Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Vibhaṅga-mūlaṭīkā

1. Khandhavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

Catusaccadasoti cattāri saccāni samāhaṭāni catusaccaṃ, catusaccaṃ passīti catusaccadaso. Satipi sāvakānaṃ paccekabuddhānañca catusaccadassanabhāve anaññapubbakattā bhagavato catusaccadassanassa tattha ca sabbaññutāya dasabalesu ca vasībhāvassa pattito parasantānesu ca pasāritabhāvena supākaṭattā bhagavāva visesena ‘‘catusaccadaso’’ti thomanaṃ arahatīti. Nāthatīti nātho, veneyyānaṃ hitasukhaṃ āsīsati pattheti, parasantānagataṃ vā kilesabyasanaṃ upatāpeti, ‘‘sādhu, bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā’’tiādinā (a. ni. 8.7) vā taṃ taṃ hitapaṭipattiṃ yācatīti attho. Paramena cittissariyena samannāgato, sabbasatte vā guṇehi īsati abhibhavatīti paramissaro bhagavā ‘‘nātho’’ti vuccati. ‘‘Saddhamme gāravaṃ katvā karissāmī’’ti sotabbabhāve kāraṇaṃ vatvā puna savane niyojento āha ‘‘taṃ suṇātha samāhitā’’ti. ‘‘Porāṇaṭṭhakathānayaṃ vigāhitvā karissāmī’’ti vā etena sakkaccasavane ca kāraṇaṃ vatvā tattha niyojento āha ‘‘saddhamme gāravaṃ katvā taṃ suṇāthā’’ti.

Ettha ca ‘‘catusaccadaso’’ti vacanaṃ thomanameva catuppabhedāya desanāya samānagaṇanadassanaguṇena, ‘‘aṭṭhārasahi buddhadhammehi upeto’’ti ca aṭṭhārasappabhedāya desanāya samānagaṇanaguṇehīti daṭṭhabbaṃ. Yathāvuttena vā niratisayena catusaccadassanena bhagavā catudhā dhammasaṅgaṇiṃ desetuṃ samattho ahosi, aṭṭhārasabuddhadhammasamannāgamena aṭṭhārasadhā vibhaṅganti yathāvuttadesanāsamatthatāsampādakaguṇanidassanametaṃ ‘‘catusaccadaso upeto buddhadhammehi aṭṭhārasahī’’ti. Tena yathāvuttāya desanāya sabbaññubhāsitattā aviparītataṃ dassento tattha satte uggahādīsu niyojeti, niṭṭhānagamanañca attano vāyāmaṃ dassento aṭṭhakathāsavane ca ādaraṃ uppādayati, yathāvuttaguṇarahitena asabbaññunā desetuṃ asakkuṇeyyataṃ dhammasaṅgaṇīvibhaṅgappakaraṇānaṃ dassento tattha tadaṭṭhakathāya ca sātisayaṃ gāravaṃ janayati, buddhādīnañca ratanānaṃ sammāsambuddhatādiguṇe vibhāveti.

Tattha cattāri saccāni pākaṭāneva, aṭṭhārasa pana buddhadhammā evaṃ veditabbā – ‘‘atītaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgataṃse…pe… paccuppannaṃse…pe… imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattaṃ, sabbaṃ vacīkammaṃ…pe. … sabbaṃ manokammaṃ…pe… imehi chahi dhammehi samannāgatassa buddhassa bhagavato natthi chandassa hāni, natthi dhammadesanāya, natthi vīriyassa, natthi samādhissa, natthi paññāya, natthi vimuttiyā hāni. Imehi dvādasahi dhammehi samannāgatassa buddhassa bhagavato natthi davā, natthi ravā, natthi aphuṭaṃ, natthi vegāyitattaṃ, natthi abyāvaṭamano, natthi appaṭisaṅkhānupekkhā’’ti.

Tattha natthi davāti khiḍḍādhippāyena kiriyā natthi. Natthi ravāti sahasā kiriyā natthi. Natthi aphuṭanti ñāṇena aphusitaṃ natthi. Natthi vegāyitattanti turitakiriyā natthi. Natthi abyāvaṭamanoti niratthako cittasamudācāro natthi. Natthi appaṭisaṅkhānupekkhāti aññāṇupekkhā natthi. Katthaci pana ‘‘natthi dhammadesanāya hānī’’ti alikhitvā ‘‘natthi chandassa hāni, natthi vīriyassa, natthi sattiyā’’ti likhanti.

1. Dhammasaṅgahe dhamme kusalādike tikadukehi saṅgahetvā te eva dhamme suttante khandhādivasena vutte vibhajituṃ vibhaṅgappakaraṇaṃ vuttaṃ. Tattha saṅkhepena vuttānaṃ khandhādīnaṃ vibhajanaṃ vibhaṅgo. So so vibhaṅgo pakato adhikato yassā pāḷiyā, sā ‘‘vibhaṅgappakaraṇa’’nti vuccati. Adhikatoti ca vattabbabhāvena pariggahitoti attho. Tattha vibhaṅgappakaraṇassa ādibhūte khandhavibhaṅge ‘‘pañcakkhandhā rūpakkhandho…pe… viññāṇakkhandho’’ti idaṃ suttantabhājanīyaṃ nāma. Nanu na ettakameva suttantabhājanīyanti? Saccaṃ, iti-saddena pana ādi-saddatthajotakena pakāratthajotakena vā sabbaṃ suttantabhājanīyaṃ saṅgahetvā viññāṇakkhandhoti evamādi evaṃpakāraṃ vā idaṃ suttantabhājanīyanti veditabbaṃ. Atha vā ekadesena samudāyaṃ nidasseti pabbatasamuddādinidassako viya. Tattha nibbānavajjānaṃ sabbadhammānaṃ saṅgāhakattā sabbasaṅgāhakehi ca āyatanādīhi appakatarapadattā khandhānaṃ khandhavibhaṅgo ādimhi vutto.

Na tato heṭṭhāti rūpādīnaṃ vedayitādisabhāvattābhāvā yasmiṃ sabhāve atītādayo rāsī katvā vattabbā, tassa ruppanādito aññassābhāvā ca heṭṭhā gaṇanesu saṅkhatadhammānaṃ aniṭṭhānaṃ sāvasesabhāvaṃ, na heṭṭhā gaṇanamattābhāvaṃ sandhāya vuttaṃ. Chaṭṭhassa pana khandhassa abhāvā ‘‘na uddha’’nti āha. Na hi savibhāgadhammehi nissaṭassa atītādibhāvarahitassa ekassa nibbānassa rāsaṭṭho atthīti. ‘‘Rāsimhī’’ti saddatthasahitaṃ khandha-saddassa visayaṃ dasseti. ‘‘Guṇe paṇṇattiyaṃ ruḷhiya’’nti visayameva khandha-saddassa dasseti, na saddatthaṃ. Lokiyalokuttarabhedañhi sīlādiguṇaṃ nippadesena gahetvā pavattamāno khandha-saddo sīlādiguṇavisiṭṭhaṃ rāsaṭṭhaṃ dīpetīti. Keci pana ‘‘guṇaṭṭho ettha khandhaṭṭho’’ti vadanti. Dārukkhandhoti ettha pana na khandha-saddo paññatti-saddassa atthe vattati, tādise pana puthulāyate dārumhi dārukkhandhoti paññatti hotīti paññattiyaṃ nipatatīti vuttaṃ. Tathā ekasmimpi viññāṇe pavatto viññāṇakkhandhoti khandha-saddo na ruḷhī-saddassa atthaṃ vadati, samudāye pana niruḷho khandha-saddo tadekadese pavattamāno tāya eva ruḷhiyā pavattatīti khandha-saddo ruḷhiyaṃ nipatatīti vuttaṃ.

Rāsito guṇatoti sabbattha nissakkavacanaṃ visayasseva khandha-saddappavattiyā kāraṇabhāvaṃ sandhāya katanti veditabbaṃ. ‘‘Rāsito’’ti imamatthaṃ saddatthavasenapi niyametvā dassetuṃ ‘‘ayañhi khandhaṭṭho nāma piṇḍaṭṭho’’tiādimāha. Koṭṭhāsaṭṭhe khandhaṭṭhe chaṭṭhenapi khandhena bhavitabbaṃ. Nibbānampi hi chaṭṭho koṭṭhāsoti. Tasmā ‘‘khandhaṭṭho nāma rāsaṭṭho’’ti yuttaṃ. Yesaṃ vā atītādivasena bhedo atthi, tesaṃ ruppanādilakkhaṇavasena taṃtaṃkoṭṭhāsatā vuccatīti bhedarahitassa nibbānassa koṭṭhāsaṭṭhena ca khandhabhāvo na vuttoti veditabbo.

Ettāvatāti uddesamattenāti attho. Cattāro ca mahābhūtā…pe… rūpanti evaṃ vibhatto. Katthāti ce? Ekādasasu okāsesu. Iti-saddena nidassanatthena sabbo vibhajananayo dassito. Idañca vibhajanaṃ oḷārikādīsu cakkhāyatanantiādivibhajanañca yathāsambhavaṃ ekādasasu okāsesu yojetabbaṃ, evaṃ vedanākkhandhādīsupi. Viññāṇakkhandho pana ekādasokāsesu purime okāsapañcake ‘‘cakkhuviññāṇaṃ…pe… manoviññāṇa’’nti chaviññāṇakāyavisesena vibhatto, na tattha manodhātu manoviññāṇadhātūti vibhajanaṃ atthi. Taṃ pana dvayaṃ manoviññāṇanti vuttanti imamatthaṃ dassetuṃ aṭṭhakathāyaṃ ‘‘manodhātu manoviññāṇadhātū’’ti vuttanti daṭṭhabbaṃ.

Evaṃ pāḷinayena pañcasu khandhesu dhammaparicchedaṃ dassetvā puna aññena pakārena dassetuṃ ‘‘apicā’’tiādimāha. Etthāti etasmiṃ khandhaniddese.

1. Rūpakkhandhaniddesavaṇṇanā

2. Yaṃ kiñcīti ettha yanti sāmaññena aniyamanidassanaṃ, kiñcīti pakārantarabhedaṃ āmasitvā aniyamanidassanaṃ. Ubhayenapi atītaṃ vā…pe… santike vā appaṃ vā bahuṃ vā yādisaṃ vā tādisaṃ vā yaṃ kiñcīti napuṃsakaniddesārahaṃ sabbaṃ byāpetvā saṅgaṇhātīti aññesupi napuṃsakaniddesārahesu pasaṅgaṃ disvā tassa adhippetatthaṃ aticca pavattito atippasaṅgassa niyamanatthaṃ ‘‘rūpa’’nti āha. Yaṃkiñcīti sanipātaṃ yaṃ-saddaṃ kiṃ-saddañca aniyamekatthadīpanavasena ekaṃ padanti gahetvā ‘‘padadvayenapī’’ti vuttaṃ.

Kiñca, bhikkhave, rūpaṃ vadethāti tumhepi rūpaṃ rūpanti vadetha, taṃ kena kāraṇena vadethāti attho, atha vā kena kāraṇena rūpaṃ, taṃ kāraṇaṃ vadethāti attho. Athetesu bhikkhūsu tuṇhībhūtesu bhagavā āha ‘‘ruppatīti kho’’tiādi.

Bhijjatīti sītādisannipāte visadisasantānuppattidassanato purimasantānassa bhedaṃ sandhāyāha. Bhedo ca visadisatāvikārāpattīti bhijjatīti vikāraṃ āpajjatīti attho. Vikārāpatti ca sītādisannipāte visadisarūpuppattiyeva. Arūpakkhandhānaṃ pana atilahuparivattito yathā rūpadhammānaṃ ṭhitikkhaṇe sītādīhi samāgamo hoti, yena tattha utuno ṭhitippattassa purimasadisasantānuppādanasamatthatā na hoti āhārādikassa vā, evaṃ aññehi samāgamo natthi. Saṅghaṭṭanena ca vikārāpattiyaṃ ruppana-saddo niruḷho, tasmā arūpadhammānaṃ saṅghaṭṭanavirahitattā rūpadhammānaṃ viya pākaṭassa vikārassa abhāvato ca ‘‘ruppantī’’ti ‘‘ruppanalakkhaṇā’’ti ca na vuccanti. Jighacchāpipāsāhi ruppanañca udaraggisannipātena hotīti daṭṭhabbaṃ. Ettha ca kuppatīti etena kattuatthe rūpapadasiddhiṃ dasseti, ghaṭṭīyati pīḷīyatīti etehi kammatthe. Kopādikiriyāyeva hi ruppanakiriyāti. So pana kattubhūto kammabhūto ca attho bhijjamāno hotīti imassatthassa dassanatthaṃ ‘‘bhijjatīti attho’’ti vuttaṃ. Atha vā ruppatīti rūpanti kammakattutthe rūpapadasiddhi vuttā. Vikāro hi ruppananti. Teneva ‘‘bhijjatīti attho’’ti kammakattutthena bhijjati-saddena atthaṃ dasseti. Yaṃ pana ruppati bhijjati, taṃ yasmā kuppati ghaṭṭīyati pīḷīyati, tasmā etehi ca padehi padattho pākaṭo katoti. ‘‘Kenaṭṭhenā’’ti pucchāsabhāgavasena ‘‘ruppanaṭṭhenā’’ti vuttaṃ. Na kevalaṃ saddatthoyeva ruppanaṃ, tassa panatthassa lakkhaṇañca hotīti atthalakkhaṇavasena ‘‘ruppanalakkhaṇena rūpantipi vattuṃ vaṭṭatī’’ti āha.

Chijjitvāti mucchāpattiyā muccitvā aṅgapaccaṅgānaṃ chedanavasena vā chijjitvā. Accantakhārena sītodakenāti atisītabhāvameva sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhānaṃ udakaṃ sampattikaraṃ pathavīsandhārakaṃ kappavināsaudakaṃ viya khāraṃ bhavituṃ arahati. Tathā hi sati pathavī vilīyeyyāti. Avīcimahānirayeti saussadaṃ avīcinirayaṃ vuttaṃ. Teneva ‘‘tattha hī’’tiādi vuttaṃ. Petti…pe… na hontīti evaṃvidhāpi sattā atthīti adhippāyo evaṃvidhāyeva hontīti niyamābhāvato. Evaṃ kālakañjikādīsupīti. Sarantā gacchantīti sarīsapa-saddassa atthaṃ vadati.

Abhisaññūhitvāti ettha samūhaṃ katvātipi attho. Etena sabbaṃ rūpaṃ…pe… dassitaṃ hotīti etena rūpakkhandha-saddassa samānādhikaraṇasamāsabhāvaṃ dasseti. Tenevāha ‘‘na hi rūpato…pe… atthī’’ti.

3. Pakkhipitvāti ettha ekādasokāsesu rūpaṃ pakkhipitvāti attho. Na hi tattha mātikaṃyeva pakkhipitvā mātikā ṭhapitā, atha kho pakaraṇappattaṃ rūpanti.

Aparo nayo…pe… ettheva gaṇanaṃ gatanti etena atītaṃsenāti bhummatthe karaṇavacananti dasseti. Yena pakārena gaṇanaṃ gataṃ, taṃ dassetuṃ ‘‘cattāro ca mahābhūtā’’tiādi vuttanti imasmiṃ atthe sati mahābhūtupādāyarūpabhāvo atītakoṭṭhāse gaṇanassa kāraṇanti āpajjati. Na hi atītaṃsānaṃ vedanādīnaṃ nivattanatthaṃ idaṃ vacanaṃ ‘‘yaṃ rūpa’’nti eteneva tesaṃ nivattitattā, nāpi rūpassa aññappakāranivattanatthaṃ sabbappakārassa tattha gaṇitattā, na ca anāgatapaccuppannākāranivattanatthaṃ atītaṃsavacanena taṃnivattanatoti. Atha pana yaṃ atītaṃsena gaṇitaṃ, taṃ cattāro ca…pe… rūpanti evaṃ gaṇitanti ayamattho adhippeto, evaṃ sati gaṇanantaradassanaṃ idaṃ siyā, na atītaṃsena gaṇitappakāradassanaṃ, taṃdassane pana sati bhūtupādāyarūpappakārena atītaṃse gaṇitaṃ taṃsabhāvattāti āpannameva hoti, na ca evaṃsabhāvatā atītaṃse gaṇitatāya kāraṇaṃ bhavituṃ arahati evaṃsabhāvasseva paccuppannānāgatesu gaṇitattā sukhādisabhāvassa ca atītaṃse gaṇitattā, tasmā purimanayo eva yutto. Ajjhattabahiddhāniddesesupi tādiso evattho labbhatīti.

Suttantapariyāyatoti pariyāyadesanattā suttassa vuttaṃ. Abhidhammaniddesatoti nippariyāyadesanattā abhidhammassa nicchayena deso niddesoti katvā vuttaṃ. Kiñcāpītiādīsu ayamadhippāyo – suttantabhājanīyattā yathā ‘‘atītaṃ nanvāgameyyā’’tiādīsu addhānavasena atītādibhāvova vutto, tathā idhāpi niddisitabbo (ma. ni. 3.272, 275; apa. thera 2.55.244) siyā. Evaṃ santepi suttantabhājanīyampi abhidhammadesanāyeva suttante vuttadhamme vicinitvā vibhajanavasena pavattāti abhidhammaniddeseneva atītādibhāvo niddiṭṭhoti.

Addhāsantatisamayakhaṇavasenāti ettha cutipaṭisandhiparicchinne kāle addhā-saddo vattatīti ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntiādisuttavasena (ma. ni. 1.18; saṃ. ni. 2.20) viññāyati. ‘‘Tayome, bhikkhave, addhā. Katame tayo? Atīto addhā, anāgato addhā, paccuppanno addhā’’ti (itivu. 63; dī. ni. 3.305) ettha pana paramatthato paricchijjamāno addhā niruttipathasuttavasena (saṃ. ni. 3.62) khaṇaparicchinno yutto. Tattha hi ‘‘yaṃ, bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ, ‘atthī’ti tassa saṅkhā’’ti (saṃ. ni. 3.62) vijjamānassa paccuppannatā tato pubbe pacchā ca atītānāgatatā vuttāti. Yebhuyyena pana cutipaṭisandhiparicchinno (dī. ni. 3.305; itivu. 63) suttesu atītādiko addhā vuttoti so eva idhāpi ‘‘addhāvasenā’’ti vutto. Sītaṃ sītassa sabhāgo, tathā uṇhaṃ uṇhassa. Yaṃ pana sītaṃ uṇhaṃ vā sarīre sannipatitaṃ santānavasena pavattamānaṃ anūnaṃ anadhikaṃ ekākāraṃ, taṃ eko utūti vuccati. Sabhāgautuno anekantasabhāvato ekagahaṇaṃ kataṃ, evaṃ āhārepi. Ekavīthiekajavanasamuṭṭhānanti pañcachaṭṭhadvāravasena vuttaṃ. Santatisamayakathā vipassakānaṃ upakāratthāya aṭṭhakathāsu kathitā.

Niṭṭhitahetupaccayakiccaṃ, niṭṭhitahetukiccamaniṭṭhitapaccayakiccaṃ, ubhayakiccamasampattaṃ, sakiccakkhaṇe paccuppannaṃ. Janako hetu, upatthambhako paccayo, tesaṃ uppādanaṃ upatthambhanañca kiccaṃ. Yathā bījassa aṅkuruppādanaṃ pathavīādīnañca tadupatthambhanaṃ kammassa kaṭattārūpavipākuppādanaṃ āhārādīnaṃ tadupatthambhanaṃ, evaṃ ekekassa kalāpassa cittuppādassa ca janakānaṃ kammānantarādipaccayabhūtānaṃ upatthambhakānañca sahajātapurejātapacchājātānaṃ kiccaṃ yathāsambhavaṃ yojetabbaṃ. Tattha uppādakkhaṇe hetukiccaṃ daṭṭhabbaṃ, tīsupi khaṇesu paccayakiccaṃ. Pathavīādīnaṃ sandhāraṇādikaṃ phassādīnaṃ phusanādikañca attano attano kiccaṃ sakiccaṃ, tassa karaṇakkhaṇo sakiccakkhaṇo. Saha vā kiccena sakiccaṃ, yasmiṃ khaṇe sakiccaṃ rūpaṃ vā arūpaṃ vā hoti, so sakiccakkhaṇo, tasmiṃ khaṇe paccuppannaṃ.

6. Ettakamevāti ‘‘tesaṃ tesa’’nti iminā āmeḍitavacanena abhibyāpanatthena vuttatthameva. ‘‘Aparassa aparassā’’ti dīpanaṃ aparadīpanaṃ. Pariyesatūti etena pariyesanāya aniṭṭhanāmanivattanassa akāraṇabhāvaṃ dasseti. Kammadosena hi cittavipallāsadosena ca gūthabhakkhapāṇādayo ummattakādayo ca pariyeseyyuṃ diṭṭhivipallāsena ca yonakādayo na ārammaṇassa pariyesitabbasabhāvattā, apariyesitabbasabhāvattā pana etassa aniṭṭhamicceva nāmanti attho.

Sampattivirahatoti rūpādīnaṃ devamanussasampattibhave kusalakammaphalatā samiddhasobhanatā ca sampatti, tabbirahatoti attho. Tato eva taṃ na pariyesitabbanti. Sobhanāni ca kānici hatthirūpādīni akusalakammanibbattāni na tesaṃyeva hatthiādīnaṃ sukhassa hetubhāvaṃ gacchantīti tesaṃ saṅgaṇhanatthaṃ ‘‘akanta’’nti vuttaṃ. Tassa tasseva hi sattassa attanā katena kusalena nibbattaṃ sukhassa paccayo hoti, akusalena nibbattaṃ dukkhassa. Tasmā kammajānaṃ iṭṭhāniṭṭhatā kammakārakasattassa vasena yojanārahā siyā. Aṭṭhakathāyaṃ pana ‘‘kusalakammajaṃ aniṭṭhaṃ nāma natthī’’ti idameva vuttaṃ, na vuttaṃ ‘‘akusalakammajaṃ iṭṭhaṃ nāma natthī’’ti. Tena akusalakammajampi sobhanaṃ parasattānaṃ iṭṭhanti anuññātaṃ bhavissati. Kusalakammajaṃ pana sabbesaṃ iṭṭhamevāti vadanti. Tiracchānagatānaṃ pana kesañci manussarūpaṃ amanāpaṃ, yato te disvāva palāyanti. Manussā ca devatārūpaṃ disvā bhāyanti, tesampi vipākaviññāṇaṃ taṃ rūpaṃ ārabbha kusalavipākaṃ uppajjati, tādisassa pana puññassa abhāvā na tesaṃ tattha abhirati hotīti adhippāyo. Kusalakammajassa pana aniṭṭhassābhāvo viya akusalakammajassa sobhanassa iṭṭhassa abhāvo vattabbo. Hatthiādīnampi hi akusalakammajaṃ manussānaṃ akusalavipākasseva ārammaṇaṃ, kusalakammajaṃ pana pavatte samuṭṭhitaṃ kusalavipākassa. Iṭṭhārammaṇena pana vomissakattā appakaṃ akusalakammajaṃ bahulaṃ akusalavipākuppattiyā kāraṇaṃ na bhavissatīti sakkā vattunti. Vipākaṃ pana katthaci na sakkā vañcetunti vipākavasena iṭṭhāniṭṭhārammaṇavavatthānaṃ suṭṭhu vuttaṃ. Tasmā taṃ anugantvā sabbattha iṭṭhāniṭṭhatā yojetabbā.

Aniṭṭhā pañca kāmaguṇāti kasmā vuttaṃ, nanu ‘‘cakkhuviññeyyāni rūpāni iṭṭhānī’’ti (ma. ni. 1.166; 2.155; 3.190; saṃ. ni. 5.30) evamādinā iṭṭhāneva rūpādīni ‘‘kāmaguṇā’’ti vuttānīti? Kāmaguṇasadisesu kāmaguṇavohārato, sadisatā ca rūpādibhāvoyeva, na iṭṭhatā. ‘‘Aniṭṭhā’’ti vā vacanena akāmaguṇatā dassitāti kāmaguṇavisabhāgā rūpādayo ‘‘kāmaguṇā’’ti vuttā asive ‘‘sivā’’ti vohāro viya. Sabbāni vā iṭṭhāniṭṭhāni rūpādīni taṇhāvatthubhāvato kāmaguṇāyeva. Vuttañhi ‘‘rūpā loke piyarūpaṃ sātarūpa’’ntiādi (dī. ni. 2.400; ma. ni. 1.133; vibha. 203). Atisayena pana kāmanīyattā suttesu ‘‘kāmaguṇā’’ti iṭṭhāni rūpādīni vuttānīti.

Dvīsupi hīnapaṇītapadesu ‘‘akusalakammajavasena kusalakammajavasenā’’ti vacanaṃ ‘‘tesaṃ tesaṃ sattāna’’nti sattavasena niyametvā vibhajitattā, ayañcattho ‘‘tesaṃ tesa’’nti avayavayoge sāmivacanaṃ katvā vuttoti veditabbo. Sattasantānapariyāpannesu kammajaṃ visiṭṭhanti ‘‘kammajavasenā’’ti vuttaṃ. Yadi pana tehi tehīti etasmiṃ atthe tesaṃ tesanti sāmivacanaṃ, visayavisayīsambandhe vā, na kammajavaseneva rūpādīni vibhattāni, sabbesaṃ pana indriyabaddhānaṃ vasena vibhattānīti viññāyanti. Ettha ca pākaṭehi rūpādīhi nayo dassitoti cakkhādīsupi hīnapaṇītatā yojetabbā.

Manāpapariyantanti manāpaṃ pariyantaṃ mariyādābhūtaṃ pañcasu kāmaguṇesu vadāmīti attho. Kiṃ kāraṇanti? Yasmā te ekaccassa manāpā honti, ekaccassa amanāpā, yassa yeva manāpā, tassa teva paramā, tasmā tassa tassa ajjhāsayavasena kāmaguṇānaṃ paramatā hoti, na tesaṃyeva sabhāvato.

Evanti imasmiṃ sutte vuttanayena. Ekasmiṃyeva assādanakujjhanato ārammaṇasabhāvasseva iṭṭhāniṭṭhābhāvato aniṭṭhaṃ ‘‘iṭṭha’’nti gahaṇato ca, iṭṭhaṃ ‘‘aniṭṭha’’nti gahaṇato ca iṭṭhāniṭṭhaṃ nāma pāṭiyekkaṃ paṭivibhattaṃ natthīti attho. Saññāvipallāsena cātiādinā nibbāne viya aññesu ārammaṇesu saññāvipallāsena iṭṭhāniṭṭhaggahaṇaṃ hoti. Pittummattādīnaṃ khīrasakkarādīsu dosussadasamuṭṭhitasaññāvipallāsavasena tittaggahaṇaṃ viyāti imamatthaṃ sandhāya manāpapariyantatā vuttāti dasseti.

Vibhattaṃ atthīti ca vavatthitaṃ atthīti attho, aṭṭhakathācariyehi vibhattaṃ pakāsitanti vā. Tañca majjhimakasattassa vasena vavatthitaṃ pakāsitañca, aññesañca vipallāsavasena idaṃ iṭṭhaṃ aniṭṭhañca hotīti adhippāyo. Evaṃ vavatthitassa paniṭṭhāniṭṭhassa aniṭṭhaṃ iṭṭhanti ca gahaṇe na kevalaṃ saññāvipallāsova kāraṇaṃ, dhātukkhobhavasena indriyavikārāpattiādinā kusalākusalavipākuppattihetubhāvopīti sakkā vattuṃ. Tathā hi sītudakaṃ ghammābhitattānaṃ kusalavipākassa kāyaviññāṇassa hetu hoti, sītābhibhūtānaṃ akusalavipākassa. Tūlapicusamphasso vaṇe dukkho nivaṇe sukho, mudutaruṇahatthasambāhanañca sukhaṃ uppādeti, teneva hatthena paharaṇaṃ dukkhaṃ, tasmā vipākavasena ārammaṇavavatthānaṃ yuttaṃ.

Kiñcāpītiādinā satipi saññāvipallāse buddharūpadassanādīsu kusalavipākasseva gūthadassanādīsu ca akusalavipākassa uppattiṃ dassento tena vipākena ārammaṇassa iṭṭhāniṭṭhataṃ dasseti. Vijjamānepi saññāvipallāse ārammaṇena vipākaniyamadassanaṃ ārammaṇaniyamadassanatthameva katanti.

Apica dvāravasenapītiādinā dvārantare dukkhassa sukhassa ca paccayabhūtassa dvārantare sukhadukkhavipākuppādanato vipākena ārammaṇaniyamadassanena ekasmiṃyeva ca dvāre samānasseva maṇiratanādiphoṭṭhabbassa saṇikaṃ phusane pothane ca sukhadukkhuppādanato vipākavasena iṭṭhāniṭṭhatā dassitāti viññāyati.

Heṭṭhimanayoti majjhimakasattassa vipākassa ca vasena vavatthitaṃ ārammaṇaṃ gahetvā ‘‘tesaṃ tesaṃ sattānaṃ uññāta’’nti (vibha. 6) ca ādinā vuttanayo. Sammutimanāpanti majjhimakasattassa vipākassa ca vasena sammataṃ vavatthitaṃ manāpaṃ, taṃ pana sabhāveneva vavatthitanti abhinditabbatova na bhindatīti adhippāyo. Saññāvipallāsena nerayikādīhipi puggalehi manāpanti gahitaṃ puggalamanāpaṃ ‘‘taṃ taṃ vā panā’’tiādinā bhindati. Vemānikapetarūpampi akusalakammajattā kammakāraṇādidukkhavatthubhāvato ca ‘‘manussarūpato hīna’’nti vuttaṃ.

7. Oḷārikarūpānaṃ vatthārammaṇapaṭighātavasena supariggahitatā, sukhumānaṃ tathā abhāvato duppariggahitatā ca yojetabbā. Duppariggahaṭṭheneva lakkhaṇaduppaṭivijjhanatā daṭṭhabbā. Dasavidhanti ‘‘dūre’’ti avuttassa dassanatthaṃ vuttaṃ. Vuttampi pana okāsato dūre hotiyeva.

Heṭṭhimanayoti ‘‘itthindriyaṃ…pe… idaṃ vuccati rūpaṃ santike’’ti (vibha. 7) evaṃ lakkhaṇato dvādasahatthavasena vavatthitaokāsato ca dassetvā niyyātitanayo. So lakkhaṇokāsavasena dūrasantikena saha gahetvā niyyātitattā bhindamāno missakaṃ karonto gato. Atha vā bhindamānoti sarūpadassanena lakkhaṇato yevāpanakena okāsatoti evaṃ lakkhaṇato okāsato ca visuṃ karonto gatoti attho. Atha vā lakkhaṇato santikadūrānaṃ okāsato dūrasantikabhāvakaraṇena santikabhāvaṃ bhinditvā dūrabhāvaṃ, dūrabhāvañca bhinditvā santikabhāvaṃ karonto pavattoti ‘‘bhindamāno gato’’ti vuttaṃ. Idha panāti ‘‘taṃ taṃ vā pana rūpaṃ upādāya upādāyā’’ti idha purimanayena lakkhaṇato dūraṃ okāsato santikabhāvakaraṇena na bhindati bhagavā, na ca okāsadūrato visuṃ karaṇena, nāpi okāsadūrena vomissakakaraṇenāti attho. Kiṃ pana karotīti? Okāsato dūrameva bhindati. Ettha pana na pubbe vuttanayena tidhā attho daṭṭhabbo. Na hi okāsato dūraṃ lakkhaṇato santikaṃ karoti, lakkhaṇato vā visuṃ tena vā vomissakanti. Okāsato dūrassa pana okāsatova santikabhāvakaraṇaṃ idha ‘‘bhedana’’nti veditabbaṃ. Idha pana na lakkhaṇato dūraṃ bhindatīti etthāpi vā na pubbe vuttanayena tidhā bhedassa akaraṇaṃ vuttaṃ, lakkhaṇato santikadūrānaṃ pana lakkhaṇato upādāyupādāya dūrasantikabhāvo natthīti lakkhaṇato dūrassa lakkhaṇatova santikabhāvākaraṇaṃ lakkhaṇato dūrassa abhedananti daṭṭhabbaṃ. Purimanayo viya ayaṃ nayo na hotīti ettakameva hi ettha dassetīti bhindamānoti ettha ca aññathā bhedanaṃ vuttaṃ, bhedanaṃ idha ca aññathā vuttanti.

Rūpakkhandhaniddesavaṇṇanā niṭṭhitā.

2. Vedanākkhandhaniddesavaṇṇanā

8. Cakkhādayo pasādā oḷārikamanomayattabhāvapariyāpannā kāyavohāraṃ arahantīti tabbatthukā adukkhamasukhā ‘‘kāyikā’’ti pariyāyena vuttā, na kāyapasādavatthukattā. Na hi cakkhādayo kāyapasādā hontīti. Santativasena khaṇādivasena cāti ettha addhāsamayavasena atītādibhāvassa avacanaṃ sukhādivasena bhinnāya atītādibhāvavacanato. Na hi sukhāyeva addhāvasena samayavasena ca atītādikā hoti, tathā dukkhā adukkhamasukhā ca kāyikacetasikādibhāvena bhinnā. Tena vedanāsamudayo addhāsamayavasena atītādibhāvena vattabbataṃ arahati samudāyassa tehi paricchinditabbattā, vedanekadesā pana ettha gahitāti te santatikhaṇehi paricchedaṃ arahanti tattha tathāparicchinditabbānaṃ gahitattāti. Ekasantatiyaṃ pana sukhādianekabhedasabbhāvena tesu yo bhedo paricchinditabbabhāvena gahito, tassa ekappakārassa pākaṭassa paricchedikā taṃsahitadvārālambanappavattā, avicchedena taduppādakekavidhavisayasamāyogappavattā ca santati bhavituṃ arahatīti tassa bhedantaraṃ anāmasitvā paricchedakabhāvena gahaṇaṃ kataṃ. Lahuparivattino vā dhammā parivattaneneva paricchedaṃ arahantīti santatikhaṇavasena paricchedo vutto. Pubbantāparantamajjhagatāti etena hetupaccayakiccavasena vuttanayaṃ dasseti.

11. Kilesaggisampayogato sadarathā. Etena sabhāvato oḷārikataṃ dasseti, dukkhavipākaṭṭhenāti etena oḷārikavipākanipphādanena kiccato. Kammavegakkhittā kammapaṭibaddhabhūtā ca kāyakammādibyāpāravirahato nirussāhā vipākā, saussāhā ca kiriyā avipākā. Savipākā ca sagabbhā viya oḷārikāti tabbipakkhato avipākā sukhumāti vuttā.

Asātaṭṭhenāti amadhuraṭṭhena. Tena sātapaṭipakkhaṃ aniṭṭhasabhāvaṃ dasseti. Dukkhaṭṭhenāti dukkhamaṭṭhena. Tena dukkhānaṃ santāpanakiccaṃ dasseti. ‘‘Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti (ma. ni. 2.88; saṃ. ni. 4.267) vacanato adukkhamasukhā pharaṇasabhāvavirahato asantānaṃ kāmarāgapaṭighānusayānaṃ anusayanassa aṭṭhānattā santā, sukhe nikantiṃ pariyādāya adhigantabbattā padhānabhāvaṃ nītāti paṇītāti. Tathā anadhigantabbā ca kāmāvacarajātiādisaṅkaraṃ akatvā samānajātiyaṃ ñāṇasampayuttavippayuttādike samānabhede sukhato paṇītāti yojetabbā. Upabrūhitānaṃ dhātūnaṃ paccayabhāvena sukhā khobheti vibādhitānaṃ paccayabhāvena dukkhā ca. Ubhayampi kāyaṃ byāpentaṃ viya uppajjatīti pharati. Madayamānanti madaṃ karontaṃ. Chādayamānanti icchaṃ uppādentaṃ, avattharamānaṃ vā. Ghammābhitattassa sītodakaghaṭena āsittassa yathā kāyo upabrūhito hoti, evaṃ sukhasamaṅginopīti katvā ‘‘āsiñcamānaṃ viyā’’ti vuttaṃ. Ekattanimitteyevāti pathavīkasiṇādike ekasabhāve eva nimitte. Caratīti nānāvajjane javane vedanā viya vipphandanarahitattā sukhumā.

Adhippāye akusalatāya akovido. Kusalattike…pe… āgatattāti ‘‘kusalākusalā vedanā oḷārikā, abyākatā vedanā sukhumā’’ti evaṃ āgatattā. Bhūmantarabhede dassetuṃ ‘‘yampī’’tiādi āraddhaṃ. Iminā nīhārenāti etena ‘‘kāmāvacarasukhato kāmāvacarupekkhā sukhumā’’tiādinā sabhāvādibhedena ca oḷārikasukhumabhāvaṃ tatra tatreva kathento na bhindatīti nayaṃ dasseti.

Lokiyalokuttaramissakā kathitā, tasmā ekantapaṇīte hīnapaṇītānaṃ uddhaṭattā evameva ekantahīne ca yathāsambhavaṃ hīnapaṇītatā uddharitabbāti anuññātaṃ hotīti ubhayattha taduddharaṇe na kukkuccāyitabbanti attho.

Akusalānaṃ kusalādīhi sukhumattābhāvato pāḷiyā āgatassa aparivattanīyabhāvena ‘‘heṭṭhimanayo na oloketabbo’’ti vuttanti vadanti, taṃtaṃvāpanavasena kathanepi parivattanaṃ natthīti na parivattanaṃ sandhāya ‘‘heṭṭhimanayo na oloketabbo’’ti vuttaṃ, heṭṭhimanayassa pana vuttattā avuttanayaṃ gahetvā ‘‘taṃ taṃ vā panā’’ti vattuṃ yuttanti ‘‘heṭṭhimanayo na oloketabbo’’ti vuttanti veditabbo. Bahuvipākā akusalā dosussannatāya oḷārikā, tathā appavipākā kusalā. Mandadosattā appavipākā akusalā sukhumā, tathā bahuvipākā kusalā ca. Oḷārikasukhumanikantivatthubhāvato kāmāvacarādīnaṃ oḷārikasukhumatā. Sāpīti bhāvanāmayāya bhedanena dānamayasīlamayānañca paccekaṃ bhedanaṃ nayato dassitanti veditabbaṃ. Sāpīti vā tividhāpīti yojetabbaṃ.

13. Jātiādivasena asamānakoṭṭhāsatā visabhāgaṭṭho. Dukkhavipākatādivasena asadisakiccatā, asadisasabhāvatā vā visaṃsaṭṭho, na asampayogo. Yadi siyā, dūravipariyāyena santikaṃ hotīti saṃsaṭṭhaṭṭhena santikatā āpajjati, na ca vedanāya vedanāsampayogo atthi. Santikapadavaṇṇanāya ca ‘‘sabhāgaṭṭhena sarikkhaṭṭhena cā’’ti vakkhatīti vuttanayeneva attho veditabbo.

Na dūrato santikaṃ uddharitabbanti kasmā vuttaṃ, kiṃ yathā santikato akusalato akusalā dūreti uddharīyati, tathā tato dūrato kusalato kusalā santiketi uddharituṃ na sakkāti? Na sakkā. Tathā hi sati kusalā kusalāya santiketi katvā santikato santikatā eva uddharitā siyā, tathā ca sati santikasantikataratāvacanameva āpajjati, upādāyupādāya dūrasantikatāva idha vuccati, tasmā dūrato dūruddharaṇaṃ viya santikato santikuddharaṇañca na sakkā kātuṃ dūradūrataratāya viya santikasantikataratāya ca anadhippetattā. Atha pana vadeyya ‘‘na kusalā kusalāya eva santiketi uddharitabbā, atha kho yato sā dūre, tassā akusalāyā’’ti, tañca natthi. Na hi akusalāya kusalā kadāci santike atthīti. Athāpi vadeyya ‘‘yā akusalā kusalāya santike, sā tato dūrato kusalato uddharitabbā’’ti, tadapi natthi. Na hi kusale akusalā atthi, yā tato santiketi uddhariyeyya, tasmā idha vuttassa dūrassa dūrato accantavisabhāgattā dūre santikaṃ natthīti na sakkā dūrato santikaṃ uddharituṃ, santike panidha vutte bhinne tattheva dūraṃ labbhatīti āha ‘‘santikato pana dūraṃ uddharitabba’’nti.

Upādāyupādāya dūrato ca santikaṃ na sakkā uddharituṃ. Lobhasahagatāya dosasahagatā dūre lobhasahagatā santiketi hi vuccamāne santikatova santikaṃ uddharitaṃ hoti. Tathā dosasahagatāya lobhasahagatā dūre dosasahagatā santiketi etthāpi sabhāgato sabhāgantarassa uddhaṭattā, na ca sakkā ‘‘lobhasahagatāya dosasahagatā dūre sā eva ca santike’’ti vattuṃ dosasahagatāya santikabhāvassa akāraṇattā, tasmā visabhāgatā bhedaṃ aggahetvā na pavattatīti sabhāgābyāpakattā dūratāya dūrato santikuddharaṇaṃ na sakkā kātuṃ. Na hi dosasahagatā akusalasabhāgaṃ sabbaṃ byāpetvā pavattatīti. Sabhāgatā pana bhedaṃ antogadhaṃ katvā pavattatīti visabhāgabyāpakattā santikatāya santikato dūruddharaṇaṃ sakkā kātuṃ. Akusalatā hi lobhasahagatādisabbavisabhāgabyāpikāti. Tenāha ‘‘na dūrato santikaṃ uddharitabba’’ntiādi.

Vedanākkhandhaniddesavaṇṇanā niṭṭhitā.

3. Saññākkhandhaniddesavaṇṇanā

17. Cakkhusamphassajā saññāti ettha yadipi vatthuto phassassa nāmaṃ phassato ca saññāya, vatthuvisiṭṭhaphassena pana visiṭṭhasaññā vatthunā ca visiṭṭhā hoti phassassa viya tassāpi tabbatthukattāti ‘‘vatthuto nāma’’nti vuttaṃ. Paṭighasamphassajā saññāti etthāpi yathā phasso vatthārammaṇapaṭighaṭṭanena uppanno, tathā tato jātasaññāpīti ‘‘vatthārammaṇato nāma’’nti vuttaṃ. Ettha ca paṭighajo samphasso, paṭighaviññeyyo vā samphasso paṭighasamphassoti uttarapadalopaṃ katvā vuttanti veditabbaṃ.

Viññeyyabhāve vacanaṃ adhikicca pavattā, vacanādhīnā vā arūpakkhandhā, adhivacanaṃ vā etesaṃ pakāsanaṃ atthīti ‘‘adhivacanā’’ti vuccanti, tatojo samphasso adhivacanasamphasso, samphassoyeva vā yathāvuttehi atthehi adhivacano ca samphasso cāti adhivacanasamphasso, adhivacanaviññeyyo vā samphasso adhivacanasamphasso, tato tasmiṃ vā jātā adhivacanasamphassajā. Pañcadvārikasamphassepi yathāvutto attho sambhavatīti tena pariyāyena tatojāpi saññā ‘‘adhivacanasamphassajā’’ti vuttā. Yathā pana aññappakārāsambhavato manosamphassajā nippariyāyena ‘‘adhivacanasamphassajā’’ti vuccati, na evaṃ ayaṃ paṭighasamphassajā āveṇikappakārantarasambhavatoti adhippāyo.

Yadi evaṃ cattāro khandhāpi yathāvuttasamphassato jātattā ‘‘adhivacanasamphassajā’’ti vattuṃ yuttā, saññāva kasmā evaṃ vuttāti? Tiṇṇaṃ khandhānaṃ atthavasena attano pattampi nāmaṃ yattha pavattamāno adhivacanasamphassaja-saddo niruḷhatāya dhammābhilāpo hoti, tassā saññāya eva āropetvā sayaṃ nivattanaṃ hoti. Tenāha ‘‘tayo hi arūpino khandhā’’tiādi. Atha vā saññāya paṭighasamphassajāti aññampi visiṭṭhaṃ nāmaṃ atthīti adhivacanasamphassajānāmaṃ tiṇṇaṃyeva khandhānaṃ bhavituṃ arahati. Te pana attano nāmaṃ saññāya datvā nivattāti imamatthaṃ sandhāyāha ‘‘tayo hi arūpino khandhā’’tiādi. Pañcadvārikasaññā oloketvāpi jānituṃ sakkāti idaṃ tena tenādhippāyena hatthavikārādikaraṇe tadadhippāyavijānananimittabhūtā viññatti viya rajjitvā olokanādīsu rattatādivijānananimittaṃ olokanaṃ cakkhuviññāṇavisayasamāgame pākaṭaṃ hotīti taṃsampayuttāya saññāyapi tathāpākaṭabhāvaṃ sandhāya vuttaṃ.

Rajjitvā olokanādivasena pākaṭā javanappavattā bhavituṃ arahatīti etissā āsaṅkāya nivattanatthaṃ ‘‘pasādavatthukā evā’’ti āha. Aññaṃ cintentanti yaṃ pubbe tena cintitaṃ ñātaṃ, tato aññaṃ cintentanti attho.

Saññākkhandhaniddesavaṇṇanā niṭṭhitā.

4. Saṅkhārakkhandhaniddesavaṇṇanā

20. Heṭṭhimakoṭiyāti ettha bhummaniddesova. Tattha hi padhānaṃ dassitanti. Yadi evaṃ uparimakoṭiyā taṃ na dassitanti āpajjatīti? Nāpajjati, uparimakoṭigatabhāvena vinā heṭṭhimakoṭigatabhāvābhāvato. Heṭṭhimakoṭi hi sabbabyāpikāti. Dutiye karaṇaniddeso, heṭṭhimakoṭiyā āgatāti sambandho. Purimepi vā ‘‘heṭṭhimakoṭiyā’’ti yaṃ vuttaṃ, tañca padhānasaṅkhāradassanavasenāti sambandhakaraṇena karaṇaniddesova. Taṃsampayuttā saṅkhārāti ekūnapaññāsappabhede saṅkhāre āha. Gahitāva honti tappaṭibaddhattā.

Saṅkhārakkhandhaniddesavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Samuggama-saddo sañjātiyaṃ ādiuppattiyaṃ niruḷho. Taṃtaṃpaccayasamāyoge hi purimabhavasaṅkhātā purimantato uddhaṅgamanaṃ samuggamo, sandhiyaṃ vā paṭisandhiyaṃ uggamo samuggamo. So pana yattha pañcakkhandhā paripuṇṇā samuggacchanti, tattheva dassito. Etena nayena aparipuṇṇakhandhasamuggamo ekavokāracatuvokāresu sakkā viññātunti. Atha vā yathādhigatānaṃ pañcannampi khandhānaṃ saha uggamo uppatti samuggamo. Etasmiṃ atthe vikaluppatti asaṅgahitā hoti. Himavantappadese jātimantaeḷakalomaṃ jātiuṇṇā. Sappimaṇḍabindūti evaṃ etthāpi bindu-saddo yojetabbo. Evaṃvaṇṇappaṭibhāganti evaṃvaṇṇaṃ evaṃsaṇṭhānañca. Paṭibhajanaṃ vā paṭibhāgo, sadisatābhajanaṃ sadisatāpattīti attho. Evaṃvidho vaṇṇappaṭibhāgo etassāti evaṃvaṇṇappaṭibhāgaṃ.

Santatisīsānīti santatimūlāni, santatikoṭṭhāsā vā. Anekindriyasamāhārabhāvato hi padhānaṅgaṃ ‘‘sīsa’’nti vuccati, evaṃ vatthudasakādikoṭṭhāsā anekarūpasamudāyabhūtā ‘‘sīsānī’’ti vuttānīti.

Pañcakkhandhā paripuṇṇā hontīti gaṇanāpāripūriṃ sandhāya vuttaṃ, na tassa tassa khandhassa paripuṇṇataṃ. Kammasamuṭṭhānapaveṇiyā vuttattā ‘‘utucittāhārajapaveṇī ca ettakaṃ kālaṃ atikkamitvā hotī’’tiādinā vattabbā siyā, taṃ pana ‘‘pubbāparato’’ti ettha vakkhatīti akathetvā kammajapaveṇī ca na sabbā vuttāti avuttaṃ dassetuṃ opapātikasamuggamo nāma dassito. Evaṃ…pe… pañcakkhandhā paripuṇṇā hontīti paripuṇṇāyatanānaṃ vasena nayo dassito, aparipuṇṇāyatanānaṃ pana kāmāvacarānaṃ rūpāvacarānaṃ parihīnāyatanassa vasena santatisīsahāni veditabbā.

Pubbāparatoti ayaṃ vicāraṇā na pañcannaṃ khandhānaṃ uppattiyaṃ, atha kho tesaṃ rūpasamuṭṭhāpaneti daṭṭhabbā. Taṃ dassento āha ‘‘evaṃ panā’’tiādi. Apacchāapure uppannesūti etena saṃsayakāraṇaṃ dasseti. Sahuppannesu hi idameva paṭhamaṃ rūpaṃ samuṭṭhāpeti, idaṃ pacchāti adassitaṃ na sakkā viññātuṃ. Ettha ca ‘‘pubbāparato’’ti etissā vicāraṇāya vatthubhāvena paṭisandhiyaṃ uppannā pavattā pañcakkhandhā gahitā. Tattha ca niddhāraṇe bhummaniddesoti ‘‘rūpaṃ paṭhamaṃ rūpaṃ samuṭṭhāpetī’’ti āha. Aññathā bhāvenabhāvalakkhaṇatthe bhummaniddese sati rūpassa rūpasamuṭṭhāpanakkhaṇe kammassapi rūpasamuṭṭhānaṃ vadantīti ubhayanti vattabbaṃ siyāti. Rūpārūpasantatiñca gahetvā ayaṃ vicāraṇā pavattāti ‘‘rūpaṃ paṭhamaṃ rūpaṃ samuṭṭhāpetī’’ti vuttaṃ. Aññathā paṭisandhikkhaṇe eva vijjamāne gahetvā vicāraṇāya kariyamānāya arūpassa rūpasamuṭṭhāpanameva natthīti pubbāparasamuṭṭhāpanavicāraṇāva idha na upapajjatīti vattabbaṃ siyāti. Vatthu uppādakkhaṇe dubbalaṃ hotīti sabbarūpānaṃ uppādakkhaṇe dubbalataṃ sandhāya vuttaṃ. Tadā hi taṃ pacchājātapaccayarahitaṃ āhārādīhi ca anupatthaddhanti ‘‘dubbala’’nti vuttaṃ. Kammavegakkhittattāti idaṃ satipi bhavaṅgassa kammajabhāve sāyaṃ vipākasantati paṭisandhikkhaṇe purimabhavaṅgasamuṭṭhāpakato aññena kammunā khittā viya appatiṭṭhitā, tato parañca samānasantatiyaṃ anantarapaccayaṃ purejātapaccayañca labhitvā patiṭṭhitāti imamatthaṃ sandhāya vuttaṃ.

Paveṇī ghaṭiyatīti cakkhādivatthusantati ekasmiṃ vijjamāne eva aññassa nirodhuppattivasena ghaṭiyati, na cutipaṭisandhinissayavatthūnaṃ viya vicchedappavattīti attho. Aṅgatoti jhānaṅgato. Jhānaṅgāni hi cittena saha rūpasamuṭṭhāpakāni, tesaṃ anubaladāyakāni maggaṅgādīni tesu vijjamānesu visesarūpappavattidassanato. Atha vā yāni cittaṅgāni cetanādīni cittassa rūpasamuṭṭhāpane aṅgabhāvaṃ sahāyabhāvaṃ gacchanti, tesaṃ baladāyakehi jhānaṅgādīhi aparihīnanti attho. Tato parihīnattā hi cakkhuviññāṇādīni rūpaṃ na samuṭṭhāpentīti. Yo pana vadeyya ‘‘paṭisandhicittena sahajātavatthu tassa ṭhitikkhaṇe ca bhaṅgakkhaṇe ca purejātanti katvā paccayavekallābhāvato tasmiṃ khaṇadvaye rūpaṃ samuṭṭhāpetū’’ti, taṃ nivārento āha ‘‘yadi hi citta’’ntiādi. Tattha ṭhitibhaṅgakkhaṇesupi tesaṃ dhammānaṃ vatthu purejātaṃ na hotīti na vattabbamevetanti anujāni, tatthāpi dosaṃ dasseti. Yadi tadā rūpaṃ samuṭṭhāpeyya, tava matena paṭisandhicittampi samuṭṭhāpeyya, tadā pana rūpuppādanameva natthi. Yadā ca rūpuppādanaṃ, tadā uppādakkhaṇe tava matenapi paccayavekallameva paṭisandhikkhaṇe purejātanissayābhāvato, tasmā paṭisandhicittaṃ rūpaṃ na samuṭṭhāpetīti ayamettha adhippāyo. Uppādakkhaṇe aṭṭha rūpāni gahetvā uṭṭhahati. Kasmā? Arūpadhammānaṃ anantarādipaccayavasena savegānaṃ paripuṇṇabalānameva uppattito.

Avisayatāyāti agatapubbassa gāmassa āgantukassa avisayabhāvato. Appahutatāyāti tattha tassa anissarabhāvato. Cittasamuṭṭhāna…pe… ṭhitānīti idaṃ yehākārehi cittasamuṭṭhānarūpānaṃ cittacetasikā paccayā honti, tehi sabbehi paṭisandhiyaṃ cittacetasikā samatiṃsakammajarūpānaṃ yathāsambhavaṃ paccayā hontīti katvā vuttaṃ.

Vaṭṭamūlanti taṇhā avijjā vuccati. Cuticittena uppajjamānaṃ rūpaṃ tato purimatarehi uppajjamānaṃ viya na bhavantare uppajjatīti vaṭṭamūlassa vūpasantattā anuppatti vicāretabbā.

Rūpassa natthitāyāti rūpānaṃ nissaraṇattā arūpassa, virāgavasena pahīnattā uppādetabbassa abhāvaṃ sandhāya vuttaṃ. Rūpokāse vā rūpaṃ atthīti katvā rūpapaccayānaṃ rūpuppādanaṃ hoti, arūpaṃ pana rūpassa okāso na hotīti yasmiṃ rūpe sati cittaṃ aññaṃ rūpaṃ uppādeyya, tadeva tattha natthīti attho. Purimarūpassapi hi paccayabhāvo atthi puttassa pitisadisatādassanatoti.

Utu pana paṭhamaṃ rūpaṃ samuṭṭhāpeti paṭisandhicittassa ṭhitikkhaṇe samuṭṭhāpanatoti adhippāyo. Utu nāma cesa dandhanirodhotiādi utussa ṭhānakkhaṇe uppādane kāraṇadassanatthaṃ arūpānaṃ uppādakāladassanatthañca vuttaṃ. Dandhanirodhattā hi so ṭhitikkhaṇe balavāti tadā rūpaṃ samuṭṭhāpeti, tasmiṃ dharante eva khippanirodhattā soḷasasu cittesu uppannesu paṭisandhianantaraṃ cittaṃ utunā samuṭṭhite rūpe puna samuṭṭhāpetīti adhippāyo. Tasmiṃ dharante eva soḷasa cittāni uppajjitvā nirujjhantīti etena pana vacanena yadi uppādanirodhakkhaṇā dharamānakkhaṇe eva gahitā, ‘‘soḷasacittakkhaṇāyukaṃ rūpa’’nti vuttaṃ hoti, athuppādakkhaṇaṃ aggahetvā nirodhakkhaṇova gahito, ‘‘sattarasacittakkhaṇāyuka’’nti, sace nirodhakkhaṇaṃ aggahetvā uppādakkhaṇo gahito, ‘‘adhikasoḷasacittakkhaṇāyuka’’nti, yadi pana uppādanirodhakkhaṇā dharamānakkhaṇe na gahitā, ‘‘adhikasattarasacittakkhaṇāyuka’’nti. Yasmā pana ‘‘tesu paṭisandhianantara’’nti paṭisandhipi tassa dharamānakkhaṇe uppannesu gahitā, tasmā uppādakkhaṇo dharamānakkhaṇe gahitoti nirodhakkhaṇe aggahite adhikasoḷasacittakkhaṇāyukatā vakkhamānā, gahite vā soḷasacittakkhaṇāyukatā adhippetāti veditabbā.

Ojā kharāti savatthukaṃ ojaṃ sandhāyāha. Sabhāvato sukhumāya hi ojāya vatthuvasena atthi oḷārikasukhumatāti.

Cittañcevāti cittassa pubbaṅgamatāya vuttaṃ, taṃsampayuttakāpi pana rūpasamuṭṭhāpakā hontīti. Yathāha ‘‘hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’tiādi (paṭṭhā. 1.1.1). Cittanti vā cittuppādaṃ gaṇhāti, na kammacetanaṃ viya ekadhammameva avijjamānaṃ. Kammasamuṭṭhānañca taṃsampayuttehipi samuṭṭhitaṃ hotūti ce? Na, tehi samuṭṭhitabhāvassa avuttattā, avacanañca tesaṃ kenaci paccayena paccayabhāvābhāvato.

Addhānaparicchedatoti kālaparicchedato. Tattha ‘‘sattarasa cittakkhaṇā rūpassa addhā, rūpassa sattarasamo bhāgo arūpassā’’ti eso addhānaparicchedo adhippeto. Paṭisandhikkhaṇeti idaṃ nayadassanamattaṃ daṭṭhabbaṃ tato parampi rūpārūpānaṃ sahuppattisabbhāvato, na panetaṃ paṭisandhikkhaṇe asahuppattiabhāvaṃ sandhāya vuttanti daṭṭhabbaṃ, paṭisandhicittassa ṭhitibhaṅgakkhaṇesupi rūpuppattiṃ sayameva vakkhatīti. Phalappattanidassanena ca rūpārūpānaṃ asamānakālataṃ nidasseti, na sahuppādaṃ tadatthaṃ anāraddhattā. Sahuppādena pana asamānakālatā sukhadīpanā hotīti taṃdīpanatthameva sahuppādaggahaṇaṃ.

Yadi evaṃ rūpārūpānaṃ asamānaddhattā arūpaṃ ohāya rūpassa pavatti āpajjatīti etassā nivāraṇatthamāha ‘‘tattha kiñcāpī’’tiādi. Ekappamāṇāvāti nirantaraṃ pavattamānesu rūpārūpadhammesu nicchiddesu arūparahitaṃ rūpaṃ, rūparahitaṃ vā arūpaṃ natthīti katvā vuttaṃ. Ayañca kathā pañcavokāre kammajarūpappavattiṃ nibbānapaṭibhāganirodhasamāpattirahitaṃ sandhāya katāti daṭṭhabbā. Pade padanti attano pade eva padaṃ nikkhipanto viya lahuṃ lahuṃ akkamitvāti attho. Anohāyāti yāva cuti, tāva avijahitvā, cutikkhaṇe pana saheva nirujjhantīti. Yasmiñcaddhāne aññamaññaṃ anohāya pavatti, so ca paṭisandhicutiparicchinno ukkaṃsato etesaṃ addhāti. Evanti etena pubbe vuttaṃ avakaṃsato addhāpakāraṃ imañca saṅgaṇhātīti daṭṭhabbaṃ.

Ekuppādanānānirodhatoti etaṃ dvayamapi saha gahetvā rūpārūpānaṃ ‘‘ekuppādanānānirodhato’’ti eko daṭṭhabbākāro vuttoti daṭṭhabbo. Evaṃ ito paresupi. Pacchimakammajaṃ ṭhapetvāti tassa cuticittena saha nirujjhanato nānānirodho natthīti katvā vuttanti vadanti. Tassa pana ekuppādopi natthi heṭṭhā soḷasake pacchimassa bhaṅgakkhaṇe uppattivacanato. Yadi pana yassa ekuppādanānānirodhā dvepi na santi, taṃ ṭhapetabbaṃ. Sabbampi cittassa bhaṅgakkhaṇe uppannaṃ ṭhapetabbaṃ siyā, pacchimakammajassa pana uppattito parato cittesu pavattamānesu kammajarūpassa anuppattito vajjetabbaṃ gahetabbañca tadā natthīti ‘‘pacchimakammajaṃ ṭhapetvā’’ti vuttanti veditabbaṃ. Tato pubbe pana aṭṭhacattālīsakammajarūpapaveṇī atthīti tattha yaṃ cittassa uppādakkhaṇe uppannaṃ, taṃ aññassa uppādakkhaṇe nirujjhatīti ‘‘ekuppādanānānirodha’’nti gahetvā ṭhitibhaṅgakkhaṇesu uppannarūpāni vajjetvā evaṃ ekuppādanānānirodhato veditabbāti yojanā katāti daṭṭhabbā. Tañhi rūpaṃ arūpena, arūpañca tena ekuppādanānānirodhanti. Tattha saṅkhalikassa viya sambandho paveṇīti katvā aṭṭhacattālīsakammajiyavacanaṃ kataṃ, aññathā ekūnapaññāsakammajiyavacanaṃ kattabbaṃ siyā.

Nānuppāda…pe… pacchimakammajena dīpetabbāti tena sudīpanattā vuttaṃ. Etena hi nayena sakkā tato pubbepi ekassa cittassa bhaṅgakkhaṇe uppannarūpaṃ aññassapi bhaṅgakkhaṇe eva nirujjhatīti taṃ arūpena, arūpañca tena nānuppādaṃ ekanirodhanti viññātunti. Ubhayatthāpi pana aññassa cittassa ṭhitikkhaṇe uppannaṃ rūpaṃ aññassa ṭhitikkhaṇe, tassa ṭhitikkhaṇe uppajjitvā ṭhitikkhaṇe eva nirujjhanakaṃ arūpañca na saṅgahitaṃ, taṃ ‘‘nānuppādato nānānirodhato’’ti ettheva saṅgahaṃ gacchatīti veditabbaṃ. Catusantatikarūpena hi nānuppādanānānirodhatādīpanā ettha ṭhitikkhaṇe uppannassa dassitattā adassitassa vasena nayadassanaṃ hotīti. Samatiṃsakammajarūpesu eva ṭhitassapi gabbhe gatassa maraṇaṃ atthīti tesaṃ eva vasena pacchimakampi yojitaṃ. Amarā nāma bhaveyyuṃ, kasmā? Yathā channaṃ vatthūnaṃ pavatti, evaṃ taduppādakakammeneva bhavaṅgādīnañca tabbatthukānaṃ pavattiyā bhavitabbanti. Na hi taṃ kāraṇaṃ atthi, yena taṃ kammajesu ekaccaṃ pavatteyya, ekaccaṃ na pavatteyyāti. Tasmā āyuusmāviññāṇādīnaṃ jīvitasaṅkhārānaṃ anūnattā vuttaṃ ‘‘amarā nāma bhaveyyu’’nti.

‘‘Uppādakkhaṇe uppannaṃ aññassa uppādakkhaṇe nirujjhati, ṭhitikkhaṇe uppannaṃ aññassa ṭhitikkhaṇe, bhaṅgakkhaṇe uppannaṃ aññassa bhaṅgakkhaṇe nirujjhatī’’ti idaṃ aṭṭhakathāyaṃ āgatattā vuttanti adhippāyo. Attano panādhippāyaṃ uppādakkhaṇe uppannaṃ nirodhakkhaṇe, ṭhitikkhaṇe uppannañca uppādakkhaṇe, bhaṅgakkhaṇe uppannaṃ ṭhitikkhaṇe nirujjhatīti dīpetiyeva. Evañca katvā addhānaparicchede ‘‘taṃ pana sattarasamena cittena saddhiṃ nirujjhatī’’ti (vibha. aṭṭha. 26 pakiṇṇakakathā) vuttaṃ. Imāya pāḷiyā virujjhati, kasmā? Catusamuṭṭhānikarūpassapi samānāyukatāya bhavitabbattāti adhippāyo. Yathā pana etehi yojitaṃ, tathā rūpassa ekuppādanānānirodhatā nānuppādekanirodhatā ca natthiyeva.

Yā pana etehi rūpassa sattarasacittakkhaṇāyukatā vuttā, yā ca aṭṭhakathāyaṃ tatiyabhāgādhikasoḷasacittakkhaṇāyukatā, sā paṭiccasamuppādavibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 227) atītārammaṇāya cutiyā anantarā paccuppannārammaṇaṃ paṭisandhiṃ dassetuṃ ‘‘ettāvatā ekādasa cittakkhaṇā atītā honti, tathā pañcadasa cittakkhaṇā atītā honti, athāvasesapañcacittaekacittakkhaṇāyuke tasmiṃ yevārammaṇe paṭisandhicittaṃ uppajjatī’’ti dassitena soḷasacittakkhaṇāyukabhāvena virujjhati. Na hi sakkā ‘‘ṭhitikkhaṇe eva rūpaṃ āpāthamāgacchatī’’ti vattuṃ. Tathā hi sati na rūpassa ekādasa vā pañcadaseva vā cittakkhaṇā atītā, atha kho atirekaekādasapañcadasacittakkhaṇā. Tasmā yadipi pañcadvāre ṭhitippattameva rūpaṃ pasādaṃ ghaṭṭetīti yujjeyya, manodvāre pana uppādakkhaṇepi āpāthamāgacchatīti icchitabbametaṃ. Na hi manodvāre atītādīsu kiñci āpāthaṃ nāgacchatīti. Manodvāre ca evaṃ vuttaṃ ‘‘ekādasa cittakkhaṇā atītā, athāvasesapañcacittakkhaṇāyuke’’ti (vibha. aṭṭha. 227).

Yo cettha cittassa ṭhitikkhaṇo vutto, so ca atthi natthīti vicāretabbo. Cittayamake (yama. 2.cittayamaka.102) hi ‘‘uppannaṃ uppajjamānanti? Bhaṅgakkhaṇe uppannaṃ, no ca uppajjamāna’’nti ettakameva vuttaṃ, na vuttaṃ ‘‘ṭhitikkhaṇe bhaṅgakkhaṇe cā’’ti. Tathā ‘‘nuppajjamānaṃ nuppannanti? Bhaṅgakkhaṇe nuppajjamānaṃ, no ca nuppanna’’nti ettakameva vuttaṃ, na vuttaṃ ‘‘ṭhitikkhaṇe bhaṅgakkhaṇe cā’’ti. Evaṃ ‘‘na niruddhaṃ na nirujjhamānaṃ, na nirujjhamānaṃ na niruddha’’nti etesaṃ paripuṇṇavissajjane ‘‘uppādakkhaṇe anāgatañcā’’ti vatvā ‘‘ṭhitikkhaṇe’’ti avacanaṃ, atikkantakālavāre ca ‘‘bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkanta’’nti vatvā ‘‘ṭhitikkhaṇe’’ti avacanaṃ ṭhitikkhaṇābhāvaṃ cittassa dīpeti. Suttesupi hi ‘‘ṭhitassa aññathattaṃ paññāyatī’’ti tasseva (saṃ. ni. 3.38; a. ni. 3.47) ekassa aññathattābhāvato ‘‘yassā aññathattaṃ paññāyati, sā santatiṭhitī’’ti na na sakkā vattunti, vijjamānaṃ vā khaṇadvayasamaṅgiṃ ṭhitanti.

Yo cettha cittanirodhakkhaṇe rūpuppādo vutto, so ca vicāretabbo ‘‘yassa vā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti? Noti vutta’’nti (yama. 1.saccayamaka.136). Yo ca cittassa uppādakkhaṇe rūpanirodho vutto, so ca vicāretabbo ‘‘yassa kusalā dhammā uppajjanti, tassa abyākatā dhammā nirujjhantīti? Notiādi (yama. 3.dhammayamaka.163) vutta’’nti. Na ca cittasamuṭṭhānarūpameva sandhāya paṭikkhepo katoti sakkā vattuṃ cittasamuṭṭhānarūpādhikārassa abhāvā, abyākatasaddassa ca cittasamuṭṭhānarūpesveva appavattito. Yadi saṅkhārayamake kāyasaṅkhārassa cittasaṅkhārena sahuppādekanirodhavacanato abyākata-saddena cittasamuṭṭhānamevettha gahitanti kāraṇaṃ vadeyya, tampi akāraṇaṃ. Na hi tena vacanena aññarūpānaṃ cittena sahuppādasahanirodhapaṭikkhepo kato, nāpi nānuppādanānānirodhānujānanaṃ, neva cittasamuṭṭhānato aññassa abyākatabhāvanivāraṇañca kataṃ, tasmā tathā appaṭikkhittānānuññātānivāritābyākatabhāvānaṃ sahuppādasahanirodhādikānaṃ kammajādīnaṃ etena cittassa uppādakkhaṇe nirodho paṭikkhittoti na sakkā kammajādīnaṃ cittassa uppādakkhaṇe nirodhaṃ vattuṃ. Yamakapāḷianussaraṇe ca sati uppādānantaraṃ cittassa bhijjamānatāti tasmiṃ khaṇe cittaṃ na ca rūpaṃ samuṭṭhāpeti vinassamānattā, nāpi ca aññassa rūpasamuṭṭhāpakassa sahāyabhāvaṃ gacchatīti paṭisandhicittena sahuppanno utu tadanantarassa cittassa uppādakkhaṇe rūpaṃ samuṭṭhāpeyya. Evañca sati rūpārūpānaṃ ādimhi saha rūpasamuṭṭhāpanato pubbāparatoti idampi natthi, atilahuparivattañca cittanti yena sahuppajjati, taṃ cittakkhaṇe rūpaṃ uppajjamānamevāti sakkā vattuṃ. Teneva hi taṃ paṭisandhito uddhaṃ acittasamuṭṭhānānaṃ attanā saha uppajjamānānaṃ na kenaci paccayena paccayo hoti, tadanantarañca taṃ ṭhitippattanti tadanantaraṃ cittaṃ tassa pacchājātapaccayo hoti, na sahajātapaccayoti. Yadi evaṃ ‘‘yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro nirujjhatīti? No’’ti (yama. 2.saṅkhārayamaka.128), vattabbanti ce? Na, cittanirodhakkhaṇe rūpuppādārambhābhāvatoti. Nippariyāyena hi cittassa uppādakkhaṇe eva rūpaṃ uppajjamānaṃ hoti, cittakkhaṇe pana avītivatte taṃ attano rūpasamuṭṭhāpanapurejātapaccayakiccaṃ na karoti, arūpañca tassa pacchājātapaccayo na hotīti ṭhitippattivisesālābhaṃ sandhāya pariyāyena idaṃ vuttanti.

Tato paraṃ panāti etassa ‘‘ettha pana yadeta’’ntiādikāyapi saṅgahakathāya niṭṭhitāya purimakathāya sanniṭṭhānato ‘‘tato paṭṭhāya kammajarūpapaveṇī na pavattatī’’ti etena saha sambandhoti cutito paranti attho.

Rūpaṃ pana rūpena sahātiādinā yathā aṭṭhakathāyaṃ vuttaṃ, tathā ekuppādekanirodhatā rūpānaṃ arūpehi, arūpānaṃ rūpehi ca natthīti katvā rūpānaṃ rūpeheva, arūpānañca arūpehi yojitā.

Sarīrassa rūpaṃ avayavabhūtanti attho, ghanabhūto puñjabhāvo ghanapuñjabhāvo, na tilamuggādipuñjā viya sithilasambandhanānaṃ puñjoti attho. Ekuppādāditāti yathāvutte tayo pakāre āha.

Heṭṭhāti rūpakaṇḍavaṇṇanāyaṃ. Parinipphannāva hontīti vikārarūpādīnañca rūpakaṇḍavaṇṇanāyaṃ parinipphannatāpariyāyo vuttoti katvā vuttaṃ. Parinipphannanipphannānaṃ ko visesoti? Pubbantāparantaparicchinno paccayehi nipphādito tilakkhaṇāhato sabhāvadhammo parinipphanno, nipphanno pana asabhāvadhammopi hoti nāmaggahaṇasamāpajjanādivasena nipphādiyamānoti. Nirodhasamāpatti panāti etena sabbampi upādāpaññattiṃ tadekadesena dassetīti veditabbaṃ.

Pakiṇṇakakathāvaṇṇanā niṭṭhitā.

Kamādivinicchayakathāvaṇṇanā

Dassanena pahātabbātiādinā paṭhamaṃ pahātabbā paṭhamaṃ vuttā, dutiyaṃ pahātabbā dutiyanti ayaṃ pahānakkamo. Anupubbapaṇītā bhūmiyo anupubbena vavatthitāti tāsaṃ vasena desanāya bhūmikkamo. ‘‘Cattāro satipaṭṭhānā’’tiādiko (saṃ. ni. 5.372, 382, 383; vibha. 355) ekakkhaṇepi satipaṭṭhānādisambhavato desanākkamova. Dānakathādayo anupubbukkaṃsato kathitā, uppattiādivavatthānābhāvato pana dānādīnaṃ idha desanākkamavacanaṃ. Desanākkamoti ca yathāvuttavavatthānābhāvato anekesaṃ vacanānaṃ saha pavattiyā asambhavato yena kenaci pubbāpariyena desetabbattā tena tenādhippāyena desanāmattasseva kamo vuccati. Abhedena hīti rūpādīnaṃ bhedaṃ akatvā piṇḍaggahaṇenāti attho. Cakkhuādīnampi visayabhūtanti ekadesena rūpakkhandhaṃ samudāyabhūtaṃ vadati. Evanti ettha vuttanayenāti adhippāyo. ‘‘Chadvārādhipati rājā’’ti (dha. pa. aṭṭha. 2.erakapattanāgarājavatthu) ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1-2) ca vacanato viññāṇaṃ adhipati.

Rūpakkhandhe ‘‘sāsavaṃ upādāniya’’nti vacanaṃ anāsavānaṃ dhammānaṃ sabbhāvato rūpakkhandhassa taṃsabhāvatānivattanatthaṃ, na anāsavarūpanivattanatthanti. Anāsavāva khandhesu vuttāti ettha aṭṭhānappayutto eva-saddo daṭṭhabbo, anāsavā khandhesveva vuttāti attho.

Sabbasaṅkhatānaṃ sabhāgena ekajjhaṃ saṅgaho sabbasaṅkhatasabhāgekasaṅgaho. Sabhāgasabhāgena hi saṅgayhamānā sabbasaṅkhatā phassādayo pañcakkhandhā honti. Tattha ruppanādisāmaññena samānakoṭṭhāsā ‘‘sabhāgā’’ti veditabbā. Tesu saṅkhatābhisaṅkharaṇakiccaṃ āyūhanarasāya cetanāya balavanti sā ‘‘saṅkhārakkhandho’’ti vuttā, aññe ca ruppanādivisesalakkhaṇarahitā phassādayo saṅkhatābhisaṅkharaṇasāmaññenāti daṭṭhabbā. Phusanādayo pana sabhāvā visuṃ khandha-saddavacanīyā na hontīti dhammasabhāvaviññunā tathāgatena phassakhandhādayo na vuttāti daṭṭhabbāti. ‘‘Ye keci, bhikkhave, samaṇā vā brāhmaṇā vā sassatavādā sassataṃ lokañca paññapenti attānañca, sabbe te imeyeva pañcupādānakkhandhe nissāya paṭicca, etesaṃ vā aññatara’’ntiādīnañca suttānaṃ vasena attattaniyagāhavatthussa etaparamatā daṭṭhabbā, etena ca vakkhamānasuttavasena ca khandhe eva nissāya parittārammaṇādivasena na vattabbā ca diṭṭhi uppajjati, khandhanibbānavajjassa sabhāvadhammassa abhāvatoti vuttaṃ hoti. Aññesañca khandha-saddavacanīyānaṃ sīlakkhandhādīnaṃ sabbhāvato na pañcevāti etaṃ codanaṃ nivattetumāha ‘‘aññesañca tadavarodhato’’ti.

Dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhatāvasena vedanāya ābādhakattaṃ daṭṭhabbaṃ. Rāgādisampayuttassa vipariṇāmādidukkhassa itthipurisādiākāraggāhikā taṃtaṃsaṅkappamūlabhūtā saññā samuṭṭhānaṃ. Rogassa pittādīni viya āsannakāraṇaṃ samuṭṭhānaṃ, utubhojanavesamādīni viya mūlakāraṇaṃ nidānaṃ. ‘‘Cittassaṅgabhūtā cetasikā’’ti cittaṃ gilānūpamaṃ vuttaṃ, sukhasaññādivasena vedanākāraṇāya hetubhāvato vedanābhojanassa chādāpanato ca saññā aparādhūpamā byañjanūpamā ca, ‘‘pañca vadhakā paccatthikāti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti āsivisūpame (saṃ. ni. 4.238) vadhakāti vuttā, ‘‘bhāroti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti bhārasutte (saṃ. ni. 3.22) bhārāti, ‘‘atītaṃpāhaṃ addhānaṃ rūpena khajjiṃ, seyyathāpāhaṃ etarahi paccuppannena rūpena khajjāmi, ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anāgatenapāhaṃ rūpena khajjeyyaṃ. Seyyathāpetarahi khajjāmī’’tiādinā khajjanīyapariyāyena (saṃ. ni. 3.79) khādakāti, ‘‘so aniccaṃ rūpaṃ ‘aniccaṃ rūpa’nti yathābhūtaṃ nappajānātī’’tiādinā yamakasutte (saṃ. ni. 3.85) aniccādikāti. Yadipi imasmiṃ vibhaṅge avisesena khandhā vuttā, bāhullena pana upādānakkhandhānaṃ tadantogadhānaṃ daṭṭhabbatā vuttāti veditabbāti.

Desitādiccabandhunāti desitaṃ ādiccabandhunā, desitāni vā. Gāthāsukhatthaṃ anunāsikalopo, nikāralopo vā kato.

Gahetuṃ na sakkāti niccādivasena gahetuṃ na yuttanti attho.

Rūpena saṇṭhānena phalakasadiso dissamāno kharabhāvābhāvā phalakakiccaṃ na karotīti ‘‘na sakkā taṃ gahetvā phalakaṃ vā āsanaṃ vā kātu’’nti āha. Na tathā tiṭṭhatīti niccādikā na hotīti attho, taṇhādiṭṭhīhi vā niccādiggahaṇavasena uppādādianantaraṃ bhijjanato gahitākārā hutvā na tiṭṭhatīti attho. Koṭisatasahassasaṅkhyāti idaṃ na gaṇanaparicchedadassanaṃ, bahubhāvadassanameva panetaṃ daṭṭhabbaṃ. Udakajallakanti udakalasikaṃ. Yathā udakatale bindunipātajanito vāto udakajallakaṃ saṅkaḍḍhitvā puṭaṃ katvā pupphuḷaṃ nāma karoti, evaṃ vatthumhi ārammaṇāpāthagamanajanito phasso anupacchinnaṃ kilesajallaṃ sahakārīpaccayantarabhāvena saṅkaḍḍhitvā vedanaṃ nāma karoti. Idañca kilesehi mūlakāraṇabhūtehi ārammaṇassādanabhūtehi ca nibbattaṃ vaṭṭagatavedanaṃ sandhāya vuttanti veditabbaṃ. Ukkaṭṭhaparicchedena vā cattāro paccayā vuttā, ūnehipi pana uppajjateva.

Nānālakkhaṇoti vaṇṇagandharasaphassādīhi nānāsabhāvo. Māyāya dassitaṃ rūpaṃ ‘‘māyā’’ti āha. Pañcapi upādānakkhandhā asubhādisabhāvā eva kilesāsucivatthubhāvāditoti asubhādito daṭṭhabbā eva. Tathāpi katthaci koci viseso sukhaggahaṇīyo hotīti āha ‘‘visesato cā’’tiādi. Tattha cattāro satipaṭṭhānā catuvipallāsappahānakarāti tesaṃ gocarabhāvena rūpakkhandhādīsu asubhādivasena daṭṭhabbatā vuttā.

Khandhehi na vihaññati parividitasabhāvattā. Vipassakopi hi tesaṃ vipattiyaṃ na dukkhamāpajjati, khīṇāsavesu pana vattabbameva natthi. Te hi āyatimpi khandhehi na bādhīyantīti. Kabaḷīkārāhāraṃ parijānātīti ‘‘āhārasamudayā rūpasamudayo’’ti (saṃ. ni. 3.56-57) vuttattā ajjhattikarūpe chandarāgaṃ pajahanto tassa samudayabhūte kabaḷīkārāhārepi chandarāgaṃ pajahatīti attho, ayaṃ pahānapariññā. Ajjhattikarūpaṃ pana pariggaṇhanto tassa paccayabhūtaṃ kabaḷīkārāhārampi pariggaṇhātīti ñātapariññā. Tassa ca udayavayānupassī hotīti tīraṇapariññā ca yojetabbā. Kāmarāgabhūtaṃ abhijjhaṃ sandhāya ‘‘abhijjhākāyagantha’’nti āha. Asubhānupassanāya hi kāmarāgappahānaṃ hotīti. Kāmarāgamukhena vā sabbalobhappahānaṃ vadati. ‘‘Phassapaccayā vedanā’’ti vuttattā āhāraparijānane vuttanayena phassaparijānanañca yojetabbaṃ.

Sukhatthameva bhavapatthanā hotīti vedanāya taṇhaṃ pajahanto bhavoghaṃ uttarati. Sabbaṃ vedanaṃ dukkhato passanto attano parena apubbaṃ dukkhaṃ uppāditaṃ, sukhaṃ vā vināsitaṃ na passati, tato ‘‘anatthaṃ me acarī’’tiādiāghātavatthuppahānato byāpādakāyaganthaṃ bhindati. ‘‘Sukhabahule sugatibhave suddhī’’ti gahetvā gosīlagovatādīhi suddhiṃ parāmasanto sukhapatthanāvaseneva parāmasatīti vedanāya taṇhaṃ pajahanto sīlabbatupādānaṃ na upādiyati. Manosañcetanā saṅkhārakkhandhova, saññā pana taṃsampayuttāti saññāsaṅkhāre anattato passanto manosañcetanāya chandarāgaṃ pajahati eva, tañca pariggaṇhāti tīreti cāti ‘‘saññaṃ saṅkhāre…pe… parijānātī’’ti vuttaṃ.

Avijjāya viññāṇe ghanaggahaṇaṃ hotīti ghanavinibbhogaṃ katvā taṃ aniccato passanto avijjoghaṃ uttarati. Mohabaleneva sīlabbataparāmāsaṃ hotīti taṃ pajahanto sīlabbataparāmāsakāyaganthaṃ bhindati.

‘‘Yañca kho etaṃ, bhikkhave, vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi, tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ. Taṃ kissa hetu? Dīgharattaṃhetaṃ, bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ‘etaṃ mama, esohamasmi, eso me attā’’ti (saṃ. ni. 2.61) –

Vacanato viññāṇaṃ niccato passanto diṭṭhupādānaṃ upādiyatīti aniccato passanto taṃ na upādiyatīti.

Kamādivinicchayakathāvaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

34. Evaṃ yā ekavidhādinā vuttavedanānaṃ bhūmivasena jānitabbatā, taṃ vatvā puna sampayuttato dassitatādijānitabbappakāraṃ vattumāha ‘‘apicā’’tiādi. Aṭṭhavidhena tatthāti tattha-saddassa sattavidhabhedeneva yojanā chabbidhabhedena yojanāya sati aṭṭhavidhattābhāvato.

