, nānuppādanānānirodhato, atītānāgatapaccuppannato, ajjhattikabāhirato, oḷārikasukhumato, hīnapaṇītato, dūrasantikato, paccayato, samuṭṭhānato, parinipphannato, saṅkhatatoti soḷasahākārehi pakiṇṇakaṃ veditabbaṃ.

Tattha duvidho samuggamo – gabbhaseyyakasamuggamo, opapātikasamuggamoti. Tattha gabbhaseyyakasamuggamo evaṃ veditabbo – gabbhaseyyakasattānañhi paṭisandhikkhaṇe pañcakkhandhā apacchāapure ekato pātubhavanti. Tasmiṃ khaṇe pātubhūtā kalalasaṅkhātā rūpasantati parittā hoti. Khuddakamakkhikāya ekavāyāmena pātabbamattāti vatvā puna ‘atibahuṃ etaṃ, saṇhasūciyā tele pakkhipitvā ukkhittāya paggharitvā agge ṭhitabindumatta’nti vuttaṃ. Tampi paṭikkhipitvā ‘ekakese telato uddharitvā gahite tassa paggharitvā agge ṭhitabindumatta’nti vuttaṃ. Tampi paṭikkhipitvā ‘imasmiṃ janapade manussānaṃ kese aṭṭhadhā phālite tato ekakoṭṭhāsappamāṇo uttarakurukānaṃ keso; tassa pasannatilatelato uddhaṭassa agge ṭhitabindumatta’nti vuttaṃ. Tampi paṭikkhipitvā ‘etaṃ bahu, jātiuṇṇā nāma sukhumā; tassā ekaaṃsuno pasannatilatele pakkhipitvā uddhaṭassa paggharitvā agge ṭhitabindumatta’nti vuttaṃ. Taṃ panetaṃ acchaṃ hoti vippasannaṃ anāvilaṃ parisuddhaṃ pasannatilatelabindusamānavaṇṇaṃ. Vuttampi cetaṃ –

Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇapaṭibhāgaṃ, kalalanti pavuccatīti.

Evaṃ parittāya rūpasantatiyā tīṇi santatisīsāni honti – vatthudasakaṃ, kāyadasakaṃ, itthiyā itthindriyavasena purisassa purisindriyavasena bhāvadasakanti. Tattha vatthurūpaṃ, tassa nissayāni cattāri mahābhūtāni, taṃnissitā vaṇṇagandharasojā, jīvitanti – idaṃ vatthudasakaṃ nāma. Kāyapasādo, tassa nissayāni cattāri mahābhūtāni, tannissitā vaṇṇagandharasojā, jīvitanti – idaṃ kāyadasakaṃ nāma. Itthiyā itthibhāvo, purisassa purisabhāvo, tassa nissayāni cattāri mahābhūtāni, tannissitā vaṇṇagandharasojā, jīvitanti – idaṃ bhāvadasakaṃ nāma.

Evaṃ gabbhaseyyakānaṃ paṭisandhiyaṃ ukkaṭṭhaparicchedena samatiṃsa kammajarūpāni rūpakkhandho nāma hoti. Paṭisandhicittena pana sahajātā vedanā vedanākkhandho, saññā saññākkhandho, saṅkhārā saṅkhārakkhandho, paṭisandhicittaṃ viññāṇakkhandhoti. Evaṃ gabbhaseyyakānaṃ paṭisandhikkhaṇe pañcakkhandhā paripuṇṇā honti. Sace pana napuṃsakapaṭisandhi hoti, bhāvadasakaṃ hāyati. Dvinnaṃ dasakānaṃ vasena samavīsati kammajarūpāni rūpakkhandho nāma hoti. Vedanākkhandhādayo vuttappakārā evāti. Evampi gabbhaseyyakānaṃ paṭisandhikkhaṇe pañcakkhandhā paripuṇṇā honti.

Imasmiṃ ṭhāne tisamuṭṭhānikappaveṇī kathetabbā bhaveyya. Taṃ pana akathetvā ‘opapātikasamuggamo’ nāma dassito. Opapātikānañhi paripuṇṇāyatanānaṃ paṭisandhikkhaṇe heṭṭhā vuttāni tīṇi, cakkhusotaghānajivhādasakāni cāti satta rūpasantatisīsāni pātubhavanti. Tattha cakkhudasakādīni kāyadasakasadisāneva. Napuṃsakassa pana bhāvadasakaṃ natthi. Evaṃ paripuṇṇāyatanānaṃ opapātikānaṃ samasattati ceva samasaṭṭhi ca kammajarūpāni rūpakkhandho nāma. Vedanākkhandhādayo vuttappakārā evāti. Evaṃ opapātikānaṃ paṭisandhikkhaṇe pañcakkhandhā paripuṇṇā honti. Ayaṃ ‘opapātikasamuggamo’ nāma. Evaṃ tāva pañcakkhandhā ‘samuggamato’ veditabbā.

‘Pubbāparato’ti evaṃ pana gabbhaseyyakānaṃ apacchāapure uppannesu pañcasu khandhesu kiṃ rūpaṃ paṭhamaṃ rūpaṃ samuṭṭhāpeti udāhu arūpanti? Rūpaṃ rūpameva samuṭṭhāpeti, na arūpaṃ. Kasmā? Paṭisandhicittassa na rūpajanakattā. Sabbasattānañhi paṭisandhicittaṃ, khīṇāsavassa cuticittaṃ, dvipañcaviññāṇāni, cattāri arūppavipākānīti soḷasa cittāni rūpaṃ na samuṭṭhāpenti. Tattha paṭisandhicittaṃ tāva vatthuno dubbalatāya appatiṭṭhitatāya paccayavekallatāya āgantukatāya ca rūpaṃ na samuṭṭhāpeti. Tattha hi sahajātaṃ vatthu uppādakkhaṇe dubbalaṃ hotīti vatthuno dubbalatāya rūpaṃ na samuṭṭhāpeti. Yathā ca papāte patanto puriso aññassa nissayo bhavituṃ na sakkoti, evaṃ etampi kammavegakkhittattā papāte patamānaṃ viya appatiṭṭhitaṃ. Iti kammavegakkhittattā, appatiṭṭhitatāyapi rūpaṃ na samuṭṭhāpeti.

Paṭisandhicittañca vatthunā saddhiṃ apacchāapure uppannaṃ. Tassa vatthu purejātaṃ hutvā paccayo bhavituṃ na sakkoti. Sace sakkuṇeyya, rūpaṃ samuṭṭhāpeyya. Yatrāpi vatthu purejātaṃ hutvā paccayo bhavituṃ sakkoti, paveṇī ghaṭiyati, tatrāpi cittaṃ aṅgato aparihīnaṃyeva rūpaṃ samuṭṭhāpeti. Yadi hi cittaṃ ṭhānakkhaṇe vā bhaṅgakkhaṇe vā rūpaṃ samuṭṭhāpeyya, paṭisandhicittampi rūpaṃ samuṭṭhāpeyya. Na pana cittaṃ tasmiṃ khaṇadvaye rūpaṃ samuṭṭhāpeti. Yathā pana ahicchattakamakulaṃ pathavito uṭṭhahantaṃ paṃsucuṇṇaṃ gahetvāva uṭṭhahati, evaṃ cittaṃ purejātaṃ vatthuṃ nissāya uppādakkhaṇe aṭṭha rūpāni gahetvāva uṭṭhahati. Paṭisandhikkhaṇe ca vatthu purejātaṃ hutvā paccayo bhavituṃ na sakkotīti paccayavekallatāyapi paṭisandhicittaṃ rūpaṃ na samuṭṭhāpeti.

Yathā ca āgantukapuriso agatapubbaṃ padesaṃ gato aññesaṃ – ‘etha bho, antogāme vo annapānagandhamālādīni dassāmī’ti vattuṃ na sakkoti, attano avisayatāya appahutatāya, evameva paṭisandhicittaṃ āgantukanti attano āgantukatāyapi rūpaṃ na samuṭṭhāpeti. Apica samatiṃsa kammajarūpāni cittasamuṭṭhānarūpānaṃ ṭhānaṃ gahetvā ṭhitānītipi paṭisandhicittaṃ rūpaṃ na samuṭṭhāpeti.

Khīṇāsavassa pana cuticittaṃ vaṭṭamūlassa vūpasantattā na samuṭṭhāpeti. Tassa hi sabbabhavesu vaṭṭamūlaṃ vūpasantaṃ abhabbuppattikaṃ punabbhave paveṇī nāma natthi. Sotāpannassa pana satta bhave ṭhapetvā aṭṭhameva vaṭṭamūlaṃ vūpasantaṃ. Tasmā tassa cuticittaṃ sattasu bhavesu rūpaṃ samuṭṭhāpeti, sakadāgāmino dvīsu, anāgāmino ekasmiṃ. Khīṇāsavassa sabbabhavesu vaṭṭamūlassa vūpasantattā neva samuṭṭhāpeti.

Dvipañcaviññāṇesu pana jhānaṅgaṃ natthi, maggaṅgaṃ natthi, hetu natthīti cittaṅgaṃ dubbalaṃ hotīti cittaṅgadubbalatāya tāni rūpaṃ na samuṭṭhāpenti. Cattāri arūpavipākāni tasmiṃ bhave rūpassa natthitāya rūpaṃ na samuṭṭhāpenti. Na kevalañca tāneva, yāni aññānipi tasmiṃ bhave aṭṭha kāmāvacarakusalāni, dasa akusalāni, nava kiriyacittāni, cattāri āruppakusalāni, catasso āruppakiriyā, tīṇi maggacittāni, cattāri phalacittānīti dvecattālīsa cittāni uppajjanti, tānipi tattha rūpassa natthitāya eva rūpaṃ na samuṭṭhāpenti. Evaṃ paṭisandhicittaṃ rūpaṃ na samuṭṭhāpeti.

Utu pana paṭhamaṃ rūpaṃ samuṭṭhāpeti. Ko esa utu nāmāti? Paṭisandhikkhaṇe uppannānaṃ samatiṃsakammajarūpānaṃ abbhantarā tejodhātu. Sā ṭhānaṃ patvā aṭṭha rūpāni samuṭṭhāpeti. Utu nāma cesa dandhanirodho; cittaṃ khippanirodhaṃ. Tasmiṃ dharanteyeva soḷasa cittāni uppajjitvā nirujjhanti. Tesu paṭisandhianantaraṃ paṭhamabhavaṅgacittaṃ uppādakkhaṇeyeva aṭṭha rūpāni samuṭṭhāpeti. Yadā pana saddassa uppattikālo bhavissati, tadā utucittāni saddanavakaṃ nāma samuṭṭhāpessanti. Kabaḷīkārāhāropi ṭhānaṃ patvā aṭṭha rūpāni samuṭṭhāpeti. Kuto panassa kabaḷīkārāhāroti? Mātito. Vuttampi cetaṃ –

‘‘Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naro’’ti. (saṃ. ni. 1.235);

Evaṃ kucchigato dārako mātarā ajjhohaṭaannapānaojāya yāpeti. Sāva ṭhānappattā aṭṭha rūpāni samuṭṭhāpeti. Nanu ca sā ojā kharā? Vatthu sukhumaṃ? Kathaṃ tattha patiṭṭhātīti? Paṭhamaṃ tāva na patiṭṭhāti; ekassa vā dvinnaṃ vā sattāhānaṃ gatakāle patiṭṭhāti. Tato pana pure vā patiṭṭhātu pacchā vā; yadā mātarā ajjhohaṭaannapānaojā dārakassa sarīre patiṭṭhāti, tadā aṭṭha rūpāni samuṭṭhāpeti.

Opapātikassāpi pakatipaṭiyattānaṃ khādanīyabhojanīyānaṃ atthiṭṭhāne nibbattassa tāni gahetvā ajjhoharato ṭhānappattā ojā rūpaṃ samuṭṭhāpeti. Eko annapānarahite araññe nibbattati, mahāchātako hoti, attanova jivhāya kheḷaṃ parivattetvā gilati. Tatrāpissa ṭhānappattā ojā rūpaṃ samuṭṭhāpeti.

Evaṃ pañcavīsatiyā koṭṭhāsesu dveva rūpāni rūpaṃ samuṭṭhāpenti – tejodhātu ca kabaḷīkārāhāro ca. Arūpepi dveyeva dhammā rūpaṃ samuṭṭhāpenti – cittañceva kammacetanā ca. Tattha rūpaṃ uppādakkhaṇe ca bhaṅgakkhaṇe ca dubbalaṃ, ṭhānakkhaṇe balavanti ṭhānakkhaṇe rūpaṃ samuṭṭhāpeti. Cittaṃ ṭhānakkhaṇe ca bhaṅgakkhaṇe ca dubbalaṃ, uppādakkhaṇeyeva balavanti uppādakkhaṇeyeva rūpaṃ samuṭṭhāpeti. Kammacetanā niruddhāva paccayo hoti. Atīte kappakoṭisatasahassamatthakepi hi āyūhitaṃ kammaṃ etarahi paccayo hoti. Etarahi āyūhitaṃ anāgate kappakoṭisatasahassapariyosānepi paccayo hotīti. Evaṃ ‘pubbāparato’ veditabbā.

‘Addhānaparicchedato’ti rūpaṃ kittakaṃ addhānaṃ tiṭṭhati? Arūpaṃ kittakanti? Rūpaṃ garupariṇāmaṃ dandhanirodhaṃ. Arūpaṃ lahupariṇāmaṃ khippanirodhaṃ. Rūpe dharanteyeva soḷasa cittāni uppajjitvā nirujjhanti. Taṃ pana sattarasamena cittena saddhiṃ nirujjhati. Yathā hi puriso ‘phalaṃ pātessāmī’ti muggarena rukkhasākhaṃ pahareyya, phalāni ca pattāni ca ekakkhaṇeyeva vaṇṭato mucceyyuṃ. Tattha phalāni attano bhārikatāya paṭhamataraṃ pathaviyaṃ patanti, pattāni lahukatāya pacchā. Evameva muggarappahārena pattānañca phalānañca ekakkhaṇe vaṇṭato muttakālo viya paṭisandhikkhaṇe rūpārūpadhammānaṃ ekakkhaṇe pātubhāvo; phalānaṃ bhārikatāya paṭhamataraṃ pathaviyaṃ patanaṃ viya rūpe dharanteyeva soḷasannaṃ cittānaṃ uppajjitvā nirujjhanaṃ; pattānaṃ lahukatāya pacchā pathaviyaṃ patanaṃ viya rūpassa sattarasamena cittena saha nirujjhanaṃ.

Tattha kiñcāpi rūpaṃ dandhanirodhaṃ garupariṇāmaṃ, cittaṃ khippanirodhaṃ lahupariṇāmaṃ, rūpaṃ pana arūpaṃ arūpaṃ vā rūpaṃ ohāya pavattituṃ na sakkonti. Dvinnampi ekappamāṇāva pavatti. Tatrāyaṃ upamā – eko puriso lakuṇṭakapādo, eko dīghapādo. Tesu ekato maggaṃ gacchantesu yāva dīghapādo ekapadavāraṃ akkamati, tāva itaro pade padaṃ akkamitvā soḷasapadavārena gacchati. Dīghapādo lakuṇṭakapādassa soḷasa padavāre attano pādaṃ añchitvā ākaḍḍhitvā ekameva padavāraṃ karoti. Iti ekopi ekaṃ atikkamituṃ na sakkoti. Dvinnampi gamanaṃ ekappamāṇameva hoti. Evaṃsampadamidaṃ daṭṭhabbaṃ. Lakuṇṭakapādapuriso viya arūpaṃ; dīghapādapuriso viya rūpaṃ; dīghapādassa ekaṃ padavāraṃ akkamaṇakāle itarassa soḷasapadavāraakkamanaṃ viya rūpe dharanteyeva arūpadhammesu soḷasannaṃ cittānaṃ uppajjitvā nirujjhanaṃ; dvinnaṃ purisānaṃ lakuṇṭakapādapurisassa soḷasa padavāre itarassa attano pādaṃ añchitvā ākaḍḍhitvā ekapadavārakaraṇaṃ viya rūpassa sattarasamena cittena saddhiṃ nirujjhanaṃ; dvinnaṃ purisānaṃ aññamaññaṃ anohāya ekappamāṇeneva gamanaṃ viya arūpassa rūpaṃ rūpassa arūpaṃ anohāya ekappamāṇeneva pavattananti. Evaṃ ‘addhānaparicchedato’ veditabbā.

‘Ekuppādanānānirodhato’ti idaṃ pacchimakammajaṃ ṭhapetvā dīpetabbaṃ. Paṭhamañhi paṭisandhicittaṃ, dutiyaṃ bhavaṅgaṃ, tatiyaṃ bhavaṅgaṃ…pe… soḷasamaṃ bhavaṅgaṃ. Tesu ekekassa uppādaṭṭhitibhaṅgavasena tayo tayo khaṇā. Tattha ekekassa cittassa tīsu tīsu khaṇesu samatiṃsa samatiṃsa kammajarūpāni uppajjanti. Tesu paṭisandhicittassa uppādakkhaṇe samuṭṭhitaṃ kammajarūpaṃ sattarasamassa bhavaṅgacittassa uppādakkhaṇeyeva nirujjhati; ṭhitikkhaṇe samuṭṭhitaṃ ṭhitikkhaṇeyeva; bhaṅgakkhaṇe samuṭṭhitaṃ bhaṅgakkhaṇeyeva nirujjhati. Evaṃ dutiyabhavaṅgacittaṃ ādiṃ katvā attano attano sattarasamena cittena saddhiṃ yojetvā nayo netabbo. Iti soḷasa tikā aṭṭhacattālīsa honti. Ayaṃ aṭṭhacattālīsakammajarūpapaveṇī nāma. Sā panesā rattiñca divā ca khādantānampi bhuñjantānampi suttānampi pamattānampi nadīsoto viya ekantaṃ pavattati yevāti. Evaṃ ‘ekuppādanānānirodhato’ veditabbā.

‘Nānuppādaekanirodhatā’ pacchimakammajena dīpetabbā. Tattha āyusaṃkhārapariyosāne soḷasannaṃ cittānaṃ vāre sati heṭṭhāsoḷasakaṃ uparisoḷasakanti dve ekato yojetabbāni. Heṭṭhāsoḷasakasmiñhi paṭhamacittassa uppādakkhaṇe samuṭṭhitaṃ samatiṃsakammajarūpaṃ uparisoḷasakasmiṃ paṭhamacittassa uppādakkhaṇeyeva nirujjhati; ṭhitikkhaṇe samuṭṭhitaṃ tassa ṭhitikkhaṇeyeva bhaṅgakkhaṇe samuṭṭhitaṃ tassa bhaṅgakkhaṇeyeva nirujjhati. Heṭṭhimasoḷasakasmiṃ pana dutiyacittassa…pe… soḷasamacittassa uppādakkhaṇe samuṭṭhitaṃ samatiṃsakammajarūpaṃ cuticittassa uppādakkhaṇeyeva nirujjhati; tassa ṭhitikkhaṇe samuṭṭhitaṃ cuticittassa ṭhitikkhaṇeyeva; bhaṅgakkhaṇe samuṭṭhitaṃ cuticittassa bhaṅgakkhaṇeyeva nirujjhati. Tato paṭṭhāya kammajarūpapaveṇī na pavattati. Yadi pavatteyya, sattā akkhayā avayā ajarā amarā nāma bhaveyyuṃ.

Ettha pana yadetaṃ ‘sattarasamassa bhavaṅgacittassa uppādakkhaṇeyeva nirujjhatī’tiādinā nayena ‘ekassa cittassa uppādakkhaṇe uppannaṃ rūpaṃ aññassa uppādakkhaṇe nirujjhatī’ti aṭṭhakathāyaṃ āgatattā vuttaṃ, taṃ ‘‘yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatī’’ti? ‘‘Āmantā’’ti (yama. 2.saṅkhārayamaka.79) imāya pāḷiyā virujjhati. Kathaṃ? Kāyasaṅkhāro hi cittasamuṭṭhāno assāsapassāsavāto. Cittasamuṭṭhānarūpañca cittassa uppādakkhaṇe uppajjitvā yāva aññāni soḷasa cittāni uppajjanti tāva tiṭṭhati. Tesaṃ soḷasannaṃ sabbapacchimena saddhiṃ nirujjhati. Iti yena cittena saddhiṃ uppajjati, tato paṭṭhāya sattarasamena saddhiṃ nirujjhati; na kassaci cittassa uppādakkhaṇe vā ṭhitikkhaṇe vā nirujjhati, nāpi ṭhitikkhaṇe vā bhaṅgakkhaṇe vā uppajjati. Esā cittasamuṭṭhānarūpassa dhammatāti niyamato cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato ‘‘āmantā’’ti vuttaṃ.

Yo cāyaṃ cittasamuṭṭhānassa khaṇaniyamo vutto kammādisamuṭṭhānassāpi ayameva khaṇaniyamo. Tasmā paṭisandhicittena sahuppannaṃ kammajarūpaṃ tato paṭṭhāya sattarasamena saddhiṃ nirujjhati. Paṭisandhicittassa ṭhitikkhaṇe uppannaṃ aṭṭhārasamassa uppādakkhaṇe nirujjhati. Paṭisandhicittassa bhaṅgakkhaṇe uppannaṃ aṭṭhārasamassa ṭhānakkhaṇe nirujjhatīti iminā nayenettha yojanā kātabbā. Tato paraṃ pana utusamuṭṭhānikapaveṇīyeva tiṭṭhati. ‘Nīharitvā jhāpethā’ti vattabbaṃ hoti. Evaṃ ‘nānuppādaekanirodhato’ veditabbā.

‘Ekuppādaekanirodhato’ti rūpaṃ pana rūpena saha ekuppādaṃ ekanirodhaṃ. Arūpaṃ arūpena saha ekuppādaṃ ekanirodhaṃ. Evaṃ ‘ekuppādaekanirodhato’ veditabbā.

‘Nānuppādanānānirodhatā’ pana catusantatirūpena dīpetabbā. Imassa hi uddhaṃ pādatalā adho kesamatthakā tacapariyantassa sarīrassa tattha tattha catusantatirūpaṃ ghanapuñjabhāvena vattati. Evaṃ vattamānassāpissa na ekuppādāditā sallakkhetabbā. Yathā pana upacikarāji vā kipillikarāji vā olokiyamānā ekābaddhā viya hoti, na pana ekābaddhā. Aññissā hi sīsasantike aññissā sīsampi udarampi pādāpi, aññissā udarasantike aññissā sīsampi udarampi pādāpi, aññissā pādasantike aññissā sīsampi udarampi pādāpi honti. Evameva catusantatirūpānampi aññassa uppādakkhaṇe aññassa uppādopi hoti ṭhitipi bhaṅgopi, aññassa ṭhitikkhaṇe aññassa uppādopi hoti ṭhitipi bhaṅgopi, aññassa bhaṅgakkhaṇe aññassa uppādopi hoti ṭhitipi bhaṅgopi. Evamettha ‘nānuppādanānānirodhatā’ veditabbā.

‘Atītādīni’ pana dūradukapariyosānāni pāḷiyaṃ āgatāneva. ‘Paccayasamuṭṭhānāni’pi ‘‘kammajaṃ, kammapaccayaṃ, kammapaccayautusamuṭṭhāna’’ntiādinā (dha. sa. aṭṭha. 975) nayena heṭṭhā kathitāniyeva. Pañcapi pana khandhā parinipphannāva honti, no aparinipphannā; saṅkhatāva no asaṅkhatā; apica nipphannāpi hontiyeva. Sabhāvadhammesu hi nibbānamevekaṃ aparinipphannaṃ anipphannañca. Nirodhasamāpatti pana nāmapaññatti ca kathanti? Nirodhasamāpatti lokiyalokuttarāti vā saṅkhatāsaṅkhatāti vā parinipphannāparinipphannāti vā na vattabbā. Nipphannā pana hoti samāpajjantena samāpajjitabbato. Tathā nāmapaññatti. Sāpi hi lokiyādibhedaṃ na labhati; nipphannā pana hoti no anipphannā; nāmaggahaṇañhi gaṇhantova gaṇhātīti.

Kamādivinicchayakathā

Evaṃ pakiṇṇakato khandhe viditvā puna etesuyeva –

Khandhesu ñāṇabhedatthaṃ, kamatotha visesato;

Anūnādhikato ceva, upamāto tatheva ca.

Daṭṭhabbato dvidhā evaṃ, passantassatthasiddhito;

Vinicchayanayo sammā, viññātabbo vibhāvinā.

Tattha ‘kamato’ti idha uppattikkamo, pahānakkamo, paṭipattikkamo, bhūmikkamo, desanākkamoti bahuvidho kamo.

Tattha ‘‘paṭhamaṃ kalalaṃ hoti, kalalā hoti abbuda’’nti (saṃ. ni. 1.235) evamādi uppattikkamo. ‘‘Dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā’’ti (dha. sa. tikamātikā 8) evamādi pahānakkamo. ‘‘Sīlavisuddhi, cittavisuddhī’’ti (ma. ni. 1.259; paṭi. ma. 3.41) evamādi paṭipattikkamo. ‘‘Kāmāvacarā, rūpāvacarā’’ti evamādi bhūmikkamo. ‘‘Cattāro satipaṭṭhānā, cattāro sammappadhānā’’ti (dī. ni. 3.145) vā ‘‘dānakathaṃ sīlakatha’’nti (ma. ni. 2.69; dī. ni. 1.298) vā evamādi desanākkamo. Tesu idha uppattikkamo tāva na yujjati, kalalādīnaṃ viya khandhānaṃ pubbāpariyavavatthānena anuppattito; na pahānakkamo kusalābyākatānaṃ appahātabbato; na paṭipattikkamo akusalānaṃ appaṭipajjanīyato; na bhūmikkamo vedanādīnaṃ catubhūmakapariyāpannattā.

Desanākkamo pana yujjati. Abhedena hi yaṃ pañcasu khandhesu attaggāhapatitaṃ veneyyajanaṃ samūhaghanavinibbhogadassanena attaggāhato mocetukāmo bhagavā hitakāmo tassa janassa sukhaggahaṇatthaṃ cakkhuādīnampi visayabhūtaṃ oḷārikaṃ paṭhamaṃ rūpakkhandhaṃ desesi. Tato iṭṭhāniṭṭharūpasaṃveditaṃ vedanaṃ, yaṃ vedayati taṃ sañjānātīti evaṃ vedanāvisayassa ākāraggāhikaṃ saññaṃ, saññāvasena abhisaṅkhārake saṅkhāre, tesaṃ vedanādīnaṃ nissayaṃ adhipatibhūtañca viññāṇanti evaṃ tāva ‘kamato’ vinicchayanayo viññātabbo.

‘Visesato’ti khandhānañca upādānakkhandhānañca visesato. Ko pana tesaṃ viseso? Khandhā tāva avisesato vuttā, upādānakkhandhā sāsavaupādānīyabhāvena visesetvā. Yathāha –

‘‘Pañca, bhikkhave, khandhe desessāmi pañcupādānakkhandhe ca, taṃ suṇātha. Katame ca, bhikkhave, pañcakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ…pe… santike vā – ayaṃ vuccati, rūpakkhandho. Yā kāci vedanā…pe… yā kāci saññā…pe… ye keci saṅkhārā…pe… yaṃ kiñci viññāṇaṃ …pe… santike vā – ayaṃ vuccati, viññāṇakkhandho. Ime vuccanti, bhikkhave, pañcakkhandhā. Katame ca, bhikkhave, pañcupādānakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ…pe… santike vā sāsavaṃ upādāniyaṃ – ayaṃ vuccati, rūpūpādānakkhandho. Yā kāci vedanā…pe… yaṃ kiñci viññāṇaṃ…pe… santike vā sāsavaṃ upādāniyaṃ – ayaṃ vuccati, bhikkhave, viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, pañcupādānakkhandhā’’ti (saṃ. ni. 3.48).

Ettha ca yathā vedanādayo anāsavāpi sāsavāpi atthi, na evaṃ rūpaṃ. Yasmā panassa rāsaṭṭhena khandhabhāvo yujjati tasmā khandhesu vuttaṃ. Yasmā rāsaṭṭhena ca sāsavaṭṭhena ca upādānakkhandhabhāvo yujjati tasmā upādānakkhandhesu vuttaṃ. Vedanādayo pana anāsavāva khandhesu vuttā, sāsavā upādānakkhandhesu. ‘Upādānakkhandhā’ti ettha ca upādānagocarā khandhā upādānakkhandhāti evamattho daṭṭhabbo. Idha pana sabbepete ekajjhaṃ katvā khandhāti adhippetā.

‘Anūnādhikato’ti kasmā pana bhagavatā pañceva khandhā vuttā anūnā anadhikāti? Sabbasaṅkhatasabhāgekasaṅgahato, attattaniyaggāhavatthussa etapparamato, aññesañca tadavarodhato. Anekappabhedesu hi saṅkhatadhammesu sabhāgavasena saṅgayhamānesu rūpaṃ rūpasabhāgasaṅgahavasena eko khandho hoti, vedanā vedanāsabhāgasaṅgahavasena eko khandho hoti. Esa nayo saññādīsupi. Tasmā sabbasaṅkhatasabhāgasaṅgahato pañceva vuttā. Etaparamañcetaṃ attattaniyaggāhavatthu yadidaṃ rūpādayo pañca. Vuttañhetaṃ – ‘‘rūpe kho, bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati – ‘etaṃ mama, esohamasmi, eso me attā’ti (saṃ. ni. 3.207). Vedanāya… saññāya… saṅkhāresu…. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati – ‘etaṃ mama, esohamasmi, eso me attā’’’ti. Tasmā attattaniyaggāhavatthussa etaparamatopi pañceva vuttā. Yepi caññe sīlādayo pañca dhammakkhandhā vuttā, tepi saṅkhārakkhandhapariyāpannattā ettheva avarodhaṃ gacchanti. Tasmā aññesaṃ tadavarodhatopi pañceva vuttāti. Evaṃ ‘anūnādhikato’ vinicchayanayo viññātabbo.

‘Upamāto’ti ettha hi gilānasālūpamo rūpupādānakkhandho gilānūpamassa viññāṇupādānakkhandhassa vatthudvārārammaṇavasena nivāsanaṭṭhānato, gelaññūpamo vedanupādānakkhandho ābādhakattā, gelaññasamuṭṭhānūpamo saññupādānakkhandho kāmasaññādivasena rāgādisampayuttavedanāsambhavā, asappāyasevanūpamo saṅkhārupādānakkhandho vedanāgelaññassa nidānattā. ‘‘Vedanaṃ vedanattāya saṅkhatamabhisaṅkharontī’’ti (saṃ. ni. 3.79) hi vuttaṃ. Tathā ‘‘akusalassa kammassa katattā upacitattā vipākaṃ kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagata’’nti (dha. sa. 556). Gilānūpamo viññāṇupādānakkhandho vedanāgelaññena aparimuttattā. Apica cārakakāraṇaaparādhakāraṇakārakaaparādhikūpamā ete bhājanabhojanabyañjanaparivesakabhuñjakūpamā cāti, evaṃ ‘upamāto’ vinicchayanayo viññātabbo.

‘Daṭṭhabbato dvidhā’ti saṅkhepato vitthārato cāti evaṃ dvidhā daṭṭhabbato pettha vinicchayanayo viññātabbo. Saṅkhepato hi pañcupādānakkhandhā āsivisūpame (saṃ. ni. 4.238) vuttanayena ukkhittāsikapaccatthikato, bhārasuttavasena (saṃ. ni. 3.22) bhārato, khajjanīyapariyāyavasena (saṃ. ni. 3.79) khādakato, yamakasuttavasena (saṃ. ni. 3.85) aniccadukkhānattasaṅkhatavadhakato daṭṭhabbā.

Vitthārato panettha pheṇapiṇḍo viya rūpaṃ daṭṭhabbaṃ, udakapubbuḷo viya vedanā, marīcikā viya saññā, kadalikkhandho viya saṅkhārā, māyā viya viññāṇaṃ. Vuttañhetaṃ –

‘‘Pheṇapiṇḍūpamaṃ rūpaṃ, vedanā pubbuḷūpamā;

Marīcikūpamā saññā, saṅkhārā kadalūpamā;

Māyūpamañca viññāṇaṃ, desitādiccabandhunā’’ti. (saṃ. ni. 3.95);

Tattha rūpādīnaṃ pheṇapiṇḍādīhi evaṃ sadisatā veditabbā – yathā hi pheṇapiṇḍo nissārova evaṃ rūpampi niccasāradhuvasāraattasāravirahena nissārameva. Yathā ca so ‘iminā pattaṃ vā thālakaṃ vā karissāmī’ti gahetuṃ na sakkā, gahitopi tamatthaṃ na sādheti bhijjateva; evaṃ rūpampi ‘nicca’nti vā ‘dhuva’nti vā ‘aha’nti vā ‘mama’nti vā gahetuṃ na sakkā, gahitampi na tathā tiṭṭhati, aniccaṃ dukkhaṃ anattā asubhaññeva hotīti. Evaṃ ‘pheṇapiṇḍasadisameva’ hoti.

Yathā vā pana pheṇapiṇḍo chiddāvachiddo anekasandhighaṭito bahūnnaṃ udakasappādīnaṃ pāṇānaṃ āvāso, evaṃ rūpampi chiddāvachiddaṃ anekasandhighaṭitaṃ. Kulavasena cettha asīti kimikulāni vasanti. Tadeva tesaṃ sūtigharampi vaccakuṭipi gilānasālāpi susānampi. Na te aññattha gantvā gabbhavuṭṭhānādīni karonti. Evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo āditova badarapakkamatto hutvā anupubbena pabbatakūṭamattopi hoti, evaṃ rūpampi ādito kalalamattaṃ hutvā anupubbena byāmamattampi gomahiṃsahatthiādīnaṃ vasena pabbatakūṭamattampi hoti, macchakacchapādīnaṃ vasena anekayojanasatappamāṇampi. Evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo uṭṭhitamattopi bhijjati, thokaṃ gantvāpi, samuddaṃ patvā pana avassameva bhijjati; evameva rūpampi kalalabhāvepi bhijjati, abbudādibhāve, antarā pana abhejjamānampi vassasatāyukānaṃ vassasataṃ patvā avassameva bhijjati, maraṇamukhe cuṇṇavicuṇṇaṃ hoti. Evampi pheṇapiṇḍasadisaṃ.

Yathā pana pubbuḷo asāro, evaṃ vedanāpi. Yathā ca so abalo, agayhupago, na sakkā taṃ gahetvā phalakaṃ vā āsanaṃ vā kātuṃ, gahitaggahitopi bhijjateva; evaṃ vedanāpi abalā, agayhupagā, na sakkā ‘niccā’ti vā ‘dhuvā’ti vā gahetuṃ, gahitāpi na tathā tiṭṭhati. Evaṃ agayhupagatāyapi vedanā ‘pubbuḷasadisā’. Yathā pana tasmiṃ tasmiṃ udakabindumhi pubbuḷo uppajjati ceva nirujjhati ca, na ciraṭṭhitiko hoti; evaṃ vedanāpi uppajjati ceva nirujjhati ca, na ciraṭṭhitikā hoti, ekaccharakkhaṇe koṭisatasahassasaṅkhyā uppajjitvā nirujjhati. Yathā ca pubbuḷo udakatalaṃ, udakabinduṃ, udakajallakaṃ saṅkaḍḍhitvā puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca uppajjati; evaṃ vedanāpi vatthuṃ, ārammaṇaṃ, kilesajālaṃ, phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca uppajjati. Evampi vedanā pubbuḷasadisā.

Saññāpi asārakaṭṭhena ‘marīcisadisā’. Tathā agayhupagaṭṭhena; na hi sakkā taṃ gahetvā pivituṃ vā nhāyituṃ vā bhājanaṃ vā pūretuṃ. Apica yathā marīci vipphandati, sañjātūmivego viya khāyati; evaṃ nīlasaññādibhedā saññāpi nīlādianubhavanatthāya phandati vipphandati. Yathā ca marīci mahājanaṃ vippalambheti, ‘paripuṇṇavāpī viya paripuṇṇanadī viya dissatī’ti vadāpeti; evaṃ saññāpi vippalambheti, ‘idaṃ nīlakaṃ subhaṃ sukhaṃ nicca’nti vadāpeti. Pītakādīsupi eseva nayo. Evaṃ vippalambhanenāpi marīcisadisā.

Saṅkhārāpi asārakaṭṭhena ‘kadalikkhandhasadisā’. Tathā agayhupagaṭṭhena. Yatheva hi kadalikkhandhato kiñci gahetvā na sakkā gopānasīādīnamatthāya upanetuṃ, upanītampi na tathā hoti; evaṃ saṅkhārāpi na sakkā niccādivasena gahetuṃ, gahitāpi na tathā honti. Yathā ca kadalikkhandho bahuvaṭṭisamodhāno hoti, evaṃ saṅkhārakkhandhopi bahudhammasamodhāno. Yathā ca kadalikkhandho nānālakkhaṇo, aññoyeva hi bāhirāya pattavaṭṭiyā vaṇṇo, añño tato abbhantarabbhantarānaṃ; evameva saṅkhārakkhandhopi aññadeva phassassa lakkhaṇaṃ, aññaṃ cetanādīnaṃ. Samodhānetvā pana saṅkhārakkhandhotveva vuccatīti. Evampi saṅkhārakkhandho kadalikkhandhasadiso.

Viññāṇampi asārakaṭṭhena ‘māyāsadisaṃ’. Tathā agayhupagaṭṭhena. Yathā ca māyā ittarā lahupaccupaṭṭhānā, evaṃ viññāṇaṃ. Tañhi tatopi ittaratarañceva lahupaccupaṭṭhānatarañca. Teneva hi cittena puriso āgato viya, gato viya, ṭhito viya, nisinno viya hoti. Aññadeva cāgamanakāle cittaṃ, aññaṃ gamanakālādīsu. Evampi viññāṇaṃ māyāsadisaṃ. Māyā ca mahājanaṃ vañceti, yaṃ kiñcideva ‘idaṃ suvaṇṇaṃ rajataṃ muttā’tipi gahāpeti. Viññāṇampi mahājanaṃ vañceti, teneva cittena āgacchantaṃ viya, gacchantaṃ viya, ṭhitaṃ viya, nisinnaṃ viya katvā gāhāpeti. Aññadeva ca āgamane cittaṃ, aññaṃ gamanādīsu. Evampi viññāṇaṃ māyāsadisaṃ. Visesato ca subhārammaṇampi oḷārikampi ajjhattikarūpaṃ asubhanti daṭṭhabbaṃ. Vedanā tīhi dukkhatāhi avinimuttato dukkhāti saññāsaṅkhārā avidheyyato anattāti viññāṇaṃ udayabbayadhammato aniccanti daṭṭhabbaṃ.

‘Evaṃ passantassatthasiddhito’ti evañca saṅkhepavitthāravasena dvidhā passato yā atthasiddhi hoti, tatopi vinicchayanayo viññātabbo, seyyathidaṃ – saṅkhepato tāva pañcupādānakkhandhesu ukkhittāsikapaccatthikādibhāvena passanto khandhehi na vihaññati. Vitthārato pana rūpādīni pheṇapiṇḍādisadisabhāvena passanto na asāresu sāradassī hoti. Visesato ca ajjhattikarūpaṃ asubhato passanto kabaḷīkārāhāraṃ parijānāti, asubhe subhanti vipallāsaṃ pajahati, kāmoghaṃ uttarati, kāmayogena visaṃyujjati, kāmāsavena anāsavo hoti, abhijjhākāyaganthaṃ bhindati, kāmupādānaṃ na upādiyati. Vedanaṃ dukkhato passanto phassāhāraṃ parijānāti, dukkhe sukhanti vipallāsaṃ pajahati, bhavoghaṃ uttarati, bhavayogena visaṃyujjati, bhavāsavena anāsavo hoti, byāpādakāyaganthaṃ bhindati, sīlabbatupādānaṃ na upādiyati. Saññaṃ saṅkhāre ca anattato passanto manosañcetanāhāraṃ parijānāti, anattani attāti vipallāsaṃ pajahati, diṭṭhoghaṃ uttarati, diṭṭhiyogena visaṃyujjati, diṭṭhāsavena anāsavo hoti, idaṃ saccābhinivesakāyaganthaṃ bhindati, attavādupādānaṃ na upādiyati. Viññāṇaṃ aniccato passanto viññāṇāhāraṃ parijānāti, anicce niccanti vipallāsaṃ pajahati, avijjoghaṃ uttarati, avijjāyogena visaṃyujjati, avijjāsavena anāsavo hoti, sīlabbataparāmāsakāyaganthaṃ bhindati, diṭṭhupādānaṃ na upādiyati.

Evaṃ mahānisaṃsaṃ, vadhakādivasena dassanaṃ yasmā;

Tasmā khandhe dhīro, vadhakādivasena passeyyāti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

32. Idāni abhidhammabhājanīyaṃ hoti. Tattha rūpakkhandhaniddeso heṭṭhā rūpakaṇḍe vitthāritanayeneva veditabbo.

34. Vedanākkhandhaniddese ekavidhenāti ekakoṭṭhāsena. Phassasampayuttoti phassena sampayutto. Sabbāpi catubhūmikavedanā. Sahetukaduke sahetukā catubhūmikavedanā, ahetukā kāmāvacarāva. Iminā upāyena kusalapadādīhi vuttā vedanā jānitabbā. Apicāyaṃ vedanākkhandho ekavidhena phassasampayuttato dassito, duvidhena sahetukāhetukato, tividhena jātito, catubbidhena bhūmantarato, pañcavidhena indriyato. Tattha sukhindriyadukkhindriyāni kāyappasādavatthukāni kāmāvacarāneva. Somanassindriyaṃ chaṭṭhavatthukaṃ vā avatthukaṃ vā tebhūmakaṃ. Domanassindriyaṃ chaṭṭhavatthukaṃ kāmāvacaraṃ. Upekkhindriyaṃ cakkhādicatuppasādavatthukaṃ chaṭṭhavatthukaṃ avatthukañca catubhūmakaṃ. Chabbidhena vatthuto dassito. Tattha purimā pañca vedanā pañcappasādavatthukā kāmāvacarāva chaṭṭhā avatthukā vā savatthukā vā catubhūmikā.

Sattavidhena tattha manosamphassajā bhedato dassitā, aṭṭhavidhena tattha kāyasamphassajā bhedato, navavidhena sattavidhabhede manoviññāṇadhātusamphassajā bhedato, dasavidhena aṭṭhavidhabhede manoviññāṇadhātusamphassajā bhedato. Etesu hi sattavidhabhede manosamphassajā manodhātusamphassajā, manoviññāṇadhātusamphassajāti dvidhā bhinnā. Aṭṭhavidhabhede tāya saddhiṃ kāyasamphassajāpi sukhā dukkhāti dvidhā bhinnā. Navavidhabhede sattavidhe vuttā manoviññāṇadhātusamphassajā kusalādivasena tidhā bhinnā. Dasavidhabhede aṭṭhavidhe vuttā manoviññāṇadhātusamphassajā kusalādivaseneva tidhā bhinnā.

Kusalattiko cettha kevalaṃ pūraṇatthameva vutto. Sattavidhaaṭṭhavidhanavavidhabhedesu pana nayaṃ dātuṃ yuttaṭṭhāne nayo dinno. Abhidhammañhi patvā tathāgatena nayaṃ dātuṃ yuttaṭṭhāne nayo adinno nāma natthi. Ayaṃ tāva dukamūlake eko vāro.

Satthā hi imasmiṃ abhidhammabhājanīye vedanākkhandhaṃ bhājento tike gahetvā dukesu pakkhipi, duke gahetvā tikesu pakkhipi, tike ca duke ca ubhatovaḍḍhananīhārena āhari; sattavidhena, catuvīsatividhena, tiṃsavidhena, bahuvidhenāti sabbathāpi bahuvidhena vedanākkhandhaṃ dassesi. Kasmā? Puggalajjhāsayena ceva desanāvilāsena ca. Dhammaṃ sotuṃ nisinnadevaparisāya hi ye devaputtā tike ādāya dukesu pakkhipitvā kathiyamānaṃ paṭivijjhituṃ sakkonti, tesaṃ sappāyavasena tathā katvā desesi. Ye itarehi ākārehi kathiyamānaṃ paṭivijjhituṃ sakkonti, tesaṃ tehākārehi desesīti. Ayamettha ‘puggalajjhāsayo’. Sammāsambuddho pana attano mahāvisayatāya tike vā dukesu pakkhipitvā, duke vā tikesu ubhatovaḍḍhanena vā, sattavidhādinayena vā, yathā yathā icchati tathā tathā desetuṃ sakkoti. Tasmāpi imehākārehi desesīti ayamassa ‘desanāvilāso’.

Tattha tike ādāya dukesu pakkhipitvā desitavāro dukamūlako nāma. Duke ādāya tikesu pakkhipitvā desitavāro tikamūlako nāma. Tike ca duke ca ubhato vaḍḍhetvā desitavāro ubhatovaḍḍhitako nāma. Avasāne sattavidhenātiādivāro bahuvidhavāro nāmāti ime tāva cattāro mahāvārā.

Tattha dukamūlake dukesu labbhamānena ekekena dukena saddhiṃ tikesu alabbhamāne vedanāttikapītittikasanidassanattike apanetvā, sese labbhamānake ekūnavīsati tike yojetvā, dutiyadukapaṭhamattikayojanavārādīni navavārasatāni paññāsañca vārā honti. Te sabbepi pāḷiyaṃ saṃkhipitvā tattha tattha dassetabbayuttakaṃ dassetvā vuttā. Asammuyhantena pana vitthārato veditabbā.

Tikamūlakepi tikesu labbhamānena ekekena tikena saddhiṃ dukesu alabbhamāne paṭhamadukādayo duke apanetvā, sese labbhamānake sahetukadukādayo paññāsa duke yojetvā, paṭhamattikadutiyadukayojanavārādīni navavārasatāni paññāsañca vārā honti. Tepi sabbe pāḷiyaṃ saṅkhipitvā tattha tattha dassetabbayuttakaṃ dassetvā vuttā. Asammuyhantena pana vitthārato veditabbā.

Ubhatovaḍḍhitake duvidhabhede dutiyadukaṃ tividhabhede ca paṭhamatikaṃ ādiṃ katvā labbhamānehi ekūnavīsatiyā dukehi labbhamāne ekūnavīsatitike yojetvā dutiyadukapaṭhamatikayojanavārādayo ekūnavīsativārā vuttā. Esa dukatikānaṃ vasena ubhatovaḍḍhitattā ubhatovaḍḍhitako nāma tatiyo mahāvāro.

Bahuvidhavārassa sattavidhaniddese ādito paṭṭhāya labbhamānesu ekūnavīsatiyā tikesu ekekena saddhiṃ catasso bhūmiyo yojetvā ekūnavīsati sattavidhavārā vuttā. Catuvīsatividhaniddesepi tesaṃyeva tikānaṃ vasena ekūnavīsativārā vuttā. Tathā bahuvidhavāre cāti. Tiṃsavidhavāro ekoyevāti sabbepi aṭṭhapaññāsa vārā honti. Ayaṃ tāvettha vāraparicchedavasena pāḷivaṇṇanā.

Idāni atthavaṇṇanā hoti. Tattha sattavidhaniddeso tāva uttānatthoyeva. Catuvīsatividhaniddese cakkhusamphassapaccayā vedanākkhandho atthi kusaloti kāmāvacaraaṭṭhakusalacittavasena veditabbo. Atthi akusaloti dvādasaakusalacittavasena veditabbo. Atthi abyākatoti tisso manodhātuyo, tisso ahetukamanoviññāṇadhātuyo, aṭṭha mahāvipākāni, dasa kāmāvacarakiriyāti catuvīsatiyā cittānaṃ vasena veditabbo.

Tattha aṭṭha kusalāni dvādasa akusalāni ca javanavasena labbhanti. Kiriyamanodhātu āvajjanavasena labbhati. Dve vipākamanodhātuyo sampaṭicchanavasena, tisso vipākamanoviññāṇadhātuyo santīraṇatadārammaṇavasena, kiriyāhetukamanoviññāṇadhātu voṭṭhabbanavasena, aṭṭha mahāvipākacittāni tadārammaṇavasena, nava kiriyacittāni javanavasena labbhanti. Sotaghānajivhākāyadvāresupi eseva nayo.

Manodvāre pana atthi kusaloti catubhūmakakusalavasena kathitaṃ, atthi akusaloti dvādasaakusalavasena. Atthi abyākatoti ekādasannaṃ kāmāvacaravipākānaṃ, dasannaṃ kiriyānaṃ, navannaṃ rūpāvacarārūpāvacarakiriyānaṃ, catunnaṃ sāmaññaphalānanti catuttiṃsacittuppādavasena kathitaṃ. Tattha catubhūmakakusalañceva akusalañca javanavasena labbhati. Kiriyato ahetukamanoviññāṇadhātu āvajjanavasena, ekādasa vipākacittāni tadārammaṇavasena, tebhūmakakiriyā ceva sāmaññaphalāni ca javanavaseneva labbhanti. Tāni sattavidhādīsu yattha katthaci ṭhatvā kathetuṃ vaṭṭanti. Tiṃsavidhe pana ṭhatvā dīpiyamānāni sukhadīpanāni hontīti tiṃsavidhasmiṃyeva ṭhatvā dīpayiṃsu.

Etāni hi sabbānipi cittāni cakkhudvāre upanissayakoṭiyā, samatikkamavasena, bhāvanāvasenāti tīhākārehi labbhanti. Tathā sotadvāramanodvāresupi. Ghānajivhākāyadvāresu pana samatikkamavasena, bhāvanāvasenāti dvīhevākārehi labbhantīti veditabbāni. Kathaṃ? Idha bhikkhu vihāracārikaṃ caramāno kasiṇamaṇḍalaṃ disvā ‘kiṃ nāmeta’nti pucchitvā ‘kasiṇamaṇḍala’nti vutte puna ‘kiṃ iminā karontī’ti pucchati. Athassa ācikkhanti – ‘evaṃ bhāvetvā jhānāni uppādetvā, samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā, arahattaṃ pāpuṇantī’ti. Ajjhāsayasampanno kulaputto ‘bhāriyaṃ eta’nti asallakkhetvā ‘mayāpi esa guṇo nibbattetuṃ vaṭṭati, na kho pana sakkā esa nipajjitvā niddāyantena nibbattetuṃ, āditova vīriyaṃ kātuṃ sīlaṃ sodhetuṃ vaṭṭatī’ti cintetvā sīlaṃ sodheti. Tato sīle patiṭṭhāya dasa palibodhe upacchinditvā, ticīvaraparamena santosena santuṭṭho, ācariyupajjhāyānaṃ vattapaṭivattaṃ katvā, kammaṭṭhānaṃ uggaṇhitvā, kasiṇaparikammaṃ katvā, samāpattiyo uppādetvā, samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā, arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ cakkhuviññāṇaṃ catubhūmikavedanānibbattiyā balavapaccayo hotīti catubhūmikavedanā cakkhusamphassapaccayā nāma jātā. Evaṃ tāva ‘upanissayavasena’ labbhanti.

Cakkhudvāre pana rūpe āpāthagate ‘iṭṭhe me ārammaṇe rāgo uppanno, aniṭṭhe paṭigho, asamapekkhanāya moho, vinibandhassa pana me māno uppanno, parāmaṭṭhassa diṭṭhi, vikkhepagatassa uddhaccaṃ, asanniṭṭhāgatassa vicikicchā, thāmagatassa anusayo uppanno’ti pariggahe ṭhito kulaputto attano kilesuppattiṃ ñatvā ‘ime me kilesā vaḍḍhamānā anayabyasanāya saṃvattissanti, handa ne niggaṇhāmī’ti cintetvā ‘na kho pana sakkā nipajjitvā niddāyantena kilese niggaṇhituṃ; āditova vīriyaṃ kātuṃ vaṭṭati sīlaṃ sodhetu’nti heṭṭhā vuttanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ rūpārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā cakkhusamphassapaccayā nāma jātā. Evaṃ ‘samatikkamavasena’ labbhanti.

Cakkhudvāre pana rūpe āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti – ‘idaṃ rūpaṃ kiṃ nissita’nti? Tato naṃ ‘bhūtanissita’nti ñatvā cattāri mahābhūtāni upādārūpañca rūpanti pariggaṇhāti, tadārammaṇe dhamme arūpanti pariggaṇhāti. Tato sappaccayaṃ nāmarūpaṃ parigaṇhitvā tīṇi lakkhaṇāni āropetvā vipassanāpaṭipāṭiyā saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ rūpārammaṇaṃ sammasitvā nibbattitāti ayaṃ vedanā cakkhusamphassapaccayā nāma jātā. Evaṃ ‘bhāvanāvasena’ labbhanti.

Aparo bhikkhu suṇāti – ‘kasiṇaparikammaṃ kira katvā samāpattiyo uppādetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇantī’ti. Ajjhāsayasampanno kulaputto ‘bhāriyaṃ eta’nti asallakkhetvā ‘mayāpi esa guṇo nibbattetuṃ vaṭṭatī’ti purimanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ sotaviññāṇaṃ catubhūmikavedanā nibbattiyā balavapaccayo hotīti catubhūmikavedanā sotasamphassapaccayā nāma jātā. Evaṃ tāva ‘upanissayavasena’ labbhanti.

Sotadvāre pana sadde āpāthagateti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ saddārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā sotasamphassapaccayā nāma jātā. Evaṃ ‘samatikkamavasena’ labbhanti.

Sotadvāre pana sadde āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti – ayaṃ saddo kiṃ nissitoti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ saddārammaṇaṃ sammasitvā nibbattitāti ayaṃ vedanā sotasamphassapaccayā nāma jātā. Evaṃ ‘bhāvanāvasena’ labbhanti.

Ghānajivhākāyadvāresu pana gandhārammaṇādīsu āpāthagatesu ‘iṭṭhe me ārammaṇe rāgo uppanno’ti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ gandhārammaṇādīsu uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā ghānajivhākāyasamphassapaccayā nāma jātā. Evaṃ tīsu dvāresu ‘samatikkamavasena’ labbhanti.

Ghānadvārādīsu pana gandhādīsu āpāthagatesu eko evaṃ pariggahaṃ paṭṭhapeti – ‘ayaṃ gandho, ayaṃ raso, idaṃ phoṭṭhabbaṃ kiṃ nissita’nti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ gandhārammaṇādīni sammasitvā nibbattitāti ayaṃ vedanā ghānajivhākāyasamphassapaccayā nāma jātā. Evaṃ ‘bhāvanāvasena’ labbhanti.

Manodvāre pana tīhipi ākārehi labbhanti. Ekacco hi jātiṃ bhayato passati, jaraṃ byādhiṃ maraṇaṃ bhayato passati, bhayato disvā ‘jātijarābyādhimaraṇehi muccituṃ vaṭṭati, na kho pana sakkā nipajjitvā niddāyantena jātiādīhi muccituṃ, āditova vīriyaṃ kātuṃ sīlaṃ sodhetuṃ vaṭṭatī’ti cintetvā cakkhudvāre vuttanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ jātijarābyādhimaraṇaṃ catubhūmikavedanānibbattiyā balavapaccayo hotīti catubhūmikavedanā manosamphassapaccayā nāma jātā. Evaṃ tāva ‘upanissayavasena’ labbhanti.

Manodvāre pana dhammārammaṇe āpāthagateti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ dhammārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā manosamphassapaccayā nāma jātā. Evaṃ ‘samatikkamavasena’ labbhanti.

Manodvāre pana dhammārammaṇe āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti – ‘etaṃ dhammārammaṇaṃ kiṃ nissita’nti? ‘Vatthunissita’nti. ‘Vatthu kiṃ nissita’nti? ‘Mahābhūtāni nissita’nti. So cattāri mahābhūtāni upādārūpañca rūpanti pariggaṇhāti, tadārammaṇe dhamme arūpanti pariggaṇhāti. Tato sappaccayaṃ nāmarūpaṃ pariggaṇhitvā tīṇi lakkhaṇāni āropetvā vipassanāpaṭipāṭiyā saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ dhammārammaṇaṃ sammasitvā nibbattitāti ayaṃ vedanā manosamphassapaccayā nāma jātā. Evaṃ ‘bhāvanāvasena’ labbhanti. Yā panetā sabbesampi catuvīsatividhādīnaṃ vārānaṃ pariyosānesu cakkhusamphassajā vedanā…pe… manosamphassajā vedanāti cha cha vedanā vuttā, tā sampayuttapaccayavasena vuttāti.

Ayaṃ vedanākkhandhaniddeso.

Saññākkhandhādayopi iminā upāyena veditabbā. Kevalañhi saññākkhandhaniddese tikesu vedanāttikapītittikāpi labbhanti, dukesu ca sukhasahagatadukādayopi. Saṅkhārakkhandhaniddese phassassāpi saṅkhārakkhandhapariyāpannattā phassasampayuttoti avatvā cittasampayuttoti vuttaṃ. Dukesu cettha hetudukādayopi labbhanti. Tikā saññākkhandhasadisā eva. Viññāṇakkhandhaniddese cakkhusamphassajādibhāvaṃ avatvā cakkhuviññāṇantiādi vuttaṃ. Na hi sakkā viññāṇaṃ manosamphassajanti niddisituṃ. Sesamettha saññākkhandhe vuttasadisameva. Imesaṃ pana tiṇṇampi khandhānaṃ niddeseyeva vedanākkhandhaniddesato atirekatikadukā laddhā. Tesaṃ vasena vārappabhedo veditabboti.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

150. Idāni pañhāpucchakaṃ hoti. Tattha pañhāpucchane pañcannaṃ khandhānaṃ ‘‘katikusalā? Katiakusalā? Katiabyākatā’’tiādinā nayena yaṃ labbhati, yañca na labbhati, taṃ sabbaṃ pucchitvā vissajjane ‘‘rūpakkhandho abyākato’’tiādinā nayena yaṃ labbhati tadeva uddhaṭanti veditabbaṃ. Yattha yattha ca ‘eko khandho’ti vā ‘dve khandhā’ti vā paricchedaṃ akatvā ‘‘siyā uppannā, siyā anuppannā’’tiādinā nayena tanti ṭhapitā, tattha tattha pañcannampi khandhānaṃ gahaṇaṃ veditabbaṃ. Seso tesaṃ tesaṃ khandhānaṃ kusalādivibhāgo heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 985) vuttoyeva.

Ārammaṇattikesu pana cattāro khandhā pañcapaṇṇāsa kāmāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa sammasantassa paccavekkhantassa ca parittārammaṇā honti, sattavīsati rūpārūpāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa mahaggatārammaṇā, maggaphalanibbānāni paccavekkhantassa appamāṇārammaṇā, paññattiṃ paccavekkhaṇakāle navattabbārammaṇāti.

Teyeva sekkhāsekkhānaṃ maggapaccavekkhaṇakāle maggārammaṇā honti, maggakāle sahajātahetunā maggahetukā, maggaṃ garuṃ katvā paccavekkhaṇakāle ārammaṇādhipatinā maggādhipatino, vīriyajeṭṭhakaṃ vā vīmaṃsajeṭṭhakaṃ vā maggaṃ bhāventassa sahajātādhipatinā maggādhipatino, chandajeṭṭhakaṃ pana cittajeṭṭhakaṃ vā bhāventassa navattabbārammaṇā nāma honti.

Atītāni pana khandhadhātuāyatanāni ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa atītārammaṇā honti, anāgatāni ārabbha anāgatārammaṇā honti, paccuppannāni ārabbha paccuppannārammaṇā honti, paññattiṃ vā nibbānaṃ vā paccavekkhantassa navattabbārammaṇā honti.

Tathā attano khandhadhātuāyatanāni ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa ajjhattārammaṇā honti, paresaṃ khandhadhātuāyatanāni ārabbha evaṃ pavattentassa bahiddhārammaṇā, paṇṇattinibbānapaccavekkhaṇakālepi bahiddhārammaṇāyeva, kālena ajjhattaṃ kālena bahiddhā dhammesu evaṃ pavattentassa ajjhattabahiddhārammaṇā, ākiñcaññāyatanakāle navattabbārammaṇāti veditabbā.

Iti bhagavā imaṃ khandhavibhaṅgaṃ suttantabhājanīyādivasena tayo parivaṭṭe nīharitvā bhājento dassesi. Tīsupi hi parivaṭṭesu ekova paricchedo. Rūpakkhandho hi sabbattha kāmāvacaroyeva. Cattāro khandhā catubhūmakā lokiyalokuttaramissakā kathitāti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Khandhavibhaṅgavaṇṇanā niṭṭhitā.

2. Āyatanavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

154. Idāni tadanantare āyatanavibhaṅganiddese suttantabhājanīyaṃ tāva dassento dvādasāyatanāni cakkhāyatanaṃ rūpāyatanantiādimāha. Tattha pāḷimuttakena tāva nayena –

Atthalakkhaṇatāvatva, kamasaṅkhepavitthārā;

Tathā daṭṭhabbato ceva, viññātabbo vinicchayo.

Tattha visesato tāva cakkhatīti cakkhu; rūpaṃ assādeti, vibhāveti cāti attho. Rūpayatīti rūpaṃ; vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Suṇātīti sotaṃ. Sappatīti saddo; udāhariyatīti attho. Ghāyatīti ghānaṃ. Gandhayatīti gandho; attano vatthuṃ sūcayatīti attho. Jīvitaṃ avhāyatīti jivhā. Rasanti taṃ sattāti raso; assādentīti attho. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo. Āyoti uppattideso. Phusīyatīti phoṭṭhabbaṃ. Manatīti mano. Attano lakkhaṇaṃ dhārayantīti dhammā.

Avisesato pana āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatananti veditabbaṃ. Cakkhurūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭṭenti vāyamantīti vuttaṃ hoti. Te ca pana āyabhūte dhamme etāni tanonti vitthārentīti vuttaṃ hoti. Idañca anamatagge saṃsāre pavattaṃ atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati tāva nayanteva, pavattayantīti vuttaṃ hoti. Iti sabbepi me dhammā āyatanato āyānaṃ tananato āyatassa ca nayanato ‘āyatanaṃ āyatana’nti vuccanti.

Apica nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, sañjātidesaṭṭhena, kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke ‘‘issarāyatanaṃ vāsudevāyatana’’ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. ‘‘Suvaṇṇāyatanaṃ rajatāyatana’’ntiādīsu ākaro. Sāsane pana ‘‘manorame āyatane sevanti naṃ vihaṅgamā’’tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu (a. ni. 5.23) kāraṇaṃ.

Cakkhurūpādīsu cāpi te te cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhādayo nesaṃ nivāsanaṭṭhānaṃ. Cakkhādīsu ca te ākiṇṇā taṃ nissitattā tadārammaṇattā cāti cakkhādayo nesaṃ ākaro. Cakkhādayo ca nesaṃ samosaraṇaṭṭhānaṃ, tattha tattha vatthudvārārammaṇavasena samosaraṇato. Cakkhādayo ca nesaṃ sañjātideso; taṃ nissayārammaṇabhāvena tattheva uppattito. Cakkhādayo ca nesaṃ kāraṇaṃ, tesaṃ abhāve abhāvatoti. Iti nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, sañjātidesaṭṭhena, kāraṇaṭṭhenāti imehi kāraṇehi ete dhammā ‘āyatanaṃ āyatana’nti vuccanti. Tasmā yathāvuttenatthena cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ…pe… dhammā ca te āyatanañcāti dhammāyatananti evaṃ tāvettha ‘atthato’ viññātabbo vinicchayo.

‘Lakkhaṇato’ti cakkhādīnaṃ lakkhaṇatopettha viññātabbo vinicchayo. Tāni ca pana nesaṃ lakkhaṇāni heṭṭhā rūpakaṇḍaniddese vuttanayeneva veditabbāni.

‘Tāvatvato’ti tāvabhāvato. Idaṃ vuttaṃ hoti – cakkhādayopi hi dhammā eva. Evaṃ sati dhammāyatanamicceva avatvā kasmā dvādasāyatanāni vuttānīti ce? Cha viññāṇakāyuppattidvārārammaṇavavatthānato. Idha channaṃ viññāṇakāyānaṃ dvārabhāvena ārammaṇabhāvena ca vavatthānato ayameva tesaṃ bhedo hotīti dvādasa vuttāni. Cakkhuviññāṇavīthipariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanameva cārammaṇaṃ. Tathā itarāni itaresaṃ. Chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadesova uppattidvāraṃ, asādhāraṇañca dhammāyatanaṃ ārammaṇanti. Iti channaṃ viññāṇakāyānaṃ uppattidvārārammaṇavavatthānato dvādasa vuttānīti. Evamettha ‘tāvatvato’ viññātabbo vinicchayo.

‘Kamato’ti idhāpi pubbe vuttesu uppattikkamādīsu desanākkamova yujjati. Ajjhattikesu hi āyatanesu sanidassanasappaṭighavisayattā cakkhāyatanaṃ pākaṭanti paṭhamaṃ desitaṃ. Tato anidassanasappaṭighavisayāni sotāyatanādīni. Atha vā dassanānuttariyasavanānuttariyahetubhāvena bahūpakārattā ajjhattikesu cakkhāyatanasotāyatanāni paṭhamaṃ desitāni. Tato ghānāyatanādīni tīṇi. Pañcannampi gocaravisayattā ante manāyatanaṃ. Cakkhādīnaṃ pana gocarattā tassa tassa anantarāni bāhiresu rūpāyatanādīni. Apica viññāṇuppattikāraṇavavatthānatopi ayameva tesaṃ kamo veditabbo. Vuttañhetaṃ ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇa’’nti (ma. ni. 3.421) evaṃ ‘kamato’pettha viññātabbo vinicchayo.

‘Saṅkhepavitthārā’ti saṅkhepato hi manāyatanassa ceva dhammāyatanekadesassa ca nāmena, tadavasesānañca āyatanānaṃ rūpena saṅgahitattā dvādasāpi āyatanāni nāmarūpamattameva honti.

Vitthārato pana ajjhattikesu tāva cakkhāyatanaṃ jātivasena cakkhupasādamattameva, paccayagatinikāyapuggalabhedato pana anantappabhedaṃ. Tathā sotāyatanādīni cattāri. Manāyatanaṃ tebhūmakakusalākusalavipākakiriyaviññāṇabhedena ekāsītippabhedaṃ, vatthupaṭipadādibhedato pana anantappabhedaṃ. Rūpagandharasāyatanāni samuṭṭhānabhedato catuppabhedāni, saddāyatanaṃ dvippabhedaṃ. Sabhāgavisabhāgabhedato pana sabbānipi anantappabhedāni. Phoṭṭhabbāyatanaṃ pathavīdhātutejodhātuvāyodhātuvasena tippabhedaṃ, samuṭṭhānato catuppabhedaṃ, sabhāgavisabhāgato anekappabhedaṃ. Dhammāyatanaṃ tebhūmakadhammārammaṇavasena anekappabhedanti. Evaṃ saṅkhepavitthārā viññātabbo vinicchayo.

‘Daṭṭhabbato’ti ettha pana sabbānevetāni āyatanāni anāgamanato aniggamanato ca daṭṭhabbāni. Na hi tāni pubbe udayā kutoci āgacchanti, nāpi uddhaṃ vayā kuhiñci gacchanti; atha kho pubbe udayā appaṭiladdhasabhāvāni, uddhaṃ vayā paribhinnasabhāvāni, pubbantāparantavemajjhe paccayāyattavuttitāya avasāni pavattanti. Tasmā anāgamanato aniggamanato ca daṭṭhabbāni. Tathā nirīhato abyāpārato ca. Na hi cakkhurūpādīnaṃ evaṃ hoti – ‘aho vata amhākaṃ sāmaggiyā viññāṇaṃ nāma uppajjeyyā’ti, na ca tāni viññāṇuppādanatthaṃ dvārabhāvena vatthubhāvena ārammaṇabhāvena vā īhanti, na byāpāramāpajjanti; atha kho dhammatāvesā yaṃ cakkhurūpādīnaṃ sāmaggiyaṃ cakkhuviññāṇādīni sambhavanti. Tasmā nirīhato abyāpārato ca daṭṭhabbāni. Apica ajjhattikāni suññagāmo viya daṭṭhabbāni dhuvasubhasukhattabhāvavirahitattā, bāhirāni gāmaghātakacorā viya ajjhattikānaṃ abhighātakattā. Vuttañhetaṃ – ‘‘cakkhu, bhikkhave, haññati manāpāmanāpehi rūpehīti vitthāro. Apica ajjhattikāni cha pāṇakā viya daṭṭhabbāni, bāhirāni tesaṃ gocarā viyāti. Evampettha ‘daṭṭhabbato’ viññātabbo vinicchayoti.

Idāni tesaṃ vipassitabbākāraṃ dassetuṃ cakkhuṃ aniccantiādi āraddhaṃ. Tattha cakkhu tāva hutvā abhāvaṭṭhena aniccanti veditabbaṃ. Aparehipi catūhi kāraṇehi aniccaṃ – uppādavayavantato, vipariṇāmato, tāvakālikato, niccapaṭikkhepatoti.

Tadeva paṭipīḷanaṭṭhena dukkhaṃ. Yasmā vā etaṃ uppannaṃ ṭhitiṃ pāpuṇāti, ṭhitiyaṃ jarāya kilamati, jaraṃ patvā avassaṃ bhijjati; tasmā abhiṇhasampaṭipīḷanato, dukkhamato, dukkhavatthuto, sukhapaṭikkhepatoti imehi catūhi kāraṇehi dukkhaṃ.

Avasavattanaṭṭhena pana anattā. Yasmā vā etaṃ uppannaṃ ṭhitiṃ mā pāpuṇātu, ṭhānappattaṃ mā jiratu, jarappataṃ mā bhijjatūti imesu tīsu ṭhānesu kassaci vasavattibhāvo natthi, suññaṃ tena vasavattanākārena; tasmā suññato, assāmikato, akāmakāriyato, attapaṭikkhepatoti imehi catūhi kāraṇehi anattā.

Vibhavagatikato, pubbāparavasena bhavasaṅkantigamanato, pakatibhāvavijahanato ca vipariṇāmadhammaṃ. Idaṃ aniccavevacanameva. Rūpā aniccātiādīsupi eseva nayo. Apicettha ṭhapetvā cakkhuṃ tebhūmakadhammā aniccā, no cakkhu. Cakkhu pana cakkhu ceva aniccañca. Tathā sesadhammā dukkhā, no cakkhu. Cakkhu pana cakkhu ceva dukkhañca. Sesadhammā anattā, no cakkhu. Cakkhu pana cakkhu ceva anattā cāti. Rūpādīsupi eseva nayo.

Imasmiṃ pana suttantabhājanīye tathāgatena kiṃ dassitanti? Dvādasannaṃ āyatanānaṃ anattalakkhaṇaṃ. Sammāsambuddho hi anattalakkhaṇaṃ dassento aniccena vā dasseti, dukkhena vā, aniccadukkhehi vā. Tattha ‘‘cakkhu, attāti yo vadeyya, taṃ na upapajjati. Cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati ‘attā me uppajjati ca veti cā’ti iccassa evamāgataṃ hoti. Tasmā taṃ na upapajjati – cakkhu attāti yo vadeyya iti cakkhu anattā’’ti (ma. ni. 3.422). Imasmiṃ sutte aniccena anattalakkhaṇaṃ dassesi. ‘‘Rūpaṃ, bhikkhave, anattā. Rūpañca hidaṃ, bhikkhave, attā abhavissa, na yidaṃ rūpaṃ ābādhāya saṃvatteyya; labbhetha ca rūpe – evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosīti. Yasmā ca kho, bhikkhave, rūpaṃ anattā tasmā rūpaṃ ābādhāya saṃvattati; na ca labbhati rūpe – evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’’ti (saṃ. ni. 3.59; mahāva. 20) imasmiṃ sutte dukkhena anattalakkhaṇaṃ dassesi. ‘‘Rūpaṃ, bhikkhave, aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, nesohamasmi, na meso attā’’tiādīsu (saṃ. ni. 3.15) aniccadukkhehi anattalakkhaṇaṃ dassesi. Kasmā? Aniccadukkhānaṃ pākaṭattā.

Hatthato hi taṭṭake vā sarake vā kismiñcideva vā patitvā bhinne ‘aho anicca’nti vadanti. Evaṃ aniccaṃ pākaṭaṃ nāma. Attabhāvasmiṃ pana gaṇḍapiḷakādīsu vā uṭṭhitāsu khāṇukaṇṭakādīhi vā viddhāsu ‘aho dukkha’nti vadanti. Evaṃ dukkhaṃ pākaṭaṃ nāma. Anattalakkhaṇaṃ apākaṭaṃ andhakāraṃ avibhūtaṃ duppaṭivijjhaṃ duddīpanaṃ duppaññāpanaṃ. Aniccadukkhalakkhaṇāni uppādā vā tathāgatānaṃ anuppādā vā paññāyanti. Anattalakkhaṇaṃ vinā buddhuppādā na paññāyati, buddhuppādeyeva paññāyati. Mahiddhikā hi mahānubhāvā tāpasaparibbājakā sarabhaṅgasatthārādayopi ‘aniccaṃ dukkha’nti vattuṃ sakkonti, ‘anattā’ti vattuṃ na sakkonti. Sace hi te sampattaparisāya anattāti vattuṃ sakkuṇeyyuṃ, sampattaparisāya maggaphalapaṭivedho bhaveyya. Anattalakkhaṇapaññāpanañhi aññassa kassaci avisayo, sabbaññubuddhānameva visayo. Evametaṃ anattalakkhaṇaṃ apākaṭaṃ. Tasmā satthā anattalakkhaṇaṃ dassento aniccena vā dassesi, dukkhena vā, aniccadukkhehi vā. Idha pana taṃ aniccadukkhehi dassesīti veditabbaṃ.

Imāni pana lakkhaṇāni kissa amanasikārā appaṭivedhā, kena paṭicchannattā, na upaṭṭhahanti? Aniccalakkhaṇaṃ tāva udayabbayānaṃ amanasikārā appaṭivedhā, santatiyā paṭicchannattā, na upaṭṭhāti. Dukkhalakkhaṇaṃ abhiṇhasampaṭipīḷanassa amanasikārā appaṭivedhā, iriyāpathehi paṭicchannattā, na upaṭṭhāti. Anattalakkhaṇaṃ nānādhātuvinibbhogassa amanasikārā appaṭivedhā, ghanena paṭicchannattā, na upaṭṭhāti. Udayabbayaṃ pana pariggahetvā santatiyā vikopitāya aniccalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Abhiṇhasampaṭipīḷanaṃ manasikatvā iriyāpathe ugghāṭite dukkhalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Nānādhātuyo vinibbhujitvā ghanavinibbhoge kate anattalakkhaṇaṃ yāthāvasarasato upaṭṭhāti.

Ettha ca aniccaṃ aniccalakkhaṇaṃ, dukkhaṃ dukkhalakkhaṇaṃ, anattā anattalakkhaṇanti ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapañcakaṃ. Kasmā? Uppādavayaññathattabhāvā, hutvā abhāvato vā; uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto ākāravikāro vā. ‘‘Yadaniccaṃ taṃ dukkha’’nti vacanato pana tadeva khandhapañcakaṃ dukkhaṃ. Kasmā? Abhiṇhasampaṭipīḷanato; abhiṇhasampaṭipīḷanākāro dukkhalakkhaṇaṃ. ‘‘Yaṃ dukkhaṃ taṃ anattā’’ti pana vacanato tadeva khandhapañcakaṃ anattā. Kasmā? Avasavattanato; avasavattanākāro anattalakkhaṇaṃ. Iti aññadeva aniccaṃ dukkhaṃ anattā, aññāni aniccadukkhānattalakkhaṇāni. Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyoti idañhi sabbampi aniccaṃ dukkhaṃ anattā nāma. Vuttappakārākāravikārā aniccadukkhānattalakkhaṇānīti.

Saṅkhepato panettha dasāyatanāni kāmāvacarāni, dve tebhūmakāni. Sabbesupi sammasanacāro kathitoti veditabbo.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

155. Abhidhammabhājanīye yathā heṭṭhā vipassakānaṃ upakāratthāya ‘‘cakkhāyatanaṃ rūpāyatana’’nti yugalato āyatanāni vuttāni, tathā avatvā ajjhattikabāhirānaṃ sabbākārato sabhāvadassanatthaṃ ‘‘cakkhāyatanaṃ sotāyatana’’nti evaṃ ajjhattikabāhiravavatthānanayena vuttāni.

156. Tesaṃ niddesavāre tattha katamaṃ cakkhāyatanantiādīni heṭṭhā vuttanayeneva veditabbāni.

167. Yaṃ panetaṃ dhammāyatananiddese ‘‘tattha katamā asaṅkhatā dhātu? Rāgakkhayo dosakkhayo mohakkhayo’’ti vuttaṃ, tatrāyamattho – asaṅkhatā dhātūti asaṅkhatasabhāvaṃ nibbānaṃ. Yasmā panetaṃ āgamma rāgādayo khīyanti, tasmā rāgakkhayo dosakkhayo mohakkhayoti vuttaṃ. Ayamettha ācariyānaṃ samānatthakathā.

Vitaṇḍavādī panāha – ‘pāṭiyekkaṃ nibbānaṃ nāma natthi, kilesakkhayova nibbāna’nti. ‘Suttaṃ āharā’ti ca vutte ‘‘nibbānaṃ nibbānanti kho, āvuso sāriputta, vuccati; katamaṃ nu kho, āvuso, nibbānanti? Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati nibbāna’’nti etaṃ jambukhādakasuttaṃ āharitvā ‘iminā suttena veditabbaṃ pāṭiyekkaṃ nibbānaṃ nāma natthi, kilesakkhayova nibbāna’nti āha. So vattabbo – ‘kiṃ pana yathā cetaṃ suttaṃ tathā attho’ti? Addhā vakkhati – ‘āma, natthi suttato muñcitvā attho’ti. Tato vattabbo – ‘idaṃ tāva te suttaṃ ābhataṃ; anantarasuttaṃ āharā’ti. Anantarasuttaṃ nāma – ‘‘arahattaṃ arahattanti, āvuso sāriputta, vuccati; katamaṃ nu kho, āvuso, arahattanti? Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati arahatta’’nti (saṃ. ni. 4.315) idaṃ tassevānantaraṃ ābhatasuttaṃ.

Imasmiṃ pana naṃ ābhate āhaṃsu – ‘nibbānaṃ nāma dhammāyatanapariyāpanno dhammo, arahattaṃ cattāro khandhā. Nibbānaṃ sacchikatvā viharanto dhammasenāpati nibbānaṃ pucchitopi arahattaṃ pucchitopi kilesakkhayameva āha. Kiṃ pana nibbānañca arahattañca ekaṃ udāhu nāna’nti? ‘Ekaṃ vā hotu nānaṃ vā. Ko ettha tayā atibahuṃ cuṇṇīkaraṇaṃ karontena attho’? ‘Na tvaṃ ekaṃ nānaṃ jānāsīti. Nanu ñāte sādhu hotī’ti evaṃ punappunaṃ pucchito vañcetuṃ asakkonto āha – ‘rāgādīnaṃ khīṇante uppannattā arahattaṃ rāgakkhayo dosakkhayo mohakkhayo’ti vuccatīti. Tato naṃ āhaṃsu – ‘mahākammaṃ te kataṃ. Lañjaṃ datvāpi taṃ vadāpento etadeva vadāpeyya. Yatheva ca te etaṃ vibhajitvā kathitaṃ, evaṃ idampi sallakkhehi – nibbānañhi āgamma rāgādayo khīṇāti nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuttaṃ. Tīṇipi hi etāni nibbānasseva adhivacanānī’ti.

Sace evaṃ vutte saññattiṃ gacchati iccetaṃ kusalaṃ; no ce, bahunibbānatāya kāretabbo. Kathaṃ? Evaṃ tāva pucchitabbo – ‘rāgakkhayo nāma rāgasseva khayo udāhu dosamohānampi? Dosakkhayo nāma dosasseva khayo udāhu rāgamohānampi? Mohakkhayo nāma mohasseva khayo udāhu rāgadosānampī’ti? Addhā vakkhati – ‘rāgakkhayo nāma rāgasseva khayo, dosakkhayo nāma dosasseva khayo, mohakkhayo nāma mohasseva khayo’ti.

Tato vattabbo – ‘tava vāde rāgakkhayo ekaṃ nibbānaṃ hoti, dosakkhayo ekaṃ, mohakkhayo ekaṃ; tiṇṇaṃ akusalamūlānaṃ khaye tīṇi nibbānāni honti, catunnaṃ upādānānaṃ khaye cattāri, pañcannaṃ nīvaraṇānaṃ khaye pañca, channaṃ taṇhākāyānaṃ khaye cha, sattannaṃ anusayānaṃ khaye satta, aṭṭhannaṃ micchattānaṃ khaye aṭṭha, navannaṃ taṇhāmūlakadhammānaṃ khaye nava, dasannaṃ saṃyojanānaṃ khaye dasa, diyaḍḍhakilesasahassassa khaye pāṭiyekkaṃ pāṭiyekkaṃ nibbānanti bahūni nibbānāni honti. Natthi pana te nibbānānaṃ pamāṇanti. Evaṃ pana aggahetvā nibbānaṃ āgamma rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccati. Tīṇipi hetāni nibbānasseva adhivacanānīti gaṇha’.

Sace pana evaṃ vuttepi na sallakkheti, oḷārikatāya kāretabbo. Kathaṃ? ‘Andhabālā hi acchadīpimigamakkaṭādayopi kilesapariyuṭṭhitā vatthuṃ paṭisevanti. Atha nesaṃ paṭisevanapariyante kileso vūpasammati. Tava vāde acchadīpimigamakkaṭādayo nibbānappattā nāma honti. Oḷārikaṃ vata te nibbānaṃ thūlaṃ, kaṇṇehi piḷandhituṃ na sakkāti. Evaṃ pana aggahetvā nibbānaṃ āgamma rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccati. Tīṇipi hetāni nibbānasseva adhivacanānīti gaṇha’.

Sace pana evaṃ vuttepi na sallakkheti, gotrabhunāpi kāretabbo. Kathaṃ? Evaṃ tāva pucchitabbo – ‘tvaṃ gotrabhu nāma atthīti vadesī’ti? ‘Āma vadāmī’ti. ‘Gotrabhukkhaṇe kilesā khīṇā, khīyanti, khīyissantī’ti? Na khīṇā, na khīyanti; apica kho khīyissantīti. ‘Gotrabhu pana kiṃ ārammaṇaṃ karotī’ti? ‘Nibbānaṃ’. ‘Tava gotrabhukkhaṇe kilesā na khīṇā, na khīyanti; atha kho khīyissanti. Tvaṃ akhīṇesuyeva kilesesu kilesakkhayaṃ nibbānaṃ paññapesi, appahīnesu anusayesu anusayappahānaṃ nibbānaṃ paññapesi. Taṃ te na sameti. Evaṃ pana aggahetvā nibbānaṃ āgamma rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccati. Tīṇipi hetāni nibbānasseva adhivacanānīti gaṇha’.

Sace pana evaṃ vuttepi na sallakkheti, maggena kāretabbo. Kathaṃ? Evaṃ tāva pucchitabbo – ‘tvaṃ maggaṃ nāma vadesī’ti? ‘Āma vademī’ti. ‘Maggakkhaṇe kilesā khīṇā, khīyanti, khiyissantī’ti? Jānamāno vakkhati – ‘khīṇāti vā khīyissantīti vā vattuṃ na vaṭṭati, khīyantīti vattuṃ vaṭṭatī’ti. ‘Yadi evaṃ, maggassa kilesakkhayaṃ nibbānaṃ katamaṃ? Maggena khīyanakakilesā katame? Maggo katamaṃ kilesakkhayaṃ nibbānaṃ ārammaṇaṃ katvā katame kilese khepeti? Tasmā mā evaṃ gaṇha. Nibbānaṃ pana āgamma rāgādayo khīṇāti ekameva nibbānaṃ rāgakkhayo dosakkhayo mohakkhayoti vuccati. Tīṇipi hetāni nibbānasseva adhivacanānī’ti.

Evaṃ vutte evamāha – ‘tvaṃ āgamma āgammāti vadesī’ti? ‘Āma vademī’ti. ‘Āgamma nāmāti idaṃ te kuto laddha’nti? ‘Suttato laddha’nti. ‘Āhara sutta’nti. ‘‘Evaṃ avijjā ca taṇhā ca taṃ āgamma, tamhi khīṇā, tamhi bhaggā, na ca kiñci kadācī’’ti. Evaṃ vutte paravādī tuṇhībhāvaṃ āpannoti.

Idhāpi dasāyatanāni kāmāvacarāni, dve pana catubhūmakāni lokiyalokuttaramissakānīti veditabbāni.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

168. Idhāpi pañhāpucchake yaṃ labbhati yañca na labbhati, taṃ sabbaṃ pucchitvā labbhamānavaseneva vissajjanaṃ vuttaṃ; na kevalañca idha, sabbesupi pañhāpucchakesu eseva nayo. Idha pana dasannaṃ āyatanānaṃ rūpabhāvena abyākatatā veditabbā. Dvinnaṃ āyatanānaṃ khandhavibhaṅge catunnaṃ khandhānaṃ viya kusalādibhāvo veditabbo. Kevalañhi cattāro khandhā sappaccayāva saṅkhatāva dhammāyatanaṃ pana ‘‘siyā appaccayaṃ, siyā asaṅkhata’’nti āgataṃ. Ārammaṇattikesu ca anārammaṇaṃ sukhumarūpasaṅkhātaṃ dhammāyatanaṃ na-vattabbakoṭṭhāsaṃ bhajati. Tañca kho anārammaṇattā na parittādibhāvena navattabbadhammārammaṇattāti ayamettha viseso. Sesaṃ tādisameva. Idhāpi hi cattāro khandhā viya dvāyatanā pañcapaṇṇāsa kāmāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa sammasantassa paccavekkhantassa ca parittārammaṇāti sabbaṃ khandhesu vuttasadisamevāti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Āyatanavibhaṅgavaṇṇanā niṭṭhitā.

3. Dhātuvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

172. Idāni tadanantare dhātuvibhaṅge sabbā dhātuyo chahi chahi dhātūhi saṅkhipitvā tīhi chakkehi suttantabhājanīyaṃ dassento cha dhātuyotiādimāha. Tattha chāti gaṇanaparicchedo. Dhātuyoti paricchinnadhammanidassanaṃ. Pathavīdhātūtiādīsu dhātvaṭṭho nāma sabhāvaṭṭho, sabhāvaṭṭho nāma suññataṭṭho, suññataṭṭho nāma nissattaṭṭhoti evaṃ sabhāvasuññatanissattaṭṭhena pathavīyeva dhātu pathavīdhātu. Āpodhātuādīsupi eseva nayo. Evamettha padasamāsaṃ viditvā evamattho veditabbo – pathavīdhātūti patiṭṭhānadhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu.

173. Pathavīdhātudvayanti pathavīdhātu dve ayaṃ. Ayaṃ pathavīdhātu nāma na ekā eva ajjhattikabāhirabhedena pana dve dhātuyo evāti attho. Tenevāha – ‘‘atthi ajjhattikā atthi bāhirā’’ti. Tattha ajjhattikāti sattasantānapariyāpannā niyakajjhattā. Bāhirāti saṅkhārasantānapariyāpannā anindriyabaddhā. Ajjhattaṃ paccattanti ubhayampetaṃ niyakajjhattādhivacanameva. Idāni taṃ sabhāvākārato dassetuṃ kakkhaḷantiādi vuttaṃ. Tattha kakkhaḷanti thaddhaṃ. Kharigatanti pharusaṃ. Kakkhaḷattanti kakkhaḷabhāvo. Kakkhaḷabhāvoti kakkhaḷasabhāvo. Ajjhattaṃ upādinnanti niyakajjhattasaṅkhātaṃ upādinnaṃ. Upādinnaṃ nāma sarīraṭṭhakaṃ. Sarīraṭṭhakañhi kammasamuṭṭhānaṃ vā hotu mā vā, taṃ sandhāya upādinnampi atthi anupādinnampi; ādinnaggahitaparāmaṭṭhavasena pana sabbampetaṃ upādinnamevāti dassetuṃ ‘‘ajjhattaṃ upādinna’’nti āha.

Idāni tameva pathavīdhātuṃ vatthuvasena dassetuṃ seyyathidaṃ kesā lomātiādi vuttaṃ. Tattha seyyathidanti nipāto. Tassattho – yā sā ajjhattikā pathavīdhātu sā katamā? Yaṃ vā ajjhattaṃ paccattaṃ kakkhaḷaṃ nāma taṃ katamanti? Kesā lomātiādi tassā ajjhattikāya pathavīdhātuyā vatthuvasena pabhedadassanaṃ. Idaṃ vuttaṃ hoti – kesā nāma ajjhattā upādinnā sarīraṭṭhakā kakkhaḷattalakkhaṇā imasmiṃ sarīre pāṭiyekko koṭṭhāso. Lomā nāma…pe… karīsaṃ nāma. Idha pana avuttampi paṭisambhidāmagge (paṭi. ma. 1.4) pāḷiāruḷhaṃ matthaluṅgaṃ āharitvā matthaluṅgaṃ nāma ajjhattaṃ upādinnaṃ sarīraṭṭhakaṃ kakkhaḷattalakkhaṇaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso. Parato āpodhātuādīnaṃ niddese pittādīsupi eseva nayo.

Iminā kiṃ dassitaṃ hoti? Dhātumanasikāro. Imasmiṃ pana dhātumanasikāre kammaṃ katvā vipassanaṃ paṭṭhapetvā uttamatthaṃ arahattaṃ pāpuṇitukāmena kiṃ kattabbaṃ? Catupārisuddhisīlaṃ sodhetabbaṃ. Sīlavato hi kammaṭṭhānabhāvanā ijjhati. Tassa sodhanavidhānaṃ visuddhimagge vuttanayeneva veditabbaṃ. Visuddhasīlena pana sīle patiṭṭhāya dasa pubbapalibodhā chinditabbā. Tesampi chindanavidhānaṃ visuddhimagge vuttanayeneva veditabbaṃ. Chinnapalibodhena dhātumanasikārakammaṭṭhānaṃ uggaṇhitabbaṃ. Ācariyenāpi dhātumanasikārakammaṭṭhānaṃ uggaṇhāpentena sattavidhaṃ uggahakosallaṃ dasavidhañca manasikārakosallaṃ ācikkhitabbaṃ. Antevāsikenāpi ācariyassa santike bahuvāre sajjhāyaṃ katvā nijjaṭaṃ paguṇaṃ kammaṭṭhānaṃ kātabbaṃ. Vuttañhetaṃ aṭṭhakathāyaṃ – ‘‘ādikammikena bhikkhunā jarāmaraṇā muccitukāmena sattahākārehi uggahakosallaṃ icchitabbaṃ, dasahākārehi manasikārakosallaṃ icchitabba’’nti.

Tattha vacasā, manasā, vaṇṇato, saṇṭhānato, disato, okāsato, paricchedatoti imehi sattahākārehi imasmiṃ dhātumanasikārakammaṭṭhāne ‘uggahakosallaṃ’ icchitabbaṃ. Anupubbato, nātisīghato, nātisaṇikato, vikkhepapaṭibāhanato, paṇṇattisamatikkamato, anupubbamuñcanato, lakkhaṇato, tayo ca suttantāti imehi dasahākārehi ‘manasikārakosallaṃ’ icchitabbaṃ. Tadubhayampi parato satipaṭṭhānavibhaṅge āvi bhavissati.

Evaṃ uggahitakammaṭṭhānena pana visuddhimagge vutte aṭṭhārasa senāsanadose vajjetvā pañcaṅgasamannāgate senāsane vasantena attanāpi pañcahi padhāniyaṅgehi samannāgatena pacchābhattaṃ piṇḍapātapaṭikkantena vivittokāsagatena kammaṭṭhānaṃ manasikātabbaṃ. Manasikarontena ca vaṇṇasaṇṭhānadisokāsaparicchedavasena kesādīsu ekekakoṭṭhāsaṃ manasikaritvā avasāne evaṃ manasikāro pavattetabbo – ime kesā nāma sīsakaṭāhapaliveṭhanacamme jātā. Tattha yathā vammikamatthake jātesu kuṇṭhatiṇesu na vammikamatthako jānāti ‘mayi kuṇṭhatiṇāni jātānī’ti, nāpi kuṇṭhatiṇāni jānanti ‘mayaṃ vammikamatthake jātānī’ti, evameva na sīsakaṭāhapaliveṭhanacammaṃ jānāti ‘mayi kesā jātā’ti, nāpi kesā jānanti ‘mayaṃ sīsakaṭāhapaliveṭhanacamme jātā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Lomā sarīraveṭhanacamme jātā. Tattha yathā suññagāmaṭṭhāne jātesu dabbatiṇesu na suññagāmaṭṭhānaṃ jānāti ‘mayi dabbatiṇāni jātānī’ti, nāpi dabbatiṇāni jānanti ‘mayaṃ suññagāmaṭṭhāne jātānī’ti, evameva na sarīraveṭhanacammaṃ jānāti ‘mayi lomā jātā’ti, nāpi lomā jānanti ‘mayaṃ sarīraveṭhanacamme jātā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti lomā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Nakhā aṅgulīnaṃ aggesu jātā. Tattha yathā kumārakesu daṇḍakehi madhukaṭṭhike vijjhitvā kīḷantesu na daṇḍakā jānanti ‘amhesu madhukaṭṭhikā ṭhapitā’ti, nāpi madhukaṭṭhikā jānanti ‘mayaṃ daṇḍakesu ṭhapitā’ti, evameva na aṅguliyo jānanti ‘amhākaṃ aggesu nakhā jātā’ti, nāpi nakhā jānanti ‘mayaṃ aṅgulīnaṃ aggesu jātā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti nakhā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Dantā hanukaṭṭhikesu jātā. Tattha yathā vaḍḍhakīhi pāsāṇaudukkhalesu kenacideva silesajātena bandhitvā ṭhapitathambhesu na udukkhalāni jānanti ‘amhesu thambhā ṭhitā’ti, nāpi thambhā jānanti ‘mayaṃ udukkhalesu ṭhitā’ti, evameva na hanukaṭṭhikā jānanti ‘amhesu dantā jātā’ti, nāpi dantā jānanti ‘mayaṃ hanukaṭṭhikesu jātā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti dantā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Taco sakalasarīraṃ pariyonandhitvā ṭhito. Tattha yathā allagocammapariyonaddhāya mahāvīṇāya na mahāvīṇā jānāti ‘ahaṃ allagocammena pariyonaddhā’ti, nāpi allagocammaṃ jānāti ‘mayā mahāvīṇā pariyoddhā’ti, evameva na sarīraṃ jānāti ‘ahaṃ tacena pariyonaddha’nti, nāpi taco jānāti ‘mayā sarīraṃ pariyonaddhanti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti taco nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Maṃsaṃ aṭṭhisaṅghāṭaṃ anulimpitvā ṭhitaṃ. Tattha yathā mahāmattikāya littāya bhittiyā na bhitti jānāti ‘ahaṃ mahāmattikāya littā’ti, nāpi mahāmattikā jānāti ‘mayā mahābhitti littā’ti, evameva na aṭṭhisaṅghāṭo jānāti ‘ahaṃ navamaṃsapesisatappabhedena maṃsena litto’ti, nāpi maṃsaṃ jānāti ‘mayā aṭṭhisaṅghāṭo litto’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti maṃsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Nhāru sarīrabbhantare aṭṭhīni ābandhamānā ṭhitā. Tattha yathā vallīhi vinaddhesu kuṭṭadārūsu na kuṭṭadārūni jānanti ‘mayaṃ vallīhi vinaddhānī’ti, nāpi valliyo jānanti ‘amhehi kuṭṭadārūni vinaddhānī’ti, evameva na aṭṭhīni jānanti ‘mayaṃ nhārūhi ābaddhānī’ti, nāpi nhārū jānanti ‘amhehi aṭṭhīni ābaddhānī’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti nhāru nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Aṭṭhīsu paṇhikaṭṭhi gopphakaṭṭhiṃ ukkhipitvā ṭhitaṃ. Gopphakaṭṭhi jaṅghaṭṭhiṃ ukkhipitvā ṭhitaṃ. Jaṅghaṭṭhi ūruṭṭhiṃ ukkhipitvā ṭhitaṃ. Ūruṭṭhi kaṭiṭṭhiṃ ukkhipitvā ṭhitaṃ. Kaṭiṭṭhi piṭṭhikaṇṭakaṃ ukkhipitvā ṭhitaṃ. Piṭṭhikaṇṭako gīvaṭṭhiṃ ukkhipitvā ṭhito. Gīvaṭṭhi sīsaṭṭhiṃ ukkhipitvā ṭhitaṃ. Sīsaṭṭhi gīvaṭṭhike patiṭṭhitaṃ. Gīvaṭṭhi piṭṭhikaṇṭake patiṭṭhitaṃ. Piṭṭhikaṇṭako kaṭiṭṭhimhi patiṭṭhito. Kaṭiṭṭhi ūruṭṭhike patiṭṭhitaṃ. Ūruṭṭhi jaṅghaṭṭhike patiṭṭhitaṃ. Jaṅghaṭṭhi gopphakaṭṭhike patiṭṭhitaṃ. Gopphakaṭṭhi paṇhikaṭṭhike patiṭṭhitaṃ.

Tattha yathā iṭṭhakadārugomayādisañcayesu na heṭṭhimā heṭṭhimā jānanti ‘mayaṃ uparime uparime ukkhipitvā ṭhitā’ti, nāpi uparimā uparimā jānanti ‘mayaṃ heṭṭhimesu heṭṭhimesu patiṭṭhitā’ti, evameva na paṇhikaṭṭhi jānāti ‘ahaṃ gopphakaṭṭhiṃ ukkhipitvā ṭhita’nti, na gopphakaṭṭhi jānāti ‘ahaṃ jaṅghaṭṭhiṃ ukkhipitvā ṭhita’nti, na jaṅghaṭṭhi jānāti ‘ahaṃ ūruṭṭhiṃ ukkhipitvā ṭhita’nti, na ūruṭṭhi jānāti ‘ahaṃ kaṭiṭṭhiṃ ukkhipitvā ṭhita’nti, na kaṭiṭṭhi jānāti ‘ahaṃ piṭṭhikaṇṭakaṃ ukkhipitvā ṭhita’nti, na piṭṭhikaṇṭako jānāti ‘ahaṃ gīvaṭṭhiṃ ukkhipitvā ṭhito’ti, na gīvaṭṭhi jānāti ‘ahaṃ sīsaṭṭhiṃ ukkhipitvā ṭhita’nti, na sīsaṭṭhi jānāti ‘ahaṃ gīvaṭṭhimhi patiṭṭhita’nti, na gīvaṭṭhi jānāti ‘ahaṃ piṭṭhikaṇṭake patiṭṭhita’nti, na piṭṭhikaṇṭako jānāti ‘ahaṃ kaṭiṭṭhimhi patiṭṭhito’ti, na kaṭiṭṭhi jānāti ‘ahaṃ ūruṭṭhimhi patiṭṭhita’nti, na ūruṭṭhi jānāti ‘ahaṃ jaṅghaṭṭhimhi patiṭṭhita’nti, na jaṅghaṭṭhi jānāti ‘ahaṃ gopphakaṭṭhimhi patiṭṭhita’nti, na gopphakaṭṭhi jānāti ‘ahaṃ paṇhikaṭṭhimhi patiṭṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti aṭṭhi nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Aṭṭhimiñjaṃ tesaṃ tesaṃ aṭṭhīnaṃ abbhantare ṭhitaṃ. Tattha yathā veḷupabbādīnaṃ anto pakkhittesu sinnavettaggādīsu na veḷupabbādīni jānanti ‘amhesu vettaggādīni pakkhittānī’ti, nāpi vettaggādīni jānanti ‘mayaṃ veḷupabbādīsu ṭhitānīti, evameva na aṭṭhīni jānanti ‘amhākaṃ anto aṭṭhimiñjaṃ ṭhita’nti, nāpi aṭṭhimiñjaṃ jānāti ‘ahaṃ aṭṭhīnaṃ anto ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti aṭṭhimiñjaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Vakkaṃ galavāṭakato nikkhantena ekamūlena thokaṃ gantvā dvidhā bhinnena thūlanhārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitaṃ. Tattha yathā vaṇṭupanibaddhe ambaphaladvaye na vaṇṭaṃ jānāti ‘mayā ambaphaladvayaṃ upanibaddha’nti, nāpi ambaphaladvayaṃ jānāti ‘ahaṃ vaṇṭena upanibaddha’nti, evameva na thūlanhāru jānāti ‘mayā vakkaṃ upanibaddha’nti, nāpi vakkaṃ jānāti ‘ahaṃ thūlanhārunā upanibaddha’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti vakkaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Hadayaṃ sarīrabbhantare uraṭṭhipañjaramajjhaṃ nissāya ṭhitaṃ. Tattha yathā jiṇṇasandamānikapañjarabbhantaraṃ nissāya ṭhapitāya maṃsapesiyā na jiṇṇasandamānikapañjarabbhantaraṃ jānāti ‘maṃ nissāya maṃsapesi ṭhapitā’ti, nāpi maṃsapesi jānāti ‘ahaṃ jiṇṇasandamānikapañjarabbhantaraṃ nissāya ṭhitā’ti, evameva na uraṭṭhipañjarabbhantaraṃ jānāti ‘maṃ nissāya hadayaṃ ṭhita’nti, nāpi hadayaṃ jānāti ‘ahaṃ uraṭṭhipañjarabbhantaraṃ nissāya ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti hadayaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Yakanaṃ antosarīre dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ. Tattha yathā ukkhalikapālapassamhi lagge yamakamaṃsapiṇḍe na ukkhalikapālapassaṃ jānāti ‘mayi yamakamaṃsapiṇḍo laggo’ti, nāpi yamakamaṃsapiṇḍo jānāti ‘ahaṃ ukkhalikapālapasse laggo’ti, evameva na thanānaṃ abbhantare dakkhiṇapassaṃ jānāti ‘maṃ nissāya yakanaṃ ṭhita’nti, nāpi yakanaṃ jānāti ‘ahaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti yakanaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Kilomakesu paṭicchannakilomakaṃ hadayañca vakkañca parivāretvā ṭhitaṃ, apaṭicchannakilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonandhitvā ṭhitaṃ. Tattha yathā pilotikapaliveṭhite maṃse na maṃsaṃ jānāti ‘ahaṃ pilotikāya paliveṭhita’nti, nāpi pilotikā jānāti ‘mayā maṃsaṃ paliveṭhita’nti, evameva na vakkahadayāni sakalasarīre maṃsañca jānāti ‘ahaṃ kilomakena paṭicchanna’nti, nāpi kilomakaṃ jānāti ‘mayā vakkahadayāni sakalasarīre maṃsañca paṭicchanna’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kilomakaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Pihakaṃ hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ. Tattha yathā koṭṭhakamatthakapassaṃ nissāya ṭhitāya gomayapiṇḍiyā na koṭṭhakamatthakapassaṃ jānāti ‘gomayapiṇḍi maṃ nissāya ṭhitā’ti, nāpi gomayapiṇḍi jānāti ‘ahaṃ koṭṭhakamatthakapassaṃ nissāya ṭhitā’ti, evameva na udarapaṭalassa matthakapassaṃ jānāti ‘pihakaṃ maṃ nissāya ṭhita’nti, nāpi pihakaṃ jānāti ‘ahaṃ udarapaṭalassa matthakapassaṃ nissāya ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti pihakaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Papphāsaṃ sarīrabbhantare dvinnaṃ thanānaṃ abbhantare hadayañca yakanañca uparichādetvā olambantaṃ ṭhitaṃ. Tattha yathā jiṇṇakoṭṭhabbhantare olambamāne sakuṇakulāvake na jiṇṇakoṭṭhabbhantaraṃ jānāti ‘mayi sakuṇakulāvako olambamāno ṭhito’ti, nāpi sakuṇakulāvako jānāti ‘ahaṃ jiṇṇakoṭṭhabbhantare olambamāno ṭhito’ti, evameva na sarīrabbhantaraṃ jānāti ‘mayi papphāsaṃ olambamānaṃ ṭhita’nti, nāpi papphāsaṃ jānāti ‘ahaṃ evarūpe sarīrabbhantare olambamānaṃ ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti papphāsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Antaṃ galavāṭakato karīsamaggapariyante sarīrabbhantare ṭhitaṃ. Tattha yathā lohitadoṇikāya obhujitvā ṭhapite chinnasīsadhamanikaḷevare na lohitadoṇi jānāti ‘mayi dhamanikaḷevaraṃ ṭhita’nti, nāpi dhamanikaḷevaraṃ jānāti ‘ahaṃ lohitadoṇikāyaṃ ṭhita’nti, evameva na sarīrabbhantaraṃ jānāti ‘mayi antaṃ ṭhita’nti, nāpi antaṃ jānāti ‘ahaṃ sarīrabbhantare ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti antaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Antaguṇaṃ antantare ekavīsati antabhoge bandhitvā ṭhitaṃ. Tattha yathā pādapuñchanarajjumaṇḍalakaṃ sibbetvā ṭhitesu rajjukesu na pādapuñchanarajjumaṇḍalakaṃ jānāti ‘rajjukā maṃ sibbetvā ṭhitā’ti, nāpi rajjukā jānanti ‘mayaṃ pādapuñchanarajjumaṇḍalakaṃ sibbetvā ṭhitā’ti, evameva na antaṃ jānāti ‘antaguṇaṃ maṃ ābandhitvā ṭhita’nti, nāpi antaguṇaṃ jānāti ‘ahaṃ antaṃ bandhitvā ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti antaguṇaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Udariyaṃ udare ṭhitaṃ asitapītakhāyitasāyitaṃ. Tattha yathā suvānadoṇiyaṃ ṭhite suvānavamathumhi na suvānadoṇi jānāti ‘mayi suvānavamathu ṭhito’ti, nāpi suvānavamathu jānāti ‘ahaṃ suvānadoṇiyaṃ ṭhito’ti, evameva na udaraṃ jānāti ‘mayi udariyaṃ ṭhita’nti, nāpi udariyaṃ jānāti ‘ahaṃ udare ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti udariyaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Karīsaṃ pakkāsayasaṅkhāte aṭṭhaṅgulaveḷupabbasadise antapariyosāne ṭhitaṃ. Tattha yathā veḷupabbe omadditvā pakkhittāya saṇhapaṇḍumattikāya na veḷupabbaṃ jānāti ‘mayi paṇḍumattikā ṭhitā’ti, nāpi paṇḍumattikā jānāti ‘ahaṃ veḷupabbe ṭhitā’ti, evameva na pakkāsayo jānāti ‘mayi karīsaṃ ṭhita’nti, nāpi karīsaṃ jānāti ‘ahaṃ pakkāsaye ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti karīsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Matthaluṅgaṃ sīsakaṭāhabbhantare ṭhitaṃ. Tattha yathā purāṇalābukaṭāhe pakkhittāya piṭṭhapiṇḍiyā na lābukaṭāhaṃ jānāti ‘mayi piṭṭhapiṇḍi ṭhitā’ti, nāpi piṭṭhapiṇḍi jānāti ‘ahaṃ lābukaṭāhe ṭhitā’ti, evameva na sīsakaṭāhabbhantaraṃ jānāti ‘mayi matthaluṅgaṃ ṭhita’nti, nāpi matthaluṅgaṃ jānāti ‘ahaṃ sīsakaṭāhabbhantare ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti matthaluṅgaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūti.

Yaṃ vā panaññampīti iminā āpokoṭṭhāsādīsu tīsu anugataṃ pathavīdhātuṃ lakkhaṇavasena yevāpanakaṃ pathaviṃ katvā dasseti.

Bāhirapathavīdhātuniddese ayoti kāḷalohaṃ. Lohanti jātilohaṃ, vijātilohaṃ, kittimalohaṃ, pisācalohanti catubbidhaṃ. Tattha ayo, sajjhu, suvaṇṇaṃ, tipu, sīsaṃ, tambalohaṃ, vekantakanti imāni satta jātilohāni nāma. Nāganāsikalohaṃ vijātilohaṃ nāma. Kaṃsalohaṃ, vaṭṭalohaṃ, ārakūṭanti tīṇi kittimalohāni nāma. Morakkhakaṃ, puthukaṃ, malinakaṃ, capalakaṃ, selakaṃ, āṭakaṃ, bhallakaṃ, dūsilohanti aṭṭha pisācalohāni nāma. Tesu pañca jātilohāni pāḷiyaṃ visuṃ vuttāneva. Tambalohaṃ, vekantakalohanti imehi pana dvīhi jātilohehi saddhiṃ sesaṃ sabbampi idha lohanti veditabbaṃ.

Tipūti setatipu. Sīsanti kāḷatipu. Sajjhūti rajataṃ. Muttāti sāmuddikamuttā. Maṇīti ṭhapetvā pāḷiāgate veḷuriyādayo seso jotirasādibhedo sabbopi maṇi. Veḷuriyoti vaṃsavaṇṇamaṇi. Saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilā, paṇḍusilā, setasilātiādibhedā sabbāpi silā. Pavāḷanti pavāḷameva. Rajatanti kahāpaṇo. Jātarūpanti suvaṇṇaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaramaṇi. Tiṇādīsu bahisārā antamaso nāḷikerādayopi tiṇaṃ nāma. Antosāraṃ antamaso dārukhaṇḍampi kaṭṭhaṃ nāma. Sakkharāti muggamattato yāva muṭṭhippamāṇā marumbā sakkharā nāma. Muggamattato pana heṭṭhā vālikāti vuccati. Kaṭhalanti yaṃ kiñci kapālaṃ. Bhūmīti pathavī. Pāsāṇoti antomuṭṭhiyaṃ asaṇṭhahanato paṭṭhāya hatthippamāṇaṃ asampatto pāsāṇo nāma. Hatthippamāṇato paṭṭhāya pana upari pabbato nāma. Yaṃ vā panāti iminā tālaṭṭhi-nāḷikera-phalādibhedaṃ sesapathaviṃ gaṇhāti. Yā ca ajjhattikā pathavīdhātu yā ca bāhirāti iminā dvepi pathavīdhātuyo kakkhaḷaṭṭhena lakkhaṇato ekā pathavīdhātu evāti dasseti.

174. Āpodhātuniddesādīsu heṭṭhā vuttanayeneva veditabbaṃ. Āpo āpogatantiādīsu ābandhanavasena āpo. Tadeva āposabhāvaṃ gatattā āpogataṃ nāma. Snehavasena sneho. Soyeva snehasabhāvaṃ gatattā snehagataṃ nāma. Bandhanattaṃ rūpassāti avinibbhogarūpassa bandhanabhāvo. Pittaṃ semhantiādīnipi vaṇṇasaṇṭhānadisokāsaparicchedavasena pariggahetvā dhātuvaseneva manasikātabbāni.

Tatrāyaṃ nayo – pittesu hi abaddhapittaṃ jīvitindriyapaṭibaddhaṃ sakalasarīraṃ byāpetvā ṭhitaṃ, baddhapittaṃ pittakosake ṭhitaṃ. Tattha yathā pūvaṃ byāpetvā ṭhite tele na pūvaṃ jānāti ‘telaṃ maṃ byāpetvā ṭhita’nti, nāpi telaṃ jānāti ‘ahaṃ pūvaṃ byāpetvā ṭhita’nti, evameva na sarīraṃ jānāti ‘abaddhapittaṃ maṃ byāpetvā ṭhita’nti, nāpi abaddhapittaṃ jānāti ‘ahaṃ sarīraṃ byāpetvā ṭhita’nti. Yathā ca vassodakena puṇṇe kosātakīkosake na kosātakīkosako jānāti ‘mayi vassodakaṃ ṭhita’nti, nāpi vassodakaṃ jānāti ‘ahaṃ kosātakīkosake ṭhita’nti, evameva na pittakosako jānāti mayi baddhapittaṃ ṭhitanti, nāpi baddhapittaṃ jānāti ‘ahaṃ pittakosake ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti pittaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Semhaṃ ekapatthapūrappamāṇaṃ udarapaṭale ṭhitaṃ. Tattha yathā upari sañjātapheṇapaṭalāya candanikāya na candanikā jānāti ‘mayi pheṇapaṭalaṃ ṭhita’nti, nāpi pheṇapaṭalaṃ jānāti ‘ahaṃ candanikāya ṭhita’nti, evameva na udarapaṭalaṃ jānāti ‘mayi semhaṃ ṭhita’nti, nāpi semhaṃ jānāti ‘ahaṃ udarapaṭale ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti semhaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Pubbo anibaddhokāso, yattha yattheva khāṇukaṇṭakappaharaṇaaggijālādīhi abhihaṭe sarīrappadese lohitaṃ saṇṭhahitvā paccati, gaṇḍapīḷakādayo vā uppajjanti, tattha tattheva tiṭṭhati. Tattha yathā pharasuppahārādivasena paggharitaniyāse rukkhe na rukkhassa pharasuppahārādippadesā jānanti ‘amhesu niyyāso ṭhito’ti, nāpi niyyāso jānāti ‘ahaṃ rukkhassa pharasuppahārādippadesesu ṭhito’ti, evameva na sarīrassa khāṇukaṇṭakādīhi abhihaṭappadesā jānanti ‘amhesu pubbo ṭhito’ti, nāpi pubbo jānāti ‘ahaṃ tesu padesesu ṭhito’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti pubbo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Lohitesu saṃsaraṇalohitaṃ abaddhapittaṃ viya sakalasarīraṃ byāpetvā ṭhitaṃ. Sannicitalohitaṃ yakanaṭṭhānassa heṭṭhābhāgaṃ pūretvā ekapattapūraṇappamāṇaṃ vakkahadayayakanapapphāsāni tementaṃ ṭhitaṃ. Tattha saṃsaraṇalohite abaddhapittasadisova vinicchayo. Itaraṃ pana yathā jajjarakapālaṭṭhe udake heṭṭhā leḍḍukhaṇḍāni temayamāne na leḍḍukhaṇḍāni jānanti ‘mayaṃ udakena temiyamānā ṭhitā’ti, nāpi udakaṃ jānāti ‘ahaṃ leḍḍukhaṇḍāni tememī’ti, evameva na yakanassa heṭṭhābhāgaṭṭhānaṃ vakkādīni vā jānanti ‘mayi lohitaṃ ṭhitaṃ, amhe vā temayamānaṃ ṭhita’nti, nāpi lohitaṃ jānāti ‘ahaṃ yakanassa heṭṭhābhāgaṃ pūretvā vakkādīni temayamānaṃ ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti lohitaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Sedo aggisantāpādikālesu kesalomakūpavivarāni pūretvā tiṭṭhati ceva paggharati ca. Tattha yathā udakā abbūḷhamattesu bhisamuḷālakumudanāḷakalāpesu na bhisādikalāpavivarāni jānanti ‘amhehi udakaṃ paggharatī’ti, nāpi bhisādikalāpavivarehi paggharantaṃ udakaṃ jānāti ‘ahaṃ bhisādikalāpavivarehi paggharāmī’ti, evameva na kesalomakūpavivarāni jānanti ‘amhehi sedo paggharatī’ti, nāpi sedo jānāti ‘ahaṃ kesalomakūpavivarehi paggharāmī’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti sedo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Medo thūlassa sakalasarīraṃ pharitvā kisassa jaṅghamaṃsādīni nissāya ṭhito patthinnasneho. Tattha yathā haliddipilotikapaṭicchanne maṃsapuñje na maṃsapuñjo jānāti ‘maṃ nissāya haliddipilotikā ṭhitā’ti, nāpi haliddipilotikā jānāti ‘ahaṃ maṃsapuñjaṃ nissāya ṭhitā’ti, evameva na sakalasarīre jaṅghādīsu vā maṃsaṃ jānāti ‘maṃ nissāya medo ṭhito’ti, nāpi medo jānāti ‘ahaṃ sakalasarīre jaṅghādīsu vā maṃsaṃ nissāya ṭhito’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti medo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto patthinnasneho patthinnayūsabhūto ābandhanākāro āpodhātūti.

Assu yadā sañjāyati tadā akkhikūpake pūretvā tiṭṭhati vā paggharati vā. Tattha yathā udakapuṇṇesu taruṇatālaṭṭhikūpakesu na taruṇatālaṭṭhikūpakā jānanti ‘amhesu udakaṃ ṭhita’nti, nāpi udakaṃ jānāti ‘ahaṃ taruṇatālaṭṭhikūpakesu ṭhita’nti, evameva na akkhikūpakā jānanti ‘amhesu assu ṭhita’nti, nāpi assu jānāti ‘ahaṃ akkhikūpakesu ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti assu nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Vasā aggisantāpādikāle hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsapuṭanalāṭaaṃsakūṭesu ṭhitavilīnasneho. Tattha yathā pakkhittatele ācāme na ācāmo jānāti ‘maṃ telaṃ ajjhottharitvā ṭhita’nti, nāpi telaṃ jānāti ‘ahaṃ ācāmaṃ ajjhottharitvā ṭhita’nti, evameva na hatthatalādippadeso jānāti ‘maṃ vasā ajjhottharitvā ṭhitā’ti, nāpi vasā jānāti ‘ahaṃ hatthatalādippadese ajjhottharitvā ṭhitā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti vasā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Kheḷo tathārūpe kheḷuppattipaccaye sati ubhohi kapolapassehi orohitvā jivhāya tiṭṭhati. Tattha yathā abbocchinnaudakanissande nadītīrakūpake na kūpatalaṃ jānāti ‘mayi udakaṃ santiṭṭhatī’ti, nāpi udakaṃ jānāti ‘ahaṃ kūpatale santiṭṭhāmī’ti, evameva na jivhātalaṃ jānāti ‘mayi ubhohi kapolapassehi orohitvā kheḷo ṭhito’ti, nāpi kheḷo jānāti ‘ahaṃ ubhohi kapolapassehi orohitvā jivhātale ṭhito’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kheḷo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Siṅghāṇikā yadā sañjāyati tadā nāsāpuṭe pūretvā tiṭṭhati vā paggharati vā. Tattha yathā pūtidadhibharitāya sippikāya na sippikā jānāti ‘mayi pūtidadhi ṭhita’nti, nāpi pūtidadhi jānāti ‘ahaṃ sippikāya ṭhita’nti, evameva na nāsāpuṭā jānanti ‘amhesu siṅghāṇikā ṭhitā’ti, nāpi siṅghāṇikā jānāti ‘ahaṃ nāsāpuṭesu ṭhitā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti siṅghāṇikā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Lasikā aṭṭhikasandhīnaṃ abbhañjanakiccaṃ sādhayamānā asītisatasandhīsu ṭhitā. Tattha yathā telabbhañjite akkhe na akkho jānāti ‘maṃ telaṃ abbhañjitvā ṭhita’nti, nāpi telaṃ jānāti ‘ahaṃ akkhaṃ abbhañjitvā ṭhita’nti, evameva na asītisatasandhayo jānanti ‘lasikā amhe abbhañjitvā ṭhitā’ti, nāpi lasikā jānāti ‘ahaṃ asītisatasandhayo abbhañjitvā ṭhitā’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti lasikā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.

Muttaṃ vatthissa abbhantare ṭhitaṃ. Tattha yathā candanikāya pakkhitte adhomukhe ravaṇaghaṭe na ravaṇaghaṭo jānāti ‘mayi candanikāraso ṭhito’ti, nāpi candanikāraso jānāti ‘ahaṃ ravaṇaghaṭe ṭhito’ti, evameva na vatthi jānāti ‘mayi muttaṃ ṭhita’nti, nāpi muttaṃ jānāti ‘ahaṃ vatthimhi ṭhita’nti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti muttaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti. Yaṃ vā panāti avasesesu tīsu koṭṭhāsesu āpodhātuṃ sandhāya vuttaṃ.

Bāhiraāpodhātuniddese mūlaṃ paṭicca nibbatto raso mūlaraso nāma. Khandharasādīsupi eseva nayo. Khīrādīni pākaṭāneva. Yathā pana bhesajjasikkhāpade evamidha niyamo natthi. Yaṃ kiñci khīraṃ khīrameva. Sesesupi eseva nayo. Bhummānīti āvāṭādīsu ṭhitaudakāni. Antalikkhānīti pathaviṃ appattāni vassodakāni. Yaṃ vā panāti himodakakappavināsakaudakapathavīsandhārakaudakādīni idha yevāpanakaṭṭhānaṃ paviṭṭhāni.

175. Tejodhātuniddese tejanavasena tejo. Tejova tejobhāvaṃ gatattā tejogataṃ. Usmāti uṇhākāro. Usmāva usmābhāvaṃ gatattā usmāgataṃ. Usumanti caṇḍausumaṃ. Tadeva usumabhāvaṃ gatattā usumagataṃ. Yena cāti yena tejogatena kuppitena. Santappatīti ayaṃ kāyo santappati, ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jīrīyati, indriyavekallataṃ balaparikkhayaṃ valipalitādibhāvañca pāpuṇāti. Yena ca pariḍayhatīti yena kuppitena ayaṃ kāyo ḍayhati, so ca puggalo ‘ḍayhāmi ḍayhāmī’ti kandanto satadhotasappigosītacandanādilepanañceva tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yenetaṃ asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ettha ca purimā tayo tejodhātū catusamuṭṭhānā, pacchimo kammasamuṭṭhānova. Ayaṃ tāvettha padasaṃvaṇṇanā.

Idaṃ pana manasikāravidhānaṃ – idha bhikkhu ‘yena santappati, ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanākāro tejodhātū’ti manasi karoti; ‘yena jīrīyati, yena pariḍayhati, yena asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanākāro tejodhātū’ti manasi karoti. Yaṃ vā panāti imasmiṃ sarīre pākatiko eko utu atthi, so yevāpanakaṭṭhānaṃ paviṭṭho.

Bāhiratejodhātuniddese kaṭṭhaṃ paṭicca pajjalito kaṭṭhupādāno aggi kaṭṭhaggi nāma. Sakalikaggiādīsupi eseva nayo. Saṅkāraggīti kacavaraṃ saṃkaḍḍhitvā jālāpito kacavaraggi. Indaggīti asaniaggi. Aggisantāpoti jālāya vā vītaccikaṅgārānaṃ vā santāpo. Sūriyasantāpoti ātapo. Kaṭṭhasannicayasantāpoti kaṭṭharāsiṭṭhāne santāpo. Sesesupi eseva nayo. Yaṃ vā panāti petaggi kappavināsaggi nirayaggiādayo idha yevāpanakaṭṭhānaṃ paviṭṭhā.

176. Vāyodhātuniddese vāyanavasena vāyo. Vāyova vāyobhāvaṃ gatattā vāyogataṃ. Thambhitattaṃ rūpassāti avinibbhogarūpassa thambhitabhāvo. Uddhaṅgamā vātāti uggārahikkādi pavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārino vātāti dhamanijālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakā vātā. Satthakavātāti sandhibandhanāni kattariyā chindantā viya pavattavātā. Khurakavātāti khurena viya hadayaṃ phālanavātā. Uppalakavātāti hadayamaṃsameva uppāṭanakavātā. Assāsoti antopavisananāsikāvato. Passāsoti bahinikkhamananāsikāvato. Ettha ca purimā sabbe catusamuṭṭhānā, assāsapassāsā cittasamuṭṭhānāva. Ayamettha padavaṇṇanā.

Idaṃ pana manasikāravidhānaṃ – idha bhikkhu uddhaṅgamādibhede vāte uddhaṅgamādivasena pariggahetvā ‘uddhaṅgamā vātā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto vitthambhanākāro vāyodhātū’ti manasi karoti. Sesesupi eseva nayo. Yaṃ vā panāti sese vāyokoṭṭhāse anugatā vātā idha yevāpanakaṭṭhānaṃ paviṭṭhā.

Bāhiravāyodhātuniddese puratthimā vātāti puratthimadisato āgatā vātā. Pacchimuttaradakkhiṇesupi eseva nayo. Sarajā vātāti saha rajena sarajā. Arajā vātāti rajavirahitā suddhā arajā nāma. Sītāti sītautusamuṭṭhānā sītavalāhakantare samuṭṭhitā. Uṇhāti uṇhautusamuṭṭhānā uṇhavalāhakantare samuṭṭhitā. Parittāti mandā tanukavātā. Adhimattāti balavavātā. Kāḷāti kāḷavalāhakantare samuṭṭhitā, yehi abbhāhato chavivaṇṇo kāḷako hoti. Tesaṃ etaṃ adhivacanantipi eke. Verambhavātāti yojanato upari vāyanavātā. Pakkhavātāti antamaso makkhikāyapi pakkhāyūhanasamuṭṭhitā vātā. Supaṇṇavātāti garuḷavātā. Kāmañca imepi pakkhavātāva ussadavasena pana visuṃ gahitā. Tālavaṇṭavātāti tālapaṇṇehi vā aññena vā kenaci maṇḍalasaṇṭhānena samuṭṭhāpitā vātā. Vidhūpanavātāti bījanapattakena samuṭṭhāpitā vātā. Imāni ca tālavaṇṭavidhūpanāni anuppannampi vātaṃ uppādenti, uppannampi parivattenti. Yaṃ vā panāti idha pāḷiāgate ṭhapetvā sesavātā yevāpanakaṭṭhānaṃ paviṭṭhā.

177. Ākāsadhātuniddese appaṭighaṭṭanaṭṭhena na kassatīti ākāso. Ākāsova ākāsabhāvaṃ gatattā ākāsagataṃ. Aghaṭṭanīyatāya aghaṃ. Aghameva aghabhāvaṃ gatattā aghagataṃ. Vivaroti antaraṃ. Tadeva vivarabhāvaṃ gatattā vivaragataṃ. Asamphuṭṭhaṃ maṃsalohitehīti maṃsalohitehi nissaṭaṃ. Kaṇṇacchiddantiādi pana tasseva pabhedadassanaṃ. Tattha kaṇṇacchiddanti kaṇṇasmiṃ chiddaṃ vivaraṃ maṃsalohitehi asamphuṭṭhokāso. Sesesupi eseva nayo. Yenāti yena vivarena etaṃ asitādibhedaṃ ajjhoharaṇīyaṃ ajjhoharati, anto paveseti. Yatthāti yasmiṃ antoudarapaṭalasaṅkhāte okāse etadeva catubbidhaṃ ajjhoharaṇīyaṃ tiṭṭhati. Yenāti yena vivarena sabbampetaṃ vipakkaṃ kasaṭabhāvaṃ āpannaṃ nikkhamati, taṃ udarapaṭalato yāva karīsamaggā vidatthicaturaṅgulamattaṃ chiddaṃ maṃsalohitehi asamphuṭṭhaṃ nissaṭaṃ ākāsadhātūti veditabbaṃ. Yaṃ vā panāti ettha cammantaraṃ maṃsantaraṃ nhāruntaraṃ aṭṭhintaraṃ lomantaranti idaṃ sabbaṃ yevāpanakaṭṭhānaṃ paviṭṭhaṃ.

Bāhirakaākāsadhātuniddese asamphuṭṭhaṃ catūhi mahābhūtehīti catūhi mahābhūtehi nissaṭaṃ bhittichiddakavāṭachiddādikaṃ veditabbaṃ. Iminā yasmiṃ ākāse parikammaṃ karontassa catukkapañcakajjhānāni uppajjanti taṃ kathitaṃ.

178. Viññāṇadhātuniddese cakkhuviññāṇasaṅkhātā dhātu cakkhuviññāṇadhātu. Sesāsupi eseva nayo. Iti imāsu chasu dhātūsu pariggahitāsu aṭṭhārasa dhātuyo pariggahitāva honti. Kathaṃ? Pathavītejovāyodhātuggahaṇena tāva phoṭṭhabbadhātu gahitāva hoti, āpodhātuākāsadhātuggahaṇena dhammadhātu, viññāṇadhātuggahaṇena tassā purecārikapacchācārikattā manodhātu gahitāva hoti. Cakkhuviññāṇadhātuādayo sutte āgatā eva. Sesā nava āharitvā dassetabbā. Cakkhuviññāṇadhātuggahaṇena hi tassā nissayabhūtā cakkhudhātu, ārammaṇabhūtā rūpadhātu ca gahitāva honti. Evaṃ sotaviññāṇadhātuādiggahaṇena sotadhātuādayoti aṭṭhārasāpi gahitāva honti. Tāsu dasahi dhātūhi rūpapariggaho kathito hoti. Sattahi arūpapariggaho. Dhammadhātuyā siyā rūpapariggaho, siyā arūpapariggaho. Iti aḍḍhekādasahi dhātūhi rūpapariggaho, aḍḍhaṭṭhadhātūhi arūpapariggahoti rūpārūpapariggaho kathito hoti. Rūpārūpaṃ pañcakkhandhā. Taṃ hoti dukkhasaccaṃ. Taṃsamuṭṭhāpikā purimataṇhā samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ. Taṃpajānano maggo maggasaccanti idaṃ catusaccakammaṭṭhānaṃ aṭṭhārasadhātuvasena abhiniviṭṭhassa bhikkhuno yāva arahattā matthakaṃ pāpetvā nigamanaṃ kathitanti veditabbaṃ.

179. Idāni dutiyachakkaṃ dassento aparāpi cha dhātuyotiādimāha. Tattha sukhadhātu dukkhadhātūti kāyappasādavatthukāni sukhadukkhāni sappaṭipakkhavasena yugaḷakato dassitāni. Sukhañhi dukkhassa paṭipakkho, dukkhaṃ sukhassa. Yattakaṃ sukhena pharitaṭṭhānaṃ tattakaṃ dukkhaṃ pharati. Yattakaṃ dukkhena pharitaṭṭhānaṃ tattakaṃ sukhaṃ pharati. Somanassadhātu domanassadhātūti idampi tatheva yugaḷakaṃ kataṃ. Somanassañhi domanassassa paṭipakkho, domanassaṃ somanassassa. Yattakaṃ somanassena pharitaṭṭhānaṃ tattakaṃ domanassaṃ pharati. Yattakaṃ domanassena pharitaṭṭhānaṃ tattakaṃ somanassaṃ pharati.

Upekkhādhātu avijjādhātūti idaṃ pana dvayaṃ sarikkhakavasena yugaḷakaṃ kataṃ. Ubhayampi hetaṃ avibhūtattā sarikkhakaṃ hoti. Tattha sukhadukkhadhātuggahaṇena taṃ sampayuttā kāyaviññāṇadhātu, vatthubhūtā kāyadhātu, ārammaṇabhūtā phoṭṭhabbadhātu ca gahitāva honti. Somanassadomanassadhātuggahaṇena taṃ sampayuttā manoviññāṇadhātu gahitā hoti. Avijjādhātuggahaṇena dhammadhātu gahitā. Upekkhādhātuggahaṇena cakkhusotaghānajivhāviññāṇadhātumanodhātuyo, tāsaṃyeva vatthārammaṇabhūtā cakkhudhāturūpadhātuādayo ca gahitāti evaṃ aṭṭhārasapi dhātuyo gahitāva honti. Idāni tāsu dasahi dhātūhi rūpapariggahotiādi sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Evampi ekassa bhikkhuno yāva arahattā matthakaṃ pāpetvā nigamanaṃ kathitaṃ hotīti veditabbaṃ. Tattha katamā sukhadhātu yaṃ kāyikaṃ sātanti ādīni heṭṭhā vuttanayāneva.

181. Tatiyachakke kāmoti dve kāmā – vatthukāmo ca kilesakāmo ca. Tattha kilesakāmaṃ sandhāya kāmapaṭisaṃyuttā dhātu kāmadhātu, kāmavitakkassetaṃ nāmaṃ. Vatthukāmaṃ sandhāya kāmoyeva dhātu kāmadhātu, kāmāvacaradhammānametaṃ nāmaṃ. Byāpādapaṭisaṃyuttā dhātu byāpādadhātu, byāpādavitakkassetaṃ nāmaṃ. Byāpādova dhātu byāpādadhātu, dasaāghātavatthukassa paṭighassetaṃ nāmaṃ. Vihiṃsā paṭisaṃyuttā dhātu vihiṃsādhātu, vihiṃsāvitakkassetaṃ nāmaṃ. Vihiṃsāyeva dhātu vihiṃsādhātu, parasattavihesanassetaṃ nāmaṃ. Ayaṃ pana heṭṭhā anāgatattā evaṃ atthādivibhāgato veditabbā – vihiṃsanti etāya satte, vihiṃsanaṃ vā etaṃ sattānanti vihiṃsā. Sā viheṭhanalakkhaṇā, karuṇāpaṭipakkhalakkhaṇā vā; parasantāne ubbegajananarasā, sakasantāne karuṇāviddhaṃsanarasā vā; dukkhāyatanapaccupaṭṭhānā; paṭighapadaṭṭhānāti veditabbā. Nekkhammaṃ vuccati lobhā nikkhantattā alobho, nīvaraṇehi nikkhantattā paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbakusalaṃ. Nekkhammapaṭisaṃyuttā dhātu nekkhammadhātu, nekkhammavitakkassetaṃ nāmaṃ. Nekkhammameva dhātu nekkhammadhātu, sabbassāpi kusalassetaṃ nāmaṃ. Abyāpādapaṭisaṃyuttā dhātu abyāpādadhātu, abyāpādavitakkassetaṃ nāmaṃ. Abyāpādova dhātu abyāpādadhātu, mettāyetaṃ nāmaṃ. Avihiṃsāpaṭisaṃyuttā dhātu avihiṃsādhātu, avihiṃsā vitakkassetaṃ nāmaṃ. Avihiṃsāva dhātu avihiṃsādhātu, karuṇāyetaṃ nāmaṃ.

182. Idāni tamevatthaṃ dassetuṃ tattha katamā kāmadhātūti padabhājanaṃ āraddhaṃ. Tattha paṭisaṃyuttoti saṃpayogavasena paṭisaṃyutto. Takko vitakkotiādīni vuttatthāneva. Viheṭhetīti bādheti, dukkhāpeti. Heṭhanāti pāṇippahārādīhi bādhanā, dukkhuppādanā. Balavaheṭhanā viheṭhanā. Hiṃsanti etāyāti hiṃsanā. Balavahiṃsanā vihiṃsanā. Rosanāti ghaṭṭanā. Virosanāti balavaghaṭṭanā. Sabbattha vā ‘vi’ upasaggena padaṃ vaḍḍhitaṃ. Upahananti etenāti upaghāto, paresaṃ upaghāto parūpaghāto.

Mettāyanti etāyāti metti. Mettāyanākāro mettāyanā. Mettāya ayitassa mettāsamaṅgino bhāvo mettāyitattaṃ. Byāpādena vimuttassa cetaso vimutti cetovimutti. Ettha ca purimehi tīhi upacārappattāpi appanāpatāpi mettā kathitā, pacchimena appanāpattāva.

Karuṇāyanti etāyāti karuṇā. Karuṇāyanākāro karuṇāyanā. Karuṇāya ayitassa karuṇāsamaṅgino bhāvo karuṇāyitattaṃ. Vihiṃsāya vimuttassa cetaso vimutti cetovimutti. Idhāpi purimanayeneva upacārappanābhedo veditabbo. Ubhayatthāpi ca pariyosānapade mettākaruṇāti cetovimuttivisesanatthaṃ vuttaṃ.

Ettha ca kāmavitakko sattesupi uppajjati saṅkhāresupi. Ubhayattha uppannopi kammapathabhedova. Byāpādo pana sattesu uppannoyeva kammapathaṃ bhindati, na itaro. Vihiṃsāyapi eseva nayo. Ettha ca duvidhā kathā – sabbasaṅgāhikā ceva asambhinnā ca. Kāmadhātuggahaṇena hi byāpādavihiṃsādhātuyopi gahitā. Kāmadhātuyāyeva pana nīharitvā nīharitvā dvepi etā dassitāti. Ayaṃ tāvettha sabbasaṅgāhikakathā. Ṭhapetvā pana byāpādavihiṃsādhātuyo sesā sabbāpi kāmadhātu evāti. Ayaṃ asambhinnakathā nāma. Nekkhammadhātuggahaṇenāpi abyāpādaavihiṃsādhātuyo gahitāyeva. Nekkhammadhātuto pana nīharitvā nīharitvā tadubhayampi dassitanti ayametthāpi sabbasaṅgāhikakathā. Ṭhapetvā abyāpādaavihiṃsādhātuyo avasesā nekkhammadhātūti ayaṃ asambhinnakathā nāma.

Imāhi ca chahi dhātūhi pariggahitā hi aṭṭhārasa dhātuyo pariggahitāva honti. Sabbāpi hi tā kāmadhātutova nīharitvā nīharitvā labhāpetabbā aṭṭhārasa dhātuyova hontīti tiṇṇaṃ chakkānaṃ vasena aṭṭhārasa honti. Evaṃ pana aggahetvā ekekasmiṃ chakke vuttanayena aṭṭhārasa aṭṭhārasa katvā sabbānipi tāni aṭṭhārasakāni ekajjhaṃ abhisaṅkhipitvā aṭṭhāraseva hontīti veditabbā. Iti imasmiṃ suttantabhājanīye soḷasa dhātuyo kāmāvacarā, dve tebhūmikāti evamettha sammasanacārova kathitoti veditabbo.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

183. Abhidhammabhājanīye sarūpeneva sabbāpi dhātuyo dassento aṭṭhārasa dhātuyo – cakkhudhātu rūpadhātūtiādimāha. Tattha uddesavāre tāva –

Atthato lakkhaṇādito, kamatāvatvasaṅkhato;

Paccayā atha daṭṭhabbā, veditabbo vinicchayo.

Tattha ‘atthato’ti cakkhatīti cakkhu. Rūpayatīti rūpaṃ. Cakkhussa viññāṇaṃ cakkhuviññāṇanti evamādinā tāva nayena cakkhādīnaṃ visesatthato veditabbo vinicchayo. Avisesena pana vidahati, dhīyate, vidhānaṃ, vidhīyate etāya, ettha vā dhīyatīti dhātu. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitā hutvā suvaṇṇarajatādidhātuyo viya suvaṇṇarajatādiṃ anekappakāraṃ saṃsāradukkhaṃ vidahanti; bhārahārehi ca bhāro viya sattehi dhīyante dhārīyanteti attho. Dukkhavidhānamattameva cetā avasavattanato. Etāhi ca karaṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati; tathāvihitañcetaṃ etāsveva dhīyati ṭhapīyatīti attho. Iti cakkhādīsu ekeko dhammo yathāsambhavaṃ vidahati dhīyatetiādiatthavasena dhātūti vuccati.

Apica yathā titthiyānaṃ attā nāma sabhāvato natthi, na evametā. Etā pana attano sabhāvaṃ dhārentīti dhātuyo. Yathā ca loke vicittā haritālamanosilādayo silāvayavā dhātuyoti vuccanti, evametāpi dhātuyo viya dhātuyo. Vicittā hetā ñāṇañeyyāvayavāti. Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññaṃ visabhāgalakkhaṇaparicchinnesu dhātusamaññā, evametesupi pañcakkhandhasaṅkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. Aññamaññavisabhāgalakkhaṇaparicchinnā hete cakkhādayoti. Apica dhātūti nijjīvamattassetaṃ adhivacanaṃ. Tathā hi bhagavā – ‘‘cha dhāturo ayaṃ, bhikkhu, puriso’’tiādīsu (ma. ni. 3.343-344) jīvasaññāsamūhanatthaṃ dhātudesanaṃ akāsīti. Tasmā yathāvuttenatthena cakkhu ca taṃ dhātu cāti cakkhudhātu …pe… manoviññāṇañca taṃ dhātu cāti manoviññāṇadhātūti evaṃ tāvettha atthato viññātabbo vinicchayo.

‘Lakkhaṇādito’ti cakkhādīnaṃ lakkhaṇādito pettha veditabbo vinicchayo. Tāni ca pana tesaṃ lakkhaṇādīni heṭṭhā vuttanayeneva veditabbāni.

‘Kamato’ti idhāpi pubbe vuttesu uppattikkamādīsu desanākkamova yujjati. So ca panāyaṃ hetuphalānupubbavavatthānavasena vutto. Cakkhudhātu rūpadhātūti idañhi dvayaṃ hetu. Cakkhuviññāṇadhātūti phalaṃ. Evaṃ sabbattha kamato veditabbo vinicchayo.

‘Tāvatvato’ti tāvabhāvato. Idaṃ vuttaṃ hoti – tesu tesu hi suttābhidhammapadesesu ābhādhātu, subhadhātu, ākāsānañcāyatanadhātu, viññāṇañcāyatanadhātu, ākiñcaññāyatanadhātu, nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu, kāmadhātu, byāpādadhātu, vihiṃsādhātu, nekkhammadhātu, abyāpādadhātu, avihiṃsādhātu, sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu, ārambhadhātu, nikkamadhātu, parakkamadhātu, hīnadhātu, majjhimadhātu, paṇītadhātu, pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu, saṅkhatadhātu, asaṅkhatadhātu, anekadhātunānādhātulokoti evamādayo aññāpi dhātuyo dissanti.

Evaṃ sati sabbāsaṃ vasena paricchedaṃ akatvā kasmā aṭṭhārasāti ayameva paricchedo katoti ce? Sabhāvato vijjamānānaṃ sabbadhātūnaṃ tadantogadhattā. Rūpadhātuyeva hi ābhādhātu. Subhadhātu pana rūpādippaṭibaddhā. Kasmā? Subhanimittattā. Subhanimittañhi subhadhātu. Tañca rūpādivinimuttaṃ na vijjati, kusalavipākārammaṇā vā rūpādayo eva subhadhātūti rūpādimattamevesā. Ākāsānañcāyatanadhātuādīsu cittaṃ manoviññāṇadhātu. Sesā dhammā dhammadhātu. Saññāvedayitanirodhadhātu pana sabhāvato natthi; dhātudvayanirodhamattameva hi sā. Kāmadhātu dhammadhātumattaṃ vā hoti, yathāha ‘‘tattha katamā kāmadhātu? Kāmapaṭisaṃyutto takko …pe… micchāsaṅkappo’’ti; aṭṭhārasapi dhātuyo vā, yathāha ‘‘heṭṭhato avīcinirayaṃ pariyantaṃ katvā uparito paranimmitavasavattideve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā, rūpā, vedanā, saññā, saṅkhārā, viññāṇaṃ – ayaṃ vuccati kāmadhātū’’ti. Nekkhammadhātu dhammadhātu eva; ‘‘sabbepi kusalā dhammā nekkhammadhātū’’ti vā vacanato manoviññāṇadhātupi hotiyeva. Byāpādavihiṃsāabyāpādaavihiṃsāsukhadukkhasomanassadomanassupekkhāavijjāārambhanikkamaparakkamadhātuyo dhammadhātuyeva.

Hīnamajjhimapaṇītadhātuyo aṭṭhārasadhātumattameva. Hīnā hi cakkhādayo hīnadhātu. Majjhimapaṇītā cakkhādayo majjhimā ceva paṇītā ca dhātū. Nippariyāyena pana akusalā dhammadhātumanoviññāṇadhātuyo hīnadhātu. Lokiyā kusalābyākatā ubhopi cakkhudhātuādayo ca majjhimadhātu. Lokuttarā pana dhammadhātumanoviññāṇadhātuyo paṇītadhātu. Pathavītejovāyodhātuyo phoṭṭhabbadhātuyeva. Āpodhātu ākāsadhātu ca dhammadhātuyeva. Viññāṇadhātu cakkhuviññāṇādisattaviññāṇadhātusaṅkhepoyeva. Sattarasa dhātuyo dhammadhātuekadeso ca saṅkhatadhātu. Asaṅkhatadhātu pana dhammadhātuekadesova. Anekadhātunānādhātuloko pana aṭṭhārasadhātuppabhedamattamevāti. Iti sabhāvato vijjamānānaṃ sabbadhātūnaṃ tadantogadhattā aṭṭhāraseva vuttāti.

Apica vijānanasabhāve viññāṇe jīvasaññīnaṃ jīvasaññāsamūhanatthampi aṭṭhāraseva vuttā. Santi hi sattā vijānanasabhāve viññāṇe jīvasaññino. Tesaṃ cakkhusotaghānajivhākāyaviññāṇamanoviññāṇadhātubhedena tassā anekattaṃ, cakkhurūpādipaccayāyattavuttitāya aniccatañca pakāsetvā dīgharattānusayitaṃ jīvasaññaṃ samūhanitukāmena bhagavatā aṭṭhārasa dhātuyo pakāsitā. Kiñca bhiyyo? Tathā veneyyajjhāsayavasena; ye ca imāya nātisaṅkhepavitthārāya desanāya veneyyā sattā, tadajjhāsayavasena ca aṭṭhāraseva pakāsitā.