Pūraṇatthameva vuttoti dasavidhatāpūraṇatthameva vutto, na navavidhabhede viya nayadānatthaṃ. Kasmā? Tattha nayassa dinnattā. Bhinditabbassa hi bhedanaṃ nayadānaṃ, tañca tattha katanti. Yathā ca kusalattiko, evaṃ ‘‘kāyasamphassajā vedanā atthi sukhā, atthi dukkhā’’ti idampi pūraṇatthamevāti dīpitaṃ hoti aṭṭhavidhabhede nayassa dinnattā.

Pubbe gahitato aññassa gahaṇaṃ vaḍḍhanaṃ gahaṇavaḍḍhanavasena, na purimagahite ṭhite aññupacayavasena. Vaḍḍhana-saddo vā chedanattho kesavaḍḍhanādīsu viyāti pubbe gahitassa aggahaṇaṃ chindanaṃ vaḍḍhanaṃ, dukatikānaṃ ubhayesaṃ vaḍḍhanaṃ ubhayavaḍḍhanaṃ, ubhayato vā pavattaṃ vaḍḍhanaṃ ubhayavaḍḍhanaṃ, tadeva ubhatovaḍḍhanakaṃ, tena nayanīharaṇaṃ ubhatovaḍḍhanakanīhāro. Vaḍḍhanakanayo vā vaḍḍhanakanīhāro, ubhayato pavatto vaḍḍhanakanīhāro ubhatovaḍḍhanakanīhāro. Tattha dukamūlakatikamūlakaubhatovaḍḍhanakesu duvidhatividhabhedānaṃyeva hi viseso. Aññe bhedā avisiṭṭhā, tathāpi paññāppabhedajananatthaṃ dhammavitakkena ñātivitakkādiniratthakavitakkanivāraṇatthaṃ imañca pāḷiṃ vitakkentassa dhammupasaṃhitapāmojjajananatthaṃ ekekassa vārassa gahitassa niyyānamukhabhāvato ca duvidhatividhabhedanānattavasena itarepi bhedā vuttāti veditabbā aññamaññāpekkhesu ekassa visesena itaresampi visiṭṭhabhāvato. Na kevalaṃ ekavidhova, atha kho duvidho ca. Na ca ekaduvidhova, atha kho tividhopi. Nāpi eka…pe… navavidhova, atha kho dasavidhopīti hi evañca te bhedā aññamaññāpekkhā, tasmā eko bhedo visiṭṭho attanā apekkhiyamāne, attānañca apekkhamāne aññabhede visesetīti tassa vasena tepi vattabbataṃ arahantīti vuttāti daṭṭhabbā.

Sattavidhenātiādayo aññappabhedanirapekkhā kevalaṃ bahuppakāratādassanatthaṃ vuttāti sabbehi tehi pakārehi ‘‘bahuvidhena vedanākkhandhaṃ dassesī’’ti vuttaṃ. Mahāvisayo rājā viya savisaye bhagavāpi mahāvisayatāya appaṭihato yathā yathā icchati, tathā tathā desetuṃ sakkoti sabbaññutānāvaraṇañāṇayogatoti attho. Duke vatvā tikā vuttāti tikā dukesu pakkhittāti yuttaṃ, dukā pana kathaṃ tikesu pakkhittāti? Parato vuttepi tasmiṃ tasmiṃ tike apekkhakāpekkhitabbavasena dukānaṃ yojitattā.

Kiriyamanodhātu āvajjanavasena labbhatīti vuttaṃ, āvajjanā pana cakkhusamphassapaccayā na hoti. Na hi samānavīthiyaṃ pacchimo dhammo purimassa koci paccayo hoti. Ye ca vadanti ‘‘āvajjanavedanāva cakkhusaṅghaṭṭanāya uppannattā evaṃ vuttā’’ti, tañca na yuttaṃ. Na hi ‘‘cakkhurūpapaṭighāto cakkhusamphasso’’ti katthaci sutte vā aṭṭhakathāyaṃ vā vuttaṃ. Yadi so ca cakkhusamphasso siyā, cakkhuviññāṇasahajātāpi vedanā cakkhusamphassapaccayāti sā idha aṭṭhakathāyaṃ na vajjetabbā siyā. Pāḷiyañca ‘‘cakkhusamphassapaccayā vedanā atthi abyākatā’’ti ettha saṅgahitattā puna ‘‘cakkhusamphassajā vedanā’’ti na vattabbaṃ siyāti. Ayaṃ panetthādhippāyo – āvajjanavedanaṃ vinā cakkhusamphassassa uppatti natthīti taduppādikā sā tappayojanattā pariyāyena cakkhusamphassapaccayāti vattuṃ yuttāti, nippariyāyena pana cakkhusamphassassa paratova vedanā labbhanti.

Catuttiṃsacittuppādavasenāti ettha rūpārūpāvacarānaṃ aggahaṇaṃ tesaṃ sayameva manodvārabhūtattā. Sabbabhavaṅgamano hi manodvāraṃ, cutipaṭisandhiyo ca tato anaññāti. Imasmiṃ pana catuvīsatividhabhede cakkhusamphassapaccayādikusalādīnaṃ samānavīthiyaṃ labbhamānatā aṭṭhakathāyaṃ vuttā, pāḷiyaṃ pana ekūnavīsaticatuvīsatikā saṅkhipitvā āgatāti ‘‘cakkhusamphassapaccayā vedanākkhandho atthi anupādinnaanupādāniyo asaṃkiliṭṭhaasaṃkilesiko avitakkaavicāro’’tiādinā nānāvīthigatānaṃ labbhamānatāya vuttattā kusalattikassapi nānāvīthiyaṃ labbhamānatā yojetabbā. Aṭṭhakathāyaṃ pana samānavīthiyaṃ cakkhusamphassapaccayādikatā ekantikāti katvā ettha labbhamānatā dassitā, na pana asamānavīthiyaṃ labbhamānatā paṭikkhittā. Teneva ‘‘tāni sattavidhādīsu yattha katthaci ṭhatvā kathetuṃ vaṭṭantī’’ti āha. Na hi samānavīthiyaṃyeva upanissayakoṭisamatikkamabhāvanāhi labbhamānatā hoti. Tidhāpi ca labbhamānataṃ sandhāya ‘‘yattha katthaci ṭhatvā kathetuṃ vaṭṭantī’’ti vuccati.

Etānīti yathādassitāni kusalādīni cittāni vadati, vedanāniddesepi ca etasmiṃ pubbaṅgamassa cittassa vasena kathetuṃ sukhanti cittasambandho kato. Teneva pana cittāni sattavidhabhede tikabhūmivasena, catuvīsatividhabhede dvāratikavasena, tiṃsavidhabhede dvārabhūmivasena, bahuvidhabhede dvāratikabhūmivasena dīpitānīti ‘‘tesu yattha katthaci ṭhatvā kathetuṃ vaṭṭantī’’ti vuttaṃ. Kusalādīnaṃ dīpanā kāmāvacarādibhūmivasena kātabbā, tā ca bhūmiyo tiṃsavidhabhede sayamevāgatā, na ca sattavidhabhede viya dvāraṃ anāmaṭṭhaṃ, atibyattā ca ettha samānāsamānavīthīsu labbhamānatāti tiṃsavidhe…pe… sukhadīpanāni hontī’’ti vuttaṃ. Kasmā pana tiṃsavidhasmiṃyeva ṭhatvā dīpayiṃsu, nanu dvāratikabhūmīnaṃ āmaṭṭhattā bahuvidhabhede ṭhatvā dīpetabbānīti? Na, dīpetabbaṭṭhānātikkamato. Sattavidhabhedo hi dvārassa anāmaṭṭhattā dīpanāya aṭṭhānaṃ, catuvīsatividhabhede āmaṭṭhadvāratikā na bhūmiyo apekkhitvā ṭhapitā, tiṃsavidhabhede āmaṭṭhadvārabhūmiyo vuttā. Ye ca ṭhapitā, te cettha tikā apekkhitabbarahitā kevalaṃ bhūmīhi saha dīpetabbāva. Tenedaṃ dīpanāya ṭhānaṃ, tadatikkame pana ṭhānātikkamo hotīti.

Upanissayakoṭiyāti ettha ‘‘saddhaṃ upanissāya dānaṃ detī’’tiādinā (paṭṭhā. 1.1.423) nānāvīthiyaṃ pakatūpanissayo vuttoti ekavīthiyaṃ kusalādīnaṃ cakkhusamphassādayo tadabhāve abhāvato jāti viya jarāmaraṇassa upanissayalesena paccayoti vattuṃ yujjeyya, idha pana ‘‘kasiṇarūpadassanahetuuppannā parikammādivedanā cakkhusamphassapaccayā’’ti vakkhati, tasmā nānāvīthiyaṃ gatāni etāni cittāni cakkhusamphassapaccayā labbhamānānīti na upanissayaleso upanissayakoṭi, balavabalavānaṃ pana parikammādīnaṃ upanissayānaṃ sabbesaṃ ādibhūto upanissayo upanissayakoṭi. ‘‘Vālakoṭi na paññāyatī’’tiādīsu viya hi ādi, avayavo vā koṭi. Kasiṇarūpadassanato pabhuti ca kāmāvacarakusalādīnaṃ vedanānaṃ upanissayo pavattoti taṃ dassanaṃ upanissayakoṭi. Parikammādīni viya vā na balavaupanissayo dassananti tassa upanissayantabhāvena upanissayakoṭitā vuttā. Ghānādidvāresu tīsu upanissayakoṭiyā labbhamānattābhāvaṃ vadanto idha samānavīthi na gahitāti dīpeti. Dassanasavanāni viya hi kasiṇaparikammādīnaṃ ghāyanādīni upanissayā na hontīti tadalābho dīpitoti. Yadipi vāyokasiṇaṃ phusitvāpi gahetabbaṃ, purimena pana savanena vinā taṃ phusanaṃ sayameva mūlupanissayo yebhuyyena na hotīti tassa upanissayakoṭitā na vuttā.

Ajjhāsayena sampattigato ajjhāsayasampanno, sampannajjhāsayoti vuttaṃ hoti. Vattappaṭivattanti khuddakañceva mahantañca vattaṃ, pubbe vā kataṃ vattaṃ, pacchā kataṃ paṭivattaṃ. Evaṃ cakkhuviññāṇanti ādimhi uppannaṃ āha, tato paraṃ uppannānipi pana kasiṇarūpadassanakalyāṇamittadassanasaṃvegavatthudassanādīni upanissayapaccayā hontiyevāti. Tena tadupanissayaṃ cakkhuviññāṇaṃ dassetīti veditabbaṃ.

Yathābhūtasabhāvādassanaṃ asamapekkhanā. ‘‘Asmī’’ti rūpādīsu vinibandhassa. Sabhāvantarāmasanavasena parāmaṭṭhassa, parāmaṭṭhavatoti attho. Ārammaṇādhigahaṇavasena anu anu uppajjanadhammatāya thirabhāvakilesassa thāmagatassa, appahīnakāmarāgādikassa vā. Pariggahe ṭhitoti vīmaṃsāya ṭhito. Ettha ca asamapekkhanāyātiādinā mohādīnaṃ kiccena pākaṭena tesaṃ uppattivasena vicāraṇā daṭṭhabbā. Rūpadassanena uppannakilesasamatikkamavasena pavattā rūpadassanahetukā hotīti ‘‘cakkhusamphassapaccayā nāma jātā’’ti āha. Ettha ca cakkhusamphassassa catubhūmikavedanāya upanissayabhāvo eva pakārantarena kathito, tathā ‘‘bhāvanāvasenā’’ti ettha ca.

Kalāpasammasanena tīṇi lakkhaṇāni āropetvā udayabbayānupassanādikāya vipassanāpaṭipāṭiyā ādimhi rūpārammaṇapariggahena rūpārammaṇaṃ sammasitvā, taṃmūlakaṃ vā sabbaṃ sammasanaṃ ādibhūte rūpārammaṇe pavattatīti katvā āha ‘‘rūpārammaṇaṃ sammasitvā’’ti. Ettha ca nāmarūpapariggahādi sabbaṃ sammasanaṃ bhāvanāti veditabbā. Rūpārammaṇaṃ sammasitvāti ca yathāvuttacakkhuviññāṇassa ārammaṇabhūtaṃ rūpārammaṇaṃ vuttaṃ, na yaṃ kiñci. Ārammaṇena hi cakkhusamphassaṃ dassetīti. Evaṃ ‘‘rūpārammaṇe uppannaṃ kilesa’’nti etthāpi veditabbaṃ.

Idaṃ phoṭṭhabbaṃ kiṃnissitanti cakkhudvāre viya yojanāya yathāsambhavaṃ āpodhātuyā aññamaññassa ca vasena mahābhūtanissitatā yojetabbā.

Jāti…pe… balavapaccayo hotīti yathāvuttānaṃ bhayato dissamānānaṃ jātiādīnaṃ balavapaccayabhāvena tesaṃ bhayato dassanena sahajātassa manosamphassassa, tassa vā dassanassa dvārabhūtassa bhavaṅgamanosamphassassa balavapaccayabhāvaṃ dasseti.

Dhammārammaṇeti na pubbe vutte jātiādiārammaṇeva, atha kho sabbasmiṃ rāgādivatthubhūte dhammārammaṇe. Vatthunissitanti ettha vedanādisaṅkhātassa dhammārammaṇekadesassa pariggahamukhena dhammārammaṇapariggahaṃ dasseti.

Manosamphassoti viññāṇaṃ samphassassa kāraṇabhāvena gahitaṃ, tadeva attano phalasseva phalabhāvena vattuṃ na yuttaṃ kāraṇaphalasaṅkarabhāvena sotūnaṃ sammohajanakattāti āha ‘‘na hi sakkā viññāṇaṃ manosamphassajanti niddisitu’’nti, na pana viññāṇassa manosamphassena sahajātabhāvassa abhāvā. Yasmā vā yathā ‘‘tiṇṇaṃ saṅgati phasso’’ti (ma. ni. 1.204; 3.420, 425-426; saṃ. ni. 4.60) vacanato indriyavisayā viya viññāṇampi phassassa visesapaccayo, na tathā phasso viññāṇassa, tasmā indriyavisayā viya viññāṇampi cakkhusamphassajādivacanaṃ na arahatīti cakkhusamphassajādibhāvo na katoti veditabbo.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

150. Cittuppādarūpavasena taṃ taṃ samudāyaṃ ekekaṃ dhammaṃ katvā ‘‘pañcapaṇṇāsa kāmāvacaradhamme’’ti āha. Rajjantassātiādīsu rāgādayo chasu dvāresu sīlādayo ca pañca saṃvarā yathāsambhavaṃ yojetabbā, sammasanaṃ pana manodvāre eva. Rūpārūpāvacaradhammesu abhijjhādomanassādiuppatti atthīti tato satisaṃvaro ñāṇavīriyasaṃvarā ca yathāyogaṃ yojetabbā. Pariggahavacanena sammasanapaccavekkhaṇāni saṅgaṇhāti. Teyevāti cattāro khandhā vuttā.

Samāne desitabbe desanāmattassa parivaṭṭanaṃ parivaṭṭo. Tīsupi parivaṭṭesu katthaci kiñci ūnaṃ adhikaṃ vā natthīti katvā āha ‘‘ekova paricchedo’’ti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Khandhavibhaṅgavaṇṇanā niṭṭhitā.

2. Āyatanavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

152. Visesatoti āyatana-saddattho viya asādhāraṇato cakkhādisaddatthatoti attho. Assādetīti cakkhati-saddo ‘‘madhuṃ cakkhati byañjanaṃ cakkhatī’’ti rasasāyanattho atthīti tassa vasena atthaṃ vadati. ‘‘Cakkhuṃ kho, māgaṇḍiya, rūpārāmaṃ rūparataṃ rūpasammudita’’nti (ma. ni. 2.209) vacanato cakkhu rūpaṃ assādeti. Satipi sotādīnaṃ saddārammaṇādiratibhāve niruḷhattā cakkhumhiyeva cakkhu-saddo pavattati padumādīsu paṅkajādisaddā viyāti daṭṭhabbaṃ. Vibhāveti cāti saddalakkhaṇasiddhassa cakkhati-saddassa vasena atthaṃ vadati. Cakkhatīti hi ācikkhati, abhibyattaṃ vadatīti attho. Nayanassa ca vadantassa viya samavisamavibhāvanameva ācikkhananti katvā āha ‘‘vibhāveti cāti attho’’ti. Anekatthattā vā dhātūnaṃ vibhāvanatthatā cakkhu-saddassa daṭṭhabbā. Rattaduṭṭhādikālesu kakaṇṭakarūpaṃ viya uddarūpaṃ viya ca vaṇṇavikāraṃ āpajjamānaṃ rūpaṃ hadayaṅgatabhāvaṃ rūpayati rūpamiva pakāsaṃ karoti, saviggahamiva katvā dassetīti attho. Vitthāraṇaṃ vā rūpa-saddassa attho, vitthāraṇañca pakāsanamevāti āha ‘‘pakāsetī’’ti. Anekatthattā vā dhātūnaṃ pakāsanatthoyeva rūpa-saddo daṭṭhabbo, vaṇṇavācakassa rūpa-saddassa rūpayatīti nibbacanaṃ, rūpavācakassa ruppatīti ayaṃ viseso.

Udāharīyatīti vuccatīti-atthe vacanameva gahitaṃ siyā, na ca vacana-saddoyeva ettha saddo, atha kho sabbopi sotaviññeyyoti sappatīti sakehi paccayehi sappīyati sotaviññeyyabhāvaṃ gamīyatīti attho. Sūcayatīti attano vatthuṃ gandhavasena apākaṭaṃ ‘‘idaṃ sugandhaṃ duggandha’’nti pakāseti, paṭicchannaṃ vā pupphādivatthuṃ ‘‘ettha pupphaṃ atthi campakādi, phalamatthi ambādī’’ti pesuññaṃ karontaṃ viya hotīti attho. Rasaggahaṇamūlakattā āhārajjhoharaṇassa jīvitahetumhi āhārarase ninnatāya jīvitaṃ avhāyatīti jivhā vuttā niruttilakkhaṇena. Kucchitānaṃ sāsavadhammānaṃ āyoti visesena kāyo vutto anuttariyahetubhāvaṃ anāgacchantesu kāmarāganidānakammajanitesu kāmarāgassa ca visesapaccayesu ghānajivhākāyesu kāyassa visesatarasāsavapaccayattā. Tena hi phoṭṭhabbaṃ assādentā sattā methunampi sevanti. Uppattidesoti uppattikāraṇanti attho. Kāyindriyavatthukā vā cattāro khandhā balavakāmāsavādihetubhāvato visesena ‘‘sāsavā’’ti vuttā, tesaṃ uppajjanaṭṭhānanti attho. Attano lakkhaṇaṃ dhārayantīti ye visesalakkhaṇena āyatanasaddaparā vattabbā, te cakkhādayo tathā vuttāti aññe manogocarabhūtā dhammā sāmaññalakkhaṇeneva ekāyatanattaṃ upanetvā vuttā. Oḷārikavatthārammaṇamananasaṅkhātehi visayavisayibhāvehi purimāni pākaṭānīti tathā apākaṭā ca aññe manogocarā na attano sabhāvaṃ na dhārentīti imassatthassa dīpanattho dhamma-saddoti.

Vāyamantīti attano kiccaṃ karonticceva attho. Imasmiñca atthe āyatanti etthāti āyatananti adhikaraṇattho āyatana-saddo, dutiyatatiyesu kattuattho. Te cāti cittacetasikadhamme. Te hi taṃtaṃdvārārammaṇesu āyanti āgacchanti pavattantīti āyāti. Vitthārentīti pubbe anuppannattā līnāni apākaṭāni pubbantato uddhaṃ pasārenti pākaṭāni karonti uppādentīti attho.

Ruḷhīvasena āyatana-saddassatthaṃ vattuṃ ‘‘apicā’’tiādi āraddhaṃ. Taṃ nissitattāti ettha mano manoviññāṇādīnaṃ cittacetasikānaṃ nissayapaccayo na hotīti tassa nesaṃ dvārabhāvo nissayabhāvoti daṭṭhabbo. Atthatoti vacanatthato, na vacanīyatthato. Vacanattho hettha vutto ‘‘cakkhatī’’tiādinā, na vacanīyattho ‘‘yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo’’tiādinā (dha. sa. 597) viyāti.

Tāvatvatoti anūnādhikabhāvaṃ dasseti. Tattha dvādasāyatanavinimuttassa kassaci dhammassa abhāvā adhikabhāvato codanā natthi, salakkhaṇadhāraṇaṃ pana sabbesaṃ sāmaññalakkhaṇanti ūnacodanā sambhavatīti dassento āha ‘‘cakkhādayopi hī’’tiādi. Asādhāraṇanti cakkhuviññāṇādīnaṃ asādhāraṇaṃ. Satipi asādhāraṇārammaṇabhāve cakkhādīnaṃ dvārabhāvena gahitattā dhammāyatane aggahaṇaṃ daṭṭhabbaṃ. Dvārārammaṇabhāvehi vā asādhāraṇataṃ sandhāya ‘‘asādhāraṇa’’nti vuttaṃ.

Yebhuyyasahuppattiādīhi uppattikkamādiayutti yojetabbā. Ajjhattikesu hīti etena ajjhattikabhāvena visayibhāvena ca ajjhattikānaṃ paṭhamaṃ desetabbataṃ dasseti. Tesu hi paṭhamaṃ desetabbesu pākaṭattā paṭhamataraṃ cakkhāyatanaṃ desitanti. Tato ghānāyatanādīnīti ettha bahūpakārattābhāvena cakkhusotehi purimataraṃ adesetabbāni saha vattuṃ asakkuṇeyyattā ekena kamena desetabbānīti ghānādikkamena desitānīti adhippāyo. Aññathāpi hi desitesu na na sakkā codetuṃ, na ca sakkā sodhetabbāni na desetunti. Gocaro visayo etassāti gocaravisayo, mano. Kassa pana gocaro etassa visayoti? Cakkhādīnaṃ pañcannampi. Viññāṇuppattikāraṇavavatthānatoti etena ca cakkhādianantaraṃ rūpādivacanassa kāraṇamāha.

Paccayabhedo kammādibhedo. Nirayādiko apadādigatinānākaraṇañca gatibhedo. Hatthiassādiko khattiyādiko ca nikāyabhedo. Taṃtaṃsattasantānabhedo puggalabhedo. Yā ca cakkhādīnaṃ vatthūnaṃ anantabhedatā vuttā, soyeva hadayavatthussa ca bhedo hoti. Tato manāyatanassa anantappabhedatā yojetabbā dukkhāpaṭipadādito ārammaṇādhipatiādibhedato ca. Imasmiṃ suttantabhājanīye vipassanā vuttāti vipassanupagamanañca viññāṇaṃ gahetvā ekāsītibhedatā manāyatanassa vuttā niddesavasena. Nīlaṃ nīlasseva sabhāgaṃ, aññaṃ visabhāgaṃ, evaṃ kusalasamuṭṭhānādibhedesu yojetabbaṃ. Tebhūmakadhammārammaṇavasenāti pubbe vuttaṃ cakkhādivajjaṃ dhammārammaṇaṃ sandhāya vuttaṃ.

Saparipphandakiriyāvasena īhanaṃ īhā. Cintanavasena byāpārakaraṇaṃ byāpāro. Tattha byāpāraṃ dassento āha ‘‘na hi cakkhu rūpādīnaṃ evaṃ hotī’’ti. Īhaṃ dassento āha ‘‘na ca tānī’’tiādi. Ubhayampi pana īhā ca hoti byāpāro cāti uppaṭipāṭivacanaṃ. Dhammatāvāti sabhāvova, kāraṇasamatthatā vā. Īhābyāpārarahitānaṃ dvārādibhāvo dhammatā. Imasmiñca atthe yanti etassa yasmāti attho. Purimasmiṃ sambhavanavisesanaṃ yaṃ-saddo. ‘‘Suñño gāmoti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacana’’nti (saṃ. ni. 4.238) vacanato suññagāmo viya daṭṭhabbāni. Annapānasamohitanti gahite suññagāme yaññadeva bhājanaṃ parāmasīyati, taṃ taṃ rittakaṃyeva parāmasīyati, evaṃ dhuvādibhāvena gahitāni upaparikkhiyamānāni rittakāneva etāni dissantīti. Cakkhādidvāresu abhijjhādomanassuppādakabhāvena rūpādīni cakkhādīnaṃ abhighātakānīti vuttāni. Ahisusumārapakkhikukkurasiṅgālamakkaṭā cha pāṇakā. Visamabilākāsagāmasusānavanāni tesaṃ gocarā. Tattha visamādiajjhāsayehi cakkhādīhi visamabhāvabilākāsagāmasusānasannissitasadisupādinnadhammavanabhāvehi abhiramitattā rūpādīnampi visamādisadisatā yojetabbā.

Hutvā abhāvaṭṭhenāti idaṃ itaresaṃ catunnaṃ ākārānaṃ saṅgahakattā visuṃ vuttaṃ. Hutvā abhāvākāro eva hi uppādavayattākārādayoti. Tattha hutvāti etena purimantavivittatāpubbakaṃ majjhe vijjamānataṃ dasseti, taṃ vatvā abhāvavacanena majjhe vijjamānatāpubbakaṃ, aparante avijjamānataṃ, ubhayenapi sadā abhāvo aniccalakkhaṇanti dasseti. Sabhāvavijahanaṃ vipariṇāmo, jarābhaṅgehi vā parivattanaṃ, santānavikārāpatti vā. Sadā abhāvepi ciraṭṭhānaṃ siyāti taṃnivāraṇatthaṃ ‘‘tāvakālikato’’ti āha. Uppādavayaññathattarahitaṃ niccaṃ, na itarathāti niccapaṭikkhepato aniccaṃ, niccapaṭipakkhatoti adhippāyo.

Jātidhammatādīhi aniṭṭhatā paṭipīḷanaṃ. Paṭipīḷanaṭṭhenāti ca yassa taṃ pavattati, taṃ puggalaṃ paṭipīḷanato, sayaṃ vā jarādīhi paṭipīḷanattāti attho. Parittaṭṭhitikassapi attano vijjamānakkhaṇe uppādādīhi abhiṇhaṃ sampaṭipīḷanattā ‘‘abhiṇhasampaṭipīḷanato’’ti purimaṃ sāmaññalakkhaṇaṃ visesetvā vadati, puggalassa pīḷanato dukkhamaṃ. Sukhapaṭipakkhabhāvato dukkhaṃ sukhaṃ paṭikkhipati nivāreti, dukkhavacanaṃ vā atthato sukhaṃ paṭikkhipatīti āha ‘‘sukhapaṭikkhepato’’ti.

Natthi etassa vasavattanako, nāpi idaṃ vasavattanakanti avasavattanakaṃ, attano parasmiṃ parassa ca attani vasavattanabhāvo vā vasavattanakaṃ, taṃ etassa natthīti avasavattanakaṃ, avasavattanakassa avasavattanako vā attho sabhāvo avasavattanakaṭṭho, idañca sāmaññalakkhaṇaṃ. Tenāti parassa attani vasavattanākārena suññaṃ. Imasmiñca atthe suññatoti etasseva visesanaṃ ‘‘assāmikato’’ti. Atha vā ‘‘yasmā vā etaṃ…pe… mā pāpuṇātū’’ti evaṃ cintayamānassa kassaci tīsu ṭhānesu vasavattanabhāvo natthi, suññaṃ taṃ tena attanoyeva vasavattanākārenāti attho. Na idaṃ kassaci kāmakāriyaṃ, nāpi etassa kiñci kāmakāriyaṃ atthīti akāmakāriyaṃ. Etena avasavattanatthaṃ visesetvā dasseti.

Vibhavagati vināsagamanaṃ. Santatiyaṃ bhavantaruppattiyeva bhavasaṅkantigamanaṃ. Santatiyā yathāpavattākāravijahanaṃ pakatibhāvavijahanaṃ. ‘‘Cakkhu anicca’’nti vutte cakkhuanicca-saddānaṃ ekatthattā aniccānaṃ sesadhammānampi cakkhubhāvo āpajjatīti etissā codanāya nivāraṇatthaṃ visesasāmaññalakkhaṇavācakānañca saddānaṃ ekadesasamudāyabodhanavisesaṃ dīpetuṃ ‘‘apicā’’tiādimāha.

Kiṃ dassitanti vipassanācāraṃ kathentena kiṃ lakkhaṇaṃ dassitanti adhippāyo. ‘‘Katamā cānanda, anattasaññā? Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati ‘cakkhu anattā’ti…pe… ‘dhammā anattā’ti. Iti imesu chasu ajjhattikabāhiresu āyatanesu anattānupassī viharatī’’ti (a. ni. 10.60) avisesesu āyatanesu anattānupassanā vuttāti kāraṇabhūtānaṃ cakkhādīnaṃ, phalabhūtānañca cakkhuviññāṇādīnaṃ kāraṇaphalamattatāya anattatāya anattalakkhaṇavibhāvanatthāya āyatanadesanāti āha ‘‘dvādasannaṃ…pe… anattalakkhaṇa’’nti. Yadipi aniccadukkhalakkhaṇāni ettha dassitāni, tehi ca anattalakkhaṇameva visesena dassitanti adhippāyo. Veti cāti ettha iti-saddo samāpanattho. Iccassāti ettha iti-saddo yathāsamāpitassa āropetabbadosassa nidassanattho. Evanti ‘‘cakkhu attā’’ti evaṃ vāde satīti attho. Iccassāti vā iti-saddo ‘‘iti vadantassā’’ti paravādissa dosalakkhaṇākāranidassanattho. Evanti dosagamanappakāranidassanattho. Rūpe attani ‘‘evaṃ me rūpaṃ hotū’’ti attaniye viya sāminiddesāpattīti ce? Na, ‘‘mama attā’’ti gahitattā. ‘‘Mama attā’’ti hi gahitaṃ rūpaṃ vasavattitāya ‘‘evaṃ me hotū’’ti icchiyamānañca tatheva bhaveyya, icchatopi hi tassa rūpasaṅkhāto attā avasavatti cāti. Ābādhāyāti evaṃ dukkhena. Paññāpananti paresaṃ ñāpanaṃ. Anattalakkhaṇapaññāpanassa aññesaṃ avisayattā anattalakkhaṇadīpakānaṃ aniccadukkhalakkhaṇānañca paññāpanassa avisayatā dassitā hoti.

Evaṃ pana duppaññāpanatā etesaṃ durūpaṭṭhānatāya hotīti tesaṃ anupaṭṭhahanakāraṇaṃ pucchanto āha ‘‘imāni panā’’tiādi. Ṭhānādīsu nirantaraṃ pavattamānassa heṭṭhā vuttassa abhiṇhasampaṭipīḷanassa. Dhātumattatāya cakkhādīnaṃ samūhato vinibbhujjanaṃ nānādhātuvinibbhogo. Ghanenāti cattāripi ghanāni ghanabhāvena ekattaṃ upanetvā vadati. Paññāyeva santativikopanāti daṭṭhabbaṃ. Yāthāvasarasatoti aviparītasabhāvato. Sabhāvo hi rasiyamāno aviraddhapaṭivedhena assādiyamāno ‘‘raso’’ti vuccati. Aniccādīhi aniccalakkhaṇādīnaṃ aññattha vacanaṃ ruppanādivasena pavattarūpādiggahaṇato visiṭṭhassa aniccādiggahaṇassa sabbhāvā. Na hi nāmarūpaparicchedamattena kiccasiddhi hoti, aniccādayo ca rūpādīnaṃ ākārā daṭṭhabbā. Te panākārā paramatthato avijjamānā rūpādīnaṃ ākāramattāyevāti katvā aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 350) lakkhaṇārammaṇikavipassanāya khandhārammaṇatā vuttāti adhippāyamatte ṭhātuṃ yuttaṃ, nātidhāvituṃ. ‘‘Anicca’’nti ca gaṇhanto ‘‘dukkhaṃ anattā’’ti na gaṇhāti, tathā dukkhādiggahaṇe itarassāgahaṇaṃ. Aniccādiggahaṇāni ca niccasaññādinivattanakāni saddhāsamādhipaññindriyādhikāni tividhavimokkhamukhabhūtāni. Tasmā etesaṃ ākārānaṃ pariggayhamānānaṃ aññamaññaṃ viseso ca atthīti tīṇi lakkhaṇāni vuttāni.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

167. Nāmarūpaparicchedakathā abhidhammakathāti suttante viya paccayayugaḷavasena akathetvā ajjhattikabāhiravasena abhiññeyyāni āyatanāni abbokārato abhidhammabhājanīye kathitāni. Āgammāti sabbasaṅkhārehi nibbindassa visaṅkhāraninnassa gotrabhunā vivaṭṭitamānasassa maggena sacchikaraṇenāti attho. Sacchikiriyamānañhi taṃ adhigantvā ārammaṇapaccayabhūtañca paṭicca adhipatipaccayabhūte ca tamhi paramassāsabhāvena vinimuttasaṅkhārassa ca gatibhāvena patiṭṭhānabhūte patiṭṭhāya khayasaṅkhāto maggo rāgādayo khepetīti taṃsacchikaraṇābhāve rāgādīnaṃ anuppattinirodhagamanābhāvā ‘‘taṃ āgamma rāgādayo khīyantī’’ti vuttaṃ. Suttato muñcitvāti suttapadāni muñcitvā. Añño suttassa attho ‘‘mātaraṃ pitaraṃ hantvā’’tiādīsu (dha. pa. 294-295) viya āharitabbo, natthi suttapadeheva nīto atthoti attho.

Ekaṃ nānanti cuṇṇitaṃ khuddakaṃ vā karaṇaṃ, cuṇṇīkaraṇanti abahumānena vadati. Na tvaṃ ekaṃ nānaṃ jānāsīti kiṃ ettakaṃ tvameva na jānāsīti attho. Nanu ñāteti ‘‘yadipi pubbe na ñātaṃ, adhunāpi ñāte nanu sādhu hotī’’ti attano jānanaṃ paṭicchādetvā vikkhepaṃ karontaṃ nibandhati. Vibhajitvāti akkharatthamatte aṭṭhatvā līnaṃ atthaṃ vibhajitvā uddharitvā nīharitvā kathitanti attho. Rāgādīnaṃ khayo nāma abhāvamatto, na ca abhāvassa bahubhāvo atthi attano abhāvattāti vadantassa vacanapacchindanatthaṃ pucchati ‘‘rāgakkhayo nāma rāgasseva khayo’’tiādi. Yadi hi rāgakkhayo dosādīnaṃ khayo na hoti, dosakkhayādayo ca rāgādīnaṃ khayā, aññamaññavisiṭṭhā bhinnā āpannā hontīti bahunibbānatā āpannā eva hoti, aññamaññaviseso ca nāma nissabhāvassa natthīti sasabhāvatā ca nibbānassa. Nava taṇhāmūlakā ‘‘taṇhaṃ paṭicca pariyesanā’’ti (dī. ni. 2.103; 3.359; a. ni. 9.23; vibha. 963) ādayo, tesu pariyesanādayo ca pariyesanādikarakilesā daṭṭhabbā. Diyaḍḍhakilesasahassaṃ nidānakathāyaṃ vuttaṃ.

Oḷārikatāya kāretabboti atisukhumassa nibbānassa oḷārikabhāvadosāpattiyā bodhetabbo, niggahetabbo vā. Vatthunti upādinnakaphoṭṭhabbaṃ methunaṃ. Acchādīnampi nibbānappatti kasmā vuttā, nanu ‘‘kilesānaṃ accantaṃ anuppattinirodho nibbāna’’nti icchantassa kilesānaṃ vināso kañci kālaṃ appavatti nibbānaṃ na hotīti? Na, abhāvasāmaññato. Accantāpavatti hi kañci kālañca appavatti abhāvoyevāti natthi viseso. Savisesaṃ vā vadantassa abhāvatā āpajjatīti. Tiracchānagatehipi pāpuṇitabbattā tesampi pākaṭaṃ piḷandhanaṃ viya oḷārikaṃ thūlaṃ. Kevalaṃ pana kaṇṇe piḷandhituṃ na sakkoti, piḷandhanatopi vā thūlattā na sakkāti uppaṇḍento viya niggaṇhāti.

Nibbānārammaṇakaraṇena gotrabhukkhaṇe kilesakkhayappatti panassa āpannāti maññamāno āha ‘‘tvaṃ akhīṇesuyevā’’tiādi. Nanu ārammaṇakaraṇamattena kilesakkhayo anuppattoti na sakkā vattuṃ. Cittañhi atītānāgatādisabbaṃ ālambeti, na nipphannamevāti gotrabhupi maggena kilesānaṃ yā anuppattidhammatā kātabbā, taṃ ārabbha pavattissatīti? Na, appattanibbānassa nibbānārammaṇañāṇābhāvato. Na hi aññadhammā viya nibbānaṃ, taṃ pana atigambhīrattā appattena ālambituṃ na sakkā. Tasmā tena gotrabhunā pattabbena tikālikasabhāvātikkantagambhīrabhāvena bhavitabbaṃ, kilesakkhayamattataṃ vā icchato gotrabhuto puretaraṃ nipphannena kilesakkhayena. Tenāha ‘‘tvaṃ akhīṇesuyeva kilesesu kilesakkhayaṃ nibbānaṃ paññapesī’’ti. Appattakilesakkhayārammaṇakaraṇe hi sati gotrabhuto puretaracittānipi ālambeyyunti.

Maggassa kilesakkhayaṃ nibbānanti maggassa ārammaṇabhūtaṃ nibbānaṃ katamanti attho. Maggotiādinā purimapucchādvayameva vivarati.

Na ca kiñcīti rūpādīsu nibbānaṃ kiñci na hoti, na ca kadāci hoti, atītādibhāvena na vattabbanti vadanti, taṃ āgamma avijjātaṇhānaṃ kiñci ekadesamattampi na hoti, tadeva taṃ āgamma kadāci na ca hotīti attho yutto.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

168. Na…pe… navattabbadhammārammaṇattāti yathā sārammaṇā parittādibhāvena navattabbaṃ kiñci ārammaṇaṃ karonti, evaṃ kiñci ālambanato na navattabbakoṭṭhāsaṃ bhajatīti attho.

Pañhapucchakavaṇṇanā niṭṭhitā.

Āyatanavibhaṅgavaṇṇanā niṭṭhitā.

3. Dhātuvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

172. Yadipi dhātusaṃyuttādīsu ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi, katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu…pe… manoviññāṇadhātū’’tiādinā (saṃ. ni. 2.85) aṭṭhārasa dhātuyo āgatā, tā pana abhidhamme ca āgatāti sādhāraṇattā aggahetvā suttantesveva āgate tayo dhātuchakke gahetvā suttantabhājanīyaṃ vibhattanti veditabbaṃ. Sabbā dhātuyoti aṭṭhārasapi. Suññe sabhāvamatte niruḷho dhātu-saddo daṭṭhabbo. Asamphuṭṭhadhātūti catūhi mahābhūtehi abyāpitabhāvoti attho.

173. Pathavīdhātudvayanti aṭṭhakathāyaṃ paduddhāro kato, pāḷiyaṃ pana ‘‘dveya’’nti āgacchati, attho pana yathāvuttova. Dvayanti pana pāṭhe sati ayampi attho sambhavati. Dve avayavā etassāti dvayaṃ, pathavīdhātūnaṃ dvayaṃ pathavīdhātudvayaṃ, dvinnaṃ pathavīdhātūnaṃ samudāyoti attho. Dve eva vā avayavā samuditā dvayaṃ, pathavīdhātudvayanti. ‘‘Tattha katamā pathavīdhātu? Pathavīdhātudvayaṃ, esā pathavīdhātū’’ti saṅkhepena vissajjeti. Atthi ajjhattikā atthi bāhirāti ettha ajjhattikabāhira-saddā na ajjhattikaduke viya ajjhattikabāhirāyatanavācakā, nāpi ajjhattattike vuttehi ajjhattabahiddhā-saddehi samānatthā, indriyabaddhānindriyabaddhavācakā pana ete. Tena ‘‘sattasantānapariyāpannā’’tiādi vuttaṃ. Niyakajjhattāti ca na paccattaṃ attani jātataṃ sandhāya vuttaṃ, atha kho sabbasattasantānesu jātatanti daṭṭhabbaṃ. Ajjhattaṃ paccattanti vacanena hi sattasantānapariyāpannatāya ajjhattikabhāvaṃ dasseti, na pāṭipuggalikatāya. Sabhāvākāratoti āpādīhi visiṭṭhena attano eva sabhāvabhūtena gahetabbākārena.

Kesā kakkhaḷattalakkhaṇāti kakkhaḷatādhikatāya vuttā. Pāṭiyekko koṭṭhāsoti pathavīkoṭṭhāsamatto suññoti attho. Matthaluṅgaṃ aṭṭhimiñjaggahaṇena gahitanti idha visuṃ na vuttanti veditabbaṃ.

Imināti ‘‘seyyathidaṃ kesā’’tiādinā. Kammaṃ katvāti payogaṃ vīriyaṃ āyūhanaṃ vā katvāti attho. Bhogakāmena kasiyādīsu viya arahattakāmena ca imasmiṃ manasikāre kammaṃ kattabbanti. Pubbapalibodhāti āvāsādayo dīghakesādike khuddakapalibodhe aparapalibodhāti apekkhitvā vuttā.

Vaṇṇādīnaṃ pañcannaṃ vasena manasikāro dhātupaṭikūlavaṇṇamanasikārānaṃ sādhāraṇo pubbabhāgoti nibbattitadhātumanasikāraṃ dassetuṃ ‘‘avasāne evaṃ manasikāro pavattetabbo’’ti āha. Aññamaññaṃ ābhogapaccavekkhaṇarahitāti kāraṇassa ca phalassa ca abyāpāratāya dhātumattataṃ dasseti. Ābhogapaccavekkhaṇādīnampi evameva abyāpāratā daṭṭhabbā. Na hi tāni, tesañca kāraṇāni ābhujitvā paccavekkhitvā ca uppajjanti karonti cāti. Lakkhaṇavasenāti ‘‘kakkhaḷaṃ kharigata’’ntiādivacanaṃ sandhāya vuttaṃ.

Vekantakaṃ ekā lohajāti. Nāganāsikalohaṃ lohasadisaṃ lohavijāti haliddivijāti viya. Tiputambādīhi missetvā kataṃ karaṇena nibbattattā kittimalohaṃ. Morakkhādīni evaṃnāmānevetāni. Sāmuddikamuttāti nidassanamattametaṃ, sabbāpi pana muttā muttā eva.

174. Appetīti āpo, ābandhanavasena sesabhūtattayaṃ pāpuṇāti silesatīti attho. Yūsabhūtoti rasabhūto. Vakkahadayayakanapapphāsāni tementanti ettha yakanaṃ heṭṭhābhāgapūraṇena, itarāni tesaṃ upari thokaṃ thokaṃ paggharaṇena temeti. Heṭṭhā leḍḍukhaṇḍāni temayamāneti temakatemitabbānaṃ abyāpārasāmaññanidassanatthāyeva upamā daṭṭhabbā, na ṭhānasāmaññanidassanatthāya. Sannicitalohitena temetabbānaṃ kesañci heṭṭhā, kassaci upari ṭhitatañhi satipaṭṭhānavibhaṅge vakkhatīti, yakanassa heṭṭhābhāgo ‘‘ṭhitaṃ mayi lohita’’nti na jānāti, vakkādīni ‘‘amhe temayamānaṃ lohitaṃ ṭhita’’nti na jānantīti evaṃ yojanā kātabbā. Yathā pana bhesajjasikkhāpade niyamo atthi ‘‘yesaṃ maṃsaṃ kappati, tesaṃ khīra’’nti, evamidha natthi.

175. Tejanavasenāti nisitabhāvena tikkhabhāvena. Sarīrassa pakatiṃ atikkamitvā uṇhabhāvo santāpo, sarīradahanavasena pavatto mahādāho paridāho. Ayametesaṃ viseso. Yena jīrīyatīti ekāhikādijararogena jīrīyatītipi attho yujjati. Satavāraṃ tāpetvā udake pakkhipitvā uddhaṭasappi satadhotasappīti vadanti. Rasasoṇitamedamaṃsanhāruaṭṭhiaṭṭhimiñjā rasādayo. Keci nhāruṃ apanetvā sukkaṃ sattamadhātuṃ avocunti. Pākatikoti khobhaṃ appatto sadā vijjamāno. Petaggi mukhato bahi niggatova idha gahito.

176. Vāyanavasenāti savegagamanavasena, samudīraṇavasena vā.

177. Iminā yasmiṃ ākāse…pe… taṃ kathitanti idaṃ kasiṇugghāṭimākāsassa akathitataṃ, ajaṭākāsassa ca kathitataṃ dassetuṃ vuttaṃ.

179. Sukhadukkhānaṃ pharaṇabhāvo sarīraṭṭhakautussa sukhadukkhaphoṭṭhabbasamuṭṭhānapaccayabhāvena yathābalaṃ sarīrekadesasakalasarīrapharaṇasamatthatāya vutto, somanassadomanassānaṃ iṭṭhāniṭṭhacittajasamuṭṭhāpanena tatheva pharaṇasamatthatāya. Evaṃ etesaṃ sarīrapharaṇatāya ekassa ṭhānaṃ itaraṃ paharati, itarassa ca aññanti aññamaññena sappaṭipakkhataṃ dasseti, aññamaññapaṭipakkhaoḷārikappavatti eva vā etesaṃ pharaṇaṃ. Vatthārammaṇāni ca pabandhena pavattihetubhūtāni pharaṇaṭṭhānaṃ daṭṭhabbaṃ, ubhayavato ca puggalassa vasena ayaṃ sappaṭipakkhatā dassitā sukhadassanīyattā.

181. Kilesakāmaṃ sandhāyāti ‘‘saṅkappo kāmo rāgo kāmo’’ti (mahāni. 1; cūḷani. ajitamāṇavapucchāniddesa 8) ettha vuttaṃ saṅkappaṃ sandhāyāti adhippāyo. Sopi hi vibādhati upatāpeti cāti kilesasanthavasambhavato kilesakāmo vibhatto kilesavatthusambhavato vā. Kāmapaṭisaṃyuttāti kāmarāgasaṅkhātena kāmena sampayuttā, kāmapaṭibaddhā vā. Aññesu ca kāmapaṭisaṃyuttadhammesu vijjamānesu vitakkeyeva kāmopapado dhātusaddo niruḷho veditabbo vitakkassa kāmappasaṅgappavattiyā sātisayattā. Esa nayo byāpādadhātuādīsu. Parassa attano ca dukkhāyanaṃ vihiṃsā. Vihiṃsantīti hantuṃ icchanti.

182. Ubhayattha uppannopi abhijjhāsaṃyogena kammapathajananato anabhijjhākammapathabhindanato ca kāmavitakko ‘‘kammapathabhedo’’ti vutto. Byāpādo panāti byāpādavacanena byāpādavitakkaṃ dasseti. So hi byāpādadhātūti. Tathā vihiṃsāya vihiṃsādhātuyā ca byāpādavasena yathāsambhavaṃ pāṇātipātādivasena ca kammapathabhedo yojetabbo. Etthāti dvīsu tikesu. Sabbakāmāvacarasabbakusalasaṅgāhakehi itare dve dve saṅgahetvā kathanaṃ sabbasaṅgāhikakathā. Etthāti pana etasmiṃ chakketi vuccamāne kāmadhātuvacanena kāmāvacarānaṃ nekkhammadhātuādīnañca gahaṇaṃ āpajjati.

Labhāpetabbāti cakkhudhātādibhāvaṃ labhamānā dhammā nīharitvā dassanena labhāpetabbā. Carati etthāti cāro, kiṃ carati? Sammasanaṃ, sammasanassa cāro sammasanacāro, tebhūmakadhammānaṃ adhivacanaṃ.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

183. Cakkhussāti visesakāraṇaṃ asādhāraṇasāmibhāvena niddiṭṭhaṃ. Tañhi puggalantarāsādhāraṇaṃ nīlādisabbarūpasādhāraṇañca. Vidahatīti evaṃ evañca tayā pavattitabbanti viniyujjamānaṃ viya uppādetīti attho. Vidahatīti ca dhātuattho eva visiṭṭho upasaggena dīpitoti vināpi upasaggena dhātūti eso saddo tamatthaṃ vadatīti daṭṭhabbo. Kattukammabhāvakaraṇaadhikaraṇesu dhātupadasiddhi hotīti pañcapi ete atthā vuttā. Suvaṇṇarajatādidhātuyo suvaṇṇādīnaṃ bījabhūtā selādayo.

Attano sabhāvaṃ dhārentīti dhātuyoti etthāpi dhātīti dhātūti padasiddhi veditabbā. Dhātu-saddo eva hi dhāraṇatthopi hotīti. Kattuatthopi cāyaṃ purimena asadisoti nissattasabhāvamattadhāraṇañca dhātu-saddassa padhāno atthoti visuṃ vutto. Dhātuyo viya dhātuyoti ettha sīha-saddo viya kesarimhi niruḷho purisesu, selāvayavesu niruḷho dhātu-saddo ca cakkhādīsu upacarito daṭṭhabbo. Ñāṇañca ñeyyañca ñāṇañeyyāni, tesaṃ avayavā tappabhedabhūtā dhātuyo ñāṇañeyyāvayavā. Tattha ñāṇappabhedā dhammadhātuekadeso, ñeyyappabhedā aṭṭhārasāpīti ñāṇañeyyāvayavamattā dhātuyo honti. Atha vā ñāṇena ñātabbo sabhāvo dhātusaddena vuccamāno aviparītato ñāṇañeyyo, na diṭṭhiādīhi viparītaggāhakehi ñeyyoti attho. Tassa ñāṇañeyyassa avayavā cakkhādayo. Visabhāgalakkhaṇāvayavesu rasādīsu niruḷho dhātu-saddo tādisesu aññāvayavesu cakkhādīsu upacarito daṭṭhabbo, rasādīsu viya vā cakkhādīsu niruḷhova. Nijjīvamattassetaṃ adhivacananti etena nijjīvamattapadatthe dhātu-saddassa niruḷhataṃ dasseti. Cha dhātuyo etassāti chadhātuyo, yo loke ‘‘puriso’’ti dhammasamudāyo vuccati, so chadhāturo channaṃ pathavīādīnaṃ nijjīvamattasabhāvānaṃ samudāyamatto, na ettha jīvo puriso vā atthīti attho.

Cakkhādīnaṃ kamo pubbe vuttoti idha ekekasmiṃ tike tiṇṇaṃ tiṇṇaṃ dhātūnaṃ kamaṃ dassento āha ‘‘hetuphalānupubbavavatthānavasenā’’ti. Hetuphalānaṃ anupubbavavatthānaṃ hetuphalabhāvova. Tattha hetūti paccayo adhippeto. Phalanti paccayuppannanti āha ‘‘cakkhudhātū’’tiādi. Manodhātudhammadhātūnañca manoviññāṇassa hetubhāvo yathāsambhavaṃ yojetabbo, dvārabhūtamanovasena vā tassā manodhātuyā.

Sabbāsaṃ vasenāti yathāvuttānaṃ ābhādhātuādīnaṃ pañcatiṃsāya dhātūnaṃ vasena. Aparamatthasabhāvassa paramatthasabhāvesu na kadāci antogadhatā atthīti āha ‘‘sabhāvato vijjamānāna’’nti. Candābhāsūriyābhādikā vaṇṇanibhā evāti āha ‘‘rūpadhātuyeva hi ābhādhātū’’ti. Rūpādipaṭibaddhāti rāgavatthubhāvena gahetabbākāro subhanimittanti sandhāya ‘‘rūpādayovā’’ti avatvā paṭibaddhavacanaṃ āha. Asatipi rāgavatthubhāve ‘‘kusalavipākārammaṇā subhā dhātū’’ti dutiyo vikappo vutto. Vihiṃsādhātu cetanā, paraviheṭhanachando vā. Avihiṃsā karuṇā.

Ubhopīti dhammadhātumanoviññāṇadhātuyo. Hīnādīsu purimanayena hīḷitā cakkhādayo hīnā, sambhāvitā paṇītā, nātihīḷitā nātisambhāvitā majjhimāti khandhavibhaṅge āgatahīnadukatoyeva nīharitvā majjhimā dhātu vuttāti veditabbā. Viññāṇadhātu yadipi chaviññāṇadhātuvasena vibhattā, tathāpi ‘‘viññāṇadhātuggahaṇena tassā purecārikapacchācārikattā manodhātu gahitāva hotī’’ti vuttattā āha ‘‘viññāṇadhātu…pe… sattaviññāṇasaṅkhepoyevā’’ti. Anekesaṃ cakkhudhātuādīnaṃ, tāsu ca ekekissā nānappakāratāya nānādhātūnaṃ vasena anekadhātunānādhātuloko vuttoti āha ‘‘aṭṭhārasadhātuppabhedamattamevā’’ti.

‘‘Cakkhusotaghānajivhākāyamanomanoviññāṇadhātubhedenā’’ti aṭṭhakathāyaṃ likhitaṃ. Tattha na cakkhādīnaṃ kevalena dhātu-saddena sambandho adhippeto vijānanasabhāvassa pabhedavacanato. Viññāṇadhātu-saddena sambandhe kariyamāne dve manogahaṇāni na kattabbāni. Na hi dve manoviññāṇadhātuyo atthīti. ‘‘Cakkhu…pe… kāyamanoviññāṇamanodhātū’’ti vā vattabbaṃ atulyayoge dvandasamāsābhāvato. Ayaṃ panettha pāṭho siyā ‘‘cakkhu…pe… kāyaviññāṇamanomanoviññāṇadhātubhedenā’’ti.

Khandhāyatanadesanā saṅkhepadesanā, indriyadesanā vitthāradesanāti tadubhayaṃ apekkhitvā nātisaṅkhepavitthārā dhātudesanā. Atha vā suttantabhājanīye vuttadhātudesanā atisaṅkhepadesanā, ābhādhātuādīnaṃ anekadhātunānādhātuantānaṃ vasena desetabbā ativitthāradesanāti tadubhayaṃ apekkhitvā ayaṃ ‘‘nātisaṅkhepavitthārā’’ti.

Bherītalaṃ viya cakkhudhātu saddassa viya viññāṇassa nissayabhāvato. Etāhi ca upamāhi nijjīvānaṃ bherītaladaṇḍādīnaṃ samāyoge nijjīvānaṃ saddādīnaṃ viya nijjīvānaṃ cakkhurūpādīnaṃ samāyoge nijjīvānaṃ cakkhuviññāṇādīnaṃ pavattīti kāraṇaphalānaṃ dhātumattattā kārakavedakabhāvavirahaṃ dasseti.

Purecarānucarā viyāti nijjīvassa kassaci keci nijjīvā purecarānucarā viyāti attho. Manodhātuyeva vā attano khaṇaṃ anativattantī attano khaṇaṃ anativattantānaṃyeva cakkhuviññāṇādīnaṃ avijjamānepi purecarānucarabhāve pubbakālāparakālatāya purecarānucarā viya daṭṭhabbāti attho. Sallamiva sūlamiva tividhadukkhatāsamāyogato daṭṭhabbo. Āsāyeva dukkhaṃ āsādukkhaṃ, āsāvighātaṃ dukkhaṃ vā. Saññā hi abhūtaṃ dukkhadukkhampi subhādito sañjānantī taṃ āsaṃ tassā ca vighātaṃ āsīsitasubhādiasiddhiyā janetīti. Kammappadhānā saṅkhārāti ‘‘paṭisandhiyaṃ pakkhipanato’’tiādimāha. Jātidukkhānubandhanatoti attanā nibbattiyamānena jātidukkhena anubandhattā. Bhavapaccayā jāti hi jātidukkhanti. Padumaṃ viya dissamānaṃ khuracakkaṃ viya rūpampi itthiyādibhāvena dissamānaṃ nānāvidhupaddavaṃ janeti. Sabbe anatthā rāgādayo jātiādayo ca visabhūtā asantā sappaṭibhayā cāti tappaṭipakkhabhūtattā amatādito daṭṭhabbā.

Muñcitvāpi aññaṃ gahetvāvāti etena makkaṭassa gahitaṃ sākhaṃ muñcitvāpi ākāse ṭhātuṃ asamatthatā viya gahitārammaṇaṃ muñcitvāpi aññaṃ aggahetvā pavattituṃ asamatthatāya makkaṭasamānataṃ dasseti. Aṭṭhivedhaviddhopi damathaṃ anupagacchanto duṭṭhasso assakhaḷuṅko. Raṅgagato naṭo raṅganaṭo.

184. Cakkhuñca paṭicca rūpe cātiādinā dvārārammaṇesu ekavacanabahuvacananiddesā ekanānāsantānagatānaṃ ekasantānagataviññāṇapaccayabhāvato ekanānājātikattā ca.

Sabbadhammesūti ettha sabba-saddo adhikāravasena yathāvuttaviññāṇasaṅkhāte ārammaṇasaṅkhāte vā padesasabbasmiṃ tiṭṭhatīti daṭṭhabbo. Manoviññāṇadhātuniddese ‘‘cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati citta’’nti cakkhuviññāṇadhātānantaraṃ manodhātu viya manodhātānantarampi uppajjati cittanti yāva aññā manodhātu uppajjissati, tāva pavattaṃ sabbaṃ cittaṃ ekattena gahetvā vuttanti evampi attho labbhati. Evañhi sati manoviññāṇadhātānantaraṃ uppannāya manodhātuyā manoviññāṇadhātubhāvappasaṅgo na hotiyeva. Pañcaviññāṇadhātumanodhātukkamanidassanañhi tabbidhurasabhāvena uppattiṭṭhānena ca paricchinnassa cittassa manoviññāṇadhātubhāvadassanatthaṃ, na anantaruppattimattenāti tabbidhurasabhāve ekattaṃ upanetvā dassanaṃ yujjati. Anupanītepi ekatte tabbidhurasabhāve ekasmiṃ dassite sāmaññavasena aññampi sabbaṃ taṃ sabhāvaṃ dassitaṃ hotīti daṭṭhabbaṃ. Pi-saddena manoviññāṇadhātusampiṇḍane ca sati ‘‘manoviññāṇadhātuyāpi samanantarā uppajjati cittaṃ…pe… tajjā manoviññāṇadhātū’’ti manoviññāṇadhātuggahaṇena bhavaṅgānantaraṃ uppannaṃ manodhātucittaṃ nivattitaṃ hotīti ce? Na, tassā manoviññāṇadhātubhāvāsiddhito. Na hi yaṃ codīyati, tadeva parihārāya hotīti.

Manodhātuyāpi manoviññāṇadhātuyāpīti manadvayavacanena dvinnaṃ aññamaññavidhurasabhāvatā dassitāti teneva manodhātāvajjanassa manoviññāṇadhātubhāvo nivattitoti daṭṭhabbo. Vutto hi tassa manoviññāṇadhātuvidhuro manodhātusabhāvo ‘‘sabbadhammesu vā pana paṭhamasamannāhāro uppajjatī’’tiādinā. Sā sabbāpīti etaṃ mukhamattanidassanaṃ. Na hi javanapariyosānā eva manoviññāṇadhātu, tadārammaṇādīnipi pana hontiyevāti. Evaṃ pañcaviññāṇadhātumanodhātuvisiṭṭhasabhāvavasena sabbaṃ manoviññāṇadhātuṃ dassetvā puna manodvāravasena sātisayaṃ javanamanoviññāṇadhātuṃ dassento ‘‘manañca paṭiccā’’tiādimāha. Yadi pana channaṃ dvārānaṃ vasena javanāvasānāneva cittāni idha ‘‘manoviññāṇadhātū’’ti dassitānīti ayamattho gayheyya, cutipaṭisandhibhavaṅgānaṃ aggahitattā sāvasesā desanā āpajjati, tasmā yathāvuttena nayena attho veditabbo. Chadvārikacittehi vā samānalakkhaṇāni aññānipi ‘‘manoviññāṇadhātū’’ti dassitānīti veditabbāni.

Paṭiccāti āgataṭṭhāneti ettha ‘‘mano ca nesaṃ gocaravisayaṃ paccanubhotī’’tiādīsu (ma. ni. 1.455) visuṃ kātuṃ yuttaṃ, idha pana ‘‘cakkhuñca paṭiccā’’tiādīsu ca-saddena sampiṇḍetvā āvajjanassapi cakkhādisannissitatākaraṇaṃ viya manañca paṭiccāti āgataṭṭhāne manodvārasaṅkhātabhavaṅgasannissitameva āvajjanaṃ kātabbanti adhippāyo.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

Pañhapucchakaṃ heṭṭhā vuttanayattā uttānamevāti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Dhātuvibhaṅgavaṇṇanā niṭṭhitā.

4. Saccavibhaṅgo

1. Suttantabhājanīyaṃ

Uddesavaṇṇanā

189. Sāsanakkamoti ariyasaccāni vuccanti ariyasaccadesanā vā. Sakalañhi sāsanaṃ bhagavato vacanaṃ saccavinimuttaṃ natthīti saccesu kamati, sīlasamādhipaññāsaṅkhātaṃ vā sāsanaṃ etesu kamati, tasmā kamati etthāti kamo, kiṃ kamati? Sāsanaṃ, sāsanassa kamo sāsanakkamoti saccāni sāsanapavattiṭṭhānāni vuccanti, taṃdesanā ca tabbohārenāti.

Tathāti taṃsabhāvāva. Avitathāti amusāsabhāvā. Anaññathāti aññākārarahitā. Dukkhadukkhatātaṃnimittatāhi aniṭṭhatā pīḷanaṭṭho, dvidhāpi paridahanaṃ, kilesadāhasamāyogo vā santāpaṭṭhoti ayametesaṃ viseso. Puggalahiṃsanaṃ vā pīḷanaṃ, attano eva tikhiṇabhāvo santāpanaṃ santāpoti. Ettha ca pīḷanaṭṭho dukkhassa saraseneva āvibhavanākāro, itare yathākkamaṃ samudayamagganirodhadassanehi āvibhavanākārāti ayaṃ catunnampi viseso. Tatratatrābhinandanavasena byāpetvā ūhanaṃ rāsikaraṇaṃ dukkhanibbattanaṃ āyūhanaṃ, samudayato āgacchatīti vā āyaṃ, dukkhaṃ. Tassa ūhanaṃ pavattanaṃ āyūhanaṃ, sarasāvibhāvanākāro eso. Nidadāti dukkhanti nidānaṃ, ‘‘idaṃ taṃ dukkha’’nti sampaṭicchāpentaṃ viya samuṭṭhāpetīti attho. Dukkhadassanena cāyaṃ nidānaṭṭho āvi bhavati. Saṃyogapalibodhaṭṭhā nirodhamaggadassanehi, te ca saṃsārasaṃyojanamagganivāraṇākārā daṭṭhabbā.

Nissaranti ettha sattā, sayameva vā nissaṭaṃ visaṃyuttaṃ sabbasaṅkhatehi sabbupadhipaṭinissaggabhāvatoti nissaraṇaṃ. Ayamassa sabhāvena āvibhavanākāro. Vivekāsaṅkhatāmataṭṭhā samudayamaggadukkhadassanāvibhavanākārā, samudayakkhayaappaccayaavināsitā vā. Saṃsārato niggamanaṃ niyyānaṃ. Ayamassa sarasena pakāsanākāro, itare samudayanirodhadukkhadassanehi. Tattha palibodhupacchedavasena nibbānādhigamova nibbānanimittatā hetvaṭṭho. Paññāpadhānattā maggassa nibbānadassanaṃ, catusaccadassanaṃ vā dassanaṭṭho. Catusaccadassane kilesadukkhasantāpavūpasamane ca ādhipaccaṃ karonti maggaṅgadhammā sampayuttadhammesūti so maggassa adhipateyyaṭṭhoti. Visesato vā ārammaṇādhipatibhūtā maggaṅgadhammā honti ‘‘maggādhipatino dhammā’’ti vacanatoti so tesaṃ ākāro adhipateyyaṭṭho. Evamādi āhāti sambandho. Tattha abhisamayaṭṭhoti abhisametabbaṭṭho, abhisamayassa vā visayabhūto attho abhisamayaṭṭho, abhisamayasseva vā pavattiākāro abhisamayaṭṭho, so cettha abhisametabbena pīḷanādinā dassitoti daṭṭhabbo.

Kucchitaṃ khaṃ dukkhaṃ. ‘‘Samāgamo sameta’’ntiādīsu kevalassa āgama-saddassa eta-saddassa ca payoge saṃyogatthassa anupalabbhanato saṃ-saddassa ca payoge upalabbhanato ‘‘saṃyogaṃ dīpetī’’ti āha, evaṃ ‘‘uppannaṃ udita’’nti etthāpi. Aya-saddo gatiatthasiddho hetu-saddo viya kāraṇaṃ dīpeti attano phalanipphādanena ayati pavattati, eti vā etasmā phalanti ayoti, saṃyoge uppattikāraṇaṃ samudayoti ettha visuṃ payujjamānāpi upasagga-saddā sadhātukaṃ saṃyogatthaṃ uppādatthañca dīpenti kiriyāvisesakattāti veditabbā.

Abhāvo ettha rodhassāti nirodhoti etena nibbānassa dukkhavivekabhāvaṃ dasseti. Samadhigate tasmiṃ tadadhigamavato puggalassa rodhābhāvo pavattisaṅkhātassa rodhassa paṭipakkhabhūtāya nivattiyā adhigatattāti etasmiñcatthe abhāvo etasmiṃ rodhassāti nirodhoicceva padasamāso. Dukkhābhāvo panettha puggalassa, na nibbānasseva. Anuppādo eva nirodho anuppādanirodho. Āyatibhavādīsu appavatti, na pana bhaṅgoti bhaṅgavācakaṃ nirodha-saddaṃ nivattetvā anuppādavācakaṃ gaṇhāti. Etasmiṃ atthe kāraṇe phalopacāraṃ katvā nirodhapaccayo nirodhoti vutto. Paṭipadā ca hoti puggalassa dukkhanirodhappattiyā. Nanu sā eva dukkhanirodhappattīti tassā eva sā paṭipadāti na yujjatīti? Na, puggalādhigamassa yehi so adhigacchati, tesaṃ kāraṇabhūtadhammānañca pattibhāvena paṭipadābhāvena ca vuttattā. Sacchikiriyāsacchikaraṇadhammānaṃ aññattābhāvepi hi puggalasacchikiriyadhammabhāvehi nānattaṃ katvā niddeso kato. Atha vā dukkhanirodhappattiyā niṭṭhānaṃ phalanti tassā dukkhanirodhappattiyā paṭipadatā daṭṭhabbā.

Buddhādayo ariyā paṭivijjhantīti ettha paṭividdhakāle pavattaṃ buddhādivohāraṃ ‘‘agamā rājagahaṃ buddho’’tiādīsu (su. ni. 410) viya purimakālepi āropetvā ‘‘buddhādayo’’ti vuttaṃ. Te hi buddhādayo catūhi maggehi paṭivijjhantīti. Ariyapaṭivijjhitabbāni saccāni ariyasaccānīti cettha purimapade uttarapadalopo daṭṭhabbo. Ariyā imanti paṭivijjhitabbaṭṭhena ekattaṃ upanetvā ‘‘ima’’nti vuttaṃ. Tasmāti tathāgatassa ariyattā tassa saccānīti ariyasaccānīti vuccantīti attho. Tathāgatena hi sayaṃ adhigatattā, teneva pakāsitattā, tato eva ca aññehi adhigamanīyattā tāni tassa hontīti. Ariyabhāvasiddhitopīti ettha ariyasādhakāni saccāni ariyasaccānīti pubbe viya uttarapadalopo daṭṭhabbo. Ariyāni saccānītipīti ettha avitathabhāvena araṇīyattā adhigantabbattā ariyāni, ariyavohāro vā ayaṃ avisaṃvādako avitatharūpo daṭṭhabbo.

Bādhanalakkhaṇanti ettha dukkhadukkhatannimittabhāvo bādhanā, udayabbayapīḷitatā vā. Bhavādīsu jātiādivasena cakkhurogādivasena ca anekadhā dukkhassa pavattanameva puggalassa santāpanaṃ, tadassa kiccaṃ raso. Pavattinivattīsu saṃsāramokkhesu pavatti hutvā gayhatīti pavattipaccupaṭṭhānaṃ. Pabhavati etasmā dukkhaṃ paṭisandhiyaṃ nibbattati purimabhavena pacchimabhavo ghaṭito saṃyutto hutvā pavattatīti pabhavo. ‘‘Evampi taṇhānusaye anūhate nibbattatī dukkhamidaṃ punappuna’’nti (dha. pa. 338) evaṃ punappunaṃ uppādanaṃ anupacchedakaraṇaṃ. Bhavanissaraṇanivāraṇaṃ palibodho. Rāgakkhayādibhāvena sabbadukkhasantatā santi. Accutirasanti accutisampattikaṃ. Cavanaṃ vā kiccanti tadabhāvaṃ kiccamiva voharitvā accutikiccanti attho. Acavanañca sabhāvassāpariccajanaṃ avikāratā daṭṭhabbā. Pañcakkhandhanimittasuññatāya aviggahaṃ hutvā gayhatīti animittapaccupaṭṭhānaṃ. Anusayupacchedanavasena saṃsāracārakato niggamanūpāyabhāvo niyyānaṃ. Nimittato pavattato ca cittassa vuṭṭhānaṃ hutvā gayhatīti vuṭṭhānapaccupaṭṭhānaṃ.

Asuvaṇṇādi suvaṇṇādi viya dissamānaṃ māyāti vatthusabbhāvā tassā viparītatā vuttā. Udakaṃ viya dissamānā pana marīci upagatānaṃ tucchā hoti, vatthumattampi tassā na dissatīti visaṃvādikā vuttā. Marīcimāyāattānaṃ vipakkho bhāvo tacchāviparītabhūtabhāvo. Ariyañāṇassāti avitathagāhakassa ñāṇassa, tena paṭivedhapaccavekkhaṇāni gayhanti, tesañca gocarabhāvo paṭivijjhitabbatāārammaṇabhāvo ca daṭṭhabbo. Aggilakkhaṇaṃ uṇhattaṃ. Tañhi katthaci kaṭṭhādiupādānabhedepi visaṃvādakaṃ viparītaṃ abhūtaṃ vā kadāci na hoti. ‘‘Byādhidhammā jarādhammā, atho maraṇadhammino’’ti (a. ni. 3.39; 5.57) ettha vuttā jātiādikā lokapakati. Manussānaṃ uddhaṃ dīghatā, ekaccānaṃ tiracchānānaṃ tiriyaṃ dīghatā, vuddhiniṭṭhaṃ pattānaṃ puna avaḍḍhanaṃ evamādikā cāti vadanti. Tacchāviparītabhūtabhāvesu pacchimo tathatā, paṭhamo avitathatā, majjhimo anaññathatāti ayametesaṃ viseso.

Dukkhā aññaṃ na bādhakanti kasmā vuttaṃ, nanu taṇhāpi jāti viya dukkhanimittatāya bādhikāti? Na, bādhakapabhavabhāvena visuṃ gahitattā. Jātiādīnaṃ viya vā dukkhassa adhiṭṭhānabhāvo dukkhadukkhatā ca bādhakatā, na dukkhassa pabhavakatāti natthi taṇhāya pabhavakabhāvena gahitāya bādhakattappasaṅgo. Tenāha ‘‘dukkhā aññaṃ na bādhaka’’nti. Bādhakattaniyāmenāti dukkhaṃ bādhakameva, dukkhameva bādhakanti evaṃ dvidhāpi bādhakattāvadhāraṇenāti attho. Taṃ vinā nāññatoti satipi avasesakilesaavasesākusalasāsavakusalamūlāvasesasāsavakusaladhammānaṃ dukkhahetubhāve na taṇhāya vinā tesaṃ dukkhahetubhāvo atthi, tehi pana vināpi taṇhāya dukkhahetubhāvo atthi kusalehi vinā akusalehi, rūpāvacarādīhi vinā kāmāvacarādīhi ca taṇhāya dukkhanibbattakattā. Tacchaniyyānabhāvattāti dvidhāpi niyamena taccho niyyānabhāvo etassa, na micchāmaggassa viya viparītatāya, lokiyamaggassa viya vā anekantikatāya atacchoti tacchaniyyānabhāvo, maggo. Tassa bhāvo tacchaniyyānabhāvattaṃ, tasmā tacchaniyyānabhāvattā. Sabbattha dvidhāpi niyamena tacchāviparītabhūtabhāvo vuttoti āha ‘‘iti tacchāvipallāsā’’tiādi.

Sacca-saddassa sambhavantānaṃ atthānaṃ uddharaṇaṃ, sambhavante vā atthe vatvā adhippetatthassa uddharaṇaṃ atthuddhāro. Viratisacceti musāvādaviratiyaṃ. Na hi aññaviratīsu sacca-saddo niruḷhoti. ‘‘Idameva saccaṃ, moghamañña’’nti gahitā diṭṭhi diṭṭhisaccaṃ. ‘‘Amosadhammaṃ nibbānaṃ, tadariyā saccato vidū’’ti (su. ni. 763) amosadhammattā nibbānaṃ paramatthasaccaṃ vuttaṃ. Tassa pana taṃsampāpakassa ca maggassa pajānanā paṭivedho avivādakāraṇanti dvayampi ‘‘ekañhi saccaṃ na dutiyamatthi, yasmiṃ pajā no vivade pajāna’’nti (su. ni. 890; mahāni. 119) missā gāthāya saccanti vuttaṃ.

Netaṃ dukkhaṃ ariyasaccanti āgaccheyya, netaṃ ṭhānaṃ vijjatīti etena jātiādīnaṃ dukkhaariyasaccabhāve aviparītataṃ dasseti, aññaṃ dukkhaṃ ariyasaccanti āgaccheyya, netaṃ ṭhānaṃ vijjatīti iminā dukkhaariyasaccabhāvassa jātiādīsu niyatataṃ. Sacepi kathañci koci evaṃcitto āgaccheyya, paññāpane pana sahadhammena paññāpane attano vādassa ca paññāpane samattho natthīti dassetuṃ ‘‘ahametaṃ…pe… paññāpessāmīti āgaccheyya, netaṃ ṭhānaṃ vijjatī’’ti vuttaṃ. Jātiādīnaṃ anaññathatā aññassa ca tathābhūtassa abhāvoyevettha ṭhānābhāvo. Sacepi koci āgaccheyya, āgacchatu, ṭhānaṃ pana natthīti ayamettha suttattho. Esa nayo dutiyasuttepi. Tattha pana sampattatā paccakkhatā ca paṭhamatā, taṃnimittatā dutiyatā, tadupasamatā tatiyatā, taṃsampāpakatā catutthatāti daṭṭhabbā.

Nibbutikāmena parijānanādīhi aññaṃ kiñci kiccaṃ kātabbaṃ natthi, dhammañāṇakiccaṃ vā ito aññaṃ natthi, pariññeyyādīni ca etapparamānevāti cattāreva vuttāni. Taṇhāya ādīnavadassāvīnaṃ vasena ‘‘taṇhāvatthuādīnaṃ etaṃparamatāyā’’ti vuttaṃ. Tathā ālaye pañcakāmaguṇasaṅkhāte, sakalavatthukāmasaṅkhāte, bhavattayasaṅkhāte vā dukkhe dosadassāvīnaṃ vasena ‘‘ālayādīnaṃ etaṃparamatāyā’’ti vuttaṃ.

Sahetukena dukkhenāti etena dukkhassa abbocchinnatādassanena atisaṃvegavatthutaṃ dasseti.

Na paṭivedhañāṇaṃ viya sakideva bujjhati, atha kho anu anu bujjhanato anubodho, anussavākāraparivitakkadiṭṭhinijjhānakkhantianugato vā bodho anubodho. Na hi so paccakkhato bujjhati, anussavādivasena pana kappetvā gaṇhātīti. Kiccatoti parijānanādito. Taṃkiccakaraṇeneva hi tāni tassa pākaṭāni. Vivaṭṭānupassanāya hi saṅkhārehi patilīyamānamānasassa uppajjamānaṃ maggañāṇaṃ visaṅkhāraṃ dukkhanissaraṇaṃ ārammaṇaṃ katvā dukkhaṃ paricchindati, dukkhagatañca taṇhaṃ pajahati, nirodhañca phusati ādicco viya pabhāya, sammāsaṅkappādīhi saha uppannaṃ taṃ maggaṃ bhāveti, na ca saṅkhāre amuñcitvā pavattamānena ñāṇena etaṃ sabbaṃ sakkā kātuṃ nimittapavattehi avuṭṭhitattā, tasmā etāni kiccāni karontaṃ taṃ ñāṇaṃ dukkhādīni vibhāveti tattha sammohanivattanenāti ‘‘cattāripi saccāni passatī’’ti vuttaṃ.

Dukkhasamudayampi so passatīti kālantaradassanaṃ sandhāya vuttanti ce? Na, ‘‘yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi so passatī’’tiādinā (saṃ. ni. 5.1100) ekadassino aññattayadassitāvicāraṇāya tassā sādhanatthaṃ gavaṃpatittherena imassa suttassa āharitattā paccekañca saccesu dissamānesu aññattayadassanassa yojitattā. Aññathā anupubbābhisamaye purimadiṭṭhassa pacchā adassanato samudayādidassino dukkhādidassanatā na yojetabbā siyāti. Suddhasaṅkhārapuñjamattadassanato sakkāyadiṭṭhipariyuṭṭhānaṃ nivāreti. ‘‘Lokasamudayaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hotī’’ti vacanato samudayadassanaṃ hetuphalappabandhāvicchedadassanavasena ucchedadiṭṭhipariyuṭṭhānaṃ nivatteti. ‘‘Lokanirodhaṃ kho…pe… passato yā loke atthitā, sā na hotī’’ti (saṃ. ni. 2.15) vacanato nirodhadassanaṃ hetunirodhā phalanirodhadassanavasena sassatadiṭṭhipariyuṭṭhānaṃ nivāreti. Attakārassa paccakkhadassanato maggadassanena ‘‘natthi attakāre, natthi parakāre, natthi purisakāre’’tiādikaṃ (dī. ni. 1.168) akiriyadiṭṭhipariyuṭṭhānaṃ pajahati. ‘‘Natthi hetu, natthi paccayo sattānaṃ saṃkilesāya, ahetū appaccayā sattā saṃkilissanti. Natthi hetu…pe… visuddhiyā, ahetū appaccayā sattā visujjhantī’’tiādikā ahetukadiṭṭhi ca idha akiriyadiṭṭhiggahaṇena gahitāti daṭṭhabbā. Sāpi hi visuddhimaggadassanena pahīyatīti.

Dukkhañāṇaṃ samudayaphalassa dukkhassa adhuvādibhāvaṃ passatīti phale vippaṭipattiṃ nivatteti. ‘‘Issaro lokaṃ pavatteti nivatteti cā’’ti issarakāraṇino vadanti, padhānato āvi bhavati, tattheva ca patilīyatīti padhānakāraṇino. ‘‘Kālavaseneva pavattati nivattati cā’’ti kālavādino. ‘‘Sabhāveneva sambhoti vibhoti cā’’ti sabhāvavādino. Ādi-saddena aṇūhi loko pavattati, sabbaṃ pubbekatahetūti evamādi akāraṇapariggaho daṭṭhabbo. Rāmudakāḷārādīnaṃ viya arūpaloke, nigaṇṭhādīnaṃ viya lokathupikāya apavaggo mokkhoti gahaṇaṃ. Ādi-saddena padhānassa appavatti, guṇaviyuttassa attano sakattani avaṭṭhānaṃ, brahmunā salokatā, diṭṭhadhammanibbānavādāti evamādiggahaṇañca daṭṭhabbaṃ. Ettha guṇaviyuttassāti buddhisukhadukkhaicchādosapayattadhammādhammasaṅkhārehi navahi attaguṇehi vippayuttassāti kaṇādabhakkhavādo. Indriyatappanaputtamukhadassanādīhi vinā apavaggo natthīti gahetvā tathāpavattanaṃ kāmasukhallikānuyogo.

Ajjhattikabāhiresu dvādasasu āyatanesu kāmabhavavibhavataṇhāvasena dvādasa tikā chattiṃsa taṇhāvicaritāni. Khuddakavatthuvibhaṅge vā āgatanayena kālavibhāgaṃ anāmasitvā vuttāni. Vīmaṃsiddhipādādayo bodhipakkhiyā kiccanānattena vuttā, atthato ekattā sammādiṭṭhimukhena tattha antogadhā. Tayo nekkhammavitakkādayoti lokiyakkhaṇe alobhamettākaruṇāsampayogavasena bhinnā maggakkhaṇe lobhabyāpādavihiṃsāsamucchedavasena tayoti ekopi vutto. Esa nayo sammāvācādīsu. Appicchatāsantuṭṭhitānaṃ pana bhāve sammāājīvasambhavato tena tesaṃ saṅgaho daṭṭhabbo. Bhavantarepi jīvitahetupi ariyehi avītikkamanīyattā ariyakantānaṃ sammāvācādisīlānaṃ gahaṇena yena saddhāhatthena tāni pariggahetabbāni, so saddhāhattho gahitoyeva hotīti tato anaññāni saddhindriyasaddhābalāni tattha antogadhāni honti. Tesaṃ atthitāyāti saddhindriyasaddhābalachandiddhipādānaṃ atthitāya sīlassa atthibhāvato tividhenapi sīlena te tayopi gahitāti tattha antogadhā. Cittasamādhīti cittiddhipādaṃ vadati. ‘‘Cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192) hi cittamukhena samādhi vuttoti samādhimukhena cittampi vattabbataṃ arahati. Cittiddhipādabhāvanāya pana samādhipi adhimatto hotīti vīmaṃsiddhipādādivacanaṃ viya cittiddhipādavacanaṃ avatvā idha ‘‘cittasamādhī’’ti vuttaṃ. ‘‘Pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyatī’’ti (dī. ni. 3.359; saṃ. ni. 5.376; a. ni. 3.96; 11.12) vacanato samādhiupakārā pītipassaddhiyo, tasmā samādhiggahaṇena gahitā, upekkhā pana samādhiupakārakato taṃsadisakiccato ca, tasmā sammāsamādhivasena etesaṃ antogadhatā daṭṭhabbā.

Bhāro viya vighātakattā. Dubbhikkhamiva bādhakattā. ‘‘Nibbānaparamaṃ sukha’’nti (ma. ni. 2.215, 217; dha. pa. 203, 204) sukhabhāvato subhikkhamiva. Aniṭṭhabhāvato sāsaṅkasappaṭibhayato ca dukkhaṃ verīvisarukkhabhayaorimatīrūpamaṃ.

Tathatthenāti tathasabhāvena, pariññeyyabhāvenāti attho. Etena ariyasaccadvayaṃ siyā dukkhaṃ, na ariyasaccaṃ, siyā ariyasaccaṃ, na dukkhanti imamatthaṃ dasseti. Ariyasacca-saddaparā hi dukkhādisaddā pariññeyyādibhāvaṃ vadanti. Teneva ariyasacca-saddānapekkhaṃ dukkha-saddaṃ sandhāya maggasampayuttasāmaññaphaladhammānaṃ ādipadasaṅgaho vutto, tadapekkhaṃ sandhāya catutthapadasaṅgaho. Samudayādīsu avasesakilesādayo samudayo, na ariyasaccaṃ, saṅkhāranirodho nirodhasamāpatti ca nirodho, na ariyasaccaṃ, ariyamaggato aññāni maggaṅgāni maggo, na ariyasaccanti iminā nayena yojanā kātabbā. Dukkhaṃ vedanīyampi santaṃ vedakarahitaṃ, kevalaṃ pana tasmiṃ attano paccayehi pavattamāne dukkhaṃ vedetīti vohāramattaṃ hoti. Evaṃ itaresupi.

Kiriyāva vijjatīti samudayameva vadati, tassa vā dukkhapaccayabhāvaṃ. Maggo atthīti vattabbe ‘‘maggamatthī’’ti okārassa abhāvo katoti daṭṭhabbo. Gamakoti gantā. Sāsavatā asubhatāti katvā nirodhamaggā subhā eva. Dukkhādīnaṃ pariyāyena samudayādibhāvo ca atthi, na pana nirodhabhāvo, nirodhassa vā dukkhādibhāvoti na aññamaññasamaṅgitāti āha ‘‘nirodhasuññāni vā’’tiādi. Samudaye dukkhassābhāvatoti ponobbhavikāya taṇhāya punabbhavassa abhāvato. Yathā vā pakativādīnaṃ vikārāvibhāvato pubbe paṭippalīnā ca pakatibhāveneva tiṭṭhanti, na evaṃ samudayasampayuttampi dukkhaṃ samudayabhāvena tiṭṭhatīti āha ‘‘samudaye dukkhassābhāvato’’ti. Yathā avibhattehi vikārehi mahantā visesindriyabhūtavisesehi pakatibhāveneva ṭhitehi pakati sagabbhā pakativādīnaṃ, evaṃ na phalena sagabbho hetūti attho. Dukkhasamudayānaṃ nirodhamaggānañca asamavāyāti etaṃ vivaranto āha ‘‘na hetusamavetaṃ hetuphala’’ntiādi. Tattha idha tantūsu paṭo, kapālesu ghaṭo, biraṇesu kaṭo, dvīsu aṇūsu dviaṇukantiādinā idha buddhivohārajanako avisuṃ siddhānaṃ sambandho samavāyo, tena samavāyena kāraṇesu dvīsu aṇūsu dviaṇukaṃ phalaṃ samavetaṃ ekībhūtamiva sambandhaṃ, tīsu aṇūsu tiaṇukanti evaṃ mahāpathavimahāudakamahāaggimahāvātakkhandhapariyantaṃ phalaṃ attano kāraṇesu samavetanti samavāyavādino vadanti. Evaṃ pana vadantehi aparimāṇesu kāraṇesu mahāparimāṇaṃ ekaṃ phalaṃ samavetaṃ attano antogadhehi kāraṇehi sagabbhaṃ asuññanti vuttaṃ hoti, evamidha samavāyābhāvā phale hetu natthīti hetusuññaṃ phalanti attho.

Pavattibhāvatoti saṃsārassa pavattibhāvato. Catuāhārabhedatoti iminā cattāro āhārabhede tehi bhinne tappaccayadhammabhede ca saṅgaṇhāti. Rūpābhinandanādibhedo rūpādikhandhavasena, ārammaṇavasena vā. Upādānehi upādīyatīti upādi, upādānakkhandhapañcakaṃ. Nibbānañca taṃnissaraṇabhūtaṃ tassa vūpasamo taṃsantīti katvā tassa yāva pacchimaṃ cittaṃ, tāva sesataṃ, tato parañca anavasesataṃ upādāya ‘‘saupādisesanibbānadhātu anupādisesanibbānadhātū’’ti dvidhā voharīyatīti. ‘‘Sammādiṭṭhi sammāsaṅkappo vipassanā, itare samatho’’ti vadanti. Sīlampi hi samathassa upakārakattā samathaggahaṇena gayhatīti tesaṃ adhippāyo. Atha vā yānadvayavasena laddho maggo samatho vipassanāti āgamanavasena vuttoti daṭṭhabbo. Sappadesattāti sīlakkhandhādīnaṃ ekadesattāti attho. Sīlakkhandhādayo hi sabbalokiyalokuttarasīlādisaṅgāhakā, ariyamaggo lokuttaroyevāti tadekadeso hoti.

Onatasahāyo viya vāyāmo paggahakiccasāmaññato. Aṃsakūṭaṃ datvā ṭhitasahāyo viya sati apilāpanavasena niccalabhāvakaraṇasāmaññato. Sajātitoti savitakkasavicārādibhedesu samānāya samādhijātiyāti attho. Kiriyatoti samādhianurūpakiriyato. Tato eva hi ‘‘cattāro satipaṭṭhānā samādhinimittā, cattāro sammappadhānā samādhiparikkhārā’’ti (ma. ni. 1.462) sativāyāmānaṃ samādhissa nimittaparikkhārabhāvo vuttoti.

Ākoṭentena viyāti ‘‘aniccaṃ anicca’’ntiādinā paññāsadisena kiccena samantato ākoṭentena viya ‘‘aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhenā’’tiādinā parivattantena viya ca ādāya ūhitvā dinnameva paññā paṭivijjhati. Dvinnaṃ samānakālattepi paccayabhāvena saṅkappassa purimakālassa viya niddeso kato. Sajātitoti ‘‘dukkhe ñāṇa’’ntiādīsu samānāya paññājātiyā. Kiriyatoti ettha paññāsadisakiccaṃ kiriyāti vuttaṃ, pubbe pana samādhiupakārakaṃ tadanurūpaṃ kiccanti ayamettha viseso. ‘‘Sabbaṃ, bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46) vacanato cattāripi abhimukhaṃ paccakkhato ñātabbāni, abhivisiṭṭhena vā ñāṇena ñātabbānīti abhiññeyyāni.

Durabhisambhavataranti abhisambhavituṃ sādhetuṃ asakkuṇeyyataraṃ, sattivighātena duradhigamanti attho. Bādhakapabhavasantiniyyānalakkhaṇehi vavatthānaṃ salakkhaṇavavatthānaṃ. Duravagāhatthena gambhīrattāti oḷārikā dukkhasamudayā. Tiracchānagatānampi hi dukkhaṃ āhārādīsu ca abhilāso pākaṭo, pīḷanādiāyūhanādivasena pana ‘‘idaṃ dukkhaṃ, idamassa kāraṇa’’nti yāthāvato ogāhituṃ asakkuṇeyyattā gambhīrā, saṇhasukhumadhammattā nirodhamaggā sabhāvato eva gambhīrattā duravagāhā, teneva uppanne magge natthi nirodhamaggānaṃ yāthāvato anavagāhoti. Nibbānampi maggena adhigantabbattā tassa phalanti apadissatīti āha ‘‘phalāpadesato’’ti. Vuttañhi ‘‘dukkhanirodhe ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 719). Maggopi nirodhassa sampāpakabhāvato hetūti apadissatīti āha ‘‘hetuapadesato’’ti. Vuttampi cetaṃ ‘‘dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā’’ti (vibha. 719). Iti vijaññāti iti-saddena vijānanakkamaṃ dasseti. Evaṃ pakārehīti evaṃ-saddena vijānanakāraṇabhūte naye.

Uddesavaṇṇanā niṭṭhitā.

1. Dukkhasaccaniddeso

Jātiniddesavaṇṇanā

190. Tattha …pe… ayaṃ mātikāti niddesavāraādimhi vutte jātiādiniddese tesaṃ jātiādīnaṃ niddesavasena dukkhassa ariyasaccassa kathanatthāya, tesu vā jātiādīsu tesañca dukkhaṭṭhe veditabbe jātiādīnaṃ niddesavasena dukkhassa ariyasaccassa kathanatthāya dukkhadukkhantiādikā dukkhamātikā veditabbāti attho. Atha vā tatthāti tasmiṃ niddesavāre. ‘‘Jātipi dukkhā…pe… saṃkhittena pañcupādānakkhandhā dukkhā’’ti ayaṃ dukkhassa ariyasaccassa kathanatthāya mātikāti yathādassitassa jātiādiniddesassa mātikābhāvaṃ dīpeti. Taṃ dīpetvā puna yasmiṃ padadvaye ṭhatvā dukkhaṃ ariyasaccaṃ kathetabbaṃ, tassa niddhāraṇatthaṃ sabbaṃ dukkhaṃ saṅkaḍḍhento āha ‘‘idañhi dukkhaṃ nāmā’’tiādi.

Sabhāvatoti dukkhavedayitasabhāvato. Nāmatoti teneva sabhāvena laddhanāmato. Tena na aññena pariyāyena idaṃ dukkhaṃ nāma, atha kho dukkhattāyevāti sabhāvena nāmaṃ viseseti. Atha vā nāmatoti udayabbayavantatāya laddhanāmato. Yathā aññe udayabbayavanto dhammā na sabhāvato dukkhā, na evaṃ idaṃ, atha kho sabhāvato dukkhā, bhūtamevedaṃ dukkhanti purimena dukkha-saddena pacchimaṃ viseseti. Vipariṇāmavantatāya sukhaṃ aniṭṭhameva hotīti dukkhaṃ nāma jātaṃ. Tenevāha ‘‘dukkhuppattihetuto’’ti. Kaṇṇasūlādīhi abhibhūtassa nitthunanādīhi dukkhābhibhūtatāya viññāyamānāyapi kiṃ tava rujjatīti pucchitvāva kaṇṇasūlādidukkhaṃ jānitabbaṃ hotīti paṭicchannadukkhatā tassa vuttā. Upakkamassa ca pākaṭabhāvatoti kāraṇāvasena dukkhavisesassa pākaṭabhāvaṃ dasseti.

Sabhāvaṃ muñcitvā pakārantarena dukkhanti vuccamānaṃ pariyāyadukkhaṃ. Kathetabbattā paṭiññātaṃ yathā kathetabbaṃ, taṃpakāradassanatthaṃ ‘‘ariyasaccañca nāmeta’’ntiādimāha. Saṅkhepo sāmaññaṃ, sāmaññañca visese antokaritvā pavattatīti tattha ubhayathāpi kathetuṃ vaṭṭati. Vitthāro pana viseso jātiādiko, viseso ca visesantaranivattakoti jātiādīsu jarādīnaṃ saṅkhipanaṃ na sakkā kātunti tattha vitthāreneva kathetabbaṃ.

191. ‘‘Aparassa aparassā’’ti dīpanaṃ aparatthadīpanaṃ. Sāmiatthepi hi aparattha-saddo sijjhatīti. Tesaṃ tesanti vā sāmivasena vuttaṃ atthaṃ bhummavasena vattukāmatāya āha ‘‘aparatthadīpana’’nti, aparasmiṃ aparasmiṃ dīpananti attho. Aparassa aparassa vā jātisaṅkhātassa atthassa dīpanaṃ aparatthadīpanaṃ. Pañcagativasena ekekāyapi gatiyā khattiyādibhummadevādihatthiādijātivasena cāti gatijātivasena.

Tiṇākāro tiṇajāti, so ca upādāpaññattīti ‘‘paññattiya’’nti āha. Tadupādāyāti taṃ paṭhamaṃ viññāṇaṃ upādāya ayaṃ jāti, nāssa kutoci niggamanaṃ upādāya. Yasmā ca evaṃ, tasmā sāvassa jāti paṭhamaviññāṇasaṅkhātāti attho. Atha vā tadupādāya sajātoti vuccatīti sāvassa jāti paṭhamaviññāṇasaṅkhātāti attho. Viññāṇamukhena ca pañcapi khandhā vuttā hontīti ‘‘paṭisandhiya’’nti āha. Ariyabhāvakaraṇattā ariyasīlanti pātimokkhasaṃvaro vuccati. Jātiādīnipi lakkhaṇāni dhammānaṃ ākāravikārāti katvā sahuppādakā sahavikārakāti vuttā. Jāyanaṭṭhenātiādi āyatanavasena yonivasena ca dvīhi dvīhi padehi sabbasatte pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. Purimanaye pana ekekeneva padena sabbasatte pariyādiyitvā jāti dassitāti ayaṃ viseso. Keci pana ‘‘purimanaye kattuniddeso, pacchimanaye bhāvaniddeso kato’’ti vadanti, ‘‘tesaṃ tesaṃ sattānaṃ jātī’’ti pana kattari sāminiddesassa katattā ubhayatthāpi bhāvaniddesova yutto. Sampuṇṇā jāti sañjāti. Pākaṭā nibbatti abhinibbatti. ‘‘Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattī’’ti sattavasena pavattattā sammutikathā.

Tatra tatrāti ekacatuvokārabhavesu dvinnaṃ dvinnaṃ, sese rūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyānaṃ vasena sattannaṃ navannaṃ dasannaṃ puna dasannaṃ ekādasannañca āyatanānaṃ vasena saṅgaho veditabbo. Ekabhavapariyāpannassa khandhasantānassa paṭhamābhinibbattibhūtā paṭisandhikkhandhāti āha ‘‘paṭhamābhinibbattilakkhaṇā’’ti. Tameva santānaṃ niyyātentaṃ viya ‘‘handa gaṇhathā’’ti paṭicchāpentaṃ viya pavattatīti niyyātanarasā. Santatiyā eva ummujjanaṃ hutvā gayhatīti ummujjanapaccupaṭṭhānā. Dukkharāsissa vicittatā dukkhavicittatā, dukkhavisesā vā tadavayavā, taṃ paccupaṭṭhāpeti phalatīti dukkhavicittatāpaccupaṭṭhānā.

Pariyāyanippariyāyadukkhesu yaṃ dukkhaṃ jāti hoti, taṃ dukkhabhāvoyeva tassā dukkhaṭṭho. Yadi akkhānena pāpuṇitabbaṃ siyā, bhagavā ācikkheyya. Bhagavatāpi –

‘‘Taṃ kiṃ maññatha, bhikkhave, katamo nu kho mahantataro? Yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājāti. Appama…pe… gahito, himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhampi na upeti. Evameva kho, bhikkhave, yaṃ so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, taṃ nerayikassa dukkhassa upanidhāya saṅkhampi…pe… upanidhampi na upetī’’ti (ma. ni. 3.250) –

Upamāvasena pakāsitaṃ āpāyikadukkhaṃ. Sukhuppattikāraṇāni sucīni uppalādīnīti katvā tattha nibbattinivāraṇena jātiyā dukkhavatthubhāvaṃ dasseti ‘‘atha kho’’tiādinā. Dukkhuppattikāraṇe nibbattanena gabbhapariharaṇūpakkamena vinā mātukucchisambhavameva dukkhaṃ gabbhokkantimūlakaṃ aññānapekkhattā, upakkamanibbattaṃ pana pariharaṇamūlakaṃ okkantimattānapekkhattā. Ayametesaṃ viseso.

Attano abhimukhaṃ kaḍḍhanaṃ ākaḍḍhanaṃ, parito sabbatobhāgena kaḍḍhanaṃ parikaḍḍhanaṃ. Adho dhunanaṃ odhunanaṃ, tiriyaṃ, sabbato vā dhunanaṃ nidhunanaṃ. Tacchetvā khārapakkhipanaṃ khārāpaṭicchakaṃ.

Sakalasarīranhāpanaṃ nhāpanaṃ, ekadesadhovanaṃ dhovanaṃ, sūriyābhimukhapavattanena ātāpanaṃ, pañcaggitāpena paritāpanaṃ daṭṭhabbaṃ. Sabboyeva vā tāpo dvidhāpi vutto.

Kuhiṃ nu patiṭṭhaṃ labhetha, jātiyā vinā na tassa dukkhassa patiṭṭhānaṃ atthīti attho, jātiyā vā vinā so satto kuhiṃ nu patiṭṭhaṃ, kattha nu patiṭṭhanto taṃ dukkhaṃ labhethāti attho. Tattha tiracchānesu kathaṃ dukkhaṃ bhaveyya tahiṃ tiracchānesu jātiṃ vinā. Na cassāti na ce assa. Nanu nevatthīti sambandho kātabbo, nanu āhāti vā. Yadatoti yasmā nevatthi, tasmā āhāti attho.

Jarāniddesavaṇṇanā

192. Jīraṇameva jīraṇatā, jīraṇassa vā ākāro -saddena vutto.

Yathāpure asallakkhenteti gāravakaraṇaupaṭṭhānādīni asallakkhente taṃnimittaṃ domanassaṃ uppajjatīti attho.

Satādīnanti satisutavīriyapaññādīnaṃ vippavāsanimittaṃ attanā apasādetabbehipi attano puttadārehi apasādanīyato. Avasavattaṅgapaccaṅgatāya suciasuciādivicāraṇavirahena ca bālakumārakakālo viya jiṇṇakālo hotīti āha ‘‘bhiyyo bālattappattiyā’’ti.

Maraṇaniddesavaṇṇanā

193. ‘‘Kālassa antakassa kiriyā’’ti yā loke vuccati, sā cuti, maraṇanti attho. Cavanakāloyeva vā anatikkamanīyattā visesena kāloti vutto, tassa kiriyā cutikkhandhānaṃ bhedappattiyeva. Maccu maraṇanti etthāpi samāsaṃ akatvā yo maccu vuccati bhedo, yañca maraṇaṃ pāṇacāgo, idaṃ vuccati maraṇanti visuṃ sambandho na na yujjati.

Yassa khandhabhedassa pavattattā ‘‘tisso mato, phusso mato’’ti vohāro hoti, so khandhappabandhassa anupacchinnatāya ‘‘sammutimaraṇa’’nti vutto, pabandhasamucchedo ca ‘‘samucchedamaraṇa’’nti. Maraṇampi dukkhanti imasmiṃ panatthe dukkhasaccakathā vaṭṭakathāti katvā ‘‘sammutimaraṇaṃ adhippeta’’nti āha. Tasseva nāmanti tabbhāvato tadekadesabhāvato ca maraṇa-saddabahutte asammohatthaṃ vuttaṃ. Cutilakkhaṇanti ‘‘cavanatā’’ti nidassitacavanalakkhaṇameva vadati. Sampattibhavakhandhehi viyojetīti viyogarasaṃ, viyogakiriyābhūtatāya vā ‘‘viyogarasa’’nti vuttaṃ. Sattassa purimabhavato vippavāso hutvā upaṭṭhātīti vippavāsapaccupaṭṭhānaṃ.

Maraṇantikāti maraṇassa āsannā. Yadi maraṇaṃ na bhavissati, yathāvuttaṃ kāyikaṃ cetasikañca dukkhaṃ na bhavissatīti āha ‘‘dvinnampi dukkhānaṃ vatthubhāvenā’’ti.

Pāpakammādinimittanti pāpakammanimittaṃ pāpagatinimittañcāti attho, kammampi vā ettha ‘‘nimitta’’nti vuttaṃ upapattinimittabhāvena upaṭṭhānato. Tadupaṭṭhānepi hi ‘‘akataṃ vata me kalyāṇa’’ntiādinā anappakaṃ domanassaṃ uppajjatīti. Bhaddassāti kalyāṇakammassāti attho. Avisesatoti ‘‘sabbesa’’nti etena yojetabbaṃ. Sabbesanti ca yesaṃ kāyikaṃ dukkhaṃ uppajjati, teyeva sabbe gahitā ‘‘vitujjamānamammāna’’nti visesitattā. Sandhīnaṃ bandhanāni sandhibandhanāni, tesaṃ chedanena nibbattaṃ dukkhaṃ ‘‘sandhibandhanacchedana’’nti vuttaṃ. Ādi-saddo vā kāraṇattho, sandhibandhanacchedanamūlakanti attho.

Anayabyasanāpādanaṃ viyāti anayabyasanāpatti viyāti attho. Vāḷādīhi kate hi anayabyasanāpādane antogadhā anayabyasanāpatti ettha nidassananti.

Sokaniddesavaṇṇanā

194. Sukhakāraṇaṃ hitaṃ, tassa phalaṃ sukhaṃ. Ñātikkhayoti bhogādīhi ñātīnaṃ parihāni maraṇañca. Ayaṃ pana visesoti bhogabyasanādipadatthavisesaṃ rogabyasanādīsu samāsavisesañca sandhāyāha. Ñātibhogā paññattimattā tabbināsāvāti iminā adhippāyena aparinipphannataṃ sandhāya ‘‘anipphannānī’’ti āha. Aparinipphannataṃyeva hi sandhāya visuddhimagge (visuddhi. 2.447 ādayo) ca ‘‘dasa rūpāni anipphannānī’’ti vuttaṃ. Rūpakaṇḍavaṇṇanāyañhi (dha. sa. aṭṭha. 975 pakiṇṇakakathā) ni ‘‘aparinipphannānī’’ti vuttāni. Khandhavibhaṅge ca nipphādetabbassa nirodhasamāpattiādikassa nipphannatā vuttāti asabhāvadhammassa ca nipphannatā, nibbānasseva anipphannatāti.

Dhamma-saddo hetuatthoti āha ‘‘dukkhassa uppattihetunā’’ti. Jhāmanti daḍḍhaṃ. Pubbe vuttalakkhaṇādikā domanassavedanā sokoti tassa puna lakkhaṇādayo na vattabbā siyuṃ, tathāpi domanassavisesattā sokassa ca visiṭṭhā lakkhaṇādayo vattabbāti ‘‘kiñcāpī’’tiādimāha. Visārarahitaṃ anto eva saṅkucitaṃ cintanaṃ, sukkhanaṃ vā antonijjhānaṃ. Parinijjhāyanaṃ dahanaṃ. Ñātibyasanādianurūpaṃ socanaṃ anusocanaṃ, taṃ taṃ vā guṇaṃ dosañca anugantvā socanaṃ tappanaṃ anusocanaṃ.

Javanakkhaṇeti manodvārajavanakkhaṇe. Tathā hi taṃ dassento ‘‘ettakā me’’tiādimāha. Kāyaviññāṇādivīthiyampi pana javanakkhaṇe domanassassa paccayo hoti eva. Teneva ‘‘javanakkhaṇe cā’’ti āha. Aññathā kāyikacetasikadukkhānaṃ kāyavatthukamanodvārappavattānameva paccayoti gaṇheyya tattha visesena kāyikacetasikasaddappavattito.

Tujjatīti ‘‘tudatī’’ti vattabbe byattayavasena vuttanti veditabbaṃ.

Paridevaniddesavaṇṇanā

195. Ādevanti etenāti ādevoti ādevana-saddaṃ katvā assuvimocanādivikāraṃ āpajjantānaṃ tabbikārāpattiyā so saddo karaṇabhāvena vuttoti. Vīhipalāpādayo viya tucchaṃ vacanaṃ palāpo. Guṇadose kitteti bodhetīti guṇadosakittanaraso lālappa-saddo. Atthānatthe hiriyitabbajane ca avicāretvā puggalassa sambhamabhāvo hutvā paridevana-saddo upaṭṭhātīti ‘‘sambhamapaccupaṭṭhāno’’ti vutto, sokavatthuavighātena vā sambhamo, na uttāsasambhamo, so ca paridevana-saddena pākaṭo hotīti paridevo ‘‘sambhamapaccupaṭṭhāno’’ti vutto.

Sokābhibhūto paridevananimittaṃ muṭṭhipothanādīni karoti, paridevananimittameva ca ñātiabbhatthaṅgamanādīni cintetīti paridevassa dukkhadomanassānaṃ vatthubhāvo vutto.

Bhiyyoti yena vinā na hoti, tato paridevasamuṭṭhāpakadomanassato, pubbe vuttadukkhato vā bhiyyo, kaṇṭhoṭṭhatāluādisosajatopi vā bhiyyoti aññañca kāyikaṃ cetasikaṃ taṃnidānadukkhaṃ saṅgaṇhāti.

Dukkhadomanassaniddesavaṇṇanā

196-7. Kāyikaṃ dukkhaṃ kāyikassa dukkhassa upanissayapaccayoti ‘‘dukkhitassa dukkhaṃ uppajjatī’’ti vuttaṃ. Etena dukkhena abhibhūtattā nakkhattaṃ kīḷituṃ na labhāmīti balavadomanassaṃ uppajjatīti dukkhassa domanassavatthutā hoti.

Attano pavattikkhaṇaṃ sandhāya ‘‘pīḷetī’’ti vuttaṃ kāyikadukkhaṃ, tadupanissayato vā.

Āvaṭṭantīti parivaṭṭanti. Vivaṭṭantīti pabbhāre khittatthambho viya ludhanti. Mūlacchinnarukkho viya chinnapapātaṃ papatanti, paridayhamānacittā purimadomanassupanissayavasena cintenti, vigate domanasse tathācintanaṃ natthīti.

Upāyāsaniddesavaṇṇanā

198. Sabbavisayappaṭipattinivāraṇavasena samantato sīdanaṃ saṃsīdanaṃ, uṭṭhetumpi asakkuṇeyyatākaraṇavasena atibalavaṃ, virūpaṃ vā sīdanaṃ visīdanaṃ. Aññaṃ visayaṃ agantvā ñātibyasanādīsu virūpo āsaṅgo tattheva avabandhatā byāsatti. Nitthunanakaraṇato nitthunanaraso. Visīdanaṃ visādo.

Sayaṃ na dukkho dosattā saṅkhārakkhandhapariyāpannadhammantarattā vā. Ye pana domanassameva upāyāsoti vadeyyuṃ, te ‘‘upāyāso tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto’’ti (dhātu. 249) imāya pāḷiyā paṭikkhipitabbā. Visādappattiyā sukhadukkhakāraṇaṃ agaṇayitvā dukkhaṭṭhānādīni karontānaṃ upāyāso kāyikadukkhassa vatthu hoti, visādanavaseneva ñātivināsādīni cintentānaṃ domanassassa. Attano pavattikkhaṇeyeva upāyāso domanassasampayogato cittaṃ paridahati, avipphārikatākaraṇavasena kāyaṃ visādeti, tadubhayakaraṇeneva tato paraṃ taṃnimittaṃ kāyikaṃ cetasikañca adhimattaṃ dukkhaṃ janayatīti dukkho vutto.

Appiyasampayoganiddesavaṇṇanā

199. Na appiyantīti na gamiyanti, na pavesīyantīti attho. Anatthanti byasanaṃ, dukkhaṃ vā. Ahitanti tassa hetuṃ. Dutiye atthavikappe atthaṃ na kāmentīti anatthakāmātiādi asamatthasamāsopi yojito. ‘‘Asūriyapassāni mukhānī’’tiādīsu viya hi yena samāso, na tassāyaṃ paṭisedhako a-kāroti. Yasmiṃ kismiñci nibbhaye yogakkhema-saddo niruḷho dukkhayogato khemattā.

Saṅgatiādīsu saṅkhāravasena yaṃ labbhati, taṃ gahetabbaṃ. Na hi saṅkhārānaṃ ṭhānanisajjādayo bhojanādikiccesu vā sahakaraṇaṃ vijjatīti pacchimadvayaṃ tadatthavasena labbhatīti na sakkā vattunti. Yaṃ labbhatīti vā yaṃ atthajātaṃ labbhatīti attho. Tena yathā labbhati saṅgatiādīsu attho, tathā yojetabbo. Puggalassa hi saṅgati gantvā saṅkhārehi saṃyogo hoti, āgatehi ca tehi, puggalassa ca attano ṭhānādīsu saṅkhārehi sahabhāvo hoti, sabbakiriyāsu ca missībhāvoti. Anatthabhāvo upaddavabhāvo.

Aniṭṭhānaṃ āpāthagamanamattaṃ taṃgahaṇamattañca appiyasampayogo, na pana pathaviphassādayo viya appiyasampayogo nāma eko dhammo atthīti āha ‘‘so atthato eko dhammo nāma natthī’’ti. Aniṭṭhāni kaṇṭakādīni amittā ca usuādīhi vijjhanādidukkhaṃ uppādenti.

Idhāti imasmiṃ loke dukkhaṃ hotīti vā idha imasmiṃ dukkhasaccaniddese dukkho vuttoti vā yojetabbaṃ.

Piyavippayoganiddesavaṇṇanā

200. Minantīti nāḷiyādīsu dhaññaṃ viya anto pakkhipanti, na bahi karontīti attho. Amā-saddo sahabhāvadīpako. Ñāyanti vā ajjhattikāicceva. Ñātibyasanādiko hutvā upaṭṭhātīti byasanapaccupaṭṭhāno. Sokuppādaneneva sarīraṃ sosenti, kisaṃ karonti, akisampi nirojatākaraṇena milāpenti, tato ca kāyikaṃ dukkhaṃ uppajjatīti taduppādakatā vuttā.

Sokasarasamappitāti etena cetasikadukkhaṃ dasseti, vitujjantīti etena kāyikaṃ dukkhaṃ.

Icchāniddesavaṇṇanā

201. Yasmiṃ kāle jātiyā na āgantabbaṃ, taṃ kālaṃ gahetvā āha ‘‘parinibbutesu ca vijjamānaṃ jātiyā anāgamana’’nti. Yampīti yenapīti attho vutto. Yadāpi pana yaṃ-saddo ‘‘iccha’’nti etaṃ apekkhati, tadāpi alābhavisiṭṭhā icchā vuttā hoti. Yadā ‘‘na labhatī’’ti etaṃ apekkhati, tadā icchāvisiṭṭho alābho vutto hoti. So panatthato añño dhammo natthi, tathāpi alabbhaneyyaicchāva vuttā hoti. Apāpuṇitabbesu pavattattā eva ‘‘appattipaccupaṭṭhānā’’ti vuttā. Yattha hi sā icchā pavattā, taṃ vatthuṃ apāpuṇantī hutvā gayhatīti.

Chinnabhinnagaṇenāti nillajjena dhuttagaṇena, kappaṭikagaṇena vā.

Vighātamayanti cittavighātamayaṃ domanassaṃ cittavighātato eva uppannaṃ ubbandhanajarātisārādikāyikaṃ dukkhañca. Icchitālābhanti alabbhaneyyaicchameva vadati.

Upādānakkhandhaniddesavaṇṇanā

202. Vitthiṇṇassa dukkhassa ettakanti dassanaṃ dukkhassa saṅkhepo, taṃ kātuṃ na sakkā vitthārassa anantattā. Dukkhavitthāragataṃ pana desanāvitthāraṃ pahāya yattha sabbo dukkhavitthāro samodhānaṃ gacchati, tattha desanāya vavatthānaṃ saṅkhepo, taṃ kātuṃ sakkā tādisassa vatthuno sabbhāvā.

Desaṃ jānanto maggakkhāyikapuriso desako. Bhagavāpi dukkhassa desako. ‘‘Dukkhantadesakenā’’ti vā pāṭho, dukkhantakkhāyikoti attho.

Pāvakādayo yathā indhanādīni bādhenti, evaṃ bādhayamānā. Māraṇantikadukkhābhighātenāti iminā atipākaṭena jātijarādukkhavighātajasokādayo dasseti. Tatoti paridevato uddhaṃ. Kaṇṭha sosādi sandhi bandhacchedanādi janaka dhātukkhobha samāyogato kāyassa ābādhanadukkhaṃ dukkhaṃ. Yesu kesucīti tissassa vā phussassa vā upādānakkhandhesu sabbampi cakkhurogādidukkhaṃ sabbasattagataṃ evaṃpakāramevāti saṅkhipitvā dassentoti attho.

Dukkhasaccaniddesavaṇṇanā niṭṭhitā.

2. Samudayasaccaniddesavaṇṇanā

203. Uttarapadalopaṃ katvā ‘‘punabbhavakaraṇaṃ punobbhavo’’tiāha. ‘‘Manosamphasso’’ti ettha mano viya ca purimapadassa okārantatā daṭṭhabbā. Atha vā sīlaṭṭhena ika-saddena gamiyatthattā kiriyāvācakassa saddassa adassanaṃ daṭṭhabbaṃ yathā ‘‘apūpabhakkhanasīlo āpūpiko’’ti. ‘‘Taddhitā’’iti bahuvacananiddesā vicittattā vā taddhitānaṃ abhidhānalakkhaṇattā vā ‘‘punabbhavaṃ detī’’tiādīsu atthesu ponobbhavikasaddasiddhi daṭṭhabbā. Tattha kammasahajātā punabbhavaṃ deti, kammasahāyabhūtā tadasahajātā punabbhavāya saṃvattati, duvidhāpi punappunaṃ bhave nibbatteti. Tenevāha ‘‘punabbhavassa dāyikāpī’’tiādi. Ponobbhavikāyevāti nāmaṃ labhatīti punabbhavaṃ dāyikāpi adāyikāpi punabbhavaṃ deticceva ponobbhavikāti samānavipākāti nāmaṃ labhati samānasabhāvattā tadānubhāvattā ca. Evaṃ itaresu daṭṭhabbaṃ. Tattha upadhimhi yathānibbatte attabhāve vipaccanakammaṃ etissāti upadhivepakkā. Nandanaṭṭhena nandī, rañjanaṭṭhena rāgo. Yo ca nandirāgo, yā ca taṇhā, ubhayametaṃ ekatthaṃ, byañjanameva nānanti taṇhā ‘‘nandirāgena saddhiṃ atthato ekattaṃ gatā’’ti vuttā. Rāgasambandhena ‘‘uppannassā’’ti vuttaṃ. Rūpārūpabhavarāgo visuṃ vakkhatīti kāmabhave eva bhavapatthanāuppatti vuttāti veditabbā.

Tasmiṃ tasmiṃ piyarūpe paṭhamuppattivasena ‘‘uppajjatī’’ti vuttā, punappunaṃ pavattivasena ‘‘nivisatī’’ti, pariyuṭṭhānānusayavasena vā uppattinivesā yojetabbā. Sampattiyanti manussasobhagge devatte ca. Attano cakkhunti savatthukaṃ cakkhumāha, sapasādaṃ vā maṃsapiṇḍaṃ. Vippasannapañcapasādanti parisuddhanīlapītalohitakaṇhaodātavaṇṇapasādaṃ. Rajatapanāḷikaṃ viya chiddaṃ abbhantare odātattā. Pāmaṅgasuttaṃ viya lambakaṇṇabaddhaṃ. Tuṅgā uccā dīghā nāsikā tuṅganāsikā, evaṃ laddhavohāraṃ attano ghānaṃ. ‘‘Laddhavohārā’’ti vā pāṭho. Tasmiṃ sati tuṅgā nāsikā yesaṃ, te tuṅganāsikā. Evaṃ laddhavohārā sattā attano ghānanti yojanā kātabbā. Jivhaṃ…pe… maññanti vaṇṇā saṇṭhānato kiccato ca. Manaṃ…pe… uḷāraṃ maññanti atītādiatthavicinanasamatthaṃ. Attanā paṭiladdhānīti ajjhattañca sarīragandhādīni bahiddhā ca vilepanagandhādīni. Uppajjamānā uppajjatīti yadā uppajjamānā hoti, tadā ettha uppajjatīti sāmaññena gahitā uppādakiriyā lakkhaṇabhāvena vuttā, visayavisiṭṭhā lakkhitabbabhāvena. Na hi sāmaññavisesehi nānattavohāro na hotīti. Uppajjamānāti vā anicchito uppādo hetubhāvena vutto. Uppajjatīti nicchito phalabhāvena ‘‘yadi uppajjamānā hoti, ettha uppajjatī’’ti. So hi tena upayojito viya hoti.

Samudayasaccaniddesavaṇṇanā niṭṭhitā.

3. Nirodhasaccaniddesavaṇṇanā

204. Anūhateti anuddhate, appahīneti attho.

Sīho vedhake paṭipajjati, na usumhi, suvāno leḍḍumhi paṭipajjati, na pahārake. Khayagamanavasena virajjati, appavattigamanavasena nirujjhati. Anapekkhatāya cajanavasena hānivasena ca cajīyati, puna yathā na pavattati, tathā dūrakhipanavasena paṭinissajjīyati, bandhanabhūtāya mocanavasena muccati, asaṃkilesavasena na allīyati. Āyūhanaṃ samudayo, tappaṭipakkhavasena anāyūhanaṃ.

Apaññattinti apaññāpanaṃ, ‘‘tittaalābu atthī’’ti vohārābhāvaṃ vā. Tittaalābuvalliyā appavattiṃ icchanto puriso viya maggo daṭṭhabbo, tassa tassā appavattininnacittassa mūlacchedanaṃ viya maggassa nibbānārammaṇassa taṇhāpahānaṃ. Tadāppavatti viya taṇhāya appavattibhūtaṃ nibbānaṃ daṭṭhabbaṃ. Dutiyūpamāya dakkhiṇadvāraṃ viya nibbānaṃ, coraghātakā viya maggo daṭṭhabbo, purimā vā upamā maggena niruddhāya piyarūpasātarūpesu niruddhāti vattabbatādassanatthaṃ vuttā, pacchimā nibbānaṃ āgamma niruddhāyapi.

Nirodhasaccaniddesavaṇṇanā niṭṭhitā.

4. Maggasaccaniddesavaṇṇanā

205. Aññamaggapaṭikkhepanatthanti titthiyehi kappitassa maggassa dukkhanirodhagāminipaṭipadābhāvaṃ paṭikkhepetunti attho, aññassa vā maggabhāvapaṭikkhepo aññamaggapaṭikkhepo. Puggalassa ariyabhāvakarattā ariyaṃ karotīti ariyo, ariyaphalapaṭilābhakarattā ariyaṃ labhāpeti janetīti ariyo. Attano kiccavasena phalavasena ca ariyanāmalābho eva vuttoti daṭṭhabbo. Aṭṭha aṅgāni assāti aññapadatthasamāsaṃ akatvā ‘‘aṭṭhaṅgāni assa santīti aṭṭhaṅgiko’’ti padasiddhi daṭṭhabbā.

Caturaṅgasamannāgatā vācā janaṃ saṅgaṇhātīti tabbipakkhaviratisabhāvā sammāvācā bhedakaramicchāvācāpahānena jane sampayutte ca pariggaṇhanakiccavatī hotīti ‘‘pariggahalakkhaṇā’’ti vuttā. Yathā cīvarakammādiko kammanto ekaṃ kātabbaṃ samuṭṭhāpeti nipphādeti, taṃtaṃkiriyānipphādako vā cetanāsaṅkhāto kammanto hatthapādacalanādikaṃ kiriyaṃ samuṭṭhāpeti, evaṃ sāvajjakattabbakiriyāsamuṭṭhāpakamicchākammantappahānena sammākammanto niravajjasamuṭṭhāpanakiccavā hoti, sampayuttadhamme ca samuṭṭhāpento eva pavattatīti ‘‘samuṭṭhāpanalakkhaṇo’’ti vutto. Kāyavācānaṃ khandhasantānassa ca saṃkilesabhūtamicchāājīvappahānena sammāājīvo ‘‘vodāpanalakkhaṇo’’ti vutto.

Attano paccanīkakilesā diṭṭhekaṭṭhā avijjādayo. Passatīti pakāsetīti attho. Teneva hi aṅgena tattha paccavekkhaṇā pavattatīti. Tathevāti attano paccanīkakilesehi saddhinti attho.

Kiccatoti pubbabhāgehi dukkhādiñāṇehi kattabbakiccassa idha nipphattito, imasseva vā ñāṇassa dukkhādippakāsanakiccato. Tīṇi nāmāni labhati kāmasaṅkappādippahānakiccanipphattito. Sikkhāpadavibhaṅge (vibha. 703 ādayo) ‘‘viraticetanā sabbe sampayuttadhammā ca sikkhāpadānī’’ti vuttāti tattha padhānānaṃ viraticetanānaṃ vasena ‘‘viratiyopi honti cetanāyopī’’ti āha. Musāvādādīhi viramaṇakāle vā viratiyo subhāsitādivācābhāsanādikāle ca cetanāyo yojetabbā, maggakkhaṇe viratiyova cetanānaṃ amaggaṅgattā ekassa ñāṇassa dukkhādiñāṇatā viya ekāya viratiyā musāvādādiviratibhāvo viya ca ekāya cetanāya sammāvācādikiccattayasādhanasabhāvābhāvā sammāvācādibhāvāsiddhito, taṃsiddhiyañca aṅgattayattāsiddhito ca.

Pubbabhāgepi maggakkhaṇepi sammāsamādhi evāti yadipi samādhiupakārakānaṃ abhiniropanānumajjanasampiyāyanabrūhanasantasukhānaṃ vitakkādīnaṃ vasena catūhi jhānehi sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattesu kāyādīsu subhādisaññāpahānacatusatikiccaṃ, eko samādhi catukkajjhānasamādhikiccaṃ na sādhetīti pubbabhāgepi paṭhamajjhānasamādhicitte jhānasamādhi paṭhamajjhānasamādhi eva maggakkhaṇepi, tathā pubbabhāgepi catutthajjhānasamādhicitte jhānasamādhi catutthajjhānasamādhi eva maggakkhaṇepīti attho.

Vacībhedassa upakārako vitakko sāvajjānavajjavacībhedanivattanapavattanakarāya sammāvācāyapi upakārako evāti ‘‘svāya’’ntiādimāha. Vacībhedaniyāmikā vācā kāyikakiriyāniyāmakassa sammākammantassa upakārikā. Idaṃ vīriyanti catusammappadhānavīriyaṃ. Gatiyoti nipphattiyo, kiccādisabhāve vā. Samanvesitvāti upadhāretvā.

Purimāni dve saccāni uggaṇhitvāti sambandho. Iṭṭhaṃ kantanti nirodhamaggesu ninnabhāvaṃ dasseti, na abhinandanaṃ, tanninnabhāvoyeva ca tattha kammakaraṇaṃ daṭṭhabbaṃ.

Kiccatoti pariññādito. Ārammaṇapaṭivedhoti sacchikiriyāpaṭivedhamāha. Sabbampi paṭivedhañāṇaṃ lokuttaranti kasmā vuttaṃ, nanu uggahādipaṭivedho ca paṭivedhova, na ca so lokuttaroti? Na, kevalena paṭivedha-saddena uggahādipaṭivedhānaṃ avacanīyattā, paṭivedhanimittattā vā uggahādivasena pavattaṃ dukkhādīsu pubbabhāge ñāṇaṃ ‘‘paṭivedho’’ti vuttaṃ, na paṭivedhattā, paṭivedhabhūtameva pana ñāṇaṃ sandhāyāha ‘‘sabbampi paṭivedhañāṇaṃ lokuttara’’nti. Uggahaparipucchāñāṇānipi savanañāṇe eva avarodhaṃ gacchantīti ‘‘savanadhāraṇasammasanañāṇaṃ lokiya’’nti tividhameva ñāṇamāha. Uggahādīhi saccapariggaṇhanaṃ pariggaho.

Payogoti kiriyā, vāyāmo vā. Tassa mahantatarassa icchitabbataṃ dukkarataratañca upamāhi dasseti ‘‘bhavaggagahaṇattha’’ntiādinā.

Padaghātanti ettha gatamaggo ‘‘pada’’nti vuccati. Yena cupāyena kāraṇena kāmavitakko uppajjati, so tassa gatamaggoti tassa ghāto padaghāto. Ussukkāpetvāti uddhaṃ uddhaṃ santivisesayuttaṃ katvā, vaḍḍhetvāti attho.

Pāḷiyaṃ vibhattesūti katarapāḷiyaṃ? Dhammasaṅgahe tāva aṭṭha kasiṇāni dasa asubhā cattāro brahmavihārā cattāri āruppāni vibhattāni, āgamesu dasa anussatiyo āhāre paṭikūlasaññā catudhātuvavatthānanti imāni cāti tattha tattha vibhattaṃ. Imesu tīsūti kāmādīsu tīsu ṭhānesu.

Micchāvācāsaṅkhātāyāti etena ekāya cetanāya pahātabbaekattaṃ dasseti. Idha ariyasāvako sakalyāṇaputhujjanako sekkho. Kāyadvāravītikkamāti ājīvahetukato pāṇātipātādito visuṃ visuṃ viramaṇaṃ yojetabbaṃ.

Ayaṃ panassāti maggabhāvena catubbidhampi ekattena gahetvā assa maggassa ayaṃ jhānavasena sabbasadisasabbāsadisaekaccasadisatā viseso. Pādakajjhānaniyāmena hotīti idha pādakajjhānaniyāmaṃ dhuraṃ katvā āha, aṭṭhasāliniyaṃ pana vipassanāniyāmaṃ tattha sabbavādāvirodhato, idha pana sammasitajjhānapuggalajjhāsayavādanivattanato pādakajjhānaniyāmaṃ. Vipassanāniyāmo pana sādhāraṇattā idhāpi na paṭikkhittoti daṭṭhabbo. Aññe cācariyavādā vakkhamānā vibhajitabbāti yathāvuttameva tāva pādakajjhānaniyāmaṃ vibhajanto āha ‘‘pādakajjhānaniyāmena tāvā’’ti.

Āruppe catukkapañcaka…pe… vuttaṃ aṭṭhasāliniyanti adhippāyo. Nanu tattha ‘‘āruppe tikacatukkajjhānaṃ uppajjatī’’ti vuttaṃ, na ‘‘catukkapañcakajjhāna’’nti? Saccaṃ, yesu pana saṃsayo atthi, tesaṃ uppattidassanena, tenatthato catukkapañcakajjhānaṃ uppajjatīti vuttameva hotīti evamāhāti veditabbaṃ. Samudāyañca apekkhitvā ‘‘tañca lokuttaraṃ, na lokiya’’nti āha. Catutthajjhānameva hi lokiyaṃ tattha uppajjati, na catukkaṃ pañcakañcāti. Ettha kathanti pādakajjhānassa abhāvā kathaṃ daṭṭhabbanti attho. Taṃjhānikāva tassa tattha tayo maggā uppajjanti tajjhānikaṃ paṭhamaphalādiṃ pādakaṃ katvā uparimaggabhāvanāyāti adhippāyo, tikacatukkajjhānikaṃ pana maggaṃ bhāvetvā tatthuppannassa arūpajjhānaṃ tajjhānikaṃ phalañca pādakaṃ katvā uparimaggabhāvanāya aññajhānikāpi uppajjantīti jhānaṅgādiniyāmikā pubbābhisaṅkhārasamāpatti pādakaṃ, na sammasitabbāti phalassapi pādakatā daṭṭhabbā.

Dukkhañāṇādīnaṃ rūpādichaḷārammaṇattā nekkhammasaṅkappādīnaṃ kasiṇāditaṃtaṃkusalārammaṇārammaṇattā sammāvācādīnaṃ aṅgānaṃ taṃtaṃviramitabbādiārammaṇattā ‘‘yathānurūpa’’nti āha. Tadanurūpoti avippaṭisārakarasīlaṃ vāyāmassa visesapaccayoti sīlānurūpatā vāyāmassa vuttā sampayuttassapi, sampayuttasseva ca vacanato ‘‘sīlabhūmiyaṃ patiṭṭhitassā’’ti avatvā ‘‘patiṭṭhamānassā’’ti vuttaṃ. Cetaso asammosoti ‘‘ekārakkho’’ti ettha vuttena satārakkhena cetaso rakkhitatā. Tenāha ‘‘iti…pe… suvihitacittārakkhassā’’ti.

Āsavakkhayañāṇassa vijjābhāvo vuttoti āsavakkhayasaṅkhāte magge tīhi khandhehi saṅgahite paññākkhandho vijjā, sīlassa catunnañca jhānānaṃ caraṇabhāvo vuttoti itare dve khandhā caraṇaṃ. Yanti etena nibbānaṃ gacchantīti yānaṃ, vipassanāva yānaṃ vipassanāyānaṃ. Sīlaṃ samādhissa visesapaccayo, samādhi vipassanāyāti samathassa upakārattā sīlakkhandho ca samathayānena saṅgahito. Vipassanāyānena kāmesu ādīnavaṃ vibhāvento samathayānena nirāmisaṃ jhānasukhaṃ apariccajanto antadvayakummaggaṃ vivajjeti. Paññā viya mohassa, sīlasamādhayo ca dosalobhānaṃ ujuvipaccanīkā adosālobhehi sādhetabbattā. Sīlasamādhipaññāyogato ādimajjhapariyosānakalyāṇaṃ. Sīlādīni hi sāsanassa ādimajjhapariyosānanti. Yasmiṃ ṭhito maggaṭṭho phalaṭṭho ca ariyo hoti, taṃ maggaphalasaṅkhātaṃ khandhattayasaṅgahitaṃ sāsanaṃ ariyabhūmi.

Maggasaccaniddesavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

206-214. Ariyasacca-saddo samudaye vattamāno pariññeyyabhāvarahite ekantapahātabbe taṇhāsaṅkhāte samudaye pavattati, na pahātabbapariññeyyesu avasesakilesāvasesākusalesu appahātabbesu ca sāsavakusalamūlāvasesasāsavakusalesūti sappadeso tattha samudayo hoti, kevalaṃ saccasadde nippadesoti āha ‘‘nippadesato samudayaṃ dassetu’’nti. Dukkhanirodhā pana ariyasaccadesanāyaṃ dhammato nippadesā eva. Na hi tato añño dhammo atthi, yo saccadesanāyaṃ dukkhaṃ nirodhoti ca vattabbo siyā, maggopi aṭṭhaṅgikapañcaṅgikavāresu apubbo natthi, tasmā samudayameva ‘‘nippadesato dassetu’’nti vadati tassa sabbattha tīsupi vāresu apubbassa dassitattā. Apubbasamudayadassanatthāyapi hi saccadesanāyaṃ ‘‘tattha katamo dukkhasamudayo? Taṇhā’’ti vacanaṃ kevalāya taṇhāya sacca-saddassa pavattidassanatthanti. Desanāvasena pana taṃ taṃ samudayaṃ ṭhapetvā dukkhaṃ tassa tassa pahānavasena nirodho aṭṭhaṅgikapañcaṅgikasabbalokuttarakusalavasena maggo ca ariyasaccadesanāyaṃ na vuttoti dukkhādīni ca tattha sappadesāni dassitāni hontīti tāni ca nippadesāni dassetuṃ saccadesanā vuttāti vattuṃ vaṭṭati. Paccayasaṅkhātanti kammakilesavasena jātiādidukkhassa mūlabhūtanti attho.

Nirodhasaccaṃ…pe… pañcahākārehi niddiṭṭhanti ariyasaccadesanato saccadesanāya visesaṃ dasseti. Tattha ‘‘tiṇṇannañca kusalamūlānaṃ avasesānañca sāsavakusalānaṃ pahāna’’nti idaṃ tesaṃ paccayānaṃ avijjātaṇhāupādānānaṃ pahānavasena, avijjādīsu vā pahīnesu tesaṃ appavattivasena vuttanti veditabbaṃ. Na hi kusalā pahātabbāti. Pahānanti ca maggakiccavasena tadadhigamanīyaṃ nirodhaṃ dasseti, nirodhasseva vā taṇhādīnaṃ appavattibhāvo pahānanti daṭṭhabbaṃ.

Yadipi ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti, evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti (ma. ni. 3.431) lokuttaramaggakkhaṇe aṭṭhaṅgikamaggapāripūriyā upanissayadassanatthaṃ idaṃ vuttaṃ, tathāpi ‘‘pubbeva kho panā’’ti vacanaṃ kāyakammādisuddhiyā dūratarupanissayataṃ, cakkhādīsu asārajjantassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato tāyeva vuṭṭhānagāminiyā vipassanāya āyatiṃ pañcupādānakkhandhesu apacayaṃ gacchantesu sabbasaṅkhāresu vivaṭṭanavasena, ponobbhavikataṇhāya pahīyamānāya kilesadūrībhāvena, kāyikacetasikadarathasantāpapariḷāhesu pahīyamānesu passaddhakāyacittavasena kāyikacetasikasukhe paṭisaṃvediyamāne ‘‘yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhī’’tiādinā (ma. ni. 3.431) vuttānaṃ vuṭṭhānagāminivipassanākkhaṇe pavattānaṃ pañcannaṃ sammādiṭṭhādīnaṃ aṅgānaṃ āsannatarupanissayatañca dassetīti āsannatarupanissayavasena pañcaṅgikaṃ maggaṃ sukhaṃ bujjhantānaṃ puggalānaṃ ajjhāsayavasena pañcaṅgikamaggadesanāya pavattataṃ dīpeti. Tenāha ‘‘pubbeva kho…pe… suparisuddho hotīti vacanato’’tiādi. Evamidaṃ vacanatoti nissakkavacanaṃ desanupāyassa ñāpakanidassanaṃ hoti, vacanatoti vā attano vacanānurūpaṃ pañcaṅgikopi maggo paṭipadā evāti bhagavatā desitoti attho. Katthāti? Devapure, tasmā taṃ desitanayaṃ dassetuṃ pañcaṅgikavāropi niddiṭṭho dhammasaṅgāhakehi. Atha vā ‘‘pubbeva kho panassā’’ti vacaneneva ajjhāsayavisesakāraṇanidassakena puggalajjhāsayavasena pañcaṅgiko maggopi paṭipadā evāti desito hotīti āha ‘‘pubbeva kho pana…pe… vacanato pana…pe… desito’’ti, tasmā taṃ suttante desitanayaṃ dassetuṃ pañcaṅgikavāropi niddiṭṭho bhagavatā devapureti attho.

Jhānehi desanāpaveso, bhāvanāpaveso vā jhānābhiniveso. Ekekasmiṃ koṭṭhāse catunnaṃ catunnaṃ nayasahassānaṃ dassanaṃ gaṇanāsukhatthanti veditabbaṃ. Yathā pana pāḷi ṭhitā, tathā ekekissā paṭipadāya suññatādīsu ca pañca pañca koṭṭhāse yojetvā pāḷigamanaṃ katanti viññāyati. Tattha aṭṭhaṅgikavāre dutiyajjhānādīsu tasmiṃ samaye sattaṅgiko maggo hotīti yojanā kātabbā, sabbasaṅgāhikavāre ca yathā vijjamānadhammavasenāti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

215. Evaṃ purimesupi dvīsūti kasmā vuttaṃ, nanu suttantabhājanīye dukkhanirodhagāminipaṭipadāniddese lokiyalokuttaramissako maggo vutto. Tassa hi aṭṭhakathāyaṃ (vibha. aṭṭha. 205) ‘‘catūsu saccesu uggahādivasena pubbabhāgañāṇuppattiṃ sandhāya idaṃ ‘dukkhe ñāṇa’ntiādi vuttaṃ, paṭivedhakkhaṇe pana ekameva ñāṇaṃ hotī’’ti sammādiṭṭhiyā, tathā sammāsaṅkappādīnañca lokiyalokuttaramissakatā dassitā ‘‘apicesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā hoti, maggakkhaṇe ekakkhaṇā ekārammaṇā’’tiādinā cāti? Saccametaṃ, evaṃ pana āgamanavasena tatthāpi catusaccakammaṭṭhānadassanādimukhena ariyova aṭṭhaṅgiko maggo dassito. Evañca katvā ‘‘paṭivedhakkhaṇe pana ekameva ñāṇaṃ hotī’’ti maggañāṇassa ekasseva dukkhañāṇāditā, ‘‘maggakkhaṇe pana…pe… ekova kusalasaṅkappo uppajjati, ayaṃ sammāsaṅkappo nāmā’’tiādinā maggasaṅkappādīnaṃ sammāsaṅkappāditā ca niddhāritā, pāḷiyañca aṭṭhaṅgikaṃ maggaṃ uddisitvā tameva niddisituṃ ‘‘dukkhe ñāṇa’’ntiādi vuttaṃ. Tena suttantabhājanīyepi dvinnaṃ lokiyatā, dvinnaṃ lokuttaratā vuttā ‘‘evaṃ purimesupi dvīsūti etenāti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Saccavibhaṅgavaṇṇanā niṭṭhitā.

5. Indriyavibhaṅgo

1. Abhidhammabhājanīyavaṇṇanā

219. Cakkhudvāre indaṭṭhaṃ kāretīti cakkhudvārabhāve taṃdvārikehi attano indabhāvaṃ paramissarabhāvaṃ kārayatīti attho. Tañhi te rūpaggahaṇe attānaṃ anuvatteti, te ca taṃ anuvattantīti. Esa nayo itaresupi. Yena taṃsamaṅgīpuggalo taṃsampayuttadhammā vā aññātāvino honti, so aññātāvibhāvo pariniṭṭhitakiccajānanaṃ.

Katthaci dveti ‘‘dvinnaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti…pe… ariyāya ca paññāya ariyāya ca vimuttiyā. Yā hissa, bhikkhave, ariyā paññā, tadassa paññindriyaṃ. Yā hissa ariyā vimutti, tadassa samādhindriya’’ntiādīsu (saṃ. ni. 5.516) dve, ‘‘tiṇṇaṃ kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā…pe… satindriyassa samādhindriyassa paññindriyassā’’ti (saṃ. ni. 5.519), ‘‘tīṇimāni, bhikkhave, indriyāni. Katamāni tīṇi? Anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriya’’nti (saṃ. ni. 5.493), ‘‘tīṇimāni…pe… itthindriyaṃ purisindriyaṃ jīvitindriya’’nti (saṃ. ni. 5.492) ca evamādīsu tīṇi, ‘‘pañcimāni, brāhmaṇa, indriyāni nānāvisayāni…pe… cakkhundriyaṃ…pe… kāyindriya’’nti (saṃ. ni. 5.512), ‘‘pañci…pe… sukhindriyaṃ…pe… upekkhindriya’’nti (saṃ. ni. 5.501 ādayo), ‘‘pañci…pe… saddhindriyaṃ…pe… paññindriya’’nti (saṃ. ni. 5.486 ādayo) ca evamādīsu pañca. Tattha suttante dukādivacanaṃ nissaraṇupāyādibhāvato dukādīnaṃ. Sabbāni pana indriyāni abhiññeyyāni, abhiññeyyadhammadesanā ca abhidhammoti idha sabbāni ekato vuttāni.

Khīṇāsavassa bhāvabhūto hutvā uppattito ‘‘khīṇāsavasseva uppajjanato’’ti vuttaṃ.

Liṅgeti gameti ñāpetīti liṅgaṃ, liṅgīyati vā etenāti liṅgaṃ, kiṃ liṅgeti, kiñca vā liṅgīyatīti? Indaṃ indo vā, indassa liṅgaṃ indaliṅgaṃ, indaliṅgassa attho taṃsabhāvo indaliṅgaṭṭho, indaliṅgameva vā indriya-saddassa attho indaliṅgaṭṭho. Sajjitaṃ uppāditanti siṭṭhaṃ, indena siṭṭhaṃ indasiṭṭhaṃ. Juṭṭhaṃ sevitaṃ. Kammasaṅkhātassa indassa liṅgāni, tena ca siṭṭhānīti kammajāneva yojetabbāni, na aññāni. Te ca dve atthā kamme eva yojetabbā, itare ca bhagavati evāti ‘‘yathāyoga’’nti āha. Tenāti bhagavato kammassa ca indattā. Etthāti etesu indriyesu. Ulliṅgenti pakāsenti phalasampattivipattīhi kāraṇasampattivipattiavabodhato. ‘‘So taṃ nimittaṃ āsevatī’’tiādīsu (a. ni. 9.35) gocarakaraṇampi āsevanāti vuttāti āha ‘‘kānici gocarāsevanāyā’’ti. Tattha sabbesaṃ gocarīkātabbattepi ‘‘kānicī’’ti vacanaṃ avipassitabbānaṃ bahulīmanasikaraṇena anāsevanīyattā. Paccavekkhaṇāmattameva hi tesu hotīti. ‘‘Tassa taṃ maggaṃ āsevato’’tiādīsu (a. ni. 4.170) bhāvanā ‘‘āsevanā’’ti vuttāti bhāvetabbāni saddhādīni sandhāyāha ‘‘kānici bhāvanāsevanāyā’’ti. Ādhipaccaṃ indriyapaccayabhāvo, asati ca indriyapaccayabhāve itthipurisindriyānaṃ attano paccayavasena pavattamānehi taṃsahitasantāne aññākārena anuppajjamānehi liṅgādīhi anuvattanīyabhāvo, imasmiñcatthe indanti paramissariyaṃ karonticceva indriyāni. Cakkhādīsu dassitena nayena aññesañca tadanuvattīsu ādhipaccaṃ yathārahaṃ yojetabbaṃ.

Heṭṭhāti aṭṭhasāliniyaṃ. Amoho eva, na visuṃ cattāro dhammā, tasmā amohassa paññindriyapade vibhāvitāni lakkhaṇādīni tesañca veditabbānīti adhippāyo. Sesāni aṭṭhasāliniyaṃ lakkhaṇādīhi sarūpeneva āgatāni. Nanu ca sukhindriyadukkhindriyānaṃ tattha lakkhaṇādīni na vuttānīti? Kiñcāpi na vuttāni, somanassadomanassindriyānaṃ pana vuttalakkhaṇādivasena viññeyyato etesampi vuttāneva honti. Kathaṃ? Iṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ sukhindriyaṃ, iṭṭhākārasambhogarasaṃ, kāyikassādapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ. Aniṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ dukkhindriyaṃ, aniṭṭhākārasambhogarasaṃ, kāyikābādhapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānanti. Ettha ca iṭṭhāniṭṭhākārānameva ārammaṇānaṃ sambhogarasatā veditabbā, na viparītepi iṭṭhākārena aniṭṭhākārena ca sambhogarasatāti.

Sattānaṃ ariyabhūmipaṭilābho bhagavato desanāya sādhāraṇaṃ padhānañca payojananti āha ‘‘ajjhattadhammaṃ pariññāyā’’tiādi. Aṭṭhakathāyaṃ itthipurisindriyānantaraṃ jīvitindriyadesanakkamo vutto, so indriyayamakadesanāya sameti. Idha pana indriyavibhaṅge manindriyānantaraṃ jīvitindriyaṃ vuttaṃ, taṃ purimapacchimānaṃ ajjhattikabāhirānaṃ anupālakattena tesaṃ majjhe vuttanti veditabbaṃ. Yañca kiñci vedayitaṃ, sabbaṃ taṃ dukkhaṃ. Yāva ca duvidhattabhāvānupālakassa jīvitindriyassa pavatti, tāva dukkhabhūtānaṃ etesaṃ vedayitānaṃ anivattīti ñāpanatthaṃ. Tena ca cakkhādīnaṃ dukkhānubandhatāya pariññeyyataṃ ñāpeti. Tato anantaraṃ bhāvetabbattāti bhāvanāmaggasampayuttaṃ aññindriyaṃ sandhāya vuttaṃ. Dassanānantarā hi bhāvanāti.

Satipi purejātādipaccayabhāve indriyapaccayabhāvena sādhetabbameva kiccaṃ ‘‘kicca’’nti āha tassa anaññasādhāraṇattā indriyakathāya ca pavattattā. Pubbaṅgamabhāvena manindriyassa vasavattāpanaṃ hoti, nāññesaṃ. Taṃsampayuttānipi hi indriyāni sādhetabbabhūtāneva attano attano indriyakiccaṃ sādhenti cetasikattāti. ‘‘Sabbattha ca indriyapaccayabhāvena sādhetabba’’nti ayaṃ adhikāro anuvattatīti daṭṭhabbo. Anuppādane anupatthambhe ca tappaccayānaṃ tappavattane nimittabhāvo anuvidhānaṃ. Chādetvā pharitvā uppajjamānā sukhadukkhavedanā sahajāte abhibhavitvā sayameva pākaṭā hoti, sahajātā ca tabbasena sukhadukkhabhāvappattā viyāti āha ‘‘yathāsakaṃ oḷārikākārānupāpana’’nti. Asantassa apaṇītassapi akusalatabbipākādisampayuttassa majjhattākārānupāpanaṃ yojetabbaṃ, samānajātiyaṃ vā sukhadukkhehi santapaṇītākārānupāpanañca. Pasannapaggahitaupaṭṭhitasamāhitadassanākārānupāpanaṃ yathākkamaṃ saddhādīnaṃ. Ādi-saddena uddhambhāgiyasaṃyojanāni gahitāni, maggasampayuttasseva ca indriyassa kiccaṃ dassitaṃ, teneva phalasampayuttassa taṃtaṃsaṃyojanānaṃyeva paṭippassaddhipahānakiccatā dassitā hotīti. Sabbakatakiccaṃ aññātāvindriyaṃ aññassa kātabbassa abhāvā amatābhimukhameva tabbhāvapaccayo ca hoti, na itarāni viya kiccantarapasutañca. Tenāha ‘‘amatābhimukhabhāvapaccayatā cā’’ti.

220. Evaṃ santepīti satipi sabbasaṅgāhakatte vīriyindriyapadādīhi saṅgahetabbāni kusalākusalavīriyādīni, cakkhundriyapadādīhi saṅgahetabbāni kālapuggalapaccayādibhedena bhinnāni cakkhādīni saṅgaṇhanticceva sabbasaṅgāhakāni, na yassā bhūmiyā yāni na vijjanti, tesaṃ saṅgāhakattāti attho. Tena ca avisesitattā sabbesaṃ sabbabhūmikattagahaṇappasaṅge taṃnivattanena sabbasaṅgāhakavacanaṃ avijjamānassa saṅgāhakattadīpakaṃ na hotīti dasseti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

2. Pañhapucchakavaṇṇanā

223. Idha anābhaṭṭhanti ekantānārammaṇattena bhāsitaṃ. ‘‘Rūpamissakattā anārammaṇesu rūpadhammesu saṅgahita’’nti kasmā vuttaṃ, nanu missakattā eva jīvitindriyaṃ anārammaṇesu asaṅgahitaṃ. Na hi aṭṭhindriyā anārammaṇāti vuttāti? Saccametaṃ, jīvitindriyaekadesassa pana anārammaṇesu rūpadhammesu saṅgahitataṃ sandhāyetaṃ vuttaṃ, arūpakoṭṭhāsena parittārammaṇāditā atthīti siyāpakkhe saṅgahitanti adhippāyo. Arūpakoṭṭhāsena pana parittārammaṇāditā, rūpakoṭṭhāsena ca navattabbatā atthīti missakassa samudāyasseva vasena siyāpakkhe saṅgahitaṃ, na ekadesavasenāti daṭṭhabbaṃ. Na hi anārammaṇaṃ parittārammaṇādibhāvena navattabbaṃ na hotīti. ‘‘Rūpañca nibbānañca anārammaṇā, sattindriyā anārammaṇā’’tiādivacanañca avijjamānārammaṇānārammaṇesu navattabbesu anārammaṇattā navattabbataṃ dasseti, na sārammaṇasseva navattabbataṃ, navattabbassa vā sārammaṇataṃ. Na hi navattabba-saddo sārammaṇe niruḷho. Yadipi siyā, ‘‘tisso ca vedanā rūpañca nibbānañca ime dhammā navattabbā sukhāya vedanāya sampayuttā’’tiādi na vucceyya, athāpi parittārammaṇādisambandho navattabba-saddo sārammaṇesveva vattati, ‘‘dvāyatanā siyā parittārammaṇā’’tiādiṃ avatvā ‘‘manāyatanaṃ siyā parittārammaṇaṃ…pe… appamāṇārammaṇa’’ntipi, ‘‘dhammāyatanaṃ siyā parittārammaṇaṃ…pe… appamāṇārammaṇa’’ntipi, ‘‘siyā anārammaṇa’’ntipi vattabbaṃ siyā. Na hi pañhapucchake sāvasesā desanā atthīti. ‘‘Aṭṭhindriyā siyā ajjhattārammaṇā’’ti ettha ca jīvitindriyassa ākiñcaññāyatanakāle arūpassa rūpassa ca anārammaṇattā navattabbatā veditabbā.

Pañhapucchakavaṇṇanā niṭṭhitā.

Indriyavibhaṅgavaṇṇanā niṭṭhitā.

6. Paṭiccasamuppādavibhaṅgo

1. Suttantabhājanīyaṃ

Uddesavāravaṇṇanā

225. ‘‘‘Kiṃvādī bhante sammāsambuddho’ti? ‘Vibhajjavādī mahārājā’’’ti (pārā. aṭṭha. 1.tatiyasaṅgītikathā) moggaliputtatissattherena vuttattā sammāsambuddhasāvakā vibhajjavādino. Te hi venayikādibhāvaṃ vibhajja vadanti, cīvarādīnaṃ sevitabbāsevitabbabhāvaṃ vā sassatucchedavāde vā vibhajja vadanti ‘‘sassato attā ca loko cā’’tiādīnaṃ ṭhapanīyānaṃ ṭhapanato rāgādikkhayassa sassatassa rāgādikāyaduccaritādiucchedassa ca vacanato, na pana ekaṃsabyākaraṇīyādayo tayo pañhe apanetvā vibhajjabyākaraṇīyameva vadantīti. Vibhajjavādīnaṃ maṇḍalaṃ samūho vibhajjavādimaṇḍalaṃ, vibhajjavādino vā bhagavato parisā vibhajjavādimaṇḍalantipi vadanti. Ācariyehi vuttaaviparītatthadīpanena te anabbhācikkhantena. ‘‘Avijjā puññāneñjābhisaṅkhārānaṃ hetupaccayo hotī’’tiādiṃ vadanto kathāvatthumhi paṭikkhitte puggalavādādike ca vadanto sakasamayaṃ vokkamati nāma, tathā avokkamantena. Parasamayaṃ dosāropanabyāpāravirahena anāyūhantena. ‘‘Idampi yuttaṃ gahetabba’’nti parasamayaṃ asampiṇḍentenāti keci vadanti.

‘‘Tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’ntiādiṃ (ma. ni. 1.396) vadanto suttaṃ paṭibāhati nāma, tathā appaṭibāhantena. ‘‘Tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti (ma. ni. 1.234; pāci. 418, 429), ‘‘supinante kato vītikkamo āpattikaro hotī’’ti ca evamādiṃ vadanto vinayaṃ paṭilometi nāma, tabbipariyāyena taṃ anulomentena. Paṭilomento hi kammantaraṃ bhindanto dhammatañca vilometi. Suttante vutte cattāro mahāpadese, aṭṭhakathāyañca vutte suttasuttānulomaācariyavādaattanomatimahāpadese olokentena. Taṃolokanena hi sutte vinaye ca santiṭṭhati nātidhāvati. Dhammanti paṭiccasamuppādapāḷiṃ. Atthanti tadatthaṃ. Hetuhetuphalāni idha nādhippetāni. ‘‘Dukkhādīsu aññāṇaṃ avijjā’’ti vuttamatthaṃ parivattitvā puna ‘‘pubbante aññāṇa’’ntiādīhi aparehipi pariyāyehi niddisantena. ‘‘Saṅkhārā iminā pariyāyena bhavoti vuccanti, taṇhā iminā pariyāyena upādāna’’ntiādinā niddisantenāti vadanti.

Sattoti sattasuññatāti vadanti, sattasuññesu vā saṅkhāresu sattavohāro. Paccayākārameva cāti paccayākāro eva ca, ma-kāro padasandhikaro.

Tasmāti vuttanayena atthavaṇṇanāya kātabbattā dukkarattā ca.

Patiṭṭhaṃ nādhigacchāmīti yattha ṭhitassa vaṇṇanā sukarā hoti, taṃ nayaṃ attanoyeva ñāṇabalena nādhigacchāmīti attho. Nissayaṃ pana ācikkhanto āha ‘‘sāsanaṃ panida’’ntiādi. Idha sāsananti pāḷidhammamāha, paṭiccasamuppādameva vā. So hi anulomapaṭilomādinānādesanānayamaṇḍito abbocchinno ajjāpi pavattatīti nissayo hoti. Tadaṭṭhakathāsaṅkhāto ca pubbācariyamaggoti.

‘‘Taṃ suṇātha samāhitā’’ti ādarajanane kiṃ payojananti taṃ dassento āha ‘‘vuttañheta’’ntiādi. Aṭṭhiṃ katvāti atthaṃ katvā, yathā vā na nassati, evaṃ aṭṭhigataṃ viya karonto aṭṭhiṃ katvā. Pubbakālato aparakāle bhavaṃ pubbāpariyaṃ. Paṭhamārambhādito pabhuti khaṇe khaṇe ñāṇavisesaṃ kilesakkhayavisesañca labhatīti attho.

Kammavipākakilesavaṭṭānaṃ mūlakāraṇattā ādito vuttattā ca avijjā paṭiccasamuppādassa mūlaṃ. Tattha valliyā mūle diṭṭhe tato pabhuti valliyā haraṇaṃ viya paṭiccasamuppādassa mūle diṭṭhe tato pabhuti paṭiccasamuppādadesanāti upamāsaṃsandanā na kātabbā. Na hi bhagavato ‘‘idameva diṭṭhaṃ, itaraṃ adiṭṭha’’nti vibhajanīyaṃ atthi sabbassa diṭṭhattā. Mūlato pabhuti pana valliyā haraṇaṃ viya mūlato pabhuti paṭiccasamuppādadesanā katāti idamettha sāmaññamadhippetaṃ, bodhaneyyajjhāsayavasena vā bodhetabbabhāvena mūlādidassanasāmaññañca yojetabbaṃ.

Tassāti

‘‘Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito…pe… rajanīyehi, so cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, apiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasatī ca viharati parittacetaso. So tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhatī’’ti (ma. ni. 1.408) –

Evaṃ vuttassa. Evaṃ sotadvārādīsupi. Abhivadatoti ‘‘aho sukhaṃ, aho sukha’’nti vacībhedakarappattāya balavataṇhāya ‘‘ahaṃ mamā’’ti abhivadato. Tato balavatiyā mocetuṃ asakkuṇeyyabhāvena ajjhosāya tiṭṭhato. Tatopi balavatī upādānabhūtā taṇhā nandī. Ettha ca abhinandanādinā taṇhā vuttā, nandīvacanena tappaccayaṃ upādānaṃ catubbidhampi nanditātadavippayogatāhi taṇhādiṭṭhābhinandanabhāvehi cāti veditabbaṃ. ‘‘Jātipaccayā jarāmaraṇa’’ntiādikañca tattheva mahātaṇhāsaṅkhayavimuttisutte (ma. ni. 1.402-403) vuttaṃ.

Vipākavaṭṭabhūte paṭisandhipavattiphassādayo kammasamuṭṭhānañca ojaṃ sandhāya ‘‘cattāro āhārā taṇhānidānā’’tiādi vuttaṃ, vaṭṭūpatthambhakā pana itarepi āhārā taṇhāpabhave tasmiṃ avijjamāne na vijjantīti ‘‘taṇhānidānā’’ti vattuṃ vaṭṭanti.

Tato tatoti catubbidhāsu desanāsu tato tato desanāto. Ñāyappaṭivedhāya saṃvattatīti ñāyoti maggo, soyeva vā paṭiccasamuppādo ‘‘ariyo cassa ñāyo paññāya sudiṭṭho hotī’’ti (saṃ. ni. 2.41) vacanato. Sayameva hi samantabhadrakattā tathā tathā paṭivijjhitabbattā tāya tāya desanāya attano paṭivedhāya saṃvattatīti. Samantabhadrakattaṃ desanāvilāsappatti ca catunnampi desanānaṃ samānaṃ kāraṇanti visesakāraṇaṃ vattukāmo āha ‘‘visesato’’ti. Assa bhagavato desanā, assa vā paṭiccasamuppādassa desanāti yojetabbaṃ. Pavattikāraṇavibhāgo avijjādikova, kāraṇanti vā gahitānaṃ pakatiādīnaṃ avijjādīnañca akāraṇatā kāraṇatā ca. Tattha sammūḷhā keci akāraṇaṃ ‘‘kāraṇa’’nti gaṇhanti, keci na kiñci kāraṇaṃ bujjhantīti tesaṃ yathāsakehi anurūpehi kāraṇehi saṅkhārādipavattisandassanatthaṃ anulomadesanā pavattā, itarāsaṃ tadatthatāsambhavepi na tāsaṃ tadatthameva pavatti atthantarasabbhāvato. Ayaṃ pana tadatthā evāti etissā tadatthatā vuttā. Pavattiādīnavapaṭicchādikā avijjā ādi, tato saṅkhārā uppajjanti tato viññāṇanti evaṃ pavattiyā uppattikkamasandassanatthañca.

Anuvilokayato yo sambodhito pubbabhāge taṃtaṃphalapaṭivedho pavatto, tadanusārena tadanugamena jarāmaraṇādikassa jātiādikāraṇaṃ yaṃ adhigataṃ, tassa sandassanatthaṃ assa paṭilomadesanā pavattā, anuvilokayato paṭilomadesanā pavattāti vā sambandho. Desentopi hi bhagavā kicchāpannaṃ lokaṃ anuviloketvā pubbabhāga…pe… sandassanatthaṃ desetīti. Āhārataṇhādayo paccuppannaddhā, saṅkhārāvijjā atītaddhāti iminā adhippāyenāha ‘‘yāva atītaṃ addhānaṃ atiharitvā’’ti, āhārā vā taṇhāya pabhāvetabbā anāgato addhā, taṇhādayo paccuppanno, saṅkhārāvijjā atītoti. Paccakkhaṃ pana phalaṃ dassetvā taṃnidānadassanavasena phalakāraṇaparamparāya dassanaṃ yujjatīti āhārā purimataṇhāya uppāditā paccuppanno addhā, taṇhādayo atīto, saṅkhārāvijjā tatopi atītataro saṃsārassa anādibhāvadassanatthaṃ vuttoti yāva atītaṃ addhānanti yāva atītataraṃ addhānanti attho yutto.

Āyatiṃ punabbhavābhinibbattiāhārakā vā cattāro āhārā –

‘‘Āhāretīti ahaṃ na vadāmi, āhāretīti cāhaṃ vadeyyuṃ, tatrassa kallo pañho ‘ko nu kho, bhante, āhāretī’ti. Evaṃ cāhaṃ na vadāmi, evaṃ pana avadantaṃ maṃ yo evaṃ puccheyya ‘kissa nu kho, bhante, viññāṇāhāro’ti. Esa kallo pañho, tatra kallaṃ veyyākaraṇaṃ, viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā’’ti (saṃ. ni. 2.12) –

Vacanato taṃsampayuttattā phassacetanānaṃ tappavattihetuttā ca kabaḷīkārāhārassa. Tena hi upatthambhitarūpakāyassa, tañca icchantassa kammaviññāṇāyūhanaṃ hoti. Bhojanañhi saddhādīnaṃ rāgādīnañca upanissayoti vuttanti. Tasmā ‘‘te kammavaṭṭasaṅgahitā āhārā paccuppanno addhā’’ti imasmiṃ pariyāye purimoyevattho yutto. Atītaddhuto pabhuti ‘‘iti kho, bhikkhave, avijjāpaccayā saṅkhārā’’tiādinā (saṃ. ni. 2.3) atīte tato parañca hetuphalapaṭipāṭiṃ paccakkhānaṃ āhārānaṃ nidānadassanavasena ārohitvā nivattanena vinā abujjhantānaṃ taṃsandassanatthaṃ sā ayaṃ desanā pavattāti attho. Anāgataddhuno sandassanatthanti anāgataddhuno duppaṭivijjhantānaṃ apassantānaṃ paccakkhaṃ paccuppannaṃ hetuṃ dassetvā hetuphalaparamparāya tassa sandassanatthanti attho.

Mūlakāraṇasaddaṃ apekkhitvā ‘‘na akāraṇa’’nti napuṃsakaniddeso kato. Akāraṇaṃ yadi siyā, suttaṃ paṭibāhitaṃ siyāti dassento suttaṃ āharati. Vaṭṭakathāya sīsabhāvo vaṭṭahetuno kammassapi hetubhāvo. Tattha bhavataṇhāyapi hetubhūtā avijjā, tāya paṭicchāditādīnave bhave taṇhuppattitoti avijjā visesena sīsabhūtāti ‘‘mūlakāraṇa’’nti vuttā. Purimāya koṭiyā apaññāyamānāya uppādavirahato niccataṃ gaṇheyyāti āha ‘‘evañcetaṃ, bhikkhave, vuccatī’’tiādi. Tena ito pubbe uppannapubbatā natthīti apaññāyanato purimakoṭiapaññāyanaṃ vuttanti imamatthaṃ dasseti.

Avijjātaṇhāhetukkamena phalesu vattabbesu ‘‘sugatiduggatigāmino’’ti vacanaṃ saddalakkhaṇāvirodhanatthaṃ. Dvande hi pūjitassa pubbanipātoti. Savarā kira maṃsassa aṭṭhinā alagganatthaṃ punappunaṃ tāpetvā koṭṭetvā uṇhodakaṃ pāyetvā virittaṃ sūnaṃ aṭṭhito muttamaṃsaṃ gāviṃ mārenti. Tenāha ‘‘aggisantāpi’’ccādi. Tattha yathā vajjhā gāvī ca avijjābhibhūtatāya yathāvuttaṃ uṇhodakapānaṃ ārabhati, evaṃ puthujjano yathāvuttaṃ duggatigāmikammaṃ. Yathā pana sā uṇhodakapāne ādīnavaṃ disvā taṇhāvasena sītudakapānaṃ ārabhati, evamayaṃ avijjāya mandattā duggatigāmikamme ādīnavaṃ disvā taṇhāvasena sugatigāmikammaṃ ārabhati. Dukkhe hi avijjaṃ taṇhā anuvattati, sukhe taṇhaṃ avijjāti.

Evanti avijjāya nivutattā taṇhāya saṃyuttattā ca. Ayaṃ kāyoti saviññāṇakakāyo khandhapañcakaṃ, ‘‘saḷāyatanapaccayā phasso’’ti vacanato phassakāraṇañcetaṃ vuccatīti āyatanachakkaṃ vā. Samudāgatoti uppanno. Bahiddhā ca nāmarūpanti bahiddhā saviññāṇakakāyo khandhapañcakaṃ, saḷāyatanāni vā. Itthetanti itthaṃ etaṃ. Attano ca paresañca pañcakkhandhā dvādasāyatanāni ca dvārārammaṇabhāvena vavatthitāni dvayanāmānīti attho. ‘‘Dvayaṃ paṭicca phassoti aññattha cakkhurūpādīni dvayāni paṭicca cakkhusamphassādayo vuttā, idha pana ajjhattikabāhirāni āyatanāni. Mahādvayaṃ nāma kireta’’nti (saṃ. ni. aṭṭha. 2.2.19) vuttaṃ. Ayamettha adhippāyo – aññattha ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’tiādinā (saṃ. ni. 2.43) ‘‘cakkhu ceva rūpā ca…pe… mano ceva dhammā cā’’ti vuttāni dvayāni paṭicca cakkhusamphassādayo vuttā, idha pana ‘‘ayañceva kāyo’’ti cakkhādinissaye sesadhamme cakkhādinissite eva katvā vuttaṃ, cakkhādikāyaṃ ekattena ‘‘ajjhattikāyatana’’nti gahetvā ‘‘bahiddhā nāmarūpa’’nti vuttaṃ, rūpādiārammaṇaṃ ekatteneva bāhirāyatananti tāni ajjhattikabāhirāni āyatanāni paṭicca phasso vutto, tasmā mahādvayaṃ nāmetanti. Evañca katvā ‘‘attano ca parassa ca pañcahi khandhehi chahāyatanehi cāpi ayamattho dīpetabbovā’’ti (saṃ. ni. aṭṭha. 2.2.19) vuttaṃ. ‘‘Ayaṃ kāyo’’ti hi vuttāni sanissayāni cakkhādīni attano pañcakkhandhā, ‘‘bahiddhā nāmarūpa’’nti vuttāni rūpādīni paresaṃ. Tathā ayaṃ kāyo attanova ajjhattikāni āyatanāni, bahiddhā nāmarūpaṃ paresaṃ bāhirānīti. Aññathā ajjhattikāyatanamatte eva ‘‘ayaṃ kāyo’’ti vutte na ajjhattikāyatanāneva attano pañcakkhandhā hontīti attano ca paresañca pañcakkhandhehi dīpanā na sambhaveyyāti. Saḷevāyatanānīti saḷeva samphassakāraṇāni, yehi kāraṇabhūtehi āyatanehi uppannena phassena phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedeti.