Saṅkhepavitthāranayena tathā tathā hi,

Dhammaṃ pakāsayati esa yathā yathāssa;

Saddhammatejavihataṃ vilayaṃ khaṇena,

Veneyyasattahadayesu tamo payātīti.

Evamettha ‘tāvatvato’ veditabbo vinicchayo.

‘Saṅkhato’ti cakkhudhātu tāva jātito eko dhammotveva saṅkhaṃ gacchati cakkhupasādavasena. Tathā sotaghānajivhākāyarūpasaddagandharasadhātuyo sotapasādādivasena. Phoṭṭhabbadhātu pana pathavītejovāyovasena tayo dhammāti saṅkhaṃ gacchati. Cakkhuviññāṇadhātu kusalākusalavipākavasena dve dhammāti saṅkhaṃ gacchati. Tathā sotaghānajivhākāyaviññāṇadhātuyo. Manodhātu pana pañcadvārāvajjanakusalākusalavipākasampaṭicchanavasena tayo dhammāti saṅkhaṃ gacchati. Dhammadhātu tiṇṇaṃ arūpakkhandhānaṃ, soḷasannaṃ sukhumarūpānaṃ, asaṅkhatāya ca dhātuyā vasena vīsatidhammāti saṅkhaṃ gacchati. Manoviññāṇadhātu sesakusalākusalābyākataviññāṇavasena chasattatidhammāti saṅkhaṃ gacchatīti evamettha ‘saṅkhato’ veditabbo vinicchayo.

‘Paccayā’ti cakkhudhātuādīnaṃ cakkhuviññāṇadhātuādīsu paccayato veditabbo vinicchayo. So panetesaṃ paccayabhāvo niddesavāre āvi bhavissati.

‘Daṭṭhabbā’ti daṭṭhabbatopettha vinicchayo veditabboti attho. Sabbā eva hi saṅkhatā dhātuyo pubbantāparantavivittato, dhuvasubhasukhattabhāvasuññato, paccayāyattavuttito ca daṭṭhabbā. Visesato panettha bheritalaṃ viya cakkhudhātu daṭṭhabbā, daṇḍo viya rūpadhātu, saddo viya cakkhuviññāṇadhātu. Tathā ādāsatalaṃ viya cakkhudhātu, mukhaṃ viya rūpadhātu, mukhanimittaṃ viya cakkhuviññāṇadhātu. Atha vā ucchutilāni viya cakkhudhātu, yantacakkayaṭṭhi viya rūpadhātu, ucchurasatelāni viya cakkhuviññāṇadhātu. Tathā adharāraṇī viya cakkhudhātu, uttarāraṇī viya rūpadhātu, aggi viya cakkhuviññāṇadhātu. Esa nayo sotadhātuādīsupi.

Manodhātu pana yathāsambhavato cakkhuviññāṇadhātuādīnaṃ purecarānucarā viya daṭṭhabbā. Dhammadhātuyā vedanākkhandho sallamiva sūlamiva ca daṭṭhabbo; saññāsaṅkhārakkhandhā vedanāsallasūlayogā āturā viya; puthujjanānaṃ vā saññā āsādukkhajananato rittamuṭṭhi viya, ayathābhuccanimittaggāhakato vanamigo viya; saṅkhārā paṭisandhiyaṃ pakkhipanato aṅgārakāsuyaṃ khipanakapuriso viya, jātidukkhānubandhanato rājapurisānubandhacorā viya, sabbānatthāvahassa khandhasantānassa hetuto visarukkhabījāni viya; rūpaṃ nānāvidhūpaddavanimittato khuracakkaṃ viya daṭṭhabbaṃ.

Asaṅkhatā pana dhātu amatato santato khemato ca daṭṭhabbā. Kasmā? Sabbānatthapaṭipakkhabhūtattā. Manoviññāṇadhātu gahitārammaṇaṃ muñcitvāpi aññaṃ gahetvāva pavatanato vanamakkaṭo viya, duddamanato assakhaḷuṅko viya, yatthakāmanipātito vehāsaṃ khittadaṇḍo viya, lobhadosādinānappakārakilesayogato raṅganaṭo viya daṭṭhabboti.

184. Niddesavāre cakkhuñca paṭicca rūpe cāti idañca dvayaṃ paṭicca aññañca kiriyāmanodhātuñceva sampayuttakhandhattayañcāti attho. Cakkhuviññāṇadhātuyā hi cakkhu nissayapaccayo hoti, rūpaṃ ārammaṇapaccayo, kiriyamanodhātu vigatapaccayo, tayo arūpakkhandhā sahajātapaccayo. Tasmā esā cakkhuviññāṇadhātu ime cattāro paṭicca uppajjati nāma. Sotañca paṭiccātiādīsupi eseva nayo.

Niruddhasamanantarāti niruddhāya samanantarā. Tajjā manodhātūti tasmiṃ ārammaṇe jātā kusalākusalavipākato duvidhā manodhātu sampaṭicchanakiccā. Sabbadhammesu vā pana paṭhamasamannāhāroti etesu cakkhuviññāṇādīsu sabbadhammesu uppajjamānesu paṭhamasamannāhāro; cakkhuviññāṇadhātuādīnaṃ vā ārammaṇasaṅkhātesu sabbadhammesu paṭhamasamannāhāroti ayamettha attho veditabbo. Etena pañcadvārāvajjanakiccā kiriyamanodhātu gahitāti veditabbā.

Manodhātuyāpi uppajjitvā niruddhasamanantarāti ettha pi-kāro sampiṇḍanattho. Tasmā manodhātuyāpi manoviññāṇadhātuyāpīti ayamettha attho veditabbo. Tena yā ca vipākamanodhātuyā uppajjitvā niruddhāya samanantarā uppajjati santīraṇakiccā vipākamanoviññāṇadhātu, yā ca tassā uppajjitvā niruddhāya samanantarā uppajjati voṭṭhabbanakiccā kiriyamanoviññāṇadhātu, yā ca tassā uppajjitvā niruddhāya samanantarā uppajjati javanakiccā manoviññāṇadhātu – tā sabbāpi kathitā hotīti veditabbā. Manañca paṭiccāti bhavaṅgamanaṃ. Dhamme cāti catubhūmikadhammārammaṇaṃ. Uppajjati manoviññāṇanti sahāvajjanakaṃ javanaṃ nibbattati.

Imasmiṃ pana ṭhāne hatthe gahitapañhaṃ nāma gaṇhiṃsu. Mahādhammarakkhitatthero kira nāma dīghabhāṇakābhayattheraṃ hatthe gahetvā āha – ‘paṭiccāti nāma āgataṭṭhāne āvajjanaṃ visuṃ na kātabbaṃ, bhavaṅganissitakameva kātabba’nti. Tasmā idha manoti sahāvajjanakaṃ bhavaṅgaṃ. Manoviññāṇanti javanamanoviññāṇaṃ. Imasmiṃ pana abhidhammabhājanīye soḷasa dhātuyo kāmāvacarā, dve catubhūmikā lokiyalokuttaramissakā kathitāti.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

185. Pañhāpucchake aṭṭhārasannaṃ dhātūnaṃ heṭṭhā vuttanayānusāreneva kusalādibhāvo veditabbo. Ārammaṇattikesu pana cha dhātuyo parittārammaṇāti idaṃ pana pañcannaṃ cakkhuviññāṇādīnaṃ manodhātuyā ca ekantena pañcasu rūpārammaṇādīsu pavattiṃ sandhāya vuttaṃ. Dve dhātuyoti vuttānaṃ pana dhammadhātumanoviññāṇadhātūnaṃ manāyatanadhammāyatanesu vuttanayeneva parittārammaṇāditā veditabbā. Iti imasmimpi pañhāpucchake soḷasa dhātuyo kāmāvacarā, dve catubhūmikā lokiyalokuttaramissakā kathitā. Evamayaṃ dhātuvibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā desitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Dhātuvibhaṅgavaṇṇanā niṭṭhitā.

4. Saccavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

189. Idāni tadanantare saccavibhaṅge cattārīti gaṇanaparicchedo. Ariyasaccānīti paricchinnadhammanidassanaṃ. Dukkhaṃ ariyasaccantiādimhi pana uddesavāre –

Vibhāgato nibbacana-lakkhaṇādippabhedato;

Atthatthuddhārato ceva, anūnādhikato tathā.

Kamato ariyasaccesu, yaṃ ñāṇaṃ tassa kiccato;

Antogadhānaṃ pabhedo, upamāto catukkato.

Suññatekavidhādīhi, sabhāgavisabhāgato;

Vinicchayo veditabbo, viññunā sāsanakkame.

Tattha ‘vibhāgato’ti dukkhādīnañhi cattāro cattāro atthā vibhattā tathā avitathā anaññathā, ye dukkhādīni abhisamentehi abhisametabbā. Yathāha, ‘‘dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho – ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. Samudayassa āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho, palibodhaṭṭho…pe… nirodhassa nissaraṇaṭṭho, vivekaṭṭho, asaṅkhataṭṭho, amataṭṭho…pe… maggassa niyyānaṭṭho, hetvaṭṭho, dassanaṭṭho, ādhipateyyaṭṭho – ime cattāro maggassa maggaṭṭhā tathā avitathā anaññathā’’ti (paṭi. ma. 2.8). Tathā ‘‘dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, viparināmaṭṭho, abhisamayaṭṭho’’ti (paṭi. ma. 2.11) evamādi. Iti evaṃ vibhattānaṃ catunnaṃ catunnaṃ atthānaṃ vasena dukkhādīni veditabbānīti. Ayaṃ tāvettha vibhāgato vinicchayo veditabbo.

‘Nibbacanalakkhaṇādippabhedato’ti ettha pana ‘nibbacanato’ tāva idha ‘du’iti ayaṃ saddo kucchite dissati; kucchitañhi puttaṃ duputtoti vadanti. ‘Khaṃ’saddo pana tucche; tucchañhi ākāsaṃ khanti vuccati. Idañca paṭhamasaccaṃ kucchitaṃ anekaupaddavādhiṭṭhānato, tucchaṃ bālajanaparikappitadhuvasubhasukhattabhāvavirahitato. Tasmā kucchitattā tucchattā ca dukkhanti vuccati. ‘Saṃ’iti ca ayaṃ saddo ‘‘samāgamo sameta’’ntiādīsu (vibha. 199; dī. ni. 2.396) saṃyogaṃ dīpeti; ‘u’iti ayaṃ saddo ‘‘uppannaṃ udita’’ntiādīsu (pārā. 172; cūḷani. khaggavisāṇasuttaniddesa 141) uppattiṃ. ‘Aya’saddo pana kāraṇaṃ dīpeti. Idañcāpi dutiyasaccaṃ avasesapaccayasamāyoge sati dukkhassuppattikāraṇaṃ. Iti dukkhassa saṃyoge uppattikāraṇattā dukkhasamudayanti vuccati.

Tatiyasaccaṃ pana yasmā ‘ni’saddo abhāvaṃ ‘rodha’saddo ca cārakaṃ dīpeti, tasmā abhāvo ettha saṃsāracārakasaṅkhātassa dukkharodhassa sabbagatisuññattā, samadhigate vā tasmiṃ saṃsāracārakasaṅkhātassa dukkharodhassa abhāvo hoti tappaṭipakkhattātipi dukkhanirodhanti vuccati, dukkhassa vā anuppādanirodhapaccayattā dukkhanirodhanti. Catutthasaccaṃ pana yasmā etaṃ dukkhanirodhaṃ gacchati ārammaṇavasena tadabhimukhībhūtattā, paṭipadā ca hoti dukkhanirodhappattiyā, tasmā dukkhanirodhagāminī paṭipadāti vuccati.

Yasmā panetāni buddhādayo ariyā paṭivijjhanti, tasmā ariyasaccānīti vuccanti. Yathāha – ‘‘catārimāni, bhikkhave, ariyasaccāni (saṃ. ni. 5.1097). Katamāni…pe… imāni kho, bhikkhave, cattāri ariyasaccāni. Ariyā imāni paṭivijjhanti, tasmā ariyasaccānīti vuccantī’’ti. Apica ariyassa saccānītipi ariyasaccāni. Yathāha – ‘‘sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccantī’’ti. Atha vā etesaṃ abhisambuddhattā ariyabhāvasiddhitopi ariyasaccāni. Yathāha – ‘‘imesaṃ kho, bhikkhave, catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddho ‘ariyo’ti vuccatī’’ti. Apica kho pana ariyāni saccānītipi ariyasaccāni; ariyānīti tathāni avitathāni avisaṃvādakānīti attho. Yathāha – ‘‘imāni kho, bhikkhave, cattāri ariyasaccāni tathāni avitathāni anaññathāni, tasmā ariyasaccānīti vuccantī’’ti. Evamettha nibbacanato vinicchayo veditabbo.

Kathaṃ ‘lakkhaṇādippabhedato’? Ettha hi bādhanalakkhaṇaṃ dukkhasaccaṃ, santāpanarasaṃ, pavattipaccupaṭṭhānaṃ. Pabhavalakkhaṇaṃ samudayasaccaṃ, anupacchedakaraṇarasaṃ, palibodhapaccupaṭṭhānaṃ. Santilakkhaṇaṃ nirodhasaccaṃ, accutirasaṃ, animittapaccupaṭṭhānaṃ. Niyyānalakkhaṇaṃ maggasaccaṃ, kilesappahānakaraṇarasaṃ, vuṭṭhānapaccupaṭṭhānaṃ. Apica pavattipavattakanivattinivattakalakkhaṇāni paṭipāṭiyā. Tathā saṅkhatataṇhāasaṅkhatadassanalakkhaṇāni cāti evamettha ‘lakkhaṇādippabhedato’ vinicchayo veditabbo.

‘Atthatthuddhārato cevā’ti ettha pana atthato tāva ko saccaṭṭhoti ce? Yo paññācakkhunā upaparikkhamānānaṃ māyāva viparītako, marīcīva visaṃvādako, titthiyānaṃ attāva anupalabbhasabhāvo ca na hoti; atha kho bādhanapabhavasantiniyyānappakārena tacchāviparītabhūtabhāvena ariyañāṇassa gocaro hotiyeva; esa aggilakkhaṇaṃ viya, lokapakati viya ca tacchāviparītabhūtabhāvo saccaṭṭhoti veditabbo. Yathāha – ‘‘idaṃ dukkhanti kho, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Apica –

Nābādhakaṃ yato dukkhaṃ, dukkhā aññaṃ na bādhakaṃ;

Bādhakattaniyāmena, tato saccamidaṃ mataṃ.

Taṃ vinā nāññato dukkhaṃ, na hoti na ca taṃ tato;

Dukkhahetuniyāmena, iti saccaṃ visattikā.

Nāññā nibbānato santi, santaṃ na ca na taṃ yato;

Santabhāvaniyāmena, tato saccamidaṃ mataṃ.

Maggā aññaṃ na niyyānaṃ, aniyyāno na cāpi so;

Tacchaniyyānabhāvattā, iti so saccasammato.

Iti tacchāvipallāsa-bhūtabhāvaṃ catūsupi;

Dukkhādīsvavisesena, saccaṭṭhaṃ āhu paṇḍitāti.

Evaṃ ‘atthato’ vinicchayo veditabbo.

Kathaṃ ‘atthuddhārato’? Idhāyaṃ ‘sacca’saddo anekesu atthesu dissati, seyyathidaṃ – ‘‘saccaṃ bhaṇe, na kujjheyyā’’tiādīsu (dha. pa. 224) vācāsacce. ‘‘Sacce ṭhitā samaṇabrāhmaṇā cā’’tiādīsu (jā. 2.21.433) viratisacce. ‘‘Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā’’tiādīsu (su. ni. 891) diṭṭhisacce. ‘‘Ekañhi saccaṃ na dutiyamatthī’’tiādīsu (su. ni. 890) paramatthasacce nibbāne ceva magge ca. ‘‘Catunnaṃ ariyasaccānaṃ kati kusalā’’tiādīsu (vibha. 216) ariyasacce. Svāyamidhāpi ariyasacce vattatīti evamettha ‘atthuddhārato’pi vinicchayo veditabbo.

‘Anūnādhikato’ti kasmā pana cattāreva ariyasaccāni vuttāni, anūnāni anadhikānīti ce? Aññassāsambhavato, aññatarassa ca anapaneyyabhāvato; na hi etehi aññaṃ adhikaṃ vā etesaṃ vā ekampi apanetabbaṃ sambhoti. Yathāha – ‘‘idha, bhikkhave, āgaccheyya samaṇo vā brāhmaṇo vā ‘netaṃ dukkhaṃ ariyasaccaṃ, aññaṃ dukkhaṃ ariyasaccaṃ yaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhaṃ ariyasaccaṃ ṭhapetvā aññaṃ dukkhaṃ ariyasaccaṃ paññapessāmī’ti netaṃ ṭhānaṃ vijjatī’’tiādi. Yathā cāha – ‘‘yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā evaṃ vadeyya ‘netaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ, yaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññapessāmī’ti netaṃ ṭhānaṃ vijjatī’’tiādi (saṃ. ni. 5.1086).

Apica pavattimācikkhanto bhagavā sahetukaṃ ācikkhi, nivattiñca saupāyaṃ. Iti pavattinivattitadubhayahetūnaṃ etapparamato cattāreva vuttāni. Tathā pariññeyya pahātabba sacchikātabba bhāvetabbānaṃ, taṇhāvatthutaṇhātaṇhānirodhataṇhānirodhupāyānaṃ, ālayālayarāmatāālayasamugghātaālayasamugghātūpāyānañca vasenāpi cattāreva vuttānīti. Evamettha ‘anūnādhikato’ vinicchayo veditabbo.

‘Kamato’ti ayampi desanākkamova. Ettha ca oḷārikattā sabbasattasādhāraṇattā ca suviññeyyanti dukkhasaccaṃ paṭhamaṃ vuttaṃ, tasseva hetudassanatthaṃ tadanantaraṃ samudayasaccaṃ, hetunirodhā phalanirodhoti ñāpanatthaṃ tato nirodhasaccaṃ, tadadhigamupāyadassanatthaṃ ante maggasaccaṃ. Bhavasukhassādagadhitānaṃ vā sattānaṃ saṃvegajananatthaṃ paṭhamaṃ dukkhamāha. Taṃ neva akataṃ āgacchati, na issaranimmānādito hoti, ito pana hotīti ñāpanatthaṃ tadanantaraṃ samudayaṃ. Tato sahetukena dukkhena abhibhūtattā saṃviggamānasānaṃ dukkhanissaraṇagavesīnaṃ nissaraṇadassanena assāsajananatthaṃ nirodhaṃ. Tato nirodhādhigamatthaṃ nirodhasampāpakaṃ magganti evamettha ‘kamato’ vinicchayo veditabbo.

‘Ariyasaccesu yaṃ ñāṇaṃ tassa kiccato’ti saccañāṇakiccatopi vinicchayo veditabboti attho. Duvidhañhi saccañāṇaṃ – anubodhañāṇañca paṭivedhañāṇañca. Tattha anubodhañāṇaṃ lokiyaṃ anussavādivasena nirodhe magge ca pavattati. Paṭivedhañāṇaṃ lokuttaraṃ nirodhārammaṇaṃ katvā kiccato cattāripi saccāni paṭivijjhati. Yathāha – ‘‘yo, bhikkhave, dukkhaṃ passati dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passatī’’ti (saṃ. ni. 5.1100) sabbaṃ vattabbaṃ. Yaṃ panetaṃ lokiyaṃ, tattha dukkhañāṇaṃ pariyuṭṭhānābhibhavanavasena pavattamānaṃ sakkāyadiṭṭhiṃ nivatteti, samudayañāṇaṃ ucchedadiṭṭhiṃ, nirodhañāṇaṃ sassatadiṭṭhiṃ, maggañāṇaṃ akiriyadiṭṭhiṃ; dukkhañāṇaṃ vā dhuvasubhasukhattabhāvarahitesu khandhesu dhuvasubhasukhattabhāvasaññāsaṅkhātaṃ phale vippaṭipattiṃ, samudayañāṇaṃ issarappadhānakālasabhāvādīhi loko pavattatīti akāraṇe kāraṇābhimānappavattaṃ hetumhi vippaṭipattiṃ, nirodhañāṇaṃ arūpalokalokathūpikādīsu apavaggaggāhabhūtaṃ nirodhe vippaṭipattiṃ, maggañāṇaṃ kāmasukhallikaattakilamathānuyogappabhede avisuddhimagge visuddhimaggaggāhavasena pavattaṃ upāye vippaṭipattiṃ nivatteti. Tenetaṃ vuccati –

Loke lokappabhave, lokatthagame sive ca tadupāye;

Sammuyhati tāva naro, na vijānāti yāva saccānīti.

Evamettha ‘ñāṇakiccato’pi vinicchayo veditabbo.

‘Antogadhānaṃ pabhedā’ti dukkhasaccasmiñhi, ṭhapetvā taṇhañceva anāsavadhamme ca, sesā sabbadhammā antogadhā; samudayasacce chattiṃsa taṇhāvicaritāni; nirodhasaccaṃ asammissaṃ; maggasacce sammādiṭṭhimukhena vīmaṃsiddhipādapaññindriyapaññābaladhammavicayasambojjhaṅgāni. Sammāsaṅkappāpadesena tayo nekkhammavitakkādayo, sammāvācāpadesena cattāri vacīsucaritāni, sammākammantāpadesena tīṇi kāyasucaritāni, sammāājīvamukhena appicchatā santuṭṭhitā ca, sabbesaṃyeva vā etesaṃ sammāvācākammantājīvānaṃ ariyakantasīlattā sīlassa ca saddhāhatthena paṭiggahetabbattā tesaṃ atthitāya ca atthibhāvato saddhindriyasaddhābalachandiddhipādā, sammāvāyāmāpadesena catubbidhasammappadhānavīriyindriyavīriyabalavīriyasambojjhaṅgāni, sammāsatiapadesena catubbidhasatipaṭṭhānasatindriyasatibalasatisambojjhaṅgāni, sammāsamādhiapadesena savitakkasavicārādayo tayo tayo samādhī, cittasamādhisamādhindriyasamādhibalapītipassaddhisamādhiupekkhāsambojjhaṅgāni antogadhānīti. Evamettha ‘antogadhānaṃ pabhedā’pi vinicchayo veditabbo.

‘Upamāto’ti bhāro viya hi dukkhasaccaṃ daṭṭhabbaṃ, bhārādānamiva samudayasaccaṃ, bhāranikkhepanamiva nirodhasaccaṃ, bhāranikkhepanūpāyo viya maggasaccaṃ; rogo viya ca dukkhasaccaṃ, roganidānamiva samudayasaccaṃ, rogavūpasamo viya nirodhasaccaṃ, bhesajjamiva maggasaccaṃ; dubbhikkhamiva vā dukkhasaccaṃ, dubbuṭṭhi viya samudayasaccaṃ, subhikkhamiva nirodhasaccaṃ, suvuṭṭhi viya maggasaccaṃ. Apica verīveramūlaverasamugghātaverasamugghātupāyehi, visarukkharukkhamūlamūlupacchedatadupacchedupāyehi, bhayabhayamūlanibbhayatadadhigamupāyehi, orimatīramahoghapārimatīrataṃsampāpakavāyāmehi ca yojetvāpetāni upamāto veditabbānīti. Evamettha ‘upamāto’ vinicchayo veditabbo.

‘Catukkato’ti atthi cettha dukkhaṃ na ariyasaccaṃ, atthi ariyasaccaṃ na dukkhaṃ, atthi dukkhañceva ariyasaccañca, atthi neva dukkhaṃ na ariyasaccaṃ. Esa nayo samudayādīsu. Tattha maggasampayuttā dhammā sāmaññaphalāni ca ‘‘yadaniccaṃ taṃ dukkha’’nti (saṃ. ni. 3.15) vacanato saṅkhāradukkhatāya dukkhaṃ na ariyasaccaṃ. Nirodho ariyasaccaṃ na dukkhaṃ. Itaraṃ pana ariyasaccadvayaṃ siyā dukkhaṃ aniccato, na pana yassa pariññāya bhagavati brahmacariyaṃ vussati tathatthena. Sabbākārena pana upādānakkhandhapañcakaṃ dukkhañceva ariyasaccañca aññatra taṇhāya. Maggasampayuttā dhammā sāmaññaphalāni ca yassa pariññatthaṃ bhagavati brahmacariyaṃ vussati tathatthena neva dukkhaṃ na ariyasaccaṃ. Evaṃ samudayādīsupi yathāyogaṃ yojetvā ‘catukkato’pettha vinicchayo veditabbo.

‘Suññatekavidhādīhī’ti ettha suññato tāva paramatthena hi sabbāneva saccāni vedakakārakanibbutagamakābhāvato suññānīti veditabbāni. Tenetaṃ vuccati –

Dukkhameva hi na koci dukkhito, kārako na kiriyāva vijjati;

Atthi nibbuti na nibbuto pumā, maggamatthi gamako na vijjatīti.

Atha vā –

Dhuvasubhasukhattasuññaṃ, purimadvayamattasuññamamatapadaṃ;

Dhuvasukhaattavirahito, maggo iti suññato tesu.

Nirodhasuññāni vā tīṇi, nirodho ca sesattayasuñño. Phalasuñño vā ettha hetu samudaye dukkhassābhāvato magge ca nirodhassa, na phalena sagabbho pakativādīnaṃ pakati viya. Hetusuññañca phalaṃ dukkhasamudayānaṃ nirodhamaggānañca asamavāyā, na hetusamavetaṃ hetuphalaṃ hetuphalasamavāyavādīnaṃ dviaṇukādīni viya. Tenetaṃ vuccati –

Tayamidha nirodhasuññaṃ, tayena tenāpi nibbuti suññā;

Suñño phalena hetu, phalampi taṃ hetunā suññanti.

Evaṃ tāva ‘suññato’ vinicchayo veditabbo.

‘Ekavidhādīhī’ti sabbameva cettha dukkhaṃ ekavidhaṃ pavattibhāvato, duvidhaṃ nāmarūpato, tividhaṃ kāmarūpārūpūpapatibhavabhedato, catubbidhaṃ catuāhārabhedato, pañcavidhaṃ pañcupādānakkhandhabhedato. Samudayopi ekavidho pavattakabhāvato, duvidho diṭṭhisampayuttāsampayuttato, tividho kāmabhavavibhavataṇhābhedato, catubbidho catumaggappaheyyato, pañcavidho rūpābhinandanādibhedato, chabbidho chataṇhākāyabhedato. Nirodhopi ekavidho asaṅkhatadhātubhāvato, pariyāyena pana duvidho saupādisesaanupādisesato, tividho bhavattayavūpasamato, catubbidho catumaggādhigamanīyato, pañcavidho pañcābhinandanavūpasamato, chabbidho chataṇhākāyakkhayabhedato. Maggopi ekavidho bhāvetabbato, duvidho samathavipassanābhedato dassanabhāvanābhedato vā, tividho khandhattayabhedato. Ayañhi sappadesattā nagaraṃ viya rajjena nippadesehi tīhi khandhehi saṅgahito. Yathāha –

‘‘Na kho, āvuso visākha, ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā. Tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito. Yā cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo – ime dhammā sīlakkhandhe saṅgahitā; yo ca sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi – ime dhammā samādhikkhandhe saṅgahitā; yā ca sammādiṭṭhi, yo ca sammāsaṅkappo – ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462).

Ettha hi sammāvācādayo tayo sīlameva. Tasmā te sajātito sīlakkhandhena saṅgahitā. Kiñcāpi hi pāḷiyaṃ sīlakkhandheti bhummena niddeso kato, attho pana karaṇavaseneva veditabbo. Sammāvāyāmādīsu pana tīsu samādhi attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ na sakkoti, vīriye pana paggahakiccaṃ sādhente satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro hutvā sakkoti.

Tatrāyaṃ upamā – yathā hi nakkhattaṃ kīḷissāmāti uyyānaṃ paviṭṭhesu tīsu sahāyesu eko supupphitaṃ campakarukkhaṃ disvā hatthaṃ ukkhipitvāpi gahetuṃ na sakkuṇeyya. Athassa dutiyo onamitvā piṭṭhiṃ dadeyya. So tassa piṭṭhiyaṃ ṭhatvāpi kampamāno gahetuṃ na sakkuṇeyya. Athassa itaro aṃsakūṭaṃ upanāmeyya. So ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha yathāruci pupphāni ocinitvā piḷandhitvā nakkhattaṃ kīḷeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ.

Ekato uyyānaṃ paviṭṭhā tayo sahāyā viya hi ekato jātā sammāvāyāmādayo tayo dhammā, supupphitacampakarukkho viya ārammaṇaṃ, hatthaṃ ukkhipitvāpi gahetuṃ asakkonto viya attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ asakkonto samādhi, piṭṭhiṃ datvā onatasahāyo viya vāyāmo, aṃsakūṭaṃ datvā ṭhitasahāyo viya sati. Yathā tesu ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha itaro yathāruci pupphaṃ gahetuṃ sakkoti, evameva vīriye paggahakiccaṃ sādhente satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro samādhi sakkoti ārammaṇe ekaggabhāvena appetuṃ. Tasmā samādhiyevettha sajātito samādhikkhandhena saṅgahito. Vāyāmasatiyo pana kiriyato saṅgahitā honti.

Sammādiṭṭhisammāsaṅkappesupi paññā attano dhammatāya ‘aniccaṃ dukkhaṃ anattā’ti ārammaṇaṃ nicchetuṃ na sakkoti, vitakke pana ākoṭetvā ākoṭetvā dente sakkoti. Kathaṃ? Yathā hi heraññiko kahāpaṇaṃ hatthe ṭhapetvā sabbabhāgesu oloketukāmo samānopi na cakkhutaleneva parivattetuṃ sakkoti, aṅgulipabbehi pana parivattetvā parivattetvā ito cito ca oloketuṃ sakkoti; evameva na paññā attano dhammatāya aniccādivasena ārammaṇaṃ nicchetuṃ sakkoti, abhiniropanalakkhaṇena pana āhananapariyāhananarasena vitakkena ākoṭentena viya parivattentena viya ca ādāya ādāya dinnameva nicchetuṃ sakkoti. Tasmā idhāpi sammādiṭṭhiyeva sajātito paññākkhandhena saṅgahitā, sammāsaṅkappo pana kiriyato saṅgahito hoti. Iti imehi tīhi khandhehi maggo saṅgahaṃ gacchati. Tena vuttaṃ – ‘‘tividho khandhattayabhedato’’ti. Catubbidho sotāpattimaggādivasena.

Apica sabbāneva saccāni ekavidhāni avitathattā abhiññeyyattā vā, duvidhāni lokiyalokuttarato saṅkhatāsaṅkhatato ca, tividhāni dassanabhāvanāhi pahātabbato appahātabbato nevapahātabbanāpahātabbato ca, catubbidhāni pariññeyyādibhedatoti. Evamettha ‘ekavidhādīhi’ vinicchayo veditabbo.

‘Sabhāgavisabhāgato’ti sabbāneva ca saccāni aññamaññaṃ sabhāgāni avitathato attasuññato dukkarapaṭivedhato ca. Yathāha –

‘‘Taṃ kiṃ maññasi, ānanda, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā – yo dūratova sukhumena tālacchiggaḷena asanaṃ atipāteyya poṅkhānupoṅkhaṃ avirādhitaṃ, yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyā’’ti? ‘‘Etadeva, bhante, dukkaratarañceva durabhisambhavatarañca – yo sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyā’’ti. ‘‘Tato kho te, ānanda, duppaṭivijjhataraṃ paṭivijjhanti ye idaṃ dukkhanti yathābhūtaṃ paṭivijjhanti…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ paṭivijjhantī’’ti (saṃ. ni. 5.1115).

Visabhāgāni salakkhaṇavavatthānato. Purimāni ca dve sabhāgāni duravagāhatthena gambhīrattā lokiyattā sāsavattā ca, visabhāgāni phalahetubhedato pariññeyyappahātabbato ca. Pacchimānipi dve sabhāgāni gambhīratthena duravagāhattā lokuttarattā anāsavattā ca, visabhāgāni visayavisayībhedato sacchikātabbabhāvetabbato ca. Paṭhamatatiyāni cāpi sabhāgāni phalāpadesato, visabhāgāni saṅkhatāsaṅkhatato. Dutiyacatutthāni cāpi sabhāgāni hetuapadesato, visabhāgāni ekantakusalākusalato. Paṭhamacatutthāni cāpi sabhāgāni saṅkhatato, visabhāgāni lokiyalokuttarato. Dutiyatatiyāni cāpi sabhāgāni nevasekkhānāsekkhabhāvato, visabhāgāni sārammaṇānārammaṇato.

Iti evaṃ pakārehi, nayehi ca vicakkhaṇo;

Vijaññā ariyasaccānaṃ, sabhāgavisabhāgatanti.

Suttantabhājanīyauddesavaṇṇanā niṭṭhitā.

1. Dukkhasaccaniddesavaṇṇanā

Jātiniddeso

190. Idāni saṅkhepato uddiṭṭhāni dukkhādīni vibhajitvā dassetuṃ ayaṃ tattha katamaṃ dukkhaṃ ariyasaccaṃ jātipi dukkhāti niddesavāro āraddho. Tattha jāti veditabbā, jātiyā dukkhaṭṭho veditabbo; jarā, maraṇaṃ, soko, paridevo, dukkhaṃ, domanassaṃ, upāyāso, appiyasampayogo, piyavippayogo veditabbo; appiyasampayogassa piyavippayogassa dukkhaṭṭho veditabbo; icchā veditabbā, icchāya dukkhaṭṭho veditabbo; khandhā veditabbā, khandhānaṃ dukkhaṭṭho veditabbo.

Tattha dukkhassa ariyasaccassa kathanatthāya ayaṃ mātikā – idañhi dukkhaṃ nāma anekaṃ nānappakāraṃ, seyyathidaṃ – dukkhadukkhaṃ, vipariṇāmadukkhaṃ, saṅkhāradukkhaṃ, paṭicchannadukkhaṃ, appaṭicchannadukkhaṃ, pariyāyadukkhaṃ, nippariyāyadukkhanti.

Tattha kāyikacetasikā dukkhavedanā sabhāvato ca nāmato ca dukkhattā ‘dukkhadukkhaṃ’ nāma. Sukhavedanā vipariṇāmena dukkhuppattihetuto ‘vipariṇāmadukkhaṃ’ nāma. Upekkhāvedanā ceva avasesā ca tebhūmakā saṅkhārā udayabbayapīḷitattā ‘saṅkhāradukkhaṃ’ nāma. Tathā pīḷanaṃ pana maggaphalānampi atthi. Tasmā ete dhammā dukkhasaccapariyāpannattena saṅkhāradukkhaṃ nāmāti veditabbā. Kaṇṇasūladantasūlarāgajapariḷāhadosajapariḷāhādi kāyikacetasiko ābādho pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato ‘paṭicchannadukkhaṃ’ nāma, apākaṭadukkhantipi vuccati. Dvattiṃsakammakāraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato ‘appaṭicchannadukkhaṃ’ nāma, pākaṭadukkhantipi vuccati. Ṭhapetvā dukkhadukkhaṃ sesaṃ dukkhasaccavibhaṅge āgataṃ jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato ‘pariyāyadukkhaṃ’ nāma. Dukkhadukkhaṃ ‘nippariyāyadukkhaṃ’ nāma.

Tattha pariyāyadukkhaṃ nippariyāyadukkhanti imasmiṃ padadvaye ṭhatvā dukkhaṃ ariyasaccaṃ kathetabbaṃ. Ariyasaccañca nāmetaṃ pāḷiyaṃ saṅkhepatopi āgacchati vitthāratopi. Saṅkhepato āgataṭṭhāne saṅkhepenapi vitthārenapi kathetuṃ vaṭṭati. Vitthārato āgataṭṭhāne pana vitthāreneva kathetuṃ vaṭṭati, na saṅkhepena. Taṃ idaṃ imasmiṃ ṭhāne vitthārena āgatanti vitthāreneva kathetabbaṃ. Tasmā yaṃ taṃ niddesavāre ‘‘tattha katamaṃ dukkhaṃ ariyasaccaṃ? Jātipi dukkhā’’tiādīni padāni gahetvā ‘‘jāti veditabbā, jātiyā dukkhaṭṭho veditabbo’’tiādi vuttaṃ. Tattha jātiādīni tāva ‘‘tattha katamā jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjātī’’ti imassa pana padabhājanīyassa vasena veditabbāni.

191. Tatrāyaṃ atthavaṇṇanā – tesaṃ tesaṃ sattānanti ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso. Yā devadattassa jāti, yā somadattassa jātīti evañhi divasampi kathiyamāne neva sattā pariyādānaṃ gacchanti, na sabbaṃ aparatthadīpanaṃ sijjhati. Imehi pana dvīhi padehi na koci satto apariyādinno hoti, na kiñci aparatthadīpanaṃ na sijjhati. Tena vuttaṃ – ‘‘yā tesaṃ tesaṃ sattāna’’nti. Tamhi tamhīti ayaṃ jātigativasena anekesaṃ sattanikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sattānaṃ nikāye, sattaghaṭāyaṃ sattasamūheti attho.

Jātīti ayaṃ jātisaddo anekattho. Tathā hesa ‘‘ekampi jātiṃ, dvepi jātiyo’’ti (pārā. 12; ma. ni. 2.257) ettha bhave āgato. ‘‘Atthi visākhe, nigaṇṭhā nāma samaṇajātikā’’ti (a. ni. 3.71) ettha nikāye. ‘‘Tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosī’’ti (a. ni. 5.196) ettha paññattiyaṃ. ‘‘Jāti dvīhi khandhehi saṅgahitā’’ti (dhātu. 71) ettha saṅkhatalakkhaṇe. ‘‘Yaṃ, bhikkhave, mātukucchimhi paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jātī’’ti (mahāva. 124) ettha paṭisandhiyaṃ. ‘‘Sampatijāto, ānanda, bodhisatto’’ti (ma. ni. 3.207) ettha pasūtiyaṃ. ‘‘Anupakkuṭṭho jātivādenā’’ti (dī. ni. 1.331) ettha kule. ‘‘Yatohaṃ, bhagini, ariyāya jātiyā jāto’’ti (ma. ni. 2.351) ettha ariyasīle. Idha panāyaṃ savikāresu paṭhamābhinibbattakkhandhesu vattati. Tasmā jāyamānakavasena jātīti idamettha sabhāvapaccattaṃ. Sañjāyanavasena sañjātīti upasaggena padaṃ vaḍḍhitaṃ. Okkamanavasena okkanti. Jāyanaṭṭhena vā jāti, sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamanti, okkamantāpi pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti. Sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭā eva hutvā nibbattanti. Ayaṃ tāva sammutikathā.

Idāni paramatthakathā hoti. Khandhā eva hi paramatthato pātubhavanti, na sattā. Tattha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannaṃ gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva; pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccati jātīti ayaṃ jāti nāma kathiyati. Sā panesā tattha tattha bhave paṭhamābhinibbattilakkhaṇā, nīyyātanarasā, atītabhavato idha ummujjanapaccupaṭṭhānā, phalavasena dukkhavicittatāpaccupaṭṭhānā vā.

Idāni ‘jātiyā dukkhaṭṭho veditabbo’ti ayañhi jāti sayaṃ na dukkhā, dukkhuppattiyā pana vatthubhāvena dukkhāti vuttā. Kataradukkhassa panāyaṃ vatthūti? Yaṃ taṃ bālapaṇḍitasuttādīsu (ma. ni. 3.246 ādayo) bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃdukkhaṃ, yañca sugatiyaṃ manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa sabbassāpi esā vatthu. Tatridaṃ gabbhokkantimūlakādibhedaṃ dukkhaṃ – ayañhi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarīkādīsu nibbattati. Atha kho heṭṭhā āmāsayassa upari pakkāsayassa udarapaṭalapiṭṭhikaṇḍakānaṃ vemajjhe paramasambādhe tibbandhakāre nānākuṇapagandhaparibhāvite asuciparamaduggandhapavanavicarite adhimattajegucche kucchippadese pūtimacchapūtikummāsacandanikādīsu kimi viya nibbattati. So tattha nibbatto dasa māse mātukucchisambhavena usmanā puṭapākaṃ viya paccamāno piṭṭhapiṇḍi viya sediyamāno samiñjanapasāraṇādirahito adhimattaṃ dukkhaṃ paccanubhotīti. Idaṃ tāva ‘gabbhokkantimūlakaṃ’ dukkhaṃ.

Yaṃ pana so mātu sahasā upakkhalanagamananisīdanauṭṭhānaparivattanādīsu surādhuttahatthagato eḷako viya ahiguṇṭhikahatthagato sappapotako viya ca ākaḍḍhanaparikaḍḍhanaodhunananiddhunanādinā upakkamena adhimattaṃ dukkhamanubhavati, yañca mātu sītudakapānakāle sītanarakūpapanno viya, uṇhayāgubhattādiajjhoharaṇakāle aṅgāravuṭṭhisamparikiṇṇo viya, loṇambilādiajjhoharaṇakāle khārāpaṭicchakādikammakāraṇappatto viya tibbaṃ dukkhamanubhoti – idaṃ ‘gabbhapariharaṇamūlakaṃ’ dukkhaṃ.

Yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne chedanaphālanādīhi dukkhaṃ uppajjati – idaṃ ‘gabbhavipattimūlakaṃ’ dukkhaṃ. Yaṃ vijāyamānāya mātuyā kammajehi vātehi parivattetvā narakapapātaṃ viya atibhayānakaṃ yonimaggaṃ paṭipātiyamānassa paramasambādhena yonimukhena tāḷacchiggaḷena viya nikkaḍḍhiyamānassa mahānāgassa narakasattassa viya ca saṅghāṭapabbatehi vicuṇṇiyamānassa dukkhaṃ uppajjati – idaṃ ‘vijāyanamūlakaṃ’ dukkhaṃ. Yaṃ pana jātassa taruṇavaṇasadisassa sukumārasarīrassa hatthaggahaṇanhāpanadhovanacoḷaparimajjanādikāle sūcimukhakhuradhāravijjhanaphālanasadisaṃ dukkhaṃ uppajjati – idaṃ mātukucchito ‘bahi nikkhamanamūlakaṃ’ dukkhaṃ. Yaṃ tato paraṃ pavattiyaṃ attanāva attānaṃ vadhantassa, acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa, kodhavasena abhuñjantassa, ubbandhantassa ca dukkhaṃ hoti – idaṃ ‘attūpakkamamūlakaṃ’ dukkhaṃ.

Yaṃ pana parato vadhabandhanādīni anubhavantassa dukkhaṃ uppajjati – idaṃ ‘parūpakkamamūlakaṃ’ dukkhanti. Iti imassa sabbassāpi dukkhassa ayaṃ jāti vatthumeva hotīti. Tenetaṃ vuccati –

Jāyetha no ce narakesu satto,

Tatthaggidāhādikamappasayhaṃ;

Labhetha dukkhaṃ nu kuhiṃ patiṭṭhaṃ,

Iccāha dukkhāti munīdha jāti.

Dukkhaṃ tiracchesu kasāpatoda-

Daṇḍābhighātādibhavaṃ anekaṃ;

Yaṃ taṃ kathaṃ tattha bhaveyya jātiṃ,

Vinā tahiṃ jāti tatopi dukkhā.

Petesu dukkhaṃ pana khuppipāsā-

Vātātapādippabhavaṃ vicittaṃ;

Yasmā ajātassa na tattha atthi,

Tasmāpi dukkhaṃ muni jātimāha.

Tibbandhakāre ca asayhasīte,

Lokantare yaṃ asuresu dukkhaṃ;

Na taṃ bhave tattha na cassa jāti,

Yato ayaṃ jāti tatopi dukkhā.

Yañcāpi gūthanarake viya mātugabbhe,

Satto vasaṃ ciramato bahi nikkhamanañca;

Pappoti dukkhamatighoramidampi natthi,

Jātiṃ vinā itipi jātirayañhi dukkhā.

Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci,

Atthīdha kiñcidapi dukkhamidaṃ kadāci;

Nevatthi jātivirahe yadato mahesī,

Dukkhāti sabbapaṭhamaṃ imamāha jātinti.

Jarāniddeso

192. Jarāniddese jarāti sabhāvapaccattaṃ. Jīraṇatāti ākāraniddeso. Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā, tenassā idaṃ sabhāvapaccattaṃ. Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valittabhāvakaraṇakiccato dīpitā. Tenassā ime khaṇḍiccanti ādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtāti pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ saṃsaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati. Na ca khaṇḍiccādīneva jarā; na hi jarā cakkhuviññeyyā hoti.

Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaṅkhātāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati tasmā jarā ‘‘āyuno saṃhānī’’ti phalūpacārena vuttā. Yasmā daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā ‘‘indriyānaṃ paripāko’’ti phalūpacāreneva vuttā.

Sā panesā evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā ‘pākaṭajarā’ nāma. Arūpadhammesu pana jarā tādisassa vikārassa adassanato ‘paṭicchannajarā’ nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva. Taṃ cakkhunā disvā manodvārena cintetvā ‘‘ime dantā jarāya pahaṭā’’ti jaraṃ jānāti, udakaṭṭhāne baddhāni gosiṅgādīni oloketvā heṭṭhā udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evampi ayaṃ jarā duvidhā hoti. Tattha maṇikanakarajatapavāḷacandasūriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya ca pupphaphalapallavādīsu apāṇīnaṃ viya ca antarantarā vaṇṇavisesādīnaṃ dubbiññeyyattā jarā ‘avīcijarā’ nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā ‘savīcijarā’ nāma.

Tattha savīcijarā upādinnānupādinnakavasena evaṃ dīpetabbā – daharakumārakānañhi paṭhamameva khīradantā nāma uṭṭhahanti, na te thirā. Tesu pana patitesu puna dantā uṭṭhahanti. Te paṭhamameva setā honti, jarāvātena pana pahaṭakāle kāḷakā honti. Kesā pana paṭhamameva tambāpi honti kāḷakāpi setāpi. Chavi pana salohitikā hoti. Vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ odātabhāvo, kāḷakānaṃ kāḷakabhāvo paññāyati, jarāvātena pana pahaṭakāle vaḷiṃ gaṇhāti. Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ, jarāvātena pana pahaṭakāle paṇḍukaṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭati eva. Ayaṃ vuccati jarāti ayaṃ jarā nāma kathiyati. Sā panesā khandhaparipākalakkhaṇā, maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā.

‘Jarāya dukkhaṭṭho veditabbo’ti ettha pana ayampi sayaṃ na dukkhā, dukkhassa pana vatthubhāvena dukkhāti vuttā. Katarassa dukkhassa? Kāyadukkhassa ceva domanassadukkhassa ca. Jiṇṇassa hi attabhāvo jarasakaṭaṃ viya dubbalo hoti, ṭhātuṃ vā gantuṃ vā nisīdituṃ vā vāyamantassa balavaṃ kāyadukkhaṃ uppajjati; puttadāre yathāpure asallakkhente domanassaṃ uppajjati. Iti imesaṃ dvinnampi dukkhānaṃ vatthubhāvena dukkhāti veditabbā. Apica –

Aṅgānaṃ sithilabhāvā, indriyānaṃ vikārato;

Yobbanassa vināsena, balassa upaghātato.

Vippavāsā satādīnaṃ, puttadārehi attano;

Apasādanīyato ceva, bhīyyo bālattapattiyā.

Pappoti dukkhaṃ yaṃ macco, kāyikaṃ mānasaṃ tathā;

Sabbametaṃ jarāhetu, yasmā tasmā jarā dukhāti.

Maraṇaniddeso

193. Maraṇaniddese cavanakavasena cuti; ekacatupañcakkhandhāya cutiyā sāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭassa viya bhinnassa bhinnānaṃ cutikhandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ. Kālo nāma antako, tassa kiriyā kālakiriyā. Ettāvatā sammutiyā maraṇaṃ dīpitaṃ hoti.

Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati bhinnesu matoti vohāro hoti. Ettha ca catupañcavokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo; catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Yasmā vā cātumahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipati, tasmā tesaṃ vasena khandhānaṃ bhedo. Manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakaraṇato maraṇaṃ ‘‘kaḷevarassa nikkhepo’’ti vuttaṃ.

Jīvitindriyassa upacchedoti iminā indriyabaddhasseva maraṇaṃ nāma hoti, anindriyabaddhassa maraṇaṃ nāma natthīti dasseti. ‘Sassaṃ mataṃ, rukkho mato’ti idaṃ pana vohāramattameva. Atthato pana evarūpāni vacanāni sassādīnaṃ khayavayabhāvameva dīpenti. Idaṃ vuccati maraṇanti idaṃ sabbampi maraṇaṃ nāma kathiyati.

Apicettha khaṇikamaraṇaṃ, sammutimaraṇaṃ, samucchedamaraṇanti ayampi bhedo veditabbo. Tattha ‘khaṇikamaraṇaṃ’ nāma pavatte rūpārūpadhammānaṃ bhedo. ‘Tisso mato, phusso mato’ti idaṃ ‘sammutimaraṇaṃ’ nāma. Khīṇāsavassa appaṭisandhikā kālakiriyā ‘samucchedamaraṇaṃ’ nāma. Imasmiṃ panatthe sammutimaraṇaṃ adhippetaṃ. Jātikkhayamaraṇaṃ, upakkamamaraṇaṃ, sarasamaraṇaṃ, āyukkhayamaraṇaṃ, puññakkhayamaraṇantipi tasseva nāmaṃ. Tayidaṃ cutilakkhaṇaṃ, viyogarasaṃ, vippavāsapaccupaṭṭhānaṃ.

‘Maraṇassa dukkhaṭṭho veditabbo’ti ettha pana idampi sayaṃ na dukkhaṃ, dukkhassa pana vatthubhāvena dukkhanti vuttaṃ. Maraṇantikāpi hi sārīrikā vedanā, paṭivāte gahitā ādittatiṇukkā viya, sarīraṃ nidahanti. Narakanimittādīnaṃ upaṭṭhānakāle balavadomanassaṃ uppajjati. Iti imesaṃ dvinnampi dukkhānaṃ vatthubhāvena dukkhanti veditabbaṃ. Api ca –

Pāpassa pāpakammādi, nimittamanupassato;

Bhaddassāpasahantassa, viyogaṃ piyavatthukaṃ.

Mīyamānassa yaṃ dukkhaṃ, mānasaṃ avisesato;

Sabbesañcāpi yaṃ sandhi-bandhanacchedanādikaṃ.

Vitujjamānamammānaṃ, hoti dukkhaṃ sarīrajaṃ;

Asayhamappaṭikāraṃ, dukkhassetassidaṃ yato;

Maraṇaṃ vatthu tenetaṃ, dukkhamicceva bhāsitanti.

Apica imāni jātijarāmaraṇāni nāma imesaṃ sattānaṃ vadhakapaccāmittā viya otāraṃ gavesantāni vicaranti. Yathā hi purisassa tīsu paccāmittesu otārāpekkhesu vicarantesu eko vadeyya – ‘‘ahaṃ asukaaraññassa nāma vaṇṇaṃ kathetvā etaṃ ādāya tattha gamissāmi, ettha mayhaṃ dukkaraṃ natthī’’ti. Dutiyo vadeyya ‘‘ahaṃ tava etaṃ gahetvā gatakāle pothetvā dubbalaṃ karissāmi, ettha mayhaṃ dukkaraṃ natthī’’ti. Tatiyo vadeyya – ‘‘tayā etasmiṃ pothetvā dubbale kate tiṇhena asinā sīsacchedanaṃ nāma mayhaṃ bhāro hotū’’ti. Te evaṃ vatvā tathā kareyyuṃ.

Tattha paṭhamapaccāmittassa araññassa vaṇṇaṃ kathetvā taṃ ādāya tattha gatakālo viya suhajjañātimaṇḍalato nikkaḍḍhitvā yattha katthaci nibbattāpanaṃ nāma jātiyā kiccaṃ. Dutiyassa pothetvā dubbalakaraṇaṃ viya nibbattakkhandhesu nipatitvā parādhīnamañcaparāyaṇabhāvakaraṇaṃ jarāya kiccaṃ. Tatiyassa tiṇhena asinā sīsacchedanaṃ viya jīvitakkhayapāpanaṃ maraṇassa kiccanti veditabbaṃ.

Apicettha jātidukkhaṃ sādīnavamahākantārappaveso viya daṭṭhabbaṃ. Jarādukkhaṃ tattha annapānarahitassa dubbalyaṃ viya daṭṭhabbaṃ. Maraṇadukkhaṃ dubbalassa iriyāpathapavattane vihataparakkamassa vāḷādīhi anayabyasanāpādanaṃ viya daṭṭhabbanti.

Sokaniddeso

194. Sokaniddese byasatīti byasanaṃ; hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ; corarogabhayādīhi ñātikkhayo ñātivināsoti attho. Tena ñātibyasanena phuṭṭhassāti ajjhotthaṭassa abhibhūtassa samannāgatassāti attho. Sesesupi eseva nayo. Ayaṃ pana viseso – bhogānaṃ byasanaṃ bhogabyasanaṃ; rājacorādivasena bhogakkhayo bhogavināsoti attho. Rogoyeva byasanaṃ rogabyasanaṃ; rogo hi ārogyaṃ byasati vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ; dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇabbhāhatāni. Purimāni ca tīṇi neva kusalāni na akusalāni. Sīladiṭṭhibyasanadvayaṃ akusalaṃ.

Aññataraññatarenāti gahitesu vā yena kenaci aggahitesu vā mittāmaccabyasanādīsu yena kenaci. Samannāgatassāti samanubandhassa aparimuccamānassa. Aññataraññatarena dukkhadhammenāti yena kenaci sokadukkhassa uppattihetunā. Sokoti socanakavasena soko; idaṃ tehi kāraṇehi upajjanakasokassa sabhāvapaccattaṃ. Socanāti socanākaro. Socitattanti socitabhāvo. Antosokoti abbhantare soko. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. So hi abbhantare sukkhāpento viya parisukkhāpento viya uppajjatīti ‘‘antosoko antoparisoko’’ti vuccati.

Cetaso parijjhāyanāti cittassa jhāyanākāro. Soko hi uppajjamāno aggi viya cittaṃ jhāpeti paridahati, ‘‘cittaṃ me jhāmaṃ, na me kiñci paṭibhātī’’ti vadāpeti. Dukkhito mano dummano, tassa bhāvo domanassaṃ. Anupaviṭṭhaṭṭhena sokova sallanti sokasallaṃ. Ayaṃ vuccati sokoti ayaṃ soko nāma kathiyati. So panāyaṃ kiñcāpi atthato domanassavedanāva hoti, evaṃ santepi antonijjhānalakkhaṇo, cetaso parinijjhāyanaraso, anusocanapaccupaṭṭhāno.

‘Sokassa dukkhaṭṭho veditabbo’ti ettha pana ayaṃ sabhāvadukkhattā ceva dukkhassa ca vatthubhāvena dukkhoti vutto. Kataradukkhassāti? Kāyikadukkhassa ceva javanakkhaṇe ca domanassadukkhassa. Sokavegena hi hadaye mahāgaṇḍo uṭṭhahitvā paripaccitvā bhijjati, mukhato vā kāḷalohitaṃ nikkhamati, balavaṃ kāyadukkhaṃ uppajjati. ‘‘Ettakā me ñātayo khayaṃ gatā, ettakā me bhogā’’ti cintentassa ca balavaṃ domanassaṃ uppajjati. Iti imesaṃ dvinnaṃ dukkhānaṃ vatthubhāvenapesa dukkhoti veditabbo. Apica –

Sattānaṃ hadayaṃ soko, sallaṃ viya vitujjati;

Aggitattova nārāco, bhusañca ḍahate puna.

Samāvahati ca byādhi-jarāmaraṇabhedanaṃ;

Dukkhampi vividhaṃ yasmā, tasmā dukkhoti vuccatīti.

Paridevaniddeso

195. Paridevaniddese ‘mayhaṃ dhītā, mayhaṃ putto’ti evaṃ ādissa ādissa devanti rodanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā parikittetvā devanti etenāti paridevo. Tato parāni dve dve padāni purimadvayasseva ākārabhāvaniddesavasena vuttāni. Vācāti vacanaṃ. Palāpoti tucchaṃ niratthakavacanaṃ. Upaḍḍhabhaṇitaaññabhaṇitādivasena virūpo palāpo vippalāpo. Lālappoti punappunaṃ lapanaṃ. Lālappanākāro lālappanā. Lālappitassa bhāvo lālappitattaṃ. Ayaṃ vuccati paridevoti ayaṃ paridevo nāma kathiyati. So lālappanalakkhaṇo, guṇadosaparikittanaraso, sambhamapaccupaṭṭhāno.

‘Paridevassa dukkhaṭṭho veditabbo’ti ettha pana ayampi sayaṃ na dukkho, kāyadukkhadomanassadukkhānaṃ pana vatthubhāvena dukkhoti vutto. Paridevanto hi attano khandhaṃ muṭṭhīhi potheti, ubhohi hatthehi uraṃ paharati piṃsati, sīsena bhittiyā saddhiṃ yujjhati. Tenassa balavaṃ kāyadukkhaṃ uppajjati. ‘Ettakā me ñātayo khayaṃ vayaṃ abbhatthaṃ gatā’tiādīni cinteti. Tenassa balavaṃ domanassaṃ uppajjati. Iti imesaṃ dvinnampi dukkhānaṃ vatthubhāvena dukkhoti veditabbo. Apica –

Yaṃ sokasallavihato paridevamāno,

Kaṇṭhoṭṭhatālutalasosajamappasayhaṃ;

Bhiyyodhimattamadhigacchatiyeva dukkhaṃ,

Dukkhoti tena bhagavā paridevamāhāti.

Dukkhadomanassaniddeso

196-7. Dukkhadomanassaniddesā heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ vaṇṇitattā pākaṭā eva. Lakkhaṇādīni pana tesaṃ tattha vuttāneva.

‘Dukkhassa dukkhaṭṭho veditabbo, domanassassa dukkhaṭṭho veditabbo’ti ettha pana ubhayampetaṃ sayañca dukkhattā kāyikacetasikadukkhānañca vatthubhāvena dukkhanti vuttaṃ. Hatthapādānañhi kaṇṇanāsikānañca chedanadukkhena dukkhitassa, anāthasālāyaṃ ucchiṭṭhakapālaṃ purato katvā nipannassa, vaṇamukhehi puḷuvakesu nikkhamantesu balavaṃ kāyadukkhaṃ uppajjati; nānāraṅgarattavatthamanuññālaṅkāraṃ nakkhattaṃ kīḷantaṃ mahājanaṃ disvā balavadomanassaṃ uppajjati. Evaṃ tāva dukkhassa dvinnampi dukkhānaṃ vatthubhāvo veditabbo. Apica –

Pīḷeti kāyikamidaṃ, dukkhaṃ dukkhañca mānasaṃ bhiyyo;

Janayati yasmā tasmā, dukkhanti visesato vuttanti.

Cetodukkhasamappitā pana kese pakiriya urāni patipisenti, āvaṭṭanti, vivaṭṭanti, chinnapapātaṃ papatanti, satthaṃ āharanti, visaṃ khādanti, rajjuyā ubbandhanti, aggiṃ pavisanti. Taṃ taṃ viparītaṃ vatthuṃ tathā tathā vippaṭisārino pariḍayhamānacittā cintenti. Evaṃ domanassassa ubhinnampi dukkhānaṃ vatthubhāvo veditabbo. Apica –

Pīḷeti yato cittaṃ, kāyassa ca pīḷanaṃ samāvahati;

Dukkhanti domanassampi, domanassaṃ tato ahūti.

Upāyāsaniddeso

198. Upāyāsaniddese āyāsanaṭṭhena āyāso; saṃsīdanavisīdanākārappavattassa cittakilamathassetaṃ nāmaṃ. Balavaṃ āyāso upāyāso. Āyāsitabhāvo āyāsitattaṃ. Upāyāsitabhāvo upāyāsitattaṃ. Ayaṃ vuccati upāyāsoti ayaṃ upāyāso nāma kathiyati. So panesa byāsattilakkhaṇo, nitthunanaraso, visādapaccupaṭṭhāno.

‘Upāyāsassa dukkhaṭṭho veditabbo’ti ettha pana ayampi sayaṃ na dukkho, ubhinnampi dukkhānaṃ vatthubhāvena dukkhoti vutto. Kupitena hi raññā issariyaṃ acchinditvā hataputtabhātikānaṃ āṇattavadhānaṃ bhayena aṭaviṃ pavisitvā nilīnānaṃ mahāvisādappattānaṃ dukkhaṭṭhānena dukkhaseyyāya dukkhanisajjāya balavaṃ kāyadukkhaṃ uppajjati. ‘Ettakā no ñātakā, ettakā bhogā naṭṭhā’ti cintentānaṃ balavadomanassaṃ uppajjati. Iti imesaṃ dvinnampi dukkhānaṃ vatthubhāvena dukkhoti veditabboti. Apica –

Cittassa paridahanā, kāyassa visādanā ca adhimattaṃ;

Yaṃ dukkhamupāyāso, janeti dukkho tato vutto.

Ettha ca mandagginā antobhājaneyeva telādīnaṃ pāko viya soko. Tikkhagginā paccamānassa bhājanato bahinikkhamanaṃ viya paridevo. Bahinikkhantāvasesassa nikkhamitumpi appahontassa antobhājaneyeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo.

Appiyasampayoganiddeso

199. Appiyasampayoganiddese yassāti ye assa. Aniṭṭhāti apariyesitā. Pariyesitā vā hontu apariyesitā vā, nāmamevetaṃ amanāpārammaṇānaṃ. Manasmiṃ na kamanti, na pavisantīti akantā. Manasmiṃ na appiyanti, na vā manaṃ vaḍḍhentīti amanāpā. Rūpātiādi tesaṃ sabhāvanidassanaṃ. Anatthaṃ kāmenti icchantīti anatthakāmā. Ahitaṃ kāmenti icchantīti ahitakāmā. Aphāsukaṃ dukkhavihāraṃ kāmenti icchantīti aphāsukakāmā. Catūhi yogehi khemaṃ nibbhayaṃ vivaṭṭaṃ na icchanti, sabhayaṃ vaṭṭameva nesaṃ kāmenti icchantīti āyogakkhemakāmā.

Apica saddhādīnaṃ vuddhisaṅkhātassa atthassa akāmanato tesaṃyeva hānisaṅkhātassa anatthassa ca kāmanato anatthakāmā. Saddhādīnaṃyeva upāyabhūtassa hitassa akāmanato saddhāhāniādīnaṃ upāyabhūtassa ahitassa ca kāmanato ahitakāmā. Phāsukavihārassa akāmanato aphāsukavihārassa ca kāmanato aphāsukakāmā. Yassa kassaci nibbhayassa akāmanato bhayassa ca kāmanato ayogakkhemakāmāti evampettha attho daṭṭhabbo.

Saṅgatīti gantvā saṃyogo. Samāgamoti āgatehi saṃyogo. Samodhānanti ṭhānanisajjādīsu sahabhāvo. Missībhāvoti sabbakiccānaṃ sahakaraṇaṃ. Ayaṃ sattavasena yojanā. Saṅkhāravasena pana yaṃ labbhati taṃ gahetabbaṃ. Ayaṃ vuccatīti ayaṃ appiyasampayogo nāma kathiyati. So aniṭṭhasamodhānalakkhaṇo, cittavighātakaraṇaraso, anatthabhāvapaccupaṭṭhāno.

So atthato eko dhammo nāma natthi. Kevalaṃ appiyasampayuttānaṃ duvidhassāpi dukkhassa vatthubhāvato dukkhoti vutto. Aniṭṭhāni hi vatthūni samodhānagatāni vijjhanachedanaphālanādīhi kāyikampi dukkhaṃ uppādenti, ubbegajananato mānasampi. Tenetaṃ vuccati –

Disvāva appiye dukkhaṃ, paṭhamaṃ hoti cetasi;

Tadupakkamasambhūta-matha kāye yato idha.

Tato dukkhadvayassāpi, vatthuto so mahesinā;

Dukkho vuttoti viññeyyo, appiyehi samāgamoti.

Piyavippayoganiddeso

200. Piyavippayoganiddeso vuttapaṭipakkhanayena veditabbo. Mātā vātiādi panettha atthakāme sarūpena dassetuṃ vuttaṃ. Tattha mamāyatīti mātā. Piyāyatīti pitā. Bhajatīti bhātā. Tathā bhaginī. Mettāyantīti mittā, minantīti vā mittā; sabbaguyhesu anto pakkhipantīti attho. Kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti amaccā. Ayaṃ amhākaṃ ajjhattikoti evaṃ jānanti ñāyantīti vā ñātī. Lohitena sambandhāti sālohitā. Evametāni padāni atthato veditabbāni. Ayaṃ vuccatīti ayaṃ piyehi vippayogo nāma kathiyati. So iṭṭhavatthuviyogalakkhaṇo, sokuppādanaraso, byasanapaccupaṭṭhāno.

So atthato eko dhammo nāma natthi. Kevalaṃ piyavippayuttānaṃ duvidhassāpi dukkhassa vatthubhāvato dukkhoti vutto. Iṭṭhāni hi vatthūni viyujjamānāni sarīrassa sosanamilāpanādibhāvena kāyikampi dukkhaṃ uppādenti, ‘yampi no ahosi, tampi no natthī’ti anusocāpanato mānasampi. Tenetaṃ vuccati –

Ñātidhanādiviyogā, sokasarasamappitā vitujjanti;

Bālā yato tato yaṃ, dukkhoti mato piyaviyogoti.

Icchāniddeso

201. Icchāniddese jātidhammānanti jātisabhāvānaṃ jātipakatikānaṃ. Icchā uppajjatīti taṇhā uppajjati. Aho vatāti patthanā. Na kho panetaṃ icchāya pattabbanti yaṃ etaṃ ‘‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’’ti evaṃ pahīnasamudayesu sādhūsu vijjamānaṃ ajātidhammattaṃ, parinibbutesu ca vijjamānaṃ jātiyā anāgamanaṃ icchitaṃ, taṃ icchantassāpi maggabhāvanāya vinā apattabbato anicchantassa ca bhāvanāya pattabbato na icchāya pattabbaṃ nāma hoti. Idampīti etampi; upari sesāni upādāya pikāro. Yampicchanti yenapi dhammena alabbhaneyyaṃ vatthuṃ icchanto na labhati, taṃ alabbhaneyyavatthuicchanaṃ dukkhanti veditabbaṃ. Jarādhammānantiādīsupi eseva nayo. Evamettha alabbhaneyyavatthūsu icchāva ‘‘yampicchaṃ na labhati tampi dukkha’’nti vuttā. Sā alabbhaneyyavatthuicchanalakkhaṇā, tappariyesanarasā, tesaṃ appattipaccupaṭṭhānā.

Dvinnaṃ pana dukkhānaṃ vatthubhāvato dukkhāti vuttā. Ekacco hi rājā bhavissatīti sambhāvito hoti. So chinnabhinnagaṇena parivārito pabbatavisamaṃ vā vanagahanaṃ vā pavisati. Atha rājā taṃ pavattiṃ ñatvā balakāyaṃ peseti. So rājapurisehi nihataparivāro sayampi laddhappahāro palāyamāno rukkhantaraṃ vā pāsāṇantaraṃ vā pavisati. Tasmiṃ samaye mahāmegho uṭṭhahati, tibbandhakārā kāḷavaddalikā hoti. Atha naṃ samantato kāḷakipillikādayo pāṇā parivāretvā gaṇhanti. Tenassa balavakāyadukkhaṃ uppajjati. ‘Maṃ ekaṃ nissāya ettakā ñātī ca bhogā ca vinaṭṭhā’ti cintentassa balavadomanassaṃ uppajjati. Iti ayaṃ icchā imesaṃ dvinnampi dukkhānaṃ vatthubhāvena dukkhāti veditabbā. Apica –

Taṃ taṃ patthayamānānaṃ, tassa tassa alābhato;

Yaṃ vighātamayaṃ dukkhaṃ, sattānaṃ idha jāyati.

Alabbhaneyyavatthūnaṃ, patthanā tassa kāraṇaṃ;

Yasmā tasmā jino dukkhaṃ, icchitālābhamabravīti.

Upādānakkhandhaniddeso

202. Upādānakkhandhaniddese saṃkhittenāti desanaṃ sandhāya vuttaṃ. Dukkhañhi ettakāni dukkhasatānīti vā ettakāni dukkhasahassānīti vā ettakāni dukkhasatasahassānīti vā saṃkhipituṃ na sakkā, desanā pana sakkā, tasmā ‘‘dukkhaṃ nāma aññaṃ kiñci natthi, saṃkhittena pañcupādānakkhandhā dukkhā’’ti desanaṃ saṅkhipento evamāha. Seyyathidanti nipāto; tassa te katameti ceti attho. Rūpūpādānakkhandhotiādīnaṃ attho khandhavibhaṅge vaṇṇitoyeva.

‘Khandhānaṃ dukkhaṭṭho veditabbo’ti ettha pana –

Jātippabhutikaṃ dukkhaṃ, yaṃ vuttaṃ idha tādinā;

Avuttaṃ yañca taṃ sabbaṃ, vinā ete na vijjati.

Yasmā tasmā upādāna-kkhandhā saṅkhepato ime;

Dukkhāti vuttā dukkhanta-desakena mahesinā.

Tathā hi indhanamiva pāvako, lakkhamiva paharaṇāni, gorūpamiva ḍaṃsamakasādayo, khettamiva lāvakā, gāmaṃ viya gāmaghātakā, upādānakkhandhapañcakameva jātiādayo nānappakārehi bādhayamānā, tiṇalatādīni viya bhūmiyaṃ, pupphaphalapallavādīni viya rukkhesu, upādānakkhandhesuyeva nibbattanti. Upādānakkhandhānañca ādidukkhaṃ jāti, majjhedukkhaṃ jarā, pariyosānadukkhaṃ maraṇaṃ. Māraṇantikadukkhābhighātena pariḍayhamānadukkhaṃ soko, tadasahanato lālappanadukkhaṃ paridevo. Tato dhātukkhobhasaṅkhātaaniṭṭhaphoṭṭhabbasamāyogato kāyassa ābādhanadukkhaṃ dukkhaṃ. Tena bādhiyamānānaṃ puthujjanānaṃ tattha paṭighuppattito cetobādhanadukkhaṃ domanassaṃ. Sokādivuḍḍhiyā janitavisādānaṃ anutthunanadukkhaṃ upāyāso. Manorathavighātappattānaṃ icchāvighātadukkhaṃ icchitālābhoti evaṃ nānappakārato upaparikkhiyamānā upādānakkhandhāva dukkhāti yadetaṃ ekamekaṃ dassetvā vuccamānaṃ anekehi kappehi na sakkā asesato vattuṃ, taṃ sabbampi dukkhaṃ ekajalabindumhi sakalasamuddajalarasaṃ viya yesu kesuci pañcasu upādānakkhandhesu saṅkhipitvā dassetuṃ ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti bhagavā avocāti.

Dukkhasaccaniddesavaṇṇanā niṭṭhitā.

2. Samudayasaccaniddesavaṇṇanā

203. Samudayasaccaniddese yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobbhavikāti punabbhavakaraṇaṃ punobbhavo, punobbhavo sīlamassāti ponobbhavikā. Apica punabbhavaṃ deti, punabbhavāya saṃvattati, punappunaṃ bhave nibbattetīti ponobbhavikā. Sā panesā punabbhavassa dāyikāpi atthi adāyikāpi, punabbhavāya saṃvattanikāpi atthi asaṃvattanikāpi, dinnāya paṭisandhiyā upadhivepakkamattāpi. Sā punabbhavaṃ dadamānāpi adadamānāpi, punabbhavāya saṃvattamānāpi asaṃvattamānāpi, dinnāya paṭisandhiyā upadhivepakkamattāpi ponobbhavikā evāti nāmaṃ labhati. Abhinandanasaṅkhātena nandirāgena sahagatāti nandirāgasahagatā, nandirāgena saddhiṃ atthato ekattameva gatāti vuttaṃ hoti. Tatratatrābhinandinīti yatra yatra attabhāvo tatratatrābhinandinī, rūpādīsu vā ārammaṇesu tatratatrābhinandinī; rūpābhinandinī saddagandharasaphoṭṭhabbadhammābhinandinīti attho. Seyyathidanti nipāto; tassa sā katamāti ceti attho. Kāmataṇhāti kāme taṇhā kāmataṇhā; pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Bhave taṇhā bhavataṇhā; bhavapatthanāvasena uppannassa sassatadiṭṭhisahagatassa rūpārūpabhavarāgassa ca jhānanikantiyā cetaṃ adhivacanaṃ. Vibhave taṇhā vibhavataṇhā; ucchedadiṭṭhisahagatassa rāgassetaṃ adhivacanaṃ.

Idāni tassā taṇhāya vatthuṃ vitthārato dassetuṃ sā kho panesātiādimāha. Tattha uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhahati. Yaṃ loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhuṃ loketiādīsu lokasmiñhi cakkhādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsādīsu nimittaggahaṇānusārena vippasannapañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya pāmaṅgasuttakaṃ viya ca maññanti, tuṅganāsāti laddhavohāraṃ ghānaṃ vaṭṭetvā ṭhapitaharitālavaṭṭiṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurarasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti, rūpaṃ suvaṇṇakaṇikārapupphādivaṇṇaṃ viya, saddaṃ mattakaravīkakokilamandadhamitamaṇivaṃsanigghosaṃ viya, attanā paṭiladdhāni catusamuṭṭhānikagandhārammaṇādīni ‘kassa aññassa evarūpāni atthī’ti maññanti. Tesaṃ evaṃ maññamānānaṃ tāni cakkhādīni piyarūpāni ceva honti sātarūpāni ca. Atha nesaṃ tattha anuppannā ceva taṇhā uppajjati, uppannā ca punappunaṃ pavattivasena nivisati. Tasmā bhagavā – ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjatī’’tiādimāha. Tattha uppajjamānāti yadā uppajjati tadā ettha uppajjatīti attho. Esa nayo sabbatthāpīti.

Samudayasaccaniddesavaṇṇanā niṭṭhitā.

3. Nirodhasaccaniddesavaṇṇanā

204. Nirodhasaccaniddese yo tassāyeva taṇhāyāti ettha ‘yo tasseva dukkhassā’ti vattabbe yasmā samudayanirodheneva dukkhaṃ nirujjhati no aññathā, yathāha –

‘‘Yathāpi mūle anupaddave daḷhe,

Chinnopi rukkho punareva rūhati;

Evampi taṇhānusaye anūhate,

Nibbattati dukkhamidaṃ punappuna’’nti. (dha. pa. 338);

Tasmā taṃ dukkhanirodhaṃ dassento samudayanirodhena dassetuṃ evamāha. Sīhasamānavuttino hi tathāgatā. Te dukkhaṃ nirodhentā dukkhanirodhañca dassentā hetumhi paṭipajjanti, na phale. Suvānavuttino pana aññatitthiyā. Te dukkhaṃ nirodhentā dukkhanirodhañca dassentā attakilamathānuyogena ceva tasseva ca desanāya phale paṭipajjanti, na hetumhīti. Sīhasamānavuttitāya satthā hetumhi paṭipajjanto yo tassāyevātiādimāha.

Tattha tassāyevāti yā sā uppatti nivesavasena heṭṭhā pakāsitā tassāyeva. Asesavirāganirodhotiādīni sabbāni nibbānavevacanāneva. Nibbānañhi āgamma taṇhā asesā virajjati nirujjhati. Tasmā taṃ ‘‘tassāyeva taṇhāya asesavirāganirodho’’ti vuccati. Nibbānañca āgamma taṇhā cajiyati, paṭinissajjiyati, muccati, na alliyati. Tasmā nibbānaṃ ‘‘cāgo paṭinissaggo mutti anālayo’’ti vuccati. Ekameva hi nibbānaṃ. Nāmāni panassa sabbasaṅkhatānaṃ nāmapaṭipakkhavasena anekāni nibbānavevacanāneva honti, seyyathidaṃ – asesavirāganirodho, cāgo, paṭinissaggo, mutti, anālayo, rāgakkhayo, dosakkhayo, mohakkhayo, taṇhākkhayo, anuppādo, appavattaṃ, animittaṃ, appaṇihitaṃ, anāyūhanaṃ, appaṭisandhi, anupapatti, agati, ajātaṃ, ajaraṃ, abyādhi, amataṃ, asokaṃ, aparidevaṃ, anupāyāsaṃ, asaṃkiliṭṭhantiādīni.

Idāni maggena chinnāya nibbānaṃ āgamma appavattipattāyapi ca taṇhāya yesu vatthūsu tassā uppatti dassitā, tattheva abhāvaṃ dassetuṃ sā kho panesātiādimāha. Tattha yathā puriso khette jātaṃ tittaalābuvalliṃ disvā aggato paṭṭhāya mūlaṃ pariyesitvā chindeyya, sā anupubbena milāyitvā appavattiṃ gaccheyya. Tato tasmiṃ khette tittaalābu niruddhā pahīnāti vucceyya. Evameva khette tittaalābu viya cakkhādīsu taṇhā. Sā ariyamaggena mūlacchinnā nibbānaṃ āgamma appavattiṃ gacchati. Evaṃ gatā pana tesu vatthūsu khette tittaalābu viya na paññāyati. Yathā ca aṭavito core ānetvā nagarassa dakkhiṇadvāre ghāteyyuṃ, tato aṭaviyaṃ corā matāti vā māritāti vā vucceyyuṃ; evameva aṭaviyaṃ corā viya yā cakkhādīsu taṇhā, sā dakkhiṇadvāre corā viya nibbānaṃ āgamma niruddhattā nibbāne niruddhā. Evaṃ niruddhā pana tesu vatthūsu aṭaviyaṃ corā viya na paññāyati. Tenassā tattheva nirodhaṃ dassento ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’tiādimāha. Sesamettha uttānatthamevāti.

Nirodhasaccaniddesavaṇṇanā niṭṭhitā.

4. Maggasaccaniddesavaṇṇanā

205. Maggasaccaniddese ayamevāti aññamaggapaṭikkhepanatthaṃ niyamanaṃ. Ariyoti taṃtaṃmaggavajjhehi kilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Aṭṭhaṅgāni assāti aṭṭhaṅgiko. Svāyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya tūriyaṃ aṅgamattameva hoti, aṅgavinimutto natthi. Nibbānatthikehi maggīyati, nibbānaṃ vā maggati, kilese vā mārento gacchatīti maggo. Seyyathidanti so katamoti ceti attho.

Idāni aṅgamattameva maggo hoti, aṅgavinimmutto natthīti dassento sammādiṭṭhi…pe… sammāsamādhīti āha. Tattha sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodānalakkhaṇo sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi.

Tesu ca ekekassa tīṇi tīṇi kiccāni honti, seyyathidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca ārammaṇaṃ karonti. Visesato panettha sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāti, sammāsamādhi sammā padahati.

Apicesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā, kiccato pana dukkhe ñāṇantiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākkhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo pubbabhāge nānākkhaṇā nānārammaṇā viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyova. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.

Iti imesu aṭṭhasu dhammesu bhagavatā nibbānādhigamāya paṭipannassa yogino bahūpakārattā paṭhamaṃ sammādiṭṭhi desitā. Ayañhi ‘‘paññāpajjoto paññāsattha’’nti (dha. sa. 16, 20, 29, 34) ca vuttā. Tasmā etāya pubbabhāge vipassanāñāṇasaṅkhātāya sammādiṭṭhiyā avijjandhakāraṃ viddhaṃsetvā kilesacore ghātento khemena yogāvacaro nibbānaṃ pāpuṇāti. Tena vuttaṃ ‘‘nibbānādhigamāya paṭipannassa yogino bahūpakārattā paṭhamaṃ sammādiṭṭhi desitā’’ti.

Sammāsaṅkappo pana tassā bahūpakāro, tasmā tadanantaraṃ vutto. Yathā hi heraññiko hatthena parivattetvā parivattetvā cakkhunā kahāpaṇaṃ olokento ‘ayaṃ kūṭo, ayaṃ cheko’ti jānāti, evaṃ yogāvacaropi pubbabhāge vitakkena vitakketvā vipassanāpaññāya olokayamāno ‘ime dhammā kāmāvacarā, ime dhammā rūpāvacarādayo’ti jānāti. Yathā vā pana purisena koṭiyaṃ gahetvā parivattetvā parivattetvā dinnaṃ mahārukkhaṃ tacchako vāsiyā tacchetvā kamme upaneti, evaṃ vitakkena vitakketvā vitakkatvā dinnadhamme yogāvacaro paññāya ‘ime dhammā kāmāvacarā, ime dhammā rūpāvacarā’tiādinā nayena paricchinditvā kamme upaneti. Tena vuttaṃ ‘sammāsaṅkappo pana tassā bahūpakāro, tasmā tadanantaraṃ vutto’’ti.

Svāyaṃ yathā sammādiṭṭhiyā, evaṃ sammāvācāyapi upakārako. Yathāha – ‘‘pubbe kho, gahapati, vitakketvā vicāretvā pacchā vācaṃ bhindatī’’ti (ma. ni. 1.463). Tasmā tadanantaraṃ sammāvācā vuttā.

Yasmā pana ‘idañcidañca karissāmā’ti paṭhamaṃ vācāya saṃvidahitvā loke kammante payojenti, tasmā vācā kāyakammassa upakārikāti sammāvācāya anantaraṃ sammākammanto vutto.

Catubbidhaṃ pana vacīduccaritaṃ, tividhaṃ kāyaduccaritaṃ pahāya ubhayaṃ sucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakasīlaṃ pūrati, na itarassa, tasmā tadubhayānantaraṃ sammāājīvo vutto.

Evaṃ suddhājīvena ‘parisuddho me ājīvo’ti ettāvatā paritosaṃ akatvā suttappamattena viharituṃ na yuttaṃ, atha kho sabbairiyāpathesu idaṃ vīriyamārabhitabbanti dassetuṃ tadanantaraṃ sammāvāyāmo vutto.

Tato āraddhavīriyenāpi kāyādīsu catūsu vatthūsu sati suppatiṭṭhitā kātabbāti dassanatthaṃ tadanantaraṃ sammāsati desitā.

Yasmā pana evaṃ suppatiṭṭhitā sati samādhissa upakārānupakārānaṃ dhammānaṃ gatiyo samanvesitvā pahoti ekattārammaṇe cittaṃ samādhātuṃ, tasmā sammāsatianantaraṃ sammāsamādhi desitoti veditabbo.

Sammādiṭṭhiniddese ‘‘dukkhe ñāṇa’’ntiādinā catusaccakammaṭṭhānaṃ dassitaṃ. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni ‘‘pañcakkhandhā dukkhaṃ, taṇhā samudayo’’ti evaṃ saṅkhepena ca ‘‘katame pañcakkhandhā? Rūpakkhandho’’tiādinā nayena vitthārena ca ācariyassa santike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti; itaresu pana dvīsu saccesu ‘‘nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpa’’nti evaṃ savaneneva kammaṃ karoti. So evaṃ kammaṃ karonto cattāri saccāni ekena paṭivedhena paṭivijjhati, ekābhisamayena abhisameti; dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyapaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati; dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti.

Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu savanapaṭivedhoyeva; aparabhāge tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho. Tattha sabbampi paṭivedhañāṇaṃ lokuttaraṃ, savanadhāraṇasammasanañāṇaṃ lokiyaṃ kāmāvacaraṃ, paccavekkhaṇā pana pattasaccassa hoti. Ayañca ādikammiko. Tasmā sā idha na vuttā. Imassa ca bhikkhuno pubbe pariggahato ‘dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī’ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti; aparabhāge pana dukkhaṃ pariññātameva hoti…pe… maggo bhāvitova hoti.

Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ; khāṇukaṇṭakappahārādīsu ‘aho dukkha’nti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ pana dvinnaṃ dassanatthāya payogo bhavaggagahaṇatthaṃ hatthappasāraṇaṃ viya, avīciphusanatthaṃ pādappasāraṇaṃ viya, satadhā bhinnavālassa koṭiyā koṭiṃ paṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena pubbabhāgañāṇuppattiṃ sandhāya idaṃ ‘‘dukkhe ñāṇa’’ntiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva ñāṇaṃ hoti.

Sammāsaṅkappaniddese kāmato nissaṭoti nekkhammasaṅkappo. Byāpādato nissaṭoti abyāpādasaṅkappo. Vihiṃsāya nissaṭoti avihiṃsāsaṅkappo. Tattha nekkhammavitakko kāmavitakkassa padaghātaṃ padacchedaṃ karonto uppajjati, abyāpādavitakko byāpādavitakkassa, avihiṃsāvitakko vihiṃsāvitakkassa. Nekkhammavitakko ca kāmavitakkassa paccanīko hutvā uppajjati, abyāpādaavihiṃsāvitakkā byāpādavihiṃsāvitakkānaṃ.

Tattha yogāvacaro kāmavitakkassa padaghātanatthaṃ kāmavitakkaṃ vā sammasati aññaṃ vā pana kiñci saṅkhāraṃ. Athassa vipassanākkhaṇe vipassanāsampayutto saṅkappo tadaṅgavasena kāmavitakkassa padaghātaṃ padacchedaṃ karonto uppajjati, vipassanaṃ ussukkāpetvā maggaṃ pāpeti. Athassa maggakkhaṇe maggasampayutto saṅkappo samucchedavasena kāmavitakkassa padaghātaṃ padacchedaṃ karonto uppajjati; byāpādavitakkassāpi padaghātanatthaṃ byāpādavitakkaṃ vā aññaṃ vā saṅkhāraṃ sammasati; vihiṃsāvitakkassa padaghātanatthaṃ vihiṃsāvitakkaṃ vā aññaṃ vā saṅkhāraṃ sammasati. Athassa vipassanākkhaṇeti sabbaṃ purimanayeneva yojetabbaṃ.

Kāmavitakkādīnaṃ pana tiṇṇaṃ pāḷiyaṃ vibhattesu aṭṭhatiṃsārammaṇesu ekakammaṭṭhānampi apaccanīkaṃ nāma natthi. Ekantato pana kāmavitakkassa tāva asubhesu paṭhamajjhānameva paccanīkaṃ, byāpādavitakkassa mettāya tikacatukkajjhānāni, vihiṃsāvitakkassa karuṇāya tikacatukkajjhānāni. Tasmā asubhe parikammaṃ katvā jhānaṃ samāpannassa samāpattikkhaṇe jhānasampayutto saṅkappo vikkhambhanavasena kāmavitakkassa paccanīko hutvā uppajjati. Jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapentassa vipassanākkhaṇe vipassanāsampayutto saṅkappo tadaṅgavasena kāmavitakkassa paccanīko hutvā uppajjati. Vipassanaṃ ussukkāpetvā maggaṃ pāpentassa maggakkhaṇe maggasampayutto saṅkappo samucchedavasena kāmavitakkassa paccanīko hutvā uppajjati. Evaṃ uppanno nekkhammasaṅkappoti vuccatīti veditabbo.

Mettāya pana parikammaṃ katvā, karuṇāya parikammaṃ katvā jhānaṃ samāpajjatīti sabbaṃ purimanayeneva yojetabbaṃ. Evaṃ uppanno abyāpādasaṅkappoti vuccati, avihiṃsāsaṅkappoti ca vuccatīti veditabbo. Evamete nekkhammasaṅkappādayo vipassanājhānavasena uppattīnaṃ nānattā pubbabhāge nānā; maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Sammāvācāniddesepi yasmā aññeneva cittena musāvādā viramati, aññenaññena pisuṇavācādīhi, tasmā catassopetā veramaṇiyo pubbabhāge nānā; maggakkhaṇe pana micchāvācāsaṅkhātāya catubbidhāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva sammāvācāsaṅkhātā kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma.

Sammākammantaniddesepi yasmā aññeneva cittena pāṇātipātā viramati, aññena adinnādānā, aññena kāmesumicchācārā, tasmā tissopetā veramaṇiyo pubbabhāge nānā; maggakkhaṇe pana micchākammantasaṅkhātāya tividhāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva sammākammantasaṅkhātā akusalaveramaṇī uppajjati. Ayaṃ sammākammanto nāma.

Sammāājīvaniddese idhāti imasmiṃ sāsane. Ariyasāvakoti ariyassa buddhassa sāvako. Micchāājīvaṃ pahāyāti pāpakaṃ ājīvaṃ pajahitvā. Sammāājīvenāti buddhapasatthena kusalaājīvena. Jīvikaṃ kappetīti jīvitappavattiṃ pavatteti. Idhāpi yasmā aññeneva cittena kāyadvāravītikkamā viramati; aññena vacīdvāravītikkamā, tasmā pubbabhāge nānākkhaṇesu uppajjati; maggakkhaṇe pana dvīsu dvāresu sattannaṃ kammapathānaṃ vasena uppannāya micchāājīvadussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva sammāājīvasaṅkhātā kusalaveramaṇī uppajjati. Ayaṃ sammāājīvo nāma.

Sammāvāyāmaniddeso sammappadhānavibhaṅge anupadavaṇṇanāvasena āvibhavissati. Ayaṃ pana pubbabhāge nānācittesu labhati. Aññeneva hi cittena anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya vāyāmaṃ karoti, aññena uppannānaṃ pahānāya; aññeneva ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya, aññena uppannānaṃ ṭhitiyā; maggakkhaṇe pana ekacitteyeva labbhati. Ekameva hi maggasampayuttaṃ vīriyaṃ catukiccasādhanaṭṭhena cattāri nāmāni labbhati.

Sammāsatiniddesopi satipaṭṭhānavibhaṅge anupadavaṇṇanāvasena āvibhavissati. Ayampi ca pubbabhāge nānācittesu labbhati. Aññeneva hi cittena kāyaṃ pariggaṇhāti, aññenaññena vedanādīni; maggakkhaṇe pana ekacitteyeva labbhati. Ekāyeva hi maggasampayuttā sati catukiccasādhanaṭṭhena cattāri nāmāni labhati.

Sammāsamādhiniddese cattāri jhānāni pubbabhāgepi nānā, maggakkhaṇepi. Pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā, dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti.

Ayaṃ panassa viseso pādakajjhānaniyāmena hoti. Pādakajjhānaniyāmena tāva paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti; maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti. Dutiyajjhānato uṭṭhāya vipassantassa uppanno maggo dutiyajjhāniko hoti; maggaṅgāni panettha satta honti. Tatiyajjhānato uṭṭhāya vipassantassa uppanno maggo tatiyajjhāniko hoti; maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā.

Āruppe catukkapañcakajjhānaṃ uppajjati. Tañca kho lokuttaraṃ no lokiyanti vuttaṃ. Ettha kathanti? Etthāpi paṭhamajjhānādīsu yato uṭṭhāya sotāpattimaggaṃ paṭilabhitvā āruppasamāpattiṃ bhāvetvā yo āruppe uppanno, taṃjhānikāva tassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyāmeti. Keci pana therā ‘‘vipassanāya ārammaṇabhūtā khandhā niyāmentī’’ti vadanti. Keci ‘‘puggalajjhāsayo niyāmetī’’ti vadanti. Keci ‘‘vuṭṭhānagāminīvipassanā niyāmetī’’ti vadanti. Tesaṃ vādavinicchayo heṭṭhā cittuppādakaṇḍe lokuttarapadabhājanīyavaṇṇanāyaṃ (dha. sa. aṭṭha. 350) vuttanayeneva veditabbo. Ayaṃ vuccati sammāsamādhīti yā imesu catūsu jhānesu ekaggatā, ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro sammāsamādhi nāma vuccatīti. Evaṃ lokiyalokuttaravasena bhagavā maggasaccaṃ desesi.

Tattha lokiyamagge sabbāneva maggaṅgāni yathānurūpaṃ chasu ārammaṇesu aññatarārammaṇāni honti. Lokuttaramagge pana catusaccapaṭivedhāya pavattassa ariyassa nibbānārammaṇaṃ avijjānusayasamugghātakaṃ paññācakkhu sammādiṭṭhi. Tathā sampannadiṭṭhissa taṃsampayuttaṃ tividhamicchāsaṅkappasamugghātakaṃ cetaso nibbānapadābhiniropanaṃ sammāsaṅkappo. Tathā passantassa vitakkentassa ca taṃsampayuttāva catubbidhavacīduccaritasamugghātikāya micchāvācāya virati sammāvācā. Tathā viramantassa taṃsampayuttāva micchākammantasamucchedikā tividhakāyaduccaritavirati sammākammanto. Tesaṃyeva sammāvācākammantānaṃ vodānabhūtā taṃsampayuttāva kuhanādisamucchedikā micchāājīvavirati sammāājīvo. Imissā sammāvācākammantājīvasaṃkhātāya sīlabhūmiyaṃ patiṭṭhamānassa tadanurūpo taṃsampayuttova kosajjasamucchedako anuppannuppannānaṃ akusalakusalānaṃ anuppādapahānuppādaṭṭhitisādhako ca vīriyārambho sammāvāyāmo. Evaṃ vāyamantassa taṃsampayuttova micchāsativiniddhunanako kāyādīsu kāyānupassanādisādhako ca cetaso asammoso sammāsati. Iti anuttarāya satiyā suvihitacittārakkhassa taṃsampayuttāva micchāsamādhisamugghātikā cittekaggatā sammāsamādhīti. Esa lokuttaro ariyo aṭṭhaṅgiko maggo yo saha lokiyena maggena dukkhanirodhagāminī paṭipadāti saṅkhaṃ gato.

So kho panesa maggo sammādiṭṭhisaṅkappānaṃ vijjāya, sesadhammānaṃ caraṇena saṅgahitattā vijjā ceva caraṇañca. Tathā tesaṃ dvinnaṃ vipassanāyānena, itaresaṃ samathayānena saṅgahitattā samatho ceva vipassanā ca. Tesaṃ vā dvinnaṃ paññākkhandhena, tadanantarānaṃ tiṇṇaṃ sīlakkhandhena, avasesānaṃ samādhikkhandhena adhipaññāadhisīlaadhicittasikkhāhi ca saṅgahitattā khandhattayañceva sikkhāttayañca hoti; yena samannāgato ariyasāvako dassanasamatthehi cakkhūhi gamanasamatthehi ca pādehi samannāgato addhiko viya vijjācaraṇasampanno hutvā vipassanāyānena kāmasukhallikānuyogaṃ, samathayānena attakilamathānuyoganti antadvayaṃ parivajjetvā majjhimapaṭipadaṃ paṭipanno paññākkhandhena mohakkhandhaṃ, sīlakkhandhena dosakkhandhaṃ, samādhikkhandhena ca lobhakkhandhaṃ padālento adhipaññāsikkhāya paññāsampadaṃ, adhisīlasikkhāya sīlasampadaṃ, adhicittasikkhāya samādhisampadanti tisso sampattiyo patvā amataṃ nibbānaṃ sacchikaroti, ādimajjhapariyosānakalyāṇaṃ sattatiṃsabodhipakkhiyadhammaratanavicittaṃ sammattaniyāmasaṅkhātaṃ ariyabhūmiñca okkanto hotīti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

206-214. Idāni abhidhammabhājanīyaṃ hoti. Tattha ‘‘ariyasaccānī’’ti avatvā nippadesato paccayasaṅkhātaṃ samudayaṃ dassetuṃ ‘‘cattāri saccānī’’ti vuttaṃ. Ariyasaccānīti hi vutte avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā na saṅgayhanti. Na ca kevalaṃ taṇhāva dukkhaṃ samudāneti, imepi avasesā ca kilesādayo paccayā samudānentiyeva. Iti imepi paccayā dukkhaṃ samudānentiyevāti nippadesato paccayasaṅkhātaṃ samudayaṃ dassetuṃ ‘‘ariyasaccānī’’ti avatvā ‘‘cattāri saccānī’’ti vuttaṃ.

Niddesavāre ca nesaṃ paṭhamaṃ dukkhaṃ aniddisitvā tasseva dukkhassa sukhaniddesatthaṃ dukkhasamudayo niddiṭṭho. Tasmiñhi niddiṭṭhe ‘‘avasesā ca kilesā’’tiādinā nayena dukkhasaccaṃ sukhaniddesaṃ hoti. Nirodhasaccampettha taṇhāya pahānaṃ ‘‘taṇhāya ca avasesānañca kilesānaṃ pahāna’’nti evaṃ yathāvuttassa samudayassa pahānavasena pañcahākārehi niddiṭṭhaṃ. Maggasaccaṃ panettha paṭhamajjhānikasotāpattimaggavasena dhammasaṅgaṇiyaṃ vibhattassa desanānayassa mukhamattameva dassentena niddiṭṭhaṃ. Tattha nayabhedo veditabbo. Taṃ upari pakāsayissāma.

Yasmā pana na kevalaṃ aṭṭhaṅgiko maggova paṭipadā ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti (ma. ni. 3.433) vacanato pana puggalajjhāsayavasena pañcaṅgikopi maggo paṭipadā evāti desito, tasmā taṃ nayaṃ dassetuṃ pañcaṅgikavāropi niddiṭṭho. Yasmā ca na kevalaṃ aṭṭhaṅgikapañcaṅgikamaggāva paṭipadā, sampayuttakā pana atirekapaññāsadhammāpi paṭipadā eva, tasmā taṃ nayaṃ dassetuṃ tatiyo sabbasaṅgāhikavāropi niddiṭṭho. Tattha ‘‘avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā’’ti idaṃ parihāyati. Sesaṃ sabbattha sadisameva.

Tattha aṭṭhaṅgikavārassa ‘‘taṇhāya avasesānañca kilesānaṃ pahāna’’ntiādīsu pañcasu koṭṭhāsesu paṭhamakoṭṭhāse tāva sotāpattimagge jhānābhinivese suddhikapaṭipadā, suddhikasuññatā, suññatapaṭipadā, suddhikaappaṇihitaṃ, appaṇihitapaṭipadāti imesu pañcasu vāresu dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ vasena dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni. Tāni catūhi adhipatīhi catugguṇitāni aṭṭha. Iti suddhikāni dve sādhipatī aṭṭhāti sabbampi nayasahassaṃ hoti. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti cattāri nayasahassāni honti. Yathā ca paṭhamakoṭṭhāse cattāri, evaṃ sesesupīti aṭṭhaṅgikavāre pañcasu koṭṭhāsesu vīsati nayasahassāni honti. Tathā pañcaṅgikavāre sabbasaṅgāhikavāre cāti sabbānipi saṭṭhi nayasahassāni satthārā vibhattāni. Pāḷi pana saṅkhepena āgatā. Evamidaṃ tividhamahāvāraṃ pañcadasakoṭṭhāsaṃ saṭṭhinayasahassapaṭimaṇḍitaṃ abhidhammabhājanīyaṃ nāma niddiṭṭhanti veditabbaṃ.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

215. Pañhāpucchake catunnampi saccānaṃ khandhavibhaṅge vuttanayānusāreneva kusalādibhāvo veditabbo. Ārammaṇattikesu pana samudayasaccaṃ kāmāvacaradhamme assādentassa parittārammaṇaṃ hoti, mahaggatadhamme assādentassa mahaggatārammaṇaṃ, paññattiṃ assādentassa navattabbārammaṇaṃ. Dukkhasaccaṃ kāmāvacaradhamme ārabbha uppannaṃ parittārammaṇaṃ, rūpārūpāvacaradhamme ārabbha uppattikāle mahaggatārammaṇaṃ, nava lokuttaradhamme paccavekkhaṇakāle appamāṇārammaṇaṃ, paṇṇattiṃ paccavekkhaṇakāle navattabbārammaṇaṃ. Maggasaccaṃ sahajātahetuvasena sabbadāpi maggahetukaṃ vīriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipati, chandacittesu aññatarādhipatikāle navattabbaṃ nāma hoti. Dukkhasaccaṃ ariyānaṃ maggapaccavekkhaṇakāle maggārammaṇaṃ, tesaṃyeva maggaṃ garuṃ katvā paccavekkhaṇakāle maggādhipati, sesadhammapaccavekkhaṇakāle navattabbaṃ hoti.

Dve saccānīti dukkhasamudayasaccāni. Etāni hi atītādibhede dhamme ārabbha uppattikāle atītādiārammaṇāni honti. Samudayasaccaṃ ajjhattādibhede dhamme assādentassa ajjhattādiārammaṇaṃ hoti, dukkhasaccaṃ ākiñcaññāyatanakāle navattabbārammaṇampīti veditabbaṃ. Iti imasmiṃ pañhāpucchake dve saccāni lokiyāni honti, dve lokuttarāni. Yathā ca imasmiṃ, evaṃ purimesupi dvīsu. Sammāsambuddhena hi tīsupi suttantabhājanīyādīsu lokiyalokuttarāneva saccāni kathitāni. Evamayaṃ saccavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodanīyā vibhaṅgaṭṭhakathāya

Saccavibhaṅgavaṇṇanā niṭṭhitā.

5. Indriyavibhaṅgo

1. Abhidhammabhājanīyavaṇṇanā

219. Idāni tadanantare indriyavibhaṅge bāvīsatīti gaṇanaparicchedo. Indriyānīti paricchinnadhammanidassanaṃ. Idāni tāni sarūpato dassento cakkhundriyantiādimāha. Tattha cakkhudvāre indaṭṭhaṃ kāretīti cakkhundriyaṃ. Sotaghānajivhākāyadvāre indaṭṭhaṃ kāretīti kāyindriyaṃ. Vijānanalakkhaṇe indaṭṭhaṃ kāretīti manindriyaṃ. Itthibhāve indaṭṭhaṃ kāretīti itthindriyaṃ. Purisabhāve indaṭṭhaṃ kāretīti purisindriyaṃ. Anupālanalakkhaṇe indaṭṭhaṃ kāretīti jīvitindriyaṃ. Sukhalakkhaṇe indaṭṭhaṃ kāretīti sukhindriyaṃ. Dukkhasomanassa domanassa upekkhālakkhaṇe indaṭṭhaṃ kāretīti upekkhindriyaṃ. Adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ. Paggahalakkhaṇe indaṭṭhaṃ kāretīti vīriyindriyaṃ. Upaṭṭhānalakkhaṇe indaṭṭhaṃ kāretīti satindriyaṃ. Avikkhepalakkhaṇe indaṭṭhaṃ kāretīti samādhindriyaṃ. Dassanalakkhaṇe indaṭṭhaṃ kāretīti paññindriyaṃ. Anaññātaññassāmīti pavatte jānanalakkhaṇe indaṭṭhaṃ kāretīti anaññātaññassāmītindriyaṃ. Ñātānaṃyeva dhammānaṃ puna ājānane indaṭṭhaṃ kāretīti aññindriyaṃ. Aññātāvībhāve indaṭṭhaṃ kāretīti aññātāvindriyaṃ.

Idha suttantabhājanīyaṃ nāma na gahitaṃ. Kasmā? Suttante imāya paṭipāṭiyā bāvīsatiyā indriyānaṃ anāgatattā. Suttantasmiñhi katthaci dve indriyāni kathitāni, katthaci tīṇi, katthaci pañca. Evaṃ pana nirantaraṃ dvāvīsati āgatāni nāma natthi. Ayaṃ tāvettha aṭṭhakathānayo. Ayaṃ pana aparo nayo – etesu hi

Atthato lakkhaṇādīhi, kamato ca vijāniyā;

Bhedābhedā tathā kiccā, bhūmito ca vinicchayaṃ.

Tattha cakkhādīnaṃ tāva ‘‘cakkhatīti cakkhū’’tiādinā nayena attho pakāsito. Pacchimesu pana tīsu paṭhamaṃ ‘pubbabhāge anaññātaṃ amataṃ padaṃ catusaccadhammaṃ vā jānissāmī’ti evaṃ paṭipannassa uppajjanato indriyaṭṭhasambhavato ca anaññātaññassāmītindriyanti vuttaṃ. Dutiyaṃ ājānanato ca indriyaṭṭhasambhavato ca aññindriyaṃ. Tatiyaṃ aññātāvino catūsu saccesu niṭṭhitañāṇakiccassa khīṇāsavasseva uppajjanato indriyaṭṭhasambhavato ca aññātāvindriyaṃ.

Ko panesa indriyaṭṭho nāmāti? Indaliṅgaṭṭho indriyaṭṭho, indadesitaṭṭho indriyaṭṭho, indadiṭṭhaṭṭho indriyaṭṭho, indasiṭṭhaṭṭho indriyaṭṭho, indajuṭṭhaṭṭho indriyaṭṭho. So sabbopi idha yathāyogaṃ yujjati. Bhagavā hi sammāsambuddho paramissariyabhāvato indo. Kusalākusalañca kammaṃ kammesu kassaci issariyābhāvato. Tenevettha kammasañjanitāni indriyāni kusalākusalakammaṃ ulliṅgenti. Tena ca siṭṭhānīti indaliṅgaṭṭhena indasiṭṭhaṭṭhena ca indriyāni. Sabbāneva panetāni bhagavatā yathābhūtato pakāsitāni ca abhisambuddhāni cāti indadesitaṭṭhena indadiṭṭhaṭṭhena ca indriyāni. Teneva bhagavatā munindena kānici gocarāsevanāya, kānici bhāvanāsevanāya sevitānīti indajuṭṭhaṭṭhenapi indriyāni. Apica ādhipaccasaṅkhātena issariyaṭṭhenāpi etāni indriyāni. Cakkhuviññāṇādippavattiyañhi cakkhādīnaṃ siddhamādhipaccaṃ; tasmiṃ tikkhe tikkhattā mande ca mandattāti. Ayaṃ tāvettha ‘atthato’ vinicchayo.

‘Lakkhaṇādīhī’ti lakkhaṇarasapaccupaṭṭhānapadaṭṭhānehipi cakkhādīnaṃ vinicchayaṃ vijāniyāti attho. Tāni nesaṃ lakkhaṇādīni heṭṭhā vuttanayāneva. Paññindriyādīni hi cattāri atthato amohoyeva. Sesāni tattha sarūpenevāgatāni.

‘Kamato’ti ayampi desanākkamova. Tattha ajjhattadhammaṃ pariññāya ariyabhūmipaṭilābho hotīti attabhāvapariyāpannāni cakkhundriyādīni paṭhamaṃ desitāni. So panattabhāvo yaṃ dhammaṃ upādāya itthīti vā purisoti vā saṅkhaṃ gacchati, ayaṃ soti nidassanatthaṃ tato itthindriyaṃ purisindriyañca. So duvidhopi jīvitindriyapaṭibaddhavuttīti ñāpanatthaṃ tato jīvitindriyaṃ. Yāva tassa pavatti tāva etesaṃ vedayitānaṃ anivatti. Yaṃ kiñci vedayitaṃ sabbaṃ taṃ sukhadukkhanti ñāpanatthaṃ tato sukhindriyādīni. Taṃnirodhatthaṃ pana ete dhammā bhāvetabbāti paṭipattidassanatthaṃ tato saddhādīni. Imāya paṭipattiyā esa dhammo paṭhamaṃ attani pātubhavatīti paṭipattiyā amoghabhāvadassanatthaṃ tato anaññātaññassāmītindriyaṃ. Tasseva phalattā tato anantaraṃ bhāvetabbattā ca tato aññindriyaṃ. Ito paraṃ bhāvanāya imassa adhigamo, adhigate ca panimasmiṃ natthi kiñci uttari karaṇīyanti ñāpanatthaṃ ante paramassāsabhūtaṃ aññātāvindriyaṃ desitanti ayamettha kamo.

‘Bhedābhedā’ti jīvitindriyasseva cettha bhedo. Tañhi rūpajīvitindriyaṃ arūpajīvitindriyanti duvidhaṃ hoti. Sesānaṃ abhedoti evamettha bhedābhedato vinicchayaṃ vijāniyā.

‘Kiccā’ti kiṃ indriyānaṃ kiccanti ce? Cakkhundriyassa tāva ‘‘cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo’’ti vacanato yaṃ taṃ indriyapaccayabhāvena sādhetabbaṃ attano tikkhamandādibhāvena cakkhuviññāṇādidhammānaṃ tikkhamandādisaṅkhātaṃ attākārānuvattāpanaṃ idaṃ ‘kiccaṃ’. Evaṃ sotaghānajivhākāyānaṃ. Manindriyassa pana sahajātadhammānaṃ attano vasavattāpanaṃ, jīvitindriyassa sahajātadhammānupālanaṃ, itthindriyapurisindriyānaṃ itthipurisanimittakuttākappākārānuvidhānaṃ, sukhadukkhasomanassadomanassindriyānaṃ sahajātadhamme abhibhavitvā yathāsakaṃ oḷārikākārānupāpanaṃ, upekkhindriyassa santapaṇītamajjhattākārānupāpanaṃ, saddhādīnaṃ paṭipakkhābhibhavanaṃ sampayuttadhammānañca pasannākārādibhāvasampāpanaṃ, anaññātaññassāmītindriyassa saṃyojanattayappahānañceva sampayuttakānañca tappahānābhimukhabhāvakaraṇaṃ, aññindriyassa kāmarāgabyāpādāditanukaraṇapahānañceva sahajātānañca attano vasānuvattāpanaṃ, aññātāvindriyassa sabbakiccesu ussukkappahānañceva amatābhimukhabhāvapaccayatā ca sampayuttānanti evamettha kiccato vinicchayaṃ vijāniyā.

‘Bhūmito’ti cakkhusotaghānajivhākāyaitthipurisasukhadukkhadomanassindriyāni cettha kāmāvacarāneva. Manindriyajīvitindriyaupekkhindriyāni, saddhāvīriyasatisamādhipaññindriyāni ca catubhūmipariyāpannāni. Somanassindriyaṃ kāmāvacara-rūpāvacara-lokuttaravasena bhūmittayapariyāpannaṃ. Avasāne tīṇi lokuttarānevāti evaṃ bhūmito vinicchayaṃ vijāniyā. Evañhi vijānanto –

Saṃvegabahulo bhikkhu, ṭhito indriyasaṃvare;

Indriyāni pariññāya, dukkhassantaṃ nigacchatīti.

220. Niddesavāre ‘‘yaṃ cakkhu catunnaṃ mahābhūtāna’’ntiādi sabbaṃ dhammasaṅgaṇiyaṃ padabhājane (dha. sa. aṭṭha. 595 ādayo) vuttanayeneva veditabbaṃ. Vīriyindriyasamādhindriyaniddesādīsu ca sammāvāyāmo micchāvāyāmo sammāsamādhi micchāsamādhītiādīni na vuttāni. Kasmā? Sabbasaṅgāhakattā. Sabbasaṅgāhakāni hi idha indriyāni kathitāni. Evaṃ santepettha dasa indriyāni lokiyāni kāmāvacarāneva, tīṇi lokuttarāni, nava lokiyalokuttaramissakānīti.

Abhidhammabhājanīyavaṇṇanā.

2. Pañhāpucchakavaṇṇanā

221. Pañhāpucchake sabbesampi indriyānaṃ kusalādivibhāgo pāḷinayānusāreneva veditabbo.

223. Ārammaṇattikesu pana sattindriyā anārammaṇāti cakkhusotaghānajivhākāyaitthipurisindriyāni sandhāya vuttaṃ. Jīvitindriyaṃ pana arūpamissakattā idha anābhaṭṭhaṃ. Dvindriyāti dve indriyā; sukhadukkhadvayaṃ sandhāyetaṃ vuttaṃ. Tañhi ekantaparittārammaṇaṃ. Domanassindriyaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇanti kāmāvacaradhamme ārabbha pavattikāle parittārammaṇaṃ hoti, rūpāvacarārūpāvacare pana ārabbha pavattikāle mahaggatārammaṇaṃ, paṇṇattiṃ ārabbha pavattikāle navattabbārammaṇaṃ. Navindriyā siyā parittārammaṇāti manindriyajīvitindriyasomanassindriyaupekkhindriyāni ceva saddhādipañcakañca sandhāya idaṃ vuttaṃ. Jīvitindriyañhi rūpamissakattā anārammaṇesu rūpadhammesu saṅgahitampi arūpakoṭṭhāsena siyāpakkhe saṅgahitaṃ.

Cattāri indriyānīti sukhadukkhadomanassaaññātāvindriyāni. Tāni hi maggārammaṇattike na bhajanti. Maggahetukanti sahajātahetuṃ sandhāya vuttaṃ. Vīriyavīmaṃsājeṭṭhakakāle siyā maggādhipati, chandacittajeṭṭhakakāle siyā navattabbā.

Dasindriyā siyā uppannā, siyā uppādinoti satta rūpindriyāni tīṇi ca vipākindriyāni sandhāyetaṃ vuttaṃ. Dasindriyāni domanassena saddhiṃ heṭṭhā vuttāneva. Tattha domanassindriyaṃ paṇṇattiṃ ārabbha pavattikāle navattabbārammaṇaṃ, sesāni nibbānapaccavekkhaṇakālepi. Tīṇindriyāni bahiddhārammaṇānīti tīṇi lokuttarindriyāni. Cattārīti sukhadukkhasomanassadomanassāni. Tāni hi ajjhattadhammepi bahiddhādhammepi ārabbha pavattanti. Aṭṭhindriyāti manindriyajīvitindriyaupekkhindriyāni ceva saddhādipañcakañca. Tattha ākiñcaññāyatanakāle navattabbārammaṇatā veditabbā.

Iti imasmimpi pañhāpucchake dasindriyāni kāmāvacarāni, tīṇi lokuttarāni, nava lokiyalokuttaramissakāneva kathitānīti. Ayampi abhidhammabhājanīyena saddhiṃ ekaparicchedova hoti. Ayaṃ pana indriyavibhaṅgo dveparivaṭṭaṃ nīharitvā bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Indriyavibhaṅgavaṇṇanā niṭṭhitā.

6. Paṭiccasamuppādavibhaṅgo

1. Suttantabhājanīyaṃ uddesavāravaṇṇanā

225. Idāni tadanantare paṭiccasamuppādavibhaṅge yā ‘‘ayaṃ avijjāpaccayā saṅkhārā’’tiādinā nayena tanti nikkhittā, tassā atthasaṃvaṇṇanaṃ karontena vibhajjavādimaṇḍalaṃ otaritvā ācariye anabbhācikkhantena sakasamayaṃ avokkamantena parasamayaṃ anāyūhantena suttaṃ appaṭibāhantena vinayaṃ anulomentena mahāpadese olokentena dhammaṃ dīpentena atthaṃ saṅgahantena tamevatthaṃ puna āvattetvā aparehipi pariyāyehi niddisantena ca yasmā atthasaṃvaṇṇanā kātabbā hoti, pakatiyāpi ca dukkarāva paṭiccasamuppādassa atthasaṃvaṇṇanā, yathāhu porāṇā –

‘‘Saccaṃ satto paṭisandhi, paccayākārameva ca;

Duddasā caturo dhammā, desetuñca sudukkarā’’ti.

Tasmā ‘‘aññatra āgamādhigamappattehi na sukarā paṭiccasamuppādassa atthavaṇṇanā’’ti paritulayitvā –

Vattukāmo ahaṃ ajja, paccayākāravaṇṇanaṃ;

Patiṭṭhaṃ nādhigacchāmi, ajjhogāḷhova sāgaraṃ.

Sāsanaṃ panidaṃ nānā-desanānayamaṇḍitaṃ;

Pubbācariyamaggo ca, abbocchinno pavattati.

Yasmā tasmā tadubhayaṃ, sannissāyatthavaṇṇanaṃ;

Ārabhissāmi etassa, taṃ suṇātha samāhitā.

Vuttañhetaṃ pubbācariyehi –

‘‘Yo kocimaṃ aṭṭhiṃ katvā suṇeyya,

Labhetha pubbāpariyaṃ visesaṃ;

Laddhāna pubbāpariyaṃ visesaṃ,

Adassanaṃ maccurājassa gacche’’ti.

Avijjāpaccayā saṅkhārātiādīsu hi āditoyeva tāva –

Desanābhedato attha-lakkhaṇekavidhādito;

Aṅgānañca vavatthānā, viññātabbo vinicchayo.

Tattha ‘desanābhedato’ti bhagavato hi vallihārakānaṃ catunnaṃ purisānaṃ valliggahaṇaṃ viya ādito vā majjhato vā paṭṭhāya yāva pariyosānaṃ, tathā pariyosānato vā majjhato vā paṭṭhāya yāva ādīti catubbidhā paṭiccasamuppādadesanā. Yathā hi vallihārakesu catūsu purisesu eko valliyā mūlameva paṭhamaṃ passati, so taṃ mūle chetvā sabbaṃ ākaḍḍhitvā ādāya kamme upaneti, evaṃ bhagavā ‘‘iti kho, bhikkhave, avijjāpaccayā saṅkhārā…pe… jātipaccayā jarāmaraṇa’’nti ādito (ma. ni. 1.402) paṭṭhāya yāva pariyosānāpi paṭiccasamuppādaṃ deseti.

Yathā pana tesu purisesu eko valliyā majjhaṃ paṭhamaṃ passati, so majjhe chinditvā uparibhāgaṃyeva ākaḍḍhitvā ādāya kamme upaneti, evaṃ bhagavā ‘‘tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī; yā vedanāsu nandī, tadupādānaṃ, tassupādānapaccayā bhavo, bhavapaccayā jātī’’ti (ma. ni. 1.409; saṃ. ni. 3.5) majjhato paṭṭhāya yāva pariyosānāpi deseti.

Yathā ca tesu purisesu eko valliyā aggaṃ paṭhamaṃ passati, so agge gahetvā aggānusārena yāva mūlā sabbaṃ ādāya kamme upaneti, evaṃ bhagavā ‘‘jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttaṃ, jātipaccayā nu kho, bhikkhave, jarāmaraṇaṃ no vā kathaṃ vā ettha hotī’’ti? ‘‘Jātipaccayā, bhante, jarāmaraṇaṃ; evaṃ no ettha hoti – jātipaccayā jarāmaraṇa’’nti. ‘‘Bhavapaccayā jāti…pe… avijjāpaccayā saṅkhārāti iti kho panetaṃ vuttaṃ, avijjāpaccayā nu kho, bhikkhave, saṅkhārā no vā kathaṃ vā ettha hotī’’ti? ‘‘Avijjāpaccayā, bhante, saṅkhārā; evaṃ no ettha hoti – avijjāpaccayā saṅkhārā’’ti pariyosānato paṭṭhāya yāva āditopi paṭiccasamuppādaṃ deseti.

Yathā pana tesu purisesu eko valliyā majjhameva paṭhamaṃ passati, so majjhe chinditvā heṭṭhā otaranto yāva mūlā ādāya kamme upaneti, evaṃ bhagavā ‘‘ime, bhikkhave, cattāro āhārā kiṃ nidānā, kiṃ samudayā, kiṃ jātikā, kiṃ pabhavā? Ime cattāro āhārā taṇhānidānā, taṇhāsamudayā, taṇhājātikā, taṇhāpabhavā. Taṇhā cāyaṃ, bhikkhave, kiṃ nidānā? Vedanā, phasso, saḷāyatanaṃ, nāmarūpaṃ, viññāṇaṃ. Saṅkhārā kiṃ nidānā…pe… saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā’’ti (saṃ. ni. 2.11) majjhato paṭṭhāya yāva ādito deseti.

Kasmā panevaṃ desetīti? Paṭiccasamuppādassa samantabhaddakattā, sayañca desanāvilāsappattattā. Samantabhaddako hi paṭiccasamuppādo tato tato ñāyappaṭivedhāya saṃvattatiyeva. Desanāvilāsappatto ca bhagavā catuvesārajjappaṭisambhidāyogena catubbidhagambhīrabhāvappattiyā ca. So desanāvilāsappattattā nānānayeheva dhammaṃ deseti. Visesato panassa yā ādito paṭṭhāya anulomadesanā, sā pavattikāraṇavibhāgasammūḷhaṃ veneyyajanaṃ samanupassato yathāsakehi kāraṇehi pavattisandassanatthaṃ uppattikkamasandassanatthañca pavattitāti ñātabbā.

pariyosānato paṭṭhāya paṭilomadesanā, sā ‘‘kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati cā’’ti (dī. ni. 2.57) ādinā nayena kicchāpannaṃ lokamanuvilokayato pubbabhāgappaṭivedhānusārena tassa tassa jarāmaraṇādikassa dukkhassa attanādhigatakāraṇasandassanatthaṃ. Yā pana majjhato paṭṭhāya yāva ādi, sā āhāranidānavavatthāpanānusārena yāva atītaṃ addhānaṃ atiharitvā puna atītaddhato pabhuti hetuphalapaṭipāṭisandassanatthaṃ. Yā pana majjhato paṭṭhāya yāva pariyosānā pavattā, sā paccuppanne addhāne anāgataddhahetusamuṭṭhānato pabhuti anāgataddhasandassanatthaṃ. Tāsu yā sā pavattikāraṇasammūḷhassa veneyyajanassa yathāsakehi kāraṇehi pavattisandassanatthaṃ uppattikkamasandassanatthañca ādito paṭṭhāya anulomadesanā vuttā, sā idha nikkhittāti veditabbā.

Kasmā panettha avijjā ādito vuttā? Kiṃ pakativādīnaṃ pakati viya avijjāpi akāraṇaṃ mūlakāraṇaṃ lokassāti? Na akāraṇaṃ. ‘‘Āsavasamudayā avijjāsamudayo’’ti hi avijjāya kāraṇaṃ vuttaṃ. Atthi pana pariyāyo yena mūlakāraṇaṃ siyā. Ko pana soti? Vaṭṭakathāya sīsabhāvo. Bhagavā hi vaṭṭakathaṃ kathento dve dhamme sīsaṃ katvā kathesi – avijjaṃ vā bhavataṇhaṃ vā. Yathāha – ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya ‘ito pubbe avijjā nāhosi, atha pacchā samabhavī’ti. Evañcetaṃ, bhikkhave, vuccati, atha ca pana paññāyati ‘idappaccayā avijjā’’ti (a. ni. 10.61); bhavataṇhaṃ vā, yathāha – ‘‘purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya ‘ito pubbe bhavataṇhā nāhosi, atha pacchā samabhavī’ti. Evañcetaṃ, bhikkhave, vuccati, atha ca pana paññāyati ‘idappaccayā bhavataṇhā’’ti (a. ni. 10.62).

Kasmā pana bhagavā vaṭṭakathaṃ kathento ime dveva dhamme sīsaṃ katvā kathesīti? Sugatiduggatigāmino kammassa visesahetubhūtattā. Duggatigāmino hi kammassa visesahetu avijjā. Kasmā? Yasmā avijjābhibhūto puthujjano, aggisantāpalaguḷābhighātaparissamābhibhūtā vajjhagāvī tāya parissamāturatāya nirassādampi attano anatthāvahampi ca uṇhodakapānaṃ viya, kilesasantāpato nirassādampi duggativinipātato ca attano anatthāvahampi pāṇātipātādimanekappakāraṃ duggatigāmikammaṃ ārabhati. Sugatigāmino pana kammassa visesahetu bhavataṇhā. Kasmā? Yasmā bhavataṇhābhibhūto puthujjano, yathā vuttappakārā gāvī sītudakataṇhāya saassādaṃ attano parissamavinodanañca sītudakapānaṃ viya, kilesasantāpavirahato saassādaṃ sugatisampāpanena attano duggatidukkhaparissamavinodanañca pāṇātipātāveramaṇīādimanekappakāraṃ sugatigāmikammaṃ ārabhati.

Etesu pana vaṭṭakathāya sīsabhūtesu dhammesu katthaci bhagavā ekadhammamūlikaṃ desanaṃ deseti, seyyathidaṃ – ‘‘iti kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṃ viññāṇa’’ntiādi (saṃ. ni. 2.23). Tathā ‘‘upādānīyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādāna’’ntiādi (saṃ. ni. 2.52). Katthaci ubhayamūlikampi, seyyathidaṃ – ‘‘avijjānīvaraṇassa, bhikkhave, bālassa taṇhāya sampayuttassa evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ itthetaṃ dvayaṃ, dvayaṃ paṭicca phasso, saḷevāyatanāni yehi phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedetī’’tiādi (saṃ. ni. 2.19). Tāsu tāsu desanāsu ‘‘avijjāpaccayā saṅkhārā’’ti ayamidha avijjāvasena ekadhammamūlikā desanāti veditabbā. Evaṃ tāvettha desanābhedato viññātabbo vinicchayo.

‘Atthato’ti avijjādīnaṃ padānaṃ atthato, seyyathidaṃ – pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma; aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Tabbiparītato kāyasucaritādi vindiyaṃ nāma. Taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ, indriyānaṃ ādhipateyyaṭṭhaṃ aviditaṃ karotīti avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā. Antavirahite saṃsāre sabbayonigatibhavaviññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā. Paramatthato avijjamānesu itthipurisādīsu javati, vijjamānesupi khandhādīsu na javatīti avijjā. Apica cakkhuviññāṇādīnaṃ vatthārammaṇānaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ chādanatopi avijjā.

Yaṃ paṭicca phalameti so paccayo. Paṭiccāti na vinā tena; taṃ apaccakkhitvāti attho. Etīti uppajjati ceva pavattati cāti attho. Api ca upakārakaṭṭho paccayaṭṭho. Avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā.

Saṅkhatamabhisaṅkharontīti saṅkhārā. Apica avijjāpaccayā saṅkhārā, saṅkhārasaddena āgatasaṅkhārā cāti duvidhā saṅkhārā. Tattha puññāpuññāneñjābhisaṅkhārā tayo, kāyavacīcittasaṅkhārā tayoti ime cha avijjāpaccayā saṅkhārā. Te sabbepi lokiyakusalākusalacetanāmattameva honti.

Saṅkhatasaṅkhāro, abhisaṅkhatasaṅkhāro, abhisaṅkharaṇasaṅkhāro, payogābhisaṅkhāroti ime pana cattāro saṅkhārasaddena āgatasaṅkhārā. Tattha ‘‘aniccā vata saṅkhārā’’tiādīsu (dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143) vuttā sabbepi sappaccayā dhammā ‘saṅkhatasaṅkhārā’ nāma. Kammanibbattā tebhūmakā rūpārūpadhammā ‘abhisaṅkhatasaṅkhārā’ti aṭṭhakathāsu vuttā. Tepi ‘‘aniccā vata saṅkhārā’’ti ettheva saṅgahaṃ gacchanti. Visuṃ pana nesaṃ āgataṭṭhānaṃ na paññāyati. Tebhūmakakusalākusalacetanā pana ‘abhisaṅkharaṇakasaṅkhāro’ti vuccati. Tassa ‘‘avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce abhisaṅkharotī’’tiādīsu (saṃ. ni. 2.51) āgataṭṭhānaṃ paññāyati. Kāyikacetasikaṃ pana vīriyaṃ ‘payogābhisaṅkhāro’ti vuccati. So ‘‘yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī’’tiādīsu (a. ni. 3.15) āgato.

Na kevalañca eteyeva, aññepi ‘‘saññāvedayitanirodhaṃ samāpajjantassa kho, āvuso visākha, bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro’’tiādinā (ma. ni. 1.464) nayena saṅkhārasaddena āgatā anekasaṅkhārā. Tesu natthi so saṅkhāro, yo saṅkhatasaṅkhāre saṅgahaṃ na gaccheyya. Ito paraṃ saṅkhārapaccayā viññāṇantiādīsu yaṃ vuttaṃ taṃ vuttanayeneva veditabbaṃ.

Avutte pana vijānātīti viññāṇaṃ. Namatīti nāmaṃ. Ruppatīti rūpaṃ. Āye tanoti, āyatañca nayatīti āyatanaṃ. Phusatīti phasso. Vedayatīti vedanā. Paritassatīti taṇhā. Upādiyatīti upādānaṃ. Bhavati bhāvayati cāti bhavo. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti etenāti maraṇaṃ. Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayatīti dukkhaṃ; uppādaṭṭhitivasena vā dvedhā khaṇatīti dukkhaṃ. Dummanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso.

Sambhavantīti nibbattanti. Na kevalañca sokādīheva, atha kho sabbapadehi ‘sambhavantī’ti saddassa yojanā kātabbā. Itarathā hi ‘‘avijjāpaccayā saṅkhārā’’ti vutte kiṃ karontīti na paññāyeyyuṃ. ‘‘Sambhavantī’’ti pana yojanāya sati ‘‘avijjā ca sā paccayo cāti avijjāpaccayo; tasmā avijjāpaccayā saṅkhārā sambhavantī’’ti paccayapaccayuppannavavatthānaṃ kataṃ hoti. Esa nayo sabbattha.

Evanti niddiṭṭhanayanidassanaṃ. Tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa, na sukhasubhādīnaṃ. Samudayoti nibbatti. Hotīti sambhavati. Evamettha atthato viññātabbo vinicchayo.

‘Lakkhaṇādito’ti avijjādīnaṃ lakkhaṇādito, seyyathidaṃ – aññāṇalakkhaṇā avijjā, sammohanarasā, chādanapaccupaṭṭhānā, āsavapadaṭṭhānā. Abhisaṅkharaṇalakkhaṇā saṅkhārā, āyūhanarasā, cetanāpaccupaṭṭhānā, avijjāpadaṭṭhānā. Vijānanalakkhaṇaṃ viññāṇaṃ, pubbaṅgamarasaṃ, paṭisandhipaccupaṭṭhānaṃ, saṅkhārapadaṭṭhānaṃ, vatthārammaṇapadaṭṭhānaṃ vā. Namanalakkhaṇaṃ nāmaṃ, sampayogarasaṃ, avinibbhogapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Ruppanalakkhaṇaṃ rūpaṃ, vikiraṇarasaṃ, abyākatapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Āyatanalakkhaṇaṃ saḷāyatanaṃ, dassanādirasaṃ, vatthudvārabhāvapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. Phusanalakkhaṇo phasso, saṅghaṭṭanaraso, saṅgatipaccupaṭṭhāno, saḷāyatanapadaṭṭhāno. Anubhavanalakkhaṇā vedanā, visayarasasambhogarasā, sukhadukkhapaccupaṭṭhānā, phassapadaṭṭhānā. Hetulakkhaṇā taṇhā, abhinandanarasā, atittibhāvapaccupaṭṭhānā, vedanāpadaṭṭhānā. Gahaṇalakkhaṇaṃ upādānaṃ, amuñcanarasaṃ, taṇhādaḷhattadiṭṭhipaccupaṭṭhānaṃ, taṇhāpadaṭṭhānaṃ. Kammakammaphalalakkhaṇo bhavo, bhāvanabhavanaraso, kusalākusalābyākatapaccupaṭṭhāno, upādānapadaṭṭhāno. Jātiādīnaṃ lakkhaṇādīni saccavibhaṅge vuttanayeneva veditabbāni. Evamettha lakkhaṇāditopi viññātabbo vinicchayo.

‘Ekavidhādito’ti ettha avijjā aññāṇādassanamohādibhāvato ekavidhā, appaṭipattimicchāpaṭipattito duvidhā tathā saṅkhārāsaṅkhārato, vedanāttayasampayogato tividhā, catusaccaappaṭivedhato catubbidhā, gatipañcakādīnavacchādanato pañcavidhā, dvārārammaṇato pana sabbesupi arūpadhammesu chabbidhatā veditabbā.

Saṅkhārā sāsavavipākadhammadhammādibhāvato ekavidhā, kusalākusalato duvidhā tathā parittamahaggatahīnamajjhimamicchattaniyatāniyatato, tividhā puññābhisaṅkhārādibhāvato, catubbidhā catuyonisaṃvattanato, pañcavidhā pañcagatigāmito.

Viññāṇaṃ lokiyavipākādibhāvato ekavidhaṃ, sahetukāhetukādito duvidhaṃ, bhavattayapariyāpannato vedanāttayasampayogato ahetukaduhetukatihetukato ca tividhaṃ, yonigativasena catubbidhaṃ pañcavidhañca.

Nāmarūpaṃ viññāṇasannissayato kammapaccayato ca ekavidhaṃ, sārammaṇānārammaṇato duvidhaṃ, atītādito tividhaṃ, yonigativasena catubbidhaṃ pañcavidhañca.

Saḷāyatanaṃ sañjātisamosaraṇaṭṭhānato ekavidhaṃ, bhūtappasādaviññāṇādito duvidhaṃ, sampattāsampattanobhayagocarato tividhaṃ, yonigatipariyāpannato catubbidhaṃ pañcavidhañcāti iminā nayena phassādīnampi ekavidhādibhāvo veditabboti. Evamettha ekavidhāditopi viññātabbo vinicchayo.

‘Aṅgānañca vavatthānā’ti sokādayo cettha bhavacakkassa avicchedadassanatthaṃ vuttā. Jarāmaraṇabbhāhatassa hi bālassa te sambhavanti. Yathāha – ‘‘assutavā, bhikkhave, puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohamāpajjatī’’ti (saṃ. ni. 4.252). Yāva ca tesaṃ pavatti tāva avijjāyāti punapi avijjāpaccayā saṅkhārāti sambandhameva hoti bhavacakkaṃ. Tasmā tesampi jarāmaraṇeneva ekasaṅkhepaṃ katvā dvādaseva paṭiccasamuppādaṅgānīti veditabbāni. Evamettha aṅgānaṃ vavatthānatopi viññātabbo vinicchayo. Ayaṃ tāvettha uddesavāravasena saṅkhepakathā.

Uddesavāravaṇṇanā niṭṭhitā.

Avijjāpadaniddeso

226. Idāni niddesavāravasena vitthārakathā hoti. ‘‘Avijjā paccayā saṅkhārā’’ti hi vuttaṃ. Tattha avijjāpaccayesu saṅkhāresu dassetabbesu yasmā putte kathetabbe paṭhamaṃ pitā kathīyati. Evañhi sati ‘mittassa putto, dattassa putto’ti putto sukathito hoti. Tasmā desanākusalo satthā saṅkhārānaṃ janakatthena pitusadisaṃ avijjaṃ tāva dassetuṃ tattha katamā avijjā? Dukkhe aññāṇantiādimāha.

Tattha yasmā ayaṃ avijjā dukkhasaccassa yāthāvasarasalakkhaṇaṃ jānituṃ passituṃ paṭivijjhituṃ na deti, chādetvā pariyonandhitvā ganthetvā tiṭṭhati, tasmā ‘‘dukkhe aññāṇa’’nti vuccati. Tathā yasmā dukkhasamudayassa dukkhanirodhassa dukkhanirodhagāminiyā paṭipadāya yāthāvasarasalakkhaṇaṃ jānituṃ passituṃ paṭivijjhituṃ na deti, chādetvā pariyonandhitvā ganthetvā tiṭṭhati, tasmā dukkhanirodhagāminiyā paṭipadāya aññāṇanti vuccati. Imesu catūsu ṭhānesu suttantikapariyāyena aññāṇaṃ avijjāti kathitaṃ.

Nikkhepakaṇḍe (dha. sa. 1067) pana abhidhammapariyāyena ‘‘pubbante aññāṇa’’nti aparesupi catūsu ṭhānesu aññāṇaṃ gahitaṃ. Tattha pubbanteti atīto addhā, atītāni khandhadhātuāyatanāni. Aparanteti anāgato addhā, anāgatāni khandhadhātuāyatanāni. Pubbantāparanteti tadubhayaṃ. Idappaccayatāti saṅkhārādīnaṃ kāraṇāni avijjādīni aṅgāni. Paṭiccasamuppannadhammāti avijjādīhi nibbattā saṅkhārādayo dhammā. Tatrāyaṃ avijjā yasmā atītānaṃ khandhādīnaṃ yāthāvasarasalakkhaṇaṃ jānituṃ passituṃ paṭivijjhituṃ na deti, chādetvā pariyonandhitvā ganthetvā tiṭṭhati, tasmā ‘‘pubbante aññāṇa’’nti vuccati. Tathā yasmā anāgatānaṃ khandhādīnaṃ, atītānāgatānaṃ khandhādīnaṃ idappaccayatāya ceva paṭiccasamuppannadhammānañca yāthāvasarasalakkhaṇaṃ jānituṃ passituṃ paṭivijjhituṃ na deti, chādetvā pariyonandhitvā ganthetvā tiṭṭhati, tasmā idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti vuccati. Imesu aṭṭhasu ṭhānesu abhidhammapariyāyena aññāṇaṃ avijjāti kathitaṃ.

Evaṃ kiṃ kathitaṃ hoti? Kiccato ceva jātito ca avijjā kathitā nāma hoti. Kathaṃ? Ayañhi avijjā imāni aṭṭha ṭhānāni jānituṃ passituṃ paṭivijjhituṃ na detīti kiccato kathitā; uppajjamānāpi imesu aṭṭhasu ṭhānesu uppajjatīti jātitopi kathitā. Evaṃ kathetvā puna ‘‘yaṃ evarūpaṃ aññāṇaṃ adassana’’ntiādīni pañcavīsati padāni avijjāya lakkhaṇaṃ dassetuṃ gahitāni.

Tattha yasmā ayaṃ avijjā imehi aṭṭhahi padehi kathitāpi puna pañcavīsatiyā padehi lakkhaṇe akathite sukathitā nāma na hoti, lakkhaṇe pana kathiteyeva sukathitā nāma hoti. Yathā puriso naṭṭhaṃ goṇaṃ pariyesamāno manusse puccheyya – ‘‘api, ayyā, setaṃ goṇaṃ passatha, rattaṃ goṇaṃ passathā’’ti? Te evaṃ vadeyyuṃ – ‘‘imasmiṃ raṭṭhe setarattānaṃ goṇānaṃ anto natthi, kiṃ te goṇassa lakkhaṇa’’nti? Atha tena ‘saṅghāṭi’ vā ‘naṅgalaṃ’ vāti vutte goṇo sukathito nāma bhaveyya; evameva yasmā ayaṃ avijjā aṭṭhahi padehi kathitāpi puna pañcavīsatiyā padehi lakkhaṇe akathite sukathitā nāma na hoti, lakkhaṇe pana kathiteyeva sukathitā nāma hoti. Tasmā yānassā lakkhaṇadassanatthaṃ pañcavīsati padāni kathitāni, tesampi vasena veditabbā.

Seyyathidaṃ – ñāṇaṃ nāma paññā. Sā atthatthaṃ kāraṇakāraṇaṃ catusaccadhammaṃ viditaṃ pākaṭaṃ karoti. Ayaṃ pana avijjā uppajjitvā taṃ viditaṃ pākaṭaṃ kātuṃ na detīti ñāṇapaccanīkato aññāṇaṃ. Dassanantipi paññā. Sāpi taṃ ākāraṃ passati. Avijjā pana uppajjitvā taṃ passituṃ na detīti adassanaṃ. Abhisamayotipi paññā. Sā taṃ ākāraṃ abhisameti. Avijjā pana uppajjitvā taṃ abhisametuṃ na detīti anabhisamayo. Anubodho sambodho paṭivedhotipi paññā. Sā taṃ ākāraṃ anubujjhati sambujjhati paṭivijjhati. Avijjā pana uppajjitvā taṃ anubujjhituṃ saṃbujjhituṃ paṭivijjhituṃ na detīti ananubodho asambodho appaṭivedho. Saṅgāhanātipi paññā. Sā taṃ ākāraṃ gahetvā ghaṃsitvā gaṇhāti. Avijjā pana uppajjitvā taṃ gahetvā ghaṃsitvā gaṇhituṃ na detīti asaṅgāhanā. Pariyogāhanātipi paññā. Sā taṃ ākāraṃ ogāhitvā anupavisitvā gaṇhāti. Avijjā pana uppajjitvā taṃ ogāhitvā anupavisitvā gaṇhituṃ na detīti apariyogāhanā. Samapekkhanātipi paññā. Sā taṃ ākāraṃ samaṃ sammā ca pekkhati. Avijjā pana uppajjitvā taṃ samaṃ sammā ca pekkhituṃ na detīti asamapekkhanā. Paccavekkhaṇātipi paññā. Sā taṃ ākāraṃ paccavekkhati. Avijjā pana uppajjitvā taṃ paccavekkhituṃ na detīti apaccavekkhaṇā. Nāssā kiñci kammaṃ paccakkhaṃ atthi, sayañca apaccavekkhitvā kataṃ kammanti apaccakkhakammaṃ. Dummedhabhāvatāya dummejjhaṃ. Bālabhāvatāya bālyaṃ.

Sampajaññantipi paññā. Sā atthatthaṃ kāraṇakāraṇaṃ catusaccadhammaṃ sammā pajānāti. Avijjā pana uppajjitvā taṃ ākāraṃ pajānituṃ na detīti asampajaññaṃ. Mohanavasena moho. Pamohanavasena pamoho. Sammohanavasena sammoho. Avindiyaṃ vindatītiādivasena avijjā. Vaṭṭasmiṃ ohanati osīdāpetīti avijjogho. Vaṭṭasmiṃ yojetīti avijjāyogo. Appahīnavasena punappunaṃ uppajjanato ca avijjānusayo. Magge pariyuṭṭhitacorā addhike viya kusalacittaṃ pariyuṭṭhāti gaṇhāti vilumpatīti avijjāpariyuṭṭhānaṃ. Yathā nagaradvāre palighasaṅkhātāya laṅgiyā patitāya antonagare manussānaṃ bahinagaragamanampi bahinagare manussānaṃ antonagarapavesanampi pacchijjati, evameva yassa sakkāyanagare ayaṃ patitā tassa nibbānasampāpakaṃ ñāṇagamanaṃ pacchijjatīti avijjālaṅgī nāma hoti. Akusalañca taṃ mūlañca, akusalānaṃ vā mūlanti akusalamūlaṃ. Taṃ pana na aññaṃ, idhādhippeto mohoti moho akusalamūlaṃ. Ayaṃ vuccati avijjāti ayaṃ evaṃlakkhaṇā avijjā nāmāti vuccati. Evaṃ pañcavīsatipadavasena avijjāya lakkhaṇaṃ veditabbaṃ.

Evaṃlakkhaṇā panāyaṃ avijjā dukkhādīsu aññāṇanti vuttāpi dukkhasaccassa ekadeso hoti, sahajātā hoti, taṃ ārammaṇaṃ karoti, chādeti; samudayasaccassa na ekadeso hoti, sahajātā hoti, taṃ ārammaṇaṃ karoti, chādeti; nirodhasaccassa neva ekadeso hoti, na sahajātā, na taṃ ārammaṇaṃ karoti, kevalaṃ chādeti; maggasaccassāpi na ekadeso, na sahajātā, na taṃ ārammaṇaṃ karoti, kevalaṃ chādeti. Dukkhārammaṇatā avijjā uppajjati, tañca chādeti. Samudayārammaṇatā avijjā uppajjati, tañca chādeti. Nirodhārammaṇatā avijjā nuppajjati, tañca chādeti. Maggārammaṇatā avijjā nūppajjati, tañca chādeti.

Dve saccā duddasattā gambhīrā. Dve saccā gambhīrattā duddasā. Apica kho pana dukkhanirodhaṃ ariyasaccaṃ gambhīrañceva duddasañca. Tattha dukkhaṃ nāma pākaṭaṃ, lakkhaṇassa pana duddasattā gambhīraṃ nāma jātaṃ. Samudayepi eseva nayo. Yathā pana mahāsamuddaṃ manthetvā ojāya nīharaṇaṃ nāma bhāro, sinerupādato vālikāya uddharaṇaṃ nāma bhāro, pabbataṃ pīḷetvā rasassa nīharaṇaṃ nāma bhāro; evameva dve saccāni gambhīratāya eva duddasāni, nirodhasaccaṃ pana atigambhīrañca atiduddasañcāti. Evaṃ duddasattā gambhīrānaṃ gambhīrattā ca duddasānaṃ catunnaṃ ariyasaccānaṃ paṭicchādakaṃ mohandhakāraṃ ayaṃ vuccati avijjāti.

Avijjāpadaniddeso.

Saṅkhārapadaniddeso

Saṅkhārapade heṭṭhā vuttasaṅkhāresu saṅkhārasaddena āgatasaṅkhāre anāmasitvā avijjāpaccayā saṅkhāreyeva dassento tattha katame avijjāpaccayā saṅkhārā? Puññābhisaṅkhārotiādimāha. Tattha punāti attano kārakaṃ, pūreti cassa ajjhāsayaṃ, pujjañca bhavaṃ nibbattetīti puñño. Abhisaṅkharoti vipākaṃ kaṭattārūpañcāti abhisaṅkhāro. Puññova abhisaṅkhāro puññābhisaṅkhāro. Puññapaṭipakkhato apuñño. Apuññova abhisaṅkhāro apuññābhisaṅkhāro. Na iñjatīti āneñjaṃ. Āneñjameva abhisaṅkhāro, āneñjañca bhavaṃ abhisaṅkharotīti āneñjābhisaṅkhāro. Kāyena pavattito, kāyato vā pavatto, kāyassa vā saṅkhāroti kāyasaṅkhāro. Vacīsaṅkhāracittasaṅkhāresupi eseva nayo.