Ādi-saddena ‘‘etesaṃ vā aññatarena avijjānīvaraṇassa, bhikkhave, paṇḍitassa taṇhāya saṃyuttassā’’tiādi yojetabbaṃ. Tasmiñhi sutte saṅkhāre avijjātaṇhānissite eva katvā kāyaggahaṇena viññāṇanāmarūpasaḷāyatanāni gahetvā etasmiñca kāye saḷāyatanānaṃ phassaṃ taṃnissitameva katvā vedanāya visesapaccayabhāvaṃ dassentena bhagavatā bālapaṇḍitānaṃ atītaddhāvijjātaṇhāmūlako vedanānto paṭiccasamuppādo dassito. Puna ca bālapaṇḍitānaṃ visesaṃ dassentena –

‘‘Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya saṃyuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā, sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya, tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā…pe… dukkhasmāti vadāmī’’ti (saṃ. ni. 2.19) –

Vedanāpabhavaṃ sāvijjaṃ taṇhaṃ dassetvā upādānabhave ca taṃnissite katvā ‘‘kāyūpago hotī’’tiādinā jātiādike dassentena paccuppannahetusamuṭṭhānato pabhuti ubhayamūlova paṭiccasamuppādo vutto, tabbipariyāyena ca paṇḍitassa paccuppannahetuparikkhayato pabhuti ubhayamūlako paṭilomapaṭiccasamuppādoti.

Duggatigāmikammassa visesapaccayattā avijjā ‘‘avindiyaṃ vindatī’’ti vuttā, tathā visesapaccayo vindiyassa na hotīti ‘‘vindiyaṃ na vindatī’ti ca. Attani nissitānaṃ cakkhuviññāṇādīnaṃ pavattanaṃ uppādanaṃ āyatanaṃ. Sammohabhāveneva anabhisamayabhūtattā aviditaṃ aññātaṃ karoti. Antavirahite javāpetīti ca vaṇṇāgamavipariyāyavikāravināsadhātuatthavisesayogehi pañcavidhassa niruttilakkhaṇassa vasena tīsupi padesu a-kāra vi-kāra ja-kāre gahetvā aññesaṃ vaṇṇānaṃ lopaṃ katvā ja-kārassa ca dutiyassa āgamaṃ katvā ‘‘avijjā’’ti vuttā. Byañjanatthaṃ dassetvā sabhāvatthaṃ dassetuṃ ‘‘apicā’’tiādimāha. Cakkhuviññāṇādīnaṃ vatthārammaṇāni ‘‘idaṃ vatthu, idamārammaṇa’’nti avijjāya ñātuṃ na sakkāti avijjā tappaṭicchādikā vuttā. Vatthārammaṇasabhāvacchādanato eva avijjādīnaṃ paṭiccasamuppādabhāvassa, jarāmaraṇādīnaṃ paṭiccasamuppannabhāvassa ca chādanato paṭiccasamuppādapaṭiccasamuppannachādanaṃ veditabbaṃ.

Saṅkhāra-saddaggahaṇena āgatā saṅkhārā saṅkhāra-saddena āgatasaṅkhārā. Yadipi avijjāpaccayā saṅkhārāpi saṅkhāra-saddena āgatā, te pana imissā desanāya padhānāti visuṃ vuttā. Tasmā ‘‘duvidhā’’ti ettha abhisaṅkharaṇakasaṅkhāraṃ saṅkhāra-saddenāgataṃ sandhāya tattha vuttampi vajjetvā saṅkhārasaddena āgatasaṅkhārā yojetabbā. ‘‘Saṅkhāra-saddenāgatasaṅkhārā’’ti vā samudāyo vutto, tadekadeso ca idha vaṇṇitabbabhāvena ‘‘avijjāpaccayā saṅkhārā’’ti, tasmā vaṇṇitabbasabbasaṅgahaṇavasena duvidhatā vuttāti veditabbā. Paṭhamaṃ nirujjhati vacīsaṅkhārotiādinā vitakkavicāraassāsapassāsasaññāvedanāvacīsaṅkhārādayo vuttā, na avijjāsaṅkhāresu vuttā kāyasañcetanādayo.

Paritassatīti pipāsati. Bhavatīti upapattibhavaṃ sandhāya vuttaṃ, bhāvayatīti kammabhavaṃ. Cuti khandhānaṃ maraṇanti ‘‘maranti etenā’’ti vuttaṃ. ‘‘Dukkhā vedanā uppādadukkhā ṭhitidukkhā’’ti (ma. ni. 1.465) vacanato dvedhā khaṇati. Āyāsoti parissamo visādo. Kevala-saddo asammissavācako hoti ‘‘kevalā sālayo’’ti, niravasesavācako ca ‘‘kevalā aṅgamagadhā’’ti, tasmā dvedhāpi atthaṃ vadati. Tattha asammissassāti sukharahitassa. Na hi ettha kiñci uppādavayarahitaṃ atthīti.

Taṃsampayutte, puggalaṃ vā sammohayatīti sammohanarasā. Ārammaṇasabhāvassa chādanaṃ hutvā gayhatīti chādanapaccupaṭṭhānā. ‘‘Āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vacanato āsavapadaṭṭhānā. Paṭisandhijananatthaṃ āyūhanti byāpāraṃ karontīti āyūhanarasā, rāsikaraṇaṃ vā āyūhanaṃ. Nāmarūpassa purecārikabhāvena pavattatīti pubbaṅgamarasaṃ. Purimabhavena saddhiṃ ghaṭanaṃ hutvā gayhatīti paṭisandhipaccupaṭṭhānaṃ. Viññāṇena saha sampayujjatīti sampayogarasaṃ. Aññamaññaṃ sampayogābhāvato rūpaṃ vikiratīti vikiraṇarasaṃ. Evañca katvā pisiyamānā taṇḍulādayo vikiranti cuṇṇī bhavantīti. Nāmassa kadāci kusalādibhāvo ca atthīti tato visesanatthaṃ ‘‘abyākatapaccupaṭṭhāna’’nti āha. ‘‘Acetanā abyākatā’’ti ettha viya anārammaṇatā vā abyākatatā daṭṭhabbā. Āyatanalakkhaṇanti ghaṭanalakkhaṇaṃ, āyānaṃ tananalakkhaṇaṃ vā. Dassanādīnaṃ kāraṇabhāvo dassanādirasatā. Akusalavipākupekkhāya aniṭṭhabhāvato dukkhena itarāya ca iṭṭhabhāvato sukhena saṅgahitattā ‘‘sukhadukkhapaccupaṭṭhānā’’ti āha. Dukkhasamudayattā hetulakkhaṇā taṇhā. ‘‘Tatratatrābhinandinī’’ti (dī. ni. 2.400; ma. ni. 1.133, 460; vibha. 203) vacanato abhinandanarasā. Cittassa, puggalassa vā rūpādīsu atittabhāvo hutvā gayhatīti atittabhāvapaccupaṭṭhānā. Taṇhādaḷhattaṃ hutvā kāmupādānaṃ, sesāni diṭṭhi hutvā upaṭṭhahantīti taṇhādaḷhattadiṭṭhipaccupaṭṭhānā. Kammupapattibhavavasena bhavassa lakkhaṇādayo yojetabbā.

Ādi-saddena anubodhādibhāvaggahaṇaṃ. Dukkhādīsu aññāṇaṃ appaṭipatti, asubhādīsu subhādivipallāsā micchāpaṭipatti. Diṭṭhivippayuttā vā appaṭipatti, diṭṭhisampayuttā micchāpaṭipatti. Na avijjāya eva chadvārikatā chaḷārammaṇatā ca, atha kho aññesupi paṭiccasamuppādaṅgesu arūpadhammānanti āha ‘‘sabbesupī’’ti. Nobhayagocaranti manāyatanamāha. Na hi arūpadhammānaṃ desavasena āsannatā dūratā ca atthi asaṇṭhānattā, tasmā manāyatanassa gocaro na manāyatanaṃ sampatto asampatto vāti vuccatīti.

Sokādīnaṃ sabbhāvā aṅgabahuttappasaṅge ‘‘dvādasevā’’ti aṅgānaṃ vavatthānaṃ veditabbaṃ. Na hi sokādayo aṅgabhāvena vuttā, phalena pana kāraṇaṃ avijjaṃ mūlaṅgaṃ dassetuṃ te vuttāti. Jarāmaraṇabbhāhatassa hi bālassa te sambhavantīti sokādīnaṃ jarāmaraṇakāraṇatā vuttā. ‘‘Sārīrikāya dukkhāya vedanāya phuṭṭho’’ti (saṃ. ni. 4.252) ca sutte jarāmaraṇanimittañca dukkhaṃ saṅgahitanti taṃtaṃnimittānaṃ sādhakabhāvena vuttaṃ. Yasmā pana jarāmaraṇeneva sokādīnaṃ ekasaṅkhepo kato, tasmā tesaṃ jātipaccayatā yujjati. Jarāmaraṇapaccayabhāve hi avijjāya ekasaṅkhepo kātabbo siyā, jātipaccayā pana jarāmaraṇaṃ sokādayo ca sambhavantīti. Tattha jarāmaraṇaṃ ekantikaṃ aṅgabhāveneva gahitaṃ, sokādayo pana rūpabhavādīsu abhāvato anekantikā kevalaṃ pākaṭena phalena avijjānidassanatthaṃ gahitā. Tena anāgate jātiyā sati tato parāya paṭisandhiyā hetuhetubhūtā avijjā dassitāti bhavacakkassa avicchedo dassito hotīti. Suttañca sokādīnaṃ avijjā kāraṇanti etassevatthassa sādhakaṃ daṭṭhabbaṃ, na sokādīnaṃ bālassa jarāmaraṇanimittatāmattassa. ‘‘Assutavā puthujjano’’ti (saṃ. ni. 4.252) hi vacanena avijjā sokādīnaṃ kāraṇanti dassitā, na ca jarāmaraṇanimittameva dukkhaṃ dukkhanti.

Uddesavāravaṇṇanā niṭṭhitā.

Avijjāpadaniddesavaṇṇanā

226. ‘‘Avijjāpaccayā 92 saṅkhārā’’ti hi vuttanti etena avijjāya visesanabhāvena saṅkhārānañca padhānabhāvena vuttattā saṅkhārānaṃ niddisitabbabhāvassa kāraṇaṃ dasseti. Pitā kathīyati ‘‘dīgho sāmo, mitto rasso, odāto datto’’ti.

Rasitabbo paṭivijjhitabbo sabhāvo raso, attano raso saraso, yāthāvo saraso yāthāvasaraso, so eva lakkhitabbattā lakkhaṇanti yāthāvasarasalakkhaṇaṃ. ‘‘Katamā ca, bhikkhave, avijjā? Dukkhe aññāṇa’’ntiādinā (saṃ. ni. 2.2; ma. ni. 1.103) sutte cattāreva vuttānīti ‘‘suttantikapariyāyenā’’ti āha. Nikkhepakaṇḍe panātiādinā idha catūsu ṭhānesu kathitāya eva avijjāya nikkhepakaṇḍe aṭṭhasu ṭhānesu kiccajātito pañcavīsatiyā padehi lakkhaṇato ca kathitattā tadatthasaṃvaṇṇanāvasena vibhāvanaṃ karoti. Ahāpetvā vibhajitabbavibhajanañhi abhidhammapariyāyo.

Jāyati etthāti jāti, uppattiṭṭhānaṃ. Yadipi nirodhamagge avijjā ārammaṇaṃ na karoti, te pana jānitukāmassa tappaṭicchādanavasena anirodhamaggesu nirodhamaggaggahaṇakaāraṇavasena ca pavattamānā tattha uppajjatīti vuccatīti tesampi avijjāya uppattiṭṭhānatā hoti, itaresaṃ ārammaṇabhāvena cāti. Saṅghikabaladevagoṇādīnaṃ saṅghāṭinaṅgalādīni viya aññasetādīnaṃ avijjāya dukkhādivisayānaṃ andhattakarānaṃ lobhādīnaṃ nivattako aññāṇādisabhāvo lakkhaṇanti daṭṭhabbaṃ.

Atthatthanti phalaphalaṃ. Āmeḍitavacanañhi sabbesaṃ atthānaṃ visuṃ visuṃ pākaṭakaraṇabhāvappakāsanatthaṃ. Attho eva vā attho atthatthoti atthassa aviparītatādassanatthaṃ atthenevatthaṃ visesayati. Na hi ñāṇaṃ anatthaṃ atthoti gaṇhātīti. Evaṃ kāraṇakāraṇanti etthāpi daṭṭhabbaṃ. Taṃ ākāranti atthatthādiākāraṃ. Gahetvāti citte pavesetvā, cittena puggalena vā gahitaṃ katvā. Paṭividdhassa puna avekkhaṇā paccavekkhaṇā. Duccintitacintitādilakkhaṇassa bālassa bhāvo bālyaṃ. Pajānātīti pakārehi jānāti. Balavamohanaṃ pamoho. Samantato mohanaṃ sammoho.

Dukkhārammaṇatāti dukkhārammaṇatāya, yāya vā avijjāya chādentiyā dukkhārammaṇā taṃsampayuttadhammā, sā tesaṃ bhāvoti dukkhārammaṇatā, ārammaṇameva vā ārammaṇatā, dukkhaṃ ārammaṇatā etissāti dukkhārammaṇatā.

Duddasattā gambhīrā na sabhāvato, tasmā tadārammaṇatā avijjā uppajjati, itaresaṃ sabhāvato gambhīrattā tadārammaṇatā nuppajjatīti adhippāyo. Apica kho panāti maggassa saṅkhatasabhāvattā tatopi nirodhassa gambhīratarataṃ dasseti.

Avijjāpadaniddesavaṇṇanā niṭṭhitā.

Saṅkhārapadaniddesavaṇṇanā

Punātīti sodheti apuññaphalato dukkhasaṃkilesato ca, hitasukhajjhāsayena puññaṃ karotīti taṃnipphādanena kārakassajjhāsayaṃ pūretīti puñño, pūrako pujjanibbattako ca niruttilakkhaṇena ‘‘puñño’’ti veditabbo. Samādhipaccanīkānaṃ atidūratāya na iñjati na calatīti attho. Kāyassāti dvārassa sāmibhāvena niddeso kato.

Puññupaganti bhavasampattupagaṃ. Tatthāti vibhaṅgasutte (saṃ. ni. 2.2). Tañhi padhānabhāvena gahitanti. Sammādiṭṭhisutte (ma. ni. 1.102) pana ‘‘tayome, āvuso, saṅkhārā’’ti āgatanti. Sabbaññujinabhāsito pana ayaṃ, na paccekajinabhāsito, imassatthassa dīpanatthaṃ etesaṃ suttānaṃ vasena te gahitā. Kathaṃ panetena gahaṇenāyamattho dīpito hotīti taṃdassanatthamāha ‘‘abhidhammepi hi suttepi ekasadisāva tanti niddiṭṭhā’’ti. Sabbaññubhāsitoti pākaṭena suttantena sadisattā ayampi sabbaññubhāsitoti ñāyatīti vuttaṃ hotīti.

‘‘Terasāpī’’ti vuttaṃ, tattha ñāṇavippayuttānaṃ na bhāvanāmayatā pākaṭāti ‘‘yathā hī’’tiādimāha. Pathavī pathavītiādibhāvanā ca kasiṇaparikammakaraṇaṃ maṇḍalakaraṇañca bhāvanaṃ bhajāpenti.

Dānavasena pavattā cittacetasikā dhammā dānaṃ. Tattha byāpārabhūtā āyūhanacetanā dānaṃ ārabbha dānaṃ adhikicca uppajjatīti vuccati, evaṃ itaresu. Somanassacittenāti anumodanāpavattinidassanamattametaṃ daṭṭhabbaṃ. Upekkhāsahagatenapi hi anussarati evāti.

Asarikkhakampi sarikkhakena catutthajjhānavipākena vehapphalādīsu vināpi asaññesu kaṭattārūpaṃ. Rūpameva saphandanattā ‘‘saiñjana’’nti vuttaṃ iñjanakaranīvaraṇādīnaṃ avikkhambhanato, rūpataṇhāsaṅkhātassa iñjanakassa kāraṇattā vā. Teneva rūpārammaṇaṃ nimittārammaṇañca sabbampi catutthajjhānaṃ nippariyāyena ‘‘aniñjana’’nti na vuccatīti. Mahātulāya dhārayamāno nāḷiyā minamāno ca samudāyameva dhāreti minati ca, na ekekaṃ guñjaṃ, ekekaṃ taṇḍulaṃ vā, evaṃ bhagavāpi aparimāṇā paṭhamakusalacetanāyo samudāyavaseneva gahetvā ekajātikattā ekameva katvā dasseti. Evaṃ dutiyādayopīti.

‘‘Kāyadvāre pavattā’’ti avatvā ‘‘ādānaggahaṇacopanaṃ pāpayamānā uppannā’’tipi vattuṃ vaṭṭatīti vacanavisesamattameva dasseti. Kāyadvāre pavatti eva hi ādānādipāpanāti. Purimena vā dvārassa upalakkhaṇabhāvo vutto, pacchimena cetanāya saviññattirūpasamuṭṭhāpanaṃ. Tattha ākaḍḍhitvā gahaṇaṃ ādānaṃ, sampayuttassa gahaṇaṃ gahaṇaṃ, phandanaṃ copanaṃ.

Etthāti kāyavacīsaṅkhāraggahaṇe, kāyavacīsañcetanāgahaṇe vā. Aṭṭhakathāyaṃ abhiññācetanā na gahitā viññāṇassa paccayo na hotīti. Kasmā pana na hoti, nanu sāpi kusalā vipākadhammā cāti? Saccaṃ, anupacchinnataṇhāvijjāmāne pana santāne sabyāpārappavattiyā tassā kusalatā vipākadhammatā ca vuttā, na vipākuppādanena, sā pana vipākaṃ uppādayantī rūpāvacarameva uppādeyya. Na hi aññabhūmikaṃ kammaṃ aññabhūmikaṃ vipākaṃ uppādetīti. Attanā sadisārammaṇañca tiṭṭhānikaṃ taṃ uppādeyya cittuppādakaṇḍe rūpāvacaravipākassa kammasadisārammaṇasseva vuttattā, na ca rūpāvacaravipāko parittādiārammaṇo atthi, abhiññācetanā ca parittādiārammaṇāva hoti, tasmā vipākaṃ na uppādetīti viññāyati. Kasiṇesu ca uppāditassa catutthajjhānasamādhissa ānisaṃsabhūtā abhiññā. Yathāha ‘‘so evaṃ samāhite citte’’tiādi (dī. ni. 1.244-245; ma. ni. 1.384-386). Tasmā samādhiphalasadisā sā, na ca phalaṃ detīti dānasīlānisaṃso tasmiṃ bhave paccayalābho viya sāpi vipākaṃ na uppādeti. Yathā ca abhiññācetanā, evaṃ uddhaccacetanāpi na hotīti idaṃ uddhaccasahagate dhamme visuṃ uddharitvā ‘‘tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 725) vuttattā vicāretabbaṃ.

Ayaṃ panettha amataggapathānugato vinicchayo – dassanabhāvanānaṃ abhāvepi yesaṃ puthujjanānaṃ sekkhānañca dassanabhāvanāhi bhavitabbaṃ, tesaṃ taduppattikāle tehi pahātuṃ sakkuṇeyyā akusalā ‘‘dassanena pahātabbā bhāvanāya pahātabbā’’ti ca vuccanti, puthujjanānaṃ pana bhāvanāya abhāvā bhāvanāya pahātabbacintā natthi. Tena tesaṃ pavattamānā te dassanena pahātuṃ asakkuṇeyyāpi ‘‘bhāvanāya pahātabbā’’ti na vuccanti. Yadi vucceyyuṃ, dassanena pahātabbā bhāvanāya pahātabbānaṃ kesañci keci kadāci ārammaṇārammaṇādhipatiupanissayapaccayehi paccayo bhaveyyuṃ, na ca paṭṭhāne ‘‘dassanena pahātabbā bhāvanāya pahātabbānaṃ kesañci kenaci paccayena paccayo’’ti vuttā. Sekkhānaṃ pana vijjamānā bhāvanāya pahātuṃ sakkuṇeyyā bhāvanāya pahātabbā. Teneva sekkhānaṃ dassanena pahātabbā cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā ukkheṭitattā samukkheṭitattā assāditabbā abhinanditabbā ca na honti, pahīnatāya eva somanassahetubhūtā avikkhepahetubhūtā ca na domanassaṃ uddhaccañca uppādentīti na te tesaṃ ārammaṇārammaṇādhipatibhāvaṃ pakatūpanissayabhāvañca gacchanti. Na hi pahīne upanissāya ariyo rāgādikilese uppādeti.

Vuttañca ‘‘sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati…pe… arahattamaggena…pe… na paccāgacchatī’’ti (mahāni. 80; cūḷani. mettagūmāṇavapucchāniddesa 27), na ca puthujjanānaṃ dassanena pahātuṃ sakkuṇeyyā itaresaṃ na kenaci paccayena paccayo hontīti sakkā vattuṃ ‘‘diṭṭhiṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi vicikicchā uddhaccaṃ uppajjati. Vicikicchaṃ ārabbha vicikicchā diṭṭhi uddhaccaṃ uppajjatī’’ti diṭṭhivicikicchānaṃ uddhaccārammaṇapaccayabhāvassa vuttattā. Ettha hi uddhaccanti uddhaccasahagataṃ cittuppādaṃ sandhāya vuttaṃ. Evañca katvā adhipatipaccayaniddese ‘‘diṭṭhiṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjatī’’ti (paṭṭhā. 1.1.409) ettakameva vuttaṃ, na vuttaṃ ‘‘uddhaccaṃ uppajjatī’’ti. Tasmā dassanabhāvanāhi pahātabbānaṃ atītādibhāvena navattabbattepi yādisānaṃ tāhi anuppattidhammatā āpādetabbā, tesu puthujjanesu vattamānā dassanaṃ apekkhitvā tena pahātuṃ sakkuṇeyyā dassanena pahātabbā, sekkhesu vattamānā bhāvanaṃ apekkhitvā tāya pahātuṃ sakkuṇeyyā bhāvanāya pahātabbā. Tesu bhāvanāya pahātabbā sahāyavirahā vipākaṃ na janayantīti bhāvanāya pahātabbacetanāya nānākkhaṇikakammapaccayabhāvo na vutto, apekkhitabbadassanabhāvanārahitānaṃ pana puthujjanesu uppajjamānānaṃ sakabhaṇḍe chandarāgādīnaṃ uddhaccasahagatacittuppādassa ca saṃyojanattayatadekaṭṭhakilesānaṃ anupacchinnatāya aparikkhīṇasahāyānaṃ vipākuppādanaṃ na sakkā paṭikkhipitunti uddhaccasahagatadhammānaṃ vipāko vibhaṅge vuttoti.

Yadi evaṃ, apekkhitabbadassanabhāvanārahitānaṃ akusalānaṃ nevadassanenanabhāvanāyapahātabbatā āpajjatīti? Nāpajjati, appahātabbānaṃ ‘‘neva dassanena na bhāvanāya pahātabbā’’ti (dha. sa. tikamātikā 8) vuttattā, appahātabbaviruddhasabhāvattā ca akusalānaṃ. Evampi tesaṃ imasmiṃ tike navattabbatā āpajjatīti? Nāpajjati cittuppādakaṇḍe dassitānaṃ dvādasaakusalacittuppādānaṃ dvīhi padehi saṅgahitattā. Yathā hi dhammavasena saṅkhatadhammā sabbe saṅgahitāti uppannattike kālavasena asaṅgahitāpi atītā navattabbāti na vuttā cittuppādarūpabhāvena gahitesu navattabbassa abhāvā, evamidhāpi cittuppādabhāvena gahitesu navattabbassa abhāvā navattabbatā na vuttāti veditabbā. Yattha hi cittuppādo koci niyogato navattabbo atthi, tattha tesaṃ catuttho koṭṭhāso atthīti yathāvuttapadesu viya tatthāpi bhinditvā bhajāpetabbe cittuppāde bhinditvā bhajāpeti ‘‘siyā navattabbā parittārammaṇā’’tiādinā. Tadabhāvā uppannattike idha ca tathā na vuttā.

Atha vā yathā sappaṭighehi samānasabhāvattā rūpadhātuyaṃ tayo mahābhūtā ‘‘sappaṭighā’’ti vuttā. Yathāha ‘‘asaññasattānaṃ anidassanaṃ sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūta’’nti (paṭṭhā. 2.22.9). Evaṃ puthujjanānaṃ pavattamānā bhāvanāya pahātabbasamānasabhāvā ‘‘bhāvanāya pahātabbā’’ti vucceyyunti natthi navattabbatāpasaṅgo. Evañca sati puthujjanānaṃ pavattamānāpi bhāvanāya pahātabbā sakabhaṇḍe chandarāgādayo parabhaṇḍe chandarāgādīnaṃ upanissayapaccayo, rāgo ca rāgadiṭṭhīnaṃ adhipatipaccayoti ayamattho laddho hoti. Yathā pana aphoṭṭhabbattā rūpadhātuyaṃ tayo mahābhūtā na paramatthato sappaṭighā, evaṃ apekkhitabbabhāvanārahitā puthujjanesu pavattamānā sakabhaṇḍe chandarāgādayo na paramatthato bhāvanāya pahātabbāti bhāvanāya pahātabbānaṃ nānākkhaṇikakammapaccayatā na vuttā, na ca ‘‘dassanena pahātabbā bhāvanāya pahātabbānaṃ kenaci paccayena paccayo’’ti vuttā. Ye hi dassanena pahātabbapaccayā kilesā, na te dassanato uddhaṃ pavattanti, dassanena pahātabbapaccayassapi pana uddhaccasahagatassa sahāyavekallamattameva dassanena kataṃ, na tassa koci bhāvo dassanena anuppattidhammataṃ āpāditoti tassa ekantabhāvanāya pahātabbatā vuttā. Tasmā tassa tādisasseva sati sahāye vipākuppādanavacanaṃ, asati ca vipākānuppādanavacanaṃ na virujjhatīti.

Sāpi viññāṇapaccayabhāve yadi apanetabbā, kasmā ‘‘samavīsati cetanā’’ti vuttanti tassa kāraṇaṃ dassento āha ‘‘avijjāpaccayā pana sabbāpetā hontī’’ti. Yadi evaṃ, abhiññācetanāya saha ‘‘ekavīsatī’’ti vattabbanti? Na, avacanassa vuttakāraṇattā, taṃ pana itarāvacanassapi kāraṇanti samānacetanāvacanakāraṇavacanena yaṃ kāraṇaṃ apekkhitvā ekā vuttā, tena kāraṇena itarāyapi vattabbataṃ, yañca kāraṇaṃ apekkhitvā itarā na vuttā, tena kāraṇena vuttāyapi avattabbataṃ dasseti. Āneñjābhisaṅkhāro cittasaṅkhāro evāti bhedābhāvā pākaṭoti na tassa saṃyogo dassito.

Sukhasaññāya gahetvāti etena taṇhāpavattiṃ dasseti. Taṇhāparikkhāreti taṇhāya parivāre, taṇhāya ‘‘sukhaṃ subha’’ntiādinā saṅkhate vā alaṅkateti attho. Taṇhā hi dukkhassa samudayoti ajānanto ‘‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ vā sahabyataṃ upapajjeyya’’nti saṅkhāre parikkharotīti. Amaraṇatthāti gahitā dukkarakiriyā amaratapo, devabhāvatthaṃ tapo vā, dukkhattā vā maro mārako tapo amaratapo. Diṭṭhe adiṭṭha-saddo viya maresu amara-saddo daṭṭhabbo.

Jātiādipapātadukkhajananato marupapātasadisatā puññābhisaṅkhārassa vuttā. Ramaṇīyabhāvena ca assādabhāvena ca gayhamānaṃ puññaphalaṃ dīpasikhāmadhulittasatthadhārāsadisaṃ, tadattho ca puññābhisaṅkhāro taṃnipātalehanasadiso.

‘‘Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’’tiādinā (ma. ni. 1.469) sukhasaññāya bālo viya gūthakīḷanaṃ kilesābhibhūtatāya kodhāratiabhibhūto asavaso maritukāmo viya visakhādanaṃ karaṇaphalakkhaṇesu jigucchanīyaṃ dukkhañca apuññābhisaṅkhāraṃ ārabhati. Lobhasahagatassa vā gūthakīḷanasadisatā, dosasahagatassa visakhādanasadisatā yojetabbā. Kāmaguṇasamiddhiyā sabhayassapi pisācanagarassa sukhavipallāsahetubhāvo viya arūpavipākānaṃ nirantaratāya anupalakkhiyamānauppādavayānaṃ, dīghasantānatāya agayhamānavipariṇāmānaṃ, saṅkhāravipariṇāmadukkhabhūtānampi niccādivipallāsahetubhāvoti tesaṃ pisācanagarasadisatā, tadabhimukhagamanasadisatā ca āneñjābhisaṅkhārassa yojetabbā.

Tāvāti vattabbantarāpekkho nipāto, tasmā avijjā saṅkhārānaṃ paccayoti idaṃ tāva siddhaṃ, idaṃ pana aparaṃ vattabbanti attho. Avijjāpaccayā pana sabbāpetā hontīti vuttanti abhiññācetanānaṃ paccayabhāvaṃ dasseti. Cetopariyapubbenivāsaanāgataṃsañāṇehi paresaṃ attano ca samohacittajānanakāleti yojetabbā.

Avijjāsammūḷhattāti bhavādīnavapaṭicchādikāya avijjāya sammūḷhattā. Rāgādīnanti rāgadiṭṭhivicikicchuddhaccadomanassānaṃ avijjāsampayuttarāgādiassādanakālesu avijjaṃ ārabbha uppatti veditabbā. Garuṃ katvā assādanaṃ rāgadiṭṭhisampayuttāya eva avijjāya yojetabbaṃ, assādanañca rāgo, tadavippayuttā ca diṭṭhīti assādanavacaneneva yathāvuttaṃ avijjaṃ garuṃ karontī diṭṭhi ca vuttāti veditabbā. Rāgādīhi ca pāḷiyaṃ sarūpena vuttehi taṃsampayuttasaṅkhārassa avijjārammaṇāditaṃ dasseti. Anavijjārammaṇassa paṭhamajavanassa ārammaṇādhipatianantarādipaccayavacanesu avuttassa vuttassa ca sabbassa saṅgaṇhanatthaṃ ‘‘yaṃ kiñcī’’ti āha. Vuttanayenāti samatikkamabhavapatthanāvasena vuttanayena.

Ekakāraṇavādo āpajjatīti dosappasaṅgo vutto. Aniṭṭho hi ekakāraṇavādo sabbassa sabbakāle sambhavāpattito ekasadisasabhāvāpattito ca. Yasmā tīsu pakāresu avijjamānesu pārisesena catutthe eva ca vijjamāne ekahetuphaladīpane attho atthi, tasmā na nupapajjati.

Yathāphassaṃ vedanāvavatthānatoti ‘‘sukhavedanīyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā’’tiādinā (saṃ. ni. 2.62), ‘‘cakkhuñca paṭicca…pe… tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā’’tiādinā (saṃ. ni. 2.43) ca sukhavedanīyādicakkhusamphassādianurūpena sukhavedanādicakkhusamphassajāvedanādīnaṃ vavatthānato, samānesu cakkhurūpādīsu phassavasena sukhādivipariyāyābhāvato, samānesu ca rūpamanasikārādīsu cakkhādisaṅghaṭṭanavasena cakkhusamphassajādivipariyāyābhāvato, aññapaccayasāmaññepi phassavasena sukhādicakkhusamphassajādīnaṃ oḷārikasukhumādisaṅkarābhāvato cāti attho. Sukhādīnaṃ yathāvuttasamphassassa aviparīto paccayabhāvo eva yathāvedanaṃ phassavavatthānaṃ, kāraṇaphalavisesena vā phalakāraṇavisesanicchayo hotīti ubhayatthāpi nicchayo vavatthānanti vutto. Kammādayoti kammāhārautuādayo apākaṭā semhapaṭikārena rogavūpasamato.

‘‘Assādānupassino taṇhā pavaḍḍhatī’’ti vacanatoti ‘‘saṃyojanīyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo’’ti (saṃ. ni. 2.53-54) iminā suttena taṇhāya saṅkhārakāraṇabhāvassa vuttattāti attho. Puna tassāpi avijjā kāraṇanti dassanatthaṃ ‘‘avijjāsamudayā āsavasamudayoti vacanato’’ti āha. Taṇhā vā caturupādānabhūtā kāmabhavadiṭṭhāsavā ca saṅkhārassa kāraṇanti pākaṭāti suttadvayenapi avijjāya saṅkhārakāraṇabhāvameva dasseti. Assādānupassinoti hi vacanena ādīnavapaṭicchādanakiccā avijjā taṇhāya kāraṇanti dassitā hotīti. Yasmā avidvā, tasmā puññābhisaṅkhārādike abhisaṅkharotīti avijjāya saṅkhārakāraṇabhāvassa pākaṭattā aviddasubhāvo saṅkhārakāraṇabhāvena vutto khīṇāsavassa saṅkhārābhāvato asādhāraṇattā ca. Puññābhisaṅkhārādīnaṃ sādhāraṇāni vatthārammaṇādīnīti puññabhavādiādīnavapaṭicchādikā avijjā puññābhisaṅkhārādīnaṃ asādhāraṇaṃ kāraṇanti vā attho daṭṭhabbo. Ṭhānaviruddhoti atthitāviruddho. Keci pana ‘‘paṭisandhiādīni ṭhānānī’’ti vadanti, evaṃ sati purimacittaṃ pacchimacittassa ṭhānaviruddho paccayoti na idaṃ ekantikaṃ siyā. Bhavaṅgampi hi bhavaṅgassa anantarapaccayo, javanaṃ javanassāti, na ca sippādīnaṃ paṭisandhiādiṭhānaṃ atthīti na taṃ idha adhippetaṃ. Kammaṃ rūpassa namanaruppanavirodhā sārammaṇānārammaṇavirodhā ca sabhāvaviruddho paccayo, khīrādīni dadhiādīnaṃ madhurambilarasādisabhāvavirodhā. Avijānanakicco āloko vijānanakiccassa viññāṇassa, amadanakiccā ca guḷādayo madanakiccassa āsavassa.

Golomāvilomāni dabbāya paccayo, dadhiādīni bhūtiṇakassa. Ettha ca avīti rattā eḷakā vuccanti. Vipākāyeva te ca na, tasmā dukkhavipākāyapi avijjāya tadavipākānaṃ puññāneñjābhisaṅkhārānaṃ paccayattaṃ na na yujjatīti attho. Tadavipākattepi sāvajjatāya tadaviruddhānaṃ taṃsadisānañca apuññābhisaṅkhārānameva paccayo, na itaresanti etassa pasaṅgassa nivāraṇatthaṃ ‘‘viruddho cāviruddho ca, sadisāsadiso tathā. Dhammānaṃ paccayo siddho’’ti vuttaṃ, tasmā tamatthaṃ pākaṭaṃ karonto ‘‘iti ayaṃ avijjā’’tiādimāha.

Acchejjasuttāvutābhejjamaṇīnaṃ viya pubbāpariyavavatthānaṃ niyati, niyatiyā, niyati eva vā saṅgati samāgamo niyatisaṅgati, tāya bhāvesu pariṇatā manussadevavihaṅgādibhāvaṃ pattā niyatisaṅgatibhāvapariṇatā. Niyatiyā saṅgatiyā bhāvena ca pariṇatā nānappakārataṃ pattā niyatisaṅgatibhāvapariṇatāti ca atthaṃ vadanti. Etehi ca vikappanehi avijjā akusalaṃ cittaṃ katvā puññādīsu yattha katthaci pavattatīti imamatthaṃ dassento āha ‘‘so evaṃ avijjāyā’’tiādi.

Apariṇāyako bāloti arahattamaggasampaṭipādakakalyāṇamittarahitoti attho. Arahattamaggāvasānaṃ vā ñāṇaṃ samavisamaṃ dassetvā nibbānaṃ nayatīti pariṇāyakanti vuttaṃ, tena rahito apariṇāyako. Dhammaṃ ñatvāti sappurisūpanissayena catusaccappakāsakasuttādidhammaṃ ñatvā, maggañāṇeneva vā sabbadhammapavaraṃ nibbānaṃ ñatvā, taṃjānanāyattattā pana sesasaccābhisamayassa samānakālampi taṃ purimakālaṃ viya katvā vuttaṃ.

Saṅkhārapadaniddesavaṇṇanā niṭṭhitā.

Viññāṇapadaniddesavaṇṇanā

227. Yathāvuttasaṅkhārapaccayā uppajjamānaṃ taṃkammanibbattameva viññāṇaṃ bhavituṃ arahatīti ‘‘bāttiṃsa lokiyavipākaviññāṇāni saṅgahitāni hontī’’ti āha. Dhātukathāyaṃ (dhātu. 466) pana vippayuttenasaṅgahitāsaṅgahitapadaniddese –

‘‘Saṅkhārapaccayā viññāṇena ye dhammā…pe… saḷāyatanapaccayā phassena, phassapaccayā vedanāya ye dhammā vippayuttā, te dhammā katihi khandhehi…pe… saṅgahitā? Te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā’’ti –

Vacanato sabbaviññāṇaphassavedanāpariggaho kato. Yadi hi ettha viññāṇaphassavedanā sappadesā siyuṃ, ‘‘vipākā dhammā’’ti imassa viya vissajjanaṃ siyā, tasmā tattha abhidhammabhājanīyavasena saṅkhārapaccayā viññāṇādayo gahitāti veditabbā. Avijjāpaccayā saṅkhārā ca abhidhammabhājanīye catubhūmakakusalasaṅkhāro akusalasaṅkhāro ca vuttoti so eva dhātukathāyaṃ gahitoti daṭṭhabbo. Bhavo pana dhātukathāyaṃ kammupapattibhavavisesadassanatthaṃ na abhidhammabhājanīyavasena gahito. Evañca katvā tattha ‘‘upādānapaccayā bhavo’’ti anuddharitvā ‘‘kammabhavo’’tiādināva nayena bhavo uddhaṭo. Vipākañhetanti viññāṇassa vipākattā saṅkhārapaccayattaṃ sādheti, tassa pana sādhanatthaṃ ‘‘upacitakammābhāve vipākābhāvato’’ti vuttanti taṃ vivaranto ‘‘vipākañcā’’tiādimāha.

Yebhuyyena lobhasampayuttajavanāvasāneti javanena tadārammaṇaniyame somanassasahagatānantaraṃ somanassasahagatatadārammaṇassa vuttattā somanassasahagatāneva sandhāya vuttanti veditabbaṃ. Yasmā pana tihetukajavanāvasāne ca kadāci ahetukaṃ tadārammaṇaṃ hoti, tasmā ‘‘yebhuyyenā’’ti āha. Sakiṃ vāti ‘‘dirattatirattā’’dīsu viya veditabbaṃ. Dvikkhattumeva pana uppajjantīti vadanti. ‘‘Dirattatiratta’’nti ettha pana vā-saddassa abhāvā vacanasiliṭṭhatāmattena dirattaggahaṇaṃ katanti yujjati, ‘‘nirantaratirattadassanatthaṃ vā’’ti. Idha pana vā-saddo vikappanattho vuttoti sakiṃ eva ca kadāci pavattiṃ sandhāya ‘‘sakiṃ vā’’ti vuttanti daṭṭhabbaṃ. Teneva hi sakiṃ tadārammaṇappavattiyā vicāretabbataṃ dassento ‘‘cittappavattigaṇanāyaṃ panā’’tiādimāha. Tattha cittappavattigaṇanāyanti vipākakathāyaṃ balavarūpādike ārammaṇe vuttaṃ cittappavattigaṇanaṃ sandhāyāha. Tattha hi dveva tadārammaṇuppattivārā āgatā. Javanavisayānubhavanañhi tadārammaṇaṃ āsannabhede tasmiṃ visaye ekacittakkhaṇāvasiṭṭhāyuke na uppajjeyyāti adhippāyo. Anurūpāya paṭisandhiyāti akusalavipākassa apāyapaṭisandhi, kāmāvacarādikusalavipākānaṃ kāmarūpārūpasugatipaṭisandhiyo yathākammaṃ anurūpā.

Paṭisandhikathā mahāvisayāti katvā pavattimeva tāva dassento ‘‘pavattiyaṃ panā’’tiādimāha. Ahetukadvayādīnaṃ dvāraniyamāniyamāvacanaṃ bhavaṅgabhūtānaṃ sayameva dvārattā cutipaṭisandhibhūtānañca bhavaṅgasaṅkhātena aññena ca dvārena anuppattito niyataṃ aniyataṃ vā dvāraṃ etesanti vattuṃ asakkuṇeyyattā. Ekassa sattassa pavattarūpāvacaravipāko pathavīkasiṇādīsu yasmiṃ ārammaṇe pavatto, tato aññasmiṃ tassa pavatti natthīti rūpāvacarānaṃ niyatārammaṇatā vuttā. Tatrassāti pavattiyaṃ bāttiṃsavidhassa.

Indriyappavattiānubhāvato eva cakkhusotadvārabhedena, tassa ca viññāṇavīthibhedāyattattā vīthibhedena ca bhavitabbaṃ, tasmiñca sati ‘‘āvajjanānantaraṃ dassanaṃ savanaṃ vā tadanantaraṃ sampaṭicchana’’ntiādinā cittaniyamena bhavitabbaṃ. Tathā ca sati sampaṭicchanasantīraṇānampi bhāvo siddho hoti, na indriyappavattiānubhāvena dassanasavanamattasseva, nāpi indriyānaṃ eva dassanasavanakiccatāti imamatthaṃ dassento āha ‘‘dvāravīthibhede cittaniyamato cā’’ti. Paṭhamakusalena ce tadārammaṇassa uppatti hoti, taṃ paṭhamakusalānantaraṃ uppajjamānaṃ janakaṃ anubandhati nāma, dutiyakusalādianantaraṃ uppajjamānaṃ janakasadisaṃ anubandhati nāma, akusalānantaraṃ uppajjamānañca kāmāvacaratāya janakasadisanti.

Ekādasa tadārammaṇacittāni…pe… tadārammaṇaṃ na gaṇhantīti tadārammaṇabhāvatāya ‘‘tadārammaṇa’’nti laddhanāmāni tadārammaṇabhāvaṃ na gaṇhanti, tadārammaṇabhāvena nappavattantīti attho. Atha vā nāmagottaṃ ārabbha javane javite tadārammaṇaṃ tassa javanassa ārammaṇaṃ na gaṇhanti, nālambantīti attho. Rūpārūpadhammeti rūpārūpāvacare dhamme. Idaṃ pana vatvā ‘‘abhiññāñāṇaṃ ārabbhā’’ti visesanaṃ parittādiārammaṇatāya kāmāvacarasadisesu ceva tadārammaṇānuppattidassanatthaṃ. Micchattaniyatā dhammā maggo viya bhāvanāya siddhā mahābalā cāti tattha javanena pavattamānena sānubandhanena na bhavitabbanti tesu tadārammaṇaṃ paṭikkhittaṃ. Lokuttaradhamme ārabbhāti eteneva siddhe ‘‘sammattaniyatadhammesū’’ti visuṃ uddharaṇaṃ sammattamicchattaniyatadhammānaṃ aññamaññapaṭipakkhāti balavabhāvena tadārammaṇassa avatthubhāvadassanatthaṃ.

Evaṃ pavattiyaṃ viññāṇappavattiṃ dassetvā paṭisandhiyaṃ dassetuṃ ‘‘yaṃ pana vutta’’ntiādimāha. Kena katthāti kena cittena kasmiṃ bhave. Ekūnavīsati paṭisandhiyo tena tena cittena pavattamānā paṭisandhikkhaṇe rūpārūpadhammāti tena tena cittena sā sā tattha tattha paṭisandhi hotīti vuttā. Tassāti cittassa.

Āgantvāti āgataṃ viya hutvā. Gopakasīvalīti rañño hitārakkhe gopakakule jāto sīvalināmako. Kammādianussaraṇabyāpārarahitattā ‘‘sammūḷhakālakiriyā’’ti vuttā. Abyāpāreneva hi tattha kammādiupaṭṭhānaṃ hotīti. ‘‘Pisiyamānāya makkhikāya paṭhamaṃ kāyadvārāvajjanaṃ bhavaṅgaṃ nāvaṭṭeti attanā cintiyamānassa kassaci atthitāyā’’ti keci kāraṇaṃ vadanti, tadetaṃ akāraṇaṃ bhavaṅgavisayato aññassa cintiyamānassa abhāvā aññacittappavattakāle ca bhavaṅgāvaṭṭanasseva asambhavato. Idaṃ panettha kāraṇaṃ siyā – ‘‘tānissa tamhi samaye olambanti ajjholambanti abhippalambantī’’ti (ma. ni. 3.248) vacanato tīsu javanavāresu appavattesveva kammādiupaṭṭhānena bhavitabbaṃ. Anekajavanavārappavattiyā hi ajjholambanaṃ abhippalambanañca hotīti. Tasmā kāyadvārāvajjanaṃ anāvaṭṭetvā manodvārāvajjanameva kammādiālambaṇaṃ paṭhamaṃ bhavaṅgaṃ āvaṭṭeti, tato phoṭṭhabbassa balavattā dutiyavāre kāyaviññāṇavīthi paccuppanne phoṭṭhabbe pavattati, tato purimajavanavāragahitesveva kammādīsu kamena manodvārajavanaṃ javitvā mūlabhavaṅgasaṅkhātaṃ āgantukabhavaṅgasaṅkhātaṃ vā tadārammaṇaṃ bhavaṅgaṃ otarati, tadārammaṇābhāve vā bhavaṅgameva. Etasmiṃ ṭhāne kālaṃ karotīti tadārammaṇānantarena cuticittena, tadārammaṇābhāve vā bhavaṅgasaṅkhāteneva cuticittena cavatīti attho. Bhavaṅgameva hi cuticittaṃ hutvā pavattatīti cuticittaṃ idha ‘‘bhavaṅga’’nti vuttanti. Manodvāravisayo lahukoti lahukapaccupaṭṭhānaṃ sandhāya vuttaṃ ‘‘arūpadhammānaṃ…pe… lahuko’’ti. Arūpadhammassa hi manodvārassa visayo lahukapaccupaṭṭhānoti. Balavati ca rūpadhammassa kāyadvārassa visaye appavattitvā manodvāravisaye kammādimhi paṭhamaṃ cittappavattidassanena arūpadhammānaṃ visayassa lahukatā dīpitāti. Rūpānaṃ visayābhāvepi vā ‘‘arūpadhammāna’’nti vacanaṃ yesaṃ visayo atthi, taṃdassanatthamevāti daṭṭhabbaṃ. Tena lahukammādīsu cittappavattito lahugahaṇīyatā visayassa lahukatā.

Kammādīnaṃ bhūmicittupādādivasena vitthārato ananto pabhedoti ‘‘saṅkhepato’’ti āha.

Avijjātaṇhādikilesesu anupacchinnesveva kammādino upaṭṭhānaṃ, tañcārabbha cittasantānassa bhavantaraninnapoṇapabbhāratā hotīti āha ‘‘anupacchinnakilesabalavināmita’’nti. Santāne hi vināmite tadekadesabhūtaṃ paṭisandhicittañca vināmitameva hoti, na ca ekadesavināmitabhāvena vinā santānavināmitatā atthīti. Sabbattha pana ‘‘duggatipaṭisandhininnāya cutiyā purimajavanāni akusalāni, itarāya ca kusalānī’’ti nicchinanti. ‘‘Nimittassādagadhitaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati anubyañjanassādagadhitaṃ vā. Tasmiṃ ce samaye kālaṃ karoti, ṭhānametaṃ vijjati, yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ upapajjeyya nirayaṃ vā tiracchānayoniṃ vā’’ti (saṃ. ni. 4.235) vuttaṃ. Tasmā āsannaṃ akusalaṃ duggatiyaṃ, kusalañca sugatiyaṃ paṭisandhiyā upanissayo hotīti.

Rāgādihetubhūtaṃ hīnamārammaṇanti akusalavipākassa ārammaṇaṃ bhavituṃ yuttaṃ aniṭṭhārammaṇaṃ āha. Tampi hi saṅkappavasena rāgassapi hetu hotīti. Akusalavipākajanakakammasahajātānaṃ vā taṃsadisāsannacutijavanacetanāsahajātānañca rāgādīnaṃ hetubhāvo eva hīnatā. Tañhi pacchānutāpajanakakammānamārammaṇaṃ kammavasena aniṭṭhaṃ akusalavipākassa ārammaṇaṃ bhaveyya, aññathā ca iṭṭhārammaṇe pavattassa akusalakammassa vipāko kammanimittārammaṇo na bhaveyya. Na hi akusalavipāko iṭṭhārammaṇo bhavitumarahatīti. Pañcadvāre ca āpāthamāgacchantaṃ paccuppannaṃ kammanimittaṃ āsannakatakammārammaṇasantatiyaṃ uppannaṃ taṃsadisañca daṭṭhabbaṃ, aññathā tadeva paṭisandhiārammaṇūpaṭṭhāpakaṃ tadeva ca paṭisandhijanakaṃ bhaveyya, na ca paṭisandhiyā upacārabhūtāni viya ‘‘etasmiṃ tayā pavattitabba’’nti paṭisandhiyā ārammaṇaṃ anupādentāni viya ca pavattāni cutiāsannāni javanāni paṭisandhijanakāni bhaveyyuṃ. ‘‘Katattā upacitattā’’ti (dha. sa. 431) hi vuttaṃ. Tadā ca taṃsamānavīthiyaṃ viya pavattamānāni kathaṃ katūpacitāni siyuṃ, na ca assāditāni tadā, na ca lokiyāni lokuttarāni viya samānavīthiphalāni honti.

‘‘Pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā, tena so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti (ma. ni. 3.303) –

Ādinā sutte maraṇakāle samattāya samādinnāya micchādiṭṭhiyā sammādiṭṭhiyā ca sahajātacetanāya paṭisandhidānaṃ vuttaṃ, na ca dubbalehi pañcadvārikajavanehi micchādiṭṭhi sammādiṭṭhi vā samattā hoti samādinnā. Vakkhati ca –

‘‘Sabbampi hetaṃ kusalākusaladhammapaṭivijānanādicavanapariyosānaṃ kiccaṃ manodvārikacitteneva hoti, na pañcadvārikenāti sabbassapetassa kiccassa karaṇe sahajavanakāni vīthicittāni paṭikkhittānī’’ti (vibha. aṭṭha. 766).

Tattha hi ‘‘na kiñci dhammaṃ paṭivijānātīti ‘manopubbaṅgamā dhammā’ti (dha. pa. 1-2) evaṃ vuttaṃ ekampi kusalaṃ vā akusalaṃ vā na paṭivijānātī’’ti (vibha. aṭṭha. 766) ca vuttaṃ. Yesaṃ paṭivibhāvanappavattiyā sukhaṃ vā dukkhaṃ vā anveti, tesaṃ sā pavatti pañcadvāre paṭikkhittā, kusalākusalakammasamādānañca tādisamevāti. Tadārammaṇānantaraṃ pana cavanaṃ, tadanantarā ca upapatti manodvārikā eva hoti, na sahajavanakavīthicitte pariyāpannāti iminā adhippāyena idha pañcadvārikatadārammaṇānantaraṃ cuti, tadanantaraṃ paṭisandhi ca vuttāti daṭṭhabbaṃ. Tattha avasesapañcacittakkhaṇāyuke rūpādimhi uppannaṃ paṭisandhiṃ sandhāyeva ‘‘paccuppannārammaṇaṃ upapatticittaṃ paccuppannārammaṇassa bhavaṅgassa anantarapaccayena paccayo’’ti, avasesekacittakkhaṇāyuke ca uppannaṃ sandhāya ‘‘paccuppannārammaṇaṃ upapatticittaṃ atītārammaṇassa bhavaṅgassa anantarapaccayena paccayo’’ti (paṭṭhā. 2.19.28) vuttanti veditabbaṃ.

Suddhāya vāti mahaggatakammanimittārammaṇāya javanavīthiyā tadārammaṇarahitāyāti attho. Sā pana javanavīthi mahaggatavipākassa upacāro viya daṭṭhabbā. Keci pana taṃ vīthiṃ mahaggatāvasānaṃ vadanti. Atītārammaṇā ekādasavidhā, navattabbārammaṇā sattavidhā.

Etenānusārena āruppacutiyāpi anantarā paṭisandhi veditabbāti idaṃ kasmā vuttaṃ, nanu ‘‘pathavīkasiṇajjhānādivasena paṭiladdhamahaggatasugatiyaṃ ṭhitassā’’ti evamādike eva naye ayampi paṭisandhi avaruddhāti? Na, tattha rūpāvacaracutianantarāya eva paṭisandhiyā vuttattā. Tattha hi ‘‘pathavīkasiṇādikaṃ vā nimittaṃ mahaggatacittaṃ vā manodvāre āpāthamāgacchati. Cakkhusotānaṃ vā’’tiādikena rūpāvacaracutiyā eva anantarā paṭisandhi vuttāti viññāyati. Athāpi yathāsambhavayojanāya ayampi paṭisandhi tattheva avaruddhā, arūpāvacaracutianantarā pana rūpāvacarapaṭisandhi natthi, arūpāvacare ca uparūparicutiyā heṭṭhimā heṭṭhimā paṭisandhīti catutthāruppacutiyā navattabbārammaṇā paṭisandhi natthi. Tena tato tattheva atītārammaṇā kāmāvacare ca atītapaccuppannārammaṇā paṭisandhi itarāhi ca yathāsambhavaṃ atītanavattabbārammaṇā āruppapaṭisandhi, atītapaccuppannārammaṇā ca kāmāvacarapaṭisandhi yojetabbāti imassa visesassa dassanatthaṃ visuṃ uddharaṇaṃ kataṃ.

Evaṃ ārammaṇavasena ekavidhāya kāmāvacarasugaticutiyā duvidhā duggatipaṭisandhi, duggaticutiyā duvidhā sugatipaṭisandhi, kāmāvacarasugaticutiyā dviekadvippakārānaṃ kāmarūpāruppānaṃ vasena pañcavidhā sugatipaṭisandhi, rūpāvacaracutiyā ca tatheva pañcavidhā, duvidhāya āruppacutiyā paccekaṃ dvinnaṃ dvinnaṃ kāmāruppānaṃ vasena aṭṭhavidhā ca paṭisandhi dassitā, duggaticutiyā pana ekavidhāya duggatipaṭisandhi duvidhā na dassitā, taṃ dassetuṃ ‘‘duggatiyaṃ ṭhitassa panā’’tiādimāha. Yathāvuttā pana –

Dvidvipañcappakārā ca, pañcāṭṭhaduvidhāpi ca;

Catuvīsati sabbāpi, tā honti paṭisandhiyo.

‘‘Kāmāvacarassa kusalassa kammassa katattā’’tiādinā (dha. sa. 431, 455, 498) nānākkhaṇikakammapaccayabhāvo dassitappakāroti upanissayapaccayabhāvameva dassento ‘‘vuttañheta’’ntiādimāha.

Ādinā sahātiādinā vimissaviññāṇena saha. Omato dve vā tayo vā dasakā uppajjantīti gabbhaseyyakānaṃ vasena vuttaṃ. Aññattha hi aneke kalāpā saha uppajjanti. Brahmattabhāvepi hi anekagāvutappamāṇe aneke kalāpā sahuppajjantīti tiṃsato adhikāneva rūpāni honti gandharasāhārānaṃ paṭikkhittattā cakkhusotavatthusattakajīvitachakkabhāvepi tesaṃ bahuttā. Aṭṭhakathāyaṃ pana tatthapi cakkhusotavatthudasakānaṃ jīvitanavakassa ca uppatti vuttā, pāḷiyaṃ pana ‘‘rūpadhātuyā upapattikkhaṇe ṭhapetvā asaññasattānaṃ devānaṃ pañcāyatanāni pātubhavanti, pañca dhātuyo pātubhavantī’’ti vuttaṃ, tathā ‘‘rūpadhātuyā cha āyatanāni nava dhātuyo’’ti sabbasaṅgahavasena tattha vijjamānāyatanadhātuyo dassetuṃ vuttaṃ. Kathāvatthumhi ca ghānāyatanādīnaṃ viya gandhāyatanādīnañca tattha bhāvo paṭikkhitto ‘‘atthi tattha ghānāyatananti? Āmantā, atthi tattha gandhāyatananti? Na hevaṃ vattabbe’’tiādinā (kathā. 519), na ca aphoṭṭhabbāyatanānaṃ pathavīdhātuādīnaṃ viya agandharasāyatanānaṃ gandharasānaṃ tattha bhāvo sakkā vattuṃ phusituṃ asakkuṇeyyatāvinimuttassa pathavīādisabhāvassa viya gandharasabhāvavinimuttassa gandharasasabhāvassa abhāvā.

Yadi ca ghānasamphassādīnaṃ kāraṇabhāvo natthīti āyatanānīti tena vucceyyuṃ, dhātu-saddo pana nissattanijjīvavācakoti gandhadhāturasadhātūti avacane natthi kāraṇaṃ, dhammabhāvo ca tesaṃ ekantena icchitabbo sabhāvadhāraṇādilakkhaṇato aññassa abhāvā, dhammānañca āyatanabhāvo ekantato yamake (yama. 1. āyatanayamaka.13) vutto ‘‘dhammo āyatananti? Āmantā’’ti. Tasmā tesaṃ gandharasāyatanabhāvābhāvepi koci āyatanasabhāvo vattabbo. Yadi ca phoṭṭhabbabhāvato añño pathavīdhātuādibhāvo viya gandharasabhāvato añño tesaṃ koci sabhāvo siyā, tesaṃ dhammāyatane saṅgaho. Gandharasabhāve pana āyatanabhāve ca sati gandho ca so āyatanañca gandhāyatanaṃ, raso ca so āyatanañca rasāyatananti idamāpannamevāti gandharasāyatanabhāvo ca na sakkā nivāretuṃ, ‘‘tayo āhārā’’ti (vibha. 993) ca vacanato kabaḷīkārāhārassa tattha abhāvo viññāyati. Tasmā yathā pāḷiyā avirodho hoti, tathā rūpagaṇanā kātabbā. Evañhi dhammatā na vilomitā hotīti.

Jātiuṇṇāyāti gabbhaṃ phāletvā gahitauṇṇāyātipi vadanti. Sambhavabhedoti atthitābhedo. Nijjhāmataṇhikā kira niccaṃ dukkhāturatāya kāmaṃ sevitvā gabbhaṃ na gaṇhanti.

Rūpībrahmesu tāva opapātikayonikesūti opapātikayonikehi rūpībrahme niddhāreti. ‘‘Saṃsedajopapātīsu avakaṃsato tiṃsā’’ti etaṃ vivaranto āha ‘‘avakaṃsato panā’’tiādi, taṃ panetaṃ pāḷiyā na sameti. Na hi pāḷiyaṃ kāmāvacarānaṃ saṃsedajopapātikānaṃ aghānakānaṃ upapatti vuttā. Dhammahadayavibhaṅge (vibha. 1007) hi –

‘‘Kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavanti, kassaci dasāyatanāni, kassaci aparāni dasāyatanāni, kassaci navāyatanāni, kassaci sattāyatanāni pātubhavantī’’ti –

Vuttaṃ, na vuttaṃ ‘‘aṭṭhāyatanāni pātubhavantī’’ti. Tathā ‘‘dasāyatanāni pātubhavantī’’ti tikkhattuṃ vattabbaṃ siyā, aghānakaupapattiyā vijjamānāya tikkhattuñca ‘‘navāyatanāni pātubhavantī’’ti, na ca taṃ vuttaṃ. Evaṃ dhātupātubhāvādipañhesu yamakepi ghānajivhākāyānaṃ sahacāritā vuttāti.

Cutipaṭisandhīnaṃ khandhādīhi aññamaññaṃ samānatā abhedo, asamānatā bhedo. Nayamukhamattaṃ dassetvā vuttaṃ avuttañca sabbaṃ saṅgaṇhitvā āha ‘‘ayaṃ tāva arūpabhūmīsuyeva nayo’’ti. Rūpārūpāvacarānaṃ upacārassa balavatāya tato cavitvā duggatiyaṃ upapatti natthīti ‘‘ekaccasugaticutiyā’’ti āha. Ekaccaduggatipaṭisandhīti ettha ekaccaggahaṇassa payojanaṃ maggitabbaṃ. Ayaṃ panetthādhippāyo siyā – nānattakāyanānattasaññīsu vuttā ekacce vinipātikā tihetukādipaṭisandhikā, tesaṃ taṃ paṭisandhiṃ vinipātabhāvena duggatipaṭisandhīti gahetvā sabbasugaticutiyāva sā paṭisandhi hoti, na ekaccasugaticutiyā evāti taṃnivattanatthaṃ ekaccaduggatiggahaṇaṃ kataṃ. Apāyapaṭisandhi eva hi ekaccasugaticutiyā hoti, na sabbasugaticutiyā. Atha vā duggatipaṭisandhi duvidhā ekaccasugaticutiyā anantarā duggaticutiyā cāti. Tattha pacchimaṃ vajjetvā purimaṃ eva gaṇhituṃ āha ‘‘ekaccaduggatipaṭisandhī’’ti. Ahetukacutiyā sahetukapaṭisandhīti duhetukā tihetukā ca yojetabbā. Maṇḍūkadevaputtādīnaṃ viya hi ahetukacutiyā tihetukapaṭisandhipi hotīti.

Tassa tassa viparītato ca yathāyogaṃ yojetabbanti ‘‘ekaccasugaticutiyā ekaccaduggatipaṭisandhī’’tiādīsu bhedavisesesu ‘‘ekaccaduggaticutiyā ekaccasugatipaṭisandhī’’tiādinā yaṃ yaṃ yujjati, taṃ taṃ yojetabbanti attho. Yujjamānamattāpekkhanavasena napuṃsakaniddeso kato, yojetabbanti vā bhāvattho daṭṭhabbo. Amahaggatabahiddhārammaṇāya mahaggataajjhattārammaṇātiādīsu pana viparītayojanā na kātabbā. Na hi mahaggataajjhattārammaṇāya cutiyā arūpabhūmīsu amahaggatabahiddhārammaṇā paṭisandhi atthi. Catukkhandhāya arūpacutiyā pañcakkhandhā kāmāvacarapaṭisandhīti etassa vipariyāyo sayameva yojito. Atītārammaṇacutiyā paccuppannārammaṇā paṭisandhīti etassa ca vipariyāyo natthi evāti. Bhedaviseso eva ca evaṃ vitthārena dassito, abhedaviseso pana ekekasmiṃ bhede tattha tattheva cutipaṭisandhiyojanāvasena yojetabbo ‘‘pañcakkhandhāya kāmāvacarāya pañcakkhandhā kāmāvacarā…pe… avitakkaavicārāya avitakkaavicārā’’ti, catukkhandhāya pana catukkhandhā sayameva yojitā. Eteneva nayena sakkā ñātunti pañcakkhandhādīsu abhedaviseso na dassitoti. Tato hetuṃ vināti tattha hetuṃ vinā.

Aṅgapaccaṅgasandhīnaṃ bandhanāni aṅgapaccaṅgasandhibandhanāni, tesaṃ chedakānaṃ. Niruddhesu cakkhādīsūti atimandabhāvūpagamanaṃ sandhāya vuttanti veditabbaṃ. Pañcadvārikaviññāṇānantarampi hi pubbe cuti dassitā. Yamake ca (yama. 1.āyatanayamaka.120) –

‘‘Yassa cakkhāyatanaṃ nirujjhati, tassa manāyatanaṃ nirujjhatīti? Āmantā. Yassa vā pana manāyatanaṃ nirujjhati, tassa cakkhāyatanaṃ nirujjhatīti? Sacittakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati, cakkhāyatanañca nirujjhatī’’ti –

Ādinā cakkhāyatanādīnaṃ cuticittena saha nirodho vuttoti. Laddho avaseso avijjādiko viññāṇassa paccayo etenāti laddhāvasesapaccayo, saṅkhāro. Avijjāpaṭicchāditādīnave tasmiṃ kammādivisaye paṭisandhiviññāṇassa ārammaṇabhāvena uppattiṭṭhānabhūte taṇhāya appahīnattā eva purimuppannāya ca santatiyā pariṇatattā paṭisandhiṭṭhānābhimukhaṃ viññāṇaṃ ninnapoṇapabbhāraṃ hutvā pavattatīti āha ‘‘taṇhā nāmetī’’ti. Sahajātasaṅkhārāti cutiāsannajavanaviññāṇasahajātacetanā, sabbepi vā phassādayo. Tasmiṃ paṭisandhiṭṭhāne kammādivisaye viññāṇaṃ khipanti, khipantā viya tasmiṃ visaye paṭisandhivasena viññāṇapatiṭṭhānassa hetubhāvena pavattantīti attho.

Tanti taṃ viññāṇaṃ, cutipaṭisandhitadāsannaviññāṇānaṃ santativasena viññāṇanti upanītekattaṃ. Taṇhāya nāmiyamānaṃ…pe… pavattatīti namanakhipanapurimanissayajahanāparanissayassādananissayarahitapavattanāni santativasena tassevekassa viññāṇassa honti, na aññassāti dasseti. Santativasenāti ca vadanto ‘‘tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’nti (ma. ni. 1.396) idañca micchāgāhaṃ paṭikkhipati. Sati hi nānattanaye santativasena ekattanayo hotīti. Orimatīrarukkhavinibaddharajju viya purimabhavattabhāvavinibandhaṃ kammādiārammaṇaṃ daṭṭhabbaṃ, puriso viya viññāṇaṃ, tassa mātikātikkamanicchā viya taṇhā, atikkamanapayogo viya khipanakasaṅkhārā. Yathā ca so puriso paratīre patiṭṭhahamāno paratīrarukkhavinibaddhaṃ kiñci assādayamāno anassādayamāno vā kevalaṃ pathaviyaṃ sabalapayogeheva patiṭṭhāti, evamidampi bhavantarattabhāvavinibaddhaṃ hadayavatthunissayaṃ pañcavokārabhave assādayamānaṃ catuvokārabhave anassādayamānaṃ vā kevalaṃ ārammaṇasampayuttakammeheva pavattati. Tattha assādayamānanti pāpuṇantaṃ, paṭilabhamānanti attho.

Bhavantarādipaṭisandhānatoti bhavantarassa ādisambandhanato, bhavantarādayo vā bhavayonigativiññāṇaṭṭhitisattāvāsantarā, tesaṃ paṭisandhānatoti attho. Kammanti paṭisandhijanakaṃ kammaṃ. Saṅkhārāti cutiāsannajavanaviññāṇasahagatā khipanakasaṅkhārā.

Saddādihetukāti ettha paṭighoso saddahetuko, padīpo padīpantarādihetuko, muddā lañchanahetukā, chāyā ādāsādigatamukhādihetukā. Aññatra agantvā hontīti saddādipaccayadesaṃ agantvā saddādihetukā honti tato pubbe abhāvā, evamidampi paṭisandhiviññāṇaṃ na hetudesaṃ gantvā taṃhetukaṃ hoti tato pubbe abhāvā, tasmā na idaṃ hetudesato purimabhavato āgataṃ paṭighosādayo viya saddādidesato, nāpi tattha hetunā vinā uppannaṃ saddādīhi vinā paṭighosādayo viyāti attho. Atha vā aññatra agantvā hontīti pubbe paccayadese sannihitā hutvā tato aññatra gantvā tappaccayā na honti uppattito pubbe abhāvā, nāpi saddādipaccayā na honti, evamidampīti vuttanayena yojetabbaṃ. Esa nayoti bījaṅkurādīsu sabbahetuhetusamuppannesu yathāsambhavaṃ yojanā kātabbāti dasseti. Idhāpi hi hetuhetusamuppannaviññāṇānaṃ ekantamekatte sati na manussagatiko devagatibhūto siyā, ekantanānatte na kammavato phalaṃ siyā. Tato ‘‘rattassa bījaṃ, rattassa phala’’ntiādikassa viya ‘‘bhūtapubbāhaṃ, bhante, rohitasso nāma isī’’tiādikassa (saṃ. ni. 1.107) vohārassa lopo siyā, tasmā ettha santānabandhe sati hetuhetusamuppannesu na ekantameva ekatā vā nānatā vā upagantabbā. Ettha ca ekantaekatāpaṭisedhena ‘‘sayaṃkataṃ sukhaṃ dukkha’’nti imaṃ diṭṭhiṃ nivāreti, ekantanānatāpaṭisedhena ‘‘paraṃkataṃ sukhaṃ dukkha’’nti, hetuhetusamuppannabhāvavacanena ‘‘adhiccasamuppanna’’nti. Etthāti ekasantāne.

Catumadhuraalattakarasādibhāvanā ambamātuluṅgādibījānaṃ abhisaṅkhāro. Ettha bījaṃ viya kammavā satto, abhisaṅkhāro viya kammaṃ, bījassa aṅkurādippabandho viya sattassa paṭisandhiviññāṇādippabandho, tatthuppannassa madhurassa rattakesarassa vā phalassa vā tasseva bījassa, tato eva ca abhisaṅkhārato bhāvo viya kammakārakasseva sattassa, taṃkammato eva ca phalassa bhāvo veditabbo. Bālasarīre kataṃ vijjāpariyāpuṇanaṃ sippasikkhanaṃ osadhappayogo ca na vuḍḍhasarīraṃ gacchanti. Atha ca taṃnimittaṃ vijjāpāṭavaṃ sippajānanaṃ anāmayatā ca vuḍḍhasarīre hoti, na ca taṃ aññassa hoti taṃsantatipariyāpanne eva vuḍḍhasarīre uppajjanato, na ca yathāpayuttena vijjāpariyāpuṇanādinā vinā aññato hoti tadabhāve abhāvato. Evamidhāpi santāne yaṃ phalaṃ, etaṃ nāññassa, na ca aññatoti yojetabbaṃ. Na aññatoti etena ca saṅkhārābhāve phalābhāvameva dasseti, nāññapaccayanivāraṇaṃ karoti.

Yampi vuttaṃ, tattha vadāmāti vacanaseso. Tattha vā upabhuñjake asati siddhā bhuñjakasammutīti sambandho. Phalatīti sammuti phalatisammuti.

Evaṃ santepīti asaṅkantipātubhāve, tattha ca yathāvuttadosapariharaṇe sati siddheti attho. Pavattito pubbeti kammāyūhanakkhaṇato pubbe. Pacchā cāti vipaccanapavattito pacchā ca. Avipakkavipākā katattā ce paccayā, vipakkavipākānampi katattaṃ samānanti tesampi phalāvahatā siyāti āsaṅkānivattanatthaṃ āha ‘‘na ca niccaṃ phalāvahā’’ti. Na vijjamānattā vā avijjamānattā vāti etena vijjamānattaṃ avijjamānattañca nissāya vuttadoseva pariharati.

Tassā pāṭibhogakiriyāya, bhaṇḍakīṇanakiriyāya, iṇagahaṇādikiriyāya vā karaṇamattaṃ taṃkiriyākaraṇamattaṃ. Tadeva tadatthaniyyātane paṭibhaṇḍadāne iṇadāne ca paccayo hoti, aphalitaniyyātanādiphalanti attho.

Avisesenāti ‘‘tihetuko tihetukassā’’tiādikaṃ bhedaṃ akatvāva sāmaññato, piṇḍavasenāti attho. Sabbattha upanissayapaccayo balavakammassa vasena yojetabbo. ‘‘Dubbalañhi upanissayapaccayo na hotī’’ti vakkhamānamevetaṃ paṭṭhānavaṇṇanāyanti. Avisesenāti sabbapuññābhisaṅkhāraṃ saha saṅgaṇhāti. Dvādasākusalacetanābhedoti ettha uddhaccasahagatā kasmā gahitāti vicāretabbametaṃ. Ekassa viññāṇassa tatheva paccayo paṭisandhiyaṃ, no pavatteti ekasseva paccayabhāvaniyamo paṭisandhiyaṃ, no pavatte. Pavatte hi sattannampi paccayoti adhippāyo. ‘‘Tathā kāmāvacaradevalokepi aniṭṭhā rūpādayo natthī’’ti vuttaṃ, devānaṃ pana pubbanimittapātubhāvakāle milātamālādīnaṃ aniṭṭhatā kathaṃ na siyā.

Sveva dvīsu bhavesūti ettha ekūnatiṃsacetanābhedampi cittasaṅkhāraṃ cittasaṅkhārabhāvena ekattaṃ upanetvā ‘‘svevā’’ti vuttaṃ. Tadekadeso pana kāmāvacaracittasaṅkhārova terasannaṃ navannañca paccayo daṭṭhabbo. Ekadesapaccayabhāvena hi samudāyo vuttoti.

Yattha ca vitthārappakāsanaṃ kataṃ, tato bhavato paṭṭhāya mukhamattappakāsanaṃ kātukāmo āha ‘‘ādito paṭṭhāyā’’ti. Tena ‘‘dvīsu bhavesū’’tiādi vuttaṃ. Tatiyajjhānabhūmivasenāti etena ekattakāyaekattasaññīsāmaññena catutthajjhānabhūmi ca asaññāruppavajjā gahitāti veditabbā. Yathāsambhavanti ekavīsatiyā kāmāvacararūpāvacarakusalavipākesu cuddasannaṃ paṭisandhiyaṃ pavatte ca, sattannaṃ pavatte eva. Ayaṃ yathāsambhavo.

Catunnaṃ viññāṇānanti bhavādayo apekkhitvā vuttaṃ, catūsu antogadhānaṃ pana tiṇṇaṃ viññāṇānaṃ tīsu viññāṇaṭṭhitīsu ca paccayabhāvo yojetabbo, aviññāṇake sattāvāse saṅkhārapaccayā viññāṇe avijjamānepi tassa saṅkhārahetukattaṃ dassetuṃ ‘‘apicā’’tiādimāha. Etasmiñca mukhamattappakāsane puññābhisaṅkhārādīnaṃ duggatiādīsu pavattiyaṃ kusalavipākādiviññāṇānaṃ paccayabhāvo bhavesu vuttanayeneva viññāyatīti na vuttoti veditabbo.

Viññāṇapadaniddesavaṇṇanā niṭṭhitā.

Nāmarūpapadaniddesavaṇṇanā

228. Suttantābhidhammesu nāmarūpadesanāviseso desanābhedo. Tayo khandhāti etaṃ yadipi pāḷiyaṃ natthi, atthato pana vuttameva hotīti katvā vuttanti veditabbaṃ.

Aṇḍajānañca abhāvakānanti yojetabbaṃ. Santatisīsānīti kalāpasantānamūlāni. Yadipi vikārarūpāni paṭisandhikkhaṇe na santi, lakkhaṇaparicchedarūpāni pana santīti tāni aparinipphannāni paramatthato vivajjento āha ‘‘rūparūpato’’ti.

Kāmabhave pana yasmā sesaopapātikānanti ettha kiñcāpi kāmabhave ‘‘opapātikā’’ti vuttā na santi, yena sesaggahaṇaṃ sātthakaṃ bhaveyya, aṇḍajagabbhaseyyakehi pana opapātikasaṃsedajā sesā hontīti sesaggahaṇaṃ katanti veditabbaṃ. Atha vā brahmakāyikādikehi opapātikehi vuttehi sese sandhāya ‘‘sesaopapātikāna’’nti āha. Te pana arūpinopi santīti ‘‘kāmabhave’’ti vuttaṃ, aparipuṇṇāyatanānaṃ pana nāmarūpaṃ yathāsambhavaṃ rūpamissakaviññāṇaniddese vuttanayena sakkā dhammagaṇanāto viññātunti na vuttanti daṭṭhabbaṃ.

Avakaṃsato dve aṭṭhakāneva utucittasamuṭṭhānāni hontīti sasaddakālaṃ sandhāya ‘‘ukkaṃsato dvinnaṃ navakāna’’nti vuttaṃ. Pubbeti khandhavibhaṅgeti vadanti. Tattha hi ‘‘ekekacittakkhaṇe tikkhattuṃ uppajjamāna’’nti vuttaṃ. Idheva vā vuttaṃ santatidvayādikaṃ sattakapariyosānaṃ sandhāyāha ‘‘pubbe vuttaṃ kammasamuṭṭhānaṃ sattatividha’’nti, taṃ panuppajjamānaṃ ekekacittakkhaṇe tikkhattuṃ uppajjatīti iminādhippāyena vuttaṃ ‘‘ekekacittakkhaṇe tikkhattuṃ uppajjamāna’’nti. Catuddisā vavatthāpitāti aññamaññasaṃsaṭṭhasīsā mūlena catūsu disāsu vavatthāpitā aññamaññaṃ āliṅgetvā ṭhitā bhinnavāhanikā viya.

Pañcavokārabhave ca pavattiyanti rūpājanakakammajaṃ pañcaviññāṇappavattikālaṃ sahajātaviññāṇapaccayañca sandhāyāha. Tadā hi tato nāmameva hotīti, kammaviññāṇapaccayā pana sadāpi ubhayaṃ hotīti sakkā vattuṃ, pacchājātaviññāṇapaccayā ca rūpaṃ upatthaddhaṃ hotīti. Asaññesūtiādi kammaviññāṇapaccayaṃ sandhāya vuttaṃ, pañcavokārabhave ca pavattiyanti bhavaṅgādijanakakammato aññena rūpuppattikālaṃ nirodhasamāpattikālaṃ bhavaṅgādiuppattikālato aññakālañca sandhāya vuttanti yuttaṃ. Bhavaṅgādiuppattikāle hi taṃjanakeneva kammunā uppajjamānaṃ rūpaṃ, so ca vipāko kammaviññāṇapaccayo hotīti sakkā vattuṃ. Sahajātaviññāṇapaccayānapekkhampi hi pavattiyaṃ kammena pavattamānaṃ rūpaṃ nāmañca na kammaviññāṇānapekkhaṃ hotīti. Sabbatthāti paṭisandhiyaṃ pavatte ca. Sahajātaviññāṇapaccayā nāmarūpaṃ, kammaviññāṇapaccayā ca nāmarūpañca yathāsambhavaṃ yojetabbaṃ. Nāmañca rūpañca nāmarūpañca nāmarūpanti ettha nāmarūpa-saddo attano ekadesena nāma-saddena nāma-saddassa sarūpo, rūpa-saddena ca rūpa-saddassa, tasmā ‘‘sarūpānaṃ ekaseso’’ti nāmarūpa-saddassa ṭhānaṃ itaresañca nāmarūpa-saddānaṃ adassanaṃ daṭṭhabbaṃ.

Vipākato aññaṃ avipākaṃ. Yato dvidhā mataṃ, tato yuttameva idanti yojetabbaṃ. Kusalādicittakkhaṇeti ādi-saddena akusalakiriyacittakkhaṇe viya vipākacittakkhaṇepi vipākājanakakammasamuṭṭhānaṃ saṅgahitanti veditabbaṃ. Vipākacittakkhaṇe pana abhisaṅkhāraviññāṇapaccayā pubbe vuttanayena ubhayañca upalabbhatīti tādisavipākacittakkhaṇavajjanatthaṃ ‘‘kusalādicittakkhaṇe’’ti vuttaṃ.

Suttantikapariyāyenāti paṭṭhāne rūpānaṃ upanissayapaccayassa avuttattā vuttaṃ, suttante pana ‘‘yasmiṃ sati yaṃ hoti, asati ca na hoti, so tassa upanissayo nidānaṃ hetu pabhavo’’ti katvā ‘‘viññāṇūpanisaṃ nāmarūpa’’nti rūpassa ca viññāṇūpanissayatā vuttā. Vanapatthapariyāye ca vanasaṇḍagāmanigamanagarajanapadapuggalūpanissayo iriyāpathavihāro, tato ca cīvarādīnaṃ jīvitaparikkhārānaṃ kasirena ca appakasirena ca samudāgamanaṃ vuttaṃ, na ca vanasaṇḍādayo ārammaṇūpanissayādibhāvaṃ iriyāpathānaṃ cīvarādisamudāgamanassa ca bhajanti, tasmā vinā abhāvo eva ca suttantapariyāyato upanissayabhāvo daṭṭhabbo. Nāmassa abhisaṅkhāraviññāṇaṃ kammārammaṇapaṭisandhiādikāle ārammaṇapaccayova hotīti vattabbameva natthīti rūpasseva suttantikapariyāyato ekadhā paccayabhāvo vutto. Sasaṃsayassa hi rūpassa taṃpaccayo hotīti vutte nāmassa hotīti vattabbameva natthīti.

Pavattassa pākaṭattā apākaṭaṃ paṭisandhiṃ gahetvā pucchati ‘‘kathaṃ paneta’’ntiādinā. Suttato nāmaṃ, yuttito rūpaṃ viññāṇapaccayā hotīti jānitabbaṃ. Yuttito sādhetvā suttena taṃ daḷhaṃ karonto ‘‘kammasamuṭṭhānassapi hī’’tiādimāha. Cittasamuṭṭhānassevāti cittasamuṭṭhānassa viya. Yasmā nāmarūpameva pavattamānaṃ dissati, tasmā tadeva vadantena anuttaraṃ dhammacakkaṃ pavattitaṃ. Suññatāpakāsanañhi dhammacakkappavattananti adhippāyo. Nāmarūpamattatāvacaneneva vā pavattiyā dukkhasaccamattatā vuttā, dukkhasaccappakāsanena ca tassa samudayo, tassa ca nirodho, nirodhagāmī ca maggo pakāsito eva hoti. Ahetukassa dukkhassa hetunirodhā, anirujjhanakassa ca abhāvā, nirodhassa ca upāyena vinā anadhigantabbattāti catusaccappakāsanaṃ dhammacakkappavattanaṃ yojetabbaṃ.

Nāmarūpapadaniddesavaṇṇanā niṭṭhitā.

Saḷāyatanapadaniddesavaṇṇanā

229. Niyamatoti ca idaṃ catunnaṃ bhūtānaṃ, channaṃ vatthūnaṃ, jīvitassa ca yathāsambhavaṃ sahajātanissayapurejātaindriyādinā ekantena saḷāyatanassa pavattamānassa paccayabhāvaṃ sandhāya vuttaṃ. Rūpāyatanādīnaṃ pana sahajātanissayānupālanabhāvo natthīti aggahaṇaṃ veditabbaṃ. Ārammaṇārammaṇapurejātādibhāvo ca tesaṃ na santatipariyāpannānameva, na ca cakkhādīnaṃ viya ekappakārenevāti aniyamato paccayabhāvo. Niyamato…pe… jīvitindriyanti evanti ettha evaṃ-saddena vā rūpāyatanādīnampi saṅgaho veditabbo. Chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti ettha yadipi chaṭṭhāyatanasaḷāyatana-saddānaṃ saddato sarūpatā natthi, atthato pana saḷāyatanekadesova chaṭṭhāyatananti ekadesasarūpatā atthīti ekadesasarūpekaseso katoti veditabbo. Atthatopi hi sarūpānaṃ ekadesasarūpekasesaṃ icchanti ‘‘vaṅko ca kuṭilo ca kuṭilā’’ti, tasmā atthato ekadesasarūpānañca ekasesena bhavitabbanti.

Atha vā chaṭṭhāyatanañca manāyatanañca chaṭṭhāyatananti vā, manāyatananti vā, chaṭṭhāyatanañca chaṭṭhāyatanañca chaṭṭhāyatananti vā, manāyatanañca manāyatanañca manāyatananti vā ekasesaṃ katvā cakkhādīhi saha ‘‘saḷāyatana’’nti vuttanti tameva ekasesaṃ nāmamattapaccayassa, nāmarūpapaccayassa ca manāyatanassa vasena kataṃ atthato dassento āha ‘‘chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti evaṃ katekasesassā’’ti. Yathāvuttopi hi ekaseso atthato chaṭṭhāyatanañca saḷāyatanañcāti evaṃ kato nāma hotīti. Sabbattha ca ekasese kate ekavacananiddeso katekasesānaṃ saḷāyatanādisaddavacanīyatāsāmaññavasena katoti daṭṭhabbo. Abyākatavāre vakkhatīti kiñcāpi akusalavāre kusalavāre ca ‘‘nāmapaccayā chaṭṭhāyatana’’nti vuttaṃ, suttantabhājanīye pana vipākachaṭṭhāyatanameva gahitanti adhippāyena abyākatavārameva sādhakabhāvena udāhaṭanti daṭṭhabbaṃ. Paccayanaye pana ‘‘chaṭṭhā hoti taṃ avakaṃsato’’tiādinā avipākassapi paccayo uddhaṭo, so niravasesaṃ vattukāmatāya uddhaṭoti veditabbo. Idha saṅgahitanti idha ekasesanayena saṅgahitaṃ, tattha abyākatavāre lokiyavipākabhājanīye vibhattanti veditabbanti adhippāyo.

Neyyanti ñeyyaṃ. Ukkaṃsāvakaṃsoti ettha sattadhā paccayabhāvato ukkaṃso aṭṭhadhā paccayabhāvo, tato pana navadhā tato vā dasadhāti ayaṃ ukkaṃso, avakaṃso pana dasadhā paccayabhāvato navadhā paccayabhāvo, tato aṭṭhadhā, tato sattadhāti evaṃ veditabbo, na pana sattadhā paccayabhāvato eva dvepi ukkaṃsāvakaṃsā yojetabbā tato avakaṃsābhāvatoti.

Hadayavatthuno sahāyaṃ hutvāti etena arūpe viya asahāyaṃ nāmaṃ na hoti, hadayavatthu ca nāmena saha chaṭṭhāyatanassa paccayo hotīti ettakameva dasseti, na pana yathā hadayavatthu paccayo hoti, tathā nāmampīti ayamattho adhippeto. Vatthu hi vippayuttapaccayo hoti, na nāmaṃ, nāmañca vipākahetādipaccayo hoti, na vatthūti. Pavatte arūpadhammā kammajarūpassa ṭhitippattasseva paccayā honti, na uppajjamānassāti vippayuttaatthiavigatā ca pacchājātavippayuttādayo eva cakkhādīnaṃ yojetabbā.

Avasesamanāyatanassāti ettha ‘‘pañcakkhandhabhave panā’’ti etassa anuvattamānattā pañcavokārabhave eva pavattamānaṃ pañcaviññāṇehi avasesamanāyatanaṃ vuttanti daṭṭhabbaṃ. Nāmarūpassa sahajātādisādhāraṇapaccayabhāvo sampayuttādiasādhāraṇapaccayabhāvo ca yathāsambhavaṃ yojetabbo.

Saḷāyatanapadaniddesavaṇṇanā niṭṭhitā.

Phassapadaniddesavaṇṇanā

230. ‘‘Chaṭṭhāyatanapaccayā phasso’’ti abhidhammabhājanīyapāḷi āruppaṃ sandhāya vuttāti ‘‘chaṭṭhāyatanapaccayā phassoti pāḷianusārato’’ti āha. Ajjhattanti sasantatipariyāpannameva gaṇhāti. Tañhi sasantatipariyāpannakammanibbattaṃ tādisassa phassassa paccayo hoti, rūpādīni pana bahiddhā anupādinnāni ca phassassa ārammaṇaṃ honti, na tāni cakkhādīni viya sasantatipariyāpannakammakilesanimittapavattibhāvena phassassa paccayoti paṭhamācariyavāde na gahitāni, dutiyācariyavāde pana yathā tathā vā paccayabhāve sati na sakkā vajjetunti gahitānīti.

Yadi sabbāyatanehi eko phasso sambhaveyya, ‘‘saḷāyatanapaccayā phasso’’ti ekassa vacanaṃ yujjeyya. Athāpi ekamhā āyatanā sabbe phassā sambhaveyyuṃ, tathāpi sabbāyatanehi sabbaphassasambhavato āyatanabhedena phassabhedo natthīti tadabhedavasena ekassa vacanaṃ yujjeyya, tathā pana asambhavato na yuttanti codeti ‘‘na sabbāyatanehī’’tiādinā. Aññassapi vā asambhavantassa vidhānassa bodhanatthameva ‘‘nāpi ekamhā āyatanā sabbe phassā’’ti vuttaṃ, ‘‘na sabbāyatanehi eko phasso sambhotī’’ti idameva pana ekaphassavacanassa ayuttadīpakaṃ kāraṇanti veditabbaṃ. Nidassanavasena vā etaṃ vuttaṃ, nāpi ekamhā āyatanā sabbe phassā sambhonti, evaṃ na sabbāyatanehi eko phasso sambhoti, tasmā ekassa vacanaṃ ayuttanti. Parihāraṃ pana anekāyatanehi ekaphassassa sambhavatoti dassento ‘‘tatridaṃ vissajjana’’ntiādimāha. Ekopi anekāyatanappabhavo ekopanekāyatanappabhavo. Chadhāpaccayatte pañcavibhāvayeti evaṃ sesesupi yojanā. Tathā cāti paccuppannāni rūpādīni paccuppannañca dhammāyatanapariyāpannaṃ rūparūpaṃ sandhāya vuttaṃ. Ārammaṇapaccayamattenāti taṃ sabbaṃ apaccuppannaṃ aññañca dhammāyatanaṃ sandhāya vuttaṃ.

Phassapadaniddesavaṇṇanā niṭṭhitā.

Vedanāpadaniddesavaṇṇanā

231. ‘‘Sesāna’’nti ettha sampaṭicchanassa cakkhusamphassādayo pañca yadipi anantarādīhipi paccayā honti, anantarādīnaṃ pana upanissaye antogadhattā santīraṇatadārammaṇānañca sādhāraṇassa tassa vasena ‘‘ekadhā’’ti vuttaṃ.

Tebhūmakavipākavedanānampi sahajātamanosamphassasaṅkhāto so phasso aṭṭhadhā paccayo hotīti yojetabbaṃ. Paccayaṃ anupādinnampi keci icchantīti ‘‘yā panā’’tiādinā manodvārāvajjanaphassassa paccayabhāvo vutto, tañca mukhamattadassanatthaṃ daṭṭhabbaṃ. Etena nayena sabbassa anantarassa anānantarassa ca phassassa tassā tassā vipākavedanāya upanissayatā yojetabbāti.

Vedanāpadaniddesavaṇṇanā niṭṭhitā.

Taṇhāpadaniddesavaṇṇanā

232. Mamattenāti sampiyāyamānena, assādanataṇhāyāti vuttaṃ hoti. Tattha putto viya vedanā daṭṭhabbā, khīrādayo viya vedanāya paccayabhūtā rūpādayo, khīrādidāyikā dhāti viya rūpādichaḷārammaṇadāyakā cittakārādayo cha. Tattha vejjo rasāyanojāvasena tadupatthambhitajīvitavasena ca dhammārammaṇassa dāyakoti daṭṭhabbo. Ārammaṇapaccayo uppajjamānassa ārammaṇamattameva hoti, na upanissayo viya uppādakoti uppādakassa upanissayasseva vasena ‘‘ekadhāvā’’ti vuttaṃ. Upanissayena vā ārammaṇūpanissayo saṅgahito, tena ca ārammaṇabhāvena taṃsabhāvo aññopi ārammaṇabhāvo dīpito hotīti upanissayavaseneva paccayabhāvo vuttoti veditabbo.

Yasmā vātiādinā na kevalaṃ vipākasukhavedanā eva, tissopi pana vedanā vipākā visesena taṇhāya upanissayapaccayo, avisesena itarā cāti dasseti. Upekkhā pana santattā, sukhamicceva bhāsitāti tasmā sāpi bhiyyo icchanavasena taṇhāya upanissayoti adhippāyo. Upekkhā pana akusalavipākabhūtā aniṭṭhattā dukkhe avarodhetabbā, itarā iṭṭhattā sukheti sā dukkhaṃ viya sukhaṃ viya ca upanissayo hotīti sakkā vattunti. ‘‘Vedanāpaccayā taṇhā’’ti vacanena sabbassa vedanāvato paccayassa atthitāya taṇhuppattippasaṅge taṃnivāraṇatthamāha ‘‘vedanāpaccayā cāpī’’tiādi.

Nanu ‘‘anusayasahāyā vedanā taṇhāya paccayo hotī’’ti vacanassa abhāvā atippasaṅganivattanaṃ na sakkā kātunti? Na, vaṭṭakathāya pavattattā. Vaṭṭassa hi anusayavirahe abhāvato anusayasahitāyeva paccayoti atthato vuttametaṃ hotīti. Atha vā ‘‘avijjāpaccayā’’ti anuvattamānattā anusayasahitāva paccayoti viññāyati. ‘‘Vedanāpaccayā taṇhā’’ti ca ettha vedanāpaccayā eva taṇhā, na vedanāya vināti ayaṃ niyamo viññāyati, na vedanāpaccayā taṇhā hoti evāti, tasmā atippasaṅgo natthi evāti.

Vusīmatoti vusitavato, vusitabrahmacariyavāsassāti attho. Vussatīti vā ‘‘vusī’’ti maggo vuccati, so etassa vuttho atthīti vusīmā. Aggaphalaṃ vā pariniṭṭhitavāsattā ‘‘vusī’’ti vuccati, taṃ etassa atthīti vusīmā.

Taṇhāpadaniddesavaṇṇanā niṭṭhitā.

Upādānapadaniddesavaṇṇanā

233. Sassato attāti idaṃ purimadiṭṭhiṃ upādiyamānaṃ uttaradiṭṭhiṃ nidassetuṃ vuttaṃ. Yathā hi esā diṭṭhi daḷhīkaraṇavasena purimaṃ uttarā upādiyati, evaṃ ‘‘natthi dinna’’ntiādikāpīti. Attaggahaṇaṃ pana attavādupādānanti na idaṃ diṭṭhupādānadassananti daṭṭhabbaṃ. Loko cāti vā attaggahaṇavinimuttaṃ gahaṇaṃ diṭṭhupādānabhūtaṃ idha purimadiṭṭhiuttaradiṭṭhivacanehi vuttanti veditabbaṃ. ‘‘Dhammasaṅkhepavitthāre pana saṅkhepato taṇhādaḷhattaṃ, saṅkhepato diṭṭhimattameva, vitthārato panā’’ti evaṃ dhammasaṅkhepavitthārato saṅkhepaṃ vitthārañca niddhāretīti. Dhammasaṅkhepavitthāreti niddhāraṇe bhummaṃ daṭṭhabbaṃ.

Pakatiaṇuādīnaṃ sassatagāhapubbaṅgamo, sarīrassa ucchedaggāhapubbaṅgamo ca tesaṃ sāmibhūto koci sassato ucchijjamāno vā attā atthīti attaggāho kadāci hotīti ‘‘yebhuyyenā’’ti vuttaṃ. Yebhuyyena paṭhamaṃ attavādupādānantiādinā vā sambandho.

Yadipi bhavarāgajavanavīthi sabbapaṭhamaṃ pavattati gahitappaṭisandhikassa bhavanikantiyā pavattitabbattā, so pana bhavarāgo taṇhādaḷhattaṃ na hotīti maññamāno na kāmupādānassa paṭhamuppattimāha. Taṇhā kāmupādānanti pana vibhāgassa akaraṇe sabbāpi taṇhā kāmupādānanti, karaṇepi kāmarāgato aññāpi taṇhā daḷhabhāvaṃ pattā kāmupādānanti tassa arahattamaggavajjhatā vuttā.

Uppattiṭṭhānabhūtā cittuppādā visayo. Pañcupādānakkhandhā ālayo, tattha ramatīti ālayarāmā, pajā. Teneva sā ālayarāmatā ca sakasantāne parasantāne ca pākaṭā hotīti. Upanissayavacanena ārammaṇānantarapakatūpanissayā vuttāti anantarapaccayādīnampi saṅgaho kato hoti.

Upādānapadaniddesavaṇṇanā niṭṭhitā.

Bhavapadaniddesavaṇṇanā

234. Phalavohārena kammabhavo bhavoti vuttoti upapattibhavanibbacanameva dvayassapi sādhāraṇaṃ katvā vadanto āha ‘‘bhavatīti bhavo’’ti. Bhavaṃ gacchatīti nipphādanaphalavasena attano pavattikāle bhavābhimukhaṃ hutvā pavattatīti attho, nibbattanameva vā ettha gamanaṃ adhippetaṃ.

Saññāvataṃ bhavo saññābhavoti ettha vantu-saddassa lopo daṭṭhabbo, tassa vā atthe akāraṃ katvā ‘‘saññabhavo’’tipi pāṭho. Vokirīyati pasārīyati vitthārīyatīti vokāro, vokiraṇaṃ vā vokāro, so ekasmiṃ pavattattā eko vokāroti vutto, padesapasaṭuppattīti attho.

Cetanāsampayuttā vā…pe… saṅgahitāti ācayagāmitāya kammasaṅkhātataṃ dassetvā kammabhave saṅgahitabhāvaṃ pariyāyena vadati, nippariyāyena pana cetanāva kammabhavo. Vuttañhi ‘‘kammabhavo tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto’’ti (dhātu. 244). Upapattibhavo tīhipi tikehi vuttā upapattikkhandhāva. Yathāha ‘‘upapattibhavo kāmabhavo saññābhavo pañcavokārabhavo pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahito’’tiādi (dhātu. 67). Yadi hi anupādinnakānampi gahaṇaṃ siyā, ‘‘dvādasahāyatanehi aṭṭhārasahi dhātūhī’’ti vattabbaṃ siyāti.

Saṅkhārabhavānaṃ dhammabhedato na saṅkhārā eva puna vuttāti ‘‘sātthakamevidaṃ punavacana’’nti etaṃ na yuttanti ce? Na, bhavekadesabhāvena saṅkhārānaṃ bhavoti puna vuttattā. Parena vā dhammavisesaṃ agaṇetvā punavacanaṃ coditanti codakābhilāsavasena ‘‘sātthakamevidaṃ punavacana’’nti vuttaṃ.

Kāmabhavādinibbattanakassa kammassa kāmabhavādibhāvo phalavohārena aṭṭhakathāyaṃ vutto. Antogadhe visuṃ agaṇetvā abbhantaragate eva katvā kāmabhavādike kammupapattibhavavasena duguṇe katvā āha ‘‘cha bhavā’’ti.

Avisesenāti upādānabhedaṃ akatvāti attho. Upādānabhedākaraṇeneva ca dvādasappabhedassa saṅgahavasena saṅgahato ‘‘cha bhavā’’ti vuttaṃ.

Gosīlena kukkurasīlena ca samattena samādinnena gunnaṃ kukkurānañca sahabyatā vuttāti sīlabbatupādānavato jhānabhāvanā na ijjhatīti maññamānā tena rūpārūpabhavā na hontīti keci vadanti, vakkhamānena pana pakārena paccayabhāvato ‘‘taṃ na gahetabba’’nti āha. Asuddhimagge ca suddhimaggaparāmasanaṃ sīlabbatupādānanti suddhimaggaparāmasanena rūpārūpāvacarajjhānānaṃ nibbattanaṃ na yujjatīti. Purāṇabhāratasītāharaṇapasubandhavidhiādisavanaṃ asaddhammasavanaṃ. Ādi-saddena asappurisūpanissayaṃ pubbe ca akatapuññataṃ attamicchāpaṇidhitañca saṅgaṇhāti. Tadantogadhā evāti tasmiṃ duccaritanibbatte sucaritanibbatte ca kāmabhave antogadhā evāti attho.

Antogadhāti ca saññābhavapañcavokārabhavānaṃ ekadesena antogadhattā vuttaṃ. Na hi te niravasesā kāmabhave antogadhāti. Sappabhedassāti sugatiduggatimanussādippabhedavato. Kamena ca avatvā sīlabbatupādānassa ante bhavapaccayabhāvavacanaṃ attavādupādānaṃ viya abhiṇhaṃ asamudācaraṇato attavādupādānanimittattā ca.

Hetupaccayappabhedehīti ettha maggapaccayo ca vattabbo. Diṭṭhupādānādīni hi maggapaccayā hontīti.

Bhavapadaniddesavaṇṇanā niṭṭhitā.

Jātijarāmaraṇādipadaniddesavaṇṇanā

235. Upapattibhavuppattiyeva jātīti āha ‘‘na upapattibhavo’’ti. Jāyamānassa pana jāti jātīti upapattibhavopi asati abhāvā jātiyā paccayoti sakkā vattuṃ. Jāyamānarūpapadaṭṭhānatāpi hi rūpajātiyā vuttā ‘‘upacitarūpapadaṭṭhāno (dha. sa. aṭṭha. 641) upacayo, anuppabandharūpapadaṭṭhānā santatī’’ti.

Khandhānaṃ jātānaṃ uññātatānuññātatāca hīnapaṇītatā. Ādi-saddena suvaṇṇadubbaṇṇādivisesaṃ saṅgaṇhāti. Ajjhattasantānagatato aññassa visesakārakassa kāraṇassa abhāvā ‘‘ajjhattasantāne’’ti āha.

Tena tenāti ñātibyasanādinā jarāmaraṇato aññena dukkhadhammena. Upanissayakoṭiyāti upanissayaṃsena, upanissayalesenāti attho. Yo hi paṭṭhāne anāgato sati bhāvā asati ca abhāvā suttantikapariyāyena upanissayo, so ‘‘upanissayakoṭī’’ti vuccati.

Jātijarāmaraṇādipadaniddesavaṇṇanā niṭṭhitā.

Bhavacakkakathāvaṇṇanā

242. Samitanti saṅgataṃ, abbocchinnanti attho. Kāmayānassāti kāmayamānassa, kāmo yānaṃ etassāti vā kāmayāno, tassa kāmayānassa. Ruppatīti sokena ruppati.

Pariyuṭṭhānatāya tiṭṭhanasīlo pariyuṭṭhānaṭṭhāyī. ‘‘Pariyuṭṭhaṭṭhāyino’’ti vā pāṭho, tattha pariyuṭṭhātīti pariyuṭṭhaṃ, diṭṭhipariyuṭṭhaṃ, tena tiṭṭhatīti pariyuṭṭhaṭṭhāyīti attho daṭṭhabbo. Pañca pubbanimittānīti ‘‘mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye vevaṇṇiyaṃ okkamati, devo devāsane nābhiramatī’’ti (itivu. 83) vuttāni pañca maraṇapubbanimittānīti attho. Tāni hi disvā kammanibbattakkhandhasaṅkhāte upapattibhave bhavachandabalena devānaṃ balavasoko uppajjatīti. Bāloti avidvā. Tena avijjāya kāraṇabhāvaṃ dasseti. Tividhanti tassāruppakathāsavanakammakāraṇādassanamaraṇakālakammopaṭṭhānanidānaṃ sokādidukkhaṃ. Āsave sādhentīti āsave gamenti bodhentīti attho.

Evaṃ satīti aviditāditāya anādibhāve sati. Ādimattakathanantiādi etassa atthīti ādimaṃ, bhavacakkaṃ. Tassa bhāvo ādimattaṃ, tassa kathanaṃ ādimattakathanaṃ. Visesanivattiattho vā matta-saddo, sati anādibhāve avijjā ādimhi majjhe pariyosāne ca sabbattha siyāti ādimattāya avijjāya kathanaṃ virujjhatīti attho. Avijjāggahaṇenāti avijjāya uppādanena kathanena, appahānena vā, attano santāne sannihitabhāvakaraṇenāti attho. Kammādīnīti kammavipākavaṭṭāni. Vaṭṭakāraṇabhāvena padhānattā ‘‘padhānadhammo’’ti avijjā kathitā. Vadatīti vado. Vedeti, vediyatīti vā vedeyyo, sukhādiṃ anubhavati, sabbavisaye vā jānāti, ‘‘sukhito’’tiādinā attanā parehi ca jānāti ñāyati cāti attho. Brahmādinā vā attanā vāti -saddo ca-saddattho. Tenāha ‘‘kārakavedakarahita’’nti ca-saddatthasamāsaṃ.

Dvādasavidhasuññatāsuññanti avijjādīnaṃ dvādasavidhānaṃ suññatāya suññaṃ, catubbidhampi vā suññataṃ ekaṃ katvā dvādasaṅgatāya dvādasavidhāti tāya dvādasavidhāya suññatāya suññanti attho.

Pubbantāharaṇatoti pubbantato paccuppannavipākassa āharaṇato paricchinnavedanāvasānaṃ etaṃ bhavacakkanti attho. Bhavacakkekadesopi hi bhavacakkanti vuccati. Vedanā vā taṇhāsahāyāya avijjāya paccayo hotīti vedanāto avijjā, tato saṅkhārāti sambajjhanato vedanāvasānaṃ bhavacakkanti yuttametaṃ, evaṃ taṇhāmūlake ca yojetabbaṃ. Dvinnampi hi aññamaññaṃ anuppaveso hotīti. Avijjā dhammasabhāvaṃ paṭicchādetvā viparītābhinivesaṃ karontī diṭṭhicarite saṃsāre nayati, tesaṃ vā saṃsāraṃ saṅkhārādipavattiṃ nayati pavattetīti ‘‘saṃsāranāyikā’’ti vuttā. Phaluppattiyāti kattuniddeso. Viññāṇādipaccuppannaphaluppatti hi idha diṭṭhā, adiṭṭhānañca purimabhave attano hetūnaṃ avijjāsaṅkhārānaṃ phalaṃ ajanetvā anupacchijjanaṃ pakāseti. Atha vā purimabhavacakkaṃ dutiyena sambandhaṃ vuttanti vedanāsaṅkhātassa phalassa uppattiyā taṇhādīnaṃ hetūnaṃ anupacchedaṃ pakāseti, tasmā phaluppattiyā kāraṇabhūtāya paṭhamassa bhavacakkassa hetūnaṃ anupacchedappakāsanatoti attho. Saṅkhārādīnameva vā phalānaṃ uppattiyā avijjādīnaṃ hetūnaṃ phalaṃ ajanetvā anupacchedameva, viññāṇādihetūnaṃ vā saṅkhārādīnaṃ anubandhanameva pakāseti paṭhamaṃ bhavacakkaṃ, na dutiyaṃ viya pariyosānampīti ‘‘phaluppattiyā hetūnaṃ anupacchedappakāsanato’’ti vuttaṃ. ‘‘Viññāṇapaccayā nāmarūpa’’nti ettha aparipuṇṇāyatanakalalarūpaṃ vatvā tato uddhaṃ ‘‘nāmarūpapaccayā saḷāyatana’’nti saḷāyatanappavatti vuttāti āha ‘‘anupubbapavattidīpanato’’ti. ‘‘Bhavapaccayā jātī’’ti ettha na āyatanānaṃ kamena uppatti vuttāti āha ‘‘sahuppattidīpanato’’ti.

Hetuādipubbakā tayo sandhī etassāti hetuphalahetupubbakatisandhi, bhavacakkaṃ. Hetuphalahetuphalavasena catuppabhedo aṅgānaṃ saṅgaho etassāti catubhedasaṅgahaṃ. Sarūpato avuttāpi tasmiṃ tasmiṃ saṅgahe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atītahetuādīnaṃ vā pakārā ākārā. Kilesakammavipākā vipākakilesakammehi sambandhā hutvā punappunaṃ parivattantīti tesu vaṭṭanāmaṃ āropetvā ‘‘tivaṭṭa’’nti vuttaṃ, vaṭṭekadesattā vā ‘‘vaṭṭānī’’ti vuttāni.

Sandhīnaṃ ādipariyosānavavatthitāti sandhīnaṃ pubbāparavavatthitāti attho.

‘‘Yā kāci vā pana cetanā bhavo, cetanāsampayuttā āyūhanasaṅkhārā’’ti idaṃ imissā dhammaṭṭhitiñāṇabhājanīye vuttāya paṭisambhidāpāḷiyā (paṭi. ma. 1.47) vasena vuttaṃ. Ettha hi ‘‘cetanā bhavo’’ti āgatāti. Bhavaniddese pana ‘‘sātthato’’ti ettha ‘‘cetanāva saṅkhārā, bhavo pana cetanāsampayuttāpī’’ti vibhaṅgapāḷiyā vasena dassitaṃ. ‘‘Tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā’’tiādinā hi saṅkhārānaṃ cetanābhāvo vibhaṅgapāḷiyaṃ (vibha. 226) vuttoti. Tattha paṭisambhidāpāḷiyaṃ ‘‘cetanāsampayuttā vipākadhammattā savipākena āyūhanasaṅkhātena saṅkhatābhisaṅkharaṇakiccena saṅkhārā’’ti vuttā. Vibhaṅgapāḷiyaṃ (vibha. 234) ‘‘sabbampi bhavagāmikammaṃ kammabhavo’’ti bhavassa paccayabhāvena bhavagāmibhāvato kammasaṃsaṭṭhasahāyatāya kammabhāvato ca upapattibhavaṃ bhāventīti bhavoti vuttā, upapattibhavabhāvanakiccaṃ pana cetanāya sātisayanti paṭisambhidāpāḷiyaṃ cetanā ‘‘bhavo’’ti vuttā, bhavābhisaṅkharaṇakiccaṃ cetanāya sātisayanti vibhaṅgapāḷiyaṃ ‘‘kusalā cetanā’’tiādinā cetanā ‘‘saṅkhārā’’ti vuttā, tasmā tena tena pariyāyena ubhayaṃ ubhayattha vattuṃ yuttanti natthettha virodho. Gahaṇanti kāmupādānaṃ kiccenāha. Parāmasananti itarāni. Āyūhanāvasāneti tīsupi atthavikappesu vuttassa āyūhanassa avasāne.

Dvīsu atthavikappesu vutte āyūhanasaṅkhāre ‘‘tassa pubbabhāgā’’ti āha, tatiye vutte ‘‘taṃsampayuttā’’ti. Daharassa cittappavatti bhavaṅgabahulā yebhuyyena bhavantarajanakakammāyūhanasamatthā na hotīti ‘‘idha paripakkattā āyatanāna’’nti vuttaṃ. Kammakaraṇakāle sammohoti etena kammassa paccayabhūtaṃ sammohaṃ dasseti, na kammasampayuttameva.

Kammāneva vipākaṃ sambharanti vaḍḍhentīti kammasambhārā, kammaṃ vā saṅkhārabhavā, tadupakārakāni avijjātaṇhupādānāni kammasambhārā, paṭisandhidāyako vā bhavo kammaṃ, tadupakārakā yathāvuttaāyūhanasaṅkhārā avijjādayo ca kammasambhārāti kammañca kammasambhārā ca kammasambhārāti ekasesaṃ katvā ‘‘kammasambhārā’’ti āha. Dasa dhammā kammanti avijjādayopi kammasahāyatāya kammasarikkhakā tadupakārakā cāti ‘‘kamma’’nti vuttā.

Saṅkhippanti ettha avijjādayo viññāṇādayo cāti saṅkhepo, kammaṃ vipāko ca. Kammaṃ vipākoti evaṃ saṅkhipīyatīti vā saṅkhepo, avijjādayo viññāṇādayo ca. Saṅkhepabhāvasāmaññena pana ekavacanaṃ katanti daṭṭhabbaṃ. Saṅkhepasaddo vā bhāgādhivacananti kammabhāgo kammasaṅkhepo.

Evaṃ samuppannanti kammato vipāko. Tatthāpi avijjāto saṅkhārāti evaṃ samuppannaṃ, tisandhiādivasena vā samuppannaṃ idaṃ bhavacakkanti attho. Ittaranti gamanadhammaṃ, vinassadhammanti attho. Tena uppādavayavantatādīpakena anicca-saddena vikārāpattidīpakena cala-saddena ca adīpitaṃ kālantaraṭṭhāyitāpaṭikkhepaṃ dīpeti, adhuvanti etena thirabhāvapaṭikkhepaṃ nissārataṃ. Hetū eva sambhārā hetusambhārā. ‘‘Ṭhānaso hetuso’’ti ettha evaṃ vuttaṃ vā ṭhānaṃ, aññampi tassa tassa sādhāraṇaṃ kāraṇaṃ sambhāro, asādhāraṇaṃ hetu. Evanti evaṃ hetuto dhammamattasambhave hetunirodhā ca vaṭṭupacchede dhamme ca taṃnirodhāya desite satīti attho. Brahmacariyaṃ idha brahmacariyidha. Satte cāti ettha ca-saddo evaṃ brahmacariyañca vijjati, sassatucchedā ca na hontīti samuccayattho. Evañhi hetuāyatte dhammamattasambhave satto nupalabbhati, tasmiñca upalabbhante sassato ucchedo vā siyā, nupalabbhante tasmiṃ nevucchedo na sassatanti vuttaṃ hoti.

Saccappabhavatoti saccato, saccānaṃ vā pabhavato. Kusalākusalaṃ kammanti vaṭṭakathāya vattamānattā sāsavanti viññāyati. Avisesenāti cetanā cetanāsampayuttakāti visesaṃ akatvā sabbampi taṃ kusalākusalaṃ kammaṃ ‘‘samudayasacca’’nti vuttanti attho. ‘‘Taṇhā ca…pe… avasesā ca sāsavā kusalā dhammā’’ti hi cetanācetanāsampayuttavisesaṃ akatvā vuttanti, ariyasaccavisesaṃ vā akatvā samudayasaccanti vuttanti attho.

Vatthūsūti ārammaṇesu, cakkhādīsu vā paṭicchādetabbesu vatthūsu. Sokādīnaṃ adhiṭṭhānattāti tesaṃ kāraṇattā, tehi siddhāya avijjāya sahitehi saṅkhārehi paccayo ca hoti bhavantarapātubhāvāyāti adhippāyo. Cuticittaṃ vā paṭisandhiviññāṇassa anantarapaccayo hotīti ‘‘paccayo ca hoti bhavantarapātubhāvāyā’’ti vuttaṃ. Taṃ pana cuticittaṃ avijjāsaṅkhārarahitaṃ bhavantarassa paccayo na hotīti tassa sahāyadassanatthamāha ‘‘sokādīnaṃ adhiṭṭhānattā’’ti. Dvidhāti attanoyeva sarasena dhammantarapaccayabhāvena cāti dvidhā.

Avijjāpaccayā saṅkhārāti etena saṅkhārānaṃ paccayuppannatādassanena ‘‘ko nu kho abhisaṅkharotīti esa no kallo pañho’’ti dasseti. Tenetaṃ kārakadassananivāraṇanti. Evamādidassananivāraṇanti etena ‘‘socati paridevati dukkhito’’tiādidassananivāraṇamāha. Sokādayopi hi paccayāyattā avasavattinoti ‘‘jātipaccayā jarāmaraṇaṃ soka…pe… sambhavantī’’ti etena vuttanti.

Gaṇḍabhedapīḷakā viyāti gaṇḍabhedanatthaṃ paccamāne gaṇḍe tassapi upari jāyamānakhuddakapīḷakā viya, gaṇḍassa vā anekadhābhede pīḷakā viya. Gaṇḍavikārā sūnatāsarāgapubbagahaṇādayo.

Paṭalābhibhūtacakkhuko rūpāni na passati, kiñcipi passanto ca viparītaṃ passati, evaṃ avijjābhibhūto dukkhādīni na paṭipajjati na passati, micchā vā paṭipajjatīti paṭalaṃ viya avijjā, kiminā viya attanā katattā vaṭṭassa attanoyeva paribbhamanakāraṇattā ca kosappadesā viya saṅkhārā, saṅkhārapariggahaṃ vinā patiṭṭhaṃ alabhamānaṃ viññāṇaṃ pariṇāyakapariggahaṃ vinā patiṭṭhaṃ alabhamāno rājakumāro viyāti pariggahena vinā patiṭṭhālābho ettha sāmaññaṃ. Upapattinimittanti kammādiārammaṇamāha. Parikappanatoti ārammaṇakaraṇato, sampayuttena vā vitakkena vitakkanato. Devamanussamigavihaṅgādivividhappakāratāya māyā viya nāmarūpaṃ, patiṭṭhāvisesena vuḍḍhivisesāpattito vanappagumbo viya saḷāyatanaṃ. Āyatanānaṃ visayivisayabhūtānaṃ aññamaññābhimukhabhāvato āyatanaghaṭṭanato. Ettha ca saṅkhārādīnaṃ kosappadesapariṇāyakādīhi dvīhi dvīhi sadisatāya dve dve upamā vuttāti daṭṭhabbā.

Gambhīro eva hutvā obhāsati pakāsati dissatīti gambhīrāvabhāso. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ uddhaṃ āgatabhāvo, anuppabandhoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho. ‘‘Na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotī’’ti hi jātipaccayasambhūtaṭṭho vutto. Itthañca jātito samudāgacchatīti paccayasamudāgataṭṭho, yā yā jāti yathā yathā paccayo hoti, tadanurūpapātubhāvoti attho.

Anulomapaṭilomatoti idha pana paccayuppādā paccayuppannuppādasaṅkhātaṃ anulomaṃ, nirodhā nirodhasaṅkhātaṃ paṭilomañcāha. Ādito pana antagamanaṃ anulomaṃ, antato ca ādigamanaṃ paṭilomamāhāti. ‘‘Ime cattāro āhārā kiṃnidānā’’tiādikāya (saṃ. ni. 2.11) vemajjhato paṭṭhāya paṭilomadesanāya, ‘‘cakkhuṃ paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā’’tiādikāya (saṃ. ni. 2.43-44; 2.4.60) anulomadesanāya ca dvisandhitisaṅkhepaṃ, ‘‘saṃyojanīyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādāna’’ntiādīsu (saṃ. ni. 2.53-54) ekasandhidvisaṅkhepaṃ.

Avijjādīnaṃ sabhāvo paṭivijjhīyatīti paṭivedho. Vuttañhi ‘‘tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo paṭivedho’’ti (dha. sa. aṭṭha. nidānakathā). Apuññābhisaṅkhārekadeso sarāgo, añño virāgo, rāgassa vā apaṭipakkhabhāvato rāgappavaḍḍhako sabbopi apuññābhisaṅkhāro sarāgo, itaro paṭipakkhabhāvato virāgo. ‘‘Dīgharattañhetaṃ, bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ‘etaṃ mama, esohamasmi, eso me attā’’ti (saṃ. ni. 2.62) attaparāmāsassa viññāṇaṃ visiṭṭhaṃ vatthu vuttanti viññāṇassa suññataṭṭho gambhīro, attā vijānāti saṃsaratīti sabyāpāratāsaṅkantiabhinivesabalavatāya abyāpāraṭṭhaasaṅkantipaṭisandhipātubhāvaṭṭhā ca gambhīrā, nāmassa rūpena, rūpassa ca nāmena asampayogato vinibbhogo, nāmassa nāmena avinibbhogo yojetabbo. Ekuppādekanirodhehi avinibbhoge adhippete rūpassa ca rūpena labbhati. Atha vā ekacatuvokārabhavesu nāmarūpānaṃ asahavattanato aññamaññavinibbhogo, pañcavokārabhave sahavattanato avinibbhogo ca veditabbo.

Adhipatiyaṭṭho nāma indriyapaccayabhāvo. ‘‘Lokopeso dvārāpesā khettampeta’’nti (dha. sa. 598-599) vuttā lokādiatthā cakkhādīsu pañcasu yojetabbā. Manāyatanassapi lujjanato manosamphassādīnaṃ dvārakhettabhāvato ca ete atthā sambhavanteva. Āpāthagatānaṃ rūpādīnaṃ pakāsanayogyatālakkhaṇaṃ obhāsanaṃ cakkhādīnaṃ visayibhāvo, manāyatanassa vijānanaṃ. Saṅghaṭṭanaṭṭho visesena cakkhusamphassādīnaṃ pañcannaṃ, itare channampi yojetabbā. Phusanañca phassassa sabhāvo, saṅghaṭṭanaṃ raso, itare upaṭṭhānākārā. Ārammaṇarasānubhavanaṭṭho rasavasena vutto, vedayitaṭṭho lakkhaṇavasena. Attā vedayatīti abhinivesassa balavatāya nijjīvaṭṭho vedanāya gambhīro. Nijjīvāya vedanāya vedayitaṃ nijjīvavedayitaṃ, nijjīvavedayitameva attho nijjīvavedayitaṭṭho.

Ādānaṭṭho catunnampi upādānānaṃ samāno, gahaṇaṭṭho kāmupādānassa, itaresaṃ tiṇṇaṃ abhinivesādiattho. ‘‘Diṭṭhikantāro’’ti hi vacanato diṭṭhīnaṃ duratikkamanaṭṭhopīti. Daḷhagahaṇattā vā catunnampi duratikkamanaṭṭho yojetabbo. Yonigatiṭhitinivāsesukhipananti samāse bhummavacanassa alopo daṭṭhabbo, tasmā tena āyūhanābhisaṅkharaṇapadānaṃ samāso hoti. Jarāmaraṇaṅgaṃ maraṇappadhānanti maraṇaṭṭhā eva khayādayo gambhīrā dassitā. Navanavānañhi parikkhayena khaṇḍiccādiparipakkappavatti jarāti, khayaṭṭho vā jarāya vuttoti daṭṭhabbo. Navabhāvāpagamo hi khayoti vattuṃ yuttoti. Vipariṇāmaṭṭho dvinnampi. Santativasena vā jarāya khayavayabhāvo, sammutikhaṇikavasena maraṇassa bhedavipariṇāmatā yojetabbā.

Atthanayāti atthānaṃ nayā. Avijjādiatthehi ekattādī sena bhāvena nīyanti gammentīti ekattādayo tesaṃ nayāti vuttā. Nīyantīti hi nayāti. Atthā eva vā ekattādibhāvena nīyamānā ñāyamānā ‘‘atthanayā’’ti vuttā. Nīyanti etehīti vā nayā, ekattādīhi ca atthā ‘‘eka’’ntiādinā nīyanti, tasmā ekattādayo atthānaṃ nayāti atthanayā. Santānānupacchedena bījaṃ rukkhabhāvaṃ pattaṃ rukkhabhāvena pavattanti ekattena vuccatīti santānānupacchedo ekattaṃ, evamidhāpi avijjādīnaṃ santānānupacchedo ekattanti dasseti.

Bhinnasantānassevāti sambandharahitassa nānattassa gahaṇato sattantaro ucchinno sattantaro uppannoti gaṇhanto ucchedadiṭṭhimupādiyati.

Yato kutocīti yadi aññasmā aññassuppatti siyā, vālikato telassa, ucchuto khīrassa kasmā uppatti na siyā, tasmā na koci kassaci hetu atthīti ahetukadiṭṭhiṃ, avijjamānepi hetumhi niyatatāya tilagāvīsukkasoṇitādīhi telakhīrasarīrādīni pavattantīti niyativādañca upādiyatīti viññātabbaṃ yathārahaṃ.

Kasmā? Yasmā idañhi bhavacakkaṃ apadāletvā saṃsārabhayamatīto na koci supinantarepi atthīti sambandho. Durabhiyānanti duratikkamaṃ. Asanivicakkamivāti asanimaṇḍalamiva. Tañhi nimmathanameva, nānimmathanaṃ pavattamānaṃ atthi, evaṃ bhavacakkampi ekantaṃ dukkhuppādanato ‘‘niccanimmathana’’nti vuttaṃ.

Ñāṇāsinā apadāletvā saṃsārabhayaṃ atīto natthīti etassa sādhakaṃ dassento āha ‘‘vuttampi ceta’’ntiādi. Tantūnaṃ ākulakaṃ tantākulakaṃ, tantākulakamiva jātā tantākulakajātā, kilesakammavipākehi atīva jaṭitāti attho. Guṇāya sakuṇiyā nīḍaṃ guṇāguṇḍikaṃ. Vaḍḍhiabhāvato apāyaṃ dukkhagatibhāvato duggatiṃ sukhasamussayato vinipātattā vinipātañca catubbidhaṃ apāyaṃ, ‘‘khandhānañca paṭipāṭī’’tiādinā vuttaṃ saṃsārañca nātivattati. Saṃsāro eva vā sabbo idha vaḍḍhiapagamādīhi atthehi apāyādināmako vutto kevalaṃ dukkhakkhandhabhāvato.

Bhavacakkakathāvaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

243. Pathavīākāsā viya paṭiccasamuppādo mahāpatthaṭavitthāritānaṃ atthānaṃ parikappavasena kathito. Tañhi apatthaṭaṃ avitthatañca pathaviṃ ākāsañca pattharanto vitthārayanto viya ca ekekacittāvaruddhaṃ akatvā sabbasattasabbacittasādhāraṇavasena patthaṭavitthataṃ katvā suttantabhājanīyena bhagavā dasseti. Tattha nānācittavasenāti asahajātānaṃ sahajātānañca paccayapaccayuppannānaṃ nānācittagatānaṃ dassitabhāvaṃ sandhāya vuttaṃ. Nava mūlapadāni etesanti navamūlapadā, nayā. ‘‘Ekekena nayena catunnaṃ catunnaṃ vārānaṃ saṅgahitattā’’ti vuttaṃ, ettha ‘‘ekekena catukkenā’’ti vattabbaṃ. Nayacatukkavārā hi ettha vavatthitā dassitānaṃ catukkānaṃ nayabhāvāti.

1. Paccayacatukkavaṇṇanā

Avijjaṃ aṅgaṃ aggahetvā tato paraṃ ‘‘avijjāpaccayā saṅkhāro’’tiādīni paccayasahitāni paccayuppannāni aṅgabhāvena vuttānīti āha ‘‘na, tassa anaṅgattā’’ti. Evañca katvā niddese (vibha. 226) ‘‘tattha katamā avijjā’’ti avijjaṃ visuṃ vissajjetvā ‘‘tattha katamo avijjāpaccayā saṅkhāro’’tiādinā taṃtaṃpaccayavanto saṅkhārādayo vissajjitāti. Tīsu pakāresu paṭhamapaṭhamavāro dutiyavārādīsu pavisanto paccayavisesādisabbanānattasādhāraṇattā te vāravisese gaṇhātīti ‘‘sabbasaṅgāhako’’ti vutto. Paṭhamavāro eva hi na kevalaṃ chaṭṭhāyatanameva, atha kho nāmañca phassassa paccayo, nāmaṃ vā na kevalaṃ chaṭṭhāyatanasseva, atha kho phassassāpīti paccayavisesadassanatthaṃ, yena atthavisesena mahānidānasuttadesanā pavattā, taṃdassanatthañca chaṭṭhāyatanaṅgaṃ parihāpetvā vuttoti tassa dutiyavāre ca paveso vutto, na sabbaṅgasamorodhato.

Yatthāti vāracatukke ekekavāre ca. Aññathāti suttantabhājanīyato aññathā saṅkhāroti vuttaṃ. Avuttanti ‘‘rūpaṃ saḷāyatana’’nti, tesupi ca vāresu catūsupi sokādayo avuttā suttantabhājanīyesu vuttā. Tattha ca vuttameva idha ‘‘chaṭṭhāyatana’’nti aññathā vuttanti daṭṭhabbaṃ.

Sabbaṭṭhānasādhāraṇatoti vuttanayena sabbavārasādhāraṇato, sabbaviññāṇapavattiṭṭhānabhavasādhāraṇato vā. Vinā abhāvena viññāṇassa khandhattayampi samānaṃ phalaṃ paccayo cāti āha ‘‘avisesenā’’ti. ‘‘Tiṇṇaṃ saṅgati phasso’’ti (ma. ni. 1.204; saṃ. ni. 2.43) vacanato pana viññāṇaṃ phassassa visesapaccayoti tassa phasso visiṭṭhaṃ phalaṃ, satipi paccayasampayuttānaṃ āhārapaccayabhāve manosañcetanāya viññāṇāharaṇaṃ visiṭṭhaṃ kiccanti saṅkhāro cassa visiṭṭho paccayo. Acittakkhaṇamattānīti cittakkhaṇappamāṇarahitāni. Tassatthoti tassa vuttassa avijjādikassa attho suttantabhājanīyavaṇṇanāyaṃ vuttanayeneva veditabbo.

Hetukādīnīti ettha yasmiṃ catukke hetuka-saddo vutto, taṃ hetuka-saddasahacaritattā ‘‘hetuka’’nti vuttanti veditabbaṃ. Hetu-saddo gatisūcako avigatatā ca vigatatānivāraṇavasena gati eva hotīti hetukacatukkaṃ avigatapaccayavasena vuttanti vuttaṃ.

Tidhā catudhā pañcadhā vāti -saddo ‘‘chadhā vā’’tipi vikappetīti daṭṭhabbo. Samādhi hi sādhāraṇehi tīhi jhānindriyamaggapaccayehi ca paccayoti. Upādānaṃ bhavassa maggapaccayena cāti sattadhāti kāmupādānavajjānaṃ vasena vadati. Kāmupādānaṃ pana yathā bhavassa paccayo hoti, so pakāro taṇhāyaṃ vutto evāti na vutto.

Imasmiṃ catukke sahajātapaccayena paccayā hontīti vacanavasenāti adhippāyo. Attho hi na katthaci attano paccayuppannassa yathāsakehi paccayo na hoti, sahajātapaccayavaseneva pana imassa catukkassa vuttattā soyevettha hotīti vadanti. Paṭhamavāroti paṭhamacatukkoti evaṃ vattabbaṃ. Bhavādīnaṃ tathā abhāvanti yadi sahajātapaccayavaseneva paṭhamacatukko vutto, bhavo jātiyā, jāti ca maraṇassa sahajātapaccayo na hotīti yathā avigatacatukkādīsu ‘‘bhavapaccayā jāti bhavahetukā’’tiādi na vuttaṃ bhavādīnaṃ avigatādipaccayatāya abhāvato, evamidhāpi ‘‘bhavapaccayā jātī’’tiādi na vattabbaṃ siyā. Paccayavacanameva hi tesaṃ sahajātasūcakaṃ āpannaṃ avigatacatukkādīsu viya idha paccayavisesasūcakassa vacanantarassa abhāvā, na ca taṃ na vuttaṃ, na ca bhavādayo sahajātapaccayā honti, tasmā na sahajātapaccayavasenevāyaṃ catukko vutto. Sesapaccayānañca sambhavanti idaṃ ‘‘bhavādīna’’nti etena saha ayojetvā sāmaññena avijjādīnaṃ sahajātena saha sesapaccayabhāvānañca sambhavaṃ sandhāya vuttaṃ. Ayañhettha attho – paccayavisesasūcakassa vacanantarassa abhāvā sahajātato aññe paccayabhāvā avijjādīnaṃ na sambhavantīti sahajātapaccayavasenevāyaṃ catukko āraddhoti vucceyya, na ca te na sambhavanti, tasmā nāyaṃ tathā āraddhoti.

‘‘Mahānidānasuttante ekādasaṅgiko paṭiccasamuppādo vutto’’ti vuttaṃ, tattha pana ‘‘nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmapaccayā phasso’’tiādinā (dī. ni. 2.97) dvikkhattuṃ āgate nāmarūpe ekadhā gahite navaṅgiko, dvidhā gahite dasaṅgiko vutto, aññattha pana vuttesu avijjāsaṅkhāresu addhattayadassanatthaṃ yojiyamānesu ekādasaṅgiko hotīti katvā evaṃ vuttanti daṭṭhabbaṃ. Mahānidānasuttantadesanāya pariggahatthanti tattha hi cakkhāyatanādīni viya rūpe chaṭṭhāyatanañca nāme antogadhaṃ katvā phassassa niravasesarūpapaccayaṃ viya niravasesanāmapaccayañca dassetuṃ ‘‘nāmarūpapaccayā phasso’’ti vuttaṃ, evamidhāpi tattha dassitavisesadassanena taṃdesanāpariggahatthaṃ ekacittakkhaṇike paṭiccasamuppāde chaṭṭhāyatanaṃ nāmantogadhaṃ katvā ‘‘nāmapaccayā phasso’’ti vuttanti attho.

Rūpappavattidesaṃ sandhāya desitattā ‘‘imassā’’ti vacanaseso, na purimānanti, teneva ‘‘ayañhī’’tiādimāha.

Yonivasena opapātikānanti cettha saṃsedajayonikāpi paripuṇṇāyatanabhāvena opapātikasaṅgahaṃ katvā vuttāti daṭṭhabbā. Padhānāya vā yoniyā sabbaparipuṇṇāyatanayoniṃ dassetuṃ ‘‘opapātikāna’’nti vuttaṃ. Evaṃ saṅgahanidassanavaseneva hi dhammahadayavibhaṅgepi (vibha. 1009) ‘‘opapātikānaṃ petāna’’ntiādinā opapātikaggahaṇameva kataṃ, na saṃsedajaggahaṇanti. Ekacittakkhaṇe chahāyatanehi phassassa pavatti natthi, na cekassa akusalaphassassa chaṭṭhāyatanavajjaṃ āyatanaṃ samānakkhaṇe pavattamānaṃ paccayabhūtaṃ atthi, ārammaṇapaccayo cettha pavattako na hotīti na gayhati, tasmā ‘‘saḷāyatanapaccayā phasso’’ti na sakkā vattunti dassanatthaṃ ‘‘yasmā paneso’’tiādimāha.

Purimayonidvaye sambhavantampi kesañci saḷāyatanaṃ kalalādikāle na sambhavatīti ‘‘sadā asambhavato’’ti āha. Pacchimayonidvaye pana yesaṃ sambhavati, tesaṃ sadā sambhavatīti. Itoti imasmā catukkato, nayato vā, yo viseso.

Paccayacatukkavaṇṇanā niṭṭhitā.

2. Hetucatukkavaṇṇanā

244. Jātikkhaṇamatte eva abhāvatoti tato uddhaṃ bhāvatoti attho. Avigatapaccayaniyamābhāvato bhave upādānahetukaggahaṇaṃ na kataṃ, abhāvato avigatapaccayassa jātiādīsu bhavahetukādiggahaṇaṃ na katanti yojetabbaṃ. Yathā pana yāva vatthu, tāva anupalabbhamānassa viññāṇassa vatthu avigatapaccayo hoti viññāṇato uddhaṃ pavattanakampi, evaṃ upādānaṃ bhavasaṅgahitānaṃ jātiādīnaṃ, bhavo ca jātiyā avigatapaccayo siyā. Atha na siyā, saṅkhārakkhandhe jātiādīnaṃ saṅgahitattā viññāṇaṃ nāmassa, nāmañca atakkhaṇikasambhavā chaṭṭhāyatanassa avigatapaccayo na siyāti idha viya tatthāpi hetukaggahaṇaṃ na kattabbaṃ siyā, tasmā yāva upādānaṃ, tāva jātiādīnaṃ anupalabbho, jātikkhaṇamatte eva bhavassa abhāvo ca kāraṇanti na sakkā kātuṃ. Saṅkhatalakkhaṇānaṃ pana jātiādīnaṃ asabhāvadhammānaṃ bhavena saṅgahitattā asabhāvadhammassa ca paramatthato bhavantarassa abhāvato hetuādipaccayā na santīti bhavassa upādānaṃ na niyamena avigatapaccayo, bhavo pana jātiyā, jāti jarāmaraṇassa neva avigatapaccayoti avigatapaccayaniyamābhāvato abhāvato ca avigatapaccayassa bhavādīsu hetukaggahaṇaṃ na katanti yuttaṃ.

Nanu evaṃ ‘‘nāmaṃ viññāṇahetukaṃ chaṭṭhāyatanaṃ nāmahetuka’’nti vacanaṃ na vattabbaṃ. Na hi nāmasaṅgahitānaṃ jātiādīnaṃ avigatapaccayo aññassa avigatapaccayabhāvo ca atthi asabhāvadhammattāti? Na, tesaṃ nāmena asaṅgahitattā. Namanakiccaparicchinnañhi nāmaṃ, tañca kiccaṃ sabhāvadhammānameva hotīti sabhāvadhammabhūtā eva tayo khandhā ‘‘nāma’’nti vuttā, tasmā tattha hetukaggahaṇaṃ yuttaṃ, idha pana bhavatīti bhavo, na ca jātiādīni na bhavanti ‘‘bhavapaccayā jāti sambhavati, jātipaccayā jarāmaraṇaṃ sambhavatī’’ti yojanato, tasmā saṅkharaṇato saṅkhāre viya bhavanato bhave jātiādīni saṅgahitānīti niyamābhāvābhāvehi yathāvuttehi hetukaggahaṇaṃ na katanti.

Keci panātiādinā revatattheramataṃ vadati. Arūpakkhandhā hi idha bhavoti āgatā. Vuttañhi ‘‘tattha katamo upādānapaccayā bhavo, ṭhapetvā upādānaṃ vedanākkhandho…pe… viññāṇakkhandho’’ti (vibha. 249).

‘‘Vattabbapadesābhāvato’’ti vuttaṃ, satipi pana padese upādānaṃ viya sabhāvāni jātiādīni na hontīti ṭhapetabbassa bhāvantarassa abhāvato eva ṭhapanaṃ na kātabbanti yuttaṃ. Jāyamānānaṃ pana jāti, jātānañca jarāmaraṇanti ‘‘bhavapaccayā jāti, jātipaccayā jarāmaraṇa’’nti (vibha. 225) vuttaṃ. Yathā pana ‘‘nāmapaccayā phassoti tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ vedanākkhandho…pe… viññāṇakkhandho. Idaṃ vuccati nāma’’nti (vibha. 259), ‘‘nāmarūpapaccayā saḷāyatananti atthi nāmaṃ atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho saññākkhandho saṅkhārakkhandho. Idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ? Cattāro mahābhūtā yañca rūpaṃ nissāya manodhātu manoviññāṇadhātu vattati, idaṃ vuccati rūpa’’nti (vibha. 261) ca yaṃ nāmarūpañca phassassa saḷāyatanassa paccayo, tassa vattabbapadeso niddiṭṭho, evaṃ yo bhavo jātiyā paccayo, tassapi ṭhapetabbagahetabbavisese sati na sakkā vattabbapadeso natthīti vattunti.

Hetucatukkavaṇṇanā niṭṭhitā.

4. Aññamaññacatukkavaṇṇanā

246. Nippadesattā bhavena upādānaṃ saṅgahitanti paccayuppannassa upādānassa visuṃ ṭhitassa abhāvā ‘‘bhavapaccayāpi upādāna’’nti na sakkā vattunti dassetuṃ ‘‘yasmā pana bhavo nippadeso’’tiādimāha. Evaṃ sati ‘‘nāmapaccayāpi viññāṇa’’nti na vattabbaṃ siyā, nāmaṃ pana paccayuppannabhūtaṃ paccayabhūtañca sappadesameva gahitanti adhippāyo. Yathā pana ‘‘nāmapaccayā chaṭṭhāyatanaṃ, nāmapaccayā phasso’’tiādīsu (vibha. 150-154) paccayuppannaṃ ṭhapetvā nāmaṃ gahitaṃ, evaṃ ‘‘bhavapaccayāpi upādāna’’nti idhāpi paccayuppannaṃ ṭhapetvā bhavassa gahaṇaṃ na na sakkā kātuṃ, tasmā upādānassa avigatapaccayaniyamābhāvo viya aññamaññapaccayaniyamābhāvo bhave pubbe vuttanayena atthīti ‘‘bhavapaccayāpi upādāna’’nti na vuttanti veditabbaṃ.

Aññamaññapaccayoti cettha sampayuttavippayuttaatthipaccayo adhippeto siyā. ‘‘Nāmarūpapaccayāpi viññāṇa’’nti hi vuttaṃ, na ca vatthu akusalaviññāṇassa aññamaññapaccayo hoti, purejātavippayutto pana hotīti. Tathā ‘‘chaṭṭhāyatanapaccayāpi nāmarūpa’’nti vuttaṃ, na ca chaṭṭhāyatanaṃ cakkhāyatanupacayādīnaṃ cittasamuṭṭhānarūpassa ca aññamaññapaccayo hoti, pacchājātavippayutto pana hotīti.

Aññamaññacatukkavaṇṇanā niṭṭhitā.

Saṅkhārādimūlakanayamātikāvaṇṇanā

247. ‘‘Apubbassa aññassa avijjāpaccayassa vattabbassa abhāvato bhavamūlakanayo na vutto’’ti vuttaṃ, evaṃ sati ‘‘chaṭṭhāyatanapaccayā avijjā’’tiādikā chaṭṭhāyatanādimūlakā ca na vattabbā siyuṃ. ‘‘Nāmapaccayā avijjā’’ti ettha hi avijjāpaccayā sabbe cattāro khandhā nāmanti vuttāti. Tatthāyaṃ adhippāyo siyā – nāmavisesānaṃ chaṭṭhāyatanādīnaṃ avijjāya paccayabhāvo vattabboti chaṭṭhāyatanādimūlakā vuttā. Yadeva pana nāmaṃ avijjāya paccayo, tadeva bhavapaccayā avijjāti etthāpi vucceyya, na vattabbaviseso koci, tasmā apubbābhāvato na vuttoti. Bhavaggahaṇena ca idha avijjāya paccayabhūtā sabhāvadhammā gaṇheyyaṃu, na jātiādīnīti apubbābhāvato na vuttoti daṭṭhabbo. ‘‘Avijjāpaccayā avijjātipi vuttaṃ siyā’’ti vuttaṃ, yathā pana ‘‘nāmapaccayā phasso’’ti vutte ‘‘phassapaccayā phasso’’ti vuttaṃ na hoti paccayuppannaṃ ṭhapetvā paccayassa gahaṇato, evamidhāpi na siyā, tasmā bhavanavasena sabhāvadhammāsabhāvadhammesu sāmaññena pavatto bhava-saddoti na so avijjāya paccayoti sakkā vattuṃ. Tena bhavamūlakanayo na vuttoti veditabbo.

‘‘Upādānapaccayā bhavo’’ti ettha viya bhavekadese visuṃ pubbe aggahite bhava-saddo paccayasodhanatthaṃ ādito vuccamāno niravasesabodhako hoti, na nāma-saddo. Evaṃsabhāvā hi etā niruttiyoti imināvā adhippāyena ‘‘avijjāpaccayā avijjātipi vuttaṃ siyā’’ti āhāti daṭṭhabbaṃ, imināva adhippāyena ‘‘bhavassa nippadesattā bhavapaccayāpi upādānanti na vutta’’nti ayamattho aññamaññapaccayavāre vuttoti daṭṭhabbo. Tattha pacchinnattāti etena jātijarāmaraṇānaṃ avijjāya paccayabhāvo anuññāto viya hoti. Jāyamānānaṃ pana jāti, na jātiyā jāyamānā, jīyamānamīyamānañca jarāmaraṇaṃ, na jarāmaraṇassa jīyamānamīyamānāti jātiādīni ekacittakkhaṇe na avijjāya paccayo honti, tasmā asambhavato eva tammūlakā nayā na gahitā, pacchedopi pana atthīti ‘‘tattha pacchinnattā’’ti vuttanti daṭṭhabbaṃ. Teneva ‘‘apicā’’tiādimāha.

Mātikāvaṇṇanā niṭṭhitā.

Akusalaniddesavaṇṇanā

248-249. Upādānassa upādānapaccayattaṃ āpajjeyyāti nanu nāyaṃ doso. Kāmupādānañhi diṭṭhupādānassa, tañca itarassa paccayo hotīti? Saccaṃ, kāmupādānassa pana taṇhāgahaṇena gahitattā nāme viya visesapaccayattābhāvā ca upādānaggahaṇena taṇhāpaccayā bhavassa ca paccayabhūtā diṭṭhi eva gahitāti ayaṃ doso vuttoti daṭṭhabbo. Yasmā ca upādānaṭṭhāne paccayuppannaṃ paccayo ca ekameva, tasmā ‘‘nāmapaccayā phasso, nāmarūpapaccayā saḷāyatana’’nti etesaṃ niddesesu viya ‘‘upādānapaccayā bhavo’’ti etassa niddese paccayo visuṃ na vibhatto. Satipi vā bhavassa paccayabhāvena kāmupādānassapi gahaṇe ‘‘ṭhapetvā upādāna’’nti avuccamāne kāmupādānaṃ kāmupādānassa, diṭṭhi ca diṭṭhiyā paccayoti āpajjeyyāti paccayapaccayuppannatānivāraṇatthaṃ ‘‘ṭhapetvā upādāna’’nti vuttanti dasseti.

252. Cakkhāyatanādiupatthambhakassa cittasamuṭṭhānarūpassa janakaṃ viññāṇaṃ cakkhāyatanupacayādīnaṃ paccayoti vuttaṃ tadajanakampīti adhippāyena ‘‘yassa cittasamuṭṭhānarūpassā’’tiādimāha. Tāsampi hīti utuāhārajasantatīnampi hi upatthambhakasamuṭṭhāpanapacchājātapaccayavasena viññāṇaṃ paccayo hoti evāti attho.

254. Yathānurūpanti mahābhūtasaṅkhātaṃ pañcannaṃ sahajātādipaccayo, vatthusaṅkhātaṃ chaṭṭhassa purejātādipaccayo, nāmaṃ pañcannaṃ pacchājātādipaccayo, chaṭṭhassa sahajātādipaccayoti esā yathānurūpatā.

264. Yassāti yassa paccayuppannassa nāmassa viññāṇassa sampayuttapaccayabhāvo hotīti yojetabbaṃ.

272. ‘‘Phassapaccayāpi nāma’’nti phassapaccayabhāvena vattabbasseva nāmassa attano paccayuppannena pavatti dassitāti ‘‘ṭhapetvā phassa’’nti puna vacane koci attho atthīti na vuttanti dassento ‘‘tathāpī’’tiādimāha.

280. Yasmā adhimokkhopi natthi, tasmā upādānaṭṭhānaṃ parihīnamevāti sambandho. Balavakilesena pana padapūraṇassa kāraṇaṃ taṇhāya abhāvo domanassasahagatesu vutto evāti tassa tena sambandho yojetabbo. Sabbatthāti tatiyacittādīsu ‘‘taṇhāpaccayā adhimokkho’’tiādimhi vissajjanameva visesaṃ dassetvā pāḷi saṃkhittā. Heṭṭhāti cittuppādakaṇḍādīsu.

Akusalaniddesavaṇṇanā niṭṭhitā.

Kusalābyākataniddesavaṇṇanā

292. Pasādoti saddhā.

306. ‘‘Alobho nidānaṃ kammānaṃ samudayāyā’’tiādivacanato (a. ni. 3.34) sabyāpārāni kusalamūlāni saṅkhārānaṃ nidānāni honti, na kammavegakkhittesu vipākesu alobhādisahagatakammapaṭibimbabhūtā viya pavattamānā alobhādayoti pañcaviññāṇesu viya nidānarahitatā sotapatitatāti daṭṭhabbā. Kiriyadhammā kiriyamattattā kammanidānarahitāicceva parihīnāvijjāṭṭhānā veditabbā.

Tatiyacatutthavārā asambhavato evāti kasmā vuttaṃ, kiṃ cakkhuviññāṇādīni cakkhāyatanupacayādīnaṃ pacchājātapaccayā na hontīti? Honti, tadupatthambhakassa pana cittasamuṭṭhānassa asamuṭṭhāpanaṃ sandhāya ‘‘asambhavato’’ti vuttanti daṭṭhabbaṃ. Sahajātapacchājātaviññāṇassa pana vasena tadāpi viññāṇapaccayā nāmarūpaṃ, pacchājātasahajātanāmassa sahajātapurejātabhūtacakkhādirūpassa ca vasena nāmarūpapaccayā saḷāyatanañca labbhatīti tatiyacatutthavārā na na sambhavantīti.

Kusalābyākataniddesavaṇṇanā niṭṭhitā.

Avijjāmūlakakusalaniddesavaṇṇanā

334. Sammohavasenāti kusalaphale aniccāditāya sabhaye sādurasavisarukkhabījasadise taṃnibbattakakusale ca anādīnavadassitāvasena. Samatikkamatthaṃ bhāvanā samatikkamabhāvanā, tadaṅgavikkhambhanavasena samatikkamabhūtā vā bhāvanā samatikkamabhāvanā.

Tathā idha na labbhantīti avijjāya eva saṅkhārānaṃ avigatādipaccayattābhāvaṃ sandhāya vuttaṃ, viññāṇādīnaṃ pana saṅkhārādayo avigatādipaccayā hontīti avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukantiādinā yojanā na na sakkā kātunti avigatacatukkādīnipi na idha labbhanti. Viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmantiādinā hi yathālābhayojanāya nayo dassitoti.

Avijjāmūlakakusalaniddesavaṇṇanā niṭṭhitā.

Kusalamūlakavipākaniddesavaṇṇanā

343. ‘‘Nānākkhaṇikakammapaccaye pana vattabbameva natthī’’ti vuttaṃ, kiṃ kusalamūlaṃ akusalamūlañca kammapaccayo hotīti? Na hoti, kammapaccayabhūtāya pana cetanāya saṃsaṭṭhaṃ kammaṃ viya paccayo hoti. Tena ekībhāvamiva gatattāti evaṃ vuttanti daṭṭhabbaṃ. Yathā kusalākusalamūlehi vinā kammaṃ vipākaṃ na janetīti tāni vipākassa pariyāyena upanissayoti vuttāni, evaṃ kammena ekībhūtāni saṃsaṭṭhāni hutvā kammajānaṃ paccayā hontīti pariyāyena tesaṃ kammapaccayatā vuttā. Esāti esa kusalamūlapaccayo akusalamūlapaccayo cāti yojetabbaṃ.

Kusalākusalavipākānaṃ viya kiriyānaṃ uppādakāni avijjākusalākusalamūlāni ca na hontīti āha ‘‘upanissayataṃ na labhantī’’ti. Manasikāropi javanavīthipaṭipādakamattattā kusalākusalāni viya avijjaṃ upanissayaṃ na karoti, avijjūpanissayānaṃ pana pavattiatthaṃ bhavaṅgāvaṭṭanamattaṃ hoti, pahīnāvijjānañca kiriyānaṃ avijjā nevuppādikā, ārammaṇamattameva pana hoti. Evañca katvā ‘‘kusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo’’ti (paṭṭhā. 1.1.423), ‘‘vipākadhammadhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo’’ti (paṭṭhā. 1.3.103) ca evamādīsu kiriyānaṃ akusalā upanissayapaccayabhāvena na uddhaṭāti. Apica ‘‘avijjāpaccayā saṅkhārā’’ti etassa vasena avijjāmūlako kusalanayo vutto, ‘‘saṅkhārapaccayā viññāṇa’’nti etassa vasena kusalākusalamūlako vipākanayo, kiriyānaṃ pana neva saṅkhāraggahaṇena, na ca viññāṇaggahaṇena gahaṇaṃ gacchatīti taṃmūlako kiriyānayo na labbhatīti na vuttoti daṭṭhabbo.

Anekabhedatoti avijjādīnaṃ mūlapadānaṃ ekacittakkhaṇikānaṃ kiriyante paṭhamanaye sahajātādianekapaccayabhāvena gahitattā tesaṃ paccayānaṃ vasena navādimūlapadānaṃ nayānaṃ vasena, anekappakārato catunnaṃ catukkānaṃ vasenāti vā adhippāyo. Kusalākusalānaṃ pana vipāke cāti ettha kusalākusalesu kusalākusalānaṃ vipāke cāti vattabbaṃ. Purimapacchimesu hi nayesu yathā paccayākāro vutto, taṃdassanatthaṃ ‘‘anekabhedato ekadhāvā’’ti vuttaṃ, na ca pacchimanaye kusale anekabhedato paccayākāro vutto, atha kho ‘‘ekadhāvā’’ti. Ekadhāvāti ca mūlapadekapaccayatāvasena, ekasseva vā nayassa vasena ekappakārenāti attho, paṭhamacatukkasseva vasenāti vā adhippāyo. Dhammapaccayabhedeti avijjādīnaṃ dhammānaṃ paccayabhāvabhede jarāmaraṇādīnaṃ dhammānaṃ jātiādipaccayabhede, taṃtaṃcittuppādasamayaparicchinnānaṃ vā phassādīnaṃ dhammānaṃ ekakkhaṇikāvijjādipaccayabhede. Pariyattiādīnaṃ kamo pariyatti…pe… paṭipattikkamo. Paccayākāre hi pāḷipariyāpuṇanatadatthasavanapāḷiatthacintanāni ‘‘jarāmaraṇaṃ aniccaṃ saṅkhataṃ…pe… nirodhadhamma’’ntiādinā bhāvanāpaṭipatti ca kamena kātabbāti kama-ggahaṇaṃ karoti. Tatoti ñāṇappabhedajanakato kamato. Aññaṃ karaṇīyataraṃ natthi. Tadāyattā hi dukkhantakiriyāti.

Kusalamūlakavipākaniddesavaṇṇanā niṭṭhitā.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Paṭiccasamuppādavibhaṅgavaṇṇanā niṭṭhitā.

7. Satipaṭṭhānavibhaṅgo

1. Suttantabhājanīyaṃ

Uddesavāravaṇṇanā

355. Tayo satipaṭṭhānāti satipaṭṭhāna-saddassa atthuddhāraṃ karoti, na idha pāḷiyaṃ vuttassa satipaṭṭhāna-saddassa atthadassanaṃ. Ādīsu hi satigocaroti ādi-saddena ‘‘phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo’’ti (saṃ. ni. 5.408) satipaṭṭhānanti vuttānaṃ satigocarānaṃ dīpake suttappadese saṅgaṇhāti. Evaṃ paṭisambhidāpāḷiyampi avasesapāḷippadesadassanattho ādi-saddo daṭṭhabbo. Dānādīnipi karontassa rūpādīni kasiṇādīni ca satiyā ṭhānaṃ hotīti taṃnivāraṇatthamāha ‘‘padhānaṃ ṭhāna’’nti. Pa-saddo hi padhānatthadīpakoti adhippāyo.

Ariyoti ariyaṃ seṭṭhaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutteti attho. Suttekadesena hi suttaṃ dasseti. Tattha hi –

‘‘Tayo satipaṭṭhānā yadariyo…pe… arahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhāpenti, vokkamma ca satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo…pe… arahati.

‘‘Puna caparaṃ bhikkhave satthā…pe… idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… vattanti. Ekacce sāvakā sussūsanti …pe… na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti. Attamanatañca anattamanatañca tadubhayaṃ abhinivajjetvā upekkhako ca viharati sato sampajāno. Idaṃ, bhikkhave, dutiyaṃ…pe….

‘‘Puna caparaṃ…pe… sukhāyāti. Tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, tatiya’’nti (ma. ni. 3.311) –

Evaṃ paṭighānunayehi anavassutatā, niccaṃ upaṭṭhitasatitā, tadubhayavītivattatā satipaṭṭhānanti vuttā. Buddhānameva kira niccaṃ upaṭṭhitasatitā hoti, na paccekabuddhādīnanti.

Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha ‘‘pavattayitabbatoti attho’’ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhāpetabbaṃ satipaṭṭhānaṃ. Ana-saddañhi bahulaṃ-vacanena kammatthaṃ icchanti saddavidū, tatheva kattuatthampi icchantīti puna tatiyanaye ‘‘patiṭṭhātīti paṭṭhāna’’nti vuttaṃ. Tattha pa-saddo bhusatthaṃ pakkhandanaṃ dīpetīti ‘‘okkantitvā pakkhanditvā vattatīti attho’’ti āha. Puna bhāvatthe sati-saddaṃ paṭṭhāna-saddañca vaṇṇento ‘‘atha vā’’tiādimāha. Tena purimatthe sati-saddo paṭṭhāna-saddo ca kattuatthoti viññāyati.

Visesena kāyo ca vedanā ca assādassa kāraṇanti tappahānatthaṃ tesaṃ taṇhāvatthūnaṃ oḷārikasukhumānaṃ asubhadukkhatādassanāni mandatikkhapaññehi taṇhācaritehi sukarānīti tāni tesaṃ visuddhimaggoti vuttāni, evaṃ diṭṭhiyā visesakāraṇesu cittadhammesu aniccānattatādassanāni nātipabhedātipabhedagatesu tesu tappahānatthaṃ mandatikkhānaṃ diṭṭhicaritānaṃ sukarānīti tesaṃ tāni visuddhimaggoti. Tikkho samathayāniko oḷārikārammaṇaṃ pariggaṇhanto tattha aṭṭhatvā jhānaṃ samāpajjitvā vuṭṭhāya vedanaṃ pariggaṇhātīti āha ‘‘oḷārikārammaṇe asaṇṭhahanato’’ti. Vipassanāyānikassa sukhume citte dhammesu ca cittaṃ pakkhandatīti tadanupassanānaṃ taṃvisuddhimaggatā vuttā.

Tesaṃ tatthāti ettha tattha-saddassa pahānatthanti etena yojanā. Pañca kāmaguṇā savisesā kāye labbhantīti visesena kāyo kāmoghassa vatthu, bhave sukhaggahaṇavasena bhavassādo hotīti bhavoghassa vedanā, santatighanaggahaṇavasena citte attābhiniveso hotīti diṭṭhoghassa cittaṃ, dhammavinibbhogassa dhammānaṃ dhammamattatāya ca duppaṭivijjhattā sammoho hotīti avijjoghassa dhammā, tasmā tesu tesaṃ pahānatthaṃ cattārova vuttā, dukkhāya vedanāya paṭighānusayo anusetīti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā visesena byāpādakāyaganthassa vatthu, citte niccaggahaṇavasena sassatassa attano sīlena suddhītiādiparāmasanaṃ hotīti sīlabbataparāmāsassa cittaṃ, nāmarūpaparicchedena bhūtaṃ bhūtato apassantassa bhavavibhavadiṭṭhisaṅkhāto idaṃsaccābhiniveso hotīti tassa dhammā…pe… sukhavedanāssādavasena paralokanirapekkho ‘‘natthi dinna’’ntiādiparāmāsaṃ uppādetīti diṭṭhupādānassa vedanā. Santatighanaggahaṇavasena sarāgādicitte sammoho hotīti mohāgatiyā cittaṃ, dhammasabhāvānavabodhena bhayaṃ hotīti bhayāgatiyā dhammā…pe… avuttānaṃ vuttanayena vatthubhāvo yojetabbo.

‘‘Āhārasamudayā kāyasamudayo, phassasamudayā vedanāsamudayo (saṃ. ni. 5.408), saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1) vacanato kāyādīnaṃ samudayabhūtā kabaḷīkārāhāraphassamanosañcetanāviññāṇāhārā kāyādiparijānanena pariññātā hontīti āha ‘‘catubbidhāhārapariññattha’’nti. Pakaraṇanayoti tambapaṇṇibhāsāya vaṇṇanānayo. Nettipeṭakappakaraṇe dhammakathikānaṃ yojanānayotipi vadanti.

Saraṇavasenāti kāyādīnaṃ kusalādidhammānañca dhāraṇatāvasena. Saranti gacchanti etāyāti satīti imasmiṃ atthe ekatte nibbāne samāgamo ekattasamosaraṇaṃ. Etadeva hi dassetuṃ ‘‘yathā hī’’tiādimāha. Ekanibbānappavesahetubhūto vā samānatāya eko satipaṭṭhānasabhāvo ekattaṃ, tattha samosaraṇaṃ taṃsabhāgatā ekattasamosaraṇaṃ. Ekanibbānappavesahetubhāvaṃ pana dassetuṃ ‘‘yathā hī’’tiādimāha. Etasmiṃ atthe saraṇekattasamosaraṇāni saha satipaṭṭhānekabhāvassa kāraṇattena vuttānīti daṭṭhabbāni, purimasmiṃ visuṃ. Saraṇavasenāti vā gamanavasenāti atthe sati tadeva gamanaṃ samosaraṇanti samosaraṇe vā sati-saddatthavasena avuccamāne dhāraṇatāva satīti sati-saddatthantarābhāvā purimaṃ satibhāvassa kāraṇaṃ, pacchimaṃ ekabhāvassāti nibbānasamosaraṇepi sahitāneva tāni satipaṭṭhānekabhāvassa kāraṇāni.

Cuddasavidhenāti idaṃ mahāsatipaṭṭhānasutte (dī. ni. 2.372 ādayo; ma. ni. 1.105 ādayo) vuttānaṃ ānāpānapabbādīnaṃ vasena. Tathā pañcavidhena dhammānupassananti etthāpi daṭṭhabbaṃ. Ettha ca uṭṭhānakabhaṇḍasadisatā taṃtaṃsatipaṭṭhānabhāvanānubhāvassa daṭṭhabbā. Bhikkhugocarā hi ete. Vuttañhi ‘‘gocare, bhikkhave, caratha sake pettike visaye’’tiādi (saṃ. ni. 5.372; dī. ni. 3.80).

Kāyānupassanādipaṭipattiyā bhikkhu hotīti bhikkhuṃ ‘‘kāyānupassī viharatī’’tiādinā dasseti bhikkhumhi taṃniyamato. Tenāha ‘‘paṭipattiyā vā bhikkhubhāvadassanato’’ti.

Samaṃ careyyāti kāyādivisamacariyaṃ pahāya kāyādīhi samaṃ careyya. Rāgādivūpasamena santo, indriyadamanena danto, catumagganiyamena niyato, seṭṭhacāritāya brahmacārī. Kāyadaṇḍādioropanena nidhāya daṇḍaṃ. So evarūpo bāhitapāpasamitapāpabhinnakilesatāhi brāhmaṇādisamañño veditabbo.

Kāyānupassanāuddesavaṇṇanā

Asammissatoti vedanādayopi ettha sitā, ettha paṭibaddhāti kāye vedanādianupassanāpasaṅgepi āpanne tadamissatoti attho. Avayavīgāhasamaññātidhāvanasārādānābhinivesanisedhanatthaṃ kāyaṃ aṅgapaccaṅgehi, tāni ca kesādīhi, kesādike ca bhūtupādāyarūpehi vinibbhujjanto ‘‘tathā na kāye’’tiādimāha. Pāsādādinagarāvayavasamūhe avayavīvādinopi avayavīgāhaṃ na karonti. Nagaraṃ nāma koci attho atthīti pana kesañci samaññātidhāvanaṃ siyāti itthipurisādisamaññātidhāvane nagaranidassanaṃ vuttaṃ.

Yaṃ passati itthiṃ vā purisaṃ vā, nanu cakkhunā itthipurisadassanaṃ natthīti? Saccaṃ natthi, ‘‘itthiṃ passāmi, purisaṃ passāmī’’ti pana pavattasaññāya vasena ‘‘yaṃ passatī’’ti vuttaṃ. Micchādassane vā diṭṭhiyā yaṃ passati, na taṃ diṭṭhaṃ, taṃ rūpāyatanaṃ na hoti, rūpāyatanaṃ vā taṃ na hotīti attho. Atha vā taṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ na hoti, diṭṭhaṃ vā yathāvuttaṃ na hotīti attho. Yaṃ diṭṭhaṃ taṃ na passatīti yaṃ rūpāyatanaṃ, kesādibhūtupādāyasamūhasaṅkhātaṃ vā diṭṭhaṃ, taṃ paññācakkhunā bhūtato na passatīti attho.

Na aññadhammānupassīti na aññasabhāvānupassī, asubhādito aññākārānupassī na hotīti vuttaṃ hoti. Pathavīkāyanti kesādipathaviṃ dhammasamūhattā kāyoti vadati, lakkhaṇapathavimeva vā anekappabhedasakalasarīragataṃ pubbāpariyabhāvena pavattamānaṃ samūhavasena gahetvā kāyoti vadati, evaṃ aññatthāpi.

Ajjhattabahiddhāti ajjhattabahiddhādhammānaṃ ghaṭitārammaṇaṃ ekato ārammaṇabhāvo natthīti attho, ajjhattabahiddhā dhammā vā ghaṭitārammaṇaṃ idaṃ natthīti attho. Tīsu bhavesu kilesānanti bhavattayavisayānaṃ kilesānanti attho.

Sabbatthikanti sabbattha bhavaṃ. Sabbasmiṃ līne uddhaṭe ca citte icchitabbattā, sabbe vā līne uddhaṭe ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Antosaṅkhepoti antoolīyanā kosajjanti attho.

Avisesena dvīhipi nīvaraṇappahānaṃ vuttanti katvā puna ekekena vuttappahānavisesaṃ dassetuṃ ‘‘visesenā’’ti āha, ‘‘vineyya nīvaraṇānī’’ti avatvā abhijjhādomanassavinayassa vā payojanaṃ dassento ‘‘visesenā’’tiādimāha. Kāyānupassanābhāvanāya ujuvipaccanīkānaṃ anurodhavirodhādīnaṃ pahānadassanañhi etassa payojananti. Kāyabhāvanāyāti kāyānupassanābhāvanā adhippetā. Tenāti anurodhādippahānavacanena.

Sabbatthikakammaṭṭhānaṃ buddhānussati mettā maraṇassati asubhabhāvanā ca. Satisampajaññena etena yoginā parihariyamānaṃ taṃ sabbatthikakammaṭṭhānaṃ vuttaṃ satisampajaññabalena avicchinnassa tassa pariharitabbattā, satiyā vā samatho vutto samādhikkhandhasaṅgahitattā.

Kāyānupassanāuddesavaṇṇanā niṭṭhitā.