Tattha paṭhamattiko parivīmaṃsanasuttavasena gahito. Tattha hi ‘‘puññañce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇaṃ. Apuññañce saṅkhāraṃ abhisaṅkharoti, apuññupagaṃ hoti viññāṇaṃ. Āneñjañce saṅkhāraṃ abhisaṅkharoti, āneñjupagaṃ hoti viññāṇa’’nti (saṃ. ni. 2.51) vuttaṃ. Dutiyattiko tadanantarassa vibhaṅgasuttassa vasena gahito, sammādiṭṭhisuttapariyāyena (ma. ni. 1.102) gahitotipi vattuṃ vaṭṭatiyeva. Tattha hi ‘‘tayome, bhikkhave, saṅkhārā. Katame tayo? Kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro’’ti (saṃ. ni. 2.2) vuttaṃ. Kasmā panetesaṃ suttānaṃ vasena te gahitāti? Ayaṃ abhidhammo nāma na adhunākato, nāpi bāhirakaisīhi vā sāvakehi vā devatāhi vā bhāsito. Sabbaññujinabhāsito pana ayaṃ. Abhidhammepi hi suttepi ekasadisāva tanti niddiṭṭhāti imassatthassa dīpanatthaṃ.

Idāni te saṅkhāre pabhedato dassetuṃ tattha katamo puññābhisaṅkhārotiādimāha. Tattha kusalā cetanāti aniyamato catubhūmikacetanāpi vuttā. Kāmāvacarā rūpāvacarāti niyamitattā pana aṭṭha kāmāvacarakusalacetanā, pañca rūpāvacarakusalacetanāti terasa cetanā puññābhisaṅkhāro nāma. Dānamayātiādīhi tāsaṃyeva cetanānaṃ puññakiriyavatthuvasena pavatti dassitā. Tattha aṭṭha kāmāvacarāva dānasīlamayā honti. Bhāvanāmayā pana terasapi. Yathā hi paguṇaṃ dhammaṃ sajjhāyamāno ekaṃ dve anusandhigatepi na jānāti, pacchā āvajjanto jānāti; evameva kasiṇaparikammaṃ karontassa paguṇajjhānaṃ paccavekkhantassa paguṇakammaṭṭhānañca manasikarontassa ñāṇavippayuttāpi bhāvanā hoti. Tena vuttaṃ ‘‘bhāvanāmayā pana terasapī’’ti.

Tattha dānamayādīsu ‘‘dānaṃ ārabbha dānamadhikicca yā uppajjati cetanā sañcetanā cetayitattaṃ – ayaṃ vuccati dānamayo puññābhisaṅkhāroti. Sīlaṃ ārabbha…pe… bhāvanaṃ ārabbha bhāvanamadhikicca yā uppajjati cetanā sañcetanā cetayitattaṃ – ayaṃ vuccati bhāvanāmayo puññābhisaṅkhāro’’ti (vibha. 769) ayaṃ saṅkhepadesanā.

Cīvarādīsu pana catūsu paccayesu rūpādīsu vā chasu ārammaṇesu annādīsu vā dasasu dānavatthūsu taṃ taṃ dentassa tesaṃ uppādanato paṭṭhāya pubbabhāge pariccāgakāle pacchā somanassacittena anussaraṇe cāti tīsu kālesu pavattā cetanā dānamayā nāma. Sīlaṃ paripūraṇatthāya pana ‘pabbajissāmī’ti vihāraṃ gacchantassa pabbajantassa manorathaṃ matthakaṃ pāpetvā ‘pabbajito vatamhi, sādhu suṭṭhū’ti āvajjantassa pātimokkhaṃ saṃvarantassa cīvarādayo paccaye paccavekkhantassa āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa ājīvaṃ sodhentassa ca pavattā cetanā sīlamayā nāma. Paṭisambhidāyaṃ vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato bhāventassa rūpe…pe… dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, rūpasaññaṃ …pe… dhammasaññaṃ jarāmaraṇaṃ aniccato dukkhato anattato bhāventassa pavattā cetanā bhāvanāmayā nāmāti ayaṃ vitthārakathā.

Apuññābhisaṅkhāraniddese akusalā cetanāti dvādasaakusalacittasampayuttā cetanā. Kāmāvacarāti kiñcāpi tattha ṭhapetvā dve domanassasahagatacetanā sesā rūpārūpabhavepi uppajjanti, tattha pana paṭisandhiṃ na ākaḍḍhanti, kāmāvacareyeva paṭisandhivasena vipākaṃ avacārentīti kāmāvacarātveva vuttā.

Āneñjābhisaṅkhāraniddese kusalā cetanā arūpāvacarāti catasso arūpāvacarakusalacetanā. Etā hi catasso aniñjanaṭṭhena aniñjanassa ca abhisaṅkharaṇaṭṭhena āneñjābhisaṅkhāroti vuccanti. Rūpāvacaracatutthajjhānato hi tisso kusalavipākakiriyācetanā dvādasa arūpāvacaracetanāti pañcadasa dhammā aniccalaṭṭhena aphandanaṭṭhena āneñjā nāma. Tattha rūpāvacarā kusalā cetanā aniñjā samānāpi attanā sarikkhakampi asarikkhakampi saiñjanampi aniñjanampi rūpārūpaṃ janetīti āneñjābhisaṅkhāro nāma na hoti. Vipākakiriyacetanā pana avipākattā vipākaṃ na abhisaṅkharonti, tathā arūpāvacarā vipākakiriyacetanāpīti ekādasāpi etā cetanā āneñjāva na abhisaṅkhārā. Catubbidhā pana arūpāvacarakusalacetanā yathā hatthiassādīnaṃ sadisāva chāyā honti, evaṃ attanā sadisaṃ niccalaṃ arūpameva janetīti āneñjābhisaṅkhāroti vuccatīti.

Evaṃ puñjābhisaṅkhāravasena terasa, apuññābhisaṅkhāravasena dvādasa, āneñjābhisaṅkhāravasena catassoti sabbāpetā paripiṇḍitā ekūnatiṃsa cetanā honti. Iti bhagavā aparimāṇesu cakkavāḷesu aparimāṇānaṃ sattānaṃ uppajjanakakusalākusalacetanā mahātulāya dhārayamāno viya, nāḷiyaṃ pakkhipitvā minamāno viya ca sabbaññutañāṇena paricchinditvā ekūnatiṃsameva dassesi.

Idāni aparimāṇesu cakkavāḷesu aparimāṇā sattā kusalākusalakammaṃ āyūhamānā yehi dvārehi āyūhanti, tāni tīṇi kammadvārāni dassento tattha katamo kāyasaṅkhāro? Kāyasañcetanātiādimāha. Tattha kāyasañcetanāti kāyaviññattiṃ samuṭṭhāpetvā kāyadvārato pavattā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti samavīsati cetanā; kāyadvāre ādānaggahaṇacopanaṃ pāpayamānā uppannā vīsati kusalākusalacetanātipi vattuṃ vaṭṭati.

Vacīsañcetanāti vacīviññattiṃ samuṭṭhāpetvā vacīdvārato pavattā tāyeva vīsati cetanā; vacīdvāre hanusañcopanaṃ vākyabhedaṃ pāpayamānā uppannā vīsati cetanātipi vattuṃ vaṭṭati. Abhiññācetanā panettha parato viññāṇassa paccayo na hotīti na gahitā. Yathā ca abhiññācetanā, evaṃ uddhaccacetanāpi na hoti. Tasmā sāpi viññāṇassa paccayabhāve apanetabbā. Avijjāpaccayā pana sabbāpetā honti.

Manosañcetanāti ubhopi viññattiyo asamuṭṭhāpetvā manodvāre uppannā sabbāpi ekūnatiṃsa cetanā. Iti bhagavā aparimāṇesu cakkavāḷesu aparimāṇā sattā kusalākusalakammaṃ āyūhamānā imehi tīhi dvārehi āyūhantīti āyūhanakammadvāraṃ dassesi.

Imesaṃ pana dvinnampi tikānaṃ aññamaññaṃ sampayogo veditabbo. Kathaṃ? Puññābhisaṅkhāro hi kāyaduccaritā viramantassa siyā kāyasaṅkhāro, vacīduccaritā viramantassa siyā vacīsaṅkhāro. Evaṃ aṭṭha kusalacetanā kāmāvacarā puññābhisaṅkhāro ca hoti kāyasaṅkhāro ca vacīsaṅkhāro ca. Manodvāre uppannā pana terasa cetanā puññābhisaṅkhāro ca hoti cittasaṅkhāro ca. Apuññābhisaṅkhāropi kāyaduccaritavasena pavattiyaṃ siyā kāyasaṅkhāro, vacīduccaritavasena pavattiyaṃ siyā vacīsaṅkhāro, dve dvārāni muñcitvā manodvāre pavattiyaṃ siyā cittasaṅkhāroti. Evaṃ apuññābhisaṅkhāro kāyasaṅkhāropi hoti vacīsaṅkhāropi cittasaṅkhāropi.

Kāyasaṅkhāro pana siyā puññābhisaṅkhāro, siyā apuññābhisaṅkhāro, na āneñjābhisaṅkhāro. Tathā vacīsaṅkhāro. Cittasaṅkhāro pana siyā puññābhisaṅkhāro, siyā apuññābhisaṅkhāro, siyā āneñjābhisaṅkhāroti. Ime avijjāpaccayā saṅkhārā nāma.

Kathaṃ panetaṃ jānitabbaṃ – ime saṅkhārā avijjāpaccayā hontīti? Avijjābhāve bhāvato. Yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tassa hetubhūte tividhepi saṅkhāre ārabhati, samudaye aññāṇena dukkhahetubhūtepi taṇhāparikkhāre saṅkhāre sukhahetuto maññamāno ārabhati, nirodhe pana magge ca aññāṇena dukkhassa anirodhabhūtepi gativisese dukkhanirodhasaññī hutvā nirodhassa ca amaggabhūtesupi yaññāmaratapādīsu nirodhamaggasaññī hutvā dukkhanirodhaṃ patthayamāno yaññāmaratapādimukhena tividhepi saṅkhāre ārabhati.

Apica so tāya catūsu saccesu appahīnāvijjatāya visesato jātijarārogamaraṇādianekādīnavavokiṇṇaṃ puññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devaccharakāmako viya marupapātaṃ; sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanakaṃ vipariṇāmadukkhataṃ appassādatañca apassantopi tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ ārabhati salabho viya dīpasikhābhinipātaṃ, madhubindugiddho viya ca madhulittasatthadhārālehanaṃ.

Kāmūpasevanādīsu ca savipākesu ādīnavaṃ apassanto sukhasaññāya ceva kilesābhibhūtatāya ca dvārattayappavattampi apuññābhisaṅkhāraṃ ārabhati bālo viya gūthakīḷanaṃ, maritukāmo viya ca visakhādanaṃ. Āruppavipākesu cāpi saṅkhāravipariṇāmadukkhataṃ anavabujjhamāno sassatādivipallāsena cittasaṅkhārabhūtaṃ āneñjābhisaṅkhāraṃ ārabhati disāmūḷho viya pisācanagarābhimukhamaggagamanaṃ.

Evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, na abhāvato; tasmā jānitabbametaṃ – ime saṅkhārā avijjāpaccayā hontīti. Vuttampi cetaṃ – ‘‘avidvā, bhikkhave, avijjāgato puññābhisaṅkhārampi abhisaṅkharoti, apuññābhisaṅkhārampi abhisaṅkharoti, āneñjābhisaṅkhārampi abhisaṅkharoti. Yato kho, bhikkhave, bhikkhuno avijjā pahīnā, vijjā uppannā, so avijjāvirāgā vijjuppādā neva puññābhisaṅkhāraṃ abhisaṅkharotī’’ti.

Etthāha – gaṇhāma tāva etaṃ ‘avijjā saṅkhārānaṃ paccayo’ti. Idaṃ pana vattabbaṃ – ‘katamesaṃ saṅkhārānaṃ kathaṃ paccayo hotī’ti? Tatridaṃ vuccati –

Paccayo hoti puññānaṃ, duvidhānekadhā pana;

Paresaṃ pacchimānaṃ sā, ekadhā paccayo matā.

Tattha ‘puññānaṃ duvidhā’ti ārammaṇapaccayena ca upanissayapaccayena cāti dvedhā paccayo hoti. Sā hi avijjaṃ khayato vayato sammasanakāle kāmāvacarānaṃ puññābhisaṅkhārānaṃ ārammaṇapaccayena paccayo hoti, abhiññācittena samohacittajānanakāle rūpāvacarānaṃ, avijjāsamatikkamanatthāya pana dānādīni ceva kāmāvacarapuññakiriyavatthūni pūrentassa rūpāvacarajjhānāni ca uppādentassa dvinnampi tesaṃ upanissayapaccayena paccayo hoti; tathā avijjāsammūḷhattā kāmabhavarūpabhavasampattiyo patthetvā tāneva puññāni karontassa.

‘Anekadhā pana paresa’nti apuññābhisaṅkhārānaṃ anekadhā paccayo hoti. Kathaṃ? Esā hi avijjaṃ ārabbha rāgādīnaṃ uppajjanakāle ārammaṇapaccayena, garuṃ katvā assādanakāle ārammaṇādhipatiārammaṇūpanissayehi, avijjāsammūḷhassa anādīnavadassāvino pāṇātipātādīni karontassa upanissayapaccayena, dutiyajavanādīnaṃ anantarasamanantarānantarūpanissayāsevananatthivigatapaccayehi, yaṃ kiñci akusalaṃ karontassa hetusahajātaaññamaññanissayasampayuttaatthiavigatapaccayehīti anekadhā paccayo hoti.

‘Pacchimānaṃ sā ekadhā paccayo matā’ti āneñjābhisaṅkhārānaṃ upanissayapaccayeneva ekadhā paccayo matā. So panassā upanissayabhāvo puññābhisaṅkhāre vuttanayeneva veditabboti.

Etthāha – ‘kiṃ panāyamekāva avijjā saṅkhārānaṃ paccayo udāhu aññepi paccayā hontī’ti? Kiñcettha yadi tāva ekāva ekakāraṇavādo āpajjati. Atha ‘aññepi santi avijjāpaccayā saṅkhārā’ti ekakāraṇaniddeso nupapajjatīti? Na nupapajjati. Kasmā? Yasmā –

Ekaṃ na ekato idha, nānekamanekatopi no ekaṃ;

Phalamatthi atthi pana eka-hetuphaladīpane attho.

Ekato hi kāraṇato na idha kiñci ekaṃ phalamatthi, na anekaṃ. Nāpi anekehi kāraṇehi ekaṃ. Anekehi pana kāraṇehi anekameva hoti. Tathā hi anekehi utupathavībījasalilasaṅkhātehi kāraṇehi anekameva rūpagandharasādiaṅkurasaṅkhātaṃ phalamuppajjamānaṃ dissati. Yaṃ panetaṃ ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇa’’nti ekekahetuphaladīpanaṃ kataṃ, tattha attho atthi, payojanaṃ vijjati.

Bhagavā hi katthaci padhānattā, katthaci pākaṭattā, katthaci asādhāraṇattā, desanāvilāsassa ca veneyyānañca anurūpato ekamevahetuṃ vā phalaṃ vā dīpeti; ‘‘phassapaccayā vedanā’’ti (dī. ni. 2.97) hi ekameva hetuṃ phalañcāha. Phasso hi vedanāya padhānahetu yathāphassaṃ vedanāvavatthānato. Vedanā ca phassassa padhānaphalaṃ yathāvedanaṃ phassavavatthānato.

‘‘Semhasamuṭṭhānā ābādhā’’ti (mahāni. 5) pākaṭattā ekaṃ hetumāha. Pākaṭo hettha semho, na kammādayo. ‘‘Ye keci, bhikkhave, akusalā dhammā, sabbete ayonisomanasikāramūlakā’’ti asādhāraṇattā ekaṃ hetumāha; asādhāraṇo hi ayonisomanasikāro akusalānaṃ, sādhāraṇāni vatthārammaṇādīnīti.

Tasmā ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu ‘‘assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52) ca ‘‘avijjāsamudayā āsavasamudayo’’ti (ma. ni. 1.104) ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti padhānattā, ‘‘avidvā, bhikkhave, avijjāgato puññābhisaṅkhārampi abhisaṅkharotī’’ti pākaṭattā asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva ca ekekahetuphaladīpanaparihāravacanena sabbattha ekekahetuphaladīpane payojanaṃ veditabbanti.

Etthāha – evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ puññāneñjābhisaṅkhārapaccayattaṃ yujjati? Na hi nimbabījato ucchu uppajjatīti. Kathaṃ na yujjissati? Lokasmiñhi –

Viruddho cāviruddho ca, sadisāsadiso tathā;

Dhammānaṃ paccayo siddho, vipākā eva te ca na.

Dhammānañhi ṭhānasabhāvakiccādiviruddho ca aviruddho ca paccayo loke siddho. Purimacittañhi aparacittassa ṭhānaviruddho paccayo, purimasippādisikkhā ca pacchāpavattamānānaṃ sippādikiriyānaṃ. Kammaṃ rūpassa sabhāvaviruddho paccayo, khīrādīni ca dadhiādīnaṃ. Āloko cakkhuviññāṇassa kiccaviruddho, guḷādayo ca āsavādīnaṃ. Cakkhurūpādayo pana cakkhuviññāṇādīnaṃ ṭhānāviruddhā paccayā. Purimajavanādayo pacchimajavanādīnaṃ sabhāvāviruddhā kiccāviruddhā ca.

Yathā ca viruddhāviruddhā paccayā siddhā, evaṃ sadisāsadisāpi. Sadisameva hi utuāhārasaṅkhātaṃ rūpaṃ rūpassa paccayo hoti, sālibījādīni ca sāliphalādīnaṃ. Asadisampi rūpaṃ arūpassa, arūpañca rūpassa paccayo hoti; golomāvilomavisāṇadadhitilapiṭṭhādīni ca dabbabhūtiṇakādīnaṃ. Yesañca dhammānaṃ ye viruddhāviruddhā sadisāsadisā paccayā, na te dhammā tesaṃ dhammānaṃ vipākāyeva. Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalasabhāvavasena ca sāvajjāpi samānā sabbesampi etesaṃ puññābhisaṅkhārādīnaṃ yathānurūpaṃ ṭhānakiccasabhāvaviruddhāviruddhapaccayavasena sadisāsadisapaccayavasena ca paccayo hotīti veditabbā.

So cassā paccayabhāvo ‘‘yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tassa hetubhūte tividhepi saṅkhāre ārabhatī’’tiādinā nayena vutto eva.

Apica ayaṃ aññopi pariyāyo –

Cutūpapāte saṃsāre, saṅkhārānañca lakkhaṇe;

Yo paṭiccasamuppanna-dhammesu ca vimuyhati.

Abhisaṅkharoti so ete, saṅkhāre tividhe yato;

Avijjā paccayo tesaṃ, tividhānampi yaṃ tatoti.

Kathaṃ pana yo etesu vimuyhati, so tividhepete saṅkhāre karotīti ce? Cutiyā tāva vimūḷho sabbattha ‘‘khandhānaṃ bhedo maraṇa’’nti cutiṃ agaṇhanto ‘satto marati, sattassa desantarasaṅkamana’ntiādīni vikappeti. Upapāte vimūḷho sabbattha ‘‘khandhānaṃ pātubhāvo jātī’’ti upapātaṃ agaṇhanto ‘satto upapajjati, sattassa navasarīrapātubhāvo’tiādīni vikappeti. Saṃsāre vimūḷho yo esa –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti.

Evaṃ vaṇṇito saṃsāro. Taṃ evaṃ agaṇhanto ‘ayaṃ satto asmā lokā paraṃ lokaṃ gacchati, parasmā lokā imaṃ lokaṃ āgacchatī’tiādīni vikappeti. Saṅkhārānaṃ lakkhaṇe vimūḷho saṅkhārānaṃ sabhāvalakkhaṇaṃ sāmaññalakkhaṇañca agaṇhanto saṅkhāre attato attaniyato dhuvato subhato sukhato ca vikappeti. Paṭiccasamuppannadhammesu vimūḷho avijjādīhi saṅkhārādīnaṃ pavattiṃ agaṇhanto ‘‘attā jānāti vā na jānāti vā, so eva karoti ca kāreti ca so paṭisandhiyaṃ upapajjati, tassa aṇuissarādayo kalalādibhāvena sarīraṃ saṇṭhapetvā indriyāni sampādenti, so indriyasampanno phusati vediyati taṇhiyati upādiyati ghaṭiyati, so puna bhavantare bhavatī’’ti vā ‘‘sabbe sattā niyatisaṅgatibhāvapariṇatā’’ti (dī. ni. 1.168) vā vikappeti. So evaṃ avijjāya andhīkato evaṃ vikappento yathā nāma andho pathaviyaṃ vicaranto maggampi amaggampi thalampi ninnampi samampi visamampi paṭipajjati, evaṃ puññampi apuññampi āneñjampi saṅkhāraṃ abhisaṅkharotīti. Tenetaṃ vuccati –

Yathāpi nāma jaccandho, naro aparināyako;

Ekadā yāti maggena, kummaggenāpi ekadā.

Saṃsāre saṃsaraṃ bālo, tathā aparināyako;

Karoti ekadā puññaṃ, apuññamapi ekadā.

Yadā ñatvā ca so dhammaṃ, saccāni abhisamessati;

Tadā avijjūpasamā, upasanto carissatīti.

Ayaṃ avijjāpaccayā saṅkhārāti padasmiṃ vitthārakathā.

Avijjāpaccayā saṅkhārapadaniddeso.

Viññāṇapadaniddeso

227. Saṅkhārapaccayā viññāṇapadaniddese cakkhuviññāṇantiādīsu cakkhuviññāṇaṃ kusalavipākaṃ akusalavipākanti duvidhaṃ hoti. Tathā sotaghānajivhākāyaviññāṇāni. Manoviññāṇaṃ pana kusalākusalavipākā dve manodhātuyo, tisso ahetukamanoviññāṇadhātuyo, aṭṭha sahetukāni kāmāvacaravipākacittāni, pañca rūpāvacarāni, cattāri arūpāvacarānīti bāvīsatividhaṃ hoti. Iti imehi chahi viññāṇehi sabbānipi bāttiṃsa lokiyavipākaviññāṇāni saṅgahitāni honti. Lokuttarāni pana vaṭṭakathāyaṃ na yujjantīti na gahitāni.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā hotī’ti? Upacitakammābhāve vipākābhāvato. Vipākañhetaṃ, vipākañca na upacitakammābhāve uppajjati. Yadi uppajjeyya, sabbesaṃ sabbavipākāni uppajjeyyuṃ; na ca uppajjantīti jānitabbametaṃ – ‘saṅkhārapaccayā idaṃ viññāṇaṃ hotī’ti.

Katarasaṅkhārapaccayā kataraviññāṇanti ce? Kāmāvacarapuññābhisaṅkhārapaccayā tāva kusalavipākāni pañca cakkhuviññāṇādīni, manoviññāṇe ekā manodhātu, dve manoviññāṇadhātuyo, aṭṭha kāmāvacaramahāvipākānīti soḷasa. Yathāha –

‘‘Kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti. Tathā sotaghānajivhākāyaviññāṇaṃ uppannaṃ hoti, vipākā manodhātu uppannā hoti, manoviññāṇadhātu uppannā hoti somanassasahagatā, manoviññāṇadhātu uppannā hoti upekkhāsahagatā, manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā, somanassasahagatā ñāṇasampayuttā sasaṅkhārena, somanassasahagatā ñāṇavippayuttā, somanassasahagatā ñāṇavippayuttā sasaṅkhārena, upekkhāsahagatā ñāṇasampayuttā, upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena, upekkhāsahagatā ñāṇavippayuttā, upekkhāsahagatā ñāṇavippayuttā sasaṅkhārenā’’ti (dha. sa. 431, 498).

Rūpāvacarapuññābhisaṅkhārapaccayā pana pañca rūpāvacaravipākāni. Yathāha –

‘‘Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharatī’’ti (dha. sa. 499).

Evaṃ puññābhisaṅkhārapaccayā ekavīsatividhaṃ viññāṇaṃ hoti.

Apuññābhisaṅkhārapaccayā pana akusalavipākāni pañca cakkhuviññāṇādīni, ekā manodhātu, ekā manoviññāṇadhātūti evaṃ sattavidhaṃ viññāṇaṃ hoti. Yathāha –

‘‘Akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti. Tathā sotaghānajivhākāyaviññāṇaṃ, vipākā manodhātu, vipākā manoviññāṇadhātu uppannā hotī’’ti (dha. sa. 556).

Āneñjābhisaṅkhārapaccayā pana cattāri arūpavipākānīti evaṃ catubbidhaṃ viññāṇaṃ hotīti. Yathāha –

‘‘Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso rūpasaññānaṃ samatikkamā ākāsānañcāyatanasaññāsahagataṃ…pe… viññāṇañcāyatanasaññāsahagataṃ…pe… ākiñcaññāyatanasaññāsahagataṃ…pe… nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharatī’’ti (dha. sa. 501).

Evaṃ yaṃ saṅkhārapaccayā viññāṇaṃ hoti, taṃ ñatvā idānissa evaṃ pavatti veditabbā – sabbameva hi idaṃ pavattipaṭisandhivasena dvidhā pavattati. Tattha dve pañcaviññāṇāni, dve manodhātuyo, somanassasahagatāhetukamanoviññāṇadhātūti imāni terasa pañcavokārabhave pavattiyaṃyeva pavattanti. Sesāni ekūnavīsati tīsu bhavesu yathānurūpaṃ pavattiyampi paṭisandhiyampi pavattanti.

Kathaṃ? Kusalavipākāni tāva cakkhuviññāṇādīni pañca kusalavipākena vā akusalavipākena vā nibbattassa yathākkamaṃ paripākamupagatindriyassa cakkhādīnaṃ āpāthagataṃ iṭṭhaṃ vā iṭṭhamajjhattaṃ vā rūpādiārammaṇaṃ ārabbha cakkhādipasādaṃ nissāya dassanasavanaghāyanasāyanaphusanakiccaṃ sādhayamānāni pavattanti. Tathā akusalavipākāni pañca. Kevalañhi tesaṃ aniṭṭhaṃ aniṭṭhamajjhattaṃ vā rūpādiārammaṇaṃ hoti, ayameva viseso. Dasāpi cetāni niyatadvārārammaṇavatthuṭṭhānāni niyatakiccāneva ca bhavanti.

Tato kusalavipākānaṃ cakkhuviññāṇādīnaṃ anantaraṃ kusalavipākamanodhātu tesaññeva ārammaṇamārabbha hadayavatthuṃ nissāya sampaṭicchanakiccaṃ sādhayamānā pavattati. Tathā akusalavipākānaṃ anantaraṃ akusalavipākā. Idañca pana dvayaṃ aniyatadvārārammaṇaṃ niyatavatthuṭṭhānaṃ niyatakiccañca hoti.

Somanassasahagatā pana ahetukamanoviññāṇadhātu kusalavipākamanodhātuyā anantaraṃ tassā eva ārammaṇaṃ ārabbha hadayavatthuṃ nissāya santīraṇakiccaṃ sādhayamānā ca chasu dvāresu balavārammaṇe kāmāvacarasattānaṃ yebhuyyena lobhasampayuttajavanāvasāne bhavaṅgavīthiṃ pacchinditvā javanena gahitārammaṇe tadārammaṇavasena ca sakiṃ vā dvikkhattuṃ vā pavattati. Cittappavattigaṇanāyaṃ pana sabbadvāresu tadārammaṇe dve eva cittavārā āgatā. Idaṃ pana cittaṃ tadārammaṇanti ca piṭṭhibhavaṅganti cāti dve nāmāni labhati, aniyatadvārārammaṇaṃ niyatavatthukaṃ aniyataṭṭhānakiccañca hotīti. Evaṃ tāva terasa pañcavokārabhave pavattiyaṃyeva pavattantīti veditabbāni. Sesesu ekūnavīsatiyā cittesu na kiñci attano anurūpāya paṭisandhiyā na pavattati.

Pavattiyaṃ pana kusalākusalavipākā tāva dve ahetukamanoviññāṇadhātuyo pañcadvāre kusalākusalavipākamanodhātūnaṃ anantaraṃ santīraṇakiccaṃ, chasu dvāresu pubbe vuttanayeneva tadārammaṇakiccaṃ, attanā dinnapaṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅgakiccaṃ, ante cutikiccañcāti cattāri kiccāni sādhayamānā niyatavatthukā aniyatadvārārammaṇaṭṭhānakiccā hutvā pavattanti.

Aṭṭha kāmāvacarasahetukacittāni pavattiyaṃ vuttanayeneva chasu dvāresu tadārammaṇakiccaṃ, attanā dinnapaṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅgakiccaṃ, ante cutikiccañcāti tīṇi kiccāni sādhayamānāni niyatavatthukāni aniyatadvārārammaṇaṭṭhānakiccāni hutvā pavattanti.

Pañca rūpāvacarāni cattāri ca arūpāvacarāni attanā dinnapaṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅgakiccaṃ, ante cutikiccañcāti kiccadvayaṃ sādhayamānāni pavattanti. Tesu rūpāvacarāni niyatavatthārammaṇāni aniyataṭṭhānakiccāni, itarāni avatthukāni niyatārammaṇāni aniyataṭṭhānakiccāni hutvā pavattantīti. Evaṃ tāva bāttiṃsavidhampi viññāṇaṃ pavattiyaṃ saṅkhārapaccayā pavattati. Tatrassa te te saṅkhārā kammapaccayena ca upanissayapaccayena ca paccayā honti.

Tattha yānetāni ekādasa tadārammaṇacittāni vuttāni, tesu ekampi rūpārūpabhave tadārammaṇaṃ hutvā na pavattati. Kasmā? Bījābhāvā. Tattha hi kāmāvacaravipākasaṅkhātaṃ paṭisandhibījaṃ natthi, yaṃ rūpādīsu ārammaṇesu pavattiyaṃ tassa janakaṃ bhaveyya. Cakkhuviññāṇādīnampi rūpabhave abhāvo āpajjatīti ce? Na; indriyappavattiānubhāvato dvāravīthibhede cittaniyamato ca.

Yathā cetaṃ tadārammaṇaṃ ekantena rūpārūpabhave nappavattati tathā sabbepi akāmāvacare dhamme nānubandhati. Kasmā? Ajanakattā ceva janakassa ca asadisattā. Tañhi yathā nāma gehā nikkhamitvā bahi gantukāmo taruṇadārako attano janakaṃ pitaraṃ vā aññaṃ vā pitusadisaṃ hitakāmaṃ ñātiṃ aṅguliyaṃ gahetvā anubandhati, na aññaṃ rājapurisādiṃ, tathā etampi bhavaṅgārammaṇato bahi nikkhamitukāmaṃ sabhāgatāya attano janakaṃ pitaraṃ vā pitusadisaṃ vā kāmāvacarajavanameva anubandhati, na aññaṃ mahaggataṃ anuttaraṃ vā.

Yathā cetaṃ mahaggatalokuttare dhamme nānubandhati, tathā yadā ete kāmāvacaradhammāpi mahaggatārammaṇā hutvā pavattanti tadā tepi nānubandhati. Kasmā? Aparicitadesattā accantaparittārammaṇattā ca. Tañhi yathā pitaraṃ vā pitusadisaṃ vā ñātiṃ anubandhantopi taruṇadārako gharadvāraantaravīthicatukkādimhi pariciteyeva dese anubandhati, na araññaṃ vā yuddhabhūmiṃ vā gacchantaṃ; evaṃ kāmāvacaradhamme anubandhantampi amahaggatādimhi pariciteyeva dese pavattamāne dhamme anubandhati, na mahaggatalokuttaradhamme ārabbha pavattamāneti.

Yasmā cassa ‘‘sabbo kāmāvacaravipāko kiriyamanodhātu kiriyaahetukamanoviññāṇadhātu somanassasahagatā ime dhammā parittārammaṇā’’ti evaṃ accantaparittameva ārammaṇaṃ vuttaṃ, tasmāpetaṃ mahaggatalokuttarārammaṇe kāmāvacaradhammepi nānubandhatīti veditabbaṃ.

Kiṃ vā imāya yuttikathāya? Aṭṭhakathāyañhi ekanteneva vuttaṃ – ekādasa tadārammaṇacittāni nāmagottaṃ ārabbha javane javite tadārammaṇaṃ na gaṇhanti. Paṇṇattiṃ ārabbha javane javite tadārammaṇaṃ na labbhati. Tilakkhaṇārammaṇikavipassanāya tadārammaṇaṃ na labbhati. Vuṭṭhānagāminiyā balavavipassanāya tadārammaṇaṃ na labbhati. Rūpārūpadhamme ārabbha javane javite tadārammaṇaṃ na labbhati. Micchattaniyatadhammesu tadārammaṇaṃ na labbhati. Sammattaniyatadhammesu tadārammaṇaṃ na labbhati. Lokuttaradhamme ārabbha javane javite tadārammaṇaṃ na labbhati. Abhiññāñāṇaṃ ārabbha javane javite tadārammaṇaṃ na labbhati. Paṭisambhidāñāṇaṃ ārabbha javane javite tadārammaṇaṃ na labbhati. Kāmāvacare dubbalārammaṇe tadārammaṇaṃ na labbhati, chasu dvāresu balavārammaṇe āpāthagateyeva labbhati, labbhamānañca kāmāvacareyeva labbhati. Rūpārūpabhave tadārammaṇaṃ nāma natthīti.

Yaṃ pana vuttaṃ ‘‘sesesu ekūnavīsatiyā cittesu na kiñci attano anurūpāya paṭisandhiyā na pavattatī’’ti, taṃ atisaṃkhittattā dubbijānaṃ. Tenassa vitthāranayadassanatthaṃ vuccati – ‘‘kati paṭisandhiyo? Kati paṭisandhicittāni? Kena kattha paṭisandhi hoti? Kiṃ paṭisandhiyā ārammaṇa’’nti?

Asaññapaṭisandhiyā saddhiṃ vīsati paṭisandhiyo. Vuttappakārāneva ekūnavīsati paṭisandhicittāni. Tattha akusalavipākāya ahetukamanoviññāṇadhātuyā apāyesu paṭisandhi hoti, kusalavipākāya manussaloke jaccandhajātibadhirajātiummattakaeḷamūganapuṃsakādīnaṃ. Aṭṭhahi sahetukamahāvipākehi kāmāvacaradevesu ceva manussesu ca puññavantānaṃ paṭisandhi hoti, pañcahi rūpāvacaravipākehi rūpībrahmaloke, catūhi arūpāvacaravipākehi arūpaloketi. Yena ca yattha paṭisandhi hoti, sā eva tassā anurūpapaṭisandhi nāma.

Saṅkhepato paṭisandhiyā tīṇi ārammaṇāni honti – kammaṃ, kammanimittaṃ, gatinimittanti. Tattha kammaṃ nāma āyūhitā kusalākusalacetanā. Kammanimittaṃ nāma yaṃ vatthuṃ ārammaṇaṃ katvā kammaṃ āyūhati. Tattha atīte kappakoṭisatasahassamatthakasmimpi kamme kate tasmiṃ khaṇe kammaṃ vā kammanimittaṃ vā āgantvā upaṭṭhāti.

Tatridaṃ kammanimittassa upaṭṭhāne vatthu – gopakasīvalī kira nāma tālapiṭṭhikavihāre cetiyaṃ kāresi. Tassa maraṇamañce nipannassa cetiyaṃ upaṭṭhāsi. So tadeva nimittaṃ gaṇhitvā kālaṃkatvā devaloke nibbatti. Aññā sammūḷhakālakiriyā nāma hoti. Parammukhaṃ gacchantassa hi pacchato tikhiṇena asinā sīsaṃ chindanti. Nipajjitvā niddāyantassāpi tikhiṇena asinā sīsaṃ chindanti. Udake osīdāpetvā mārenti. Evarūpepi kāle aññataraṃ kammaṃ vā kammanimittaṃ vā upaṭṭhāti. Aññaṃ lahukamaraṇaṃ nāma atthi. Nikhādanadaṇḍakamatthakasmiñhi nilīnamakkhikaṃ muggarena paharitvā pisanti. Evarūpepi kāle kammaṃ vā kammanimittaṃ vā upaṭṭhāti. Evaṃ pisiyamānāya pana makkhikāya paṭhamaṃ kāyadvārāvajjanaṃ bhavaṅgaṃ nāvaṭṭeti, manodvārāvajjanameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre kāyadvārāvajjanaṃ bhavaṅgaṃ āvaṭṭeti. Tato kāyaviññāṇaṃ, sampaṭicchanaṃ, santīraṇaṃ, voṭṭhapananti vīthicittāni pavattanti. Javanaṃ javitvā bhavaṅgaṃ otarati. Tatiyavāre manodvārāvajjanaṃ bhavaṅgaṃ āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Etasmiṃ ṭhāne kālakiriyaṃ karoti. Idaṃ kimatthaṃ ābhataṃ? Arūpadhammānaṃ visayo nāma evaṃ lahukoti dīpanatthaṃ.

Gatinimittaṃ nāma nibbattanakaokāse eko vaṇṇo upaṭṭhāti. Tattha niraye upaṭṭhahante lohakumbhisadiso hutvā upaṭṭhāti. Manussaloke upaṭṭhahante mātukucchikambalayānasadisā hutvā upaṭṭhāti. Devaloke upaṭṭhahante kapparukkhavimānasayanādīni upaṭṭhahanti. Evaṃ kammaṃ, kammanimittaṃ, gatinimittanti saṅkhepato paṭisandhiyā tīṇi ārammaṇāni honti.

Aparo nayo – paṭisandhiyā tīṇi ārammaṇāni honti? Atītaṃ, paccuppannaṃ, navattabbañca. Asaññīpaṭisandhi anārammaṇāti. Tattha viññāṇañcāyatananevasaññānāsaññāyatanapaṭisandhīnaṃ atītameva ārammaṇaṃ. Dasannaṃ kāmāvacarānaṃ atītaṃ vā paccuppannaṃ vā. Sesānaṃ navattabbaṃ. Evaṃ tīsu ārammaṇesu pavattamānā pana paṭisandhi yasmā atītārammaṇassa vā navattabbārammaṇassa vā cuticittassa anantarameva hoti. Paccuppannārammaṇaṃ pana cutticittaṃ nāma natthi. Tasmā dvīsu ārammaṇesu aññatarārammaṇāya cutiyā anantaraṃ tīsu ārammaṇesu aññatarārammaṇāya paṭisandhiyā sugatiduggativasena pavattanākāro veditabbo.

Seyyathidaṃ – kāmāvacarasugatiyaṃ tāva ṭhitassa pāpakammino puggalassa ‘‘tānissa tamhi samaye olambantī’’tiādivacanato (ma. ni. 3.248) maraṇamañce nipannassa yathūpacitaṃ pāpakammaṃ vā kammanimittaṃ vā manodvāre āpāthamāgacchati. Taṃ ārabbha uppannāya tadārammaṇapariyosānāya suddhāya vā javanavīthiyā anantaraṃ bhavaṅgavisayaṃ ārammaṇaṃ katvā cuticittaṃ uppajjati. Tasmiṃ niruddhe tadeva āpāthagataṃ kammaṃ vā kammanimittaṃ vā ārabbha anupacchinnakilesabalavināmitaṃ duggatipariyāpannaṃ paṭisandhicittaṃ uppajjati. Ayaṃ atītārammaṇāya cutiyā anantarā atītārammaṇā paṭisandhi.

Aparassa maraṇasamaye vuttappakārakammavasena narakādīsu aggijālavaṇṇādikaṃ duggatinimittaṃ manodvāre āpāthamāgacchati. Tassa dvikkhattuṃ bhavaṅge uppajjitvā niruddhe taṃ ārammaṇaṃ ārabbha ekaṃ āvajjanaṃ, maraṇassa āsannabhāvena mandībhūtavegattā pañca javanāni, dve tadārammaṇānīti tīṇi vīthicittāni uppajjanti. Tato bhavaṅgavisayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ. Ettāvatā ekādasa cittakkhaṇā atītā honti. Athāvasesapañcacittakkhaṇāyuke tasmiṃyeva ārammaṇe paṭisandhicittaṃ uppajjati. Ayaṃ atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi.

Aparassa maraṇasamaye pañcannaṃ dvārānaṃ aññatarasmiṃ dvāre rāgādihetubhūtaṃ hīnārammaṇaṃ āpāthamāgacchati. Tassa yathākkamena uppannavoṭṭhabbanāvasāne maraṇassa āsannabhāvena mandībhūtavegattā pañca javanāni dve tadārammaṇāni ca uppajjanti. Tato bhavaṅgavisayamārammaṇaṃ katvā ekaṃ cuticittaṃ. Ettāvatā dve bhavaṅgāni, āvajjanaṃ, dassanaṃ, sampaṭicchanaṃ, santīraṇaṃ, voṭṭhabbanaṃ, pañca javanāni, dve tadārammaṇāni, ekaṃ cuticittanti pañcadasa cittakkhaṇā atītā honti. Athāvasesaekacittakkhaṇāyuke tasmiṃ yeva ārammaṇe paṭisandhicittaṃ uppajjati. Ayampi atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi. Esa tāva atītārammaṇāya sugaticutiyā anantarā atītapaccuppannārammaṇāya duggatipaṭisandhiyā pavattanākāro.

Duggatiyaṃ ṭhitassa pana upacitānavajjakammassa vuttanayeneva taṃ anavajjakammaṃ vā kammanimittaṃ vā manodvāre āpāthamāgacchatīti kaṇhapakkhe sukkapakkhaṃ ṭhapetvā sabbaṃ purimanayeneva veditabbaṃ. Ayaṃ atītārammaṇāya duggaticutiyā anantarā atītapaccuppannārammaṇāya sugatipaṭisandhiyā pavattanākāro.

Sugatiyaṃ ṭhitassa pana upacitānavajjakammassa ‘‘tānissa tamhi samaye olambantī’’tiādivacanato maraṇamañce nipannassa yathūpacitaṃ anavajjakammaṃ vā kammanimittaṃ vā manodvāre āpāthamāgacchati. Tañca kho upacitakāmāvacarānavajjakammasseva. Upacitamahaggatakammassa pana kammanimittameva āpāthamāgacchati. Taṃ ārabbha uppannāya tadārammaṇapariyosānāya suddhāya vā javanavīthiyā anantaraṃ bhavaṅgavisayaṃ ārammaṇaṃ katvā cuticittamuppajjati. Tasmiṃ niruddhe tadeva āpāthagataṃ kammaṃ vā kammanimittaṃ vā ārabbha anupacchinnakilesabalavināmitaṃ sugatipariyāpannaṃ paṭisandhicittamuppajjati. Ayaṃ atītārammaṇāya cutiyā anantarā atītārammaṇā navattabbārammaṇā vā paṭisandhi.

Aparassa maraṇasamaye kāmāvacarānavajjakammavasena manussaloke mātukucchivaṇṇasaṅkhātaṃ vā devaloke uyyānakapparukkhādivaṇṇasaṅkhātaṃ vā sugatinimittaṃ manodvāre āpāthamāgacchati. Tassa duggatinimitte dassitānukkameneva cuticittānantaraṃ paṭisandhicittaṃ uppajjati. Ayaṃ atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi.

Aparassa maraṇasamaye ñātakā ‘ayaṃ, tāta, tavatthāya buddhapūjā karīyati, cittaṃ pasādehī’ti vatvā pupphadāmadhajapaṭākādivasena rūpārammaṇaṃ vā dhammassavanatūriyapūjādivasena saddārammaṇaṃ vā dhūmavāsagandhādivasena gandhārammaṇaṃ vā ‘idaṃ, tāta, sāyassu, tavatthāya dātabbaṃ deyyadhamma’nti vatvā madhuphāṇitādivasena rasārammaṇaṃ vā ‘idaṃ, tāta, phusassu, tavatthāya dātabbaṃ deyyadhamma’nti vatvā cīnapaṭasomārapaṭādivasena phoṭṭhabbārammaṇaṃ vā pañcadvāre upasaṃharanti. Tassa tasmiṃ āpāthagate rūpādiārammaṇe yathākkamena uppannavoṭṭhapanāvasāne maraṇassa āsannabhāvena mandībhūtavegattā pañca javanāni dve tadārammaṇāni ca uppajjanti. Tato bhavaṅgavisayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ, tadavasāne tasmiññeva ekacittakkhaṇaṭṭhitike ārammaṇe paṭisandhicittaṃ uppajjati. Ayampi atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi.

Aparassa pana pathavīkasiṇajjhānādivasena paṭiladdhamahaggatassa sugatiyaṃ ṭhitassa maraṇasamaye kāmāvacarakusalakamma-kammanimitta-gatinimittānaṃ aññataraṃ pathavīkasiṇādikaṃ vā nimittaṃ mahaggatacittaṃ vā manodvāre āpāthamāgacchati. Cakkhusotānaṃ vā aññatarasmiṃ kusaluppattihetubhūtaṃ paṇītamārammaṇaṃ āpāthamāgacchati. Tassa yathākkamena uppannavoṭṭhabbanāvasāne maraṇassa āsannabhāvena mandībhūtavegattā pañca javanāni uppajjanti. Mahaggatagatikānaṃ pana tadārammaṇaṃ natthi. Tasmā javanānantaraṃyeva bhavaṅgavisayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ uppajjati. Tassāvasāne kāmāvacaramahaggatasugatīnaṃ aññatarasugatipariyāpannaṃ yathūpaṭṭhitesu ārammaṇesu aññatarārammaṇaṃ paṭisandhicittaṃ uppajjati. Ayaṃ navattabbārammaṇāya sugaticutiyā anantarā atītapaccuppannanavattabbānaṃ aññatarārammaṇā paṭisandhi.

Etenānusārena āruppacutiyāpi anantarā paṭisandhi veditabbā. Ayaṃ atītanavattabbārammaṇāya sugaticutiyā anantarā atītanavattabbapaccuppannārammaṇāya paṭisandhiyā pavattanākāro.

Duggatiyaṃ ṭhitassa pana pāpakammino vuttanayeneva taṃ kammaṃ kammanimittaṃ gatinimittaṃ vā manodvāre, pañcadvāre pana akusaluppattihetubhūtaṃ ārammaṇaṃ āpāthamāgacchati. Athassa yathākkamena cuticittāvasāne duggatipariyāpannaṃ tesu ārammaṇesu aññatarārammaṇaṃ paṭisandhicittaṃ uppajjati. Ayaṃ atītārammaṇāya duggaticutiyā anantarā atītapaccuppannārammaṇāya paṭisandhiyā pavattanākāroti. Ettāvatā ekūnavīsatividhassāpi viññāṇassa paṭisandhivasena pavatti dīpitā hoti.

Tayidaṃ sabbampi evaṃ –

Pavattamānaṃ sandhimhi, dvidhā kammena vattati;

Missādīhi ca bhedehi, bhedassa duvidhādiko.

Idañhi ekūnavīsatividhampi vipākaviññāṇaṃ paṭisandhimhi pavattamānaṃ dvidhā kammena vattati. Yathāsakañhi etassa janakaṃ kammaṃ nānākkhaṇikakammappaccayena ceva upanissayapaccayena ca paccayo hoti. Vuttañhetaṃ ‘‘kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo’’ti (paṭṭhā. 1.1.423). Evaṃ vattamānassa panassa missādīhi bhedehi duvidhādikopi bhedo veditabbo, seyyathidaṃ – idañhi paṭisandhivasena ekadhā vattamānampi rūpena saha missāmissabhedato duvidhaṃ, kāmarūpārūpabhavabhedato tividhaṃ, aṇḍajajalābujasaṃsedajaopapātikayonivasena catubbidhaṃ, gativasena pañcavidhaṃ, viññāṇaṭṭhitivasena sattavidhaṃ, sattāvāsavasena aṭṭhavidhaṃ hoti. Tattha –

Missaṃ dvidhā bhāvabhedā, sabhāvaṃ tattha ca dvidhā;

Dve vā tayo vā dasakā, omato ādinā saha.

‘Missaṃ dvidhā bhāvabhedā’ti yañhetamettha aññatra arūpabhavā rūpamissaṃ paṭisandhiviññāṇaṃ uppajjati, taṃ rūpabhave itthindriyapurisindriyasaṅkhātena bhāvena vinā uppattito kāmabhave aññatra jātipaṇḍakapaṭisandhiyā bhāvena saha uppattito sabhāvaṃ abhāvanti duvidhaṃ hoti.

‘Sabhāvaṃ tattha ca dvidhā’ti tatthāpi ca yaṃ sabhāvaṃ taṃ itthipurisabhāvānaṃ aññatarena saha uppattito duvidhameva hoti.

‘Dve vā tayo vā dasakā, omato ādinā sahā’ti yañhetamettha missaṃ amissanti dvaye ādibhūtaṃ rūpamissaṃ paṭisandhiviññāṇaṃ, tena saha vatthukāyadasakavasena dve vā vatthukāyabhāvadasakavasena tayo vā dasakā omato uppajjanti, natthi ito paraṃ rūpaparihānīti. Taṃ panetaṃ evaṃ omakaparimāṇaṃ uppajjamānaṃ aṇḍajajalābujanāmikāsu dvīsu yonīsu jātiuṇṇāya ekena aṃsunā uddhatatelasappimaṇḍappamāṇaṃ kalalanti laddhasaṅkhaṃ hutvā uppajjati. Tattha yonīnaṃ gativasena sambhavabhedo veditabbo. Etāsu hi –

Niraye bhummavajjesu, devesu ca na yoniyo;

Tisso purimikā honti, catassopi gatittaye.

Tattha devesu cāti casaddena yathā niraye ca bhummavajjesu ca devesu, evaṃ nijjhāmataṇhikapetesu ca purimikā tisso yoniyo na santīti veditabbā. Opapātikā eva hi te honti. Sese pana tiracchānapettivisayamanussasaṅkhāte gatittaye pubbe vajjitabhummadevesu ca catasso yoniyo honti. Tattha –

Tiṃsa nava ceva rūpīsu, sattati ukkaṃsatova rūpāni;

Saṃsedajopapātīsu, atha vā avakaṃsato tiṃsa.

Rūpībrahmesu tāva opapātikayonikesu cakkhusotavatthudasakānaṃ jīvitanavakassa cāti catunnaṃ kalāpānaṃ vasena tiṃsa ca nava ca paṭisandhiviññāṇena saha rūpāni uppajjanti. Rūpībrahme pana ṭhapetvā aññesu saṃsedajaopapātikesu ukkaṃsato cakkhusotaghānajivhākāyabhāvavatthudasakānaṃ vasena sattati. Tāni ca niccaṃ devesu. Tattha vaṇṇo gandho raso ojā catasso cāpi dhātuyo cakkhupasādo jīvitindriyanti ayaṃ dasarūpaparimāṇo rūpapuñjo cakkhudasako nāma. Evaṃ sesā veditabbā. Avakaṃsato pana jaccandhabadhiraaghānakanapuṃsakassa jivhākāyavatthudasakānaṃ vasena tiṃsa rūpāni uppajjanti. Ukkaṃsāvakaṃsānaṃ pana antare anurūpato vikappo veditabbo.

Evaṃ viditvā puna –

Khandhārammaṇagatihetu-vedanāpītivitakkavicārehi;

Bhedābhedaviseso, cutisandhīnaṃ pariññeyyo.

Yāhesā missāmissato duvidhā paṭisandhi, yā cassā atītānantarā cuti, tāsaṃ imehi khandhādīhi bhedābhedaviseso ñātabboti attho.

Kathaṃ? Kadāci catukkhandhāya āruppacutiyā anantarā catukkhandhāva ārammaṇatopi abhinnā paṭisandhi hoti, kadāci amahaggatabahiddhārammaṇāya mahaggataajjhattārammaṇā. Ayaṃ tāva arūpabhūmīsuyeva nayo. Kadāci pana catukkhandhāya āruppacutiyā anantarā pañcakkhandhā kāmāvacarā paṭisandhi. Kadāci pañcakkhandhāya kāmāvacaracutiyā rūpāvacaracutiyā vā anantarā catukkhandhā āruppapaṭisandhi. Evaṃ atītārammaṇacutiyā atītanavattabbapaccuppannārammaṇā paṭisandhi, ekaccasugaticutiyā ekaccaduggatipaṭisandhi, ahetukacutiyā sahetukapaṭisandhi, duhetukacutiyā tihetukapaṭisandhi, upekkhāsahagatacutiyā somanassasahagatapaṭisandhi, appītikacutiyā sappītikapaṭisandhi, avitakkacutiyā savitakkapaṭisandhi, avicāracutiyā savicārapaṭisandhi, avitakkaavicāracutiyā savitakkasavicārapaṭisandhīti tassa tassa viparītato ca yathāyogaṃ yojetabbaṃ.

Laddhappaccayamitidhamma-mattametaṃ bhavantaramupeti;

Nāssa tato saṅkanti, na tato hetuṃ vinā hoti.

Iti hetaṃ laddhapaccayaṃ rūpārūpadhammamattaṃ uppajjamānaṃ bhavantaraṃ upetīti vuccati, na satto, na jīvo. Tassa nāpi atītabhavato idha saṅkanti atthi, nāpi tato hetuṃ vinā idha pātubhāvo. Tayidaṃ pākaṭena manussacutipaṭisandhikkamena pakāsayissāma –

Atītabhavasmiñhi sarasena upakkamena vā samāsannamaraṇassa asayhānaṃ sabbaṅgapaccaṅgasandhibandhanacchedakānaṃ māraṇantikavedanāsattānaṃ sannipātaṃ asahantassa ātape pakkhittaharitatālapaṇṇamiva kamena upasussamāne sarīre niruddhesu cakkhādīsu indriyesu hadayavatthumatte patiṭṭhitesu kāyindriyamanindriyajīvitindriyesu taṅkhaṇāvasesaṃ hadayavatthusannissitaṃ viññāṇaṃ garusamāsevitāsannapubbakatānaṃ aññataraṃ laddhāvasesapaccayasaṅkhārasaṅkhātaṃ kammaṃ vā tadupaṭṭhāpitaṃ vā kammanimittagatinimittasaṅkhātaṃ visayamārabbha pavattati. Tadevaṃ pavattamānaṃ taṇhāavijjānaṃ appahīnattā avijjāpaṭicchāditādīnave tasmiṃ visaye taṇhā nāmeti, sahajātasaṅkhārā khipanti. Taṃ santativasena taṇhāya nāmiyamānaṃ saṅkhārehi khippamānaṃ orimatīrarukkhavinibaddharajjumālambitvā mātikātikkamako viya purimañca nissayaṃ jahati, aparañca kammasamuṭṭhāpitaṃ nissayaṃ assādayamānaṃ vā anassādayamānaṃ vā ārammaṇādīhiyeva paccayehi pavattati.

Ettha ca purimaṃ cavanato cuti, pacchimaṃ bhavantarādipaṭisandhānato paṭisandhīti vuccati. Tadetaṃ nāpi purimabhavā idha āgataṃ, nāpi tato kammasaṅkhāranativisayādihetuṃ vinā pātubhūtanti veditabbaṃ.

Siyuṃ nidassanānettha, paṭighosādikā atha;

Santānabandhato natthi, ekatā nāpi nānatā.

Ettha cetassa viññāṇassa purimabhavato idha anāgamane atītabhavapariyāpannahetūhi ca uppāde paṭighosapadīpamuddāpaṭibimbappakārā dhammā nidassanāni siyuṃ. Yathā hi paṭighosapadīpamuddacchāyā saddādihetukā aññatra agantvā honti, evameva idaṃ cittaṃ. Ettha ca ‘santānabandhato natthi ekatā nāpi nānatā’. Yadi hi santānabandhe sati ekantamekatā bhaveyya, na khīrato dadhi sambhūtaṃ siyā. Athāpi ekantanānatā bhaveyya, na khīrassādhīno dadhi siyā. Esa nayo sabbahetuhetusamuppannesu. Evañca sati sabbalokavohāralopo siyā. So ca aniṭṭho. Tasmā ettha na ekantamekatā vā nānatā vā upagantabbāti.

Etthāha – nanu evaṃ asaṅkantipātubhāve sati ye imasmiṃ manussattabhāve khandhā, tesaṃ niruddhattā phalapaccayassa ca kammassa tattha agamanato aññassa aññato ca taṃ phalaṃ siyā? Upabhuñjake ca asati kassa taṃ phalaṃ siyā? Tasmā na sundaramidaṃ vidhānanti. Tatridaṃ vuccati –

Santāne yaṃ phalaṃ etaṃ, nāññassa na ca aññato;

Bījānaṃ abhisaṅkhāro, etassatthassa sādhako.

Ekasantānasmiñhi phalamuppajjamānaṃ tattha ekantaṃ ekattanānattānaṃ paṭisiddhattā aññassāti vā aññatoti vā na hoti. Etassa ca panatthassa bījānaṃ abhisaṅkhāro sādhako. Ambabījādīnañhi abhisaṅkhāresu katesu tassa bījassa santāne laddhapaccayo kālantare phalaviseso uppajjamāno na aññabījānaṃ nāpi aññābhisaṅkhārapaccayā uppajjati, na ca tāni bījāni te abhisaṅkhārā vā phalaṭṭhānaṃ pāpuṇanti. Evaṃ sampadamidaṃ veditabbaṃ. Vijjāsipposadhādīhi cāpi bālasarīre upayuttehi kālantare vuḍḍhasarīrādīsu phaladehi ayamattho veditabbo.

Yampi vuttaṃ ‘upabhuñjake ca asati kassa taṃ phalaṃ siyā’ti? Tattha –

Phalassuppattiyā eva, siddhā bhuñjakasammuti;

Phaluppādena rukkhassa, yathā phalati sammuti.

Yathā hi rukkhasaṅkhātānaṃ dhammānaṃ ekadesabhūtassa rukkhaphalassa uppattiyā eva rukkho phalatīti vā phalitoti vā vuccati, tathā devamanussasaṅkhātānaṃ khandhānaṃ ekadesabhūtassa upabhogasaṅkhātassa sukhadukkhaphalassa uppādeneva devo vā manusso vā upabhuñjatīti vā sukhitoti vā dukkhitoti vā vuccati. Tasmā na ettha aññena upabhuñjakena nāma koci attho atthīti.

Yopi vadeyya – ‘evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā siyuṃ, avijjamānā vā. Yadi ca vijjamānā pavattikkhaṇeyeva nesaṃ vipākena bhavitabbaṃ. Atha avijjamānā, pavattito pubbe ca pacchā ca niccaṃ phalāvahā siyu’nti. So evaṃ vattabbo –

Katattā paccayā ete, na ca niccaṃ phalāvahā;

Pāṭibhogādikaṃ tattha, veditabbaṃ nidassanaṃ.

Katattā eva hi saṅkhārā attano phalassa paccayā honti, na vijjamānattā vā avijjamānattā vā. Yathāha ‘‘kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hotī’’tiādi (dha. sa. 431). Yathārahassa attano phalassa ca paccayā hutvā na puna phalāvahā honti vipakkavipākattā. Etassa catthassa vibhāvane idaṃ pāṭibhogādikaṃ nidassanaṃ veditabbaṃ.

Yathā hi loke yo kassaci atthassa niyyātanatthaṃ pāṭibhogo hoti, bhaṇḍaṃ vā kiṇāti, iṇaṃ vā gaṇhāti. Tassa taṃ kiriyākaraṇamattameva tadatthaniyyātanādimhi paccayo hoti, na kiriyāya vijjamānatā vā avijjamānatā vā. Na ca tadatthaniyyātanādito parampi dhārakova hoti. Kasmā? Niyyātanādīnaṃ katattā. Evaṃ katattāva saṅkhārāpi attano phalassa paccayā honti, na ca yathārahaṃ phaladānato parampi phalāvahā hontīti. Ettāvatā missāmissavasena dvidhāpi pavattamānassa paṭisandhiviññāṇassa saṅkhārapaccayā pavatti dīpitā hoti.

Idāni sabbesvetesu battiṃsaviññāṇesu sammohavighātatthaṃ –

Paṭisandhippavattīnaṃ, vasenete bhavādisu;

Vijānitabbā saṅkhārā, yathā yesañca paccayā.

Tattha tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsāti ete bhavādayo nāma. Etesu bhavādīsu paṭisandhiyaṃ pavatte ca ete yesaṃ vipākaviññāṇānaṃ paccayā yathā ca paccayā honti tathā vijānitabbāti attho.

Tattha – puññābhisaṅkhāre tāva kāmāvacaraaṭṭhacetanābhedo puññābhisaṅkhāro avisesena kāmabhave sugatiyaṃ navannaṃ vipākaviññāṇānaṃ paṭisandhiyaṃ nānākkhaṇikakammapaccayena ceva upanissayapaccayena cāti dvidhā paccayo. Rūpāvacarapañcakusalacetanābhedo puññābhisaṅkhāro rūpabhave paṭisandhiyaṃ eva pañcannaṃ. Vuttappabhedakāmāvacaro pana kāmabhave sugatiyaṃ upekkhāsahagatāhetukamanoviññāṇadhātuvajjānaṃ sattannaṃ parittavipākaviññāṇānaṃ vuttanayeneva dvidhā paccayo pavatte, no paṭisandhiyaṃ. Sveva rūpabhave pañcannaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ. Kāmabhave pana duggatiyaṃ aṭṭhannampi parittavipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ.

Tattha niraye mahāmoggallānattherassa narakacārikādīsu iṭṭhārammaṇasamāyoge so paccayo hoti. Tiracchānesu pana nāgasupaṇṇapetamahiddhikesu ca iṭṭhārammaṇaṃ labbhatiyeva. Sveva kāmabhave sugatiyaṃ soḷasannampi kusalavipākaviññāṇānaṃ tatheva paccayo pavatte ca paṭisandhiyañca. Avisesena puññābhisaṅkhāro rūpabhave dasannaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte ca paṭisandhiyañca.

Dvādasākusalacetanābhedo apuññābhisaṅkhāro kāmabhave duggatiyaṃ ekassa viññāṇassa tatheva paccayo paṭisandhiyaṃ, no pavatte; channaṃ pavatte, no paṭisandhiyaṃ; sattannampi akusalavipākaviññāṇānaṃ pavatte ca paṭisandhiyañca. Kāmabhave pana sugatiyaṃ tesaṃyeva sattannaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ; rūpabhave catunnaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ. So ca kho kāmāvacare aniṭṭharūpadassanasaddasavanavasena. Brahmaloke pana aniṭṭhā rūpādayo nāma natthi, tathā kāmāvacaradevalokepi.

Āneñjābhisaṅkhāro arūpabhave catunnaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte ca paṭisandhiyañca.

Kāmāvacarakusalākusalato pana sabbasaṅgāhikanayena vīsaticetanābhedopi kāyasaṅkhāro kāmabhave dasannaṃ vipākaviññāṇānaṃ paṭisandhiyaṃ nānākkhaṇikakammapaccayena ceva upanissayapaccayena cāti dvidhā paccayo. Sveva kāmabhave terasannaṃ, rūpabhave navannaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ. Sveva kāmabhave tevīsatiyā vipākaviññāṇānaṃ tatheva paccayo pavatte ca paṭisandhiyañca. Vacīsaṅkhārepi eseva nayo.

Aṭṭhavīsatiekūnatiṃsacetanābhedopi pana cittasaṅkhāro tīsu bhavesu ekūnavīsatiyā vipākaviññāṇānaṃ tatheva paccayo paṭisandhiyaṃ, no pavatte. Sveva dvīsu bhavesu heṭṭhāvuttānaṃ terasannañca navannañcāti dvāvīsatiyā vipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ. Tīsu pana bhavesu dvattiṃsāyapi vipākaviññāṇānaṃ tatheva paccayo pavatte ceva paṭisandhiyañca. Evaṃ tāva bhavesu paṭisandhipavattīnaṃ vasena te saṅkhārā yesaṃ paccayā, yathā ca paccayā honti tathā vijānitabbā. Eteneva nayena yoniādīsupi veditabbā.

Tatridaṃ ādito paṭṭhāya mukhamattappakāsanaṃ – imesu hi saṅkhāresu yasmā puññābhisaṅkhāro tāva dvīsu bhavesu paṭisandhiṃ datvā sabbaṃ attano vipākaṃ janeti, tathā aṇḍajādīsu catūsu yonīsu, devamanussasaṅkhātāsu dvīsu gatīsu, nānattakāyanānattasaññīnānattakāyaekattasaññīekattakāyanānattasaññīekattakāyaekattasaññīsaṅkhātāsu manussānañceva paṭhamadutiyatatiyajjhānabhūmīnañca vasena catūsu viññāṇaṭṭhitīsu. Asaññasattāvāse panesa rūpamattamevābhisaṅkharotīti catūsuyeva sattāvāsesu ca paṭisandhiṃ datvā sabbaṃ attano vipākaṃ janeti. Tasmā esa etesu dvīsu bhavesu, catūsu yonīsu, dvīsu gatīsu, catūsu viññāṇaṭṭhitīsu, catūsu sattāvāsesu ca ekavīsatiyā vipākaviññāṇānaṃ vuttanayeneva paccayo hoti yathāsambhavaṃ paṭisandhiyaṃ pavatte ca.

Apuññābhisaṅkhāro pana yasmā ekasmiññeva kāmabhave, catūsu yonīsu, avasesāsu tīsu gatīsu, nānattakāyaekattasaññīsaṅkhātāya ekissā viññāṇaṭṭhitiyā, tādiseyeva ca ekasmiṃ sattāvāse paṭisandhivasena vipaccati, tasmā esa ekasmiṃ bhave catūsu yonīsu, tīsu gatīsu, ekissā viññāṇaṭṭhitiyā, ekamhi ca sattāvāse sattannaṃ vipākaviññāṇānaṃ vuttanayeneva paccayo hoti paṭisandhiyaṃ pavatte ca.

Āneñjābhisaṅkhāro pana yasmā ekasmiṃ arūpabhave, ekissā opapātikayoniyā, ekissā devagatiyā, ākāsānañcāyatanādīsu tīsu viññāṇaṭṭhitīsu, ākāsānañcāyatanādīsu ca catūsu sattāvāsesu paṭisandhivasena vipaccati, tasmā esa ekasmiṃyeva bhave, ekissā yoniyā, ekissā devagatiyā, tīsu viññāṇaṭṭhitīsu catūsu sattāvāsesu, catunnaṃ viññāṇānaṃ vuttanayeneva paccayo hoti paṭisandhiyaṃ pavatte ca.

Kāyasaṅkhāropi yasmā ekasmiṃ kāmabhave, catūsu yonīsu, pañcasu gatīsu, dvīsu viññāṇaṭṭhitīsu, dvīsu ca sattāvāsesu paṭisandhiṃ datvā sabbaṃ attano vipākaṃ janeti, tasmā esa ekasmiṃ bhave, catūsu yonīsu, pañcasu gatīsu, dvīsu viññāṇaṭṭhitīsu, dvīsu ca sattāvāsesu tevīsatiyā vipākaviññāṇānaṃ tatheva paccayo paṭisandhiyaṃ pavatte ca. Vacīsaṅkhārepi eseva nayo.

Cittasaṅkhāro pana yasmā ekaṃ sattāvāsaṃ ṭhapetvā na katthaci na vipaccati, tasmā esa tīsu bhavesu, catūsu yonīsu, pañcasu gatīsu, sattasu viññāṇaṭṭhitīsu, aṭṭhasu sattāvāsesu yathāyogaṃ dvattiṃsāya vipākaviññāṇānaṃ tatheva paccayo paṭisandhiyaṃ pavatte ca. Aviññāṇake pana sattāvāse saṅkhārapaccayā viññāṇaṃ natthi.

Apica puññābhisaṅkhāro asaññasattesu kaṭattārūpānaṃ nānākkhaṇikakammapaccayena paccayoti. Evaṃ –

Paṭisandhipavattīnaṃ, vasenete bhavādisu;

Vijānitabbā saṅkhārā, yathā yesañca paccayāti.

Saṅkhārapaccayā viññāṇapadaniddeso.

Nāmarūpapadaniddeso

228. Viññāṇapaccayā nāmarūpaniddese –

Desanābhedato sabba-bhavādīsu pavattito;

Saṅgahā paccayanayā, viññātabbo vinicchayo.

‘Desanābhedato’ti ‘‘tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpa’’nti (saṃ. ni. 2.2; ma. ni. 1.100) evaṃ tāva suttante ca idha rūpapadassa abhedato ekasadisā desanā katā; nāmapadassa pana bhedato.

Suttantasmiñhi ‘‘tattha katamaṃ nāmaṃ? Vedanā saññā cetanā phasso manasikāro’’ti vuttaṃ. Idha ‘‘vedanākkhandho saññākkhandho saṅkhārakkhandho’’ti. Tattha hi yampi cakkhuviññāṇapaccayā nāmaṃ uppajjati, uppannañca cittassa ṭhiti arūpīnaṃ dhammānaṃ āyūti evaṃ aññadhammasannissayena aggahetabbato pākaṭaṃ, taṃ dassento cetanāphassamanasikāravasena saṅkhārakkhandhaṃ tidhā bhinditvā dvīhi khandhehi saddhiṃ desesi. Idha pana tattha vuttañca avuttañca sabbaṃ nāmaṃ saṅgaṇhanto ‘‘tayo khandhā – vedanākkhandho saññākkhandho saṅkhārakkhandho’’ti āha.

Kiṃ pana ime tayo khandhāva nāmaṃ, viññāṇaṃ nāmaṃ nāma na hotīti? No na hoti. Tasmiṃ pana viññāṇe gayhamāne nāmaviññāṇassa ca paccayaviññāṇassa cāti dvinnaṃ viññāṇānaṃ sahabhāvo āpajjati. Tasmā viññāṇaṃ paccayaṭṭhāne ṭhapetvā paccayanibbattaṃ nāmaṃ dassetuṃ tayova khandhā vuttāti. Evaṃ tāva ‘desanābhedato’ viññātabbo vinicchayo.

‘Sabbabhavādīsu pavattito’ti ettha pana nāmaṃ ekaṃ sattāvāsaṃ ṭhapetvā sabbabhavayonigativiññāṇaṭṭhitisesasattāvāsesu pavattati. Rūpaṃ dvīsu bhavesu, catūsu yonīsu, pañcasu gatīsu, purimāsu catūsu viññāṇaṭṭhitīsu, pañcasu ca sattāvāsesu pavattati. Evaṃ pavattamāne cetasmiṃ nāmarūpe yasmā abhāvakagabbhaseyyakānaṃ aṇḍajānañca paṭisandhikkhaṇe vatthukāyavasena rūpato dve santatisīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato vīsati dhammā tayo ca arūpino khandhāti ete tevīsati dhammā viññāṇapaccayā nāmarūpanti veditabbā. Aggahitaggahaṇena pana ekasantatisīsato nava rūpadhamme apanetvā cuddasa, sabhāvakānaṃ bhāvadasakaṃ pakkhipitvā tettiṃsa. Tesampi agahitaggahaṇena santatisīsadvayato aṭṭhārasa rūpadhamme apanetvā pannarasa.

Yasmā ca opapātikasattesu brahmakāyikādīnaṃ paṭisandhikkhaṇe cakkhusotavatthudasakānaṃ jīvitindriyanavakassa ca vasena rūparūpato cattāri santatisīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato ekūnacattālīsa dhammā tayo ca arūpino khandhāti ete dvācattālīsa dhammā viññāṇapaccayā nāmarūpanti veditabbā. Agahitaggahaṇena pana santatisīsattayato sattavīsati dhamme apanetvā pannarasa.

Kāmabhave pana yasmā sesaopapātikānaṃ vā saṃsedajānaṃ vā sabhāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe rūparūpato satta santatisīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato sattati dhammā tayo ca arūpino khandhāti ete tesattati dhammā viññāṇapaccayā nāmarūpanti veditabbā. Aggahitaggahaṇena pana santatisīsachakkato catupaññāsa dhamme apanetvā ekūnavīsati. Esa ukkaṃsato. Avakaṃsena pana taṃtaṃrūpasantatisīsavikalānaṃ tassa tassa vasena hāpetvā hāpetvā saṅkhepato ca vitthārato ca paṭisandhiviññāṇapaccayā nāmarūpasaṅkhātā veditabbā. Arūpīnaṃ pana tayova arūpino khandhā. Asaññīnaṃ rūpato jīvitindriyanavakamevāti. Esa tāva paṭisandhiyaṃ nayo.

Pavatte pana sabbattha rūpappavattidese paṭisandhicittassa ṭhitikkhaṇe paṭisandhicittena saha pavattaututo utusamuṭṭhānaṃ suddhaṭṭhakaṃ pātubhavati. Paṭisandhicittaṃ pana rūpaṃ na samuṭṭhāpeti. Tañhi yathā papāte patitapuriso parassa paccayo hotuṃ na sakkoti, evaṃ vatthudubbalatāya dubbalattā rūpaṃ samuṭṭhāpetuṃ na sakkoti. Paṭisandhicittato pana uddhaṃ paṭhamabhavaṅgato pabhuti cittasamuṭṭhānakaṃ suddhaṭṭhakaṃ. Saddapātubhāvakāle paṭisandhikkhaṇato uddhaṃ pavattaututo ceva cittato ca saddanavakaṃ. Ye pana kabaḷikārāhārūpajīvino gabbhaseyyakasattā tesaṃ –

‘‘Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naro’’ti. (saṃ. ni. 1.235);

Vacanato mātarā ajjhoharitāhārena anugate sarīre, opapātikānaṃ sabbapaṭhamaṃ attano mukhagataṃ kheḷaṃ ajjhoharaṇakāle āhārasamuṭṭhānaṃ suddhaṭṭhakanti idaṃ āhārasamuṭṭhānassa suddhaṭṭhakassa utucittasamuṭṭhānānañca ukkaṃsato dvinnaṃ navakānaṃ vasena chabbīsatividhaṃ, pubbe ekekacittakkhaṇe tikkhattuṃ uppajjamānaṃ vuttaṃ kammasamuṭṭhānaṃ sattatividhanti channavutividhaṃ rūpaṃ tayo ca arūpino khandhāti samāsato navanavuti dhammā. Yasmā vāsaddo aniyato kadācideva pātubhāvato, tasmā duvidhampi taṃ apanetvā ime sattanavuti dhammā yathāsambhavaṃ sabbasattānaṃ viññāṇapaccayā nāmarūpanti veditabbā. Tesañhi suttānampi pamattānampi carantānampi khādantānampi pivantānampi divā ca rattiñca ete viññāṇapaccayā pavattanti. Tañca tesaṃ viññāṇapaccayabhāvaṃ parato vaṇṇayissāma.

Yaṃ panetamettha kammajarūpaṃ taṃ bhavayonigativiññāṇaṭṭhitisattāvāsesu sabbapaṭhamaṃ patiṭṭhahantampi tisamuṭṭhānikarūpena anupatthaddhaṃ na sakkoti saṇṭhātuṃ, nāpi tisamuṭṭhānikaṃ tena anupatthaddhaṃ. Atha kho vātabbhāhatāpi catuddisavavatthāpitā naḷakalāpiyo viya, ūmivegabbhāhatāpi mahāsamudde katthaci laddhapatiṭṭhā bhinnavāhanikā viya ca aññamaññūpatthaddhānevetāni apatamānāni saṇṭhahitvā ekampi vassaṃ dvepi vassāni…pe… vassasatampi yāva tesaṃ sattānaṃ āyukkhayo vā puññakkhayo vā tāva pavattantīti. Evaṃ ‘sabbabhavādīsu pavattito’pettha viññātabbo vinicchayo.

‘Saṅgahā’ti ettha ca yaṃ āruppe pavattipaṭisandhīsu pañcavokārabhave ca pavattiyā viññāṇapaccayā nāmameva, yañca asaññīsu sabbattha pañcavokārabhave ca pavattiyā viññāṇapaccayā rūpameva, yañca pañcavokārabhave sabbattha viññāṇapaccayā nāmarūpaṃ, taṃ sabbaṃ nāmañca rūpañca nāmarūpañca nāmarūpanti evaṃ ekadesasarūpekasesanayena saṅgahetvā viññāṇapaccayā nāmarūpanti veditabbaṃ. Asaññīsu viññāṇābhāvā ayuttanti ce nāyuttaṃ. Idañhi –

Nāmarūpassa yaṃ hetu, viññāṇaṃ taṃ dvidhā mataṃ;

Vipākamavipākañca, yuttameva yato idaṃ.

Yañhi nāmarūpassa hetu viññāṇaṃ taṃ vipākāvipākabhedato dvidhā mataṃ. Idañca asaññasattesu kammasamuṭṭhānattā pañcavokārabhave pavattaabhisaṅkhāraviññāṇapaccayā rūpaṃ, tathā pañcavokāre pavattiyaṃ kusalādicittakkhaṇe kammasamuṭṭhānanti yuttameva idaṃ. Evaṃ ‘saṅgahato’pettha viññātabbo vinicchayo.

‘Paccayanayā’ti ettha hi –

Nāmassa pākaviññāṇaṃ, navadhā hoti paccayo;

Vatthurūpassa navadhā, sesarūpassa aṭṭhadhā.

Abhisaṅkhāraviññāṇaṃ, hoti rūpassa ekadhā;

Tadaññaṃ pana viññāṇaṃ, tassa tassa yathārahaṃ.

Yañhetaṃ paṭisandhiyaṃ pavattiyaṃ vā vipākasaṅkhātaṃ nāmaṃ, tassa rūpamissassa vā rūpaamissassa vā paṭisandhikaṃ vā aññaṃ vā vipākaviññāṇaṃ sahajātaaññamaññanissayasampayuttavipākaāhāraindriyaatthiavigatapaccayehi navadhā paccayo hoti. Vatthurūpassa paṭisandhiyaṃ sahajātaaññamaññanissayavipākaāhāraindriyavippayuttaatthiavigatapaccayehi navadhā paccayo hoti. Ṭhapetvā pana vatthurūpaṃ sesarūpassa imesu navasu aññamaññapaccayaṃ apanetvā sesehi aṭṭhahi paccayehi paccayo hoti. Abhisaṅkhāraviññāṇaṃ pana asaññasattarūpassa vā pañcavokāre vā kammajassa suttantikapariyāyena upanissayavasena ekadhāva paccayo hoti. Avasesaṃ paṭhamabhavaṅgato pabhuti sabbampi viññāṇaṃ tassa tassa nāmarūpassa yathārahaṃ paccayo hotīti veditabbaṃ. Vitthārato pana tassa paccayanaye dassiyamāne sabbāpi paṭṭhānakathā vitthāretabbā hotīti na taṃ ārabhāma.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘paṭisandhināmarūpaṃ viññāṇapaccayā hotī’’ti? Suttato yuttito ca. Sutte hi ‘‘cittānuparivattino dhammā’’tiādinā (dha. sa. dukamātikā 62) nayena bahudhā vedanādīnaṃ viññāṇapaccayatā siddhā. Yuttito pana –

Cittajena hi rūpena, idha diṭṭhena sijjhati;

Adiṭṭhassāpi rūpassa, viññāṇaṃ paccayo iti.

Citte hi pasanne appasanne vā tadanurūpāni rūpāni uppajjamānāni diṭṭhāni. Diṭṭhena ca adiṭṭhassa anumānaṃ hotīti iminā idha diṭṭhena cittajarūpena adiṭṭhassāpi paṭisandhirūpassa viññāṇaṃ paccayo hotīti jānitabbametaṃ. Kammasamuṭṭhānassāpi hi tassa cittasamuṭṭhānasseva viññāṇapaccayatā paṭṭhāne (paṭṭhā. 1.1.53, 419) āgatāti. Evaṃ paccayanayato pettha viññātabbo vinicchayo.

Ettha ca ‘‘viññāṇapaccayā nāmarūpa’’nti bhāsamānena bhagavatā yasmā upaparikkhamānānaṃ paṇḍitānaṃ paramatthato nāmarūpamattameva pavattamānaṃ dissati, na satto, na poso; tasmā appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ anuttaraṃ dhammacakkaṃ pavattitaṃ hotīti.

Viññāṇapaccayā nāmarūpapadaniddeso.

Saḷāyatanapadaniddeso

229. Nāmarūpapaccayā saḷāyatananiddese –

Nāmaṃ khandhattayaṃ rūpaṃ, bhūtavatthādikaṃ mataṃ;

Katekasesaṃ taṃ tassa, tādisasseva paccayo.

Yañhetaṃ saḷāyatanassa paccayabhūtaṃ nāmarūpaṃ, tattha nāmanti vedanādikkhandhattayaṃ, rūpaṃ pana sakasantatipariyāpannaṃ niyamato cattāri bhūtāni cha vatthūni jīvitindriyanti evaṃ bhūtavatthādikaṃ matanti veditabbaṃ. Taṃ pana ‘‘nāmañca rūpañca nāmarūpañca nāmarūpa’’nti evaṃ katekasesaṃ ‘‘chaṭṭhāyatanañca saḷāyatanañca saḷāyatana’’nti evaṃ katekasesasseva saḷāyatanassa paccayoti veditabbaṃ. Kasmā? Yasmā āruppe nāmameva paccayo. Tañca chaṭṭhāyatanasseva, na aññassa. ‘‘Nāmapaccayā chaṭṭhāyatana’’nti hi abyākatavāre vakkhati. Idha saṅgahitameva hi tattha vibhattanti veditabbaṃ.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘nāmarūpaṃ saḷāyatanassa paccayo’’ti? Nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ hoti, na aññathā. Sā panassa tabbhāvabhāvībhāvatā paccayanayasmiññeva āvibhavissati. Tasmā –

Paṭisandhiyaṃ pavatte vā, hoti yaṃ yassa paccayo;

Yathā ca paccayo hoti, tathā neyyaṃ vibhāvinā.

Tatrāyaṃ atthadīpanā –

Nāmameva hi āruppe, paṭisandhipavattisu;

Paccayo sattadhā chaṭṭhā, hoti taṃ avakaṃsato.

Kathaṃ? ‘Paṭisandhiyaṃ’ tāva avakaṃsato sahajātaaññamaññanissayasampayuttavipākaatthiavigatapaccayehi sattadhā nāmaṃ chaṭṭhāyatanassa paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti. Tassa vasena ukkaṃsāvakaṃso veditabbo.

‘Pavatte’pi vipākaṃ vuttanayeneva paccayo hoti. Itaraṃ pana avakaṃsato vuttappakāresu paccayesu vipākapaccayavajjehi chahi paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti. Tassa vasena ukkaṃsāvakaṃso veditabbo.

Aññasmimpi bhave nāmaṃ, tatheva paṭisandhiyaṃ;

Chaṭṭhassa itaresaṃ taṃ, chahākārehi paccayo.

Āruppato hi aññasmimpi pañcavokārabhave taṃ vipākanāmaṃ hadayavatthuno sahāyaṃ hutvā chaṭṭhassa manāyatanassa yathā āruppe vuttaṃ tatheva avakaṃsato sattadhā paccayo hoti. Itaresaṃ panetaṃ pañcannaṃ cakkhāyatanādīnaṃ catumahābhūtasahāyaṃ hutvā sahajāta nissayavipākavippayuttaatthiavigatavasena chahākārehi paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti. Tassa vasena ukkaṃsāvakaṃso veditabbo.

Pavattepi tathā hoti, pākaṃ pākassa paccayo;

Apākaṃ avipākassa, chadhā chaṭṭhassa paccayo.

Pavattepi hi pañcavokārabhave yathā paṭisandhiyaṃ, tatheva vipākanāmaṃ vipākassa chaṭṭhāyatanassa avakaṃsato sattadhā paccayo hoti. Avipākaṃ pana avipākassa chaṭṭhassa avakaṃsatova tato vipākapaccayaṃ apanetvā chadhāva paccayo hoti. Vuttanayeneva panettha ukkaṃsāvakaṃso veditabbo.

Tattheva sesapañcannaṃ, vipākaṃ paccayo bhave;

Catudhā avipākampi, evameva pakāsitaṃ.

Tattheva hi pavatte sesānaṃ cakkhāyatanādīnaṃ pañcannaṃ cakkhuppasādādivatthukampi itarampi vipākanāmaṃ pacchājātavippayuttaatthiavigatapaccayehi catudhā paccayo hoti. Yathā ca vipākaṃ, avipākampi evameva pakāsitaṃ. Tasmā kusalādibhedampi tesaṃ catudhā paccayo hotīti veditabbaṃ. Evaṃ tāva nāmameva paṭisandhiyaṃ pavatte vā yassa yassa āyatanassa paccayo hoti, yathā ca hoti, tathā veditabbaṃ.

Rūpaṃ panettha āruppa-bhave bhavati paccayo;

Na ekāyatanassāpi, pañcakkhandhabhave pana.

Rūpato sandhiyaṃ vatthu, chadhā chaṭṭhassa paccayo;

Bhūtāni catudhā honti, pañcannaṃ avisesato.

Rūpato hi paṭisandhiyaṃ vatthurūpaṃ chaṭṭhassa manāyatanassa sahajātaaññamaññanissayavippayuttaatthiavigatapaccayehi chadhā paccayo hoti. Cattāri pana bhūtāni avisesato paṭisandhiyaṃ pavatte ca yaṃ yaṃ āyatanaṃ uppajjati, tassa tassa vasena pañcannampi cakkhāyatanādīnaṃ sahajātanissayaatthiavigatapaccayehi catudhā paccayā honti.

Tidhā jīvitametesaṃ, āhāro ca pavattiyaṃ;

Tāneva chadhā chaṭṭhassa, vatthu tasseva pañcadhā.

Etesaṃ pana cakkhādīnaṃ pañcannaṃ paṭisandhiyaṃ pavatte ca atthiavigataindriyavasena rūpajīvitaṃ tidhā paccayo hoti.

‘Āhāro cā’ti āhāro ca atthiavigataāhāravasena tidhā paccayo hoti. So ca kho ye sattā āhārūpajīvino, tesaṃ āhārānugate kāye pavattiyaṃyeva, no paṭisandhiyaṃ. Tāni pana pañca cakkhāyatanādīni chaṭṭhassa cakkhusotaghānajivhākāyaviññāṇasaṅkhātassa manāyatanassa nissayapurejātaindriyavippayuttaatthiavigatavasena chahākārehi paccayā honti pavatte, no paṭisandhiyaṃ. Ṭhapetvā pana pañca viññāṇāni tasseva avasesamanāyatanassa vatthurūpaṃ nissayapurejātavippayuttaatthiavigatavasena pañcadhā paccayo hoti pavatte, no paṭisandhiyaṃ. Evaṃ rūpameva paṭisandhiyaṃ pavatte vā yassa yassa āyatanassa paccayo hoti yathā ca hoti tathā veditabbaṃ.

Nāmarūpaṃ panubhayaṃ, hoti yaṃ yassa paccayo;

Yathā ca tampi sabbattha, viññātabbaṃ vibhāvinā.

Seyyathidaṃ – paṭisandhiyaṃ tāva pañcavokārabhave khandhattayavatthurūpasaṅkhātaṃ nāmarūpaṃ chaṭṭhāyatanassa sahajātaaññamaññanissayavipākasampayuttavippayuttaatthiavigatapaccayādīhi paccayo hotīti idamettha mukhamattaṃ. Vuttanayānusārena pana sakkā sabbaṃ yojetunti na ettha vitthāro dassitoti.

Nāmarūpapaccayā saḷāyatanapadaniddeso.

Phassapadaniddeso

230. Saḷāyatanapaccayā phassaniddese –

Chaḷeva phassā saṅkhepā, cakkhusamphassaādayo;

Viññāṇamiva battiṃsa, vitthārena bhavanti te.

‘Saṅkhepato’ hi pāḷiyaṃ cakkhusamphassoti ādayo chaḷeva phassā āgatā. Vitthārena pana cakkhusamphassādayo pañca kusalavipākā pañca akusalavipākāti dasa, sesā bāvīsati lokiyavipākaviññāṇasampayuttā ca bāvīsatīti evaṃ sabbepi saṅkhārapaccayā vuttaviññāṇamiva bāttiṃsa honti. Yaṃ panetassa bāttiṃsavidhassāpi phassassa paccayo saḷāyatanaṃ. Tattha –

Chaṭṭhena saha ajjhattaṃ, cakkhādiṃ bāhirehipi;

Saḷāyatanamicchanti, chahi saddhiṃ vicakkhaṇā.

Tattha ye tāva ‘‘upādinnakapavattikathā aya’’nti ekasantatipariyāpannameva paccayaṃ paccayuppannañca dīpenti, te chaṭṭhāyatanapaccayā phassoti pāḷianusārato āruppe chaṭṭhāyatanañca aññattha sabbasaṅgahato saḷāyatanañca phassassa paccayoti ekadesasarūpekasesaṃ katvā chaṭṭhena saha ajjhattaṃ cakkhādiṃ saḷāyatananti icchanti. Tañhi chaṭṭhāyatanañca saḷāyatanañca saḷāyatanantveva saṅghaṃ gacchati. Ye pana paccayuppannameva ekasantatipariyāpannaṃ dīpenti, paccayaṃ pana bhinnasantānampi, te yaṃ yaṃ āyatanaṃ phassassa paccayo hoti taṃ sabbaṃ dīpentā bāhirampi pariggahetvā tadeva chaṭṭhena saha ajjhattaṃ bāhirehipi rūpāyatanādīhi saddhiṃ saḷāyatananti icchanti. Tampi hi chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti etesaṃ ekasese kate saḷāyatanantveva saṅkhaṃ gacchati.

Etthāha – na sabbāyatanehi eko phasso sambhoti, nāpi ekamhā āyatanā sabbe phassā, ayañca saḷāyatanapaccayā phassoti ekova vutto, so kasmāti? Tatridaṃ vissajjanaṃ – saccametaṃ. Sabbehi eko ekamhā vā sabbe na sambhonti, sambhoti pana anekehi eko; yathā cakkhusamphasso cakkhāyatanā rūpāyatanā cakkhuviññāṇasaṅkhātā manāyatanā avasesā sampayuttadhammāyatanā cāti evaṃ sabbattha yathānurūpaṃ yojetabbaṃ. Tasmā eva hi –

Eko panekāyatana-ppabhavo iti dīpito;

Phassoyaṃ ekavacana-niddesenidha tādinā.

‘Ekavacananiddesenā’ti saḷāyatanapaccayā phassoti iminā hi ekavacananiddesena anekehi āyatanehi eko phasso hotīti tādinā dīpitoti attho. Āyatanesu pana –

Chadhā pañca tato ekaṃ, navadhā bāhirāni cha;

Yathāsambhavametassa, paccayatte vibhāvaye.

Tatrāyaṃ vibhāvanā – cakkhāyatanādīni tāva pañca cakkhusamphassādibhedato pañcavidhassa phassassa nissayapurejātaindriyavippayuttaatthiavigatavasena chadhā paccayā honti. Tato paraṃ ekaṃ vipākamanāyatanaṃ anekabhedassa vipākamanosamphassassa sahajātaaññamaññanissayavipākaāhāraindriyasampayuttaatthiavigatavasena navadhā paccayo hoti. Bāhiresu pana rūpāyatanaṃ cakkhusamphassassa ārammaṇapurejātaatthiavigatavasena catudhā paccayo hoti. Tathā saddāyatanādīni sotasamphassādīnaṃ. Manosamphassassa pana tāni dhammāyatanañca tathā ca ārammaṇapaccayamatteneva cāti evaṃ bāhirāni cha yathāsambhavametassa paccayatte vibhāvayeti.

Saḷāyatanapaccayā phassapadaniddeso.

Vedanāpadaniddeso

231. Phassapaccayā vedanāniddese –

Dvārato vedanā vuttā, cakkhusamphassajādikā;

Chaḷeva tā pabhedena, ekūnanavutī matā.

Cakkhusamphassajāvedanātiādinā hi nayena pāḷiyaṃ imā cakkhusamphassajādikā dvārato chaḷeva vedanā vuttā. Tā pana pabhedena ekūnanavutiyā cittehi sampayuttattā ekūnanavutīti matā.

Vedanāsu panetāsu, idha bāttiṃsa vedanā;

Vipākacittayuttāva, adhippetāti bhāsitā.

Aṭṭhadhā tattha pañcannaṃ, pañcadvāramhi paccayo;

Sesānaṃ ekadhā phasso, manodvārepi so tathā.

Tattha hi pañcadvāre cakkhupasādādivatthukānaṃ pañcannaṃ vedanānaṃ cakkhusamphassādiko phasso sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti. Sesānaṃ pana ekekasmiṃ dvāre sampaṭicchanasantīraṇatadārammaṇavasena pavattānaṃ kāmāvacaravipākavedanānaṃ cakkhusamphassādiko phasso upanissayavasena ekadhāva paccayo hoti.

‘Manodvārepi so tathā’ti manodvārepi hi tadārammaṇavasena pavattānaṃ kāmāvacaravipākavedanānaṃ so sahajātamanosamphassasaṅkhāto phasso tatheva aṭṭhadhā paccayo hoti, paṭisandhibhavaṅgacutivasena ca pavattānaṃ tebhūmakavipākavedanānampi. Yā panetā manodvāre tadārammaṇavasena pavattā kāmāvacaravedanā, tāsaṃ manodvāre āvajjanasampayutto manosamphasso upanissayavasena ekadhā paccayo hotīti.

Phassapaccayā vedanāpadaniddeso.

Taṇhāpadaniddeso

232. Vedanāpaccayā taṇhāniddese –

Rūpataṇhādibhedena, cha taṇhā idha dīpitā;

Ekekā tividhā tattha, pavattākārato matā.

Imasmiñhi vedanāpaccayā taṇhāniddese ‘seṭṭhiputto brāhmaṇaputto’ti pitito nāmavasena putto viya imā rūpataṇhā…pe… dhammataṇhāti ārammaṇato nāmavasena cha taṇhā dīpitā pakāsitā kathitāti attho. Tattha rūpe taṇhā rūpataṇhāti iminā nayena padattho veditabbo.

Tāsu ca pana taṇhāsu ekekā taṇhā pavattiākārato kāmataṇhā, bhavataṇhā, vibhavataṇhāti evaṃ tividhā matā. Rūpataṇhā eva hi yadā cakkhussa āpāthagataṃ rūpārammaṇaṃ kāmassādavasena assādayamānā pavattati, tadā kāmataṇhā nāma hoti. Yadā tadevārammaṇaṃ dhuvaṃ sassatanti pavattāya sassatadiṭṭhiyā saddhiṃ pavattati, tadā bhavataṇhā nāma hoti. Sassatadiṭṭhisahagato hi rāgo bhavataṇhāti vuccati. Yadā pana tadevārammaṇaṃ ‘‘ucchijjati vinassatī’’ti pavattāya ucchedadiṭṭhiyā saddhiṃ pavattati, tadā vibhavataṇhā nāma hoti. Ucchedadiṭṭhisahagato hi rāgo vibhavataṇhāti vuccati. Eseva nayo saddataṇhādīsupīti etā aṭṭhārasa taṇhā honti.

Tā ajjhattarūpādīsu aṭṭhārasa, bahiddhā aṭṭhārasāti chattiṃsa. Iti atītā chattiṃsa, anāgatā chattiṃsa, paccuppannā chattiṃsāti aṭṭhasataṃ taṇhā honti. Tā pana saṃṅkhippamānā rūpādiārammaṇavasena cha, kāmataṇhādivasena vā tissova taṇhā hontīti veditabbā. Yasmā panime sattā puttaṃ assādetvā putte mamattena dhātiyā viya rūpādiārammaṇavasena uppajjamānaṃ vedanaṃ assādetvā vedanāya mamattena rūpādiārammaṇadāyakānaṃ cittakāragandhabbagandhikasūdatantavāyarasāyanavidhāyakavejjādīnaṃ mahāsakkāraṃ karonti, tasmā sabbāpesā vedanāpaccayā taṇhā hotīti veditabbā.

Yasmā cettha adhippetā, vipākasukhavedanā;

Ekāva ekadhā cesā, tasmā taṇhāya paccayo.

‘Ekadhā’ti upanissayapaccayena paccayo hoti. Yasmā vā –

Dukkhī sukhaṃ patthayati, sukhī bhiyyopi icchati;

Upekkhā pana santattā, sukhamicceva bhāsitā.

Taṇhāya paccayā tasmā, honti tissopi vedanā;

Vedanāpaccayā taṇhā, iti vuttā mahesinā.

Vedanā paccayā cāpi, yasmā nānusayaṃ vinā;

Hoti tasmā na sā hoti, brāhmaṇassa vusīmatoti.

Vedanāpaccayā taṇhāpadaniddeso.

Upādānapadaniddeso

233. Taṇhāpaccayā upādānaniddese –

Upādānāni cattāri, tāni atthavibhāgato;

Dhammasaṅkhepavitthārā, kamato ca vibhāvaye.

Pāḷiyañhi upādānanti kāmupādānaṃ…pe… attavādupādānanti imāni cattāri upādānāni āgatāni. Tesaṃ ayaṃ atthavibhāgo – vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ. Kāmo ca so upādānañcātipi kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ. Daḷhattho hettha upasaddo upāyāsa-upakaṭṭhādīsu viya. Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Diṭṭhiṃ upādiyatīti vā diṭṭhupādānaṃ. Sassato attā ca loko cātiādīsu hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyati. Tathā sīlabbataṃ upādiyatīti sīlabbatupādānaṃ. Sīlabbatañca taṃ upādānañcātipi sīlabbatupādānaṃ. Gosīlagovatādīni hi evaṃ suddhīti abhinivesato sayameva upādānānīti. Tathā vadanti etenāti vādo, upādiyanti etenāti upādānaṃ. Kiṃ vadanti upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ. Ayaṃ tāva tesaṃ atthavibhāgo.

‘Dhammasaṅkhepavitthāre’ pana kāmupādānaṃ tāva ‘‘tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – idaṃ vuccati kāmupādāna’’nti āgatattā saṅkhepato taṇhādaḷhattaṃ vuttaṃ. Taṇhādaḷhattaṃ nāma purimataṇhāupanissayapaccayena daḷhasambhūtā uttarataṇhā eva. Keci panāhu – appattavisayapatthanā taṇhā, andhakāre corassa hatthappasāraṇaṃ viya. Sampattavisayaggahaṇaṃ upādānaṃ, tasseva bhaṇḍaggahaṇaṃ viya. Appicchatāsantuṭṭhitāpaṭipakkhā ca te dhammā. Tathā pariyesanārakkhadukkhamūlāti. Sesupādānattayaṃ pana saṅkhepato diṭṭhimattameva.

Vitthārato pana pubbe rūpādīsu vuttāya aṭṭhasatappabhedāyapi taṇhāya daḷhabhāvo kāmupādānaṃ. Dasavatthukā micchādiṭṭhi diṭṭhupādānaṃ. Yathāha – ‘‘tattha katamaṃ diṭṭhupādānaṃ? Natthi dinnaṃ, natthi yiṭṭhaṃ…pe… sacchikatvā pavedentīti yā evarūpā diṭṭhi…pe… vipariyesaggāho – idaṃ vuccati diṭṭhupādāna’’nti (dha. sa. 1221; vibha. 938) sīlavatehi suddhiparāmasanaṃ pana sīlabbatupādānaṃ. Yathāha – ‘‘tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti yā evarūpā diṭṭhi…pe… vipariyesaggāho – idaṃ vuccati sīlabbatupādāna’’nti (dha. sa. 1222; vibha. 938). Vīsativatthukā sakkāyadiṭṭhi attavādupādānaṃ. Yathāha – ‘‘tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano…pe… sappurisadhamme avinīto rūpaṃ attato samanupassati…pe… vipariyesaggāho – idaṃ vuccati attavādupādāna’’nti (dha. sa. 1223; vibha. 938). Ayamettha dhammasaṅkhepavitthāro.

‘Kamato’ti ettha pana tividho kamo – uppattikkamo, pahānakkamo, desanākkamo ca. Tattha anamatagge saṃsāre imassa paṭhamaṃ uppattīti abhāvato kilesānaṃ nippariyāyena uppattikkamo na vuccati. Pariyāyena pana yebhuyyena ekasmiṃ bhave attaggāhapubbaṅgamo sassatucchedābhiniveso. Tato ‘‘sassato ayaṃ attā’’ti gaṇhato attavisuddhatthaṃ sīlabbatupādānaṃ, ucchijjatīti gaṇhato paralokanirapekkhassa kāmupādānanti evaṃ paṭhamaṃ attavādupādānaṃ, tato diṭṭhisīlabbatakāmupādānānīti ayametesaṃ ekasmiṃ bhave uppattikkamo.

Diṭṭhupādānādīni cettha paṭhamaṃ pahīyanti sotāpattimaggavajjhattā. Kāmupādānaṃ pacchā arahattamaggavajjhattāti. Ayametesaṃ pahānakkamo.

Mahāvisayattā pana pākaṭattā ca etesu kāmupādānaṃ paṭhamaṃ desitaṃ. Mahāvisayañhi taṃ aṭṭhacittasampayogā. Appavisayāni itarāni catucittasampayogā. Yebhuyyena ca ālayarāmatāya pajāya pākaṭaṃ kāmupādānaṃ, na itarāni. Kāmupādānavā vatthukāmānaṃ samadhigamatthaṃ kotūhalamaṅgalādibahulo hoti, na sassatadiṭṭhīti tadanantaraṃ diṭṭhupādānaṃ. Taṃ pabhijjamānaṃ sīlabbataattavādupādānavasena duvidhaṃ hoti. Tasmiṃ dvaye gokiriyaṃ vā kukkurakiriyaṃ vā disvāpi veditabbato oḷārikanti sīlabbatupādānaṃ paṭhamaṃ desitaṃ, sukhumattā ante attavādupādānanti ayametesaṃ desanākkamo.

Taṇhā ca purimassettha, ekadhā hoti paccayo;

Sattadhā aṭṭhadhā vāpi, hoti sesattayassa sā.

Ettha ca evaṃ desite upādānacatukke purimassa kāmupādānassa kāmataṇhā upanissayavasena ekadhāva paccayo hoti taṇhābhinanditesu visayesu uppattito. Sesattayassa pana sahajātaaññamaññanissayasampayuttaatthiavigatahetuvasena sattadhā vā upanissayena saha aṭṭhadhā vāpi paccayo hoti. Yadā ca sā upanissayavasena paccayo hoti tadā asahajātāva hotīti.

Taṇhāpaccayā upādānapadaniddeso.

Bhavapadaniddeso

234. Upādānapaccayā bhavaniddese –

Atthato dhammato ceva, sātthato bhedasaṅgahā;

Yaṃ yassa paccayo ceva, viññātabbo vinicchayo.

Tattha bhavatīti bhavo. Duvidhenāti dvīhi ākārehi pavattitoti attho. Athavā duvidhenāti paccate karaṇavacanaṃ, duvidhoti vuttaṃ hoti. Atthīti saṃvijjati. Kammameva bhavo kammabhavo. Upapattiyeva bhavo upapattibhavo. Ettha ca upapatti bhavatīti bhavo. Kammaṃ pana yathā sukhakāraṇattā ‘‘sukho buddhānamuppādo’’ti (dha. pa. 194) vutto, evaṃ bhavakāraṇattā phalavohārena bhavoti veditabbaṃ. Tattha katamo kammabhavoti tesu dvīsu bhavesu yo kammabhavoti vutto, so katamoti attho. Puññābhisaṅkhārādayo vuttatthā eva. Sabbanti anavasesaṃ. Bhavaṃ gacchati gameti cāti bhavagāmi. Iminā lokuttaraṃ paṭikkhipati. Ayañhi vaṭṭakathā, tañca vivaṭṭanissitanti. Karīyatīti kammaṃ.

Kāmabhavādīsu kāmasaṅkhāto bhavo kāmabhavo. Esa nayo rūpārūpabhavesu. Saññāvataṃ bhavo, saññā vā ettha bhave atthīti saññābhavo. Vipariyāyena asaññābhavo. Oḷārikasaññāya abhāvā sukhumāya ca bhāvā neva saññā nāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo. Ekena rūpakkhandhena vokiṇṇo bhavo ekavokārabhavo. Eko vā vokāro assa bhavassāti ekavokārabhavo. Eseva nayo catuvokārapañcavokārabhavesu. Ayaṃ vuccati upapattibhavoti esa navavidhopi upapattibhavo nāma vuccatīti. Evaṃ tāvettha ‘atthato’ viññātabbo vinicchayo.

‘Dhammato’ pana ettha hi puññābhisaṅkhāro dhammato terasa cetanā, apuññābhisaṅkhāro dvādasa, āneñjābhisaṅkhāro catasso. ‘‘Sabbampi bhavagāmikamma’’nti etena sabbepete dhammā cetanā sampayuttā vā kammasaṅkhātā ācayagāmino dhammā saṅgahitā. Kāmabhavo pañca upādinnakkhandhā, tathā rūpabhavo, arūpabhavo cattāro, saññābhavo catupañca, asaññābhavo eko upādinnakkhandho, nevasaññānāsaññābhavo cattāro. Ekavokārabhavādayo ekacatupañcakkhandhā upādinnakkhandhehīti evamettha ‘dhammato’pi viññātabbo vinicchayo.

‘Sātthato’ti yathā ca bhavaniddese tatheva kāmañca saṅkhāraniddesepi puññābhisaṅkhārādayova vuttā, evaṃ santepi purimā atītakammavasena idha paṭisandhiyā paccayattā vuttā. Ime paccuppannakammavasena āyatiṃ paṭisandhiyā paccayattāti punavacanaṃ sātthakameva. Pubbe vā ‘‘tattha katamo puññābhisaṅkhāro? Kusalacetanā kāmāvacarā’’ti evamādinā nayena cetanāva saṅkhārāti vuttā. Idha pana ‘‘sabbampi bhavagāmikamma’’nti vacanato cetanāsampayuttāpi. Pubbe ca viññāṇapaccayameva kammaṃ saṅkhārāti vuttaṃ, idāni asaññābhavanibbattakampi. Kiṃ vā bahunā? ‘‘Avijjāpaccayā saṅkhārā’’ti ettha puññābhisaṅkhārādayova kusalākusaladhammā vuttā. ‘‘Upādānapaccayā bhavo’’ti idha pana upapattibhavassāpi saṅgahitattā kusalākusalābyākatā dhammā vuttā. Tasmā sabbathāpi sātthakamevidaṃ punavacananti. Evamettha ‘sātthato’pi viññātabbo vinicchayo.

‘Bhedasaṅgahā’ti upādānapaccayā bhavassa bhedato ceva saṅgahato ca. Yañhi kāmupādānapaccayā kāmabhavanibbattakaṃ kammaṃ kariyati, so kammabhavo. Tadabhinibbattā khandhā upapattibhavo. Esa nayo rūpārūpabhavesu. Evaṃ kāmupādānapaccayā dve kāmabhavā, tadantogadhāva saññābhavapañcavokārabhavā; dve rūpabhavā, tadantogadhāva saññābhavaasaññābhavaekavokārabhavapañcavokārabhavā; dve arūpabhavā, tadantogadhāva saññābhavanevasaññānāsaññābhavacatuvokārabhavāti saddhiṃ antogadhehi cha bhavā. Yathā ca kāmupādānapaccayā saddhiṃ antogadhehi cha bhavā tathā sesupādānapaccayāpīti evaṃ upādānapaccayā bhedato saddhiṃ antogadhehi catuvīsati bhavā.

Saṅgahato pana kammabhavaṃ upapattibhavañca ekato katvā kāmupādānapaccayā saddhiṃ antogadhehi eko kāmabhavo, tathā rūpārūpabhavāti tayo bhavā. Tathā sesupādānapaccayāpīti evaṃ upādānapaccayā saṅgahato saddhiṃ antogadhehi dvādasa bhavā. Apica avisesena upādānapaccayā kāmabhavūpagaṃ kammaṃ kammabhavo. Tadabhinibbattā khandhā upapattibhavo. Esa nayo rūpārūpabhavesu. Evaṃ upādānapaccayā saddhiṃ antogadhehi dve kāmabhavā, dve rūpabhavā, dve arūpabhavāti aparenapi pariyāyena saṅgahato cha bhavā. Kammabhavaupapattibhavabhedaṃ vā anupagamma saddhiṃ antogadhehi kāmabhavādivasena tayo bhavā honti. Kāmabhavādibhedañcāpi anupagamma kammabhavaupapattibhavavasena dve bhavā honti. Kammupapattibhedañca anupagamma upādānapaccayā bhavoti bhavavasena eko bhavo hotīti. Evamettha upādānapaccayassa bhavassa bhedasaṅgahāpi viññātabbo vinicchayo.

‘Yaṃ yassa paccayo cevā’ti yañcettha upādānaṃ yassa paccayo hoti, tatopi viññātabbo vinicchayoti attho. Kiṃ panettha kassa paccayo hoti? Yaṃ kiñci yassa kassaci paccayo hotiyeva. Ummattako viya hi puthujjano. So ‘idaṃ yuttaṃ, idaṃ ayutta’nti avicāretvā yassa kassaci upādānassa vasena yaṃ kiñci bhavaṃ patthetvā yaṃ kiñci kammaṃ karotiyeva. Tasmā yadekacce ‘‘sīlabbatupādānena rūpārūpabhavā na hontī’’ti vadanti, taṃ na gahetabbaṃ. Sabbena pana sabbo hotīti gahetabbaṃ, seyyathidaṃ – idhekacco anussavavasena vā diṭṭhānusārena vā ‘‘kāmā nāmete manussaloke ceva khattiyamahāsālakulādīsu chakāmāvacaradevaloke ca samiddhā’’ti cintetvā tesaṃ adhigamatthaṃ asaddhammasavanādīhi vañcito ‘iminā kammena kāmā sampajjantī’ti maññamāno kāmupādānavasena kāyaduccaritādīnipi karoti. So duccaritapāripūriyā apāye uppajjati; sandiṭṭhike vā pana kāme patthayamāno paṭiladdhe vā gopayamāno kāmupādānavasena kāyaduccaritādīnipi karoti. So duccaritapāripūriyā apāye uppajjati. Tatrāssa upapattihetubhūtaṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo saññābhavapañcavokārabhavā pana tadantogadhā eva.

Aparo pana saddhammasavanādīhi upabrūhitañāṇo ‘‘iminā kammena kāmā sampajjantī’’ti maññamāno kāmupādānavasena kāyasucaritādīni karoti. So sucaritapāripūriyā devesu vā manussesu vā uppajjati. Tatrāssa upapattihetubhūtaṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññābhavapañcavokārabhavā pana tadantogadhā eva. Iti kāmupādānaṃ sappabhedassa sāntogadhassa kāmabhavassa paccayo hoti.

Aparo ‘‘rūpārūpabhavesu tato samiddhatarā kāmā’’ti sutvā vā parikappetvā vā kāmupādānavaseneva rūpārūpasamāpattiyo nibbattetvā samāpattibalena rūpārūpabrahmaloke uppajjati. Tatrāssa upapattihetubhūtaṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññāasaññā nevasaññā nāsaññāekavokāracatuvokārapañcavokārabhavā pana tadantogadhā eva. Iti kāmupādānaṃ sappabhedānaṃ sāntogadhānaṃ rūpārūpabhavānampi paccayo hoti.

Aparo ‘‘ayaṃ attā nāma kāmāvacarasampattibhave vā rūpārūpabhavānaṃ vā aññatarasmiṃ ucchinno suucchinno hotī’’ti ucchedadiṭṭhiṃ upādāya tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññābhavādayo pana tadantogadhā eva. Iti diṭṭhupādānaṃ sappabhedānaṃ sāntogadhānaṃ tiṇṇampi kāmarūpārūpabhavānaṃ paccayo hoti.

Aparo ‘‘ayaṃ attā nāma kāmāvacarasampattibhave vā rūpārūpabhavānaṃ vā aññatarasmiṃ sukhī hoti, vigatapariḷāho hotī’’ti attavādupādānena tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo. Saññābhavādayo pana tadantogadhā eva. Iti attavādupādānaṃ sappabhedānaṃ sāntogadhānaṃ tiṇṇaṃ bhavānaṃ paccayo hoti.

Aparo ‘‘idaṃ sīlabbataṃ nāma kāmāvacarasampattibhave vā rūpārūpabhavānaṃ vā aññatarasmiṃ paripūrentassa sukhaṃ pāripūriṃ gacchatī’’ti sīlabbatupādānavasena tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo. Saññābhavādayo pana tadantogadhā eva. Iti sīlabbatupādānampi sappabhedānaṃ sāntogadhānaṃ tiṇṇaṃ bhavānaṃ paccayo hotīti evamettha yaṃ yassa paccayo hoti tatopi viññātabbo vinicchayo.

Kiṃ panettha kassa bhavassa kathaṃ paccayo hotīti ce?

Rūpārūpabhavānaṃ, upanissayapaccayo upādānaṃ;

Sahajātādīhipi taṃ, kāmabhavassāti viññeyyaṃ.

Rūpārūpabhavānañhi kāmabhavapariyāpannassa ca kāmabhave kusalakammasseva upapattibhavassa cetaṃ catubbidhampi upādānaṃ upanissayapaccayena ekadhā paccayo hoti. Kāmabhave attanā sampayuttaakusalakammabhavassa sahajātaaññamaññanissayasampayuttaatthiavigatahetupaccayappabhedehi sahajātādīhi paccayo hoti. Vippayuttassa pana upanissayapaccayenevāti.

Upādānapaccayā bhavapadaniddeso.

Jātijarāmaraṇādipadaniddeso

235. Bhavapaccayā jātiniddesādīsu jātiādīnaṃ vinicchayo saccavibhaṅge vuttanayeneva veditabbo. Bhavoti panettha kammabhavova adhippeto. So hi jātiyā paccayo, na upapattibhavo. So pana kammapaccayaupanissayapaccayavasena dvidhāva paccayo hotīti.

Tattha siyā – kathaṃ panetaṃ jānitabbaṃ ‘‘bhavo jātiyā paccayo’’ti ce? Bāhirapaccayasamattepi hīnapaṇītatādivisesadassanato. Bāhirānañhi janakajanettisukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ hīnapaṇītatādiviseso dissati. So ca na ahetuko, sabbadā ca sabbesañca abhāvato; na kammabhavato aññahetuko, tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa abhāvatoti kammabhavahetukova. Kammañhi sattānaṃ hīnapaṇītādivisesahetu. Tenāha bhagavā – ‘‘kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā’’ti (ma. ni. 3.289). Tasmā jānitabbametaṃ – ‘‘bhavo jātiyā paccayo’’ti.

Yasmā ca asati jātiyā jarāmaraṇaṃ nāma na hoti, sokādayo ca dhammā na honti, jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhātadukkhadhammaphuṭṭhassa ca bālassa jarāmaraṇābhisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā vā sokādayo ca dhammā honti, tasmā ayaṃ jātijarāmaraṇassa ceva sokādīnañca paccayo hotīti veditabbā. Sā pana upanissayakoṭiyā ekadhāva paccayo hotīti.

Bhavapaccayā jātiādipadaniddeso.

242. Evametassātiādīnaṃ attho uddesavāre vuttanayeneva veditabbo. Saṅgatiādīni samudayavevacanāneva.

Yasmā panettha sokādayo avasāne vuttā, tasmā yā sā avijjā ‘‘avijjāpaccayā saṅkhārā’’ti evametassa bhavacakkassa ādimhi vuttā, sā –

Sokādīhi avijjā, siddhā bhavacakkamaviditādimidaṃ;

Kārakavedakarahitaṃ, dvādasavidhasuññatāsuññaṃ.

Satataṃ samitaṃ pavattatīti veditabbaṃ. Kathaṃ panettha sokādīhi avijjā siddhā? Kathamidaṃ bhavacakkaṃ aviditādi? Kathaṃ kārakavedakarahitaṃ? Kathaṃ dvādasavidhasuññatāsuññanti ce? Ettha hi sokadukkhadomanassupāyāsā avijjāya aviyogino, paridevo ca nāma mūḷhassāti tesu tāva siddhesu siddhāva hoti avijjā. Apica ‘‘āsavasamudayā avijjāsamudayo’’ti hi vuttaṃ. Āsavasamudayā cete sokādayo honti. Kathaṃ? Vatthukāmaviyoge tāva soko kāmāsavasamudayo hoti? Yathāha –

‘‘Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppatī’’ti. (su. ni. 773);

Yathā cāha – ‘‘kāmato jāyatī soko’’ti (dha. pa. 215). Sabbepi cete diṭṭhāsavasamudayā honti, yathāha – ‘‘tassa ahaṃ rūpaṃ, mama rūpanti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā’’ti (saṃ. ni. 3.1). Yathā ca diṭṭhāsavasamudayā evaṃ bhavāsavasamudayāpi, yathāha – ‘‘yepi te devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajja’’nti (saṃ. ni. 3.78; a. ni. 4.33) pañca pubbanimittāni disvā maraṇabhayena santajjitānaṃ devānaṃ viyāti. Yathā ca bhavāsavasamudayā evaṃ avijjāsavasamudayāpi, yathāha – ‘‘sa kho so, bhikkhave, bālo diṭṭheva dhamme tividhaṃ dukkhadomanassaṃ paṭisaṃvedetī’’ti (ma. ni. 3.246).

Iti yasmā āsavasamudayā ete honti, tasmā ete sijjhamānā avijjāya hetubhūte āsave sādhenti. Āsavesu ca siddhesu paccayabhāve bhāvato avijjāpi siddhāva hotīti. Evaṃ tāvettha ‘sokādīhi avijjā siddhā’ hotīti veditabbā.

Yasmā pana evaṃ paccayabhāve bhāvato avijjāya siddhāya puna ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇa’’nti evaṃ hetuphalaparamparāya pariyosānaṃ natthi, tasmā taṃ hetuphalasambandhavasena pavattaṃ dvādasaṅgaṃ ‘bhavacakkaṃ aviditādī’ti siddhaṃ hoti.

Evaṃ sati ‘‘avijjāpaccayā saṅkhārā’’ti idaṃ ādimattakathanaṃ virujjhatīti ce? Nayidaṃ ādimattakathanaṃ, padhānadhammakathanaṃ panetaṃ. Tiṇṇañhi vaṭṭānaṃ avijjā padhānā. Avijjāggahaṇena hi avasesaṃ kilesavaṭṭañca kammādīni ca bālaṃ paliveṭhenti, sappasiraggahaṇena sesaṃ sappasarīraṃ viya bāhaṃ. Avijjāsamucchede pana kate tehi vimokkho hoti, sappasiracchede kate paliveṭhitabāhāvimokkho viya. Yathāha – ‘‘avijjāyatveva asesavirāganirodhā saṅkhāranirodho’’tiādi (saṃ. ni. 2.1; mahāva. 1). Iti yaṃ gaṇhato bandho muñcato ca mokkho hoti, tassa padhānadhammassa kathanamidaṃ, na ādimattakathananti evamidaṃ bhavacakkaṃ aviditādīti veditabbaṃ. Tayidaṃ yasmā avijjādīhi kāraṇehi saṅkhārādīnaṃ pavatti, tasmā tato aññena ‘‘brahmā mahābrahmā seṭṭho sajitā’’ti evaṃ parikappitena brahmādinā vā saṃsārassa kārakena ‘‘so kho pana me ayaṃ attā vado vedeyyo’’ti evaṃ parikappitena attanā vā sukhadukkhānaṃ vedakena rahitaṃ. Iti ‘kārakavedakarahita’nti veditabbaṃ.

Yasmā panettha avijjā udayabbayadhammakattā dhuvabhāvena, saṃkiliṭṭhattā saṃkilesikattā ca subhabhāvena, udayabbayapaṭipīḷitattā sukhabhāvena, paccayāyattavuttittā vasavattanabhūtena attabhāvena ca suññā, tathā saṅkhārādīnipi aṅgāni; yasmā vā avijjā na attā, na attano, na attani, na attavatī, tathā saṅkhārādīnipi aṅgāni; tasmā ‘dvādasavidhasuññatāsuññamidaṃ’ bhavacakkanti veditabbaṃ.

Evañca viditvā puna –

Tassa avijjātaṇhā, mūlamatītādayo tayo kālā;

Dve aṭṭha dve eva ca, sarūpato tesu aṅgāni.

Tassa kho panetassa bhavacakkassa avijjā taṇhā cāti dve dhammā mūlanti veditabbā. Tadetaṃ pubbantāharaṇato avijjāmūlaṃ vedanāvasānaṃ, aparantasantānato taṇhāmūlaṃ jarāmaraṇāvasānanti duvidhaṃ hoti. Tattha purimaṃ diṭṭhicaritavasena vuttaṃ, pacchimaṃ taṇhācaritavasena. Diṭṭhicaritānañhi avijjā, taṇhācaritānaṃ taṇhā saṃsāranāyikā. Ucchedadiṭṭhisamugghātāya vā paṭhamaṃ, phaluppattiyā hetūnaṃ anupacchedapakāsanato; sassatadiṭṭhisamugghātāya dutiyaṃ, uppannānaṃ jarāmaraṇapakāsanato; gabbhaseyyakavasena vā purimaṃ, anupubbapavattidīpanato; opapātikavasena pacchimaṃ sahuppattidīpanato.

Atītapaccuppannānāgatā cassa tayo kālā. Tesu pāḷiyaṃ sarūpato āgatavasena avijjā saṅkhārā cāti dve aṅgāni atītakālāni, viññāṇādīni bhavāvasānāni aṭṭha paccuppannakālāni, jāti ceva jarāmaraṇañca dve anāgatakālānīti veditabbāni. Puna –

Hetuphalahetupubbaka-tisandhicatubhedasaṅgahañcetaṃ;

Vīsatiākārāraṃ, tivaṭṭamanavaṭṭhitaṃ bhamati.

Itipi veditabbaṃ. Tattha saṅkhārānañca paṭisandhiviññāṇassa ca antarā eko hetuphalasandhi nāma. Vedanāya ca taṇhāya ca antarā eko phalahetusandhi nāma. Bhavassa ca jātiyā ca antarā eko hetuphalasandhīti. Evamidaṃ hetuphalahetupubbakatisandhīti veditabbaṃ. Sandhīnaṃ ādipariyosānavavatthitā panassa cattāro saṅgahā honti, seyyathidaṃ – avijjāsaṅkhārā eko saṅgaho, viññāṇanāmarūpasaḷāyatanaphassavedanā dutiyo, taṇhupādānabhavā tatiyo, jātijarāmaraṇaṃ catutthoti. Evamidaṃ catubhedasaṅgahanti veditabbaṃ.

Atīte hetavo pañca, idāni phalapañcakaṃ;

Idāni hetavo pañca, āyatiṃ phalapañcakanti.

Etehi pana vīsatiyā ākārehi arehi vīsatiākārāranti veditabbaṃ. Tattha ‘atīte hetavo pañcā’ti avijjā saṅkhārā cāti ime tāva dve vuttā eva. Yasmā pana avidvā paritassati, paritasito upādiyati, tassa upādānapaccayā bhavo, tasmā taṇhupādānabhavāpi gahitā honti. Tenāha ‘‘purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā’’ti (paṭi. ma. 1.47).

Tattha purimakammabhavasminti purime kammabhave, atītajātiyaṃ kammabhave kariyamāneti attho. Moho avijjāti yo tadā dukkhādīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ kammaṃ karoto purimacetanāyo, yathā ‘dānaṃ dassāmī’ti cittaṃ uppādetvā māsampi saṃvaccharampi dānūpakaraṇāni sajjentassa uppannā purimacetanāyo. Paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavoti vuccati. Ekāvajjanesu vā chasu javanesu cetanā āyūhanasaṅkhārā nāma. Sattamā cetanā bhavo. Yā kāci vā pana cetanā bhavo, taṃsampayuttā āyūhanasaṅkhārā nāma. Nikanti taṇhāti yā kammaṃ karontassa tassa phale uppattibhave nikāmanā patthanā sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammaṃ bhavassa paccayabhūtaṃ; ‘idaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmi ucchijjissāmī’tiādinā nayena pavattaṃ upagamanaṃ gahaṇaṃ parāmasanaṃ – idaṃ upādānaṃ nāma. Cetanā bhavoti āyūhanāvasāne vuttacetanā bhavoti evamattho veditabbo.

‘Idāni phalapañcaka’nti viññāṇādi vedanāvasānaṃ pāḷiyaṃ āgatameva. Yathāha ‘‘idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā ime pañca dhammā idhūpapattibhavasmiṃ purekatassa kammassa paccayā’’ti (paṭi. ma. 1.47). Tattha paṭisandhi viññāṇanti yaṃ bhavantarapaṭisandhānavasena uppannattā paṭisandhīti vuccati, taṃ viññāṇaṃ. Okkanti nāmarūpanti yā gabbhe rūpārūpadhammānaṃ okkanti, āgantvā pavisanaṃ viya – idaṃ nāmarūpaṃ. Pasādo āyatananti idaṃ cakkhādipañcāyatanavasena vuttaṃ. Phuṭṭho phassoti yo ārammaṇaṃ phuṭṭho phusanto uppanno – ayaṃ phasso. Vedayitaṃ vedanāti yaṃ paṭisandhiviññāṇena vā saḷāyatanapaccayena vā phassena sahuppannaṃ vipākavedayitaṃ, sā vedanāti evamattho veditabbo.

‘Idāni hetavo pañcā’ti taṇhādayo pāḷiyaṃ āgatāva taṇhupādānabhavā. Bhave pana gahite tassa pubbabhāgā taṃsampayuttā vā saṅkhārā gahitāva honti, taṇhupādānaggahaṇena ca taṃsampayuttā, yāya vā mūḷho kammaṃ karoti sā avijjā gahitāva hotīti evaṃ pañca. Tenāha ‘‘idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo. Ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā’’ti (paṭi. ma. 1.47). Tattha idha paripakkattā āyatanānanti paripakkāyatanassa kammakaraṇakāle sammoho dassito. Sesaṃ uttānameva.

‘Āyatiṃ phalapañcaka’nti viññāṇādīni pañca. Tāni jātiggahaṇena vuttāni. Jarāmaraṇaṃ pana tesaṃyeva jarāmaraṇaṃ. Tenāha ‘‘āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā. Ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā’’ti (paṭi. ma. 1.47). Evamidaṃ vīsatiākārāraṃ hoti.

Tattha purimabhavasmiṃ pañca kammasambhārā, etarahi pañca vipākasambhārā, etarahi pañca kammasambhārā, anāgate pañca vipākadhammāti dasa dhammā kammaṃ, dasa vipākoti. Dvīsu ṭhānesu kammaṃ kammaṃ nāma, dvīsu ṭhānesu vipāko vipāko nāmāti sabbampetaṃ bhavacakkaṃ paccayākāravaṭṭaṃ kammañceva kammavipāko ca. Tathā dvīsu ṭhānesu kammaṃ kammasaṅkhepo, dvīsu ṭhānesu vipāko vipākasaṅkhepoti sabbampetaṃ kammasaṅkhepo ceva vipākasaṅkhepo ca. Dvīsu ṭhānesu kammaṃ kammavaṭṭaṃ, dvīsu ṭhānesu vipāko vipākavaṭṭanti sabbampetaṃ kammavaṭṭañceva vipākavaṭṭañca. Tathā dvīsu ṭhānesu kammaṃ kammabhavo, dvīsu ṭhānesu vipāko vipākabhavoti sabbampetaṃ kammabhavo ceva vipākabhavo ca. Dvīsu ṭhānesu kammaṃ kammapavattaṃ, dvīsu ṭhānesu vipāko vipākapavattanti sabbampetaṃ kammapavattañceva vipākapavattañca. Tathā dvīsu ṭhānesu kammaṃ kammasantati, dvīsu vipāko vipākasantatīti sabbampetaṃ kammasantati ceva vipākasantati ca. Dvīsu ṭhānesu kammaṃ kiriyā nāma, dvīsu vipāko kiriyāphalaṃ nāmāti sabbampetaṃ kiriyā ceva kiriyāphalañcāti.

Evaṃ samuppannamidaṃ sahetukaṃ,

Dukkhaṃ aniccaṃ calamittaraddhuvaṃ;

Dhammehi dhammā pabhavanti hetuso,

Na hettha attāva parova vijjati.

Dhammā dhamme sañjanenti, hetusambhārapaccayā;

Hetūnañca nirodhāya, dhammo buddhena desito;

Hetūsu uparuddhesu, chinnaṃ vaṭṭaṃ na vaṭṭati.

Evaṃ dukkhantakiriyāya, brahmacariyīdha vijjati;

Satte ca nūpalabbhante, nevucchedo na sassataṃ.

Tivaṭṭamanavaṭṭhitaṃ bhamatīti ettha pana saṅkhārabhavā kammavaṭṭaṃ, avijjātaṇhūpādānāni kilesavaṭṭaṃ, viññāṇanāmarūpasaḷāyatanaphassavedanā vipākavaṭṭanti imehi tīhi vaṭṭehi tivaṭṭamidaṃ bhavacakkaṃ yāva kilesavaṭṭaṃ na upacchijjati tāva anupacchinnapaccayattā anavaṭṭhitaṃ punappunaṃ parivaṭṭanato bhamatiyevāti veditabbaṃ.

Tayidamevaṃ bhamamānaṃ –

Saccappabhavato kiccā, vāraṇā upamāhi ca;

Gambhīranayabhedā ca, viññātabbaṃ yathārahaṃ.

Tattha yasmā kusalākusalakammaṃ avisesena samudayasaccanti saccavibhaṅge vuttaṃ, tasmā avijjāpaccayā saṅkhārāti avijjāya saṅkhārā dutiyasaccappabhavaṃ dutiyasaccaṃ, saṅkhārehi viññāṇaṃ dutiyasaccappabhavaṃ paṭhamasaccaṃ, viññāṇādīhi nāmarūpādīni vipākavedanāpariyosānāni paṭhamasaccappabhavaṃ paṭhamasaccaṃ, vedanāya taṇhā paṭhamasaccappabhavaṃ dutiyasaccaṃ, taṇhāya upādānaṃ dutiyasaccappabhavaṃ dutiyasaccaṃ, upādānato bhavo dutiyasaccappabhavaṃ paṭhamadutiyasaccadvayaṃ, bhavato jāti dutiyasaccappabhavaṃ paṭhamasaccaṃ, jātiyā jarāmaraṇaṃ paṭhamasaccappabhavaṃ paṭhamasaccanti. Evaṃ tāvidaṃ ‘saccappabhavato’ viññātabbaṃ yathārahaṃ.

Yasmā panettha avijjā vatthūsu ca satte sammoheti paccayo ca hoti saṅkhārānaṃ pātubhāvāya, tathā saṅkhārā saṅkhatañca abhisaṅkharonti paccayā ca honti viññāṇassa, viññāṇampi vatthuñca paṭijānāti paccayo ca hoti nāmarūpassa, nāmarūpampi aññamaññañca upatthambheti paccayo ca hoti saḷāyatanassa, saḷāyatanampi savisaye ca vattati paccayo ca hoti phassassa, phassopi ārammaṇañca phusati paccayo ca hoti vedanāya, vedanāpi ārammaṇarasañca anubhavati paccayo ca hoti taṇhāya, taṇhāpi rajjanīye ca dhamme rajjati paccayo ca hoti upādānassa, upādānampi upādānīye ca dhamme upādiyati paccayo ca hoti bhavassa, bhavopi nānāgatīsu ca vikkhipati paccayo ca hoti jātiyā, jātipi khandhe ca janeti tesaṃ abhinibbattibhāvena pavattatā paccayo ca hoti jarāmaraṇassa, jarāmaraṇampi khandhānaṃ pākabhedabhāvañca adhitiṭṭhati paccayo ca hoti bhavantarapātubhāvāya sokādīnaṃ adhiṭṭhānattā, tasmā sabbapadesu dvidhā pavatta‘kiccato’pi idaṃ viññātabbaṃ yathārahaṃ.

Yasmā cettha ‘‘avijjāpaccayā saṅkhārā’’ti idaṃ kārakadassananivāraṇaṃ, ‘‘saṅkhārapaccayā viññāṇa’’nti attasaṅkantidassananivāraṇaṃ, ‘‘viññāṇapaccayā nāmarūpa’’nti attātiparikappitavatthubhedadassanato ghanasaññānivāraṇaṃ, ‘‘nāmarūpapaccayā saḷāyatana’’ntiādīsu ‘‘attā passati…pe… vijānāti phusati vedayati taṇhiyati upādiyati bhavati jāyati jīyati mīyatī’’ti evamādidassananivāraṇaṃ, tasmā micchādassananivāraṇatopetaṃ bhavacakkaṃ ‘nivāraṇato’ viññātabbaṃ yathārahaṃ.

Yasmā panettha salakkhaṇasāmaññalakkhaṇavasena dhammānaṃ adassanato andho viya avijjā, andhassa upakkhalanaṃ viya avijjāpaccayā saṅkhārā, upakkhalitassa patanaṃ viya saṅkhārapaccayā viññāṇaṃ, patitassa gaṇḍapātubhāvo viya viññāṇapaccayā nāmarūpaṃ, gaṇḍabhedapīḷakā viya nāmarūpapaccayā saḷāyatanaṃ, gaṇḍapīḷakāghaṭṭanaṃ viya saḷāyatanapaccayā phasso, ghaṭṭanadukkhaṃ viya phassapaccayā vedanā, dukkhassa paṭikārābhilāso viya vedanāpaccayā taṇhā, paṭikārābhilāsena asappāyaggahaṇaṃ viya taṇhāpaccayā upādānaṃ, upādinnaasappāyālepanaṃ viya upādānapaccayā bhavo, asappāyālepanena gaṇḍavikārapātubhāvo viya bhavapaccayā jāti, gaṇḍavikārato gaṇḍabhedo viya jātipaccayā jarāmaraṇaṃ.

Yasmā vā panettha avijjā appaṭipattimicchāpaṭipattibhāvena satte abhibhavati paṭalaṃ viya akkhīni, tadabhibhūto ca bālo ponobbhavikehi saṅkhārehi attānaṃ veṭheti kosakārakimi viya kosappadesehi, saṅkhārapariggahitaṃ viññāṇaṃ gatīsu patiṭṭhaṃ labhati pariṇāyakapariggahito viya rājakumāro rajje, upapattinimittaṃ parikappanato viññāṇaṃ paṭisandhiyaṃ anekappakāraṃ nāmarūpaṃ abhinibbatteti māyākāro viya māyaṃ, nāmarūpe patiṭṭhitaṃ saḷāyatanaṃ vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti subhūmiyaṃ patiṭṭhito vanappagumbo viya, āyatanaghaṭṭanato phasso jāyati araṇīsahitābhimaddanato aggi viya, phassena phuṭṭhassa vedanā pātubhavati agginā phuṭṭhassa ḍāho viya, vedayamānassa taṇhā vaḍḍhati loṇūdakaṃ pivato pipāsā viya, tasito bhavesu abhilāsaṃ karoti pipāsito viya pānīye, tadassupādānaṃ upādānena bhavaṃ upādiyati āmisalobhena maccho baḷisaṃ viya, bhave sati jāti hoti bīje sati aṅkuro viya, jātassa avassaṃ jarāmaraṇaṃ uppannassa rukkhassa patanaṃ viya, tasmā evaṃ ‘upamāhi’ petaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ.

Yasmā ca bhagavatā atthatopi dhammatopi desanātopi paṭivedhatopi gambhīrabhāvaṃ sandhāya ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso cā’’ti (dī. ni. 2.95; saṃ. ni. 2.60) vuttaṃ, tasmā ‘gambhīrabhedato’petaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ.

Tattha yasmā na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hoti, itthañca jātito samudāgacchatīti evaṃ jātipaccayasamudāgataṭṭhassa duravabodhanīyato jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho gambhīro, tathā jātiyā bhavapaccaya…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho gambhīro, tasmā idaṃ bhavacakkaṃ atthagambhīranti. Ayaṃ tāvettha ‘atthagambhīratā’ hetuphalañhi atthoti vuccati, yathāha ‘‘hetuphale ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 720).

Yasmā pana yenākārena yadavatthā ca avijjā tesaṃ tesaṃ saṅkhārānaṃ paccayo hoti, tassa duravabodhanīyato avijjāya saṅkhārānaṃ paccayaṭṭho gambhīro, tathā saṅkhārānaṃ…pe… jātiyā jarāmaraṇassa paccayaṭṭho gambhīro, tasmā idaṃ bhavacakkaṃ dhammagambhīranti ayamettha ‘dhammagambhīratā’ hetuno hi dhammoti nāmaṃ, yathāha ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’ti.

Yasmā cassa tena tena kāraṇena tathā tathā pavattetabbattā desanāpi gambhīrā, na tattha sabbaññutañāṇato aññaṃ ñāṇaṃ patiṭṭhaṃ labhati, tathā hetaṃ katthaci sutte anulomato, katthaci paṭilomato; katthaci anulomapaṭilomato, katthaci vemajjhato paṭṭhāya anulomato vā paṭilomato vā, katthaci tisandhicatusaṅkhepaṃ, katthaci dvisandhitisaṅkhepaṃ, katthaci ekasandhidvisaṅkhepaṃ desitaṃ, tasmā idaṃ bhavacakkaṃ desanāgambhīranti ayaṃ desanāgambhīratā.

Yasmā panettha yo avijjādīnaṃ sabhāvo, yena paṭividdhena avijjādayo dhammā salakkhaṇato paṭividdhā honti, so duppariyogāhattā gambhīro, tasmā idaṃ bhavacakkaṃ paṭivedhagambhīraṃ. Tathā hettha avijjāya aññāṇādassanasaccāsampaṭivedhaṭṭho gambhīro, saṅkhārānaṃ abhisaṅkharaṇāyūhanasarāgavirāgaṭṭho, viññāṇassa suññataabyāpāraasaṅkantipaṭisandhipātubhāvaṭṭho, nāmarūpassa ekuppādavinibbhogāvinibbhoganamanaruppanaṭṭho, saḷāyatanassa adhipatilokadvārakhettavisayavisayībhāvaṭṭho, phassassa phusanasaṅghaṭṭanasaṅgatisannipātaṭṭho, vedanāya ārammaṇarasānubhavanasukhadukkhamajjhattabhāvanijjīvavedayitaṭṭho, taṇhāya abhinanditajjhosānasaritālatānadītaṇhāsamuddaduppūraṇaṭṭho, upādānassa ādānaggahaṇābhinivesaparāmāsaduratikkamanaṭṭho, bhavassa āyūhanābhisaṅkharaṇayonigatiṭhitinivāsesu khipanaṭṭho, jātiyā jātisañjātiokkantinibbattipātubhāvaṭṭho, jarāmaraṇassa khayavayabhedavipariṇāmaṭṭho gambhīroti ayamettha paṭivedhagambhīratā.

Yasmā panettha ekattanayo, nānattanayo, abyāpāranayo, evaṃdhammatānayoti cattāro atthanayā honti, tasmā ‘nayabhedato’petaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. Tattha ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇa’’nti evaṃ bījassa aṅkurādibhāvena rukkhabhāvappatti viya santānānupacchedo ‘ekattanayo’ nāma; yaṃ sammā passanto hetuphalasambandhena pavattamānassa santānassa anupacchedāvabodhato ucchedadiṭṭhiṃ pajahati, micchā passanto hetuphalasambandhena pavattamānassa santānānupacchedassa ekattaggahaṇato sassatadiṭṭhiṃ upādiyati.

Avijjādīnaṃ pana yathāsakalakkhaṇavavatthānaṃ ‘nānattanayo’ nāma; yaṃ sammā passanto navanavānaṃ uppādadassanato sassatadiṭṭhiṃ pajahati, micchā passanto ekasantānapatitassa bhinnasantānasseva nānattaggahaṇato ucchedadiṭṭhiṃ upādiyati.

Avijjāya ‘saṅkhārā mayā uppādetabbā’, saṅkhārānaṃ vā ‘viññāṇaṃ amhehī’ti evamādibyāpārābhāvo ‘abyāpāranayo’ nāma; yaṃ sammā passanto kārakassa abhāvāvabodhato attadiṭṭhiṃ pajahati, micchā passanto yo asatipi byāpāre avijjādīnaṃ sabhāvaniyamasiddho hetubhāvo tassa aggahaṇato akiriyadiṭṭhiṃ upādiyati.

Avijjādīhi pana kāraṇehi saṅkhārādīnaṃyeva sambhavo khīrādīhi dadhiādīnaṃ viya, na aññesanti ayaṃ ‘evaṃdhammatānayo’ nāma; yaṃ sammā passanto paccayānurūpato phalāvabodhato ahetukadiṭṭhiñca akiriyadiṭṭhiñca pajahati, micchā passanto paccayānurūpaṃ phalappavattiṃ aggahetvā yato kutoci yassa kassaci asambhavaggahaṇato ahetukadiṭṭhiñceva niyatavādañca upādiyatīti evamidaṃ bhavacakkaṃ –

Saccappabhavato kiccā, vāraṇā upamāhi ca;

Gambhīranayabhedā ca, viññātabbaṃ yathārahaṃ.

Idañhi gambhīrato agādhaṃ nānānayaggahaṇato durabhiyānaṃ ñāṇāsinā samādhipavarasilāyaṃ sunisitena –

Bhavacakkamapadāletvā,

Asanivicakkamiva niccanimmathanaṃ;

Saṃsārabhayamatīto,

Na koci supinantarepyatthi.

Vuttampi cetaṃ bhagavatā – ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca. Etassa, ānanda, dhammassa ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā kulagaṇṭhikajātā muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī’’ti (dī. ni. 2.95; saṃ. ni. 2.60). Tasmā attano vā paresaṃ vā hitāya sukhāya paṭipanno avasesakiccāni pahāya –

Gambhīre paccayākāra-ppabhede idha paṇḍito;

Yathā gādhaṃ labhetheva-manuyuñje sadā satoti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

243. Evaṃ mahāpathaviṃ pattharanto viya ākāsaṃ vitthārayanto viya ca sabbadhammesu appaṭihatañāṇo satthā suttantabhājanīye niggaṇṭhiṃ nijjaṭaṃ paccayākāraṃ nānācittavasena dassetvā idāni yasmā na kevalaṃ ayaṃ paccayākāro nānācittesuyeva hoti, ekacittepi hotiyeva, tasmā abhidhammabhājanīyavasena ekacittakkhaṇikaṃ paccayākāraṃ nānappakārato dassetuṃ avijjāpaccayā saṅkhārotiādinā nayena mātikaṃ tāva ṭhapesi. Evaṃ ṭhapitāya pana mātikāya –

Avijjādīhi mūlehi, nava mūlapadā nava;

Nayā tattha catukkāni, vārabhedañca dīpaye.

Tatrāyaṃ dīpanā – ettha hi avijjāsaṅkhāraviññāṇanāmachaṭṭhāyatanaphassavedanātaṇhāupādānappabhedehi avijjādīhi navahi mūlapadehi avijjādiko, saṅkhārādiko, viññāṇādiko, nāmādiko, chaṭṭhāyatanādiko, phassādiko, vedanādiko, taṇhādiko, upādānādikoti ime nava mūlapadā nava nayā honti.

Tesu yo tāva ayaṃ avijjādiko nayo, tattha paccayacatukkaṃ, hetucatukkaṃ, sampayuttacatukkaṃ, aññamaññacatukkanti cattāri catukkāni honti. Yathā cettha evaṃ sesesupīti ekekasmiṃ naye catunnaṃ catunnaṃ catukkānaṃ vasena chattiṃsa catukkāni. Tattha ekekena catukkena catunnaṃ catunnaṃ vārānaṃ saṅgahitattā catunnampi catukkānaṃ vasena ekekasmiṃ naye soḷasa soḷasa vārāti catucattālīsādhikaṃ vārasataṃ hotīti veditabbaṃ.

1. Paccayacatukkaṃ

Tattha yadetaṃ sabbapaṭhame avijjāmūlake naye paccayacatukkaṃ, tasmiṃ paṭhamo nāmarūpaṭṭhāne nāmassa, saḷāyatanaṭṭhāne chaṭṭhāyatanassa ca vuttattā aparipuṇṇaaṅgadvayayutto dvādasaṅgikavāro nāma. Dutiyo nāmarūpaṭṭhāne nāmasseva, saḷāyatanaṭṭhāne ca na kassaci vuttattā aparipuṇṇaekaṅgayutto ekādasaṅgikavāro nāma. Tatiyo saḷāyatanaṭṭhāne chaṭṭhāyatanassa vuttattā paripuṇṇaekaṅgayutto dvādasaṅgikavāro nāma. Catuttho pana paripuṇṇadvādasaṅgikoyeva.

Tattha siyā – ayampi chaṭṭhāyatanapaccayā phassoti vuttattā aparipuṇṇekaṅgayuttoyevāti? Na, tassa anaṅgattā. Phassoyeva hettha aṅgaṃ, na chaṭṭhāyatanaṃ. Tasmā tassa anaṅgattā nāyaṃ aparipuṇṇekaṅgayuttoti. Aṭṭhakathāyaṃ pana vuttaṃ – ‘‘paṭhamo sabbasaṅgāhikaṭṭhena, dutiyo paccayavisesaṭṭhena, tatiyo gabbhaseyyakasattānaṃ vasena, catuttho opapātikasattānaṃ vasena gahito. Tathā paṭhamo sabbasaṅgāhikaṭṭhena, dutiyo paccayavisesaṭṭhena, tatiyo aparipuṇṇāyatanavasena, catuttho paripuṇṇāyatanavasena gahito. Tathā paṭhamo sabbasaṅgāhikaṭṭhena, dutiyo mahānidānasuttantavasena (dī. ni. 2.95 ādayo), tatiyo rūpabhavavasena, catuttho kāmabhavavasena gahito’’ti.

Tattha paṭhamo imesu dutiyādīsu tīsu vāresu na katthaci na pavisatīti sabbasaṅgāhikoti vutto. Sesānaṃ viseso parato āvibhavissati. Tassāvibhāvatthaṃ –

Yaṃ yattha aññathā vuttaṃ, avuttañcāpi yaṃ yahiṃ;

Yaṃ yathā paccayo yassa, taṃ sabbamupalakkhaye.

Tatrāyaṃ nayo – avisesena tāva catūsupi etesu suttantabhājaniye viya saṅkhārāti avatvā saṅkhāroti vuttaṃ, taṃ kasmāti? Ekacittakkhaṇikattā. Tatra hi nānācittakkhaṇiko paccayākāro vibhatto. Idha ekacittakkhaṇiko āraddho. Ekacittakkhaṇe ca bahū cetanā na santīti saṅkhārāti avatvā saṅkhāroti vuttaṃ.

Paṭhamavāre panettha ekacittakkhaṇapariyāpannadhammasaṅgahaṇato sabbaṭṭhānasādhāraṇato ca rūpaṃ chaḍḍetvā ‘‘viññāṇapaccayā nāma’’ntveva vuttaṃ. Tañhi ekacittakkhaṇapariyāpannaṃ sabbaṭṭhānasādhāraṇañca, na katthaci viññāṇappavattiṭṭhāne na pavattati. Yasmā ca ekacittakkhaṇapariyāpanno ekovettha phasso, tasmā tassānurūpaṃ paccayabhūtaṃ āyatanaṃ gaṇhanto saḷāyatanaṭṭhāne ‘‘nāmapaccayā chaṭṭhāyatana’’nti ekaṃ manāyatanaṃyeva āha. Tañhi ekassa akusalaphassassa anurūpaṃ paccayabhūtaṃ. Kāmañcetaṃ saṅkhārapaccayā viññāṇanti etthāpi vuttaṃ, hetuphalavisesadassanatthaṃ pana aṅgapuṇṇatthañca puna idha gahitaṃ. Tatra hi etassa visesena saṅkhāro hetu, avisesena nāmaṃ phalaṃ. Idha panassa avisesena nāmaṃ hetu, visesena phasso phalanti. Sokādayo pana yasmā sabbe ekacittakkhaṇe na sambhavanti, sabbasmiñca cittappavattiṭṭhāne ceva citte ca na pavattanti, tasmā na gahitā. Jātijarāmaraṇāni pana acittakkhaṇamattānipi samānāni cittakkhaṇe antogadhattā aṅgaparipūraṇatthaṃ gahitāni. Evaṃ tāvettha ‘yaṃ aññathā vuttaṃ. Yañca avuttaṃ’ taṃ veditabbaṃ.

Yaṃ panettha ito paresu vāresu vuttaṃ, tassattho vuttanayeneva veditabbo. Yasmiṃ yasmiṃ pana vāre yo yo viseso āgato, taṃ taṃ tattha tattheva pakāsayissāma.

‘Yaṃ yathā paccayo yassā’ti ettha pana saṅkhārassa avijjā sampayuttadhammasādhāraṇehi sahajātaaññamaññanissayasampayuttaatthiavigatapaccayehi chahi hetupaccayena cāti sattadhā paccayo. Tattha yasmā parato hetucatukkādīni tīṇi catukkāni avigatasampayuttaaññamaññapaccayavasena vuttāni, tasmā idha tāni apanetvā avasesānaṃ vasena avijjā saṅkhārassa catudhā paccayoti veditabbo.

Saṅkhāro viññāṇassa sādhāraṇehi chahi, kammāhārapaccayehi cāti aṭṭhadhā paccayo. Idha pana teyeva tayo apanetvā pañcadhā. Viññāṇaṃ nāmassa sādhāraṇehi chahi, indriyāhārādhipatīhi cāti navadhā. Idha pana tayo apanetvā chadhā. Nāmaṃ chaṭṭhāyatanassa sādhāraṇehi chahi. Kiñci panettha adhipatipaccayena, kiñci āhārapaccayādīhīti anekadhā. Idha pana teyeva tayo apanetvā tidhā catudhā pañcadhā vā. Chaṭṭhāyatanaṃ phassassa yathā viññāṇaṃ nāmassa. Evaṃ phasso vedanāya sādhāraṇehi chahi āhārapaccayena cāti sattadhā. Idha pana teyeva tayo apanetvā catudhā. Vedanā taṇhāya sādhāraṇehi chahi jhānindriyapaccayehi cāti aṭṭhadhā. Idha pana teyeva tayo apanetvā pañcadhā. Taṇhā upādānassa, yathā avijjā saṅkhārassa. Evaṃ upādānaṃ bhavassa sādhāraṇehi chahi maggapaccayena cāti sattadhā. Idha pana teyeva tayo apanetvā catudhā. Bhavo jātiyā, yasmā jātīti idha saṅkhatalakkhaṇaṃ adhippetaṃ, tasmā pariyāyena upanissayapaccayeneva paccayo. Tathā jāti jarāmaraṇassāti.

Ye pana evaṃ vadanti – ‘‘imasmiṃ catukke sabbesampi saṅkhārādīnaṃ avijjādayo sahajātapaccayena paccayā honti. Sahajātapaccayavaseneva hi paṭhamavāro āraddho’’ti, te bhavādīnaṃ tathā abhāvaṃ sesapaccayānañca sambhavaṃ dassetvā paṭikkhipitabbā. Na hi bhavo jātiyā sahajātapaccayo hoti, na jāti jarāmaraṇassa. Ye cetesaṃ saṅkharādīnaṃ avasesā paccayā vuttā, tepi sambhavantiyeva. Tasmā na sakkā chaḍḍetunti. Evaṃ tāva paṭhamavāre yaṃ yattha aññathā vuttaṃ, avuttañcāpi yaṃ yahiṃ, yañca yathā yassa paccayo hoti, taṃ veditabbaṃ. Dutiyavārādīsupi eseva nayo.

Ayaṃ pana viseso – dutiyavāre ‘‘nāmapaccayā phasso’’ti vatvā saḷāyatanaṭṭhāne na kiñci vuttaṃ, taṃ kimatthanti? Paccayavisesadassanatthañceva mahānidānadesanāsaṅgahatthañca. Phassassa hi na kevalañca chaṭṭhāyatanameva paccayo, vedanākkhandhādayo pana tayo khandhāpi paccayāyeva. Mahānidānasuttante cassa ‘‘atthi idappaccayā phassoti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. Kiṃ paccayā phassoti? Iti ce vadeyya, nāmapaccayā phassoti iccassa vacanīya’’nti (dī. ni. 2.96). Evaṃ saḷāyatanaṃ chaḍḍetvā ekādasaṅgiko paṭiccasamuppādo vutto. Tasmā imassa paccayavisesassa dassanatthaṃ imissā ca mahānidānasuttantadesanāya pariggahatthaṃ dutiyavāre ‘‘nāmapaccayā phasso’’ti vatvā saḷāyatanaṭṭhāne na kiñci vuttanti. Esa tāva dutiyavāre viseso.

Tatiyavāre pana ‘‘viññāṇapaccayā nāmarūpa’’nti suttantabhājanīye āgatameva catutthamaṅgaṃ vuttaṃ, taṃ ekacittakkhaṇikattā paccayākārassa idha ayuttanti ce? Taṃ nāyuttaṃ. Kasmā? Sakakkhaṇe paccayabhāvato. Sacepi hi tattha rūpaṃ cittakkhaṇato uddhaṃ tiṭṭhati, tathāpissa taṃ viññāṇaṃ sakakkhaṇe paccayo hoti. Kathaṃ? Purejātassa tāva cittasamuṭṭhānassa aññassa vā pacchājātapaccayena. Vuttañcetaṃ ‘‘pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo’’ti (paṭṭhā. 1.1.11). Sahajātassa pana cittasamuṭṭhānassa nissayapaccayena paccayo. Yathāha ‘‘cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo’’ti (paṭṭhā. 1.1.8).

Yadi evaṃ, purimavāresu kasmā evaṃ na vuttanti? Rūpappavattidesaṃ sandhāya desitattā. Ayañhi paccayākāro rūpappavattidese kāmabhave gabbhaseyyakānañceva aparipuṇṇāyatanaopapātikānañca rūpāvacaradevānañca vasena desito. Tenevettha ‘‘nāmarūpapaccayā saḷāyatana’’nti avatvā chaṭṭhāyatananti vuttaṃ. Tattha nāmaṃ heṭṭhā vuttanayameva. Rūpaṃ pana hadayarūpaṃ veditabbaṃ. Taṃ panetassa chaṭṭhāyatanassa nissayapaccayena ceva purejātapaccayena cāti dvidhā paccayo hotīti esa tatiyavāre viseso.

Catutthavāro pana yonivasena opapātikānaṃ, āyatanavasena paripuṇṇāyatanānaṃ, bhavavasena kāmāvacarasattānaṃ vasena vutto. Tenevettha ‘‘nāmarūpapaccayā saḷāyatana’’nti vuttaṃ. Tattha nāmaṃ chaṭṭhāyatanassa sahajātādīhi, cakkhāyatanādīnaṃ pacchājātapaccayena. Rūpe hadayarūpaṃ chaṭṭhāyatanassa nissayapaccayapurejātapaccayehi, cattāri mahābhūtāni cakkhāyatanādīnaṃ sahajātanissayaatthiavigatehi. Yasmā panesa ekacittakkhaṇiko paccayākāro, tasmā ettha saḷāyatanapaccayāti avatvā ‘‘chaṭṭhāyatanapaccayā phasso’’ti vuttoti ayaṃ catutthavāre viseso.

Evametesaṃ nānākaraṇaṃ ñatvā puna sabbesveva tesu visesena paṭhamakā dve vārā arūpabhave paccayākāradassanatthaṃ vuttāti veditabbā. Arūpabhavasmiñhi rūpena asammissāni paṭiccasamuppādaṅgāni pavattanti. Tatiyo rūpabhave paccayākāradassanatthaṃ vutto. Rūpabhavasmiñhi satipi rūpasammissatte saḷāyatanaṃ na pavattati. Catuttho kāmabhave paccayākāradassanatthaṃ vutto. Kāmabhavasmiñhi sakalaṃ saḷāyatanaṃ pavattati. Tatiyo vā rūpabhave ceva kāmabhave ca aparipuṇṇāyatanānaṃ akusalappavattikkhaṇaṃ sandhāya vutto. Catuttho vā kāmabhave paripuṇṇāyatanānaṃ. Paṭhamo vā sabbatthagāmitaṃ sandhāya vutto. So hi na katthaci cittappavattidese na pavattati. Dutiyo paccayavisesaṃ sandhāya vutto. Ekādasaṅgikattañhettha phassassa ca nāmapaccayattaṃ paccayaviseso. Tatiyo purimayonidvayaṃ sandhāya vutto. Purimāsu hi dvīsu yonīsu so sambhavati, tattha sadā saḷāyatanassa asambhavato. Catuttho pacchimayonidvayaṃ sandhāya vutto. Pacchimāsu hi so dvīsu yonīsu sambhavati, tattha sadā saḷāyatanassa sambhavatoti.

Ettāvatā ca yaṃ vuttaṃ catūsupi vāresu –

Yaṃ yattha aññathā vuttaṃ, avuttañcāpi yaṃ yahiṃ;

Yaṃ yathā paccayo yassa, taṃ sabbamupalakkhayeti.

Gāthāya atthadīpanā katā hoti.

Etenevānusārena, sabbametaṃ nayaṃ ito;

Viseso yo ca taṃ jaññā, catukkesu paresupi.

2. Hetucatukkaṃ

244. Tattha yo tāva idha vutto nayo, so sabbattha pākaṭoyeva. Viseso pana evaṃ veditabbo – hetucatukke tāva avijjā hetu assāti avijjāhetuko. Avijjā assa sahavattanato yāvabhaṅgā pavattikā gamikāti vuttaṃ hoti. ‘‘Avijjāpaccayā’’ti ca ettāvatā sahajātādipaccayavasena sādhāraṇato saṅkhārassa avijjā paccayoti dassetvā, puna ‘‘avijjāhetuko’’ti eteneva visesato avigatapaccayatā dassitā. Saṅkhārapaccayā viññāṇaṃ saṅkhārahetukantiādīsupi eseva nayo.

Kasmā pana bhavādīsu hetukaggahaṇaṃ na katanti? Avigatapaccayaniyamābhāvato abhāvato ca avigatapaccayassa. ‘‘Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho – ayaṃ vuccati upādānapaccayā bhavo’’ti vacanato upādānapaccayā catunnaṃ khandhānaṃ idha bhavoti nāmaṃ. Saṅkhārakkhandhe ca ‘‘jāti dvīhi khandhehi saṅgahitā’’tiādivacanato (dhātu. 71) jātijarāmaraṇāni antogadhāni.

Tattha yāva upādānaṃ tāva jātijarāmaraṇānaṃ anupalabbhanato upādānaṃ bhavassa na niyamato avigatapaccayo hoti. ‘‘Yā tesaṃ tesaṃ dhammānaṃ jātī’’ti ādivacanato saṅkhatalakkhaṇesu jātiyā jarāmaraṇasaṅkhātassa bhavassa jātikkhaṇamatteyeva abhāvato avigatapaccayabhāvo na sambhavati. Tathā jātiyā jarāmaraṇakkhaṇe abhāvato. Upanissayapaccayeneva pana bhavo jātiyā. Jāti jarāmaraṇassa paccayoti sabbathāpi avigatapaccayaniyamābhāvato abhāvato ca avigatapaccayassa bhavādīsu hetukaggahaṇaṃ na katanti veditabbaṃ.

Keci panāhu – ‘‘bhavo duvidhenā’’ti vacanato upapattimissako bhavo, na ca upapattibhavassa upādānaṃ avigatapaccayo hotīti ‘‘upādānapaccayā bhavo upādānahetuko’’ti avatvā ‘‘upādānapaccayā bhavo’’ti vutto. Idha pacchinnattā paratopi na vuttanti. Taṃ idha upapattimissakassa bhavassa anadhippetattā ayuttaṃ. Arūpakkhandhā hi idha bhavoti āgatā.

Bhavapaccayā jātīti ettha ca ṭhapetvā jātijarāmaraṇāni avaseso bhavo jātiyā paccayoti veditabbo. Kasmā? Jātiādīnaṃ jātiyā appaccayattā. Yadi evaṃ, ṭhapetvā jātijarāmaraṇāni bhavo jātiyā paccayoti vattabboti? Āma vattabbo, vattabbapadesābhāvato pana na vutto. Dasamaṅganiddese hi upādānapaccayasambhūto bhavo vattabbo. Ekādasamaṅganiddese jāti vattabbā. Yo pana bhavo jātiyā paccayo, tassa vattabbapadeso natthīti vattabbapadesābhāvato na vutto. Avuttopi pana yuttito gahetabboti. Viññāṇapaccayā nāmarūpantiādīsu ca viññāṇādīnaṃ avigatapaccayabhāvasambhavato viññāṇahetukādivacanaṃ katanti esa hetucatukke viseso.

3. Sampayuttacatukkaṃ

245. Sampayuttacatukkepi avijjāpaccayāti ettāvatā sahajātādipaccayavasena saṅkhārassa avijjāpaccayataṃ dassetvā puna ‘‘avijjāsampayutto’’ti sampayuttapaccayatā dassitā. Sesapadesupi eseva nayo. Yasmā pana arūpīnaṃ dhammānaṃ rūpadhammehi sampayogo natthi, tasmā viññāṇapaccayā nāmarūpantiādīsu tatiyacatutthavārapadesu ‘‘viññāṇasampayuttaṃ nāma’’ntiādinā nayena yaṃ labbhati, tadeva gahitanti esa sampayuttacatukke viseso.

4. Aññamaññacatukkaṃ

246. Aññamaññacatukkepi avijjāpaccayāti sahajātādipaccayavasena saṅkhārassa avijjāpaccayataṃ dassetvā ‘‘saṅkhārapaccayāpi avijjā’’ti aññamaññapaccayatā dassitā. Sesapadesupi eseva nayo. Yasmā pana bhavo nippadeso, upādānaṃ sappadesaṃ, sappadesadhammo ca nippadesadhammassa paccayo hoti, na nippadesadhammo sappadesadhammassa, tasmā ettha ‘‘bhavapaccayāpi upādāna’’nti na vuttaṃ; heṭṭhā vā desanāya pacchinnattā evaṃ na vuttaṃ. Yasmā ca nāmarūpapaccayā saḷāyatanaṃ atthi, saḷāyatanapaccayā ekacittakkhaṇe nāmarūpaṃ natthi, yassa saḷāyatanaṃ aññamaññapaccayo bhaveyya, tasmā catutthavāre ‘‘chaṭṭhāyatanapaccayāpi nāmarūpa’’nti yaṃ labbhati tadeva gahitanti esa aññamaññacatukke viseso.

Avijjāmūlakanayamātikā.

Saṅkhārādimūlakanayamātikā

247. Idāni saṅkhārapaccayā avijjāti saṅkhāramūlakanayo āraddho. Tatthāpi yathā avijjāmūlake evaṃ cattāri catukkāni soḷasa ca vārā veditabbā. Paṭhamacatukke pana paṭhamavārameva dassetvā desanā saṃkhittā. Yathā cettha evaṃ viññāṇamūlakādīsupi. Tattha sabbesveva tesu saṅkhāramūlakādīsu aṭṭhasu nayesu ‘‘saṅkhārapaccayā avijjā’’tiādinā nayena sahajātādipaccayavasena avijjāya saṅkhārādipaccayataṃ dassetvā puna ‘‘avijjāpaccayā saṅkhārā’’tiādinā nayena ekacittakkhaṇepi paccayākāracakkassa pavatti dassitā.

Kasmā pana bhavamūlakā jātijarāmaraṇamūlakā vā nayā na vuttā? Kiṃ bhavapaccayā avijjā na hotīti? No na hoti. ‘‘Saṅkhārapaccayā avijjā’’ti evamādīsu pana vuccamānesu na koci bhavapariyāpanno dhammo avijjāya paccayo na vutto. Tasmā apubbassa aññassa avijjāpaccayassa vattabbassa abhāvato bhavamūlako nayo na vutto. Bhavaggahaṇena ca avijjāpi saṅgahaṃ gacchati. Tasmā ‘‘bhavapaccayā avijjā’’ti vuccamāne ‘‘avijjāpaccayā avijjā’’tipi vuttaṃ siyā. Na ca ekacittakkhaṇe avijjā avijjāya paccayo nāma hoti. Tattha pacchinnattāva jātijarāmaraṇamūlakāpi nayā na gahitā. Apica bhave jātijarāmaraṇānipi antogadhāni. Na cetāni ekacittakkhaṇe avijjāya paccayā hontīti bhavamūlakā jātijarāmaraṇamūlakā vā nayā na vuttāti.

Mātikāvaṇṇanā.

Akusalaniddesavaṇṇanā

248-249. Idāni yathā heṭṭhā cittuppādakaṇḍe kusalattikaṃ ādiṃ katvā nikkhittamātikāya paṭipāṭiyā paṭhamaṃ kusalaṃ bhājitaṃ, tathā idha mātikāya anikkhittattā paṭhamaṃ kusalaṃ anāmasitvā ‘‘avijjāpaccayā saṅkhāro’’ti akusaladhammavasena mātikāya nikkhittattā nikkhepapaṭipāṭiyāva avijjādīni paṭiccasamuppādaṅgāni bhājetvā dassetuṃ katame dhammā akusalātiādimāha. Tassattho heṭṭhā cittuppādakaṇḍe (dha. sa. aṭṭha. 365) vuttanayeneva veditabbo. Yasmā pana ekacittakkhaṇe taṇhāya ca kāmupādānassa ca sambhavo natthi, tasmā yaṃ ettha taṇhāpaccayā upādānaṃ labbhati, tadeva dassetuṃ diṭṭhi diṭṭhigatantiādi vuttaṃ.

Bhavaniddese ca yasmā upādānaṃ saṅkhārakkhandhe saṅgahaṃ gacchati, tasmā ‘‘ṭhapetvā upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho’’ti vuttaṃ. Evañhi vuccamāne upādānassa upādānapaccayattaṃ āpajjeyya. Na ca tadeva tassa paccayo hoti. Jātiādiniddesesu yasmā ete arūpadhammānaṃ jātiādayo, tasmā ‘‘khaṇḍiccaṃ, pāliccaṃ, valittacatā, cuti, cavanatā’’ti na vuttaṃ.

250. Evaṃ paṭhamavāraṃ niṭṭhapetvā puna dutiyavāre yasmiṃ samaye paṭhamavārena paccayākāro dassito, tasmiṃyeva samaye aparenapi nayena paccayākāraṃ dassetuṃ visuṃ samayavavatthānavāraṃ avatvā tasmiṃ samaye avijjāpaccayā saṅkhārotiādināva nayena desanā katā. Tattha ṭhapetvā phassanti idaṃ yasmā phassopi nāmapariyāpanno, tasmā phassassa nāmato nīharaṇatthaṃ vuttaṃ.

252. Tatiyavāre yassa cittasamuṭṭhānarūpassa viññāṇaṃ paccayo, tasmiṃ pavattamāne yasmā tenupatthaddhānaṃ cakkhāyatanādīnaṃ upacitattaṃ paññāyati, tasmā cakkhāyatanassa upacayotiādi vuttaṃ. Yasmā ca kammajarūpassapi tasmiṃ samaye vattamānassa viññāṇaṃ pacchājātapaccayena paccayo hoti, tasmāpi evaṃ vuttaṃ. Tattha kiñcāpi kammajaṃ cittasamuṭṭhānanti dveva santatiyo gahitā, itarāpi pana dve santatiyo gahetabbā. Tāsampi hi viññāṇaṃ paccayo hotiyeva.

254. Catutthavāre pana yasmā ekacittakkhaṇepi mahābhūtarūpapaccayā cakkhāyatanādīni, hadayarūpapaccayā chaṭṭhāyatanaṃ, nāmapaccayā ca pacchājātasahajātādivasena yathānurūpaṃ sabbānipi pavattanti, tasmā tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanantiādi vuttaṃ.

256. Dutiyacatukke sabbaṃ uttānameva.

264. Tatiyacatukke yassa sampayuttapaccayabhāvo na hoti, yassa ca hoti, taṃ visuṃ visuṃ dassetuṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmantiādi vuttaṃ.

272. Catutthacatukke phassapaccayā nāmaniddese kiñcāpi ‘‘ṭhapetvā phassaṃ vedanākkhandho…pe… viññāṇakkhandho – idaṃ vuccati phassapaccayā nāma’’nti na vuttaṃ, tathāpi anantarātītapadaniddese ‘‘ṭhapetvā phassaṃ vedanākkhandho…pe… viññāṇakkhandho’’ti vuttattā avuttampi taṃ vuttameva hoti. Yadeva hi nāmaṃ phassassa paccayo, phassopi tasseva paccayoti.

Yathā cāyaṃ catucatukko soḷasavārappabhedo avijjāmūlako paṭhamanayo etasmiṃ paṭhamākusalacitte pakāsito, evaṃ saṅkhāramūlakādayo aṭṭha nayāpi veditabbā. Pāḷi pana saṃkhittā. Evameva tasmiṃ paṭhamākusalacitteyeva nava nayā, chattiṃsa catukkāni, catucattālīsādhikañca vārasataṃ hotīti veditabbaṃ.

280. Idāni imināva nayena sesākusalacittesupi paccayākāraṃ dassetuṃ katame dhammā akusalātiādi āraddhaṃ. Tattha yasmā diṭṭhivippayuttesu taṇhāpaccayā upādānaṃ natthi, tasmā upādānaṭṭhāne upādānaṃ viya daḷhanipātinā adhimokkhena padaṃ pūritaṃ. Domanassasahagatesu ca yasmā vedanāpaccayā taṇhāpi natthi, tasmā taṇhāṭṭhāne taṇhā viya balavakilesena paṭighena padaṃ pūritaṃ. Upādānaṭṭhāne adhimokkheneva. Vicikicchāsampayutte pana yasmā sanniṭṭhānābhāvato adhimokkhopi natthi, tasmā taṇhāṭṭhāne balavakilesabhūtāya vicikicchāya padaṃ pūritaṃ. Upādānaṭṭhānaṃ parihīnameva. Uddhaccasampayutte pana yasmā adhimokkho atthi, tasmā taṇhāṭṭhāne balavakilesena uddhaccena padaṃ pūritaṃ. Upādānaṭṭhāne adhimokkheneva. Sabbattheva ca visesamattaṃ dassetvā pāḷi saṃkhittā. Yo cāyaṃ viseso dassito, tattha kevalaṃ adhimokkhaniddesova apubbo. Sesaṃ heṭṭhā āgatameva.

Adhimokkhaniddese pana adhimuccanavasena adhimokkho. Adhimuccati vā tena ārammaṇe cittaṃ nibbicikicchatāya sanniṭṭhānaṃ gacchatīti adhimokkho. Adhimuccanākāro adhimuccanā. Tassa cittassa, tasmiṃ vā ārammaṇe adhimuttattāti tadadhimuttatā. Sabbacittesu ca paṭhamacitte vuttanayeneva nayacatukkavārappabhedo veditabbo. Kevalañhi vicikicchāsampayutte upādānamūlakassa nayassa abhāvā aṭṭha nayā, dvattiṃsa catukkāni, aṭṭhavīsādhikañca vārasataṃ hotīti.

Akusalaniddesavaṇṇanā.

Kusalaniddesavaṇṇanā

292. Idāni imināva nayena kusalacittādīsupi paccayākāraṃ dassetuṃ katame dhammā kusalātiādi āraddhaṃ. Yathā pana akusale paṭhamaṃ mātikaṃ nikkhipitvā pacchā niddeso kato, na tathā idha. Kasmā? Appanāvāre nānattasambhavato. Lokiyakusalādīsu hi tesaṃ dhammānaṃ dukkhasaccapariyāpannattā ‘‘evametassa kevalassa dukkhakkhandhassā’’ti appanā hoti, lokuttarakusalādīsu ‘‘evametesaṃ dhammāna’’nti. Tasmā ettha sādhāraṇato mātikaṃ ṭhapetuṃ na sakkāti pāṭiyekkaṃ tesaṃ tesaṃ kusalādīnaṃ mātikaṃ uddisitvāva niddeso katoti.

Tattha yasmā ekacittakkhaṇe kusalasaṅkhārena saddhiṃ avijjā natthi, tasmā taṃ avatvā, avijjā viya akusalānaṃ, kusalānaṃ mūlato kusalamūlaṃ, taṇhupādānānañca abhāvato taṇhāṭṭhāne taṇhā viya ārammaṇe ajjhogāḷho pasādo, upādānaṭṭhāne upādānaṃ viya daḷhanipātī nāma adhimokkho vutto. Sesaṃ heṭṭhā vuttanayeneva veditabbanti.

Kusalaniddesavaṇṇanā.

Abyākataniddesavaṇṇanā

306. Abyākataṃ heṭṭhā cittuppādakaṇḍe āgatapaṭipāṭiyāva vibhattaṃ. Sabbavāresu ca avijjāmūlakā nayā parihīnā. Kasmā? Avijjāṭṭhāne ṭhapetabbassa abhāvato. Kusalacittesu hi avijjāṭṭhāne ṭhapetabbaṃ kusalamūlaṃ atthi, cakkhuviññāṇādīsu natthi. Sahetukesu pana kiñcāpi atthi, evaṃ santepi idha pacchinnattā tattha na gahitaṃ. Pañcaviññāṇasote sotapatitāva hutvā desanā katāti veditabbā.

Visesato panettha cakkhuviññāṇādīsu taṇhāṭṭhānaṃ upādānaṭṭhānañca parihīnaṃ. Kasmā? Taṇhāṭṭhānārahassa balavadhammassa abhāvā adhimokkharahitattā ca. Sesāhetukesu taṇhāṭṭhānameva parihīnaṃ. Sahetukesu pasādasabbhāvato taṇhāṭṭhāne pasādena padaṃ pūritaṃ. Evamettha kusalākusalavipākesu cakkhuviññāṇādīsu saṅkhāraviññāṇanāmachaṭṭhāyatanaphassavedanāmūlakā cha cha, sesāhetukesu adhimokkhamūlakena saddhiṃ satta satta, sahetukesu pasādamūlakena saddhiṃ aṭṭha aṭṭha nayā veditabbā.

Tattha cakkhuviññāṇādīsupi catunnampi catukkānaṃ ādivārova vutto. Dutiyavāro paccayavisesaṭṭhena labbhamānopi na vutto. Tatiyacatutthavārā asambhavatoyeva. Rūpamissakā hi te, na ca cakkhuviññāṇādīni rūpaṃ samuṭṭhāpenti. Yathā ca paṭhamacatukke dve vārā labbhanti, evaṃ sesacatukkesupi. Tasmā paṭhamacatukke dutiyavāro, sesacatukkesu ca dve dve vārā avuttāpi vuttāva hontīti veditabbā. Sesāhetukābyākate sabbacatukkesu sabbepi vārā labbhanti. Idha pacchinnattā pana parato na gahitā. Sotapatitāva hutvā desanā katāti. Sesasahetukavipākesupi eseva nayo aññatra arūpāvacaravipākā. Arūpāvacaravipākasmiñhi vāradvayameva labbhatīti.

Abyākataniddesavaṇṇanā.

Avijjāmūlakakusalaniddesavaṇṇanā

334. Idāni aparena pariyāyena ekacittakkhaṇe paccayākāraṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha avijjāpaccayāti upanissayapaccayataṃ sandhāya vuttaṃ. Teneva niddesavāre ‘‘tattha katamā avijjā’’ti avibhajitvā ‘‘tattha katamo avijjāpaccayā saṅkhāro’’ti vibhattaṃ. Kusalacetanāsaṅkhāto hi saṅkhāroyeva tasmiṃ samaye cittena sahajāto hoti, na avijjā.

Tattha lokiyakusalassa heṭṭhā suttantabhājanīye vuttanayeneva avijjā paccayo hoti. Yasmā pana appahīnāvijjo avijjāya pahānatthaṃ lokuttaraṃ bhāveti, tasmā tassāpi samatikkamavasena paccayo hoti. Avijjāvatoyeva hi kusalāyūhanaṃ hoti, na itarassa. Tattha tebhūmakakusale sammohavasenapi samatikkamabhāvanāvasenapi āyūhanaṃ labbhati; lokuttare samucchedabhāvanāvasenāti. Sesaṃ vuttanayameva.

Ayaṃ pana viseso – yathā heṭṭhā ekekakusale catunnaṃ catukkānaṃ vasena nava soḷasakā laddhā, tathā idha na labbhanti. Kasmā? Avijjāya avigatasampayuttaaññamaññapaccayābhāvato. Upanissayavasena panettha paṭhamacatukkameva labbhati. Tampi paṭhamavārameva dassetvā saṃkhittaṃ. Nīharitvā pana dassetabbanti.

Avijjāmūlakakusalaniddesavaṇṇanā.

Kusalamūlakavipākaniddesavaṇṇanā

343. Idāni abyākatesupi apareneva nayena paccayākāraṃ dassetuṃ katame dhammā abyākatātiādi āraddhaṃ. Tattha kusalamūlapaccayāti idampi upanissayapaccayataṃ sandhāya vuttaṃ. Kusalavipākassa hi kusalamūlaṃ, akusalavipākassa ca akusalamūlaṃ upanissayapaccayo hoti; nānākkhaṇikakammapaccaye pana vattabbameva natthi. Tasmā esa upanissayapaccayena ceva nānākkhaṇikakammapaccayena ca paccayo hoti. Teneva niddesavāre ‘‘tattha katamaṃ kusalamūla’’nti avibhajitvā ‘‘tattha katamo kusalamūlapaccayā saṅkhāro’’ti vibhattaṃ. Akusalavipākepi eseva nayo.

Avijjāmūlakakusalaniddese viya ca imasmimpi vipākaniddese paṭhamaṃ paccayacatukkameva labbhati. Tampi paṭhamavāraṃ dassetvā saṃkhittaṃ. Tasmā ekekasmiṃ vipākacitte ekamekasseva catukkassa vasena kusalamūlamūlake akusalamūlamūlake ca naye vārappabhedo veditabbo. Kiriyādhammānaṃ pana yasmā neva avijjā na kusalākusalamūlāni upanissayapaccayataṃ labhanti, tasmā kiriyavasena paccayākāro na vuttoti.

Evamesa

Akusalakusalābyākata-dhammesu anekabhedato vatvā;

Kusalākusalānaṃ pana, vipāke ca upanissayavasena.

Puna ekadhāva vutto, vādippavarena paccayākāro;

Dhammappaccayabhede, ñāṇassa pabhedajananatthaṃ.

Pariyattisavanacintana-paṭipattikkamavivajjitānañca;

Yasmā ñāṇapabhedo, na kadācipi hoti etasmiṃ.

Pariyattisavanacintana-paṭipattikkamato sadā dhīro;

Tattha kayirā na haññaṃ, karaṇīyataraṃ tato atthīti.

Ayaṃ pana paccayākāro suttantaabhidhammabhājanīyavasena dveparivaṭṭameva nīharitvā bhājetvā dassito hoti.

Abhidhammabhājanīyavaṇṇanā.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Paṭiccasamuppādavibhaṅgavaṇṇanā niṭṭhitā.

7. Satipaṭṭhānavibhaṅgo

1. Suttantabhājanīyaṃ uddesavāravaṇṇanā

355. Idāni tadanantare satipaṭṭhānavibhaṅge cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā – satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭidhānunayavītivattatāpi, satipi. ‘‘Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha…pe… ko ca, bhikkhave, kāyassa samudayo? Āhārasamudayā kāyassa samudayo’’tiādīsu (saṃ. ni. 5.408) hi satigocaro satipaṭṭhānanti vuccati. Tathā ‘‘kāyo upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati cā’’tiādīsu (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, padhānaṃ ṭhānanti vā paṭṭhānaṃ; satiyā paṭṭhānaṃ satipaṭṭhānaṃ hatthiṭṭhānaassaṭṭhānādīni viya.

‘‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇaṃ anusāsitumarahatī’’ti (ma. ni. 3.304, 311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā satipaṭṭhānanti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti? Satiyā; satiyā paṭṭhānaṃ satipaṭṭhānaṃ. ‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’tiādīsu (ma. ni. 3.147) pana satiyeva satipaṭṭhānanti vuccati. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pavattatīti attho; satiyeva paṭṭhānaṭṭhena satipaṭṭhānaṃ; athavā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ. Yadi evaṃ, kasmā satipaṭṭhānāti bahuvacanaṃ katanti? Satiyā bahuttā; ārammaṇabhedena hi bahukā tā satiyoti.

Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā, anūnā anadhikāti? Veneyyahitattā. Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvidhā pavattesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanāsatipaṭṭhānaṃ. Diṭṭhicaritassapi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassāpi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā, anūnā anadhikāti.

Subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā. Kāyo hi asubho. Tattha subhavipallāsavipallatthā sattā. Tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ, niccaṃ, attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā. Etesu ca sukhaniccaattabhāvavipallāsavipallatthā sattā. Tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti. Evaṃ subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā cattārova vuttā anūnā anadhikāti veditabbā. Na kevalañca vipallāsapahānatthameva, atha kho caturoghayogāsavaganthaupādānaagatippahānatthampi catubbidhāhārapariññatthañca cattārova vuttāti veditabbā. Ayaṃ tāva pakaraṇanayo.

Aṭṭhakathāyaṃ pana ‘‘saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti etadeva vuttaṃ. Yathā hi catudvāre nagare pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, dakkhiṇato, pacchimato, uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ sampadamidaṃ veditabbaṃ. Nagaraṃ viya hi nibbānamahānagaraṃ, dvāraṃ viya aṭṭhaṅgiko lokuttaramaggo. Pācīnadisādayo viya kāyādayo.

Yathā pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, evaṃ kāyānupassanāmukhena āgacchantā cuddasavidhena kāyānupassanaṃ bhāvetvā kāyānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā dakkhiṇato āgacchantā dakkhiṇadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā dakkhiṇadvārena nagarameva pavisanti, evaṃ vedanānupassanāmukhena āgacchantā navavidhena vedanānupassanaṃ bhāvetvā vedanānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā pacchimato āgacchantā pacchimadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pacchimadvārena nagarameva pavisanti, evaṃ cittānupassanāmukhena āgacchantā soḷasavidhena cittānupassanaṃ bhāvetvā cittānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ dhammānupassanāmukhena āgacchantā pañcavidhena dhammānupassanaṃ bhāvetvā dhammānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osarantīti. Evaṃ saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti vuttāti veditabbā.

Idha bhikkhūti ettha kiñcāpi bhagavatā devaloke nisīditvā ayaṃ satipaṭṭhānavibhaṅgo kathito, ekabhikkhupi tattha bhagavato santike nisinnako nāma natthi. Evaṃ santepi yasmā ime cattāro satipaṭṭhāne bhikkhū bhāventi, bhikkhugocarā hi ete, tasmā idha bhikkhūti ālapati. Kiṃ panete satipaṭṭhāne bhikkhūyeva bhāventi, na bhikkhunīādayoti? Bhikkhunīādayopi bhāventi. Bhikkhū pana aggaparisā. Iti aggaparisattā idha bhikkhūti ālapati. Paṭipattiyā vā bhikkhubhāvadassanato evamāha. Yo hi imaṃ paṭipattiṃ paṭipajjati, so bhikkhu nāma hoti. Paṭipannako hi devo vā hotu manusso vā, bhikkhūti saṅkhaṃ gacchatiyeva. Yathāha –

‘‘Alaṅkato cepi samañcareyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū’’ti. (dha. pa. 142);

Kāyānupassanāuddesavaṇṇanā

Ajjhattanti niyakajjhattaṃ adhippetaṃ. Tasmā ajjhattaṃ kāyeti attano kāyeti attho. Tattha kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena, hatthikāyaassakāyarathakāyādayo viya, kāyoti adhippeto. Yathā ca samūhaṭṭhena evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho – āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ kesādīnaṃ āyoti kāyo.

Kāyānupassīti kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno kāyeti ca vatvāpi puna kāyānupassīti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī cittadhammānupassī vā; atha kho kāye kāyānupassī yevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthāpi na bhūtupādāyavinimuttaekadhammānupassī; atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibhuñjako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti nānappakārato samūhavasena kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati. Yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti.

Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo – ayañhi etasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī. Kiṃ vuttaṃ hoti? Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūteyeva imasmiṃ kāye niccasukhaattasubhabhāvānupassī; atha kho kāyānupassī aniccadukkhānattaasubhākārasamūhānupassīyevāti vuttaṃ hoti. Atha vā yvāyaṃ mahāsatipaṭṭhāne ‘‘idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī’’tiādinā (dī. ni. 2.374; ma. ni. 1.107) nayena assāsapassāsādicuṇṇakajātaaṭṭhikapariyosāno kāyo vutto, yo ca ‘‘idhekacco pathavīkāyaṃ aniccato anupassati, tathā āpokāyaṃ, tejokāyaṃ, vāyokāyaṃ, kesakāyaṃ, lomakāyaṃ, chavikāyaṃ, cammakāyaṃ, maṃsakāyaṃ, rudhirakāyaṃ, nhārukāyaṃ, aṭṭhikāyaṃ, aṭṭhimiñjakāya’’nti paṭisambhidāyaṃ kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassīti evampi attho daṭṭhabbo.

Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa kassaci ananupassanato, tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhāte kāyānupassīti evamattho daṭṭhabbo. Apica ‘‘imasmiṃ kāye aniccato anupassati, no niccato’’tiādinā (paṭi. ma. 3.35) anukkamena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassīti evampi attho daṭṭhabbo.

Tathā hi ayaṃ kāye kāyānupassanāpaṭipadaṃ paṭipanno bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti (paṭi. ma. 3.35) veditabbo.

Viharatīti catūsu iriyāpathavihāresu aññataravihārasamāyogaparidīpanametaṃ, ekaṃ iriyāpathabādhanaṃ aparena iriyāpathena vicchinditvā apatamānaṃ attabhāvaṃ harati pavattetīti attho.

Bahiddhā kāyeti parassa kāye. Ajjhattabahiddhā kāyeti kālena attano kāye, kālena parassa kāye. Paṭhamanayena hi attano kāye kāyapariggaho vutto, dutiyanayena parassa kāye, tatiyanayena kālena attano kālena parassa kāye. Ajjhattabahiddhā pana ghaṭitārammaṇaṃ nāma natthi. Paguṇakammaṭṭhānassa pana aparāparaṃ sañcaraṇakālo ettha kathito. Ātāpīti kāyapariggāhakavīriyasamāyogaparidīpanametaṃ. So hi yasmā tasmiṃ samaye yaṃ taṃ vīriyaṃ tīsu bhavesu kilesānaṃ ātāpanato ātāpoti vuccati, tena samannāgato hoti, tasmā ātāpīti vuccati.

Sampajānoti kāyapariggāhakena sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitassa anupassanā nāma atthi, tenevāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234), tasmā ettha ‘‘kāye kāyānupassī viharatī’’ti ettāvatā kāyānupassanāsatipaṭṭhānakammaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassatī upāyāpariccāge anupāyāpariggahe ca asamatthova hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati; tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati tesaṃ dassanatthaṃ ‘‘ātāpī sampajāno satimā’’ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañca dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi ettha yvāyaṃ ajjhattādibhedo kāyo pariggahito sveva idha loko nāma. Tasmiṃ loke abhijjhādomanassaṃ vinayitvāti attho. Yasmā panettha abhijjhāgahaṇena kāmacchando, domanassaggahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.

Visesena cettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa ca pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa yadidaṃ anurodhavirodhavippamutto, aratiratisaho, abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanento yogasamattho hotīti.

Aparo nayo – ‘‘kāye kāyānupassī’’ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. Viharatīti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ. Ātāpītiādīsu ātāpena sammappadhānaṃ, satisampajaññena sabbatthikakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā; satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā, abhijjhādomanassavinayena bhāvanāphalaṃ vuttanti veditabbaṃ. Ayaṃ tāva kāyānupassanāsatipaṭṭhānuddesassa atthavaṇṇanā.

Vedanānupassanādiuddesavaṇṇanā

Vedanānupassanāsatipaṭṭhānuddesādīsupi ajjhattādīni vuttanayeneva veditabbāni. Etesupi hi attano vedanādīsu, parassa vedanādīsu, kālena attano kālena parassa vedanādīsūti tividho pariggaho vutto. Vedanāsu vedanānupassītiādīsu ca vedanādīnaṃ punavacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva veditabbaṃ. Vedanāsu vedanānupassī, citte cittānupassī, dhammesu dhammānupassīti ettha pana vedanāti tisso vedanā. Tā ca lokiyā eva; cittampi lokiyaṃ, tathā dhammā. Tesaṃ vibhāgo niddesavāre pākaṭo bhavissati. Kevalaṃ panidha yathā vedanā anupassitabbā tathā anupassanto ‘‘vedanāsu vedanānupassī’’ti veditabbo. Esa nayo cittadhammesu. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammadaso bhikkhu, upasanto carissatī’’ti. (saṃ. ni. 4.253);

Sabbā eva cetā dukkhātipi anupassitabbā. Vuttañcetaṃ – ‘‘yaṃ kiñci vedayitaṃ taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā, yathāha – ‘‘sukhā kho, āvuso visākha, vedanā ṭhitisukhā, vipariṇāmadukkhā’’ti (ma. ni. 1.465) sabbaṃ vitthāretabbaṃ. Apica aniccādisattānupassanāvasenapi (paṭi. ma. 3.35) anupassitabbā. Sesaṃ niddesavāreyeva pākaṭaṃ bhavissati.

Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādinupassanānaṃ niddesavāre āgatasarāgādibhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatādhammassa aniccādisattānupassanānaṃ niddesavāre āgatasantāsantādibhedānañca vasena anupassitabbā. Sesaṃ vuttanayameva. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādilokesupi taṃ pahīnameva. Nānāpuggalavasena pana nānācittakkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ, sesesupi pahīnaṃ hoti. Tenevassa tattha pahānadassanatthampi evaṃ vuttanti veditabbanti.

Uddesavāravaṇṇanā niṭṭhitā.

Kāyānupassanāniddesavaṇṇanā

356. Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveḷuṃ labhitvā catudhā chinditvā tato ekekaṃ veḷukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, yathā vā pana cheko suvaṇṇakāro nānāvihitaṃ piḷandhanavikatiṃ kattukāmo suparisuddhaṃ suvaṇṇaghaṭikaṃ labhitvā catudhā bhinditvā tato ekekaṃ koṭṭhāsaṃ gahetvā taṃ taṃ piḷandhanaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāraṃ visesādhigamaṃ kattukāmo ekameva sammāsatiṃ ‘‘cattāro satipaṭṭhānā – idha bhikkhu ajjhattaṃ kāye kāyānupassī viharatī’’tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā vibhajanto kathañca bhikkhu ajjhattaṃ kāyetiādinā nayena niddesavāraṃ vattumāraddho.

Tattha kathañcātiādi vitthāretuṃ kathetukamyatāpucchā. Ayaṃ panettha saṅkhepattho – kena ca ākārena kena pakārena bhikkhu ajjhattaṃ kāye kāyānupassī viharatīti? Sesapucchāvāresupi eseva nayo. Idha bhikkhūti imasmiṃ sāsane bhikkhu. Ayañhettha idha-saddo ajjhattādivasena sabbappakārakāyānupassanānibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139; a. ni. 4.241). Tena vuttaṃ ‘‘imasmiṃ sāsane bhikkhū’’ti.

Ajjhattaṃ kāyanti attano kāyaṃ. Uddhaṃ pādatalāti pādatalato upari. Adho kesamatthakāti kesaggato heṭṭhā. Tacapariyantanti tiriyaṃ tacaparicchinnaṃ. Pūraṃ nānappakārassa asucino paccavekkhatīti nānappakārakesādiasucibharito ayaṃ kāyoti passati. Kathaṃ? Atthi imasmiṃ kāye kesā…pe… muttanti. Tattha atthīti saṃvijjanti. Imasminti yvāyaṃ uddhaṃ pādatalā adho kesamatthakā tiriyaṃ tacapariyanto pūro nānappakārassa asucinoti vuccati tasmiṃ. Kāyeti sarīre. Sarīrañhi asucisañcayato kucchitānaṃ kesādīnañceva cakkhurogādīnañca rogasatānaṃ āyabhūtato kāyoti vuccati.

Kesā lomāti ete kesādayo dvattiṃsākārā. Tattha atthi imasmiṃ kāye kesā, atthi imasmiṃ kāye lomāti evaṃ sambandho veditabbo. Imasmiñhi pādatalato paṭṭhāya upari, kesamatthakā paṭṭhāya heṭṭhā, tacato paṭṭhāya tiriyantatoti ettake byāmamatte kaḷevare sabbākārenapi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā kuṅkumaṃ vā kappūraṃ vā vāsacuṇṇādiṃ vā aṇumattampi sucibhāvaṃ passati, atha kho paramaduggandhajegucchaṃ assirīkadassanaṃ nānappakāraṃ kesalomādibhedaṃ asuciṃyeva passati. Tena vuttaṃ – atthi imasmiṃ kāye kesā lomā…pe… muttanti. Ayamettha padasambandhato vaṇṇanā.

Imaṃ pana kammaṭṭhānaṃ bhāvetvā arahattaṃ pāpuṇitukāmena kulaputtena āditova catubbidhaṃ sīlaṃ sodhetvā suparisuddhasīle patiṭṭhitena, yvāyaṃ dasasu palibodhesu palibodho atthi taṃ upacchinditvā, paṭikkūlamanasikārakammaṭṭhānabhāvanāya paṭhamajjhānaṃ nibbattetvā, jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā, arahattaṃ anāgāmiphalādīsu vā aññataraṃ pattassa sabbantimena paricchedena sāṭṭhakathāya pāḷiyā kataparicayassa tantiācariyassāpi kalyāṇamittassa santike uggahetabbaṃ. Visuddhaṃ tathārūpaṃ kalyāṇamittaṃ ekavihāre alabhantena tassa vasanaṭṭhānaṃ gantvā uggahetabbaṃ. Tattha catubbidhasīlavisodhanañceva (visuddhi. 1.19) palibodho (visuddhi. 1.41) ca palibodhupacchedo ca ācariyassa santikaṃ upasaṅkamanavidhānañca sabbampi visuddhimagge vitthārato kathitaṃ. Tasmā taṃ tattha kathitanayeneva veditabbaṃ.

Ācariyena pana kammaṭṭhānaṃ kathentena tividhena kathetabbaṃ. Eko bhikkhu pakatiyā uggahitakammaṭṭhāno hoti. Tassa ekaṃ dve nisajjavāre sajjhāyaṃ kāretvā kathetabbaṃ. Eko santike vasitvā uggaṇhitukāmo hoti. Tassa āgatāgatavelāya kathetabbaṃ. Eko uggaṇhitvā aññattha gantukāmo hoti. Tassa nātipapañcaṃ nātisaṅkhepaṃ katvā nijjaṭaṃ niggaṇṭhikaṃ kammaṭṭhānaṃ kathetabbaṃ. Kathentena kiṃ ācikkhitabbanti? Sattadhā uggahakosallaṃ dasadhā ca manasikārakosallaṃ ācikkhitabbaṃ.

Tattha vacasā manasā vaṇṇato saṇṭhānato disato okāsato paricchedatoti evaṃ sattadhā uggahakosallaṃ ācikkhitabbaṃ. Imasmiñhi paṭikkūlamanasikārakammaṭṭhāne yopi tipiṭako hoti, tenapi manasikārakāle paṭhamaṃ vācāya sajjhāyo kātabbo. Ekaccassa hi sajjhāyaṃ karontasseva kammaṭṭhānaṃ pākaṭaṃ hoti, malayavāsīmahādevattherassa santike uggahitakammaṭṭhānānaṃ dvinnaṃ therānaṃ viya. Thero kira tehi kammaṭṭhānaṃ yācito ‘cattāro māse imaṃ evaṃ sajjhāyaṃ karothā’ti dvattisākārapāḷiṃ adāsi. Te, kiñcāpi tesaṃ dve tayo nikāyā paguṇā, padakkhiṇaggāhitāya pana cattāro māse dvattiṃsākāraṃ sajjhāyantāva sotāpannā ahesuṃ.

Tasmā kammaṭṭhānaṃ kathentena ācariyena antevāsiko vattabbo – ‘paṭhamaṃ tāva vācāya sajjhāyaṃ karohī’ti. Karontena ca tacapañcakādīni paricchinditvā anulomapaṭilomavasena sajjhāyo kātabbo. ‘‘Kesā lomā nakhā dantā taco’’ti hi vatvā puna paṭilomato ‘‘taco dantā nakhā lomā kesā’’ti vattabbaṃ. Tadanantaraṃ vakkapañcake ‘‘maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakka’’nti vatvā puna paṭilomato ‘‘vakkaṃ aṭṭhimiñjaṃ aṭṭhi nhāru maṃsaṃ taco dantā nakhā lomā kesā’’ti vattabbaṃ. Tato papphāsapañcake ‘‘hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsa’’nti vatvā puna paṭilomato ‘‘papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nhāru maṃsaṃ taco dantā nakhā lomā kesā’’ti vattabbaṃ.

Tato imaṃ tantiṃ anāruḷhampi paṭisambhidāmagge (paṭi. ma. 1.4) āgataṃ matthaluṅgaṃ karīsāvasāne tantiṃ āropetvā imasmiṃ matthaluṅgapañcake ‘‘antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅga’’nti vatvā puna paṭilomato ‘‘matthaluṅgaṃ karīsaṃ udariyaṃ antaguṇaṃ antaṃ papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nhāru maṃsaṃ taco dantā nakhā lomā kesā’’ti vattabbaṃ.

Tato medachakke ‘‘pittaṃ semhaṃ pubbo lohitaṃ sedo medo’’ti vatvā puna paṭilomato ‘‘medo sedo lohitaṃ pubbo semhaṃ pittaṃ matthaluṅgaṃ karīsaṃ udariyaṃ antaguṇaṃ antaṃ papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nhāru maṃsaṃ taco dantā nakhā lomā kesā’’ti vattabbaṃ.

Tato muttachakke ‘‘assu vasā kheḷo siṅghāṇikā lasikā mutta’’nti vatvā puna paṭilomato ‘‘muttaṃ lasikā siṅghāṇikā kheḷo vasā assu medo sedo lohitaṃ pubbo semhaṃ pittaṃ matthaluṅgaṃ karīsaṃ udariyaṃ antaguṇaṃ antaṃ papphāsaṃ pihakaṃ kilomakaṃ yakanaṃ hadayaṃ vakkaṃ aṭṭhimiñjaṃ aṭṭhi nhāru maṃsaṃ taco dantā nakhā lomā kesā’’ti evaṃ kālasatampi kālasahassampi kālasatasahassampi vācāya sajjhāyo kātabbo. Vacasā sajjhāyena hi kammaṭṭhānatanti paguṇā hoti; na ito cito ca cittaṃ vidhāvati; koṭṭhāsā pākaṭā honti, hatthasaṅkhalikā viya khāyanti, vatipādapanti viya ca khāyanti. Yathā ca pana vacasā, tatheva manasāpi sajjhāyo kātabbo. Vacasā sajjhāyo hi manasā sajjhāyassa paccayo hoti. Manasā sajjhāyo lakkhaṇapaṭivedhassa paccayo hoti. Lakkhaṇapaṭivedho maggaphalapaṭivedhassa paccayo hoti.

‘Vaṇṇato’ti kesādīnaṃ vaṇṇo vavatthapetabbo. ‘Saṇṭhānato’ti tesaṃyeva saṇṭhānaṃ vavatthapetabbaṃ. ‘Disato’ti imasmiṃ sarīre nābhito uddhaṃ uparimā disā, adho heṭṭhimā disā. Tasmā ‘‘ayaṃ koṭṭhāso imissā nāma disāyā’’ti disā vavatthapetabbā. ‘Okāsato’ti ‘‘ayaṃ koṭṭhāso imasmiṃ nāma okāse patiṭṭhito’’ti evaṃ tassa tassa okāso vavatthapetabbo. ‘Paricchedato’ti sabhāgaparicchedo visabhāgaparicchedoti dve paricchedā. Tattha ‘‘ayaṃ koṭṭhāso heṭṭhā ca upari ca tiriyañca iminā nāma paricchinno’’ti evaṃ sabhāgaparicchedo veditabbo. ‘‘Kesā na lomā, lomāpi na kesā’’ti evaṃ amissīkatavasena visabhāgaparicchedo veditabbo.

Evaṃ sattadhā uggahakosallaṃ ācikkhantena pana ‘‘idaṃ kammaṭṭhānaṃ asukasmiṃ sutte paṭikkūlavasena kathitaṃ, asukasmiṃ dhātuvasenā’’ti ñatvā ācikkhitabbaṃ. Idañhi mahāsatipaṭṭhāne (dī. ni. 2.372; ma. ni. 1.105 ādayo) paṭikkūlavaseneva kathitaṃ, mahāhatthipadopama (ma. ni. 1.300 ādayo) -mahārāhulovāda (ma. ni. 2.113 ādayo) -dhātuvibhaṅgesu (ma. ni. 3.342 ādayo) dhātuvasena kathitaṃ. Kāyagatāsatisutte (ma. ni. 3.153 ādayo) pana yassa vaṇṇato upaṭṭhāti, taṃ sandhāya cattāri jhānāni vibhattāni. Tattha dhātuvasena kathitaṃ vipassanākammaṭṭhānaṃ hoti, paṭikkūlavasena kathitaṃ samathakammaṭṭhānaṃ. Tadetaṃ idha samathakammaṭṭhānaṃ avisesato sabbasādhāraṇavasena kathitanti vadantiyevāti.

Evaṃ sattadhā uggahakosallaṃ ācikkhitvā ‘‘anupubbato, nātisīghato, nātisaṇikato, vikkhepapaṭibāhanato, paṇṇattisamatikkamanato, anupubbamuñcanato, appanāto, tayo ca suttantā’’ti evaṃ dasadhā manasikārakosallaṃ ācikkhitabbaṃ. Tattha ‘anupubbato’ti idañhi sajjhāyakaraṇato paṭṭhāya anupaṭipāṭiyā manasikātabbaṃ, na ekantarikāya. Ekantarikāya hi manasikaronto yathā nāma akusalo puriso dvattiṃsapadaṃ nisseṇiṃ ekantarikāya ārohanto kilantakāyo patati, na ārohanaṃ sampādeti; evameva bhāvanāsampattivasena adhigantabbassa assādassa anadhigamā kilantacitto patati, na bhāvanaṃ sampādeti.

Anupubbato manasikarontenāpi ca ‘nātisīghato’ manasikātabbaṃ. Atisīghato manasikaroto hi yathā nāma tiyojanaṃ maggaṃ paṭipajjitvā okkamanavissajjanaṃ asallakkhetvā sīghena javena sattakkhattumpi gamanāgamanaṃ karoto purisassa kiñcāpi addhānaṃ parikkhayaṃ gacchati, atha kho pucchitvāva gantabbaṃ hoti; evameva kevalaṃ kammaṭṭhānaṃ pariyosānaṃ pāpuṇāti, avibhūtaṃ pana hoti, na visesaṃ āvahati. Tasmā nātisīghato manasikātabbaṃ.

Yathā ca nātisīghato evaṃ ‘nātisaṇikato’pi. Atisaṇikato manasikaroto hi yathā nāma tadaheva tiyojanaṃ maggaṃ gantukāmassa purisassa antarāmagge rukkhapabbatagahanādīsu vilambamānassa maggo parikkhayaṃ na gacchati, dvīhatīhena pariyosāpetabbo hoti; evameva kammaṭṭhānaṃ pariyosānaṃ na gacchati, visesādhigamassa paccayo na hoti.

‘Vikkhepapaṭibāhanato’ti kammaṭṭhānaṃ vissajjetvā bahiddhā puthuttārammaṇe cetaso vikkhepo paṭibāhitabbo. Appaṭibāhato hi yathā nāma ekapadikaṃ papātamaggaṃ paṭipannassa purisassa akkamanapadaṃ asallakkhetvā ito cito ca vilokayato padavāro virajjhati, tato sataporise papāte patitabbaṃ hoti; evameva bahiddhā vikkhepe sati kammaṭṭhānaṃ parihāyati, paridhaṃsati. Tasmā vikkhepapaṭibāhanato manasikātabbaṃ.

‘Paṇṇattisamatikkamanato’ti yā ayaṃ ‘‘kesā lomā’’ti ādikā paṇṇatti taṃ atikkamitvā paṭikkūlanti cittaṃ ṭhapetabbaṃ. Yathā hi udakadullabhakāle manussā araññe udapānaṃ disvā tattha tālapaṇṇādikaṃ kiñcideva saññāṇaṃ bandhitvā tena saññāṇena āgantvā nhāyanti ceva pivanti ca, yadā pana tesaṃ abhiṇhasañcārena āgatāgatapadaṃ pākaṭaṃ hoti, tadā saññāṇena kiccaṃ na hoti, icchiticchitakkhaṇe gantvā nhāyanti ceva pivanti ca; evameva pubbabhāge ‘kesā lomā’ti paṇṇattivasena manasikaroto paṭikkūlabhāvo pākaṭo hoti. Atha ‘kesā lomā’ti paṇṇattiṃ samatikkamitvā paṭikkūlabhāveyeva cittaṃ ṭhapetabbaṃ.

‘Anupubbamuñcanato’ti yo yo koṭṭhāso na upaṭṭhāti, taṃ taṃ muñcantena anupubbamuñcanato manasikātabbaṃ. Ādikammikassa hi ‘kesā’ti manasikaroto manasikāro gantvā ‘mutta’nti imaṃ pariyosānakoṭṭhāsameva āhacca tiṭṭhati. ‘Mutta’nti ca manasikaroto manasikāro gantvā ‘kesā’ti imaṃ ādikoṭṭhāsameva āhacca tiṭṭhati. Athassa manasikaroto keci koṭṭhāsā upaṭṭhahanti, keci na upaṭṭhahanti. Tena ye ye upaṭṭhahanti tesu tesu tāva kammaṃ kātabbaṃ, yāva dvīsu upaṭṭhitesu tesampi eko suṭṭhutaraṃ upaṭṭhahati. Evaṃ upaṭṭhitaṃ pana tameva punappunaṃ manasikarontena appanā uppādetabbā.

Tatrāyaṃ upamā – yathā hi dvattiṃsatālake tālavane vasantaṃ makkaṭaṃ gahetukāmo luddo ādimhi ṭhitatālassa paṇṇaṃ sarena vijjhitvā ukkuṭṭhiṃ kareyya; atha so makkaṭo paṭipāṭiyā tasmiṃ tasmiṃ tāle patitvā pariyantatālameva gaccheyya; tatthapi gantvā luddena tatheva kate puna teneva nayena āditālaṃ āgaccheyya; so evaṃ punappunaṃ paṭipāṭiyā gacchanto ukkuṭṭhukkuṭṭhiṭṭhāneyeva uṭṭhahitvā puna anukkamena ekasmiṃ tāle nipatitvā tassa vemajjhe makuḷatālapaṇṇasūciṃ daḷhaṃ gahetvā vijjhiyamānopi na uṭṭhaheyya, evaṃsampadamidaṃ daṭṭhabbaṃ.

Tatridaṃ opammasaṃsandanaṃ – yathā hi tālavane dvattiṃsatālā, evaṃ imasmiṃ kāye dvattiṃsa koṭṭhāsā; makkaṭo viya cittaṃ; luddo viya yogāvacaro; makkaṭassa dvattiṃsatālake tālavane nivāso viya yogino cittassa dvattiṃsakoṭṭhāsake kāye ārammaṇavasena anusaṃcaraṇaṃ; luddena ādimhi ṭhitatālassa paṇṇaṃ sarena vijjhitvā ukkuṭṭhiyā katāya makkaṭassa tasmiṃ tasmiṃ tāle patitvā pariyantatālagamanaṃ viya yogino ‘kesā’ti manasikāre āraddhe paṭipāṭiyā gantvā pariyosānakoṭṭhāse eva cittassa saṇṭhānaṃ; puna paccāgamanepi eseva nayo; punappunaṃ paṭipāṭiyā gacchamānassa makkaṭassa ukkuṭṭhukkuṭṭhiṭṭhāne uṭṭhānaṃ viya punappunaṃ manasikaroto kesuci kesuci upaṭṭhitesu anupaṭṭhahante vissajjetvā upaṭṭhitesu parikammakaraṇaṃ; anukkamena ekasmiṃ tāle nipatitvā tassa vemajjhe makuḷatālapaṇṇasūciṃ daḷhaṃ gahetvā vijjhiyamānassāpi anuṭṭhānaṃ viya avasāne dvīsu upaṭṭhitesu yo suṭṭhutaraṃ upaṭṭhāti tameva punappunaṃ manasikaritvā appanāya uppādanaṃ.

Aparāpi upamā – yathā nāma piṇḍapātiko bhikkhu dvattiṃsakulaṃ gāmaṃ upanissāya vasanto paṭhamagehe eva dve bhikkhā labhitvā parato ekaṃ vissajjeyya; punadivase tisso labhitvā parato dve vissajjeyya; tatiyadivase ādimhiyeva pattapūraṃ labhitvā āsanasālaṃ gantvā paribhuñjeyya, evaṃsampadamidaṃ daṭṭhabbaṃ. Dvattiṃsakulagāmo viya hi dvattiṃsākāro; piṇḍapātiko viya yogāvacaro; tassa taṃ gāmaṃ upanissāya vāso viya yogino dvattiṃsākāre parikammakaraṇaṃ; paṭhamagehe dve bhikkhā labhitvā parato ekissā vissajjanaṃ viya dutiyadivase tisso labhitvā parato dvinnaṃ vissajjanaṃ viya ca manasikaroto manasikaroto anupaṭṭhahante anupaṭṭhahante vissajjetvā upaṭṭhitesu upaṭṭhitesu yāva koṭṭhāsadvaye parikammakaraṇaṃ; tatiyadivase ādimhiyeva pattapūraṃ labhitvā āsanasālāyaṃ nisīditvā paribhogo viya dvīsu yo suṭṭhutaraṃ upaṭṭhahati tameva punappunaṃ manasikaritvā appanāya uppādanaṃ.

‘Appanāto’ti appanākoṭṭhāsato. Kesādīsu ekekasmiṃ koṭṭhāse appanā hotīti veditabbāti ayamettha adhippāyo.

‘Tayo ca suttantā’ti adhicittaṃ, sītibhāvo, bojjhaṅgakosallanti ime tayo suttantā vīriyasamādhiyojanatthaṃ veditabbāti ayamettha adhippāyo. Tattha –

‘‘Adhicittamanuyuttena, bhikkhave, bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni…kālena kālaṃ samādhinimittaṃ manasikātabbaṃ, kālena kālaṃ paggahanimittaṃ manasikātabbaṃ, kālena kālaṃ upekkhānimittaṃ manasikātabbaṃ. Sace, bhikkhave, adhicittamanuyutto bhikkhu ekantaṃ samādhinimittaṃyeva manasikareyya, ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyya. Sace, bhikkhave, adhicittamanuyutto bhikkhu ekantaṃ paggahanimittaṃyeva manasikareyya, ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvatteyya. Sace, bhikkhave, adhicittamanuyutto bhikkhu ekantaṃ upekkhānimittaṃyeva manasikareyya, ṭhānaṃ taṃ cittaṃ na sammāsamādhiyeyya āsavānaṃ khayāya. Yato ca kho, bhikkhave, adhicittamanuyutto bhikkhu kālena kālaṃ samādhinimittaṃ, paggahanimittaṃ, upekkhānimittaṃ manasikaroti, taṃ hoti cittaṃ mudu ca kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā samādhiyati āsavānaṃ khayāya.

‘‘Seyyathāpi, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandhati, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeti, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya, ukkāmukhe pakkhipitvā kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ abhidhameyya, ṭhānaṃ taṃ jātarūpaṃ ḍaheyya. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ udakena paripphoseyya, ṭhānaṃ taṃ jātarūpaṃ nibbāyeyya. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ ajjhupekkheyya, ṭhānaṃ taṃ jātarūpaṃ na sammā paripākaṃ gaccheyya.

‘‘Yato ca kho, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati, taṃ hoti jātarūpaṃ mudu ca kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā upeti kammāya; yassā yassā ca piḷandhanavikatiyā ākaṅkhati – yadi paṭṭikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañcassa atthaṃ anubhoti.

‘‘Evameva kho, bhikkhave, adhicittamanuyuttena…pe… sammā samādhiyati āsavānaṃ khayāya; yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’ti (a. ni. 3.103) idaṃ suttaṃ adhicittanti veditabbaṃ.

‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu yasmiṃ samaye cittaṃ niggahetabbaṃ tasmiṃ samaye cittaṃ niggaṇhāti, yasmiṃ samaye cittaṃ paggahetabbaṃ tasmiṃ samaye cittaṃ paggaṇhāti, yasmiṃ samaye cittaṃ sampahaṃsitabbaṃ tasmiṃ samaye cittaṃ sampahaṃseti, yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ tasmiṃ samaye cittaṃ ajjhupekkhati, paṇītādhimuttiko ca hoti nibbānābhirato ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sītibhāvaṃ sacchikātu’’nti (a. ni. 6.85) idaṃ suttaṃ sītibhāvoti veditabbaṃ.

Bojjhaṅgakosallaṃ pana ‘‘evameva kho, bhikkhave, yasmiṃ samaye līnaṃ cittaṃ hoti, akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234) saṃyuttamahāvagge bojjhaṅgasaṃyutte āgatameva.

Iti idaṃ sattavidhaṃ uggahakosallaṃ suggahitaṃ katvā imañca dasavidhaṃ manasikārakosallaṃ suṭṭhu vavatthapetvā tena yoginā ubhayakosallavasena kammaṭṭhānaṃ sādhukaṃ uggahetabbaṃ. Sace panassa ācariyena saddhiṃ ekavihāreyeva phāsu hoti, evaṃ vitthārena akathāpetvā kammaṭṭhānamanuyuñjantena visesaṃ labhitvā uparūpari kathāpetabbaṃ. Aññattha vasitukāmena yathāvuttena vidhinā vitthārato kathāpetvā punappunaṃ parivattetvā sabbaṃ gaṇṭhiṭṭhānaṃ chinditvā kammaṭṭhānabhāvanāya ananurūpaṃ senāsanaṃ pahāya mahāvāsatādiaṭṭhārasadosavajjite anurūpe vihāre viharantena khuddakapalibodhupacchedaṃ katvā yo tāva rāgacarito hoti, tena yasmā rāgo pahātabbo, tasmā paṭikkūlamanasikāre parikammaṃ kātabbaṃ.

Karontena pana kesesu tāva nimittaṃ gahetabbaṃ. Kathaṃ? Ekaṃ vā dve vā kese luñcitvā hatthatale ṭhapetvā vaṇṇo tāva vavatthapetabbo. Chinnaṭṭhānepi kese oloketuṃ vaṭṭati; udakapatte vā yāgupatte vā oloketumpi vaṭṭatiyeva. Kāḷakakāle disvā kāḷakāti manasikātabbā; setakāle setāti. Missakakāle pana ussadavasena manasikātabbā honti. Yathā ca kesesu, evaṃ sakalepi tacapañcake disvāva nimittaṃ gahetabbaṃ. Evaṃ nimittaṃ gahetvā sabbakoṭṭhāsesu vaṇṇasaṇṭhānadisokāsaparicchedavasena vavatthapetvā vaṇṇasaṇṭhānagandhaāsayokāsavasena pañcadhā paṭikkūlato vavatthapetabbā.

Tatrāyaṃ sabbakoṭṭhāsesu anupubbakathā – kesā tāva pakativaṇṇena kāḷakā addāriṭṭhakavaṇṇā, saṇṭhānato dīghavaṭṭalikā tulādaṇḍasaṇṭhānā, disato uparimadisāya jātā, okāsato ubhosu passesu kaṇṇacūḷikāhi, purato nalāṭantena, pacchato galavāṭakena paricchinnā. Sīsakaṭāhaveṭhanaṃ allacammaṃ kesānaṃ okāso. Paricchedato kesā sīsaveṭhanacamme vīhaggamattaṃ pavisitvā patiṭṭhitena heṭṭhā attano mūlatalena, upari ākāsena, tiriyaṃ aññamaññena paricchinnā. Dve kesā ekato natthīti ayaṃ sabhāgaparicchedo.

‘Kesā na lomā, lomā na kesā’ti evaṃ avasesehi ekatiṃsakoṭṭhāsehi amissīkatā kesā nāma pāṭiyekko koṭṭhāsoti ayaṃ visabhāgaparicchedo. Idaṃ kesānaṃ vaṇṇādito vavatthāpanaṃ.

Idaṃ pana tesaṃ vaṇṇādivasena pañcadhā paṭikkūlato vavatthāpanaṃ – kesā ca nāmete vaṇṇatopi paṭikkūlā, saṇṭhānatopi gandhatopi āsayatopi okāsatopi paṭikkūlā. Manuññepi hi yāgupatte vā bhattapatte vā kesavaṇṇaṃ kiñci disvā ‘kesamissakamidaṃ, haratha na’nti jigucchanti. Evaṃ kesā vaṇṇato paṭikkūlā. Rattiṃ bhuñjantāpi kesasaṇṭhānaṃ akkavākaṃ vā makacivākaṃ vā chupitvāpi tatheva jigucchanti. Evaṃ saṇṭhānato paṭikkūlā.

Telamakkhanapupphadhūmādisaṅkhāravirahitānañca kesānaṃ gandho paramajeguccho hoti, tato jegucchataro aggimhi pakkhittānaṃ. Kesā hi vaṇṇasaṇṭhānato appaṭikkūlāpi siyuṃ, gandhena pana paṭikkūlāyeva. Yathā hi daharassa kumārassa vaccaṃ vaṇṇato haḷiddivaṇṇaṃ, saṇṭhānatopi haliddipiṇḍasaṇṭhānaṃ; saṅkhāraṭṭhāne chaḍḍitañca uddhumātakakāḷasunakhasarīraṃ vaṇṇato tālapakkavaṇṇaṃ, saṇṭhānato vaṭṭetvā vissaṭṭhamudiṅgasaṇṭhānaṃ, dāṭhāpissa sumanamakuḷasadisāti ubhayampi vaṇṇasaṇṭhānato siyā appaṭikkūlaṃ, gandhena pana paṭikkūlameva; evaṃ kesāpi siyuṃ vaṇṇasaṇṭhānato appaṭikkūlā, gandhena pana paṭikkūlā evāti.

Yathā pana asuciṭṭhāne gāmanissandena jātāni sūpeyyapaṇṇāni nāgarikamanussānaṃ jegucchāni honti aparibhogāni, evaṃ kesāpi pubbalohitamuttakarīsapittasemhādinissandena jātattā atijegucchāti idaṃ nesaṃ ‘āsayato’ pāṭikulyaṃ. Ime ca kesā nāma gūtharāsimhi uṭṭhitakaṇṇikaṃ viya ekattiṃsakoṭṭhāsarāsimhi jātā. Te susānasaṅkāraṭṭhānādīsu jātasākaṃ viya, parikhādīsu jātakamalakuvalayādipupphaṃ viya ca asuciṭṭhāne jātattā paramajegucchāti idaṃ tesaṃ ‘okāsato’ pāṭikkūlyaṃ.

Yathā ca kesānaṃ, evaṃ sabbakoṭṭhāsānaṃ vaṇṇasaṇṭhānagandhāsayokāsavasena pañcadhā paṭikkūlatā vavatthapetabbā. Vaṇṇasaṇṭhānadisokāsaparicchedavasena pana sabbepi visuṃ visuṃ vavatthapetabbā.

Tattha lomā tāva pakativaṇṇato na kesā viya asambhinnakāḷakā, kāḷapiṅgalā pana honti; saṇṭhānato onataggatālamūlasaṇṭhānā; disato dvīsu disāsu jātā; okāsato ṭhapetvā kesānaṃ patiṭṭhitokāsañca hatthapādatalāni ca yebhuyyena avasesasarīraveṭhanacamme jātā; paricchedato sarīraveṭhanacamme likkhāmattaṃ pavisitvā patiṭṭhitena heṭṭhā attano mūlatalena, upari ākāsena, tiriyaṃ aññamaññena paricchinnā. Dve lomā ekato natthi. Ayaṃ tesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

Nakhāti vīsatiyā nakhapaṭṭānaṃ nāmaṃ. Te sabbepi vaṇṇato setā; saṇṭhānato macchasakalikasaṇṭhānā; disato pādanakhā heṭṭhimadisāya jātā, hatthanakhā uparimadisāyāti dvīsu disāsu jātā; okāsato aṅgulīnaṃ aggapiṭṭhesu patiṭṭhitā; paricchedato dvīsu disāsu aṅgulikoṭimaṃsehi, anto aṅgulipiṭṭhimaṃsena, bahi ceva agge ca ākāsena, tiriyaṃ aññamaññena paricchinnā. Dve nakhā ekato natthi. Ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

Dantāti paripuṇṇadantassa dvattiṃsa dantaṭṭhikāni. Tepi vaṇṇato setā; saṇṭhānato anekasaṇṭhānā. Tesañhi heṭṭhimāya tāva dantapāḷiyā majjhe cattāro dantā mattikāpiṇḍe paṭipāṭiyā ṭhapitaalābubījasaṇṭhānā. Tesaṃ ubhosu passesu ekeko ekamūlako ekakoṭiko mallikamakuḷasaṇṭhāno. Tato ekeko dvimūlako dvikoṭiko yānakaupatthambhanikasaṇṭhāno. Tato dve dve timūlā tikoṭikā. Tato dve dve catumūlā catukoṭikāti. Uparimapāḷiyāpi eseva nayo. Disato uparimadisāya jātā. Okāsato dvīsu hanukaṭṭhikesu patiṭṭhitā. Paricchedato heṭṭhā hanukaṭṭhike patiṭṭhitena attano mūlatalena, upari ākāsena, tiriyaṃ aññamaññena paricchinnā. Dve dantā ekato natthi. Ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

Tacoti sakalasarīraṃ veṭhetvā ṭhitacammaṃ. Tassa upari kāḷasāmapītādivaṇṇā chavi nāma, yā sakalasarīratopi saṅkaḍḍhiyamānā badaraṭṭhimattā hoti. Taco pana vaṇṇato setoyeva. So cassa setabhāvo aggijālābhighātapaharaṇapahārādīhi viddhaṃsitāya chaviyā pākaṭo hoti. Saṇṭhānato sarīrasaṇṭhānova hoti. Ayamettha saṅkhepo.

Vitthārato pana pādaṅgulittaco kosakārakakosasaṇṭhāno. Piṭṭhipādattaco puṭabandhaupāhanasaṇṭhāno. Jaṅghattaco bhattapuṭakatālapaṇṇasaṇṭhāno. Ūruttaco taṇḍulabharitadīghatthavikasaṇṭhāno. Ānisadattaco udakapūritapaṭaparissāvanasaṇṭhāno. Piṭṭhittaco phalakonaddhacammasaṇṭhāno. Kucchittaco vīṇādoṇikonaddhacammasaṇṭhāno. Urattaco yebhuyyena caturassasaṇṭhāno. Ubhayabāhuttaco tūṇīronaddhacammasaṇṭhāno. Piṭṭhihatthattaco khurakosakasaṇṭhāno, phaṇakatthavikasaṇṭhāno vā. Hatthaṅgulittaco kuñcikākosakasaṇṭhāno. Gīvattaco galakañcukasaṇṭhāno. Mukhattaco chiddāvacchiddo kīṭakulāvakasaṇṭhāno. Sīsattaco pattatthavikasaṇṭhānoti.

Tacapariggaṇhakena ca yogāvacarena uttaroṭṭhato paṭṭhāya upari mukhaṃ ñāṇaṃ pesetvā paṭhamaṃ tāva mukhaṃ pariyonandhitvā ṭhitacammaṃ vavatthapetabbaṃ. Tato nalāṭaṭṭhicammaṃ. Tato thavikāya pakkhittapattassa ca thavikāya ca antarena hatthamiva sīsaṭṭhikassa ca sīsacammassa ca antarena ñāṇaṃ pesetvā aṭṭhikena saddhiṃ cammassa ekābaddhabhāvaṃ viyojentena sīsacammaṃ vavatthapetabbaṃ. Tato khandhacammaṃ. Tato anulomena paṭilomena ca dakkhiṇahatthacammaṃ. Atha teneva nayena vāmahatthacammaṃ. Tato piṭṭhicammaṃ. Taṃ taṃ vavatthapetvā anulomena ca paṭilomena ca dakkhiṇapādacammaṃ. Atha teneva nayena vāmapādacammaṃ. Tato anukkameneva vatthiudarahadayagīvacammāni vavatthapetabbāni. Atha gīvācammānantaraṃ heṭṭhimahanucammaṃ vavatthapetvā adharoṭṭhapariyosānaṃ pāpetvā niṭṭhapetabbaṃ. Evaṃ oḷārikoḷārikaṃ pariggaṇhantassa sukhumampi pākaṭaṃ hoti.

Disato dvīsu disāsu jāto. Okāsato sakalasarīraṃ pariyonandhitvā ṭhito. Paricchedato heṭṭhā patiṭṭhitatalena, upari ākāsena paricchinno. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

Maṃsanti nava maṃsapesisatāni. Taṃ sabbampi vaṇṇato rattaṃ kiṃsukapupphasadisaṃ; saṇṭhānato jaṅghapiṇḍikamaṃsaṃ tālapaṇṇapuṭabhattasaṇṭhānaṃ, ūrumaṃsaṃ nisadapotakasaṇṭhānaṃ, ānisadamaṃsaṃ uddhanakoṭisaṇṭhānaṃ, piṭṭhimaṃsaṃ tālaguḷapaṭalasaṇṭhānaṃ, phāsukadvayamaṃsaṃ potthalikāya kucchiyaṃ tanumattikālepanasaṇṭhānaṃ, thanamaṃsaṃ vaṭṭetvā avakkhittamattikāpiṇḍasaṇṭhānaṃ, bāhudvayamaṃsaṃ diguṇaṃ katvā ṭhapitaniccammamahāmūsikasaṇṭhānaṃ. Evaṃ oḷārikoḷārikaṃ maṃsaṃ pariggaṇhantassa sukhumampi pākaṭaṃ hoti. Disato dvīsu disāsu jātaṃ. Okāsato sādhikāni tīṇi aṭṭhisatāni anulimpetvā ṭhitaṃ. Paricchedato heṭṭhā aṭṭhisaṅghāte patiṭṭhitatalena, upari tacena, tiriyaṃ aññamaññena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

‘Nhārū’ti nava nhārusatāni. Vaṇṇato sabbepi nhārū setā; saṇṭhānato nānāsaṇṭhānā. Etesu hi gīvāya uparibhāgato paṭṭhāya pañca mahānhārū sarīraṃ vinaddhamānā hadayassa purimapassena otiṇṇā, pañca pacchimapassena, pañca dakkhiṇapassena, pañca vāmapassena, dakkhiṇahatthaṃ vinaddhamānāpi hatthassa purimapassena pañca, pacchimapassena pañca, tathā vāmahatthaṃ vinaddhamānāpi. Dakkhiṇapādaṃ vinaddhamānāpi pādassa purimapassena pañca, pacchimapassena pañca, tathā vāmapādaṃ vinaddhamānāpīti. Evaṃ sarīradhārakā nāma saṭṭhi mahānhārū kāyaṃ vinaddhamānā otiṇṇā, ye kaṇḍarātipi vuccanti. Te sabbepi kandalamakuḷasaṇṭhānā.

Aññe pana taṃ taṃ padesaṃ ajjhottharitvā ṭhitā tato sukhumatarā suttarajjukasaṇṭhānā. Aññe tato sukhumatarā pūtilatāsaṇṭhānā. Aññe tato sukhumatarā mahāvīṇātantisaṇṭhānā. Aññe thūlasuttakasaṇṭhānā. Hatthapādapiṭṭhiyaṃ nhārū sakuṇapādasaṇṭhānā. Sīsanhārū dārakānaṃ sīsajālakasaṇṭhānā. Piṭṭhinhārū ātape pasāritaallajālasaṇṭhānā. Avasesā taṃtaṃaṅgapaccaṅgānugatā nhārū sarīre paṭimukkajālakañcukasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato sakalasarīre aṭṭhīni ābandhitvā ṭhitā. Paricchedato heṭṭhā tiṇṇaṃ aṭṭhisatānaṃ upari patiṭṭhitatalehi, upari maṃsacammāni āhacca ṭhitapadesehi, tiriyaṃ aññamaññena paricchinnā. Ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

Aṭṭhīti ṭhapetvā dvattiṃsa dantaṭṭhīni avasesāni catusaṭṭhi hatthaṭṭhīni, catusaṭṭhi pādaṭṭhīni, catusaṭṭhi maṃsanissitāni muduaṭṭhīni, dve paṇhikaṭṭhīni, ekekasmiṃ pāde dve gopphakaṭṭhīni, dve jaṅghaṭṭhīni, dve jaṇṇukaṭṭhīni, dve ūruṭṭhīni, dve kaṭiṭṭhīni, aṭṭhārasa piṭṭhikaṇṭakaṭṭhīni, catuvīsati phāsukaṭṭhīni, cuddasa uraṭṭhīni, ekaṃ hadayaṭṭhi, dve akkhakaṭṭhīni, dve koṭṭhaṭṭhīni, dve bāhaṭṭhīni, dve dve aggabāhaṭṭhīni, satta gīvaṭṭhīni, dve hanukaṭṭhīni, ekaṃ nāsikaṭṭhi, dve akkhiṭṭhīni, dve kaṇṇaṭṭhīni, ekaṃ nalāṭaṭṭhi, ekaṃ muddhaṭṭhi, nava sīsakapālaṭṭhīnīti evaṃ timattāni aṭṭhisatāni.

Tāni sabbānipi vaṇṇato setāni, saṇṭhānato nānāsaṇṭhānāni. Tattha hi aggapādaṅguliṭṭhīni katakabījasaṇṭhānāni. Tadanantarāni majjhapabbaṭṭhīni panasaṭṭhisaṇṭhānāni. Mūlapabbaṭṭhīni paṇavasaṇṭhānāni. Piṭṭhipādaṭṭhīni koṭṭhitakandalakandarāsisaṇṭhānāni. Paṇhikaṭṭhi ekaṭṭhitālaphalabījasaṇṭhānaṃ. Gopphakaṭṭhīni bandhakīḷāgoḷakasaṇṭhānāni. Jaṅghaṭṭhīnaṃ gopphakaṭṭhīsu patiṭṭhitaṭṭhānaṃ anapanītatacasindikaḷīrasaṇṭhānaṃ. Khuddakajaṅghaṭṭhikaṃ dhanukadaṇḍasaṇṭhānaṃ, mahantaṃ milātasappapiṭṭhisaṇṭhānaṃ. Jaṇṇukaṭṭhi ekato parikkhīṇapheṇakasaṇṭhānaṃ.

Tattha jaṅghaṭṭhikassa patiṭṭhitaṭṭhānaṃ atikhiṇaggagosiṅgasaṇṭhānaṃ. Ūruṭṭhi duttacchitavāsipharasudaṇḍakasaṇṭhānaṃ. Tassa kaṭiṭṭhimhi patiṭṭhitaṭṭhānaṃ kīḷāgoḷakasaṇṭhānaṃ. Tena kaṭiṭṭhino patiṭṭhitaṭṭhānaṃ aggacchinnamahāpunnāgaphalasaṇṭhānaṃ. Kaṭiṭṭhīni dvepi ekābaddhāni hutvā kumbhakārakauddhanasaṇṭhānāni, pāṭiyekkaṃ kammārakūṭayottakasaṇṭhānāni. Koṭiyaṃ ṭhitaānisadaṭṭhi adhomukhaṃ katvā gahitasappaphaṇasaṇṭhānaṃ sattasu ṭhānesu chiddāvachiddaṃ. Piṭṭhikaṇṭakaṭṭhīni abbhantarato uparūpari ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni, bāhirato vaṭṭanāvaḷisaṇṭhānāni. Tesaṃ antarantarā kakacadantasadisā dve tayo kaṇṭakā honti. Catuvīsatiyā phāsukaṭṭhīsu aparipuṇṇāni aparipuṇṇāsitasaṇṭhānāni, paripuṇṇāni paripuṇṇāsitasaṇṭhānāni. Sabbānipi odātakukkuṭassa pasāritapakkhasaṇṭhānāni.

Cuddasa uraṭṭhīni jiṇṇasandamānikapañjarasaṇṭhānāni. Hadayaṭṭhi dabbiphaṇasaṇṭhānaṃ. Akkhakaṭṭhīni khuddakalohavāsidaṇḍasaṇṭhānāni. Koṭṭhaṭṭhīni ekato parikkhīṇasīhaḷakudālasaṇṭhānāni. Bāhuṭṭhīni ādāsadaṇḍakasaṇṭhānāni. Aggabāhuṭṭhīni yamakatālakandasaṇṭhānāni. Maṇibandhaṭṭhīni ekato allīyāpetvā ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni. Piṭṭhihatthaṭṭhīni koṭṭitakandalakandarāsisaṇṭhānāni. Hatthaṅgulīsu mūlapabbaṭṭhīni paṇavasaṇṭhānāni; majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni; aggapabbaṭṭhīni katakabījasaṇṭhānāni. Satta gīvaṭṭhīni daṇḍena vijjhitvā paṭipāṭiyā ṭhapitavaṃsakaḷīracakkalikasaṇṭhānāni. Heṭṭhimahanukaṭṭhi kammārānaṃ ayokūṭayottakasaṇṭhānaṃ, uparimaṃ avalekhanasatthakasaṇṭhānaṃ.

Akkhikūpanāsākūpaṭṭhīni apanītamiñjataruṇatālaṭṭhisaṇṭhānāni. Nalāṭaṭṭhi adhomukhaṭhapitasaṅkhathālakakapālasaṇṭhānaṃ. Kaṇṇacūḷikaṭṭhīni nhāpitakhurakosakasaṇṭhānāni. Nalāṭakaṇṇacūḷikānaṃ upari paṭṭabandhanokāse aṭṭhi saṅkuṭitaghaṭapuṇṇapaṭalakhaṇḍasaṇṭhānaṃ. Muddhaṭṭhi mukhacchinnavaṅkanāḷikerasaṇṭhānaṃ. Sīsaṭṭhīni sibbetvā ṭhapitajajjaralābukaṭāhasaṇṭhānāni.

Disato dvīsu disāsu jātāni. Okāsato avisesena sakalasarīre ṭhitāni. Visesena panettha sīsaṭṭhīni gīvaṭṭhīsu patiṭṭhitāni, gīvaṭṭhīni piṭṭhikaṇṭakaṭṭhīsu, piṭṭhikaṇṭakaṭṭhīni kaṭiṭṭhīsu, kaṭiṭṭhīni ūruṭṭhīsu, ūruṭṭhīni jaṇṇukaṭṭhīsu, jaṇṇukaṭṭhīni jaṅghaṭṭhīsu, jaṅghaṭṭhīni gopphakaṭṭhīsu, gopphakaṭṭhīni piṭṭhipādaṭṭhīsu patiṭṭhitāni. Paricchedato anto aṭṭhimiñjena, upari maṃsena, agge mūle ca aññamaññena paricchinnāni. Ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Aṭṭhimiñjanti tesaṃ tesaṃ aṭṭhīnaṃ abbhantaragataṃ miñjaṃ. Taṃ vaṇṇato setaṃ. Saṇṭhānato mahantamahantānaṃ aṭṭhīnaṃ abbhantaragataṃ veḷunāḷiyaṃ pakkhittaseditamahāvettaggasaṇṭhānaṃ, khuddānukhuddakānaṃ abbhantaragataṃ veḷuyaṭṭhipabbesu pakkhittaseditatanuvettaggasaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato aṭṭhīnaṃ abbhantare patiṭṭhitaṃ. Paricchedato aṭṭhīnaṃ abbhantaratalehi paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Vakkanti ekabandhanā dve maṃsapiṇḍā. Taṃ vaṇṇato mandarattaṃ pāḷibhaddakaṭṭhivaṇṇaṃ. Saṇṭhānato dārakānaṃ yamakakīḷāgoḷakasaṇṭhānaṃ, ekavaṇṭapaṭibaddhaambaphaladvayasaṇṭhānaṃ vā. Disato uparimāya disāya jātaṃ. Okāsato galavāṭakā nikkhantena ekamūlena thokaṃ gantvā dvidhā bhinnena thūlanhārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitaṃ. Paricchedato vakkaṃ vakkabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Hadayanti hadayamaṃsaṃ. Taṃ vaṇṇato rattaṃ padumapattapiṭṭhivaṇṇaṃ. Saṇṭhānato bāhirapattāni apanetvā adhomukhaṭhapitapadumamakuḷasaṇṭhānaṃ. Bahi maṭṭhaṃ; anto kosātakīphalassa abbhantarasadisaṃ. Paññavantānaṃ thokaṃ vikasitaṃ, mandapaññānaṃ makuḷitameva. Anto cassa punnāgaṭṭhipatiṭṭhānamatto āvāṭako hoti, yattha aḍḍhapasatamattaṃ lohitaṃ saṇṭhāti; yaṃ nissāya manodhātu manoviññāṇadhātu ca vattanti. Taṃ panetaṃ rāgacaritassa rattaṃ hoti, dosacaritassa kāḷakaṃ, mohacaritassa maṃsadhovanudakasadisaṃ, vitakkacaritassa kulatthayūsavaṇṇaṃ, saddhācaritassa kaṇikārapupphavaṇṇaṃ, paññācaritassa acchaṃ vippasannaṃ anāvilaṃ paṇḍaraṃ parisuddhaṃ niddhotajātimaṇi viya jutimantaṃ khāyati. Disato uparimāya disāya jātaṃ. Okāsato sarīrabbhantare dvinnaṃ thanānaṃ majjhe patiṭṭhitaṃ. Paricchedato hadayaṃ hadayabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Yakananti yamakamaṃsapaṭalaṃ. Taṃ vaṇṇato rattapaṇḍukadhātukaṃ, nātirattakumudassa pattapiṭṭhivaṇṇaṃ. Saṇṭhānato mūle ekaṃ, agge yamakaṃ koviḷārapattasaṇṭhānaṃ. Tañca dandhānaṃ ekameva hoti mahantaṃ, paññavantānaṃ dve vā tīṇi vā khuddakāni. Disato uparimadisāya jātaṃ. Okāsato dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ. Paricchedato yakanaṃ yakanabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Kilomakanti paṭicchannāpaṭicchannabhedato duvidhaṃ pariyonahanamaṃsaṃ. Taṃ duvidhampi vaṇṇato setaṃ, dukūlapilotikavaṇṇaṃ. Saṇṭhānato attano okāsasaṇṭhānaṃ. Disato paṭicchannakilomakaṃ uparimāya disāya jātaṃ. Itaraṃ dvīsu disāsu jātaṃ. Okāsato paṭicchannakilomakaṃ hadayañca vakkañca paṭicchādetvā ṭhitaṃ. Apaṭicchannakilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonaddhitvā ṭhitaṃ. Paricchedato heṭṭhā maṃsena, upari cammena, tiriyaṃ kilomakabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Pihakanti udarajivhāmaṃsaṃ. Taṃ vaṇṇato nīlaṃ nigguṇḍikapupphavaṇṇaṃ. Saṇṭhānato sattaṅgulappamāṇaṃ abandhanaṃ kāḷavacchakajivhāsaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ, yasmiṃ paharaṇappahārena bahi nikkhante sattānaṃ jīvitakkhayo hoti. Paricchedato pihakabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Papphāsanti dvattiṃsamaṃsakhaṇḍappabhedaṃ papphāsamaṃsaṃ. Taṃ vaṇṇato rattaṃ nātipakkaudumbaraphalavaṇṇaṃ. Saṇṭhānato visamacchinnabahalapūvakhaṇḍasaṇṭhānaṃ. Abbhantare asitapītānaṃ abhāve uggatena kammajatejusmanā abbhāhatattā saṅkhāditapalālapiṇḍamiva nirasaṃ nirojaṃ. Disato uparimāya disāya jātaṃ. Okāsato sarīrabbhantare dvinnaṃ thanānamantare hadayañca yakanañca paṭicchādetvā olambantaṃ ṭhitaṃ. Paricchedato phapphāsabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Antanti purisassa dvattiṃsa hatthā, itthiyā aṭṭhavīsatihatthā ekavīsatiyā ṭhānesu obhaggā antavaṭṭi. Tadetaṃ vaṇṇato setaṃ sakkharasudhāvaṇṇaṃ. Saṇṭhānato lohitadoṇiyaṃ ābhujitvā ṭhapitasīsacchinnasappasaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato upari galavāṭake heṭṭhā ca karīsamagge vinibandhattā galavāṭakakarīsamaggapariyante sarīrabbhantare ṭhitaṃ. Paricchedato antabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Antaguṇanti antabhogaṭṭhānesu bandhanaṃ. Taṃ vaṇṇato setaṃ dakasītalikamūlavaṇṇaṃ. Saṇṭhānato dakasītalikamūlasaṇṭhānameva. Disato dvīsu disāsu jātaṃ. Okāsato kudāḷapharasukammādīni karontānaṃ yantākaḍḍhanakāle yantasuttamiva, yantaphalakāni antabhoge ekato agaḷante ābandhitvā pādapuñchanarajjumaṇḍalakassa antarā taṃ sibbetvā ṭhitarajjukā viya ekavīsatiyā ṭhānesu antabhogānaṃ antarā ṭhitaṃ. Paricchedato antaguṇabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Udariyanti udare bhavaṃ asitapitakhāyitasāyitaṃ. Taṃ vaṇṇato ajjhohaṭāhāravaṇṇaṃ. Saṇṭhānato parissāvane sithilabandhataṇḍulasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato udare ṭhitaṃ. Udaraṃ nāma ubhato nippīḷiyamānassa allasāṭakassa majjhe sañjātaphoṭakasadisaṃ antapaṭalaṃ; bahi maṭṭhaṃ, anto maṃsakasambukapaliveṭhanakiliṭṭhapāvārakapupphakasadisaṃ, kuthitapanasatacassa abbhantarasadisantipi vattuṃ vaṭṭati; yattha takkoṭakā, gaṇḍuppādakā, tālahīrakā, sūcimukhakā, paṭatantasuttakā iccevamādidvattiṃsakulappabhedā kimayo ākulabyākulā saṇḍasaṇḍacārino hutvā nivasanti; ye pānabhojanādimhi avijjamāne ullaṅghitvā viravantā hadayamaṃsaṃ abhihananti, pānabhojanādiajjhoharaṇavelāya ca uddhaṃmukhā hutvā paṭhamajjhohaṭe dve tayo ālope turitaturitā vilumpanti; yaṃ tesaṃ kimīnaṃ sūtigharaṃ, vaccakuṭi, gilānasālā, susānañca hoti.

Yattha seyyathāpi nāma caṇḍālagāmadvāre candanikāya nidāghasamaye thūlaphusitake deve vassante udakena vuyhamānaṃ muttakarīsacammaaṭṭhinhārukhaṇḍakheḷasiṅghāṇikalohitappabhuti nānākuṇapajātaṃ nipatitvā kaddamodakāluḷitaṃ dvīhatīhaccayena sañjātakimikulaṃ sūriyātapavegasantāpakuthitaṃ upari pheṇapubbulake muñcantaṃ abhinīlavaṇṇaṃ paramaduggandhajegucchaṃ neva upagantuṃ na daṭṭhuṃ araharūpataṃ āpajjitvā tiṭṭhati, pageva ghāyituṃ vā sāyituṃ vā; evameva nānappakārapānabhojanādidantamusalasañcuṇṇitaṃ jivhāhatthaparivattitakheḷalālāpalibuddhaṃ taṅkhaṇavigatavaṇṇagandharasādisampadaṃ tantavāyakhalisuvānavamathusadisaṃ nipatitvā pittasemhavātapaliveṭhitaṃ hutvā udaraggisantāpavegakuthitaṃ kimikulākulaṃ uparūpari pheṇapubbulakāni muñcantaṃ paramakasambuduggandhajegucchabhāvaṃ āpajjitvā tiṭṭhati; yaṃ sutvāpi pānabhojanādīsu amanuññatā saṇṭhāti, pageva paññācakkhunā avaloketvā, yattha ca patitaṃ pānabhojanādi pañcadhā vibhāgaṃ gacchati – ekaṃ bhāgaṃ pāṇakā khādanti, ekaṃ bhāgaṃ udaraggi jhāpeti, eko bhāgo muttaṃ hoti, eko karīsaṃ, eko rasabhāvaṃ āpajjitvā soṇitamaṃsādīni upabrūhayati. Paricchedato udarapaṭalena ceva udariyabhāgena ca paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Karīsanti vaccaṃ. Taṃ vaṇṇato yebhuyyena ajjhohaṭāhāravaṇṇameva hoti. Saṇṭhānato okāsasaṇṭhānaṃ. Disato heṭṭhimāya disāya jātaṃ. Okāsato pakkāsaye ṭhitaṃ. Pakkāsayo nāma heṭṭhā nābhipiṭṭhikaṇṭakamūlānamantare antāvasāne ubbedhena aṭṭhaṅgulamatto veḷunāḷikasadiso, yattha seyyathāpi nāma uparūpari bhūmibhāge patitaṃ vassodakaṃ ogaḷitvā heṭṭhā bhūmibhāgaṃ pūretvā tiṭṭhati; evameva yaṃ kiñci āmāsaye patitaṃ pānabhojanādikaṃ udaragginā pheṇuddehakaṃ pakkaṃ pakkaṃ nisadāya pisitamiva saṇhabhāvaṃ āpajjitvā antabilena ogaḷitvā ogaḷitvā madditvā veḷupabbe pakkhipamānapaṇḍumattikā viya sannicitaṃ hutvā tiṭṭhati. Paricchedato pakkāsayapaṭalena ceva karīsabhāgena ca paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Matthaluṅganti sīsakaṭāhabbhantare ṭhitamiñjarāsi. Taṃ vaṇṇato setaṃ ahicchattakapiṇḍikavaṇṇaṃ, dadhibhāvaṃ asampattaduṭṭhakhīravaṇṇantipi vattuṃ vaṭṭati. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato sīsakaṭāhabbhantare cattāro sibbinimagge nissāya samodhānetvā ṭhapitā cattāro piṭṭhapiṇḍā viya samohitaṃ tiṭṭhati. Paricchedato sīsakaṭāhassa abbhantaratalehi ceva matthaluṅgabhāgena ca paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Pittanti dve pittāni – baddhapittañca abaddhapittañca. Tattha baddhapittaṃ vaṇṇato bahalamadhukatelavaṇṇaṃ, abaddhapittaṃ milātaākulitapupphavaṇṇaṃ. Taṃ saṇṭhānato ubhayampi okāsasaṇṭhānaṃ. Disato baddhapittaṃ uparimāya disāya jātaṃ, itaraṃ dvīsu disāsu jātaṃ. Okāsato abaddhapittaṃ ṭhapetvā kesalomadantanakhānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca udakamiva telabinduṃ avasesasarīraṃ byāpetvā ṭhitaṃ, yamhi kupite akkhīni pītakāni honti bhamanti, gattaṃ kampati kaṇḍuyati. Baddhapittaṃ hadayapapphāsānamantare yakanamaṃsaṃ nissāya patiṭṭhite mahākosātakīkosakasadise pittakosake ṭhitaṃ, yamhi kupite sattā ummattakā honti, vipallatthacittā hirottappaṃ chaḍḍetvā akattabbaṃ karonti, abhāsitabbaṃ bhāsanti, acintetabbaṃ cintenti. Paricchedato pittabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Semhanti sarīrabbhantare ekapattapūrappamāṇaṃ semhaṃ. Taṃ vaṇṇato setaṃ nāgabalapaṇṇarasavaṇṇaṃ. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato udarapaṭale ṭhitaṃ, yaṃ pānabhojanādīni ajjhoharaṇakāle seyyathāpi nāma udake sevālapaṇakaṃ kaṭṭhe vā kapāle vā patante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, evameva pānabhojanādimhi nipatante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati; yamhi ca mandībhūte pakkagaṇḍo viya pūtikukkuṭaṇḍamiva ca udaraṃ paramajegucchaṃ kuṇapagandhaṃ hoti; tato uggatena ca gandhena uddekopi mukhampi duggandhaṃ pūtikuṇapasadisaṃ hoti; so ca puriso ‘apehi, duggandhaṃ vāyasī’ti vattabbataṃ āpajjati; yañca vaḍḍhitvā bahalattamāpannaṃ pidhānaphalakamiva vaccakuṭiyā udarapaṭalassa abbhantareyeva kuṇapagandhaṃ sannirujjhitvā tiṭṭhati. Paricchedato semhabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Pubboti pūtilohitavasena pavattapubbo. So vaṇṇato paṇḍupalāsavaṇṇo, matakasarīre pana pūtibahalācāmavaṇṇo hoti. Saṇṭhānato okāsasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato pana pubbassa okāso nāma nibaddho natthi yattha so sannicito tiṭṭheyya; yatra yatra pana khāṇukaṇṭakappaharaṇaggijālādīhi abhihate sarīrappadese lohitaṃ saṇṭhahitvā paccati, gaṇḍapiḷakādayo vā uppajjanti, tatra tatreva tiṭṭhati. Paricchedato pubbabhāgena paricchinno. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Lohitanti dve lohitāni – sannicitalohitañca saṃsaraṇalohitañca. Tattha sannicitalohitaṃ vaṇṇato nipakkabahalalākhārasavaṇṇaṃ, saṃsaraṇalohitaṃ acchalākhārasavaṇṇaṃ. Saṇṭhānato ubhayampi okāsasaṇṭhānaṃ. Disato sannicitalohitaṃ uparimāya disāya jātaṃ, itaraṃ dvīsu disāsu jātaṃ. Okāsato saṃsaraṇalohitaṃ, ṭhapetvā kesalomadantanakhānaṃ maṃsavinimmuttaṭṭhānañceva thaddhasukkhacammañca, dhamanijālānusārena sabbaṃ upādinnakasarīraṃ pharitvā ṭhitaṃ; sannicitalohitaṃ yakanaṭṭhānassa heṭṭhābhāgaṃ pūretvā ekapattapūramattaṃ hadayavakkapapphāsānaṃ upari thokaṃ thokaṃ paggharantaṃ vakkahadayayakanapapphāse temayamānaṃ ṭhitaṃ. Tasmiñhi vakkahadayādīni atemente sattā pipāsitā honti. Paricchedato lohitabhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Sedoti lomakūpādīhi paggharaṇakaāpodhātu. So vaṇṇato vippasannatilatelavaṇṇo. Saṇṭhānato okāsasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato sedassokāso nāma nibaddho natthi, yattha so lohitaṃ viya sadā tiṭṭheyya; yadā pana aggisantāpasūriyasantāpautuvikārādīhi sarīraṃ santappati tadā udakato abbuḷhamattavisamacchinnabhisamūḷālakumudanāḷakalāpo viya sabbakesalomakūpavivarehi paggharati. Tasmā tassa saṇṭhānampi kesalomakūpavivarānaṃyeva vasena veditabbaṃ. Sedapariggaṇhakena ca yoginā kesalomakūpavivare pūretvā ṭhitavaseneva sedo manasikātabbo. Paricchedato sedabhāgena paricchinno. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Medoti thinasineho. So vaṇṇato phālitahaliddivaṇṇo. Saṇṭhānato thūlasarīrassa tāva cammamaṃsantare ṭhapitahaliddivaṇṇadukūlapilotikasaṇṭhāno hoti, kisasarīrassa jaṅghamaṃsaṃ ūrumaṃsaṃ piṭṭhikaṇṭakanissitaṃ piṭṭhamaṃsaṃ udaravaṭṭimaṃsanti etāni nissāya diguṇaṃ tiguṇaṃ katvā ṭhapitahaliddivaṇṇadukūlapilotikasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato thūlassa sakalasarīraṃ pharitvā, kisassa jaṅghamaṃsādīni nissāya ṭhito, yaṃ sinehasaṅkhaṃ gatampi paramajegucchattā neva muddhani telatthāya, na nāsātelādīnaṃ atthāya gaṇhanti. Paricchedato heṭṭhā maṃsena, upari cammena, tiriyaṃ medabhāgena paricchinno. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Assūti akkhīhi pagdharaṇakaāpodhātu. Taṃ vaṇṇato vippasannatilatelavaṇṇaṃ. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato akkhikūpakesu ṭhitaṃ. Na cetaṃ pittakosake pittamiva akkhikūpakesu sadā sannicitaṃ tiṭṭhati; yadā pana sattā somanassajātā mahāhasitaṃ hasanti, domanassajātā rodanti paridevanti tathārūpaṃ visabhāgāhāraṃ āharanti, yadā ca nesaṃ akkhīni dhūmarajapaṃsukādīhi abhihaññanti, tadā etehi somanassadomanassavisabhāgāhārautūhi samuṭṭhahitvā akkhikūpake pūretvā tiṭṭhati vā paggharati vā. Assupariggaṇhakena pana yoginā akkhikūpake pūretvā ṭhitavaseneva pariggaṇhitabbaṃ. Paricchedato assubhāgena paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Vasāti vilīnasneho. Sā vaṇṇato nāḷikeratelavaṇṇā, ācāme āsittatelavaṇṇātipi vattuṃ vaṭṭati. Saṇṭhānato nhānakāle pasannaudakassa upari paribbhamantasinehabinduvisaṭasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato yebhuyyena hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsāpuṭanalāṭaaṃsakūṭesu ṭhitā. Na cesā etesu okāsesu sadā vilīnāva hutvā tiṭṭhati; yadā pana aggisantāpasūriyasantāpautuvisabhāgadhātuvisabhāgehi te padesā usmā jātā honti, tadā tattha nhānakāle pasannaudakūpari sinehabinduvisaṭo viya ito cito ca saṃsarati. Paricchedato vasābhāgena paricchinnā. Ayamassā sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Kheḷoti antomukhe pheṇamissā āpodhātu. So vaṇṇato seto pheṇavaṇṇo. Saṇṭhānato okāsasaṇṭhāno, pheṇasaṇṭhānatotipi vattuṃ vaṭṭati. Disato uparimāya disāya jāto. Okāsato ubhohi kapolapassehi oruyha jivhāya ṭhito. Na cesa ettha sadā sannicito hutvā tiṭṭhati. Yadā pana sattā tathārūpaṃ āhāraṃ passanti vā saranti vā uṇhatittakaṭukaloṇambilānaṃ vā kiñci mukhe ṭhapenti, yadā vā nesaṃ hadayaṃ ākilāyati, kismiñcideva vā jigucchā uppajjati, tadā kheḷo uppajjitvā ubhohi kapolapassehi oruyha jivhāya saṇṭhāti. Aggajivhāya cesa tanuko hoti, mūlajivhāya bahalo; mukhe pakkhittañca puthukaṃ vā taṇḍulaṃ vā aññaṃ vā kiñci khādanīyaṃ, nadīpuḷine khatakūpakasalilaṃ viya, parikkhayaṃ agacchantova temetuṃ samattho hoti. Paricchedato kheḷabhāgena paricchinno. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Siṅghāṇikāti matthaluṅgato paggharaṇakaasuci. Sā vaṇṇato taruṇatālaṭṭhimiñjavaṇṇā. Saṇṭhānato okāsasaṇṭhānā. Disato uparimāya disāya jātā. Okāsato nāsāpuṭe pūretvā ṭhitā. Na cesā ettha sadā sannicitā hutvā tiṭṭhati; atha kho yathā nāma puriso paduminīpattena dadhiṃ bandhitvā heṭṭhā kaṇṭakena vijjheyya, atha tena chiddena dadhimatthu gaḷitvā bahi pateyya, evameva yadā sattā rodanti vā visabhāgāhārautuvasena vā sañjātadhātukkhobhā honti, tadā antosīsato pūtisemhabhāvaṃ āpannaṃ matthaluṅgaṃ gaḷitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā tiṭṭhati vā paggharati vā. Siṅghāṇikā pariggaṇhakena pana yoginā nāsāpuṭe pūretvā ṭhitavaseneva pariggaṇhitabbā. Paricchedato siṅghāṇikābhāgena paricchinnā. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Lasikāti sarīrasandhīnaṃ abbhantare picchilakuṇapaṃ. Sā vaṇṇato kaṇikāraniyyāsavaṇṇā. Saṇṭhānato okāsasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato aṭṭhisandhīnaṃ abbhañjanakiccaṃ sādhayamānā asītisatasandhīnaṃ abbhantare ṭhitā. Yassa cesā mandā hoti, tassa uṭṭhahantassa nisīdantassa abhikkamantassa paṭikkamantassa sammiñjantassa pasārentassa aṭṭhikāni kaṭakaṭāyanti, accharāsaddaṃ karonto viya vicarati, ekayojanadviyojanamattampi addhānaṃ gatassa vāyodhātu kuppati, gattāni dukkhanti. Yassa pana bahukā hoti tassa uṭṭhānanisajjādīsu na aṭṭhīni kaṭakaṭāyanti, dīghampi addhānaṃ gatassa na vāyodhātu kuppati, na gattāni dukkhanti. Paricchedato lasikābhāgena paricchinnā. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Muttanti vaṇṇato māsakhārodakavaṇṇaṃ. Saṇṭhānato adhomukhaṭhapitaudakakumbhantaragataudakasaṇṭhānaṃ. Disato heṭṭhimāya disāya jātaṃ. Okāsato vatthissa abbhantare ṭhitaṃ. Vatthi nāma vatthipuṭo vuccati, yattha seyyathāpi nāma candanikāya pakkhitte amukhe ravaṇaghaṭe candanikaraso pavisati, na cassa pavisanamaggo paññāyati; evameva sarīrato muttaṃ pavisati, na cassa pavisanamaggo paññāyati, nikkhamanamaggo pana pākaṭo hoti; yamhi ca muttassa bharite ‘passāvaṃ karomā’ti sattānaṃ āyūhanaṃ hoti. Paricchedato vatthiabbhantarena ceva muttabhāgena ca paricchinnaṃ. Ayamassa sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisova.

Evañhi kesādike koṭṭhāse vaṇṇasaṇṭhānadisokāsaparicchedavasena vavatthapetvā anupubbato nātisīghato nātisaṇikatotiādinā nayena vaṇṇasaṇṭhānagandhāsayokāsavasena pañcadhā ‘paṭikkūlā paṭikkūlā’ti manasikaroto paṇṇattisamatikkamavasena, seyyathāpi cakkhumato purisassa dvattiṃsavaṇṇānaṃ kusumānaṃ ekasuttagaṇṭhitaṃ mālaṃ olokentassa sabbapupphāni apubbāpariyamiva pākaṭāni honti, evameva ‘‘atthi imasmiṃ kāye kesā’’ti imaṃ kāyaṃ olokentassa sabbe te dhammā apubbāpariyamiva pākaṭā honti. Tena vuttaṃ manasikārakosallakathāyaṃ ‘‘ādikammikassa hi ‘kesā’ti manasikaroto manasikāro gantvā ‘mutta’nti imaṃ pariyosānakoṭṭhāsameva āhacca tiṭṭhatī’’ti.

Sace pana bahiddhāpi manasikāraṃ upasaṃharati, athassa evaṃ sabbakoṭṭhāsesu pākaṭībhūtesu āhiṇḍantā manussatiracchānādayo sattākāraṃ vijahitvā koṭṭhāsarāsivaseneva upaṭṭhahanti; tehi ca ajjhohariyamānaṃ pānabhojanādi koṭṭhāsarāsimhi pakkhipiyamānamiva upaṭṭhāti. Athassa anupubbamuñcanādivasena ‘paṭikūlā paṭikūlā’ti punappunaṃ manasikaroto anukkamena appanā uppajjati.

Tattha kesādīnaṃ vaṇṇasaṇṭhānadisokāsaparicchedavasena upaṭṭhānaṃ uggahanimittaṃ, sabbākārato paṭikūlavasena upaṭṭhānaṃ paṭibhāganimittaṃ. Taṃ punappunaṃ āvajjentassa manasikarontassa takkāhataṃ vitakkāhataṃ karontassa cattāro khandhā paṭikūlārammaṇā honti, paṭhamajjhānavasena appanā pavattati. Pubbabhāge parikammaupacāracittāni savitakkasavicārāni sappītikāni somanassasahagatāni paṭikūlanimittārammaṇāni; appanāpi savitakkasavicārā sappītikā somanassasahagatāva. Bhūmantarena pana mahaggatā rūpāvacarā honti. Paṭikkūlepi ca etasmiṃ ārammaṇe ānisaṃsadassāvitāya somanassaṃ uppajjati, ekattārammaṇabaleneva vā taṃ uppajjati. Dutiyajjhānādīni panettha na nibbattanti. Kasmā? Oḷārikattā. Idañhi ārammaṇaṃ oḷārikaṃ. Vitakkabalenevettha cittekaggatā jāyati, na vitakkasamatikkamenāti. Ayaṃ tāva samathavasena kammaṭṭhānakathā.

Avisesato pana sādhāraṇavasena evaṃ veditabbaṃ – idañhi kammaṭṭhānaṃ bhāvetukāmena kammaṭṭhānaṃ uggahetvā sajjhāyakāle eva kesādīnaṃ vaṇṇanimittasaṇṭhānanimittadisānimittaokāsanimittaparicchedanimittāni vācāya pothetvā pothetvā ekekakoṭṭhāse ‘ayaṃ etaṃsarikkhako’ti tividhena sajjhāyo kātabbo. Kathaṃ? Tacapañcake tāva heṭṭhā vuttanayeneva anulomato pañcāhaṃ, paṭilomato pañcāhaṃ, anulomapaṭilomato pañcāhanti addhamāsaṃ sajjhāyo kātabbo. Tato ācariyassa santikaṃ gantvā vakkapañcakaṃ uggaṇhitvā tatheva addhamāsaṃ sajjhāyo kātabbo. Tato te dasapi koṭṭhāse ekato katvā addhamāsaṃ. Puna papphāsapañcakādīsupi ekekaṃ uggaṇhitvā addhamāsaṃ. Tato te pañcadasapi koṭṭhāse addhamāsaṃ. Matthaluṅgapañcakaṃ addhamāsaṃ. Tato tevīsati koṭṭhāse addhamāsaṃ. Medachakkaṃ addhamāsaṃ. Tato te chabbīsatipi koṭṭhāse ekato katvā addhamāsaṃ. Muttachakkaṃ addhamāsaṃ. Tato sabbepi dvattiṃsa koṭṭhāse ekato katvā addhamāsanti evaṃ cha māse sajjhāyo kātabbo.

Tattha – upanissayasampannassa sappaññassa bhikkhuno kammaṭṭhānaṃ uggaṇhantasseva koṭṭhāsā upaṭṭhahanti, ekaccassa na upaṭṭhahanti. Tena ‘na upaṭṭhahantī’ti vīriyaṃ na vissajjetabbaṃ. Yattakā koṭṭhāsā upaṭṭhahanti tattake gahetvā sajjhāyo kātabbo. Evaṃ kammaṭṭhānaṃ kathentena pana neva paññavato na mandapaññassa vasena kathetabbaṃ, majjhimapaññassa vasena kathetabbaṃ. Majjhimapaññassa hi vasena ācariyā chahi māsehi paricchinditvā tantiṃ ṭhapayiṃsu. Yassa pana ettāvatāpi koṭṭhāsā pākaṭā na honti, tena tato parampi sajjhāyo kātabbo eva; no ca kho aparicchinditvā, cha cha māse paricchinditvāva kātabbo.

Sajjhāyaṃ karontena vaṇṇo na paccavekkhitabbo, na lakkhaṇaṃ manasikātabbaṃ, koṭṭhāsavaseneva sajjhāyo kātabbo. Ācariyenāpi ‘vaṇṇavasena sajjhāyaṃ karohī’ti niyametvā na kathetabbaṃ. Niyametvā kathite ko dosoti? Sampattiyampi vipattisaññāāpajjanaṃ. Sace hi ācariyena ‘vaṇṇavasena sajjhāyaṃ karohī’ti vutte imassa bhikkhuno tathā karontassa kammaṭṭhānaṃ vaṇṇato na upaṭṭhāti, paṭikūlavasena vā dhātuvasena vā upaṭṭhāti, athesa ‘na idaṃ kammaṭṭhānaṃ vilakkhaṇa’nti saññī hoti, ācariyena kathitameva kappetvā gaṇhāti. ‘Paṭikūlavasena sajjhāyaṃ karohī’ti vuttepi sace tassa tathā karontassa paṭikkūlato na upaṭṭhāti, vaṇṇavasena vā dhātuvasena vā upaṭṭhāti, athesa ‘nayidaṃ kammaṭṭhānaṃ vilakkhaṇa’nti saññī hoti, ācariyena kathitameva kappetvā gaṇhāti. ‘Dhātuvasena taṃ sajjhāyaṃ karohī’ti vuttepi sace tassa tathā karontassa dhātuto na upaṭṭhāti, vaṇṇavasena vā paṭikūlavasena vā upaṭṭhāti, athesa ‘nayidaṃ kammaṭṭhānaṃ vilakkhaṇa’nti saññī hoti, ācariyena kathitameva kappetvā gaṇhāti. Ayaṃ ācariyena niyametvā kathite doso.

Kinti pana vattabbo hotīti? ‘Koṭṭhāsavasena sajjhāyaṃ karohī’ti vattabbo. Kathaṃ? ‘Kesakoṭṭhāso lomakoṭṭhāsoti sajjhāyaṃ karohī’ti vattabbo. Sace panassa evaṃ koṭṭhāsavasena sajjhāyaṃ karontassa vaṇṇato upaṭṭhāti, athānena ovādācariyassa ācikkhitabbaṃ – ‘ahaṃ dvattiṃsākāraṃ koṭṭhāsavasena sajjhāyaṃ karomi; mayhaṃ pana vaṇṇato upaṭṭhātī’ti. Ācariyena ‘kammaṭṭhānaṃ viya akammaṭṭhānaṃ, vilakkhaṇaṃ eta’nti na visaṃvādetabbaṃ. ‘Sādhu, sappurisa, pubbe tayā vaṇṇakasiṇe parikammaṃ katapubbaṃ bhavissati. Etadeva kammaṭṭhānaṃ tuyhaṃ sappāyaṃ. Vaṇṇavaseneva sajjhāyaṃ karohī’ti vattabbo. Tenapi vaṇṇavaseneva sajjhāyo kātabbo.

So evaṃ karonto ajjhattaṃ nīlakaṃ pītakaṃ lohitakaṃ odātakanti cattāri vaṇṇakasiṇāni labhati. Kathaṃ? Tassa hi kesalomapittesu ceva akkhīnañca kāḷakaṭṭhāne vaṇṇaṃ ‘nīlaṃ nīla’nti manasikarontassa catukkapañcakajjhānāni uppajjanti; jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti. Medasmiṃ pana akkhīnañca pītakaṭṭhāne vaṇṇaṃ ‘pītakaṃ pītaka’nti manasikarontassa catukkapañcakajjhānāni uppajjanti; jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti. Maṃsalohitesu pana akkhīnañca rattaṭṭhāne vaṇṇaṃ ‘lohitakaṃ lohitaka’nti manasikarontassa catukkapañcakajjhānāni uppajjanti; jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti. Nakhadantacammaaṭṭhīsu pana akkhīnañca paṇḍaraṭṭhāne vaṇṇaṃ ‘odātaṃ odāta’nti manasikarontassa catukkapañcakajjhānāni uppajjanti, jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti. Idaṃ vaṇṇavasena abhiniviṭṭhassa bhikkhuno yāva arahattā nigamanaṃ.

Aparassa koṭṭhāsavasena sajjhāyaṃ karontassa paṭikūlato upaṭṭhāti. Athānena ovādācariyassa ācikkhitabbaṃ. Ācariyena ‘kammaṭṭhānaṃ viya akammaṭṭhānaṃ, vilakkhaṇaṃ eta’nti na visaṃvādetabbaṃ. ‘Sādhu, sappurisa, pubbe tayā paṭikūlamanasikāre yogo kato bhavissati. Etadeva kammaṭṭhānaṃ tuyhaṃ sappāyaṃ. Paṭikūlavaseneva sajjhāyaṃ karohī’ti vattabbo. Tenapi paṭikūlavasena sajjhāyo kātabbo. Tassa kesā nāma ‘ajaññā duggandhā jegucchā paṭikūlā’ti evaṃ paṭikūlavasena sajjhāyaṃ karontassa paṭikūlārammaṇe paṭhamajjhānaṃ nibbattati. So jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti. Idaṃ paṭikūlavasena abhiniviṭṭhassa bhikkhuno yāva arahattā nigamanaṃ.

Aparassa koṭṭhāsavasena sajjhāyaṃ karontassa dhātuto upaṭṭhāti. Dhātuto upaṭṭhahantaṃ kīdisaṃ hutvā upaṭṭhātīti? Kesā tāva vammikamatthake jātakunthatiṇakāni viya hutvā upaṭṭhahanti. Lomā purāṇagāmaṭṭhāne jātadabbatiṇakāni viya. Nakhā daṇḍakesu ṭhapitamadhukaphalaṭṭhikosakā viya. Dantā mattikāpiṇḍe pavesetvā ṭhapitaalābubījāni viya. Taco vīṇāpabbake pariyonaddhaallagocammaṃ viya, maṃsaṃ bhittiyaṃ anulittamattikā viya. Nhāru dabbasambhārabaddhavallī viya. Aṭṭhi ussāpetvā ṭhapitabhittidabbasambhāro viya. Aṭṭhimiñjaṃ mahāveḷumhi pakkhittaseditavettaggaṃ viya. Vakkaṃ, hadayaṃ, yakanaṃ, kilomakaṃ, pihakaṃ, papphāsanti ime cha koṭṭhāsā sūnakāragharaṃ viya hutvā upaṭṭhahanti. Dvattiṃsahatthaṃ antaṃ lohitadoṇiyaṃ saṃvellitvā ṭhapitagharasappo viya. Antaguṇaṃ pādapuñchanake sibbitarajjukā viya. Udariyaṃ parissāvane sithilabandhataṇḍulaṃ viya. Karīsaṃ veṇupabbe pakkhittapaṇḍumattikā viya. Matthaluṅgaṃ omadditvā ṭhapitā cattāro taṇḍulapiṭṭhapiṇḍā viya. Dvādasavidhā āpodhātu paṭipāṭiyā ṭhapitesu dvādasasu udakasarāvakesu pūritaudakaṃ viya hutvā upaṭṭhāti.

Athānena ovādācariyassa ācikkhitabbaṃ. Ācariyena ‘kammaṭṭhānaṃ viya akammaṭṭhānaṃ, vilakkhaṇaṃ eta’nti na visaṃvādetabbaṃ. ‘Sādhu, sappurisa, pubbe tayā dhātumanasikāre yogo kato bhavissati. Etadeva kammaṭṭhānaṃ tuyhaṃ sappāyaṃ. Dhātuvaseneva sajjhāyaṃ karohī’ti vattabbo. Tenapi dhātuvasena sajjhāyo kātabbo.

Tatridaṃ manasikāramukheneva sajjhāyavidhānaṃ – idha bhikkhu ‘kesā sīsaṃ pariyonaddhitvā ṭhitacamme jātā. Te na jānanti ‘mayaṃ sīsaṃ pariyonaddhitvā ṭhitacamme jātā’ti; sīsaṃ pariyonaddhitvā ṭhitacammampi na jānāti ‘kesā mayi jātā’ti; acetanā ete abyākatā suññā thaddhā patthinnā pathavīdhātu esā’ti manasikaroti. ‘Lomā sarīraṃ pariyonahanacamme jātā. Te na jānanti ‘mayaṃ sarīraṃ pariyonahanacamme jātā’ti. Sarīraṃ pariyonahanacammampi na jānāti ‘lomā mayi jātā’ti etepi acetanā. Nakhā aṅgulīnaṃ aggesu jātā. Te na jānanti ‘mayaṃ aṅgulīnaṃ aggesu jātā’ti. Aṅgulīnaṃ aggānipi na jānanti ‘nakhā amhesu jātā’ti. Etepi acetanā. Dantā hanukaṭṭhike jātā. Te na jānanti ‘mayaṃ hanukaṭṭhike jātā’ti. Hanukaṭṭhikampi na jānāti ‘dantā mayi jātā’ti. Etepi acetanā. Taco na jānāti ‘sarīraṃ mayā pariyonaddha’nti. Sarīrampi na jānāti ‘ahaṃ tacena pariyonaddha’nti. Ayampi acetano. Maṃsaṃ na jānāti ‘mayā sarīraṃ anulitta’nti. Sarīrampi na jānāti ‘ahaṃ maṃsena anulitta’nti. Idampi acetanaṃ. Nhāru na jānāti ‘ahaṃ aṭṭhipuñjaṃ ābandhitvā ṭhita’nti. Aṭṭhipuñjopi na jānāti ‘nhārujālenāhaṃ ābaddho’ti. Idampi acetanaṃ.

Sīsaṭṭhi na jānāti ‘ahaṃ gīvaṭṭhike patiṭṭhita’nti. Gīvaṭṭhikampi na jānāti ‘mayi sīsaṭṭhikaṃ patiṭṭhita’nti. Gīvaṭṭhi na jānāti ‘ahaṃ piṭṭhikaṇṭake ṭhita’nti. Piṭṭhikaṇṭaṭṭhikopi kaṭiṭṭhikaṃ ūruṭṭhikaṃ jaṅghaṭṭhikaṃ gopphakaṭṭhikaṃ na jānāti ‘ahaṃ paṇhikaṭṭhike patiṭṭhita’nti. Paṇhikaṭṭhikampi na jānāti ‘ahaṃ gopphakaṭṭhikaṃ ukkhipitvā ṭhitanti…pe… gīvaṭṭhikaṃ na jānāti ‘ahaṃ sīsaṭṭhikaṃ ukkhipitvā ṭhita’nti.

Paṭipāṭiyā aṭṭhīni ṭhitāni koṭiyā,

Anekasandhiyamito na kehici;

Baddho nahārūhi jarāya codito,

Acetano kaṭṭhakaliṅgarūpamo.

‘Idampi acetanaṃ. Aṭṭhimiñjaṃ; vakkaṃ…pe… matthaluṅgaṃ acetanaṃ abyākataṃ suññaṃ thaddhaṃ patthinnaṃ pathavīdhātū’ti manasikaroti. ‘Pittaṃ semhaṃ…pe… muttaṃ acetanaṃ abyākataṃ suññaṃ yūsagataṃ āpodhātū’ti manasikaroti.

Ime dve mahābhūte pariggaṇhantassa udare ussadā tejodhātu pākaṭā hoti, nāsāya ussadā vāyodhātu pākaṭā hoti. Ime cattāro mahābhūte pariggaṇhantassa upādārūpaṃ pākaṭaṃ hoti. Mahābhūtaṃ nāma upādārūpena paricchinnaṃ, upādārūpaṃ mahābhūtena. Yathā ātapo nāma chāyāya paricchinno, chāyā ātapena; evameva mahābhūtaṃ upādārūpena paricchinnaṃ, upādārūpaṃ mahābhūtena. Athassa evaṃ ‘‘cattāri mahābhūtāni tevīsati upādārūpāni rūpakkhandho’’ti rūpakkhandhaṃ pariggaṇhantassa āyatanadvāravasena arūpino khandhā pākaṭā honti. Iti rūpārūpapariggaho pañcakkhandhā honti, pañcakkhandhā dvādasāyatanāni honti, dvādasāyatanāni aṭṭhārasa dhātuyo hontīti khandhāyatanadhātuvasena yamakatālakandhaṃ phālento viya dve koṭṭhāse katvā nāmarūpaṃ vavatthapeti.

So ‘‘idaṃ nāmarūpaṃ na ahetu na appaccayā nibbattaṃ, sahetu sappaccayā nibbattaṃ. Ko panassa hetu? Ko pana paccayo’’ti upaparikkhanto ‘‘avijjāpaccayā taṇhāpaccayā kammapaccayā āhārapaccayā cā’’ti tassa paccayaṃ vavatthapetvā ‘‘atītepi paccayā ceva paccayasamuppannadhammā ca anāgatepi etarahipi paccayā ceva paccayasamuppannadhammā ca, tato uddhaṃ satto vā puggalo vā natthi, suddhasaṅkhārapuñjo evā’’ti – evaṃ tīsu addhāsu kaṅkhaṃ vitarati. Ayaṃ pana vipassanāsaṅkhārasallakkhaṇā ñātapariññā nāma.

Evaṃ saṅkhāre sallakkhetvā ṭhitassa pana bhikkhussa dasabalassa sāsane mūlaṃ otiṇṇaṃ nāma hoti, patiṭṭhā laddhā nāma, cūḷasotāpanno nāma hoti niyatagatiko. Tathārūpaṃ pana utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammasavaṇasappāyaṃ labhitvā ekāsane ekapallaṅkavaragato tīṇi lakkhaṇāni āropetvā vipassanāpaṭipāṭiyā saṅkhāre sammasanto arahattaṃ gaṇhātīti idaṃ dhātuvasena abhiniviṭṭhassa bhikkhuno yāva arahattā nigamanaṃ.

Yassa pana neva vaṇṇato upaṭṭhāti na paṭikūlato na suññato tena ‘na me upaṭṭhātī’ti na kammaṭṭhānaṃ vissajjetvā nisīditabbaṃ, koṭṭhāsamanasikāreyeva pana yogo kātabbo. Porāṇakattherā kira ‘koṭṭhāsamanasikārova pamāṇa’nti āhaṃsu. Iccassa punappunaṃ koṭṭhāsavasena sajjhāyaṃ karontassa koṭṭhāsā paguṇā honti. Kadā pana paguṇā nāma hontīti? Yadā ‘kesā’ti āvajjitamatte manasikāro gantvā ‘matthaluṅga’nti antimakoṭṭhāse patiṭṭhāti, ‘matthaluṅga’nti āvajjitamatte manasikāro āgantvā ‘kesā’ti ādikoṭṭhāse patiṭṭhāti.

Athassa yathā nāma cakkhumato purisassa dvattiṃsavaṇṇānaṃ pupphānaṃ ekasuttaganthitaṃ mālaṃ olokentassa paṭipāṭiyā vā pana nikhāte dvattiṃsavatipāde paṭikkamitvā olokentassa paṭipāṭiyāva dvattiṃsavaṇṇāni pupphāni vatipādā vā pākaṭā honti, evameva dvattiṃsa koṭṭhāsā upaṭṭhahanti, vicarantā tiracchānagatāpi manussāpi sattāti na upaṭṭhahanti, koṭṭhāsāti upaṭṭhahanti, khādanīyabhojanīyaṃ koṭṭhāsantare pakkhippamānaṃ viya hoti.

Koṭṭhāsānaṃ paguṇakālato paṭṭhāya tīsu mukhesu ekena mukhena vimuccissati. Kammaṭṭhānaṃ vaṇṇato vā paṭikūlato vā suññato vā upaṭṭhāti. Yathā nāma pūve pacitukāmā itthī madditvā ṭhapitapiṭṭhato yaṃ yaṃ icchati taṃ taṃ pacati, yathā vā pana same bhūmippadese ṭhapitaṃ udakapūraṃ kumbhaṃ yato yato āvijjhanti tato tatova udakaṃ nikkhamati; evameva koṭṭhāsānaṃ paguṇakālato paṭṭhāya tīsu mukhesu ekena mukhena vimuccissati. Ākaṅkhamānassa vaṇṇato, ākaṅkhamānassa paṭikūlato, ākaṅkhamānassa suññato kammaṭṭhānaṃ upaṭṭhahissatiyeva. Ayaṃ ettako uggahasandhi nāma. Imasmiṃ uggahasandhismiṃ ṭhatvā arahattaṃ pattā bhikkhu gaṇanapathaṃ vītivattā.

Yassa pana uggahasandhismiṃ kammaṭṭhānaṃ na upaṭṭhāti, tena kammaṭṭhānaṃ uggahetvā, sace yattha ācariyo vasati, so āvāso sappāyo hoti, iccetaṃ kusalaṃ; no ce, sappāyaṭṭhāne vasitabbaṃ. Vasantena aṭṭhārasa vihāradose (visuddhi. 1.52) vajjetvā pañcaṅgasamannāgate senāsane vasitabbaṃ, sayampi pañcaṅgasamannāgatena bhavitabbaṃ. Tato pacchābhattaṃ piṇḍapātapaṭikkantena rattiṭṭhānaṃ vā divāṭṭhānaṃ vā pavisitvā kammaṭṭhānaṃ manasikātabbaṃ.

Kathaṃ? Ādito tāva heṭṭhā vuttanayeneva anupubbato manasikātabbaṃ, na ekantarikā. Anupubbato manasikaronto hi dvattiṃsapadaṃ nisseṇiṃ padapaṭipāṭiyā akkamanto pāsādaṃ āruyha pāsādānisaṃsaṃ anubhavanakapuriso viya ‘kesā lomā’ti paṭipāṭiyā kammaṭṭhānaṃ manasikaronto kammaṭṭhānato ca na parihāyati, pāsādānisaṃsasadise ca nava lokuttaradhamme anubhavati. Anupubbato manasikarontenāpi ca nātisīghato nātisaṇikato manasikātabbaṃ. Atisīghato manasikarontassa hi kiñcāpi kammaṭṭhānaṃ paguṇaṃ hoti, avibhūtaṃ pana hoti. Tattha opammaṃ heṭṭhā vuttameva.

Atisaṇikato manasikarontassa kammaṭṭhānaṃ pariyosānaṃ na gacchati, antarāva osakkitabbaṃ hoti. Yathā hi puriso tiyojanaṃ maggaṃ sāyaṃ kacchaṃ bandhitvā paṭipanno nikkhantaṭṭhānato paṭṭhāya sītalacchāyaṃ disvā vissamati, ramaṇīyaṃ vālikatalaṃ disvā piṭṭhiṃ pasāreti, vanapokkharaṇiṃ disvā pānīyaṃ pivati nhāyati, pabbataṃ disvā āruyha pabbatarāmaṇeyyakaṃ passati, taṃ antarāyeva sīho vā byaggho vā dīpi vā hanati, corā vā pana viluppanti ceva hananti ca; evameva atisaṇikaṃ manasikarontassa kammaṭṭhānaṃ pariyosānaṃ na gacchati, antarāva osakkitabbaṃ hoti.

Tasmā nātisīghaṃ nātisaṇikaṃ ekadivasaṃ tiṃsavāre manasikātabbaṃ; pātova dasa vāre, majjhanhike dasavāre, sāyanhe dasa vāre sajjhāyo kātabbo, no kātuṃ na vaṭṭati. Yathā hi pātova uṭṭhāya mukhaṃ no dhovituṃ na vaṭṭati, khādanīyaṃ bhojanīyaṃ no khādituṃ no bhuñjituṃ na vaṭṭati; etaṃ pana vaṭṭeyya; idameva ekantena no kātuṃ na vaṭṭati; karonto mahantaṃ atthaṃ gahetvā tiṭṭhati. Yathā hi ekassa purisassa tīṇi khettāni; ekaṃ khettaṃ aṭṭhakumbhaṃ deti, ekaṃ soḷasa, ekaṃ dvattiṃsa; tena tīṇipi khettāni paṭijaggituṃ asakkontena dve chaḍḍetvā ekaṃ dvattiṃsakumbhadāyakameva paṭijaggitabbaṃ; tattheva kasanavapananiddānādīni kātabbāni; tadevassa itaresu dvīsu uṭṭhānakadāyaṃ dassati; evameva sesaṃ mukhadhovanādikammaṃ chaḍḍetvāpi ettheva kammaṃ kātabbaṃ, no kātuṃ na vaṭṭati. Karonto mahantaṃ atthaṃ gaṇhitvā tiṭṭhatīti ettāvatā majjhimā paṭipadā nāma kathitā.

Evaṃ paṭipannenāpi vikkhepo paṭibāhitabbo. Kammaṭṭhānañhi vissajjetvā citte bahiddhā vikkhepaṃ gacchante kammaṭṭhānato parihāyati, vaṭṭabhayaṃ samatikkamituṃ na sakkoti. Yathā hi eko puriso sahassuddhāraṃ sādhetvā vaḍḍhiṃ labhitvā addhānaṃ paṭipanno antarāmagge kumbhīlamakaragāharakkhasasamuṭṭhitāya gambhīragirikandarāya upari atthataṃ ekapadikaṃ daṇḍakasetuṃ āruyha gacchanto akkamanapadaṃ vissajjetvā ito cito ca olokento paripatitvā kumbhīlādibhattaṃ hoti, evameva ayampi kammaṭṭhānaṃ vissajjetvā sacitte bahiddhā vikkhepaṃ gacchante kammaṭṭhānato parihāyati, vaṭṭabhayaṃ samatikkamituṃ na sakkoti.

Tatridaṃ opammasaṃsandanaṃ – purisassa sahassuddhāraṃ sādhetvā vaḍḍhiṃ laddhakālo viya hi imassa bhikkhuno ācariyasantike kammaṭṭhānassa uggahitakālo; antarā gambhīragirikandarā viya saṃsāro; tassa kumbhīlādīhi daṭṭhakālo viya vaṭṭamūlakāni mahādukkhāni; ekapadikadaṇḍakasetu viya imassa bhikkhuno sajjhāyavīthi; tassa purisassa ekapadikaṃ daṇḍakasetuṃ āruyha akkamanapadaṃ vissajjetvā ito cito ca olokentassa paripatitvā kumbhīlādīnaṃ bhattabhāvaṃ āpannakālo viya imassa bhikkhuno kammaṭṭhānaṃ vissajjetvā bahiddhā vikkhittacittassa kammaṭṭhānato parihāyitvā vaṭṭabhayaṃ samatikkamituṃ asamatthabhāvo veditabbo.

Tasmā kesā manasikātabbā. Kese manasikaritvā cittuppādassa bahiddhā vikkhepaṃ paṭibāhitvā suddhacitteneva ‘lomā nakhā dantā taco’ti manasikātabbaṃ. Evaṃ manasikaronto kammaṭṭhānato na parihāyati, vaṭṭabhayaṃ samatikkamati. Opammaṃ panettha tadeva parivattetvā veditabbaṃ. Sahassuddhāraṃ sādhetvā vaḍḍhiṃ labhitvā chekassa purisassa daṇḍakasetuṃ āruyha nivāsanapārupanaṃ saṃvidhāya dhātupatthaddhakāyaṃ katvā sotthinā paratīragamanaṃ viya chekassa bhikkhuno kese manasikaritvā cittuppādassa bahiddhā vikkhepaṃ paṭibāhitvā suddhacitteneva ‘lomā nakhā dantā taco’ti manasikarontassa kammaṭṭhānato aparihāyitvā vaṭṭabhayaṃ samatikkamanaṃ veditabbaṃ.

Evaṃ bahiddhā vikkhepaṃ paṭibāhantenāpi heṭṭhā vuttanayeneva paṇṇattiṃ samatikkamanato manasikātabbaṃ. ‘Kesā lomā’ti paṇṇattiṃ vissajjetvā ‘paṭikūlaṃ paṭikūla’nti sati ṭhapetabbā. Paṭhamaṃyeva pana paṭikūlato na upaṭṭhāti. Yāva na upaṭṭhāti tāva paṇṇatti na vissajjetabbā. Yadā upaṭṭhāti tadā paṇṇattiṃ vissajjetvā ‘paṭikūla’nti manasikātabbaṃ. Karontena ca heṭṭhā vuttanayeneva pañcahākārehi paṭikūlato manasikātabbā. Tacapañcakasmiñhi vaṇṇasaṇṭhānagandhāsayokāsavaseneva pañcavidhampi pāṭikūlyaṃ labbhati. Sesesupi yaṃ yaṃ labbhati, tassa tassa vasena manasikāro pavattetabbo.

Tattha kesādayo pañca koṭṭhāsā subhanimittaṃ rāgaṭṭhāniyaṃ iṭṭhārammaṇanti saṅkhaṃ gatā. Ye keci rajjanakasattā nāma, sabbe te imesu pañcasu koṭṭhāsesu rajjanti. Ayaṃ pana bhikkhu mahājanassa rajjanaṭṭhāne ‘paṭikūla’nti appanaṃ pāpeti. Tattha appanāppattito paṭṭhāya parato akilamantova appanaṃ pāpuṇāti.

Tatridaṃ opammaṃ – yathā hi cheko dhanuggaho rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labhitvā sannaddhapañcāvudho tattha gacchanto antarāmagge dvattiṃsa core disvā tesu pañcacorajeṭṭhake ghāteyya; tesaṃ ghātitakālato paṭṭhāya tesu dve ekamaggaṃ paṭipajjamānā nāma na honti; evaṃsampadamidaṃ daṭṭhabbaṃ. Dhanuggahassa rājānaṃ ārādhetvā gāmavaraṃ laddhakālo viya hi imassa bhikkhuno ācariyasantike kammaṭṭhānaṃ uggahetvā ṭhitakālo; dvattiṃsa corā viya dvattiṃsa koṭṭhāsā; pañca corajeṭṭhakā viya kesādayo pañca; corajeṭṭhakānaṃ ghātitakālo viya imassa bhikkhuno sabbasattānaṃ rajjanaṭṭhāne tacapañcake ‘paṭikūla’nti appanāya pāpitakālo; sesacorānaṃ pāṇippahāreneva palāyitakālo viya sesakoṭṭhāsesu akilamantasseva appanāppatti veditabbā.