Vedanānupassanādiuddesavaṇṇanā

Kevalaṃ panidhātiādinā idha ettakaṃ veditabbanti veditabbaṃ paricchedaṃ dasseti. Addamadakkhīti dvepi ekatthā. Sammaddasoti sammā passako.

Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya, vipariṇāmaṭṭhitiaññāṇadukkhatāya ca vuttattā tissopi ca sukhato tissopi ca dukkhato anupassitabbāti attho.

Rūpādiārammaṇachandādiadhipatiñāṇādisahajātakāmāvacarādibhūminānattabhedānaṃ kusalākusalatabbipākakiriyānānattabhedassa ca ādi-saddena sasaṅkhārikāsaṅkhārikasavatthukāvatthukādinānattabhedānañca vasenāti yojetabbaṃ. Suññatādhammassāti ‘‘dhammā honti, khandhā hontī’’tiādinā (dha. sa. 121) suññatāvāre āgatasuññatāsabhāvassa vasena. Kāmañcetthātiādinā pubbe pahīnattā puna pahānaṃ na vattabbanti codanaṃ dasseti, maggacittakkhaṇe vā ekattha pahīnaṃ sabbattha pahīnaṃ hotīti visuṃ visuṃ na vattabbanti. Tattha purimacodanāya nānāpuggalaparihāro, pacchimāya nānācittakkhaṇikaparihāro. Lokiyabhāvanāya hi kāye pahīnaṃ na vedanādīsu vikkhambhitaṃ hoti. Yadipi na pavatteyya, na paṭipakkhabhāvanāya tattha sā abhijjhādomanassassa appavatti hotīti puna tappahānaṃ vattabbamevāti. Ubhayattha vā ubhayaṃ sambhavato yojetabbaṃ. Ekattha pahīnaṃ sesesupi pahīnaṃ hotīti maggasatipaṭṭhānabhāvanaṃ, lokiyabhāvanāya vā sabbattha appavattimattaṃ sandhāya vuttaṃ. ‘‘Pañcapi khandhā loko’’ti hi catūsupi vuttanti.

Vedanānupassanādiuddesavaṇṇanā niṭṭhitā.

Uddesavāravaṇṇanā niṭṭhitā.

Kāyānupassanāniddesavaṇṇanā

356. Sabbappakāravacanena uddese dassitā ajjhattādianupassanā pakārā ca gahitā. Tattha antogadhā cuddasa pakārā, kāyagatāsatisutte vuttā kesādivaṇṇakasiṇārammaṇacatukkajjhānappakārā, lokiyādippakārā cāti tepi gahitā eva. Niddese hi ekappakāraniddesena nidassanamattaṃ katanti, sabbappakāraggahaṇañca bāhiresupi ekadesasambhavato katanti daṭṭhabbaṃ.

Tiriyaṃ tacaparicchinnanti ettha nanu kesalomanakhānaṃ atacaparicchinnatā tacassa ca atthīti? Yadipi atthi, tacaparicchinnabahulatāya pana tacaparicchinnatā na na hoti kāyassāti evaṃ vuttaṃ. Taco pariyanto assāti tacapariyantoti vuttoti etena pana vacanena kāyekadesabhūto taco gahito eva. Tappaṭibaddhā ca kesādayo tadanupaviṭṭhamūlā tacapariyantāva hontīti dvattiṃsākārasamūho sabbopi kāyo tacapariyantoti vuttoti veditabbo.

‘‘Pūraṃ nānappakārassā’’ti vuttaṃ, ke pana te pakārā? Yehi nānappakāraṃ asuci vuttanti kesā lomātiādi vuttanti imamatthaṃ dīpento āha ‘‘ete kesādayo ākārā’’ti. Ākārā pakārāti hi eko attho.

Nisinnassa yāva aparipphandanisajjāmūlakaṃ dukkhaṃ uppajjati, yāvatā uṭṭhāti vā, tāva eko nisajjavāro. Yena vidhinā uggahe kusalo hoti, so sattavidho vidhi ‘‘uggahakosalla’’nti vuccati, taṃnibbattaṃ vā ñāṇaṃ.

Pathavīdhātubahulabhāvato matthaluṅgassa karīsāvasāne tantiāropanamāha. Ettha pana maṃsaṃ…pe… vakkaṃ…pe… kesāti evaṃ vakkapañcakādīsu anulomasajjhāyaṃ vatvā paṭilomasajjhāyo purimehi sambandho vutto. Svāyaṃ ye parato visuṃ tipañcāhaṃ, purimehi ekato tipañcāhanti chapañcāhaṃ sajjhāyā vakkhamānā, tesu ādiantadassanavasena vuttoti daṭṭhabbo. Anulomapaṭilomasajjhāyepi hi paṭilomasajjhāyo antimoti. Sajjhāyappakārantaraṃ vā etampīti veditabbaṃ. Hatthasaṅkhalikā aṅgulipanti. Lakkhaṇapaṭivedhassāti asubhalakkhaṇapaṭivedhassa, dhātulakkhaṇapaṭivedhassa vā.

Attano bhāgo sabhāgo, sabhāgena paricchedo sabhāgaparicchedo, heṭṭhuparitiriyantehi sakakoṭṭhāsikakesantarādīhi ca paricchedoti attho.

Dhātuvibhaṅgo (ma. ni. 3.342 ādayo) pukkusātisuttaṃ. Sādhāraṇavasenāti ettakeneva siddhe sabba-ggahaṇaṃ vaṇṇakasiṇavasena catukkajjhānikasamathasādhāraṇattassa ca dassanatthaṃ.

Okkamanavissajjananti paṭipajjitabbavajjetabbe maggeti attho. Bahiddhā puthuttārammaṇeti ettha kāyānupassanaṃ hitvā subhādivasena gayhamānā kesādayopi bahiddhā puthuttārammaṇānevāti veditabbā. Ukkuṭṭhukkaṭṭhiṭṭhāneyeva uṭṭhahitvāti pubbe viya ekattha katāya ukkuṭṭhiyā kamena sabbatālesu patitvā uṭṭhahitvā pariyantatālaṃ āditālañca agantvā tato tato tattha tattheva katāya ukkuṭṭhiyā uṭṭhahitvāti attho.

Adhicittanti samathavipassanācittaṃ. Anuyuttenāti yuttapayuttena, bhāventenāti attho. Samādhinimittaṃ upalakkhaṇākāro samādhiyeva. Manasi kātabbanti citte kātabbaṃ, uppādetabbanti attho. Samādhikāraṇaṃ vā ārammaṇaṃ samādhinimittaṃ āvajjitabbanti attho. Ṭhānaṃ atthīti vacanaseso, taṃ cittaṃ kosajjāya saṃvatteyya, etassa saṃvattanassa kāraṇaṃ atthīti attho. Taṃ vā manasikaraṇaṃ cittaṃ kosajjāya saṃvatteyyāti etassa ṭhānaṃ kāraṇanti attho. Na ca pabhaṅgūti kammaniyabhāvūpagamanena ca pabhijjanasabhāvanti attho.

Ālimpetīti ādīpeti jāleti. Tañcāti taṃ piḷandhanavikatisaṅkhātaṃ atthaṃ payojanaṃ. Assāti suvaṇṇakārassa anubhoti sambhoti sādheti. Assa vā suvaṇṇassa taṃ atthaṃ suvaṇṇakāro anubhoti pāpuṇāti.

Abhiññāya iddhividhādiñāṇena sacchikaraṇīyassa iddhividhapaccanubhavanādikassa abhiññāsacchikaraṇīyassa. Paccakkhaṃ yassa atthi, so sakkhi, sakkhino bhabbatā sakkhibhabbatā, sakkhibhavanatāti vuttaṃ hoti. Sakkhi ca so bhabbo cāti vā sakkhibhabbo. Ayañhi iddhividhādīnaṃ bhabbo, tattha ca sakkhīti sakkhibhabbo, tassa bhāvo sakkhibhabbatā, taṃ pāpuṇāti. Āyataneti pubbahetādike kāraṇe sati.

Sītibhāvanti nibbānaṃ, kilesadarathavūpasamaṃ vā. Sampahaṃsetīti samapavattaṃ cittaṃ tathāpavattiyā paññāya toseti uttejeti. Yadā vā nirassādaṃ cittaṃ bhāvanāya na pakkhandati, tadā jātiādīni saṃvegavatthūni paccavekkhitvā sampahaṃseti samuttejeti.

Tiriyaṃ aññamaññena paricchinnā, kathaṃ? Dve kesā ekato natthīti. Āsayoti nissayo, paccayoti attho.

Nakhā tiriyaṃ aññamaññena paricchinnāti visuṃ vavatthitataṃ sandhāya vuttaṃ. Tameva hi atthaṃ dassetuṃ ‘‘dve nakhā ekato natthī’’ti āhāti.

Sukhumampīti yathāvuttaoḷārikacammato sukhumaṃ antomukhacammādi. Koṭṭhāsesu vā tacena paricchinnattā yaṃ durupalakkhaṇīyaṃ, taṃ ‘‘sukhuma’’nti vuttaṃ. Tañhi vuttanayena tacaṃ vivaritvā passantassa pākaṭaṃ hotīti.

Tālaguḷapaṭalaṃ nāma pakkatālaphalalasikaṃ tālapaṭṭikāya limpitvā sukkhāpetvā uddharitvā gahitapaṭalaṃ.

Evaṃ timattānīti evaṃ-matta-saddehi gopphakaṭṭhikādīni avuttānipi dassetīti veditabbaṃ. Kīḷāgoḷakāni suttena bandhitvā aññamaññaṃ ghaṭṭetvā kīḷanagoḷakāni.

Tattha jaṅghaṭṭhikassa patiṭṭhitaṭṭhānanti jaṇṇukaṭṭhimhi pavisitvā ṭhitaṭṭhānanti adhippāyo. Tena aṭṭhinā patiṭṭhitaṭṭhānaṃ yaṃ kaṭiṭṭhino, taṃ aggachinnamahāpunnāgaphalasadisaṃ. Sīsakapaṭṭaveṭhakaṃ veṭhetvā ṭhapitasīsamayaṃ paṭṭakaṃ. Suttakantanasalākāviddhā goḷakā vaṭṭanāti vuccanti, vaṭṭanānaṃ āvali vaṭṭanāvali. Avalekhanasatthakaṃ ucchutacāvalekhanasatthakaṃ.

Vakkabhāgena paricchinnanti vakkapariyantabhāgena paricchinnaṃ.

Sakkharasudhāvaṇṇanti marumpehi katasudhāvaṇṇaṃ. ‘‘Setasakkharasudhāvaṇṇa’’nti ca pāṭhaṃ vadanti, setasakkharāvaṇṇaṃ sudhāvaṇṇañcāti attho.

Yattha annapānaṃ nipatitvā tiṭṭhatīti sambandho.

Visamacchinnakalāpo visamaṃ udakaṃ paggharati, evameva sarīraṃ kesakūpādivivarehi upari heṭṭhā tiriyañca visamaṃ paggharatīti dassetuṃ visamacchinna-ggahaṇaṃ karoti.

Atikaṭukaaccuṇhādiko visabhāgāhāro uṇhakāle pavattamānānaṃ dhātūnaṃ visabhāgattā.

Ekattārammaṇabaleneva vāti vikkhambhitanīvaraṇena susamāhitacittena upaṭṭhitassa nānārammaṇavipphandanavirahena ekasabhāvassa ārammaṇassa vasena. Tañhi ekattārammaṇaṃ upaṭṭhahamānameva attani abhiratiṃ, sātisayaṃ pharaṇapītiṃ, iṭṭhākārānubhavanañca somanassaṃ uppādeti. Na hi abhiratisomanassehi vinā anatikkantapītisukhassa ekattupaṭṭhānaṃ atthīti.

Avisesato pana sādhāraṇavasenāti paṭikūladhātuvaṇṇavisesaṃ akatvā samathavipassanāsādhāraṇavasenāti attho. Tividhenāti anulomādinā vakkhamānena. Cha māseti addhamāse ūnepi māsaparicchedena paricchijjamāne sajjhāye cha māsā paricchedakā hontīti katvā vuttanti veditabbaṃ. Paricchijjamānassa māsantaragamananivāraṇañhi chamāsaggahaṇaṃ, na sakalachamāse parivattadassanatthaṃ. Ācariyāti aṭṭhakathācariyā.

Lakkhaṇanti dhātupaṭikūlalakkhaṇaṃ. Janaṃ na arahantīti ajaññā, jane pavesetuṃ ayuttā jigucchanīyāti vuttaṃ hoti.

Paṭipāṭiyā aṭṭhīnīti paṭipāṭiyā aṭṭhīni koṭiyā ṭhitāni. Na ettha koci attā nāma atthi, aṭṭhīni eva aṭṭhipuñjamatto evāyaṃ saṅghāṭoti dasseti. Anekasandhiyamitoti anekehi sandhīhi yamito sambaddho so aṭṭhipuñjoti dasseti. Na kehicīti yamentaṃ attānaṃ paṭisedheti. Codito jarāya maraṇābhimukhagamanena codito.

Mahābhūtaṃ upādārūpena paricchinnaṃ ‘‘nīlaṃ pītaṃ sugandhaṃ duggandha’’ntiādinā. Upādārūpaṃ mahābhūtena tannissitassa tassa tato bahi abhāvā. Chāyātapānaṃ ātapapaccayachāyuppādakabhāvo aññamaññaparicchedakatā. Rūpakkhandhassa pariggahitattā tadantogadhānaṃ cakkhādiāyatanadvārānaṃ vasena taṃtaṃdvārikā arūpino khandhā pākaṭā honti, āyatanāni ca dvārāni ca āyatanadvārānīti vā attho. Tena rūpāyatanādīnañca vasenāti vuttaṃ hoti.

Sappaccayāti sappaccayabhāvā, paccayāyattaṃ hutvā nibbattanti vuttaṃ hoti. Samāno vā sadiso yutto paccayo sappaccayo, tasmā sappaccayā.

Ettakoti yathāvuttena ākārena paguṇo koṭṭhāso. Uggahova uggahasandhi. Vaṇṇādimukhena hi upaṭṭhānaṃ ettha sandhīyati sambajjhatīti ‘‘sandhī’’ti vuccati.

Upaṭṭhātīti vaṇṇādivasena upaṭṭhātīti attho. Pañcaṅgasamannāgateti nātidūranāccāsannagamanāgamanasampannanti ekaṅgaṃ, divā abbokiṇṇaṃ rattiṃ appasaddaṃ appanigghosanti ekaṃ, appaḍaṃsamakasavātātapasarīsapasamphassanti ekaṃ, tasmiṃ kho pana senāsane viharantassa appakasirena uppajjati cīvara…pe… parikkhāroti ekaṃ, tasmiṃ pana senāsane therā bhikkhū viharanti bahussutāti ekaṃ (a. ni. 10.11). Pañcaṅgasamannāgatenāti appābādhāsāṭheyyasaddhāpaññāvīriyehi padhāniyaṅgehi samannāgatena.

Uṭṭhānakadāyanti tehi khettehi uṭṭhānakaṃ, tehi dātabbadhaññanti attho. Ettha ca aṭṭhakumbhadāyakakhettaṃ viya mukhadhovanakiccaṃ, soḷasakumbhadāyakaṃ viya khādanabhuñjanakiccaṃ daṭṭhabbaṃ lahukagarukabhāvato. Tato pana yaṃ dukkhaṃ nibbattati, taṃ aññañca dvattiṃsākāramanasikārena ca nivattatīti āha ‘‘ettheva kammaṃ kātabba’’nti. Ettāvatāti ekadivasaṃ tiṃsa vāre manasikāraṭṭhapanena.

Sahassuddhāraṃ sādhetvāti sahassavaḍḍhitaṃ iṇaṃ yojetvā. Uddharitabboti uddhāroti hi vaḍḍhi vuccatīti. Suddhacittenāti vikkhepādikilesavirahitacittena. Kesādīsu tace rajjantā succhavicammaṃ tacoti gahetvā ‘‘suvaṇṇādivaṇṇo me taco’’tiādinā rajjanti.

Tesu dve ekamaggaṃ paṭipajjamānā nāma na hontīti yathā tathā vā palāyantīti attho. Tattha rāgādivatthubhāvena dvattiṃsākārānaṃ corasadisatā anatthāvahatā daṭṭhabbā.

Kammameva visesādhigamassa ṭhānanti kammaṭṭhānaṃ bhāvanā vuccati. Tenāha ‘‘manasikarontassa appanaṃ pāpuṇātī’’ti. Kammassa vā bhāvanāya ṭhānaṃ ārammaṇaṃ appanārammaṇabhāvūpagamanena appanaṃ pāpuṇātīti vuttaṃ.

Mānajātikoti etena laṅghanasamatthatāyogena upasamarahitataṃ dasseti. Cittampi hi tathā nānārammaṇesu vaḍḍhitaṃ upasamarahitanti dassetabbanti.

Hatthe gahitapañhavatthu pākatikamevāti visuddhimagge vuttataṃ sandhāyāha. Tattha hi vuttaṃ –

‘‘Mālakatthero kira dīghabhāṇakaabhayattheraṃ hatthe gahetvā ‘āvuso abhaya, imaṃ tāva pañhaṃ uggaṇhāhī’ti vatvā āha ‘mālakatthero dvattiṃsakoṭṭhāsesu dvattiṃsapaṭhamajjhānalābhī, sace rattiṃ ekaṃ, divā ekaṃ samāpajjati, atirekaḍḍhamāsena puna sampajjati. Sace pana devasikaṃ ekameva samāpajjati, atirekamāsena puna sampajjatī’’’ti.

Idaṃ pana ekaṃ manasikarontassa ekaṃ pāṭiyekkaṃ manasikarontassa dvattiṃsāti etassa sādhanatthaṃ nidassanavasena ānītanti daṭṭhabbaṃ.

Anupādinnakapakkhe ṭhitānīti etena cetiyapabbatavāsī mahātissatthero viya, saṅgharakkhitattherupaṭṭhākasāmaṇero viya ca anupādinnakapakkhe ṭhapetvā gahetuṃ sakkontassa dasavidhāsubhavasena jīvamānakasarīrepi upaṭṭhite upacārappatti dassitā hotīti veditabbā. ‘‘Atthissa kāye’’ti pana sattavasena kesādīsu gayhamānesu yathā ‘‘imasmiṃ kāye’’ti satta-ggahaṇarahite ahaṃkāravatthumhi viddhastāhaṃkāre sadā sannihite pākaṭe ca attano kāye upaṭṭhānaṃ hoti, na tathā tatthāti appanaṃ appattā ādīnavānupassanāva tattha hotīti adhippāyenāha ‘‘asubhānupassanāsaṅkhātā pana vipassanābhāvanā hotīti veditabbā’’ti.

357. Ādimhi sevanā āsevanā, vaḍḍhanaṃ bhāvanā, punappunaṃ karaṇaṃ bahulīkammanti ayametesaṃ viseso.

362. Vatthupariññāyāti abhijjhādomanassānaṃ vatthubhūtassa kāyassa parijānanena. Appitāti gamitā, sā ca vināsitatāti āha ‘‘vināsitā’’ti. Appavattiyaṃ ṭhapitātipi appitāti ayamattho niruttisiddhiyā vuttoti daṭṭhabbo. Vigatantā katāti idāni kātabbo anto etesaṃ natthīti vigatantā, evaṃbhūtā katāti attho. Kammameva visesādhigamassa ṭhānaṃ kammaṭṭhānaṃ, kamme vā ṭhānaṃ bhāvanārambho kammaṭṭhānaṃ, tañca anupassanāti āha ‘‘anupassanāya kammaṭṭhāna’’nti, anupassanāya vuttanti adhippāyo.

Kāyānupassanāniddesavaṇṇanā niṭṭhitā.

Vedanānupassanāniddesavaṇṇanā

363. Sampajānassa vediyanaṃ sampajānavediyanaṃ. Vatthunti sukhādīnaṃ ārammaṇamāha, tena vatthu ārammaṇaṃ etissāti vatthuārammaṇāti samāso daṭṭhabbo. Vohāramattaṃ hotīti etena ‘‘sukhaṃ vedanaṃ vedayāmī’’ti idaṃ vohāramattena vuttanti dasseti.

Vīriyasamādhiṃ yojetvāti adhivāsanavīriyassa adhimattatāya tassa samatāya ubhayaṃ saha yojetvā. Saha paṭisambhidāhīti lokuttarapaṭisambhidāhi saha. Lokiyānampi vā sati uppattikāle tattha samatthataṃ sandhāya ‘‘saha paṭisambhidāhī’’ti vuttanti daṭṭhabbaṃ. Samasīsīti vārasamasīsī hutvā paccavekkhaṇavārassa anantaravāre parinibbāyīti attho. Saṅkhepamanasikāravasena mahāsatipaṭṭhāne, vitthāramanasikāravasena rāhulovādadhātuvibhaṅgādīsu.

Phassapañcamakeyevāti eva-saddena vuttesu tīsupi mukhesu pariggahassa samānataṃ dasseti. Nāmarūpavavatthānassa adhippetattā niravasesarūpapariggahassa dassanatthaṃ ‘‘vatthu nāma karajakāyo’’ti āha, na cakkhādīni chavatthūnīti. Karajakāyassa pana vatthubhāvasādhanatthaṃ ‘‘idañca pana me viññāṇaṃ ettha sitaṃ, ettha paṭibaddha’’nti (dī. ni. 1.235; ma. ni. 2.252) suttaṃ ābhataṃ.

Phassaviññāṇānaṃ pākaṭatā kesañci hotīti yesaṃ na hoti, te sandhāyāha ‘‘phassavasena vā hi…pe… na pākaṭaṃ hotī’’ti. Tesaṃ pana aññesañca sabbesaṃ veneyyānaṃ vedanā pākaṭāti āha ‘‘vedanāvasena pana pākaṭaṃ hotī’’ti. Satadhotasappi nāma satavāraṃ vilāpetvā vilāpetvā udake pakkhipitvā uddharitvā gahitasappi.

Vinivattetvāti catukkhandhasamudāyato visuṃ uddharitvā. Mahāsatipaṭṭhānasuttādīsu katthaci paṭhamaṃ rūpakammaṭṭhānaṃ vatvā pacchā arūpakammaṭṭhānaṃ vedanāvasena vinivattetvā dassitaṃ. Katthaci arūpakammaṭṭhānaṃ eva vedanāvasena arūparāsito, ñātapariññāya pariññātato vā rūpārūparāsito vā vinivattetvā dassitaṃ. Tatthāpi yesu paṭhamaṃ ñātapariññā vuttā, tesu tadantogadhaṃ. Yesu na vuttā, tesu ca vedanāya ārammaṇamattaṃ saṃkhittaṃ pāḷianāruḷhaṃ rūpakammaṭṭhānaṃ sandhāya rūpakammaṭṭhānassa paṭhamaṃ kathitatā vuttāti veditabbā.

‘‘Manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantāna’’ntiādinā (ma. ni. 3.306) nayena vuttaṃ chagehassitasomanassaṃ pañcakāmaguṇesu assādānupassino eva hotīti āha ‘‘pañcakāmaguṇāmisanissitā cha gehassitasomanassavedanā’’ti.

Vedanānupassanāniddesavaṇṇanā niṭṭhitā.

Cittānupassanāniddesavaṇṇanā

365. Kilesasampayuttānaṃ dhammānaṃ kehici kilesehi vippayogepi sati yehi sampayuttā, tehi saṃkilesabhāvena sadisehi saṃkiliṭṭhattā itarehipi na visuddhatā hotīti āha ‘‘na pacchimapadaṃ bhajantī’’ti. Duvidhanti visuṃ vacanaṃ sarāgasadosehi visiṭṭhaggahaṇatthaṃ. Avipassanupagattā ‘‘idha okāsova natthī’’ti vuttaṃ.

Cittānupassanāniddesavaṇṇanā niṭṭhitā.

Dhammānupassanāniddeso

Ka. nīvaraṇapabbavaṇṇanā

367. Kaṇhasukkānaṃ yuganaddhatā natthīti pajānanakāle abhāvā ‘‘abhiṇhasamudācāravasenā’’ti āha.

Subhampīti kāmacchandopi. So hi attano gahaṇākārena ‘‘subha’’nti vuccati, tenākārena pavattamānakassa aññassa kāmacchandassa nimittattā ‘‘nimitta’’nti cāti. Ākaṅkhitassa hitasukhassa anupāyabhūto manasikāro anupāyamanasikāro. Tatthāti nipphādetabbe ārammaṇabhūte ca duvidhepi subhanimitte.

Asubhampīti asubhajjhānampi. Taṃ pana dasasu asubhesu kesādīsu ca pavattaṃ daṭṭhabbaṃ. Kesādīsu hi saññā asubhasaññāti girimānandasutte vuttāti. Ettha catubbidhassapi ayonisomanasikārassa yonisomanasikārassa ca dassanaṃ niravasesadassanatthaṃ katanti veditabbaṃ. Tesu pana asubhe subhanti asubhanti ca manasikāro idhādhippeto, tadanukulattā vā itarepīti.

Bhojane mattaññuno thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmarāgo pahīyatīti vadanti. Bhojananissitaṃ pana āhārepaṭikūlasaññaṃ, tabbipariṇāmassa tadādhārassa tassa ca upanissayabhūtassa asubhatādidassanaṃ, kāyassa ca āhāraṭṭhitikatādidassanaṃ so uppādetīti tassa kāmacchando pahīyateva, abhidhammapariyāyena sabbopi lobho kāmacchandanīvaraṇanti āha ‘‘arahattamaggenā’’ti.

Odissakānodissakadisāpharaṇānanti attagaruatippiyasahāyamajjhattavasena odissakatā, sīmābhede kate anodissakatā, ekadisāpharaṇavasena disāpharaṇatā mettāya uggahaṇe veditabbā. Vihāraracchāgāmādivasena vā odissakadisāpharaṇaṃ, vihārādiuddesarahitaṃ puratthimādidisāvasena anodissakadisāpharaṇanti evaṃ vā dvidhā uggahaṃ sandhāya ‘‘odissakānodissakadisāpharaṇāna’’nti vuttaṃ. Uggaho ca yāva upacārā daṭṭhabbo, uggahitāya āsevanā bhāvanā. Tattha ‘‘sabbe sattā pāṇā bhūtā puggalā attabhāvapariyāpannā’’ti etesaṃ vasena pañcavidhā, ekekasmiṃ ‘‘averā hontu, abyāpajjā, anīghā, sukhī attānaṃ pariharantū’’ti catudhā pavattito vīsatividhā vā anodhisopharaṇā mettā, ‘‘sabbā itthiyo purisā ariyā anariyā devā manussā vinipātikā’’ti sattodhikaraṇavasena pavattā sattavidhā, aṭṭhavīsatividhā vā odhisopharaṇā mettā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā ca disāpharaṇā mettā, ekekāya vā disāya sattādiitthiādiaverādiyogena asītādhikacatusatappabhedā anodhisoodhisopharaṇā veditabbā.

Kāyavināmanāti kāyassa vividhena ākārena nāmanā.

Atibhojane nimittaggāhoti atibhojane thinamiddhassa nimittaggāho, ‘‘ettake bhutte thinamiddhassa kāraṇaṃ hoti, ettake na hotī’’ti thinamiddhassa kāraṇākāraṇaggāhoti attho. Dhutaṅgānaṃ vīriyanissitattā āha ‘‘dhutaṅganissitasappāyakathāyapī’’ti.

Kukkuccampi katākatānusocanavasena pavattamānaṃ uddhaccena samānalakkhaṇaṃ avūpasamasabhāvamevāti cetaso avūpasamo ‘‘uddhaccakukkuccamevā’’ti vutto.

Bahussutassa ganthato ca atthato ca atthādīni vicinantassa cetaso vikkhepo na hoti yathāvidhipaṭipattiyā yathānurūpapatikārappavattiyā katākatānusocanañcāti ‘‘bāhusaccenapi uddhaccakukkuccaṃ pahīyatī’’ti āha. Vuḍḍhasevitā ca vuḍḍhasīlitaṃ āvahatīti cetovūpasamakarattā uddhaccakukkuccappahānakāritā vuttā. Vuḍḍhataṃ pana anapekkhitvā vinayadharā kukkuccavinodakā kalyāṇamittā vuttāti daṭṭhabbā.

Tiṭṭhati etthāti ṭhānīyā, vicikicchāya ṭhānīyā vicikicchāṭhānīyā. Ṭhātabbāti vā ṭhānīyā, vicikicchā ṭhānīyā etesūti vicikicchāṭhānīyā.

Kāmaṃ bahussutatāparipucchakatāhi aṭṭhavatthukāpi vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā āha ‘‘tīṇi ratanāni ārabbhā’’ti. Vinaye pakataññutā ‘‘sikkhāya kaṅkhatī’’ti (dha. sa. 1008; vibha. 915) vuttāya vicikicchāya pahānaṃ karotīti āha ‘‘vinaye ciṇṇavasībhāvassapī’’ti. Okappaniyasaddhāsaṅkhātaadhimokkhabahulassāti anupavisanasaddhāsaṅkhātaadhimokkhena adhimuccanabahulassa. Adhimuccanañca adhimokkhuppādanamevāti daṭṭhabbaṃ. Saddhāya vā ninnatā adhimutti.

Nīvaraṇapabbavaṇṇanā niṭṭhitā.

Kha. bojjhaṅgapabbavaṇṇanā

Khandhādipāḷiyā attho khandhādīnaṃ atthoti katvā āha ‘‘khandha…pe… vipassanānaṃ atthasannissitaparipucchābahulatā’’ti. Tena pāḷimuttakapucchā na tathā paññāsaṃvattanikā, yathā atthapaṭipucchāti dasseti.

Mandattā aggijālādīsu āpodhātuādīnaṃ viya vīriyādīnaṃ sakicce asamatthatā vuttā.

Pattaṃ nīharantova taṃ sutvāti ettha pañcābhiññattā dibbasotena assosīti vadanti.

Pasādasinehābhāvenāti pasādasaṅkhātassa sinehassa abhāvena. Gadrabhapiṭṭhe lūkharajo lūkhataro hutvā dissatīti atilūkhatāya taṃsadise.

Saṃvejanapasādanehi tejanaṃ tosanañca sampahaṃsanāti.

Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

Samathavipassanāsuddhavipassanāvasena paṭhamassa itaresañca kathitattāti attho. Maggasampayuttā sati kāyānupassanā nāmāti āgamanavasena vuttaṃ. Evaṃ tāva desanā puggale tiṭṭhatīti kāyānupassīādīnaṃ āgamanavasena visesetvā vuttā satipaṭṭhānadesanā puggale tiṭṭhatīti attho. Na hi sakkā ekassa anekasamaṅgitā vattuṃ ekakkhaṇe anekasatisambhavāvabodhapasaṅgā, puggalaṃ pana āmasitvā sakiccaparicchinne dhamme vuccamāne kiccabhedena ekissāpi satiyā anekanāmatā hotīti dassento ‘‘kāye panā’’tiādimāha. Yathā hi puggalakiccaṃ dhammā evāti dhammabhedena kāyānupassīādipuggalabhedova hoti, na evaṃ dhammassa dhammo kiccanti na dhammabhedena tassa bhedo, tasmā ekāva sati catuvipallāsappahānabhūtā magge samiddhā anatthantarena tappahānakiccabhedena cattāri nāmāni labhatīti ayamettha adhippāyo.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

374. Abhidhammabhājanīye ‘‘kathañca bhikkhu kāye kāyānupassī viharati? Idha bhikkhu yasmiṃ samaye…pe… dandhābhiññaṃ kāye kāyānupassī, yā tasmiṃ samaye satī’’tiādinā āgamanavasena visesitāni satipaṭṭhānāni puggale ṭhapetvā desetvā puna ‘‘tattha katamaṃ satipaṭṭhānaṃ? Idha bhikkhu yasmiṃ samaye…pe… dandhābhiññaṃ…pe… yā tasmiṃ samaye satī’’tiādinā puggalaṃ anāmasitvā āgamavisesanañca akatvā catukiccasādhakekasativasena suddhikasatipaṭṭhānanayo vuttoti ayamettha nayadvaye viseso.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Satipaṭṭhānavibhaṅgavaṇṇanā niṭṭhitā.

8. Sammappadhānavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

390. Kāraṇappadhānāti ‘‘anuppannapāpakānuppādādiatthā’’ti gahitā tatheva te hontīti taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddoti yathādhippetatthassa anuppannapāpakānuppādādino kāraṇabhūtā, padhānakāraṇabhūtāti attho. Sammāsaddassa upāyayonisoatthadīpakataṃ sandhāya ‘‘upāyappadhānā yonisopadhānā’’ti vuttaṃ. Paṭipannakoti bhāvanamanuyutto. Bhusaṃ yogo payogo, payogova parakkamo payogaparakkamo. Etānīti ‘‘vāyamatī’’tiādīni ‘‘āsevamāno vāyamatī’’tiādinā yojetabbāni.

Anuppannāti avattabbataṃ āpannānanti bhūmiladdhārammaṇādhiggahitāvikkhambhitāsamugghātituppannānaṃ.

391. Dhammacchandoti taṇhādiṭṭhivīriyacchandā viya na añño dhammo, atha kho chandaniyasabhāvo evāti dassento āha ‘‘sabhāvacchando’’ti. Tattha ‘‘yo kāmesu kāmacchando’’tiādīsu (dha. sa. 1103) taṇhā chandoti vuttāti veditabbo, ‘‘sabbeva nu kho, mārisa, samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekantaajjhosānā’’ti (dī. ni. 2.366) ettha diṭṭhi, pamādaniddese ‘‘nikkhittachandatā nikkhittadhuratā’’ti vīriyanti vaṇṇeti.

394. Vāyamati vīriyaṃ ārabhatīti padadvayassapi niddeso vīriyaniddesoyevāti adhippāyenāha ‘‘vīriyaniddese’’ti.

406. Sabbapubbabhāgeti sabbamaggānaṃ pubbabhāge. Purimasminti ‘‘anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyu’’nti etthāpi ‘‘samathavipassanāva gahetabbā’’ti vuttaṃ aṭṭhakathāyaṃ, taṃ pana maggānuppannatāya bhāvato anuppajjamāne ca tasmiṃ vaṭṭānatthasaṃvattanato na yuttanti paṭikkhipati.

Mahantaṃ gāravaṃ hoti, tasmā ‘‘saṅghagāravena yathāruci vindituṃ na sakkā’’ti saṅghena saha na nikkhami. Atimandāni noti nanu atimandānīti attho. Santasamāpattito aññaṃ santhambhanakāraṇaṃ balavaṃ natthīti ‘‘tato parihīnā santhambhituṃ na sakkontī’’ti āha. Na hi mahārajjumhi chinne suttatantū sandhāretuṃ sakkontīti. Samathe vatthuṃ dassetvā tena samānagatikā vipassanā cāti iminā adhippāyenāha ‘‘evaṃ uppannā samathavipassanā…pe… saṃvattantī’’ti.

Tattha anuppannānanti ettha tattha duvidhāya sammappadhānakathāya, tattha vā pāḷiyaṃ ‘‘anuppannāna’’nti etassa ayaṃ vinicchayoti adhippāyo. Eteyevāti anamatagge saṃsāre uppannāyeva.

Cuddasa mahāvattāni khandhake vuttāni āgantukaāvāsikagamikaanumodana bhattagga piṇḍacārika āraññika senāsana jantāgharavaccakuṭi ācariyaupajjhāyasaddhivihārikaantevāsikavattāni cuddasa. Tato aññāni pana kadāci tajjanīyakammakatādikāle pārivāsikādikāle ca caritabbāni dvāsīti khuddakavattānīti kathitāni daṭṭhabbāni. Na hi tāni sabbāsu avatthāsu caritabbāni, tasmā mahāvatte agaṇitāni. Tattha ‘‘pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmī’’ti ārabhitvā ‘‘na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti (cūḷava. 76) vuttāni pakatatte caritabbavattāvasānāni chasaṭṭhi, tato paraṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’’ntiādīni (cūḷava. 82) pakatatte caritabbehi anaññattā visuṃ visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇetabbāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vattapaññāpanavasena vuttaṃ ‘‘na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba’’nti (cūḷava. 75) idaṃ abhivādanādīnaṃ assādiyanaṃ ekaṃ, ‘‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’’tiādīni (cūḷava. 51) ca dasāti evaṃ dvāsīti honti. Etesveva kānici tajjanīyakammakatādivattāni, kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsītivattanti daṭṭhabbaṃ.

Idha vipākānubhavanavasena tadārammaṇaṃ, avipakkavipākassa sabbathā avigatattā bhavitvā vigatamattavasena kammañca ‘‘bhutvā vigatuppanna’’nti vuttaṃ, na aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1) viya rajjanādivasena anubhutvāpagataṃ javanaṃ, uppajjitvā niruddhatāvasena bhūtāpagatasaṅkhātaṃ sesasaṅkhatañca ‘‘bhūtāpagatuppanna’’nti, tasmā idha okāsakatuppannaṃ vipākameva vadati, na tattha viya kammampīti. Anusayitakilesāti appahīnā maggena pahātabbā adhippetā. Tenāha ‘‘atītā vā…pe… na vattabbā’’ti. Tesañhi ambataruṇopamāya vattamānāditā na vattabbāti.

Āhatakhīrarukkho viya nimittaggāhavasena adhigataṃ ārammaṇaṃ, anāhatakhīrarukkho viya avikkhambhitatāya antogadhakilesaṃ ārammaṇaṃ daṭṭhabbaṃ, nimittaggāhakāvikkhambhitakilesā vā puggalā āhatānāhatakhīrarukkhasadisā. Purimanayenevāti avikkhambhituppanne viya ‘‘imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā asamugghāṭitattā’’ti yojetvā vitthāretabbaṃ.

Pāḷiyanti paṭisambhidāpāḷiyaṃ (paṭi. ma. 3.21). Maggena pahīnakilesānameva tidhā navattabbataṃ apākaṭaṃ pākaṭaṃ kātuṃ ajātaphalarukkho ābhato, atītādīnaṃ appahīnatādassanatthampi ‘‘jātaphalarukkhena dīpetabba’’nti āha. Tattha yathā acchinne rukkhe nibbattirahāni phalāni chinne anuppajjamānāni na kadāci sasabhāvāni ahesuṃ honti bhavissanti cāti atītādibhāvena na vattabbāni, evaṃ maggena pahīnakilesā ca daṭṭhabbā. Yathā ca chede asati phalāni uppajjissanti, sati ca nuppajjissantīti chedassa sātthakatā, evaṃ maggabhāvanāya ca sātthakatā yojetabbā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

427. Pañhapucchake yaṃ vuttaṃ ‘‘vīriyajeṭṭhikāya pana aññassa vīriyassa abhāvā na vattabbāni maggādhipatīnīti vā na maggādhipatīnīti vā’’ti, ettha ‘‘maggādhipatīnī’’ti na vattabbatāya eva aññassa vīriyassa abhāvo kāraṇanti daṭṭhabbaṃ. Chandassa pana cittassa vā namaggabhūtassa adhipatino tadā abhāvā ‘‘na maggādhipatīnī’’ti na vattabbānīti vuttaṃ. Chandacittānaṃ viya namaggabhūtassa aññassa vīriyādhipatino abhāvāti vā adhippāyo. Sammappadhānānaṃ tadā maggasaṅkhātaadhipatibhāvato vā ‘‘na maggādhipatīnī’’ti navattabbatā vuttāti veditabbā.

Pañhapucchakavaṇṇanā niṭṭhitā.

Sammappadhānavibhaṅgavaṇṇanā niṭṭhitā.

9. Iddhipādavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

431. Iddhi-saddassa paṭhamo kattuattho, dutiyo karaṇattho vutto, pāda-saddassa eko karaṇamevattho vutto. Pajjitabbāva iddhi vuttā, na ca ijjhantī pajjitabbā ca iddhi pajjanakaraṇena pādena samānādhikaraṇā hotīti ‘‘paṭhamenatthena iddhi eva pādo iddhipādo’’ti na sakkā vattuṃ, tathā iddhikiriyākaraṇena sādhetabbā ca vuddhisaṅkhātā iddhi pajjanakiriyākaraṇena pajjitabbāti dvinnaṃ karaṇānaṃ na asamānādhikaraṇatā sambhavatīti ‘‘dutiyenatthena iddhiyā pādo iddhipādo’’ti ca na sakkā vattuṃ, tasmā paṭhamenatthena iddhiyā pādo iddhipādo, dutiyenatthena iddhi eva pādo iddhipādoti evaṃ yojanā yujjati.

‘‘Chandaṃ ce…pe… ayaṃ vuccati chandasamādhī’’ti imāya pāḷiyā chandādhipati samādhi chandasamādhīti adhipati-saddalopaṃ katvā samāso vuttoti viññāyati, adhipati-saddatthadassanavasena pana ‘‘chandahetuko chandādhiko vā samādhi chandasamādhī’’ti aṭṭhakathāyaṃ vuttanti veditabbaṃ. Padhānabhūtāti vīriyabhūtāti keci vadanti. Saṅkhatasaṅkhārādinivattanatthañhi padhānaggahaṇanti. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbaṃ vīriyaṃ. Tattha catukiccasādhakato aññassa nivattanatthaṃ padhānaggahaṇanti padhānabhūtā seṭṭhabhūtāti attho. Catubbidhassa pana vīriyassa adhippetattā bahuvacananiddeso kato. Adhiṭṭhānaṭṭhenāti duvidhatthāyapi iddhiyā adhiṭṭhānatthena. Pādabhūtanti iminā visuṃ samāsayojanāvasena pana yo pubbe iddhipādattho pāda-saddassa upāyatthataṃ gahetvā yathāyutto vutto, so vakkhamānānaṃ paṭilābhapubbabhāgānaṃ kattukaraṇiddhibhāvaṃ, uttaracūḷabhājanīye vā vuttehi chandādīhi iddhipādehi sādhetabbāya iddhiyā kattiddhibhāvaṃ, chandādīnañca karaṇiddhibhāvaṃ sandhāya vuttoti veditabbo.

Vīriyiddhipādaniddese ‘‘vīriyasamādhipadhānasaṅkhārasamannāgata’’nti dvikkhattuṃ vīriyaṃ āgataṃ. Tattha purimaṃ samādhivisesanaṃ ‘‘vīriyādhipati samādhi vīriyasamādhī’’ti, dutiyaṃ samannāgamaṅgadassanaṃ. Dveyeva hi sabbattha samannāgamaṅgāni samādhi padhānasaṅkhāro ca, chandādayo samādhivisesanāni, padhānasaṅkhāro pana padhānavacaneneva visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva samannāgamaṅgavasena padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto hotīti. Yasmā pana chandādīhi visiṭṭho samādhi, tathā visiṭṭheneva ca tena sampayutto padhānasaṅkhāro sesadhammā ca, tasmā samādhivisesanānaṃ vasena cattāro iddhipādā vuttā. Visesanabhāvo ca chandādīnaṃ taṃtaṃavassayanavasena hotīti ‘‘chandasamādhi…pe… iddhipāda’’nti ettha nissayatthepi pāda-sadde upāyatthena chandādīnaṃ iddhipādatā vuttā hoti. Teneva uttaracūḷabhājanīye ‘‘cattāro iddhipādā chandiddhipādo’’tiādinā chandādīnameva iddhipādatā vuttā. Pañhapucchake ca ‘‘cattāro iddhipādā idha bhikkhu chandasamādhī’’tiādināva (vibha. 462) uddesaṃ katvāpi puna chandādīnaṃyeva kusalādibhāvo vibhattoti. Upāyiddhipādadassanatthameva hi nissayiddhipādadassanaṃ kataṃ, aññathā catubbidhatā na hotīti ayamettha pāḷivasena atthavinicchayo veditabbo.

433. Rathadhureti rathassa purato. Hīnajātiko caṇḍālo upaṭṭhānādiguṇayogepi senāpatiṭṭhānādīni na labhatīti āha ‘‘jātiṃ sodhetvā…pe… jātiṃ avassayatī’’ti. Amantanīyoti hitāhitamantane na araho.

Raṭṭhapālatthero chande sati kathaṃ nānujānissantīti sattapi bhattāni abhuñjitvā mātāpitaro anujānāpetvā pabbajitvā chandameva avassāya lokuttaradhammaṃ nibbattesīti āha ‘‘raṭṭhapālatthero viyā’’ti.

Mogharājatthero vīmaṃsaṃ avassayīti tassa bhagavā ‘‘suññato lokaṃ avekkhassū’’ti (su. ni. 1125) suññatākathaṃ kathesi, paññānissitamānaniggahatthañca dvikkhattuṃ pucchito pañhaṃ na kathesi. Tattha punappunaṃ chanduppādanaṃ tosanaṃ viya hotīti chandassa upaṭṭhānasadisatā vuttā, thāmabhāvato vīriyassa sūrattasadisatā, ‘‘chadvārādhipati rājā’’ti (dha. pa. aṭṭha. 2.181 erakapattanāgarājavatthu) vacanato pubbaṅgamattā cittassa visiṭṭhajātisadisatā.

Abhedatoti chandādike tayo tayo dhamme sampiṇḍetvā, iddhiiddhipāde amissetvā vā kathananti attho. Tattha chandavīriyādayo visesena ijjhanti etāyāti iddhīti vuccanti, ijjhatīti iddhīti avisesena samādhipadhānasaṅkhārāpīti.

Chandiddhipādasamādhiddhipādādayo visiṭṭhā, pādo sabbiddhīnaṃ sādhāraṇattā avisiṭṭho, tasmā visiṭṭhesveva pavesaṃ avatvā avisiṭṭhe ca pavesaṃ vattuṃ yuttanti dassetuṃ sabbattha ‘‘pāde patiṭṭhātipi vattuṃ vaṭṭatī’’ti āha. Tatthevāti chandasamādhipadhānasaṅkhāraiddhipādesu, catūsu chandādikesvevāti attho. ‘‘Chandavato ko samādhi na ijjhissatī’’ti samādhibhāvanāmukhena bhāvitā samādhibhāvitā.

Ettha panāti bhedakathāyaṃ abhedakathanato abhinavaṃ natthīti attho. Ye hi tayo dhammā abhedakathāyaṃ iddhiiddhipādotveva vuttā, te eva bhedakathāyaṃ iddhīpi honti iddhipādāpi, sesā iddhipādā evāti evaṃ abhinavābhāvaṃ dassento ‘‘chando samādhī’’tiādimāha. Ime hi tayo…pe… na vinā, tasmā sesā sampayuttakā cattāro khandhā tesaṃ tiṇṇaṃ ijjhanena iddhi nāma bhaveyyuṃ, na attano sabhāvenāti te iddhipādā eva honti, na iddhīti evamidaṃ purimassa kāraṇabhāvena vuttanti veditabbaṃ. Atha vā tiṇṇaṃ iddhitā iddhipādatā ca vuttā, sesānañca iddhipādatāva, taṃ sabbaṃ sādhetuṃ ‘‘ime hi tayo…pe… na vinā’’ti āha. Tena yasmā ijjhanti, tasmā iddhi. Ijjhamānā ca yasmā sampayuttakehi saheva ijjhanti, na vinā, tasmā sampayuttakā iddhipādā, tadantogadhattā pana te tayo dhammā iddhipādāpi hontīti dasseti. Sampayuttakānampi pana khandhānaṃ iddhibhāvapariyāyo atthīti dassetuṃ ‘‘sampayuttakā panā’’tiādimāha. Catūsu khandhesu ekadesassa iddhitā, catunnampi ‘‘iddhiyā pādo iddhipādo’’ti iminā atthena iddhipādatā, punapi catunnaṃ khandhānaṃ ‘‘iddhi eva pādo iddhipādo’’ti iminā atthena iddhipādatā ca dassitā, na aññassāti katvā āha ‘‘na aññassa kassaci adhivacana’’nti. Iminā ‘‘iddhi nāma anipphannā’’ti idaṃ vādaṃ paṭisedheti.

Paṭilābhapubbabhāgānaṃ paṭilābhasseva ca iddhiiddhipādatāvacanaṃ apubbanti katvā pucchati ‘‘kenaṭṭhena iddhi, kenaṭṭhena pādo’’ti. Paṭilābho pubbabhāgo cāti vacanaseso. Upāyo ca upāyabhāveneva attano phalassa patiṭṭhā hotīti āha ‘‘patiṭṭhānaṭṭheneva pādo’’ti. Chandoyeva…pe… vīmaṃsāva vīmaṃsiddhipādoti kathitaṃ, tasmā na cattāro khandhā iddhiyā samānakālikā nānākkhaṇikā vā iddhipādā, jeṭṭhakabhūtā pana chandādayo eva sabbattha iddhipādāti ayameva tesaṃ aṭṭhakathācariyānaṃ adhippāyo. Suttantabhājanīye hi abhidhammabhājanīye ca samādhivisesanavasena dassitānaṃ upāyabhūtānaṃ iddhipādānaṃ pākaṭakaraṇatthaṃ uttaracūḷabhājanīyaṃ vuttanti. Kecīti uttaravihāravāsitherā kira.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

444. Abhidhammabhājanīye ‘‘iddhipādoti tathābhūtassa phasso…pe… paggāho avikkhepo’’ti (vibha. 447) iddhiiddhipādatthadassanatthaṃ paggāhāvikkhepā vuttā, cittapaññā ca saṅkhipitvāti. Cattāri nayasahassāni vibhattānīti idaṃ sādhipativārānaṃ paripuṇṇānaṃ abhāvā vicāretabbaṃ. Na hi adhipatīnaṃ adhipatayo vijjanti, ekekasmiṃ pana iddhipādaniddese ekeko adhipativāro labbhatīti soḷasa soḷasa nayasatāni labbhanti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

Nanu ca cattāropi adhipatayo ekakkhaṇe labbhanti, aññamaññassa pana adhipatayo na bhavanti ‘‘cattāro iddhipādā na maggādhipatino’’ti vuttattā. Rājaputtopamāpi hi etamatthaṃ dīpetīti? Na, ekakkhaṇe dutiyassa adhipatino abhāvato eva, ‘‘na maggādhipatino’’ti vuttattā rājaputtopamā adhipatiṃ na karontīti imamevatthaṃ dīpeti, na adhipatīnaṃ sahabhāvaṃ. Taṃ kathaṃ jānitabbanti? Paṭikkhittattā. Adhipatipaccayaniddese hi aṭṭhakathāyaṃ (paṭṭhā. aṭṭha. 1.3) vuttā ‘‘kasmā pana yathā hetupaccayaniddese ‘hetū hetusampayuttakāna’nti vuttaṃ, evamidha ‘adhipatī adhipatisampayuttakāna’nti avatvā ‘chandādhipati chandasampayuttakāna’ntiādinā nayena desanā katāti? Ekakkhaṇe abhāvato’’ti. Sati ca catunnaṃ adhipatīnaṃ sahabhāve ‘‘ariyamaggasamaṅgissa vīmaṃsādhipateyyaṃ maggaṃ bhāventassā’’ti visesanaṃ na kattabbaṃ siyā avīmaṃsādhipatikassa maggassa abhāvā. Chandādīnaṃ aññamaññādhipatikaraṇabhāve ca ‘‘vīmaṃsaṃ ṭhapetvā taṃsampayutto’’tiādinā chandādīnaṃ vīmaṃsādhipatikattavacanaṃ na vattabbaṃ siyā. Tathā ‘‘cattāro ariyamaggā siyā maggādhipatino, siyā na vattabbā maggādhipatino’’ti (dha. sa. 1429) evamādīhipi adhipatīnaṃ sahabhāvo paṭikkhitto evāti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Iddhipādavibhaṅgavaṇṇanā niṭṭhitā.

10. Bojjhaṅgavibhaṅgo

1. Suttantabhājanīyaṃ

Paṭhamanayavaṇṇanā

466. Patiṭṭhānāyūhanā oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.1) –

‘‘Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Tathā taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi āyūhanā. Taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ, ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ, uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ, attakilamathānuyogavasena āyūhanā. Sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ, sabbalokiyakusalābhisaṅkhāravasena āyūhanā’’ti –

Vuttesu pakāresu idha avuttānaṃ vasena veditabbā.

Sammappavatte dhamme paṭisañcikkhati, upapattito ikkhati, tadākāro hutvā pavattatīti paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo. Evañca katvā ‘‘paṭisaṅkhā santiṭṭhanā gahaṇe majjhattatā’’ti upekkhākiccādhimattatāya saṅkhārupekkhā vuttā. Anukkamanikkhepe payojanaṃ purimassa purimassa pacchimapacchimakāraṇabhāvo.

467. Balavatī eva sati satisambojjhaṅgoti katvā balavabhāvadīpanatthaṃ paññā gahitā, na yassa kassaci sampadhāraṇasati, kusaluppattikāraṇassa pana saraṇaṃ satīti dassento ‘‘vattaṃ vā’’tiādimāha. Vattasīse ṭhatvāti ‘‘aho vata me dhammaṃ suṇeyyuṃ, sutvā ca dhammaṃ pasīdeyyuṃ, pasannā ca me pasannākāraṃ kareyyu’’nti evaṃcitto ahutvā ‘‘svākkhāto bhagavatā dhammo…pe… viññūhi, aho vata me dhammaṃ suṇeyyuṃ, sutvā ca dhammaṃ ājāneyyuṃ, ājānitvā ca pana tathatthāya paṭipajjeyyu’’nti dhammasudhammataṃ paṭicca kāruññaṃ anuddayaṃ anukampaṃ upādāya mahākassapattherena viya bhāsitanti attho. Vimuttāyatanasīseti ‘‘na heva kho satthā, apica kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desessāmī’’ti evaṃ vimuttikāraṇapadhānabhāve ṭhatvā. Cirakatavattādivasena taṃsamuṭṭhāpako arūpakoṭṭhāso vutto, bhāvatthattā eva vā katabhāsita-saddā kiriyābhūtassa arūpakoṭṭhāsassa vācakāti katvā āha ‘‘kāyaviññattiṃ…pe… koṭṭhāsa’’nti.

Bojjhaṅgasamuṭṭhāpakatā purimānaṃ channaṃ attano attano anantarikassa, paresaṃ sabbesaṃ vā taṃtaṃpariyāyena samuṭṭhāpanavasena yojetabbā. Kāmalokavaṭṭāmisāti taṇhā tadārammaṇā khandhāti vadanti, pañcakāmaguṇiko ca rāgo tadārammaṇañca kāmāmisaṃ, ‘‘sassato attā ca loko cā’’tiādinā lokaggahaṇavasena pavatto sassatucchedasahagato rāgo tadārammaṇañca lokāmisaṃ, lokadhammā vā, vaṭṭassādavasena uppanno saṃsārajanako rāgo tadārammaṇañca vaṭṭāmisaṃ. Maggassa pubbabhāgattā pubbabhāgā.

Paṭhamanayavaṇṇanā niṭṭhitā.

Dutiyanayavaṇṇanā

468-469. Abhiññeyyā dhammā nāma ‘‘sabbe sattā āhāraṭṭhitikā, dve dhātuyo, tisso dhātuyo, cattāri ariyasaccāni, pañca vimuttāyatanāni, cha anuttariyāni, satta niddasavatthūni, aṭṭhābhibhāyatanāni, navānupubbavihārā, dasa nijjaravatthūnī’’ti evaṃpabhedā dhammā, ‘‘sabbaṃ, bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46) dassitā khandhādayo ca. Vānanti vinandhanaṃ bhavādīnaṃ, gamanaṃ vā piyarūpasātarūpesu.

Caṅkamaṃ adhiṭṭhahantassa uppannavīriyaṃ vipassanāsahagatanti veditabbaṃ. Ettakenāti ‘‘lokiyalokuttaramissakā kathitā’’ti ettāvatā. Lokiyanti vadanto na kilamatīti kāyaviññattisamuṭṭhāpakassa lokiyattā acodanīyoti attho. Alabbha…pe… paṭikkhittāti rūpāvacare alabbhamānakaṃ pītisambojjhaṅgaṃ upādāya labbhamānāpi avitakkaavicārā pīti paṭikkhittā, ‘‘pītisambojjhaṅgo’’ti na vuttoti attho. Kāmāvacare vā alabbhamānakaṃ avitakkaavicāraṃ pītiṃ upādāya labbhamānakāva pītibojjhaṅgabhūtā paṭikkhittā, avitakkaavicāro pītisambojjhaṅgo na vuttoti attho.

Ajjhattavimokkhanti ajjhattadhamme abhinivisitvā tato vuṭṭhitamaggo ‘‘ajjhattavimokkho’’ti idha vuttoti adhippāyo. Na vāretabboti vipassanāpādakesu kasiṇādijhānesu satiādīnaṃ nibbedhabhāgiyattā na paṭikkhipitabboti attho. Anuddharantā pana vipassanā viya bodhiyā maggassa āsannakāraṇaṃ jhānaṃ na hoti, na ca tathā ekantikaṃ kāraṇaṃ, na ca vipassanākiccassa viya jhānakiccassa niṭṭhānaṃ maggoti katvā na uddharanti. Tattha kasiṇajjhānaggahaṇena tadāyattāni āruppānipi gahitānīti daṭṭhabbāni. Asubhajjhānānaṃ avacanaṃ avitakkāvicārassa adhippetattā.

Dutiyanayavaṇṇanā niṭṭhitā.

Tatiyanayavaṇṇanā

470-471. Tadaṅgasamucchedanissaraṇavivekanissitataṃ vatvā paṭippassaddhivivekanissitattassa avacanaṃ ‘‘satisambojjhaṅgaṃ bhāvetī’’tiādinā (saṃ. ni. 5.182; vibha. 471) idha bhāvetabbānaṃ bojjhaṅgānaṃ vuttattā. Bhāvitabojjhaṅgassa hi sacchikātabbā phalabojjhaṅgā abhidhammabhājanīye vuttāti. Vossagga-saddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Yathāvuttenāti tadaṅgasamucchedappakārena tanninnabhāvārammaṇakaraṇappakārena ca. Pariṇāmentaṃ vipassanākkhaṇe, pariṇataṃ maggakkhaṇe.

Tatiyanayavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

472. Upekkhanavasenāti sabhāvaniddesataṃ dasseti, hāpanavaḍḍhanesu byāpāraṃ akatvā upapattito ikkhanavasenāti attho. Lokiyaupekkhanāya adhikā upekkhanā ajjhupekkhanāti ayamattho idha lokuttarā eva adhippetāti yuttoti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Bojjhaṅgavibhaṅgavaṇṇanā niṭṭhitā.

11. Maggaṅgavibhaṅgo

2. Abhidhammabhājanīyavaṇṇanā

490. Abhidhamme lokuttaracittabhājanīyepi ‘‘tasmiṃ kho pana samaye cattāro khandhā honti…pe… aṭṭhaṅgiko maggo hotī’’ti (dha. sa. 337) vuttattā idhāpi abhidhammabhājanīye abhidhammānurūpaṃ desanaṃ karonto ‘‘aṭṭhaṅgiko maggo’’ti ariyopapadataṃ na karoti.

493. Tasmiṃ samayeti lokiyakālena etesaṃ atirekakiccaṃ dasseti. Viratiuppādanena micchāvācādīni puggalaṃ pajahāpentīti sammādiṭṭhādīni pañca ‘‘kārāpakaṅgānī’’ti vuttāni. Sammāvācādikiriyā hi virati, tañca etāni kārāpentīti. Virativasenāti viramaṇakiriyāvasena, na kārāpakabhāvena kattubhāvena cāti attho. Imaṃ…pe… kiccātirekataṃ dassetunti lokuttarakkhaṇepi imāneva pañca sammāvācādittayassa ekakkhaṇe kārāpakānīti dassetunti attho. Micchādiṭṭhādikā dasa, tappaccayā akusalā ca dasāti vīsati akusalapakkhiyā, sammādiṭṭhādikā dasa, tappaccayā ca kusalā dasāti vīsati kusalapakkhiyā ca mahācattārīsakasutte (ma. ni. 3.136) vuttāti tassa etaṃ nāmaṃ.

Puññabhāgiyāti puññakoṭṭhāse bhavā, puññābhisaṅkhārekadesabhūtāti attho. Khandhopadhiṃ vipaccati, tattha vā vipaccatīti upadhivepakkā.

Pañcaṅgikamaggaṃ uddisitvā tattha ekekaṃ pucchitvā tassa tasseva samayavavatthānaṃ katvā vissajjanaṃ ‘‘pāṭiyekkaṃ pucchitvā pāṭiyekkaṃ vissajjana’’nti vuttaṃ. Saha pana pucchitvā pañcannampi samayavavatthānaṃ katvā vissajjane ‘‘tattha katamā sammādiṭṭhiyā paññā’’tiādiko paṭiniddeso ekato vissajjanapaṭiniddesattā na pāṭiyekkaṃ pucchāvissajjanaṃ nāma hotīti. Tattha pañcaṅgikavāre eva pāṭiyekkaṃ pucchāvissajjanaṃ sammādiṭṭhādīsu kārāpakaṅgesu ekekamukhāya bhāvanāya magguppattiṃ sandhāya katanti veditabbaṃ. Vācādīni hi pubbasuddhiyā sijjhanti, na maggassa upacārenāti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Maggaṅgavibhaṅgavaṇṇanā niṭṭhitā.

12. Jhānavibhaṅgo

1. Suttantabhājanīyaṃ

Mātikāvaṇṇanā

508. Jhānassa pubbabhāgakaraṇīyasampadā pātimokkhasaṃvarādi. Asubhānussatiyo lokuttarajjhānāni ca ito bahiddhā natthīti sabbappakāra-ggahaṇaṃ karoti, suññā parappavādā samaṇebhīti (ma. ni. 1.139; a. ni. 4.241) vacanena samaṇabhāvakarapubbabhāgakaraṇīyasampadāsampannassapi abhāvaṃ dasseti. Sikkhāpadesu nāmakāyādivasena vuttesu vacanānatikkamavasena sikkhitabbesu, avītikkamanaviraticetanāsaṅkhātesu vā sikkhākoṭṭhāsesu paripūraṇavasena sikkhitabbesu sā sā bhikkhusikkhādikā sikkhāpadekadesabhūtā sikkhitabbāti āha ‘‘sikkhāpadesūti idamassa sikkhitabbadhammaparidīpana’’nti.

Santosādivasena itarītarasantosaṃ, tassa ca vaṇṇavāditaṃ, aladdhā ca aparitassanaṃ, laddhā ca agadhitaparibhoganti ete guṇe dasseti. Jhānabhāvanāya kārakoti paridīpanaṃ kārakabhāvaparidīpanaṃ. Araññantiādinā senāsanassa pabhedaṃ, appasaddantiādinā nirādīnavataṃ, paṭisallānasāruppanti ānisaṃsaṃ dīpetīti āha ‘‘senāsanappabhede…pe… paridīpana’’nti.

Mātikāvaṇṇanā niṭṭhitā.

Niddesavaṇṇanā

509. Kammatthehi diṭṭhi-saddādīhi sāsanaṃ vuttanti ‘‘diṭṭhattā diṭṭhī’’tiādi vuttaṃ. Sabhāvaṭṭhenāti aviparītaṭṭhena. Sikkhiyamāno kāyādīni vineti, na aññathāti āha ‘‘sikkhitabbaṭṭhena vinayo’’ti, vinayo vā sikkhitabbāni sikkhāpadāni, khandhattayaṃ sikkhitabbanti vinayo viyāti vinayoti dasseti. Satthu anusāsanadānabhūtaṃ sikkhattayanti āha ‘‘anusiṭṭhidānavasenā’’ti.

Sammādiṭṭhipaccayattāti sammādiṭṭhiyā paccayattā. Tisso hi sikkhā sikkhantassa sammādiṭṭhi paripūratīti. ‘‘Tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu, ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.369) vacanato sammādiṭṭhipubbaṅgamaṃ sikkhattayaṃ. Etasmiñca atthadvaye phalakāraṇopacārehi sikkhattayaṃ ‘‘diṭṭhī’’ti vuttaṃ, kusaladhammehi vā attano ekadesabhūtehīti adhippāyo. Bhagavato vinayanakiriyattā vinayo sikkhattayaṃ, taṃ pana vinayanaṃ dhammeneva avisamasabhāvena, desanādhammena vā pavattaṃ, na daṇḍādināti ‘‘dhammavinayo’’ti vuttaṃ.

Anavajjadhammatthanti paramānavajjanibbānatthaṃ, akuppacetovimuttiatthaṃ vā. Dhammesu abhiññeyyādīsu abhijānanādikāraṇaṃ sikkhattayanti taṃ ‘‘dhammavinayo’’ti vuttaṃ. ‘‘Imissā imasmi’’nti punappunaṃ vuccamānaṃ niyamakaraṇaṃ hoti, eva-saddalopo vā katoti adhippāyenāha ‘‘niyamo kato’’ti.

510. Bhikkhukoti anaññatthena ka-kārena padaṃ vaḍḍhitanti ‘‘bhikkhanadhammatāyā’’ti atthamāha. Bhikkhakoti pana pāṭhe bhikkhatīti bhikkhakoti attho. Jallikaṃ rajamissaṃ malaṃ, amissaṃ malameva. Bhinnapaṭadharoti nibbacanaṃ bhinnapaṭadhare bhikkhu-saddassa niruḷhattā vuttaṃ.

Yassa bhāvetabbo pahātabbo ca odhi avasiṭṭho atthi, so odhiso, arahā pana tadabhāvā odhirahitoti ‘‘anodhiso kilesānaṃ pahānā bhikkhū’’ti vutto. Odhi-saddo vā ekadese niruḷhoti sabbamaggā sabbakilesā ca arahatā bhāvitā pahīnā ca ‘‘odhī’’ti na vuccanti. Pahānāti idañca nibbacanaṃ bhedanapariyāyavasena vuttanti veditabbaṃ.

Sekkhotiādinā bhikkhu-saddena vuccamānaṃ atthaṃ guṇavasena dasseti, heṭṭhā pana ‘‘samaññāya paṭiññāyā’’ti paññāyanavasena, ‘‘bhikkhatī’’tiādinā nibbacanavasena dassito.

Sekkho bhikkhūti satta sekkhā kathitā, bhinnattā pāpakānaṃ…pe… bhikkhūti khīṇāsavova kathitoti idaṃ dvayaṃ ‘‘sekkhoti puthujjanakalyāṇakena saddhiṃ satta ariyā, bhinnattāti iminā pana cattāro phalaṭṭhā’’ti iminā dvayena na sameti, tadidaṃ nippariyāyadassanaṃ vuttanti veditabbaṃ. ‘‘Sesaṭṭhānesu puthujjanakalyāṇakādayo kathitā’’ti vuttaṃ, nanu paṭiññāya bhikkhusīlopi vuttoti? Vutto, na pana idhādhippeto sabbappakārajjhānanibbattakassa adhippetattā.

Bhagavato vacanaṃ upasampadākammakaraṇassa kāraṇattā ṭhānaṃ, tadanurūpaṃ ṭhānārahaṃ, anūnañattianussāvanaṃ uppaṭipāṭiyā ca avuttanti attho.

511. Nippariyāyato sīlaṃ samādānaviratiavītikkamanaviratibhāvatoti adhippāyo. Anabhijjhādīni sandhāya cetasikasīlassa pariyāyasīlatā vuttā. Nagaravaḍḍhakī vatthuvijjācariyoti vadanti. Catubbidho āhāro asitādīni, bhakkhitabbabhuñjitabbalehitabbacubitabbāni vā.

Pātimokkhasaṃvarena upeto pihitindriyo hoti tiṇṇaṃ sucaritānaṃ indriyasaṃvarāhārattā, pātimokkhasaṃvaro vā indriyasaṃvarassa upanissayo hoti. Iti pātimokkhasaṃvarena pihitindriyo ‘‘pātimokkhasaṃvarasaṃvuto’’ti vutto. Iminā adhippāyena ‘‘saṃvuto’’ti etassa pihitindriyoti atthamāha. Pātimokkhena ca saṃvarena cāti idaṃ pātimokkhato aññaṃ sīlaṃ kāyikaavītikkamādiggahaṇena gahitanti iminā adhippāyena vuttanti daṭṭhabbaṃ. Dutiyo panattho dvinnampi ekatthataṃ sandhāya vutto.

513. Sabbampi dussīlyanti iminā abhijjhādayo ca gahitāti sandhāyāha ‘‘manasāpi ācarati eva, tasmā taṃ dassetu’’nti. Tatthāti kāyikavītikkamādivasena vuttesu anācāresu. Garubhaṇḍavissajjanamāpajjatīti thullaccayaṃ āpajjatīti attho.

Aropimoti saṅghikabhūmiyaṃ uṭṭhito vutto. Phātikammanti garubhaṇḍantarabhūtaṃ kammaṃ. Daṇḍakammanti yathāvuttaṃ hatthakammamāha. Sināyanti etenāti sinānaṃ, cuṇṇādi.

Saccālīkena piyavādī ‘‘cāṭū’’ti vuccati, cāṭuṃ attānaṃ icchatīti cāṭukāmo, tassa bhāvo cāṭukamyatā. Muggasūpassa appavisanaṭṭhānaṃ nāma natthi sabbāhārehi aviruddhattāti adhippāyo. Paribhaṭati dhāreti, poseti vāti paribhaṭo, atha vā parivārabhūto bhaṭo sevako paribhaṭo.

Bhaṇḍāgārikakammaṃ gihīnaṃ kariyamānaṃ vuttaṃ. Piṇḍatthaṃ paṭipiṇḍadānaṃ, piṇḍaṃ datvā paṭipiṇḍaggahaṇaṃ vā piṇḍapaṭipiṇḍaṃ. Saṅghabhogacetiyabhogānaṃ ayoniso vicāraṇaṃ saṅghuppādacetiyuppādapaṭṭhapanaṃ, attano santake viya paṭipajjananti keci.

514. Gāvo caranti etthāti gocaro, gocaro viyāti gocaro, abhiṇhaṃ caritabbaṭṭhānaṃ. Gāvo vā cakkhādīni indriyāni, tehi caritabbaṭṭhānaṃ gocaro. Ayutto gocaro agocaroti tadañño yutto ‘‘gocaro’’ti vutto.

-saddo vidhunanatthopi hotīti katvā āha ‘‘viniddhutakibbisāni vā’’ti.

515. Avarā pacchimā mattā etesanti oramattakāni. Saṃyamakaraṇīyānīti kāyavācāsaṃyamamattena kattabbapaṭikammāni, vikkhipitabbāni vā. ‘‘Puna na evaṃ karomī’’ti cittena saṃvaramattena, indriyasaṃvareneva vā karaṇīyāni saṃvarakaraṇīyāni. Divivihārajanapadavāsī divivihāravāsī. Manassa adhiṭṭhānameva adhiṭṭhānāvikammaṃ. Desanā idha ‘‘vuṭṭhānāvikamma’’nti adhippetā. Tattha ‘‘cittuppādakaraṇīyāni manasikārapaṭibaddhānī’’ti vacanato pātimokkhasaṃvaravisuddhatthaṃ anatikkamanīyāni anāpattigamanīyāni vajjāni vuttānīti ācariyassa adhippāyo. Catubbidhassāti attānuvādaparānuvādadaṇḍaduggatibhayassa.

516. ‘‘Idha bhikkhū’’ti bhikkhu eva adhippetoti sandhāya ‘‘sesasikkhā pana atthuddhāravasena sikkhā-saddassa atthadassanatthaṃ vuttā’’ti āha. Bhikkhuggahaṇaṃ pana aggaparisāmukhena sabbajjhānanibbattakānaṃ catunnampi parisānaṃ dassanatthaṃ kataṃ. Guṇato vā bhikkhu adhippetoti sabbāpi sikkhā idhādhippetāti daṭṭhabbā. Sabbena sikkhāsamādānenāti ettha yena samādānena sabbāpi sikkhā samādinnā honti, taṃ ekampi sabbasamādānakiccakarattā sabbasamādānaṃ nāma hoti, anekesu pana vattabbameva natthi. Sabbena sikkhitabbākārenāti avītikkamadesanāvuṭṭhānavattacaraṇādiākārena. Vītikkamanavasena sesassapi nissesatākaraṇaṃ sandhāya ‘‘bhinnassapī’’tiādimāha.

519. Āvaraṇīyehi cittaparisodhanabhāvanā jāgariyānuyogoti katvā āha ‘‘bhāvana’’nti. Suppapariggāhakanti ‘‘suppapariggāhakaṃ nāma idaṃ ito pubbe ito parañca natthi, ayametassa paccayo’’tiādinā pariggāhakaṃ.

520-521. Yuttoti ārambhamāno. Sātaccaṃ nepakkañca pavattayamāno jāgariyānuyogaṃ anuyutto hotīti sambandhaṃ dasseti.

522. Lokiyāyapi…pe… āhāti idaṃ vipassanābhāvanāya satipaṭṭhānādayo ekasmiṃ ārammaṇe saha nappavattanti, pavattamānānipi indriyabalāni bojjhaṅgesveva antogadhāni honti. Pītisambojjhaṅgaggahaṇena hi tadupanissayabhūtaṃ saddhindriyaṃ saddhābalañca gahitameva hoti ‘‘saddhūpanisaṃ pāmojja’’nti (saṃ. ni. 2.23) vuttattā. Maggaṅgāni pañceva vipassanākkhaṇe pavattantīti imamatthaṃ sandhāya vuttanti daṭṭhabbaṃ.

523. Samantato, sammā, samaṃ vā sātthakādipajānanaṃ sampajānaṃ, tadeva sampajaññaṃ. Tenāti satisampayuttattā eva uddese avuttāpi sati niddese ‘‘sato’’ti iminā vuttāti adhippāyo.

Sātthakānaṃ abhikkamādīnaṃ sampajānanaṃ sātthakasampajaññaṃ. Evaṃ sappāyasampajaññaṃ. Abhikkamādīsu pana bhikkhācāragocare aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ.

Dve kathāti vacanakaraṇākaraṇakathā na kathitapubbā. Vacanaṃ karomi eva, tasmā subbacattā paṭivacanaṃ demīti attho.

Kammaṭṭhānasīsenevāti kammaṭṭhānaggeneva, kammaṭṭhānaṃ padhānaṃ katvā evāti attho. Tena ‘‘pattampi acetana’’ntiādinā vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti. ‘‘Tasmā’’ti etassa ‘‘dhammakathā kathetabbāyevāti vadantī’’ti etena sambandho. Bhayeti paracakkādibhaye.

Avasesaṭṭhāneti yāguaggahitaṭṭhāne. Ṭhānacaṅkamanamevāti adhiṭṭhātabbiriyāpathavasena vuttaṃ, na bhojanādikāle avassaṃ kattabbanisajjāyapi paṭikkhepavasena.

Thero dārucīriyo

‘‘Tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ. Diṭṭhe diṭṭhamattaṃ bhavissati, sute mute viññāte. Yato kho te, bāhiya, diṭṭhe diṭṭhamattaṃ bhavissati, sute mute viññāte viññātamattaṃ bhavissati, tato tvaṃ, bāhiya, na tena, yato tvaṃ, bāhiya, na tena. Tato tvaṃ, bāhiya, na tattha, yato tvaṃ, bāhiya, na tattha. Tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarena. Esevanto dukkhassā’’ti (udā. 10) –

Ettakena arahattaṃ sacchākāsi.

Khāṇuādipariharaṇatthaṃ, patiṭṭhitapādapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇanti vadanti. Yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso. Avīcinti nirantaraṃ.

Paṭhamajavanepi…pe… na hotīti idaṃ pañcaviññāṇavīthiyaṃ itthipurisoti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjanavoṭṭhabbanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobho, aniṭṭhe ca paṭigho uppajjati. Manodvāre pana itthipurisoti rajjanādi hoti, tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi. Evaṃ manodvārajavanassa mūlavasena mūlapariññā vuttā. Āgantukatāvakālikatā pana pañcadvārajavanasseva apubbatittaratāvasena. Maṇisappo sīhaḷadīpe vijjamānā ekā sappajātīti vadanti. Calananti kampanaṃ.

Atiharatīti yāva mukhā āharati. Vītiharatīti tato yāva kucchi, tāva harati, kucchigataṃ vā passato harati. Allattañca anupāletīti vāyuādīhi ativisosanaṃ yathā na hoti, tathā pāleti. Ābhujatīti pariyesanajjhoharaṇajiṇṇājiṇṇatādiṃ āvajjeti, vijānātīti attho. Taṃtaṃvijānananipphādakoyeva hi payogo ‘‘sammāpayogo’’ti vuttoti. Atha vā ‘‘sammāpaṭipattimāgamma abbhantare attā nāma koci bhujanako natthī’’tiādinā vijānanaṃ ābhujanaṃ.

Aṭṭhāneti manussāmanussapariggahite ayutte ṭhāne khettadevāyatanādike. Tumbato veḷunāḷiādiudakabhājanato. Tanti chaḍḍitaṃ udakaṃ.

Gateti gamaneti pubbe abhikkamapaṭikkamaggahaṇena gamanepi purato pacchato ca kāyassa atiharaṇaṃ vuttanti idha gamanameva gahitanti veditabbaṃ, vakkhamāno vā etesaṃ viseso.

Ettakenāti kammaṭṭhānaṃ avissajjetvā catunnaṃ iriyāpathānaṃ pavattanavacanamattena gocarasampajaññaṃ na pākaṭaṃ hotīti attho. Evaṃ pana sutte kammaṭṭhānaṃ avibhūtaṃ hotīti caṅkamanaṭṭhānanisajjāsu eva pavatte pariggaṇhantassa sutte pavattā apākaṭā hontīti attho.

Kāyādikiriyāmayattā āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāma, dutiyajjhānaṃ vacīsaṅkhāravirahā ‘‘tuṇhībhāvo’’ti vuccati.

526. Upāsanaṭṭhānanti issāsānaṃ viya upāsanassa sikkhāyogakaraṇassa kammaṭṭhānaupāsanassa ṭhānanti attho. Tameva hi atthaṃ dassetuṃ ‘‘yogapatha’’nti āhāti. Sīsaṃ dhovatīti icchādāsabyā bhujissataṃ ñāpayati, micchāpaṭipannehi vā pakkhittaṃ ayasarajaṃ dhovati.

529. Vinayapariyāyena adinnādānapārājike āgataṃ. Suttantapariyāyena āraññakasikkhāpade ‘‘pañcadhanusatikaṃ pacchima’’nti āgataṃ āraññikaṃ bhikkhuṃ sandhāya. Na hi so vinayapariyāyike araññe vasanato ‘‘āraññako pantasenāsano’’ti sutte vuttoti.

530. ‘‘Nitumba’’ntipi ‘‘nadīkuñja’’ntipi yaṃ vadanti, taṃ kandaranti apabbatapadesepi vidugganadīnivattanapadesaṃ kandaranti dasseti.

531. Bhājetvā dassitanti etena bhājetabbataṃ ante niddesassa kāraṇaṃ dasseti.

533. Rahassa kiriyā rahassaṃ, taṃ arahati tassa yogganti rāhasseyyakaṃ. Vicittā hi taddhitāti. Rahasi vā sādhu rahassaṃ, tassa yoggaṃ rāhasseyyakaṃ.

536. Paṇihitoti suṭṭhu ṭhapito.

537. Pariggahitaniyyānanti pariggahitaniyyānasabhāvaṃ, kāyādīsu suṭṭhu pavattiyā niyyānasabhāvayuttanti attho. Kāyādipariggahaṇaṃ ñāṇaṃ vā pariggaho, taṃ-sampayuttatāya pariggahitaṃ niyyānabhūtaṃ upaṭṭhānaṃ katvāti attho.

542-543. Vikārappattiyāti cittassa vikārāpattibhāvenāti attho. Sabbasaṅgāhikavasenāti sattasaṅkhāragatasabbakodhasaṅgāhikavasena. Sabbasaṅgahaṇañca samucchedappahānassapi adhippetattā katanti veditabbaṃ.

546. Idaṃ sandhāyāti ‘‘dve dhammā’’ti sandhāya. Ekavacanena ‘‘thinamiddha’’nti uddisitvāpi niddese ‘‘santā’’ti vacanabhedo, bahuvacanaṃ katanti attho. Nirodhasantatāyāti vacanaṃ aṅgasantatāya, sabhāvasantatāya vā santatānivāraṇatthaṃ.

550. Thinamiddhavikāravirahā tappaṭipakkhasaññā ālokasaññā nāma hoti. Teneva vuttaṃ ‘‘ayaṃ saññā ālokā hotī’’ti.

553. ‘‘Vantattā muttattā’’tiādīni, ‘‘ālokā hotī’’tiādīni ca ‘‘cattattātiādīnī’’ti vuttāni. Ādi-saddena vā dvinnampi niddesapadāni saṅgahetvā tattha yāni yesaṃ vevacanāni, tāneva sandhāya ‘‘aññamaññavevacanānī’’ti vuttanti daṭṭhabbaṃ. Paṭimuñcatoti etena sārambhaṃ abhibhavaṃ dasseti. Nirāvaraṇā hutvā ābhujati sampajānātīti nirāvaraṇābhogā, taṃsabhāvattā vivaṭā.

556. ‘‘Vikālo nu kho, na nu kho’’ti anicchayatāya katavatthujjhācāramūlako vippaṭisāro vatthujjhācāro kāraṇavohārena vuttoti daṭṭhabbo.

562. Kilissantīti kilesentīti atthaṃ vadanti, sadarathabhāvena sayameva vā kilissanti. Na hi te uppajjamānā kilesarahitā uppajjantīti.

564. Idheva ca vibhaṅge ‘‘upeto hotī’’tiādi tattha tattha vuttameva.

588. Niddesavasenāti ‘‘tattha katamā upekkhā? Yā upekkhā’’tiādiniddesavasena. ‘‘Imāya upekkhāya upeto hotī’’tiādi paṭiniddesavasenāti vadanti. ‘‘Tattha katamā…pe… imāya upekkhāya upeto hotī’’ti etena puggalo niddiṭṭho hoti, ‘‘samupeto’’tiādinā paṭiniddiṭṭho. Yāva vā ‘‘samannāgato’’ti padaṃ, tāva niddiṭṭho, ‘‘tena vuccati upekkhako’’ti iminā paṭiniddiṭṭhoti tesaṃ vasena niddesapaṭiniddesā yojetabbā. Pakārenāti upekkhāya ‘‘upekkhanā’’tiādidhammappakārena ‘‘upeto samupeto’’tiādipuggalappakārena ca upekkhakasaddassa atthaṃ ṭhapento paṭṭhapenti. ‘‘Upekkhā’’ti etassa atthassa ‘‘upekkhanā’’ti kāraṇaṃ. Upekkhanāvasena hi upekkhāti. Tathā ‘‘upeto samupeto’’ti etesaṃ ‘‘upāgato samupāgato’’ti kāraṇanti evaṃ dhammapuggalavasena tassa tassatthassa kāraṇaṃ dassentā vivaranti, ‘‘upekkhako’’ti imasseva vā atthassa ‘‘imāya upekkhāya upeto hotī’’tiādinā kāraṇaṃ dassentā. ‘‘Upekkhanā ajjhupekkhanā samupeto’’tiādinā byañjanānaṃ vibhāgaṃ dassentā vibhajanti. Upekkhaka-saddantogadhāya vā upekkhāya tasseva ca upekkhaka-saddassa visuṃ atthavacanaṃ ‘‘yā upekkhā upekkhanā’’tiādinā, ‘‘imāya upekkhāya upeto hotī’’tiādinā ca byañjanavibhāgo. Sabbathā aññātatā nikujjhitabhāvo, kenaci pakārena viññātepi niravasesaparicchindanābhāvo gambhīrabhāvo.

602. Uparibhūmippattiyāti idaṃ ‘‘rūpasaññānaṃ samatikkamā’’ti ettheva yojetabbaṃ. Viññāṇañcāyatanādīnipi vā ākāsānañcāyatanādīnaṃ uparibhūmiyoti sabbatthāpi na na yujjati.

610. Viññāṇañcāyatananiddese ‘‘anantaṃ viññāṇanti taṃyeva ākāsaṃ viññāṇena phuṭaṃ manasi karoti anantaṃ pharati, tena vuccati anantaṃ viññāṇa’’nti ettha viññāṇenāti etaṃ upayogatthe karaṇavacanaṃ, taṃyeva ākāsaṃ phuṭaṃ viññāṇaṃ manasi karotīti kira aṭṭhakathāyaṃ vuttaṃ. Ayaṃ vā etassa attho – taṃyeva ākāsaṃ phuṭaṃ viññāṇaṃ viññāṇañcāyatanaviññāṇena manasi karotīti. Ayaṃ panattho yutto – taṃyeva ākāsaṃ viññāṇena phuṭaṃ tena gahitākāraṃ manasi karoti, evaṃ taṃ viññāṇaṃ anantaṃ pharatīti. Yañhi ākāsaṃ paṭhamāruppasamaṅgī viññāṇena anantaṃ pharati, taṃ pharaṇākārasahitameva viññāṇaṃ manasikaronto dutiyāruppasamaṅgī anantaṃ pharatīti vuccatīti.

615. Taṃyeva viññāṇaṃ abhāvetīti yaṃ pubbe ‘‘anantaṃ viññāṇa’’nti manasi kataṃ, taṃyevāti attho. Tasseva hi ārammaṇabhūtaṃ paṭhamena viya rūpanimittaṃ tatiyenāruppena abhāvetīti.

Niddesavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

623. Abhidhammabhājanīye pañcakanayadassane ‘‘pañca jhānānī’’ti ca, ‘‘tattha katamaṃ paṭhamaṃ jhāna’’nti ca ādinā uddhaṭaṃ. Uddhaṭānaṃyeva catunnaṃ paṭhamatatiyacatutthapañcamajjhānānaṃ dassanato, dutiyasseva visesadassanato ca.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

640. Lokuttarāpanetthāti etesu tīsujhānesu ‘‘lokuttarā siyā appamāṇārammaṇā’’ti evaṃ koṭṭhāsikā pana maggakāle, phalakāle vā lokuttarabhūtā evāti adhippāyo. Paricchinnākāsakasiṇālokakasiṇānāpānabrahmavihāracatutthāni sabbatthapādakacatutthe saṅgahitānīti daṭṭhabbāni.

Buddhapaccekabuddhakhīṇāsavā maggaṃ bhāvayiṃsu, phalaṃ sacchikariṃsūti, bhāvessanti sacchikarissantīti ca heṭṭhimamaggaphalānaṃ vasena vuttanti veditabbaṃ. Kusalato terasasu hi catutthesu ayaṃ kathā pavattā, na ca kusalacatutthena arahattamaggaphalāni daṭṭhuṃ sakkoti.

‘‘Kiriyato terasanna’’nti ettha lokuttaracatutthaṃ kiriyaṃ natthīti ‘‘dvādasanna’’nti vattabbaṃ, kusalato vā terasasu sekkhaphalacatutthaṃ antogadhaṃ katvā ‘‘kiriyato terasanna’’nti asekkhacatutthena saha vadatīti veditabbaṃ. Sabbatthapādakañcettha khīṇāsavānaṃ yāni abhiññādīni santi, tesaṃ sabbesaṃ pādakattā sabbatthapādakanti daṭṭhabbaṃ. Na hi tesaṃ vaṭṭaṃ atthīti. Paricchannākāsakasiṇacatutthādīni viya vā navattabbatāya sabbatthapādakasamānattā sabbatthapādakatā daṭṭhabbā.

Manosaṅkhārā nāma saññāvedanā, cattāropi vā khandhā. Nimittaṃ ārabbhāti ettha ‘‘nimittaṃ nibbānañcā’’ti vattabbaṃ.

‘‘Ajjhatto dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.20.28) ettha ‘‘ajjhattā khandhā iddhividhañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti vuttattā na cetopariyañāṇaṃ viya yathākammūpagañāṇaṃ parasantānagatameva jānāti, sasantānagatampi pana apākaṭaṃ rūpaṃ dibbacakkhu viya apākaṭaṃ kammaṃ vibhāveti. Tenāha ‘‘attano kammajānanakāle’’ti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Jhānavibhaṅgavaṇṇanā niṭṭhitā.

13. Appamaññāvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

642. Sabbadhīti disādesodhinā anodhisopharaṇaṃ vuttaṃ, sabbattatāya sabbāvantanti sattodhinā. Tenāha ‘‘anodhiso dassanattha’’nti. Tathā-saddo iti-saddo vā na vuttoti ‘‘mettāsahagatena cetasā’’ti etassa anuvattakaṃ taṃ dvayaṃ tassa pharaṇantarādiṭṭhānaṃ aṭṭhānanti katvā na vuttaṃ, puna ‘‘mettāsahagatena cetasā’’ti vuttanti attho.

643. Hirottappānupālitā mettā na parihāyati āsannasapattassa rāgassa sinehassa ca vipattiyā anuppattitoti adhippāyo.

645. Adhimuñcitvāti suṭṭhu pasāretvāti attho. Taṃ dassento ‘‘adhikabhāvenā’’tiādimāha, balavatā vā adhimokkhena adhimuccitvā.

648. Heṭṭhā vuttoyevāti ‘‘sabbena sabbaṃ sabbathā sabba’’nti etesaṃ ‘‘sabbena sikkhāsamādānena sabbaṃ sikkhaṃ, sabbena sikkhitabbākārena sabbaṃ sikkha’’nti ca jhānavibhaṅge (vibha. aṭṭha. 516) attho vutto. Idha pana sabbena avadhinā attasamatāya sabbasattayuttatāya ca sabbaṃ lokaṃ, sabbāvadhidisādipharaṇākārehi sabbaṃ lokanti ca attho yujjati.

650. Paccatthikavighātavasenāti mettādīnaṃ āsannadūrapaccatthikānaṃ rāgabyāpādādīnaṃ vighātavasena. Yaṃ appamāṇaṃ, so averoti so averabhāvoti ayaṃ vā tassa atthoti.

653. Nirayādi gati, caṇḍālādi kulaṃ, annādīnaṃ alābhitā bhogo. Ādi-saddena dubbaṇṇatādi gahitaṃ.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

699. Imasmiṃ pana…pe… kathitāti iminā imasmiṃ vibhaṅge kathitānaṃ lokiyabhāvameva dassento khandhavibhaṅgādīhi visesetīti na aññattha lokuttarānaṃ appamaññānaṃ kathitatā anuññātā hoti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Appamaññāvibhaṅgavaṇṇanā niṭṭhitā.

14. Sikkhāpadavibhaṅgo

1. Abhidhammabhājanīyavaṇṇanā

703. Patiṭṭhānaṭṭhenāti sampayogavasena upanissayavasena ca okāsabhāvena. Piṭṭhapūvaodanakiṇṇanānāsambhāre pakkhipitvā madditvā katā surā nāma. Madhukādipupphapanasādiphalaucchumuddikādinānāsambhārānaṃ rasā ciraparivāsitā merayaṃ nāma, āsavoti attho.

704. Taṃsampayuttattāti viratisampayuttattā, viraticetanāsampayuttattā vā.

Kammapathā evāti asabbasādhāraṇesu jhānādikoṭṭhāsesu kammapathakoṭṭhāsikā evāti attho. Surāpānampi ‘‘surāpānaṃ, bhikkhave, āsevitaṃ…pe… nirayasaṃvattanika’’nti (a. ni. 8.40) visuṃ kammapathabhāvena āgatanti vadanti. Evaṃ sati ekādasa kammapathā siyuṃ, tasmāssa yathāvuttesveva kammapathesu upakārakattasabhāgattavasena anupaveso daṭṭhabbo.

Sattaitthipurisārammaṇatā tathāgahitasaṅkhārārammaṇatāya daṭṭhabbā. ‘‘Pañca sikkhāpadā parittārammaṇā’’ti hi vuttaṃ. ‘‘Sabbāpi hi etā vītikkamitabbavatthuṃ ārammaṇaṃ katvā veracetanāhi eva viramantī’’ti (vibha. aṭṭha. 704) ca vakkhatīti.

Gorūpasīlako pakatibhaddo. Kākaṇikamattassa atthāyātiādi lobhavasena musākathane vuttaṃ. Dosavasena musākathane ca niṭṭhappatto saṅghabhedo gahito. Dosavasena parassa byasanatthāya musākathane pana tassa tassa guṇavasena appasāvajjamahāsāvajjatā yojetabbā, mandādhimattabyasanicchāvasena ca. Nissaggiyathāvaravijjāmayiddhimayā sāhatthikāṇattikesveva pavisantīti dve eva gahitā.

Pañcapi kammapathā evāti cetanāsaṅkhātaṃ pariyāyasīlaṃ sandhāya vuttaṃ, viratisīlaṃ pana maggakoṭṭhāsikanti. Tesaṃ panāti sesasīlānaṃ.

712. ‘‘Koṭṭhāsabhāvenā’’ti vuttaṃ, ‘‘patiṭṭhānabhāvenā’’ti pana vattabbaṃ. Ettha pana sikkhāpadavāre pahīnapañcābhabbaṭṭhānassa arahato viramitabbaverassa sabbathā abhāvā kiriyesu viratiyo na santīti na uddhaṭā, sekkhānaṃ pana pahīnapañcaverattepi taṃsabhāgatāya verabhūtānaṃ akusalānaṃ veranidānānaṃ lobhādīnañca sabbhāvā viratīnaṃ uppatti na na bhavissati. Akusalasamuṭṭhitāni ca kāyakammādīni tesaṃ kāyaduccaritādīni verāneva, tehi ca tesaṃ viratiyo honteva, yato naphalabhūtassapi uparimaggattayassa aṭṭhaṅgikatā hoti. Sikkhāvāre ca abhāvetabbatāya phaladhammāpi na sikkhitabbā, nāpi sikkhitasikkhassa uppajjamānā kiriyadhammāti na keci abyākatā sikkhāti uddhaṭā.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

2. Pañhapucchakavaṇṇanā

714. Sampattavirativasenāti sampatte paccuppanne ārammaṇe yathāviramitabbato virativasenāti attho.

Pañhapucchakavaṇṇanā niṭṭhitā.

Sikkhāpadavibhaṅgavaṇṇanā niṭṭhitā.

15. Paṭisambhidāvibhaṅgo

1. Suttantabhājanīyaṃ

1. Saṅgahavāravaṇṇanā

718. Eseva nayoti saṅkhepena dassetvā tameva nayaṃ vitthārato dassetuṃ ‘‘dhammappabhedassa hī’’tiādimāha. Niruttipaṭibhānappabhedā tabbisayānaṃ atthādīnaṃ paccayuppannādibhedehi bhinditvā veditabbā.

‘‘Yaṃ kiñci paccayasamuppanna’’nti etena saccahetudhammapaccayākāravāresu āgatāni dukkhādīni gahitāni. Saccapaccayākāravāresu nibbānaṃ, pariyattivāre bhāsitattho, abhidhammabhājanīye vipāko kiriyañcāti evaṃ pāḷiyaṃ vuttānameva vasena pañca atthā veditabbā, tathā dhammā ca.

Vidahatīti nibbattakahetuādīnaṃ sādhāraṇaṃ nibbacanaṃ, tadatthaṃ pana vibhāvetumāha ‘‘pavatteti ceva pāpeti cā’’ti. Tesu purimo attho maggavajjesu daṭṭhabbo. Bhāsitampi hi avabodhanavasena atthaṃ pavattetīti. Maggo pana nibbānaṃ pāpetīti tasmiṃ pacchimo.

Dhammaniruttābhilāpeti ettha dhamma-saddo sabhāvavācakoti katvā āha ‘‘yā sabhāvaniruttī’’ti, aviparītaniruttīti attho. Tassā abhilāpeti tassā niruttiyā avacanabhūtāya paññattiyā abhilāpeti keci vaṇṇayanti. Evaṃ sati paññatti abhilapitabbā, na vacananti āpajjati, na ca vacanato aññaṃ abhilapitabbaṃ uccāretabbaṃ atthi, athāpi phassādivacanehi bodhetabbaṃ abhilapitabbaṃ siyā, evaṃ sati atthadhammavajjaṃ tehi bodhetabbaṃ na vijjatīti tesaṃ niruttibhāvo āpajjati. ‘‘Phassoti ca sabhāvanirutti, phassaṃ phassāti na sabhāvaniruttī’’ti dassitovāyamattho, na ca avacanaṃ evaṃpakāraṃ atthi, tasmā vacanabhūtāya eva tassā sabhāvaniruttiyā abhilāpe uccāraṇeti attho daṭṭhabbo.

Taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidāti vuttattā niruttisaddārammaṇāya sotaviññāṇavīthiyā parato manodvāre niruttipaṭisambhidā pavattatīti vadanti. ‘‘Niruttipaṭisambhidā paccuppannārammaṇā’’ti ca vacanaṃ saddaṃ gahetvā pacchā jānanaṃ sandhāya vuttanti. Evaṃ pana aññasmiṃ paccuppannārammaṇe aññaṃ paccuppannārammaṇanti vuttanti āpajjati. Yathā pana dibbasotañāṇaṃ manussāmanussādisaddappabhedanicchayassa paccayabhūtaṃ taṃ taṃ saddavibhāvakaṃ, evaṃ sabhāvāsabhāvaniruttinicchayassa paccayabhūtaṃ paccuppannasabhāvaniruttisaddārammaṇaṃ taṃvibhāvakañāṇaṃ niruttipaṭisambhidāti vuccamāne na pāḷivirodho hoti. Taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā paccavekkhantassāti ca paccuppannasaddārammaṇaṃ paccavekkhaṇaṃ pavattayantassāti na na sakkā vattuṃ. Tampi hi ñāṇaṃ sabhāvaniruttiṃ vibhāventaṃyeva taṃtaṃsaddapaccavekkhaṇānantaraṃ taṃtaṃpabhedanicchayahetuttā niruttiṃ bhindantaṃ paṭivijjhantameva uppajjatīti ca pabhedagatampi hotīti. Sabhāvaniruttīti māgadhabhāsā adhippetāti tato aññaṃ sakkaṭanāmādisaddaṃ sandhāya ‘‘aññaṃ panā’’ti āha. Byañjananti nipātapadamāha.

Kathitaṃ aṭṭhakathāyaṃ. Bodhimaṇḍa-saddo paṭhamābhisambuddhaṭṭhāne eva daṭṭhabbo, na yattha katthaci bodhirukkhassa patiṭṭhitaṭṭhāne. Suvaṇṇasalākanti seṭṭhasalākaṃ, dhammadesanatthaṃ salākaṃ gahetvāti attho, na paṭisambhidāyaṃ ṭhitena pavāritaṃ, tasmā paṭisambhidāto aññeneva pakārena jānitabbato na sakkaṭabhāsājānanaṃ paṭisambhidākiccanti adhippāyo.

Idaṃ kathitanti māgadhabhāsāya sabhāvaniruttitāñāpanatthaṃ idaṃ idāni vattabbaṃ kathitanti attho. Chaddantavāraṇa (jā. 1.16.97 ādayo) -tittirajātakādīsu (jā. 1.4.73 ādayo) tiracchānesu ca māgadhabhāsā ussannā, na oṭṭakādibhāsā sakkaṭaṃ vā.

Tatthāti māgadhasesabhāsāsu. Sesā parivattanti ekantena kālantare aññathā honti vinassanti ca. Māgadhā pana katthaci kadāci parivattantīpi na sabbattha sabbadā sabbathā ca parivattati, kappavināsepi tiṭṭhatiyevāti ‘‘ayamevekā na parivattatī’’ti āha. Papañcoti cirāyananti attho. Buddhavacanameva cetassa visayo, teneva ‘‘nelaṅgo setapacchādo’’ti gāthaṃ pucchito citto gahapati ‘‘‘kiṃ nu kho etaṃ, bhante, bhagavatā bhāsita’nti? ‘Evaṃ gahapatī’ti. ‘Tena hi, bhante, muhuttaṃ āgametha, yāvassa atthaṃ pekkhāmī’’’ti (saṃ. ni. 4.347) āhāti vadanti.

Sabbatthakañāṇanti atthādīsu ñāṇaṃ. Tañhi sabbesu tesu tīsu catūsupi vā pavattattā, kusalakiriyabhūtāya paṭibhānapaṭisambhidāya dhammatthabhāvato tīsu eva vā pavattattā ‘‘sabbatthakañāṇa’’nti vuttaṃ. Imāni ñāṇāni idamatthajotakānīti sātthakānaṃ paccavekkhitabbattā sabbo attho etassātipi sabbatthakaṃ, sabbasmiṃ khittanti vā. Sekkhe pavattā arahattappattiyā visadā hontīti vadanti. Pubbayogo viya pana arahattappatti arahatopi paṭisambhidāvisadatāya paccayo na na hotīti pañcannampi yathāyogaṃ sekkhāsekkhapaṭisambhidāvisadattakāraṇatā yojetabbā.

Pucchāya parato pavattā kathāti katvā aṭṭhakathā ‘‘paripucchā’’ti vuttā. Paṭipattiṃ pūretabbaṃ maññissantīti paṭipattigarutāya lābhaṃ hīḷentena satasahassagghanakampi kambalaṃ vāsiyā koṭṭetvā paribhaṇḍakaraṇaṃ mayā kataṃ āvajjitvā lābhagaruno pariyattidharā dhammakathikāva bhavituṃ na maññissantīti vuttaṃ hoti. Ettha ca therassa kaṅkhuppattiyā pubbe avisadataṃ dassetvā arahattappattassa pañhavissajjanena arahattappattiyā visadatā dassitā. Tissatthero anantaraṃ vutto tissatthero evāti vadanti.

Pabhedo nāma maggehi adhigatānaṃ paṭisambhidānaṃ pabhedagamanaṃ. Adhigamo tehi paṭilābho, tasmā so lokuttaro, pabhedo kāmāvacaro daṭṭhabbo. Na pana tathāti yathā adhigamassa balavapaccayo hoti, na tathā pabhedassāti attho. Idāni pariyattiyādīnaṃ adhigamassa balavapaccayattābhāvaṃ, pubbayogassa ca balavapaccayattaṃ dassento ‘‘pariyattisavanaparipucchā hī’’tiādimāha. Tattha paṭisambhidā nāma natthīti paṭisambhidādhigamo natthīti adhippāyo. Idāni yaṃ vuttaṃ hoti, taṃ dassento ‘‘ime panā’’tiādimāha. Pubbayogādhigamā hi dvepi visadakāraṇāti ‘‘pubbayogo pabhedassa balavapaccayo hotī’’ti vuttanti.

Saṅgahavāravaṇṇanā niṭṭhitā.

2. Saccavārādivaṇṇanā

719. Hetuvāre kālattayepi hetuphaladhammā ‘‘atthā’’ti vuttā, tesañca hetudhammā ‘‘dhammā’’ti, dhammavāre veneyyavasena atītānañca saṅgahitattā ‘‘uppannā samuppannā’’tiādi na vuttanti atītapaccuppannā ‘‘atthā’’ti vuttā, taṃnibbattakā ca ‘‘dhammā’’ti idametesaṃ dvinnampi vārānaṃ nānattaṃ.

Saccavārādivaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

725. Avuttattāti ‘‘tesaṃ vipāke ñāṇa’’nti sāmaññena vatvā visesena avuttattāti adhippāyo. Ettha ca kiriyānaṃ avipākattā dhammabhāvo na vuttoti. Yadi evaṃ vipākā na hontīti atthabhāvo ca na vattabboti? Na, paccayuppannattā. Evañce kusalākusalānampi atthabhāvo āpajjatīti. Nappaṭisiddho, vipākassa pana padhānahetutāya pākaṭattā dhammabhāvova tesaṃ vutto. Kiriyānaṃ paccayattā dhammabhāvo āpajjatīti ce? Nāyaṃ doso appaṭisiddhattā, kammaphalasambandhassa pana ahetuttā dhammabhāvo na vutto. Apica ‘‘ayaṃ imassa paccayo, idaṃ paccayuppanna’’nti evaṃ bhedaṃ akatvā kevalaṃ kusalākusale vipākakiriyadhamme ca sabhāvato paccavekkhantassa dhammapaṭisambhidā atthapaṭisambhidā ca hotītipi tesaṃ atthadhammatā na vuttāti veditabbā. Kusalākusalavāresu ca dhammapaṭisambhidā kusalākusalānaṃ paccayabhāvaṃ sattivisesaṃ sanipphādetabbataṃ passantī nipphādetabbāpekkhā hotīti taṃsambandheneva ‘‘tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti vuttaṃ. Sabhāvadassanamattameva pana atthapaṭisambhidāya kiccaṃ nipphannaphalamattadassanatoti tassā nipphādakānapekkhattā vipākavāre ‘‘tesaṃ vipaccanake ñāṇaṃ dhammapaṭisambhidā’’ti na vuttanti veditabbaṃ.

Sabhāvapaññattiyāti na sattādipaññattiyā, aviparītapaññattiyā vā. Khobhetvāti lomahaṃsajananasādhukāradānādīhi khobhetvā. Puna dhammassavane jānissathāti appassutattā dutiyavāraṃ kathento tadeva kathessatīti adhippāyo.

746. Bhūmidassanatthanti ettha kāmāvacarā lokuttarā ca bhūmi ‘‘bhūmī’’ti veditabbā, cittuppādā vāti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

747. Paccayasamuppannañca atthaṃ paccayadhammañcāti vacanehi hetādipaccayasamuppannānaṃ kusalākusalarūpānampi atthapariyāyaṃ, hetādipaccayabhūtānaṃ vipākakiriyarūpānampi dhammapariyāyañca dasseti. Paṭibhānapaṭisambhidāya kāmāvacaravipākārammaṇatā mahaggatārammaṇatā ca paṭisambhidāñāṇārammaṇatte na yujjati paṭisambhidāñāṇānaṃ kāmāvacaralokuttarakusalesu kāmāvacarakiriyālokuttaravipākesu ca uppattito. Sabbañāṇārammaṇatāya sati yujjeyya, ‘‘yena ñāṇena tāni ñāṇāni jānātī’’ti (vibha. 726) vacanato pana na sabbañāṇārammaṇatāti kathayanti. Suttantabhājanīye pana ‘‘ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā’’ti avisesena vuttattā sabbañāṇārammaṇatā siyā. Abhidhammabhājanīyepi cittuppādavasena kathanaṃ niravasesakathananti yathādassitavisayavacanavasena ‘‘yena ñāṇena tāni ñāṇāni jānātī’’ti yaṃ vuttaṃ, taṃ aññārammaṇataṃ na paṭisedhetīti. Yathā ca atthapaṭisambhidāvisayānaṃ na niravasesena kathanaṃ abhidhammabhājanīye, evaṃ paṭibhānapaṭisambhidāvisayassapīti. Evaṃ paṭibhānapaṭisambhidāya sabbañāṇavisayattā ‘‘tisso paṭisambhidā siyā parittārammaṇā siyā mahaggatārammaṇā siyā appamāṇārammaṇā’’ti (vibha. 749) vuttā.

Yadipi ‘‘siyā atthapaṭisambhidā na maggārammaṇā’’ti (vibha. 749) vacanato abhidhammabhājanīye vuttapaṭisambhidāsveva pañhapucchakanayo pavatto. Na hi maggo paccayuppanno na hoti, abhidhammabhājanīye ca paṭisambhidāñāṇavisayā eva paṭibhānapaṭisambhidā vuttāti na tassā mahaggatārammaṇatāti. Evamapi dvepi etā pāḷiyo virujjhanti, tāsu balavatarāya ṭhatvā itarāya adhippāyo maggitabbo. Kusalākusalānaṃ pana paccayuppannattapaṭivedhopi kusalākusalabhāvapaṭivedhavinimutto natthīti nippariyāyā tattha dhammapaṭisambhidā ekantadhammavisayattā, tathā vipākakiriyānaṃ paccayabhāvapaṭivedhopi vipākakiriyabhāvapaṭivedhavinimutto natthīti nippariyāyā tattha atthapaṭisambhidā ekantikaatthavisayattā. Kiñci pana ñāṇaṃ appaṭibhānabhūtaṃ natthi ñeyyappakāsanatoti sabbasmimpi ñāṇe nippariyāyā paṭibhānapaṭisambhidā bhavituṃ arahati. Nippariyāyapaṭisambhidāsu pañhapucchakassa pavattiyaṃ dvepi pāḷiyo na virujjhanti.

Saddārammaṇattā bahiddhārammaṇāti ettha parassa abhilāpasaddārammaṇattāti bhavitabbaṃ. Na hi saddārammaṇatā bahiddhārammaṇatāya kāraṇaṃ saddassa ajjhattassa ca sabbhāvāti. Anuvattamāno ca so eva saddoti visesanaṃ na katanti daṭṭhabbaṃ.

Pañhapucchakavaṇṇanā niṭṭhitā.

Paṭisambhidāvibhaṅgavaṇṇanā niṭṭhitā.

16. Ñāṇavibhaṅgo

1. Ekakamātikādivaṇṇanā

751. Okāsaṭṭhena sampayuttā dhammā ārammaṇañcāpi ñāṇassa vatthu. Yāthāvakavatthuvibhāvanāti nahetādiavitathekappakāravatthuvibhāvanā. Yathā ekaṃ nahetu, tathā ekaṃ aññampīti hi gahetabbaṃ avitathasāmaññayuttaṃ ñāṇārammaṇaṃ yāthāvakavatthu. Yāthāvakena vā avitathasāmaññena vatthuvibhāvanā yāthāvakavatthuvibhāvanā.

Dukānurūpehīti dukamātikānurūpehīti vadanti. Osānadukassa pana dukamātikaṃ anissāya vuttattā dukabhāvānurūpehīti vattabbaṃ. Evaṃ tikānurūpehīti etthāpi daṭṭhabbaṃ. Osānaduke pana atthoti phalaṃ, anekatthattā dhātusaddānaṃ taṃ janetīti atthajāpikā, kāraṇagatā paññā. Jāpito janito attho etissāti jāpitatthā, kāraṇapaññāsadisī phalappakāsanabhūtā phalasampayuttā paññā.

10. Dasakamātikāvaṇṇanā

760. ‘‘Catasso kho imā, sāriputta, yoniyo. Katamā…pe… yo kho maṃ, sāriputta, evaṃ jāna’’nti (ma. ni. 1.152) vacanena catuyoniparicchedakañāṇaṃ vuttaṃ, ‘‘nirayañcāhaṃ, sāriputta, pajānāmī’’tiādinā (ma. ni. 1.153) pañcagatiparicchedakaṃ. ‘‘Saṃyuttake āgatāni tesattati ñāṇāni, sattasattati ñāṇānī’’ti vuttaṃ, tattha pana nidānavagge sattasattati āgatāni catucattārīsañca, tesattati pana paṭisambhidāmagge sutamayādīni āgatāni dissanti, na saṃyuttaketi. Aññānipīti etena idha ekakādivasena vuttaṃ, aññattha ca ‘‘pubbante ñāṇa’’ntiādinā, brahmajālādīsu ca ‘‘tayidaṃ tathāgato pajānāti ‘imāni diṭṭhiṭṭhānāni evaṃ gahitānī’ti’’ādinā vuttaṃ anekañāṇappabhedaṃ saṅgaṇhāti. Yāthāvapaṭivedhato sayañca akampiyaṃ puggalañca taṃsamaṅgiṃ ñeyyesu adhibalaṃ karotīti āha ‘‘akampiyaṭṭhena upatthambhakaṭṭhena cā’’ti.

Seṭṭhaṭṭhānaṃ sabbaññutaṃ. Paṭijānanavasena sabbaññutaṃ abhimukhaṃ gacchanti, aṭṭha vā parisā upasaṅkamantīti āsabhā, buddhā. Idaṃ panāti buddhānaṃ ṭhānaṃ sabbaññutameva vadati. Tiṭṭhamānovāti avadantopi tiṭṭhamānova paṭijānāti nāmāti attho. Aṭṭhasu parisāsu ‘‘abhijānāmahaṃ, sāriputta, anekasataṃ khattiyaparisaṃ…pe… tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta, na samanupassāmī’’ti (ma. ni. 1.151) vacanena dassitaakampiyañāṇayutto dasabalohanti abhītanādaṃ nadati. Sīhanādasuttena khandhakavagge āgatena.

‘‘Devamanussānaṃ catucakkaṃ vattatī’’ti (a. ni. 4.31) suttasesena sappurisūpassayādīnaṃ phalasampatti pavatti, purimasappurisūpassayādiṃ upanissāya pacchimasappurisūpassayādīnaṃ sampatti pavatti vā vuttāti ādi-saddena tattha ca cakka-saddassa gahaṇaṃ veditabbaṃ. Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ paṭivedhoti ‘‘phalakkhaṇe uppannaṃ nāmā’’ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphattiparassa bujjhanamattena hotīti ‘‘aññāsikoṇḍaññassa sotāpattiphalakkhaṇe pavattaṃ nāmā’’ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ, pavattitacakkassa cakkavattino cakkaratanaṭṭhānaṃ viya.

Samādīyantīti samādānāni, tāni pana samādiyitvā katāni hontīti āha ‘‘samādiyitvā katāna’’nti. Kammameva vā kammasamādānanti etena samādāna-saddassa apubbatthābhāvaṃ dasseti muttagata-sadde gata-saddassa viya.

Agatigāmininti nibbānagāminiṃ. Vuttañhi ‘‘nibbānañcāhaṃ, sāriputta, pajānāmi nibbānagāminiñca paṭipada’’nti (ma. ni. 1.153).

Hānabhāgiyadhammanti hānabhāgiyasabhāvaṃ, kāmasahagatasaññādidhammaṃ vā. Taṃ kāraṇanti pubbeva katābhisaṅkhārādiṃ.

‘‘Idānī’’ti etassa ‘‘iminā anukkamena vuttānīti veditabbānī’’ti iminā saha yojanā kātabbā. Kilesāvaraṇaṃ tadabhāvañcāti kilesāvaraṇābhāvaṃ. Kilesakkhayādhigamassa hi kilesāvaraṇaṃ aṭṭhānaṃ, tadabhāvo ṭhānaṃ. Anadhigamassa kilesāvaraṇaṃ ṭhānaṃ, tadabhāvo aṭṭhānanti. Tattha tadabhāvaggahaṇena gahitaṃ ‘‘atthi dinna’’ntiādikāya sammādiṭṭhiyā ṭhitiṃ tabbiparītāya ṭhānābhāvañca adhigamassa ṭhānaṃ passantena iminā ñāṇena adhigamānadhigamānaṃ ṭhānāṭṭhānabhūte kilesāvaraṇatadabhāve passati bhagavāti imamatthaṃ sādhento āha ‘‘lokiyasammādiṭṭhiṭhitidassanato niyatamicchādiṭṭhiṭhānābhāvadassanato cā’’ti. Ettha ca adhigamaṭṭhānadassanameva adhippetaṃ upari bhabbapuggalavaseneva vipākāvaraṇābhāvadassanādikassa vakkhamānattā. Iminā pana ñāṇena sijjhanato pasaṅgena itarampi vuttanti veditabbaṃ. Dhātuvemattadassanatoti rāgādīnaṃ adhimattatādivasena taṃsahitānaṃ dhātūnaṃ vemattatādassanato, ‘‘ayaṃ imissā dhātuyā adhimattattā rāgacarito’’tiādinā cariyāhetūnaṃ vā, rāgādayo eva vā pakatibhāvato dhātūti rāgādivemattadassanatoti attho. Payogaṃ anādiyitvāti santatimahāmattaaṅgulimālādīnaṃ viya kāmarāgabyāpādādivasena payogaṃ anādiyitvā.

(1.) Ekakaniddesavaṇṇanā

761. Na hetumevāti ettha ca na hetū evāti attho, byañjanasiliṭṭhatāvasena pana rassattaṃ ma-kāro ca kato ‘‘adukkhamasukhā’’ti ettha viya. Imināpi nayenāti ettha purimanayena hetubhāvādipaṭikkhepo, pacchimanayena nahetudhammādikoṭṭhāsasaṅgahoti ayaṃ viseso veditabbo. Cutiggahaṇena cutiparicchinnāya ekāya jātiyā gahaṇaṃ daṭṭhabbaṃ, bhavaggahaṇena navadhā vuttabhavassa. Tadantogadhatāya tattha tattha pariyāpannatā vuttā. Uppannaṃ manoviññāṇaviññeyyamevāti ‘‘na rūpaṃ viya uppannā chaviññāṇaviññeyyā’’ti rūpato etesaṃ visesanaṃ karoti.

762. Kappato kappaṃ gantvāpi na uppajjatīti na kadāci tathā uppajjati. Na hi khīrādīnaṃ viya etesaṃ yathāvuttalakkhaṇavilakkhaṇatā atthīti dasseti.

763. Samodhānetvāti loke vijjamānaṃ sabbaṃ rūpaṃ samodhānetvā. Etena mahattepi avibhāvakattaṃ dassento sukhumattā na vibhāvessatīti vādapathaṃ chindati. Cakkhupasāde mama vatthumhīti attho. Visayoti issariyaṭṭhānanti adhippāyo.

764. Abbokiṇṇāti abyavahitā, anantaritāti attho. Vavatthitānampi paṭipāṭiniyamo tena paṭikkhittoti attho. Anantaratāti anantarapaccayatā etena paṭikkhittāti attho.

765. Samanantaratāti ca samanantarapaccayatā.

766. Ābhujanatoti ābhuggakaraṇato, nivattanato icceva attho. Ettha ca ‘‘pañca viññāṇā anābhogā’’ti ābhogasabhāvā na hontīti attho, ‘‘pañcannaṃ viññāṇānaṃ natthi āvaṭṭanā vā’’tiādīsupi āvaṭṭanabhāvo vātiādinā attho daṭṭhabbo.

Na kañci dhammaṃ paṭivijānātīti ettha na sabbe rūpādidhammā dhammaggahaṇena gahitāti yathādhippetadhammadassanatthaṃ ‘‘manopubbaṅgamā dhammāti evaṃ vutta’’nti āha.

Rūpādīsu abhinipatanaṃ tehi samāgamo tesantipi vattuṃ yujjatīti āha ‘‘rūpādīnaṃ abhinipātamatta’’nti. Kammatthe vā sāmivacanaṃ. Viññāṇehi abhinipatitabbāni hi rūpādīnīti. Idaṃ vuttaṃ hotītiādīsu hi ayaṃ adhippāyo – ārammaṇakaraṇena paṭivijānitabbāni rūpādīni ṭhapetvā kusalākusalacetanāya taṃsampayuttānañca yathāvuttānaṃ sahajapubbaṅgamadhammena paṭivijānitabbānaṃ paṭivijānanaṃ etesaṃ natthīti. Evañca katvā ‘‘dassanādimattato pana muttā aññā etesaṃ kusalādipaṭiviññatti nāma natthī’’ti kiccantaraṃ paṭisedheti.

Avipākabhāvena aññaṃ abyākatasāmaññaṃ anivārento kusalākusalaggahaṇañca karotīti cavanapariyosānañca kiccaṃ. Pi-saddena sahajavanakāni vīthicittāni sampiṇḍetvā pañcadvāre paṭisedhane ayaṃ adhippāyo siyā – ‘‘manasā ce paduṭṭhena…pe… pasannena bhāsati vā karoti vā’’ti (dha. pa. 1-2) evaṃ vuttā bhāsanakaraṇakarā, taṃsadisā ca sukhadukkhuppādakā balavanto chaṭṭhadvārikā eva dhammaggahaṇena gahitāti na tesaṃ pañcadvārikajavanena paṭivijānanaṃ atthi, dubbalānaṃ pana pubbaṅgamapaṭivijānanaṃ tattha na paṭisiddhaṃ ‘‘na kāyakammaṃ na vacīkammaṃ paṭṭhapetī’’ti viññattidvayajanakasseva paṭṭhapanapaṭikkhepena dubbalassa manokammassa anuññātattā. Tathā kāyasucaritādikusalakammaṃ karomīti, tabbiparītaṃ akusalaṃ kammaṃ karomīti ca kusalākusalasamādānaṃ pañcadvārikajavanena na hoti. Tathā paṭiccasamuppādavaṇṇanāyaṃ vuttā ‘‘pañcadvārikacuti ca na pañcadvārikacittehi hoti cuticittassa ataṃdvārikattā’’ti. Yā panāyaṃ pāḷi ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’ti, tassā rūpādīnaṃ āpāthamattaṃ muñcitvā aññaṃ kañci dhammasabhāvaṃ na paṭivijānātīti ayamattho dissati. Na hi rūpaṃ paṭiggaṇhantampi cakkhuviññāṇaṃ rūpanti ca gaṇhātīti. Sampaṭicchanassapi rūpanīlādiākārapaṭivijānanaṃ natthīti kiñci dhammassa paṭivijānanaṃ paṭikkhittaṃ, pañcahi pana viññāṇehi sātisayaṃ tassa vijānananti ‘‘aññatra abhinipātamattā’’ti na vuttaṃ. Yassa pāḷiyaṃ bahiddhāpaccuppannārammaṇatā vuttā, tato aññaṃ niruttipaṭisambhidaṃ icchantehi pañcadvārajavanena paṭisambhidāñāṇassa sahuppatti paṭisiddhā. Rūpārūpadhammeti rūpārūpāvacaradhammeti attho.

Pañcadvārikacittena na paṭibujjhatīti kasmā vuttaṃ, nanu rūpādīnaṃ āpāthagamane niddāpaṭibodho hotīti? Na, paṭhamaṃ manodvārikajavanassa uppattitoti dassento āha ‘‘niddāyantassa hī’’tiādi. Palobhetvā saccasupinena.

Abyākatoyeva āvajjanamattasseva uppajjanatoti vadanti. Evaṃ vadantehi manodvārepi āvajjanaṃ dvattikkhattuṃ uppajjitvā javanaṭṭhāne ṭhatvā bhavaṅgaṃ otaratīti adhippetanti daṭṭhabbaṃ.

Tassā eva vasenāti tassā vasena ekavidhena ñāṇavatthu hotīti ca, veditabbanti ca yojanā kātabbā.

Ekakaniddesavaṇṇanā niṭṭhitā.

(2.) Dukaniddesavaṇṇanā

767. Attha-saddo aññatra sabhāvaṃ gahetvā adhikaraṇesu pavattamāno adhikaraṇavasena liṅgaparivattiṃ gacchatīti adhippāyena jāpitā ca sā atthā cāti jāpitatthāti ayamattho vibhāvitoti daṭṭhabbo.

Dukaniddesavaṇṇanā niṭṭhitā.

(3.) Tikaniddesavaṇṇanā

768. Paññāpariṇāmitesūti paññāya paripācitesu. ‘‘Yogavihitesūti idañca visayavisesanamattameva, tasmā yāni paññāya vihitāni ahesuṃ honti bhavissanti ca, sabbāni tāni yogavihitānīti daṭṭhabbāni. Sikkhitvā kātabbaṃ sippaṃ, itaraṃ kammaṃ. Ayametesaṃ viseso. Vaḍḍhakīkammanti ca asikkhitvāpi kātabbaṃ thūlakammaṃ ‘‘kamma’’nti daṭṭhabbaṃ, paññā eva vā tattha tattha ‘‘kammaṃ sippa’’nti ca veditabbā. Nāgamaṇḍalaṃ nāma maṇḍalaṃ katvā sappe vijjāya pakkositvā baliṃ datvā visāpanayanaṃ. Parittaṃ rakkhā, yena ‘‘phū’’ti mukhavātaṃ datvā visaṃ apanayanti, so uṇṇanābhiādimanto phudhamanakamanto. ‘‘A ā’’tiādikā mātikā ‘‘ka kā’’tiādiko tappabhedo ca lekhā.

Kusalaṃ dhammaṃ sakaṃ, itaraṃ nosakaṃ. Catunnaṃ saccānaṃ paṭivijjhitabbānaṃ tappaṭivedhapaccayabhāvena anulomanaṃ daṭṭhabbaṃ. Pubbe ‘‘yogavihitesu vā kammāyatanesū’’tiādinā paññā vuttā, puna tassā vevacanavasena ‘‘anulomikaṃ khanti’’ntiādi vuttanti adhippāyena ‘‘anu…pe… paññāvevacanānī’’ti āha. Ettha ca evarūpinti yathāvuttakammāyatanādivisayaṃ kammassakatasaccānulomikasabhāvaṃ aniccādipavattiākārañcāti attho. Yathāvuttā ca bhūmisabhāvapavattiākāraniddesā khantiādīhi yojetabbā. Yassā paññāya dhammā nijjhānapajānanakiccasaṅkhātaṃ olokanaṃ khamanti aviparītasabhāvattā, sā paññā dhammānaṃ nijjhānakkhamanaṃ etissā atthīti dhammanijjhānakkhantīti attho.

769. Asaṃvaraṃ muñcatīti samādānasampattaviratisampayuttacetanā ‘‘sīlaṃ pūrentassa muñcacetanā’’ti vuttā. Pubbāparapaññāya ca dānasīlamayatāvacanato muñcaaparacetanāvasena ‘‘ārabbhā’’ti, pubbacetanāvasena ‘‘adhikiccā’’ti ca vattuṃ yuttanti ‘‘adhikiccā’’tipi pāṭho yujjati.

770. Pañcasīladasasīlāni viññāṇassa jātiyā ca paccayabhūtesu saṅkhārabhavesu antogadhānīti ‘‘uppādā vā’’tiādikāya dhammaṭṭhitipāḷiyā saṅgahitāni. Bhavanibbattakasīlassa paññāpanaṃ satipi savane na tathāgatadesanāyattanti bhikkhuādīnampi taṃ vuttaṃ.

Adhipaññāya paññāti adhipaññāya antogadhā paññā. Atha vā adhipaññānibbattesu, tadadhiṭṭhānesu vā dhammesu adhipaññā-saddo daṭṭhabbo, tattha paññā adhipaññāya paññā.

771. Apāyuppādanakusalatā apāyakosallaṃ siyāti maññamāno pucchati ‘‘apāyakosallaṃ kathaṃ paññā nāma jātā’’ti. Taṃ pana parassa adhippāyaṃ nivattento ‘‘paññavāyeva hī’’tiādimāha. Tatrupāyāti tatra tatra upāyabhūtā. Ṭhāne uppatti etassāti ṭhānuppattiyaṃ. Kiṃ taṃ? Kāraṇajānanaṃ, bhayādīnaṃ uppattikkhaṇe tasmiṃyeva ṭhāne lahuuppajjanakanti vuttaṃ hoti.

Tikaniddesavaṇṇanā niṭṭhitā.

(4.) Catukkaniddesavaṇṇanā

793. Na paritassatīti ‘‘api nāma me taṇḍulādīni siyu’’nti na pattheti, tadabhāvena vā na uttasati.

796. Aparappaccayeti parena napattiyāyitabbe. Dhamme ñāṇanti saccavisayaṃ ñāṇaṃ. Ariyasaccesu hi dhamma-saddo tesaṃ aviparītasabhāvattāti. Saṅkhatapavaro vā ariyamaggo tassa ca phalaṃ dhammo, tattha paññā taṃsahagatā dhamme ñāṇaṃ. Na aññañāṇuppādanaṃ nayanayanaṃ, ñāṇasseva pana pavattivisesoti adhippāyenāha ‘‘paccavekkhaṇañāṇassa kicca’’nti. Ettha ca iminā dhammenāti maggañāṇenāti vuttaṃ, duvidhampi pana maggaphalañāṇaṃ paccavekkhaṇāya ca mūlaṃ, kāraṇañca nayanayanassāti duvidhenapi tena dhammenāti na na yujjati, tathā catusaccadhammassa ñātattā, maggaphalasaṅkhātassa ca dhammassa saccapaṭivedhasampayogaṃ gatattā nayanaṃ hotīti tena iminā dhammena ñāṇavisayabhāvena, ñāṇasampayogena vā ñātenāti ca attho na na yujjati.

Yadipi sabbena sabbaṃ atītānāgatapaccuppannaṃ dukkhaṃ abhijānanti, tathāpi paccuppanne sasantatipariyāpanne savisese abhiniveso hotīti āha ‘‘na taññeva ima’’nti. Diṭṭhena adiṭṭhena nayato nayanañāṇaṃ, adiṭṭhassa diṭṭhatāya kāraṇabhūtattā kāraṇañāṇaṃ, anurūpatthavācako vā kāraṇa-saddoti dhamme ñāṇassa anurūpañāṇanti attho.

Sammutimhi ñāṇanti dhamme ñāṇādīnaṃ viya sātisayassa paṭivedhakiccassa abhāvā visayobhāsanamattajānanasāmaññena ñāṇanti sammatesu antogadhanti attho. Sammutivasena vā pavattaṃ sammutimhi ñāṇaṃ, avasesaṃ pana itarañāṇattayavisabhāgaṃ ñāṇaṃ tabbisabhāgasāmaññena sammutiñāṇamhi paviṭṭhattā sammutiñāṇaṃ nāma hotīti.

797. Kilesamūlake cāti nīvaraṇamūlake ca kāmabhavadhamme.

798. Sā hissāti ettha assāti yo ‘‘kāmesu vītarāgo hotī’’ti evaṃ vutto, assa paṭhamajjhānasamaṅgissāti attho. Svevāti etena kāmesu vītarāgabhāvanāvatthasseva paṭhamajjhānasamaṅgissa gahaṇe pavatte tassa tato paraṃ avatthaṃ dassetuṃ ‘‘kāmesu vītarāgo samāno’’ti vuttaṃ. Catutthamaggapaññā chaṭṭhābhiññābhāvappattiyā taṃ paṭivijjhati nāma, itarā tadupanissayattā. Yathānurūpaṃ vā āsavakkhayabhāvato, phale vā āsavakkhaye sati yathānurūpaṃ taṃnibbattanato catūsupi maggesu paññā chaṭṭhaṃ abhiññaṃ paṭivijjhatīti daṭṭhabbā.

799. Kāmasahagatāti vatthukāmārammaṇā. Codentīti kāmābhimukhaṃ tanninnaṃ karontīti attho. Tadanudhammatāti tadanudhammā icceva vuttaṃ hoti. -saddassa apubbatthābhāvatoti adhippāyenāha ‘‘tadanurūpasabhāvā’’ti. Nikantiṃ, nikantisahagatacittuppādaṃ vā ‘‘micchāsatī’’ti vadati. ‘‘Aho vata me avitakkaṃ uppajjeyyā’’ti avitakkārammaṇā avitakkasahagatā.

801. Adhigamabhāvena abhimukhaṃ jānantassa abhijānantassa, abhivisiṭṭhena vā ñāṇena jānantassa, anārammaṇabhūtañca taṃ ṭhānaṃ pākaṭaṃ karontassāti attho.

802. Vasitāpañcakarahitaṃ jhānaṃ appaguṇaṃ. Ettha catasso paṭipadā cattāri ārammaṇānīti paññāya paṭipadārammaṇuddesena paññā eva uddiṭṭhāti sā eva vibhattāti.

Catukkaniddesavaṇṇanā niṭṭhitā.

(5.) Pañcakaniddesavaṇṇanā

804. Pañcaṅgiko sammāsamādhīti samādhiaṅgabhāvena paññā uddiṭṭhāti. Pītipharaṇatādivacanena hi tameva vibhajati, ‘‘so imameva kāyaṃ vivekajena pītisukhena abhisandetī’’tiādinā (dī. ni. 1.226; ma. ni. 1.427) nayena pītiyā sukhassa ca pharaṇaṃ veditabbaṃ. Pītipharaṇatāsukhapharaṇatāhi ārammaṇe ṭhatvā catutthajjhānassa uppādanato ‘‘pādā viyā’’ti tā vuttā.

Dutiyapañcake ca ‘‘pañcañāṇiko’’ti samādhimukhena pañcañāṇāneva uddiṭṭhāni niddiṭṭhāni cāti daṭṭhabbāni. Lokiyasamādhissa paccanīkāni nīvaraṇapaṭhamajjhānanikantiādīni niggahetabbāni. Aññe kilesā vāretabbā, imassa pana arahattasamādhissa paṭippassaddhasabbakilesattā na niggahetabbaṃ vāretabbañca atthīti maggānantaraṃ samāpattikkhaṇe ca appayogeneva adhigatattā ca ṭhapitattā ca, aparihānivasena ṭhapitattā vā na sasaṅkhāraniggayhavāritagato. Sativepullappattattāti etena appavattamānāyapi satiyā satibahulatāya sato eva nāmāti dasseti. Yathāparicchinnakālavasenāti etena paricchindanasatiyā satoti.

Pañcakaniddesavaṇṇanā niṭṭhitā.

(6.) Chakkaniddesavaṇṇanā

805. Visuddhibhāvaṃ dassento ‘‘dūra…pe… rammaṇāyā’’ti āha. Sotadhātuvisuddhīti ca cittacetasikā dhammā vuttāti tattha ñāṇaṃ sotadhātuvisuddhiyā ñāṇaṃ. ‘‘Cetopariyañāṇa’’nti idameva atthavasena ‘‘paracitte ñāṇa’’nti uddhaṭanti daṭṭhabbaṃ. Cutūpapātañāṇassa dibbacakkhuñāṇekadesattā ‘‘vaṇṇadhātuārammaṇā’’ti vuttaṃ. Muddhappattena cutūpapātañāṇasaṅkhātena dibbacakkhuñāṇena sabbaṃ dibbacakkhuñāṇanti vuttanti daṭṭhabbaṃ.

Chakkaniddesavaṇṇanā niṭṭhitā.

(7.) Sattakaniddesavaṇṇanā

806. Tadeva ñāṇanti chabbidhampi paccavekkhaṇañāṇaṃ vipassanārammaṇabhāvena saha gahetvā vuttanti adhippāyo. Dhammaṭṭhitiñāṇenāti chapi ñāṇāni saṅkhipitvā vuttena ñāṇena. Khayadhammantiādinā hi pakārena pavattañāṇassa dassanaṃ, ñāṇavipassanādassanato vipassanāpaṭivipassanādassanamattamevāti na taṃ aṅganti adhippāyo. Pāḷiyaṃ pana sabbattha ñāṇavacanena aṅgānaṃ vuttattā nirodhadhammanti ñāṇanti iti-saddena pakāsetvā vuttaṃ vipassanāñāṇaṃ sattamaṃ ñāṇanti ayamattho dissati. Na hi yampi taṃ dhammaṭṭhitiñāṇaṃ, tampi ñāṇanti sambandho hoti taṃñāṇaggahaṇe etasmiṃ ñāṇabhāvadassanassa anadhippetattā, ‘‘khayadhammaṃ…pe… nirodhadhamma’’nti etesaṃ sambandhābhāvappasaṅgato cāti.

Sattakaniddesavaṇṇanā niṭṭhitā.

(8.) Aṭṭhakaniddesavaṇṇanā

808. Vihāritabbaṭṭhenāti paccanīkadhamme, dukkhaṃ vā vicchinditvā pavattetabbaṭṭhena.

Aṭṭhakaniddesavaṇṇanā niṭṭhitā.

(10.) Dasakaniddeso

Paṭhamabalaniddesavaṇṇanā

809. Avijjamānaṃ ṭhānaṃ aṭṭhānaṃ, natthi ṭhānanti vā aṭṭhānaṃ. Esa ‘‘anavakāso’’ti etthāpi nayo. Tadatthanigamanamattameva hi ‘‘netaṃ ṭhānaṃ vijjatī’’ti vacananti. Asukhe sukhanti diṭṭhivipallāsova idha sukhato upagamanassa ṭhānanti adhippetanti dassento ‘‘ekanta…pe… attadiṭṭhivasenā’’ti padhānadiṭṭhimāha. Bhedānurūpassa sāvanaṃ anussāvanaṃ, bhedānurūpena vā vacanena viññāpanaṃ.

Liṅge parivatte ca so eva ekakammanibbattito bhavaṅgappabandho jīvitindriyappabandho ca, nāññoti āha ‘‘api parivattaliṅga’’nti. Ayaṃ pañhoti ñāpanicchānibbattā kathā.

Saṅgāmacatukkaṃ sapattavasena yojetabbaṃ. Sabbattha ca purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ pana tadārammaṇañca jīvitindriyaṃ ānantariyānānantariyabhāve pamāṇanti daṭṭhabbaṃ. Puthujjanasseva taṃ dinnaṃ hoti. Kasmā? Yathā vadhakacittaṃ paccuppannārammaṇampi jīvitindriyappabandhavicchedanavasena ārammaṇaṃ katvā pavattati, na evaṃ cāgacetanā. Sā hi cajitabbaṃ ārammaṇaṃ katvā cajanamattameva hoti, aññasakakaraṇañca tassa cajanaṃ, tasmā yassa taṃ sakaṃ kataṃ, tasseva dinnaṃ hotīti.

Saṇṭha…pe… kappavināseyeva muccatīti idaṃ kappaṭṭhakathāya na sameti. Tattha hi aṭṭhakathāyaṃ (kathā. aṭṭha. 654-657) vuttaṃ ‘‘āpāyikoti idaṃ suttaṃ yaṃ so ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ tiṭṭheyya, taṃ āyukappaṃ sandhāya vutta’’nti. Kappavināseyevāti pana āyukappavināseyevāti atthe sati natthi virodho. Ettha ca saṇṭhahanteti idaṃ sve vinassissatīti viya abhūtaparikappavasena vuttaṃ. Ekadivasameva paccati tato paraṃ kappābhāvena āyukappassapi abhāvatoti avirodhato atthayojanā daṭṭhabbā.

Pakatattoti anukkhitto. Samānasaṃvāsakoti apārājiko.

Kiṃ pana tanti yo so ‘‘niyato’’ti vutto, taṃ kiṃ niyametīti attho. Tasseva pana yathāpucchitassa niyatassa micchattasammattaniyatadhammānaṃ viya sabhāvato vijjamānataṃ yathāpucchitañca niyāmakahetuṃ paṭisedhetvā yena ‘‘niyato’’ti ‘‘sattakkhattuparamādiko’’ti ca vuccati, taṃ yathādhippetakāraṇaṃ dassetuṃ ‘‘sammāsambuddhena hī’’tiādimāha. Jātassa kumārassa viya ariyāya jātiyā jātassa nāmamattametaṃ niyatasattakkhattuparamādikaṃ, niyatāniyatabhedaṃ nāmanti attho. Yadi pubbahetu niyāmako, sotāpanno ca niyatoti sotāpattimaggato uddhaṃ tiṇṇaṃ maggānaṃ upanissayabhāvato pubbahetukiccaṃ, tato pubbe pana pubbahetukiccaṃ natthīti sotāpattimaggassa upanissayābhāvo āpajjati. Yadi hi tassapi pubbahetu upanissayo siyā, so ca niyāmakoti sotāpattimagguppattito pubbe eva niyato siyā, tañca aniṭṭhaṃ, tasmāssa pubbahetunā ahetukatā āpannāti imamatthaṃ sandhāyāha ‘‘iccassa ahetu appaccayā nibbattiṃ pāpuṇātī’’ti.

Paṭiladdhamaggo sotāpattimaggo, teneva sattakkhattuparamādiniyame sati sattamabhavādito uddhaṃ pavattanakassa dukkhassa mūlabhūtā kilesā teneva khīṇāti upari tayo maggā akiccakā hontīti attho. Yadi upari tayo maggā sattakkhattuparamādikaṃ niyamenti, tato ca añño sotāpanno natthīti sotāpattimaggassa akiccakatā nippayojanatā āpajjatīti attho. Atha sakkāyadiṭṭhādippahānaṃ dassanakiccaṃ, tesaṃ pahānena sattakkhattuparamāditāya bhavitabbaṃ. Sā cuparimaggehi eva hotīti sattamabhavādito uddhaṃ pavattito tena vinā vuṭṭhāne sakkāyadiṭṭhādippahānena ca tena vinā bhavitabbanti āha ‘‘paṭhamamaggena ca anuppajjitvāva kilesā khepetabbā hontī’’ti. Na añño koci niyametīti nāmakaraṇanimittato vipassanāto añño koci niyāmako nāma natthīti attho. Vipassanāva niyametīti ca nāmakaraṇanimittataṃyeva sandhāya vuttaṃ. Tenevāha ‘‘iti sammāsambuddhena gahitanāmamattameva ta’’nti.

Na uppajjantīti pana atthīti ‘‘na me ācariyo atthi, sadiso me na vijjatī’’tiādiṃ (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405) imissā lokadhātuyā ṭhatvā vadantena bhagavatā ‘‘kiṃ panāvuso sāriputta, atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti evaṃ puṭṭhāhaṃ, bhante, noti vadeyya’’nti (dī. ni. 3.161) vatvā tassa kāraṇaṃ dassetuṃ ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti (ma. ni. 3.129) imaṃ suttaṃ dassentena dhammasenāpatinā ca buddhakkhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.

‘‘Yo pana bhikkhū’’tiādinā vuttāni sikkhāpadāni mātikā, tāya antarahitāya nidānuddesasaṅkhāte pātimokkhe pabbajjūpasampadākammesu ca sāsanaṃ tiṭṭhatīti attho. Pātimokkhe vā antogadhā pabbajjā upasampadā ca tadubhayābhāve pātimokkhābhāvato, tasmā pātimokkhe, tāsu ca sāsanaṃ tiṭṭhatīti vuttaṃ. Osakkitaṃ nāmāti pacchimapaṭivedhasīlabhedadvayaṃ ekato katvā tato paraṃ vinaṭṭhaṃ nāma hotīti attho.

ti rasmiyo. Kāruññanti paridevanakāruññaṃ.

Anacchariyattāti dvīsu uppajjamānesu acchariyattābhāvadosatoti attho. Vivādabhāvatoti vivādābhāvatthaṃ dve na uppajjantīti attho.

Ekaṃ buddhaṃ dhāretīti ekabuddhadhāraṇī. Etena evaṃsabhāvā ete buddhaguṇā, yena dutiyabuddhaguṇe dhāretuṃ asamatthā ayaṃ lokadhātūti dasseti. Paccayavisesanipphannānañhi dhammānaṃ sabhāvaviseso na sakkā dhāretunti. Samaṃ uddhaṃ pajjatīti samupādikā, udakassopari samaṃ gāminīti attho. Dvinnampīti dvepi, dvinnampi vā sarīrabhāraṃ. Chādentanti rocayamānaṃ. Sakiṃ bhuttovāti ekampi ālopaṃ ajjhoharitvāva mareyyāti attho.

Atidhammabhārenāti dhammena nāma pathavī tiṭṭheyya, sā kiṃ teneva calatīti adhippāyo. Puna thero ‘‘ratanaṃ nāma loke kuṭumbaṃ sandhārentaṃ abhimatañca lokena attano garusabhāvatāya sakaṭabhaṅgassa kāraṇaṃ atibhārabhūtaṃ diṭṭhaṃ. Evaṃ dhammo ca hitasukhavisesehi taṃsamaṅginaṃ dhārento abhimato ca viññūhi gambhīrāppameyyabhāvena garusabhāvattā atibhārabhūto pathavīcalanassa kāraṇaṃ hotī’’ti dassento ‘‘idha, mahārāja, dve sakaṭā’’tiādimāha. Ekassāti ekasmā, ekassa vā sakaṭassa ratanaṃ, tasmā sakaṭato gahetvāti attho. Osāritanti pavesitaṃ āhaṭaṃ vuttanti attho.

Sabhāvapakatikāti akittimapakatikāti attho. Kāraṇamahantattāti mahantehi pāramitākāraṇehi buddhaguṇānaṃ nibbattitoti vuttaṃ hoti. Pathavīādayo mahantā attano attano visaye ekekāva, evaṃ sammāsambuddhopi mahanto attano visaye eko eva. Ko ca tassa visayo? Yāvatakaṃ ñeyyaṃ, evaṃ ākāso viya anantavisayo bhagavā eko eva hotīti vadanto lokadhātvantaresupi dutiyassa abhāvaṃ dasseti.

Pubbabhāge āyūhanavasena āyūhanasamaṅgitā sanniṭṭhānacetanāvasena cetanāsamaṅgitā ca veditabbā, santatikhaṇavasena vā. Vipākārahanti dutiyabhavādīsu vipaccanapakatitaṃ sandhāya vadati. Calatīti parivattati. Sunakhehi vajanasīlo sunakhavājiko.

Paṭhamabalaniddesavaṇṇanā niṭṭhitā.

Dutiyabalaniddesavaṇṇanā

810. Gatito aññā gatisampatti nāma natthīti dassento ‘‘sampannā gatī’’ti āha. Mahāsudassanādisurājakālo paṭhamakappikādisumanussakālo ca kālasampatti.

Ekantaṃ kusalasseva okāsoti idaṃ yadipi koci kāyasucaritādipayogasampattiyaṃ ṭhitaṃ bādheyya, taṃ pana bādhanaṃ bādhakasseva issādinimittena viparītaggāhena jātaṃ. Sā payogasampatti sabhāvato sukhavipākasseva paccayo, na dukkhavipākassāti imamatthaṃ sandhāya vuttaṃ. Makkaṭo bhattapuṭaṃ bandhaṭṭhāne muñcitvā bhuñjituṃ na jānāti, yattha vā tattha vā bhinditvā vināseti, evaṃ anupāyaññūpi bhoge. Susāne chaḍḍetvātiādinā ghātetvā chaḍḍitassa vuṭṭhānābhāvo viya apāyato vuṭṭhānābhāvoti dasseti.

‘‘Paccarī’’tipi uḷumpassa nāmaṃ, tena ettha katā ‘‘mahāpaccarī’’ti vuccati. Udake maraṇaṃ thale maraṇañca ekamevāti kasmā vuttaṃ, nanu sakkena ‘‘samuddārakkhaṃ karissāmī’’ti vuttanti? Saccaṃ vuttaṃ, jīvitassa lahuparivattitaṃ pakāsentehi therehi evaṃ vuttaṃ, lahuparivattitāya jīvitahetu na gamissāmāti adhippāyo. Atha vā udaketi nāgadīpaṃ sandhāya vuttaṃ, thaleti jambudīpaṃ.

Thero na detīti kathamahaṃ etena ñāto, kenaci kiñci ācikkhitaṃ siyāti saññāya na adāsi. Teneva ‘‘mayampi na jānāmā’’ti vuttaṃ. Aparassāti aparassa bhikkhuno pattaṃ ādāya…pe… therassa hatthe ṭhapesīti yojanā. Anāyataneti nikkāraṇe, ayutte vā nassanaṭṭhāne. Tuvaṃ attānaṃ rakkheyyāsi, mayaṃ pana mahallakattā kiṃ rakkhitvā karissāma, mahallakattā eva ca rakkhituṃ na sakkhissāmāti adhippāyo. Anāgāmittā vā thero attanā vattabbaṃ jānitvā ovadati.

Sammāpayogassa gatamaggoti sammāpayogena nipphāditattā tassa sañjānanakāraṇanti attho.

Bhūtamatthaṃ katvā abhūtopamaṃ kathayissatīti adhippāyo. Manussāti bhaṇḍāgārikādiniyuttā manussā mahantattā sampaṭicchituṃ nāsakkhiṃsu.

Dutiyabalaniddesavaṇṇanā niṭṭhitā.

Tatiyabalaniddesavaṇṇanā

811. Añcitāti gatā. Peccāti puna, maritvāti vā attho. Ussannattāti vitakkabahulatāya ussannattāti vadanti, sūratādīhi vā ussannattā. Dibbantīti kīḷanti.

Sañjīvakāḷasuttasaṅghātaroruvamahāroruvatāpanamahātāpanaavīciyo aṭṭha mahānirayā. Ekekassa cattāri dvārāni, ekekasmiṃ dvāre cattāro cattāro gūthanirayādayoti evaṃ soḷasa ussadaniraye vaṇṇayanti.

Sakkasuyāmādayo viya jeṭṭhakadevarājā. Pajāpativaruṇaīsānādayo viya dutiyādiṭṭhānantarakārako paricārako hutvā.

Tatiyabalaniddesavaṇṇanā niṭṭhitā.

Catutthabalaniddesavaṇṇanā

812. Kappoti dvedhābhūtaggo. Ettha ca bījādidhātunānattavasena khandhādidhātunānattaṃ veditabbaṃ.

Catutthabalaniddesavaṇṇanā niṭṭhitā.

Pañcamabalaniddesavaṇṇanā

813. Ajjhāsayadhātūti ajjhāsayasabhāvo. Yathā gūthādīnaṃ dhātusabhāvo eso, yaṃ gūthādīheva saṃsandati, evaṃ puggalānaṃ ajjhāsayassevesa sabhāvo, yaṃ dussīlādayo dussīlādikeheva saṃsandantīti vuttaṃ hoti. Bhikkhūpi āhaṃsūti aññamaññaṃ āhaṃsu. Āvuso ime manussā ‘‘yathāsabhāgena paribhuñjathā’’ti vadantā amhe sabhāgāsabhāge viditvā hīnajjhāsayapaṇītajjhāsayataṃ paricchinditvā dhātusaṃyuttakamme upanenti tassa payogaṃ daṭṭhukāmāti attho, evaṃ sabhāgavaseneva ajjhāsayadhātuparicchindanato ajjhāsayadhātusabhāgavasena niyametīti adhippāyo.

Pañcamabalaniddesavaṇṇanā niṭṭhitā.

Chaṭṭhabalaniddesavaṇṇanā

Caritanti idha duccaritaṃ sucaritanti vuttaṃ. Apparajaṃ akkhaṃ etesanti apparajakkhāti attho vibhāvito, apparajaṃ akkhimhi etesanti apparajakkhātipi saddattho sambhavati. Ettha ca āsayajānanādinā yehi indriyehi paroparehi sattā kalyāṇapāpāsayādikā honti, tesaṃ jānanaṃ vibhāvetīti veditabbaṃ. Evañca katvā indriyaparopariyattaāsayānusayañāṇānaṃ visuṃ asādhāraṇatā, indriyaparopariyattanānādhimuttikatāñāṇānaṃ visuṃ balatā ca siddhā hoti.

815. Yadariyāti ye ariyā. Āvasiṃsūti nissāya vasiṃsu. Ke pana te? ‘‘Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño’’ti (dī. ni. 3.348; a. ni. 10.19) evaṃ vuttā. Etesu pañcaṅgavippahīnapaccekasaccapanodanaesanāsamavayasajjanāni ‘‘saṅkhāyekaṃ paṭisevati adhivāseti parivajjeti vinodetī’’ti (ma. ni. 2.168) vuttesu apassenesu vinodanañca maggakiccāneva, itare ca maggeneva samijjhanti. Tenāha ‘‘etañhi suttaṃ…pe… dīpetī’’ti.

816. Ārammaṇasantānānusayanesu iṭṭhārammaṇe ārammaṇānusayanena anuseti. Āciṇṇasamāciṇṇāti etena samantato veṭhetvā viya ṭhitabhāvena anusayitataṃ dasseti. Bhavassapi vatthukāmattā, rāgavasena vā samānattā ‘‘bhavarāgānusayo…pe… saṅgahito’’ti āha.

818. ‘‘Paṇītādhimuttikā tikkhindriyā, itare mudindriyā’’ti evaṃ indriyavisesadassanatthameva adhimuttiggahaṇanti āha ‘‘tikkhindriyamudindriyabhāvadassanattha’’nti.

819. Pahānakkamavasenāti ettha pahātabbapajahanakkamo pahānakkamoti daṭṭhabbo, yassa pahānena bhavitabbaṃ, taṃ teneva pahānena paṭhamaṃ vuccati, tato appahātabbanti ayaṃ vā pahānakkamo.

820. Maggassa upanissayabhūtāni indriyāni upanissayaindriyāni.

826. Nibbutichandarahitattā acchandikaṭṭhānaṃ paviṭṭhā. Yasmiṃ bhavaṅge pavattamāne taṃsantatiyaṃ lokuttaraṃ nibbattati, taṃ tassa pādakaṃ.

Chaṭṭhabalaniddesavaṇṇanā niṭṭhitā.

Sattamabalaniddesavaṇṇanā

828. Niddāyitvāti kammaṭṭhānaṃ manasi karonto niddaṃ okkamitvā paṭibuddho samāpattiṃ samāpannomhīti attho. Nīvaraṇādīhi visuddhacittasantati eva cittamañjūsā, samādhi vā, kammaṭṭhānaṃ vā. Cittaṃ ṭhapetunti samāpatticittaṃ ṭhapetuṃ. Saññāvedayitānaṃ apagamo eva apagamavimokkho.

Saññāmanasikārānaṃ kāmādidutiyajjhānādipakkhandanāni ‘‘hānabhāgiyavisesabhāgiyadhammā’’ti dassitāni, tehi pana jhānānaṃ taṃsabhāvatā dhamma-saddena vuttā. Paguṇabhāvavodānaṃ paguṇavodānaṃ. Tadeva paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādiadhigamassa paccayattā ‘‘vuṭṭhānaṃ nāmā’’ti vuttaṃ. ‘‘Vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti imāya vuṭṭhānapāḷiyā asaṅgahitattā nirodhasamāpattiyā vuṭṭhānaṃ ‘‘pāḷimuttakavuṭṭhānaṃ nāmā’’ti vuttaṃ. Ye pana ‘‘nirodhato phalasamāpattiyā vuṭṭhāna’’nti pāḷi natthīti vadeyyuṃ, te ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) imāya pāḷiyā paṭisedhetabbā.

Sattamabalaniddesavaṇṇanā niṭṭhitā.

Dasamabalaniddesavaṇṇanā

831. Rāgādīhi cetaso vimuttibhūto samādhi cetovimutti. Paññāva vimutti paññāvimutti. Kammantaravipākantaramevāti kammantarassa vipākantaramevāti attho. Cetanācetanāsampayuttakadhamme nirayādinibbānagāminipaṭipadābhūte kammanti gahetvā āha ‘‘kammaparicchedamevā’’ti. Appetuṃ na sakkoti aṭṭhamanavamabalāni viya, taṃsadisaṃ iddhividhañāṇaṃ viya vikubbituṃ. Etena dasabalasadisatañca vāreti, jhānādiñāṇaṃ viya vā appetuṃ vikubbituñca. Yadipi hi jhānādipaccavekkhaṇañāṇaṃ sattamabalanti tassa savitakkasavicāratā vuttā, tathāpi jhānādīhi vinā paccavekkhaṇā natthīti jhānādisahagataṃ ñāṇaṃ tadantogadhaṃ katvā evaṃ vuttanti veditabbaṃ. Atha vā sabbaññutaññāṇaṃ jhānādikiccaṃ viya na sabbaṃ balakiccaṃ kātuṃ sakkotīti dassetuṃ ‘‘tañhi jhānaṃ hutvā appetuṃ iddhi hutvā vikubbituñca na sakkotī’’ti vuttaṃ, na pana kassaci balassa jhānaiddhibhāvatoti daṭṭhabbaṃ.

Dasamabalaniddesavaṇṇanā niṭṭhitā.

Ñāṇavibhaṅgavaṇṇanā niṭṭhitā.

17. Khuddakavatthuvibhaṅgo

1. Ekakamātikādivaṇṇanā

832. ‘‘Tettiṃsati tikā’’ti vuttaṃ, te pana pañcatiṃsa. Tathā ‘‘purisamalādayo aṭṭha navakā’’ti vuttaṃ, te pana āghātavatthuādayo nava. Ye ‘‘dve aṭṭhārasakā’’tiādimhi vuttā, te eva ‘‘iti atītāni chattiṃsā’’tiādinā tayo chattiṃsakā katāti āha ‘‘cha aṭṭhārasakā’’ti, dvāsaṭṭhi pana diṭṭhigatāni aññattha vuttabhāveneva idha nikkhittānīti na gahitānīti daṭṭhabbāni.

Ekakamātikādivaṇṇanā niṭṭhitā.

(1.) Ekakaniddesavaṇṇanā

843-844. Atthi paṭiccaṃ nāmāti yathā ‘‘cakkhuñca paṭiccā’’tiādīsu nissayādipaccayabhāvena paṭiccāti vuttaṃ, na tathā idha khattiyādijātīnaṃ paramatthato avijjamānānaṃ nissayādipaccayattassa abhāvā. Yesu pana khandhesu santesu khattiyādisammuti hoti, tesaṃ abbocchinnatāva khattiyādijātiyā atthitā, sā idha paṭicca-saddena vibhāvitāti attho. Ekissā seṇiyāti asambhinnāyāti attho.

Pañhavissajjanādikiriyāsu purato karaṇaṃ purekkhāro. Nikkheparāsīti nidhānarāsi. Patthaṭākittinoti vitthiṇṇākittino. Rattaññumadoti purāṇaññutāmadoti vadanti. Cirarattijātena, cirarattipabbajitena vā jānitabbassa, rattīnameva vā jānanamado. Upaṭṭhāpakamānoti āṇākaraṇamāno. Āṇākaraṇañhi vicāraṇaṃ idha ‘‘yaso’’ti vuttanti. Parimaṇḍalattabhāvanissito māno pariṇāhamado. Sarīrasampattipāripūriyā mado pāripūrimado.

845. Vatthunā vināpi vattabbatāya avatthukaṃ, na vatthuno abhāvā.

846. Cittassa vossajjananti cittassa satito muccanaṃ, kāyaduccaritādīsu pakkhandanaṃ vā vossaggo. Patiṭṭhābhāvoti kusalakaraṇe aṭṭhānaṃ, anuṭṭhānanti attho. Pamādasaṅkhātassa atthassa kāyaduccarite cittassa vossaggo pāṇātipāte micchādiṭṭhiyaṃ kodhe upanāheti evamādiko pariyāyo apariyanto, tadatthatappariyāyappakāsako vossagganissaggādiko byañjanapariyāyo cāti sabbaṃ taṃ saṅkhipitvā evarūpoti idaṃ ākāranidassanaṃ sabbapariyāyassa vattuṃ asakkuṇeyyattā katanti dassento āha ‘‘pariyantābhāvato’’ti. Vissaṭṭhākāroti satiyā paccanīkabhūte cattāro khandhe dasseti.

847. Cittassa thaddhatā tathāpavattacittamevāti vadanti, mānaviseso vā daṭṭhabbo. Upasaṅkamane vanditabbaṃ hotīti pariyanteneva carati.

848. ‘‘Āpattiṃ āpannosī’’ti vutte ‘‘āvuso, tvaṃ āpannosī’’tiādinā tena vuttaṃ tasseva upari khipanavasena ‘‘paṭippharitvā’’ti vadanti. ‘‘Tasmiṃ nāma dalidde, akusale vā idaṃ karonte ahaṃ kasmā na karomī’’ti evaṃ idha paṭippharaṇaṃ yuttaṃ. Karaṇassa uttarakiriyā karaṇuttariyaṃ. Akusalapakkho esāti sārambhoti adhippāyo.

849. Aticca icchatīti aticciccho, tassa bhāvo aticcicchatāti vattabbe cci-kāralopaṃ katvā ‘‘aticchatā’’ti vuttaṃ. Atricchatāti ca sā eva vuccatīti. Tatrāpi neruttikavidhānena padasiddhi veditabbā. Yathāladdhaṃ vā atikkamitvā atra atra icchanaṃ atricchatā, sā eva ra-kārassa ta-kāraṃ katvā ‘‘aticchatā’’ti vuttā.

Atricchanti aticchaṃ, atra vā icchanto. Kena? Atilobhena atilobhamicchāsaṅkhātena atilobhamadena ca. Attano hitaṃ attāti vuttaṃ. Hāyati jīrati, ādiṇṇo vā attā, patto vā attā, naṃ jīrati candakinnariṃ patthayitvā asitābhūdeviyā vihīno viya.

Icchāhatassāti icchāya upaddutassa, mudditassa vā.

Atihīḷayānoti avamaññamāno. Malakanti evaṃnāmakaṃ janapadaṃ, abbhokāsaṃ vā. Kodaṇḍakenāti kudaṇḍakena rassadaṇḍakena. Gaddulenāti ca vadanti. Ruhiramakkhitaṅgoti ruhirasinnagatto.

850. Jānantasseva bhiyyo bhiyyo codento viya sambhāvetukāmo hoti. Paccayeti upādānādipaccaye.

851. Ye patirūpena vañcenti, te gaṇṭhikā, durācārena vā gaṇṭhibhūtā. Gaṇṭhikaputtā nāma gaṇṭhikā eva honti, tena saddhivihārikā gaṇṭhikabhāvena ‘‘thero…pe… dīghacaṅkame viharatī’’ti vadanti.

Vaṭṭati bhanteti ayampi eko pakāro, lābhinā eva pana sakkā ñātunti attano samāpattilābhitaṃ sūcetīti attho. Pañcattayaṃ nāma uparipaṇṇāsake dutiyasuttaṃ (ma. ni. 3.21 ādayo). Tassa gambhīrattā vadati ‘‘pañcattayaṃ olokentassā’’ti.

852. Siṅganti siṅgāraṃ. Tañhi kusalassa vijjhanato samāsevitatāya sīse parikkhataṃ sunikhataṃ visāṇaṃ viya, thirattā ca siṅgaṃ viyāti siṅgaṃ, taṃ panatthato rāgo.

853. Temanakaraṇatthe tintiṇa-saddo daṭṭhabbo. Khīyananti ca yena lobhena paraṃ mamanti vadantaṃ khīyati, so vutto. Khīyanaṃ bhaṇḍananti ca vadanti. Tintiṇanti vā loluppamicceva vuttaṃ hoti. Saññā-saddo hi eso loluppavācakoti.

854. Ūruppamāṇāpīti etena mahantaghanabhāvena apūtitaṃ dasseti. Athavātiādinā cīvaramaṇḍanādīnaṃ visesanāni ‘‘imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā’’tiādīnīti dasseti. Cīvarena hi maṇḍanā cīvaramaṇḍanā, cīvarassa vā maṇḍanā cīvaramaṇḍanā, evaṃ pattamaṇḍanā senāsanamaṇḍanā cāti adhippāyo. Ūnaṭṭhānapūraṇaṃ chavirāgasusaṇṭhānādikaraṇañca cīvarādīsu kāye ca yathāyogaṃ yojetabbaṃ. Tadahujātadārako viya hotīti dārakacāpalyaṃ na muñcatīti attho.

855. Sadisā anurūpā bhatti sabhāgo, na sabhāgo asabhāgo, mānathaddhatā, virodho vā. Tenassa mātādīsu vattanaṃ asabhāgavuttitā. Evaṃvidhānaṃ mānādhikānaṃ akusalānamidaṃ nāmaṃ.

856. Paritassitāti saṅkampanā, ukkaṇṭhitassa vā tassa tassa taṇhāyanā.

857. Kusalakaraṇe kāyassa avipphārikatā līnatā jātiālasyaṃ, na rogautubhojanādīhi kāyagelaññaṃ tandī nāma, atha kho pakatiālasyanti attho. Kāyālasiyanti nāmakāyassa ālasiyaṃ, tadeva rūpakāyassāpīti daṭṭhabbaṃ.

858. Accasanādīhi uppannadhātukkhobhanimittaṃ ālasiyaṃ vijambhitā.

859. Bhattanimittena uppannaṃ ālasyaṃ bhattasammado.

860. Imehi panāti cittassa akalyatādīhi. Sabbattha kilesavasenāti thinamiddhakāraṇānaṃ rāgādīnaṃ vasenāti daṭṭhabbaṃ.

861. Sammāājīvato apeto katoti apakato. So ājīvupaddavena upaddutoti katvā āha ‘‘upaddutassāti attho’’ti.

Tividhampi taṃ tattha āgataṃ tassa nissayabhūtāya imāya pāḷiyā dassetunti evamattho daṭṭhabbo.

Pāpaṇikānīti āpaṇato chaḍḍitāni. Nantakānīti antarahitāni, cīrāni vā. Gilānassa paccayabhūtā bhesajjasaṅkhātā jīvitaparikkhārā gilānapaccayabhesajjaparikkhārā. Pūtimuttanti purāṇassa apurāṇassa ca sabbassa gomuttassetaṃ nāmaṃ. Pūtibhāvena chaḍḍitosadhantipi keci.

Agabbhikā ekadvārā dīghasālā kira uddaṇḍo. Kucchitarajabhūtāya pāpicchatāya niratthakakāyavacīvipphandaniggahaṇaṃ korajaṃ, taṃ etassa atthīti korajiko, ativiya korajiko korajikakorajiko. Atiparisaṅkitoti keci. Mukhasambhāvitoti korajikakorajikādibhāvena pavattavacanehi attano mukhamattena aññehi sambhāvito. So evarūpo evarūpatāya eva attānaṃ paraṃ viya katvā ‘‘ayaṃ samaṇo’’tiādiṃ katheti.

Paṇidhāyāti ‘‘arahāti maṃ jānantū’’ti cittaṃ ṭhapetvā, patthetvā vā. Āpāthakajjhāyīti manussānaṃ āpāthaṭṭhāne samādhiṃ samāpanno viya nisīdanto āpāthake janassa pākaṭaṭṭhāne jhāyī.

Aññaṃ viya katvā attano samīpe bhaṇanaṃ sāmantajappitaṃ. Ākārassa rassattaṃ katvā ‘‘aṭhapanā’’ti vuttaṃ. Kuhanaṃ kuho, tassa ayanā pavatti kuhāyanā, kuhassa vā puggalassa ayanā gatikiriyā kuhāyanā.

862. Puṭṭhassāti ‘‘ko tisso, ko rājapūjito’’ti puṭṭhassa. Nahanāti bandhanā pariveṭhanā.

863. Nimittena caranto jīvanto nimittakārako nemittiko, tassa bhāvo nemittikatā. Attano icchāya pakāsanaṃ obhāso. Ko pana soti? ‘‘Ajja bhikkhūnaṃ paccayā dullabhā jātā’’tiādikā paccayapaṭisaṃyuttakathā. Icchitavatthussa samīpe kathanaṃ sāmantajappā.

864. Bahi chaḍḍanaṃ ukkhepanā. Parapiṭṭhimaṃsakhādanasīlo parapiṭṭhimaṃsiko, tassa bhāvo parapiṭṭhimaṃsikatā.

865. Nikattuṃ appena lābhena bahukaṃ vañcetvā gahetuṃ icchanaṃ nijigīsanaṃ, tassa bhāvo nijigīsanatā. Tasseva icchanassa pavattiākāro, taṃsahajātaṃ vā gavesanakammaṃ.