Evaṃ paṇṇattiṃ samatikkamantena ca anupubbamuñcanato manasikāro pavattetabbo – kese manasikarontena manasikaronteneva kesesu sāpekkhena hutvā lomesu sati pesetabbā. Yāva lomā na upaṭṭhahanti tāva ‘kesā kesā’ti manasikātabbā. Yadā pana lomā upaṭṭhahanti tadā kese vissajjetvā lomesu sati upaṭṭhapetabbā. Evaṃ nakhādīsupi manasikāro pavattetabbo.

Tatridaṃ opammaṃ – yathā hi jalūkā gacchamānā yāva purato patiṭṭhaṃ na labhati tāva pacchato naṅguṭṭhena gahitaṭṭhānaṃ na muñcati; yadā pana purato patiṭṭhaṃ labhati tadā naṅguṭṭhaṃ ukkhipitvā mukhena gahitaṭṭhāne ṭhapeti; evameva kese manasikarontena manasikaronteneva kesesu sāpekkhena hutvā lomesu sati pesetabbā. Yāva lomā na upaṭṭhahanti tāva ‘kesā kesā’ti manasikātabbā. Yadā lomā upaṭṭhahanti tadā kese vissajjetvā lomesu sati upaṭṭhapetabbā. Evaṃ nakhādīsupi manasikāro pavattetabbo.

Evaṃ pavattentena appanā hotīti vuttamanasikārakosallaṃ sampādetabbaṃ. Kathaṃ? Idañhi appanākammaṭṭhānaṃ manasikarontassa appanaṃ pāpuṇāti; paṭhamaṃyeva tāva na upaṭṭhāti; anamataggasmiñhi saṃsāravaṭṭe ca nānārammaṇesu vaḍḍhitaṃ cittaṃ ‘kesā’ti āvajjitamatte sajjhāyasotānusārena gantvā matthaluṅge patiṭṭhāti. ‘Matthaluṅga’nti āvajjitamatte sajjhāyasotānusārena āgantvā kesesu patiṭṭhāti. Manasikarontassa manasikarontassa pana so so koṭṭhāso upaṭṭhāti. Sati samādhināpi tiṭṭhamānā pavattati. Tena yo yo koṭṭhāso adhikataraṃ upaṭṭhāti tattha tattha dviguṇena yogaṃ katvā appanā pāpetabbā. Evaṃ appanāya pāpitakālato paṭṭhāya sesakoṭṭhāsesu akilamanto appanaṃ pāpeti. Tattha tālavanamakkaṭova opammaṃ.

Apicettha evampi yojanā veditabbā – dvattiṃsatālakasmiñhi tālavane makkaṭo paṭivasati. Taṃ gahetukāmo luddo koṭiyaṃ ṭhitatālamūle ṭhatvā ukkuṭṭhimakāsi. Mānajātiko makkaṭo taṃ taṃ tālaṃ laṅghitvā pariyantatāle aṭṭhāsi. Luddo tatthapi gantvā ukkuṭṭhimakāsi. Makkaṭo puna tatheva purimatāle patiṭṭhāsi. So aparāparaṃ anubandhiyamāno kilamanto tassa tasseva tālassa mūle ṭhatvā ukkuṭṭhukkuṭṭhikāle uṭṭhahitvā gacchanto gacchanto atikilamanto ekassa tālassa makuḷapaṇṇasūciṃ daḷhaṃ gahetvā dhanukoṭiyā vijjhitvā gaṇhantopi na palāyati.

Tattha dvattiṃsa tālā viya dvattiṃsa koṭṭhāsā; makkaṭo viya cittaṃ; luddo viya yogāvacaro; luddena tālamūle ṭhatvā ukkuṭṭhikāle mānajātikassa makkaṭassa palāyitvā pariyantakoṭiyaṃ ṭhitakālo viya anamatagge saṃsāravaṭṭe ca nānārammaṇesu vaḍḍhitacittassa ‘kesā’ti āvajjitamatte sajjhāyasotānusārena gantvā matthaluṅge patiṭṭhānaṃ; pariyantakoṭiyaṃ ṭhatvā ukkuṭṭhe orimakoṭiṃ āgamanakālo viya ‘matthaluṅga’nti āvajjitamatte sajjhāyasotānusārena gantvā kesesu patiṭṭhānaṃ; aparāparaṃ anubandhiyamānassa kilamantassa ukkuṭṭhukkuṭṭhiṭṭhāne uṭṭhānakālo viya manasikarontassa manasikarontassa tasmiṃ tasmiṃ koṭṭhāse upaṭṭhahante satiyā patiṭṭhāya patiṭṭhāya gamanaṃ; dhanukoṭiyā vijjhitvā gaṇhantassāpi apalāyanakālo viya yo koṭṭhāso adhikataraṃ upaṭṭhāti, tasmiṃ dviguṇaṃ manasikāraṃ katvā appanāya pāpanaṃ.

Tattha appanāya pāpitakālato paṭṭhāya sesakoṭṭhāsesu akilamantova appanaṃ pāpessati. Tasmā ‘paṭikūlaṃ paṭikūla’nti punappunaṃ āvajjitabbaṃ samannāharitabbaṃ, takkāhataṃ vitakkāhataṃ kātabbaṃ. Evaṃ karontassa cattāro khandhā paṭikūlārammaṇā honti, appanaṃ pāpuṇāti. Pubbabhāgacittāni parikammaupacārasaṅkhātāni savitakkasavicārānīti sabbaṃ heṭṭhā vuttasadisameva. Ekaṃ pana koṭṭhāsaṃ manasikarontassa ekameva paṭhamajjhānaṃ nibbattati. Pāṭiyekkaṃ manasikarontassa dvattiṃsa paṭhamajjhānāni nibbattanti. Hatthe gahitapañhāvatthu pākatikameva.

So taṃ nimittanti so bhikkhu taṃ kammaṭṭhānanimittaṃ. Āsevatīti sevati bhajati. Bhāvetīti vaḍḍheti. Bahulīkarotīti punappunaṃ karoti. Svāvatthitaṃ vavatthapetīti suvavatthitaṃ karoti. Bahiddhā kāye cittaṃ upasaṃharatīti evaṃ katvā bahiddhā parassa kāye attano cittaṃ upasaṃharati ṭhapeti peseti.

Atthissa kāyeti atthi assa kāye. Ajjhattabahiddhākāye cittaṃ upasaṃharatīti kālena attano kālena paresaṃ kāye cittaṃ upanāmeti. Atthi kāyeti idaṃ yasmā na ekantena attano kāyo nāpi parasseva kāyo adhippeto, tasmā vuttaṃ. Ettha pana attano jīvamānakasarīre ‘paṭikūla’nti parikammaṃ karontassa appanāpi upacārampi jāyati. Parassa jīvamānakasarīre ‘paṭikūla’nti manasikarontassa neva appanā jāyati, na upacāraṃ. Nanu ca dasasu asubhesu ubhayampetaṃ jāyatīti? Āma, jāyati. Tāni hi anupādinnakapakkhe ṭhitāni. Tasmā tattha appanāpi upacārampi jāyati. Idaṃ pana upādinnakapakkhe ṭhitaṃ. Tenevettha ubhayampetaṃ na jāyati. Asubhānupassanāsaṅkhātā pana vipassanābhāvanā hotīti veditabbā. Imasmiṃ pabbe kiṃ kathitanti? Samathavipassanā kathitā.

Idānettha evaṃ sabbaṃ manasikārasādhāraṇaṃ pakiṇṇakaṃ veditabbaṃ. Etesañhi –

Nimittato lakkhaṇato, dhātuto atha suññato;

Khandhādito ca viññeyyo, kesādīnaṃ vinicchayo.

Tattha ‘nimittato’ti dvattiṃsākāre saṭṭhisataṃ nimittāni, yesaṃ vasena yogāvacaro dvattiṃsākāraṃ koṭṭhāsato pariggaṇhāti, seyyathidaṃ – kesassa vaṇṇanimittaṃ, saṇṭhānanimittaṃ, disānimittaṃ, okāsanimittaṃ, paricchedanimittanti pañca nimittāni honti. Lomādīsupi eseva nayo.

‘Lakkhaṇato’ti dvattiṃsākāre aṭṭhavīsatisataṃ lakkhaṇāni honti, yesaṃ vasena yogāvacaro dvattiṃsākāraṃ lakkhaṇato manasikaroti, seyyathidaṃ – kese thaddhattalakkhaṇaṃ, ābandhattalakkhaṇaṃ, uṇhattalakkhaṇaṃ, vitthambhanalakkhaṇanti cattāri lakkhaṇāni honti. Lomādīsupi eseva nayo.

‘Dhātuto’ti dvattiṃsākāre ‘‘catudhāturo ayaṃ, bhikkhu, puriso’’ti vuttāsu dhātūsu aṭṭhavīsatisataṃ dhātuyo honti, yāsaṃ vasena yogāvacaro dvattiṃsākāraṃ dhātuto pariggaṇhāti, seyyathidaṃ – kese kakkhaḷatā pathavīdhātu, ābandhanatā āpodhātu, uṇhatā tejodhātu, vitthambhanatā vāyodhātūti catasso dhātuyo honti. Lomādīsupi eseva nayo.

‘Suññato’ti dvattiṃsākāre channavuti suññatā honti, yāsaṃ vasena yogāvacaro dvattiṃsākāraṃ suññato vipassati, seyyathidaṃ – kesā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vāti. Kese tāva attasuññatā, attaniyasuññatā, niccabhāvasuññatāti tisso suññatā honti. Lomādīsupi eseva nayo.

‘Khandhādito’ti dvattiṃsākāre kesādīsu khandhādivasena pariggayhamānesu kesā kati khandhā honti, kati āyatanāni, kati dhātuyo, kati saccāni, kati satipaṭṭhānānītiādinā nayena pettha vinicchayo viññātabbo.

357. Evaṃ ajjhattādibhedato tividhena kāyānupassanaṃ vitthārato dassetvā idāni ‘‘kāyānupassī viharati ātāpī sampajāno’’tiādīni padāni bhājetvā dassetuṃ anupassītiādi āraddhaṃ. Tattha yāya anupassanāya kāyānupassī nāma hoti, taṃ dassetuṃ tattha katamā anupassanā? Yā paññā pajānanātiādi vuttaṃ. Ātāpītiādīsupi eseva nayo.

Tattha paññā pajānanātiādīni heṭṭhā cittuppādakaṇḍavaṇṇanāyaṃ (dha. sa. aṭṭha. 16) vuttanayeneva veditabbāni. Upetotiādīni sabbāni aññamaññavevacanāni. Apica āsevanavasena upeto, bhāvanāvasena suṭṭhu upetoti samupeto. Upāgato samupāgato, upapanno sampannoti imesupi dvīsu dukesu ayameva nayo. Bahulīkāravasena pana samannāgatoti evamettha yojanā veditabbā. Iminā ātāpena upetoti ādīsupi eseva nayo.

Viharatīti pade ‘tattha katamo vihāro’ti pucchaṃ akatvā puggalādhiṭṭhānāya desanāya desento iriyatītiādimāha. Tassattho – catunnaṃ iriyāpathānaṃ aññatarasamaṅgībhāvato iriyati. Tehi iriyāpathacatukkehi kāyasakaṭavattanena vattati. Ekaṃ iriyāpathadukkhaṃ aparena iriyāpathena bādhitvā ciraṭṭhitikabhāvena sarīrakkhanato pāleti. Ekasmiṃ iriyāpathe asaṇṭhahitvā sabbiriyāpathavatanato yapeti. Tena tena iriyāpathena tathā tathā kāyassa yāpanato yāpeti. Cirakālavattāpanato carati. Iriyāpathena iriyāpathaṃ vicchinditvā jīvitaharaṇato viharati.

362. Sveva kāyo lokoti yasmiṃ kāye kāyānupassī viharati, sveva kāyo lujjanapalujjanaṭṭhena loko. Yasmā panassa kāye pahīyamānaṃ abhijjhādomanassaṃ vedanādīsupi pahīyati eva, tasmā pañcapi upādānakkhandhā lokoti vuttaṃ.

Santātiādīsupi nirodhavasena santatāya santā. Bhāvanāya samitattā samitā. Vatthupariññāya appavattivūpasamavasena vūpasantā. Nirodhasaṅkhātaṃ atthaṃ gatāti atthaṅgatā. Punappunaṃ nibbattiyā paṭibāhitattā ativiya atthaṃ gatāti abbhatthaṅgatā. Appitāti vināsitā, appavattiyaṃ ṭhapitātipi attho. Byappitāti suvināsitā, ativiya appavattiyaṃ ṭhapitātipi attho. Yathā puna na anvassavanti evaṃ sositattā sositā. Suṭṭhu sositāti visositā, sukkhāpitāti attho. Vigatantā katāti byantī katā. Ettha ca anupassanāya kammaṭṭhānavihārena kammaṭṭhānikassa kāyapariharaṇaṃ, ātāpena sammappadhānaṃ, satisampajaññena kammaṭṭhānapariharaṇūpāyo; satiyā vā kāyānupassanāvasena paṭiladdho samatho, sampajaññena vipassanā, abhijjhādomanassavinayena bhāvanāphalaṃ vuttanti veditabbaṃ.

Kāyānupassanāniddesavaṇṇanā niṭṭhitā.

Vedanānupassanāniddesavaṇṇanā

363. Vedanānupassanāniddesepi heṭṭhā vuttasadisaṃ vuttanayeneva veditabbaṃ. Sukhaṃ vedanaṃ vedayamānotiādīsu pana sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ vedayamāno ‘ahaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānātīti attho. Tattha kāmaṃ uttānaseyyakāpi dārakā thaññapivanādikāle sukhaṃ vedayamānā ‘sukhaṃ vedanaṃ vedayāmā’ti pajānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ nappajahati, sattasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ pajahati, sattasaññaṃ ugghāṭeti, kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. ‘Idañhi ko vedayati, kassa vedanā, kiṃ kāraṇā vedanā’ti evaṃ sampajānavediyanaṃ sandhāya vuttaṃ.

Tattha ko vedayatīti? Na koci satto vā puggalo vā vedayati. Kassa vedanāti? Na kassaci sattassa vā puggalassa vā vedanā. Kiṃ kāraṇā vedanāti? Vatthuārammaṇā ca panesā vedanā. Tasmā esa evaṃ pajānāti – ‘taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati; taṃ pana vedanāpavattiṃ upādāya ‘ahaṃ vedayāmī’ti vohāramattaṃ hotī’ti. Evaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti sallakkhento ‘esa sukhaṃ vedanaṃ vedayāmī’ti pajānātīti veditabbo, cittalapabbate aññataro thero viya.

Thero kira aphāsukakāle balavavedanāya nitthunanto aparāparaṃ parivattati. Tameko daharo āha – ‘‘kataraṃ vo, bhante, ṭhānaṃ rujatī’’ti? ‘‘Āvuso, pāṭiyekkaṃ rujanaṭṭhānaṃ nāma natthi; vatthuṃ ārammaṇaṃ katvā vedanāva vedayatī’’ti. ‘‘Evaṃ jānanakālato paṭṭhāya adhivāsetuṃ vaṭṭati no, bhante’’ti. ‘‘Adhivāsemi, āvuso’’ti. ‘‘Adhivāsanā, bhante, seyyo’’ti. Thero adhivāsesi. Vāto yāva hadayā phālesi. Mañcake antāni rāsīkatāni ahesuṃ. Thero daharassa dassesi – ‘‘vaṭṭatāvuso, ettakā adhivāsanā’’ti? Daharo tuṇhī ahosi. Thero vīriyasamādhiṃ yojetvā sahapaṭisambhidāhi arahattaṃ pāpuṇitvā samasīsī hutvā parinibbāyi.

Yathā ca sukhaṃ, evaṃ dukkhaṃ…pe… nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’’ti pajānāti. Iti bhagavā rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Duvidhañhi kammaṭṭhānaṃ – rūpakammaṭṭhānaṃ arūpakammaṭṭhānañca; rūpapariggaho arūpapariggahotipi etadeva vuccati. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānaṃ kathesi. Tadubhayampi visuddhimagge sabbākārato dassitameva.

Arūpakammaṭṭhānaṃ pana kathento yebhuyyena vedanāvasena kathesi. Tividho hi arūpakammaṭṭhāne abhiniveso – phassavasena, vedanāvasena, cittavasenāti. Kathaṃ? Ekaccassa hi saṃkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti.

Tattha yassa phasso pākaṭo hoti, sopi ‘na kevalaṃ phassova uppajjati; tena saddhiṃ tadevārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī’ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi ‘na kevalaṃ vedanāva uppajjati; tāya saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī’ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi ‘na kevalaṃ viññāṇameva uppajjati; tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānanamānā saññāpi, cetayamānā cetanāpi uppajjatī’ti phassapañcamakeyeva pariggaṇhāti.

So ‘ime phassapañcamakā dhammā kiṃnissitā’ti upadhārento ‘vatthunissitā’ti pajānāti. Vatthu nāma karajakāyo; yaṃ sandhāya vuttaṃ ‘‘idañca pana me viññāṇaṃ etthasitaṃ, etthapaṭibaddha’’nti (dī. ni. 1.235). So atthato bhūtāni ceva upādārūpāni ca. Evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi.

So ‘ime pañcakkhandhā kiṃhetukā’ti upaparikkhanto ‘avijjādihetukā’ti passati; tato paccayo ceva paccayuppannañca idaṃ; añño satto vā puggalo vā natthi; suddhasaṅkhārapuñjamattamevāti sappaccayanāmarūpavasenava tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā ‘aniccaṃ dukkhaṃ anattā’ti sammasanto vicarati. So ‘ajja ajjā’ti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammasavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesaṃ tiṇṇampi janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Phassavasena vā hi viññāṇavasena vā kathiyamānaṃ na pākaṭaṃ hoti, andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā? Vedanānaṃ uppattipākaṭatāya. Sukhadukkhavedanānañhi uppatti pākaṭā. Yadā sukhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ satadhotasappiṃ khādāpayantaṃ viya, satapākatelaṃ makkhāpayamānaṃ viya, udakaghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya, ‘aho sukhaṃ! Aho sukhanti’! Vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ viya, vilīnatambalohena āsiñcantaṃ viya, sukkhatiṇavanappatimhi araññe dāruukkākalāpaṃ pakkhipamānaṃ viya ‘aho dukkhaṃ! Aho dukkhanti!’ Vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā hoti.

Adukkhamasukhā pana duddīpanā andhakārā avibhūtā. Sā sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Antarā piṭṭhipāsāṇaṃ āruhitvā palāyantassa migassa anupathaṃ gacchanto migaluddako piṭṭhipāsāṇassa orabhāge aparabhāgepi padaṃ disvā majjhe apassantopi ‘ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato bhavissatī’ti nayato jānāti. Evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhāya vedanāya uppatti pākaṭā hoti; oruḷhaṭṭhāne padaṃ viya dukkhāya vedanāya uppatti pākaṭā hoti. ‘Ito āruḷho, ito oruḷho, majjhe evaṃ gato’ti nayato gahaṇaṃ viya sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti.

Evaṃ bhagavā paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ kathento vedanāvasena vinivattetvā dassesi; na kevalañca idheva evaṃ dasseti, dīghanikāyamhi mahānidāne, sakkapañhe, mahāsatipaṭṭhāne, majjhimanikāyamhi satipaṭṭhāne ca cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye, cūḷavedalle, mahāvedalle, raṭṭhapālasutte, māgaṇḍiyasutte, dhātuvibhaṅge, āneñjasappāye, saṃyuttanikāyamhi cūḷanidānasutte, rukkhopame, parivīmaṃsanasutte, sakale vedanāsaṃyutteti evaṃ anekesu suttesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena vinivattetvā dassesi. Yathā ca tesu tesu, evaṃ imasmimpi satipaṭṭhānavibhaṅge paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena vinivattetvā dassesi.

Tattha sukhaṃ vedanantiādīsu ayaṃ aparopi pajānanapariyāyo – sukhaṃ vedanaṃ vedayāmīti pajānātīti sukhavedanākkhaṇe dukkhāya vedanāya abhāvato sukhaṃ vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti. Tena yā pubbe bhūtapubbā dukkhā vedanā, tassā idāni abhāvato imissā ca sukhāya ito paṭhamaṃ abhāvato vedanā nāma aniccā addhuvā vipariṇāmadhammāti itiha tattha sampajāno hoti. Vuttampi cetaṃ bhagavatā –

‘‘Yasmiṃ, aggivessana, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, aggivessana, samaye dukkhaṃ…pe… adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Sukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho…pe… adukkhamasukhāpi kho, aggivessana, vedanā aniccā saṅkhatā…pe… nirodhadhammā. Evaṃ passaṃ, aggivessana, sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti; ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti (ma. ni. 2.205).

Sāmisaṃ vā sukhantiādīsu sāmisā sukhā nāma pañcakāmaguṇāmisanissitā cha gehassitasomanassavedanā; nirāmisā sukhā nāma cha nekkhammassitasomanassavedanā; sāmisā dukkhā nāma cha gehassitadomanassavedanā; nirāmisā dukkhā nāma cha nekkhammassitadomanassavedanā; sāmisā adukkhamasukhā nāma cha gehasitaupekkhāvedanā; nirāmisā adukkhamasukhā nāma cha nekkhammassitaupekkhāvedanā. Tāsaṃ vibhāgo uparipaṇṇāse pāḷiyaṃ (ma. ni. 3.304 ādayo) āgatoyeva. So taṃ nimittanti so taṃ vedanānimittaṃ. Bahiddhā vedanāsūti parapuggalassa vedanāsu. Sukhaṃ vedanaṃ vedayamānanti parapuggalaṃ sukhavedanaṃ vedayamānaṃ. Ajjhattabahiddhāti kālena attano kālena parassa vedanāsu cittaṃ upasaṃharati. Imasmiṃ vāre yasmā neva attā, na paro niyamito; tasmā vedanāpariggahamattameva dassetuṃ ‘‘idha bhikkhu sukhaṃ vedanaṃ sukhā vedanā’’tiādi vuttaṃ. Sesamettha uttānameva. Imasmiṃ pana pabbe suddhavipassanāva kathitāti.

Vedanānupassanāniddesavaṇṇanā niṭṭhitā.

Cittānupassanāniddesavaṇṇanā

365. Cittānupassanāniddesepi heṭṭhā vuttasadisaṃ vuttanayeneva veditabbaṃ. Sarāgaṃ vā cittantiādīsu pana sarāganti aṭṭhavidhaṃ lobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ, tasmā idha ekapadepi lokuttaraṃ na labbhati. Yasmā pahānekaṭṭhavasena rāgādīhi saha vattanti pahīyanti, tasmā dvīsu padesu nippariyāyena na labbhantīti na gahitāni. Sesāni cattāri akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Sadosanti duvidhaṃ domanassasahagataṃ. Vītadosanti lokiyakusalābyākataṃ. Sesāni dasa akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Samohanti vicikicchāsahagatañceva uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā sesānipi idha vaṭṭanti eva. Imasmiṃ yeva hi duke dvādasākusalacittāni pariyādiṇṇānīti. Vītamohanti lokiyakusalābyākataṃ. Saṃkhittanti thinamiddhānupatitaṃ. Etañhi saṅkuṭitacittaṃ nāma. Vikkhittanti uddhaccasahagataṃ. Etañhi pasaṭacittaṃ nāma.

Mahaggatanti rūpāvacaraṃ arūpāvacarañca. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacarañca arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ. Vimuttanti tadaṅgavikkhambhanavimuttīhi vinimuttaṃ. Avimuttanti ubhayavimuttirahitaṃ; samucchedapaṭippassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi. Sarāgamassa cittanti sarāgaṃ assa cittaṃ. Sesaṃ heṭṭhā vuttanayattā uttānatthameva. Imasmimpi pabbe suddhavipassanāva kathitāti.

Cittānupassanāniddesavaṇṇanā niṭṭhitā.

Dhammānupassanāniddesavaṇṇanā

Nīvaraṇapabbavaṇṇanā

367. Ettāvatā yasmā kāyānupassanāya rūpakkhandhapariggahova kathito, vedanānupassanāya vedanākkhandhapariggahova cittānupassanāya viññāṇakkhandhapariggahova tasmā idāni sampayuttadhammasīsena saññāsaṅkhārakkhandhapariggahampi kathetuṃ dhammānupassanaṃ dassento kathañca bhikkhūtiādimāha. Tattha santanti abhiṇhasamudācāravasena saṃvijjamānaṃ. Asantanti asamudācāravasena vā pahīnattā vā avijjamānaṃ. Yathā cāti yena kāraṇena kāmacchandassa uppādo hoti. Tañca pajānātīti tañca kāraṇaṃ pajānāti. Iminā nayena sabbapadesu attho veditabbo.

Tattha subhanimitte ayonisomanasikārena kāmacchandassa uppādo hoti. Subhanimittaṃ nāma subhampi subhanimittaṃ, subhārammaṇampi subhanimittaṃ. Ayonisomanasikāro nāma anupāyamanasikāro uppathamanasikāro, anicce niccanti vā dukkhe sukhanti vā anattani attāti vā asubhe subhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, subhanimittaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhampi asubhanimittaṃ, asubhārammaṇampi asubhanimittaṃ. Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro, anicce aniccanti vā dukkhe dukkhanti vā anattani anattāti vā asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, asubhanimittaṃ. Tattha yonisomanasikārabahulīkāro ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya, vepullāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi; indriyesu pihitadvārassāpi; catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tena vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati; ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Paṭighanimitte ayonisomanasikārena pana byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ nāma; paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇova. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, paṭighanimittaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha mettāti vutte appanāpi upacāropi vaṭṭati; cetovimuttīti appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, mettācetovimutti. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya, vepullāyā’’ti (saṃ. ni. 5.232 thokaṃ visadisaṃ).

Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatāpaccavekkhaṇā, paṭisaṅkhānabahulīkatā, kalyāṇamittatā, sappāyakathāti. Odissakānodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati. Odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassāpi. ‘Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni vināsetuṃ sakkhissasi? Nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma vītaccitaṅgāratattaayosalākagūthādīni gahetvā parassa paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati? Kiṃ te sīlādīni vināsetuṃ sakkhissati? Esa attano kammenāgantvā attano kammeneva gamissati; appaṭicchitapaheṇakaṃ viya paṭivātakhittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’ti. Evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati; ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Aratītiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma ukkaṇṭhitatā. Tandī nāma kāyālasiyatā. Vijambhikā nāma kāyavināmanā. Bhattasammado nāma bhattamucchā bhattapariḷāho. Cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, arati tandī vijambhikā bhattasammado cetaso ca līnattaṃ. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Ārambhadhātuādīsu pana yonisomanasikārenassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, ārambhadhātu, nikkamadhātu, parakkamadhātu. Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya, vepullāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti. Āharahatthaka bhuttavamitaka tatravaṭṭaka alaṃsāṭaka kākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati. Catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati; ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro; uddhaccakukkuccamevetaṃ atthato. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, cetaso avūpasamo. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha bhagavā –

‘‘Atthi, bhikkhave, cetaso vūpasamo. Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya, vepullāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā, sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati. Kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuḍḍhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassapi uddhaccakukkuccaṃ pahīyati; ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Vicikicchāṭhānīyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭhānīyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha bhagavā –

‘‘Atthi, bhikkhave, vicikicchāṭhānīyā dhammā. Tattha ayonisomanasikārabahulīkāro – ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Kusalādidhammesu yonisomanasikārena panassā pahānaṃ hoti. Tenāha bhagavā –

‘‘Atthi, bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnappaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro – ayamanāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya, vepullāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā vicikicchāya pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti. Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati. Tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati. Ṭhānanissajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hotīti pajānāti.

Nīvaraṇapabbavaṇṇanā.

Bojjhaṅgapabbavaṇṇanā

Bojjhaṅgapabbe santanti paṭilābhavasena vijjamānaṃ. Asantanti appaṭilābhavasena avijjamānaṃ. Yathā ca anuppannassātiādīsu pana satisambojjhaṅgassa tāva –

‘‘Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.183) – evaṃ uppādo hoti. Tattha satiyeva satisambojjhaṅgaṭṭhānīyā dhammā. Yonisomanasikāro vuttalakkhaṇoyeva. Taṃ tattha bahulaṃ pavattayato satisambojjhaṅgo uppajjati.

Apica cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti – satisampajaññaṃ, muṭṭhassatipuggalaparivajjanatā, upaṭṭhitassatipuggalasevanatā, tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherasadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Dhammavicayasambojjhaṅgassa pana –

‘‘Atthi, bhikkhave, kusalākusalā dhammā…pe… kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti.

Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyapaccavekkhaṇā, tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānasamathavipassanānaṃ atthasannissitaparipucchābahulatā. Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena, ucchādananhāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhiravatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ hoti aparisuddhaṃ; aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhiravatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ ‘‘vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī’’ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattheravatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño muddhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti ‘cittuppādamatteneva kusalaṃ hotī’ti atidhāvitvā dānādīni puññāni akaronto niraye uppajjati. Ubhinnaṃ pana samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ, samādhissa kosajjapakkhattā, kosajjaṃ adhibhavati. Balavavīriyaṃ mandasamādhiṃ, vīriyassa uddhaccapakkhattā, uddhaccaṃ adhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati. Vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayampi samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti. Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ so saddahanto okappento appanaṃ pāpuṇissati.

Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāya appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā, loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu, sabbattha icchitabbā. Tenāha ‘‘sati ca pana sabbatthikā vuttā bhagavatā. Kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati; na vinā satiyā cittassa paggahaniggaho hotī’’ti.

Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Vīriyasambojjhaṅgassa –

‘‘Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti.

Apica ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyabhayapaccavekkhaṇatā, ānisaṃsadassāvitā, gamanavīthipaccavekkhaṇatā, piṇḍapātāpacāyanatā, dāyajjamahattapaccavekkhaṇatā, satthumahattapaccavekkhaṇatā, jātimahattapaccavekkhaṇatā, sabrahmacārimahattapaccavekkhaṇatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, tadadhimuttatāti.

Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakkhipakumīnādīhi gahitakālepi, pācanakaṇṭakādippahārāvitunnassa pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. ‘Ayameva te, bhikkhu, kālo vīriyakaraṇāyā’ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati. ‘Na sakkā kusītena nava lokuttaradhammā laddhuṃ; āraddhavīriyeneva sakkā; ayamānisaṃso vīriyassā’ti evaṃ ānisaṃsadassāvinopi uppajjati. ‘Sabbabuddhapaccekabuddhamahāsāvakeheva te gatamaggo gantabbo; so ca na sakkā kusītena gantu’nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. ‘Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi taṃ nissāya ‘jīvissāmā’ti te paṇītāni piṇḍapātādīni denti; atha kho attano kārānaṃ mahapphalataṃ paccāsiṃsamānā denti. Satthārāpi ‘ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī’ti na evañca sampassatā tuyhaṃ paccayā anuññatā; atha kho ‘ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’ti te paccayā anuññātā. So dāni tvaṃ kusīto viharanto na taṃ piṇḍapātaṃ apacāyissasi. Āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī’ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati, mahāmittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – ‘‘amma, asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ. Tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsī’’ti. ‘‘Tvaṃ pana kiṃ bhuñjissasi, ammā’’ti? ‘‘Ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjiyena bhuttamhī’’ti. ‘‘Divā kiṃ bhuñjissasi, ammā’’ti? ‘‘Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi, ammā’’ti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi – ‘mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji; divāpi kaṇapaṇṇambilayāguṃ bhuñjissati; tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati. Taṃ nissāya kho panesā neva khettaṃ, na vatthuṃ, na bhattaṃ, na vatthaṃ paccāsīsati; tisso pana sampattiyo patthayamānā deti. Tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na sakkhissasīti? Ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā bhuñjitu’nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce cīvaraṃ cīvaravaṃse ṭhapetvā ‘arahattaṃ apāpuṇitvā na nikkhamissāmī’ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nisīdi. Leṇadvāre rukkhamhi adhivatthā devatā –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā’’ti.

Udānaṃ udānetvā – ‘bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī’ti āha.

Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento ‘pātoyevā’ti ñatvā pattacīvaramādāya gāmaṃ pāvisi. Dārikāpi bhattaṃ sampādetvā ‘idāni me bhātā āgamissati, idāni me bhātā āgamissatīti dvāraṃ vivaritvā olokayamānā nisīdi. Sā, there gharadvāraṃ sampatte, pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero ‘sukhaṃ hotū’ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānā aṭṭhāsi.

Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā muttatālapakkaṃ viya ativiya virocittha. Mahāupāsikā araññā āgantvā – ‘‘kiṃ, amma, bhātiko te āgato’’ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā ‘ajja me puttassa pabbajitakiccaṃ matthakaṃ patta’nti ñatvā ‘‘abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī’’ti āha.

Mahantaṃ kho panetaṃ satthu dāyajjaṃ yadidaṃ satta ariyadhanāni nāma. Taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘ayaṃ amhākaṃ aputto’ti paribāhiraṃ karonti; so tesaṃ accayena dāyajjaṃ na labhati; evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatīti dāyajjamahattaṃ paccavekkhatopi uppajjati. ‘Mahā kho pana te satthā. Satthuno hi te mātukucchismiṃ paṭisandhigaṇhanakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkapavattanayamakapāṭihāriyadevorohanaāyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu kampittha. Yuttaṃ nu te evarūpassa satthuno sāsane pabbajitvā kusītena bhavitu’nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

‘Jātiyāpi tvaṃ idāni na lāmakajātikosi; asambhinnāya mahāsammatapaveṇiyā āgate okkākarājavaṃse jāto; sirisuddhodanamahārājassa ca mahāmāyādeviyā ca nattā; rāhulabhaddassa kaniṭṭho. Tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu’nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati. ‘Sāriputtamoggallānā ceva asītimahāsāvakā ca vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu. Tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, nappaṭipajjasī’ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.

Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjentassāpi āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu viriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Pītisambojjhaṅgassa

‘‘Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti. Tattha pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā nāma. Tassā uppādakamanasikāro yonisomanasikāro nāma.

Apica ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati, dhammasaṅghasīlacāgadevatānussati, upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti.

Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati; dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akkhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlaṃ pañcasīlaṃ paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā ‘evaṃ nāma adamhā’ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devatā devattaṃ pattā tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhite kilese saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīyasuttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Passaddhisambojjhaṅgassa

‘‘Atthi, bhikkhave, kāyapassaddhi cittapassaddhi. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti. Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhikāyapuggalasevanatā, tadadhimuttatāti. Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu ca iriyāpathesu sappāyaṃ utuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassāpi uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatapaccavekkhaṇā; iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati, evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Samādhisambojjhaṅgassa –

‘‘Atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti. Tattha samathova samathanimittaṃ, avikkhepaṭṭhena ca abyagganimittanti.

Apica ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadakiriyatā, indriyasamattapaṭipādanatā, nimittakusalatā, samaye cittassa paggaṇhanatā, samaye cittassa niggahaṇanatā, samaye sampahaṃsanatā, samaye ajjhupekkhaṇatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, jhānavimokkhapaccavekkhaṇatā, tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggahaṇanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa niggahaṇanatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhaṭaṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti. Ayaṃ vuccati samaye sampahaṃsanatāti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhaṭaṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāyaṃ paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathī viya samappavattesu assesu. Ayaṃ vuccati samaye ajjhupekkhanatāti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Upekkhāsambojjhaṅgassa –

‘‘Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro – ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) –

Evaṃ uppādo hoti. Tattha upekkhāva upekkhāsambojjhaṅgaṭṭhānīyā dhammā nāma. Apica pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti.

Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – ‘tvaṃ attano kammena āgantvā attanova kammena gamissasi. Esopi attano kammena āgantvā attanova kammena gamissati. Tvaṃ kaṃ kelāyasī’ti evaṃ kammassakatapaccavekkhaṇena ca ‘paramatthato sattoyeva natthi. So tvaṃ kaṃ kelāyasī’ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – ‘idaṃ cīvaraṃ anupubbena vaṇṇavikārañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati. Sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā’ti evaṃ assāmikabhāvapaccavekkhaṇena ca. ‘Anaddhaniyaṃ idaṃ tāvakālika’nti evaṃ tāvakālikabhāvapaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihī vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto ‘asuko sāmaṇero kuhiṃ? Asuko daharo kuhi’nti? Bhantamigo viya ito cito ca āloketi; aññena kesacchedanādīnaṃ atthāya ‘muhuttaṃ tāva asukaṃ pesethā’ti yāciyamānopi ‘amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā’ti na deti – ayaṃ sattakelāyano nāma.

Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācitopi ‘mayampi imaṃ mamāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā’ti vadati – ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsīno – ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpe sattasaṅkhārakelāyanapuggale ārakā parivajjentassāpi, sattasaṅkhāramajjhattapuggale sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti. Sesaṃ sabbattha uttānatthamevāti.

Bojjhaṅgapabbavaṇṇanā.

Imesupi dvīsu pabbesu suddhavipassanāva kathitā. Iti ime cattāro satipaṭṭhānā pubbabhāge nānācittesu labbhanti. Aññeneva hi cittena kāyaṃ pariggaṇhāti, aññena vedanaṃ, aññena cittaṃ, aññena dhamme pariggaṇhāti; lokuttaramaggakkhaṇe pana ekacitteyeva labbhanti. Ādito hi kāyaṃ pariggaṇhitvā āgatassa vipassanāsampayuttā sati kāyānupassanā nāma. Tāya satiyā samannāgato puggalo kāyānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati kāyanupassanā nāma. Tāya satiyā samannāgato puggalo kāyānupassī nāma. Vedanaṃ pariggaṇhitvā…. Cittaṃ pariggaṇhitvā…. Dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati dhammānupassanā nāma. Tāya satiyā samannāgato puggalo dhammānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati dhammānupassanā nāma. Tāya satiyā samannāgato puggalo dhammānupassī nāma. Evaṃ tāva desanā puggale tiṭṭhati. Kāye pana ‘subha’nti vipallāsappahānā kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya ‘sukha’nti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti vedanānupassanā nāma. Citte ‘nicca’nti vipallāsappahānā cittapariggāhikā sati maggena samijjhatīti cittānupassanā nāma. Dhammesu ‘attā’ti vipallāsappahānā dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva maggasampayuttā sati catukiccasādhanaṭṭhena cattāri nāmāni labhati. Tena vuttaṃ – ‘lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī’ti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

374. Abhidhammabhājanīye lokuttarasatipaṭṭhānavasena desanāya āraddhattā yathā kāyādiārammaṇesu lokiyasatipaṭṭhānesu tanti ṭhapitā, evaṃ aṭṭhapetvā sabbānipi kāyānupassādīni satipaṭṭhānāni dhammasaṅgaṇiyaṃ (dha. sa. 355 ādayo) vibhattassa desanānayassa mukhamattameva dassentena niddiṭṭhāni.

Tattha nayabhedo veditabbo. Kathaṃ? Kāyānupassanāya tāva sotāpattimagge jhānābhinivese suddhikapaṭipadā, suddhikasuññatā, suññatapaṭipadā, suddhikaappaṇihitaṃ, appaṇihitapaṭipadāti imesu pañcasu ṭhānesu dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ vasena dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni. Tāni catūhi adhipatīhi catuguṇitāni aṭṭha. Iti suddhikāni dve sādhipatīni aṭṭhāti sabbampi nayasahassaṃ hoti. Tathā vedanānupassanādīsu suddhikasatipaṭṭhāne cāti sotāpattimagge pañca nayasahassāni. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti kusale vīsati nayasahassāni; suññatāpaṇihitānimittādibhedesu pana tato tiguṇe vipāke saṭṭhi nayasahassānīti. Evameva sakiccasādhakānañceva saṃsiddhikakiccānañca kusalavipākasatipaṭṭhānānaṃ niddesavasena duvidho kāyānupassanādivasena ca suddhikavasena ca kusale pañcannaṃ vipāke pañcannanti dasannaṃ niddesavārānaṃ vasena dasappabhedo asītinayasahassapatimaṇḍito abhidhammabhājanīyaniddeso.

3. Pañhāpucchakavaṇṇanā

386. Pañhāpucchake pāḷianusāreneva satipaṭṭhānānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbānipi etāni appamāṇaṃ nibbānaṃ ārabbha pavattanato appamāṇārammaṇāneva, na maggārammaṇāni; sahajātahetuvasena pana maggahetukāni; vīriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatīni; chandacittajeṭṭhakāya maggabhāvanāya navattabbāni maggādhipatīnīti phalakālepi navattabbāneva; atītādīsu ekārammaṇabhāvenapi navattabbāni; nibbānassa pana bahiddhādhammattā bahiddhārammaṇāni nāma hontīti. Evametasmiṃ pañhāpucchake nibbattitalokuttarāneva satipaṭṭhānāni kathitāni. Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā satipaṭṭhānā kathitā; abhidhammabhājanīyapañhāpucchakesu pana lokuttarāyevāti. Evamayaṃ satipaṭṭhānavibhaṅgopi teparivaṭṭaṃ nīharitvā bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Satipaṭṭhānavibhaṅgavaṇṇanā niṭṭhitā.

8. Sammappadhānavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

390. Idāni tadanantare sammappadhānavibhaṅge cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti sammappadhānaparicchedaṃ dīpeti. Sammappadhānāti kāraṇappadhānā upāyappadhānā yonisopadhānā. Idha bhikkhūti imasmiṃ sāsane paṭipannako bhikkhu. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ janeti uppādeti. Vāyamatīti payogaṃ parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikaṃ vīriyaṃ karoti. Cittaṃ paggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti. Paṭipāṭiyā panetāni cattāripi padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.

Uppannānaṃ pāpakānanti anuppannanti avattabbataṃ āpannānaṃ pāpadhammānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti anibbattānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāya. Ayaṃ tāva catunnaṃ sammappadhānānaṃ uddesavāravasena ekapadiko atthuddhāro.

391. Idāni paṭipāṭiyā tāni padāni bhājetvā dassetuṃ kathañca bhikkhu anuppannānantiādinā nayena niddesavāro āraddho. Tattha yaṃ heṭṭhā dhammasaṅgahe āgatasadisaṃ, taṃ tassa vaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Yaṃ pana tasmiṃ anāgataṃ, tattha chandaniddese tāva yo chandoti yo chandaniyavasena chando. Chandikatāti chandikabhāvo, chandakaraṇākāro vā. Kattukamyatāti kattukāmatā. Kusaloti cheko. Dhammacchandoti sabhāvacchando. Ayañhi chando nāma taṇhāchando, diṭṭhichando, vīriyachando, dhammacchandoti bahuvidho nānappakārako. Tesu dhammacchandoti imasmiṃ ṭhāne kattukamyatākusaladhammacchando adhippeto.

Imaṃ chandaṃ janetīti chandaṃ kurumānova chandaṃ janeti nāma. Sañjanetīti upasaggena padaṃ vaḍḍhitaṃ. Uṭṭhapetīti chandaṃ kurumānova taṃ uṭṭhapeti nāma. Samuṭṭhapetīti upasaggena padaṃ vaḍḍhitaṃ. Nibbattetīti chandaṃ kurumānova taṃ nibbatteti nāma. Abhinibbattetīti upasaggena padaṃ vaḍḍhitaṃ. Apica chandaṃ karontova chandaṃ janeti nāma. Tameva satataṃ karonto sañjaneti nāma. Kenacideva antarāyena patitaṃ puna ukkhipanto uṭṭhapeti nāma. Pabandhaṭṭhitiṃ pāpento samuṭṭhapeti nāma. Taṃ pākaṭaṃ karonto nibbatteti nāma. Anosakkanatāya alīnavuttitāya anolīnavuttitāya abhimukhabhāvena nibbattento abhinibbatteti nāma.

394. Vīriyaniddese vīriyaṃ karontova vīriyaṃ ārabhati nāma. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Vīriyaṃ karontoyeva ca āsevati bhāveti nāma. Punappunaṃ karonto vahulīkaroti. Āditova karonto ārabhati. Punappunaṃ karonto samārabhati. Bhāvanāvasena bhajanto āsevati. Vaḍḍhento bhāveti. Sabbakiccesu tadeva bahulīkaronto bahulīkarotīti veditabbo.

395. Cittapaggahaniddese vīriyapaggahena yojento cittaṃ paggaṇhāti, ukkhipatīti attho. Punappunaṃ paggaṇhanto sampaggaṇhāti. Evaṃ sampaggahitaṃ yathā na patati tathā naṃ vīriyupatthambhena upatthambhento upatthambheti. Upatthambhitampi thirabhāvatthāya punappunaṃ upatthambhento paccupatthambheti nāma.

406. Ṭhitiyātipadassa niddese sabbesampi asammosādīnaṃ ṭhitivevacanabhāvaṃ dassetuṃ yā ṭhiti so asammosotiādi vuttaṃ. Ettha hi heṭṭhimaṃ heṭṭhimaṃ padaṃ uparimassa uparimassa padassa attho, uparimaṃ uparimaṃ padaṃ heṭṭhimassa heṭṭhimassa atthotipi vattuṃ vaṭṭati. Sesaṃ sabbattha uttānatthamevāti. Ayaṃ tāva pāḷivaṇṇanā.

Ayaṃ panettha vinicchayakathā. Ayañhi sammappadhānakathā nāma duvidhā – lokiyā lokuttarā ca. Tattha lokiyā sabbapubbabhāge hoti. Sā kassapasaṃyuttapariyāyena lokiyamaggakkhaṇe veditabbā. Vuttañhi tattha –

‘‘Cattāro me, āvuso, sammappadhānā. Katame cattāro?

Idhāvuso, bhikkhu ‘anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti; ‘uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti; ‘anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti. ‘Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyu’nti ātappaṃ karotī’’ti (saṃ. ni. 2.145).

Ettha ca ‘anuppannā me kusalā dhammā’ti samathavipassanā ceva maggo ca. Uppannā kusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati. Purimasmiṃ vā samathavipassanāva gahetabbāti vuttaṃ, taṃ pana na yuttaṃ.

Tattha ‘‘uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantī’’ti atthassa āvibhāvatthaṃ idaṃ vatthu – eko kira khīṇāsavatthero ‘mahācetiyañca mahābodhiñca vandissāmī’ti samāpattilābhinā bhaṇḍagāhakasāmaṇerena saddhiṃ janapadato mahāvihāraṃ āgantvā vihārapariveṇaṃ pāvisi; sāyanhasamaye mahābhikkhusaṅghe cetiyaṃ vandamāne cetiyaṃ vandanatthāya na nikkhami. Kasmā? Khīṇāsavānañhi tīsu ratanesu mahantaṃ gāravaṃ hoti. Tasmā bhikkhusaṅghe vanditvā paṭikkante manussānaṃ sāyamāsabhuttavelāya sāmaṇerampi ajānāpetvā ‘cetiyaṃ vandissāmī’ti ekakova nikkhami. Sāmaṇero ‘kiṃ nu kho thero avelāya ekakova gacchati, jānissāmī’ti upajjhāyassa padānupadikova nikkhami. Thero anāvajjanena tassa āgamanaṃ ajānanto dakkhiṇadvārena mahācetiyaṅgaṇaṃ āruḷho. Sāmaṇeropi anupadaṃyeva āruḷho.

Mahāthero mahācetiyaṃ ulloketvā buddhārammaṇaṃ pītiṃ gahetvā sabbaṃ cetaso samannāharitvā haṭṭhapahaṭṭho mahācetiyaṃ vandati. Sāmaṇero therassa vandanākāraṃ disvā ‘upajjhāyo me ativiya pasannacitto vandati; kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyā’ti cintesi. There vanditvā uṭṭhāya sirasi añjaliṃ ṭhapetvā mahācetiyaṃ ulloketvā ṭhite sāmaṇero ukkāsitvā attano āgatabhāvaṃ jānāpesi. Thero parivattetvā olokento ‘‘kadā āgatosī’’ti pucchi. ‘‘Tumhākaṃ cetiyaṃ vandanakāle, bhante; ativiya pasannā cetiyaṃ vandittha; kinnu kho pupphāni labhitvā pūjeyyāthā’’ti? ‘‘Āma, sāmaṇera, imasmiṃ cetiye viya aññatra ettakaṃ dhātunidhānaṃ nāma natthi. Evarūpaṃ asadisaṃ mahāthūpaṃ pupphāni labhitvā ko na pūjeyyā’’ti? ‘‘Tena hi, bhante, adhivāsetha, āharissāmī’’ti tāvadeva jhānaṃ samāpajjitvā iddhiyā himavantaṃ gantvā vaṇṇagandhasampannāni pupphāni gahetvā parissāvanaṃ pūretvā mahāthere dakkhiṇamukhato pacchimamukhe asampatteyeva āgantvā pupphaparissāvanaṃ hatthe ṭhapetvā ‘‘pūjetha bhante’’ti āha. Thero ‘‘atimandāni no, sāmaṇera, pupphānī’’ti āha. ‘‘Gacchatha, bhante, bhagavato guṇe āvajjetvā pūjethā’’ti.

Thero pacchimamukhanissitena sopānena āruyha kucchivedikābhūmiyaṃ pupphapūjaṃ kātuṃ āraddho. Vedikābhūmi paripuṇṇā; pupphāni patitvā dutiyabhūmiyaṃ jaṇṇuppamāṇena odhinā pūrayiṃsu. Tato otaritvā pādapiṭṭhikapantiṃ pūjesi; sāpi paripūri; paripuṇṇabhāvaṃ ñatvā heṭṭhimatale vikiranto agamāsi; sabbaṃ cetiyaṅgaṇaṃ paripūri; tasmiṃ paripuṇṇe ‘‘sāmaṇera, pupphāni na khīyantī’’ti āha. ‘‘Parissāvanaṃ, bhante, adhomukhaṃ karothā’’ti. Adhomukhaṃ katvā cālesi. Tadā pupphāni khīṇāni. Thero parissāvanaṃ sāmaṇerassa datvā saddhiṃ hatthipākārena cetiyaṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā pariveṇaṃ gacchanto cintesi – ‘yāva mahiddhiko vatāyaṃ sāmaṇero; sakkhissati nu kho imaṃ iddhānubhāvaṃ rakkhitunti? Tato ‘na sakkhissatī’ti disvā sāmaṇeraṃ āha – ‘‘sāmaṇera, tvaṃ idāni mahiddhiko; evarūpaṃ pana iddhiṃ nāsetvā pacchimakāle kāṇapesakāriyā hatthena madditaṃkañjiyaṃ pivissasī’’ti. Daharakabhāvassa nāmesa doso yaṃ so upajjhāyassa kathāya saṃvejetvā ‘kammaṭṭhānaṃ me, bhante, ācikkhathā’ti na yāci; ‘amhākaṃ upajjhāyo kiṃ vadatī’ti taṃ pana asuṇanto viya agamāsi.

Thero mahācetiyañca mahābodhiñca vanditvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā anupubbena kuṭeḷitissamahāvihāraṃ agamāsi. Sāmaṇero upajjhāyassa padānupadiko hutvā bhikkhācāraṃ na gacchati. ‘‘Kataraṃ gāmaṃ pavisatha, bhante’’ti pucchitvā pana ‘idāni me upajjhāyo gāmadvāraṃ sampatto bhavissatī’ti ñatvā attano ca upajjhāyassa ca pattacīvaraṃ gahetvā ākāsenāgantvā therassa pattacīvaraṃ datvā piṇḍāya pavisati. Thero sabbakālaṃ ovadati – ‘‘sāmaṇera, mā evamakāsi; puthujjaniddhi nāma calā anibaddhā; asappāyaṃ rūpādiārammaṇaṃ labhitvā appamattakeneva bhijjati; santāya samāpattiyā parihīnā brahmacariyavāse santhambhituṃ na sakkontī’’ti. Sāmaṇero ‘kiṃ katheti mayhaṃ upajjhāyo’ti sotuṃ na icchati, tatheva karoti. Thero anupubbena cetiyavandanaṃ karonto kammupendavihāraṃ nāma gato. Tattha vasantepi there sāmaṇero tatheva karoti.

Athekadivasaṃ ekā pesakāradhītā abhirūpā paṭhamavaye ṭhitā kammupendagāmato nikkhamitvā padumassaraṃ oruyha gāyamānā pupphāni bhañjati. Tasmiṃ samaye sāmaṇero padumassaramatthakena gacchati gacchanto pana, sakkaralasikāya kāṇamakkhikā viya, tassā gītasadde bajjhi; tāvadeva iddhi antarahitā, chinnapakkho kāko viya ahosi. Santasamāpattibalena pana tattheva udakapiṭṭhe apatitvā simbalitūlaṃ viya patamānaṃ anupubbena padumassaratīre aṭṭhāsi. So vegena gantvā upajjhāyassa pattacīvaraṃ datvā nivatti. Mahāthero ‘pagevetaṃ mayā diṭṭhaṃ, nivāriyamānopi na nivattissatī’ti kiñci avatvā piṇḍāya pāvisi.

Sāmaṇero gantvā padumassaratīre aṭṭhāsi tassā paccuttaraṇaṃ āgamayamāno. Sāpi sāmaṇeraṃ ākāsena gacchantañca punāgantvā ṭhitañca disvā ‘addhā esa maṃ nissāya ukkaṇṭhito’ti ñatvā ‘paṭikkama sāmaṇerā’ti āha. Sopi paṭipakkami. Itarā paccuttaritvā sāṭakaṃ nivāsetvā taṃ upasaṅkamitvā ‘kiṃ, bhante’ti pucchi. So tamatthaṃ ārocesi. Sā bahūhi kāraṇehi gharāvāse ādīnavaṃ brahmacariyavāse ānisaṃsañca dassetvā ovadamānāpi tassa ukkaṇṭhaṃ vinodetuṃ asakkontī ‘ayaṃ mama kāraṇā evarūpāya iddhiyā parihīno; na dāni yuttaṃ pariccajitu’nti. ‘Idheva tiṭṭhā’ti vatvā gharaṃ gantvā mātāpitūnaṃ taṃ pavattiṃ ārocesi. Tepi āgantvā nānappakāraṃ ovadamānā vacanaṃ aggaṇhantaṃ āhaṃsu – ‘‘tvaṃ amhe uccākulāti mā sallakkhesi. Mayaṃ pesakārā. Sakkhissasi pesakārakammaṃ kātu’’nti? Sāmaṇero āha – ‘‘upāsaka, gihībhūto nāma pesakārakammaṃ vā kareyya naḷakārakammaṃ vā, kiṃ iminā, mā sāṭakamatte lobhaṃ karothā’’ti. Pesakārako udare baddhasāṭakaṃ datvā gharaṃ netvā dhītaraṃ adāsi.

So pesakārakammaṃ uggaṇhitvā pesakārehi saddhiṃ sālāya kammaṃ karoti. Aññesaṃ itthiyo pātova bhattaṃ sampādetvā āhariṃsu. Tassa bhariyā na tāva āgacchati. So itaresu kammaṃ vissajjetvā bhuñjamānesu tasaraṃ vaṭṭento nisīdi. Sā pacchā āgamāsi. Atha naṃ so ‘aticirena āgatāsī’ti tajjesi. Mātugāmo ca nāma api cakkavattirājānaṃ attani paṭibaddhacittaṃ ñatvā dāsaṃ viya sallakkheti. Tasmā sā evamāha – ‘‘aññesaṃ ghare dārupaṇṇaloṇādīni sannihitāni; bāhirato āharitvā dāyakā pesakārakāpi atthi. Ahaṃ pana ekikā; tvampi ‘mayhaṃ ghare idaṃ atthi, idaṃ natthī’ti na jānāsi. Sace icchasi bhuñja, no ce icchasi mā bhuñjā’’ti. So ‘na kevalaṃ ussūre bhattaṃ āharasi, vācāyapi maṃ ghaṭṭesī’ti kujjhitvā aññaṃ paharaṇaṃ apassanto tameva tasaradaṇḍakaṃ tasarato luñcitvā khipi. Sā taṃ āgacchantaṃ disvā īsakaṃ parivatti. Tasaradaṇḍakassa ca koṭi nāma tikhiṇā hoti. Sā tassā parivattamānāya akkhikoṭiyaṃ pavisitvā aṭṭhāsi. Sā ubhohi hatthehi vegena akkhiṃ aggahesi. Bhinnaṭṭhānato lohitaṃ paggharati.

So tasmiṃ kāle upajjhāyassa vacanaṃ anussari ‘idaṃ sandhāya maṃ upajjhāyo ‘‘anāgate kāle kāṇapesakāriyā hatthena madditaṃ kañjiyaṃ pivissasī’’ti āha. Idaṃ therena diṭṭhaṃ bhavissati. Aho dīghadassī ayyo’ti mahāsaddena rodituṃ ārabhi. Tamenaṃ aññe ‘‘alaṃ, āvuso, mā rodi; akkhi nāma bhinnaṃ na sakkā rodanena paṭipākatikaṃ kātu’’nti āhaṃsu. So ‘‘nāhaṃ etamatthaṃ rodāmi; apica kho idaṃ sandhāya rodāmī’’ti sabbaṃ pavattiṃ paṭipāṭiyā kathesi. Evaṃ uppannā samathavipassanā nirujjhamānā anatthāya saṃvattanti.

Aparampi vatthu – tiṃsamattā bhikkhū kalyāṇiyaṃ mahācetiyaṃ vanditvā aṭavimaggena mahāmaggaṃ otaramānā antarāmagge jhāmakkhette kammaṃ katvā āgacchantaṃ ekaṃ manussaṃ addasaṃsu. Tassa sarīraṃ masimakkhitaṃ hoti, masimakkhitameva ca ekaṃ kāsāvaṃ kacchaṃ pīḷetvā nivatthaṃ. Olokiyamāno jhāmakhāṇuko viya khāyati. So divasabhāge kammaṃ katvā upaḍḍhajhāyamānānaṃ dārūnaṃ kalāpaṃ ukkhipitvā piṭṭhiyaṃ vippakiṇṇehi kesehi kummaggena āgantvā bhikkhūnaṃ sammukhe aṭṭhāsi. Sāmaṇerā disvā aññamaññaṃ olokayamānā ‘‘āvuso, tuyhaṃ pitā, tuyhaṃ mahāpitā, tuyhaṃ mātulo’’ti hasamānā gantvā ‘‘ko nāmosi tvaṃ, upāsakā’’ti nāmaṃ pucchiṃsu. So nāmaṃ pucchito vippaṭisārī hutvā dārukalāpaṃ chaḍḍetvā vatthaṃ saṃvidhāya nivāsetvā mahāthere vanditvā ‘‘tiṭṭhatha tāva, bhante’’ti āha. Mahātherā aṭṭhaṃsu.

Daharasāmaṇerā āgantvā mahātherānaṃ sammukhāpi parihāsaṃ karonti. Upāsako āha – ‘‘bhante, tumhe maṃ passitvā parihasatha; ettakeneva matthakaṃ pattamhāti sallakkhetha. Ahampi pubbe tumhādisova samaṇo ahosiṃ. Tumhākaṃ pana cittekaggatāmattampi natthi. Ahaṃ imasmiṃ sāsane mahiddhiko mahānubhāvo ahosiṃ; ākāsaṃ gahetvā pathaviṃ karomi, pathaviṃ ākāsaṃ; dūraṃ gaṇhitvā santikaṃ karomi, santikaṃ dūraṃ; cakkavāḷasahassaṃ khaṇena vinivijjhāmi. Hatthe me passatha; idāni pana makkaṭahatthasadisā. Ahaṃ imeheva hatthehi idha nisinnova candimasūriye parāmasiṃ. Imesaṃyeva pādānaṃ candimasūriye pādakathalikaṃ katvā nisīdiṃ. Evarūpā me iddhi pamādena antarahitā. Tumhe mā pamajjittha. Pamādena hi evarūpaṃ byasanaṃ pāpuṇanti. Appamattā viharantā jātijarāmaraṇassa antaṃ karonti. Tasmā tumhe maññeva ārammaṇaṃ karitvā appamattā hotha, bhante’’ti tajjetvā ovādamadāsi. Te tassa kathentasseva saṃvegaṃ āpajjitvā vipassamānā tiṃsa janā tattheva arahattaṃ pāpuṇiṃsūti. Evampi uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantīti veditabbā. Ayaṃ tāva lokiyasammappadhānakathāya vinicchayo.

Lokuttaramaggakkhaṇe panetaṃ ekameva vīriyaṃ catukiccasādhanavasena cattāri nāmāni labhati. Tattha anuppannānanti asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannānaṃ; aññathā hi anamatagge saṃsāre anuppannā pāpakā akusalā dhammā nāma natthi. Anuppannā pana uppajjamānāpi eteyeva uppajjanti, pahīyamānāpi eteyeva pahīyanti.

Tattha ekaccassa vattavasena kilesā na samudācaranti. Ekaccassa ganthadhutaṅgasamādhivipassanā navakammikānaṃ aññataravasena. Kathaṃ? Ekacco hi vattasampanno hoti. Tassa dvāsītikhuddakavattāni (cūḷava. 243 ādayo), cuddasa mahāvattāni (cūḷava. 356 ādayo), cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷauposathāgāraāgantukagamikavattāni ca karontasseva kilesā okāsaṃ na labhanti; aparabhāge panassa vattaṃ vissajjetvā bhinnavattassa vicarato ayonisomanasikārañceva sativossaggañca āgamma uppajjanti. Evaṃ asamudācāravasena anuppannā uppajjanti nāma.

Ekacco ganthayutto hoti; ekampi nikāyaṃ gaṇhāti, dvepi, tayopi, cattāropi, pañcapi. Tasseva tepiṭakaṃ buddhavacanaṃ atthavasena pāḷivasena anusandhivasena pubbāparavasena gaṇhantassa sajjhāyantassa cintentassa vācentassa desentassa pakāsentassa kilesā okāsaṃ na labhanti; aparabhāge panassa ganthakammaṃ pahāya kusītassa vicarato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati. Tassa dhutaṅgaguṇe pariharantassa kilesā okāsaṃ na labhanti; aparabhāge panassa dhutaṅgāni vissajjetvā bāhullāya āvaṭṭassa vicarato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco pana aṭṭhasu samāpattīsu ciṇṇavasī hoti. Tassa paṭhamajjhānādīsu āvajjanavasīādīnaṃ vasena viharantassa kilesā okāsaṃ na labhanti; aparabhāge panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa viharato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma.

Ekacco pana vipassako hoti; sattasu vā vipassanāsu aṭṭhārasasu vā mahāvipassanāsu kammaṃ karonto viharati. Tassevaṃ viharato kilesā okāsaṃ na labhanti; aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhībahulassa viharato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma.

Ekacco pana navakammiko hoti, uposathāgārabhojanasālādīni karoti. Tassa tesaṃ upakaraṇāni cintentassa kilesā okāsaṃ na labhanti; aparabhāge panassa navakamme niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma.

Ekacco pana brahmalokā āgato suddhasatto hoti. Tassa anāsevanāya kilesā okāsaṃ na labhanti; aparabhāge panassa laddhāsevanassa ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma. Evaṃ tāva asamucāravasena anuppannatā veditabbā.

Kathaṃ ananubhūtārammaṇavasena? Idhekacco ananubhūtapubbaṃ manāpiyādibhedaṃ ārammaṇaṃ labhati. Tassa tattha ayonisomanasikārasativossagge āgamma rāgādayo kilesā uppajjanti. Evaṃ ananubhūtārammaṇavasena anuppannā uppajjanti nāma. Lokuttaramaggakkhaṇe pana ekameva vīriyaṃ.

Ye ca evaṃ anuppannā uppajjeyyuṃ, te yathā neva uppajjanti, evaṃ nesaṃ anuppādakiccaṃ uppannānañca pahānakiccaṃ sādheti. Tasmā uppannānaṃ pāpakānanti ettha pana catubbidhaṃ uppannaṃ – vattamānuppannaṃ, bhutvā vigatuppannaṃ, okāsakatuppannaṃ, bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino – idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhavipāko bhutvā vigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhutvā vigataṃ nāma. Tadubhayampi bhutvā vigatuppannanti saṅkhaṃ gacchati. Kusalākusalakammaṃ aññassa kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti vuccati. Idaṃ okāsakatuppannaṃ nāma.

Pañcakkhandhā pana vipassanāya bhūmi nāma. Te atītādibhedā honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā. Atītakkhandhesu anusayitāpi hi appahīnāva honti. Anāgatakkhandhesu, paccuppannakkhandhesu anusayitāpi appahīnāva honti. Idaṃ bhūmiladdhuppannaṃ nāma. Tenāhu porāṇā – ‘‘tāsu tāsu bhūmīsu asamugghātitā kilesā bhūmiladdhuppannāti saṅkhaṃ gacchantī’’ti.

Aparampi catubbidhaṃ uppannaṃ – samudācāruppannaṃ, ārammaṇādhigahituppannaṃ, avikkhambhituppannaṃ, asamugdhātituppannanti. Tattha sampati vattamānaṃyeva ‘samudācāruppannaṃ’ nāma. Sakiṃ cakkhūni ummīletvā ārammaṇe nimitte gahite anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā? Ārammaṇassa adhigahitattā. Yathā kiṃ? Yathā khīrarukkhassa kuṭhāriyā āhatāhataṭṭhāne khīraṃ na nikkhamissatīti na vattabbaṃ, evaṃ. Idaṃ ‘ārammaṇādhigahituppannaṃ’ nāma. Samāpattiyā avikkhambhitakilesā pana imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā. Kasmā? Avikkhambhitattā. Yathā kiṃ? Yathā sace khīrarukkhaṃ kuṭhāriyā āhaneyyuṃ, ‘imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyā’ti na vattabbaṃ, evaṃ. Idaṃ ‘avikkhambhituppannaṃ’ nāma. Maggena asamugghātitakilesā pana bhavagge nibbattassāpi nuppajjissantīti purimanayeneva vitthāretabbaṃ. Idaṃ ‘asamugghātituppannaṃ’ nāma.

Imesu uppannesu vattamānuppannaṃ, bhutvāvigatuppannaṃ, okāsakatuppannaṃ, samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ; bhūmiladdhuppannaṃ, ārammaṇādhiggahituppannaṃ, avikkhambhituppannaṃ, asamugghātituppannanti catubbidhaṃ maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttampi cetaṃ –

‘‘Hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti, atthaṅgataṃ atthaṃ gameti, atītaṃ yaṃ natthi taṃ pajahati. Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ anuppannaṃ apātubhūtaṃ pajahati, anāgataṃ yaṃ natthi taṃ pajahati. Hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ, mūḷho mohaṃ, vinibaddho mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepagato uddhaccaṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati; kaṇhasukkadhammā yuganaddhā samameva vattanti; saṃkilesikā maggabhāvanā hoti…pe… tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayo’ti. ‘Atthi maggabhāvanā…pe… atthi dhammābhisamayo’ti. Yathā kathaṃ viya? Seyyathāpi taruṇo rukkho…pe… apātubhūtāneva na pātubhavanti’’ti (paṭi. ma. 3.21).

Iti pāḷiyaṃ ajātaphalarukkho āgato; jātaphalarukkhena pana dīpetabbaṃ. Yathā hi saphalo taruṇaambarukkho. Tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā pacchiyo pūreyyuṃ. Athañño puriso taṃ pharasunā chindeyya. Tenassa neva atītāni phalāni nāsitāni honti, na anāgatapaccuppannāni ca nāsitāni; atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni na sakkā nāsetuṃ. Yasmiṃ pana samaye so chinno tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace pana rukkho acchinno assa, athassa pathavīrasañca āporasañca āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti. Evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesañhi kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva na pātubhavanti. Taruṇaputtāya itthiyā puna avijāyanatthaṃ byādhitānaṃ rogavūpasamatthaṃ pītabhesajjehi cāpi ayamattho vibhāvetabbo. Evaṃ maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Na ca maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya ‘uppannānaṃ pāpakāna’ntiādi vuttaṃ.

Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye uppajjeyyuṃ upādinnakkhandhā, tepi pajahatiyeva. Vuttampi cetaṃ ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhantī’’ti (cūḷani. ajitamāṇavapucchāniddesa 6) vitthāro. Iti maggo upādinnato anupādinnato ca vuṭṭhāti. Bhavavasena pana sotāpattimaggo apāyabhavato vuṭṭhāti. Sakadāgāmimaggo sugatibhavekadesato; anāgāmimaggo sugatikāmabhavato; vuṭṭhāti arahattamaggo rūpārūpabhavato vuṭṭhāti, sabbabhavehi vuṭṭhātiyevātipi vadanti.

Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti? Kathaṃ vā uppannānaṃ ṭhitiyāti? Maggappavattiyā eva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ gantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti – ‘anāgataṭṭhānaṃ āgatamha, ananubhūtaṃ ārammaṇaṃ anubhavāmā’ti. Yā cassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetīti vattuṃ vaṭṭati. Evametassa bhikkhuno idaṃ lokuttaramaggakkhaṇe vīriyaṃ ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā’’tiādīni cattāri nāmāni labhati. Ayaṃ lokuttaramaggakkhaṇe sammappadhānakathā. Evamettha lokiyalokuttaramissakā sammappadhānā niddiṭṭhāti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

408. Abhidhammabhājanīye sabbānipi sammappadhānāni dhammasaṅgaṇiyaṃ vibhattassa desanānayassa mukhamattameva dassentena niddiṭṭhāni. Tattha nayabhedo veditabbo. Kathaṃ? Paṭhamasammappadhāne tāva sotāpattimagge jhānābhinivese suddhikapaṭipadā, suddhikasuññatā, suññatapaṭipadā, suddhikaappaṇihitā, appaṇihitapaṭipadāti imesu pañcasu ṭhānesu dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ vasena dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni. Tāni catūhi adhipatīhi catugguṇitāni aṭṭha. Iti suddhikāni dve sādhipatīni aṭṭhāti sabbampi nayasahassaṃ hoti. Tathādutiyasammappadhānādīsu suddhikasammappadhāne cāti sotāpattimagge pañcanayasahassāni. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti kusalavaseneva vīsati nayasahassāni. Vipāke pana sammappadhānehi kattabbakiccaṃ natthīti vipākavāro na gahitoti. Sammappadhānāni panettha nibbattitalokuttarāneva kathitānīti veditabbāni.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

427. Pañhāpucchake pāḷianusāreneva sammappadhānānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbānipi etāni appamāṇaṃ nibbānaṃ ārabbha pavattito appamāṇārammaṇāneva, na maggārammaṇāni; sahajātahetuvasena pana maggahetukāni; vīmaṃsaṃ jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatīni; chandacittajeṭṭhikāya maggabhāvanāya na vattabbāni maggādhipatīnīti; vīriyajeṭṭhikāya pana aññassa vīriyassa abhāvā na vattabbāni maggādhipatīnīti vā na maggādhipatīnīti vā; atītādīsu ekārammaṇabhāvenapi na vattabbāni; nibbānassa pana bahiddhādhammattā bahiddhārammaṇāni nāma hontīti. Evametasmiṃ pañhāpucchake nibbattitalokuttarāneva sammappadhānāni kathitāni. Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā sammappadhānā kathitā; abhidhammabhājanīyapañhāpucchakesu pana lokuttarāyevāti. Evamayaṃ sammappadhānavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Sammappadhānavibhaṅgavaṇṇanā niṭṭhitā.

9. Iddhipādavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

431. Idāni tadanantare iddhipādavibhaṅge cattāroti gaṇanaparicchedo. Iddhipādāti ettha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontītipi iddhi. Paṭhamenatthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyenatthena iddhiyā pādoti iddhipādo; pādoti patiṭṭhā, adhigamupāyoti attho. Tena hi yasmā uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā pādoti vuccati. Evaṃ tāva ‘‘cattāro iddhipādā’’ti ettha attho veditabbo.

Idāni te bhājetvā dassetuṃ idha bhikkhūtiādi āraddhaṃ. Tattha idha bhikkhūti imasmiṃ sāsane bhikkhu. Chandasamādhipadhānasaṅkhārasamannāgatanti ettha chandahetuko chandādhiko vā samādhi chandasamādhi. Kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Samannāgatanti chandasamādhinā ca padhānasaṅkhārehi ca upetaṃ. Iddhipādanti nipphattipariyāyena vā ijjhanakaṭṭhena ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti saṅkhaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ sesacittacetasikarāsinti attho. Yañhi parato ‘‘iddhipādoti tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho’’ti vuttaṃ, taṃ iminā atthena yujjati. Iminā nayena sesesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti vutto, evaṃ vīriyaṃ…pe… cittaṃ. Vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsasamādhīti vuccati.

Idāni chandasamādhiādīni padāni bhājetvā dassetuṃ kathañca bhikkhūtiādi āraddhaṃ. Tattha chandañce bhikkhu adhipatiṃ karitvāti yadi bhikkhu chandaṃ adhipatiṃ chandaṃ jeṭṭhakaṃ chandaṃ dhuraṃ chandaṃ pubbaṅgamaṃ katvā samādhiṃ paṭilabhati nibbatteti, evaṃ nibbattito ayaṃ samādhi chandasamādhi nāma vuccatīti attho. Vīriyañcetiādīsupi eseva nayo. Ime vuccanti padhānasaṅkhārāti ettāvatā chandiddhipādaṃ bhāvayamānassa bhikkhuno padhānābhisaṅkhārasaṅkhātacatukiccasādhakaṃ vīriyaṃ kathitaṃ. Tadekajjhaṃ abhisaññūhitvāti taṃ sabbaṃ ekato rāsiṃ katvāti attho. Saṅkhyaṃ gacchatīti etaṃ vohāraṃ gacchatīti veditabbanti attho.

433. Idāni ‘‘chandasamādhipadhānasaṅkhāro’’ti etasmiṃ padasamūhe chandādidhamme bhājetvā dassetuṃ tattha katamo chandotiādi āraddhaṃ. Taṃ uttānatthameva.

Upeto hotīti iddhipādasaṅkhāto dhammarāsi upeto hoti. Tesaṃ dhammānanti tesaṃ sampayuttānaṃ chandādidhammānaṃ. Iddhi samiddhītiādīni sabbāni nipphattivevacanāneva. Evaṃ santepi ijjhanakaṭṭhena iddhi. Sampuṇṇā iddhi samiddhi; upasaggena vā padaṃ vaḍḍhitaṃ. Ijjhanākāro ijjhanā. Samijjhanāti upasaggena padaṃ vaḍḍhitaṃ. Attano santāne pātubhāvavasena labhanaṃ lābho. Parihīnānampi vīriyārambhavasena puna lābho paṭilābho; upasaggena vā padaṃ vaḍḍhitaṃ. Pattīti adhigamo. Aparihānavasena sammā pattīti sampatti. Phusanāti paṭilābhaphusanā. Sacchikiriyāti paṭilābhasacchikiriyāva. Upasampadāti paṭilābhaupasampadā evāti veditabbā.

Tayābhūtassāti tena ākārena bhūtassa; te chandādidhamme paṭilabhitvā ṭhitassāti attho. Vedanākkhandhotiādīhi chandādayo anto katvā cattāropi khandhā kathitā. Te dhammeti te cattāro arūpakkhandhe; chandādayo vā tayo dhammetipi vuttaṃ. Āsevatītiādīni vuttatthāneva. Sesaiddhipādaniddesesupi imināva nayena attho veditabbo.

Ettāvatā kiṃ kathitanti? Catunnaṃ bhikkhūnaṃ matthakappattaṃ kammaṭṭhānaṃ kathitaṃ. Eko hi bhikkhu chandaṃ avassayati; kattukamyatākusaladhammacchandena atthanipphattiyaṃ sati ‘ahaṃ lokuttaradhammaṃ nibbattessāmi, natthi mayhaṃ etassa nibbattane bhāro’ti chandaṃ jeṭṭhakaṃ chandaṃ dhuraṃ chandaṃ pubbaṅgamaṃ katvā lokuttaradhammaṃ nibbatteti. Eko vīriyaṃ avassayati. Eko cittaṃ, eko paññaṃ avassayati. Paññāya atthanipphattiyaṃ sati ‘ahaṃ lokuttaradhammaṃ nibbattessāmi, natthi mayhaṃ etassa nibbattane bhāro’ti paññaṃ jeṭṭhakaṃ paññaṃ dhuraṃ paññaṃ pubbaṅgamaṃ katvā lokuttaradhammaṃ nibbatteti.

Kathaṃ? Yathā hi catūsu amaccaputtesu ṭhānantaraṃ patthetvā vicarantesu eko upaṭṭhānaṃ avassayi, eko sūrabhāvaṃ, eko jātiṃ, eko mantaṃ. Kathaṃ? Tesu hi paṭhamo ‘upaṭṭhāne appamādakāritāya atthanipphattiyā sati labbhamānaṃ lacchāmetaṃ ṭhānantara’nti upaṭṭhānaṃ avassayi. Dutiyo ‘upaṭṭhāne appamattopi ekacco saṅgāme paccupaṭṭhite saṇṭhātuṃ na sakkoti; avassaṃ kho pana rañño paccanto kuppissati; tasmiṃ kuppite rathadhure kammaṃ katvā rājānaṃ ārādhetvā āharāpessāmetaṃ ṭhānantara’nti sūrabhāvaṃ avassayi. Tatiyo ‘sūrabhāvepi sati ekacco hīnajātiko hoti; jātiṃ sodhetvā ṭhānantaraṃ dadantā mayhaṃ dassantī’ti jātiṃ avassayi. Catuttho ‘jātimāpi eko amantanīyo hoti; mantena kattabbakicce uppanne āharāpessāmetaṃ ṭhānantara’nti mantaṃ avassayi. Te sabbepi attano attano avassayabalena ṭhānantarāni pāpuṇiṃsu.

Tattha upaṭṭhāne appamatto hutvā ṭhānantaraṃ patto viya chandaṃ avassāya kattukamyatākusaladhammacchandena atthanibbattiyaṃ sati ‘ahaṃ lokuttaradhammaṃ nibbattessāmi, natthi mayhaṃ etassa nibbattane bhāro’ti chandaṃ jeṭṭhakaṃ chandaṃ dhuraṃ chandaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo, raṭṭhapālatthero (ma. ni. 2.293 ādayo) viya. So hi āyasmā chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Sūrabhāvena rājānaṃ ārādhetvā ṭhānantaraṃ patto viya vīriyaṃ jeṭṭhakaṃ vīriyaṃ dhuraṃ vīriyaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo, soṇatthero (mahāva. 243) viya. So hi āyasmā vīriyaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi.

Jātisampattiyā ṭhānantaraṃ patto viya cittaṃ jeṭṭhakaṃ cittaṃ dhuraṃ cittaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo, sambhūtatthero viya. So hi āyasmā cittaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Mantaṃ avassāya ṭhānantarappatto viya vīmaṃsaṃ jeṭṭhakaṃ vīmaṃsaṃ dhuraṃ vīmaṃsaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo, thero mogharājā viya. So hi āyasmā vīmaṃsaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi.

Ettha ca tayo chandasamādhipadhānasaṅkhārasaṅkhātā dhammā iddhīpi honti iddhipādāpi. Sesā pana sampayuttakā cattāro khandhā iddhipādāyeva. Vīriyacittavīmaṃsasamādhipadhānasaṅkhārasaṅkhātāpi tayo dhammā iddhīpi honti iddhipādāpi. Sesā pana sampayuttakā cattāro khandhā iddhipādāyeva. Ayaṃ tāva abhedato kathā.

Bhedato pana ‘chando’ iddhi nāma. Chandadhurena bhāvitā cattāro khandhā chandiddhipādo nāma. Samādhi padhānasaṅkhāroti dve dhammā saṅkhārakkhandhavasena chandiddhipāde pavisanti; pāde paviṭṭhātipi vattuṃ vaṭṭatiyeva. Tattheva ‘samādhi’ iddhi nāma. Samādhidhurena bhāvitā cattāro khandhā samādhiddhipādo nāma. Chando padhānasaṅkhāroti dve dhammā saṅkhārakkhandhavasena samādhiddhipāde pavisanti; pāde paviṭṭhātipi vattuṃ vaṭṭati eva. Tattheva ‘padhānasaṅkhāro’ iddhi nāma. Padhānasaṅkhārabhāvitā cattāro khandhā padhānasaṅkhāriddhipādo nāma. Chando samādhīti dve dhammā saṅkhārakkhandhavasena padhānasaṅkhāriddhipāde pavisanti; pāde paviṭṭhātipi vattuṃ vaṭṭati eva. Tattheva ‘vīriyaṃ’ iddhi nāma, ‘cittaṃ’ iddhi nāma, ‘vīmaṃsā’ iddhi nāma…pe… pāde paviṭṭhātipi vattuṃ vaṭṭati eva. Ayaṃ bhedato kathā nāma.

Ettha pana abhinavaṃ natthi; gahitameva vibhūtadhātukaṃ kataṃ. Kathaṃ? Chando, samādhi, padhānasaṅkhāroti ime tayo dhammā iddhīpi honti iddhipādāpi. Sesā sampayuttakā cattāro khandhā iddhipādāyeva. Ime hi tayo dhammā ijjhamānā sampayuttakehi catūhi khandhehi saddhiṃyeva ijjhanti, na vinā. Sampayuttakā pana cattāro khandhā ijjhanakaṭṭhena iddhi nāma honti, patiṭṭhānaṭṭhena pādo nāma. ‘Iddhī’ti vā ‘iddhipādo’ti vā na aññassa kassaci adhivacanaṃ, sampayuttakānaṃ catunnaṃ khandhānaṃyeva adhivacanaṃ. Vīriyaṃ, cittaṃ, vīmaṃsāsamādhipadhānasaṅkhāroti tayo dhammā…pe… catunnaṃ khandhānaṃyeva adhivacanaṃ.

Apica pubbabhāgo pubbabhāgo iddhipādo nāma; paṭilābho paṭilābho iddhi nāmāti veditabbo. Ayamattho upacārena vā vipassanāya vā dīpetabbo. Paṭhamajjhānaparikammañhi iddhipādo nāma, paṭhamajjhānaṃ iddhi nāma. Dutiyatatiyacatutthaākāsānañcāyatana, viññāṇañcāyatanaākiñcaññāyatananevasaññānāsaññāyatanaparikammaṃ iddhipādo nāma, nevasaññānāsaññāyatanaṃ iddhi nāma. Sotāpattimaggassa vipassanā iddhipādo nāma, sotāpattimaggo iddhi nāma. Sakadāgāmi, anāgāmi, arahattamaggassa vipassanā iddhipādo nāma, arahattamaggo iddhi nāma. Paṭilābhenāpi dīpetuṃ vaṭṭatiyeva. Paṭhamajjhānañhi iddhipādo nāma, dutiyajjhānaṃ iddhi nāma; dutiyajjhānaṃ iddhipādo nāma, tatiyajjhānaṃ iddhi nāma…pe… anāgāmimaggo iddhipādo nāma, arahattamaggo iddhi nāma.

Kenaṭṭhena iddhi? Kenaṭṭhena pādoti? Ijjhanakaṭṭheneva iddhi. Patiṭṭhānaṭṭheneva pādo. Evamidhāpi iddhīti vā pādoti vā na aññassa kassaci adhivacanaṃ, sampayuttakānaṃ catunnaṃ khandhānaṃyeva adhivacananti. Evaṃ vutte pana idamāhaṃsu – catunnaṃ khandhānameva adhivacanaṃ bhaveyya, yadi satthā parato uttaracūḷabhājanīyaṃ nāma na āhareyya. Uttaracūḷabhājanīye pana ‘‘chandoyeva chandiddhipādo, vīriyameva, cittameva, vīmaṃsāva vīmaṃsiddhipādo’’ti kathitaṃ. Keci pana ‘‘iddhi nāma anipphannā, iddhipādo nipphanno’’ti vadiṃsu. Tesaṃ vacanaṃ paṭikkhipitvā iddhīpi iddhipādopi ‘nipphanno tilakkhaṇabbhāhato’ti sanniṭṭhānaṃ kataṃ. Iti imasmiṃ suttantabhājanīye lokiyalokuttaramissakā iddhipādā kathitāti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

444. Abhidhammabhājanīyaṃ uttānatthameva. Nayā panettha gaṇetabbā. ‘‘Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī’’ti vuttaṭṭhānasmiñhi lokuttarāni cattāri nayasahassāni vibhattāni. Vīriyasamādhiādīsupi eseva nayo. Tathā uttaracūḷabhājanīye chandiddhipāde cattāri nayasahassāni vibhattāni, vīriyacittavīmaṃsiddhipāde cattāri cattārīti sabbānipi aṭṭhannaṃ catukkānaṃ vasena dvattiṃsa nayasahassāni vibhattāni. Evametaṃ nibbattitalokuttarānaṃyeva iddhipādānaṃ vasena dvattiṃsanayasahassappaṭimaṇḍitaṃ abhidhammabhājanīyaṃ kathitanti veditabbaṃ.

3. Pañhāpucchakavaṇṇanā

462. Pañhāpucchake pāḷianusāreneva iddhipādānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbepete appamāṇaṃ nibbānaṃ ārabbha pavattito appamāṇārammaṇā eva, na maggārammaṇā; sahajātahetuvasena pana maggahetukā, na maggādhipatino. Cattāro hi adhipatayo aññamaññaṃ garuṃ na karonti. Kasmā? Sayaṃ jeṭṭhakattā. Yathā hi samajātikā samavayā samathāmā samasippā cattāro rājaputtā attano attano jeṭṭhakatāya aññamaññassa apacitiṃ na karonti, evamimepi cattāro adhipatayo pāṭiyekkaṃ pāṭiyekkaṃ jeṭṭhakadhammatāya aññamaññaṃ garuṃ na karontīti ekanteneva na maggādhipatino. Atītādīsu ekārammaṇabhāvepi na vattabbā. Nibbānassa pana bahiddhādhammattā bahiddhārammaṇā nāma hontīti. Evametasmiṃ pañhāpucchake nibbattitalokuttarāva iddhipādā kathitā. Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā iddhipādā kathitā, abhidhammabhājanīyapañhāpucchakesu pana lokuttarāyevāti. Evamayaṃ iddhipādavibhaṅgopi teparivaṭṭaṃ nīharitvāva dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Iddhipādavibhaṅgavaṇṇanā niṭṭhitā.

10. Bojjhaṅgavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

466. Idāni tadanantare bojjhaṅgavibhaṅge sattāti gaṇanaparicchedo. Bojjhaṅgāti bodhiyā bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti – yā esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati, bujjhati kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti, tassā dhammasāmaggīsaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā, jhānaṅgamaggaṅgādīni viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā, senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā – ‘‘bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā’’ti.

Apica ‘‘bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā’’ti iminā paṭisambhidānayenāpi bojjhaṅgattho veditabbo.

Satisambojjhaṅgotiādīsu pasattho sundaro ca bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo. Tattha upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo. Tesu ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234) vacanato sabbesaṃ bojjhaṅgānaṃ upakārakattā satisambojjhaṅgo paṭhamaṃ vutto. Tato paraṃ ‘‘so tathā sato viharanto taṃ dhammaṃ paññāya pavicinatī’’tiādinā (ma. ni. 150) nayena evaṃ anukkameneva nikkhepapayojanaṃ pāḷiyaṃ āgatameva.

Kasmā panete satteva vuttā, anūnā anadhikāti? Līnuddhaccapaṭipakkhato sabbatthikato ca. Ettha hi tayo bojjhaṅgā līnassa paṭipakkhā, yathāha – ‘‘yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234). Tayo uddhaccassa paṭipakkhā, yathāha – ‘‘yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234). Eko panettha loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbesu rājakiccesu, sabbabojjhaṅgesu icchitabbato sabbatthiko, yathāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti. ‘‘Sabbatthaka’’ntipi pāḷi. Dvinnampi sabbattha icchitabbanti attho. Evaṃ līnuddhaccapaṭipakkhato sabbatthikato ca satteva vuttāti veditabbā.

467. Idāni nesaṃ ekasmiṃyevārammaṇe attano attano kiccavasena nānākaraṇaṃ dassetuṃ tattha katamo satisambojjhaṅgotiādi āraddhaṃ. Tattha idha bhikkhūti imasmiṃ sāsane bhikkhu. Satimā hotīti paññāya paññavā, yasena yasavā, dhanena dhanavā viya satiyā satimā hoti, satisampannoti attho. Paramenāti uttamena; tañhi paramatthasaccassa nibbānassa ceva maggassa ca anulomato paramaṃ nāma hoti uttamaṃ seṭṭhaṃ. Satinepakkenāti nepakkaṃ vuccati paññā; satiyā ceva nepakkena cāti attho.

Kasmā pana imasmiṃ satibhājanīye paññā saṅgahitāti? Satiyā balavabhāvadīpanatthaṃ. Sati hi paññāya saddhimpi uppajjati vināpi, paññāya saddhiṃ uppajjamānā balavatī hoti, vinā uppajjamānā dubbalā. Tenassā balavabhāvadīpanatthaṃ paññā saṅgahitā. Yathā hi dvīsu disāsu dve rājamahāmattā tiṭṭheyyuṃ; tesu eko rājaputtaṃ gahetvā tiṭṭheyya, eko attano dhammatāya ekakova tesu rājaputtaṃ gahetvā ṭhito attanopi tejena rājaputtassapi tejena tejavā hoti; attano dhammatāya ṭhito na tena samatejo hoti; evameva rājaputtaṃ gahetvā ṭhitamahāmatto viya paññāya saddhiṃ uppannā sati, attano dhammatāya ṭhito viya vinā paññāya uppannā. Tattha yathā rājaputtaṃ gahetvā ṭhito attanopi tejena rājaputtassapi tejena tejavā hoti, evaṃ paññāya saddhiṃ uppannā sati balavatī hoti; yathā attano dhammatāya ṭhito na tena samatejo hoti, evaṃ vinā paññāya uppannā dubbalā hotīti balavabhāvadīpanatthaṃ paññā gahitāti.

Cirakatampīti attano vā parassa vā kāyena cirakataṃ vattaṃ vā kasiṇamaṇḍalaṃ vā kasiṇaparikammaṃ vā. Cirabhāsitampīti attanā vā parena vā vācāya cirabhāsitaṃ bahukampi, vattasīse ṭhatvā dhammakathaṃ vā kammaṭṭhānavinicchayaṃ vā, vimuttāyatanasīse vā ṭhatvā dhammakathameva. Saritā hotīti taṃ kāyaviññattiṃ vacīviññattiñca samuṭṭhāpetvā pavattaṃ arūpadhammakoṭṭhāsaṃ ‘evaṃ uppajjitvā evaṃ niruddho’ti saritā hoti. Anussaritāti punappunaṃ saritā. Ayaṃ vuccati satisambojjhaṅgoti ayaṃ evaṃ uppannā sesabojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā sati satisambojjhaṅgo nāma kathīyati.

So tathā sato viharantoti so bhikkhu tenākārena uppannāya satiyā sato hutvā viharanto. Taṃ dhammanti taṃ cirakataṃ cirabhāsitaṃ heṭṭhā vuttappakāraṃ dhammaṃ. Paññāya pavicinatīti paññāya ‘aniccaṃ dukkhaṃ anattā’ti pavicinati. Pavicaratīti ‘aniccaṃ dukkhaṃ anattā’ti tattha paññaṃ carāpento pavicarati. Parivīmaṃsaṃ āpajjatīti olokanaṃ gavesanaṃ āpajjati. Ayaṃ vuccatīti idaṃ vuttappakāraṃ bojjhaṅgasamuṭṭhāpakaṃ vipassanāñāṇaṃ dhammavicayasambojjhaṅgo nāma vuccati.

Tassa taṃ dhammanti tassa bhikkhuno taṃ heṭṭhā vuttappakāraṃ dhammaṃ. Āraddhaṃ hotīti paripuṇṇaṃ hoti paggahitaṃ. Asallīnanti āraddhattāyeva asallīnaṃ. Ayaṃ vuccatīti idaṃ bojjhaṅgasamuṭṭhāpakaṃ vipassanāsampayuttaṃ vīriyaṃ vīriyasambojjhaṅgo nāma vuccati.

Nirāmisāti kāmāmisalokāmisavaṭṭāmisānaṃ abhāvena nirāmisā parisuddhā. Ayaṃ vuccatīti ayaṃ bojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā pīti pītisambojjhaṅgo nāma vuccati.

Pītimanassāti pītisampayuttacittassa. Kāyopi passambhatīti khandhattayasaṅkhāto nāmakāyo kilesadarathapaṭippassaddhiyā passambhati. Cittampīti viññāṇakkhandhopi tatheva passambhati. Ayaṃ vuccatīti ayaṃ bojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā passaddhi passaddhisambojjhaṅgo nāma vuccati.

Passaddhakāyassa sukhinoti passaddhakāyatāya uppannasukhena sukhitassa. Samādhiyatīti sammā ādhiyati, niccalaṃ hutvā ārammaṇe ṭhapīyati, appanāppattaṃ viya hoti. Ayaṃ vuccatīti ayaṃ bojjhaṅgasamuṭṭhāpikā vipassanāsampayuttā cittekaggatā samādhisambojjhaṅgo nāma vuccati.

Tathā samāhitanti tena appanāppattena viya samādhinā samāhitaṃ. Sādhukaṃ ajjhupekkhitā hotīti suṭṭhu ajjhupekkhitā hoti; tesaṃ dhammānaṃ pahānavaḍḍhane abyāvaṭo hutvā ajjhupekkhati. Ayaṃ vuccatīti ayaṃ channaṃ bojjhaṅgānaṃ anosakkanaanativattanabhāvasādhako majjhattākāro upekkhāsambojjhaṅgo nāma vuccati.

Ettāvatā kiṃ kathitaṃ nāma hoti? Apubbaṃ acarimaṃ ekacittakkhaṇe nānārasalakkhaṇā pubbabhāgavipassanā bojjhaṅgā kathitā hontīti.

Paṭhamo nayo.

468-469. Idāni yena pariyāyena satta bojjhaṅgā cuddasa honti, tassa pakāsanatthaṃ dutiyanayaṃ dassento puna satta bojjhaṅgātiādimāha. Tatrāyaṃ anupubbapadavaṇṇanā – ajjhattaṃ dhammesu satīti ajjhattikasaṅkhāre pariggaṇhantassa uppannā sati. Bahiddhā dhammesu satīti bahiddhāsaṅkhāre pariggaṇhantassa uppannā sati. Yadapīti yāpi. Tadapīti sāpi. Abhiññāyāti abhiññeyyadhamme abhijānanatthāya. Sambodhāyāti sambodhi vuccati maggo, maggatthāyāti attho. Nibbānāyāti vānaṃ vuccati taṇhā; sā tattha natthīti nibbānaṃ, tadatthāya, asaṅkhatāya amatadhātuyā sacchikiriyatthāya saṃvattatīti attho. Dhammavicayasambojjhaṅgepi eseva nayo.

Kāyikaṃ vīriyanti caṅkamaṃ adhiṭṭhahantassa uppannavīriyaṃ. Cetasikaṃ vīriyanti ‘‘na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī’’ti evaṃ kāyapayogaṃ vinā uppannavīriyaṃ. Kāyapassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittapassaddhīti viññāṇakkhandhassa darathapassaddhi. Upekkhāsambojjhaṅge satisambojjhaṅgasadisova vinicchayo. Imasmiṃ naye satta bojjhaṅgā lokiyalokuttaramissakā kathitā.

Porāṇakattherā pana ‘ettakena pākaṭaṃ na hotī’ti vibhajitvā dassesuṃ. Etesu hi ajjhattadhammesu sati pavicayo upekkhāti ime tayo attano khandhārammaṇattā lokiyāva honti. Tathā maggaṃ appattaṃ kāyikavīriyaṃ. Avitakkaavicārā pana pītisamādhiyo lokuttarā honti. Sesā lokiyalokuttaramissakāti.

Tattha ajjhattaṃ tāva dhammesu satipavicayaupekkhā ajjhattārammaṇā, lokuttarā pana bahiddhārammaṇāti tesaṃ lokuttarabhāvo mā yujjittha. Caṅkamappayogena nibbattavīriyampi lokiyanti vadanto na kilamati. Avitakkaavicārā pana pītisamādhiyo kadā lokuttarā hontīti? Kāmāvacare tāva pītisambojjhaṅgo labbhati, avitakkaavicārā pīti na labbhati. Rūpāvacare avitakkaavicārā pīti labbhati, pītisambojjhaṅgo pana na labbhati. Arūpāvacare sabbena sabbaṃ na labbhati. Ettha pana alabbhamānakaṃ upādāya labbhamānakāpi paṭikkhittā. Evamayaṃ avitakkaavicāro pītisambojjhaṅgo kāmāvacaratopi nikkhanto rūpāvacaratopi arūpāvacaratopīti nibbattitalokuttaro yevāti kathito.

Tathā kāmāvacare samādhisambojjhaṅgo labbhati, avitakkaavicāro pana samādhi na labbhati. Rūpāvacaraarūpāvacaresu avitakkaavicāro samādhi labbhati, samādhisambojjhaṅgo pana na labbhati. Ettha pana alabbhamānakaṃ upādāya labbhamānakopi paṭikkhitto. Evamayaṃ avitakkaavicāro samādhi kāmāvacaratopi nikkhanto rūpāvacaratopi arūpāvacaratopīti nibbattitalokuttaro yevāti kathito.

Apica lokiyaṃ gahetvā lokuttaro kātabbo; lokuttaraṃ gahetvā lokiyo kātabbo. Ajjhattadhammesu hi satipavicayaupekkhānaṃ lokuttarabhāvanākālopi atthi. Tatridaṃ suttaṃ – ‘‘ajjhattavimokkhaṃ khvāhaṃ, āvuso, sabbupādānakkhayaṃ vadāmi; evamassime āsavā nānusentī’’ti (saṃ. ni. 2.32 thokaṃ visadisaṃ) iminā suttena lokuttarā honti. Yadā pana caṅkamapayogena nibbatte kāyikavīriye anupasanteyeva vipassanā maggena ghaṭīyati, tadā taṃ lokuttaraṃ hoti. Ye pana therā ‘‘kasiṇajjhāne, ānāpānajjhāne, brahmavihārajjhāne ca bojjhaṅgo uddharanto na vāretabbo’’ti vadanti, tesaṃ vāde avitakkaavicārā pītisamādhisambojjhaṅgā lokiyā hontīti.

Dutiyo nayo.

470-471. Idāni bojjhaṅgānaṃ bhāvanāvasena pavattaṃ tatiyanayaṃ dassento puna satta bojjhaṅgātiādimāha. Tatthāpi ayaṃ anupubbapadavaṇṇanā – bhāvetīti vaḍḍheti; attano santāne punappunaṃ janeti abhinibbatteti. Vivekanissitanti viveke nissitaṃ. Vivekoti vivittatā. So cāyaṃ tadaṅgaviveko, vikkhambhanasamucchedapaṭippassaddhinissaraṇavivekoti pañcavidho. Tattha tadaṅgaviveko nāma vipassanā. Vikkhambhanaviveko nāma aṭṭha samāpattiyo. Samucchedaviveko nāma maggo. Paṭippassaddhiviveko nāma phalaṃ. Nissaraṇaviveko nāma sabbanimittanissaṭaṃ nibbānaṃ. Evametasmiṃ pañcavidhe viveke nissitaṃ vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca satisambojjhaṅgaṃ bhāvetīti ayamattho veditabbo.

Tathā hi ayaṃ satisambojjhaṅgabhāvanānuyogamanuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ, satisambojjhaṅgaṃ bhāveti. Pañcavivekanissitampīti eke. Te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu eva bojjhaṅgaṃ uddharanti, vipassanāpādakakasiṇajjhānaānāpānāsubhabrahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca vipassanākkhaṇe ‘‘ajjhāsayato nissaraṇavivekanissita’’nti vuttaṃ, evaṃ ‘‘paṭippassaddhivivekanissitampi bhāvetī’’ti vattuṃ vaṭṭati. Esa nayo virāganissitādīsu. Vivekatthā eva hi virāgādayo.

Kevalañcettha vossaggo duvidho – pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha ‘pariccāgavossaggo’ti vipassanākkhaṇe ca tadaṅgavasena maggakkhaṇe ca samucchedavasena kilesappahānaṃ. ‘Pakkhandanavossaggo’ti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ sati sambojjhaṅgo yathāvuttena pakārena kilese pariccajati, nibbānañca pakkhandati.

Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti. Ayañhi bojjhaṅgabhāvanamanuyutto bhikkhu yathā satisambojjhaṅgo kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetīti. Esa nayo sesabojjhaṅgesupi. Imasmimpi naye lokiyalokuttaramissakā bojjhaṅgā kathitāti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

472. Abhidhammabhājanīye sattapi bojjhaṅge ekato pucchitvā vissajjanassa ca pāṭiyekkaṃ pucchitvā vissajjanassa ca vasena dve nayā. Tesaṃ atthavaṇṇanā heṭṭhā vuttanayeneva veditabbā.

Upekkhāsambojjhaṅganiddese pana upekkhanavasena upekkhā. Upekkhanākāro upekkhanā. Upekkhitabbayutte samappavatte dhamme ikkhati, na codetīti upekkhā. Puggalaṃ upekkhāpetīti upekkhanā. Bojjhaṅgabhāvappattiyā lokiyaupekkhanāya adhikā upekkhanā ajjhupekkhanā. Abyāpārāpajjanena majjhattabhāvo majjhattatā. Sā pana cittassa, na sattassāti dīpetuṃ majjhattatā cittassāti vuttanti. Ayamettha anupubbapadavaṇṇanā.

Nayā panettha gaṇetabbā – sattannampi hi bojjhaṅgānaṃ ekato pucchitvā vissajjane ekekamagge nayasahassaṃ nayasahassanti cattāri nayasahassāni vibhattāni. Pāṭiyekkaṃ pucchitvā vissajjane ekekabojjhaṅgavasena cattāri cattārīti satta catukkā aṭṭhavīsati. Tāni purimehi catūhi saddhiṃ dvattiṃsāti sabbānipi abhidhammabhājanīye dvattiṃsa nayasahassāni vibhattāni kusalāneva. Yasmā pana phalakkhaṇepi bojjhaṅgā labbhanti, kusalahetukāni ca sāmaññaphalāni, tasmā tesupi bojjhaṅgadassanatthaṃ kusalaniddesapubbaṅgamāya eva tantiyā vipākanayo āraddho. Sopi ekato pucchitvā vissajjanassa ca, pāṭiyekkaṃ pucchitvā vissajjanassa ca vasena duvidho hoti. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ. Vipāke pana kusalato tiguṇā nayā kātabbāti.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

482. Pañhāpucchake pāḷianusāreneva bojjhaṅgānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbepete appamāṇaṃ nibbānaṃ ārabbha pavattito appamāṇārammaṇā eva, na maggārammaṇā. Sahajātahetuvasena panettha kusalā maggahetukā, vīriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatino, chandacittajeṭṭhikāya maggabhāvanāya na vattabbā maggādhipatinoti, phalakālepi na vattabbā eva.

Atītādīsu ekārammaṇabhāvenapi na vattabbā, nibbānassa pana bahiddhādhammattā bahiddhārammaṇā nāma hontīti. Evametasmiṃ pañhāpucchakepi nibbattitalokuttarāva bojjhaṅgā kathitā. Sammāsambuddhena hi suttantabhājanīyasseva paṭhamanayasmiṃ lokiyā, dutiyatatiyesu lokiyalokuttaramissakā bojjhaṅgā kathitā. Abhidhammabhājanīyassa pana catūsupi nayesu imasmiñca pañhāpucchake lokuttarāyevāti evamayaṃ bojjhaṅgavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Bojjhaṅgavibhaṅgavaṇṇanā niṭṭhitā.

11. Maggaṅgavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

486. Idāni tadanantare maggavibhaṅge ariyo aṭṭhaṅgiko maggotiādi sabbaṃ saccavibhaṅge dukkhanirodhagāminīpaṭipadāniddese vuttanayeneva veditabbaṃ. Bhāvanāvasena pāṭiyekkaṃ dassite dutiyanayepi sammādiṭṭhiṃ bhāveti vivekanissitantiādi sabbaṃ bojjhaṅgavibhaṅge vuttanayeneva veditabbaṃ. Evamidaṃ dvinnampi nayānaṃ vasena suttantabhājanīyaṃ lokiyalokuttaramissakameva kathitaṃ.

2. Abhidhammabhājanīyavaṇṇanā

490. Abhidhammabhājanīye ‘ariyo’ti avatvā aṭṭhaṅgiko maggoti vuttaṃ. Evaṃ avuttepi ayaṃ ariyo eva. Yathā hi muddhābhisittassa rañño muddhābhisittāya deviyā kucchismiṃ jāto putto rājaputtoti avuttepi rājaputtoyeva hoti, evamayampi ariyoti avuttepi ariyo evāti veditabbo. Sesamidhāpi saccavibhaṅge vuttanayeneva veditabbaṃ.

493. Pañcaṅgikavārepi aṭṭhaṅgikoti avuttepi aṭṭhaṅgiko eva veditabbo. Lokuttaramaggo hi pañcaṅgiko nāma natthi. Ayamettha ācariyānaṃ samānatthakathā. Vitaṇḍavādī panāha – ‘‘lokuttaramaggo aṭṭhaṅgiko nāma natthi, pañcaṅgikoyeva hotī’’ti. So ‘‘suttaṃ āharāhī’’ti vutto addhā aññaṃ apassanto imaṃ mahāsaḷāyatanato suttappadesaṃ āharissati ‘‘yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa saṅkappo, vāyāmo, sati, yo tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti.

Tato ‘‘etassa anantaraṃ suttapadaṃ āharā’’ti vattabbo. Sace āharati iccetaṃ kusalaṃ, no ce āharati sayaṃ āharitvā ‘‘evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti (ma. ni. 3.431) ‘‘iminā te satthusāsanena vādo bhinno; lokuttaramaggo pañcaṅgiko nāma natthi, aṭṭhaṅgikova hotī’’ti vattabbo.

Imāni pana tīṇi aṅgāni pubbe parisuddhāni vattanti, lokuttaramaggakkhaṇe parisuddhatarāni honti. Atha ‘pañcaṅgiko maggo’ti idaṃ kimatthaṃ gahitanti? Atirekakiccadassanatthaṃ. Yasmiñhi samaye micchāvācaṃ pajahati, sammāvācaṃ pūreti, tasmiṃ samaye sammākammantasammāājīvā natthi. Imāni pañcakārāpakaṅgāneva micchāvācaṃ pajahanti; sammāvācā pana sayaṃ virativasena pūreti. Yasmiṃ samaye micchākammantaṃ pajahati, sammākammantaṃ pūreti, tasmiṃ samaye sammāvācāsammāājīvā natthi. Imāni pañca kārāpakaṅgāneva micchākammantaṃ pajahanti; sammākammanto pana sayaṃ virativasena pūreti. Yasmiṃ samaye micchāājīvaṃ pajahati, sammāājīvaṃ pūreti, tasmiṃ samaye sammāvācāsammākammantā natthi. Imāni pañca kārāpakaṅgāneva micchāājīvaṃ pajahanti; sammāājīvo pana sayaṃ virativasena pūreti. Imaṃ etesaṃ pañcannaṃ kārāpakaṅgānaṃ kiccātirekataṃ dassetuṃ pañcaṅgiko maggoti gahitaṃ. Lokuttaramaggo pana aṭṭhaṅgikova hoti, pañcaṅgiko nāma natthi.

‘‘Yadi sammāvācādīhi saddhiṃ aṭṭhaṅgikoti vadatha, catasso sammāvācācetanā, tisso sammākammantacetanā, satta sammāājīvacetanāti imamhā cetanābahuttā kathaṃ muccissatha? Tasmā pañcaṅgikova lokuttaramaggo’’ti. ‘‘Cetanābahuttā ca pamuccissāma; aṭṭhaṅgikova lokuttaramaggoti ca vakkhāma’’. ‘‘Tvaṃ tāva mahācattārīsakabhāṇako hosi, na hosī’’ti pucchitabbo. Sace ‘‘na homī’’ti vadati, ‘‘tvaṃ abhāṇakattā na jānāsī’’ti vattabbo. Sace ‘‘bhāṇakosmī’’ti vadati, ‘‘suttaṃ āharā’’ti vattabbo. Sace suttaṃ āharati iccetaṃ kusalaṃ, no ce āharati sayaṃ uparipaṇṇāsato āharitabbaṃ –

‘‘Katamā ca, bhikkhave, sammāvācā? Sammāvācaṃpahaṃ, bhikkhave, dvāyaṃ vadāmi – atthi, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā; atthi, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā.

‘‘Katamā ca, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī – ayaṃ, bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā.

‘‘Katamā ca, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī – ayaṃ, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā…pe….

‘‘Katamo ca, bhikkhave, sammākammanto? Sammākammantaṃpahaṃ, bhikkhave, dvayaṃ vadāmi…pe… upadhivepakko.

‘‘Katamo ca, bhikkhave, sammākammanto ariyo anāsavo lokuttaro…pe….

‘‘Katamo ca, bhikkhave, sammāājīvo? Sammāājīvaṃpahaṃ, bhikkhave, dvāyaṃ vadāmi…pe… upadhivepakko.

‘‘Katamo ca, bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchāājīvā ārati virati paṭivirati veramaṇī – ayaṃ, bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo’’ti (ma. ni. 3.138 ādayo).

Evamettha catūhi vacīduccaritehi, tīhi kāyaduccaritehi, micchājīvato cāti ekekāva virati ariyā anāsavā lokuttarā maggaṅgāti vuttā. ‘‘Kuto ettha cetanābahuttaṃ? Kuto pañcaṅgiko maggo? Idaṃ te suttaṃ akāmakassa lokuttaramaggo aṭṭhaṅgikoti dīpeti’’. Sace ettakena sallakkheti iccetaṃ kusalaṃ, no ce sallakkheti aññānipi kāraṇāni āharitvā saññāpetabbo. Vuttañhetaṃ bhagavatā –

‘‘Yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati…pe… imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati; idheva, subhadda, samaṇo…pe… suññā parappavādā samaṇehi aññehīti (dī. ni. 2.214).

Aññesupi anekesu suttasatesu aṭṭhaṅgikova maggo āgato. Kathāvatthuppakaraṇepi vuttaṃ –

‘‘Maggānaṃ aṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā’’ti (kathā. 872) –

‘‘Attheva suttantoti’’? ‘‘Āmantā’’‘‘tena hi aṭṭhaṅgiko maggo’’ti. Sace pana ettakenāpi saññattiṃ na gacchati, ‘‘gaccha, vihāraṃ pavisitvā yāguṃ pivāhī’’ti uyyojetabbo. Uttarimpana kāraṇaṃ vakkhatīti aṭṭhānametaṃ. Sesamettha uttānatthameva.

Nayā panettha gaṇetabbā. Aṭṭhaṅgikamaggasmiñhi ekato pucchitvā ekato vissajjane catūsu maggesu cattāri nayasahassāni vibhattāni. Pañcaṅgikamagge ekato pucchitvā ekato vissajjane cattāri; pāṭiyekkaṃ pucchitvā pāṭiyekkaṃ vissajjane cattāri cattārīti pañcasu aṅgesu vīsati. Iti purimāni aṭṭha imāni ca vīsatīti sabbānipi maggavibhaṅge aṭṭhavīsati nayasahassāni vibhattāni. Tāni ca kho nibbattitalokuttarāni kusalāneva. Vipāke pana kusalato tiguṇā nayā kātabbāti.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

504. Pañhāpucchake pāḷianusāreneva maggaṅgānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbānipetāni appamāṇaṃ nibbānaṃ ārabbha pavattito appamāṇārammaṇāneva, na maggārammaṇāni. Neva hi maggo na phalaṃ maggaṃ ārammaṇaṃ karoti. Sahajātahetuvasena panettha kusalāni maggahetukāni; vīriyaṃ vā vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatīni; chandacittajeṭṭhikāya maggabhāvanāya na vattabbāni maggādhipatīnīti; phalakālepi na vattabbāneva.

Atītādīsu ekārammaṇabhāvenapi na vattabbāni; nibbānassa pana bahiddhādhammattā bahiddhārammaṇāni nāma hontīti evametasmiṃ pañhāpucchakepi nibbattitalokuttarāneva maggaṅgāni kathitāni. Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttarāni maggaṅgāni kathitāni; abhidhammabhājanīye pana pañhāpucchake ca lokuttarānevāti evamayaṃ maggavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Maggaṅgavibhaṅgavaṇṇanā niṭṭhitā.

12. Jhānavibhaṅgo

1. Suttantabhājanīyaṃ

Mātikāvaṇṇanā

508. Idāni tadanantare jhānavibhaṅge yā tāva ayaṃ sakalassāpi suttantabhājanīyassa paṭhamaṃ mātikā ṭhapitā, tattha idhāti vacanaṃ pubbabhāgakaraṇīyasampadāya sampannassa sabbappakārajjhānanibbattakassa puggalassa sannissayabhūtasāsanaparidīpanaṃ, aññasāsanassa ca tathābhāvapaṭisedhanaṃ. Vuttañhetaṃ – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇehi aññehī’’ti (a. ni. 4.241). Bhikkhūti tesaṃ jhānānaṃ nibbattakapuggalaparidīpanaṃ. Pātimokkhasaṃvarasaṃvutoti idamassa pātimokkhasaṃvare patiṭṭhitabhāvaparidīpanaṃ. Viharatīti idamassa tadanurūpavihārasamaṅgībhāvaparidīpanaṃ. Ācāragocarasampannoti idamassa heṭṭhā pātimokkhasaṃvarassa upari jhānānuyogassa ca upakāradhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti idamassa pātimokkhato acavanadhammatāparidīpanaṃ. Samādāyāti idamassa sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti idamassa sikkhāya samaṅgībhāvaparidīpanaṃ. Sikkhāpadesūti idamassa sikkhitabbadhammaparidīpanaṃ.

Indriyesūti idamassa guttadvāratāya bhūmiparidīpanaṃ; rakkhitabbokāsaparidīpanantipi vadanti eva. Guttadvāroti idamassa chasu dvāresu saṃvihitārakkhabhāvaparidīpanaṃ. Bhojane mattaññūti idamassa santosādiguṇaparidīpanaṃ. Pubbarattāpararattaṃ jāgariyānuyogamanuyuttoti idamassa kāraṇabhāvaparidīpanaṃ. Sātaccaṃ nepakkanti idamassa paññāpariggahitena vīriyena sātaccakāritāparidīpanaṃ. Bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyuttoti idamassa paṭipattiyā nibbedhabhāgiyattaparidīpanaṃ.

So abhikkante…pe… tuṇhībhāve sampajānakārī hotīti idamassa sabbattha satisampajaññasamannāgatattaparidīpanaṃ. So vivittaṃ senāsanaṃ bhajatīti idamassa anurūpasenāsanapariggahaparidīpanaṃ. Araññaṃ…pe… paṭisallānasāruppanti idamassa senāsanappabhedanirādīnavatānisaṃsaparidīpanaṃ. So araññagato vāti idamassa vuttappakārena senāsanena yuttabhāvaparidīpanaṃ. Nisīdatīti idamassa yogānurūpairiyāpathaparidīpanaṃ. Parimukhaṃ satiṃ upaṭṭhapetvāti idamassa yogārambhaparidīpanaṃ. So abhijjhaṃ loke pahāyātiādi panassa kammaṭṭhānānuyogena nīvaraṇappahānaparidīpanaṃ. Tasseva pahīnanīvaraṇassa vivicceva kāmehītiādi paṭipāṭiyā jhānuppattiparidīpanaṃ.

Api ca idha bhikkhūti imasmiṃ sāsane jhānuppādako bhikkhu. Idāni yasmā jhānuppādakena bhikkhunā cattāri sīlāni sodhetabbāni, tasmāssa pātimokkhasaṃvarasaṃvutoti iminā pātimokkhasaṃvarasīlavisuddhiṃ upadisati. Ācāragocarasampannotiādinā ājīvapārisuddhisīlaṃ. Samādāya sikkhati sikkhāpadesūti iminā tesaṃ dvinnaṃ sīlānaṃ anavasesato ādānaṃ. Indriyesu guttadvāroti iminā indriyasaṃvarasīlaṃ. Bhojane mattaññūti iminā paccayasannissitasīlaṃ. Pubbarattāpararattantiādinā sīle patiṭṭhitassa jhānabhāvanāya upakārake dhamme. So abhikkantetiādinā tesaṃ dhammānaṃ aparihānāya kammaṭṭhānassa ca asammosāya satisampajaññasamāyogaṃ. So vivittantiādinā bhāvanānurūpasenāsanapariggahaṃ. So araññagato vātiādinā taṃ senāsanaṃ upagatassa jhānānurūpairiyāpathañceva jhānabhāvanārambhañca. So abhijjhantiādinā jhānabhāvanārambhena jhānapaccanīkadhammappahānaṃ. So ime pañca nīvaraṇe pahāyātiādinā evaṃ pahīnajjhānapaccanīkadhammassa sabbajjhānānaṃ uppattikkamaṃ upadisatīti.

Mātikāvaṇṇanā.

Niddesavaṇṇanā

509. Idāni yathānikkhittaṃ mātikaṃ paṭipāṭiyā bhājetvā dassetuṃ idhāti imissā diṭṭhiyātiādi āraddhaṃ. Tattha imissā diṭṭhiyātiādīhi dasahi padehi sikkhattayasaṅkhātaṃ sabbaññubuddhasāsanameva kathitaṃ. Tañhi buddhena bhagavatā diṭṭhattā diṭṭhīti vuccati. Tasseva khamanavasena khanti, ruccanavasena ruci, gahaṇavasena ādāyo, sabhāvaṭṭhena dhammo, sikkhitabbaṭṭhena vinayo, tadubhayenāpi dhammavinayo, pavuttavasena pāvacanaṃ, seṭṭhacariyaṭṭhena brahmacariyaṃ, anusiṭṭhidānavasena satthusāsananti vuccati. Tasmā imissā diṭṭhiyātiādīsu imissā buddhadiṭṭhiyā, imissā buddhakhantiyā, imissā buddharuciyā, imasmiṃ buddhaādāye, imasmiṃ buddhadhamme, imasmiṃ buddhavinaye.

‘‘Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi – ‘ime dhammā sarāgāya saṃvattanti no virāgāya, saṃyogāya saṃvattanti no visaṃyogāya, ācayāya saṃvattanti no apacayāya, upādāya saṃvattanti no paṭinissaggiyā, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no vīriyārambhāya, dubbharatāya saṃvattanti no subharatāyā’ti ekaṃsena hi, gotami, dhāreyyāsi – ‘neso dhammo, neso vinayo, netaṃ satthusāsana’nti. Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi – ‘ime dhammā virāgāya saṃvattanti no sarāgāya…pe… subharatāya saṃvattanti no dubbharatāyā’ti. Ekaṃsena hi, gotami, dhāreyyāsi – ‘eso dhammo, eso vinayo, etaṃ satthusāsana’’nti (a. ni. 8.53; cūḷava. 406).

Evaṃ vutte imasmiṃ buddhadhammavinaye, imasmiṃ buddhapāvacane, imasmiṃ buddhabrahmacariye, imasmiṃ buddhasatthusāsaneti evamattho veditabbo.

Apicetaṃ sikkhāttayasaṅkhātaṃ sakalaṃ sāsanaṃ bhagavatā diṭṭhattā sammādiṭṭhipaccayattā sammādiṭṭhipubbaṅgamattā ca diṭṭhi, bhagavato khamanavasena khanti, ruccanavasena ruci, gahaṇavasena ādāyo. Attano kārakaṃ apāyesu apatamānaṃ dhāretīti dhammo. Sova saṃkilesapakkhaṃ vinatīti vinayo. Dhammo ca so vinayo cāti dhammavinayo. Kusaladhammehi vā akusaladhammānaṃ esa vinayoti dhammavinayo. Teneva vuttaṃ – ‘‘ye ca kho tvaṃ, gotami, dhamme jāneyyāsi – ‘ime dhammā virāgāya saṃvattanti no sarāgāya…pe… ekaṃsena, gotami, dhāreyyāsi ‘eso dhammo, eso vinayo, etaṃ satthusāsana’nti.

Dhammena vā vinayo, na daṇḍādīhīti dhammavinayo, vuttampi cetaṃ –

‘‘Daṇḍeneke damayanti, aṅkusehi kasāhi ca;

Adaṇḍena asatthena, nāgo danto mahesinā’’ti. (cūḷava. 342; ma. ni. 2.352);

Tathā –

‘‘Dhammena nīyamānānaṃ, kā usūyā vijānata’’nti; (Mahāva. 63);

Dhammāya vā vinayo dhammavinayo. Anavajjadhammatthañhesa vinayo, na bhavabhogāmisatthaṃ. Tenāha bhagavā – ‘‘nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanattha’’nti (a. ni. 4.25) vitthāro. Puṇṇattheropi āha – ‘‘anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’’ti (ma. ni. 1.259). Visiṭṭhaṃ vā nayatīti vinayo. Dhammato vinayo dhammavinayo. Saṃsāradhammato hi sokādidhammato vā esa visiṭṭhaṃ nibbānaṃ nayati. Dhammassa vā vinayo, na titthakarānanti dhammavinayo; dhammabhūto hi bhagavā, tasseva vinayo. Yasmā vā dhammāyeva abhiññeyyā pariññeyyā pahātabbā bhāvetabbā sacchikātabbā ca, tasmā esa dhammesu vinayo, na sattesu, na jīvesu cāti dhammavinayo. Sātthasabyañjanatādīhi aññesaṃ vacanato padhānaṃ vacananti pavacanaṃ; pavacanameva pāvacanaṃ. Sabbacariyāhi visiṭṭhacariyābhāvena brahmacariyaṃ. Devamanussānaṃ satthubhūtassa bhagavato sāsananti satthusāsanaṃ; satthubhūtaṃ vā sāsanantipi satthusāsanaṃ. ‘‘So vo mamaccayena satthā’’ti (dī. ni. 2.216) hi dhammavinayova satthāti vuttoti evametesaṃ padānaṃ attho veditabbo.

Yasmā pana imasmiṃyeva sāsane sabbapakārajjhānanibbattako bhikkhu dissati, na aññatra, tasmā tattha tattha ‘imissā’ti ca ‘imasmi’nti ca ayaṃ niyamo katoti veditabboti. Ayaṃ ‘idhā’ti mātikāpadaniddesassa attho.

510. Bhikkhuniddese samaññāyāti paññattiyā, vohārenāti attho. Samaññāya eva hi ekacco bhikkhūti paññāyati. Tathā hi nimantanādimhi bhikkhūsu gaṇīyamānesu sāmaṇerepi gahetvā ‘sataṃ bhikkhū, sahassaṃ bhikkhū’ti vadanti. Paṭiññāyāti attano paṭijānanena. Paṭiññāyapi hi ekacco bhikkhūti paññāyati. Tassa ‘‘ko ettha āvuso’’ti? ‘‘Ahaṃ, āvuso, bhikkhū’’ti evamādīsu (a. ni. 10.96) sambhavo daṭṭhabbo. Ayaṃ pana ānandattherena vuttattā dhammikā paṭiññā. Rattibhāge pana dussīlāpi paṭipathaṃ āgacchantā ‘‘ko etthā’’ti vutte adhammikāya paṭiññāya abhūtatthāya ‘‘mayaṃ bhikkhū’’ti vadanti.

Bhikkhatīti yācati. Yo hi koci bhikkhati, bhikkhaṃ esati gavesati, so taṃ labhatu vā mā vā, atha kho bhikkhatīti bhikkhu. Bhikkhakoti byañjanena padaṃ vaḍḍhitaṃ; bhikkhanadhammatāya bhikkhūti attho. Bhikkhācariyaṃ ajjhupagatoti buddhādīhi ajjhupagataṃ bhikkhācariyaṃ ajjhupagatattā bhikkhācariyaṃ ajjhupagato nāma. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, kasigorakkhādīhi jīvitakappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatoti bhikkhu. Parappaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu. Piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhu.

Agghaphassavaṇṇabhedena bhinnaṃ paṭaṃ dhāretīti bhinnapaṭadharo. Tattha satthakacchedanena agghabhedo veditabbo. Sahassagghanakopi hi paṭo satthakena khaṇḍākhaṇḍikaṃ chinno bhinnaggho hoti, purimagghato upaḍḍhampi na agghati. Suttasaṃsibbanena phassabhedo veditabbo. Sukhasamphassopi hi paṭo suttehi saṃsibbito bhinnaphasso hoti, kharasamphassataṃ pāpuṇāti. Sūcimalādīhi vaṇṇabhedo veditabbo. Suparisuddhopi hi paṭo sūcikammato paṭṭhāya sūcimalena, hatthasedamalajallikādīhi, avasāne rajanakappakaraṇehi ca bhinnavaṇṇo hoti, pakativaṇṇaṃ vijahati. Evaṃ tīhākārehi bhinnapaṭadhāraṇato bhinnapaṭadharoti bhikkhu. Gihīvatthavisabhāgānaṃ vā kāsāvānaṃ dhāraṇamatteneva bhinnapaṭadharoti bhikkhu.

Bhindati pāpake akusale dhammeti bhikkhu. Sotāpattimaggena pañca kilese bhindatīti bhikkhu. Sakadāgāmimaggena cattāro, anāgāmimaggena cattāro, arahattamaggena aṭṭha kilese bhindatīti bhikkhu. Ettāvatā cattāro maggaṭṭhā dassitā. Bhinnattāti iminā pana cattāro phalaṭṭhā. Sotāpanno hi sotāpattimaggena pañca kilese bhinditvā ṭhito. Sakadāgāmī sakadāgāmimaggena cattāro, anāgāmī anāgāmimaggena cattāro, arahā arahattamaggena aṭṭha kilese bhinditvā ṭhito. Evamayaṃ catubbidho phalaṭṭho bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhu nāma.

Odhiso kilesānaṃ pahānāti ettha dve odhī – maggodhi ca kilesodhi ca. Odhi nāma sīmā, mariyādā. Tattha sotāpanno maggodhinā odhiso kilesānaṃ pahānā bhikkhu. Tassa hi catūsu maggesu ekeneva odhinā kilesā pahīnā, na sakalena maggacatukkena. Sakadāgāmīanāgāmīsupi eseva nayo. Sotāpanno ca kilesodhināpi odhiso kilesānaṃ pahānā bhikkhu. Tassa hi pahātabbakilesesu odhināva kilesā pahīnā, na sabbena sabbaṃ. Arahā pana anodhisova kilesānaṃ pahānā bhikkhu. Tassa hi maggacatukkena anodhināva kilesā pahīnā, na ekāya maggasīmāya. Pahātabbakilesesu ca anodhisova kilesā pahīnā. Ekāpi hi kilesasīmā ṭhitā nāma natthi. Evaṃ so ubhayathāpi anodhiso kilesānaṃ pahānā bhikkhu.

Sekkhoti puthujjanakalyāṇakena saddhiṃ satta ariyā. Tisso sikkhā sikkhantīti sekkhā. Tesu yo koci sekkho bhikkhuti veditabbo. Na sikkhatīti asekkho. Sekkhadhamme atikkamma aggaphale ṭhito tato uttari sikkhitabbābhāvato khīṇāsavo asekkhoti vuccati. Avaseso puthujjanabhikkhu tisso sikkhā neva sikkhati, na sikkhitvā ṭhitoti nevasekkhanāsekkhoti veditabbo.

Sīlaggaṃ samādhiggaṃ paññaggaṃ vimuttagganti idaṃ aggaṃ patvā ṭhitattā aggo bhikkhu nāma. Bhadroti apāpako. Kalyāṇaputhujjanādayo hi yāva arahā tāva bhadrena sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena ca samannāgatattā bhadro bhikkhūti saṅkhyaṃ gacchanti. Maṇḍo bhikkhūti pasanno bhikkhu; sappimaṇḍo viya anāvilo vippasannoti attho. Sāroti tehiyeva sīlasārādīhi samannāgatattā, nīlasamannāgamena nīlo paṭo viya, sāro bhikkhūti veditabbo. Vigatakilesapheggubhāvato vā khīṇāsavova sāroti veditabbo.

Tattha ca ‘‘bhindati pāpake akusale dhammeti bhikkhu, odhiso kilesānaṃ pahānā bhikkhu, sekkho bhikkhū’’ti imesu tīsu ṭhānesu satta sekkhā kathitā. ‘‘Bhinnattā pāpakānaṃ akusalānaṃ dhammānanti bhikkhu, anodhiso kilesānaṃ pahānā bhikkhu, asekkho bhikkhu, aggo bhikkhu, maṇḍo bhikkhū’’ti imesu pañcasu ṭhānesu khīṇāsavova kathito. ‘‘Nevasekkhanāsekkho’’ti ettha puthujjanova kathito. Sesaṭṭhānesu puthujjanakalyāṇako, satta sekkhā, khīṇāsavoti ime sabbepi kathitā.

Evaṃ samaññādīhi bhikkhuṃ dassetvā idāni upasampadāvasena dassetuṃ samaggena saṅghenātiādimāha. Tattha samaggena saṅghenāti sabbantimena paricchedena pañcavaggakaraṇīye kamme yāvatikā bhikkhū kammappattā, tesaṃ āgatattā chandārahānaṃ chandassa āhaṭattā sammukhībhūtānañca appaṭikkosanato ekasmiṃ kamme samaggabhāvaṃ upagatena. Ñatticatutthenāti tīhi anussāvanāhi ekāya ca ñattiyā kātabbena. Kammenāti dhammikena vinayakammena. Akuppenāti vatthuñattianussāvanasīmāparisasampattisampannattā akopetabbataṃ appaṭikkositabbataṃ upagatena. Ṭhānārahenāti kāraṇārahena satthusāsanārahena.

Upasampanno nāma uparibhāvaṃ samāpanno, pattoti attho. Bhikkhubhāvo hi uparibhāvo. Tañcesa yathāvuttena kammena samāpannattā upasampannoti vuccati. Etena yā imā ehibhikkhūpasampadā, saraṇāgamanūpasampadā, ovādapaṭiggahaṇūpasampadā, pañhabyākaraṇūpasampadā, garudhammapaṭiggahaṇūpasampadā, dūtenūpasampadā, aṭṭhavācikūpasampadā, ñatticatutthakammūpasampadāti aṭṭha upasampadā vuttā, tāsaṃ ñatticatutthakammūpasampadā, dūtenūpasampadā, aṭṭhavācikūpasampadāti imā tissova thāvarā. Sesā buddhe dharamāneyeva ahesuṃ. Tāsu upasampadāsu imasmiṃ ṭhāne ayaṃ ñatticatutthakammūpasampadāva adhippetā.

511. Pātimokkhasaṃvaraniddese pātimokkhanti sikkhāpadasīlaṃ. Tañhi, yo naṃ pāti rakkhati, taṃ mokkheti mocayati āpāyikādīhi dukkhehi, tasmā pātimokkhanti vuttaṃ. Sīlaṃ patiṭṭhātiādīni tasseva vevacanāni. Tattha sīlanti kāmañcetaṃ saha kammavācāpariyosānena ijjhanakassa pātimokkhassa vevacanaṃ, evaṃ santepi dhammato etaṃ sīlaṃ nāma pāṇātipātādīhi vā viramantassa vattappaṭipattiṃ vā pūrentassa cetanādayo dhammā veditabbā. Vuttañhetaṃ paṭisambhidāyaṃ ‘‘kiṃ sīla’’nti? Cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla’’nti (paṭi. ma. 1.39).

Tattha cetanā sīlaṃ nāma pāṇātipātādīhi vā viramantassa vattapaṭipattiṃ vā pūrentassa cetanā. Cetasikaṃ sīlaṃ nāma pāṇātipātādīhi viramantassa virati. Apica cetanā sīlaṃ nāma pāṇātipātādīni pajahantassa satta kammapathacetanā. Cetasikaṃ sīlaṃ nāma ‘‘abhijjhaṃ pahāya vigatābhijjhena cetasā viharatī’’tiādinā nayena saṃyuttamahāvagge vuttā anabhijjhāabyāpādasammādiṭṭhidhammā. Saṃvaro sīlanti ettha pañcavidhena saṃvaro veditabbo – pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti. Tassa nānākaraṇaṃ visuddhimagge (visuddhi. 1.6) vuttaṃ. Avītikkamo sīlanti samādiṇṇasīlassa kāyikavācasiko avītikkamo. Ettha ca saṃvarasīlaṃ avītikkamasīlanti idameva nippariyāyato sīlaṃ; cetanā sīlaṃ cetasikaṃ sīlanti pariyāyato sīlanti veditabbaṃ.

Yasmā pana pātimokkhasaṃvarasīlena bhikkhu sāsane patiṭṭhāti nāma, tasmā taṃ ‘patiṭṭhā’ti vuttaṃ; patiṭṭhahati vā ettha bhikkhu, kusaladhammā eva vā ettha patiṭṭhahantīti patiṭṭhā. Ayamattho –

‘‘Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭa’’nti ca. (saṃ. ni. 1.23);

‘‘Patiṭṭhā, mahārāja, sīlaṃ sabbesaṃ kusaladhammāna’’nti ca ‘‘sīle patiṭṭhitassa kho, mahārāja, sabbe kusalā dhammā na parihāyantī’’ti (mi. pa. 2.1.9) ca ādisuttavasena veditabbo.

Tadetaṃ pubbuppattiatthena ādi. Vuttampi cetaṃ –

‘‘Tasmātiha tvaṃ, uttiya, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.382).

Yathā hi nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodheti, tato aparabhāge vīthicatukkasiṅghāṭakādiparicchedena vibhajitvā nagaraṃ māpeti; evameva yogāvacaro āditova sīlaṃ visodheti, tato aparabhāge samathavipassanāmaggaphalanibbānāni sacchikaroti. Yathā vā pana rajako paṭhamaṃ tīhi khārehi vatthaṃ dhovitvā parisuddhe vatthe yadicchakaṃ raṅgajātaṃ upaneti; yathā vā pana cheko cittakāro rūpaṃ likhitukāmo āditova bhittiparikammaṃ karoti, tato aparabhāge rūpaṃ samuṭṭhāpeti; evameva yogāvacaro āditova sīlaṃ visodhetvā aparabhāge samathavipassanādayo dhamme sacchikaroti. Tasmā sīlaṃ ‘‘ādī’’ti vuttaṃ.

Tadetaṃ caraṇasarikkhatāya caraṇaṃ. Caraṇāti hi pādā vuccanti. Yathā hi chinnacaraṇassa purisassa disaṃgamanābhisaṅkhāro na jāyati, paripuṇṇapādasseva jāyati; evameva yassa sīlaṃ bhinnaṃ hoti khaṇḍaṃ aparipuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ na sampajjati. Yassa pana taṃ abhinnaṃ hoti akkhaṇḍaṃ paripuṇṇaṃ tassa nibbānagamanāya ñāṇagamanaṃ sampajjati. Tasmā sīlaṃ ‘‘caraṇa’’nti vuttaṃ.

Tadetaṃ saṃyamanavasena saṃyamo, saṃvaraṇavasena saṃvaro. Ubhayenāpi sīlasaṃyamo ceva sīlasaṃvaro ca kathito. Vacanattho panettha saṃyameti vītikkamavipphandanaṃ, puggalaṃ vā saṃyameti, vītikkamavasena tassa vipphandituṃ na detīti saṃyamo. Vītikkamassa pavesanadvāraṃ saṃvarati pidahatītipi saṃvaro. Mokkhanti uttamaṃ mukhabhūtaṃ vā. Yathā hi sattānaṃ catubbidho āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi catubhūmakakusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena vuttaṃ ‘‘mokkha’’nti. Pamukhe sādhūti pāmokkhaṃ; pubbaṅgamaṃ seṭṭhaṃ padhānanti attho. Kusalānaṃ dhammānaṃ samāpattiyāti catubhūmakakusalānaṃ paṭilābhatthāya pāmokkhaṃ pubbaṅgamaṃ seṭṭhaṃ padhānanti veditabbaṃ.

Kāyiko avītikkamoti tividhaṃ kāyasucaritaṃ. Vācasikoti catubbidhaṃ vacīsucaritaṃ. Kāyikavācasikoti tadubhayaṃ. Iminā ājīvaṭṭhamakasīlaṃ pariyādāya dasseti. Saṃvutoti pihito; saṃvutindriyo pihitindriyoti attho. Yathā hi saṃvutadvāraṃ gehaṃ ‘‘saṃvutagehaṃ pihitageha’’nti vuccati, evamidha saṃvutindriyo ‘‘saṃvuto’’ti vutto. Pātimokkhasaṃvarenāti pātimokkhena ca saṃvarena ca, pātimokkhasaṅkhātena vā saṃvarena. Upetotiādīni vuttatthāneva.

512. Iriyatītiādīhi sattahipi padehi pātimokkhasaṃvarasīle ṭhitassa bhikkhuno iriyāpathavihāro kathito.

513. Ācāragocaraniddese kiñcāpi bhagavā samaṇācaraṃ samaṇagocaraṃ kathetukāmo ‘‘ācāragocarasampannoti atthi ācāro, atthi anācāro’’ti padaṃ uddhari. Yathā pana maggakusalo puriso maggaṃ acikkhanto ‘vāmaṃ muñca dakkhiṇaṃ gaṇhā’ti paṭhamaṃ muñcitabbaṃ sabhayamaggaṃ uppathamaggaṃ ācikkhati, pacchā gahetabbaṃ khemamaggaṃ ujumaggaṃ; evameva maggakusalapurisasadiso dhammarājā paṭhamaṃ pahātabbaṃ buddhappaṭikuṭṭhaṃ anācāraṃ ācikkhitvā pacchā ācāraṃ ācikkhitukāmo ‘‘tattha katamo anācāro’’tiādimāha. Purisena hi ācikkhitamaggo sampajjeyya vā na vā, tathāgatena ācikkhitamaggo apaṇṇako, indena vissaṭṭhaṃ vajiraṃ viya, avirajjhanako nibbānanagaraṃyeva samosarati. Tena vuttaṃ – ‘‘puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’ti (saṃ. ni. 3.84).

Yasmā vā sasīsaṃ nahānena pahīnasedamalajallikassa purisassa mālāgandhavilepanādivibhūsanavidhānaṃ viya pahīnapāpadhammassa kalyāṇadhammasamāyogo sampannarūpo hoti, tasmā sedamalajallikkaṃ viya pahātabbaṃ paṭhamaṃ anācāraṃ ācikkhitvā, pahīnasedamalajallikassa mālāgandhavilepanādivibhūsanavidhānaṃ viya pacchā ācāraṃ ācikkhitukāmopi tattha katamo anācārotiādimāha. Tattha kāyiko vītikkamoti tividhaṃ kāyaduccaritaṃ; vācasiko vītikkamoti catubbidhaṃ vacīduccaritaṃ; kāyikavācasiko vītikkamoti tadubhayaṃ. Evaṃ ājīvaṭṭhamakasīlasseva vītikkamaṃ dassesi.

Yasmā pana na kevalaṃ kāyavācāhi eva anācāraṃ ācarati, manasāpi ācarati eva, tasmā taṃ dassetuṃ ‘‘sabbampi dussīlyaṃ anācāro’’ti vuttaṃ. Tattha ekacciyaṃ anācāraṃ vibhajitvā dassento idhekacco veḷudānenātiādimāha. Tattha veḷudānenāti paccayahetukena veḷudānena. Vihāre uṭṭhitañhi araññato vā āharitvā rakkhitagopitaṃ veḷuṃ ‘evaṃ me paccayaṃ dassantī’ti upaṭṭhākānaṃ dātuṃ na vaṭṭati. Evañhi jīvitaṃ kappento anesanāya micchājīvena jīvati. So diṭṭheva dhamme garahaṃ pāpuṇāti, samparāye ca apāyaparipūrako hoti. Attano puggalikaveḷuṃ kulasaṅgahatthāya dadanto kuladūsakadukkaṭamāpajjati; parapuggalikaṃ theyyacittena dadamāno bhaṇḍagghena kāretabbo. Saṅghikepi eseva nayo. Sace pana taṃ issaravatāya deti garubhaṇḍavissajjanamāpajjati.

Kataro pana veḷu garubhaṇḍaṃ hoti, kataro na hotīti? Yo tāva aropimo sayaṃjātako, so saṅghena paricchinnaṭṭhāneyeva garubhaṇḍaṃ, tato paraṃ na garubhaṇḍaṃ; ropitaṭṭhāne sabbena sabbaṃ garubhaṇḍaṃ. So pana pamāṇena paricchinno telanāḷippamāṇopi garubhaṇḍaṃ, na tato heṭṭhā. Yassa pana bhikkhuno telanāḷiyā vā kattaradaṇḍena vā attho, tena phātikammaṃ katvā gahetabbo. Phātikammaṃ tadagghanakaṃ vā atirekaṃ vā vaṭṭati, ūnakaṃ na vaṭṭati. Hatthakammampi udakāharaṇamattaṃ vā appaharitakaraṇamattaṃ vā na vaṭṭati, taṃ thāvaraṃ kātuṃ vaṭṭati. Tasmā pokkharaṇito vā paṃsuṃ uddharitvā sopānaṃ vā attharāpetvā visamaṭṭhānaṃ vā samaṃ katvā gahetuṃ vaṭṭati. Phātikammaṃ akatvā gahito tattha vasanteneva paribhuñjitabbo; pakkamantena saṅghikaṃ katvā ṭhapetvā gantabbaṃ. Asatiyā gahetvā gatena yattha gato sarati, tato paccāharitabbo. Sace antarā bhayaṃ hoti, sampattavihare ṭhapetvā gantabbaṃ.

Manussā vihāraṃ gantvā veḷuṃ yācanti. Bhikkhū ‘saṅghiko’ti dātuṃ na visahanti. Manussā punappunaṃ yācanti vā tajjenti vā. Tadā bhikkhūhi ‘daṇḍakammaṃ katvā gaṇhathā’ti vattuṃ vaṭṭati; veḷudānaṃ nāma na hoti. Sace te daṇḍakammatthāya vāsipharasuādīni vā khādanīyabhojanīyaṃ vā denti, gahetuṃ na vaṭṭati. Vinayaṭṭhakathāyaṃ pana ‘‘daḍḍhagehā manussā gaṇhitvā gacchantā na vāretabbā’’ti vuttaṃ.

Sace saṅghassa veḷugumbe veḷudūsikā uppajjanti, taṃ akoṭṭāpentānaṃ veḷu nassati, kiṃ kātabbanti? Bhikkhācāre manussānaṃ ācikkhitabbaṃ. Sace koṭṭetuṃ na icchanti ‘samabhāgaṃ labhissathā’ti vattabbā; na icchantiyeva ‘dve koṭṭhāse labhissathā’ti vattabbā. Evampi anicchantesu ‘naṭṭhena attho natthi, tumhākaṃ khaṇe sati daṇḍakammaṃ karissatha, koṭṭetvā gaṇhathā’ti vattabbā; veḷudānaṃ nāma na hoti. Veḷugumbe aggimhi uṭṭhitepi, udakena vuyhamānaveḷūsupi eseva nayo. Rukkhesupi ayameva kathāmaggo. Rukkho pana sūcidaṇḍakappamāṇo garubhaṇḍaṃ hoti. Saṅghike rukkhe koṭṭāpetvā saṅghaṃ anāpucchitvāpi saṅghikaṃ āvāsaṃ kātuṃ labbhati. Vacanapathacchedanatthaṃ pana āpucchitvāva kātabbo.

Puggalikaṃ kātuṃ labbhati, na labbhatīti? Na labbhati. Hatthakammasīsena pana ekasmiṃ gehe mañcaṭṭhānamattaṃ labbhati, tīsu gehesu ekaṃ gehaṃ labhati. Sace dabbhasambhārā puggalikā honti, bhūmi saṅghikā, ekaṃ gehaṃ katvā samabhāgaṃ labhati, dvīsu gehesu ekaṃ gehaṃ labhati. Saṅghikarukkhe saṅghikaṃ āvāsaṃ bādhente saṅghaṃ anāpucchā hāretuṃ vaṭṭati, na vaṭṭatīti? Vaṭṭati. Vacanapathacchedanatthaṃ pana āpucchitvāva hāretabbo. Sace rukkhaṃ nissāya saṅghassa mahanto lābho hoti, na hāretabbo. Puggalikarukkhe saṅghikaṃ āvāsaṃ bādhente rukkhasāmikassa ācikkhitabbaṃ. Sace harituṃ na icchati, chedāpetvā hāretabbo. ‘Rukkhaṃ me dethā’ti codentassa rukkhaṃ agghāpetvā mūlaṃ dātabbaṃ. Saṅghike rukkhe puggalikāvāsaṃ, puggalike ca puggalikāvāsaṃ bādhentepi eseva nayo. Valliyampi ayameva kathāmaggo. Valli pana yattha vikkāyati, dullabhā hoti, tattha garubhaṇḍaṃ. Sā ca kho upaḍḍhabāhuppamāṇato paṭṭhāya; tato heṭṭhā vallikhaṇḍaṃ garubhaṇḍaṃ na hoti.

Pattadānādīsupi pattadānenāti paccayahetukena pattadānenātiādi sabbaṃ veḷudāne vuttanayeneva veditabbaṃ. Garubhaṇḍatāya panettha ayaṃ vinicchayo. Pattampi hi yattha vikkāyati, gandhikādayo gandhapaliveṭhanādīnaṃ atthāya gaṇhanti, tādise dullabhaṭṭhāneyeva garubhaṇḍaṃ hoti. Esa tāva kiṃsukapattakaṇṇapiḷandhanatālapattādīsu vinicchayo.

Tālapaṇṇampi imasmiṃyeva ṭhāne kathetabbaṃ. Tālapaṇṇampi hi sayaṃjāte tālavane saṅghena paricchinnaṭṭhāneyeva garubhaṇḍaṃ, na tato paraṃ. Ropimatālesu sabbampi garubhaṇḍaṃ. Tassa pamāṇaṃ heṭṭhimakoṭiyā aṭṭhaṅgulappamāṇopi rittapotthako. Tiṇampi ettheva pakkhipitvā kathetabbaṃ. Yattha pana tiṇaṃ natthi tattha muñjapalālanāḷikerapaṇṇādīhipi chādenti. Tasmā tānipi tiṇeneva saṅgahitāni. Iti muñjapalālādīsu yaṃkiñci muṭṭhippamāṇaṃ tiṇaṃ, nāḷikerapaṇṇādīsu ca ekapaṇṇampi saṅghassa dinnaṃ vā tatthajātakaṃ vā bahiārāme saṅghassa tiṇavatthumhi jātatiṇaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ hoti. Taṃ pana saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Heṭṭhā vuttaveḷumhipi eseva nayo.

Pupphadāne ‘‘ettakesu rukkhesu pupphāni vissajjetvā yāgubhattavatthe upanentu, ettakesu senāsanapaṭisaṅkharaṇe upanentū’’ti evaṃ niyamitaṭṭhāne eva pupphāni garubhaṇḍāni honti. Paratīre sāmaṇerā pupphāni ocinitvā rāsiṃ karonti, pañcaṅgasamannāgato pupphabhājako bhikkhusaṅghaṃ gaṇetvā koṭṭhāse karoti, so sampattaparisāya saṅghaṃ anāpucchitvāva dātuṃ labhati; asammatena pana āpucchitvāva dātabbaṃ. Bhikkhu pana kassa pupphāni dātuṃ labhati, kassa na labhatīti? Mātāpitūnaṃ gehaṃ haritvāpi gehato pakkosāpetvāpi ‘vatthupūjaṃ karothā’ti dātuṃ labhati, piḷandhanatthāya dātuṃ na labhati; sesañātīnaṃ pana haritvā na dātabbaṃ, pakkosāpetvā ‘pūjaṃ karothā’ti dātabbaṃ; sesajanassa pūjanaṭṭhānaṃ sampattassa apaccāsīsantena dātabbaṃ; pupphadānaṃ nāma na hoti. Vihāre bahūni pupphāni pupphanti. Bhikkhunā piṇḍāya carantena manusse disvā ‘vihāre bahūni pupphāni, pūjethā’ti vattabbaṃ. Vacanamatte doso natthi. ‘Manussā khādanīyabhojanīyaṃ ādāya āgamissantī’ti cittena pana na vattabbaṃ. Sace vadati, khādanīyabhojanīyaṃ na paribhuñjitabbaṃ. Manussā attano dhammatāya ‘vihāre pupphāni atthī’ti pucchitvā ‘asukadivase vihāraṃ āgamissāma, sāmaṇerānaṃ pupphāni ocinituṃ mā dethā’ti vadanti. Bhikkhū sāmaṇerānaṃ kathetuṃ pamuṭṭhā. Sāmaṇerehi pupphāni ocinitvā ṭhapitāni. Manussā bhikkhū upasaṅkamitvā ‘‘bhante, mayaṃ tumhākaṃ asukadivaseyeva ārocayimha – ‘sāmaṇerānaṃ pupphāni ocinituṃ mā dethā’ti. Kasmā na vārayitthā’’ti? ‘‘Sati me pamuṭṭhā, pupphāni ocinitamattāneva, tāva na pūjā katā’’ti vattabbaṃ. ‘‘Gaṇhatha pūjethā’’ti na vattabbaṃ. Sace vadati, āmisaṃ na paribhuñjitabbaṃ.

Aparo bhikkhu sāmaṇerānaṃ ācikkhati ‘‘asukagāmavāsino pupphāni mā ocinitthā’’ti āhaṃsūti. Manussāpi āmisaṃ āharitvā dānaṃ datvā vadanti – ‘‘amhākaṃ manussā na bahukā, sāmaṇere amhehi saha pupphāni ocinituṃ āṇāpethā’’ti. ‘‘Sāmaṇerehi bhikkhā laddhā; ye bhikkhācāraṃ na gacchanti, te sayameva jānissanti, upāsakā’’ti vattabbaṃ. Ettakaṃ nayaṃ labhitvā sāmaṇere putte vā bhātike vā katvā pupphāni ocināpetuṃ doso natthi; pupphadānaṃ nāma na hoti.

Phaladāne phalampi pupphaṃ viya niyamitameva garubhaṇḍaṃ hoti. Vihāre bahukamhi phalāphale sati aphāsukamanussā āgantvā yācanti. Bhikkhū ‘saṅghika’nti dātuṃ na ussahanti. Manussā vippaṭisārino akkosanti paribhāsanti. Tattha kiṃ kātabbanti? Phalehi vā rukkhehi vā paricchinditvā katikā kātabbā – ‘asukesu ca rukkhesu ettakāni phalāni gaṇhantā, ettakesu vā rukkhesu phalāni gaṇhantā na vāretabbā’ti. Corā pana issarā vā balakkārena gaṇhantā na vāretabbā; kuddhā te sakalavihārampi nāseyyuṃ. Ādīnavo pana kathetabboti.

Sinānadāne sinānacuṇṇāni koṭṭitāni na garubhaṇḍāni. Akoṭṭito rukkhattacova garubhaṇḍaṃ. Cuṇṇaṃ pana agilānassa rajananipakkaṃ vaṭṭati. Gilānassa yaṃkiñci cuṇṇaṃ vaṭṭatiyeva. Mattikāpi ettheva pakkhipitvā kathetabbā. Mattikāpi yattha dullabhā hoti, tattheva garubhaṇḍaṃ. Sāpi heṭṭhimakoṭiyā tiṃsapalaguḷapiṇḍappamāṇāva tato heṭṭhā na garubhaṇḍanti.

Dantakaṭṭhadāne dantakaṭṭhaṃ acchinnakameva garubhaṇḍaṃ. Yesaṃ sāmaṇerānaṃ saṅghato dantakaṭṭhavāro pāpuṇāti, te attano ācariyupajjhāyānaṃ pāṭiyekkaṃ dātuṃ na labhanti. Yehi pana ‘ettakāni dantakaṭṭhāni āharitabbānī’ti paricchinditvā vāraṃ gahitāni, te atirekāni ācariyupajjhāyānaṃ dātuṃ labhanti. Ekena bhikkhunā dantakaṭṭhamāḷakato bahūni dantakaṭṭhāni na gahetabbāni, devasikaṃ ekekameva gahetabbaṃ. Pāṭiyekkaṃ vasantenāpi bhikkhusaṅghaṃ gaṇayitvā yattakāni attano pāpuṇanti tattakāneva gahetvā gantabbaṃ; antarā āgantukesu vā āgatesu disaṃ vā pakkamantena āharitvā gahitaṭṭhāneyeva ṭhapetabbāni.

Cāṭukamyatāyātiādīsu cāṭukamyatā vuccati attānaṃ dāsaṃ viya nīcaṭṭhāne ṭhapetvā parassa khalitavacanampi saṇṭhapetvā piyakāmatāya paggayhavacanaṃ. Muggasūpyatāyāti muggasūpasamānāya saccālikena jīvitakappanatāyetaṃ adhivacanaṃ. Yathā hi muggasūpe paccante bahū muggā pākaṃ gacchanti, thokā na gacchanti; evameva saccālikena jīvitakappake puggale bahu alikaṃ hoti, appakaṃ saccaṃ. Yathā vā muggasūpassa appavisanaṭṭhānaṃ nāma natthi, evameva saccālikavuttino puggalassa appaviṭṭhavācā nāma natthi; siṅghāṭakaṃ viya icchiticchitadhārāya patiṭṭhāti. Tenassa sā musāvāditā muggasūpyatāti vuttā. Pāribhaṭayatāti paribhaṭakammabhāvo. Paribhaṭassa hi kammaṃ pāribhaṭayaṃ, tassa bhāvo pāribhaṭayatā; alaṅkārakaraṇādīhi dārakakīḷāpanassetaṃ adhivacanaṃ.

Jaṅghapesanikanti gāmantaradesantarādīsu tesaṃ tesaṃ gihīnaṃ sāsanapaṭisāsanaharaṇaṃ. Idañhi jaṅghapesanikaṃ nāma attano mātāpitūnaṃ, ye cassa mātāpitaro upaṭṭhahanti, tesaṃ sāsanaṃ gahetvā katthaci gamanavasena vaṭṭati. Cetiyassa vā saṅghassa vā attano vā kammaṃ karontānaṃ vaḍḍhakīnampi sāsanaṃ harituṃ vaṭṭati. Manussā ‘‘dānaṃ dassāma, pūjaṃ karissāma, bhikkhusaṅghassa ācikkhathā’’ti vadanti; ‘‘asukattherassa nāma dethā’’ti piṇḍapātaṃ vā bhesajjaṃ vā cīvaraṃ vā denti; ‘‘vihāre pūjaṃ karothā’’ti mālāgandhavilepanādīni vā dhajapatākādīni vā nīyyādenti, sabbaṃ harituṃ vaṭṭati; jaṅghapesanikaṃ nāma na hoti. Sesānaṃ sāsanaṃ gahetvā gacchantassa padavāre padavāre doso.

Aññataraññatarenāti etesaṃ vā veḷudānādīnaṃ aññataraññatarena vejjakammabhaṇḍāgārikakammaṃ piṇḍapaṭipiṇḍakammaṃ saṅghuppādacetiyuppādaupaṭṭhāpanakammanti evarūpānaṃ vā micchājīvena jīvitakappanakakammānaṃ yena kenaci. Buddhapaṭikuṭṭhenāti buddhehi garahitena paṭisiddhena. Ayaṃ vuccatīti ayaṃ sabbopi anācāro nāma kathīyati. Ācāraniddeso vuttapaṭipakkhanayeneva veditabbo.

514. Gocaraniddesepi paṭhamaṃ agocarassa vacane kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ. Tattha ca gocaroti piṇḍapātādīnaṃ atthāya upasaṅkamituṃ yuttaṭṭhānaṃ gocaro, ayuttaṭṭhānaṃ agocaro. Vesiyā gocaro assāti vesiyagocaro; mittasanthavavasena upasaṅkamitaṭṭhānanti attho. Tattha vesiyā nāma rūpūpajīviniyo yena kenacideva sulabhajjhācāratāmittasatthavasinehavasena upasaṅkamanto vesiyāgocaro nāma hoti. Tasmā evaṃ upasaṅkamituṃ na vaṭṭati. Kiṃ kāraṇā? Ārakkhavipattito. Evaṃ upasaṅkamantassa hi ciraṃ rakkhitagopitopi samaṇadhammo katipāheneva nassati; sacepi na nassati garahaṃ labhati. Dakkhiṇāvasena pana upasaṅkamantena satiṃ upaṭṭhāpetvā upasaṅkamitabbaṃ. Vidhavā vuccanti matapatikā vā pavutthapatikā vā. Thullakumāriyoti mahallikā aniviṭṭhakumāriyo. Paṇḍakāti lokāmisanissitakathābahulā ussannakilesā avūpasantapariḷāhā napuṃsakā. Tesaṃ sabbesampi upasaṅkamane ādīnavo vuttanayeneva veditabbo. Bhikkhunīsupi eseva nayo. Apica bhikkhū nāma ussannabrahmacariyā honti, tathā bhikkhuniyo. Te aññamaññaṃ santhavavasena katipāheneva rakkhitagopitasamaṇadhammaṃ nāsenti. Gilānapucchakena pana gantuṃ vaṭṭati. Bhikkhunā pupphāni labhitvā pūjanatthāyapi ovādadānatthāyapi gantuṃ vaṭṭatiyeva.

Pānāgāranti surāpānagharaṃ. Taṃ brahmacariyantarāyakarehi surāsoṇḍehi avivittaṃ hoti. Tattha tehi saddhiṃ saha soṇḍavasena upasaṅkamituṃ na vaṭṭati; brahmacariyantarāyo hoti. Saṃsaṭṭho viharati rājūhītiādīsu rājānoti abhisittā vā hontu anabhisittā vā ye rajjaṃ anusāsanti. Rājamahāmattāti rājūnaṃ issariyasadisāya mahatiyā issariyamattāya samannāgatā. Titthiyāti viparītadassanā bāhiraparibbājakā. Titthiyasāvakāti bhattivasena tesaṃ paccayadāyakā. Etehi saddhiṃ saṃsaggajāto hotīti attho.

Ananulomikena saṃsaggenāti ananulomikasaṃsaggo nāma tissannaṃ sikkhānaṃ ananulomo paccanīkasaṃsaggo, yena brahmacariyantarāyaṃ paññattivītikkamaṃ sallekhaparihāniñca pāpuṇāti, seyyathidaṃ – rājarājamahāmattehi saddhiṃ sahasokitā, sahananditā, samasukhadukkhatā, uppannesu kiccakaraṇīyesu attanāva yogaṃ āpajjanatā, titthiyatitthiyasāvakehi saddhiṃ ekacchandarucisamācāratā ekacchandarucisamācārabhāvāvaho vā sinehabahumānasanthavo. Tattha rājarājamahāmattehi saddhiṃ saṃsaggo brahmacariyantarāyaṃ karoti. Itarehi titthiyasāvakehi tesaṃ laddhigahaṇaṃ. Tesaṃ pana vādaṃ bhinditvā attano laddhiṃ gaṇhāpetuṃ samatthena upasaṅkamituṃ vaṭṭati.

Idāni aparenapi pariyāyena agocaraṃ dassetuṃ yāni vā pana tāni kulānītiādi āraddhaṃ. Tattha assaddhānīti buddhādīsu saddhāvirahitāni; buddho sabbaññū, dhammo niyyāniko, saṅgho suppaṭipannoti na saddahanti. Appasannānīti cittaṃ pasannaṃ anāvilaṃ kātuṃ na sakkonti. Akkosakaparibhāsakānīti akkosakāni ceva paribhāsakāni ca; ‘corosi, bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosi, āpāyikosi, nerayikosi, tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva pāṭikaṅkhā’ti evaṃ dasahi akkosavatthūhi akkosanti; ‘hotu, idāni taṃ paharissāma, bandhissāma, vadhissāmā’ti evaṃ bhayadassanena paribhāsanti cāti attho. Anatthakāmānīti atthaṃ na icchanti, anatthameva icchanti. Ahitakāmānīti ahitameva icchanti, hitaṃ na icchanti. Aphāsukakāmānīti phāsukaṃ na icchanti, aphāsukameva icchanti. Ayogakkhemakāmānīti catūhi yogehi khemaṃ nibbhayaṃ na icchanti, sabhayameva icchanti. Bhikkhūnanti ettha sāmaṇerāpi saṅgahaṃ gacchanti. Bhikkhunīnanti ettha sikkhamānasāmaṇeriyopi. Sabbesampi hi bhagavantaṃ uddissa pabbajitānañceva saraṇagatānañca catunnampi parisānaṃ tāni anatthakāmāniyeva. Tathārūpāni kulānīti evarūpāni khattiyakulādīni kulāni. Sevatīti nissāya jīvati. Bhajatīti upasaṅkamati. Payirupāsatīti punappunaṃ upasaṅkamati. Ayaṃ vuccatīti ayaṃ vesiyādigocarassa vesiyādiko, rājādisaṃsaṭṭhassa rājādiko, assaddhakulādisevakassa assaddhakulādiko cāti tippakāropi ayuttagocaro agocaroti veditabbo.

Tassa iminā pariyāyena agocaratā veditabbā. Vesiyādiko tāva pañcakāmaguṇanissayato agocaroti veditabbo, yathāha – ‘‘ko ca, bhikkhave, bhikkhuno agocaro paravisayo? Yadidaṃ pañca kāmaguṇā’’ti (saṃ. ni. 5.372) rājādiko jhānānuyogassa anupanissayato lābhasakkārāsanicakkanipphādanato diṭṭhivipattihetuto ca, assaddhakulādiko saddhāhānicittasantāsāvahanato agocaroti.

Gocaraniddese na vesiyagocarotiādīni vuttapaṭipakkhavasena veditabbāni. Opānabhūtānītiādīsu pana opānabhūtānīti udapānabhūtāni; bhikkhusaṅghassa, cātumahāpathe khatapokkharaṇī viya, yathāsukhaṃ ogāhanakkhamāni cittamahāmattassa gehasadisāni. Tassa kira gehe kālatthambho yuttoyeva. Gharadvāraṃ sampattānaṃ bhikkhūnaṃ paccayavekallaṃ nāma natthi. Ekadivasaṃ bhesajjavattameva saṭṭhi kahāpaṇāni nikkhamanti. Kāsāvapajjotānīti bhikkhubhikkhunīhi nivatthapārutānaṃ kāsāvānaṃyeva pabhāya ekobhāsāni bhūtapālaseṭṭhikulasadisāni. Isivātapaṭivātānīti gehaṃ pavisantānaṃ nikkhamantānañca bhikkhubhikkhunīsaṅkhātānaṃ isīnaṃ cīvaravātena ceva samiñjanapasāraṇādijanitasarīravātena ca paṭivātāni pavāyitāni viniddhutakibbisāni vā.

515. Aṇumattesu vajjesu bhayadassāvitāniddese aṇumattānīti aṇuppamāṇā. Vajjāti dosā. Yāni tāni vajjānīti yāni tāni garahitabbaṭṭhena vajjāni. Appamattakānīti parittamattakāni khuddakappamāṇāni. Oramattakānīti parittatopi orimappamāṇattā oramattakāni. Lahusānīti lahukāni. Lahusammatānīti lahūti sammatāni. Saṃyamakaraṇīyānīti saṃyamena kattabbapaṭikammāni. Saṃvarakaraṇīyānīti saṃvarena kātabbāni saṃvarena kattabbapaṭikammāni. Cittuppādakaraṇīyānīti cittuppādamattena kattabbapaṭikammāni. Manasikārapaṭibaddhānīti manasā āvajjitamatteneva kattabbapaṭikammāni. Kāni pana tānīti? Divāvihāravāsī sumatthero tāva āha – ‘‘anāpattigamanīyāni cittuppādamattakāni yāni ‘na puna evarūpaṃ karissāmī’ti manasā āvajjitamatteneva sujjhanti. Adhiṭṭhānāvikammaṃ nāmetaṃ kathita’’nti. Antevāsiko panassa tipiṭakacūḷanāgatthero panāha – ‘‘idaṃ pātimokkhasaṃvarasīlasseva bhājanīyaṃ. Tasmā sabbalahukaṃ dukkaṭadubbhāsitaṃ idha vajjanti veditabbaṃ. Vuṭṭhānāvikammaṃ nāmetaṃ kathita’’nti. Itiimesūti evaṃpakāresu imesu. Vajjadassāvīti vajjato dosato dassanasīlo. Bhayadassāvīti catubbidhassa bhayassa kāraṇattā bhayato dassanasīlo. Ādīnavadassāvīti idha nindāvahanato, āyatiṃ dukkhavipākato, upariguṇānaṃ antarāyakaraṇato, vippaṭisārajananato ca etena nānappakārena ādīnavato dassanasīlo.

Nissaraṇadassāvīti yaṃ tattha nissaraṇaṃ tassa dassanasīlo. Kiṃ panettha nissaraṇanti? Ācariyattheravāde tāva ‘‘anāpattigamanīyatāya sati adhiṭṭhānāvikammaṃ nissaraṇa’’nti kathitaṃ. Antevāsikattheravāde tāva ‘‘āpattigamanīyatāya sati vuṭṭhānāvikammaṃ nissaraṇa’’nti kathitaṃ.

Tattha tathārūpo bhikkhu aṇumattāni vajjāni vajjato bhayato passati nāma. Taṃ dassetuṃ ayaṃ nayo kathito – paramāṇu nāma, aṇu nāma, tajjārī nāma, rathareṇu nāma, likkhā nāma, ūkā nāma, dhaññamāso nāma, aṅgulaṃ nāma, vidatthi nāma, ratanaṃ nāma, yaṭṭhi nāma, usabhaṃ nāma, gāvutaṃ nāma, yojanaṃ nāma. Tattha ‘paramāṇu’ nāma ākāsakoṭṭhāsiko maṃsacakkhussa āpāthaṃ nāgacchati, dibbacakkhusseva āgacchati. ‘Aṇu’ nāma bhitticchiddatālacchiddehi paviṭṭhasūriyarasmīsu vaṭṭi vaṭṭi hutvā paribbhamanto paññāyati. ‘Tajjārī’ nāma gopathamanussapathacakkapathesu chijjitvā ubhosu passesu uggantvā tiṭṭhati. ‘Rathareṇu’ nāma tattha tattheva allīyati. Likkhādayo pākaṭā eva. Etesu pana chattiṃsa paramāṇavo ekassa aṇuno pamāṇaṃ. Chattiṃsa aṇū ekāya tajjāriyā pamāṇaṃ. Chattiṃsa tajjāriyo eko rathareṇu. Chattiṃsa rathareṇū ekā likkhā. Satta likkhā ekā ūkā. Satta ūkā eko dhaññamāso. Sattadhaññamāsappamāṇaṃ ekaṃ aṅgulaṃ. Tenaṅgulena dvādasaṅgulāni vidatthi. Dve vidatthiyo ratanaṃ. Satta ratanāni yaṭṭhi. Tāya yaṭṭhiyā vīsati yaṭṭhiyo usabhaṃ. Asīti usabhāni gāvutaṃ. Cattāri gāvutāni yojanaṃ. Tena yojanena aṭṭhasaṭṭhiyojanasatasahassubbedho sinerupabbatarājā. Yo bhikkhu aṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatasadisaṃ katvā daṭṭhuṃ sakkoti – ayaṃ bhikkhu aṇumattāni vajjāni bhayato passati nāma. Yopi bhikkhu sabbalahukaṃ dukkaṭadubbhāsitamattaṃ paṭhamapārājikasadisaṃ katvā daṭṭhuṃ sakkoti – ayaṃ aṇumattāni vajjāni vajjato bhayato passati nāmāti veditabbo.

516. Samādāya sikkhati sikkhāpadesūtipadaniddese bhikkhusikkhāti bhikkhūhi sikkhitabbasikkhā. Sā bhikkhunīhi sādhāraṇāpi asādhāraṇāpi bhikkhusikkhā eva nāma. Bhikkhunīsikkhāti bhikkhunīhi sikkhitabbasikkhā. Sāpi bhikkhūhi sādhāraṇāpi asādhāraṇāpi bhikkhunīsikkhā eva nāma. Sāmaṇerasikkhamānasāmaṇerīnaṃ sikkhāpi ettheva paviṭṭhā. Upāsakasikkhāti upāsakehi sikkhitabbasikkhā. Sā pañcasīladasasīlavasena vaṭṭati. Upāsikāsikkhāti upāsikāhi sikkhitabbasikkhā. Sāpi pañcasīladasasīlavasena vaṭṭati. Tattha bhikkhubhikkhunīnaṃ sikkhā yāva arahattamaggā vaṭṭati. Upāsakaupāsikānaṃ sikkhā yāva anāgāmimaggā. Tatrāyaṃ bhikkhu attanā sikkhitabbasikkhāpadesu eva sikkhati. Sesasikkhā pana atthuddhāravasena sikkhāpadassa atthadassa dassanatthaṃ vuttā. Iti imāsu sikkhāsūti evaṃpakārāsu etāsu sikkhāsu. Sabbena sabbanti sabbena sikkhāsamādānena sabbaṃ sikkhaṃ. Sabbathā sabbanti sabbena sikkhitabbākārena sabbaṃ sikkhaṃ. Asesaṃ nissesanti sesābhāvato asesaṃ; satisammosena bhinnassāpi sikkhāpadassa puna pākatikakaraṇato nissesaṃ. Samādāya vattatīti samādiyitvā gahetvā vattati. Tena vuccatīti yena kāraṇena etaṃ sabbaṃ sikkhāpadaṃ sabbena sikkhitabbākārena samādiyitvā sikkhati pūreti, tena vuccati ‘‘samādāya sikkhati sikkhāpadesū’’ti.

517-8. Indriyesu guttadvāro bhojane mattaññūtipadadvayassa niddese kaṇhapakkhassa paṭhamavacane payojanaṃ ācāraniddese vuttanayeneva veditabbaṃ. Tattha katamā indriyesu aguttadvāratātiādīsu pana yaṃ vattabbaṃ, taṃ sabbaṃ nikkhepakaṇḍavaṇṇanāyaṃ vuttameva.

519. Jāgariyānuyoganiddese pubbarattāpararattanti ettha aḍḍharattasaṅkhātāya rattiyā pubbe pubbarattaṃ; iminā paṭhamayāmañceva pacchābhattañca gaṇhāti. Rattiyā pacchā apararattaṃ; iminā pacchimayāmañceva purebhattañca gaṇhāti. Majjhimayāmo panassa bhikkhuno niddākilamathavinodanokāsoti na gahito. Jāgariyānuyoganti jāgariyassa asupanabhāvassa anuyogaṃ. Anuyutto hotīti taṃ anuyogasaṅkhātaṃ āsevanaṃ bhāvanaṃ anuyutto hoti sampayutto. Niddese panassa idha bhikkhu divasanti pubbaṇho, majjhanho, sāyanhoti tayopi divasakoṭṭhāsā gahitā. Caṅkamena nisajjāyāti sakalampi divasaṃ iminā iriyāpathadvayeneva viharanto. Cittassa āvaraṇato āvaraṇīyehi dhammehi pañcahipi nīvaraṇehi sabbākusaladhammehi vā cittaṃ parisodheti. Tehi dhammehi visodheti parimoceti. Ṭhānaṃ panettha kiñcāpi na gahitaṃ, caṅkamanisajjāsannissitaṃ pana katvā gahetabbameva. Paṭhamayāmanti sakalasmimpi paṭhamayāme. Majjhimayāmanti rattindivassa chaṭṭhakoṭṭhāsasaṅkhāte majjhimayāme.

Sīhaseyyanti ettha kāmabhogīseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha ‘‘yebhuyyena, bhikkhave, kāmabhogī vāmena passena sentī’’ti ayaṃ kāmabhogīseyyā. Tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi. ‘‘Yebhuyyena, bhikkhave, petā uttānā sentī’’ti ayaṃ petaseyyā; appamaṃsalohitattā hi aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. Sīho, bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti…pe… attamano hotī’’ti (a. ni. 4.246) ayaṃ sīhaseyyā; tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne dve pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati; divasampi sayitvā pabujjhamāno na uttasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti; sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti ‘nayidaṃ tuyhaṃ jātiyā na sūrabhāvassa anurūpa’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati; avijahitvā ṭhite pana ‘tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya īsakaṃ atikkamma ṭhapetvā gopphakena hi gopphake jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti; yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti. Tena vuttaṃ ‘‘pāde pādaṃ accādhāyā’’ti. Sato sampajānoti satiyā ceva sampajānapaññāya ca samannāgato hutvā. Iminā supariggāhakaṃ satisampajaññaṃ kathitaṃ. Uṭṭhānasaññaṃ manasikaritvāti asukavelāya nāma uṭṭhahissāmī’ti evaṃ uṭṭhānavelāparicchedakaṃ uṭṭhānasaññaṃ citte upetvā. Evaṃ katvā nipanno hi yathāparicchinnakāleyeva uṭṭhātuṃ yutto.

520-521. Sātaccaṃ nepakkanti satataṃ pavattayitabbato sātaccasaṅkhātaṃ vīriyañceva paripākagatattā nepakkasaṅkhātaṃ paññañca yutto anuyutto pavattayamānoyeva jāgariyānuyogaṃ anuyutto viharatīti attho. Ettha ca vīriyaṃ lokiyalokuttaramissakaṃ kathitaṃ, paññāpi vīriyagatikā eva; vīriye lokiyamhi lokiyā, lokuttare lokuttarāti attho.

522. Bodhipakkhiyānaṃ dhammānanti catusaccabodhisaṅkhātassa maggañāṇassa pakkhe bhavānaṃ dhammānaṃ. Ettāvatā sabbepi sattatiṃsa bodhipakkhiyadhamme samūhato gahetvā lokiyāyapi bhāvanāya ekārammaṇe ekato pavattanasamatthe bojjhaṅgeyeva dassento satta bojjhaṅgātiādimāha. Te lokiyalokuttaramissakāva kathitāti veditabbā. Sesamettha heṭṭhā vuttanayattā uttānatthameva.

523. Abhikkantetiādiniddese abhikkante paṭikkanteti ettha tāva abhikkantaṃ vuccati purato gamanaṃ. Paṭikkantanti nivattanaṃ. Tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma, paṭinivattanto paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onāmento abhikkamati nāma, pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsannassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma, pacchimaaṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjāyapi eseva nayo.

Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññasseva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññavirahito hoti. Taṃ pana sampajaññaṃ yasmā satisampayuttameva hoti, tenassa niddese ‘‘sato sampajāno abhikkamati, sato sampajāno paṭikkamatī’’ti vuttaṃ.

Ayañhi abhikkamanto vā paṭikkamanto vā na muṭṭhassatī asampajāno hoti; satiyā pana samannāgato paññāya ca sampajānoyeva abhikkamati ceva paṭikkamati ca; sabbesu abhikkamādīsu catubbidhaṃ sampajaññaṃ otāreti. Catubbidhañhi sampajaññaṃ – sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ, asammohasampajaññanti. Tattha abhikkamanacitte uppanne cittavaseneva agantvā ‘kinnu me ettha gatena attho atthi, natthī’ti atthānatthaṃ pariggahetvā atthapariggaṇhanaṃ ‘sātthakasampajaññaṃ’. Tattha ca ‘attho’ti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ pītiṃ, saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya, asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthaṃ. Keci pana ‘‘āmisatopi vaḍḍhi atthoyeva; taṃ nissāya brahmacariyānuggahāya paṭipannattā’’ti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggahetvā sappāyapariggaṇhanaṃ ‘sappāyasampajaññaṃ’, seyyathidaṃ – cetiyadassanaṃ tāva sātthaṃ. Sace pana cetiyassa mahatiyā pūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpaṃ itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti, tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati, jīvitabrahmacariyānaṃ vā antarāyo hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ karontesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ hoti; antarāyābhāve sappāyaṃ hoti. Mahāparisaparivārānaṃ therānaṃ dassanepi eseva nayo.

Asubhadassanampi sātthaṃ. Tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto ‘‘sāmaṇerā’’ti pakkosi. So ‘mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā, aññasmiṃ divase uparivisesaṃ nibbattessāmī’ti cintetvā ‘‘kiṃ, bhante’’ti paṭivacanaṃ adāsi. ‘‘Ehī’’ti ca vutto ekavacaneneva āgantvā ‘‘bhante, iminā tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukho ṭhatvā olokethā’’ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jātaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ, sabhāgameva sappāyanti. Evaṃ sappāyapariggaṇhanaṃ sappāyasampajaññaṃ nāma.

Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittaruciyaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ ‘gocarasampajaññaṃ’ nāma. Tassāvibhāvanatthaṃ idaṃ catukkaṃ veditabbaṃ –

Idhekacco bhikkhu harati na paccāharati, ekacco na harati paccāharati, ekacco pana neva harati na paccāharati, ekacco harati ca paccāharati ca. Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetvā, tathā rattiyā paṭhamayāme majjhimayāme seyyaṃ kappetvā pacchimayāmepi nisajjācaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhāpetvā ācariyupajjhāyavattādīni sabbāni khandhakavattāni samādāya vattati, so sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānaṃ anuyuñjitvā, bhikkhācāravelāya uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā, sace buddhānussatikammaṭṭhānaṃ hoti taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati, aññaṃ ce kammaṭṭhānaṃ hoti sopānamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ, khuddakaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccākāraṃ dassetvā bodhi vanditabbā.

So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā, paṭisāmitaṃ bhaṇḍakaṃ hatthena gaṇhanto viya, nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati. Atha naṃ manussā disvā ‘ayyo no āgato’ti paccuggantvā pattaṃ gahetvā āsanasālāya vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti tāva pāde dhovitvā telena makkhetvā purato nisīditvā pañhaṃ vā pucchanti dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti ‘‘janasaṅgahatthaṃ dhammakathā nāma kātabbāyevā’’ti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi. Tasmā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ vatvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattha te nivattetvā maggaṃ paṭipajjati.

Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira ‘amhākaṃ upajjhāyo, amhākaṃ ācariyo’ti na mukhaṃ oloketvā vattaṃ karonti, sampattaparicchedeneva karonti. Te taṃ pucchanti ‘‘bhante, ete manussā tumhākaṃ kiṃ honti? Mātipakkhato sambandhā pitipakkhato’’ti? ‘‘Kiṃ disvā pucchathā’’ti? ‘‘Tumhesu etesaṃ pemaṃ bahumāna’’nti. ‘‘Āvuso, yaṃ mātāpitūhipi dukkaraṃ taṃ ete manussā amhākaṃ karonti. Pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma. Edisā nāma amhākaṃ upakārino natthī’’ti tesaṃ guṇe kathento gacchati. Ayaṃ vuccati ‘harati na paccāharatī’ti.

Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejo pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muccanti, kammaṭṭhānaṃ vīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati. Athassa dvattikkhattuṃ ajjhoharaṇamatteneva kammajatejodhātu upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti, ghaṭasatena nhāto viya tejodhātupariḷāhanibbānaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhāraṃ paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvāva āgacchati. Ayaṃ vuccati ‘na harati paccāharatī’ti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāya na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattaṃ pattā bhikkhū natthīti.

Yo pamādavihārī hoti nikkhittadhuro sabbavattāni bhinditvā pañcavidhacetokhīlavinibandhabaddhacitto viharanto ‘kammaṭṭhānaṃ nāma atthī’tipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihīsaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati – ayaṃ vuccati ‘neva harati na paccāharatī’ti.

Yo panāyaṃ ‘‘harati ca paccāharati cā’’ti vutto, so gatapaccāgatikavattavasena veditabbo – atthakāmā hi kulaputtā sāsane pabbajitvā dasampi vīsampi tiṃsampi cattārīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti – ‘‘āvuso, tumhe na iṇaṭṭā, na bhayaṭṭā, na ājīvikāpakatā pabbajitā; dukkhā muñcitukāmā panettha pabbajitā. Tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha. Ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathā’’ti.

Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā, aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati. So ‘ayaṃ bhikkhu tuyhaṃ uppannaṃ vitakkaṃ jānāti, ananucchavikaṃ te eta’nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti so eva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati, uddharati ce paṭinivattitvā purimapadesaññeva eti, ālindakavāsī mahāphussadevatthero viya. So kira ekūnavīsati vassāni gatapaccāgatavattaṃ pūrento eva vihāsi. Manussāpi antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathāgacchantaṃ disvā ‘‘ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho udāhu kiñci pamuṭṭho’’ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattapattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ āgamiṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi – ‘‘rattibhāge āyasmato santike obhāso ahosi. Kiṃ so obhāso’’ti? Thero vikkhepaṃ karonto ‘‘obhāso nāma dīpobhāsopi hoti, maṇiobhāsopī’’ti evamādimāha. Tato ‘‘paṭicchādetha tumhe’’ti nibaddho ‘‘āmā’’ti paṭijānitvā ārocesi.

Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatavattaṃ pūrento ‘paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmī’ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi; puna soḷasa vassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayuttena cittena uddhate pāde paṭinivattento gāmasīmaṃ gantvā ‘gāvī nu kho, pabbajito nu kho’ti āsaṅkanīyappadese ṭhatvā cīvaraṃ pārupitvā kacchakantarato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? ‘Mā me bhikkhaṃ dātuṃ vā vandituṃ vā āgate manusse ‘dīghāyukā hothā’ti vacanamattenāpi kammaṭṭhānavikkhepo ahosī’ti. ‘Ajja, bhante, katimī’ti divasaṃ vā bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana udakaṃ gilitvā āroceti; sace divasādipucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvāva yāti.

Kalambatitthavihāre vassūpagatā paññāsa bhikkhū viya ca. Te kira āsāḷhipuṇṇimāyaṃ katikavattaṃ akaṃsu – ‘‘arahattaṃ appatvā aññamaññaṃ nālapissāmā’’ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu, divasādīsu pucchitesu vuttanayena paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṭṭhānaṃ disvā jāniṃsu – ‘ajja eko āgato, ajja dve’ti; evañca cintesuṃ – ‘kinnu kho ete amheheva saddhiṃ na sallapanti udāhu aññamaññampi? Yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti; etha ne aññamaññaṃ khamāpessāmā’ti sabbe vihāraṃ gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso so āha – ‘‘na, bho, kalahakārakānaṃ vasanokāso īdiso hoti. Susammaṭṭhaṃ cetiyaṅgaṇabodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhitaṃ pānīyaparibhojanīya’’nti. Te tatova nivattā. Tepi bhikkhū antotemāseyeva arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya, kalambutitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha piṇḍāya caramāno na turitaturito viya javena gacchati, na hi javanapiṇḍapātikadhutaṅgaṃ nāma kiñci atthi, visamabhūmibhāgappattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati, anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā, yathāphāsuke patirūpe okāse nisīditvā, kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhapetvā, akkhabbhañjanavaṇālepanaputtamaṃsūpamavasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya…pe… phāsuvihāro cāti. Bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭippassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānameva manasikaroti. Ayaṃ vuccati ‘harati ca paccāharati cā’ti.

Imaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatavattaṃ pūrento, yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti, no ce paṭhamavaye pāpuṇāti atha majjhimavaye, no ce majjhimavaye pāpuṇāti atha pacchimavaye, no ce pacchimavaye pāpuṇāti atha maraṇasamaye, no ce maraṇasamaye pāpuṇāti atha devaputto hutvā, no ce devaputto hutvā pāpuṇāti anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti, no ce paccekabodhiṃ sacchikaroti atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti – seyyathāpi thero bāhiyo dārucīriyo, mahāpañño vā – seyyathāpi thero sāriputto, mahiddhiko vā – seyyathāpi thero mahāmoggallāno, dhutaṅgadharo vā – seyyathāpi thero mahākassapo, dibbacakkhuko vā – seyyathāpi thero anuruddho, vinayadharo vā – seyyathāpi thero upāli, dhammakathiko vā – seyyathāpi thero puṇṇo mantāṇiputto, āraññiko vā – seyyathāpi thero revato, bahussuto vā – seyyathāpi thero ānando, sikkhākāmo vā – seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati ca paccāharati ca, tassa gocarasampajaññaṃ sikhāppattaṃ hoti.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhabālaputhujjanā abhikkamādīsu ‘attā abhikkamati, attanā abhikkamo nibbattito’ti vā ‘ahaṃ abhikkamāmi, mayā abhikkamo nibbattito’ti vā sammuyhanti, tathā asammuyhanto ‘abhikkamāmī’ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānavāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyāvāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati. Tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo; tathā atiharaṇavītiharaṇesu. Vossajjane tejodhātu vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo; tathā sannikkhepanasannirujjhanesu tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti; tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirujjhanaṃ na pāpuṇanti; tattha tattheva pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle pakkhittatilaṃ viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati? Kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjā, dhātūnaṃ sayanaṃ, tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpehi –

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatīti.

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti.

Niṭṭhito abhikkante paṭikkante sampajānakārī hotītipadassa attho.

Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ, vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato pekkhanavasena olokitaullokitāpalokitāni nāma honti. Tāni idha na gahitāni. Sāruppavasena pana imāneva dve gahitāni. Iminā vā mukhena sabbānipi tāni gahitānevāti.

Tattha ‘ālokessāmī’ti citte uppanne cittavaseneva anoloketvā atthapariggaṇhanaṃ ‘sātthakasampajaññaṃ’. Taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā –

‘‘Sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi – ‘evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha sātthakasampajāno hoti. ‘‘Sace, bhikkhave, nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā anuviloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi – evaṃ me anudisaṃ anuvilokayato…pe… sampajāno hotī’’ti (a. ni. 8.9).

Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā.

Kammaṭṭhānassa pana avijahanameva ‘gocarasampajaññaṃ’. Tasmā khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva, kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ.

Abbhantare attā nāma āloketā vā viloketā vā natthi. ‘Ālokessāmī’ti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyāvāyodhātuvipphāravasena heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti. Koci yantakena vivaranto nāma natthi. Tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatī’ti evaṃ pajānanaṃ panettha ‘asammohasampajaññaṃ’ nāma.

Apica mūlapariññāāgantukatāvakālikabhāvavasena panettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –

Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati; taṃ āvattetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā; tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ; tannirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā; tannirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā; tannirodhā kiriyamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā; tannirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi ‘ayaṃ itthī, ayaṃ puriso’ti rajjanadussanamuyhanavasena ālokitavilokitaṃ na hoti; dutiyajavanepi…pe… sattamajavanepi. Etesu pana, yuddhamaṇḍale yodhesu viya, heṭṭhupariyavasena bhijjitvā patitesu ‘ayaṃ itthī, ayaṃ puriso’ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha ‘mūlapariññāvasena’ asammohasampajaññaṃ veditabbaṃ.

Cakkhudvāre pana rūpe āpāthagate bhavaṅgacalanato uddhaṃ sakasakakiccanipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati. Taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesupi tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti. Evaṃ ‘āgantukabhāvavasena’ asammohasampajaññaṃ veditabbaṃ.

Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passantīti ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekakassa taṅkhaṇaṃyeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇaṃññeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti. Evaṃ ‘tāvakālikabhāvavasena’ asammohasampajaññaṃ veditabbaṃ.

Apica khandhāyatanadhātupaccayapaccavekkhaṇavasenapetaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpāni ca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārakkhandho. Evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi? Ko viloketi?

Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo taṃsampayuttā dhammā dhammāyatanaṃ. Evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi? Ko viloketi?

Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammā dhammadhātu. Evametāsaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi? Ko viloketi?

Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ anantarasamanantaraanantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo, vedanādayo sahajātādipaccayā. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi? Ko viloketīti? Evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenāpi asammohasampajaññaṃ veditabbaṃ.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggahetvā tattha atthapariggaṇhanaṃ ‘sātthakasampajaññaṃ’. Tattha hatthapāde aticiraṃ samiñjitvā vā pasāretvā eva vā ṭhitassa khaṇe khaṇe vedanā uppajjanti, cittaṃ ekaggataṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati; kāle samiñjantassa kāle pasārentassa pana tā vedanā nuppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti. Evaṃ ‘atthānatthapariggaṇhanaṃ’ veditabbaṃ.

Atthe pana satipi sappāyāsappāyaṃ pariggahetvā sappāyapariggaṇhanaṃ ‘sappāyasampajaññaṃ’.

Tatrāyaṃ nayo – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparo bhikkhu pādaṃ pasārento aggimhi pasāresi. Aṭṭhiṃ āhacca pādo jhāyi. Aparo bhikkhu vammike pasāresi. So āsīvisena daṭṭho. Aparo bhikkhu cīvarakuṭidaṇḍake pasāresi. Taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.

‘Gocarasampajaññaṃ’ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu – ‘‘kasmā, bhante, sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjitthā’’ti? ‘‘Yato paṭṭhāya mayā, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo. Idāni pana me tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito. Tasmā puna yathāṭhāne ṭhapetvā samiñjesi’’nti. ‘‘Sādhu, bhante, bhikkhunā nāma evarūpena bhavitabba’’nti. Evametthāpi kammaṭṭhānāvijahanameva ‘gocarasampajañña’nti veditabbaṃ.

‘Abbhantare attā nāma koci samiñjento vā pasārento vā natthi. Vuttappakāracittakiriyāvāyodhātuvipphārena pana, suttākaḍḍhanavasena dāruyantassa hatthapādacalanaṃ viya, samiñjanapasāraṇaṃ hotī’ti parijānanaṃ panettha ‘asammohasampajañña’nti veditabbaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena pattassa bhikkhāpaṭiggahaṇādivasena paribhogo ‘dhāraṇaṃ’ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā pārupitvā ca piṇḍāya carato ‘‘āmisalābho sītassa paṭighātāyā’’tiādinā nayena bhagavatā vuttappakāroyeva ca attho ‘attho’ nāma. Tassa vasena ‘sātthakasampajaññaṃ’ veditabbaṃ.

Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa ghanaṃ dupaṭṭaṃ; viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidānena hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ corānaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ jīvitantarāyakarañcāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ; viparītaṃ sappāyaṃ. Tassa vasenettha ‘sappāyasampajaññaṃ’ kammaṭṭhānāvijahanavaseneva ca ‘gocarasampajaññaṃ’ veditabbaṃ.

Abbhantare attā nāma koci cīvaraṃ pārupanto natthi. Vuttappakāracittakiriyāvāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti – ‘mayā kāyo pārupito’ti, kāyopi na jānāti – ‘ahaṃ cīvarena pārupito’ti. Dhātuyova dhātusamūhaṃ paṭicchādenti, paṭapilotikāya potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūpavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ. Na tehi nāgavammikarukkhādayo somanassaṃ vā domanassaṃ vā karonti. Evameva neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassanti. Evaṃ pavattapaṭisaṅkhānavasenettha ‘asammohasampajaññaṃ’ veditabbaṃ.

Pattadhāraṇepi pattaṃ sahasāva aggahetvā ‘imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmī’ti evaṃ pattaggahaṇapaccayā paṭilabhitabbaatthavasena ‘sātthakasampajaññaṃ’ veditabbaṃ. Kisadubbalasarīrassa pana garupatto asappāyo; yassa kassaci catupañcagaṇṭhikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na vaṭṭati; taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyova cīvare vuttanayeneva asappāyo. Nimittakammādivasena pana laddho, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantāsappāyova viparīto sappāyo. Tassa vasenettha ‘sappāyasampajaññaṃ’ kammaṭṭhānāvijahanavaseneva ‘gocarasampajaññaṃ’ veditabbaṃ.

Abbhantare attā nāma koci pattaṃ gaṇhanto natthi. Vuttappakāracittakiriyāvāyodhātuvipphāravaseneva pana pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti – ‘ahaṃ hatthehi gahito’ti. Hatthāpi na jānanti – ‘patto amhehi gahito’ti. Dhātuyova dhātusamūhaṃ gaṇhanti, saṇḍāsena aggivaṇṇapattagahaṇe viyāti. Evaṃ pavattapaṭisaṅkhānavasenettha ‘asammohasampajaññaṃ’ veditabbaṃ.

Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāyaṃ anāthamanusse disvā dayālukā purisā tesaṃ vaṇabandhapaṭṭacoḷakāni ceva kapālādīhi ca bhesajjāni upanāmenti. Tattha coḷakānipi kesañci saṇhāni kesañci thūlāni pāpuṇanti. Bhesajjakapālakānipi kesañci susaṇṭhānāni kesañci dussaṇṭhānāni pāpuṇanti. Na te tattha sumanā vā honti dummanā vā. Vaṇapaṭicchādanamatteneva hi coḷakena, bhesajjapariggahaṇamatteneva ca kapālakena tesaṃ attho. Evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya ca pattaṃ, kapāle bhesajjamiva ca patte laddhabhikkhaṃ sallakkheti – ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.

Asitādīsu asiteti piṇḍapātādibhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha ‘‘neva davāyā’’tiādinā nayena vutto aṭṭhavidhopi attho ‘attho’ nāma. Tassa vasena ‘sātthakasampajaññaṃ’ veditabbaṃ.

Lūkhapaṇītatittamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaṃ asappāyameva; viparītaṃ sappāyaṃ. Tassa vasenettha ‘sappāyasampajaññaṃ’ kammaṭṭhānāvijahanavaseneva ca ‘gocarasampajaññaṃ’ veditabbaṃ.

Abbhantare attā nāma koci bhuñjako natthi. Vuttappakāracittakiriyāvāyodhātuvipphāreneva pana pattapaṭiggahaṇaṃ nāma hoti. Cittakiriyāvāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti. Cittakiriyāvāyodhātuvipphāreneva ālopakaraṇaṃ, ālopauddharaṇaṃ, mukhavivaraṇañca hoti. Na koci kuñcikāya, na yantakena hanukaṭṭhiṃ vivarati. Cittakiriyāvāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ, uparidantānaṃ musalakiccasādhanaṃ, heṭṭhādantānaṃ udukkhalakiccasādhanaṃ, jivhāya hatthakiccasādhanañca hoti. Iti naṃ tattha aggajivhāya tanukakheḷo mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā anto pavesento nāma natthi; vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasanthāraṃ katvā dhārento nāma natthi; vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi; tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍakena vā yaṭṭhiyā vā bahi nīhārako nāma natthi; vāyodhātuyeva nīharati. Iti vāyodhātu atiharati ca vītiharati ca dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca nīharati ca. Pathavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca nīharati ca. Āpodhātu sineheti ca allattañca anupāleti. Tejodhātu antopaviṭṭhaṃ paripāceti. Ākāsadhātu añjaso hoti. Viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti. Evaṃ pavattapaṭisaṅkhānavasenettha ‘asammohasampajaññaṃ’ veditabbaṃ.

Apica gamanato, pariyesanato, paribhogato, āsayato, nidhānato, aparipakkato, paripakkato, phalato, nissandanato, sammakkhanatoti evaṃ dasavidhapaṭikūlabhāvapaccavekkhaṇatopettha ‘asammohasampajaññaṃ’ veditabbaṃ. Vitthārakathā panettha visuddhimagge āhārapaṭikūlasaññāniddesato gahetabbā.

Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pakkakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti; karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena ‘sātthakasampajaññaṃ’ veditabbaṃ.

Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyo hoti; patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ. Tassa vasena ‘sappāyasampajaññaṃ’ kammaṭṭhānāvijahanavaseneva ca ‘gocarasampajaññaṃ’ veditabbaṃ.

Abbhantare attā nāma koci uccārapassāvakammaṃ karonto natthi. Cittakiriyāvāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti na parassa; kevalaṃ pana sarīranissandova hoti. Yathā kiṃ? Yathā udakatumbhato purāṇaudakaṃ chaḍḍentassa neva taṃ attano hoti na paresaṃ, kevalaṃ paṭijagganamattameva hoti, evanti. Evaṃ pavattapaṭisaṅkhānavasenettha ‘asammohasampajaññaṃ’ veditabbaṃ.

Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Tattha abhikkantādīsu vuttanayeneva sampajānakāritā veditabbā.

Ayaṃ panettha aparopi nayo – eko hi bhikkhu gacchanto aññaṃ cintento aññaṃ vitakkento gacchati. Eko kammaṭṭhānaṃ avissajjetvāva gacchati. Tathā eko bhikkhu tiṭṭhanto, nisīdanto, sayanto aññaṃ cintento aññaṃ vitakkento sayati. Eko kammaṭṭhānaṃ avissajjetvāva sayati.

Ettakena pana na pākaṭaṃ hotīti caṅkamena dīpayiṃsu. Yo hi bhikkhu caṅkamanaṃ otaritvā caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti; ‘pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanavemajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā’ti evaṃ pariggaṇhanto pariggaṇhantoyeva bhavaṅgaṃ otāreti; uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhāti – ayaṃ bhikkhu gatādīsu sampajānakārī nāma hotīti.

Evaṃ pana sutte kammaṭṭhānaṃ avibhūtaṃ hoti. Kammaṭṭhānaṃ avibhūtaṃ na kātabbaṃ. Tasmā yo bhikkhu yāva sakkoti tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati – ‘kāyo acetano, mañco acetano. Kāyo na jānāti – ahaṃ mañce sayitoti. Mañcopi na jānāti – mayi kāyo sayitoti. Acetano kāyo acetane mañce sayito’ti. Evaṃ pariggaṇhanto pariggaṇhantoyeva cittaṃ bhavaṅgaṃ otāreti, pabujjhamāno kammaṭṭhānaṃ gahetvāva pabujjhati. Ayaṃ sutte sampajānakārī nāma hotīti.

Jāgariteti jāgaraṇe. Tattha ‘kiriyāmayapavattassa appavattiyā sati jāgaritaṃ nāma na hoti; kiriyāmayapavattavaḷañje pavattante jāgaritaṃ nāma hotī’ti pariggaṇhanto bhikkhu jāgarite sampajānakārī nāma hoti. Apica rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hoti.

Bhāsiteti kathane. Tattha ‘upādārūpassa saddāyatanassa appavatte sati bhāsitaṃ nāma na hoti; tasmiṃ pavattante hotī’ti pariggāhako bhikkhu bhāsite sampajānakārī nāma hoti. Vimuttāyatanasīsena dhammaṃ desentopi bāttiṃsa tiracchānakathā pahāya dasakathāvatthunissitaṃ kathaṃ kathentopi bhāsite sampajānakārī nāma hoti.

Tuṇhībhāveti akathane. Tattha ‘upādārūpassa saddāyatanassa pavattiyaṃ sati tuṇhībhāvo nāma natthi; appavattiyaṃ hotī’ti pariggāhako bhikkhu tuṇhībhāve sampajānakārī nāma hoti. Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā nisinnopi dutiyajjhānaṃ samāpannopi tuṇhībhāve sampajānakārīyeva nāma hoti.

Ettha ca eko iriyāpatho dvīsu ṭhānesu āgato. So heṭṭhā abhikkante paṭikkanteti ettha bhikkhācāragāmaṃ gacchato ca āgacchato ca addhānagamanavasena kathito. Gate ṭhite nisinneti ettha vihāre cuṇṇikapāduddhārairiyāpathavasena kathitoti veditabbo.

524. Tattha katamā satītiādi sabbaṃ uttānatthameva.

526. So vivittanti iminā kiṃ dasseti? Etassa bhikkhuno upāsanaṭṭhānaṃ yogapathaṃ sappāyasenāsanaṃ dasseti. Yassa hi abbhantare ettakā guṇā atthi, tassa anucchaviko araññavāso. Yassa panete natthi, tassa ananucchaviko. Evarūpassa hi araññavāso kāḷamakkaṭaacchataracchadīpimigādīnaṃ aṭavīvāsasadiso hoti. Kasmā? Icchāya ṭhatvā paviṭṭhattā. Tassa hi araññavāsamūlako koci attho natthi; araññavāsañceva āraññake ca dūseti; sāsane appasādaṃ uppādeti. Yassa pana abbhantare ettakā guṇā atthi, tasseva so anucchaviko. So hi araññavāsaṃ nissāya vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhitvā parinibbāti, sakalaaraññavāsaṃ upasobheti, āraññikānaṃ sīsaṃ dhovati, sakalasāsanaṃ pasāreti. Tasmā satthā evarūpassa bhikkhuno upāsanaṭṭhānaṃ yogapathaṃ sappāyasenāsanaṃ dassento so vivittaṃ senāsanaṃ bhajatītiādimāha. Tattha vivittanti suññaṃ appasaddaṃ appanigghosaṃ. Etameva hi atthaṃ dassetuṃ tañca anākiṇṇantiādi vuttaṃ. Tattha anākiṇṇanti asaṅkiṇṇaṃ asambādhaṃ. Tattha yassa senāsanassa sāmantā gāvutampi aḍḍhayojanampi pabbatagahanaṃ vanagahanaṃ nadīgahanaṃ hoti, na koci avelāya upasaṅkamituṃ sakkoti – idaṃ santikepi anākiṇṇaṃ nāma. Yaṃ pana aḍḍhayojanikaṃ vā yojanikaṃ vā hoti – idaṃ dūratāya eva anākiṇṇaṃ nāma hoti.

527. Seti ceva āsati ca etthāti senāsanaṃ. Tassa pabhedaṃ dassetuṃ mañco pīṭhantiādi vuttaṃ. Tattha mañcoti cattāro mañcā – masārako, bundikābaddho, kuḷīrapādako, āhaccapādakoti. Tathā pīṭhaṃ. Bhisīti pañca bhisiyo – uṇṇābhisi, coḷabhisi, vākabhisi, tiṇabhisi, paṇṇabhisīti. Bimbohananti sīsupadhānaṃ vuttaṃ. Taṃ vitthārato vidatthicaturaṅgulaṃ vaṭṭati, dīghato mañcavitthārappamāṇaṃ. Vihāroti samantā parihārapathaṃ antoyeva rattiṭṭhānadivāṭṭhānāni dassetvā katasenāsanaṃ. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dve kaṇṇikāni gahetvā kato dīghapāsādo. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. Māḷoti bhojanasālasadiso maṇḍalamāḷo; vinayaṭṭhakathāyaṃ pana ekakūṭasaṅgahito caturassapāsādoti vuttaṃ. Leṇanti pabbataṃ khaṇitvā vā pabbhārassa appahonakaṭṭhāne kuṭṭaṃ uṭṭhāpetvā vā katasenāsanaṃ. Guhāti bhūmidari vā yattha rattindivaṃ dīpaṃ laddhuṃ vaṭṭati, pabbataguhā vā bhūmiguhā vā. Rukkhamūlanti rukkhassa heṭṭhā parikkhittaṃ vā aparikkhittaṃ vā. Veḷugumboti veḷugaccho. Yattha vā pana bhikkhū paṭikkamantīti ṭhapetvā vā etāni mañcādīni yattha bhikkhū sannipatanti, yaṃ tesaṃ sannipātārahaṭṭhānaṃ, sabbametaṃ senāsanaṃ.

528. Bhajatīti upeti. Sambhajatīti tattha abhirativasena anukkaṇṭhito suṭṭhu upeti. Sevatīti nivāsanavasena sevati nisevatīti anukkaṇṭhamāno sannisito hutvā sevati. Saṃsevatīti senāsanavattaṃ sampādento sammā sevati.

529. Idāni yaṃ taṃ vivittanti vuttaṃ, tassa pabhedaṃ dassetuṃ araññaṃ rukkhamūlantiādi āraddhaṃ. Tattha araññanti vinayapariyāyena tāva ‘‘ṭhapetvā gāmañca gāmūpacārañca avasesaṃ arañña’’nti (pārā. 12) āgataṃ. Suttantapariyāyena āraññikaṃ bhikkhuṃ sandhāya ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikapacchima’’nti (pāci. 573) āgataṃ. Vinayasuttantā pana ubhopi pariyāyadesanā nāma. Abhidhammo nippariyāyadesanāti abhidhammapariyāyena araññaṃ dassetuṃ nikkhamitvā bahi indakhīlāti vuttaṃ; indakhīlato bahi nikkhamitvāti attho.

530. Rukkhamūlādīnaṃ pakatiyā ca suviññeyyabhāvato rukkhamūlaṃyeva rukkhamūlantiādi vuttaṃ. Apicettha rukkhamūlanti yaṃkiñci sītacchāyaṃ vivittaṃ rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena daritaṃ udakena bhinnaṃ pabbatappadesaṃ; yaṃ nitumbantipi nadīkuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā honti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītaṃ katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antaraṃ, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge (visuddhi. 1.34) vuttaṃ.

531. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevassa niddese ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādi vuttaṃ. Yasmā vā rukkhamūlādīsu idamevekaṃ bhājetvā dassitaṃ, tasmāssa nikkhepapaṭipāṭiyā niddesaṃ akatvā sabbapariyante niddeso katoti veditabbo. Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsi. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti; taṃ sandhāyetaṃ vuttaṃ. Vanapatthaniddese salomahaṃsānanti yattha paviṭṭhassa lomahaṃso uppajjati; evarūpānaṃ bhīsanakasenāsanānaṃ. Pariyantānanti dūrabhāvena pariyante ṭhitānaṃ. Na manussūpacārānanti kasanavapanavasena manussehi upacaritabbaṃ vanantaṃ atikkamitvā ṭhitānaṃ. Durabhisambhavānanti aladdhavivekassādehi abhibhuyya vasituṃ nasakkuṇeyyānaṃ.

532. Appasaddādiniddese appasaddanti vacanasaddena appasaddaṃ.

533. Appanigghosanti nagaranigghosasaddena appanigghosaṃ. Yasmā pana ubhayampetaṃ saddaṭṭhena ekaṃ, tasmāssa niddese ‘‘yadeva taṃ appasaddaṃ tadeva taṃ appanigghosa’’nti vuttaṃ. Vijanavātanti anusañcaraṇajanassa sarīravātena virahitaṃ. Vijanavādantipi pāṭho; antojanavādena virahitanti attho. Yasmā pana yaṃ appanigghosaṃ, tadeva janasañcaraṇena ca janavādena ca virahitaṃ hoti, tasmāssa niddese ‘‘yadeva taṃ appanigghosaṃ tadeva taṃ vijanavāta’’nti vuttaṃ. Manussarāhaseyyakanti manussānaṃ rahassakiriyaṭṭhāniyaṃ. Yasmā pana taṃ janasañcaraṇarahitaṃ hoti, tenassa niddese ‘‘yadeva taṃ vijanavātaṃ tadeva taṃ manussarāhaseyyaka’’nti vuttaṃ. Paṭisallānasāruppanti vivekānurūpaṃ. Yasmā pana taṃ niyameneva manussarāhaseyyakaṃ hoti, tasmāssa niddese ‘‘yadeva taṃ manussarāhaseyyakaṃ tadeva taṃ paṭisallānasāruppa’’nti vuttaṃ.

534. Araññagatādiniddese araññaṃ vuttameva. Tathā rukkhamūlaṃ. Avasesaṃ pana sabbampi senāsanaṃ suññāgārena saṅgahitaṃ.

535. Pallaṅkaṃ ābhujitvāti samantato ūrubaddhāsanaṃ bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujuṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā nuppajjanti. Tāsu na uppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuḍḍhiṃ phātiṃ upagacchati.

536. Ujuko hoti kāyo ṭhito paṇihitoti idampi hi imamevatthaṃ sandhāya vuttaṃ.

537. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vuttaṃ ‘‘ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā’’ti. Mukhanimittanti cettha uttaroṭṭhassa vemajjhappadeso daṭṭhabbo, yattha nāsikavāto paṭihaññati; atha vā parīti pariggahaṭṭho, mukhanti niyyānaṭṭho, satīti upaṭṭhānaṭṭho; tena vuccati ‘‘parimukhaṃ sati’’nti evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164) vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo ‘‘pariggahitaniyyānaṃ satiṃ katvā’’ti.

538. Abhijjhāniddeso uttānatthoyeva. Ayaṃ panettha saṅkhepavaṇṇanā – abhijjhaṃ loke pahāyāti lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko. Tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha attho.

539. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho.

541. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parisodheti; yathā naṃ sā muñcati ceva, muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. Niddesapadesu panassa āsevanto sodheti, bhāvento visodheti, bahulīkaronto parisodhetīti evamattho veditabbo. Mocetītiādīsupi eseva nayo.

542-543. Byāpādadosaṃ pahāyātiādīnampi imināva nayena attho veditabbo. Byāpajjati iminā cittaṃ pūtikummāsādayo viya pakatiṃ jahatīti byāpādo. Vikārappattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhassevādhivacanaṃ. Teneva vuttaṃ ‘‘yo byāpādo so padoso; yo padoso so byāpādo’’ti. Yasmā cesa sabbasaṅgāhikavasena niddiṭṭho, tasmā ‘‘sabbapāṇabhūtahitānukampī’’ti avatvā ‘‘abyāpannacitto’’ti ettakameva vuttaṃ.

546. Thinaṃ cittagelaññaṃ, middhaṃ cetasikagelaññaṃ; thinañca middhañca thinamiddhaṃ. Santā hontīti ime dvepi dhammā nirodhasantatāya santā hontīti. Idaṃ sandhāyettha vacanabhedo kato.

549. Ālokasaññīti rattimpi divāpi diṭṭhālokasañjānanasamatthāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato.

550. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārakattā vuttaṃ.

553. Vigatathinamiddhatāya pana ālokasaññāya niddesapadesu cattattātiādīni aññamaññavevacanāneva. Tattha cattattāti cattakāraṇā. Sesapadesupi eseva nayo. Cattattāti idaṃ panettha sakabhāvapariccajanavasena vuttaṃ. Vantattāti idaṃ puna anādiyanabhāvadassanavasena. Muttattāti idaṃ santatito vinimocanavasena. Pahīnattāti idaṃ muttassāpi katthaci ṭhānābhāvavasena. Paṭinissaṭṭhattāti idaṃ pubbe ādinnapubbassa nissaggadassanavasena. Paṭimuñcato vā nissaṭṭhattā bhāvanābalena abhibhuyya nissaṭṭhattāti attho. Pahīnapaṭinissaṭṭhattāti yathāvikkhambhanavaseneva pahānaṃ hoti, punappunaṃ santatiṃ na ajjhāruhati, tathā paṭinissaṭṭhattāti. Ālokā hotīti sappabhā hoti. Nirāvaraṇaṭṭhena vivaṭā. Nirupakkilesaṭṭhena parisuddhā. Pabhassaraṭṭhena pariyodātā.

556. Uddhaccakukkuccanti ettha uddhatākāro uddhaccaṃ, ārammaṇe anicchayatāya vatthujjhācāro kukkuccaṃ. Idhāpi ‘‘santā hontī’’ti purimanayeneva vacanabhedo veditabbo.

558. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. Niddesepissa tiṇṇoti idaṃ vicikicchāya animuggabhāvadassanavasena vuttaṃ. Uttiṇṇoti idaṃ tassā atikkamadassanavasena. Nittiṇṇoti idaṃ bhāvanābalena abhibhuyya upaddave tiṇṇabhāvadassanavasena. Pāraṅgatoti nibbicikicchābhāvasaṅkhātaṃ vicikicchāpāraṃ gato. Pāramanuppattoti tadeva pāraṃ bhāvanānuyogena pattoti. Evamassa paṭipattiyā saphalataṃ dasseti.

559. Akathaṃkathīti ‘kathamidaṃ kathamida’nti evaṃ pavattāya kathaṃkathāya virahito. Kusalesu dhammesūti anavajjadhammesu. Na kaṅkhatīti ‘ime nu kho kusalā’ti kaṅkhaṃ na uppādeti. Na vicikicchatīti te dhamme sabhāvato vinicchetuṃ na kicchati, na kilamati. Akathaṃkathī hotīti ‘kathaṃ nu kho ime kusalā’ti kathaṃkathāya rahito hoti. Nikkathaṃkathī vigatakathaṃkathoti tasseva vevacanaṃ. Vacanattho panettha kathaṃkathāto nikkhantoti nikkathaṃkatho. Vigatā kathaṃkathā assāti vigatakathaṃkatho.

562. Upakkileseti upakkilesabhūte. Te hi cittaṃ upagantvā kilissanti. Tasmā upakkilesāti vuccanti.

563. Paññāya dubbalīkaraṇeti yasmā ime nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannā api aṭṭha samāpattiyo pañca vā abhiññāyo upacchinditvā pātenti, tasmā ‘paññāya dubbalīkaraṇā’ti vuccanti. ‘Anuppannā ceva paññā na uppajjati, uppannā ca paññā nirujjhatī’ti idampi hi imamevatthaṃ sandhāya vuttaṃ. Sesamettha sabbaṃ heṭṭhā tattha tattha pakāsitattā uttānatthameva.

564. Vivicceva kāmehītiādīsupi niddesesu yaṃ vattabbaṃ siyā, taṃ heṭṭhā cittuppādakaṇḍe (dha. sa. aṭṭha. 160) rūpāvacaraniddese idheva ca tattha tattha vuttameva. Kevalañhi dutiyatatiyacatutthajjhānaniddesesupi yathā tāni jhānāni heṭṭhā ‘tivaṅgikaṃ jhānaṃ hoti, duvaṅgikaṃ jhānaṃ hotī’ti vuttāni, evaṃ avatvā ‘‘ajjhattaṃ sampasādana’’ntiādivacanato pariyāyena sampasādādīhi saddhiṃ tāni aṅgāni gahetvā ‘‘jhānanti sampasādo pītisukhaṃ cittassekaggatā’’tiādinā nayena taṃ taṃ jhānaṃ niddiṭṭhanti ayamettha viseso.

588. Yaṃ taṃ ariyā ācikkhantītipadaniddese pana kiñcāpi ‘ācikkhanti desentī’tiādīni sabbāneva aññamaññavevacanāni, evaṃ santepi ‘upekkhako satimā sukhavihārī’tiādiuddesavasena ācikkhanti, niddesavasena desenti, paṭiniddesavasena paññāpenti, tena tena pakārena atthaṃ ṭhapetvā paṭṭhapenti, tassa tassatthassa kāraṇaṃ dassentā vivaranti, byañjanavibhāgaṃ dassentā vibhajanti, nikkujjitabhāvaṃ gambhīrabhāvañca nīharitvā vā sotūnaṃ ñāṇassa patiṭṭhaṃ janayantā uttāniṃ karonti, sabbehipi imehi ākārehi sotūnaṃ aññāṇandhakāraṃ vidhamentā pakāsentīti evamattho daṭṭhabbo.

Samatikkamaniddesepi tattha tattha tehi tehi dhammehi vuṭṭhitattā atikkamanto, uparibhūmippattiyā vītikkanto, tato aparihānibhāvena samatikkantoti evamattho daṭṭhabbo.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

623. Abhidhammabhājanīye heṭṭhā cittuppādakaṇḍe āgatanayeneva tanti ṭhapitā. Tasmā tattha sabbesampi kusalavipākakiriyavasena niddiṭṭhānaṃ jhānānaṃ tattha vuttanayeneva attho veditabbo. Suddhikanavakādibhedopi sabbo tattha vuttasadisoyevāti.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

638. Pañhāpucchake pāḷianusāreneva jhānānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana tiṇṇaṃ jhānānaṃ nimittārammaṇattā parittārammaṇādibhāvena navattabbatā veditabbā. Lokuttarā panettha maggakāle phalakāle vā siyā appamāṇārammaṇā. Catutthaṃ jhānaṃ siyā parittārammaṇanti ettha kusalato terasa catutthajjhānāni sabbatthapādakacatutthaṃ, iddhividhacatutthaṃ, dibbasotañāṇacatutthaṃ, cetopariyañāṇacatutthaṃ, pubbenivāsañāṇacatutthaṃ, dibbacakkhuñāṇacatutthaṃ, yathākammūpagañāṇacatutthaṃ, anāgataṃsañāṇacatutthaṃ, ākāsānañcāyatanādicatutthaṃ, lokuttaracatutthanti.

Tattha sabbatthapādakacatutthaṃ navattabbārammaṇameva hoti.

Iddhividhacatutthaṃ cittavasena kāyaṃ pariṇāmentassa adissamānena kāyena pāṭihāriyakaraṇe kāyārammaṇattā parittārammaṇaṃ, kāyavasena cittaṃ pariṇāmentassa dissamānena kāyena pāṭihāriyaṃ katvā brahmalokaṃ gacchantassa samāpatticittārammaṇattā mahaggatārammaṇaṃ.

Dibbasotañāṇacatutthaṃ saddārammaṇattā parittārammaṇaṃ.

Cetopariyañāṇacatutthaṃ kāmāvacaracittajānanakāle parittārammaṇaṃ, rūpāvacarārūpāvacaracittajānanakāle mahaggatārammaṇaṃ, lokuttaracittajānanakāle appamāṇārammaṇaṃ. Cetopariyañāṇalābhī pana puthujjano puthujjanānaṃyeva cittaṃ jānāti, na ariyānaṃ. Sotāpanno sotāpannassa ceva puthujjanassa ca; sakadāgāmī sakadāgāmino ceva heṭṭhimānañca dvinnaṃ; anāgāmī anāgāmino ceva heṭṭhimānañca tiṇṇaṃ; khīṇāsavo sabbesampi jānāti.

Pubbenivāsañāṇacatutthaṃ kāmāvacarakkhandhānussaraṇakāle parittārammaṇaṃ, rūpāvacarārūpāvacarakkhandhānussaraṇakāle mahaggatārammaṇaṃ, ‘‘atīte buddhapaccekabuddhakhīṇāsavā maggaṃ bhāvayiṃsu, phalaṃ sacchikariṃsū’’ti anussaraṇakāle appamāṇārammaṇaṃ, nāmagottānussaraṇakāle navattabbārammaṇaṃ.

Dibbacakkhuñāṇacatutthaṃ vaṇṇārammaṇattā parittārammaṇaṃ.

Yathākammūpagañāṇacatutthaṃ kāmāvacarakammānussaraṇakāle parittārammaṇaṃ, rūpāvacarārūpāvacarakammānussaraṇakāle mahaggatārammaṇaṃ.

Anāgataṃsañāṇacatutthaṃ anāgate kāmadhātuyā nibbattijānanakāle parittārammaṇaṃ, rūpārūpabhavesu nibbattijānanakāle mahaggatārammaṇaṃ, ‘‘anāgate buddhapaccekabuddhakhīṇāsavā maggaṃ bhāvessanti, phalaṃ sacchikarissantī’’ti jānanakāle appamāṇārammaṇaṃ, ‘‘anāgate saṅkho nāma rājā bhavissatī’’tiādinā (dī. ni. 3.108) nayena nāmagottānussaraṇakāle navattabbārammaṇaṃ.

Ākāsānañcāyatanaākiñcaññāyatanacatutthaṃ navattabbārammaṇaṃ. Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ mahaggatārammaṇaṃ.

Lokuttaracatutthaṃ appamāṇārammaṇaṃ.

Kiriyatopi tesaṃ dvādasannaṃ jhānānaṃ idameva ārammaṇavidhānaṃ. Tīṇi jhānāni namaggārammaṇāti paccavekkhaṇañāṇaṃ vā cetopariyādiñāṇaṃ vā maggaṃ ārammaṇaṃ kareyya, tīṇi jhānāni tathā appavattito namaggārammaṇā, sahajātahetuvasena pana siyā maggahetukā; vīriyajeṭṭhikāya vā vīmaṃsājeṭṭhikāya vā maggabhāvanāya maggādhipatino; chandacittajeṭṭhakakāle phalakāle ca navattabbā.

Catutthaṃ jhānanti idhāpi kusalato terasasu catutthajjhānesu sabbatthapādakaiddhividhadibbasotadibbacakkhuyathākammūpagañāṇacatutthañceva catubbidhañca āruppacatutthaṃ maggārammaṇādibhāvena na vattabbaṃ. Cetopariyapubbenivāsaanāgataṃsañāṇacatutthaṃ pana maggārammaṇaṃ hoti. Na vattabbaṃ maggahetukaṃ maggādhipatīti vā; lokuttaracatutthaṃ maggārammaṇaṃ na hoti; maggakāle pana sahajātahetuvasena maggahetukaṃ; vīriyavīmaṃsājeṭṭhikāya maggabhāvanāya maggādhipati; chandacittajeṭṭhikāya ceva maggabhāvanāya phalakāle ca na vattabbaṃ. Kiriyatopi dvādasasu jhānesu ayameva nayo.

Tīṇi jhānāni na vattabbāti atītādīsu ekadhammampi ārabbha appavattito navattabbāti veditabbā.

Catutthaṃ jhānanti kusalato terasasu catutthajjhānesu sabbatthapādakacatutthaṃ navattabbārammaṇameva. Iddhividhacatutthaṃ kāyavasena cittapariṇāmane samāpatticittārammaṇattā atītārammaṇaṃ; ‘‘anāgate imāni pupphāni mā milāyiṃsu, dīpā mā nibbāyiṃsu, eko aggikkhandho samuṭṭhātu, pabbato samuṭṭhātū’’ti adhiṭṭhānakāle anāgatārammaṇaṃ; cittavasena kāyapariṇāmanakāle kāyārammaṇattā paccuppannārammaṇaṃ. Dibbasotañāṇacatutthaṃ saddārammaṇattā paccuppanārammaṇaṃ. Cetopariyañāṇacatutthaṃ atīte sattadivasabbhantare uppajjitvā niruddhacittajānanakāle atītārammaṇaṃ; anāgate sattadivasabbhantare uppajjanakacittajānanakāle anāgatārammaṇaṃ. ‘‘Yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amuṃ nāma vitakkaṃ vitakkessatīti. So bahuñcepi ādisati, tatheva taṃ hoti no aññathā’’ti iminā hi suttena (a. ni. 3.61) cetopariyañāṇasseva pavatti pakāsitā. Addhānapaccuppannasantatipaccuppannavaseneva paccuppannaṃ ārabbha pavattikāle paccuppannārammaṇaṃ. Vitthārakathā panettha heṭṭhāaṭṭhakathākaṇḍavaṇṇanāyaṃ vuttanayeneva veditabbā.

Pubbenivāsañāṇacatutthaṃ atītakkhandhānussaraṇakāle atītārammaṇaṃ, nāmagottānussaraṇakāle navattabbārammaṇaṃ. Dibbacakkhuñāṇacatutthaṃ vaṇṇārammaṇattā paccuppannārammaṇaṃ. Yathākammūpagañāṇacatutthaṃ atītakammameva ārammaṇaṃ karotīti atītārammaṇaṃ. Anāgataṃsañāṇacatutthaṃ anāgatakkhandhānussaraṇakāle anāgatārammaṇaṃ, nāmagottānussaraṇakāle navattabbārammaṇaṃ. Ākāsānañcāyatanaākiñcaññāyatanacatutthaṃ navattabbārammaṇameva. Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ atītārammaṇameva. Lokuttaracatutthaṃ navattabbārammaṇameva. Kiriyatopi dvādasasu catutthajjhānesu eseva nayo.

Tīṇi jhānāni bahiddhārammaṇāti ajjhattato bahiddhābhūtaṃ nimittaṃ ārabbha pavattito bahiddhārammaṇā.

Catutthaṃ jhānanti idhāpi kusalato terasasu catutthajjhānesu sabbatthapādakacatutthaṃ bahiddhārammaṇameva.

Iddhividhacatutthaṃ kāyavasena cittapariṇāmanepi cittavasena kāyapariṇāmanepi attanova kāyacittārammaṇattā ajjhattārammaṇaṃ; ‘‘bahiddhā hatthimpi dassetī’’tiādinā nayena pavattakāle bahiddhārammaṇaṃ.

Dibbasotañāṇacatutthaṃ attano kucchigatasaddārammaṇakāle ajjhattārammaṇaṃ, parassa saddārammaṇakāle bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ.

Cetopariyañāṇacatutthaṃ bahiddhārammaṇameva.

Pubbenivāsañāṇacatutthaṃ attano khandhānussaraṇakāle ajjhattārammaṇaṃ, parassa khandhānañceva nāmagottassa ca anussaraṇakāle bahiddhārammaṇaṃ.

Dibbacakkhuñāṇacatutthaṃ attano rūpārammaṇakāle ajjhattārammaṇaṃ, parassa rūpārammaṇakāle bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ.

Yathākammūpagañāṇacatutthaṃ attano kammajānanakāle ajjhattārammaṇaṃ, parassa kammajānanakāle bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ.

Anāgataṃsañāṇacatutthaṃ attano anāgate nibbattijānanakāle ajjhattārammaṇaṃ, parassa khandhānussaraṇakāle ceva nāmagottānussaraṇakāle ca bahiddhārammaṇaṃ, ubhayavasenāpi ajjhattabahiddhārammaṇaṃ.

Ākāsānañcāyatanacatutthaṃ bahiddhārammaṇaṃ. Ākiñcaññāyatanacatutthaṃ navattabbārammaṇaṃ. Viññāṇañcāyatananevasaññānāsaññāyatanacatutthaṃ ajjhattārammaṇaṃ.

Lokuttaracatutthaṃ bahiddhārammaṇameva. Kiriyatopi dvādasasu jhānesu ayameva nayoti.

Imasmiṃ pana jhānavibhaṅge sammāsambuddhena suttantabhājanīyepi lokiyalokuttaramissakāneva jhānāni kathitāni; abhidhammabhājanīyepi pañhāpucchakepi. Tayopi hi ete nayā tebhūmakadhammamissakattā ekaparicchedā eva. Evamayaṃ jhānavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Jhānavibhaṅgavaṇṇanā niṭṭhitā.

13. Appamaññāvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

642. Idāni tadanantare appamaññāvibhaṅge catassoti gaṇanaparicchedo. Appamaññāyoti pharaṇaappamāṇavasena appamaññāyo. Etā hi ārammaṇavasena appamāṇe vā satte pharanti, ekasattampi vā anavasesapharaṇavasena pharantīti pharaṇaappamāṇavasena appamaññāyoti vuccanti. Idha bhikkhūti imasmiṃ sāsane bhikkhu. Mettāsahagatenāti mettāya samannāgatena. Cetasāti cittena. Ekaṃ disanti ekissā disāya. Paṭhamapariggahitaṃ sattaṃ upādāya ekadisāpariyāpannasattapharaṇavasena vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ katvā. Viharatīti brahmavihārādhiṭṭhitaṃ iriyāpathavihāraṃ pavatteti. Tathā dutiyanti yathā puratthimādīsu disāsu yaṃ kiñci ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ tatiyaṃ catutthañcāti attho.

Iti uddhanti teneva ca nayena uparimaṃ disanti vuttaṃ hoti. Adho tiriyanti adhodisampi tiriyaṃdisampi evameva. Ettha ca adhoti heṭṭhā, tiriyanti anudisā. Evaṃ sabbadisāsu assamaṇḍale assamiva mettāsahagataṃ cittaṃ sāretipi paccāsāretipīti ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇaṃ dassitaṃ. Sabbadhītiādi pana anodhiso dassanatthaṃ vuttaṃ. Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu hīnamajjhimukkaṭṭhamittasapattamajjhattādippabhedesu attatāya ‘ayaṃ parasatto’ti vibhāgaṃ akatvā attasamatāyāti vuttaṃ hoti; atha vā sabbattatāyāti sabbena cittabhāvena īsakampi bahi avikkhipamānoti vuttaṃ hoti. Sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Lokanti sattalokaṃ.

Vipulenātievamādipariyāyadassanato panettha puna ‘‘mettāsahagatenā’’ti vuttaṃ. Yasmā vā ettha odhiso pharaṇe viya puna ‘tathā’saddo ‘iti’saddo vā na vutto, tasmā puna ‘‘mettāsahagatena cetasā’’ti vuttaṃ; nigamanavasena vā etaṃ vuttaṃ. Vipulenāti ettha ca pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ mahaggataṃ, paguṇavasena appamāṇaṃ, sattārammaṇavasena ca appamāṇaṃ, byāpādapaccatthikappahānena averaṃ, domanassappahānato abyāpajjhaṃ, niddukkhanti vuttaṃ hoti. Ayaṃ tāva ‘‘mettāsahagatena cetasā’’tiādinā nayena ṭhapitāya mātikāya attho.

643. Idāni yadetaṃ ‘‘kathañca, bhikkhave, mettāsahagatena cetasā’’tiādinā nayena vuttaṃ padabhājanīyaṃ, tattha yasmā idaṃ kammaṭṭhānaṃ dosacaritassa sappāyaṃ, tasmā yathārūpe puggale ayaṃ mettā appanaṃ pāpuṇāti, taṃ mettāya vatthubhūtaṃ puggalaṃ tāva dassetuṃ seyyathāpi nāma ekaṃ puggalantiādi vuttaṃ. Tattha seyyathāpi nāmāti opammatthe nipāto, yathā ekaṃ puggalanti attho. Piyanti pemanīyaṃ. Manāpanti hadayavuḍḍhikaraṃ. Tattha pubbeva sannivāsena paccuppannahitena vā piyo nāma hoti, sīlādiguṇasamāyogena manāpo nāma; dānasamānattatāhi vā piyatā, piyavacanaatthacariyatāhi manāpatā veditabbā. Yasmā cettha piyatāya imassa byāpādassa pahānaṃ hoti, tato mettā sukhaṃ pharati, manāpatāya udāsīnatā na saṇṭhāti, hirottappañca paccupaṭṭhāti, tato hirottappānupālitā mettā na parihāyati, tasmā taṃ upamaṃ katvā idaṃ vuttaṃ – piyaṃ manāpanti. Mettāyeyyāti mettāya phareyya; tasmiṃ puggale mettaṃ kareyya pavatteyyāti attho. Evameva sabbe satteti yathā piyaṃ puggalaṃ mettāyeyya, evaṃ tasmiṃ puggale appanāppattāya vasībhāvaṃ upagatāya mettāya majjhattaverisaṅkhātepi sabbe satte anukkamena pharatīti attho. Metti mettāyanātiādīni vuttatthāneva.

644. Vidisaṃ vāti padaṃ tiriyaṃ vāti etassa atthavibhāvanatthaṃ vuttaṃ.

645. Pharitvāti ārammaṇakaraṇavasena phusitvā. Adhimuñcitvāti adhikabhāvena muñcitvā, yathā muttaṃ sumuttaṃ hoti suppasāritaṃ suvitthataṃ tathā muñcitvāti attho.

648. Sabbadhiādiniddese yasmā tīṇipi etāni padāni sabbasaṅgāhikāni, tasmā nesaṃ ekatova atthaṃ dassetuṃ sabbena sabbantiādi vuttaṃ. Tassattho heṭṭhā vuttoyeva.

650. Vipulādiniddese yasmā yaṃ appanāppattaṃ hutvā anantasattapharaṇavasena vipulaṃ, taṃ niyamato bhūmivasena mahaggataṃ hoti. Yañca mahaggataṃ taṃ appamāṇagocaravasena appamāṇaṃ. Yaṃ appamāṇaṃ taṃ paccatthikavighātavasena averaṃ. Yañca averaṃ taṃ vihatabyāpajjatāya abyāpajjaṃ. Tasmā ‘‘yaṃ vipulaṃ taṃ mahaggata’’ntiādi vuttaṃ. Avero abyāpajjoti cettha liṅgavipariyāyena vuttaṃ. Manena vā saddhiṃ yojanā kātabbā – yaṃ appamāṇaṃ cittaṃ, so avero mano; yo avero so abyāpajjoti. Apicettha heṭṭhimaṃ heṭṭhimaṃ padaṃ uparimassa uparimassa, uparimaṃ vā uparimaṃ heṭṭhimassa heṭṭhimassa atthotipi veditabbo.

653. Seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durupetanti idampi karuṇāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Evarūpasmiñhi puggale balavakāruññaṃ uppajjati. Tattha duggatanti dukkhena samaṅgībhāvaṃ gataṃ. Durupetanti kāyaduccaritādīhi upetaṃ. Gatikulabhogādivasena vā tamabhāve ṭhito puggalo duggato, kāyaduccaritādīhi upetattā tamaparāyaṇabhāve ṭhito durupetoti evamettha attho veditabbo.

663. Ekaṃ puggalaṃ piyaṃ manāpanti idampi muditāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Tattha gatikulabhogādivasena jotibhāve ṭhito piyo, kāyasucaritādīhi upetattā jotiparāyaṇabhāve ṭhito manāpoti veditabbo.

673. Neva manāpaṃ na amanāpanti idampi upekkhāya vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Tattha mittabhāvaṃ asampattatāya neva manāpo, amittabhāvaṃ asampattatāya na amanāpoti veditabbo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ heṭṭhā cittuppādakaṇḍe vuttameva. Bhāvanāvidhānampi etesaṃ kammaṭṭhānānaṃ visuddhimagge vitthārato kathitamevāti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

Abhidhammabhājanīyaṃ kusalatopi vipākatopi kiriyatopi heṭṭhā cittuppādakaṇḍe bhājitanayeneva bhājitaṃ. Atthopissa tattha vuttanayeneva veditabbo.

3. Pañhāpucchakavaṇṇanā

Pañhāpucchake pāḷianusāreneva mettādīnaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbāpi tīsu tikesu navatabbārammaṇā eva. Ajjhattārammaṇattike bahiddhārammaṇāti. Imasmiṃ pana appamaññāvibhaṅge sammāsambuddhena suttantabhājanīyepi lokiyā eva appamaññāyo kathitā, abhidhammabhājanīyepi pañhāpucchakepi. Tayopi hi ete nayā lokiyattā ekaparicchedā eva. Evamayaṃ appamaññāvibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Appamaññāvibhaṅgavaṇṇanā niṭṭhitā.

14. Sikkhāpadavibhaṅgo

1. Abhidhammabhājanīyavaṇṇanā

703. Idāni tadanantare sikkhāpadavibhaṅge pañcāti gaṇanaparicchedo. Sikkhāpadānīti sikkhitabbapadāni; sikkhākoṭṭhāsāti attho. Apica upari āgatā sabbepi kusalā dhammā sikkhitabbato sikkhā. Pañcasu pana sīlaṅgesu yaṃkiñci aṅgaṃ tāsaṃ sikkhānaṃ patiṭṭhānaṭṭhena padanti sikkhānaṃ padattā sikkhāpadāni. Pāṇātipātāti pāṇassa atipātā ghātanā māraṇāti attho. Veramaṇīti virati. Adinnādānāti adinnassa ādānā; parapariggahitassa haraṇāti attho. Kāmesūti vatthukāmesu. Micchācārāti kilesakāmavasena lāmakācārā. Musāvādāti abhūtavādato. Surāmerayamajjapamādaṭṭhānāti ettha surāti piṭṭhasurā, pūvasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo, phalāsavo, guḷāsavo, madhvāsavo, sambhārasaṃyuttoti pañca āsavā. Tadubhayampi madanīyaṭṭhena majjaṃ. Yāya cetanāya taṃ pivanti, sā pamādakāraṇattā pamādaṭṭhānaṃ; tasmā surāmerayamajjapamādaṭṭhānā. Ayaṃ tāvettha mātikānikkhepassa attho.

704. Padabhājanīye pana yasmiṃ samaye kāmāvacarantiādi sabbaṃ heṭṭhā vuttanayattā uttānatthameva. Yasmā pana na kevalaṃ viratiyeva sikkhāpadaṃ, cetanāpi sikkhāpadameva, tasmā taṃ dassetuṃ dutiyanayo dassito. Yasmā ca na kevalaṃ eteyeva dve dhammā sikkhāpadaṃ, cetanāsampayuttā pana paropaṇṇāsadhammāpi sikkhitabbakoṭṭhāsato sikkhāpadameva, tasmā tatiyanayopi dassito.

Tattha duvidhaṃ sikkhāpadaṃ pariyāyasikkhāpadaṃ nippariyāyasikkhāpadañca. Tattha virati nippariyāyasikkhāpadaṃ. Sā hi ‘‘pāṇātipātā veramaṇī’’ti pāḷiyaṃ āgatā, no cetanā. Viramanto ca tāya eva tato tato viramati, na cetanāya. Cetanaṃ pana āharitvā dassesi. Tathā sesacetanāsampayuttadhamme. Vītikkamakāle hi veracetanā dussīlyaṃ nāma. Tasmā sā viratikālepi susīlyavasena vuttā. Phassādayo taṃsampayuttattā gahitāti.

Idāni etesu sikkhāpadesu ñāṇasamuttejanatthaṃ imesaṃ pāṇātipātādīnaṃ dhammato, koṭṭhāsato, ārammaṇato, vedanāto, mūlato, kammato, sāvajjato, payogato ca vinicchayo veditabbo.

Tattha ‘dhammato’ti pañcapete pāṇātipātādayo cetanādhammāva honti. ‘Koṭṭhāsato’ pañcapi kammapathā eva.

‘Ārammaṇato’ pāṇātipāto jīvitindriyārammaṇo. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā. Micchācāro itthipurisārammaṇo. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā. Surāpānaṃ saṅkhārārammaṇaṃ.

‘Vedanāto’ pāṇātipāto dukkhavedano. Adinnādānaṃ tivedanaṃ. Tañhi haṭṭhatuṭṭhassa adinnaṃ ādiyato sukhavedanaṃ hoti, bhītakāle dukkhavedanaṃ, majjhattassa hutvā gaṇhato adukkhamasukhavedanaṃ. Micchācāro sukhavedano vā adukkhamasukhavedano vā. Musāvādo adinnādānaṃ viya tivedano. Surāpānaṃ sukhamajjhattavedanaṃ.

‘Mūlato’ pāṇātipāto dosamohamūlo. Adinnādānaṃ kiñcikāle lobhamohamūlaṃ, kiñcikāle dosamohamūlaṃ. Micchācāro lobhamohamūlo. Musāvādo kiñcikāle lobhamohamūlo, kiñcikāle dosamohamūlo. Surāpānaṃ lobhamohamūlaṃ.

‘Kammato’ musāvādo cettha vacīkammaṃ. Sesā kāyakammameva.

‘Sāvajjato’ pāṇātipāto atthi appasāvajjo, atthi mahāsāvajjo. Tathā adinnādānādīni. Tesaṃ nānākaraṇaṃ heṭṭhā dassitameva.

Ayaṃ pana aparo nayo – kunthakipillikassa hi vadho appasāvajjo, tato mahantatarassa mahāsāvajjo; sopi appasāvajjo, tato mahantatarāya sakuṇikāya mahāsāvajjo; tato godhāya, tato sasakassa, tato migassa, tato gavayassa, tato assassa, tato hatthissa vadho mahāsāvajjo, tatopi dussīlamanussassa, tato gorūpasīlakamanussassa, tato saraṇagatassa, tato pañcasikkhāpadikassa, tato sāmaṇerassa, tato puthujjanabhikkhuno, tato sotāpannassa, tato sakadāgāmissa, tato anāgāmissa, tato khīṇāsavassa vadho atimahāsāvajjoyeva.

Adinnādānaṃ dussīlassa santake appasāvajjaṃ, tato gorūpasīlakassa santake mahāsāvajjaṃ; tato saraṇagatassa, tato pañcasikkhāpadikassa, tato sāmaṇerassa, tato puthujjanabhikkhuno, tato sotāpannassa, tato sakadāgāmissa, tato anāgāmissa santake mahāsāvajjaṃ, tato khīṇāsavassa santake atimahāsāvajjaṃyeva.

Micchācāro dussīlāya itthiyā vītikkame appasāvajjo, tato gorūpasīlakāya mahāsāvajjo; tato saraṇagatāya, pañcasikkhāpadikāya, sāmaṇeriyā, puthujjanabhikkhuniyā, sotāpannāya, sakadāgāminiyā, tato anāgāminiyā vītikkame mahāsāvajjo, khīṇāsavāya pana bhikkhuniyā ekantamahāsāvajjova.

Musāvādo kākaṇikamattassa atthāya musākathane appasāvajjo, tato aḍḍhamāsakassa, māsakassa, pañcamāsakassa, aḍḍhakahāpaṇassa, kahāpaṇassa, tato anagghaniyabhaṇḍassa atthāya musākathane mahāsāvajjo, musā kathetvā pana saṅghaṃ bhindantassa ekantamahāsāvajjova.

Surāpānaṃ pasatamattassa pāne appasāvajjaṃ, añjalimattassa pāne mahāsāvajjaṃ; kāyacālanasamatthaṃ pana bahuṃ pivitvā gāmaghātanigamaghātakammaṃ karontassa ekantamahāsāvajjameva.

Pāṇātipātañhi patvā khīṇāsavassa vadho mahāsāvajjo; adinnādānaṃ patvā khīṇāsavasantakassa haraṇaṃ, micchācāraṃ patvā khīṇāsavāya bhikkhuniyā vītikkamanaṃ, musāvādaṃ patvā musāvādena saṅghabhedo, surāpānaṃ patvā kāyacālanasamatthaṃ bahuṃ pivitvā gāmanigamaghātanaṃ mahāsāvajjaṃ. Sabbehipi panetehi musāvādena saṅghabhedanameva mahāsāvajjaṃ. Tañhi kappaṃ niraye pācanasamatthaṃ mahākibbisaṃ.

‘Payogato’ti pāṇātipāto sāhatthikopi hoti āṇattikopi. Tathā adinnādānaṃ. Micchācāramusāvādasurāpānāni sāhatthikānevāti.

Evamettha pāṇātipātādīnaṃ dhammādivasena vinicchayaṃ ñatvā pāṇātipātā veramaṇītiādīnampi dhammato, koṭṭhāsato, ārammaṇato, vedanāto, mūlato, kammato, khaṇḍato, samādānato, payogato ca vinicchayo veditabbo.

Tattha ‘dhammato’ti pariyāyasīlavasena paṭipāṭiyā pañca cetanādhammāva. ‘Koṭṭhāsato’ti pañcapi kammapathā eva. ‘Ārammaṇato’ti pāṇātipātā veramaṇī parassa jīvitindriyaṃ ārammaṇaṃ katvā attano veracetanāya viramati. Itarāsupi eseva nayo. Sabbāpi hi etā vītikkamitabbavatthuṃ ārammaṇaṃ katvā veracetanāhiyeva viramanti. ‘Vedanāto’ti sabbāpi sukhavedanā vā honti majjhattavedanā vā. ‘Mūlato’ti ñāṇasampayuttacittena viramantassa alobhaadosaamohamūlā honti, ñāṇavippayuttacittena viramantassa alobhaadosamūlā honti. ‘Kammato’ti musāvādā veramaṇīyevettha vacīkammaṃ; sesā kāyakammaṃ. ‘Khaṇḍato’ti gahaṭṭhā yaṃ yaṃ vītikkamanti, taṃ tadeva khaṇḍaṃ hoti bhijjati, avasesaṃ na bhijjati. Kasmā? Gahaṭṭhā hi anibaddhasīlā honti, yaṃ yaṃ sakkonti taṃ tadeva gopenti. Sāmaṇerānaṃ pana ekasmiṃ vītikkamante sabbāni bhijjanti. Na kevalañca etāni, sesasīlānipi bhijjantiyeva. Tesaṃ pana vītikkamo daṇḍakammavatthuko. ‘Puna evarūpaṃ na karissāmī’ti daṇḍakamme kate sīlaṃ paripuṇṇaṃ hoti. ‘Samādānato’ti sayameva ‘pañca sīlāni adhiṭṭhahāmī’ti adhiṭṭhahantenapi, pāṭiyekkaṃ pāṭiyekkaṃ samādiyantenapi samādiṇṇāni honti. Aññassa santike nisīditvā ‘pañca sīlāni samādiyāmī’ti samādiyantenapi, pāṭiyekkaṃ pāṭiyekkaṃ samādiyantenapi samādinnāneva honti. ‘Payogato’ sabbānipi sāhatthikapayogānevāti veditabbāni.

712. Idāni yāsaṃ sikkhānaṃ koṭṭhāsabhāvena imāni pañca sikkhāpadāni vuttāni, tāni dassetuṃ katame dhammā sikkhāti ayaṃ sikkhāvāro āraddho. Tattha yasmā sabbepi catubhūmakakusalā dhammā sikkhitabbabhāvato sikkhā, tasmā te dassetuṃ yasmiṃ samaye kāmāvacarantiādi vuttaṃ. Tattha heṭṭhā cittuppādakaṇḍe (dha. sa. 1) vuttanayeneva pāḷiṃ vitthāretvā attho veditabbo. Idha pana mukhamattameva dassitanti.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

714. Pañhāpucchake pāḷianusāreneva sikkhāpadānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana yāni sikkhāpadāni ettha sattārammaṇānīti vuttāni, tāni yasmā sattoti saṅkhaṃ gate saṅkhāreyeva ārammaṇaṃ karonti, yasmā ca sabbānipi etāni sampattavirativaseneva niddiṭṭhāni, tasmā ‘‘parittārammaṇā’’ti ca ‘‘paccuppannārammaṇā’’ti ca vuttaṃ. Yato pana viramati tassa vatthuno accantabahiddhattā sabbesampi bahiddhārammaṇatā veditabbāti.

Imasmiṃ pana sikkhāpadavibhaṅge sammāsambuddhena abhidhammabhājanīyepi pañhāpucchakepi lokiyāneva sikkhāpadāni kathitāni. Ubhopi hi ete nayā lokiyattā ekaparicchedā eva. Evamayaṃ sikkhāpadavibhaṅgo dveparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Sikkhāpadavibhaṅgavaṇṇanā niṭṭhitā.

15. Paṭisambhidāvibhaṅgo

1. Suttantabhājanīyaṃ

1. Saṅgahavāravaṇṇanā

718. Idāni tadanantare paṭisambhidāvibhaṅge catassoti gaṇanaparicchedo. Paṭisambhidāti pabhedā. Yasmā pana parato atthe ñāṇaṃ atthapaṭisambhidātiādimāha, tasmā na aññassa kassaci pabhedā, ñāṇasseva pabhedāti veditabbā. Iti ‘‘catasso paṭisambhidā’’ti padena cattāro ñāṇappabhedāti ayamattho saṅgahito. Atthapaṭisambhidāti atthe paṭisambhidā; atthappabhedassa sallakkhaṇavibhāvanāvavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇanti attho. Sesapadesupi eseva nayo. Dhammappabhedassa hi sallakkhaṇavibhāvanāvavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā nāma. Niruttippabhedassa sallakkhaṇavibhāvanāvavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā nāma. Paṭibhānappabhedassa sallakkhaṇavibhāvanāvavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā nāma.

Idāni yathānikkhittā paṭisambhidā bhājetvā dassento atthe ñāṇaṃ atthapaṭisambhidātiādimāha. Tattha atthoti saṅkhepato hetuphalaṃ. Tañhi hetuvasena araṇīyaṃ gantabbaṃ pattabbaṃ, tasmā atthoti vuccati. Pabhedato pana yaṃkiñci paccayasamuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā atthoti veditabbā. Taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā.

Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti ime pañca dhammā dhammoti veditabbā. Taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā.

Tatra dhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme ca yā sabhāvanirutti, tassā abhilāpe taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā. Kasmā? Yasmā saddaṃ sutvā ‘‘ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī’’ti jānanti. Paṭisambhidāppatto hi ‘‘phasso’’ti vutte ‘‘ayaṃ sabhāvaniruttī’’ti jānāti, ‘‘phassā’’ti vā ‘‘phassa’’nti vā vutte pana ‘‘ayaṃ na sabhāvaniruttī’’ti jānāti. Vedanādīsupi eseva nayo. Aññaṃ panesa nāmaākhyātaupasaggabyañjanasaddaṃ jānāti na jānātīti? Yadaggena saddaṃ sutvā ‘‘ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī’’ti jānāti, tadaggena tampi jānissatīti. Taṃ pana nayidaṃ paṭisambhidākiccanti paṭikkhipitvā idaṃ vatthu kathitaṃ –

Tissadattatthero kira bodhimaṇḍe suvaṇṇasalākaṃ gahetvā aṭṭhārasasu bhāsāsu ‘katarabhāsāya kathemī’ti pavāresi. Taṃ pana tena attano uggahe ṭhatvā pavāritaṃ, na paṭisambhidāya ṭhitena. So hi mahāpaññatāya taṃ taṃ bhāsaṃ kathāpetvā kathāpetvā uggaṇhi; tato uggahe ṭhatvā evaṃ pavāresi.

Bhāsaṃ nāma sattā uggaṇhantīti vatvā ca panettha idaṃ kathitaṃ. Mātāpitaro hi daharakāle kumārake mañce vā pīṭhe vā nipajjāpetvā taṃ taṃ kathayamānā tāni tāni kiccāni karonti. Dārakā tesaṃ taṃ taṃ bhāsaṃ vavatthāpenti – iminā idaṃ vuttaṃ, iminā idaṃ vuttanti. Gacchante gacchante kāle sabbampi bhāsaṃ jānanti. Mātā damiḷī, pitā andhako. Tesaṃ jāto dārako sace mātukathaṃ paṭhamaṃ suṇāti, damiḷabhāsaṃ bhāsissati; sace pitukathaṃ paṭhamaṃ suṇāti, andhakabhāsaṃ bhāsissati. Ubhinnampi pana kathaṃ assuṇanto māgadhabhāsaṃ bhāsissati.

Yopi agāmake mahāraññe nibbatto, tattha añño kathento nāma natthi, sopi attano dhammatāya vacanaṃ samuṭṭhāpento māgadhabhāsameva bhāsissati. Niraye, tiracchānayoniyaṃ, pettivisaye, manussaloke, devaloketi sabbattha māgadhabhāsāva ussannā. Tattha sesā oṭṭakirātaandhakayonakadamiḷabhāsādikā aṭṭhārasa bhāsā parivattanti. Ayamevekā yathābhuccabrahmavohāraariyavohārasaṅkhātā māgadhabhāsā na parivattati. Sammāsabuddhopi tepiṭakaṃ buddhavacanaṃ tantiṃ āropento māgadhabhāsāya eva āropesi. Kasmā? Evañhi atthaṃ āharituṃ sukhaṃ hoti. Māgadhabhāsāya hi tantiṃ āruḷhassa buddhavacanassa paṭisambhidāppattānaṃ sotapathāgamanameva papañco; sote pana saṅghaṭṭitamatteyeva nayasatena nayasahassena attho upaṭṭhāti. Aññāya pana bhāsāya tantiṃ āruḷhaṃ pothetvā pothetvā uggahetabbaṃ hoti. Bahumpi uggahetvā pana puthujjanassa paṭisambhidāppatti nāma natthi. Ariyasāvako no paṭisambhidāppato nāma natthi.

Ñāṇesu ñāṇanti sabbatthakañāṇaṃ ārammaṇaṃ katvā ñāṇaṃ paccavekkhantassa pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidāti. Imā pana catassopi paṭisambhidā dvīsu ṭhānesu pabhedaṃ gacchanti, pañcahi kāraṇehi visadā hontīti veditabbā. Katamesu dvīsu? Sekkhabhūmiyañca asekkhabhūmiyañca. Tattha sāriputtattherassa mahāmoggallānattherassa mahākassapattherassa mahākaccāyanattherassa mahākoṭṭhitattherassāti asītiyāpi mahātherānaṃ paṭisambhidā asekkhabhūmiyaṃ pabhedaṃ gatā. Ānandattherassa cittassa gahapatino dhammikassa upāsakassa upālissa gahapatino khujjuttarāya upāsikāyāti evamādīnaṃ paṭisambhidā sekkhabhūmiyaṃ pabhedaṃ gatāti imāsu dvīsu bhūmīsu pabhedaṃ gacchanti.

Katamehi pañcahi kāraṇehi paṭisambhidā visadā hontīti? Adhigamena, pariyattiyā, savanena, paripucchāya, pubbayogenāti. Tattha ‘adhigamo’ nāma arahattaṃ. Tañhi pattassa paṭisambhidā visadā honti. ‘Pariyatti’ nāma buddhavacanaṃ. Tañhi uggaṇhantassa paṭisambhidā visadā honti. ‘Savanaṃ’ nāma dhammassavanaṃ. Sakkaccañhi dhammaṃ suṇantassa paṭisambhidā visadā honti. ‘Paripucchā’ nāma aṭṭhakathā. Uggahitapāḷiyā atthaṃ kathentassa hi paṭisambhidā visadā honti. ‘Pubbayogo’ nāma pubbayogāvacaratā, atītabhave haraṇapaccāharaṇanayena pariggahitakammaṭṭhānatā; pubbayogāvacarassa hi paṭisambhidā visadā honti. Tattha arahattappattiyā punabbasukuṭumbikaputtassa tissattherassa paṭisambhidā visadā ahesuṃ. So kira tambapaṇṇidīpe buddhavacanaṃ uggaṇhitvā paratīraṃ gantvā yonakadhammarakkhitattherassa santike buddhavacanaṃ uggaṇhitvā āgacchanto nāvaṃ abhiruhanatitthe ekasmiṃ pade uppannakaṅkho yojanasatamaggaṃ nivattitvā ācariyassa santikaṃ gacchanto antarāmagge ekassa kuṭumbikassa pañhaṃ kathesi. So pasīditvā satasahassagghanikaṃ kambalaṃ adāsi. Sopi taṃ āharitvā ācariyassa adāsi. Thero vāsiyā koṭṭetvā nisīdanaṭṭhāne paribhaṇḍaṃ kāresi. Kimatthāyāti? Pacchimāya janatāya anuggahatthāyāti. Evaṃ kirassa ahosi – ‘‘amhākaṃ gatamaggaṃ āvajjetvā anāgate sabrahmacārino paṭipattiṃ pūretabbaṃ maññissantī’’ti. Tissattheropi ācariyassa santike kaṅkhaṃ chinditvā jambukolapaṭṭane oruyha cetiyaṅgaṇaṃ sammajjanavelāya vālikavihāraṃ patvā sammajji. Tassa sammajjitaṭṭhānaṃ disvā ‘idaṃ vītarāgassa bhikkhuno sammaṭṭhaṭṭhāna’nti therassa vīmaṃsanatthāya pañhaṃ pucchiṃsu. Thero paṭisambhidāppattatāya pucchitapucchite pañhe kathesīti.

Pariyattiyā pana tissadattattherassa ceva nāgasenattherassa ca paṭisambhidā visadā ahesuṃ. Sakkaccadhammasavanena sudhammasāmaṇerassa paṭisambhidā visadā ahesuṃ. So kira talaṅgaravāsī dhammadinnattherassa bhāgineyyo khuraggeyeva arahattaṃ patto mātulattherassa dhammavinicchayaṭṭhāne nisīditvā suṇantoyeva tīṇi piṭakāni paguṇāni akāsi. Uggahitapāḷiyā atthaṃ kathentassa pana tissadattattherassa eva paṭisambhidā visadā ahesuṃ. Gatapaccāgatavattaṃ pana pūretvā yāva anulomaṃ kammaṭṭhānaṃ ussukkāpetvā āgatānaṃ visadabhāvappattapaṭisambhidānaṃ pubbayogāvacarānaṃ anto natthi.

Etesu pana kāraṇesu pariyatti, savanaṃ, paripucchāti imāni tīṇi pabhedasseva balavakāraṇāni. Pubbayogo adhigamassa balavapaccayo, pabhedassa hoti na hotīti? Hoti, na pana tathā. Pariyattisavanaparipucchā hi pubbe hontu vā mā vā, pubbayogena pubbe ceva etarahi ca saṅkhārasammasanaṃ vinā paṭisambhidā nāma natthi. Ime pana dvepi ekato hutvā paṭisambhidā upatthambhetvā visadā karontīti.

Saṅgahavāravaṇṇanā.

2. Saccavārādivaṇṇanā

719. Idāni ye saṅgahavāre pañca atthā ca dhammā ca saṅgahitā, tesaṃ pabhedadassananayena paṭisambhidā vibhajituṃ puna catassotiādinā nayena pabhedavāro āraddho. So saccavārahetuvāradhammavārapaccayākāravārapariyattivāravasena pañcavidho. Tattha paccayasamuppannassa dukkhasaccassa paccayena pattabbassa nibbānassa ca atthabhāvaṃ, phalanibbattakassa samudayassa nibbānasampāpakassa ariyamaggassa ca dhammabhāvañca dassetuṃ ‘saccavāro’ vutto. Yassa kassaci pana hetuphalanibbattakassa hetuno dhammabhāvaṃ, hetuphalassa ca atthabhāvaṃ dassetuṃ ‘hetuvāro’ vutto. Tattha ca hetuphalakkamavasena uppaṭipāṭiyā paṭhamaṃ dhammapaṭisambhidā niddiṭṭhā. Ye pana dhammā tamhā tamhā rūpārūpappabhedā hetuto jātā, tesaṃ atthabhāvaṃ, tassa tassa ca rūpārūpadhammappabhedassa hetuno dhammabhāvaṃ dassetuṃ ‘dhammavāro’ vutto. Jarāmaraṇādīnaṃ pana atthabhāvaṃ, jarāmaraṇādisamudayasaṅkhātānaṃ jātiādīnañca dhammabhāvaṃ dassetuṃ ‘paccayākāravāro’ vutto. Tato pariyattisaṅkhātassa tassa tassa bhāsitassa dhammabhāvaṃ, bhāsitasaṅkhātena paccayena pattabbassa bhāsitatthassa ca atthabhāvaṃ dassetuṃ ‘pariyattivāro’ vutto.

Tattha ca yasmā bhāsitaṃ ñatvā tassattho ñāyati, tasmā bhāsitabhāsitatthakkamena uppaṭipāṭiyā paṭhamaṃ dhammapaṭisambhidā niddiṭṭhā. Pariyattidhammassa ca pabhedadassanatthaṃ ‘‘tattha katamā dhammapaṭisambhidā’’ti pucchāpubbaṅgamo paṭiniddesavāro vutto. Tattha suttantiādīhi navahi aṅgehi nippadesato tanti gahitā. Ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa atthoti imasmimpi ṭhāne bhāsitavasena nippadesato tanti eva gahitāti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

725. Tattha tisso paṭisambhidā lokiyā. Atthapaṭisambhidā lokiyalokuttaramissakā. Sā hi nibbānārammaṇānaṃ maggaphalañāṇānaṃ vasena lokuttarāpi hoti. Abhidhammabhājanīye kusalākusalavipākakiriyānaṃ vasena catūhi vārehi vibhattaṃ. Tattha yattakāni heṭṭhā cittuppādakaṇḍe (dha. sa. 1 ādayo) kusalacittāni vibhattāni, tesaṃ sabbesampi vasena ekekasmiṃ cittaniddese catasso catasso paṭisambhidā vibhattāti veditabbā. Akusalacittesupi eseva nayo. Vipākakiriyavāresu vipākakiriyānaṃ atthena saṅgahitattā, dhammapaṭisambhidaṃ chaḍḍetvā, ekekasmiṃ vipākacitte ca kiriyacitte ca tisso tissova paṭisambhidā vibhattā. Pāḷi pana mukhamattameva dassetvā saṃkhittā. Sā heṭṭhā āgatavitthāravaseneva veditabbā.

Kasmā pana yathā kusalākusalavāresu ‘‘tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti vuttaṃ, evamidha ‘‘yesaṃ dhammānaṃ ime vipākā, tesu ñāṇaṃ dhammapaṭisambhidā’’ti evaṃ na vuttanti? Heṭṭhā vuttattā. Yadi evaṃ, ‘‘tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti heṭṭhā vuttattā ayaṃ atthapaṭisambhidāpi idha na vattabbā siyāti? No na vattabbā. Kasmā? Heṭṭhā vipākakiriyacittuppādavasena avuttattā. Kiriyavāre ca ‘‘yesaṃ dhammānaṃ ime kiriyā’’ti vacanameva na yujjatīti dvīsupi imesu vāresu tisso tissova paṭisambhidā vibhattā.

Tattha yāya niruttiyā tesaṃ dhammānaṃ paññatti hotīti yāya niruttiyā tesaṃ phasso hotītiādinā nayena vuttānaṃ dhammānaṃ ‘‘ayaṃ phasso, ayaṃ vedanā’’ti evaṃ paññatti hoti. Tattha dhammaniruttābhilāpe ñāṇanti tasmiṃ atthe dhamme ca pavattamānāya tassā dhammaniruttiyā sabhāvapaññattiyā abhilāpe ñāṇaṃ. Abhilāpasaddaṃ ārammaṇaṃ katvā uppannañāṇameva idhāpi kathitaṃ. Yena ñāṇenāti yena paṭibhānapaṭisambhidāñāṇena. Tāni ñāṇāni jānātīti itarāni tīṇi paṭisambhidāñāṇāni jānāti.

Idāni yathā yaṃ ñāṇaṃ tāni ñāṇāni jānāti, tathā tassa tesu pavattiṃ dassetuṃ imāni ñāṇāni idamatthajotakānīti vuttaṃ. Tattha idamatthajotakānīti imassa atthassa jotakāni pakāsakāni; imaṃ nāma atthaṃ jotenti pakāsenti paricchindantīti attho. Iti ñāṇesu ñāṇanti iminā ākārena pavattaṃ tīsu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā nāma.

Tattha kiñcāpi ayaṃ paṭibhānapaṭisambhidā ‘imissā idaṃ kiccaṃ, imissā idaṃ kicca’nti itarāsaṃ paṭisambhidānaṃ kiccaṃ jānāti, sayaṃ pana tāsaṃ kiccaṃ kātuṃ na sakkoti, bahussutadhammakathiko viya appassutadhammakathikassa. Dve kira bhikkhū. Eko bahussuto, eko appassuto. Te ekatova ekaṃ dhammakathāmaggaṃ uggaṇhiṃsu. Tattha appassuto sarasampanno ahosi, itaro mandassaro. Tesu appassuto gatagataṭṭhāne attano sarasampattiyā sakalaparisaṃ khobhetvā dhammaṃ kathesi. Dhammaṃ suṇamānā haṭṭhatuṭṭhamānasā hutvā – ‘yathā esa dhammaṃ kathesi, eko tipiṭakadharo maññe bhavissatī’ti vadanti. Bahussutabhikkhu pana – ‘dhammasavane jānissatha ayaṃ tipiṭakadharo vā no vā’ti āha. So kiñcāpi evamāha, yathā pana sakalaparisaṃ khobhetvā dhammaṃ kathetuṃ sakkoti, evamassa kathanasamatthatā natthi. Tattha kiñcāpi paṭibhānapaṭisambhidā, bahussuto viya appassutassa, itarāsaṃ kiccaṃ jānāti, sayaṃ pana taṃ kiccaṃ kātuṃ na sakkotīti veditabbaṃ. Sesaṃ uttānatthameva.

746. Evaṃ kusalacittuppādādivasena paṭisambhidā vibhajitvā idāni tāsaṃ uppattiṭṭhānabhūtaṃ khettaṃ dassetuṃ puna catasso paṭisambhidātiādimāha. Tattha tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesūti idaṃ sekkhānaṃ vasena vuttaṃ. Tesañhipi dhammapaccavekkhaṇakāle heṭṭhā vuttaṃ pañcappakāraṃ dhammaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakusalacittesu dhammapaṭisambhidā uppajjati. Tathā niruttipaccavekkhaṇakāle saddaṃ ārammaṇaṃ katvā niruttipaṭisambhidā; ñāṇaṃ paccavekkhaṇakāle sabbatthakañāṇaṃ ārammaṇaṃ katvā paṭibhānapaṭisambhidāti.

Kiriyato catūsūti idaṃ pana asekkhānaṃ vasena vuttaṃ. Tesañhi dhammaṃ paccavekkhaṇakāle heṭṭhā vuttaṃ pañcappakāraṃ dhammaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakiriyacittesu dhammapaṭisambhidā uppajjati. Tathā niruttipaccavekkhaṇakāle saddaṃ ārammaṇaṃ katvā niruttipaṭisambhidā; ñāṇaṃ paccavekkhaṇakāle sabbatthakañāṇaṃ ārammaṇaṃ katvā paṭibhānapaṭisambhidāti.

Atthapaṭisambhidā etesu ceva uppajjatīti idaṃ pana sekkhāsekkhānaṃ vasena vuttaṃ. Tathā hi sekkhānaṃ atthapaccavekkhaṇakāle heṭṭhā vuttappabhedaṃ atthaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakusalacittesu ayaṃ uppajjati, maggaphalakāle ca maggaphalesu. Asekkhassa pana atthaṃ paccavekkhaṇakāle heṭṭhā vuttappabhedameva atthaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakiriyacittesu uppajjati, phalakāle ca uparime sāmaññaphaleti. Evametā sekkhāsekkhānaṃ uppajjamānā imāsu bhūmīsu uppajjantīti bhūmidassanatthaṃ ayaṃ nayo dassitoti.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

747. Pañhāpucchake pāḷianusāreneva catunnaṃ paṭisambhidānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana niruttipaṭisambhidā saddameva ārammaṇaṃ karotīti parittārammaṇā. Atthapaṭisambhidā kāmāvacaravipākakiriyasaṅkhātañceva paccayasamuppannañca atthaṃ paccavekkhantassa parittārammaṇā; vuttappabhedameva rūpāvacarārūpāvacaraṃ atthaṃ paccavekkhantassa mahaggatārammaṇā; lokuttaravipākatthañceva paramatthañca nibbānaṃ paccavekkhantassa appamāṇārammaṇā. Dhammapaṭisambhidā kāmāvacaraṃ kusaladhammaṃ akusaladhammaṃ paccayadhammañca paccavekkhantassa parittārammaṇā; rūpāvacarārūpāvacaraṃ kusalaṃ dhammaṃ paccayadhammañca paccavekkhantassa mahaggatārammaṇā; lokuttaraṃ kusalaṃ dhammaṃ paccayadhammañca paccavekkhantassa appamāṇārammaṇā. Paṭibhānapaṭisambhidā kāmāvacarakusalavipākakiriyañāṇāni paccavekkhantassa parittārammaṇā; rūpāvacarārūpāvacarāni kusalavipākakiriyañāṇāni paccavekkhantassa tesaṃ ārammaṇāni vijānantassa mahaggatārammaṇā; lokuttarāni kusalavipākañāṇāni paccavekkhantassa appamāṇārammaṇā.

Atthapaṭisambhidā sahajātahetuvasena siyā maggahetukā, vīriyajeṭṭhikāya maggabhāvanāya siyā maggādhipati, chandacittajeṭṭhikāya navattabbā, phalakālepi navattabbā eva. Dhammapaṭisambhidā maggaṃ paccavekkhaṇakāle maggārammaṇā, maggaṃ garuṃ katvā paccavekkhantassa ārammaṇādhipativasena maggādhipati. Paṭibhānapaṭisambhidā maggañāṇaṃ paccavekkhaṇakāle maggārammaṇā, maggaṃ garuṃ katvā paccavekkhantassa maggādhipati, sesañāṇaṃ pañcavekkhaṇakāle navattabbārammaṇā. Niruttipaṭisambhidā paccuppannameva saddaṃ ārammaṇaṃ karotīti paccuppannārammaṇā.

Atthapaṭisambhidā atītaṃ vipākatthaṃ kiriyatthaṃ paccayasamuppannañca paccavekkhantassa atītārammaṇā, anāgataṃ paccavekkhantassa anāgatārammaṇā, paccuppannaṃ paccavekkhantassa paccuppannārammaṇā, lokuttaraṃ paramatthaṃ paccavekkhantassa navattabbārammaṇā. Dhammapaṭisambhidā atītaṃ kusalaṃ akusalaṃ paccayadhammañca paccavekkhantassa atītārammaṇā, anāgataṃ paccavekkhantassa anāgatārammaṇā, paccuppannaṃ paccavekkhantassa paccuppannārammaṇā. Paṭibhānapaṭisambhidā atītaṃ kusalañāṇaṃ vipākañāṇaṃ kiriyañāṇañca paccavekkhantassa atītārammaṇā, anāgataṃ paccavekkhantassa anāgatārammaṇā, paccuppannaṃ paccavekkhantassa paccuppannārammaṇā.

Niruttipaṭisambhidā saddārammaṇattā bahiddhārammaṇā. Itarāsu tīsu atthapaṭisambhidā ajjhattaṃ vipākatthaṃ kiriyatthaṃ paccayasamuppannañca paccavekkhantassa ajjhattārammaṇā, bahiddhā paccavekkhantassa bahiddhārammaṇā, ajjhattabahiddhā paccavekkhantassa ajjhattabahiddhārammaṇā, paramatthaṃ paccavekkhantassa bahiddhārammaṇā eva. Dhammapaṭisambhidā ajjhattaṃ kusalākusalaṃ paccayadhammaṃ paccavekkhaṇakāle ajjhattārammaṇā, bahiddhā kusalākusalaṃ paccayadhammaṃ paccavekkhaṇakāle bahiddhārammaṇā, ajjhattabahiddhā kusalākusalaṃ paccayadhammaṃ paccavekkhaṇakāle ajjhattabahiddhārammaṇā. Paṭibhānapaṭisambhidā ajjhattaṃ kusalavipākakiriyañāṇaṃ paccavekkhaṇakāle ajjhattārammaṇā, bahiddhā…pe… ajjhattabahiddhā kusalavipākakiriyañāṇaṃ paccavekkhaṇakāle ajjhattabahiddhārammaṇāti.

Idhāpi tisso paṭisambhidā lokiyā; atthapaṭisambhidā lokiyalokuttarā. Imasmiñhi paṭisambhidāvibhaṅge sammāsambuddhena tayopi nayā lokiyalokuttaramissakattā ekaparicchedāva kathitā. Tīsupi hi etāsu tisso paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttarāti. Evamayaṃ paṭisambhidāvibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Paṭisambhidāvibhaṅgavaṇṇanā niṭṭhitā.

16. Ñāṇavibhaṅgo

1. Ekakamātikādivaṇṇanā

751. Idāni tadanantare ñāṇavibhaṅge ekavidhena ñāṇavatthūtiādinā nayena paṭhamaṃ ekavidhādīhi dasavidhapariyosānehi dasahi paricchedehi mātikaṃ ṭhapetvā nikkhittapadānukkamena niddeso kato.

Tattha ekavidhenāti ekappakārena, ekakoṭṭhāsena vā. Ñāṇavatthūti ettha pana ñāṇañca taṃ vatthu ca nānappakārānaṃ sampattīnanti ñāṇavatthu; okāsaṭṭhena ñāṇassa vatthūtipi ñāṇavatthu. Idha pana purimenevatthena ñāṇavatthu veditabbaṃ. Teneva ekavidhaparicchedāvasāne ‘‘yāthāvakavatthuvibhāvanā paññā – evaṃ ekavidhena ñāṇavatthū’’ti vuttaṃ. Pañca viññāṇāti cakkhuviññāṇādīni pañca. Na hetūtiādīni heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 1.6) vuttanayeneva veditabbāni. Saṅkhepato panettha yaṃ vattabbaṃ taṃ niddesavāre āvi bhavissati. Yathā cettha, evaṃ dukamātikādipadesupi yaṃ vattabbaṃ taṃ tattheva āvi bhavissati. Nikkhepaparicchedamattaṃ panettha evaṃ veditabbaṃ. Ettha hi ‘‘na hetu ahetukā’’tiādīhi tāva dhammasaṅgahamātikāvasena, ‘‘aniccā jarābhibhūtā’’tiādīhi amātikāvasenāti saṅkhepato duvidhehi pabhedato aṭṭhasattatiyā padehi ekakamātikā nikkhittā.

Dukānurūpehi pana pañcatiṃsāya dukehi dukamātikā nikkhittā.

Tikānurūpehi ‘‘cintāmayā paññā’’tiādīhi catūhi bāhirattikehi, ‘‘vipākā paññā’’tiādīhi aniyamitapaññāvasena vuttehi cuddasahi mātikātikehi, vitakkattike paṭhamapadena niyamitapaññāvasena vuttehi terasahi, dutiyapadena niyamitapaññāvasena vuttehi sattahi, tatiyapadena niyamitapaññāvasena vuttehi dvādasahi, pītittike ca paṭhamapadena niyamitapaññāvasena vuttehi terasahi, tathā dutiyapadena, tatiyapadena niyamitapaññāvasena vuttehi dvādasahīti aṭṭhāsītiyā tikehi tikamātikā nikkhittā.

Catukkamātikā pana ‘kammassakatañāṇa’ntiādīhi ekavīsatiyā catukkehi, pañcakamātikā dvīhi pañcakehi, chakkamātikā ekena chakkena, sattakamātikā ‘‘sattasattati ñāṇavatthūnī’’ti evaṃ saṅkhepato vuttehi ekādasahi sattakehi, aṭṭhakamātikā ekena aṭṭhakena, navakamātikā ekena navakena.

10. Dasakamātikāvaṇṇanā

760. Dasakamātikā ‘‘dasa tathāgatassa tathāgatabalānī’’tiādinā ekeneva dasakena nikkhittā. Tattha dasāti gaṇanaparicchedo. Tathāgatassāti yathā vipassīādayo pubbakā isayo āgatā tathā āgatassa; yathā ca te gatā tathā gatassa. Tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni; yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatassa balaṃ – kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusāreneva veditabbaṃ. Vuttañhetaṃ porāṇehi –

Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasāti. –

Imāni hi dasa hatthikulāni.

Tattha ‘kāḷāvaka’nti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ taṃ ekassa kāḷāvakahatthino. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ taṃ ekassa gaṅgeyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ taṃ ekassa tathāgatassa. Nārāyanasaṅkhātabalantipi idameva vuccati. Tadetaṃ pakatihatthīnaṃ gaṇanāya hatthikoṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

Ñāṇabalaṃ pana idha tāva pāḷiyaṃ āgatameva dasabalañāṇaṃ. Mahāsīhanāde (ma. ni. 1.146 ādayo) dasabalañāṇaṃ, catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, saṃyuttake (saṃ. ni. 2.33-34) āgatāni tesattati ñāṇāni, sattasattati ñāṇānīti evaṃ aññānipi anekāni ñāṇasahassāni – etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ ñāṇañhi akampiyaṭṭhena upatthambhakaṭṭhena ca balanti vuttaṃ.

Yehi balehi samannāgatoti yehi dasahi ñāṇabalehi upeto samupeto. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ; āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Api ca gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho; vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho; sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampanīyo nisabho. So idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ paṭijānāti, upagacchati, na paccakkhāti, attani āropeti. Tena vuttaṃ ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti.

Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato ca hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso ‘‘iti rūpa’’ntiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ ‘‘parisāsu sīhanādaṃ nadatī’’ti.

Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo ca panāyaṃ –

Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;

Dāne ratanadhammūra, cakkādīsu ca dissati;

Dhammacakke idha mato, tañca dvedhā vibhāvaye.

‘‘Cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussāna’’ntiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati. ‘‘Heṭṭhā pādatalesu cakkāni jātānī’’ti (dī. ni. 2.35) ettha lakkhaṇe. ‘‘Cakkaṃva vahato pada’’nti (dha. pa. 1) ettha rathaṅge. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29) ettha iriyāpathe. ‘‘Dadaṃ bhuñja mā ca pamādo, cakkaṃ pavattaya sabbapāṇina’’nti (jā. 1.7.149) ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pāturahosī’’ti ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562) ettha dhammacakke. ‘‘Icchāhatassa posassa cakkaṃ bhamati matthake’’ti (jā. 1.1.104; 1.5.103) ettha uracakke. ‘‘Khurapariyantena cepi cakkenā’’ti (dī. ni. 1.166) ettha paharaṇacakke. ‘‘Asanivicakka’’nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. Idha panāyaṃ dhammacakke mato.

Taṃ pana dhammacakkaṃ duvidhaṃ hoti – paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ; karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma; tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma; dīpaṅkarabyākaraṇato paṭṭhāya vā yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññākoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ buddhānaṃyeva orasañāṇaṃ.

Idāni yehi dasahi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, yāni āditova ‘‘dasa tathāgatassa tathāgatabalānī’’ti nikkhittāni, tāni vitthārato dassetuṃ katamāni dasa? Idha tathāgato ṭhānañca ṭhānatotiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya taṃ taṃ ṭhāna’’nti ca ‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhāna’nti ca pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampīti yena ñāṇena. Idampi tathāgatassāti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā.

Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ; kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu.

Sabbattha gāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu ‘imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī’ti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ pajānāti.

Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇatāya nānappakāradhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati.

Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ.

Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ; ekatthameva vā etaṃ padadvayaṃ veneyyavasena pana dvedhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca vuḍḍhiñca hāniñcāti attho.

Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, ‘‘rūpī rūpāni passatī’’tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti yena kāraṇena jhānādīhi vuṭṭhahanti, taṃ kāraṇaṃ.

Pubbenivāsānussatinti pubbe nivutthakkhandhānussaraṇaṃ.

Cutūpapātanti cutiñca upapātañca.

Āsavānaṃ khayanti kāmāsavādīnaṃ khayasaṅkhātaṃ āsavanirodhaṃ nibbānaṃ.

Imānīti yāni heṭṭhā ‘‘dasa tathāgatassa tathāgatabalānī’’ti avoca, imāni tānīti appanaṃ karotīti. Evamettha anupubbapadavaṇṇanaṃ ñatvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati, lokiyasammādiṭṭhiṭhānadassanato niyatamicchādiṭṭhiṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati, tihetukapaṭisandhidassanato. Sabbatthagāminīpaṭipadāñāṇena kammāvaraṇābhāvaṃ passati, ānantariyakammābhāvadassanato. Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati, dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ passati, saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattāpi panete sace dūre honti, atha jhānādipariññāṇena jhānādīsu vasībhūtattā iddhivisesena khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhāvanaṃ, dibbacakkhānubhāvato pattabbena cetopariyañāṇena sampatticittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminā anukkamena imāni dasabalāni vuttānīti veditabbāni. Ayaṃ tāva mātikāya atthavaṇṇanā.

(1.) Ekakaniddesavaṇṇanā

761. Idāni yathānikkhittāya mātikāya ‘‘pañcaviññāṇā na hetumevā’’tiādinā nayena āraddhe niddesavāre na hetumevāti sādhāraṇahetupaṭikkhepaniddeso. Tattha ‘‘hetuhetu, paccayahetu, uttamahetu, sādhāraṇahetūti catubbidho hetū’’tiādinā nayena yaṃ vattabbaṃ siyā, taṃ sabbaṃ rūpakaṇḍe ‘‘sabbaṃ rūpaṃ na hetumevā’’tiādīnaṃ atthavaṇṇanāyaṃ (dha. sa. aṭṭha. 594) vuttameva. Ahetukamevātiādīsu byañjanasandhivasena makāro veditabbo; ahetukā evāti attho. Sesapadesupi eseva nayo. Apica ‘‘hetū dhammā nahetū dhammā’’tiādīsu (dha. sa. dukamātikā 1) dhammakoṭṭhāsesu pañcaviññāṇāni hetū dhammāti vā sahetukā dhammāti vā na honti. Ekantena pana na hetūyeva, ahetukā yevāti imānipi nayenettha sabbapadesu attho veditabbo. Abyākatamevāti padaṃ vipākābyākatavasena vuttaṃ. Sārammaṇamevāti olubbhārammaṇavasena. Paccayārammaṇaṃ olubbhārammaṇanti hi duvidhaṃ ārammaṇaṃ. Imasmiṃ pana ṭhāne olubbhārammaṇameva dhuraṃ, paccayārammaṇampi labbhatiyeva. Acetasikamevāti padaṃ cittaṃ, rūpaṃ, nibbānanti tīsu acetasikesu cittameva sandhāya vuttaṃ. No apariyāpannamevāti gatipariyāpannacutipariyāpannasaṃsāravaṭṭabhavapariyāpannabhāvato pariyāpannā eva, no apariyāpannā. Lokato vaṭṭato na niyyantīti aniyyānikā. Uppannaṃ manoviññāṇaviññeyyamevāti rūpakaṇḍe cakkhuviññāṇādīnaṃ paccuppannāneva rūpādīni ārabbha pavattito atītādivisayaṃ manoviññāṇampi pañcaviññāṇasotapatitameva katvā ‘‘upapannaṃ chahi viññāṇehi viññeyya’’nti (dha. sa. 584) vuttaṃ. Pañcaviññāṇā pana yasmā paccuppannāpi cakkhuviññāṇādīnaṃ ārammaṇā na honti, manoviññāṇasseva honti, tasmā ‘‘manoviññāṇaviññeyyamevā’’ti vuttaṃ. Aniccamevāti hutvā abhāvaṭṭhena aniccāyeva. Jarābhibhūtamevāti jarāya abhibhūtattā jarābhibhūtā eva.

762. Uppannavatthukā uppannārammaṇāti anāgatapaṭikkhepo. Na hi te anāgatesu vatthārammaṇesu uppajjanti.

Purejātavatthukā purejātārammaṇāti sahuppattipaṭikkhepo. Na hi te sahuppannaṃ vatthuṃ vā ārammaṇaṃ vā paṭicca uppajjanti, sayaṃ pana pacchājātā hutvā purejātesu vatthārammaṇesu uppajjanti.

Ajjhattikavatthukāti ajjhattajjhattavasena vuttaṃ. Tāni hi ajjhattike pañca pasāde vatthuṃ katvā uppajjanti. Bāhirārammaṇāti bāhirarūpādiārammaṇā. Tattha catukkaṃ veditabbaṃ – pañcaviññāṇā hi pasādavatthukattā ajjhattikā ajjhattikavatthukā, manoviññāṇaṃ hadayarūpaṃ vatthuṃ katvā uppajjanakāle ajjhattikaṃ bāhiravatthukaṃ, pañcaviññāṇasampayuttā tayo khandhā bāhirā ajjhattikavatthukā, manoviññāṇasampayuttā tayo khandhā hadayarūpaṃ vatthuṃ katvā uppajjanakāle bāhirā bāhiravatthukā.

Asambhinnavatthukāti aniruddhavatthukā. Na hi te niruddhaṃ atītaṃ vatthuṃ paṭicca uppajjanti. Asambhinnārammaṇatāyapi eseva nayo.

Aññaṃ cakkhuviññāṇassa vatthu ca ārammaṇañcātiādīsu cakkhuviññāṇassa hi aññaṃ vatthu, aññaṃ ārammaṇaṃ. Aññaṃ sotaviññāṇādīnaṃ. Cakkhuviññāṇaṃ sotapasādādīsu aññataraṃ vatthuṃ, saddādīsu vā aññataraṃ ārammaṇaṃ katvā kappato kappaṃ gantvāpi na uppajjati; cakkhupasādameva pana vatthuṃ katvā rūpañca ārammaṇaṃ katvā uppajjati. Evamassa vatthupi dvārampi ārammaṇampi nibaddhaṃ, aññaṃ vatthuṃ vā dvāraṃ vā ārammaṇaṃ vā na saṅkamati, nibaddhavatthu nibaddhadvāraṃ nibaddhārammaṇameva hutvā uppajjati. Sotaviññāṇādīsupi eseva nayo.

763. Na aññamaññassa gocaravisayaṃ paccanubhontīti ettha aññamaññassa cakkhu sotassa, sotaṃ vā cakkhussāti evaṃ ekaṃ ekassa gocaravisayaṃ na paccanubhotīti attho. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya ‘iṅgha tāva naṃ vavatthāpehi vibhāvehi – kiṃ nāmetaṃ ārammaṇa’nti, cakkhuviññāṇaṃ vināpi mukhena attano dhammatāya evaṃ vadeyya – ‘are andhabāla, vassasatampi vassasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi; āhara naṃ cakkhupasāde upanehi; ahametaṃ ārammaṇaṃ jānissāmi – yadi vā nīlaṃ yadi vā pītakaṃ. Na hi eso aññassa visayo; mayhameveso visayo’ti. Sesaviññāṇesupi eseva nayo. Evamete aññamaññassa gocaravisayaṃ na paccanubhonti nāma.

764. Samannāharantassāti āvajjaneneva samannāharantassa.

Manasikarontassāti āvajjaneneva manasikarontassa. Etāni hi cittāni āvajjanena samannāhaṭakāle manasikatakāleyeva ca uppajjanti.

Na abbokiṇṇāti aññena viññāṇena abbokiṇṇā nirantarāva nuppajjanti. Etena tesaṃ anantaratā paṭikkhittā.

765. Na apubbaṃ acarimanti etena sabbesampi sahuppatti paṭikkhittā. Na aññamaññassa samanantarāti etena samanantaratā paṭikkhittā.

766. Āvaṭṭanā vātiādīni cattāripi āvajjanasseva nāmāni. Tañhi bhavaṅgassa āvaṭṭanato āvaṭṭanā, tasseva ābhujanato ābhogo, rūpādīnaṃ samannāharaṇato samannāhāro, tesaṃyeva manasikaraṇato manasikāroti vuccati. Evamettha saṅkhepato pañcannaṃ viññāṇānaṃ āvajjanaṭṭhāne ṭhatvā āvajjanādikiccaṃ kātuṃ samatthabhāvo paṭikkhitto.

Na kañci dhammaṃ paṭivijānātīti ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1-2) evaṃ vuttaṃ ekampi kusalaṃ vā akusalaṃ vā na paṭivijānāti.

Aññatra abhinipātamattāti ṭhapetvā rūpādīnaṃ abhinipātamattaṃ. Idaṃ vuttaṃ hoti – supaṇḍitopi puriso, ṭhapetvā āpāthagatāni rūpādīni, aññaṃ kusalākusalesu ekadhammampi pañcahi viññāṇehi na paṭivijānāti. Cakkhuviññāṇaṃ panettha dassanamattameva hoti. Sotaviññāṇādīni savanaghāyanasāyanaphusanamattāneva. Dassanādimattato pana muttā aññā etesaṃ kusalādipaṭiviññatti nāma natthi.

Manodhātuyāpīti sampaṭicchanamanodhātuyāpi. Sampiṇḍanattho cettha pikāro. Tasmā manodhātuyāpi tato parāhi manoviññāṇadhātūhipīti sabbehipi pañcadvārikaviññāṇehi na kañci kusalākusalaṃ dhammaṃ paṭivijānātīti evamettha attho daṭṭhabbo.

Na kañci iriyāpathaṃ kappetītiādīsupi eseva nayo. Na hi pañcadvārikaviññāṇehi gamanādīsu kañci iriyāpathaṃ kappeti, na kāyakammaṃ na vacīkammaṃ paṭṭhapeti, na kusalākusalaṃ dhammaṃ samādiyati, na samādhiṃ samāpajjati lokiyaṃ vā lokuttaraṃ vā, na samādhito vuṭṭhāti lokiyā vā lokuttarā vā, na bhavato cavati, na bhavantare upapajjati. Sabbampi hetaṃ kusalākusaladhammapaṭivijānanādivacanapariyosānaṃ kiccaṃ manodvārikacitteneva hoti, na pañcadvārikenāti sabbassāpetassa kiccassa karaṇe sahajavanakāni vīthicittāni paṭikkhittāni. Yathā cetesaṃ etāni kiccāni natthi, evaṃ niyāmokkamanādīnipi. Na hi pañcadvārikajavanena micchattaniyāmaṃ okkamati, na sammattaniyāmaṃ; na cetaṃ javanaṃ nāmagottamārabbha javati, na kasiṇādipaṇṇattiṃ; na lakkhaṇārammaṇikavipassanāvasena pavattati, na vuṭṭhānagāminībalavavipassanāvasena; na rūpārūpadhamme ārabbha javati, na nibbānaṃ; na cetena saddhiṃ paṭisambhidāñāṇaṃ uppajjati, na abhiññāñāṇaṃ, na sāvakapāramīñāṇaṃ, na paccekabodhiñāṇaṃ, na sabbaññutañāṇaṃ. Sabbopi panesa pabhedo manodvārikajavaneyeva labbhati.

Na supati na paṭibujjhati na supinaṃ passatīti sabbenāpi ca pañcadvārikacittena neva niddaṃ okkamati, na niddāyati, na paṭibujjhati, na kiñca supinaṃ passatīti imesu tīsu ṭhānesu saha javanena vīthicittaṃ paṭikkhittaṃ.

Niddāyantassa hi mahāvaṭṭiṃ jāletvā dīpe cakkhusamīpe upanīte paṭhamaṃ cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ na āvaṭṭeti, manodvārikameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ āvaṭṭeti. Tato cakkhuviññāṇādīni javanapariyosānāni pavattanti. Tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati. Tena cittena ñatvā ‘kiṃ ayaṃ imasmiṃ ṭhāne āloko’ti jānāti.

Tathā niddāyantassa kaṇṇasamīpe tūriyesu paggahitesu, ghānasamīpe sugandhesu vā duggandhesu vā pupphesu upanītesu, mukhe sappimhi vā phāṇite vā pakkhitte, piṭṭhiyaṃ pāṇinā pahāre dinne paṭhamaṃ sotadvārikādīni āvajjanāni bhavaṅgaṃ na āvaṭṭenti, manodvārikameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre sotadvārikādīni āvajjanāni bhavaṅgaṃ āvaṭṭenti. Tato sotaghānajivhākāyaviññāṇādīni javanapariyosānāni pavattanti. Tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati. Tena cittena ñatvā ‘kiṃ ayaṃ imasmiṃ ṭhāne saddo – saṅkhasaddo, bherisaddo’ti vā ‘kiṃ ayaṃ imasmiṃ ṭhāne gandho – mūlagandho, sāragandho’ti vā ‘kiṃ idaṃ mayhaṃ mukhe pakkhittarasaṃ – sappīti vā phāṇita’nti vā ‘kenamhi piṭṭhiyaṃ pahato, atithaddho me pahāro’ti vā vattāro honti. Evaṃ manodvārikajavaneneva paṭibujjhati, na pañcadvārikena. Supinampi teneva passati, na pañcadvārikena.

Tañca panetaṃ supinaṃ passanto catūhi kāraṇehi passati – dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti. Tattha pittādīnaṃ khobhakaraṇapaccayayogena khubhitadhātuko ‘dhātukkhobhato’ supinaṃ passati. Passanto ca nānāvidhaṃ supinaṃ passati – pabbatā patanto viya, ākāsena gacchanto viya, vāḷamigahatthicorādīhi anubaddho viya ca hoti. ‘Anubhūtapubbato’ passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. ‘Devatopasaṃhārato’ passantassa devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattamātā viya puttapaṭilābhanimittaṃ, bodhisatto viya pañca mahāsupine (a. ni. 5.196), kosalarājā viya ca soḷasa supineti (jā. 1.1.41).

Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supinaṃ passati, na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Tatridaṃ vatthu – rohaṇe kira nāgamahāvihāre mahāthero bhikkhusaṅghaṃ anapaloketvāva ekaṃ nāgarukkhaṃ chindāpesi. Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva naṃ palobhetvā pacchā ‘ito te sattadivasamatthake upaṭṭhāko rājā marissatī’ti supine ārocesi. Thero naṃ kathaṃ āharitvā rājorodhānaṃ ācikkhi. Tā ekappahāreneva mahāviravaṃ viraviṃsu. Rājā ‘kiṃ eta’nti pucchi. Tā ‘evaṃ therena vutta’nti ārocayiṃsu. Rājā divase gaṇāpetvā sattāhe vītivatte kujjhitvā therassa hatthapāde chindāpesi.

Yaṃ pana pubbanimittato passati taṃ ekantasaccameva hoti. Etesañca catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva. Tañca panetaṃ catubbidhaṃ supinaṃ sekkhaputhujjanāva passanti appahīnavipallāsattā; asekkhā na passanti pahīnavipallāsattā.

Kiṃ pana taṃ passanto sutto passati, paṭibuddho? Udāhu neva sutto passati na paṭibuddhoti? Kiñcettha yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati. Tañca rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena passati. Sabbohārikacittena ca kate vītikkame anāpatti nāma natthi. Supinaṃ passantena pana kate vītikkame ekantaṃ anāpatti eva. Atha neva sutto na paṭibuddho passati, na supinaṃ nāma passati. Evañhi sati supinassa abhāvova āpajjati? Na abhāvo. Kasmā? Yasmā kapimiddhapareto passati. Vuttaṃ hetaṃ – ‘‘kapimiddhapareto kho, mahārāja, supinaṃ passatī’’ti (mi. pa. 5.3.5). ‘Kapimiddhapareto’ti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā; yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi 386. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Supineneva ‘diṭṭhaṃ viya me, sutaṃ viya me’ti kathanakālepi abyākatoyeva.

Kiṃ pana supine kataṃ kusalākusalaṃ kammaṃ savipākaṃ avipākanti? Savipākaṃ; dubbalattā pana paṭisandhiṃ ākaḍḍhituṃ na sakkoti, dinnāya aññakammena paṭisandhiyā pavatte vedanīyaṃ hoti.

Evaṃ yāthāvakavatthuvibhāvanā paññāti pañcannaṃ viññāṇānaṃ na hetvaṭṭho yāthāvaṭṭho. Taṃ yāthāvaṭṭhaṃ vatthuṃ vibhāvetīti yāthāvakavatthuvibhāvanā. Tathā pañcannaṃ viññāṇānaṃ ahetukaṭṭho, jarābhibhūtaṭṭho, na supinaṃ passanaṭṭho, yāthāvaṭṭho. Taṃ yāthāvaṭṭhaṃ vatthuṃ vibhāvetīti yāthāvakavatthuvibhāvanā. Iti yā heṭṭhā ‘‘yāthāvakavatthuvibhāvanā paññā’’ti mātikāya nikkhittā, sā evaṃ yāthāvakavatthuvibhāvanā paññāti veditabbā. Tassā eva ca vasena evaṃ ekavidhena ñāṇavatthūti evaṃ ekekakoṭṭhāsena ñāṇagaṇanā ekena vā ākārena ñāṇaparicchedo hoti.

Ekakaniddesavaṇṇanā.

(2.) Dukaniddesavaṇṇanā

767. Duvidhena ñāṇavatthuniddese catūsu bhūmīsu kusaleti sekkhaputhujjanānaṃ catubhūmakakusalapaññā. Paṭisambhidāvibhaṅge vuttesu pañcasu atthesu attano attano bhūmipariyāpannaṃ vipākasaṅkhātaṃ atthaṃ jāpeti janeti pavattetīti atthajāpikā. Arahato abhiññaṃ uppādentassa samāpattiṃ uppādentassa kiriyābyākateti abhiññāya ceva samāpattiyā ca parikammasamaye kāmāvacarakiriyapaññā. Sā hi abhiññāsamāpattipabhedaṃ kiriyasaṅkhātaṃ atthaṃ jāpeti janeti pavattetīti atthajāpikā paññāti vuttā. Ayaṃ pana aparopi pāḷimuttako aṭṭhakathānayo – yāpi hi purimā kāmāvacarakiriyā pacchimāya kāmāvacarakiriyāya anantarādivasena paccayo hoti, sāpi taṃ kiriyatthaṃ jāpetīti atthajāpikā paññā nāma. Rūpāvacarārūpāvacaresupi eseva nayo.

Dutiyapadaniddese catūsu bhūmīsu vipāketi kāmāvacaravipāke paññā sahajātādipaccayavasena kāmāvacaravipākatthaṃ jāpetvā ṭhitāti jāpitatthā. Rūpāvacarādivipākapaññāsupi eseva nayo. Sabbāpi vā esā attano attano kāraṇehi jāpitā janitā pavattitā sayampi atthabhūtātipi jāpitatthā. Arahato uppannāya abhiññāya uppannāya samāpattiyāti vuttakiriyapaññāyapi eseva nayo. Ayaṃ pana aparopi pāḷimuttako aṭṭhakathānayo – kāmāvacarakiriyapaññāpi hi sahajātādivasena kāmāvacarakiriyasaṅkhātaṃ atthaṃ jāpetvā ṭhitāti jāpitatthā. Rūpāvacarārūpāvacarakiriyapaññāsupi eseva nayo. Sabbāpi vā esā attano attano kāraṇehi jāpitā janitā pavattitā sayañca atthabhūtātipi jāpitatthā. Sesamettha sabbaṃ dhammasaṅgahaṭṭhakathāyaṃ vuttanayattā pākaṭamevāti.

Dukaniddesavaṇṇanā.

(3.) Tikaniddesavaṇṇanā

768. Tividhena ñāṇavatthuniddese yogavihitesūti yogo vuccati paññā; paññāvihitesu paññāpariṇāmitesūti attho. Kammāyatanesūti ettha kammameva kammāyatanaṃ; atha vā kammañca taṃ āyatanañca ājīvādīnantipi kammāyatanaṃ. Sippāyatanesupi eseva nayo. Tattha duvidhaṃ kammaṃ – hīnañca ukkaṭṭhañca. Tattha hīnaṃ nāma vaḍḍhakīkammaṃ, pupphachaḍḍakakammanti evamādi. Ukkaṭṭhaṃ nāma kasi, vaṇijjā, gorakkhanti evamādi. Sippampi duvidhaṃ hīnañca ukkaṭṭhañca. Tattha hīnaṃ sippaṃ nāma naḷakārasippaṃ, pesakārasippaṃ, kumbhakārasippaṃ, cammakārasippaṃ, nhāpitasippanti evamādi. Ukkaṭṭhaṃ nāma sippaṃ muddā, gaṇanā, lekhañcāti evamādi vijjāva vijjāṭṭhānaṃ. Taṃ dhammikameva gahitaṃ. Nāgamaṇḍalaparittasadisaṃ, phudhamanakamantasadisaṃ, sālākiyaṃ, sallakattiyantiādīni pana vejjasatthāni ‘‘icchāmahaṃ, ācariya, sippaṃ sikkhitu’’nti (mahāva. 329) sippāyatane paviṭṭhattā na gahitāni.

Tattha eko paṇḍito manussānaṃ phāsuvihāratthāya attano ca dhammatāya gehapāsādayānanāvādīni uppādeti. So hi ‘ime manussā vasanaṭṭhānena vinā dukkhitā’ti hitakiriyāya ṭhatvā dīghacaturassādibhedaṃ gehaṃ uppādeti, sītuṇhapaṭighātatthāya ekabhūmikadvibhūmikādibhede pāsāde karoti, ‘yāne asati anusañcaraṇaṃ nāma dukkha’nti jaṅghākilamathapaṭivinodanatthāya vayhasakaṭasandamānikādīni uppādeti, ‘nāvāya asati samuddādīsu sañcāro nāma natthī’ti nānappakāraṃ nāvaṃ uppādeti. So sabbampetaṃ neva aññehi kayiramānaṃ passati, na kataṃ uggaṇhāti, na kathentānaṃ suṇāti, attano pana dhammatāya cintāya karoti. Paññavatā hi attano dhammatāya katampi aññehi uggaṇhitvā karontehi katasadisameva hoti. Ayaṃ tāva hīnakamme nayo.

Ukkaṭṭhakammepi ‘kasikamme asati manussānaṃ jīvitaṃ na pavattatī’ti eko paṇḍito manussānaṃ phāsuvihāratthāya yuganaṅgalādīni kasibhaṇḍāni uppādeti; tathā nānappakāraṃ vāṇijakammaṃ gorakkhañca uppādeti. So sabbampetaṃ neva aññehi kariyamānaṃ passati…pe… katasadisameva hoti. Ayaṃ ukkaṭṭhakamme nayo.

Duvidhepi pana sippāyatane eko paṇḍito manussānaṃ phāsuvihāratthāya naḷakārasippādīni hīnasippāni, hatthamuddāya gaṇanasaṅkhātaṃ muddaṃ, acchinnakasaṅkhātaṃ gaṇanaṃ, mātikāppabhedakādibhedañca lekhaṃ uppādeti. So sabbampetaṃ neva aññehi kariyamānaṃ passati…pe… katasadisameva hoti. Ayaṃ sippāyatane nayo.

Ekacco pana paṇḍito amanussasarīsapādīhi upaddutānaṃ manussānaṃ tikicchanatthāya dhammikāni nāgamaṇḍalamantādīni vijjāṭṭhānāni uppādeti, tāni neva aññehi kariyamānāni passati, na katāni uggaṇhāti, na kathentānaṃ suṇāti, attano pana dhammatāya cintāya karoti. Paññavatā hi attano dhammatāya katampi aññehi uggaṇhitvā karontehi katasadisameva hoti.

Kammassakataṃ ti ‘‘idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no saka’’nti evaṃ jānanañāṇaṃ. Saccānulomikaṃ vāti vipassanāñāṇaṃ. Tañhi catunnaṃ saccānaṃ anulomanato saccānulomikanti vuccati. Idānissa pavattanākāraṃ dassetuṃ rūpaṃ aniccanti vātiādi vuttaṃ. Ettha ca aniccalakkhaṇameva āgataṃ, na dukkhalakkhaṇaanattalakkhaṇāni, atthavasena pana āgatānevāti daṭṭhabbāni – yañhi aniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattāti.

Yaṃ evarūpinti yaṃ evaṃ heṭṭhā niddiṭṭhasabhāvaṃ anulomikaṃ. Khantintiādīni sabbāni paññāvevacanāneva. Sā hi heṭṭhā vuttānaṃ kammāyatanādīnaṃ pañcannaṃ kāraṇānaṃ apaccanīkadassanena anulometīti anulomikā. Tathā sattānaṃ hitacariyāya anulometi, maggasaccassa anulometi, paramatthasaccassa nibbānassa anulomanato anulometītipi anulomikā. Sabbānipi etāni kāraṇāni khamati sahati daṭṭhuṃ sakkotīti khanti, passatīti diṭṭhi, rocetīti ruci, mudatīti mudi, pekkhatīti pekkhā. Sabbepissā te kammāyatanādayo dhammā nijjhānaṃ khamanti, visesato ca pañcakkhandhasaṅkhātā dhammā punappunaṃ aniccadukkhānattavasena nijjhāyamānā taṃ nijjhānaṃ khamantīti dhammanijjhānakhantī.

Parato assutvā paṭilabhatīti aññassa upadesavacanaṃ assutvā sayameva cintento paṭilabhati. Ayaṃ vuccatīti ayaṃ cintāmayā paññā nāma vuccati. Sā panesā na yesaṃ kesañci uppajjati, abhiññātānaṃ pana mahāsattānameva uppajjati. Tatthāpi saccānulomikañāṇaṃ dvinnaṃyeva bodhisattānaṃ uppajjati. Sesapaññā sabbesampi pūritapāramīnaṃ mahāpaññānaṃ uppajjatīti veditabbā.

Parato sutvā paṭilabhatīti ettha kammāyatanādīni parena kariyamānāni vā katāni vā disvāpi yassa kassaci kathayamānassa vacanaṃ sutvāpi ācariyassa santike uggahetvāpi paṭiladdhā sabbā parato sutvāyeva paṭiladdhā nāmāti veditabbā.

Samāpannassāti samāpattisamaṅgissa; antosamāpattiyaṃ pavattā paññā bhāvanāmayā nāmāti attho.

769. Dānaṃ ārabbhāti dānaṃ paṭicca; dānacetanāpaccayāti attho. Dānādhigacchāti dānaṃ adhigacchantassa; pāpuṇantassāti attho. Yā uppajjatīti yā evaṃ dānacetanāsampayuttā paññā uppajjati, ayaṃ dānamayā paññā nāma. Sā panesā ‘dānaṃ dassāmī’ti cintentassa, dānaṃ dentassa, dānaṃ datvā taṃ paccavekkhantassa pubbacetanā, muñcacetanā, aparacetanāti tividhena uppajjati.

Sīlaṃ ārabbha sīlādhigacchāti idhāpi sīlacetanāsampayuttāva sīlamayā paññāti adhippetā. Ayampi ‘sīlaṃ pūressāmī’ti cintentassa, sīlaṃ pūrentassa, sīlaṃ pūretvā taṃ paccavekkhantassa pubbacetanā, muñcacetanā, aparacetanāti tividheneva uppajjati. Bhāvanāmayā heṭṭhā vuttāyeva.

770. Adhisīlapaññādīsu sīlādīni duvidhena veditabbāni – sīlaṃ, adhisīlaṃ; cittaṃ, adhicittaṃ; paññā, adhipaññāti. Tattha ‘‘uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā’’ti (saṃ. ni. 2.20; a. ni. 3.137) imāya tantiyā saṅgahitavasena pañcapi sīlāni dasapi sīlāni sīlaṃ nāma. Tañhi tathāgate uppannepi anuppannepi hoti. Anuppanne ke paññāpentīti? Tāpasaparibbājakā, sabbaññubodhisattā, cakkavattirājāno ca paññāpenti. Uppanne sammāsambuddhe bhikkhusaṅgho, bhikkhunīsaṅgho, upāsakā, upāsikāyo ca paññāpenti. Pātimokkhasaṃvarasīlaṃ pana sabbasīlehi adhikaṃ uppanneyeva tathāgate uppajjati, no anuppanne. Sabbaññubuddhāyeva ca naṃ paññāpenti. ‘‘Imasmiṃ vatthusmiṃ vītikkame idaṃ nāma hotī’’ti paññāpanañhi aññesaṃ avisayo, buddhānaṃyeva esa visayo, buddhānaṃ balaṃ. Iti yasmā pātimokkhasaṃvaro adhisīlaṃ, tasmā taṃ adhisīlapaññaṃ dassetuṃ pātimokkhasaṃvaraṃ saṃvarantassātiādi vuttaṃ.

Heṭṭhā vuttāya eva pana tantiyā saṅgahitavasena vaṭṭapādikā aṭṭha samāpattiyo cittaṃ nāma. Tañhi tathāgate uppannepi hoti anuppannepi. Anuppanne ke nibbattentīti? Tāpasaparibbājakā ceva sabbaññubodhisattā ca cakkavattirājāno ca. Uppanne bhagavati visesatthikā bhikkhuādayopi nibbattentiyeva. Vipassanāpādikā pana aṭṭha samāpattiyo sabbacittehi adhikā, uppanneyeva tathāgate uppajjanti, no anuppanne. Sabbaññubuddhā eva ca etā paññāpenti. Iti yasmā aṭṭha samāpattiyo adhicittaṃ, tasmā adhicittapaññaṃ dassetuṃ rūpāvacarārūpāvacarasamāpattiṃ samāpajjantassātiādi vuttaṃ.

Heṭṭhā vuttāya eva pana tantiyā saṅgahitavasena kammassakatañāṇaṃ paññā nāma. Tañhi tathāgate uppannepi hoti anuppannepi. Anuppanne velāmadānavessantaradānādivasena uppajjati; uppanne tena ñāṇena mahādānaṃ pavattentānaṃ pamāṇaṃ natthi. Maggaphalapaññā pana sabbapaññāhi adhikā, uppanneyeva tathāgate vitthārikā hutvā pavattati, no anuppanne. Iti yasmā maggaphalapaññā adhipaññā, tasmā atirekapaññāya paññaṃ dassetuṃ catūsu maggesūtiādi vuttaṃ.

Tattha siyā – sīlaṃ, adhisīlaṃ; cittaṃ, adhicittaṃ; paññā, adhipaññāti imesu chasu koṭṭhāsesu vipassanā paññā katarasannissitāti? Adhipaññāsannissitā. Tasmā yathā omakatarappamāṇaṃ chattaṃ vā dhajaṃ vā upādāya atirekappamāṇaṃ atichattaṃ atidhajoti vuccati, evamidampi pañcasīlaṃ dasasīlaṃ upādāya pātimokkhasaṃvarasīlaṃ ‘adhisīlaṃ’ nāma; vaṭṭapādikā aṭṭha samāpattiyo upādāya vipassanāpādikā aṭṭha samāpattiyo ‘adhicittaṃ’ nāma, kammassakatapaññaṃ upādāya vipassanāpaññā ca maggapaññā ca phalapaññā ca ‘adhipaññā’ nāmāti veditabbā.

771. Āyakosallādiniddese yasmā āyoti vuḍḍhi, sā anatthahānito atthuppattito ca duvidhā; apāyoti avuḍḍhi, sāpi atthahānito anatthuppattito ca duvidhā; tasmā taṃ dassetuṃ ime dhamme manasikarototiādi vuttaṃ. Idaṃ vuccatīti yā imesaṃ akusaladhammānaṃ anuppattippahānesu kusaladhammānañca uppattiṭṭhitīsu paññā – idaṃ āyakosallaṃ nāma vuccati. Yā panesā kusaladhammānaṃ anuppajjananirujjhanesu akusaladhammānañca uppattiṭṭhitīsu paññā – idaṃ apāyakosallaṃ nāmāti attho. Āyakosallaṃ tāva paññā hotu; apāyakosallaṃ kathaṃ paññā nāma jātāti? Paññavāyeva hi ‘mayhaṃ evaṃ manasikaroto anuppannā kusalā dhammā nuppajjanti uppannā ca nirujjhanti; anuppannā akusalā dhammā uppajjanti, uppannā pavaḍḍhantī’ti pajānāti. So evaṃ ñatvā anuppannānaṃ akusalānaṃ dhammānaṃ uppajjituṃ na deti, uppanne pajahati; anuppanne kusale uppādeti, uppanne bhāvanāpāripūriṃ pāpeti. Evaṃ apāyakosallampi paññā evāti veditabbaṃ. Sabbāpi tatrūpāyā paññā upāyakosallanti idaṃ pana accāyikakicce vā bhaye vā uppanne tassa tikicchanatthaṃ ṭhānuppattiyakāraṇajānanavaseneva veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.

Tikaniddesavaṇṇanā.

(4.) Catukkaniddesavaṇṇanā

793. Catubbidhena ñāṇavatthuniddese atthi dinnantiādīsu dinnapaccayā phalaṃ atthīti iminā upāyena attho veditabbo. Idaṃ vuccatīti yaṃ ñāṇaṃ ‘idaṃ kammaṃ sakaṃ, idaṃ no saka’nti jānāti – idaṃ kammassakatañāṇaṃ nāma vuccatīti attho. Tattha tividhaṃ kāyaduccaritaṃ, catubbidhaṃ vacīduccaritaṃ, tividhaṃ manoduccaritanti idaṃ na sakakammaṃ nāma. Tīsu dvāresu dasavidhampi sucaritaṃ sakakammaṃ nāma. Attano vāpi hotu parassa vā sabbampi akusalaṃ na sakakammaṃ nāma. Kasmā? Atthabhañjanato anatthajananato ca. Attano vā hotu parassa vā sabbampi kusalaṃ sakakammaṃ nāma. Kasmā? Anatthabhañjanato atthajananato ca. Evaṃ jānanasamatthe imasmiṃ kammassakatañāṇe ṭhatvā bahuṃ dānaṃ datvā sīlaṃ pūretvā uposathaṃ samādiyitvā sukhena sukhaṃ sampattiyā sampattiṃ anubhavitvā nibbānaṃ pattānaṃ gaṇanaparicchedo natthi. Yathā hi sadhano puriso pañcasu sakaṭasatesu sappimadhuphāṇitādīni ceva loṇatilataṇḍulādīni ca āropetvā kantāramaggaṃ paṭipanno kenacideva karaṇīyena atthe uppanne sabbesaṃ upakaraṇānaṃ gahitattā na cinteti, na paritassati, sukheneva khemantaṃ pāpuṇāti; evameva imasmimpi kammassakatañāṇe ṭhatvā bahuṃ dānaṃ datvā…pe… nibbānaṃ pattānaṃ gaṇanapatho natthi. Ṭhapetvā saccānulomikaṃ ñāṇanti maggasaccassa paramatthasaccassa ca anulomanato saccānulomikanti laddhanāmaṃ vipassanāñāṇaṃ ṭhapetvā avasesā sabbāpi sāsavā kusalā paññā kammassakatañāṇamevāti attho.

794. Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇanti ettha ekameva maggañāṇaṃ catūsu saccesu ekapaṭivedhavasena catūsu ṭhānesu saṅgahitaṃ.

796. Dhamme ñāṇanti ettha maggapaññā tāva catunnaṃ saccānaṃ ekapaṭivedhavasena dhamme ñāṇaṃ nāma hotu; phalapaññā kathaṃ dhamme ñāṇaṃ nāmāti? Nirodhasaccavasena. Duvidhāpi hesā paññā aparappaccaye atthapaccakkhe ariyasaccadhamme kiccato ca ārammaṇato ca pavattattā dhamme ñāṇanti veditabbā. So iminā dhammenāti ettha maggañāṇaṃ dhammagocarattā gocaravohārena dhammoti vuttaṃ, upayogatthe vā karaṇavacanaṃ; imaṃ dhammaṃ ñātenāti attho; catusaccadhammaṃ jānitvā ṭhitena maggañāṇenāti vuttaṃ hoti. Diṭṭhenāti dassanena; dhammaṃ passitvā ṭhitenāti attho. Pattenāti cattāri ariyasaccāni patvā ṭhitattā dhammaṃ pattena. Viditenāti maggañāṇena cattāri ariyasaccāni viditāni pākaṭāni katāni. Tasmā taṃ dhammaṃ viditaṃ nāma hoti. Tena viditadhammena. Pariyogāḷhenāti catusaccadhammaṃ pariyogāhetvā ṭhitena. Nayaṃ netīti atīte ca anāgate ca nayaṃ neti harati peseti. Idaṃ pana na maggañāṇassa kiccaṃ, paccavekkhaṇañāṇassa kiccaṃ. Satthārā pana maggañāṇaṃ atītānāgate nayaṃ nayanasadisaṃ kataṃ. Kasmā? Maggamūlakattā. Bhāvitamaggassa hi paccavekkhaṇā nāma hoti. Tasmā satthā maggañāṇameva nayaṃ nayanasadisaṃ akāsi. Apica evamettha attho daṭṭhabbo – yadetaṃ iminā catusaccagocaraṃ maggañāṇaṃ adhigataṃ, tena ñāṇena kāraṇabhūtena atītānāgate paccavekkhaṇañāṇasaṅkhātaṃ nayaṃ neti.

Idāni yathā tena nayaṃ neti, taṃ ākāraṃ dassetuṃ ye hi keci atītamaddhānantiādimāha. Tattha abbhaññaṃsūti jāniṃsu paṭivijjhiṃsu. Imaññevāti yaṃ dukkhaṃ atīte abbhaññaṃsu, yañca anāgate abhijānissanti, na taññeva imaṃ; sarikkhaṭṭhena pana evaṃ vuttaṃ. Atītepi hi ṭhapetvā taṇhaṃ tebhūmakakkhandheyeva dukkhasaccanti paṭivijjhiṃsu, taṇhaṃyeva samudayasaccanti nibbānameva nirodhasaccanti ariyamaggameva maggasaccanti paṭivijjhiṃsu, anāgatepi evameva paṭivijjhissanti, etarahipi evameva paṭivijjhantīti sarikkhaṭṭhena ‘‘imaññevā’’ti vuttaṃ. Idaṃ vuccati anvaye ñāṇanti idaṃ anugamanañāṇaṃ nayanañāṇaṃ kāraṇañāṇanti vuccati.

Pariye ñāṇanti cittaparicchedañāṇaṃ. Parasattānanti ṭhapetvā attānaṃ sesasattānaṃ. Itaraṃ tasseva vevacanaṃ. Cetasā ceto paricca pajānātīti attano cittena tesaṃ cittaṃ sarāgādivasena paricchinditvā nānappakārato jānāti. Sarāgaṃ vātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā satipaṭṭhānavibhaṅge vuttameva. Ayaṃ pana viseso – idha anuttaraṃ vā cittaṃ vimuttaṃ vā cittanti ettha lokuttarampi labbhati. Avipassanūpagampi hi paracittañāṇassa visayo hotiyeva.

Avasesā paññāti dhamme ñāṇādikā tisso paññā ṭhapetvā sesā sabbāpi paññā ñāṇanti sammatattā sammutiñāṇaṃ nāma hoti. Vacanattho panettha sammutimhi ñāṇanti sammutiñāṇaṃ.

797. Kāmāvacarakusale paññāti ayañhi ekantena vaṭṭasmiṃ cutipaṭisandhiṃ ācinateva, tasmā ‘‘ācayāya no apacayāyā’’ti vuttā. Lokuttaramaggapaññā pana yasmā cutipaṭisandhiṃ apacinateva, tasmā ‘‘apacayāya no ācayāyā’’ti vuttā. Rūpāvacarārūpāvacarapaññā cutipaṭisandhimpi ācinati, vikkhambhanavasena kilese ceva kilesamūlake ca dhamme apacinati, tasmā ‘‘ācayāya ceva apacayāya cā’’ti vuttā. Sesā neva cutipaṭisandhiṃ ācinati na apacinati, tasmā ‘‘neva ācayāya no apacayāyā’’ti vuttā.

798. Na ca abhiññāyo paṭivijjhatīti idaṃ paṭhamajjhānapaññaṃ sandhāya vuttaṃ. Sā hissa kāmavivekena pattabbattā kilesanibbidāya saṃvattati. Tāya cesa kāmesu vītarāgo hoti, abhiññāpādakabhāvaṃ pana appattatāya neva pañca abhiññāyo paṭivijjhati, nimittārammaṇattā na saccāni paṭivijjhati. Evamayaṃ paññā nibbidāya hoti no paṭivedhāya. Svevāti paṭhamajjhānaṃ patvā ṭhito. Kāmesu vītarāgo samānoti tathā vikkhambhitānaṃyeva kāmānaṃ vasena vītarāgo. Abhiññāyo paṭivijjhatīti pañca abhiññāyo paṭivijjhati. Idaṃ catutthajjhānapaññaṃ sandhāya vuttaṃ. Catutthajjhānapaññā hi abhiññāpādakabhāvenāpi pañca abhiññāyo paṭivijjhati, abhiññābhāvappattiyāpi paṭivijjhati eva. Tasmā sā paṭivedhāya hoti. Paṭhamajjhānapaññāya eva pana kilesesupi nibbindattā no nibbidāya. Yā panāyaṃ dutiyatatiyajjhānapaññā, sā katarakoṭṭhāsaṃ bhajatīti? Somanassavasena paṭhamajjhānampi bhajati, avitakkavasena catutthajjhānampi. Evamesā paṭhamajjhānasannissitā vā catutthajjhānasannissitā vā kātabbā. Nibbidāya ceva paṭivedhāya cāti maggapaññā sabbasmimpi vaṭṭe nibbindanato nibbidāya, chaṭṭhaṃ abhiññaṃ paṭivijjhanato paṭivedhāya ca hoti.

799. Paṭhamassa jhānassa lābhītiādīsu yvāyaṃ appaguṇassa paṭhamajjhānassa lābhī. Taṃ tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti tudanti codenti. Tassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā hāyati parihāyati; tasmā hānabhāginīti vuttā. Tadanudhammatāti tadanurūpasabhāvā. Sati santiṭṭhatīti idaṃ micchāsatiṃ sandhāya vuttaṃ, na sammāsatiṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā abhinandamānā nikanti uppajjati, tassa nikantivasena sā paṭhamajjhānapaññā neva hāyati, na vaḍḍhati, ṭhitikoṭṭhāsikā hoti. Tena vuttaṃ ṭhitibhāginī paññāti. Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasikaroto ārammaṇavasena avitakkasahagatā. Samudācarantīti paguṇato paṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamatthāya tudanti codenti. Tassa upari dutiyajjhānānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā visesabhūtassa dutiyajjhānassa uppattiṭṭhānatāya visesabhāginīti vuttā. Nibbidāsahagatāti tameva paṭhamajjhānato vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgabhede vattante nibbindati ukkaṇṭhati, tasmā nibbidāti vuccati. Samudācarantīti nibbānasacchikiriyatthāya tudanti codenti. Virāgūpasañhitāti virāgasaṅkhātena nibbānena upasaṃhitā. Vipassanāñāṇamhi sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātunti pavattito ‘‘virāgūpasañhita’’nti vuccati. Taṃsampayuttā saññāmanasikārāpi virāgūpasañhitā eva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā ariyamaggapaṭivedhassa padaṭṭhānatāya nibbedhabhāginīti vuttā. Evaṃ catūsu ṭhānesu paṭhamajjhānapaññāva kathitā. Dutiyajjhānapaññādīsupi imināva nayena attho veditabbo.

801. Kicchena kasirena samādhiṃ uppādentassāti lokuttarasamādhiṃ uppādentassa pubbabhāge āgamanakāle kicchena kasirena dukkhena sasaṅkhārena sappayogena kilamantassa kilese vikkhambhetvā āgatassa. Dandhaṃ taṇṭhānaṃ abhijānantassāti vikkhambhitesu kilesesu vipassanāparivāse ciraṃ vasitvā taṃ lokuttarasamādhisaṅkhātaṃ ṭhānaṃ dandhaṃ saṇikaṃ abhijānantassa paṭivijjhantassa, pāpuṇantassāti attho. Ayaṃ vuccatīti yā esā evaṃ uppajjati, ayaṃ kilesavikkhambhanapaṭipadāya dukkhattā, vipassanāparivāsapaññāya ca dandhattā maggakāle ekacittakkhaṇe uppannāpi paññā āgamanavasena dukkhapaṭipadā dandhābhiññā nāmāti vuccati. Upari tīsu padesupi imināva nayena attho veditabbo.

802. Samādhissa na nikāmalābhissāti yo samādhissa na nikāmalābhī hoti, so tassa na nikāmalābhī nāma. Yassa samādhi uparūpari samāpajjanatthāya ussakkituṃ paccayo na hoti, tassa appaguṇajjhānalābhissāti attho. Ārammaṇaṃ thokaṃ pharantassāti paritte suppamatte vā sarāvamatte vā ārammaṇe parikammaṃ katvā tattheva appanaṃ patvā taṃ avaḍḍhitaṃ thokameva ārammaṇaṃ pharantassāti attho. Sesapadesupi eseva nayo. Nanikāmalābhīpaṭipakkhato hi paguṇajjhānalābhī ettha nikāmalābhīti vutto. Avaḍḍhitārammaṇapaṭipakkhato ca vaḍḍhitārammaṇaṃ vipulanti vuttaṃ. Sesaṃ tādisameva.

Jarāmaraṇepetaṃ ñāṇanti nibbānameva ārammaṇaṃ katvā catunnaṃ saccānaṃ ekapaṭivedhavasena etaṃ vuttaṃ.

Jarāmaraṇaṃ ārabbhātiādīni pana ekekaṃ vatthuṃ ārabbha pavattikāle pubbabhāge saccavavatthāpanavasena vuttāni. Sesaṃ sabbattha uttānatthamevāti.

Catukkaniddesavaṇṇanā.

(5.) Pañcakaniddesavaṇṇanā

804. Pañcavidhena ñāṇavatthuniddese pītipharaṇatādīsu pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ cetopharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokaṃ pharamānā uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇānimittaṃ nāma. Teneva vuttaṃ ‘‘dvīsu jhānesu paññā pītipharaṇatā’’tiādi. Tattha ca pītipharaṇatā sukhapharaṇatā dve pādā viya, cetopharaṇatā ālokapharaṇatā dve hatthā viya, abhiññāpādakajjhānaṃ majjhimakāyo viya, paccavekkhaṇānimittaṃ sīsaṃ viya. Iti bhagavā pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ viya katvā dassesi. Ayaṃ pañcaṅgiko sammāsamādhīti ayaṃ hatthapādasīsasadisehi pañcahi aṅgehi yutto sammāsamādhīti pādakajjhānasamādhiṃ kathesi.

Ayaṃ samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto. So hi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko. Santaṃ sukhumaṃ phalacittaṃ paṇītaṃ madhurarūpaṃ samuṭṭhāpeti. Phalasamāpattiyā vuṭṭhitassa hi sabbakāyānugataṃ sukhasamphassaṃ phoṭṭhabbaṃ paṭicca sukhasahagataṃ kāyaviññāṇaṃ uppajjati. Imināpi pariyāyena āyatiṃ sukhavipāko. Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo. Atappanīyaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā kilesapaṭippassaddhibhāvassa vā laddhattā paṭippassaddhiladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhakilesena vā arahatā laddhattāpi paṭippassaddhiladdho. Ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayhavāritagato. Tañca samādhiṃ samāpajjanto tato vā vuṭṭhahanto sativepullappattattā satova samāpajjati satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti evaṃ paccavekkhamānassa paccattaṃyeva aparappaccayaṃ ñāṇaṃ uppajjati – taṃ ekamaṅgaṃ. Esa nayo sesesupi. Evamimehi pañcahi paccavekkhaṇañāṇehi ayaṃ samādhi pañcañāṇiko sammāsamādhi nāma vuttoti.

Pañcakaniddesavaṇṇanā.

(6.) Chakkaniddesavaṇṇanā

805. Chabbidhena ñāṇavatthuniddese iddhividhe ñāṇanti ‘‘ekopi hutvā bahudhā hotī’’tiādinayappavatte (dī. ni. 1.484; paṭi. ma. 1.102) iddhividhe ñāṇaṃ. Iminā avitakkāvicārā upekkhāsahagatā rūpāvacarā bahudhābhāvādisādhikā ekacittakkhaṇikā appanāpaññāva kathitā. Sotadhātuvisuddhiyā ñāṇanti dūrasantikādibhedasaddārammaṇāya dibbasotadhātuyā ñāṇaṃ. Imināpi avitakkāvicārā upekkhāsahagatā rūpāvacarā pakatisotavisayātītasaddārammaṇā ekacittakkhaṇikā appanāpaññāva kathitā. Paracitte ñāṇanti parasattānaṃ cittaparicchede ñāṇaṃ. Imināpi yathāvuttappakārā paresaṃ sarāgādicittārammaṇā ekacittakkhaṇikā appanāpaññāva kathitā. Pubbenivāsānussatiyā ñāṇanti pubbenivāsānussatisampayuttaṃ ñāṇaṃ. Imināpi yathāvuttappakārā pubbe nivutthakkhandhānussaraṇasatisampayuttā ekacittakkhaṇikā appanāpaññāva kathitā. Sattānaṃ cutūpapāte ñāṇanti sattānaṃ cutiyañca upapāte ca ñāṇaṃ. Imināpi yathāvuttappakārā cavanakaupapajjanakānaṃ sattānaṃ vaṇṇadhātuārammaṇā ekacittakkhaṇikā appanāpaññāva kathitā. Āsavānaṃ khaye ñāṇanti saccaparicchedajānanañāṇaṃ. Idaṃ lokuttarameva. Sesāni lokiyānīti.

Chakkaniddesavaṇṇanā.

(7.) Sattakaniddesādivaṇṇanā

806. Sattavidhena ñāṇavatthuniddese jātipaccayā jarāmaraṇantiādinā nayena pavattinivattivasena ekādasasu paṭiccasamuppādaṅgesu ekekasmiṃ kālattayabhedato paccavekkhaṇañāṇaṃ vatvā puna ‘‘yampissa taṃ dhammaṭṭhitiñāṇa’’nti evaṃ tadeva ñāṇaṃ saṅkhepato khayadhammatādīhi pakārehi vuttaṃ. Tattha jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇadvayaṃ paccuppannaddhānavasena vuttaṃ. Atītampi addhānaṃ, anāgatampi addhānanti evaṃ atīte ñāṇadvayaṃ, anāgate ñāṇadvayanti cha. Tāni dhammaṭṭhitiñāṇena saddhiṃ satta. Tattha dhammaṭṭhitiñāṇanti paccayākārañāṇaṃ. Paccayākāro hi dhammānaṃ pavattiṭṭhitikāraṇattā dhammaṭṭhitīti vuccati; tattha ñāṇaṃ dhammaṭṭhitiñāṇaṃ. Etasseva chabbidhassa ñāṇassetaṃ adhivacanaṃ. Evaṃ ekekasmiṃ aṅge imāni satta satta katvā ekādasasu aṅgesu sattasattati honti. Tattha khayadhammanti khayagamanasabhāvaṃ. Vayadhammanti vayagamanasabhāvaṃ. Virāgadhammanti virajjanasabhāvaṃ. Nirodhadhammanti nirujjhanasabhāvaṃ. Iminā kiṃ kathitaṃ? Aparavipassanāya purimavipassanāsammasanaṃ kathitaṃ. Tena kiṃ kathitaṃ hoti? Sattakkhattuṃ vipassanāpaṭivipassanā kathitā. Paṭhamañāṇena hi sabbasaṅkhāre aniccā dukkhā anattāti disvā taṃ ñāṇaṃ dutiyena daṭṭhuṃ vaṭṭati, dutiyaṃ tatiyena, tatiyaṃ catutthena, catutthaṃ pañcamena, pañcamaṃ chaṭṭhena, chaṭṭhaṃ sattamena. Evaṃ satta vipassanāpaṭivipassanā kathitā hontīti.

Sattakaniddesavaṇṇanā.

807. Aṭṭhavidhena ñāṇavatthuniddese sotāpattimagge paññāti sotāpattimaggamhi paññā. Iminā sampayuttapaññāva kathitā. Sesapadesupi eseva nayoti.

Aṭṭhakaniddesavaṇṇanā.

808. Navavidhena ñāṇavatthuniddese anupubbavihārasamāpattīsūti anupubbavihārasaṅkhātāsu samāpattīsu. Tāsaṃ anupubbena anupaṭipāṭiyā vihāritabbaṭṭhena anupubbavihāratā, samāpajjitabbaṭṭhena samāpattitā daṭṭhabbā. Tattha paṭhamajjhānasamāpattiyā paññātiādayo aṭṭha sampayuttapaññā veditabbā. Navamā paccavekkhaṇapaññā. Sā hi nirodhasamāpattiṃ santato paṇītato paccavekkhamānassa pavattati. Tena vuttaṃ – ‘‘saññāvedayitanirodhasamāpattiyā vuṭṭhitassa paccavekkhaṇañāṇa’’nti.

Navakaniddesavaṇṇanā.

(10.) Dasakaniddesavaṇṇanā

Paṭhamabalaniddeso

809. Dasavidhena ñāṇavatthuniddese aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca vuccati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu kañci ekaṃ saṅkhārampi. Niccato upagaccheyyāti niccoti gaṇheyya. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ natthi, na upalabbhati. Yaṃ puthujjanoti yena kāraṇena puthujjano. Ṭhānametaṃ vijjatīti etaṃ kāraṇaṃ atthi; sassatadiṭṭhiyā hi so tebhūmakesu saṅkhāresu kañci saṅkhāraṃ niccato gaṇheyyāti attho. Catutthabhūmakasaṅkhāro pana tejussadattā divasaṃ santatto ayoguḷo viya makkhikānaṃ diṭṭhiyā vā aññesaṃ vā akusalānaṃ ārammaṇaṃ na hoti. Iminā nayena kañci saṅkhāraṃ sukhatotiādīsupi attho veditabbo. Sukhato upagaccheyyāti ‘‘ekantasukhī attā hoti arogo parammaraṇā’’ti (ma. ni. 3.21) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhābhibhūto pariḷāhavūpasamatthaṃ, mattahatthīparitāsito viya, sucikāmo pokkhabrāhmaṇo gūthaṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāde kasiṇādipaṇṇattisaṅgahatthaṃ saṅkhāranti avatvā kañci dhammanti vuttaṃ. Idhāpi ariyasāvakassa catubhūmakavasena paricchedo veditabbo, puthujjanassa tebhūmakavasena; sabbavāresu vā ariyasāvakassāpi tebhūmakavaseneva paricchedo vaṭṭati. Yaṃ yañhi puthujjano gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti. Puthujjano hi yaṃ yaṃ niccaṃ sukhaṃ attāti gaṇhāti, taṃ taṃ ariyasāvako aniccaṃ dukkhaṃ anattāti gaṇhanto gāhaṃ viniveṭheti.

Mātarantiādīsu janikāva mātā. Manussabhūtova khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ. Sacepi bhavantaragataṃ ariyasāvakaṃ attano ariyasāvakabhāvaṃ ajānantampi koci evaṃ vadeyya – ‘imaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī’ti, neva so taṃ jīvitā voropeyya. Atha vāpi naṃ evaṃ vadeyyuṃ – ‘sace imaṃ na ghātessasi, sīsaṃ te chindissāmā’ti, sīsamevassa chindeyyuṃ, neva so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa ca baladīpanatthametaṃ vuttaṃ. Ayañhettha adhippāyo – sāvajjo puthujjanabhāvo, yatra hi nāma puthujjano mātughātādīnipi ānantariyāni karissati. Mahābalo ariyasāvako; so etāni kammāni na karotīti.

Paduṭṭhena cittenāti dosasampayuttena vadhakacittena. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ pañcahi kāraṇehi saṅghaṃ bhindeyya, vuttañhetaṃ – ‘‘pañcahupāli, ākārehi saṅgho bhijjati – kammena, uddesena, voharanto, anussāvanena, salākaggāhenā’’ti (pari. 458).

Tattha ‘kammenā’ti apalokanādīsu catūsu kammesu aññatarena kammena. ‘Uddesenā’ti pañcasu pātimokkhuddesesu aññatarena uddesena. ‘Voharanto’ti kathayanto, tāhi tāhi uppattīhi ‘adhammaṃ dhammo’tiādīni aṭṭhārasa bhedakaravatthūni dīpento. ‘Anussāvanenā’ti ‘nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca! Mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittampi uppādetuṃ tumhākaṃ na yuttaṃ. Kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalo? Kimahaṃ apāyato na bhāyāmī’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. ‘Salākaggāhenā’ti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattanadhamme katvā ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena. Ettha ca kammameva uddeso vā pamāṇaṃ vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti.

Evaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyyāti netaṃ ṭhānaṃ vijjati. Ettāvatā mātughātādīni pañca ānantariyakammāni dassitāni honti, yāni puthujjano karoti, na ariyasāvako. Tesaṃ āvibhāvatthaṃ –

Kammato dvārato ceva, kappaṭṭhitiyato tathā;

Pākasādhāraṇādīhi, viññātabbo vinicchayo.

Tattha ‘kammato’ tāva – ettha hi manussabhūtasseva manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti. Tassa vipākaṃ paṭibāhissāmī’ti sakalacakkavāḷaṃ mahācetiyappamāṇehi kañcanathūpehi pūretvāpi, sakalacakkavāḷaṃ pūretvā nisinnabhikkhusaṅghassa mahādānaṃ datvāpi, buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcitvāva vicaritvāpi, kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manussabhūto tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānabhūtoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, kammaṃ pana bhāriyaṃ hoti, ānantariyaṃ āhacceva tiṭṭhati. Manussajātikānaṃ pana vasena ayaṃ pañho kathito.

Ettha eḷakacatukkaṃ, saṅgāmacatukkaṃ, coracatukkañca kathetabbaṃ. ‘Eḷakaṃ māremī’ti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati. Eḷakābhisandhinā pana mātāpitiabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati. Mātāpitiabhisandhinā mātāpitaro mārento phusateva. Esa nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni. Manussaarahantameva ca māretvā ānantariyaṃ phusati, na yakkhabhūtaṃ; kammaṃ pana bhāriyaṃ ānantariyasadisameva. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghāto hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva taṃ dinnaṃ hoti. Sesaariyapuggale mārentassa ānantariyaṃ natthi, kammaṃ pana bhāriyaṃ ānantariyasadisameva.

Lohituppāde tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi. Sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati. Devadattena paṭividdhasilāto bhijjitvā gatā sakalikāpi tathāgatassa pādantaṃ pahari. Pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Tathā karontassa ānantariyaṃ hoti. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsukamakāsi. Tathā karontassa puññakammameva hoti.

Atha ye ca parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti, dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhayamānaṃ bodhisākhañca chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ mahantataraṃ. Cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlampi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labbhati. Bodhiatthañhi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojoharaṇasākhaṃ vā pūtiṭṭhānaṃ vā chindituṃ vaṭṭatiyeva; sarīrapaṭijaggane viya puññampi hoti.

Saṅghabhede sīmaṭṭhakasaṅghe asannipatite visuṃ parisaṃ gahetvā katavohārānussāvanasalākaggāhassa kammaṃ vā karontassa uddesaṃ vā uddisantassa bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana vaṭṭati. Samaggasaññāya hi karontassa neva bhedo hoti na ānantariyakammaṃ. Tathā navato ūnaparisāyaṃ. Sabbantimena pana paricchedena navannaṃ janānaṃ yo saṅghaṃ bhindati, tassa ānantariyakammaṃ hoti. Anuvattakānaṃ adhammavādīnaṃ mahāsāvajjaṃ kammaṃ; dhammavādino anavajjā. Tattha navannameva saṅghabhede idaṃ suttaṃ – ‘‘ekato, upāli, cattāro honti, ekato cattāro, navamo anussāveti salākaṃ gāheti – ‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, idaṃ gaṇhatha, idaṃ rocethā’ti. Evaṃ kho, upāli, saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā’’ti (cūḷava. 351).

Etesu ca pana pañcasu saṅghabhedo vacīkammaṃ, sesāni kāyakammānīti. Evaṃ kammatopi viññātabbo vinicchayo.

‘Dvārato’ti sabbāneva cetāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Purimāni panettha cattāri āṇattikavijjāmayapayogavasena vacīdvārato samuṭṭhahitvāpi kāyadvārameva pūrenti. Saṅghabhedo hatthamuddāya bhedaṃ karontassa kāyadvārato samuṭṭhahitvāpi vacīdvārameva pūretīti. Evamettha dvāratopi viññātabbo vinicchayo.

‘Kappaṭṭhitiyato’ti saṅghabhedoyeva cettha kappaṭṭhitiyo. Saṇṭhahante hi kappe kappavemajjhe vā saṅghabhedaṃ katvā kappavināseyeva muccati. Sacepi hi ‘sve kappo vinassissatī’ti ajja saṅghabhedaṃ karoti, sveyeva muccati, ekadivasameva niraye paccati. Evaṃ karaṇaṃ pana natthi. Sesāni cattāri kammāni ānantariyāneva honti, na kappaṭṭhitiyānīti. Evamettha kappaṭṭhitiyatopi viññātabbo vinicchayo.

‘Pākato’ti yena ca pañcapetāni kammāni katāni honti, tassa saṅghabhedoyeva paṭisandhivasena vipaccati. Sesāni ‘‘ahosi kammaṃ nāhosi kammavipāko’’ti evamādīsu saṅkhaṃ gacchanti. Saṅghabhedābhāve lohituppādo, tadabhāve arahantaghāto, tadabhāve sace pitā sīlavā hoti, mātā dussīlā no vā tathā sīlavatī, pitughāto paṭisandhivasena vipaccati. Sace mātā mātughāto. Dvīsupi sīlena vā dussīlena vā samānesu mātughātova paṭisandhivasena vipaccati; mātā hi dukkarakāriṇī bahūpakārā ca puttānanti. Evamettha pākatopi viññātabbo vinicchayo.

‘Sādhāraṇādīhī’ti purimāni cattāri sabbesampi gahaṭṭhapabbajitānaṃ sādhāraṇāni. Saṅghabhedo pana ‘‘na kho, upāli, bhikkhunī saṅghaṃ bhindati, na sikkhamānā, na sāmaṇero, na sāmaṇerī, na upāsako, na upāsikā saṅghaṃ bhindati. Bhikkhu kho, upāli, pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatī’’ti (cūḷava. 351) vacanato vuttappakārassa bhikkhunova hoti, na aññassa; tasmā asādhāraṇo. Ādisaddena sabbepete dukkhavedanāsahagatā dosamohasampayuttā cāti evamettha sādhāraṇādīhipi viññātabbo vinicchayo.

Aññaṃ satthāranti ‘ayaṃ me satthā satthukiccaṃ kātuṃ samattho’ti bhavantarepi aññaṃ titthakaraṃ ‘ayaṃ me satthā’ti evaṃ gaṇheyya – netaṃ ṭhānaṃ vijjatīti attho. Aṭṭhamaṃ bhavaṃ nibbatteyyāti sabbamandapaññopi sattamaṃ bhavaṃ atikkamitvā aṭṭhamaṃ nibbatteyya – netaṃ ṭhānaṃ vijjati. Uttamakoṭiyā hi sattamaṃ bhavaṃ sandhāyevesa ‘‘niyato sambodhiparāyaṇo’’ti vutto. Kiṃ pana taṃ niyāmeti? Kiṃ pubbahetu niyāmeti udāhu paṭiladdhamaggo udāhu upari tayo maggāti? Sammāsambuddhena gahitaṃ nāmamattametaṃ. Puggalo pana niyato nāma natthi. ‘‘Pubbahetu niyāmetī’’ti vutte hi upari tiṇṇaṃ maggānaṃ upanissayo vutto hoti, paṭhamamaggassa upanissayābhāvo āpajjati. Iccassa ahetu appaccayā nibbattiṃ pāpuṇāti. ‘‘Paṭiladdhamaggo niyāmetī’’ti vutte upari tayo maggā akiccakā honti, paṭhamamaggova sakiccako, paṭhamamaggeneva kilese khepetvā parinibbāyitabbaṃ hoti. ‘‘Upari tayo maggā niyāmentī’’ti vutte paṭhamamaggo akiccako hoti, upari tayo maggāva sakiccakā, paṭhamamaggaṃ anibbattetvā upari tayo maggā nibbattetabbā honti, paṭhamamaggena ca anuppajjitvāva kilesā khepetabbā honti. Tasmā na añño koci niyāmeti, upari tiṇṇaṃ maggānaṃ vipassanāva niyāmeti. Sace hi tesaṃ vipassanā tikkhā sūrā hutvā vahati, ekaṃyeva bhavaṃ nibbattetvā arahattaṃ patvā parinibbāti. Tato mandatarapañño dutiye vā tatiye vā catutthe vā pañcame vā chaṭṭhe vā bhave arahattaṃ patvā parinibbāti. Sabbamandapañño sattamaṃ bhavaṃ nibbattetvā arahattaṃ pāpuṇāti, aṭṭhame bhave paṭisandhi na hoti. Iti sammāsambuddhena gahitaṃ nāmamattametaṃ. Satthā hi buddhatulāya tuletvā sabbaññutañāṇena paricchinditvā ‘ayaṃ puggalo sabbamahāpañño tikkhavipassako ekameva bhavaṃ nibbattetvā arahattaṃ gaṇhissatī’ti ‘ekabījī’ti nāmaṃ akāsi; ‘ayaṃ puggalo dutiyaṃ, tatiyaṃ, catutthaṃ, pañcamaṃ, chaṭṭhaṃ bhavaṃ nibbattetvā arahattaṃ gaṇhissatī’ti ‘kolaṃkolo’ti nāmaṃ akāsi; ‘ayaṃ puggalo sattamaṃ bhavaṃ nibbattetvā arahattaṃ gaṇhissatī’ti ‘sattakkhattuparamo’ti nāmaṃ akāsi.

Koci pana puggalo sattannaṃ bhavānaṃ niyato nāma natthi. Ariyasāvako pana yena kenacipi ākārena mandapañño samāno aṭṭhamaṃ bhavaṃ appatvā antarāva parinibbāti. Sakkasadisopi vaṭṭābhirato sattamaṃyeva bhavaṃ gacchati. Sattame bhave sabbakārena pamādavihārinopi vipassanāñāṇaṃ paripākaṃ gacchati. Appamattakepi ārammaṇe nibbinditvā nibbutiṃ pāpuṇāti. Sacepi hissa sattame bhave niddaṃ vā okkamantassa, parammukhaṃ vā gacchantassa, pacchato ṭhatvā tikhiṇena asinā kocideva sīsaṃ pāteyya, udake vā osādetvā māreyya, asani vā panassa sīse pateyya, evarūpepi kāle sappaṭisandhikā kālaṃkiriyā nāma na hoti, arahattaṃ patvāva parinibbāti. Tena vuttaṃ – ‘‘aṭṭhamaṃ bhavaṃ nibbatteyya – netaṃ ṭhānaṃ vijjatī’’ti.

Ekissā lokadhātuyāti dasasahassilokadhātuyā. Tīṇi hi khettāni – jātikhettaṃ, āṇākhettaṃ, visayakkhettanti. Tattha ‘jātikkhettaṃ’ nāma dasasahassilokadhātu. Sā hi tathāgatassa mātukucchiokkamanakāle, nikkhamanakāle, sambodhikāle, dhammacakkapavattane, āyusaṅkhāravossajjane, parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana ‘āṇākhettaṃ’ nāma. Āṭānāṭiyamoraparittadhajaggaparittaratanaparittādīnañhi ettha āṇā vattati. ‘Visayakhettassa’ pana parimāṇaṃ natthi. Buddhānañhi ‘‘yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ, yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇa’’nti (paṭi. ma. 3.5) vacanato avisayo nāma natthi.

Imesu pana tīsu khettesu, ṭhapetvā imaṃ cakkavāḷaṃ, aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Tīṇi piṭakāni – vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakanti. Tisso saṅgītiyo – mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtatissattherassa saṅgītīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantīti suttaṃ natthi, nuppajjantīti pana atthi.

Apubbaṃ acarimanti apure apacchā; ekato nuppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha bodhipallaṅke ‘‘bodhiṃ appatvā na uṭṭhahissāmī’’ti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ tāva pubbenti na veditabbaṃ. Bodhisattassa hi paṭisandhiggahaṇe dasasahassacakkavāḷakampaneneva jātikkhettapariggaho kato, aññassa buddhassa uppatti nivāritā hoti. Parinibbānato paṭṭhāya ca yāva sāsapamattāpi dhātuyo tiṭṭhanti tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti, dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā.

Tīṇi hi antaradhānāni nāma – pariyattiantaradhānaṃ, paṭivedhaantaradhānaṃ, paṭipattiantaradhānanti. Tattha ‘pariyattī’ti tīṇi piṭakāni; ‘paṭivedho’ti saccapaṭivedho; ‘paṭipattī’ti paṭipadā. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhakarā bhikkhū bahū honti; ‘esa bhikkhu puthujjano’ti aṅguliṃ pasāretvā dassetabbo hoti. Imasmiṃyeva dīpe ekavāraṃ kira puthujjanabhikkhu nāma nāhosi. Paṭipattipūrakāpi kadāci bahū honti, kadāci appā. Iti paṭivedho ca paṭipatti ca hotipi na hotipi.

Sāsanaṭṭhitiyā pana pariyattiyeva pamāṇaṃ. Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so ‘na jānāmī’ti āha; tato udakassa santikaṃ gantvā adhigatavisesaṃ saṃsandetvā nevasaññānāsaññāyatanassa parikammaṃ pucchi; so ācikkhi; tassa vacanasamanantarameva mahāsatto taṃ sampādesi; evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti. Tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti. Yadā pana sā antaradhāyati tadā paṭhamaṃ abhidhammapiṭakaṃ nassati. Tattha paṭṭhānaṃ sabbapaṭhamaṃ antaradhāyati. Anukkamena pacchā dhammasaṅgaho. Tasmiṃ antarahite itaresu dvīsu piṭakesu ṭhitesu sāsanaṃ ṭhitameva hoti.

Tattha suttantapiṭake antaradhāyamāne paṭhamaṃ aṅguttaranikāyo ekādasakato paṭṭhāya yāva ekakā antaradhāyati. Tadanantaraṃ saṃyuttanikāyo cakkapeyyālato paṭṭhāya yāva oghataraṇā antaradhāyati. Tadanantaraṃ majjhimanikāyo indriyabhāvanato paṭṭhāya yāva mūlapariyāyā antaradhāyati. Tadanantaraṃ dīghanikāyo dasuttarato paṭṭhāya yāva brahmajālā antaradhāyati. Ekissāpi dvinnampi gāthānaṃ pucchā addhānaṃ gacchati; sāsanaṃ dhāretuṃ na sakkoti sabhiyapucchā (su. ni. 515 ādayo) viya āḷavakapucchā (su. ni. 183 ādayo; saṃ. ni. 1.246) viya ca. Etā kira kassapabuddhakālikā antarā sāsanaṃ dhāretuṃ nāsakkhiṃsu.

Dvīsu pana piṭakesu antarahitesupi vinayapiṭake ṭhite sāsanaṃ tiṭṭhati. Parivārakhandhakesu antarahitesu ubhatovibhaṅge ṭhite ṭhitameva hoti. Ubhatovibhaṅge antarahite mātikāya ṭhitāyapi ṭhitameva hoti. Mātikāya antarahitāya pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhati. Liṅgaṃ addhānaṃ gacchati. Setavatthasamaṇavaṃso pana kassapabuddhakālato paṭṭhāya sāsanaṃ dhāretuṃ nāsakkhi. Pacchimakassa pana saccapaṭivedhato pacchimakassa sīlabhedato ca paṭṭhāya sāsanaṃ osakkitaṃ nāma hoti. Tato paṭṭhāya aññassa buddhassa uppatti na vāritā.

Tīṇi parinibbānāni nāma – kilesaparinibbānaṃ, khandhaparinibbānaṃ, dhātuparinibbānanti. Tattha ‘kilesaparinibbānaṃ’ bodhipallaṅke ahosi, ‘khandhaparinibbānaṃ’ kusinārāyaṃ, ‘dhātuparinibbānaṃ’ anāgate bhavissati. Sāsanassa kira osakkanakāle imasmiṃ tambapaṇṇidīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti, mahācetiyato nāgadīpe rājāyatanacetiyaṃ, tato mahābodhipallaṅkaṃ gamissanti. Nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu na antarā nassissati. Sabbā dhātuyo mahābodhipallaṅke rāsibhūtā suvaṇṇakkhandho viya ekaghanā hutvā chabbaṇṇaraṃsiyo vissajjessanti. Tā dasasahassilokadhātuṃ pharissanti. Tato dasasahassacakkavāḷadevatā sannipatitvā ‘‘ajja satthā parinibbāti, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhāka’’nti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti. Ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena sandhāretuṃ na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati. Sāsapamattāyapi dhātuyā sati ekajālāva bhavissati; dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti. Yāva evaṃ na antaradhāyati tāva acarimaṃ nāma hoti. Evaṃ apubbaṃ acarimaṃ uppajjeyyuṃ – netaṃ ṭhānaṃ vijjati.

Kasmā pana apubbaṃ acarimaṃ na uppajjantīti? Anacchariyattā. Buddhā hi acchariyamanussā, yathāha – ‘‘ekapuggalo, bhikkhave, loke upajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo? Tathāgato, bhikkhave, arahaṃ sammāsambuddho’’ti (a. ni. 1.172). Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, na acchariyā bhaveyyuṃ. Ekasmiñhi vihāre dvinnaṃ cetiyānampi lābhasakkāro uḷāro na hoti, bhikkhūpi bahutāya na acchariyā jātā, evaṃ buddhāpi bhaveyyuṃ; tasmā nuppajjanti. Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti, aññena uppajjitvāpi sova desetabbo siyā. Tato anacchariyo siyā. Ekasmiṃ pana dhammaṃ desente desanāpi acchariyā hoti. Vivādabhāvato ca. Bahūsu ca buddhesu uppannesu bahūnaṃ ācariyānaṃ antevāsikā viya ‘amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavā’ti vivadeyyuṃ; tasmāpi evaṃ nuppajjanti.

Apicetaṃ kāraṇaṃ milindaraññā puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi tattha (mi. pa. 5.1.1) –

‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā – ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ – netaṃ ṭhānaṃ vijjatī’’ti (a. ni. 1.277; ma. ni. 3.129). Desentā ca, bhante nāgasena, sabbepi tathāgatā sattatiṃsa bodhipakkhiyadhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiyaṃ anusāsanti. Yadi, bhante nāgasena, sabbesampi tathāgatānaṃ ekā desanā ekā kathā ekā sikkhā ekānusiṭṭhi, kena kāraṇena dve tathāgatā ekakkhaṇe nuppajjanti? Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto. Yadi dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyoso mattāya obhāsajāto bhaveyya. Ovadantā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ. Tattha me kāraṇaṃ dassehi yathāhaṃ nissaṃsayo bhaveyya’’nti.

‘‘Ayaṃ, mahārāja, dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti. Yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya.

‘‘Yathā, mahārāja, nāvā ekapurisasandhāraṇī bhaveyya, ekasmiṃ purise abhirūḷhe sā nāvā samupādikā bhaveyya. Atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena. So taṃ nāvaṃ abhirūheyya. Apinu sā, mahārāja, nāvā dvinnampi dhāreyyā’’ti? ‘‘Na hi, bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya, osīdeyya udake’’ti. ‘‘Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī ekasseva tathāgatassa guṇaṃ dhāreti. Yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya…pe… na ṭhānamupagaccheyya.

‘‘Yathā vā pana, mahārāja, puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāvakaṇṭhamabhipūrayitvā. So tato pīṇito paripuṇṇo nirantaro tandīgato anonamitadaṇḍajāto punadeva tattakaṃ bhojanaṃ bhuñjeyya. Apinu kho so, mahārāja, puriso sukhito bhaveyyā’’ti? ‘‘Na hi, bhante, sakiṃ bhuttova mareyyā’’ti. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī…pe… na ṭhānamupagaccheyyā’’ti.

‘‘Kiṃ nu kho, bhante nāgasena, atidhammabhārena pathavī calatī’’ti? ‘‘Idha, mahārāja, dve sakaṭā ratanaparipūritā bhaveyyuṃ yāvasmā mukhasamā. Eka sakaṭato ratanaṃ gahetvā ekamhi sakaṭe ākireyyuṃ. Apinu taṃ, mahārāja, sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyā’’ti? ‘‘Na hi, bhante, nābhipi tassa caleyya, arāpi tassa bhijjeyyuṃ, nemipi tassa opateyya, akkhopi tassa bhijjeyyā’’ti. ‘‘Kinnu kho, mahārāja, atiratanabhārena sakaṭaṃ bhijjatī’’ti? ‘‘Āma, bhante’’ti. ‘‘Evameva kho, mahārāja, atidhammabhārena pathavī calatīti.

‘‘Apica, mahārāja, imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ. Aññampi tattha patirūpaṃ kāraṇaṃ suṇohi yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, parisāya vivādo uppajjeyya – ‘tumhākaṃ buddho, amhākaṃ buddho’ti ubhatopakkhajātā bhaveyyuṃ. Yathā, mahārāja, dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya – ‘tumhākaṃ amacco, amhākaṃ amacco’ti ubhatopakkhajātā honti; evameva kho, mahārāja, yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya – ‘tumhākaṃ buddho, amhākaṃ buddho’ti ubhatopakkhajātā bhaveyyuṃ. Idaṃ tāva mahārāja ekaṃ kāraṇaṃ yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

‘‘Aparampi uttariṃ kāraṇaṃ suṇohi yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ ‘aggo buddho’ti yaṃ vacanaṃ taṃ micchā bhaveyya, ‘jeṭṭho buddho’ti ‘seṭṭho buddho’ti ‘visiṭṭho buddho’ti ‘uttamo buddho’ti ‘pavaro buddho’ti ‘asamo buddho’ti ‘asamasamo buddho’ti ‘appaṭisamo buddho’ti ‘appaṭibhāgī buddho’ti ‘appaṭipuggalo buddho’ti yaṃ vacanaṃ taṃ micchā bhaveyya. Idampi kho tvaṃ, mahārāja, kāraṇaṃ tathato sampaṭiccha yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.

‘‘Apica, mahārāja, buddhānaṃ bhagavantānaṃ sabhāvapakati esā yaṃ ekoyeva buddho loke uppajjati. Kasmā kāraṇā? Mahantattā sabbaññubuddhaguṇānaṃ. Aññampi, mahārāja, yaṃ loke mahantaṃ taṃ ekaṃyeva hoti. Pathavī, mahārāja, mahantā, sā ekāyeva; sāgaro mahanto, so ekoyeva; sineru girirājā mahanto, so ekoyeva; ākāso mahanto, so ekoyeva; sakko mahanto, so ekoyeva; mahābrahmā mahanto, so ekoyeva; tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva lokasmiṃ. Yattha te uppajjanti tattha aññesaṃ okāso na hoti. Tasmā, mahārāja, tathāgato arahaṃ sammāsambuddho ekoyeva loke uppajjatī’’ti.

‘‘Sukathito, bhante nāgasena, pañho opammehi kāraṇehī’’ti (mi. pa. 5.1.1).

Ekissā lokadhātuyāti ekasmiṃ cakkavāḷe. Heṭṭhā imināva padena dasa cakkavāḷasahassāni gahitāni. Tānipi ekacakkavāḷeneva paricchindituṃ vaṭṭanti. Buddhā hi uppajjamānā imasmiṃyeva cakkavāḷe uppajjanti; uppajjanaṭṭhāne pana vārite ito aññesu cakkavāḷesu na uppajjantīti vāritameva hoti. Apubbaṃ acarimanti ettha cakkaratanapātubhāvato pubbe pubbaṃ, tasseva antaradhānato pacchā carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ hoti – cakkavattino kālakiriyāya vā pabbajjāya vā. Antaradhāyamānañca pana taṃ kālakiriyato vā pabbajjato vā sattame divase antaradhāyati. Tato paraṃ cakkavattino pātubhāvo avārito. Kasmā pana ekacakkavāḷe dve cakkavattino nuppajjantīti? Vivādupacchedato anacchariyabhāvato cakkaratanassa mahānubhāvato ca. Dvīsu hi uppajjantesu ‘amhākaṃ rājā mahanto, amhākaṃ rājā mahanto’ti vivādo uppajjeyya. ‘Ekasmiṃ dīpe cakkavattī, ekasmiṃ dīpe cakkavattī’ti ca anacchariyo bhaveyya. Yo cāyaṃ cakkaratanassa dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho mahānubhāvo, so parihāyeyya. Iti vivādupacchedato anacchariyabhāvato cakkaratanassa mahānubhāvato ca na ekacakkavāḷe dve uppajjanti.

Yaṃ ittho arahaṃ assa sammāsambuddhoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokattāraṇasamattho buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati.

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59);

Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānampi sampādetuṃ asamatthāya itthiyā kuto buddhabhāvoti ‘‘aṭṭhānametaṃ, anavakāso yaṃ itthī arahaṃ assa sammāsambuddho’’ti vuttaṃ. Sabbākāraparipūro vā puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho.

Yaṃ itthī rājā assa cakkavattītiādīsupi yasmā itthiyā kosohitavatthaguyhādīnaṃ abhāvena lakkhaṇāni na paripūrenti, itthiratanabhāvena sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti, tasmā ‘‘aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī’’ti vuttaṃ. Yasmā ca sakkattādīnipi tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā sakkattādīnipi paṭisiddhāni. Nanu ca yathā itthiliṅgaṃ evaṃ purisaliṅgampi brahmaloke natthi, tasmā ‘‘yaṃ puriso brahmattaṃ kāreyya – ṭhānametaṃ vijjatī’’tipi na vattabbaṃ siyāti? No na vattabbaṃ. Kasmā? Idha purisassa tattha nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ. Puriso pana tattha na uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva brahmāno, na itthisaṇṭhānā. Tasmā suvuttamevetaṃ.

Kāyaduccaritassātiādīsu yathā nimbabījakosātakībījādīni madhuraṃ phalaṃ na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuraṃ vipākaṃ na nibbattenti, amadhurameva nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādhurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ, evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi cetaṃ –

‘‘Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakanti. (saṃ. ni. 1.256);

Tasmā ‘‘aṭṭhānametaṃ anavakāso, yaṃ kāyaduccaritassā’’tiādi vuttaṃ.

Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhā samaṅgitā – āyūhanasamaṅgitā, cetanāsamaṅgitā, kammasamaṅgitā, vipākasamaṅgitā, upaṭṭhānasamaṅgitāti. Tattha kusalākusalakammāyūhanakkhaṇe ‘āyūhanasamaṅgitā’ vuccati. Tathā ‘cetanāsamaṅgitā’. Yāva pana arahattaṃ na pāpuṇanti tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ kammaṃ sandhāya kammasamaṅginoti vuccanti – esā ‘kammasamaṅgitā’. ‘Vipākasamaṅgitā’ pana vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti tāva tesaṃ tato tato cavitvā niraye tāva uppajjamānānaṃ aggijālalohakumbhīādīhi upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ upapattinimittaṃ upaṭṭhāti. Iti nesaṃ iminā uppattinimittūpaṭṭhānena aparimuttattā ‘upaṭṭhānasamaṅgitā’ nāma. Sāva calati, sesā niccalā. Niraye hi upaṭṭhitepi devaloko upaṭṭhāti; devaloke upaṭṭhitepi nirayo upaṭṭhāti; manussaloke upaṭṭhitepi tiracchānayoni upaṭṭhāti; tiracchānayoniyā ca upaṭṭhitāyapi manussaloko upaṭṭhātiyeva.

Tatridaṃ vatthu – soṇagiripāde kira acelavihāre soṇatthero nāma eko dhammakathiko. Tassa pitā sunakhavājiko nāma luddako ahosi. Thero taṃ paṭibāhantopi saṃvare ṭhapetuṃ asakkonto ‘mā nassi varāko’ti mahallakakāle akāmakaṃ pabbājesi. Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāsi. Soṇagiripādato mahantā mahantā sunakhā āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto ‘‘vārehi, tāta soṇa! Vārehi, tāta soṇā’’ti āha. ‘‘Kiṃ mahātherā’’ti? ‘‘Na passasi, tātā’’ti taṃ pavattiṃ ācikkhi. Soṇatthero ‘kathañhi nāma mādisassa pitā niraye nibbattissati, patiṭṭhāhamassa bhavissāmī’ti sāmaṇerehi nānāpupphāni āharāpetvā cetiyaṅgaṇabodhiyaṅgaṇesu mālāsanthārapūjañca āsanapūjañca kāretvā pitaraṃ mañcena cetiyaṅgaṇaṃ haritvā mañce nipajjāpetvā ‘‘ayaṃ me, mahāthera, pūjā tumhākaṃ atthāya katā; ‘ayaṃ me, bhagavā, duggatapaṇṇākāro’ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī’’ti āha. So mahāthero pūjaṃ disvā tathākaronto cittaṃ pasādesi. Tāvadevassa devaloko upaṭṭhāsi, nandavanacittalatāvanamissakavanaphārusakavanavimānāni ceva devanāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So ‘‘apetha, soṇa! Apetha, soṇā’’ti āha. ‘‘Kimidaṃ, mahātherā’’ti? ‘‘Etā te, tāta, mātaro āgacchantī’’ti. ‘Thero saggo upaṭṭhito mahātherassā’ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākammasamaṅgitāvasena ‘‘kāyaduccaritasamaṅgī’’tiādi vuttaṃ. Sesaṃ sabbattha uttānatthamevāti.

Paṭhamabalaniddesavaṇṇanā.

Dutiyabalaniddeso

810. Dutiyabalaniddese gatisampattipaṭibāḷhānīti gatisampattiyā paṭibāhitāni nivāritāni paṭisedhitāni. Sesapadesupi eseva nayo. Ettha ca gatisampattīti sampannā gati devaloko ca manussaloko ca. Gativipattīti vipannā gati cattāro apāyā. Upadhisampattīti attabhāvasamiddhi. Upadhivipattīti hīnaattabhāvatā. Kālasampattīti surājasumanussakālasaṅkhāto sampannakālo. Kālavipattīti durājadumanussakālasaṅkhāto vipannakālo. Payogasampattīti sammāpayogo. Payogavipattīti micchāpayogo.

Tattha ekaccassa bahūni pāpakammāni honti. Tāni gativipattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena kalyāṇakammena gatisampattiyaṃ devesu vā manussesu vā nibbatto. Tādise ca ṭhāne akusalassa vāro natthi, ekantaṃ kusalasseva vāroti. Evamassa tāni kammāni gatisampattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni upadhivipattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena kalyāṇakammena upadhisampattiyaṃ ṭhito susaṇṭhitaṅgapaccaṅgo abhirūpo dassanīyo brahmavacchasadiso. Sacepi dāsiyā kucchismiṃ dāsajāto hoti ‘evarūpo attabhāvo kiliṭṭhakammassa nānucchaviko’ti hatthimeṇḍaassabandhakagopālakakammādīni taṃ na kārenti; sukhumavatthāni nivāsāpetvā bhaṇḍāgārikaṭṭhānādīsu ṭhapenti. Sace itthī hoti, hatthibhattapacanādīni na kārenti; vatthālaṅkāraṃ datvā sayanapālikaṃ vā naṃ karonti, somadevi viya vallabhaṭṭhāne vā ṭhapenti. Bhātikarājakāle kira gomaṃsakhādake bahujane gahetvā rañño dassesuṃ. Te ‘daṇḍaṃ dātuṃ sakkothā’ti puṭṭhā ‘na sakkomā’ti vadiṃsu. Atha ne rājaṅgaṇe sodhake akaṃsu. Tesaṃ ekā dhītā abhirūpā dassanīyā pāsādikā. Taṃ disvā rājā antepuraṃ abhinetvā vallabhaṭṭhāne ṭhapesi. Sesañātakāpi tassā ānubhāvena sukhaṃ jīviṃsu. Tādisasmiñhi attabhāve pāpakammānipi vipākaṃ dātuṃ na sakkonti. Evaṃ upadhisampattipaṭibāḷhāni na vipaccantīti pajānāti.

Ekassa bahūni pāpakammāni honti. Tāni kālavipattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena kalyāṇakammena paṭhamakappikānaṃ vā cakkavattirañño vā buddhānaṃ vā uppattisamaye surājasumanussakāle nibbatto. Tādise ca kāle nibbattassa akusalassa vipākaṃ dātuṃ okāso natthi, ekantaṃ kusalasseva okāsoti. Evaṃ kālasampattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni payogavipattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena kalyāṇakammena payogasampattiyaṃ ṭhito pāṇātipātādīhi virato kāyavacīmanosucaritāni pūreti. Tādise ṭhāne akusalassa vipaccanokāso natthi, ekantaṃ kusalasseva okāsoti. Evaṃ payogasampattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni gatisampattiyaṃ ṭhitassa na vipacceyyuṃ. So panekena pāpakammena gativipattiyaṃyeva nibbatto. Tatthassa tāni kammāni upagantvā vārena vārena vipākaṃ denti – kālena niraye nibbattāpenti, kālena tiracchānayoniyaṃ, kālena pettivisaye, kālena asurakāye, dīghenāpi addhunā apāyato sīsaṃ ukkhipituṃ na denti. Evaṃ gatisampattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni gativipattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni upadhisampattiyaṃ ṭhitassa na vipacceyyuṃ. So pana ekena pāpakammena upadhivipattiyaṃyeva patiṭṭhito dubbaṇṇo durūpo dussaṇṭhito bībhaccho pisācasadiso. So sace dāsiyā kucchiyaṃ dāsajāto ‘imāni etassa anucchavikānī’ti sabbāni naṃ kiliṭṭhakammāni kārenti antamaso pupphachaḍḍakakammaṃ upādāya. Sace itthī hoti ‘imāni etissā anucchavikānī’ti sabbāni naṃ hatthibhattapacanādīni kiliṭṭhakammāni kārenti. Kulagehe jātampi baliṃ sādhayamānā rājapurisā ‘gehadāsī’ti saññaṃ katvā bandhitvā gacchanti, kotalavāpīgāme mahākuṭumbikassa gharaṇī viya. Evaṃ upadhisampattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni upadhivipattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni kālasampattiyaṃ nibbātassa na vipacceyyuṃ. So pana ekena pāpakammena kālavipattiyaṃ durājadumanussakāle kasaṭe niroje dasavassāyukakāle nibbatto, yadā pañca gorasā pacchijjanti, kudrūsakaṃ aggabhojanaṃ hoti. Kiñcāpi manussaloke nibbatto, migapasusarikkhajīviko pana hoti. Evarūpe kāle kusalassa vipaccanokāso natthi, ekantaṃ akusalasseva hoti. Evaṃ kālasampattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni kālavipattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni pāpakammāni honti. Tāni payogasampattiyaṃ ṭhitassa na vipacceyyuṃ. So pana payogavipattiyaṃ ṭhito pāṇātipātādīni dasa akusalakammāni karoti. Tamenaṃ sahoḍḍhaṃ gahetvā rañño dassenti. Rājā bahūkammakāraṇāni kāretvā ghātāpeti. Evaṃ payogasampattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni payogavipattiṃ āgamma vipaccantīti pajānāti. Evaṃ catūhi sampattīhi paṭibāhitaṃ pāpakammaṃ vipākaṃ adatvā catasso vipattiyo āgamma deti.

Yathā hi kocideva puriso kenacideva kammena rājānaṃ ārādheyya. Athassa rājā ṭhānantaraṃ datvā janapadaṃ dadeyya. So taṃ sammā paribhuñjituṃ asakkonto makkaṭena gahitabhattapuṭaṃ viya bhindeyya; yassa yaṃ yānaṃ vā vāhanaṃ vā dāsaṃ vā dāsiṃ vā ārāmaṃ vā vatthuṃ vā sampannarūpaṃ passati, sabbaṃ balakkārena gaṇheyya. Manussā ‘rājavallabho’ti kiñci vattuṃ na sakkuṇeyyuṃ. So aññassa vallabhatarassa rājamahāmattassa virujjheyya. So taṃ gahetvā supothitaṃ pothāpetvā bhūmiṃ piṭṭhiyā ghaṃsāpento nikkaḍḍhāpetvā rājānaṃ upasaṅkamitvā ‘asuko nāma te, deva, janapadaṃ bhindatī’ti gaṇhāpeyya. Rājā bandhanāgāre bandhāpetvā ‘asukena nāma kassa kiṃ avahaṭa’nti nagare bheriṃ carāpeyya. Manussā āgantvā ‘mayhaṃ idaṃ gahitaṃ, mayhaṃ idaṃ gahita’nti viravasahassaṃ uṭṭhāpeyyuṃ. Rājā bhiyyoso mattāya kuddho nānappakārena taṃ bandhanāgāre kilametvā ghātāpetvā ‘gacchatha naṃ susāne chaḍḍetvā saṅkhalikā āharathā’ti vadeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ.

Tassa hi purisassa hi kenacideva kammena rājānaṃ ārādhetvā ṭhānantaraṃ laddhakālo viya puthujjanassāpi kenacideva puññakammena sagge nibbattakālo. Tasmiṃ janapadaṃ bhinditvā manussānaṃ santakaṃ gaṇhante kassaci kiñci vattuṃ avisahanakālo viya imasmimpi sagge nibbatte akusalassa vipaccanokāsaṃ alabhanakālo. Tassa ekadivasaṃ ekasmiṃ rājavallabhatare virajjhitvā tena kuddhena naṃ pothāpetvā rañño ārocetvā bandhanāgāre bandhāpitakālo viya imassa saggato cavitvā niraye nibbattakālo. Manussānaṃ ‘mayhaṃ idaṃ gahitaṃ, mayhaṃ idaṃ gahita’nti viravakālo viya tasmiṃ niraye nibbatte sabbākusalakammānaṃ sannipatitvā gahaṇakālo. Susāne chaḍḍetvā saṅkhalikānaṃ āharaṇakālo viya ekekasmiṃ kamme khīṇe itarassa itarassa vipākena nirayato sīsaṃ anukkhipitvā sakalakappaṃ nirayamhi paccanakālo. Kappaṭṭhitikakammañhi katvā ekakappaṃ nirayamhi paccanakasattā neva eko, na dve, na sataṃ, na sahassaṃ. Evaṃ paccanakasattā kira gaṇanapathaṃ vītivattā.

Atthekaccāni kalyāṇāni kammasamādānāni gativipattipaṭibāḷhāni na vipaccantītiādīsupi evaṃ yojanā veditabbā. Idhekaccassa bahūni kalyāṇakammāni honti. Tāni gatisampattiyaṃ ṭhitassa vipacceyuṃ. So pana ekena pāpakammena gativipattiyaṃ niraye vā asurakāye vā nibbatto. Tādise ca ṭhāne kusalaṃ vipākaṃ dātuṃ na sakkoti, ekantaṃ akusalameva sakkotīti. Evamassa tāni kammāni gativipattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni upadhisampattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena pāpakammena upadhivipattiyaṃ patiṭṭhito dubbaṇṇo hoti pisācasadiso. So sacepi rājakule nibbatto pituaccayena ‘kiṃ imassa nissirīkassa rajjenā’ti rajjaṃ na labhati. Senāpatigehādīsu nibbattopi senāpatiṭṭhānādīni na labhati.

Imassa panatthassāvibhāvatthaṃ dīparājavatthu kathetabbaṃ – rājā kira putte jāte deviyā pasīditvā varaṃ adāsi. Sā varaṃ gahetvā ṭhapesi. Kumāro sattaṭṭhavassakāleva rājaṅgaṇe kukkuṭe yujjhāpesi. Eko kukkuṭo uppatitvā kumārassa akkhīni bhindi. Kumāramātā devī puttassa pannarasasoḷasavassakāle ‘rajjaṃ vāressāmī’ti rājānaṃ upasaṅkamitvā āha – ‘‘deva, tumhehi kumārassa jātakāle varo dinno. Mayā so gahetvā ṭhapito; idāni naṃ gaṇhāmī’’ti. ‘‘Sādhu, devi, gaṇhāhī’’ti. ‘‘Mayā, deva, tumhākaṃ santikā kiñci aladdhaṃ nāma natthi. Idāni pana mama puttassa rajjaṃ vāremī’’ti. ‘‘Devi, tava putto aṅgavikalo. Na sakkā tassa rajjaṃ dātu’’nti. ‘‘Tumhe mayhaṃ ruccanakavaraṃ adātuṃ asakkontā kasmā varaṃ adatthā’’ti? Rājā ativiya nippīḷiyamāno ‘‘na sakkā tuyhaṃ puttassa sakalalaṅkādīpe rajjaṃ dātuṃ; nāgadīpe pana chattaṃ assāpetvā vasatū’’ti nāgadīpaṃ pesesi. So dīparājā nāma ahosi. Sace cakkhuvikalo nābhavissā tiyojanasatike sakalatambapaṇṇidīpe sabbasampattiparivāraṃ rajjaṃ alabhissā. Evaṃ upadhivipattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni kālasampattiyaṃ ṭhitassa vipacceyyuṃ. So pana ekena pāpakammena kālavipattiyaṃ durājadumanussakāle kasaṭe niroje appāyuke gatikoṭike nibbatto. Tādise ca kāle kalyāṇakammaṃ vipākaṃ dātuṃ na sakkotīti. Evaṃ kālavipattipaṭibāḷhāni na vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni payogasampattiyaṃ ṭhitassa vipacceyyuṃ. Ayaṃ pana payogavipattiyaṃ ṭhito pāṇaṃ hanti…pe… sabbaṃ dussīlyaṃ pūreti. Tathā tena saddhiṃ samajātikānipi kulāni āvāhavivāhaṃ na karonti; ‘itthidhutto surādhutto akkhadhutto ayaṃ pāpapuriso’ti ārakā parivajjenti. Kalyāṇakammāni vipaccituṃ na sakkonti. Evaṃ payogavipattipaṭibāḷhāni na vipaccantīti pajānāti. Evaṃ catasso sampattiyo āgamma vipākadāyakaṃ kalyāṇakammaṃ catūhi vipattīhi paṭibāhitattā na vipaccati.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni gativipattiyaṃ ṭhitassa na vipacceyyuṃ. So pana ekena kalyāṇakammena gatisampattiyaṃyeva nibbatto. Tatthassa tāni kammāni upagantvā vārena vārena vipākaṃ denti – kālena manussaloke nibbattāpenti, kālena devaloke. Evaṃ gativipattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni gatimampattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni upadhivipattiyaṃ ṭhitassa na vipacceyyuṃ. So pana ekena kalyāṇakammena upadhisampattiyaṃyeva patiṭṭhito abhirūpo dassanīyo pāsādiko brahmavacchasadiso. Tassa upadhisampattiyaṃ ṭhitattā kalyāṇakammāni vipākaṃ denti. Sace rājakule nibbattati aññesu jeṭṭhakabhātikesu santesupi ‘etassa attabhāvo samiddho, etassa chatte ussāpite lokassa phāsu bhavissatī’ti tameva rajje abhisiñcanti. Uparājagehādīsu nibbatto pituaccayena oparajjaṃ, senāpatiṭṭhānaṃ, bhaṇḍāgārikaṭṭhānaṃ, seṭṭhiṭṭhānaṃ labhati. Evaṃ upadhivipattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni upadhisampattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni kālavipattiyaṃ ṭhitassa na vipacceyyuṃ. So pana ekena kalyāṇakammena kālasampattiyaṃ nibbatto surājasumanussakāle. Tādisāya kālasamiddhiyā nibbattassa kalyāṇakammaṃ vipākaṃ deti.

Tatridaṃ mahāsoṇattherassa vatthu kathetabbaṃ – brāhmaṇatissabhaye kira cittalapabbate dvādasa bhikkhusahassāniṃ paṭivasanti. Tathā tissamahāvihāre. Dvīsupi mahāvihāresu tiṇṇaṃ vassānaṃ vaṭṭaṃ ekarattameva mahāmūsikāyo khāditvā thusamattameva ṭhapesuṃ. Cittalapabbate bhikkhusaṅgho ‘tissamahāvihāre vaṭṭaṃ vattissati, tattha gantvā vasissāmā’ti vihārato nikkhami. Tissamahāvihārepi bhikkhusaṅgho ‘cittalapabbate vaṭṭaṃ vattissati, tattha gantvā vasissāmā’ti vihārato nikkhami. Ubhatopi ekissā gambhīrakandarāya tīre samāgatā pucchitvā vaṭṭassa khīṇabhāvaṃ ñatvā ‘tattha gantvā kiṃ karissāmā’ti catuvīsati bhikkhusahassāni gambhīrakandaravanaṃ pavisitvā nisīditvā nisinnanīhāreneva anupādisesāya nibbānadhātuyā parinibbāyiṃsu. Pacchā bhaye vūpasante bhikkhusaṅgho sakkaṃ devarājānaṃ gahetvā dhātuyo saṃharitvā cetiyaṃ akāsi.

Brāhmaṇatissacoropi janapadaṃ viddhaṃsesi. Saṅgho sannipatitvā mantetvā ‘‘coraṃ paṭibāhatū’’ti sakkasantikaṃ aṭṭha there pesesi. Sakko devarājā ‘‘mayā, bhante, uppanno coro na sakkā paṭibāhituṃ. Saṅgho parasamuddaṃ gacchatu. Ahaṃ samuddārakkhaṃ karissāmī’’ti. Saṅgho sabbadisāhi nāgadīpaṃ gantvā jambukolapaṭṭane tibhūmikaṃ mahāuḷumpaṃ bandhāpesi. Ekā bhūmikā udake osīdi. Ekissā bhikkhusaṅgho nisinno. Ekissā pattacīvarāni ṭhapayiṃsu. Saṃyuttabhāṇakacūḷasīvatthero, isidattatthero, mahāsoṇattheroti tayo therā tāsaṃ parisānaṃ pāmokkhā. Tesu dve therā mahāsoṇattheraṃ āhaṃsu – ‘‘āvuso mahāsoṇa, abhiruha mahāuḷumpa’’nti. ‘‘Tumhe pana, bhante’’ti? ‘‘Āvuso, udake maraṇampi thale maraṇampi ekameva. Na mayaṃ gamissāma. Taṃ nissāya pana anāgate sāsanassa paveṇī ṭhassati. Gaccha tvaṃ, āvuso’’ti. ‘‘Nāhaṃ, bhante, tumhesu agacchantesu gamissāmī’’ti yāvatatiyaṃ kathetvāpi theraṃ āropetuṃ asakkontā nivattiṃsu.

Atha cūḷasīvatthero isidattattheraṃ āha – ‘‘āvuso isidatta, anāgate mahāsoṇattheraṃ nissāya sāsanapaveṇī ṭhassati; mā kho taṃ hatthato vissajjehī’’ti. ‘‘Tumhe pana, bhante’’ti? ‘‘Ahaṃ mahācetiyaṃ vandissāmī’’ti dve there anusāsitvā anupubbena cārikaṃ caranto mahāvihāraṃ sampāpuṇi. Tasmiṃ samaye mahāvihāro suñño. Cetiyaṅgaṇe eraṇḍā jātā. Cetiyaṃ gacchehi parivāritaṃ, sevālena pariyonaddhaṃ. Thero dharamānakabuddhassa nipaccākāraṃ dassento viya mahācetiyaṃ vanditvā pacchimadisāya sālaṃ pavisitvā olokento ‘evarūpassa nāma lābhaggayasaggappattassa sarīradhātucetiyaṭṭhānaṃ anāthaṃ jāta’nti cintayamāno nisīdi.

Atha avidūre rukkhe adhivatthā devatā addhikamanussarūpena taṇḍulanāḷiñca guḷapiṇḍañca ādāya therassa santikaṃ gantvā ‘‘kattha gacchatha, bhante’’ti? ‘‘Ahaṃ dakkhiṇadisaṃ, upāsakā’’ti. ‘‘Ahampi tattheva gantukāmo, saha gacchāma, bhante’’ti. ‘‘Ahaṃ dubbalo; tava gatiyā gantuṃ na sakkhissāmi; tvaṃ purato gaccha, upāsakā’’ti. ‘‘Ahampi tumhākaṃ gatiyā gamissāmī’’ti therassa pattacīvaraṃ aggahesi. Tissavāpipāḷiṃ āruḷhakāle ca pattaṃ āharāpetvā pānakaṃ katvā adāsi. Therassa pītamatteyeva balamattā saṇṭhāti. Devatā pathaviṃ saṅkhipitvā veṇunadīsantike ekaṃ chaḍḍitavihāraṃ patvā therassa vasanaṭṭhānaṃ paṭijaggitvā adāsi.

Punadivase therena mukhe dhovitamatte yāguṃ pacitvā adāsi; yāguṃ pītassa bhattaṃ pacitvā upanāmesi. Thero ‘‘tuyhaṃ ṭhapehi, upāsakā’’ti pattaṃ hatthena pidahi. ‘‘Ahaṃ na dūraṃ gamissāmī’’ti devatā therasseva patte bhattaṃ pakkhipitvā katabhattakiccassa therassa pattacīvaramādāya maggaṃ paṭipannā pathaviṃ saṅkhipitvā jajjaranadīsantikaṃ netvā ‘‘bhante, etaṃ paṇṇakhādakamanussānaṃ vasanaṭṭhānaṃ, dhūmo paññāyati. Ahaṃ purato gamissāmī’’ti theraṃ vanditvā attano bhavanaṃ agamāsi. Thero sabbampi bhayakālaṃ paṇṇakhādakamanusse nissāya vasi.

Isidattattheropi anupubbena cārikaṃ caranto aḷajanapadaṃ sampāpuṇi. Tattha manussā nātipakkāni madhukaphalāni bhinditvā aṭṭhiṃ ādāya tacaṃ chaḍḍetvā agamaṃsu. Thero ‘‘āvuso mahāsoṇa, bhikkhāhāro paññāyatī’’ti vatvā pattacīvaraṃ āharāpetvā cīvaraṃ pārupitvā pattaṃ nīharitvā aṭṭhāsi. Taruṇadārakā theraṃ ṭhitaṃ disvā ‘iminā koci attho bhavissatī’ti vālukaṃ puñchitvā madhukaphalattacaṃ patte pakkhipitvā adaṃsu; therā paribhuñjiṃsu. Sattāhamattaṃ soyeva āhāro ahosi.

Anupubbena coriyassaraṃ sampāpuṇiṃsu. Manussā kumudāni gahetvā kumudanāle chaḍḍetvā agamaṃsu. Thero ‘‘āvuso mahāsoṇa, bhikkhāhāro paññāyatī’’ti vatvā pattacīvaraṃ āharāpetvā cīvaraṃ pārupitvā pattaṃ nīharitvā aṭṭhāsi. Gāmadārakā kumudanāle sodhetvā patte pakkhipitvā adaṃsu; therā paribhuñjiṃsu. Sattāhamattaṃ sova āhāro ahosi.

Anupubbena carantā paṇṇakhādakamanussānaṃ vasanaṭṭhāne ekaṃ gāmadvāraṃ sampāpuṇiṃsu. Tattha ekissā dārikāya mātāpitaro araññaṃ gacchantā ‘‘sace koci ayyo āgacchati, katthaci gantuṃ mā adāsi; ayyassa vasanaṭṭhānaṃ ācikkheyyāsi, ammā’’ti āhaṃsu. Sā there disvā pattaṃ gahetvā nisīdāpesi. Gehe dhaññajāti nāma natthi. Vāsiṃ pana gahetvā guñjacocarukkhattacaṃ guñjalatāpattehi saddhiṃ ekato koṭṭetvā tayo piṇḍe katvā ekaṃ isidattattherassa ekaṃ mahāsoṇattherassa patte ṭhapetvā ‘atirekapiṇḍaṃ isidattattherassa patte ṭhapessāmī’ti hatthaṃ pasāresi. Hattho parivattitvā mahāsoṇattherassa patte patiṭṭhāpesi. Isidattatthero ‘brāhmaṇatissabhaye guñjacocapiṇḍe vipākadāyakakammaṃ desakālasampadāya kīvapamāṇaṃ vipākaṃ dassatī’ti āha. Te taṃ paribhuñjitvā vasanaṭṭhānaṃ agamaṃsu. Sāpi araññato āgatānaṃ mātāpitūnaṃ ācikkhi ‘‘dve therā āgatā. Tesaṃ me vasanaṭṭhānaṃ ācikkhita’’nti. Te ubhopi therānaṃ santikaṃ gantvā vanditvā ‘‘bhante, yaṃ mayaṃ labhāma, tena tumhe paṭijaggissāma; idheva vasathā’’ti paṭiññaṃ gaṇhiṃsu. Therāpi sabbabhayakālaṃ te upanissāya vasiṃsu.

Brāhmaṇatissacore mate pitumahārājā chattaṃ ussāpesi. ‘Bhayaṃ vūpasantaṃ, janapado sampuṇṇo’ti sutvā parasamuddato bhikkhusaṅgho nāvāya mahātitthapaṭṭane oruyha ‘mahāsoṇatthero kahaṃ vasatī’ti pucchitvā therassa santikaṃ agamāsi. Thero pañcasatabhikkhuparivāro kālakagāme maṇḍalārāmavihāraṃ sampāpuṇi. Tasmiṃ samaye kālakagāme sattamattāni kulasatāni paṭivasanti. Rattibhāge devatā āhiṇḍitvā ‘‘mahāsoṇatthero pañcabhikkhusataparivāro maṇḍalārāmavihāraṃ patto. Ekeko navahatthasāṭakena saddhiṃ ekekakahāpaṇagghanakaṃ piṇḍapātaṃ detū’’ti manusse avocuṃ. Punadivase ca therā kālakagāmaṃ piṇḍāya pavisiṃsu. Manussā nisīdāpetvā yāguṃ adaṃsu. Maṇḍalārāmavāsī tissabhūtitthero saṅghatthero hutvā nisīdi. Eko mahāupāsako taṃ vanditvā ‘‘bhante, mahāsoṇatthero nāma kataro’’ti pucchi. Tena samayena thero navako hoti pariyante nisinno. Thero hatthaṃ pasāretvā ‘‘mahāsoṇo nāma esa, upāsakā’’ti āha. Upāsako taṃ vanditvā pattaṃ gaṇhāti. Thero na deti. Tissabhūtitthero ‘‘āvuso soṇa, yathā tvaṃ na jānāsi, mayampi evameva na jānāma; puññavantānaṃ devatā paripācenti; pattaṃ dehi, sabrahmacārīnaṃ saṅgahaṃ karohī’’ti āha. Thero pattaṃ adāsi. Mahāupāsako pattaṃ ādāya gantvā kahāpaṇagghanakassa piṇḍapātassa pūretvā navahatthasāṭakaṃ ādhārakaṃ katvā āharitvā therassa hatthe ṭhapesi; aparopi upāsako therassāti satta sāṭakasatāni satta ca piṇḍapātasatāni therasseva adaṃsu.

Thero bhikkhusaṅghassa saṃvibhāgaṃ katvā anupubbena mahāvihāraṃ pāpuṇitvā mukhaṃ dhovitvā mahābodhiṃ vanditvā mahācetiyaṃ vanditvā thūpārāme ṭhito cīvaraṃ pārupitvā bhikkhusaṅghaparivāro dakkhiṇadvārena nagaraṃ pavisitvā dvārato yāva vaḷañjanakasālā etasmiṃ antare saṭṭhikahāpaṇagghanakaṃ piṇḍapātaṃ labhi. Tato paṭṭhāya pana sakkārassa pamāṇaṃ natthi. Evaṃ kālavipattiyaṃ madhukaphalattacopi kumudanāḷipi dullabhā jātā. Kālasampattiyaṃ evarūpo mahālābho udapādi.

Vattabbakanigrodhattherassāpi sāmaṇerakāle brāhmaṇatissabhayaṃ udapādi. Sāmaṇero ca upajjhāyo cassa parasamuddaṃ nāgamiṃsu; ‘paṇṇakhādakamanusse upanissāya vasissāmā’ti paccantābhimukhā ahesuṃ. Sāmaṇero sattāhamattaṃ anāhāro hutvā ekasmiṃ gāmaṭṭhāne tālarukkhe tālapakkaṃ disvā upajjhāyaṃ āha – ‘‘bhante, thokaṃ āgametha; tālapakkaṃ pātessāmī’’ti. ‘‘Dubbalosi tvaṃ, sāmaṇera, mā abhiruhī’’ti. ‘‘Abhiruhissāmi, bhante’’ti khuddakavāsiṃ gahetvā tālaṃ āruyha tālapiṇḍaṃ chindituṃ ārabhi. Vāsiphalaṃ nikkhamitvā bhūmiyaṃ pati.

Thero cintesi ‘‘ayaṃ kilantova rukkhaṃ āruḷho; kiṃ nu kho idāni karissatī’’ti sāmaṇero tālapaṇṇaṃ phāletvā phāletvā vāsidaṇḍake bandhitvā ghaṭṭento ghaṭṭento bhūmiyaṃ pātetvā ‘‘bhante, sādhu vatassa sace vāsiphalaṃ ettha paveseyyāthā’’ti āha. Thero ‘upāyasampanno sāmaṇero’ti vāsiphalaṃ pavesetvā adāsi. So vāsiṃ ukkhipitvā tālaphalāni pātesi. Thero vāsiṃ pātāpetvā pavaṭṭitvā gataṃ tālaphalaṃ bhinditvā sāmaṇeraṃ otiṇṇakāle āha ‘‘sāmaṇera, tvaṃ dubbalo, idaṃ tāva khādāhī’’ti. ‘‘Nāhaṃ, bhante, tumhehi akhādite khādissāmī’’ti vāsiṃ gahetvā tālaphalāni bhinditvā pattaṃ nīharitvā tālamiñjaṃ pakkhipitvā therassa datvā sayaṃ khādi. Yāva tālaphalāni ahesuṃ, tāva tattheva vasitvā phalesu khīṇesu anupubbena paṇṇakhādakamanussānaṃ vasanaṭṭhāne ekaṃ chaḍḍitavihāraṃ pavisiṃsu. Sāmaṇero therassa vasanaṭṭhānaṃ paṭijaggi. Thero sāmaṇerassa ovādaṃ datvā vihāraṃ pāvisi. Sāmaṇero ‘anāyatane naṭṭhānaṃ attabhāvānaṃ pamāṇaṃ natthi, buddhānaṃ upaṭṭhānaṃ karissāmī’ti cetiyaṅgaṇaṃ gantvā appaharitaṃ karoti; sattāhamattaṃ nirāhāratāya pavedhamāno patitvā nipannakova tiṇāni uddharati. Ekacce ca manussā araññe carantā madhuṃ labhitvā dārūni ceva sākapaṇṇañca gahetvā tiṇacalanasaññāya ‘migo nu kho eso’ti sāmaṇerassa santikaṃ gantvā ‘‘kiṃ karosi, sāmaṇerā’’ti āhaṃsu. ‘‘Tiṇagaṇṭhiṃ gaṇhāmi, upāsakā’’ti. ‘‘Aññopi koci atthi, bhante’’ti? ‘‘Āma, upāsakā, upajjhāyo me antogabbhe’’ti. ‘‘Mahātherassa datvā khādeyyāsi, bhante’’ti sāmaṇerassa madhuṃ datvā attano vasanaṭṭhānaṃ ācikkhitvā ‘‘mayaṃ sākhābhaṅgaṃ karontā gamissāma. Etāya saññāya theraṃ gahetvā āgaccheyyāsi, ayyā’’ti vatvā agamaṃsu.

Sāmaṇero madhuṃ gahetvā therassa santikaṃ gantvā bahi ṭhatvā ‘‘vandāmi, bhante’’ti āha. Thero ‘sāmaṇero jighacchāya anuḍayhamāno āgato bhavissatī’ti tuṇhī ahosi. So punapi ‘‘vandāmi, bhante’’ti āha. ‘‘Kasmā, sāmaṇera, dubbalabhikkhūnaṃ sukhena nipajjituṃ na desī’’ti? ‘‘Dvāraṃ vivarituṃ sāruppaṃ, bhante’’ti? Thero uṭṭhahitvā dvāraṃ vivaritvā ‘‘kiṃ te, sāmaṇera, laddhaṃ’’ti āha. Manussehi madhu dinnaṃ, khādituṃ sāruppaṃ, bhante’’ti? ‘‘Sāmaṇera, evameva khādituṃ kilamissāma, pānakaṃ katvā pivissāmā’’ti. Sāmaṇero pānakaṃ katvā adāsi. Atha naṃ thero ‘‘manussānaṃ vasanaṭṭhānaṃ pucchasi, sāmaṇerā’’ti āha. Sayameva ācikkhiṃsu, bhante’’ti. ‘‘Sāmaṇera, pātova gacchantā kilamissāma; ajjeva gamissāmā’’ti pattacīvaraṃ gaṇhāpetvā nikkhami. Te gantvā manussānaṃ vasanaṭṭhānassa avidūre nipajjiṃsu.

Sāmaṇero rattibhāge cintesi – ‘mayā pabbajitakālato paṭṭhāya gāmante aruṇaṃ nāma na uṭṭhāpitapubba’nti. So pattaṃ gahetvā aruṇaṃ uṭṭhāpetuṃ araññaṃ agamāsi. Mahāthero sāmaṇeraṃ nipannaṭṭhāne apassanto ‘manussakhādakehi gahito bhavissatī’ti cintesi. Sāmaṇero araññe aruṇaṃ uṭṭhāpetvā pattena udakañca dantakaṭṭhañca gahetvā āgami. ‘‘Sāmaṇera, kuhiṃ gatosi? Mahallakabhikkhūnaṃ te vitakko uppādito; daṇḍakammaṃ āharā’’ti. ‘‘Āharissāmi, bhante’’ti. Thero mukhaṃ dhovitvā cīvaraṃ pārupi. Ubhopi manussānaṃ vasanaṭṭhānaṃ agamaṃsu. Manussāpi attano paribhogaṃ kandamūlaphalapaṇṇaṃ adaṃsu. Theropi paribhuñjitvā vihāraṃ agamāsi. Sāmaṇero udakaṃ āharitvā ‘‘pāde dhovāmi, bhante’’ti āha. ‘‘Sāmaṇera, tvaṃ rattiṃ kuhiṃ gato? Amhākaṃ vitakkaṃ uppādesī’’ti. ‘‘Bhante, gāmante me aruṇaṃ na uṭṭhāpitapubbaṃ; aruṇuṭṭhāpanatthāya araññaṃ agamāsi’’nti. ‘‘Sāmaṇera, na tuyhaṃ daṇḍakammaṃ anucchavikaṃ amhākameva anucchavika’’nti vatvā thero tasmiṃyeva ṭhāne vasi; sāmaṇerassa ca saññaṃ adāsi ‘‘mayaṃ tāva mahallakā; ‘idaṃ nāma bhavissatī’ti na sakkā jānituṃ. Tuvaṃ attānaṃ rakkheyyāsī’’ti. Thero kira anāgāmī. Taṃ aparabhāge manussakhādakā khādiṃsu. Sāmaṇero attānaṃ rakkhitvā bhaye vūpasante tathārūpe ṭhāne upajjhaṃ gāhāpetvā upasampanno buddhavacanaṃ uggahetvā tipiṭakadharo hutvā vattabbakanigrodhatthero nāma jāto.

Pitumahārājā rajjaṃ paṭipajji. Parasamuddā āgatāgatā bhikkhū ‘‘kahaṃ vattabbakanigrodhatthero, kahaṃ vattabbakanigrodhatthero’’ti pucchitvā tassa santikaṃ agamaṃsu. Mahābhikkhusaṅgho theraṃ parivāresi. So mahābhikkhusaṅghaparivuto anupubbena mahāvihāraṃ patvā mahābodhiṃ mahācetiyaṃ thūpārāmañca vanditvā nagaraṃ pāyāsi. Yāva dakkhiṇadvārā gacchantasseva navasu ṭhānesu ticīvaraṃ upapajji; antonagaraṃ paviṭṭhakālato paṭṭhāya mahāsakkāro uppajji. Iti kālavipattiyaṃ tālaphalakandamūlapaṇṇampi dullabhaṃ jātaṃ. Kālasampattiyaṃ evarūpo mahālābho uppannoti. Evaṃ kālavipattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni kālasampattiṃ āgamma vipaccantīti pajānāti.

Aparassāpi bahūni kalyāṇakammāni honti. Tāni payogavipattiyaṃ ṭhitassa na vipacceyyuṃ. So pana ekena kalyāṇakammena sammāpayoge patiṭṭhito tīṇi sucaritāni pūreti, pañcasīlaṃ dasasīlaṃ rakkhati. Kālasampattiyaṃ nibbattassa rājāno sabbālaṅkārapatimaṇḍitā rājakaññāyo ‘etassa anucchavikā’ti pesenti, yānavāhanamaṇisuvaṇṇarajatādibhedaṃ taṃ taṃ paṇṇākāraṃ ‘etassa anucchavika’nti pesenti.

Pabbajjūpagatopi mahāyaso hoti mahānubhāvo. Tatridaṃ vatthu – kūṭakaṇṇarājā kira girigāmakaṇṇavāsikaṃ cūḷasudhammattheraṃ mamāyati. So uppalavāpiyaṃ vasamāno theraṃ pakkosāpesi. Thero āgantvā mālārāmavihāre vasati. Rājā therassa mātaraṃ pucchi – ‘‘kiṃ thero piyāyatī’’ti? ‘‘Kandaṃ mahārājā’’ti. Rājā kandaṃ gāhāpetvā vihāraṃ gantvā therassa dadamāno mukhaṃ ulloketuṃ nāsakkhi. So nikkhamitvā ca bahipariveṇe deviṃ pucchi – ‘‘kīdiso thero’’ti? ‘‘Tvaṃ puriso hutvā ulloketuṃ na sakkosi; ahaṃ kathaṃ sakkhissāmi? Nāhaṃ jānāmi kīdiso’’ti. Rājā ‘mama raṭṭhe balikāragahapatiputtaṃ ulloketuṃ na visahāmi. Mahantaṃ vata bho buddhasāsanaṃ nāmā’ti apphoṭesi. Tipiṭakacūḷanāgattherampi mamāyati. Tassa aṅguliyaṃ ekā piḷakā uṭṭhahi. Rājā ‘theraṃ passissāmī’ti vihāraṃ gantvā balavapemena aṅguliṃ mukhena gaṇhi. Antomukheyeva piḷakā bhinnā, pubbalohitaṃ anuṭṭhubhitvā there sinehena amataṃ viya ajjhohari. Soyeva thero aparabhāge maraṇamañce nipajji. Rājā gantvā asucikapallakaṃ sīse ṭhapetvā ‘dhammasakaṭassa akkho bhijjati akkho bhijjatī’ti paridevamāno vicari. Pathavissarassa asucikapallakaṃ sīsena ukkhipitvā vicaraṇaṃ nāma kassa gatamaggo? Sammāpayogassa gatamaggoti. Evaṃ payogavipattipaṭibāhitattā vipākaṃ dātuṃ asakkontāni payogasampattiṃ āgamma vipaccantīti pajānāti. Evaṃ catūhi vipattīhi paṭibāhitaṃ kalyāṇakammaṃ vipākaṃ adatvā catasso sampattiyo āgamma deti.

Tatridaṃ bhūtamatthaṃ katvā opammaṃ – eko kira mahārājā ekassa amaccassa appamattena kujjhitvā taṃ bandhanāgāre bandhāpesi. Tassa ñātakā rañño kuddhabhāvaṃ ñatvā kiñci avatvā caṇḍakope vigate rājānaṃ tassa niraparādhabhāvaṃ jānāpesuṃ. Rājā muñcitvā tassa ṭhānantaraṃ paṭipākatikaṃ akāsi. Athassa tato tato āgacchantānaṃ paṇṇākārānaṃ pamāṇaṃ nāhosi. Manussā sampaṭicchituṃ nāsakkhiṃsu. Tattha rañño appamattakena kujjhitvā tassa bandhanāgāre bandhāpitakālo viya puthujjanassa niraye nibbattakālo. Athassa ñātakehi rājānaṃ saññāpetvā ṭhānantarassa paṭipākatikakaraṇakālo viya tassa sagge nibbattakālo. Paṇṇākāraṃ sampaṭicchituṃ asamatthakālo viya catasso sampattiyo āgamma kalyāṇakammānaṃ devalokato manussalokaṃ, manussalokato devalokanti evaṃ sukhaṭṭhānato sukhaṭṭhānameva netvā kappasatasahassampi sukhavipākaṃ datvā nibbānasampāpanaṃ veditabbaṃ.

Evaṃ tāva pāḷivaseneva dutiyaṃ balaṃ dīpetvā puna ‘‘ahosi kammaṃ ahosi kammavipāko’’ti (paṭi. ma. 1.234) iminā paṭisambhidānayenāpi dīpetabbaṃ. Tattha ‘ahosi kamma’nti atīte āyūhitaṃ kammaṃ atīteyeva ahosi. Yena pana atīte vipāko dinno, taṃ sandhāya ‘ahosi kammavipāko’ti vuttaṃ. Diṭṭhadhammavedanīyādīsu pana bahūsupi āyūhitesu ekaṃ diṭṭhadhammavedanīyaṃ vipākaṃ deti, sesāni avipākāni. Ekaṃ upapajjavedanīyaṃ paṭisandhiṃ ākaḍḍhati, sesāni avipākāni. Ekenānantariyena niraye upapajjati, sesāni avipākāni. Aṭṭhasu samāpattīsu ekāya brahmaloke nibbattati, sesā avipākā. Idaṃ sandhāya ‘nāhosi kammavipāko’ti vuttaṃ. Yo pana bahumpi kusalākusalaṃ kammaṃ katvā kalyāṇamittaṃ nissāya arahattaṃ pāpuṇāti, etassa kammavipāko ‘nāhosi’ nāma. Yaṃ atīte āyūhitaṃ etarahi vipākaṃ deti taṃ ‘ahosi kammaṃ atthi kammavipāko’ nāma. Yaṃ purimanayeneva avipākataṃ āpajjati taṃ ‘ahosi kammaṃ natthi kammavipāko’ nāma. Yaṃ atīte āyūhitaṃ anāgate vipākaṃ dassati taṃ ‘ahosi kammaṃ bhavissati kammavipāko’ nāma. Yaṃ purimanayena avipākataṃ āpajjissati taṃ ‘ahosi kammaṃ na bhavissati kammavipāko’ nāma.

Yaṃ etarahi āyūhitaṃ etarahiyeva vipākaṃ deti taṃ ‘atthi kammaṃ atthi kammavipāko’ nāma. Yaṃ purimanayeneva avipākataṃ āpajjati taṃ ‘atthi kammaṃ natthi kammavipāko’ nāma. Yaṃ etarahi āyūhitaṃ anāgate vipākaṃ dassati taṃ ‘atthi kammaṃ bhavissati kammavipāko’ nāma. Yaṃ purimanayeneva avipākataṃ āpajjissati taṃ ‘atthi kammaṃ na bhavissati kammavipāko’ nāma.

Yaṃ sayampi anāgataṃ, vipākopissa anāgato taṃ ‘bhavissati kammaṃ bhavissati kammavipāko’ nāma. Yaṃ sayaṃ bhavissati, purimanayeneva avipākataṃ āpajjissati taṃ ‘bhavissati kammaṃ na bhavissati kammavipāko’ nāma.

Idaṃ tathāgatassāti idaṃ sabbehipi etehi ākārehi tathāgatassa kammantaravipākantarajānanañāṇaṃ akampiyaṭṭhena dutiyabalaṃ veditabbanti.

Dutiyabalaniddesavaṇṇanā.

Tatiyabalaniddeso

811. Tatiyabalaniddese maggoti vā paṭipadāti vā kammassevetaṃ nāmaṃ. Nirayagāminītiādīsu nirassādaṭṭhena niratiatthena ca nirayo. Uddhaṃ anugantvā tiriyaṃ añcitāti tiracchānā; tiracchānāyeva tiracchānayoni. Petatāya petti; ito pecca gatabhāvenāti attho. Pettiyeva pettivisayo. Manassa ussannatāya manussā; manussāva manussaloko. Dibbanti pañcahi kāmaguṇehi adhimattāya vā ṭhānasampattiyāti devā; devāva devaloko. Vānaṃ vuccati taṇhā; taṃ tattha natthīti nibbānaṃ. Nirayaṃ gacchatīti nirayagāmī. Idaṃ maggaṃ sandhāya vuttaṃ. Paṭipadā pana nirayagāminī nāma hoti. Sesapadesupi eseva nayo. Idaṃ sabbampi paṭipadaṃ tathāgato pajānāti.

Kathaṃ? Sakalagāmavāsikesupi hi ekato ekaṃ sūkaraṃ vā migaṃ vā jīvitā voropentesu sabbesampi cetanā parassa jīvitindriyārammaṇāva hoti. Taṃ pana kammaṃ tesaṃ āyūhanakkhaṇeyeva nānā hoti. Tesu hi eko ādarena chandajāto karoti. Eko ‘ehi tvampi karohī’ti parehi nippīḷitattā karoti. Eko samānacchando viya hutvā appaṭibāhiyamāno vicarati. Tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye. Taṃ tathāgato āyūhanakkhaṇeyeva ‘iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye’ti pajānāti. Niraye nibbattamānampi ‘esa aṭṭhasu mahānirayesu nibbattissati, esa soḷasasu ussadanirayesu nibbattissatī’ti pajānāti. Tiracchānayoniyaṃ nibbattamānampi ‘esa apādako bhavissati, esa dvipādako, esa catuppādako, esa bahuppādako’ti pajānāti. Pettivisaye nibbattamānampi ‘esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī’ti pajānāti. Tesu ca kammesu ‘idaṃ kammaṃ paṭisandhiṃ ākaḍḍhituṃ na sakkhissati, dubbalaṃ dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatīti pajānāti.

Tathā sakalagāmavāsikesu ekato piṇḍapātaṃ dadamānesu sabbesampi cetanā piṇḍapātārammaṇāva hoti. Taṃ pana kammaṃ tesaṃ āyūhanakkhaṇeyeva purimanayena nānā hoti. Tesu keci devaloke nibbattissanti, keci manussaloke. Taṃ tathāgato āyūhanakkhaṇeyeva ‘iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke’ti pajānāti. Devaloke nibbattamānānampi ‘esa paranimmitavasavattīsu nibbattissati, esa nimmānaratīsu, esa tusitesu, esa yāmesu, esa tāvatiṃsesu, esa cātumahārājikesu, esa bhummadevesu; esa pana jeṭṭhakadevarājā hutvā nibbattissati, esa etassa dutiyaṃ vā tatiyaṃ vā ṭhānantaraṃ karonto paricārako hutvā nibbattissatī’ti pajānāti. Manussesu nibbattamānānampi ‘esa khattiyakule nibbattissati, esa brāhmaṇakule, esa vessakule, esa suddakule; esa pana manussesu rājā hutvā nibbattissati, esa etassa dutiyaṃ vā tatiyaṃ vā ṭhānantaraṃ karonto paricārako hutvā nibbattissatī’ti pajānāti. Tesu ca kammesu ‘idaṃ kammaṃ paṭisandhiṃ ākaḍḍhituṃ na sakkhissati, dubbalaṃ dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatī’ti pajānāti.

Tathā vipassanaṃ paṭṭhapentesuyeva yena nīhārena vipassanā āraddhā, ‘esa arahattaṃ pāpuṇissati, esa arahattaṃ pattuṃ na sakkhissati, esa anāgāmīyeva bhavissati, esa sakadāgāmīyeva, esa sotāpannoyeva; esa pana maggaṃ vā phalaṃ vā sacchikātuṃ na sakkhissati, lakkhaṇārammaṇāya vipassanāyameva ṭhassati; esa paccayapariggaheyeva, esa nāmarūpapariggaheyeva, esa arūpapariggaheyeva, esa rūpapariggaheyeva ṭhassati, esa mahābhūtamattameva vavatthāpessati, esa kiñci sallakkhetuṃ na sakkhissatī’ti pajānāti.

Kasiṇaparikammaṃ karontesupi ‘etassa parikammamattameva bhavissati, nimittaṃ uppādetuṃ na sakkhissati; esa pana nimittaṃ uppādetuṃ sakkhissati, appanaṃ pāpetuṃ na sakkhissati; esa appanaṃ pāpetvā jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhissatī’ti pajānātīti.

Tatiyabalaniddesavaṇṇanā.

Catutthabalaniddeso

812. Catutthabalaniddese khandhanānattanti ‘ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmā’ti evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ pajānāti. Tesupi ‘ekavidhena rūpakkhandho…pe… ekādasavidhena rūpakkhandho. Ekavidhena vedanākkhandho…pe… bahuvidhena vedanākkhandho…pe… ekavidhena saññākkhandho…pe… ekavidhena saṅkhārakkhandho…pe… ekavidhena viññāṇakkhandho…pe… bahuvidhena viññāṇakkhandho’ti evaṃ ekekassa khandhassa nānattaṃ pajānāti. Āyatananānattanti ‘idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve catubhūmakā’ti evaṃ āyatananānattaṃ pajānāti. Dhātunānattanti ‘ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve catubhūmakā’ti evaṃ dhātunānattaṃ pajānāti.

Puna anekadhātunānādhātulokanānattanti idaṃ na kevalaṃ upādinnakasaṅkhāralokasseva nānattaṃ tathāgato pajānāti, anupādinnakasaṅkhāralokassāpi nānattaṃ tathāgato pajānātiyevāti dassetuṃ gahitaṃ. Paccekabuddhā hi dve ca aggasāvakā upādinnakasaṅkhāralokassāpi nānattaṃ ekadesatova jānanti no nippadesato, anupādinnakalokassa pana nānattaṃ na jānanti. Sabbaññubuddho pana ‘imāya nāma dhātuyā ussannāya imassa nāma rukkhassa khandho seto hoti, imassa kāḷako, imassa maṭṭo; imassa bahalattaco, imassa tanuttaco; imāya nāma dhātuyā ussannāya imassa rukkhassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ nāma hoti; imāya pana dhātuyā ussannāya imassa rukkhassa pupphaṃ nīlakaṃ hoti, pītakaṃ, lohitakaṃ, odātaṃ, sugandhaṃ, duggandhaṃ hoti; imāya nāma dhātuyā ussannāya phalaṃ khuddakaṃ hoti, mahantaṃ, dīghaṃ, rassaṃ, vaṭṭaṃ, susaṇṭhānaṃ, dussaṇṭhānaṃ, maṭṭhaṃ, pharusaṃ, sugandhaṃ, duggandhaṃ, madhuraṃ, tittakaṃ, ambilaṃ, kaṭukaṃ, kasāvaṃ hoti; imāya nāma dhātuyā ussannāya imassa rukkhassa kaṇṭako tikhiṇo hoti, atikhiṇo, ujuko, kuṭilo, tambo, kāḷako, nīlo, odāto hotī’ti evaṃ anupādinnakasaṅkhāralokassa nānattaṃ pajānāti. Sabbaññubuddhānaṃyeva hi etaṃ balaṃ, na aññesanti.

Catutthabalaniddesavaṇṇanā.

Pañcamabalaniddeso

813. Pañcamabalaniddese hīnādhimuttikāti hīnajjhāsayā. Paṇītādhimuttikāti kalyāṇajjhāsayā. Sevantīti nissayanti allīyanti. Bhajantīti upasaṅkamanti. Payirupāsantīti punappunaṃ upasaṅkamanti. Sace hi ācariyupajjhāyā na sīlavanto honti, saddhivihārikā sīlavanto honti, te attano ācariyupajjhāyepi na upasaṅkamanti, attanā sadise sāruppabhikkhūyeva upasaṅkamanti. Sace ācariyupajjhāyā sāruppabhikkhū, itare asāruppā, tepi na ācariyupajjhāye upasaṅkamanti, attanā sadise hīnādhimuttike eva upasaṅkamanti.

Evaṃ upasaṅkamanaṃ pana na kevalaṃ etaraheva, atītānāgatepīti dassetuṃ atītampi addhānantiādimāha. Taṃ uttānatthameva. Idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyāmetīti? Ajjhāsayadhātu niyāmeti. Sambahulā kira bhikkhū ekaṃ gāmaṃ gaṇabhikkhācāraṃ caranti. Manussā bahubhattaṃ āharitvā pattāni pūretvā ‘‘tumhākaṃ yathāsabhāgena paribhuññathā’’ti datvā uyyojesuṃ. Bhikkhūpi āhaṃsu ‘‘āvuso, manussā dhātusaṃyuttakamme payojentī’’ti. Tipiṭakacūḷābhayattheropi nāgadīpe cetiyaṃ vandanāya pañcahi bhikkhusatehi saddhiṃ gacchanto ekasmiṃ gāme manussehi nimantito. Therena ca saddhiṃ eko asāruppabhikkhu atthi. Dhuravihārepi eko asāruppabhikkhu atthi. Dvīsu bhikkhusaṅghesu gāmaṃ osarantesu te ubhopi janā, kiñcāpi āgantukena nevāsiko nevāsikena vā āgantuko na diṭṭhapubbo, evaṃ santepi, ekato hutvā hasitvā hasitvā kathayamānā ekamantaṃ aṭṭhaṃsu. Thero disvā ‘‘sammāsambuddhena jānitvā dhātusaṃyuttaṃ kathita’’nti āha.

Evaṃ ‘ajjhāsayadhātu niyāmetī’ti vatvā dhātusaṃyuttena ayamevattho dīpetabbo. Gijjhakūṭapabbatasmiñhi gilānaseyyāya nipanno bhagavā ārakkhaṇatthāya parivāretvā vasantesu sāriputtamoggallānādīsu ekamekaṃ attano attano parisāya saddhiṃ caṅkamantaṃ oloketvā bhikkhū āmantesi ‘‘passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamanta’’nti? ‘‘Evaṃ, bhante’’ti. ‘‘Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā’’ti (saṃ. ni. 2.99) sabbaṃ vitthāretabbanti.

Pañcamabalaniddesavaṇṇanā.

Chaṭṭhabalaniddeso

814. Chaṭṭhabalaniddese āsayanti yattha sattā āsayanti nivasanti, taṃ tesaṃ nivāsaṭṭhānaṃ diṭṭhigataṃ vā yathābhūtaṃ ñāṇaṃ vā. Anusayanti appahīnānusayitaṃ kilesaṃ. Caritanti kāyādīhi abhisaṅkhataṃ kusalākusalaṃ. Adhimuttanti ajjhāsayaṃ. Apparajakkhetiādīsu paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesanti apparajakkhā. Tasseva mahantatāya mahārajakkhā. Ubhayenāpi mandakilese mahākilese ca satte dasseti. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā. Viparītā dvākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Viparītā duviññāpayā. Ye ariyamaggapaṭivedhassa anucchavikā upanissayasampannā, te bhabbā. Viparītā abhabbā.

815. Evaṃ chaṭṭhabalassa mātikaṃ ṭhapetvā idāni yathāpaṭipāṭiyā bhājento katamo ca sattānaṃ āsayotiādimāha. Tattha sassato lokotiādīnaṃ attho heṭṭhā nikkhepakaṇḍavaṇṇanāyaṃ (dha. sa. aṭṭha. 1105) vuttoyeva. Iti bhavadiṭṭhisannissitā vāti evaṃ sassatadiṭṭhiṃ vā sannissitā. Sassatadiṭṭhi hi ettha bhavadiṭṭhīti vuttā; ucchedadiṭṭhi ca vibhavadiṭṭhīti. Sabbadiṭṭhīnañhi sassatucchedadiṭṭhī hi saṅgahitattā sabbepi diṭṭhigatikā sattā imāva dve diṭṭhiyo sannissitā honti. Vuttampi cetaṃ – ‘‘dvayasannissito kho panāyaṃ, kaccāna, loko yebhuyyena – atthitañceva natthitañcā’’ti (saṃ. ni. 2.15). Ettha hi atthitāti sassataṃ, natthitāti ucchedo. Ayaṃ tāva vaṭṭasannissitānaṃ puthujjanasattānaṃ āsayo.

Idāni vivaṭṭasannissitānaṃ suddhasattānaṃ āsayaṃ dassetuṃ ete vā pana ubho ante anupagammātiādi vuttaṃ. Tattha ete vā panāti eteyeva. Ubho anteti sassatucchedasaṅkhāte dve ante. Anupagammāti anallīyitvā. Idappaccayatā paṭiccasamuppannesu dhammesūti idappaccayatāya ceva paṭiccasamuppannadhammesu ca. Anulomikā khantīti vipassanāñāṇaṃ. Yathābhūtaṃ vā ñāṇanti maggañāṇaṃ. Idaṃ vuttaṃ hoti – yā paṭiccasamuppāde ceva paṭiccasamuppannadhammesu ca ete ubho sassatucchedaante anupagantvā vipassanā paṭiladdhā, yañca tato uttarimaggañāṇaṃ – ayaṃ sattānaṃ āsayo, ayaṃ vaṭṭasannissitānañca vivaṭṭasannissitānañca sabbesampi sattānaṃ āsayo, idaṃ vasanaṭṭhānanti. Ayaṃ ācariyānaṃ samānatthakathā.

Vitaṇḍavādī panāha – ‘maggo nāma vāsaṃ viddhaṃsento gacchati, nanu tvaṃ maggo vāsoti vadesī’ti? So vattabbo ‘tvaṃ ariyavāsabhāṇako hosi na hosī’ti? Sace pana ‘na homī’ti vadati, ‘abhāṇakatāya na jānāsī’ti vattabbo. Sace ‘bhāṇakosmī’ti vadati, ‘suttaṃ āharā’ti vattabbo. Sace āharati, iccetaṃ kusalaṃ; no ce āharati sayaṃ āharitabbaṃ – ‘‘dasayime, bhikkhave, ariyavāsā, ye ariyā āvasiṃsu vā āvasanti vā āvasissanti vā’’ti (a. ni. 10.19). Etañhi suttaṃ maggassa vāsabhāvaṃ dīpeti. Tasmā sukathitamevetanti. Idaṃ pana bhagavā sattānaṃ āsayaṃ jānanto imesañca diṭṭhigatānaṃ vipassanāñāṇamaggañāṇānaṃ appavattikkhaṇepi jānāti eva. Vuttampi cetaṃ –

‘‘Kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti. Nekkhammaṃ sevantaññeva jānāti ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ti. Byāpādaṃ…pe… abyāpādaṃ… thinamiddhaṃ…pe… ālokasaññaṃ nekkhammaṃ sevantaññeva jānāti sevantaññeva jānāti ‘ayaṃ puggalo ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto’’ti (paṭi. ma. 1.113).

816. Anusayaniddese kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi eseva nayo. Yaṃ loke piyarūpanti yaṃ imasmiṃ loke piyajātikaṃ. Sātarūpanti sātajātikaṃ assādapadaṭṭhānaṃ iṭṭhārammaṇaṃ. Ettha sattānaṃ rāgānusayo anusetīti etasmiṃ iṭṭhārammaṇe sattānaṃ appahīnaṭṭhena rāgānusayo anuseti. Yathā nāma udake nimuggassa heṭṭhā ca upari ca samantabhāge ca udakameva hoti, evameva iṭṭhārammaṇe rāguppatti nāma sattānaṃ āciṇṇasamāciṇṇā. Tathā aniṭṭhārammaṇe paṭighuppatti. Iti imesu dvīsu dhammesūti evaṃ imesu dvīsu kāmarāgapaṭighavantesu iṭṭhāniṭṭhārammaṇadhammesu. Avijjānupatitāti kāmarāgapaṭighasampayuttā hutvā ārammaṇakaraṇavasena avijjā anupatitā. Tadekaṭṭhoti tāya avijjāya sampayuttekaṭṭhavasena ekaṭṭho. Māno ca diṭṭhi ca vicikicchā cāti navavidho māno, dvāsaṭṭhividhā diṭṭhi, aṭṭhavatthukā ca vicikicchā. Bhavarāgānusayo panettha kāmarāgānusayeneva saṅgahitoti veditabbo.

817. Caritaniddese terasa cetanā puññābhisaṅkhāro, dvādasa apuññābhisaṅkhāro, catasso āneñjābhisaṅkhāro. Tattha kāmāvacaro parittabhūmako, itaro mahābhūmako. Tīsupi vā etesu yo koci appavipāko parittabhūmako, bahuvipāko mahābhūmakoti veditabbo.

818. Adhimuttiniddeso heṭṭhā pakāsitova. Kasmā panāyaṃ adhimutti heṭṭhā vuttāpi puna gahitāti? Ayañhi heṭṭhā pāṭiyekkaṃ baladassanavasena gahitā, idha sattānaṃ tikkhindriyamudindriyabhāvadassanatthaṃ.

819. Mahārajakkhaniddese ussadagatānīti vepullagatāni. Pahānakkamavasena cesa uppaṭipāṭiyā niddeso kato.

820. Anussadagatānīti avepullagatāniṃ. Tikkhindriyamudindriyaniddese upanissayaindriyāni nāma kathitāni. Uppaṭipāṭiyā niddese panettha payojanaṃ heṭṭhā vuttanayeneva veditabbaṃ.

823. Tathā dvākāraniddesādīsu pāpāsayāti akusalāsayā. Pāpacaritāti apuññābhisaṅkhāraparipūrakā. Pāpādhimuttikāti sakkāyābhiratā vaṭṭajjhāsayā.

824. Svākāraniddese yasmā kalyāṇako nāma anusayo natthi, tasmā kalyāṇānusayāti na vuttaṃ. Sesaṃ vuttavipariyāyena veditabbaṃ.

826. Bhabbābhabbaniddese kammāvaraṇenāti pañcavidhena ānantariyakammena. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukapaṭisandhipi vipākāvaraṇamevāti veditabbā. Assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa pādakaṃ na hoti, so duppaññoyeva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ maggaṃ okkamituṃ abhabbā.

827. Na kammāvaraṇenātiādīni vuttavipariyāyena veditabbāni. Idaṃ dvinnaṃ ñāṇānaṃ bhājanīyaṃ – indriyaparopariyattiñāṇassa ca āsayānusayañāṇassa ca. Ettha hi āsayānusayañāṇena indriyaparopariyattiñāṇampi bhājitaṃ. Iti imāni dve ñāṇāni ekato hutvā ekaṃ balañāṇaṃ nāma jātanti.

Chaṭṭhabalaniddesavaṇṇanā.

Sattamabalaniddeso

828. Sattamabalaniddese jhāyatīti jhāyī. Cattāro jhāyīti jhāyino cattāro janā vuccanti. Tattha paṭhamacatukke tāva paṭhamo samāpattilābhī samānoyeva ‘na lābhīmhī’ti, kammaṭṭhānaṃ samānaṃyeva ‘na kammaṭṭhāna’nti saññī hoti. Ayaṃ appaguṇajjhānalābhīti veditabbo. Dutiyo samāpattiyā alābhīyeva ‘lābhīmhī’ti, akammaṭṭhānaṃ samānaṃyeva ‘kammaṭṭhāna’nti saññī hoti. Ayaṃ niddājhāyī nāma. Niddāyitvā paṭibuddho evaṃ maññati. Tatiyo samāpattilābhī samāno ‘samāpattilābhīmhī’ti, kammaṭṭhānameva samānaṃ ‘kammaṭṭhāna’nti saññī hoti. Ayaṃ paguṇajjhānalābhīti veditabbo. Catuttho alābhīyeva ‘alābhīmhī’ti, akammaṭṭhānaṃyeva ‘akammaṭṭhāna’nti saññī hoti. Evamettha dve janā ajjhāyinova jhāyīnaṃ anto paviṭṭhattā jhāyīti vuttā.

Dutiyacatukke sasaṅkhārena sappayogena samādhipāribandhikadhamme vikkhambhento dandhaṃ samāpajjati nāma. Ekaṃ dve cittavāre ṭhatvā sahasā vuṭṭhahantā khippaṃ vuṭṭhahati nāma. Sukheneva pana samādhipāribandhikadhamme sodhento khippaṃ samāpajjati nāma. Yathāparicchedena avuṭṭhahitvā kālaṃ atināmetvā vuṭṭhahanto dandhaṃ vuṭṭhāti nāma. Itare dvepi imināva nayena veditabbā. Ime cattāropi janā samāpattilābhinova.

Tatiyacatukke ‘idaṃ jhānaṃ pañcaṅgikaṃ, idaṃ caturaṅgika’nti evaṃ aṅgavavatthānaparicchede cheko samādhismiṃ samādhikusalo nāma. Nīvaraṇāni pana vikkhambhetvā cittamañjūsāya cittaṃ ṭhapetuṃ acheko no samādhismiṃ samāpattikusalo nāma. Itarepi tayo imināva nayena veditabbā. Imepi cattāro samāpattilābhinoyeva.

Idāni yāni jhānāni nissāya ime puggalā ‘jhāyī’ nāma jātā, tāni dassetuṃ cattāri jhānānītiādimāha. Tattha cattāri jhānāni tayo ca vimokkhā atthato heṭṭhā dhammasaṅgahaṭṭhakathāyameva (dha. sa. aṭṭha. 160, 248) pakāsitā. Sesānampi vimokkhaṭṭho tattha vuttanayeneva veditabbo. Apicettha paṭipāṭiyā satta appitappitakkhaṇe paccanīkadhammehi vimuccanato ca ārammaṇe ca adhimuccanato vimokkho nāma. Aṭṭhamo pana sabbaso saññāvedayitehi vimuttattā apagatavimokkho nāma. Samādhīsu catukkanayapañcakanayesu paṭhamajjhānasamādhi savitakkasavicāro nāma. Pañcakanaye dutiyajjhānasamādhi avitakkavicāramattasamādhi nāma. Catukkanayepi pañcakanayepi upari tīsu jhānesu samādhi avitakka avicārasamādhi nāma. Samāpattīsu hi paṭipāṭiyā aṭṭhannaṃ samāpattīnaṃ ‘samādhī’tipi nāmaṃ ‘samāpattī’tipi. Kasmā? Cittekaggatāsabbhāvato. Nirodhasamāpattiyā tadabhāvato na samādhīti nāmaṃ.

Hānabhāgiyo dhammoti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādianupakkhandanaṃ. Visesabhāgiyo dhammoti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādianupakkhandanaṃ. Vodānampi vuṭṭhānanti iminā paguṇavodānaṃ vuṭṭhānaṃ nāma kathitaṃ. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti. Tasmā vodānampi vuṭṭhānanti vuttaṃ. Tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānanti iminā bhavaṅgavuṭṭhānaṃ nāma kathitaṃ. Bhavaṅgena hi sabbajjhānehi vuṭṭhānaṃ hoti. Nirodhato pana phalasamāpattiyāva vuṭṭhahanti. Idaṃ pāḷimuttakavuṭṭhānaṃ nāmāti.

Sattamabalaniddesavaṇṇanā.

Aṭṭhamabalādiniddeso

829. Aṭṭhamabalaniddese anekavihitaṃ pubbenivāsantiādi sabbampi visuddhimagge vitthāritameva. Navamabalaniddesepi dibbena cakkhunātiādi sabbaṃ tattheva vitthāritaṃ.

Navamabalaniddesavaṇṇanā.

Dasamabalaniddeso

831. Dasamabalaniddese cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Sesaṃ sabbattha uttānatthameva. Ayaṃ tāvettha ācariyānaṃ samānatthakathā. Paravādī panāha – ‘‘dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutañāṇassevāyaṃ pabhedo’’ti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutañāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti. Sabbaññutañāṇaṃ pana tampi tato avasesampi jānāti. Dasabalañāṇesupi hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammantaravipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakaraṇameva, pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutañāṇaṃ pana etehi jānitabbañca tato uttaritarañca pajānāti. Etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.

Apica paravādī evaṃ pucchitabbo – ‘‘dasabalañāṇaṃ nāma etaṃ savitakkasavicāraṃ, avitakkavicāramattaṃ, avitakkāvicāraṃ, kāmāvacaraṃ, rūpāvacaraṃ, arūpāvacaraṃ, lokiyaṃ, lokuttara’’nti? Jānanto ‘‘paṭipāṭiyā satta ñāṇāni savitakkasavicārānī’’ti vakkhati; tato ‘‘parāni dve ñāṇāni avitakkāvicārānī’’ti vakkhati; ‘‘āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkavicāra’’nti vakkhati. Tathā ‘‘paṭipāṭiyā satta kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttara’’nti vakkhati; ‘‘sabbaññutañāṇaṃ pana savitakkasavicārameva, kāmāvacarameva, lokiyamevā’’ti vakkhati. Iti aññadeva dasabalañāṇaṃ, aññaṃ sabbaññutañāṇanti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Ñāṇavibhaṅgavaṇṇanā niṭṭhitā.

17. Khuddakavatthuvibhaṅgo

1. Ekakamātikādivaṇṇanā

832. Idāni tadanantare khuddakavatthuvibhaṅgepi paṭhamaṃ mātikaṃ ṭhapetvā nikkhittapadānukkamena niddeso kato. Tatrāyaṃ nikkhepaparicchedo. Ādito tāva jātimadotiādayo tesattati ekakā nikkhittā, tato kodho ca upanāho cātiādayo aṭṭhārasa dukā, akusalamūlādayo pañcatiṃsa tikā, āsavacatukkādayo cuddasa catukkā, orambhāgiyasaṃyojanādayo pannarasa pañcakā, vivādamūlādayo cuddasa chakkā, anusayādayo satta sattakā, kilesavatthuādayo aṭṭha aṭṭhakā, āghātavatthuādayo nava navakā, kilesavatthuādayo satta dasakā, ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritānītiādayo cha aṭṭhārasakāti sabbānipi etāni aṭṭha kilesasatāni nikkhittānīti veditabbāni. Ayaṃ tāva nikkhepaparicchedo.

(1.) Ekakaniddesavaṇṇanā

843-844. Idāni yathānikkhittāya mātikāya tattha katamo jātimadotiādinā nayena āraddhe niddesavāre jātiṃ paṭiccāti jātiṃ nissāya. Ettha ca atthipaṭiccaṃ nāma kathitaṃ, tasmā jātiyā satīti ayamettha attho. Gottaṃ paṭiccātiādīsupi eseva nayo. Madanavasena mado. Majjanākāro majjanā. Majjitabhāvo majjitattaṃ. Māno maññanātiādīni heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ (dha. sa. aṭṭha. 1121) vuttatthāneva. Ayaṃ vuccatīti ayaṃ evaṃ jātiyā sati taṃ jātiṃ nissāya uppanno majjanākārappavatto māno jātimadoti vuccati. Svāyaṃ khattiyādīnaṃ catunnampi vaṇṇānaṃ uppajjati. Jātisampanno hi khattiyo ‘mādiso añño natthi. Avasesā antarā uṭṭhāya khattiyā jātā. Ahaṃ pana vaṃsāgatakhattiyo’ti mānaṃ karoti. Brāhmaṇādīsupi eseva nayo. Gottamadaniddesādīsupi imināvupāyena attho veditabbo. Khattiyopi hi ‘ahaṃ koṇḍaññagotto, ahaṃ ādiccagotto’ti mānaṃ karoti. Brāhmaṇopi ‘ahaṃ kassapagotto, ahaṃ bhāradvājagotto’ti mānaṃ karoti. Vessopi suddopi attano attano kulagottaṃ nissāya mānaṃ karoti. Aṭṭhārasāpi seṇiyo ‘ekissā seṇiyā jātamhā’ti mānaṃ karontiyeva.

Ārogyamadādīsu ‘ahaṃ arogo, avasesā rogabahulā, gadduhanamattampi mayhaṃ byādhi nāma natthī’ti majjanavasena uppanno māno ārogyamado nāma.

‘Ahaṃ taruṇo, avasesasattānaṃ attabhāvo papāte ṭhitarukkhasadiso, ahaṃ pana paṭhamavaye ṭhito’ti majjanavasena uppanno māno yobbanamado nāma.

‘Ahaṃ ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi; sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ jīvissāmī’ti majjanavasena uppanno māno jīvitamado nāma.

‘Ahaṃ lābhī, avasesā sattā appalābhā, mayhaṃ pana lābhassa pamāṇaṃ nāma natthī’ti majjanavasena uppanno māno lābhamado nāma.

‘Avasesā sattā yaṃ vā taṃ vā labhanti, ahaṃ pana sukataṃ paṇītaṃ cīvarādipaccayaṃ labhāmī’ti majjanavasena uppanno māno sakkāramado nāma.

‘Avasesabhikkhūnaṃ pādapiṭṭhiyaṃ akkamitvā gacchantā manussā ayaṃ samaṇotipi na vandanti, maṃ pana disvāva vandanti, pāsāṇacchattaṃ viya garuṃ katvā aggikkhandhaṃ viya ca durāsadaṃ katvā maññantī’ti majjanavasena uppanno māno garukāramado nāma.

‘Uppanno pañho mayhameva mukhena chijjati, bhikkhācāraṃ gacchantāpi mameva purato katvā parivāretvā gacchantī’ti majjanavasena uppanno māno purekkhāramado nāma.

Agārikassa tāva mahāparivārassa ‘purisasatampi purisasahassampi maṃ parivāreti,’ anagāriyassa pana ‘samaṇasatampi samaṇasahassampi maṃ parivāreti, sesā appaparivārā, ahaṃ mahāparivāro ceva suciparivāro cā’ti majjanavasena uppanno māno parivāramado nāma.

Bhogo pana kiñcāpi lābhaggahaṇeneva gahito hoti, imasmiṃ pana ṭhāne nikkheparāsi nāma gahito; tasmā ‘avasesā sattā attano paribhogamattampi na labhanti, mayhaṃ pana nidhānagatasseva dhanassa pamāṇaṃ natthī’ti majjanavasena uppanno māno bhogamado nāma.

Vaṇṇaṃ paṭiccāti sarīravaṇṇampi guṇavaṇṇampi paṭicca. ‘Avasesā sattā dubbaṇṇā durūpā, ahaṃ pana abhirūpo pāsādiko; avasesā sattā nigguṇā patthaṭaakittino, mayhaṃ pana kittisaddo devamanussesu pākaṭo – itipi thero bahussuto, itipi sīlavā, itipi dhutaguṇayutto’ti majjanavasena uppanno māno vaṇṇamado nāma.

‘Avasesā sattā appassutā, ahaṃ pana bahussuto’ti majjanavasena uppanno māno sutamado nāma.

‘Avasesā sattā appaṭibhānā, mayhaṃ pana paṭibhānassa pamāṇaṃ natthī’ti majjanavasena uppanno māno paṭibhānamado nāma.

‘Ahaṃ rattaññū asukaṃ buddhavaṃsaṃ, rājavaṃsaṃ, janapadavaṃsaṃ, gāmavaṃsaṃ, rattindivaparicchedaṃ, nakkhattamuhuttayogaṃ jānāmī’ti majjanavasena uppanno māno rattaññumado nāma.

‘Avasesā bhikkhū antarā piṇḍapātikā jātā, ahaṃ pana jātipiṇḍapātiko’ti majjanavasena uppanno māno piṇḍapātikamado nāma.

‘Avasesā sattā uññātā avaññātā, ahaṃ pana anuññāto anavaññāto’ti majjanavasena uppanno māno anavaññātamado nāma.

‘Avasesānaṃ iriyāpatho apāsādiko, mayhaṃ pana pāsādiko’ti majjanavasena uppanno māno iriyāpathamado nāma.

‘Avasesā sattā chinnapakkhakākasadisā, ahaṃ pana mahiddhiko mahānubhāvo’ti vā ‘ahaṃ yaṃ yaṃ kammaṃ karomi, taṃ taṃ ijjhatī’ti vā majjanavasena uppanno māno iddhimado nāma.

Heṭṭhā parivāraggahaṇena yaso gahitova hoti. Imasmiṃ pana ṭhāne upaṭṭhākamado nāma gahito. So agārikenapi anagārikenapi dīpetabbo. Agāriko hi ekacco aṭṭhārasasu seṇīsu ekissā jeṭṭhako hoti, tassa ‘avasese purise ahaṃ paṭṭhapemi, ahaṃ vicāremī’ti; anagārikopi ekacco katthaci jeṭṭhako hoti, tassa ‘avasesā bhikkhū mayhaṃ ovāde vattanti, ahaṃ jeṭṭhako’ti majjanavasena uppanno māno yasamado nāma.

‘Avasesā sattā dussīlā, ahaṃ pana sīlavā’ti majjanavasena uppanno māno sīlamado nāma. ‘Avasesasattānaṃ kukkuṭassa udakapānamattepi kāle cittekaggatā natthi, ahaṃ pana upacārappanānaṃ lābhī’ti majjanavasena uppanno māno jhānamado nāma.

‘Avasesā sattā nissippā, ahaṃ pana sippavā’ti majjanavasena uppanno māno sippamado nāma. ‘Avasesā sattā rassā, ahaṃ pana dīgho’ti majjanavasena uppanno māno ārohamado nāma. ‘Avasesā sattā rassā vā honti dīghā vā, ahaṃ nigrodhaparimaṇḍalo’ti majjanavasena uppanno māno pariṇāhamado nāma. ‘Avasesasattānaṃ sarīrasaṇṭhānaṃ virūpaṃ bībhacchaṃ, mayhaṃ pana manāpaṃ pāsādika’nti majjanavasena uppanno māno saṇṭhānamado nāma. ‘Avasesānaṃ sattānaṃ sarīre bahū dosā, mayhaṃ pana sarīre kesaggamattampi vajjaṃ natthī’ti majjanavasena uppanno māno pāripūrimado nāma.

845. Iminā ettakena ṭhānena savatthukaṃ mānaṃ kathetvā idāni avatthukaṃ nibbattitamānameva dassento tattha katamo madotiādimāha. Taṃ uttānatthameva.

846. Pamādaniddese cittassa vossaggoti imesu ettakesu ṭhānesu satiyā aniggaṇhitvā cittassa vossajjanaṃ; sativirahoti attho. Vossaggānuppadānanti vossaggassa anuppadānaṃ; punappunaṃ vissajjananti attho. Asakkaccakiriyatāti etesaṃ dānādīnaṃ kusaladhammānaṃ bhāvanāya puggalassa vā deyyadhammassa vā asakkaccakaraṇavasena asakkaccakiriyā. Satatabhāvo sātaccaṃ. Na satatabhāvo asātaccaṃ. Na sātaccakiriyatā asātaccakiriyatā. Anaṭṭhitakaraṇaṃ anaṭṭhitakiriyatā. Yathā nāma kakaṇṭako thokaṃ gantvā thokaṃ tiṭṭhati, na nirantaraṃ gacchati, evameva yo puggalo ekadivasaṃ dānaṃ vā datvā pūjaṃ vā katvā dhammaṃ vā sutvā samaṇadhammaṃ vā katvā puna cirassaṃ karoti, na nirantaraṃ pavatteti, tassa sā kiriyā anaṭṭhitakiriyatāti vuccati. Olīnavuttitāti nirantarakaraṇasaṅkhātassa vipphārasseva abhāvena līnavuttitā. Nikkhittachandatāti kusalakiriyāya vīriyachandassa nikkhittabhāvo. Nikkhittadhuratāti vīriyadhurassa oropanaṃ, osakkitamānasatāti attho. Anadhiṭṭhānanti kusalakaraṇe patiṭṭhābhāvo. Ananuyogoti ananuyuñjanaṃ. Pamādoti pamajjanaṃ. Yo evarūpo pamādoti idaṃ atthapariyāyassa byañjanapariyāyassa ca pariyantābhāvato ākāradassanaṃ. Idaṃ vuttaṃ hoti – yvāyaṃ ādito paṭṭhāya dassito pamādo, yo aññopi evamākāro evaṃjātiko pamādo pamajjanākāravasena pamajjanā, pamajjitabhāvavasena pamajjitattanti saṅkhaṃ gato – ayaṃ vuccati pamādoti. Lakkhaṇato panesa pañcasu kāmaguṇesu sativossaggalakkhaṇo, tattheva satiyā vissaṭṭhākāro veditabbo.

847. Thambhaniddese thaddhaṭṭhena thambho; khaliyā thaddhasāṭakassa viya cittassa thaddhatā ettha kathitā. Thambhanākāro thambhanā. Thambhitassa bhāvo thambhitattaṃ. Kakkhaḷassa puggalassa bhāvo kakkhaḷiyaṃ. Pharusassa puggalassa bhāvo phārusiyaṃ. Abhivādanādisāmīcirahānaṃ tassā sāmīciyā akaraṇavasena ujumeva ṭhapitacittabhāvo ujucittatā. Thaddhassa amuduno bhāvo amudutā. Ayaṃ vuccatīti ayaṃ thambho nāma vuccati, yena samannāgato puggalo gilitanaṅgalasīso viya ajagaro, vātabharitā viya bhastā cetiyaṃ vā vuḍḍhatare vā disvā onamituṃ na sakkoti, pariyanteneva carati. Svāyaṃ cittassa uddhumātabhāvalakkhaṇoti veditabbo.

848. Sārambhaniddese sārambhanavasena sārambho. Paṭippharitvā sārambho paṭisārambho. Sārambhanākāro sārambhanā. Paṭippharitvā sārambhanā paṭisārambhanā. Paṭisārambhitassa bhāvo paṭisārambhitattaṃ. Ayaṃ vuccatīti ayaṃ sārambho nāma vuccati. Svāyaṃ lakkhaṇato karaṇuttariyalakkhaṇo nāma vuccati, yena samannāgato puggalo taddiguṇaṃ taddiguṇaṃ karoti. Agāriko samāno ekenekasmiṃ gharavatthusmiṃ sajjite aparo dve vatthūni sajjeti, aparo cattāri, aparo aṭṭha, aparo soḷasa. Anagāriko samāno ekenekasmiṃ nikāye gahite, ‘nāhaṃ etassa heṭṭhā bhavissāmī’ti aparo dve gaṇhāti, aparo tayo, aparo cattāro, aparo pañca. Sārambhavasena hi gaṇhituṃ na vaṭṭati. Akusalapakkho esa nirayagāmimaggo. Kusalapakkhavasena pana ekasmiṃ ekaṃ salākabhattaṃ dente dve dātuṃ, dve dente cattāri dātuṃ vaṭṭati. Bhikkhunāpi parena ekasmiṃ nikāye gahite, ‘dve nikāye gahetvā sajjhāyantassa me phāsu hotī’ti vivaṭṭapakkhe ṭhatvā taduttari gaṇhituṃ vaṭṭati.

849. Atricchatāniddese yathā ariyavaṃsasutte (a. ni. 4.28) ‘lāmakalāmakaṭṭho itarītaraṭṭho’ evaṃ aggahetvā cīvarādīsu yaṃ yaṃ laddhaṃ hoti, tena tena asantuṭṭhassa; gihino vā pana rūpasaddagandharasaphoṭṭhabbesu yaṃ yaṃ laddhaṃ hoti, tena tena asantuṭṭhassa. Bhiyyokamyatāti visesakāmatā. Icchanakavasena icchā. Icchāva icchāgatā, icchanākāro vā. Attano lābhaṃ aticca icchanabhāvo aticchatā. Rāgotiādīni heṭṭhā vuttatthāneva. Ayaṃ vuccatīti ayaṃ aticchatā nāma vuccati. Atricchatātipi etissā eva nāmaṃ. Lakkhaṇato pana sakalābhe asantuṭṭhi paralābhe ca patthanā – etaṃ atricchatālakkhaṇaṃ. Atricchapuggalassa hi attanā laddhaṃ paṇītampi lāmakaṃ viya khāyati, parena laddhaṃ lāmakampi paṇītaṃ viya khāyati; ekabhājane pakkayāgu vā bhattaṃ vā pūvo vā attano patte pakkhitto lāmako viya, parassa patte paṇīto viya khāyati. Ayaṃ pana atricchatā pabbajitānampi hoti gihīnampi tiracchānagatānampi.

Tatrimāni vatthūni – eko kira kuṭumbiko tiṃsa bhikkhuniyo nimantetvā sapūvaṃ bhattaṃ adāsi. Saṅghattherī sabbabhikkhūnīnaṃ patte pūvaṃ parivattāpetvā pacchā attanā laddhameva khādi. Bārāṇasirājāpi ‘aṅgārapakkamaṃsaṃ khādissāmī’ti deviṃ ādāya araññaṃ paviṭṭho ekaṃ kinnariṃ disvā, deviṃ pahāya, tassānupadaṃ gato. Devī nivattitvā assamapadaṃ gantvā kasiṇaparikammaṃ katvā aṭṭha samāpattiyo pañca ca abhiññāyo patvā nisinnā rājānaṃ āgacchantaṃ disvā ākāse uppatitvā agamāsi. Rukkhe adhivatthā devatā imaṃ gāthamāha –

Atricchaṃ atilobhena, atilobhamadena ca;

Evaṃ hāyati atthamhā, ahaṃva asitābhuyāti. (jā. 1.2.168);

Yathā candakinnariṃ patthayanto asitābhuyā rājadhītāya hīno parihīno, evaṃ atricchaṃ atilobhena atthamha hāyati jīyatīti devatā raññā saddhiṃ keḷimakāsi.

Kassapabuddhakālepi mittavindako nāma seṭṭhiputto assaddho appasanno mātarā ‘tāta, ajja uposathiko hutvā vihāre sabbarattiṃ dhammasavanaṃ suṇa, sahassaṃ te dassāmī’ti vutte dhanalobhena uposathaṅgāni samādāya vihāraṃ gantvā ‘idaṃ ṭhānaṃ akutobhaya’nti sallakkhetvā dhammāsanassa heṭṭhā nipanno sabbarattiṃ niddāyitvā gharaṃ agamāsi. Mātā pātova yāguṃ pacitvā upanāmesi. So sahassaṃ gahetvāva yāguṃ pivi. Athassa etadahosi – ‘dhanaṃ saṃharissāmī’ti. So nāvāya samuddaṃ pakkhanditukāmo ahosi. Atha naṃ mātā ‘‘tāta, imasmiṃ kule cattālīsakoṭidhanaṃ atthi; alaṃ gamanenā’’ti vāresi. So tassā vacanaṃ anādiyitvā gacchati eva. Sā purato aṭṭhāsi. Atha naṃ kujjhitvā ‘ayaṃ mayhaṃ purato tiṭṭhatī’ti pādena paharitvā patitaṃ mātaraṃ antaraṃ katvā agamāsi. Mātā uṭṭhahitvā ‘‘mādisāya mātari evarūpaṃ kammaṃ katvā gatassa me gataṭṭhāne sukhaṃ bhavissatī’’ti evaṃsaññī nāma tvaṃ puttāti āha. Tassa nāvaṃ āruyha gacchato sattame divase nāvā aṭṭhāsi. Atha te manussā ‘‘addhā ettha pāpapuriso atthi; salākaṃ dethā’’ti salākā dīyamānā tasseva tikkhattuṃ pāpuṇi. Te tassa uḷumpaṃ datvā taṃ samudde pakkhipiṃsu. So ekaṃ dīpaṃ gantvā vimānapetīhi saddhiṃ sampattiṃ anubhavanto tāhi ‘‘purato mā agamāsī’’ti vuccamānopi taddiguṇaṃ sampattiṃ passanto anupubbena khuracakkadharaṃ ekaṃ purisaṃ addasa. Tassa taṃ cakkaṃ padumapupphaṃ viya upaṭṭhāti. So taṃ āha – ‘‘ambho, idaṃ tayā piḷandhapadumaṃ mayhaṃ dehī’’ti. ‘‘Nayidaṃ, sāmi, padumaṃ; khuracakkaṃ eta’’nti. So ‘‘vañcesi maṃ tvaṃ. Kiṃ me padumaṃ na diṭṭhapubba’’nti vatvā ‘‘tvañhi lohitacandanaṃ limpetvā piḷandhanaṃ padumapupphaṃ mayhaṃ na dātukāmosī’’ti āha. So cintesi – ‘ayampi mayā katasadisaṃ kammaṃ katvā tassa phalaṃ anubhavitukāmo’ti. Atha naṃ ‘‘handa re’’ti vatvā tassa matthake cakkaṃ pakkhipitvā palāyi. Etamatthaṃ viditvā satthā imaṃ gāthamāha –

‘‘Catubbhi aṭṭhajjhagamā, aṭṭhahi pica soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti. (jā. 1.1.104);

Aññataropi atriccho amacco sakavisayaṃ atikkamitvā paravisayaṃ pāvisi. Tattha pothito palāyitvā ekassa tāpasassa vasanaṭṭhānaṃ pavisitvā uposathaṅgāni adhiṭṭhāya nipajji. So tāpasena ‘kiṃ te kata’nti pucchito imā gāthāyo abhāsi –

‘‘Sakaṃ niketaṃ atihīḷayāno,

Atricchatā mallagāmaṃ agacchiṃ;

Tato janā nikkhamitvāna gāmā,

Kodaṇḍakena paripothayiṃsu maṃ.

‘‘So bhinnasīso ruhiramakkhitaṅgo,

Paccāgamāsiṃ sakaṃ niketaṃ;

Tasmā ahaṃ posathaṃ pālayāmi,

Atricchatā mā punarāgamāsī’’ti. (jā. 1.14.138-139);

850. Mahicchatāniddese mahantāni vatthūni icchati, mahatī vāssa icchāti mahiccho, tassa bhāvo mahicchatā. Lakkhaṇato pana asantaguṇasambhāvanatā paṭiggahaṇe ca paribhoge ca amattaññutā – etaṃ mahicchatālakkhaṇaṃ. Mahiccho hi puggalo yathā nāma kacchapuṭavāṇijo piḷandhanabhaṇḍakaṃ hatthena gahetvā ucchaṅgepi pakkhipitabbayuttakaṃ pakkhipitvā mahājanassa passantasseva ‘‘ammā, asukaṃ gaṇhatha, asukaṃ gaṇhathā’’ti mukhena saṃvidahati. Evameva so appamattakampi attano sīlaṃ vā ganthaṃ vā dhutaguṇaṃ vā antamaso araññavāsamattakampi mahājanassa jānantasseva sambhāvetukāmo hoti, sambhāvetvā ca pana sakaṭehipi upanīte paccaye ‘ala’nti avatvā gaṇhāti. Tayo hi pūretuṃ na sakkā – aggi upādānena, samuddo udakena, mahiccho paccayehīti.

Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Bahuke paccaye dente, tayo pete na pūraye.

Mahicchapuggalo hi vijātamātuyāpi manaṃ gaṇhituṃ na sakkoti, pageva upaṭṭhākānaṃ.

Tatrimāni vatthūni – eko kira daharabhikkhu piṭṭhapūve piyāyati. Athassa mātā paṭipattiṃ vīmaṃsamānā ‘sace me putto paṭiggahaṇe mattaṃ jānāti, sakalampi naṃ temāsaṃ pūveheva upaṭṭhahissāmī’ti vassūpanāyikadivase parivīmaṃsamānā paṭhamaṃ ekaṃ pūvaṃ adāsi, tasmiṃ niṭṭhite dutiyaṃ, tasmimpi niṭṭhite tatiyaṃ. Daharo ‘ala’nti avatvā khādiyeva. Mātā tassa amattaññubhāvaṃ ñatvā ‘ajjeva me puttena sakalatemāsassa pūvā khāditā’ti dutiyadivasato paṭṭhāya ekapūvampi na adāsi.

Tissamahārājāpi devasikaṃ cetiyapabbate bhikkhusaṅghassa dānaṃ dadamāno ‘mahārāja, kiṃ ekameva ṭhānaṃ bhajasi? Kiṃ aññattha dātuṃ na vaṭṭatī’ti jānapadehi vutto dutiyadivase anurādhapure mahādānaṃ dāpesi. Ekabhikkhupi paṭiggahaṇe mattaṃ na aññāsi. Ekamekena paṭiggahitaṃ khādanīyabhojanīyaṃ dve tayo janā ukkhipiṃsu. Rājā dutiyadivase cetiyapabbate bhikkhusaṅghaṃ nimantāpetvā rājantepuraṃ āgatakāle ‘‘pattaṃ dethā’’ti āha. ‘‘Alaṃ, mahārāja, attano pamāṇena bhikkhaṃ gaṇhissatī’’ti ekabhikkhupi pattaṃ na adāsi. Sabbe pamāṇayuttakameva paṭiggahesuṃ. Atha rājā āha – ‘‘passatha tumhākaṃ bhikkhūsu ekopi mattaṃ na jānāti. Hiyyo kiñci avasesaṃ nāhosi. Ajja gahitaṃ mandaṃ, avasesameva bahū’’ti tesaṃ mattaññutāya attamano itaresañca amattaññutāya anattamano ahosi.

851. Pāpicchatāniddese assaddho samāno saddhoti maṃ jano jānātūtiādīsu evaṃ icchanto kiṃ karoti? Assaddho saddhākāraṃ dasseti; dussīlādayo sīlavantādīnaṃ ākāraṃ dassenti. Kathaṃ? Assaddho tāva mahāmahadivase manussānaṃ vihāraṃ āgamanavelāya sammajjaniṃ ādāya vihāraṃ sammajjati, kacavaraṃ chaḍḍeti, manussehi diṭṭhabhāvaṃ ñatvā cetiyaṅgaṇaṃ gacchati, tatthāpi sammajjitvā kacavaraṃ chaḍḍeti, vālikaṃ samaṃ karoti, āsanāni dhovati, bodhimhi udakaṃ siñcati. Manussā disvā ‘natthi maññe añño bhikkhu vihārajagganako, ayameva imaṃ vihāraṃ paṭijaggati, saddho thero’ti gamanakāle nimantetvā gacchanti. Dussīlopi upaṭṭhākānaṃ sammukhe vinayadharaṃ upasaṅkamitvā pucchati ‘‘bhante, mayi gacchante goṇo ubbiggo. Tena dhāvatā tiṇāni chinnāni. Sammajjantassa me tiṇāni chijjanti. Caṅkamantassa me pāṇakā mīyanti. Kheḷaṃ pātentassa asatiyā tiṇamatthake patati; tattha tattha kiṃ hotī’’ti? ‘‘Anāpatti, āvuso, asañcicca asatiyā ajānantassā’’ti ca vutte ‘‘bhante, mayhaṃ garukaṃ viya upaṭṭhāti; suṭṭhu vīmaṃsathā’’ti bhaṇati. Taṃ sutvā manussā ‘amhākaṃ ayyo ettakepi kukkuccāyati! Aññasmiṃ oḷārike kiṃ nāma karissati; natthi iminā sadiso sīlavāti pasannā sakkāraṃ karonti. Appassutopi upaṭṭhākamajjhe nisinno ‘‘asuko tipiṭakadharo, asuko catunikāyiko mayhaṃ antevāsiko, mama santike tehi dhammo uggahito’’ti vadati. Manussā ‘amhākaṃ ayyena sadiso bahussuto natthi, etassa kira santike asukena ca asukena ca dhammo uggahito’ti pasannā sakkāraṃ karonti.

Saṅgaṇikārāmopi mahāmahadivase dīghapīṭhañca apassayañca gāhāpetvā vihārapaccante rukkhamūle divāvihāraṃ nisīdati. Manussā āgantvā ‘‘thero kuhi’’nti pucchanti. ‘‘Gaṇṭhikaputtā nāma gaṇṭhikā eva honti. Tena thero evarūpe kāle idha na nisīdati, vihārapaccante divāṭṭhāne dīghacaṅkame viharatī’’ti vadanti. Sopi divasabhāgaṃ vītināmetvā nalāṭe makkaṭasuttaṃ alliyāpetvā pīṭhaṃ gāhāpetvā āgamma pariveṇadvāre nisīdati. Manussā ‘‘kahaṃ, bhante, gatattha? Āgantvā na addasamhā’’ti vadanti. ‘‘Upāsakā, antovihāro ākiṇṇo; daharasāmaṇerānaṃ vicaraṇaṭṭhānametaṃ saṭṭhihatthacaṅkame divāṭṭhāne nisīdimhā’’ti attano pavivittabhāvaṃ jānāpeti.

Kusītopi upaṭṭhākamajjhe nisinno ‘‘upāsakā, tumhehi ukkāpāto diṭṭho’’ti vadati. ‘‘Na passāma, bhante; kāya velāya ahosī’’ti ca puṭṭho ‘‘amhākaṃ caṅkamanavelāyā’’ti vatvā ‘‘bhūmicālasaddaṃ assutthā’’ti pucchati. ‘‘Na suṇāma, bhante; kāya velāyā’’ti puṭṭho ‘‘majjhimayāme amhākaṃ ālambanaphalakaṃ apassāya ṭhitakāle’’ti vatvā ‘‘mahāobhāso ahosi; so vo diṭṭho’’ti pucchati. ‘‘Kāya velāya, bhante’’ti ca vutte ‘‘mayhaṃ caṅkamamhā otaraṇakāle’’ti vadati. Manussā ‘amhākaṃ thero tīsupi yāmesu caṅkameyeva hoti; natthi ayyena sadiso āraddhavīriyo’ti pasannā sakkāraṃ karonti.

Muṭṭhassatīpi upaṭṭhākamajjhe nisinno ‘‘mayā asukakāle nāma dīghanikāyo uggahito, asukakāle majjhimo, saṃyuttako, aṅguttariko; antarā olokanaṃ nāma natthi, icchiticchataṭṭhāne mukhāruḷhova tanti āgacchati; ime panaññe bhikkhū eḷakā viya mukhaṃ phandāpentā viharantī’’ti vadati. Manussā ‘natthi ayyena sadiso upaṭṭhitasatī’ti pasannā sakkāraṃ karonti.

Asamāhitopi upaṭṭhākānaṃ sammukhe aṭṭhakathācariye pañhaṃ pucchati – ‘kasiṇaṃ nāma kathaṃ bhāveti? Kittakena nimittaṃ uppannaṃ nāma hoti? Kittakena upacāro? Kittakena appanā? Paṭhamassa jhānassa kati aṅgāni? Dutiyassa tatiyassa catutthassa jhānassa kati aṅgāni’’ti pucchati. Tehi attano uggahitānurūpena kathitakāle sitaṃ katvā ‘kiṃ, āvuso, evaṃ na hosī’ti vutte ‘vaṭṭati, bhante’ti attano samāpattilābhitaṃ sūceti. Manussā ‘samāpattilābhī ayyo’ti pasannā sakkāraṃ karonti.

Duppaññopi upaṭṭhākānaṃ majjhe nisinno ‘majjhimanikāye me pañcattayaṃ olokentassa sahiddhiyāva maggo āgato. Pariyatti nāma amhākaṃ na dukkarā. Pariyattivāvaṭo pana dukkhato na muccatīti pariyattiṃ vissajjayimhā’tiādīni vadanto attano mahāpaññataṃ dīpeti. Evaṃ vadanto panassa sāsane pahāraṃ deti. Iminā sadiso mahācoro nāma natthi. Na hi pariyattidharo dukkhato na muccatīti. Akhīṇāsavopi gāmadārake disvā ‘tumhākaṃ mātāpitaro amhe kiṃ vadantī’’ti? ‘‘Arahāti vadanti, bhante’’ti. ‘Yāva chekā gahapatikā, na sakkā vañcetu’nti attano khīṇāsavabhāvaṃ dīpeti.

Aññepi cettha cāṭiarahantapārohaarahantādayo veditabbā – eko kira kuhako antogabbhe cāṭiṃ nikhaṇitvā manussānaṃ āgamanakāle pavisati. Manussā ‘kahaṃ thero’ti pucchanti. ‘Antogabbhe’ti ca vutte pavisitvā vicinantāpi adisvā nikkhamitvā ‘natthi thero’ti vadanti. ‘Antogabbheyeva thero’ti ca vutte puna pavisanti. Thero cāṭito nikkhamitvā pīṭhe nisinno hoti. Tato tehi ‘mayaṃ, bhante, pubbe adisvā nikkhantā, kahaṃ tumhe gatatthā’’ti vutte ‘samaṇā nāma attano icchiticchitaṭṭhānaṃ gacchantī’ti vacanena attano khīṇāsavabhāvaṃ dīpeti.

Aparopi kuhako ekasmiṃ pabbate paṇṇasālāyaṃ vasati. Paṇṇasālāya ca pacchato papātaṭṭhāne eko kacchakarukkho atthi. Tassa pāroho gantvā parabhāge bhūmiyaṃ patiṭṭhito. Manussā maggenāgantvā nimantenti. So pattacīvaramādāya pārohena otaritvā gāmadvāre attānaṃ dasseti. Tato manussehi pacchā āgantvā ‘katarena maggena āgatattha, bhante’ti puṭṭho ‘samaṇānaṃ āgatamaggo nāma pucchituṃ na vaṭṭati, attano icchiticchitaṭṭhāneneva āgacchantī’ti vacanena khīṇāsavabhāvaṃ dīpeti. Taṃ pana kuhakaṃ eko viddhakaṇṇo ñatvā ‘pariggahessāmi na’nti ekadivasaṃ pārohena otarantaṃ disvā pacchato chinditvā appamattakena ṭhapesi. So ‘pārohato otarissāmī’ti ‘ṭha’nti patito, mattikā patto bhijji. So ‘ñātomhī’ti nikkhamitvā palāyi. Pāpicchassa bhāvo pāpicchatā. Lakkhaṇato pana asantaguṇasambhāvanatā, paṭiggahaṇe ca amattaññutā; etaṃ pāpicchatālakkhaṇanti veditabbaṃ.

852. Siṅganiddese vijjhanaṭṭhena siṅgaṃ; nāgarikabhāvasaṅkhātassa kilesasiṅgassetaṃ nāmaṃ. Siṅgārabhāvo siṅgāratā, siṅgārakaraṇākāro vā. Caturabhāvo caturatā. Tathā cāturiyaṃ. Parikkhatabhāvo parikkhatatā; parikhaṇitvā ṭhapitasseva daḷhasiṅgārabhāvassetaṃ nāmaṃ. Itaraṃ tasseva vevacanaṃ. Evaṃ sabbehipi padehi kilesasiṅgāratāva kathitā.

853. Tintiṇaniddese tintiṇanti khīyanaṃ. Tintiṇāyanākāro tintiṇāyanā. Tintiṇena ayitassa tintiṇasamaṅgino bhāvo tintiṇāyitattaṃ. Lolupabhāvo loluppaṃ. Itare dve ākārabhāvaniddesā. Pucchañjikatāti lābhalabhanakaṭṭhāne vedhanākampanā nīcavuttitā. Sādhukamyatāti paṇītapaṇītānaṃ patthanā. Evaṃ sabbehipi padehi suvānadoṇiyaṃ kañjiyaṃ pivanakasunakhassa aññaṃ sunakhaṃ disvā bhubhukkaraṇaṃ viya ‘tava santakaṃ, mama santaka’nti kilesavasena khīyanākāro kathito.

854. Cāpalyaniddese ākoṭitapaccākoṭitabhāvādīhi cīvarassa maṇḍanā cīvaramaṇḍanā. Maṇivaṇṇacchavikaraṇādīhi pattassa maṇḍanā pattamaṇḍanā. Cittakammādīhi puggalikasenāsanassa maṇḍanā senāsanamaṇḍanā. Imassa vā pūtikāyassāti imassa manussasarīrassa. Yathā hi tadahujātopi siṅgālo jarasiṅgālotveva ūruppamāṇāpi ca gaḷocilatā pūtilatātveva saṅkhaṃ gacchati, evaṃ suvaṇṇavaṇṇopi manussakāyo pūtikāyotveva vuccati. Tassa antarantarā rattavaṇṇapaṇḍuvaṇṇādīhi nivāsanapārupanādīhi sajjanā maṇḍanā nāma. Bāhirānaṃ vā parikkhārānanti ṭhapetvā pattacīvaraṃ sesaparikkhārānaṃ; athavā yā esā cīvaramaṇḍanā pattamaṇḍanāti vuttā, sā tehi vā parikkhārehi kāyassa maṇḍanā tesaṃ vā bāhiraparikkhārānaṃ maṇḍetvā ṭhapanavasena maṇḍanāti evamettha attho veditabbo. Maṇḍanā vibhūsanāti ettha ūnaṭṭhānassa pūraṇavasena maṇḍanā, chavirāgādivasena vibhūsanāti veditabbā. Keḷanāti kīḷanā. Parikeḷanāti parikīḷanā. Giddhikatāti gedhayuttatā. Giddhikattanti tasseva vevacanaṃ. Capalabhāvo capalatā. Tathā cāpalyaṃ. Idaṃ vuccatīti idaṃ cāpalyaṃ nāma vuccati, yena samannāgato puggalo vassasatikopi samāno tadahujātadārako viya hoti.

855. Asabhāgavuttiniddese vippaṭikūlaggāhitāti ananulomaggāhitā. Vipaccanīkasātatāti vipaccanīkena paṭiviruddhakaraṇena sukhāyanā. Anādarabhāvo anādariyaṃ. Tathā anādariyatā. Agāravassa bhāvo agāravatā. Jeṭṭhakabhāvassa akaraṇaṃ appatissavatā. Ayaṃ vuccatīti ayaṃ asabhāgavutti nāma vuccati; visabhāgajīvikatāti attho; yāya samannāgato puggalo mātaraṃ pitaraṃ vā gilānaṃ paṭivattitvāpi na oloketi; pitusantakassa kāraṇā mātarā saddhiṃ, mātusantakassa kāraṇā pitarā saddhiṃ kalahaṃ karoti; visabhāgajīvitaṃ jīvati, mātāpitūnaṃ santakassa kāraṇā jeṭṭhena vā kaniṭṭhena vā bhātarā saddhiṃ kalahaṃ karoti, nillajjavacanaṃ vadati, ācariyassa vā upajjhāyassa vā vattapaṭivattaṃ na karoti, gilānaṃ na upaṭṭhāti, buddhassa bhagavato cetiyadassanaṭṭhāne uccāraṃ vā passāvaṃ vā karoti, kheḷampi siṅghāṇikampi chaḍḍeti, chattaṃ dhāreti, upāhanā āruyha gacchati, buddhasāvakesu na lajjati, saṅghe cittīkāraṃ na karoti, mātimattapitimattādīsu garuṭṭhānīyesu hirottappaṃ na paccupaṭṭhāpeti. Tassevaṃ pavattamānassa sabbā pesā kiriyā mātarītiādīsupi vatthūsu asabhāgavuttitā nāma hoti.

856. Aratiniddese pantesūti dūresu vivittesu vā. Adhikusalesūti samathavipassanādhammesu. Aratīti ratipaṭikkhepo. Aratitāti aramaṇākāro. Anabhiratīti anabhiratabhāvo. Anabhiramaṇāti anabhiramaṇākāro. Ukkaṇṭhitāti ukkaṇṭhanākāro. Paritassitāti ukkaṇṭhanavaseneva paritassanā.

857. Tandīniddese tandīti jātiālasiyaṃ. Tandiyanāti tandiyanākāro. Tandimanakatāti tandiyā abhibhūtacittatā. Alasassa bhāvo ālasyaṃ. Ālasyāyanākāro ālasyāyanā. Alasyāyitassa bhāvo ālasyāyitattaṃ. Iti sabbehipi imehi padehi kilesavasena kāyālasiyaṃ kathitaṃ.

858. Vijambhitāniddese jambhanāti phandanā. Punappunaṃ jambhanā vijambhanā. Ānamanāti purato namanā. Vinamanāti pacchato namanā. Sannamanāti samantato namanā. Paṇamanāti yathā hi tantato uṭṭhitapesakāro kismiñcideva gahetvā ujukaṃ kāyaṃ ussāpeti, evaṃ kāyassa uddhaṃ ṭhapanā. Byādhiyakanti uppannabyādhitā. Iti sabbehipi imehi padehi kilesavasena kāyaphandanameva kathitaṃ.

859. Bhattasammadaniddese bhuttāvissāti bhuttavato. Bhattamucchāti bhattagelaññaṃ; balavabhattena hi mucchāpatto viya hoti. Bhattakilamathoti bhattena kilantabhāvo. Bhattapariḷāhoti bhattadaratho. Tasmiñhi samaye pariḷāhuppattiyā upahatindriyo hoti, kāyo jīrati. Kāyaduṭṭhullanti bhattaṃ nissāya kāyassa akammaññatā.

860. Cetaso līnattaniddeso heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ vuttatthoyeva. Imehi pana sabbehipi padehi kilesavasena cittassa gilānākāro kathitoti veditabbo.

861. Kuhanāniddese lābhasakkārasilokasannissitassāti lābhañca sakkārañca kittisaddañca nissitassa, patthayantassāti attho. Pāpicchassāti asantaguṇadīpanakāmassa. Icchāpakatassāti icchāya apakatassa, upaddutassāti attho.

Ito paraṃ yasmā paccayapaṭisevana sāmantajappanairiyāpathasannissitavasena mahāniddese tividhaṃ kuhanavatthu āgataṃ, tasmā tividhampi taṃ dassetuṃ paccayapaṭisevanasaṅkhātena vāti evamādi āraddhaṃ. Tattha cīvarādīhi nimantitassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhipanena, te ca gahapatike attani suppatiṭṭhitasaddhe ñatvā puna tesaṃ ‘aho ayyo appiccho, na kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa sace appamattakaṃ kiñci paṭiggaṇheyyā’ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanentānaṃ tadanuggahakāmataṃyeva āvikatvā paṭiggahaṇena ca tato pabhuti asītisakaṭabhārehi upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthūti veditabbaṃ. Vuttampi cetaṃ mahāniddese (mahāni. 87) –

‘‘Katamaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthu? Idha gahapatikā bhikkhuṃ nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So pāpiccho icchāpakato atthiko cīvara …pe… parikkhārānaṃ bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ paccakkhāti, senāsanaṃ paccakkhāti, gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha – ‘‘kiṃ samaṇassa mahagghena cīvarena? Etaṃ sāruppaṃ yaṃ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ katvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena? Etaṃ sāruppaṃ yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena? Etaṃ sāruppaṃ yaṃ samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena? Etaṃ sāruppaṃ yaṃ samaṇo pūtimuttena vā harītakīkhaṇḍena vā osadhaṃ kareyyāti. Tadupādāya lūkhaṃ cīvaraṃ dhāreti, lūkhaṃ piṇḍapātaṃ paribhuñjati, lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti – ‘ayaṃ samaṇo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo dhutavādo’ti bhiyyo bhiyyo nimantenti cīvara…pe… parikkhārehi. So evamāha – ‘tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati – saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, deyyadhammassa…pe… dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Tumhākañcevāyaṃ saddhā atthi, deyyadhammo ca saṃvijjati, ahañca paṭiggāhako. Sacāhaṃ na paṭiggahessāmi, evaṃ tumhe puññena paribāhirā bhavissatha; na mayhaṃ iminā attho, apica tumhākaṃ eva anukampāya paṭiggaṇhāmī’ti. Tadupādāya bahumpi cīvaraṃ paṭiggaṇhāti, bahumpi piṇḍapātaṃ…pe… bhesajjaparikkhāraṃ paṭiggaṇhāti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – idaṃ vuccati paccayapaṭisevanasaṅkhātaṃ kuhanavatthū’’ti.

Pāpicchasseva pana sato uttarimanussadhammādhigamaparidīpanavācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātaṃ kuhanavatthūti veditabbaṃ. Yathāha – ‘‘katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo ‘evaṃ maṃ jano sambhāvessatī’ti ariyadhammasannissitaṃ vācaṃ bhāsati – ‘yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkho’ti bhaṇati; ‘yo evarūpaṃ pattaṃ, lohathālakaṃ, dhamakaraṇaṃ, parisāvanaṃ, kuñcikaṃ, upāhanaṃ, kāyabandhanaṃ, āyogaṃ dhāreti, so samaṇo mahesakkho’ti bhaṇati; ‘yassa evarūpo upajjhāyo, ācariyo, samānupajjhāyo, samānācariyako, mitto sandiṭṭho, sambhatto, sahāyo; yo evarūpe vihāre vasati – aḍḍhayoge, pāsāde, hammiye, guhāyaṃ, leṇe, kuṭiyā, kūṭāgāre, aṭṭe, māḷe, udosite, uddaṇḍe, upaṭṭhānasālāyaṃ, maṇḍape, rukkhamūle vasati, so samaṇo mahesakkho’ti bhaṇati.

‘‘Atha vā korajikakorajiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāvito ‘ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī’ti tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaṃyuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – idaṃ vuccati sāmantajappanasaṅkhātaṃ kuhanavatthū’’ti.

Pāpicchasseva pana sato sambhāvanādhippāyakatena iriyāpathena vimhāpanaṃ iriyāpathasannissitaṃ kuhanavatthūti veditabbaṃ. Yathāha – ‘‘katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo ‘evaṃ maṃ jano sambhāvessatī’ti gamanaṃ saṇṭhapeti, sayanaṃ saṇṭhapeti, paṇidhāya gacchati, paṇidhāya tiṭṭhati, paṇidhāya nisīdati, paṇidhāya seyyaṃ kappeti, samāhito viya gacchati, samāhito viya tiṭṭhati, nisīdati, seyyaṃ kappeti, āpāthakajjhāyīva hoti. Yā evarūpā iriyāpathassa āṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – idaṃ vuccati iriyāpathasaṅkhātaṃ kuhanavatthū’’ti.

Tattha paccayapaṭisevanasaṅkhātenāti paccayapaṭisevananti evaṃ saṅkhātena paccayapaṭisevanena. Sāmantajappitenāti samīpe bhaṇitena. Iriyāpathassāti catuiriyāpathassa. Āṭhapanāti ādiṭhapanā, ādarena vā ṭhapanā. Ṭhapanāti ṭhapanākāro. Saṇṭhapanāti abhisaṅkharaṇā, pāsādikabhāvakaraṇanti vuttaṃ hoti. Bhākuṭikāti padhānapurimaṭṭhitabhāvadassanena bhākuṭikaraṇaṃ, mukhasaṅkocoti vuttaṃ hoti. Bhākuṭikaraṇaṃ sīlamassāti bhākuṭiko; bhākuṭikassa bhāvo bhākuṭiyaṃ. Kuhanāti vimhāpanaṃ, kuhassa āyanā kuhāyanā. Kuhitassa bhāvo kuhitattanti.

862. Lapanāniddese ālapanāti vihāraṃ āgatamanusse disvā kimatthāya bhonto āgatā? Kiṃ bhikkhū nimantetuṃ? Yadi evaṃ gacchatha; ahaṃ pacchato bhikkhū gahetvā āgacchāmī’ti evaṃ āditova lapanā. Atha vā attānaṃ upanetvā ‘ahaṃ tisso, mayi rājā pasanno, mayi asuko ca asuko ca rājamahāmatto pasanno’ti evaṃ attupanāyikā lapanā ālapanā. Lapanāti puṭṭhassa sato vuttappakārameva lapanaṃ. Sallapanāti gahapatikānaṃ ukkaṇṭhane bhītassa okāsaṃ datvā suṭṭhu lapanā. Ullapanāti ‘mahākuṭumbiko, mahānāviko, mahādānapatī’ti evaṃ uddhaṃ katvā lapanā. Samullapanāti sabbatobhāgena uddhaṃ katvā lapanā. Unnahanāti ‘upāsakā, pubbe īdise kāle dānaṃ detha; idāni kiṃ na dethā’ti evaṃ yāva ‘dassāma, bhante, okāsaṃ na labhāmā’tiādīni vadanti tāva uddhaṃ nahanā, veṭhanāti vuttaṃ hoti. Atha vā ucchuhatthaṃ disvā ‘kuto āgatā, upāsakā’ti pucchati. ‘Ucchukhettato, bhante’ti. ‘Kiṃ tattha ucchu madhura’nti? ‘Khāditvā, bhante, jānitabba’nti. ‘Na, upāsakā, bhikkhussa ‘ucchuṃ dethā’ti vattuṃ vaṭṭatī’ti yā evarūpā nibbeṭhentassāpi veṭhanakakathā, sā unnahanā. Sabbatobhāgena punappunaṃ unnahanā samunnahanā. Ukkācanāti ‘etaṃ kulaṃ maṃyeva jānāti, sace ettha deyyadhammo uppajjati, mayhameva detī’ti evaṃ ukkhipitvā kācanā ukkācanā; uddīpanāti vuttaṃ hoti.

Telakandarikavatthu cettha vattabbaṃ. Dve kira bhikkhū ekaṃ gāmaṃ pavisitvā āsanasālāya nisīditvā ekaṃ kumārikaṃ disvā pakkosiṃsu. Tāya āgatāya tatreko ekaṃ pucchi – ‘ayaṃ, bhante, kassa kumārikā’ti? ‘Amhākaṃ upaṭṭhāyikāya telakandarikāya dhītā, āvuso. Imissā mātā mayi gehaṃ gate sappiṃ dadamānā ghaṭeneva deti, ayampi mātā viya ghaṭeneva detī’ti ukkāceti.

Sabbatobhāgena punappunaṃ ukkācanā samukkācanā. Anuppiyabhāṇitāti saccānurūpaṃ vā dhammānurūpaṃ vā anapaloketvā punappunaṃ piyabhaṇanameva. Cāṭukamyatāti nīcavuttitā; attānaṃ heṭṭhato ṭhapetvā vattanaṃ. Muggasūpyatāti muggasūpasadisatā. Yathā muggesu paccamānesu kocideva na paccati, avasesā paccanti; evaṃ yassa puggalassa vacane kiñcideva saccaṃ hoti, sesaṃ alikaṃ – ayaṃ puggalo muggasūpyoti vuccati. Tassa bhāvo muggasūpyatā. Pāribhaṭayatāti pāribhaṭayabhāvo. Yo hi kuladārake dhātī viya aṅkena vā khandhena vā paribhaṭati, dhāretīti attho; tassa paribhaṭassa kammaṃ pāribhaṭayaṃ; pāribhaṭayassa bhāvo pāribhaṭayatāti.

863. Nemittikatāniddese nimittanti yaṃkiñci paresaṃ paccayadānasaṃyojanakaṃ kāyavacīkammaṃ. Nimittakammanti nimittassa karaṇakosallaṃ.

Tatridaṃ vatthu – eko kira piṇḍapātiko upaṭṭhākakammārassa gehadvāraṃ gantvā ‘kiṃ bhante’ti pucchito cīvarantarena hatthaṃ nīharitvā vāsipaharaṇākāraṃ akāsi. Kammāro ‘sallakkhitaṃ me, bhante’ti vāsiṃ katvā adāsi. Obhāsoti paccayapaṭisaṃyuttakathā. Obhāsakammanti vacchakapālake disvā ‘kiṃ ime vacchā khīragovacchā, takkagovacchā’ti pucchitvā ‘khīragovacchā, bhante’ti vutte ‘na khīragovacchā, yadi khīragovacchā siyuṃ bhikkhūpi khīraṃ labheyyu’nti evamādinā nayena tesaṃ dārakānaṃ mātāpitūnaṃ nivedetvā khīradāpanādikaṃ obhāsakaraṇaṃ. Sāmantajappāti samīpaṃ katvā jappanaṃ.

Jātakabhāṇakavatthu cettha kathetabbaṃ. Eko kira jātakabhāṇakatthero bhuñjitukāmo upaṭṭhāyikāya gehaṃ pavisitvā nisīdi. Sā adātukāmā ‘taṇḍulā natthī’ti bhaṇantī taṇḍule āharitukāmā viya paṭivissakagharaṃ gatā. Bhikkhu antogabbhaṃ pavisitvā olokento kavāṭakoṇe ucchuṃ, bhājane guḷaṃ, piṭake loṇamacchaphālaṃ, kumbhiyaṃ taṇḍule, ghaṭe ghataṃ disvā nikkhamitvā nisīdi. Gharaṇī ‘taṇḍulaṃ nālattha’nti āgatā. Thero ‘upāsike, ajja bhikkhā na sampajjissatī’ti paṭikacceva nimittaṃ addasa’nti āha. ‘Kiṃ, bhante’ti? ‘Kavāṭakoṇe nikkhittaṃ ucchuṃ viya sappaṃ addasaṃ; ‘taṃ paharissāmī’ti olokento bhājane ṭhapitaṃ guḷapiṇḍaṃ viya pāsāṇaṃ leḍḍukena; pahaṭena sappena kataṃ, piṭake nikkhittaloṇamacchaphālasadisaṃ, phaṇaṃ; tassa taṃ leḍḍuṃ ḍaṃsitukāmassa, kumbhiyā taṇḍulasadise dante; athassa kupitassa, ghaṭe pakkhittaghatasadisaṃ, mukhato nikkhamantaṃ visamissakaṃ kheḷa’nti. Sā ‘na sakkā muṇḍakaṃ vañcetu’nti ucchuṃ datvā odanaṃ pacitvā ghataguḷamacchehi saddhiṃ adāsīti. Evaṃ samīpaṃ katvā jappanaṃ sāmantajappāti veditabbaṃ. Parikathāti yathā taṃ labhati tathā parivattetvā parivattetvā kathanaṃ.

864. Nippesikatāniddese akkosanāti dasahi akkosavatthūhi akkosanā. Vambhanāti paribhavitvā kathanaṃ. Garahanāti ‘assaddho appasanno’tiādinā nayena dosāropanā. Ukkhepanāti ‘mā etaṃ ettha kathethā’ti vācāya ukkhipanaṃ. Sabbatobhāgena savatthukaṃ sahetukaṃ katvā ukkhepanā samukkhepanā. Athavā adentaṃ ‘aho dānapatī’ti evaṃ ukkhipanaṃ ukkhepanā. ‘Mahādānapatī’ti evaṃ suṭṭhu ukkhepanā samukkhepanā. Khipanāti ‘kiṃ imassa jīvitaṃ bījabhojino’ti evaṃ uppaṇḍanā. Saṅkhipanāti ‘kiṃ imaṃ adāyakoti bhaṇatha yo niccakālaṃ sabbesampi natthīti vacanaṃ detī’ti evaṃ suṭṭhutaraṃ uppaṇḍanā. Pāpanāti adāyakattassa avaṇṇassa vā pāpanaṃ. Sabbatobhāgena pāpanā sampāpanā. Avaṇṇahārikāti ‘evaṃ me avaṇṇabhayāpi dassatī’ti gehato gehaṃ, gāmato gāmaṃ, janapadato janapadaṃ avaṇṇaharaṇaṃ. Parapiṭṭhimaṃsikatāti purato madhuraṃ bhaṇitvā parammukhe avaṇṇabhāsitā. Esā hi abhimukhaṃ oloketuṃ asakkontassa parammukhānaṃ piṭṭhimaṃsakhādanaṃ viya hoti. Tasmā parapiṭṭhimaṃsikatāti vuttā. Ayaṃ vuccati nippesikatāti ayaṃ yasmā veḷupesikā viya abbhaṅgaṃ parassa guṇaṃ nippeseti nipuñchati, yasmā vā gandhajātaṃ nipisitvā gandhamagganā viya paraguṇe nipisitvā vicuṇṇetvā esā lābhamagganā hoti, tasmā nippesikatāti vuccatīti.

865. Lābhena lābhaṃ nijigīsanatāniddese nijigīsanatāti magganā. Ito laddhanti imamhā gehā laddhaṃ. Amutrāti amukamhi gehe. Eṭṭhīti icchanā. Gaveṭṭhīti magganā. Pariyeṭṭhīti punappunaṃ magganā. Ādito paṭṭhāya laddhaṃ laddhaṃ bhikkhaṃ tatra tatra kuladārakānaṃ datvā ante khīrayāguṃ labhitvā gatabhikkhuvatthu cettha kathetabbaṃ. Esanātiādīni eṭṭhītiādīnaṃ vevacanāni, tasmā eṭṭhīti esanā, gaveṭṭhīti gavesanā, pariyeṭṭhīti pariyesanā. Iccevamettha yojanā veditabbā.

866. Seyyamānaniddese jātiyāti khattiyabhāvādijātisampattiyā. Gottenāti gotamagottādinā ukkaṭṭhagottena. Kolaputtiyenāti mahākulabhāvena. Vaṇṇapokkharatāyāti vaṇṇasampannasarīratāya. Sarīrañhi pokkharanti vuccati, tassa vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanenātiādīni uttānatthāneva. Mānaṃ jappetīti etesu yena kenaci vatthunā ‘seyyohamasmī’ti mānaṃ pavatteti karoti.

867. Sadisamānaniddese mānaṃ jappetīti etesu yena kenaci vatthunā ‘sadisohamasmī’ti mānaṃ pavatteti. Ayamettha atthato viseso. Pāḷiyaṃ pana nānākaraṇaṃ natthi.

868. Hīnamānaniddese omānaṃ jappetīti heṭṭhāmānaṃ pavatteti. Omānoti lāmako heṭṭhāmāno. Omaññanā omaññitattanti ākārabhāvaniddeso. Hīḷanāti jātiādīhi attajigucchanā. Ohīḷanāti atirekato hīḷanā. Ohīḷitattanti tasseva bhāvaniddeso. Attuññāti attānaṃ hīnaṃ katvā jānanā. Attāvaññāti attānaṃ avajānanā. Attaparibhavoti jātiādisampattināmameva jātāti attānaṃ paribhavitvā maññanā. Evamime tayo mānā puggalaṃ anissāya jātiādivatthuvaseneva kathitā. Tesu ekeko tiṇṇampi seyyasadisahīnānaṃ uppajjati. Tattha ‘seyyohamasmī’ti māno seyyasseva yāthāvamāno, sesānaṃ ayāthāvamāno. ‘Sadisohamasmī’ti māno sadisasseva yāthāvamāno, sesānaṃ ayāthāvamāno. ‘Hīnohamasmī’ti māno hīnasseva yāthāvamāno, sesānaṃ ayāthāvamāno.

869. Tattha katamo seyyassa seyyohamasmītiādayo pana nava mānā puggalaṃ nissāya kathitā. Tesu tayo tayo ekekassa uppajjanti. Tattha dahatīti ṭhapeti. Taṃ nissāyāti taṃ seyyato dahanaṃ nissāya. Ettha pana seyyassa seyyohamasmīti māno rājūnañceva pabbajitānañca uppajjati. Rājā hi ‘raṭṭhena vā dhanena vā vāhanehi vā ko mayā sadiso atthī’ti etaṃ mānaṃ karoti. Pabbajitopi ‘sīladhutaṅgādīhi ko mayā sadiso atthī’ti etaṃ mānaṃ karoti.

870. Seyyassa sadisohamasmīti mānopi etesaṃyeva uppajjati. Rājā hi ‘raṭṭhena vā dhanena vā vāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇa’nti etaṃ mānaṃ karoti. Pabbajitopi ‘sīladhutaṅgādīhi aññena bhikkhunā saddhiṃ mayhaṃ kiṃ nānākaraṇa’nti etaṃ mānaṃ karoti.

871. Seyyassa hīnohamasmīti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanaṃ vā vāhanāni vā sampannāni na honti, so ‘mayhaṃ rājāti vohārasukhamattameva; kiṃ rājā nāma aha’nti etaṃ mānaṃ karoti. Pabbajitopi ‘appalābhasakkāro ahaṃ. Dhammakathiko bahussuto mahātheroti kathāmattameva. Kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ yassa me lābhasakkāro natthī’ti etaṃ mānaṃ karoti.

872. Sadisassa seyyohamasmīti mānādayo amaccādīnaṃ uppajjanti. Amacco hi raṭṭhiyo vā ‘bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthī’ti vā ‘mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇa’nti vā ‘amaccoti nāmamattameva mayhaṃ; ghāsacchādanamattampi me natthi. Kiṃ amacco nāmāha’nti ete māne karoti.

875. Hīnassa seyyohamasmīti mānādayo dāsādīnaṃ uppajjanti. Dāso hi ‘mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi’ aññe jīvituṃ asakkontā kucchihetu dāsā nāma jātā. Ahaṃ pana paveṇīāgatattā seyyo’ti vā ‘paveṇīāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ kiṃ mayhaṃ nānākaraṇa’nti vā ‘kucchivasenāhaṃ dāsabyaṃ upagato. Mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi. Kiṃ dāso nāma aha’nti vā ete māne karoti. Yathā ca dāso evaṃ pukkusacaṇḍālādayopi ete māne karontiyeva.

Ettha ca ‘seyyassa seyyohamasmī’ti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tathā ‘sadisassa sadisohamasmī’ti ‘hīnassa hīnohamasmī’ti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhā.

878. Evaṃ savatthuke māne kathetvā idāni avatthukaṃ nibbattitamānameva dassetuṃ tattha katamo mānotiādi vuttaṃ.

879. Atimānaniddese seyyādivasena puggalaṃ anāmasitvā jātiādīnaṃ vatthuvaseneva niddiṭṭho. Tattha atimaññatīti ‘jātiādīhi mayā sadiso natthī’ti atikkamitvā maññati.

880. Mānātimānaniddese yo evarūpoti yo eso ‘ayaṃ pubbe mayā sadiso, idāni ahaṃ seṭṭho, ahaṃ hīnataro’ti uppanno māno. Ayaṃ bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimānoti dassetuṃ evamāha.

881. Omānaniddeso hīnamānaniddesasadisoyeva. Veneyyavasena pana so ‘hīnohamasmī’ti māno nāma vutto – ayaṃ omāno nāma. Apicettha ‘tvaṃ jātimā, kākajāti viya te jāti; tvaṃ gottavā, caṇḍālagottaṃ viya te gottaṃ; tuyhaṃ saro atthi, kākassaro viya te saro’ti evaṃ attānaṃ heṭṭhā katvā pavattanavasena ayaṃ omānoti veditabbo.

882. Adhimānaniddese appatte pattasaññitāti cattāri saccāni appatvā pattasaññitāya. Akateti catūhi maggehi kattabbakicce akateyeva. Anadhigateti catusaccadhamme anadhigate. Asacchikateti arahattena apaccakkhakate. Ayaṃ vuccati adhimānoti ayaṃ adhigatamāno nāma vuccati.

Ayaṃ pana kassa uppajjati, kassa nuppajjatīti? Ariyasāvakassa tāva nuppajjati. So hi maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho. Tasmā sotāpannādīnaṃ ‘ahaṃ sakadāgāmī’tiādivasena māno nuppajjati; dussīlassāpi nuppajjati; so hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa nuppajjati.

Parisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati; uppanne ca suddhasamathalābhī vā suddhavipassanālābhī vā antarā ṭhapeti. So hi dasapi vīsampi tiṃsampi vassāni kilesasamudācāraṃ apassanto ‘ahaṃ sotāpanno’ti vā ‘sakadāgāmī’ti vā ‘anāgāmī’ti vā maññati. Samathavipassanālābhī pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā. Tasmā saṭṭhipi vassāni asītipi vassāni vassasatampi kilesā na samudācaranti; khīṇāsavasseva cittacāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva ‘arahā aha’nti maññati, uccamālaṅkavāsī mahānāgatthero viya, haṅkanakavāsī mahādattatthero viya, cittalapabbate niṅkapoṇṇapadhānagharavāsī cūḷasumatthero viya ca.

Tatridaṃ ekavatthuparidīpanaṃ – talaṅgaravāsī dhammadinnatthero kira nāma eko pabhinnapaṭisambhido mahākhīṇāsavo mahato bhikkhusaṅghassa ovādadāyako ahosi. So ekadivasaṃ attano divāṭṭhāne nisīditvā ‘kinnu kho amhākaṃ ācariyassa uccataliṅkavāsīmahānāgattherassa samaṇakiccaṃ matthakaṃ patto, no’ti āvajjanto puthujjanabhāvamevassa disvā ‘mayi agacchante puthujjanakālakiriyameva karissatī’ti ca ñatvā iddhiyā vehāsaṃ uppatitvā divāṭṭhāne nisinnassa therassa samīpe orohitvā vanditvā vattaṃ dassetvā ekamantaṃ nisīdi. ‘Kiṃ, āvuso dhammadinna, akāle āgatosī’ti ca vutto ‘pañhaṃ, bhante, pucchituṃ āgatomhī’ti āha.

Tato ‘pucchāvuso, jānamāno kathayissāmī’ti vutto pañhāsahassaṃ pucchi. Thero pucchitapucchitaṃ pañhaṃ asajjamānova kathesi. Tato ‘atitikkhaṃ te, bhante, ñāṇaṃ. Kadā tumhehi ayaṃ dhammo adhigato’ti vutto ‘ito saṭṭhivassakāle, āvuso’ti āha. ‘Samādhimpi, bhante, vaḷañjethā’ti? ‘Na idaṃ, āvuso, bhāriya’nti. ‘Tena hi, bhante, ekaṃ hatthiṃ māpethā’ti. Thero sabbasetaṃ hatthiṃ māpesi. ‘Idāni, bhante, yathā ayaṃ hatthī añcitakaṇṇo pasāritanaṅguṭṭho soṇḍaṃ mukhe pakkhipitvā bheravaṃ koñcanādaṃ karonto tumhākaṃ abhimukho āgacchati tathā taṃ karothā’ti. Thero tathā katvā vegena āgacchato hatthissa bheravaṃ ākāraṃ disvā uṭṭhāya palāyituṃ āraddho. Tamenaṃ khīṇāsavatthero hatthaṃ pasāretvā cīvarakaṇṇe gahetvā ‘bhante, khīṇāsavassa sārajjaṃ nāma hotī’ti āha. So tasmiṃ kāle attano puthujjanabhāvaṃ ñatvā ‘avassayo me, āvuso dhammadinna, hohī’ti vatvā pādamūle ukkuṭikaṃ nisīdi. ‘Bhante, tumhākaṃ avassayo bhavissāmiccevāhaṃ āgato, mā cintayitthā’ti kammaṭṭhānaṃ kathesi. Thero kammaṭṭhānaṃ gahetvā caṅkamaṃ āruyha tatiye padavāre aggaphalaṃ arahattaṃ pāpuṇi. Thero kira dosacarito ahosi.

883. Asmimānaniddese rūpaṃ asmīti mānoti ‘ahaṃ rūpa’nti uppannamāno. Chandoti mānaṃ anugatacchandova. Tathā anusayo. Vedanādīsupi eseva nayo.

884. Micchāmānaniddese pāpakena vā kammāyatanenāti ādīsu pāpakaṃ kammāyatanaṃ nāma kevaṭṭamacchabandhanesādādīnaṃ kammaṃ. Pāpakaṃ sippāyatanaṃ nāma macchajālakhipanakuminakaraṇesu ceva pāsaoḍḍanasūlāropanādīsu ca chekatā. Pāpakaṃ vijjāṭṭhānaṃ nāma yā kāci parūpaghātavijjā. Pāpakaṃ sutaṃ nāma bhāratayuddhasītāharaṇādipaṭisaṃyuttaṃ. Pāpakaṃ paṭibhānaṃ nāma dubbhāsitayuttaṃ kappanāṭakavilappanādipaṭibhānaṃ. Pāpakaṃ sīlaṃ nāma ajasīlaṃ gosīlaṃ. Vatampi ajavatagovatameva. Pāpikā diṭṭhi pana dvāsaṭṭhiyā diṭṭhigatesu yā kāci diṭṭhi.

885. Ñātivitakkaniddesādīsu ‘mayhaṃ ñātayo sukhajīvino sampattiyuttā’ti evaṃ pañcakāmaguṇasannissitena gehasitapemena ñātake ārabbha uppannavitakkova ñātivitakko nāma. ‘Khayaṃ gatā vayaṃ gatā saddhā pasannā’ti evaṃ pavatto pana ñātivitakko nāma na hoti.

886. ‘Amhākaṃ janapado subhikkho sampannasasso’ti tuṭṭhamānassa gehasitapemavaseneva uppannavitakko janapadavitakko nāma. ‘Amhākaṃ janapade manussā saddhā pasannā khayaṃ gatā vayaṃ gatā’ti evaṃ pavatto pana janapadavitakko nāma na hoti.

887. Amaratthāya vitakko, amaro vā vitakkoti amaravitakko. Tattha ‘ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye attā sukhī hoti amaro’ti dukkarakārikaṃ karontassa tāya dukkarakārikāya paṭisaṃyutto vitakko amaratthāya vitakko nāma. Diṭṭhigatiko pana ‘sassataṃ vadesī’tiādīni puṭṭho ‘evantipi me no, tathātipi me no’ aññathātipi me no, notipi me no, no notipi me no’ti (dī. ni. 1.62) vikkhepaṃ āpajjati, tassa so diṭṭhigatapaṭisaṃyutto vitakko. Yathā amaro nāma maccho udake gahetvā māretuṃ na sakkā, ito cito ca dhāvati, gāhaṃ na gacchati; evameva ekasmiṃ pakkhe asaṇṭhahanato na maratīti amaro nāma hoti. Taṃ duvidhampi ekato katvā ayaṃ vuccati amaravitakkoti vuttaṃ.

888. Parānuddayatāpaṭisaṃyuttoti anuddayatāpatirūpakena gehasitapemena paṭisaṃyutto. Sahanandītiādīsu upaṭṭhākesu nandantesu socantesu ca tehi saddhiṃ diguṇaṃ nandati, diguṇaṃ socati; tesu sukhitesu diguṇaṃ sukhito hoti, dukkhitesu diguṇaṃ dukkhito hoti. Uppannesu kiccakaraṇīyesūti tesu mahantesu vā khuddakesu vā kammesu uppannesu. Attanā vā yogaṃ āpajjatīti tāni tāni kiccāni sādhento paññattiṃ vītikkamati, sallekhaṃ kopeti. Yo tatthāti yo tasmiṃ saṃsaṭṭhavihāre, tasmiṃ vā yogāpajjane gehasito vitakko – ayaṃ parānuddayatāpaṭisaṃyutto vitakko nāma.

889. Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca saddhiṃ ārammaṇakaraṇavasena paṭisaṃyutto.

890. Anavaññattipaṭisaṃyuttoti ‘aho vata maṃ pare na avajāneyyuṃ, na pothetvā viheṭhetvā katheyyu’nti evaṃ anavaññātabhāvapatthanāya saddhiṃ uppajjanavitakko. Yo tattha gehasitoti yo tasmiṃ ‘mā maṃ pare avajāniṃsū’ti uppanne citte pañcakāmaguṇasaṅkhātagehanissito hutvā uppannavitakko. Sesaṃ sabbattha pākaṭamevāti.

Ekakaniddesavaṇṇanā.

(2.) Dukaniddesavaṇṇanā

891. Dukesu kodhaniddesādayo heṭṭhā vuttanayeneva veditabbā. Heṭṭhā anāgatesu pana upanāhaniddesādīsu pubbakālaṃ kodhaṃ upanayhatīti aparakālakodho upanāho nāma. Upanayhanākāro upanayhanā. Upanayhitassa bhāvo upanayhitattaṃ. Aṭṭhapanāti paṭhamuppannassa anantaraṭṭhapanā mariyādaṭṭhapanā vā. Ṭhapanāti pakatiṭhapanā. Saṇṭhapanāti sabbatobhāgena punappunaṃ āghātaṭṭhapanā. Anusaṃsandanāti paṭhamuppannena kodhena saddhiṃ antaraṃ adassetvā ekībhāvakaraṇā. Anuppabandhanāti purimena saddhiṃ pacchimassa ghaṭanā. Daḷhīkammanti thirakaraṇaṃ. Ayaṃ vuccatīti ayaṃ upanandhanalakkhaṇo veraṃ appaṭinissajjanaraso upanāhoti vuccati; yena samannāgato puggalo veraṃ nissajjituṃ na sakkoti; ‘evaṃ nāma maṃ esa vattuṃ ananucchaviko’ti aparāparaṃ anubandhati; ādittapūtialātaṃ viya jalateva; dhoviyamānaṃ acchacammaṃ viya, vasātelamakkhitapilotikā viya ca na parisujjhati.

892. Makkhanabhāvavasena makkho; paraguṇamakkhanāya pavattentopi attano kāraṇaṃ, gūthapaharaṇakaṃ gūtho viya, paṭhamataraṃ makkhetīti attho. Tato parā dve ākārabhāvaniddesā. Niṭṭhurabhāvo niṭṭhuriyaṃ; ‘taṃ nissāya ettakampi natthī’ti kheḷapātananti attho. Niṭṭhuriyakammanti niṭṭhuriyakaraṇaṃ. Gahaṭṭho vā hi gahaṭṭhaṃ, bhikkhu vā bhikkhuṃ nissāya vasanto appamattakeneva kujjhitvā ‘taṃ nissāya ettakampi natthī’ti kheḷaṃ pātetvā pādena maddanto viya niṭṭhuriyaṃ nāma karoti. Tassa taṃ kammaṃ niṭṭhuriyakammanti vuccati. Lakkhaṇādito panesa paraguṇamakkhanalakkhaṇo makkho, tesaṃ vināsanaraso, parena sukatānaṃ kiriyānaṃ avacchādanapaccupaṭṭhāno.

Paḷāsatīti paḷāso; parassa guṇe dassetvā attano guṇehi samaṃ karotīti attho. Paḷāsassa āyanā paḷāsāyanā. Paḷāso ca so attano jayāharaṇato āhāro cāti paḷāsāhāro. Vivādaṭṭhānanti vivādakāraṇaṃ. Yugaggāhoti samadhuraggahaṇaṃ. Appaṭinissaggoti attanā gahitassa appaṭinissajjanaṃ. Lakkhaṇādito panesa yugaggāhalakkhaṇo paḷāso, paraguṇehi attano guṇānaṃ samakaraṇaraso, paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno. Paḷāsī hi puggalo dutiyassa dhuraṃ na deti, samaṃ pasāretvā tiṭṭhati, sākacchamaṇḍale aññena bhikkhunā bahūsu suttesu ca kāraṇesu ca ābhatesupi ‘tava ca mama ca vāde kiṃ nāma nānākaraṇaṃ? Nanu majjhe bhinnasuvaṇṇaṃ viya ekasadisameva amhākaṃ vacana’nti vadati. Issāmacchariyaniddesā vuttatthā eva.

894. Māyāniddese vācaṃ bhāsatīti jānaṃyeva ‘paṇṇattiṃ vītikkamantā bhikkhū bhāriyaṃ karonti, amhākaṃ pana vītikkamaṭṭhānaṃ nāma natthī’ti upasanto viya bhāsati. Kāyena parakkamatīti ‘mayā kataṃ idaṃ pāpakammaṃ mā keci jāniṃsū’ti kāyena vattaṃ karoti. Vijjamānadosapaṭicchādanato cakkhumohanamāyā viyāti māyā. Māyāvino bhāvo māyāvitā. Katvā pāpaṃ puna paṭicchādanato aticca āsaranti etāya sattāti accāsarā. Kāyavācākiriyāhi aññathā dassanato vañcetīti vañcanā. Etāya sattā nikarontīti nikati; micchākarontīti attho. ‘Nāhaṃ evaṃ karomī’ti pāpānaṃ vikkhipanato vikiraṇā. ‘Nāhaṃ evaṃ karomī’ti parivajjanato pariharaṇā. Kāyādīhi saṃvaraṇato gūhanā. Sabbatobhāgena gūhanā parigūhanā. Tiṇapaṇṇehi viya gūthaṃ kāyavacīkammehi pāpaṃ chādetīti chādanā. Sabbatobhāgena chādanā paṭicchādanā. Na uttānaṃ katvā dassetīti anuttānīkammaṃ. Na pākaṭaṃ katvā dassetīti anāvikammaṃ. Suṭṭhu chādanā vocchādanā. Katapaṭicchādanavasena punapi pāpassa karaṇato pāpakiriyā. Ayaṃ vuccatīti ayaṃ katapaṭicchādanalakkhaṇā māyā nāma vuccati; yāya samannāgato puggalo bhasmāpaṭicchanno viya aṅgāro, udakapaṭicchanno viya khāṇu, pilotikāpaliveṭhitaṃ viya ca satthaṃ hoti.

Sāṭheyyaniddese saṭhoti asantaguṇaparidīpanato na sammā bhāsitā. Sabbatobhāgena saṭho parisaṭho. Yaṃ tatthāti yaṃ tasmiṃ puggale. Saṭhanti asantaguṇadīpanaṃ kerāṭiyaṃ. Saṭhatāti saṭhākāro. Kakkaratāti padumanālissa viya aparāmasanakkhamo kharapharusabhāvo. Kakkariyantipi tasseva vevacanaṃ. Parikkhattatā pārikkhattiyanti padadvayena nikhaṇitvā ṭhapitaṃ viya daḷhakerāṭiyaṃ vuttaṃ. Idaṃ vuccatīti idaṃ attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ nāma vuccati; yena samannāgatassa puggalassa kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā.

Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

Sarena nelako hoti, visāṇena jaraggavoti.

Evaṃ vuttayakkhasūkarasadiso hoti. Avijjādiniddesā vuttatthā eva.

902. Anajjavaniddese anajjavoti anujutākāro. Anajjavabhāvo anajjavatā. Jimhatāti candavaṅkatā. Vaṅkatāti gomuttavaṅkatā. Kuṭilatāti naṅgalakoṭivaṅkatā. Sabbehipi imehi padehi kāyavacīcittavaṅkatāva kathitā.

Amaddavaniddese na mudubhāvo amudutā. Amaddavākāro amaddavatā. Kakkhaḷabhāvo kakkhaḷiyaṃ. Maddavakarassa sinehassa abhāvato pharusabhāvo phārusiyaṃ. Anīcavuttitāya ujukameva ṭhitacittabhāvo ujucittatā. Puna amudutāgahaṇaṃ tassā visesanatthaṃ ‘amudutāsaṅkhātā ujucittatā, na ajjavasaṅkhātā ujucittatā’ti.

903. Akkhantiniddesādayo khantiniddesādipaṭipakkhato veditabbā.

908. Saṃyojananiddese ajjhattanti kāmabhavo. Bahiddhāti rūpārūpabhavo. Kiñcāpi hi sattā kāmabhave appaṃ kālaṃ vasanti kappassa catutthameva koṭṭhāsaṃ, itaresu tīsu koṭṭhāsesu kāmabhavo suñño hoti tuccho, rūpārūpabhave bahuṃ kālaṃ vasanti, tathāpi nesaṃ yasmā kāmabhave cutipaṭisandhiyo bahukā honti, appā rūpārūpabhavesu, yattha ca cutipaṭisandhiyo bahukā tattha ālayopi patthanāpi abhilāsopi bahu hoti, yattha appā tattha appo, tasmā kāmabhavo ajjhattaṃ nāma jāto, rūpārūpabhavā bahiddhā nāma. Iti ajjhattasaṅkhāte kāmabhave bandhanaṃ ajjhattasaṃyojanaṃ nāma, bahiddhāsaṅkhātesu rūpārūpabhavesu bandhanaṃ bahiddhāsaṃyojanaṃ nāma. Tattha ekekaṃ pañcapañcavidhaṃ hoti. Tena vuttaṃ ‘‘pañcorambhāgiyāni pañcuddhambhāgiyānī’’ti. Tatrāyaṃ vacanattho – oraṃ vuccati kāmadhātu, tattha upapattinipphādanato taṃ oraṃ bhajantīti orambhāgiyāni. Uddhaṃ vuccati rūpārūpadhātu, tattha upapattinipphādanato taṃ uddhaṃ bhajantīti uddhambhāgiyānīti.

Dukaniddesavaṇṇanā.

(3.) Tikaniddesavaṇṇanā

909. Tikaniddese tīhi akusalamūlehi vaṭṭamūlasamudācāro kathito. Akusalavitakkādīsu vitakkanavasena vitakko, sañjānanavasena saññā, sabhāvaṭṭhena dhātūti veditabbā. Duccaritaniddese paṭhamanayo kammapathavasena vibhatto, dutiyo sabbasaṅgāhikakammavasena, tatiyo nibbattitacetanāvaseneva.

914. Āsavaniddese suttantapariyāyena tayova āsavā kathitā.

919. Esanāniddese saṅkhepato tattha katamā kāmesanāti ādinā nayena vutto kāmagavesanarāgo kāmesanā. Yo bhavesu bhavacchandotiādinā nayena vutto bhavagavesanarāgo bhavesanā. Sassato lokotiādinā nayena vuttā diṭṭhigatikasammatassa brahmacariyassa gavesanā diṭṭhi brahmacariyesanāti veditabbā. Yasmā ca na kevalaṃ rāgadiṭṭhiyo eva esanā, tadekaṭṭhaṃ pana kammampi esanā eva, tasmā taṃ dassetuṃ dutiyanayo vibhatto. Tattha tadekaṭṭhanti sampayuttekaṭṭhaṃ veditabbaṃ. Tattha kāmarāgekaṭṭhaṃ kāmāvacarasattānameva pavattati; bhavarāgekaṭṭhaṃ pana mahābrahmānaṃ. Samāpattito vuṭṭhāya caṅkamantānaṃ jhānaṅgānaṃ assādanakāle akusalakāyakammaṃ hoti, ‘aho sukhaṃ aho sukha’nti vācaṃ bhinditvā assādanakāle vacīkammaṃ, kāyaṅgavācaṅgāni acopetvā manasāva assādanakāle manokammaṃ. Antaggāhikadiṭṭhivasena sabbesampi diṭṭhigatikānaṃ caṅkamanādivasena tāni hontiyeva.

920. Vidhāniddese ‘‘kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī’’tiādīsu (saṃ. ni. 1.95) ākārasaṇṭhānaṃ vidhā nāma. ‘‘Ekavidhena ñāṇavatthū’’tiādīsu (vibha. 751) koṭṭhāso. ‘‘Vidhāsu na vikampatī’’tiādīsu (theragā. 1079) māno. Idhāpi mānova vidhā nāma. So hi seyyādivasena vidahanato vidhāti vuccati. Ṭhapanaṭṭhena vā vidhā. Tasmā ‘seyyohamasmī’ti evaṃ uppannā mānavidhā mānaṭhapanā seyyohamasmīti vidhāti veditabbā. Sesapadadvayesupi eseva nayo.

921. Bhayaniddese jātiṃ paṭicca bhayanti jātipaccayā uppannabhayaṃ. Bhayānakanti ākāraniddeso. Chambhitattanti bhayavasena gattacalanaṃ. Lomahaṃsoti lomānaṃ haṃsanaṃ, uddhaggabhāvo. Iminā padadvayena kiccato bhayaṃ dassetvā puna cetaso utrāsoti sabhāvato dassitaṃ.

922. Tamaniddese vicikicchāsīsena avijjā kathitā. ‘‘Tamandhakāro sammoho, avijjogho mahabbhayo’’ti vacanato hi avijjā tamo nāma. Tiṇṇaṃ pana addhānaṃ vasena desanāsukhatāya vicikicchāsīsena desanā katā. Tattha ‘kiṃ nu kho ahaṃ atīte khattiyo ahosiṃ udāhu brāhmaṇo vesso suddo kāḷo odāto rasso dīgho’ti kaṅkhanto atītaṃ addhānaṃ ārabbha kaṅkhati nāma. ‘Kiṃ nu kho ahaṃ anāgate khattiyo bhavissāmi udāhu brāhmaṇo vesso…pe… dīgho’ti kaṅkhanto anāgataṃ addhānaṃ ārabbha kaṅkhati nāma. ‘Kiṃ nu kho ahaṃ etarahi khattiyo udāhu brāhmaṇo vesso suddo; kiṃ vā ahaṃ rūpaṃ udāhu vedanā saññā saṅkhārā viññāṇa’nti kaṅkhanto paccuppannaṃ addhānaṃ ārabbha kaṅkhati nāma.

Tattha kiñcāpi khattiyo vā attano khattiyabhāvaṃ, brāhmaṇo vā brāhmaṇabhāvaṃ, vesso vā vessabhāvaṃ, suddo vā suddabhāvaṃ ajānanako nāma natthi, jīvaladdhiko pana satto khattiyajīvādīnaṃ vaṇṇādibhedaṃ sutvā ‘kīdiso nu kho amhākaṃ abbhantare jīvo – kiṃ nu kho nīlako udāhu pītako lohitako odāto caturaṃso chaḷaṃso aṭṭhaṃso’ti kaṅkhanto evaṃ kaṅkhati nāma.

923. Titthāyatanānīti titthabhūtāni āyatanāni, titthiyānaṃ vā āyatanāni. Tattha titthaṃ nāma dvāsaṭṭhi diṭṭhiyo. Titthiyā nāma yesaṃ tā diṭṭhiyo ruccanti khamanti. Āyatanaṭṭho heṭṭhā vuttoyeva. Tattha yasmā sabbepi diṭṭhigatikā sañjāyamānā imesuyeva tīsu ṭhānesu sañjāyanti, samosaramānāpi etesuyeva samosaranti sannipatanti, diṭṭhigatikabhāve ca nesaṃ etāniyeva kāraṇāni, tasmā titthāni ca tāni sañjātānītiādinā atthena āyatanāni cāti titthāyatanāni; tenevatthena titthiyānaṃ āyatanānītipi titthāyatanāni. Purisapuggaloti satto. Kāmañca purisotipi puggalotipi vutte sattoyeva vutto, ayaṃ pana sammutikathā nāma yo yathā jānāti tassa tathā vuccati. Paṭisaṃvedetīti attano santāne uppannaṃ jānāti, paṭisaṃviditaṃ karoti anubhavati vā. Pubbekatahetūti pubbe katakāraṇā, pubbe katakammapaccayeneva paṭisaṃvedetīti attho. Ayaṃ nigaṇṭhasamayo. Evaṃvādino pana te kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchanti. Pittasamuṭṭhānādīsu (mahāni. 5) ca aṭṭhasu ābādhesu satta paṭikkhipitvā aṭṭhamaṃyeva sampaṭicchanti, diṭṭhadhammavedanīyādīsu ca tīsu kammesu dve paṭikkhipitvā ekaṃ aparāpariyavedanīyameva sampaṭicchanti, kusalākusalavipākakiriyasaṅkhātāsu ca catūsu cetanāsu vipākacetanaṃyeva sampaṭicchanti.

Issaranimmānahetūti issaranimmānakāraṇā; brahmunā vā pajāpatinā vā issarena nimmitattā paṭisaṃvedetīti attho. Ayaṃ brāhmaṇasamayo. Ayañhi nesaṃ adhippāyo – imā tisso vedanā paccuppanne attanā katamūlakena vā āṇattimūlakena vā pubbe katena vā ahetuappaccayā vā paṭisaṃvedetuṃ nāma na sakkā; issaranimmānakāraṇā eva pana imā paṭisaṃvedetīti. Evaṃvādino panete heṭṭhā vuttesu aṭṭhasu ābādhesu ekampi asampaṭicchitvā sabbaṃ paṭibāhanti. Tathā diṭṭhadhammavedanīyādīsupi sabbakoṭṭhāsesu ekampi asampaṭicchitvā sabbaṃ paṭibāhanti.

Ahetu appaccayāti hetuñca paccayañca vinā akāraṇeneva paṭisaṃvedetīti attho. Ayaṃ ājīvakasamayo. Evaṃ vādino etepi heṭṭhā vuttesu kāraṇesu ca byādhīsu ca ekampi asampaṭicchitvā sabbaṃ paṭikkhipanti.

924. Kiñcanāti palibodhā. Rāgo kiñcananti rāgo uppajjamāno satte bandhati palibundheti, tasmā kiñcananti vuccati. Dosamohesupi eseva nayo. Aṅgaṇānīti ‘‘udaṅgaṇe tattha papaṃ avindu’’nti (jā. 1.1.2) āgataṭṭhāne bhūmippadeso aṅgaṇaṃ. ‘‘Tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī’’ti (ma. ni. 1.184; a. ni. 10.51) āgataṭṭhāne yaṃ kiñci malaṃ vā paṅko vā. ‘‘Sāṅgaṇova samāno’’ti (ma. ni. 1.57) āgataṭṭhāne nānappakāro tibbakileso. Idhāpi tadeva kilesaṅgaṇaṃ adhippetaṃ. Teneva rāgo aṅgaṇantiādimāha.

Malānīti malinabhāvakaraṇāni. Rāgo malanti rāgo uppajjamāno cittaṃ malinaṃ karoti, malaṃ gāhāpeti, tasmā malanti vuccati. Itaresupi dvīsu eseva nayo.

Visamaniddese yasmā rāgādīsu ceva kāyaduccaritādīsu ca sattā pakkhalanti, pakkhalitā ca pana sāsanatopi sugatitopi patanti, tasmā pakkhalanapātahetuto rāgo visamantiādi vuttaṃ.

Aggīti anudahanaṭṭhena aggi. Rāgaggīti rāgo uppajjamāno satte anudahati jhāpeti, tasmā aggīti vuccati. Dosamohesupi eseva nayo. Tattha vatthūni – ekā kira daharabhikkhunī cittalapabbatavihāre uposathāgāraṃ gantvā dvārapālakarūpaṃ olokayamānā ṭhitā. Athassā anto rāgo uppanno. Sā teneva jhāyitvā kālamakāsi. Bhikkhuniyo gacchamānā ‘ayaṃ daharā ṭhitā, pakkosatha na’nti āhaṃsu. Ekā gantvā ‘kasmā ṭhitāsī’ti hatthe gaṇhi. Gahitamattā parivattitvā patitā. Idaṃ tāva rāgassa anudahanatāya vatthu. Dosassa pana anudahanatāya manopadosikā devā daṭṭhabbā. Mohassa anudahanatāya khiḍḍāpadosikā devā daṭṭhabbā. Mohanavasena hi tesaṃ satisammoso hoti. Tasmā khiḍḍāvasena āhārakālaṃ ativattitvā kālaṃ karonti. Kasāvāti kasaṭā nirojā. Rāgādīsu ca kāyaduccaritādīsu ca ekampi paṇītaṃ ojavantaṃ natthi, tasmā rāgo kasāvotiādi vuttaṃ.

925. Assādadiṭṭhīti assādasampayuttā diṭṭhi. Natthi kāmesu dosoti kilesakāmena vatthukāmapaṭisevanadoso natthīti vadati. Pātabyatanti pātabbabhāvaṃ paribhuñjanaṃ ajjhoharaṇaṃ. Evaṃvādī hi so vatthukāmesu kilesakāmaṃ pivanto viya ajjhoharanto viya paribhuñjati. Attānudiṭṭhīti attānaṃ anugatā diṭṭhi. Micchādiṭṭhīti lāmakā diṭṭhi. Idāni yasmā ettha paṭhamā sassatadiṭṭhi hoti, dutiyā sakkāyadiṭṭhi, tatiyā ucchedadiṭṭhi, tasmā tamatthaṃ dassetuṃ sassatadiṭṭhi assādadiṭṭhītiādimāha.

926. Aratiniddeso ca vihesāniddeso ca vuttatthoyeva. Adhammassa cariyā adhammacariyā, adhammakaraṇanti attho. Visamā cariyā, visamassa vā kammassa cariyāti visamacariyā. Dovacassatāpāpamittatā niddesā vuttatthā eva. Puthunimittārammaṇesu pavattito nānattesu saññā nānattasaññā. Yasmā vā aññāva kāmasaññā, aññā byāpādādisaññā, tasmā nānattā saññātipi nānattasaññā. Kosajjapamādaniddesesu pañcasu kāmaguṇesu vissaṭṭhacittassa kusaladhammabhāvanāya ananuyogavasena līnavuttitā kosajjaṃ, pamajjanavasena pamattabhāvo pamādoti veditabbo. Asantuṭṭhitādiniddesā vuttatthā eva.

931. Anādariyaniddese ovādassa anādiyanavasena anādarabhāvo anādariyaṃ. Anādariyanākāro anādaratā. Sagaruvāsaṃ avasanaṭṭhena agāravabhāvo agāravatā. Sajeṭṭhakavāsaṃ avasanaṭṭhena appatissavatā. Anaddāti anādiyanā. Anaddāyanāti anādiyanākāro. Anaddāya ayitassa bhāvo anaddāyitattaṃ. Asīlassa bhāvo asīlyaṃ. Acittīkāroti garucittīkārassa akaraṇaṃ.

932. Assaddhabhāvo assaddhiyaṃ. Asaddahanākāro asaddahanā. Okappetvā anupavisitvā aggahaṇaṃ anokappanā. Appasīdanaṭṭhena anabhippasādo.

Avadaññutāti thaddhamacchariyavasena ‘dehi, karohī’ti vacanassa ajānatā.

934. Buddhā ca buddhasāvakā cāti ettha buddhaggahaṇena paccekabuddhāpi gahitāva. Asametukamyatāti tesaṃ samīpaṃ agantukāmatā. Saddhammaṃ asotukamyatāti sattatiṃsa bodhipakkhiyadhammā saddhammo nāma, taṃ asuṇitukāmatā. Anuggahetukamyatāti na uggahetukāmatā.

Upārambhacittatāti upārambhacittabhāvo. Yasmā pana so atthato upārambhova hoti, tasmā taṃ dassetuṃ tattha katamo upārambhotiādi vuttaṃ. Tattha upārambhanavasena upārambho. Punappunaṃ upārambho anupārambho upārambhanākāro upārambhanā. Punappunaṃ upārambhanā anupārambhanā. Anupārambhitassa bhāvo anupārambhitattaṃ. Uññāti heṭṭhā katvā jānanā. Avaññāti avajānanā. Paribhavanaṃ paribhavo. Randhassa gavesitā randhagavesitā. Randhaṃ vā gavesatīti randhagavesī, tassa bhāvo randhagavesitā. Ayaṃ vuccatīti ayaṃ paravajjānupassanalakkhaṇo upārambho nāma vuccati, yena samannāgato puggalo, yathā nāma tunnakāro sāṭakaṃ pasāretvā chiddameva oloketi, evameva parassa sabbepi guṇe makkhetvā aguṇesuyeva patiṭṭhāti.

936. Ayoniso manasikāroti anupāyamanasikāro. Anicce niccanti anicceyeva vatthusmiṃ ‘idaṃ nicca’nti evaṃ pavatto. Dukkhe sukhantiādīsupi eseva nayo. Saccavippaṭikulena cāti catunnaṃ saccānaṃ ananulomavasena. Cittassa āvaṭṭanātiādīni sabbānipi āvajjanasseva vevacanāneva. Āvajjanañhi bhavaṅgacittaṃ āvaṭṭetīti cittassa āvaṭṭanā. Anuanu āvaṭṭetīti anāvaṭṭanā. Ābhujatīti ābhogo. Bhavaṅgārammaṇato aññaṃ ārammaṇaṃ samannāharatīti samannāhāro. Tadevārammaṇaṃ attānaṃ anubandhitvā uppajjamāne manasikarotīti manasikāro. Karotīti ṭhapeti. Ayaṃ vuccatīti ayaṃ anupāyamanasikāro uppathamanasikāralakkhaṇo ayonisomanasikāro nāma vuccati. Tassa vasena puggalo dukkhādīni saccāni yāthāvato āvajjituṃ na sakkoti.

Kummaggasevanāniddese yaṃ kummaggaṃ sevato sevanā kummaggasevanāti vuccati, taṃ dassetuṃ tattha katamo kummaggoti dutiyapucchā katā. Sesaṃ sabbattha uttānamevāti.

Tikaniddesavaṇṇanā niṭṭhitā.

(4.) Catukkaniddesavaṇṇanā

939. Catukkaniddese taṇhuppādesu cīvarahetūti ‘kattha manāpaṃ cīvaraṃ labhissāmī’ti cīvarakāraṇā uppajjati. Itibhavābhavahetūti ettha itīti nidassanatthe nipāto; yathā cīvarādihetu evaṃ bhavābhavahetūtipi attho. Bhavābhavoti cettha paṇītapaṇītatarāni telamadhuphāṇitādīni adhippetāni. Imesaṃ pana catunnaṃ taṇhuppādānaṃ pahānatthāya paṭipāṭiyāva cattāro ariyavaṃsā desitāti veditabbā.

Agatigamanesu chandāgatiṃ gacchatīti chandena pemena agatiṃ gacchati, akattabbaṃ karoti. Parapadesupi eseva nayo. Tattha yo ‘ayaṃ me mitto vā sandiṭṭho vā sambhatto vā ñātako vā lañjaṃ vā pana me detī’ti chandavasena assāmikaṃ sāmikaṃ karoti – ayaṃ chandāgatiṃ gacchati nāma. Yo ‘ayaṃ me verī’ti pakativeravasena vā taṅkhaṇuppannakodhavasena vā sāmikaṃ assāmikaṃ karoti – ayaṃ dosāgatiṃ gacchati nāma. Yo pana mandattā momūhattā yaṃ vā taṃ vā vatvā assāmikaṃ sāmikaṃ karoti – ayaṃ mohāgatiṃ gacchati nāma. Yo pana ‘ayaṃ rājavallabho vā visamanissito vā anatthampi me kareyyā’ti bhīto assāmikaṃ sāmikaṃ karoti – ayaṃ bhayāgatiṃ gacchati nāma. Yo vā pana bhājiyaṭṭhāne kiñci bhājento ‘ayaṃ me mitto vā sandiṭṭho vā sambhatto vā’ti pemavasena atirekaṃ deti, ‘ayaṃ me verī’ti dosavasena ūnakaṃ deti, momūhattā dinnādinnaṃ ajānamāno kassaci ūnakaṃ kassaci adhikaṃ deti, ‘ayaṃ imasmiṃ adīyamāne mayhaṃ anatthampi kareyyā’ti bhīto kassaci atirekaṃ deti, so catubbidhopi yathānukkamena chandāgatiādīni gacchati nāma. Ariyā etāya na gacchantīti agati, anariyā iminā agatiṃ gacchantīti agatigamanaṃ. Imaṃ dvayaṃ catunnampi sādhāraṇavasena vuttaṃ. Chandena gamanaṃ chandagamanaṃ. Idaṃ dosādīnaṃ asādhāraṇavasena vuttaṃ. Sakapakkharāgañca parapakkhadosañca purakkhatvā asamaggabhāvena gamanaṃ vaggagamanaṃ. Idaṃ chandadosasādhāraṇavasena vuttaṃ. Vārino viya yathāninnaṃ gamananti vārigamanaṃ. Idaṃ catunnampi sādhāraṇavasena vuttaṃ.

Vipariyāsesu aniccādīni vatthūni niccantiādinā nayena viparītato esantīti vipariyāsā, saññāya vipariyāso saññāvipariyāso. Itaresupi dvīsu eseva nayo. Evamete catunnaṃ vatthūnaṃ vasena cattāro, yesu vatthūsu saññādīnaṃ vasena dvādasa honti. Tesu aṭṭha sotāpattimaggena pahīyanti. Asubhe subhanti saññācittavipallāsā sakadāgāmimaggena tanukā honti, anāgāmimaggena pahīyanti. Dukkhe sukhanti saññācittavipallāsā arahattamaggena pahīyantīti veditabbā.

Anariyavohāresu anariyavohārāti anariyānaṃ lāmakānaṃ vohārā. Diṭṭhavāditāti ‘diṭṭhaṃ mayā’ti evaṃ vāditā. Ettha ca taṃ taṃ samuṭṭhāpikacetanāvasena attho veditabbo. Saha saddena cetanā kathitātipi vuttameva. Dutiyacatukkepi eseva nayo. Ariyo hi adisvā vā ‘diṭṭhaṃ mayā’ti disvā vā ‘na diṭṭhaṃ mayā’ti vattā nāma natthi; anariyova evaṃ vadati. Tasmā evaṃ vadantassa etā saha saddena aṭṭha cetanā anariyavohārāti veditabbā.

Duccaritesu paṭhamacatukkaṃ veracetanāvasena vuttaṃ, dutiyaṃ vacīduccaritavasena.

Bhayesu paṭhamacatukke jātiṃ paṭicca uppannaṃ bhayaṃ jātibhayaṃ. Sesesupi eseva nayo. Dutiyacatukke rājato uppannaṃ bhayaṃ rājabhayaṃ. Sesesupi eseva nayo.

Tatiyacatukke cattāri bhayānīti mahāsamudde udakaṃ orohantassa vuttabhayāni. Mahāsamudde kira mahindavīci nāma saṭṭhi yojanāni uggacchati. Gaṅgāvīci nāma paṇṇāsa. Rohaṇavīci nāma cattālīsa yojanāni uggacchati. Evarūpā ūmiyo paṭicca uppannaṃ bhayaṃ ūmibhayaṃ nāma. Kumbhīlato uppannaṃ bhayaṃ kumbhīlabhayaṃ. Udakāvaṭṭato bhayaṃ āvaṭṭabhayaṃ. Susukā vuccati caṇḍamaccho; tato bhayaṃ susukābhayaṃ.

Catutthacatukke attānuvādabhayanti pāpakammino attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti agārikassa raññā pavattitadaṇḍaṃ, anagārikassa vinayadaṇḍaṃ paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Iti imehi catūhi catukkehi soḷasa mahābhayāni nāma kathitāni.

Diṭṭhicatukke timbarukadiṭṭhi (saṃ. ni. 2.18) nāma kathitā. Tattha sayaṃkataṃ sukhadukkhanti vedanaṃ attato samanupassato vedanāya eva vedanā katāti uppannā diṭṭhi. Evañca sati tassā vedanāya pubbepi atthitā āpajjatīti ayaṃ sassatadiṭṭhi nāma hoti. Saccato thetatoti saccato thirato. Paraṃkatanti paccuppannavedanato aññaṃ vedanākāraṇaṃ vedanattānaṃ samanupassato ‘aññāya vedanāya ayaṃ vedanā katā’ti uppannā diṭṭhi. Evaṃ sati purimāya kāraṇavedanāya ucchedo āpajjatīti ayaṃ ucchedadiṭṭhi nāma hoti. Sayaṃkatañca paraṃkatañcāti yathāvutteneva atthena ‘upaḍḍhaṃ sayaṃkataṃ, upaḍḍhaṃ parena kata’nti gaṇhato uppannā diṭṭhi – ayaṃ sassatucchedadiṭṭhi nāma. Catutthā akāraṇā eva sukhadukkhaṃ hotīti gaṇhato uppannā diṭṭhi. Evaṃ sati ayaṃ ahetukadiṭṭhi nāma. Sesamettha heṭṭhā vuttanayattā uttānatthamevāti.

Catukkaniddesavaṇṇanā niṭṭhitā.

(5.) Pañcakaniddesavaṇṇanā

940. Pañcakaniddese yasmā yesaṃ sakkāyadiṭṭhiādīni appahīnāni, te bhavaggepi nibbatte etāni ākaḍḍhitvā kāmabhaveyeva pātenti, tasmā orambhāgiyāni saṃyojanānīti vuttāni. Iti etāni pañca gacchantaṃ na vārenti, gataṃ pana ānenti. Rūparāgādīnipi pañca gacchantaṃ na vārenti, āgantuṃ pana na denti. Rāgādayo pañca lagganaṭṭhena saṅgā, anupaviṭṭhaṭṭhena pana sallāti vuttā.

941. Cetokhilāti cittassa thaddhabhāvā kacavarabhāvā khāṇukabhāvā. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno ‘dvattiṃsavaralakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī’ti kaṅkhati. Guṇe kaṅkhamāno ‘atītānāgatapaccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nu kho natthī’ti kaṅkhati. Vicikicchatīti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti. Nādhimuccatīti ‘evameta’nti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu otaritvā nibbicikicchabhāvena pasīdituṃ anāvilo bhavituṃ na sakkoti.

Dhammeti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno ‘tepiṭakaṃ buddhavacanaṃ caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthī’ti kaṅkhati. Paṭivedhadhamme kaṅkhamāno ‘vipassanānissando maggo nāma, magganissando phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthīti kaṅkhati’.

Saṅghe kaṅkhatīti ‘ujuppaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ paṭipannā cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma atthi nu kho natthī’ti kaṅkhati. Sikkhāya kaṅkhamāno ‘adhisīlasikkhā nāma adhicittasikkhā nāma adhipaññā sikkhā nāmāti vadanti, sā atthi nu kho natthī’ti kaṅkhati.

Cetasovinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetasovinibandhā. Kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhā rūpe. Yāvadatthanti yattakaṃ icchati tattakaṃ. Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhanti mañcapīṭhasukhaṃ utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttapayutto viharati. Paṇidhāyāti patthayitvā. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Vatanti vatasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti methunavirati. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu vā aññataro. Kusaladhamme āvaranti nivārentīti nīvaraṇāni.

Mātā jīvitā voropitā hotīti manusseneva sakajanikā manussamātā jīvitā voropitā hoti. Pitāpi manussapitāva. Arahāpi manussaarahāva. Duṭṭhena cittenāti vadhakacittena.

Saññīti saññāsamaṅgī. Arogoti nicco. Ittheke abhivadantīti itthaṃ eke abhivadanti, evameke abhivadantīti attho. Ettāvatā soḷasa saññīvādā kathitā. Asaññīti saññāvirahito. Iminā padena aṭṭha asaññīvādā kathitā. Tatiyapadena aṭṭha nevasaññīnāsaññīvādā kathitā. Sato vā pana sattassāti athavā pana vijjamānasseva sattassa. Ucchedanti upacchedaṃ. Vināsanti adassanaṃ. Vibhavanti bhāvavigamaṃ. Sabbānetāni aññamaññavevacanāneva. Tattha dve janā ucchedadiṭṭhiṃ gaṇhanti – lābhī ca alābhī ca. Tattha lābhī arahato dibbena cakkhunā cutiṃ disvā upapattiṃ apassanto, yo vā cutimattameva daṭṭhuṃ sakkoti na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Alābhī ‘ko paralokaṃ jānātī’ti kāmasukhagiddhatāya vā ‘yathā rukkhato paṇṇāni patitāni na puna viruhanti, evaṃ sattā’tiādinā vitakkena vā ucchedaṃ gaṇhāti. Idha pana taṇhādiṭṭhīnaṃ vasena tathā ca aññathā ca vikappetvāva uppannā satta ucchedavādā kathitā. Tesañhi idaṃ saṅgahavacanaṃ. Diṭṭhadhammanibbānaṃ vā paneketi ettha diṭṭhadhammoti paccakkhadhammo vuccati. Tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ; imasmiṃyeva attabhāve dukkhā vūpasammanti attho. Idaṃ pañcannaṃ diṭṭhadhammanibbānavādānaṃ saṅgahavacanaṃ.

942. Verāti veracetanā. Byasanāti vināsā. Akkhantiyāti anadhivāsanāya. Appiyoti dassanasavanapaṭikūlatāya na piyāyitabbo. Cintetumpi paṭikūlattā mano etasmiṃ na appetīti amanāpo. Verabahuloti bahuvero. Vajjabahuloti bahudoso.

Ājīvakabhayanti ājīvaṃ jīvitavuttiṃ paṭicca uppannaṃ bhayaṃ. Taṃ agārikassapi hoti anagārikassapi. Tattha agārikena tāva ājīvahetu bahuṃ akusalaṃ kataṃ hoti. Athassa maraṇasamaye niraye upaṭṭhahante bhayaṃ uppajjati. Anagārikenāpi bahu anesanā katā hoti. Athassa maraṇakāle niraye upaṭṭhahante bhayaṃ uppajjati. Idaṃ ājīvakabhayaṃ nāma. Asilokabhayanti garahabhayaṃ parisasārajjabhayanti katapāpassa puggalassa sannipatitaṃ parisaṃ upasaṅkamantassa sārajjasaṅkhātaṃ bhayaṃ uppajjati. Idaṃ parisasārajjabhayaṃ nāma. Itaradvayaṃ pākaṭameva.

943. Diṭṭhadhammanibbānavāresu pañcahi kāmaguṇehīti manāpiyarūpādīhi pañcahi kāmakoṭṭhāsehi bandhanehi vā. Samappitoti suṭṭhu appito allīno hutvā. Samaṅgībhūtoti samannāgato. Paricāretīti tesu kāmaguṇesu yathāsukhaṃ indriyāni cāreti sañcāreti ito cito ca upaneti; atha vā pana laḷati ramati kīḷatīti. Ettha ca duvidhā kāmaguṇā – mānussakā ceva dibbā ca. Mānussakā mandhātukāmaguṇasadisā daṭṭhabbā; dibbā paranimmitavasavattidevarājassa kāmaguṇasadisāti. Evarūpe kāme upagatañhi te paramadiṭṭhadhammanibbānappatto hotīti vadanti. Tattha paramadiṭṭhadhammanibbānanti paramaṃ diṭṭhadhammanibbānaṃ, uttamanti attho.

Dutiyavāre hutvā abhāvaṭṭhena aniccā; paṭipīḷanaṭṭhena dukkhā; pakatijahanaṭṭhena vipariṇāmadhammāti veditabbā. Tesaṃ vipariṇāmaññathābhāvāti tesaṃ kāmānaṃ vipariṇāmasaṅkhātā aññathābhāvā. ‘Yampi me ahosi tampi me natthī’ti vuttanayena uppajjanti sokaparidevadukkhadomanassupāyāsā. Tattha antonijjhāyanalakkhaṇo soko; tannissitalālappalakkhaṇo paridevo; kāyapaṭipīḷanalakkhaṇaṃ dukkhaṃ; manovighātalakkhaṇaṃ domanassaṃ; vighātalakkhaṇo upāyāso.

Vitakkitanti abhiniropanavasena pavatto vitakko. Vicāritanti anumajjanavasena pavatto vicāro. Etena etanti etena vitakkena ca vicārena ca etaṃ paṭhamajjhānaṃ oḷārikaṃ sakaṇṭakaṃ viya khāyati.

Pītigatanti pītimeva. Cetaso uppilāvitanti cittassa uppilabhāvakaraṇaṃ. Cetaso ābhogoti jhānā vuṭṭhāya tasmiṃ sukhe punappunaṃ cittassa ābhogo manasikāroti. Sesaṃ sabbattha uttānatthamevāti.

Pañcakaniddesavaṇṇanā niṭṭhitā.

(6.) Chakkaniddesavaṇṇanā

944. Chakkaniddese yasmā kuddho vā kodhavasena, sandiṭṭhiparāmāsī vā sandiṭṭhiparāmāsitāya kalahaṃ viggahaṃ vivādaṃ āpajjati, tasmā kodhādayo ‘vivādamūlānī’ti vuttā.

Chandarāganiddese kāmagehasitattā chandarāgā gehassitā dhammāti saṅgahato vatvā puna pabhedato dassetuṃ manāpiyesu rūpesūtiādi vuttaṃ. Tattha manāpiyesūti manavaḍḍhanakesu iṭṭhesu. Virodhā eva virodhavatthūni. Amanāpiyesūti aniṭṭhesu.

945. Agāravesu agāravoti gāravavirahito. Appatissoti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante ucce caṅkame caṅkamati, heṭṭhā vasante upari vasati, satthudassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nhāyati, uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti – ayaṃ satthari agāravo nāma. Yo pana dhammasavane saṅghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, samullapanto nisīdati, na sakkaccaṃ gaṇhāti, na sakkaccaṃ vāceti – ‘ayaṃ dhamme agāravo nāma. Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati, nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti – ayaṃ saṅghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṅghe agāravo katova hoti. Tisso sikkhā pana apūrayamānova sikkhāya agāravo nāma. Appamādalakkhaṇaṃ ananubrūhayamāno appamāde agāravo nāma. Duvidhaṃ paṭisanthāraṃ akaronto paṭisanthāre agāravo nāma.

Parihāniyā dhammāti parihānakarā dhammā. Kammārāmatāti navakamme vā cīvaravicāraṇādīsu vā kammesu abhirati yuttapayuttatā. Bhassārāmatāti tiracchānakathāvasena bhasse yuttapayuttatā. Niddārāmatāti niddāya yuttapayuttatā. Saṅgaṇikārāmatāti saṅgaṇikāya yuttapayuttatā. Saṃsaggārāmatāti savanasaṃsagge, dassanasaṃsagge, samullāpasaṃsagge, paribhogasaṃsagge, kāyasaṃsaggeti pañcavidhe saṃsagge yuttapayuttatā. Papañcārāmatāti taṇhāmānadiṭṭhipapañcesu yuttapayuttatā.

946. Somanassupavicārādīsu somanassena saddhiṃ upavicarantīti somanassupavicārā. Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Somanassaṭṭhāniyanti somanassassa ārammaṇavasena kāraṇabhūtaṃ. Upavicaratīti tattha vicārappavattanena upavicarati. Vitakko pana taṃsampayutto vāti iminā nayena tīsupi chakkesu attho veditabbo.

947. Gehasitānīti kāmaguṇanissitāni. Somanassānīti cetasikasukhāni. Domanassānīti cetasikadukkhāni. Upekkhāti aññāṇasampayuttā upekkhā vedanā, aññāṇupekkhātipi etāsaṃyeva nāmaṃ.

948. Atthi me attāti vāti sabbapadesu vā-saddo vikappattho; evaṃ vā diṭṭhi uppajjatīti vuttaṃ hoti. Atthi me attāti cettha sassatadiṭṭhi sabbakālesu attano atthitaṃ gaṇhāti. Saccato thetatoti bhūtato ca thirato ca; idaṃ saccanti suṭṭhu daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ayaṃ pana ucchedadiṭṭhi, sato sattassa tattha tattha vibhavaggahaṇato. Atha vā purimāpi tīsu kālesu atthīti gahaṇato sassatadiṭṭhi, paccuppannameva atthīti gaṇhantī ucchedadiṭṭhi. Pacchimāpi atītānāgatesu natthīti gahaṇato ‘bhasmantā āhutiyo’ti gahitadiṭṭhikānaṃ viya ucchedadiṭṭhi, atīteyeva natthīti gaṇhantī adhiccasamuppannikasseva sassatadiṭṭhi. Attanā vā attānaṃ sañjānāmīti saññākkhandhasīsena khandhe attāti gahetvā saññāya avasesakkhandhe sañjānanato ‘iminā attanā imaṃ attānaṃ sañjānāmī’ti evaṃ hoti. Attanā vā anattānanti saññākkhandhaṃyeva attāti gahetvā itare cattāro khandhe anattāti gahetvā saññāya tesaṃ jānanato evaṃ hoti. Anattanā vā attānanti saññākkhandhaṃ anattāti itare ca cattāro khandhe attāti gahetvā saññāya tesaṃ jānanato evaṃ hoti. Sabbāpi sassatucchedadiṭṭhiyova.

Vado vedeyyoti ādayo pana sassatadiṭṭhiyā eva abhinivesākārā. Tattha vadatīti vado; vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo; jānāti anubhavati cāti vuttaṃ hoti. Idāni yaṃ so vedeti taṃ dassetuṃ tatra tatra dīgharattaṃ kalyāṇapāpakānantiādi vuttaṃ. Tattha tatra tatrāti tesu tesu yonigatiṭhitinivāsanikāyesu ārammaṇesu vā. Dīgharattanti cirarattaṃ. Paccanubhotīti paṭisaṃvedayati. Na so jāto nāhosīti so attā ajātidhammato na jāto nāma; sadā vijjamāno yevāti attho. Teneva atīte nāhosi, anāgatepi na bhavissati. Yo hi jāto so ahosi, yo ca jāyissati so bhavissatīti. Athavā ‘na so jāto nāhosī’ti so sadā vijjamānattā atītepi na jātu nāhosi, anāgatepi na jātu na bhavissati. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo kakaṇṭako viya nānappakārattaṃ nāpajjati. Evamayaṃ sabbāsavadiṭṭhi (ma. ni. 1.17 ādayo) nāma kathitā. Sesaṃ sabbattha uttānatthamevāti.

Chakkaniddesavaṇṇanā.

(7.) Sattakaniddesavaṇṇanā

949. Sattakaniddese thāmagataṭṭhena appahīnaṭṭhena ca anusentīti anusayā. Vaṭṭasmiṃ satte saṃyojenti ghaṭentīti saṃyojanāni. Samudācāravasena pariyuṭṭhahantīti pariyuṭṭhānāni. Kāmarāgova pariyuṭṭhānaṃ kāmarāgapariyuṭṭhānaṃ. Sesesupi eseva nayo.

950. Asataṃ dhammā, lāmakaṭṭhena vā asantā dhammāti asaddhammā. Rāgādīhi dosehi duṭṭhāni caritānīti duccaritāni. Tena tenākārena maññantīti mānā.

951. Diṭṭhiniddese rūpīti rūpavā. Cātumahābhūtikoti catumahābhūtamayo. Mātāpitūnaṃ etanti mātāpettikaṃ. Kintaṃ? Sukkasoṇitaṃ. Mātāpettike sambhūto jātoti mātāpettikasambhavo. Idha rūpakāyasīsena manussattabhāvaṃ attāti vadati. Dutiyo taṃ paṭikkhipitvā dibbattabhāvaṃ vadati. Dibboti devaloke sambhūto. Kāmāvacaroti chakāmāvacaradevapariyāpanno. Kabaḷīkāraṃ bhakkhayatīti kabaḷīkārabhakkho. Manomayoti jhānamanena nibbatto. Sabbaṅgapaccaṅgīti sabbaṅgapaccaṅgayutto. Ahīnindriyoti paripuṇṇindriyo; yāni brahmaloke atthi tesaṃ vasena, itaresañca saṇṭhānavasenetaṃ vuttaṃ. Ākāsānañcāyatanūpagoti ākāsānañcāyatanabhāvaṃ upagato. Itaresupi eseva nayo. Sesaṃ sabbattha uttānatthamevāti.

Sattakaniddesavaṇṇanā.

(8.) Aṭṭhakaniddesavaṇṇanā

952. Aṭṭhakaniddese kilesāyeva kilesavatthūni. Kusītavatthūnīti kusītassa alasassa vatthūni, patiṭṭhā, kosajjakāraṇānīti attho. Kammaṃ kātabbaṃ hotīti cīvaravicāraṇādikammaṃ kātabbaṃ hoti. Na vīriyaṃ ārabhatīti duvidhampi vīriyaṃ nārabhati. Appattassāti jhānavipassanāmaggaphaladhammassa appattassa pattiyā. Anadhigatassāti tasseva anadhigatassa adhigamatthāya. Asacchikatassāti tasseva asacchikatassa sacchikaraṇatthāya. Idaṃ paṭhamanti ‘idaṃ handāhaṃ nipajjāmī’ti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena sabbattha attho veditabbo.

Māsācitaṃ maññeti ettha pana māsācitaṃ nāma tintamāso; yathā tintamāso garuko hoti, evaṃ garukoti adhippāyo. Gilānā vuṭṭhito hotīti gilāno hutvā pacchā vuṭṭhito hoti.

954. Aṭṭhasu lokadhammesūti ettha lokassa dhammāti lokadhammā. Etehi vimutto nāma natthi, buddhānampi honti eva. Tasmā ‘lokadhammā’ti vuccanti. Paṭighātoti paṭihaññanākāro. Lābhe sārāgoti ‘ahaṃ lābhaṃ labhāmī’ti evaṃ gehasitasomanassavasena uppanno sārāgo; so cittaṃ paṭihanati. Alābhe paṭivirodhoti ‘ahaṃ lābhaṃ na labhāmī’ti domanassavasena uppannavirodho; sopi cittaṃ paṭihanati. Tasmā ‘paṭighāto’ti vutto. Yasādīsupi ‘ahaṃ mahāparivāro, ahaṃ appaparivāro, ahaṃ pasaṃsappatto, ahaṃ garahappatto, ahaṃ sukhappatto, ahaṃ dukkhappato’ti evametesaṃ uppatti veditabbā. Anariyavohārāti anariyānaṃ vohārā.

957. Purisadosāti purisānaṃ dosā. Na sarāmīti ‘mayā etassa kammassa kataṭṭhānaṃ na sarāmi na sallakkhemī’ti evaṃ assatibhāvena nibbeṭheti moceti. Codakaṃyeva paṭippharatīti paṭiviruddho hutvā pharati, paṭibhāṇitabhāvena tiṭṭhati. Kiṃ nu kho tuyhanti ‘tuyhaṃ bālassa abyattassa bhaṇitena nāma kiṃ’ yo tvaṃ neva vatthunā āpattiṃ, na codanaṃ jānāsī’ti dīpeti; ‘tvaṃ pi nāma evaṃ kiñci ajānanto bhaṇitabbaṃ maññissasī’ti ajjhottharati. Paccāropetīti ‘tvaṃ pi khosī’tiādīni vadanto paṭiāropeti. Paṭikarohīti desanāgāminiṃ desehi, vuṭṭhānagāminito vuṭṭhāhi tato suddhante patiṭṭhito aññaṃ codessasī’ti dīpeti.

Aññenāññaṃ paṭicaratīti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti. ‘Āpattiṃ āpannosī’ti vutto ‘ko āpanno? Kiṃ āpanno? Kathaṃ āpanno? Kismiṃ āpanno? Kaṃ bhaṇatha? Kiṃ bhaṇathā’ti vadati. ‘Evarūpaṃ kiñci tayā diṭṭha’nti vutte ‘na suṇāmī’ti sotaṃ vā upaneti. Bahiddhā kathaṃ apanāmetīti ‘itthannāmaṃ āpattiṃ āpannosī’ti puṭṭho ‘pāṭaliputtaṃ gatomhī’ti vatvā puna ‘tava pāṭaliputtagamanaṃ na pucchāmā’ti vutte ‘tato rājagahaṃ gatomhī’ti ‘rājagahaṃ vā yāhi, brāhmaṇagehaṃ vā; āpattiṃ āpannosī’ti? ‘Tattha me sūkaramaṃsaṃ laddha’ntiādīni vadanto kathaṃ bahiddhā vikkhipati. Kopanti kupitabhāvaṃ. Dosanti duṭṭhabhāvaṃ. Ubhayampetaṃ kodhasseva nāmaṃ. Appaccayanti asantuṭṭhākāraṃ; domanassassetaṃ nāmaṃ. Pātukarotīti dasseti pakāseti. Bāhāvikkhepakaṃ bhaṇatīti bāhā vikkhipitvā alajjivacanaṃ vadati. Vihesetīti viheṭheti bādhati. Anādiyitvāti cittīkārena aggahetvā avajānitvā; anādaro hutvāti attho.

Atibāḷhanti atidaḷhaṃ atippamāṇaṃ. Mayi byāvaṭāti mayi byāpāraṃ āpannā. Hīnāyāvattitvāti hīnassa gihibhāvassa atthāya āvattitvā; gihī hutvāti attho. Attamanā hothāti tuṭṭhacittā hotha, ‘mayā labhitabbaṃ labhatha, mayā vasitabbaṭṭhāne vasatha, phāsuvihāro vo mayā kato’ti adhippāyena vadati.

958. Asaññīti pavatto vādo asaññīvādo; so tesaṃ atthīti asaññīvādā. Rūpī attātiādīsu lābhino kasiṇarūpaṃ attāti gahetvā rūpīti diṭṭhi uppajjati; alābhino takkamatteneva, ājīvakānaṃ viya. Lābhinoyeva ca pana arūpasamāpattinimittaṃ attāti gahetvā arūpīti diṭṭhi uppajjati; alābhino takkamatteneva, nigaṇṭhānaṃ viya. Asaññībhāve panettha ekanteneva kāraṇaṃ na pariyesitabbaṃ. Diṭṭhigatiko hi ummattako viya yaṃ vā taṃ vā gaṇhāti. Rūpī ca arūpī cāti rūpārūpamissakagāhavasena vuttaṃ. Ayaṃ diṭṭhi rūpāvacarārūpāvacarasamāpattilābhinopi takkikassāpi uppajjati. Neva rūpī nārūpīti pana ekantato takkikadiṭṭhiyeva. Antavāti parittakasiṇaṃ attato gaṇhantassa diṭṭhi. Anantavāti appamāṇakasiṇaṃ. Antavā ca anantavā cāti uddhamadho sapariyantaṃ tiriyaṃ apariyantaṃ kasiṇaṃ attāti gahetvā uppannadiṭṭhi. Nevantavā nānantavāti takkikadiṭṭhiyeva. Sesaṃ sabbattha uttānatthamevāti.

Aṭṭhakaniddesavaṇṇanā.

(9.) Navakaniddesavaṇṇanā

960. Navakaniddese nava āghātavatthūnīti sattesu uppattivaseneva kathitāni. Purisānaṃ malānīti purisamalāni. Navavidhāti navakoṭṭhāsā navappabhedā vā.

963. Taṇhaṃ paṭiccāti taṇhaṃ nissāya. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho. So hi pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha ‘‘sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’’ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. ‘‘Vinicchayoti dve vinicchayā – taṇhāvinicchayo ca diṭṭhivinicchayo cā’’ti (mahāni. 102) evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. ‘‘Chando kho, devānaminda, vitakkanidāno’’ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchināti – ‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’ti. Tena vuttaṃ ‘‘lābhaṃ paṭicca vinicchayo’’ti.

Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Idañhi idha chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti – ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjusagopanādivasena suṭṭhu rakkhaṇaṃ. Adhikarotīti adhikaraṇaṃ; kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ; ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo purimo virodho viggaho, pacchimo pacchimo vivādo. Tuvaṃ tuvanti agāravavacanaṃ, tvaṃ tvanti attho.

964. Iñjitānīti iñjanāni calanāni. Asmīti iñjitametantiādīhi sabbapadehi mānova kathito. Ahanti pavattopi hi māno iñjitameva, ayamahanti pavattopi, nevasaññīnāsaññī bhavissanti pavattopi. Sesanavakehipi mānova kathito. Māno hi iñjanato iñjitaṃ, maññanato maññitaṃ, phandanato phanditaṃ, papañcanato papañcitaṃ. Tehi tehi kāraṇehi saṅkhatattā saṅkhatanti ca vuccati. Sesaṃ sabbattha uttānatthamevāti.

Navakaniddesavaṇṇanā.

(10.) Dasakaniddesavaṇṇanā

966. Dasakaniddese kilesā eva kilesavatthūni. Āghātavatthūni panettha ‘‘anatthaṃ me acarī’’tiādīnaṃ vasena avikopetabbe khāṇukaṇṭakādimhipi aṭṭhāne uppannāghātena saddhiṃ vuttāni.

970. Micchattesu micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpaṃ katvā ‘sukataṃ mayā’ti paccavekkhaṇākārena uppanno moho. Micchāvimuttīti avimuttasseva sato vimuttasaññitā. Sesaṃ sabbattha uttānatthamevāti.

Dasakaniddesavaṇṇanā.

Taṇhāvicaritaniddesavaṇṇanā

973. Taṇhāvicaritaniddese taṇhāvicaritānīti taṇhāsamudācārā taṇhāpavattiyo. Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idañhi upayogatthe sāmivacanaṃ. Asmīti hotīti yadetaṃ ajjhattaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samūhagāhato ‘asmī’ti hoti, tasmiṃ satīti attho. Itthasmīti hotītiādīsu pana evaṃ samūhato ‘aha’nti gahaṇe sati tato anupanidhāya ca upanidhāya cāti dvidhā gahaṇaṃ hoti. Tattha anupanidhāyāti aññaṃ ākāraṃ anupagamma sakabhāvameva ārammaṇaṃ katvā ‘itthasmī’ti hoti; khattiyādīsu ‘idaṃpakāro aha’nti evaṃ taṇhāmānadiṭṭhivasena hotīti attho. Idaṃ tāva anupanidhāya gahaṇaṃ. Upanidhāya gahaṇaṃ pana duvidhaṃ hoti – samato ca asamato ca. Taṃ dassetuṃ evasmīti ca aññathāsmīti ca vuttaṃ. Tattha evasmīti idaṃ samato upanidhāya gahaṇaṃ; yathā ayaṃ khattiyo, yathā ayaṃ brāhmaṇo, evaṃ ahampīti attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ; yathāyaṃ khattiyo, yathāyaṃ brāhmaṇo, tato aññathā ahaṃ hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni. Bhavissantiādīni pana cattāri anāgatavasena vuttāni. Sesaṃ purimacatukke vuttanayeneva attho veditabbo. Asmīti sassato asmi. Sātasmīti asassato asmi. Asasmīti satasmīti vā pāṭho. Tattha atthīti asaṃ; niccassetaṃ adhivacanaṃ. Sīdatīti sataṃ; aniccassetaṃ adhivacanaṃ. Iti imāni dve sassatucchedavasena vuttānīti veditabbāni. Ito parāni siyantiādīni cattāri saṃsayaparivitakkavasena vuttāni. Tāni purimacatukke vuttanayeneva atthato veditabbāni. Apāhaṃ siyantiādīni pana cattāri ‘‘api nāmāhaṃ bhaveyya’’nti evaṃ patthanākappanavasena vuttāni. Tāni purimacatukke vuttanayeneva veditabbāni. Evametesu –

Dve diṭṭhisīsā cattāro, suddhasīsā sīsamūlakā;

Tayo tayoti etāni, aṭṭhārasa vibhāvaye.

Etesu hi sassatucchedavasena vuttā dve diṭṭhisīsā nāma. Asmīti, bhavissanti, siyanti, apāhaṃ siyanti ete cattāro suddhasīsāeva. Itthasmīti ādayo tayo tayoti dvādasa sīsamūlakā nāmāti. Evamete dve diṭṭhisīsā, cattāro suddhasīsā, dvādasa sīsamūlakāti aṭṭhārasa taṇhāvicaritadhammā veditabbā.

974. Idāni paṭipāṭiyāva te dhamme bhājetvā dassetuṃ kathañca asmīti hotītiādi āraddhaṃ. Tattha kañci dhammaṃ anavakāriṃ karitvāti rūpavedanādīsu kañci ekadhammampi avinibbhogaṃ katvā, ekekato aggahetvā, samūhatova gahetvāti attho. Asmīti chandaṃ paṭilabhatīti pañcakkhandhe niravasesato gahetvā ‘aha’nti taṇhaṃ paṭilabhati. Mānadiṭṭhīsupi eseva nayo. Tattha kiñcāpi ayaṃ taṇhāvicaritaniddeso, mānadiṭṭhiyo pana na vinā taṇhāya, tasmā tadekaṭṭhavasena idha vuttā. Taṇhāsīsena vā papañcattayampi uddiṭṭhaṃ. Taṃ uddesānurūpeneva niddisitumpi mānadiṭṭhiyo gahitā. Taṇhāpapañcaṃ vā dassento teneva saddhiṃ sesapapañcepi dassetuṃ evamāha.

Tasmiṃ sati imāni papañcitānīti tasmiṃ ‘‘asmīti chandaṃ paṭilabhatī’’tiādinā nayena vutte papañcattaye sati puna imāni ‘‘itthasmīti vā’’tiādīni papañcitāni hontīti attho.

Khattiyosmītiādīsu abhisekasenāmaccādinā ‘khattiyo ahaṃ’, mantajjhena porohiccādinā ‘brāhmaṇo ahaṃ’, kasigorakkhādinā ‘vesso ahaṃ’, asitabyābhaṅgitāya ‘suddo ahaṃ’, gihibyañjanena ‘gahaṭṭho aha’nti iminā nayena attho veditabbo. Evaṃ itthasmīti hotīti evaṃ khattiyādīsu khattiyādippakāraṃ attani uppādayitvā ‘itthaṃpakāro aha’nti hoti.

Yathā so khattiyotiādīsu ‘yathā so abhisekasenāmaccādinā khattiyo, tathā ‘ahampi khattiyo’ti iminā nayena attho veditabbo. Dutiyanaye ‘yathā so abhisekasenāmaccādinā khattiyo, nāhaṃ tathā khattiyo; ahaṃ pana tato hīno vā seṭṭho vā’ti iminā nayena attho veditabbo. Bhavissantiādiniddesādīsupi eseva nayo.

975. Evaṃ ajjhattikassa upādāya taṇhāvicaritāni bhājetvā idāni bāhirassa upādāya taṇhāvicaritāni bhājetuṃ tattha katamānītiādimāha. Tattha bāhirassa upādāyāti bāhiraṃ khandhapañcakaṃ upādāya. Idampi hi upayogatthe sāmivacanaṃ. Imināti iminā rūpena vā…pe… viññāṇena vā. Avasesaṃ pana uddesavāre tāva vuttanayeneva veditabbaṃ.

976. Niddesavāre pana avakāriṃ karitvāti vinibbhogaṃ katvā. Iminā asmīti chandaṃ paṭilabhatītiādīsu iminā rūpena vā…pe… viññāṇena vāti evaṃ pañcakkhandhe ekadesato gahetvā iminā ‘aha’nti chandādīni paṭilabhatīti evamattho veditabbo.

Iminā khattiyosmītiādīsu ‘iminā chattena vā khaggena vā abhisekasenāmaccādinā vā khattiyo aha’nti evaṃ purimanayeneva attho veditabbo. Imināti padamattameva hettha viseso.

Yathā so khattiyotiādīsupi imināti vuttapadameva viseso. Tasmā tassa vasena yathā khattiyo, evaṃ ahampi iminā khaggena vā chattena vā abhisekasenāmaccādinā vā khattiyoti evaṃ yojetvā sabbapadesu attho veditabbo. Iminā niccosmīti pañcakkhandhe anavakāriṃ katvā rūpādīsu ekameva dhammaṃ ‘aha’nti gahetvā ‘iminā khaggena vā chattena vā ahaṃ nicco dhuvo’ti maññati. Ucchedadiṭṭhiyampi eseva nayo. Sesaṃ sabbattha vuttanayeneva veditabbaṃ.

Iti evarūpāni atītāni chattiṃsāti ekekassa puggalassa atīte chattiṃsa. Anāgatāni chattiṃsāti ekekasseva anāgate chattiṃsa. Paccuppannāni chattiṃsāti ekekassa vā puggalassa yathālābhavasena bahunaṃ vā paccuppanne chattiṃsa. Sabbasattānaṃ pana ekaṃseneva atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti veditabbāni. Anantā hi asadisataṇhāmānadiṭṭhibhedā sattā. Aṭṭhataṇhāvicaritasataṃ hotīti ettha pana aṭṭhasatasaṅkhātaṃ taṇhāvicaritaṃ hotīti evamattho daṭṭhabbo. Sesaṃ sabbattha uttānatthamevāti.

Taṇhāvicaritaniddesavaṇṇanā.

Diṭṭhigataniddesavaṇṇanā

977. Diṭṭhigataniddese brahmajāle veyyākaraṇeti brahmajālanāmake veyyākaraṇe, dīghanikāyassa paṭhamasuttante. Vuttāni bhagavatāti satthārā sayaṃ āhacca bhāsitāni. Cattāro sassatavādātiādīsu ‘‘te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi vatthūhī’’tiādinā (dī. ni. 1.29-30) brahmajāle vuttanayeneva pabhedo ca attho ca veditabboti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Khuddakavatthuvibhaṅgavaṇṇanā niṭṭhitā.

18. Dhammahadayavibhaṅgo

1. Sabbasaṅgāhikavāravaṇṇanā

978. Idāni tadanantare dhammahadayavibhaṅge pāḷiparicchedo tāva evaṃ veditabbo – ettha hi āditova khandhādīnaṃ dvādasannaṃ koṭṭhāsānaṃ vasena sabbasaṅgāhikavāro nāma vutto. Dutiyo tesaṃyeva dhammānaṃ kāmadhātuādīsu uppattānuppattidassanavāro nāma. Tatiyo tattheva pariyāpannāpariyāpannadassanavāro nāma. Catuttho tīsu bhūmīsu uppattikkhaṇe vijjamānāvijjamānadhammadassanavāro nāma. Pañcamo tesaṃ dhammānaṃ bhūmantaravasena dassanavāro nāma. Chaṭṭho gatīsu uppādakakammaāyuppamāṇadassanavāro nāma. Sattamo abhiññeyyādivāro nāma. Aṭṭhamo sārammaṇānārammaṇavāro nāma. Navamo tesaṃ khandhādidhammānaṃ diṭṭhasutādivasena saṅgahetvā dassanavāro nāma. Dasamo kusalattikādivasena saṅgahetvā dassanavāro nāma.

979. Evaṃ dasahi vārehi paricchinnāya pāḷiyā paṭhame tāva sabbasaṅgāhikavāre ‘‘avīcito yāva bhavaggaṃ etthantare kati khandhā’’ti pucchite ‘‘ekoti vā…pe… cattāroti vā chāti vā avatvā pañcāti vattuṃ samattho añño natthī’’ti attano ñāṇabalaṃ dīpento pañcakkhandhāti pucchānurūpaṃ vissajjanaṃ āha. Yathāpucchaṃ vissajjanañhi sabbaññubyākaraṇaṃ nāmāti vuccati. Dvādasāyatanānītiādīsupi eseva nayo. Rūpakkhandhādīnaṃ pabhedo khandhavibhaṅgādīsu vuttanayeneva veditabbo.

2. Uppattānuppattivāravaṇṇanā

991. Dutiyavāre ye dhammā kāmabhave kāmadhātusambhūtānañca sattānaṃ uppajjanti – kāmadhātuyaṃ pariyāpannā vā apariyāpannā vā – te sabbe saṅgahetvā kāmadhātuyā pañcakkhandhātiādi vuttaṃ. Rūpadhātuādīsupi eseva nayo. Yasmā pana rūpadhātupariyāpannānaṃ sattānaṃ ghānāyatanādīnaṃ abhāvena gandhāyatanādīni āyatanādikiccaṃ na karonti, tasmā rūpadhātuyā cha āyatanāni, nava dhātuyotiādi vuttaṃ. Yasmā ca okāsavasena vā sattuppattivasena vā apariyāpannadhātu nāma natthi, tasmā apariyāpannadhātuyāti avatvā yaṃ yaṃ apariyāpannaṃ taṃ tadeva dassetuṃ apariyāpanne kati khandhātiādi vuttaṃ.

3. Pariyāpannāpariyāpannavāravaṇṇanā

999. Tatiyavāre kāmadhātupariyāpannāti kāmadhātubhajanaṭṭhena pariyāpannā; taṃnissitā tadantogadhā kāmadhātutveva saṅkhaṃ gatāti attho. Sesapadesupi eseva nayo. Pariyāpannāti bhavavasena okāsavasena ca paricchinnā. Apariyāpannāti tathā aparicchinnā.

4. Dhammadassanavāravaṇṇanā

1007. Catutthavāre ekādasāyatanānīti saddāyatanavajjāni. Tañhi ekantena paṭisandhiyaṃ nuppajjati. Iminā nayena sabbattha attho veditabbo. Sattake ‘‘devānaṃ asurāna’’nti gativasena avatvā avisesena gabbhaseyyakānanti vuttaṃ. Tasmā yattha yattha gabbhaseyyakā sambhavanti tattha tattha tesaṃ sattāyatanāni veditabbāni. Tathā dhātuyo. Sesamettha uttānatthameva. Pañcamavāre yaṃ vattabbaṃ taṃ dhammasaṅgahaṭṭhakathāyaṃ vuttameva.

6. Uppādakakammaāyuppamāṇavāravaṇṇanā

(1.) Uppādakakammaṃ

1021. Chaṭṭhavāre pañcahi kāmaguṇehi nānappakārehi vā iddhivisesehi dibbantīti devā. Sammutidevāti ‘devo, devī’ti evaṃ lokasammutiyā devā. Upapattidevāti devaloke uppannattā upapattiyā devā. Visuddhidevāti sabbesaṃ devānaṃ pūjārahā sabbakilesavisuddhiyā devā. Rājānoti muddhābhisittakhattiyā. Deviyoti tesaṃ mahesiyo. Kumārāti abhisittarājūnaṃ abhisittadeviyā kucchismiṃ uppannakumārā.

Uposathakammaṃ katvāti cātuddasādīsu aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā. Idāni yasmā parittadānādipuññakammaṃ manussasobhagyatāya paccayo, mattaso kataṃ manussasobhagyatāya adhimattaṃ, adhimattabhāvepi nānappakārabhedato nānappakārassa khattiyamahāsālādibhāvassa paccayo, tasmā tassa vasena upapattibhedaṃ dassento appekacce gahapatimahāsālānantiādimāha. Tattha mahāsāro etesanti mahāsārā; ra-kārassa pana la-kāraṃ katvā mahāsālāti vuttaṃ. Gahapatiyova mahāsālā, gahapatīsu vā mahāsālāti gahapatimahāsālā. Sesesupi eseva nayo. Tattha yassa gehe pacchimantena cattālīsakoṭidhanaṃ nidhānagataṃ hoti, kahāpaṇānañca pañca ambaṇāni divasavaḷañjo nikkhamati – ayaṃ gahapatimahāsālo nāma. Yassa pana gehe pacchimantena asītikoṭidhanaṃ nidhānagataṃ hoti, kahāpaṇānañca dasaambaṇāni divasavaḷañjo nikkhamati – ayaṃ brāhmaṇamahāsālo nāma. Yassa pana gehe pacchimantena koṭisatadhanaṃ nidhānagataṃ hoti, kahāpaṇānañca vīsati ambaṇāni divasavaḷañjo nikkhamati – ayaṃ khattiyamahāsālo nāma.

Sahabyatanti sahabhāvaṃ; sabhāgā hutvā nibbattantīti attho. Cātumahārājikānantiādīsu cātumahārājikā nāma sinerupabbatassa vemajjhe honti. Tesu pabbataṭṭhakāpi atthi, ākāsaṭṭhāpi; tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā, manopadosikā, sītavalāhakā, uṇhavalāhakā, candimā devaputto, sūriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhakā eva.

Tettiṃsa janā tattha upapannāti tāvatiṃsā. Apica tāvatiṃsāti tesaṃ devānaṃ nāmamevāti vuttaṃ. Tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Tattha dibbaṃ sukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmakāle yathārucite bhoge nimminitvā ramantīti nimmānaratī. Cittācāraṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī.

(2.) Āyuppamāṇaṃ

1022. Appaṃ vā bhiyyoti dutiyaṃ vassasataṃ appatvā vīsāya vā tiṃsāya vā cattālīsāya vā paññāsāya vā saṭṭhiyā vā vassehi adhikampi vassasatanti attho. Sabbampi hetaṃ dutiyaṃ vassasataṃ appattattā appanti vuttaṃ.

1024. Brahmapārisajjādīsu mahābrahmānaṃ pārisajjā paricārikāti brahmapārisajjā. Tesaṃ purohitabhāve ṭhitāti brahmapurohitā. Vaṇṇavantatāya ceva dīghāyukatāya ca mahanto brahmāti mahābrahmā, tesaṃ mahābrahmānaṃ. Ime tayopi janā paṭhamajjhānabhūmiyaṃ ekatale vasanti; āyuantaraṃ pana nesaṃ nānā.

1025. Parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā. Daṇḍadīpikāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassarā. Imepi tayo janā dutiyajjhānabhūmiyaṃ ekatale vasanti; āyuantaraṃ pana nesaṃ nānā.

1026. Parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā. Subhena okiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanā, suvaṇṇamañjusāya ṭhapitasampajjalitakañcanapiṇḍasassirīkāti subhakiṇhā. Imepi tayo janā tatiyajjhānabhūmiyaṃ ekatale vasanti; āyuantaraṃ pana nesaṃ nānā.

1027. Ārammaṇanānattatāti ārammaṇassa nānattabhāvo. Manasikāranānattatādīsupi eseva nayo. Ettha ekassa pathavīkasiṇaṃ ārammaṇaṃ hoti…pe… ekassa odātakasiṇanti idaṃ ārammaṇanānattaṃ. Eko pathavīkasiṇaṃ manasi karoti…pe… eko odātakasiṇanti idaṃ manasikāranānattaṃ. Ekassa pathavīkasiṇe chando hoti…pe… ekassa odātakasiṇeti idaṃ chandanānattaṃ. Eko pathavīkasiṇe patthanaṃ karoti…pe… eko odātakasiṇeti idaṃ paṇidhinānattaṃ. Eko pathavīkasiṇavasena adhimuccati…pe… eko odātakasiṇavasenāti idaṃ adhimokkhanānattaṃ. Eko pathavīkasiṇavasena cittaṃ abhinīharati…pe… eko odātakasiṇavasenāti idaṃ abhinīhāranānattaṃ. Ekassa pathavīkasiṇaparicchindanakapaññā hoti…pe… ekassa odātakasiṇaparicchindanakapaññāti idaṃ paññānānattaṃ. Tattha ārammaṇamanasikārā pubbabhāgena kathitā. Chandapaṇidhiadhimokkhābhinīhārā appanāyapi vattanti upacārepi. Paññā pana lokiyalokuttaramissakā kathitā.

Asaññasattānanti saññāvirahitānaṃ sattānaṃ. Ekacce hi titthāyatane pabbajitvā ‘cittaṃ nissāya rajjanadussanamuyhanāni nāma hontī’ti citte dosaṃ disvā ‘acittakabhāvo nāma sobhano, diṭṭhadhammanibbānameta’nti saññāvirāgaṃ janetvā tatrūpagaṃ pañcamaṃ samāpattiṃ bhāvetvā tattha nibbattanti. Tesaṃ upapattikkhaṇe eko rūpakkhandhoyeva nibbattati. Ṭhatvā nibbatto ṭhitako eva hoti, nisīditvā nibbatto nisinnakova nipajjitvā nibbatto nipannova. Cittakammarūpakasadisā hutvā pañca kappasatāni tiṭṭhanti. Tesaṃ pariyosāne so rūpakāyo antaradhāyati, kāmāvacarasaññā uppajjati; tena idha saññuppādena te devā tamhā kāyā cutāti paññāyanti.

Vipulā phalā etesanti vehapphalā. Attano sampattiyā na hāyanti na vihāyantīti avihā. Na kañci sattaṃ tappantīti atappā. Sundarā dassanā abhirūpā pāsādikāti sudassā. Suṭṭha passanti, sundarametesaṃ vā dassananti sudassī. Sabbehi eva guṇehi ca bhavasampattiyā ca jeṭṭhā, natthettha kaniṭṭhāti akaniṭṭhā.

1028. Ākāsānañcāyatanaṃ upagatāti ākāsānañcāyatanūpagā. Itaresupi eseva nayo. Iti cha kāmāvacarā, nava brahmalokā, pañca suddhāvāsā, cattāro arūpā asaññasattavehapphalehi saddhiṃ chabbīsati devalokā; manussalokena saddhiṃ sattavīsati.

Tattha sammāsambuddhena manussānaṃ devānañca āyuṃ paricchindamānena catūsu apāyesu bhummadevesu ca āyu paricchinnaṃ taṃ kasmāti? Niraye tāva kammameva pamāṇaṃ. Yāva kammaṃ na khīyati, na tāva cavanti. Tathā sesaapāyesu. Bhummadevānampi kammameva pamāṇaṃ. Tattha nibbattā hi keci sattāhamattaṃ tiṭṭhanti, keci addhamāsaṃ, keci māsaṃ, kappaṃ tiṭṭhamānāpi atthiyeva.

Tattha manussesu gihibhāve ṭhitāyeva sotāpannāpi honti, sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi pāpuṇanti. Tesu sotāpannādayo yāvajīvaṃ tiṭṭhanti. Khīṇāsavā pana parinibbāyanti vā pabbajanti vā. Kasmā? Arahattaṃ nāma seṭṭhaguṇo, gihiliṅgaṃ hīnaṃ, taṃ hīnatāya uttamaṃ guṇaṃ dhāretuṃ na sakkoti. Tasmā te parinibbātukāmā vā pabbajitukāmā vā honti.

Bhummadevā pana arahattaṃ patvāpi yāvajīvaṃ tiṭṭhanti. Chasu kāmāvacaradevesu sotāpannasakadāgāmino yāvajīvaṃ tiṭṭhanti; anāgāminā rūpabhavaṃ gantuṃ vaṭṭati, khīṇāsavena parinibbātuṃ. Kasmā? Nilīyanokāsassa abhāvā. Rūpāvacarārūpāvacaresu sabbepi yāvajīvaṃ tiṭṭhanti. Tattha rūpāvacare nibbattā sotāpannasakadāgāmino na puna idhāgacchanti, tattheva parinibbāyanti. Ete hi jhānaanāgāmino nāma.

Aṭṭhasamāpattilābhīnaṃ pana kiṃ niyameti? Paguṇajjhānaṃ. Yadevassa paguṇaṃ hoti, tena uppajjati. Sabbesu pana paguṇesu kiṃ niyameti? Patthanā. Yattha upapattiṃ pattheti tattheva upapajjati. Patthanāya asati kiṃ niyameti? Maraṇasamaye samāpannā samāpatti. Maraṇasamaye samāpannā natthi, kiṃ niyameti? Nevasaññānāsaññāyatanasamāpatti. Ekaṃsena hi so nevasaññānāsaññāyatane upapajjati. Navasu brahmalokesu nibbattaariyasāvakānaṃ tatrūpapattipi hoti uparūpapattipi na heṭṭhūpapatti. Puthujjanānaṃ pana tatrūpapattipi hoti uparūpapattipi heṭṭhūpapattipi. Pañcasu suddhāvāsesu catūsu ca arūpesu ariyasāvakānaṃ tatrūpapattipi hoti uparūpapattipi. Paṭhamajjhānabhūmiyaṃ nibbatto anāgāmī nava brahmaloke sodhetvā matthake ṭhito parinibbāti. Vehapphalā, akaniṭṭhā, nevasaññānāsaññāyatananti ime tayo devalokā seṭṭhabhavā nāma. Imesu tīsu ṭhānesu nibbattaanāgāmino neva uddhaṃ gacchanti, na adho, tattha tattheva parinibbāyantīti. Idamettha pakiṇṇakaṃ.

7. Abhiññeyyādivāravaṇṇanā

1030. Sattamavāre salakkhaṇapariggāhikāya abhiññāya vasena abhiññeyyatā veditabbā. Ñātatīraṇapahānapariññānaṃ vasena pariññeyyatā. Sā ca rūpakkhandho abhiññeyyo pariññeyyo na pahātabbotiādīsu ñātatīraṇapariññāvaseneva veditabbā. Samudayasaccaṃ abhiññeyyaṃ pariññeyyaṃ pahātabbantiādīsu pahānapariññāvasena.

Aṭṭhamavāre rūpādiārammaṇānaṃ cakkhuviññāṇādīnaṃ vasena sārammaṇānārammaṇatā veditabbā. Navamavāro uttānatthoyeva. Dasamavārepi yaṃ vattabbaṃ siyā taṃ sabbaṃ tattha tattha pañhāpucchakavāre vuttamevāti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Dhammahadayavibhaṅgavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Abhidhammaṃ desento, dhammagaru dhammagāravayuttānaṃ;

Devānaṃ devapure, devagaṇasahassaparivāro.

Dutiyaṃ adutiyapuriso, yaṃ āha vibhaṅgapakaraṇaṃ nātho;

Aṭṭhārasahi vibhaṅgehi, maṇḍitamaṇḍapeyyaguṇo.

Atthappakāsanatthaṃ, tassāhaṃ yācito ṭhitaguṇena;

Yatinā adandhagatinā, subuddhinā buddhaghosena.

Yaṃ ārabhiṃ racayituṃ, aṭṭhakathaṃ sunipuṇesu atthesu;

Sammohavinodanato, sammohavinodaniṃ nāma.

Porāṇaṭṭhakathānaṃ, sāraṃ ādāya sā ayaṃ niṭṭhaṃ;

Pattā anantarāyena, pāḷiyā bhāṇavārehi.

Cattālīsāya yathā, ekena ca evameva sabbepi;

Niṭṭhaṃ vajantu vimalā, manorathā sabbasattānaṃ.

Saddhammassa ṭhitatthaṃ, yañca imaṃ racayatā mayā puññaṃ;

Pattaṃ tena samattaṃ, pāpuṇatu sadevako loko.

Suciraṃ tiṭṭhatu dhammo, dhammābhirato sadā bhavatu loko;

Niccaṃ khemasubhikkhādi-sampadā janapadā hontūti.

Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sammohavinodanī nāma vibhaṅgaṭṭhakathā.

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Sammohavinodanī nāma vibhaṅga-aṭṭhakathā niṭṭhitā.