866. Vaṇṇasampannaṃ pokkharaṃ vaṇṇapokkharanti uttarapadalopo pubbapadassa daṭṭhabbo, vaṇṇapāripūrī vā vaṇṇapokkharatā. ‘‘Atthajāpikā’’ti ettha viya japa-saddo uppattivācakoti āha ‘‘pavattetī’’ti.

867. Seyyasadisamānā unnativasena pavattāti ubhayatthāpi ‘‘mānaṃ jappetī’’ti vuttaṃ.

868. Hīnamāno pana onativasena pavattito kevalena mānasaddena niddesaṃ nārahatīti taṃniddese ‘‘omānaṃ jappetī’’ti (vibha. 874) vuttaṃ.

872. Rājabhogena raṭṭhabhuñjanako rājanissito raṭṭhiyo.

879. Puggalaṃ anāmasitvāti yathā seyyassa seyyamānādiniddesesu ‘‘parehi seyyaṃ attānaṃ dahatī’’ti seyyādipuggalo mānuppādako āmaṭṭho, evametassa seyyamānabhāvepi mānuppādakapuggalavisesaṃ anāmasitvā ‘‘pare atimaññati’’cceva vuttanti attho. Pare atikkamitvā maññanañhi yassa kassaci atimānoti.

880. Purimamānassa uparimāno mānātimāno, ati-saddo upari-saddassa atthaṃ vadatīti daṭṭhabbo. Purimamānaṃ vā atikkanto māno mānātimāno.

881. Pakkhijātīsu vāyaso anto lāmakoti katvā ‘‘kākajāti viyā’’ti vuttaṃ.

882. Thero kira dosacarito ahosi, tasmā āditova ‘‘tumhe akhīṇāsavā’’ti avatvā upāyena kathesīti vadanti, dosacaritattā vā khippaṃ tatiyapadavāre virāgaṃ uppādesīti adhippāyo.

883. Mānaṃ anugatacchandoti mānasampayuttachando, mānasabhāvaṃ anugato mānacchando vā.

884. ‘‘Vilambana’’nti ca itthipurisasammānanādikiriyādivilambanapaṭisaṃyuttaṃ kattabbaṃ daṭṭhabbaṃ. Tattha yuttamuttasiliṭṭhaṃ paṭibhānaṃ vilambanapaṭibhānaṃ.

887. Amaravādapaṭisaṃyutto vitakko, attano amaraṇatthāya devabhāvatthāya vā vitakko amaravitakko.

888. Paresu anuddayā rāgavasena anuddayakaraṇaṃ etassāti parānuddayo, tassa bhāvo parānuddayatā, paresu vā anuddayasseva sahananditādikassa bhāvo parānuddayatā, tādiso rāgo. Tatthāti parānuddayatāya saṃsaṭṭhavihārena dassitāyāti attho yujjati.

890. Anavaññattiṃ patthento anavaññattatthameva kāmaguṇe ca patthetīti āha ‘‘pañcakāma…pe… nissito hutvā’’ti.

Ekakaniddesavaṇṇanā niṭṭhitā.

(2.) Dukaniddesavaṇṇanā

891. Upanayhatīti bandhati. A-kāro anantaratthavācako, mariyādavācakassa vā ākārassa rassattaṃ katvā ‘‘aṭṭhapanā’’ti vuttanti ‘‘anantaraṭṭhapanā’’tiādimāha. Tattha paṭhamuppannassa pavattākāro mariyādā, taṃ anatikkamitvā tasseva daḷhīkaraṇavasena ṭhapanā mariyādaṭṭhapanā. Pakatiṭṭhapanāmattameva, visesanarahitāti attho.

892. Niṭṭhuriyaṃ kheḷapātanaṃ, niṭṭhuriyaṃ viya niṭṭhuriyaṃ. Dassetvāti dantehi chinditvā. Tena pana dassanaṃ paḷāsoti dasseti. Paḷāsassa āyanāti yugaggāhappavatti. Samabhāvadahanaṃ jayo, tassa āharaṇato āhāro. Dhuraṃ na detīti pāmokkhaṃ na deti.

894. Kāyena cetiyaṅgaṇādivattaṃ karoti ‘‘evaṃ vattasampanno saddho kathaṃ kāyaduccaritādīni karissatī’’ti paresaṃ ñāpanatthaṃ. Aticcāti accayaṃ katvā. Āsarantīti āgacchanti, puna paṭicchādane pavattantīti attho. Konāmevaṃ karotīti vocchindanacchādanā vā vocchādanā.

Na sammā bhāsitāti yo na sammā bhāsati, so saṭhoti dasseti. Kucchi vā piṭṭhi vā jānituṃ na sakkāti asantaguṇasambhāvaneneva cittānurūpakiriyāvirahato ‘‘evaṃcitto evaṃkiriyo’’ti jānituṃ na sakkāti attho.

Ajo eva ajāmigo. Nelakoti taruṇavaccho. Yathā so yakkho tādisaṃ rūpaṃ dassetvā ‘‘ajā’’ti saññāya āgatāgate khādati, evamayampi taṃtaṃsadisaguṇasambhāvanena te te vañceti. Tenetaṃ sāṭheyyaṃ māyāto balavatarā vañcanāti daṭṭhabbaṃ. Teneva ‘‘parikkhattatā’’ti vuttaṃ.

908. Sakkāyadiṭṭhādīnaṃ abhāvepi yaṃ saṃyojanaṃ hoti, taṃ bahiddhā saṃyojanato bahiddhāsaṃyojanassa puggalassa visesanabhūtaṃ bahiddhāsaṃyojanaṃ nāma.

Dukaniddesavaṇṇanā niṭṭhitā.

(3.) Tikaniddesavaṇṇanā

909. Akusalamūlāneva vaṭṭamūlānīti tehi kathitehi vaṭṭamūlasamudācāro kathito hotīti āha ‘‘tīhi…pe… kathito’’ti.

919. Sassato lokotiādidassanameva brahmacariyaṃ mokkhasampāpakaṃ uttamacariyanti diṭṭhigatikehi sammatanti āha ‘‘diṭṭhigatikasammatassā’’ti. Rūpārūpāvacaravipākesu sātisayo bhavarāgoti adhippāyena vuttaṃ ‘‘mahābrahmāna’’nti.

920. Kathaṃvidhanti kenākārena saṇṭhitanti atthoti katvā āha ‘‘ākārasaṇṭhāna’’nti. Mānaṭhapanāti seyyādivasena mānena ṭhapanā, mānasaṅkhātā vā ṭhapanā.

921. Cetaso utrāso domanassaṃ, doso vā, taṃsampayuttā vā cetanādayo.

922. Desanāsukhatāyāti tiṇṇaṃ addhānaṃ vasena vicikicchāya desanā sukhā ‘‘kaṅkhati vicikicchatī’’ti, na pana tathā mohenāti adhippāyo. Vaṇṇādibhedaṃ sutvāti keci kira vadanti ‘‘khattiyajīvo paṇḍuvaṇṇo. Kasmā? So hi pubbaṇhe ramati, pubbaṇhe ca chāyā paṇḍuvaṇṇā. Brāhmaṇavessasuddajīvā odātapītakāḷavaṇṇā. Te hi majjhanhasāyanharattīsu odātapītakāḷachāyā kāḷatamakālesu ramantī’’ti tesaṃ vaṇṇabhedaṃ, ‘‘byāpī parimaṇḍalo’’tiādinā kathentānaṃ saṇṭhānabhedañca sutvā.

923. Purisapuggaloti padadvayaṃ ekapadaṃ katvā jānantānaṃ vasenāyaṃ sammutikathā pavattā, padantarameva vā idaṃ puggalavācakanti dassento ‘‘ayaṃ panā’’tiādimāha. Atha vā purisoti vutto ca puggalo eva, na purisindriyayuttovāti dassanatthampi ‘‘purisapuggalo’’ti vuttanti veditabbaṃ. Aṭṭhasu ābādhesūti pittasemhavātasamuṭṭhānautuvipariṇāmajaopakkamikavisamaparihārajasannipātajakammasamuṭṭhānesu. Pubbe katanti purāṇatarakammaṃ icchantīti upapajjavedanīyañca kira paṭikkhipanti. Āṇattimūlakena vāti yopi āṇāpetvā vadhabandhādidukkhaṃ uppādeti, tampi taṃmūlakaṃ na hoti, issaranimmānamūlamevāti adhippāyo.

924. Mohassa anudahanaṃ dāhakāraṇatāya vuttaṃ, sabhāvatopi pana asampaṭivedho sampaṭivedhasukhassa paccanīkabhūto dukkho evāti anudahanatā veditabbā. Evañca katvā ‘‘upekkhā vedanā ñāṇasukhā aññāṇadukkhā’’ti (ma. ni. 1.465) vuttā.

926. Puthunimittārammaṇesūti subhanimittādivasena puthunimittasabhāvesu ārammaṇesu, puthusabhāvesu vā subhanimittādiārammaṇesu. Kosajjapamādaniddesānaṃ samānattepi avipphārikatāsaṅkhātā līnavuttitā kosajjaṃ, sativossaggasaṅkhātaṃ pamajjanaṃ pamādoti ayaṃ visesoti.

931. Sagaruvāsanti saottappavāsamāha, sajeṭṭhakavāsanti sahirivāsaṃ. Anādiyanā anaddā ovādaaggahaṇaṃ, acittīkāroti attho. Sukkhakaṭṭhassa viya anallatā, amudutā vā anaddā. Asīlyanti asukhasīlatā amudutā eva.

934. Upārambho dosasampayuttacittuppādo siyā.

936. ‘‘Idha pāsāṇaṃ karotī’’tiādinā ṭhapanatthepi karoti-saddo yujjatīti āha ‘‘karotīti ṭhapetī’’ti. Ettha cāyaṃ āvajjanā akusalānaṃ āsannakāraṇattā khuddakavatthūsu vuttāti veditabbā, tadanukūlakiccattā vā.

Tikaniddesavaṇṇanā niṭṭhitā.

(4.) Catukkaniddesavaṇṇanā

939. Itīti nidassane nipātoti evaṃ-saddena samānatthoti dasseti. Bhavābhavahetūtipīti ettha bhavanti jāyanti etenāti bhavo, sappiādibhesajjaṃ. Bhavo eva paṇītataro abhivuddho abhavo. Bhāvanārāmatāariyavaṃsappaheyyattā vā purimataṇhāttayavajjā sabbā taṇhā ‘‘bhavābhavahetu uppajjatī’’ti vuttāti veditabbā.

Etāyāti chandādiagatiyā. Na gacchantīti na pavattanti, taṃ taṃ kiriyaṃ na karontīti attho. Imināti chandādinā agatigamanena. Chandādīsu yena ninno, tena gamanaṃ yathāninnagamanaṃ.

‘‘Rājā’’tiādinā rājādinimitto viya ūmiādinimitto cittutrāso ūmiādibhayaṃ, ‘‘ūmibhayanti kho, bhikkhave, kodhupāyāsassetaṃ adhivacana’’ntiādivacanato (ma. ni. 2.162; a. ni. 4.122; itivu. 109) kodhupāyāsaodarikattapañcakāmaguṇamātugāmā vā. Tattha pañcakāmaguṇamātugāmaggahaṇena tannissitachandarāgaggahaṇaṃ veditabbaṃ, odarikattañca lobhova. Ukkhepanīyādikammaṃ vinayadaṇḍaṃ.

‘‘Atha kho timbaruko paribbājako yena bhagavā…pe… etadavoca ‘kiṃ nu kho, bho gotama, sayaṃkataṃ sukhadukkha’nti? Mā hevaṃ timbarukāti bhagavā avocā’’tiādinā nidānavagge (saṃ. ni. 2.18) āgatattā ‘‘timbarukadiṭṭhī’’ti vuttā.

Catukkaniddesavaṇṇanā niṭṭhitā.

(5.) Pañcakaniddesavaṇṇanā

940. Āgantuṃ pana na dentīti āgamanassa paccayā na hontīti attho daṭṭhabbo.

941. Avadehanatoti pūraṇena maṃsūpacayahetutāya ca upacayanato. Gimhakāle bhuñjitvā sayantassa sukhaṃ hotīti taṃ utusukhaṃ ‘‘seyyasukha’’nti vuttaṃ, sayaniriyāpathasukhanti attho. Vatanti dhutaṅgāni. Tapoti khandhakavattāni, vīriyaṃ vā. Sīlaggahaṇena khandhakavattamethunaviratīnaṃ gahitattā tapabrahmacariyaggahaṇaṃ na kattabbanti ce? Na, aññasīlato visesetvā tapabrahmacariyānaṃ devattakāraṇattaggahaṇassa dassanato, bāhirānañcassa vinibandhassa pavattidassanato vā. Tesañhi avihiṃsādigovatādidukkarakārikāmethunaviratiyo yathākkamaṃ sīlādīni, tāni ca te devanikāyaṃ paṇidhāya carantīti. Aññathā ca saddhāruciādīhi ‘‘yato kho bho ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjatī’’tiādinā (dī. ni. 1.85) vikappetvā.

942. Byasanesu ñātibhogarogabyasanaggahaṇena taṃnimittā sokādayo gahitāti daṭṭhabbā. Dassanasavanesu paṭikūlatā dassanasavanapaṭikūlatā. Ettha ca ādīnavehi pañcahi tesaṃ kāraṇabhūtā akkhantiyeva bhinditvā kathitāti veditabbā, akkhantimūlakā vā appiyatādihetubhūtā dukkaṭadubbhāsitatādidosā.

Micchājīvanimittaṃ maraṇakāle uppannabhayaṃ ‘‘ājīvakabhaya’’nti vuttaṃ. ‘‘Ājīvikābhaya’’nti pana pāṭhe paccayānuppattiṃ passato ājīvikanimitto cittutrāsoti attho daṭṭhabbo. Kittisaddo silokanti tappaṭipakkhā asilokaṃ akitti. Tenāha ‘‘garahabhaya’’nti.

943. Uppilāvitanti udaggatāsaṅkhāto avūpasamabhāvo, avūpasamahetubhūto vā pītiyā ākāro.

Pañcakaniddesavaṇṇanā niṭṭhitā.

(6.) Chakkaniddesavaṇṇanā

944. ‘‘Kodhano hoti upanāhī’’tiādinā kodhādihetukā upanāhādayo kodhādīnaṃ sahāyakāraṇabhāvena suttante vuttāti kodhādayo eva vivādamūlāni, tenettha te eva vuttā. Sandiṭṭhiparāmasitā attano diṭṭhiyaṃ abhiniviṭṭhatā.

945. Appatissayoti patissayabhūtehi garūhi virahito. Appamādalakkhaṇanti satiavippavāsaṃ kusalānuyogasātaccaṃ vā.

Yuttapayuttatāti tanninnatāvasena suṭṭhu yuttatā. Gaṇasaṅgaṇikā kilesavasena pavattā saṅgaṇikā. Itthipaṭisaṃyuttakathāsavane itthisaddasavane ca assādo savanasaṃsaggo. Itthiyā kassaci dānaggahaṇassādo paribhogasaṃsaggo.

946. Somanassena saddhiṃ upavicarantīti somanassupavicārāti akusalasomanassasahagatā rūpavicārādayo idhādhippetāti veditabbā, tathā upekkhupavicārā ca. Taṃsampayutto vāti etena vicāraggahaṇena vitakkopi gahitoti vitakkappavattanena ‘‘upavitakketī’’ti idampi vuttaṃ hotīti dasseti.

947. Aññāṇasampayuttāti vicikicchuddhaccasahagatacittesu upekkhā mohoti vadanti, lobhasampayuttupekkhāpi pana gehassitā na na hoti.

948. Adhiccasamuppanniko ‘‘adhicca samuppanno attā uppanno bhavissatī’’ti gaṇhanto sassatadiṭṭhiko hotīti evarūpassa diṭṭhi viyāti dassento ‘‘adhiccasamuppannikassevā’’ti āha. Na so jātoti ettha ‘‘jātū’’ti ayaṃ nipāto u-kārassa o-kāraṃ katvā jātoti vutto, tena vā samānatthaṃ nipātantaraṃ etaṃ daṭṭhabbaṃ. Sabbāsavadiṭṭhīti sabbāsavapariyāyena āgatā diṭṭhi.

Chakkaniddesavaṇṇanā niṭṭhitā.

(7.) Sattakaniddesavaṇṇanā

951. Dvāsaṭṭhiyā diṭṭhīsu sattakassa aññassa abhāvā satta ucchedavādā eva idha tathā avatvā ‘‘satta diṭṭhī’’ti vuttā.

Sattakaniddesavaṇṇanā niṭṭhitā.

(8.) Aṭṭhakaniddesavaṇṇanā

952. ‘‘Kammaṃ kho me kattabbaṃ bhavissatī’’tiādinā osīdanākārena pavattacittuppādā kosajjakāraṇāni, kosajjameva vā kosajjantarakāraṇatāya kosajjakāraṇānīti daṭṭhabbāni. Māsācitaṃ maññeti ettha ācita-saddo tinta-saddassa, maññe-saddo ca viya-saddassa atthaṃ vadatīti adhippāyena ‘‘tintamāso viyā’’ti ayamattho vibhāvito, māsacayo viyāti vā attho.

957. Pharatīti phusati, ghaṭṭetīti attho. Aññena kāraṇenāti ‘‘ajja tayā vikāle bhuttaṃ, tena tvaṃ āpattiṃ āpannosī’’ti vutto ‘‘hiyyo mayā kāle bhuttaṃ, tenāhaṃ anāpanno’’tiādinā aññena ayuttena kāraṇena aññaṃ yuttaṃ kāraṇaṃ paṭicchādetīti attho. Pucchitatthato bahiddhā yathā taṃ na allīyati, tathā kathāya apanayanaṃ vikkhipanaṃ bahiddhā apanāmanā.

958. Asaññīvādāti puggalehi diṭṭhiyo dasseti. Yehi vā abhinivesehi asaññī attānaṃ vadanti, te asaññīvādā. Arūpasamāpattinimittanti ākāsādiṃ.

Aṭṭhakaniddesavaṇṇanā niṭṭhitā.

(9.) Navakaniddesavaṇṇanā

960. Dasamassa avuttattā ‘‘sattesu uppattivaseneva kathitānī’’ti vuttaṃ.

963. Sukhavinicchayanti sevitabbāsevitabbasukhasanniṭṭhānanti attho. Ajjhattaṃ sukhanti sevitabbaṃ nekkhammasukhaṃ. Vinicchayāti dve vinicchayāti idaṃ –

‘‘Sātaṃ asātanti yamāhu loke,

Tamūpanissāya pahoti chando;

Rūpesu disvā vibhavaṃ bhavañca,

Vinicchayaṃ kubbati jantu loke’’ti. (su. ni. 873; mahāni. 102) –

Etassa niddese vuttaṃ.

Idha vinicchayoti vuttoti imissā vibhaṅgapāḷiyā yo chandarāgassa paccayasabhāvena vinicchaya-saddena vutto, sakkapañhepi (dī. ni. 2.357) chandassa nidānabhāvena vitakka-saddena so eva āgatoti evaṃ vitakkassa vinicchayabhāvaṃ tasseva idha gahitatañca dasseti. Balavasanniṭṭhānanti balavatiyā taṇhāya ārammaṇassa niṭṭhapetvā gahaṇaṃ.

964. Satipi aññesañca saṅkhatabhāve ahanti asmīti ca sātisayā mānassa saṅkhatatāti katvā ‘‘saṅkhata’’nti māno vutto. Seyyādivasena ‘‘ahamasmī’’ti attano saṅkharaṇaṃ vā saṅkhataṃ. Ettha ‘‘bhavissantī’’tiādikā pavatti taṇhādiṭṭhīnaṃ visesavatīti tāsampi iñjitādibhāvo vutto.

Navakaniddesavaṇṇanā niṭṭhitā.

(10.) Dasakaniddesavaṇṇanā

970. Jālakkhipasaṃvidhānādikusalatāsaṅkappanaṃ upāyacintā, tassā micchābhāvapaṭicchādanabhāvena pavatto tadākāro moho upāyacintāvasena uppannoti daṭṭhabbo. Yathākate pana pāpe anādīnavadassanavasena pavattā saññā, saṅkappo vā paccavekkhaṇā, tassāpi micchābhāvapaṭicchādakaṃ tadākāraṃ, anādīnavadassanaṃ vā paccavekkhaṇākārena uppanno mohoti. Vimuttasaññitāti adhimānasampayuttaṃ, titthiyānaṃ vā attano diṭṭhiyā vimuttatāsañjānanaṃ. ‘‘Vimuttomhī’’ti evaṃ pavatto akusalacittuppādo micchāvimuttīti keci vadanti. Phalaṃ viya vimuttanti gahite pana diṭṭhisampayuttacitte diṭṭhi micchāñāṇaṃ, samādhi ca micchāvimuttīti yuttaṃ siyā.

Dasakaniddesavaṇṇanā niṭṭhitā.

Taṇhāvicaritaniddesavaṇṇanā

973. Samūhagāhatoti taṇhāmānadiṭṭhīnaṃ sādhāraṇaggahaṇatoti vadanti. ‘‘Itthaṃ evaṃ aññathā’’ti pana visesaṃ akatvā gahaṇaṃ samūhagāhoti daṭṭhabbo. Aññaṃ ākāranti parasantānagataṃ ākāraṃ. Atthīti sadā saṃvijjatīti attho. Sīdatīti vinassati. Saṃsayaparivitakkavasenāti ‘‘kiṃ nu kho ahaṃ siyaṃ, na siya’’nti evaṃ parivitakkavasena. Patthanākappanavasenāti ‘‘api nāma sādhu panāhaṃ siya’’nti evaṃ patthanāya kappanavasena.

Suddhasīsāti taṇhāmānadiṭṭhīnaṃ sādhāraṇasīsā visesassa anissitattā ‘‘suddhasīsā’’ti vuttā. Tattha diṭṭhisīsehi diṭṭhiyā taṇhā dassitā, sīsasīsamūlakehi mānadiṭṭhīhi sayameva cāti āha ‘‘evamete…pe… taṇhā vicaritadhammā veditabbā’’ti. Diṭṭhimānesupi ‘‘taṇhāvicaritānī’’ti vacanañca aññamaññaṃ vippayogīnaṃ diṭṭhimānānaṃ taṇhāya avippayogīnaṃ taṃmūlakattāva tappadhānatāya katanti veditabbaṃ.

974. Avakkarīti nipāto nānābhāve vattatīti anānākaraṇaṃ anavakkari, taṃ katvā, avakkari vā akatvā anavakkari katvāti evaṃ dassento āha ‘‘avinibbhogaṃ katvā’’ti. ‘‘Anavakāriṃ karitvā’’ti vā pāṭho, tattha avakiraṇaṃ vikkhepanaṃ samūhassa ekadesānaṃ vinibbhujjanaṃ avakāri, taṃ avakāriṃ vinibbhogaṃ akatvā, pañcapi khandhe samūhato ekatteneva gahetvā attato avinibbhujjitvā asmīti chandamānadiṭṭhiyo paṭilabhatīti attho. Asitabyābhaṅgitāyāti dāttena kājena cāti etena parikkhārena, asitabyābhaṅgīhi lavanavahanakiriyā vā ‘‘asitabyābhaṅgī’’ti vuttā.

976. Avakāriṃ karitvāti rūpādīni attato vinibbhujjitvā iminā rūpena…pe… iminā viññāṇena asmīti chandaṃ paṭilabhatīti evaṃ sabbattha imināti etassa attato avinibbhuttena rūpādināti attho daṭṭhabbo. Attato hi avinibbhuttāni abahikatāni ahamicceva gahitāni rūpādīni upādāya upagantvā pavattā taṇhā ‘‘ajjhattikassa upādāyā’’ti vuttā, attato ca vinibbhuttāni bahikatāni upagantvā pavattā ‘‘bāhirassa upādāyā’’ti. Khaggena vā chattena vā ahaṃ niccoti abhimaṅgalasammatena khaggādinā mama vināso natthīti maññatīti attho. Ekekassāti idaṃ anādimhi anante ca saṃsāre ekekassa atītānāgatesu chattiṃsāyapi sambhavadassanatthaṃ vuttaṃ, ekekassa vā puggalassa yathālābhavasenāti idampi anissitataṇhāmānadiṭṭhiṃ katvā puthujjanassa addhāpaccuppanne kassaci sambhavadassanatthaṃ.

Taṇhāvicaritaniddesavaṇṇanā niṭṭhitā.

Khuddakavatthuvibhaṅgavaṇṇanā niṭṭhitā.

18. Dhammahadayavibhaṅgo

1. Sabbasaṅgāhikavāravaṇṇanā

978. ‘‘Pañcakkhandhā’’tiādinā khandhādīnaṃ dhātusambhavapariyāpannapātubhāva bhūmantaratīsu dhātūsuuppādakadānādikusala kammatabbipākaabhiññeyyādiārammaṇadukadvayadiṭṭhādikusalattikāditikapañcakarūpalokiyadukadvayabhedabhinnānaṃ niravasesato saṅgahitattā dutiyavārādīnañca ettha anuppavesato sabbasāmaññena vutto paṭhamo sabbasaṅgāhikavāro nāma, dutiyo uppattānuppattidassanavāro nāmāti vuttaṃ. Tattha pana ‘‘kāmadhātuyā kati khandhā kati āyatanānī’’tiādinā (vibha. 991) tesaṃ atthitā eva vuttā, kiriyāvisesassa appayogo ‘‘atthi bhavati saṃvijjatī’’ti sāmaññakiriyāya viññeyyabhāvato, tenāyaṃ ‘‘sambhavāsambhavadassanavāro’’ti vattuṃ yutto, catuttho ca upapattikkhaṇe uppattānuppattidassanavāroti tattha pātubhāvāpātubhāvavacanato.

979. Yathāpucchanti pucchānurūpaṃ avitathabyākaraṇaṃ parehi katampi sabbaññuvacanaṃ viññāya katattā sabbaññubyākaraṇameva nāma hoti, ko pana vādo sabbaññunā eva kateti adhippāyo.

2. Uppattānuppattivāravaṇṇanā

991. Kāmadhātusambhūtānañcāti iddhiyā rūpadhātugatānaṃ kāmāvacarasattānañcāti attho. Ghānāyatanādīnaṃ abhāvenāti ettha yadi tadabhāvena gandhāyatanādīni āyatanādikiccaṃ na karonti, asaññasattesu cakkhāyatanassa abhāvena rūpāyatanaṃ āyatanādikiccaṃ na kareyya. Tato ‘‘asaññasattānaṃ devānaṃ upapattikkhaṇe dvāyatanāni pātubhavantī’’tiādivacanaṃ na vattabbaṃ siyā. Kāmāvacarādiokāsā tattha uppajjamānasattānaṃ, tattha pariyāpannadhammānaṃ vā adhiṭṭhānabhāvena ‘‘dhātū’’ti vuccanti, tathā yesu kāmāvacarādisattanikāyesu kāmāvacarādisattā uppajjanti, tesaṃ sattānaṃ uppatti etthāti sattuppattīti vuccamānā te sattanikāyā ca, na panettha apariyāpannokāso apariyāpannasattanikāyo ca atthi, yo ‘‘dhātū’’ti vucceyyāti imamatthaṃ dassento ‘‘okāsavasena vā sattuppattivasena vā apariyāpannadhātu nāma natthī’’ti āha. Sattuppattivasenāti iminā vā okāsasattalokadvayaṃ saha gahetvā tādisāya apariyāpannadhātuyā abhāvaṃ dasseti, sattabhāvena vā uppatti sattuppatti, sattāvāsavasena taṃtaṃbhavavasena uppajjamānā upādinnakakkhandhā taṃtaṃpariyāpannānaṃ sadisādhiṭṭhānabhāvena dhātūti vuccantīti evaṃ apariyāpannadhātu natthīti attho.

3. Pariyāpannāpariyāpannavāravaṇṇanā

999. Bhavavasena okāsavasena ca paricchinnāti tattha aññattha ca uppajjamānā upādinnakakkhandhā taṃtaṃpariyāpannā sabbe daṭṭhabbā.

6. Uppādakakammaāyuppamāṇavāro

(1.) Uppādakakammavaṇṇanā

1021. Khandhādīnaṃ dhātusambhavādivasena pabhedaṃ vatvā ye sattā dhātuppabhedavanto, yañca tesaṃ uppādakakammaṃ, yo ca tassa vipāko, tesaṃ vasena pabhedaṃ dassetuṃ ‘‘tayo devā’’tiādiko chaṭṭhavāro āraddho. Khandhādayo eva hi dhātuttayabhūtadevavasena dānādikammavasena taṃtaṃāyuppamāṇaparicchinnaupādinnakakkhandhavasena ca bhinnāti. Catudoṇaṃ ambaṇaṃ, chadoṇanti eke.

Uppādakakammavaṇṇanā niṭṭhitā.

(2.) Āyuppamāṇavaṇṇanā

1024. Tayopi janāti tayo janasamūhāti adhippāyo.

1025. Ābhāti sobhanā pabhā.

1026. Kañcanapiṇḍo viya sassirikā kañcanapiṇḍasassirikā. Tattha pana sobhanapabhāya kiṇṇā subhākiṇṇāti vattabbe ā-kārassa rassattaṃ antimaṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttā, atha pana subhena kiṇṇā subhakiṇṇā. Purimapadesupi parittaṃ subhaṃ etesanti parittasubhā, appamāṇaṃ subhaṃ etesanti appamāṇasubhāti subha-saddena samāso yojetabbo hoti.

1027. Ārammaṇamanasikārā pubbabhāgena kathitāti jhānakkhaṇe tato pacchā vā parittādikasiṇārammaṇabhāvanāya āvajjanena ca jhānassa ārammaṇamanasikāranānattatā na hoti, pubbabhāgabhāvanāya pana pubbabhāgāvajjanena ca hotīti attho. Pubbabhāgabhāvanāya vasena hi jhānaṃ parittapathavīkasiṇādīsu taṃtadārammaṇaṃ hoti, pubbabhāgena taṃtaṃkasiṇāvajjanena taṃtaṃmanasikāranti. Chandādayo pana appanākkhaṇepi vijjanti. Tattha paṇidhīti na taṇhāpatthanā, atha kho chandapatthanāva daṭṭhabbā. Adhimokkho nicchayo. Abhinīhāro cittappavattiyeva. Yadi pana bhavachandabhavapatthanādayo taṃtaṃbhavavisesaniyāmakā adhippetā. ‘‘Appanāyapi vaṭṭantī’’ti etassa appanāya pavattāya tato pacchāpi vaṭṭantīti attho daṭṭhabbo. Saññāvirāgādīhi pana visesiyamānaṃ ārammaṇaṃ tathā tathā tattha pavatto manasikāro ca bhavavisesaniyāmako pubbabhāgova vaṭṭatīti ‘‘ārammaṇamanasikārā pubbabhāgena kathitā’’ti vuttaṃ.

Vipulā phalāti vipulasantasukhāyuvaṇṇādiphalā. Suṭṭhu passanti paññācakkhunā maṃsadibbacakkhūhi ca.

1028. ‘‘Yāva na taṃ pāpakammaṃ byantī hotī’’ti (ma. ni. 3.250) vacanato ‘‘kammameva pamāṇa’’nti āha, abbudādiāyuppamāṇaparicchedo pana kammavaseneva katoti adhippāyo.

Nilīyanokāsassa abhāvāti samānajātikena accharāgaṇena sabbadā parivāriyamānassa kāmaguṇākiṇṇassa tabbirahitaṭṭhānassa abhāvāti attho.

Kiṃ niyametīti kiṃ jhānaṃ upapattiṃ niyametīti attho. Nava brahmaloketi brahmapārisajjādayo navapi sodhetvā. Matthaketi vehapphalesūti attho. Seṭṭhabhavā nāmāti tato paraṃ agamanato uttamabhavāti adhippāyo. Teneva bhavasīsānīti gahitā. Imesu tīsu ṭhānesūti vehapphalādiṭṭhānāni eva sandhāya vuttaṃ. Vehapphalato pana purimesu navasu nibbattaanāgāmī arūpadhātuṃ upapajjatīti katvā ‘‘rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca, kassaci tayo anusentī’’ti (yama. 2.anusayayamaka.311) idaṃ vuttaṃ, na vehapphalādīsu upapannaṃ sandhāyāti ayamettha adhippāyo siyā. Yaṃ pana vuttaṃ ‘‘navasu brahmalokesu nibbattaariyasāvakānaṃ tatrūpapattiyeva hoti, na heṭṭhūpapattī’’ti, etena heṭṭhūpapatti eva nivāritā, na tesveva uparūpari vehapphale ca upapatti arūpadhātūpapatti ca. ‘‘Paṭhamajjhānabhūmiyaṃ nibbatto anāgāmī nava brahmaloke sodhetvā matthake ṭhito parinibbātī’’ti idampi anupubbena ārohantaṃ sandhāya vuttanti na tena tassa matthakaṃ appattassa arūpadhātuṃ upapatti nivāritāti daṭṭhabbā.

Yo vā aññattha tattha vā maggaṃ bhāvetvā cavitvā tattha upapanno avikkhambhitarūparāgo ariyasāvako, taṃ sandhāya ayaṃ aṭṭhakathā vuttā. Teneva ‘‘navasu brahmalokesu nibbattaariyasāvakāna’’nti, ‘‘paṭhamajjhānabhūmiyaṃ nibbatto anāgāmī’’ti, ‘‘imesu tīsu ṭhānesu nibbattaanāgāmino’’ti ca sabbattha nibbattaggahaṇaṃ kataṃ. Tassa pana yena tattha upapanno, tasmiṃ rūparāge vikkhambhite puna bhavābhilāso na bhavissatīti arūparāgupacchedo ca bhavissatiyeva. Yo pana puthujjano tattha nibbatto ariyamaggaṃ bhāvetvā arūpehi vikkhambhitarūparāgo uppanne magge nibbattabhavādīnavadassanavasena anivattitabhavābhilāso, tassa vasena yamakapāḷi pavattāti vā ayamattho adhippeto siyā.

Āyuppamāṇavaṇṇanā niṭṭhitā.

7. Abhiññeyyādivāravaṇṇanā

1030. ‘‘Ruppanalakkhaṇaṃ rūpaṃ, phusanalakkhaṇo phasso’’tiādinā sāmaññavisesalakkhaṇapariggāhikā salakkhaṇapariggāhikā diṭṭhikaṅkhāvitaraṇavisuddhiyo ñātapariññā, tato paraṃ yāva anulomā tīraṇapariññā, udayabbayānupassanato paṭṭhāya yāva maggā pahānapariññā.

Tattha tatthāti khandhādīnaṃ tāva khandhavibhaṅgādīsu pañhapucchakavāre vattabbaṃ vuttaṃ, hetuādīnañca khandhādīsu antogadhattā tattha tattha pañhapucchakavāre vattabbaṃ vuttamevāti daṭṭhabbaṃ.

Abhiññeyyādivāravaṇṇanā niṭṭhitā.

Dhammahadayavibhaṅgavaṇṇanā niṭṭhitā.

Iti sammohavinodaniyā līnatthapadavaṇṇanā

Vibhaṅga-mūlaṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Vibhaṅga-anuṭīkā

1. Khandhavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

Catusaccantogadhattā catunnaṃ ariyasaccānaṃ gāthāyaṃ ‘‘catusaccadaso’’ti nippadesato saccāni gahitānīti nippadesato eva tadatthaṃ vibhāvento ‘‘cattāri saccānī’’tiādimāha. Tattha samāhaṭānīti samānītāni, cittena ekato gahitānīti adhippāyo. ‘‘Samāhaṭānī’’ti ca etena samāhāre ayaṃ samāsoti dasseti. Tenevassa katekattassa catusaccanti napuṃsakaniddeso ‘‘tivaṭṭa’’ntiādīsu viya. Pattādipakkhepena hissa na itthiliṅgatā yathā pañcapattaṃ, catuyugaṃ, tibhuvananti, taṃ catusaccaṃ passi adakkhi, pariññāpahānasacchikiriyābhāvanābhisamayavasena paṭivijjhīti attho. Kasmā panettha anantāparimāṇesu anaññasādhāraṇesu mahākaruṇāsabbaññutaññāṇādīsu buddhaguṇesu saṃvijjamānesu sāvakehi, paccekabuddhehi ca sādhāraṇena catusaccadassanena bhagavantaṃ thometīti codanaṃ manasi katvā āha ‘‘satipi sāvakāna’’ntiādi. Tattha ‘‘anaññapubbakattā’’ti iminā sāvakehi, ‘‘tattha cā’’tiādinā paccekabuddhehi ca bhagavato catusaccadassanassa asādhāraṇataṃ, niratisayatañca dasseti. Parasantānesu pasāritabhāvena supākaṭattāti desanānubhāvena veneyyasantānesu catusaccadassanassa vitthāritabhāvena yāva devamanussesu suppakāsitattā. Nāthasaddaṃ loke yācanupatāpissariyāsīsāsu paṭhantīti tamatthaṃ dassetuṃ ‘‘nāthatīti nātho’’tiādi vuttaṃ. Tattha yasmā bhagavā catusaccadassanabhāveneva attano hitasukhāsīsāya kilesabyasanupatāpanassa, hitapaṭipattiyācanassa ca matthakaṃ patto, tasmā taṃ teneva pakāsitanti atthuddhāraṃ anāmasitvā paduddhāravasena nāthasaddassa atthaṃ dassento ‘‘veneyyānaṃ hitasukhaṃ āsīsatī’’tiādimāha. ‘‘Catusaccadaso’’ti vā iminā anaññasādhāraṇo bhagavato ñāṇānubhāvo pakāsitoti ‘‘nātho’’ti iminā anaññasādhāraṇaṃ karuṇānubhāvaṃ vibhāvetuṃ ‘‘veneyyāna’’ntiādi vuttaṃ. Paramena cittissariyena samannāgato bhagavā nāthoti vuccatīti yojanā. Tathā paramena cittissariyena samannāgato sabbasatte guṇehi īsatīti yojetabbaṃ. Cittissariyenāti ariyiddhiādinā citte vasībhāvena. Guṇehi īsatīti paramukkaṃsagatehi attano sīlādiguṇehi dhammena issariyaṃ vattetīti attho. Evaṃbhūto yasmā sabbābhibhū nāma hoti, tena vuttaṃ ‘‘abhibhavatī’’ti. Tathā cāha ‘‘sadevake, bhikkhave, loke…pe… abhibhū anabhibhūto, tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23; dī. ni. 1.188). Duvidhenāpi issariyatthaṃ nāthasaddaṃ dasseti.

Aṭṭhārasappabhedāya desanāya thomanamevāti yojanā. Samānagaṇanaguṇehīti samānagaṇanehi guṇehi karaṇabhūtehi. Yathāvuttena niratisayena catusaccadassanenāti sabbaññutaññāṇassa, dasabalesu vasībhāvassa ca padaṭṭhānabhūtena. Saccābhisambodhena hi abhinīhārānurūpaṃ rūpārūpadhammesu chattiṃsakoṭisatasahassamukhappavattena sātisayaṃ santatisamūhakiccārammaṇaghanappabhedena mahāvajirañāṇasaṅkhātena buddhāveṇikena sammasanena sambhūtena bhagavā sammāsambodhiyaṃ patiṭṭhitova kusalādibhedena, phassādibhedena ca dhamme vibhajanto cittuppādakaṇḍādivasena dhammasaṅgahaṃ catudhā desetuṃ samattho ahosi. Tathā atītaṃse appaṭihatañāṇatādibuddhadhammasamannāgato bhagavā atītādibhedato khandhādike vibhajitvā desetuṃ samattho ahosi. Tena vuttaṃ ‘‘yathāvuttena…pe… vibhaṅga’’nti. ‘‘Sabbaññubhāsitattā’’ti vatvā puna ‘‘asabbaññunā desetuṃ asakkuṇeyyataṃ dassento’’ti etena dhammasaṅgaṇīvibhaṅgānaṃ anvayato byatirekato ca sammāsambuddhappaveditataññeva vibhāveti. Sammāsambuddhatādiguṇeti buddharatanassa sammāsambuddhatā, dhammasaṅgharatanānaṃ svākkhātatā, suppaṭipannatāti evamādiguṇe pakāseti.

Nanu ca ‘‘catusaccadaso’’tiādinā bhagavatova guṇā vibhāvitāti? Saccaṃ, teneva dhammasaṅghānampi guṇā vibhāvitā honti tappabhavassa anaññathābhāvato, tadapadesena vā dhammo, tadādhāro ca saṅgho vuttova hotīti vuttaṃ ‘‘buddhādīnaṃ…pe… vibhāvetī’’ti.

Atītaṃseti atītakoṭṭhāse, pubbanteti attho. Appaṭihatanti nappaṭihataṃ, ñāṇassa paṭighāto nāma aññāṇaṃ, sabbampi vā kilesajātaṃ. Taṃ yasmā bhagavato saha vāsanāya pahīnaṃ, tasmāssa atītaṃse sabbatthakameva ñeyyāvaraṇappahānena ñāṇaṃ appaṭihatanti vuccati. Esa nayo sesesupi. Kiṃ panetāni pāṭiyekkaṃ visuṃ ñāṇāni, udāhu atītādīsu pavattanakañāṇāni eva? Tīsu kālesu appaṭihatañāṇāni nāma pāṭiyekkaṃ bhagavato tīṇi ñāṇānevāti vadanti. Ekaṃyeva hutvā tīsu kālesu appaṭihatañāṇaṃ nāma sabbaññutaññāṇameva. Sabbaṃ kāyakammanti yaṃ kiñci bhagavatā kattabbaṃ kāyakammaṃ. Ñāṇapubbaṅgamanti ñāṇapurecārikaṃ. Ñāṇānuparivattanti ñāṇassa anuparivattanakaṃ, sabbaṃ kāyapayogaṃ pavattento bhagavā ñāṇena paricchinditvā ñāṇasahitameva pavattetīti attho. Sesapadadvayepi eseva nayo. Chandassāti kattukamyatāya, mahākaruṇāsamāyogato sattānaṃ ekantahitesitāya hitakiriyāchandassāti attho. Dhammadesanāyāti dhammakathāya. Aparikkhayāparimeyyapaṭibhānatāya hi bhagavato karaṇasampattiyā ca dhammadesanā nirantaraṃ pavattiyamānāpi na kadācipi parikkhayaṃ gacchati, aññadatthu uparūpari vaḍḍhateva. Vīriyassāti parahitapaṭipattiyaṃ ussāhassa. Vimuttiyāti phalavimuttiyā. Ettha ca samādhiādīnaṃ ahāni taṃtaṃpaṭipakkhassa savāsanapahīnattā anaññasādhāraṇatāya veditabbā. Chandādīnaṃ pana mahākaruṇāsamāyogatopi. Sesaṃ suviññeyyameva.

1. Te eva dhammeti te eva kusalādike tikadukehi saṅgahite dhamme. Suttante khandhādivasena vutte khandhādivasena vibhajitunti yojanā. Nanu suttante paṭisambhidāvasena te na vuttāti? Yadipi sarūpato na vuttā, ‘‘jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇa’’ntiādinā (saṃ. ni. 2.33) pana hetuhetuphalādīsu ñāṇavibhāgassa vuttattā atthato vuttā eva honti, paṭisambhidāmagge (paṭi. ma. 2.30) vā paṭisambhidānaṃ āgatattā suttante paṭisambhidāvasenapi te dhammā vuttā eva. Tatthāti tasmiṃ suttante. Saṅkhepenāti samāsena. Uddesaniddesamatteneva hi suttante khandhādayo desitā, na paṭiniddesādināti saṅkhepena te tattha vuttāti vuttā. Tatthāti vā dhammasaṅgahe. Tatthāpi hi ‘‘tasmiṃ kho pana samaye cattāro khandhā hontī’’tiādinā (dha. sa. 58) khandhādayo saṅkhepena vuttāti. Vibhajīyanti ettha, etena vā khandhādayoti vibhaṅgo, te eva pakirīyanti paṭṭhapīyanti ettha, etena vāti pakaraṇaṃ, vibhaṅgo ca so pakaraṇañcāti vibhaṅgappakaraṇaṃ. Ādisaddatthajotakenāti ‘‘iti vā, iti evarūpā naccagītavāditavisūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.13) viya ādisaddassa atthadīpakena. Pakāratthajotakenāti ‘‘iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito’’tiādīsu (a. ni. 3.1) viya pakāratthavibhāvakena. ‘‘Ekadesena samudāyaṃ nidassetī’’ti etena ‘‘rūpakkhandho…pe… viññāṇakkhandho’’ti ettha itisaddassa nidassanatthataṃ dasseti. Nidassanatthopi hi iti-saddo diṭṭho yathā ‘‘atthīti kho, kaccāna, ayameko anto’’tiādīsu (saṃ. ni. 2.15; 3.90). Parisamāpanattho vā ‘‘tasmātiha me, bhikkhave, dhammadāyādā bhavatha, no āmisadāyādā. Atthi me tumhesu anukampā ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’ti’’ (ma. ni. 1.29) evamādīsu viya. Parisamāpanañhetaṃ suttantabhājanīyassa ekadesadassanena yadidaṃ ‘‘pañcakkhandhā rūpakkhandho…pe… viññāṇakkhandho’’ti tāva tadatthassa saṅgahitattā. Tatthāti vibhaṅgappakaraṇe. ‘‘Nibbānavajjāna’’nti ettha yadi nibbānavajjānaṃ…pe… appakatarapadattā khandhānaṃ khandhavibhaṅgo ādimhi vutto, nanu saha nibbānena sabbadhammasaṅgāhakattā, sabbadhammasaṅgāhakehi ca āyatanādīhi khandhehi ca appakatarapadattā saccavibhaṅgo ādimhi vattabboti? Na, tatthāpi dukkhasaccavibhaṅge ekadesena khandhānaṃ eva vibhajitabbato. Yathāha ‘‘tattha katamaṃ dukkhaṃ ariyasaccaṃ? Jātipi dukkhā…pe… saṃkhittena pañcupādānakkhandhā dukkhā’’ti (vibha. 190; dī. ni. 2.387; ma. ni. 1.120; 3.373). Idha pana anavasesatova khandhā vibhajīyantīti nibbānavajjānaṃ…pe… appakatarapadattā khandhānaṃ khandhavibhaṅgo ādimhi vutto.

Apica rūpasammūḷhā arūpasammūḷhā ubhayasammūḷhāti tividhā bodhaneyyapuggalā, tathā saṃkhittarucino vitthārarucino nātisaṅkhepavitthārarucino, tikkhindriyā mudindriyā majjhimindriyāti ca. Tesu arūpasammūḷhānaṃ upakārāya khandhadesanā, rūpasammūḷhānaṃ āyatanadesanā, ubhayasammūḷhānaṃ dhātudesanā. Tathā saṃkhittarucīnaṃ khandhadesanā, nātisaṅkhepavitthārarucīnaṃ āyatanadesanā, vitthārarucīnaṃ dhātudesanā. Tikkhindriyānaṃ khandhadesanā, majjhimindriyānaṃ āyatanadesanā, mudindriyānaṃ dhātudesanāti iminā payojanena anukkamena ca khandhāyatanadhātuvibhaṅgānaṃ desanākkamova veditabbo. Taṃ panetaṃ khandhādittayaṃ pavattinivattitadubhayahetumukheneva ñāyamānaṃ yathābhūtāvabodhāya hoti, nāññathāti dassanatthaṃ saccavibhaṅgadesanā pavattā. So ca yathābhūtāvabodho visesato indriyasannissayenāti indriyavibhaṅgadesanā. Indriyānañca indaṭṭho taṃtaṃpaccayadhammabhūtānaṃ yathāsakaṃ paccayuppannesu paccayabhāvavisesenevāti paccayapaccayuppannavibhāgasandassanī paccayākāravibhaṅgadesanā. Paccayākārassa khandhādīnañca aviparītasabhāvāvabodho satipaṭṭhānādīsu sammāmanasikārenāti satipaṭṭhānasammappadhānaiddhipādabojjhaṅgamaggaṅgavibhaṅgadesanā. Svāyaṃ satipaṭṭhānādīsu sammāmanasikāro imāya paṭipattiyā hotīti jhānaappamaññāvibhaṅgadesanā, sā sammāpaṭipatti ettake sīle patiṭṭhitassa sambhavatīti sikkhāpadavibhaṅgadesanā, yathāvuttāya ca sammāpaṭipattiyā ime ānisaṃsāti paṭisambhidāñāṇavibhaṅgadesanā, te cime ñāṇavisesā imesu kilesesu pahīyantesu ca sambhavanti, nāññathāti kilesavibhaṅgadesanā, evaṃ vitthārato desite khandhādike saṅkhepatopi jānantassa atthasiddhi hoti evāti dassanatthaṃ pariyosāne dhammahadayavibhaṅgadesanā pavattāti evametesaṃ aṭṭhārasannaṃ mahāvibhaṅgānaṃ desanākkamakāraṇaṃ veditabbaṃ.

Rūpādīnanti rūpavedanāsaññāsaṅkhāraviññāṇānaṃ. Vedayitādisabhāvattābhāvāti yathākkamaṃ anubhavanasañjānanābhisaṅkharaṇādisabhāvattābhāvā. Na hi rūpaṃ vedayitādisabhāvaṃ, vedanādi vā ruppanādisabhāvaṃ. Yato rūpādīnaṃ vedanāsamavarodhanena ‘‘cattāro khandhā’’tiādinā saṅkhipitvā khandhā 06 desetabbā siyuṃ. Ruppanādito aññassābhāvāti ruppanānubhavanādisabhāvato aññassa atītādike gahetvā rāsivasena vattabbassa saṃkhittassa sabhāvassa abhāvā. Na hi cetasikādibhāvo vedanādīnaṃ sabhāvo. Heṭṭhā gaṇanesūti pañcato heṭṭhā gaṇanesu. Aniṭṭhānanti apariyosānaṃ. Rūpādīsu hi katipaye, ekampi vā aggahetvā vuccamānā khandhavasena desanā anavasesasaṅkhatadhammasaṅgāhinī na sambhavati. Khandhassāti rāsaṭṭhassa khandhassa. Tenevāha ‘‘na hī’’tiādi. Savibhāgadhammehīti sappabhedadhammehi.

‘‘Saddatthasahitaṃ khandhasaddassa visayaṃ dassetī’’ti etena rāsisaddassa viya rāsaṭṭhe khandhasaddassa vācakabhāvena pavattiṃ dasseti pariyāyantarabhāvato. Guṇādīsu pana kevalaṃ tabbisayapayogabhāveneva pavatti, na vācakabhāvenāti āha ‘‘guṇe…pe… na saddattha’’nti. Khandhasaddoti sīlādisadde sannidhāpito khandhasaddo. Tenevāha ‘‘sīlādiguṇavisiṭṭhaṃ rāsaṭṭhaṃ dīpetī’’ti. Kecīti dhammasirittheraṃ sandhāya vadati. Etthāti ‘‘sīlakkhandho samādhikkhandho’’ti (dī. ni. 3.355) ettha. Na kevalañca so eva, aṭṭhakathācariyehipi ettha guṇatthatā icchitā eva. Tathā hi aṭṭhasāliniyaṃ ‘‘sīlakkhandho samādhikkhandhotiādīsu guṇaṭṭhenā’’ti (dha. sa. aṭṭha. 5) vuttaṃ. Nanu ca kevalopi khandhasaddo ‘‘tiṇṇaṃ kho, māṇava, khandhānaṃ vaṇṇavādī, na kho, āvuso visākha, tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito’’ti (ma. ni. 1.462) ca ādīsu sīlādivācako diṭṭhoti? Na, tatthāpi adhikārādivacchedakavasenevassa sīlādīsu pavattidassanato. Na khandhasaddo paññattisaddassa atthe vattatīti niruttivohārādisaddā viya paññattipariyāyo na hotīti attho. Dārukkhandhoti paññatti hotīti tassa khandhasaddassa paññattivisesappavattitaṃ dasseti. Viññāṇakkhandhoti khandhasaddoti ‘‘viññāṇaṃ viññāṇakkhandho’’ti (yama. 1.khandhayamaka.32) ettha vutto khandhasaddo. Samudāye niruḷhoti atītādibhedabhinnassa paññāya abhisaṃyūhanena rāsikate viññāṇasamūhe niruḷho. Tāya eva ruḷhiyā pavattatīti tāya samudāye niruḷhatāya tadavayave ekasmimpi viññāṇe pavattatīti. Ettha ca ñāṇasampayutte niruḷho kosallasambhūtaṭṭhena kusalabhāvo viya ñāṇavippayutte viññāṇasamudāye niruḷho tadekadesepi ruḷhiyā pavattatīti veditabbaṃ. Atha vā kiñci nimittaṃ gahetvā satipi aññasmiṃ tannimittayutte kismiñcideva visaye sammutiyā cirakālatāvasena nimittavirahepi pavatti ruḷhi nāma, yathā mahiyaṃ setīti mahiṃso, gacchantīti gāvoti, evaṃ khandhasaddassāpi ruḷhibhāvo veditabbo.

Rāsito guṇatoti sabbattha bhummatthe vā nissakkavacanaṃ daṭṭhabbaṃ. Niyametvāti vavatthapetvā. Piṇḍaṭṭhoti saṅghātattho. Tasmāti yasmā pañceva khandhā vuttā, koṭṭhāsaṭṭhe ca khandhaṭṭhe nibbānassa vasena chaṭṭhenāpi khandhena bhavitabbaṃ, tasmā khandhaṭṭho nāma rāsaṭṭhoti yuttaṃ. ‘‘Yesaṃ vā atītādivasena bhedo atthī’’tiādinā atītādivibhāgabhinnesu ruppanādisabhāvadhammesu visuṃ visuṃ koṭṭhāsabhāvena gayhamānesu tabbibhāgarahitassa ekassa nibbānassa rāsaṭṭhatā viya koṭṭhāsaṭṭhatāpi na sambhavatīti dasseti. Etena paññattiyāpi khandhesu aggahaṇe kāraṇaṃ vuttanti veditabbaṃ.

Kasmā panettha phassādike viya saṅkhārakkhandhe anavarodhetvā vedanāsaññā visuṃ khandhabhāvena gahitāti? Vivādamūlatādivisesadassanatthaṃ. Gahaṭṭhānañhi vivādakāraṇaṃ kāmajjhosānaṃ. Vuttañcetaṃ ‘‘puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu mātāpi puttena vivadati, puttopi mātarā vivadatī’’tiādi (ma. ni. 1.168, 178). Pabbajitānaṃ diṭṭhābhiniveso. Vuttampi cetaṃ ‘‘ye diṭṭhimuggayha vivādayanti, ‘idameva sacca’nti (su. ni. 838; mahāni. 67) ca vādayantī’’tiādi. Tesu kāmajjhosānaṃ vedanassādena hoti, diṭṭhābhiniveso saññāvipallāsena. Saññāvipallāsena hi cittavipallāso, cittavipallāsena diṭṭhimānataṇhāpapañcānaṃ vipallāsoti. Tathā vedanānugiddho vipallatthasañño ca saṃsarati. Vedanānugiddhassa hi vedanāpaccayā taṇhā siddhā hoti, tato ca taṇhāpaccayā upādānanti āvaṭṭati bhavacakkaṃ. Vipallatthasaññissa ca ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880) vacanato diṭṭhimānataṇhāpapañcānaṃ anupacchedato saṃsārassa anupacchedova. Iti vivādakāraṇānaṃ kāmajjhosānadiṭṭhābhinivesānaṃ kāraṇabhāvo saṃsārahetubhāvoti imassa vivādamūlatādivisesassa dassanatthaṃ saṅkhārakkhandhe anavarodhetvā vedanāsaññā visuṃ khandhabhāvena gahitāti veditabbaṃ.

Okāsesūti vibhajanakiriyāya pavattiṭṭhānabhāvato atītādayo okāsāti vuttā. Itisaddenāti ‘‘upādāyarūpa’’nti evaṃ aṭṭhakathāyaṃ vuttaitisaddena. Nidassanatthenāti udāharaṇatthena. Sabboti sakalo ekādasasu okāsesu vibhatto vibhajananayo. Idañca vibhajananti ‘‘cattāro ca mahābhūtā…pe… upādāyarūpa’’nti evaṃ vibhattaṃ idañca vibhajanaṃ. Oḷārikādīsūti oḷārikasukhumahīnapaṇītadūrasantikesu. Cakkhāyatanantiādivibhajanañcāti ‘‘cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ itthindriyaṃ…pe… kabaḷīkāro āhāro rūpā saddā gandhā rasā phoṭṭhabbāti evaṃ pavattaṃ vibhajanañca. Yathāsambhavanti yathārahaṃ. Ekādasasu okāsesu yaṃ yattha vibhajanaṃ yuttaṃ, taṃ tattha yojetabbaṃ. Evaṃ vedanākkhandhādīsupīti yathā rūpakkhandhe yathāsambhavaṃ ekādasasu okāsesu vibhajanaṃ yojetabbanti vuttaṃ, evaṃ vedanākkhandhādīsupi yathāsambhavaṃ ekādasasu okāsesu vibhajanaṃ yojetabbanti attho.

Tattha vedanākkhandho tāva purime okāsapañcake sukhādivedanāttikavasena vibhatto, itarasmiṃ kusalattikavedanāttikasamāpannadukasāsavadukavasena. Saññākkhandho pana purime okāsapañcake chaphassadvāravasena, itarasmiṃ oḷārikaduke paṭighasamphassadukavasena ceva yathāvuttakusalattikādivasena ca vibhatto. Sesesu kusalattikādivaseneva. Tathā saṅkhārakkhandho. Paṭighasamphassaduko panettha nattheva. Cetanāya eva cettha niddeso saṅkhārakkhandhadhammānaṃ cetanāppadhānabhāvadassanatthaṃ. Tathā hi sā ‘‘saṅkhārakkhandho’’ti vuttā. Tatthāti tasmiṃ viññāṇakkhandhassa vibhajane paṭiniddese. Taṃ pana dvayanti manodhātumanoviññāṇadhātudvayaṃ. Yañhi sattaviññāṇadhātudesanāyaṃ ‘‘manodhātu, manoviññāṇadhātū’’ti dvayaṃ desitaṃ, taṃ chaviññāṇakāyadesanāyaṃ ‘‘manoviññāṇa’’ntveva vuccatīti.

Pāḷinayenāti khandhavibhaṅgapāḷinayena. Aññena pakārenāti dhammasaṅgahe, tadaṭṭhakathāyañca āgatena pakārantarena.

1. Rūpakkhandhaniddesavaṇṇanā

2. ‘‘Kiñcī’’ti padaṃ ‘‘ekacca’’nti iminā samānatthanti āha ‘‘kiñcīti pakārantarabhedaṃ āmasitvā aniyamanidassana’’nti. Ubhayenāti pakārabhedaṃ anāmasitvā āmasitvā ca aniyamadassanavasena pavattena ‘‘yaṃ kiñcī’’ti padadvayena. Adhippetatthanti rūpaṃ. Aticcāti atikkamitvā. Pavattitoti pavattanato. Niyamanatthanti nivattanatthaṃ.

‘‘Kiñcā’’ti ettha kiṃ-saddo pucchāyaṃ hetuatthadīpako, karaṇe cetaṃ paccattavacanaṃ, ca-saddo vacanālaṅkāroti āha ‘‘kena kāraṇena vadethā’’ti. Dutiyavikappe pana vuttanayeneva kāraṇatthe pavattaṃ kiṃ-saddaṃ ‘‘vadethā’’ti kiriyāpadasambandhanena upayogavasena pariṇāmetvā vadati ‘‘taṃ kāraṇaṃ vadethā’’ti.

Purimasantānassa bhedanti purimasantānassa vināsaṃ, vināsāpadesena cettha santāne visadisuppādameva dasseti. Tenevāha ‘‘visadisasantānuppattidassanato’’ti. Nanu ca arūpadhammānampi virodhipaccayasamavāye visadisuppatti atthīti? Saccaṃ atthi, sā pana na pākaṭatarā, pākaṭatarā ca idhādhippetā. Tenevāha ‘‘sītādisannipāte’’ti. Tathā cāha bhagavā ‘‘sītenapi ruppati, uṇhenapi ruppatī’’tiādi (saṃ. ni. 3.79). Idāni bheda-saddo ujukameva vikārāpattiṃ vadatīti dassento ‘‘bhedo cā’’tiādimāha. Visadisarūpuppattiyeva, na uppannassa aññathābhāvoti adhippāyo. Tena kāpiliyaṃ pariṇāmavādaṃ paṭikkhipati. Yadi purimasantānato bhedo visadisuppatti ruppanaṃ, evaṃ sante lakkhaṇassa atippasaṅgo siyāti codanaṃ manasi katvā āha ‘‘arūpakkhandhāna’’ntiādi. Ettha sītādīhīti ādi-saddena yathā uṇhajighacchādayo saṅgayhanti, evaṃ āhārādīnampi saṅgaho daṭṭhabbo. Yenāti yena sītādīhi samāgamena. Tatthāti tesu rūpadhammesu. Āhārādikassa vā ṭhitippattassāti sambandho. Yathā rūpadhammānaṃ ṭhitikkhaṇe sītādīhi samāgamo hoti, evaṃ arūpakkhandhānaṃ aññehi samāgamo natthi atilahuparivattito, tasmā arūpadhammā rūpadhammānaṃ viya pākaṭassa vikārassa abhāvato ‘‘ruppantī’’ti, ‘‘ruppanalakkhaṇā’’ti ca na vuccantīti sambandho. ‘‘Ruppatī’’ti padassa kattukammasādhanānaṃ vasena atthaṃ dassetuṃ aṭṭhakathāyaṃ ‘‘kuppati ghaṭṭīyati pīḷīyati bhijjatī’’ti vuttanti tadatthaṃ vivaranto ‘‘kuppatīti etenā’’tiādimāha. Kopādikiriyāti kopasaṅghaṭṭanapīḷanakiriyā. Kopa-saddo cettha khobhapariyāyo veditabbo. Kattubhūto kammabhūto ca atthoti kattukammasādhanānaṃ vasena vuccamāno bhūtupādāyarūpasaṅkhāto attho. Kammakattutthena bhijjati-saddenāti yadā kammakattuttho ruppati-saddo, tadā bhijjati-saddopi tadattho eva veditabboti attho. Tattha yadā kammatthe ‘‘ruppatī’’ti padaṃ, tadā ‘‘sītenā’’tiādīsu kattuatthe karaṇavacanaṃ. Yadā pana ‘‘ruppatī’’ti padaṃ kattuatthe kammakattuatthe vā, tadā hetumhi karaṇavacanaṃ veditabbaṃ. ‘‘Yaṃ pana ruppatī’’tiādinā ‘‘kuppatī’’tiādīnaṃ kattukammatthānampi atthavacanānaṃ vacane kāraṇaṃ dasseti. Yadipi attha-saddo ‘‘pīḷanaṭṭho’’tiādīsu (paṭi. ma. 1.17; 2.8) sabhāvapariyāyopi hoti, ‘‘kenaṭṭhenā’’ti panettha abhidheyyapariyāyo adhippetoti āha ‘‘kenaṭṭhenāti pucchāsabhāgavasena ruppanaṭṭhenā’’ti, ruppanasaddābhidheyyabhāvenāti attho. Tenevāha ‘‘na kevalaṃ saddatthoyeva ruppana’’nti. Tassa atthassāti tassa bhūtupādāyappabhedassa sabhāvadhammassa. Ruppanalakkhaṇañca nāmetaṃ aniccatādi viya kakkhaḷattādito aññanti na gahetabbaṃ. Paññattiviseso hi tanti, kakkhaḷattādīnaṃyeva pana arūpadhammavidhuro sabhāvavisesoti veditabbaṃ.

Mucchāpattiyāti mucchāya mohassa āpajjanena. Kappasaṇṭhānaṃ udakanti kappasaṇṭhāpakamahāmeghavuṭṭhaṃ udakaṃ. Tathāti tappakāratāya khārabhāve sati udakena kappavuṭṭhānakāle viya pathavī vilīyeyya. Lokantariyasattānaṃ pana pāpakammabalena akhārepi khāre viya sarīrassa vilīyanā veditabbā. Tenevāti saussadanissayanirayassa vuttattā eva. Na hi avīcimhi pañcavidhabandhanādikammakāraṇaṃ karonti.

3. Pakaraṇappattaṃ rūpaṃ pakkhipitvā mātikā ṭhapitāti ānetvā sambandho. Mahābhūtu…pe… āpajjati tappakārabhāvena atītaṃse gaṇanaṃ gatanti vuttattāti adhippāyo. ‘‘Na hī’’tiādinā dhammantaranivattanatthatā pakārantaranivattanatthatā ca bhūtupādāyagahaṇassa natthīti dasseti. Taṃdassaneti gaṇanantaradassane. Taṃsabhāvattāti bhūtupādāyasabhāvattā. ‘‘Na cā’’tiādinā bhūtupādāyasabhāvo atītaṃsagaṇitatāya taṃsabhāvassapi aññathā gaṇitattā, ataṃsabhāvassa ca tathā gaṇitattā akāraṇanti dasseti. ‘‘Ajjhatta…pe… labbhatī’’ti etena dutiyanaye na kevalaṃ yathāvuttova doso, atha kho abyāpitopi dosoti dasseti. Tadetaṃ pana akāraṇaṃ kāraṇabhāvasseva anadhippetattā. Na hettha bhūtupādāyarūpabhāvo atītaṃse gaṇanassa kāraṇanti adhippetaṃ, yato yathāvuttadosāpatti siyā.

‘‘Kintī’’ti ettha ‘‘ki’’nti pubbe yaṃ ‘‘rūpa’’nti sāmaññato gahitaṃ, tassa sarūpapucchā. Iti-saddo nidassanattho, na kāraṇattho. Tenassa yaṃ rūpaṃ atītaṃ niruddhaṃ…pe… atītaṃsena saṅgahitaṃ atītakoṭṭhāse gaṇanaṃ gataṃ, taṃ kinti ce? ‘‘Cattāro ca…pe… rūpa’’nti bhūtupādāyavibhāgadassanamukhena visesaṃ nidasseti. Yattakā hi idha visesā niddiṭṭhā cakkhāyatanādayo, tesamidaṃ nidassananti. Na cettha purimanayato aviseso. Tattha hi rūpassa bhūtupādāyatāmattasabhāvadassanatā vuttā. Tenāha aṭṭhakathāyaṃ ‘‘atītarūpampi bhūtāni cevā’’tiādi. Idha pana bhūtupādāyena nidassanabhūtena rūpassa sabbavisesavibhāvanatā dassitā. Evañca katvā abyāpitadosopi cettha anokāsova, yaṃ rūpaṃ ajjhattaṃ…pe… upādinnaṃ, kinti? Cattāro ca…pe… rūpanti tadaññavisesanidassanassa adhippetattā. Tathā cāha ‘‘evaṃ sabbattha attho veditabbo’’ti.

Pariyāyadesanattāti sabhāvato pariyāyanaṃ parivattanaṃ pariyāyo, ujukaṃ appavattīti attho. Pariyāyena, pariyāyabhūtā vā desanā etthāti pariyāyadesanaṃ, suttantaṃ. Suttantañhi veneyyajjhāsayavasena desetabbadhamme lesato labbhamānabhāvakathanaṃ, na ujunippadesabhāvakathananti pariyāyadesanaṃ nāma. Teneva taṃ ‘‘yathānulomasāsana’’nti vuccati. Abhidhammo pana desetabbadhamme ujunippadesakathananti nippariyāyadesanaṃ nāma, yato ‘‘yathādhammasāsana’’nti vuccati. Nicchayena desoti vavatthānato kathanaṃ. Tathā bhaddekarattasuttādīsu (ma. ni. 3.272 ādayo) viya atītādibhāvo atītānāgatapaccuppannabhāvo addhāvasena idhāpi khandhavibhaṅge suttantabhājanīyattā niddisitabbo siyāti yojanā.

Sannipatitanti samāgataṃ. Santānavasenāti pubbāparavasena. Pubbenāparassa samappamāṇatāya anūnaṃ anadhikaṃ, tato eva ekākāraṃ. Pavattikālavasena vā anūnaṃ anadhikaṃ, samānasabhāvatāya ekākāraṃ. Tena visabhāgautunā anantaritataṃ dasseti. Evaṃ āhārepīti ettha visabhāgāhārena anantarito anekavāraṃ anekadivasampi bhutto sabhāgekāhāraṃ nāma. ‘‘Tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgata’’nti hi vuttanti. ‘‘Ekāhārasamuṭṭhāna’’nti pana vuttattā ekasseva āhārassa yojanā yuttarūpāti apare. Pañcadvāravasenāti ettha pañcadvārāvajjanato paṭṭhāya yāva tadārammaṇaṃ, yāva javanaṃ, yāva vā voṭṭhabbanaṃ, tāva pavattā cittasantati ekavīthi. Ekajavanasamuṭṭhānanti ekajavanavārasamuṭṭhānaṃ. Ettha ca samayaṃ anāmasitvāva santativasena, santatiñca anāmasitvāva samayavasena atītādivibhāgo gahetabbo.

Tesanti hetupaccayānaṃ. Kalāpassāti rūpakalāpassa. Kammānantarādīti kammādi, anantarādīti paccekaṃ ādi-saddo yojetabbo. Tattha paṭhamena ādisaddena upanissayapaccayassa āhārādino ca dutiyena samanantarānantarūpanissayādino saṅgaho veditabbo. Cittuppādassa cettha kammānantarādipaccayavasena, itarassa kammādivaseneva janakabhāve yojanā daṭṭhabbā. Tathā cittuppādassa purejātavasena, itarassa pacchājātavasena, ubhayesampi sahajātavasena upatthambhanaṃ veditabbaṃ. Tenevāha ‘‘yathāsambhavaṃ yojetabba’’nti. Uppādakkhaṇeti hetukiccakkhaṇe. Hetukiccaṃ nāma tassa tassa uppādetabbassa uppattikaraṇaṃ, tañca tasmiṃ khaṇe uppannaphalattā tato paraṃ kattabbābhāvato niṭṭhitañcāti daṭṭhabbaṃ. Itaraṃ pana tīsupi khaṇesu paccayakiccaṃ daṭṭhabbanti yojanā.

6. Aniṭṭhanāmanivattanassāti aniṭṭhanāmanivattiyā akāraṇabhāvadassanena iṭṭhanāmalābhāpanassa akāraṇabhāvaṃ dasseti.

Devamanussasampattibhaveti sampattiyutte sampanne devamanussabhave. Samiddhasobhanatāti abhivuddhasobhanatā. Tato evāti sampattivirahato eva, asampannattā evāti attho. Tesaṃyeva hatthiādīnaṃ sukhassa hetubhāvaṃ na gacchanti sāraṇādivasena dukkhapaccayattā. Tesanti hatthirūpādīnaṃ. ‘‘Tassa tassevā’’tiādinā yathāvuttamatthaṃ vivarati. Akusalena attanā katena nibbattaṃ dukkhassa paccayo hotīti yojanā. Tasmāti yasmā kammaṃ yasmiṃ santāne nibbattaṃ, tattheva sukhadukkhānaṃ paccayo hoti, na aññattha, tasmā. Aṭṭhakathāyaṃ panāti ekaccamatadassanaṃ. Tattha ‘‘aniṭṭhaṃ nāma natthī’’ti yasmā paṭisedhadvayena kusalakammajassa iṭṭhabhāvo niyato, tasmā ‘‘kusalakammajameva iṭṭha’’nti evaṃ aniyametvā ‘‘kusalakammajaṃ iṭṭhamevā’’ti evamettha niyamo gahetabboti dassento ‘‘akusalakammajampī’’tiādimāha. Kinti akusalakammajaṃ sobhanaṃ, yaṃ paresaṃ iṭṭhaṃ nāma siyā? Yadi duggatiyaṃ kesañci tiracchānānaṃ saṇṭhānādisampatti sugatiyaṃ sattānaṃ akusalanissandena virūparūpatā viya kusalanissandena, kathaṃ tassā akusalakammajatā. Atha pana yaṃ kesañci amanāpampi samānaṃ rūpaṃ manāpaṃ hutvā upaṭṭhāti, taṃ sandhāya vuttaṃ, evampi yathā kesañci tiracchānādīnaṃ kusalakammajaṃ manussādirūpaṃ amanāpato upaṭṭhahantampi kusalavipākasseva ārammaṇabhāvato atthato iṭṭhameva nāma hoti, evaṃ akusalakammajaṃ kesañci manāpaṃ hutvā upaṭṭhahantampi akusalavipākasseva ārammaṇabhāvato atthato aniṭṭhameva nāma hoti, evañcetaṃ sampaṭicchitabbaṃ. Aññathā ‘‘aṭṭhānametaṃ anavakāso, yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko uppajjeyyā’’tiādiaṭṭhānapāḷiyā (ma. ni. 3.131) virodho siyā. Tenevāha ‘‘kusalakammajassa panā’’tiādi. Sabbesanti attano, paresañca. Iṭṭhassa abhāvo vattabboti yathā ‘‘kusalakammajaṃ aniṭṭhaṃ nāma natthī’’ti vuttaṃ, evaṃ kiñcāpi ‘‘akusalakammajaṃ iṭṭhaṃ nāma natthī’’ti aṭṭhakathāyaṃ na vuttaṃ, tena pana nayadassanena akusalakammajassa abhāvo vutto eva hotīti so saṃvaṇṇanāvasena niddhāretvā vattabboti adhippāyo. Etena kusalakammajameva iṭṭhanti purimapadāvadhāraṇassa gahetabbataṃ dasseti.

Idāni ‘‘hatthiādīnampī’’tiādinā tamevatthaṃ vivarati. Kusalavipākassāti etthāpi kusalavipākasseva ārammaṇanti attho. Manussānanti ca nidassanamattaṃ daṭṭhabbaṃ. Itaresampi ca akusalakammajaṃ akusalavipākasseva, kusalakammajañca kusalavipākasseva ārammaṇanti dassitovāyaṃ nayoti. Kasmā pana iṭṭhāniṭṭhamissite vatthumhi manāpatāva saṇṭhātīti āha ‘‘iṭṭhārammaṇena…pe… sakkā vattu’’nti. Suṭṭhu vuttanti ‘‘iṭṭhāniṭṭhaṃ ekantato vipākeneva paricchijjatī’’ti vadantehi iṭṭhāniṭṭhārammaṇavavatthānaṃ sammadeva vuttaṃ. Taṃ anugantvāti vipākavasena iṭṭhāniṭṭhārammaṇavavatthānaṃ anugantvā. Sabbatthāti sugatiduggatīsu, sabbesu vā ārammaṇesu.

‘‘Aniṭṭhā’’ti vacaneneva tesaṃ iṭṭhatā nivattitāti āha ‘‘sadisatā ca rūpādibhāvoyevā’’ti. Iṭṭhāneva rūpādīni kāmaguṇāti sutte vuttānīti mittapaṭipakkho amitto viya iṭṭhapaṭipakkhā aniṭṭhāti adhippetāti vuttaṃ ‘‘aniṭṭhāti…pe… vohāro viyā’’ti. Sabbāni vāti ettha ‘‘piyarūpaṃ sātarūpa’’nti (dī. ni. 2.400; ma. ni. 1.133; vibha. 203) vacanato kathaṃ aniṭṭhānaṃ rūpādīnaṃ kāmaguṇabhāvāpattīti ce? Tesampi vipallāsavasena taṇhāvatthubhāvato piyarūpabhāvassa adhippetattā. Yadi evaṃ kathaṃ ‘‘cakkhuviññeyyāni rūpāni iṭṭhānī’’tiādisuttapadaṃ (ma. ni. 1.166; 2.155; 3.57; saṃ. ni. 5.30) nīyatīti āha ‘‘atisayenā’’tiādi.

Indriyabaddharūpavasena pāḷiyaṃ hīnadukaniddeso pavattoti dassetuṃ ‘‘dvīsupi hīnapaṇītapadesū’’tiādimāha. Avayavayoge sāmivacanaṃ, na kattarīti adhippāyo. ‘‘Tesaṃ tesaṃ sattāna’’nti indriyabaddharūpe niddiṭṭhe kasmā kammajavasena attho vutto, na catusantativasenāti āha ‘‘sattasantāna…pe… vutta’’nti. Padhānattā hi kammajavasena atthaṃ vatvā sesesu ‘‘evaṃ utusamuṭṭhānādīsupī’’ti aṭṭhakathāyaṃ atideso kato. ‘‘Tehi tehīti etasmiṃ atthe’’ti iminā ‘‘tesaṃ tesa’’nti kattari sāmivacanaṃ āsaṅkati. Tathā sati visaye vā sāmivacane laddhaguṇaṃ dasseti ‘‘na kammajavasenevā’’tiādinā, kammajaggahaṇañcettha upalakkhaṇaṃ daṭṭhabbaṃ.

Mariyādābhūtanti uttamamariyādābhūtaṃ. Tenevāha ‘‘yassa yeva manāpā, tassa teva paramā’’ti. Tesanti kāmaguṇānaṃ. Sabhāvatoti lakkhaṇato.

‘‘Ekasmiṃyeva assādanakujjhanato’’tiādinā ‘‘yasmā teyeva rūpādayo eko assādetī’’tiādikaṃ suttantavivaraṇaṃ iṭṭhāniṭṭhabhāve hetubhāvena vuttanti dasseti. Iṭṭhāniṭṭhaggahaṇaṃ hotīti nibbāne viya aniṭṭhaggahaṇaṃ saññāvipallāsena aññesupi ārammaṇesu iṭṭhāniṭṭhābhiniveso hotīti adhippāyo.

Vibhāgo nāma asaṅkaro, vitthāro cāti ‘‘vibhatta’’nti padassa ‘‘vavatthitaṃ, pakāsita’’nti ca atthamāha. Aññesanti atiaḍḍhadaliddānaṃ. Idaṃ iṭṭhaṃ, aniṭṭhañca hotīti ettha ca-saddena aniṭṭhaṃ, iṭṭhañca hotīti ayampi attho vuttoti veditabbaṃ. Aniṭṭhaṃ iṭṭhanti iṭṭhassa ‘‘aniṭṭha’’nti, aniṭṭhassa ‘‘iṭṭha’’nti gahaṇe yathāsaṅkhyaṃ yojanā. Indriyavikārāpattiādināti ettha ādi-saddena pubbābhisaṅkhārādiṃ saṅgaṇhāti. Puretaraṃ pavattacittābhisaṅkhāravasenāpi hi vināva saññāvipallāsaṃ iṭṭhaṃ ‘‘aniṭṭha’’nti, aniṭṭhañca ‘‘iṭṭha’’nti gayhatīti.

Tena vipākenāti tena kusalākusalavipākena. Ārammaṇassa iṭṭhāniṭṭhatanti yattha taṃ uppajjati, tassa buddharūpādikassa gūthādikassa ca ārammaṇassa yathākkamaṃ iṭṭhataṃ aniṭṭhatañca nidasseti. Vijjamānepi saññāvipallāse ārammaṇena vipākaniyamadassananti iṭṭhārammaṇe kusalavipākova uppajjati, aniṭṭhārammaṇe akusalavipākovāti evaṃ ārammaṇena vipākaniyamadassanaṃ. Ārammaṇaniyamadassanatthanti yaṃ kusalavipākassa ārammaṇaṃ, taṃ iṭṭhaṃ nāma. Yaṃ akusalavipākassa ārammaṇaṃ, taṃ aniṭṭhaṃ nāmāti dassanatthaṃ. Ārammaṇena niyāmito hi vipāko attano upakārakassa ārammaṇassa niyāmako hotīti.

Dvārantare dukkhassa paccayabhūtassa ārammaṇassa dvārantare sukhavipākuppādanato, dvārantare sukhassa paccayabhūtassa ārammaṇassa dvārantare dukkhavipākuppādanato vipākena ārammaṇaniyamadassanena vipākavasena iṭṭhāniṭṭhatā dassitāti yojanā.

7. Duppariggahaṭṭhena kāraṇabhūtena lakkhaṇassa indriyādisabhāvassa duppaṭivijjhatā, evaṃ supariggahaṭṭhena lakkhaṇasuppaṭivijjhatā veditabbā. ‘‘Dūre’’ti avuttassāti lakkhaṇato ‘‘dūre’’ti akathitassa. Vuttampīti lakkhaṇato ‘‘dūre’’ti vuttampi sukhumarūpaṃ.

‘‘Bhindamāno’’ti sambhindamānoti vuttaṃ hotīti āha ‘‘missakaṃ karonto’’ti. Yasmā pana bhedanaṃ vibhāgakaraṇampi hoti, tasmā dutiyavikappe ‘‘bhindamāno’’ti padassa ‘‘visuṃ karonto’’ti atthamāha. Tatiyavikappe pana bhindamānoti vināsentoti attho. Tenāha ‘‘santikabhāvaṃ bhinditvā dūrabhāvaṃ, dūrabhāvañca bhinditvā santikabhāvaṃ karonto’’ti. Na hi sakkā santikassa tabbhāvaṃ avināsetvā dūrabhāvaṃ kātuṃ, tathā itarassāpi. Santikabhāvakaraṇena na bhindati na vināseti, na ca okāsadūrato lakkhaṇato dūraṃ visuṃ karaṇena bhindati vibhāgaṃ karoti, nāpi okāsadūrena lakkhaṇato dūraṃ vomissakakaraṇena bhindati sambhindatīti yojanā. ‘‘Tidhā attho daṭṭhabbo’’ti saṅkhepena vuttamatthaṃ ‘‘na hī’’tiādinā vivarati. Visuṃ karoti, vomissakaṃ karotīti karoti-saddaṃ ānetvā sambandho. ‘‘Etthāpī’’tiādinā yathā ‘‘okāsato dūrameva bhindatī’’ti ettha okāsato dūrassa okāsato santikabhāvakaraṇaṃ adhippetanti vināsanaṃ bhedanaṃ, evaṃ ‘‘na lakkhaṇato dūraṃ bhindatī’’ti etthāpi lakkhaṇato dūrassa lakkhaṇato santikabhāvākaraṇaṃ abhedanaṃ avināsananti imamatthaṃ dasseti. Vomissakakaraṇavibhāgakaraṇatthataṃ sandhāyāha ‘‘bhindamānoti ettha ca aññathā bhedanaṃ vutta’’nti. Pacchimanaye vināsanatthameva sandhāya ‘‘bhedanaṃ idha ca aññathā vutta’’nti avoca.

Rūpakkhandhaniddesavaṇṇanā niṭṭhitā.

2. Vedanākkhandhaniddesavaṇṇanā

8. Cakkhādayo pasādāti oḷārikattabhāvapariyāpannā cakkhusotaghānajivhāpasādā, manomayattabhāvapariyāpannā cakkhusotappasādā ca. Kāyavohāraṃ arahantīti kāyantogadhattā kāyekadesattā ca kāyoti vattabbataṃ arahanti. Kāyoti hi attabhāvopi vuccati ‘‘sakkāyadiṭṭhī’’tiādīsu (saṃ. ni. 1.21; 3.155), karajakāyopi ‘‘so imamhā kāyā aññaṃ kāyaṃ abhinimminātī’’tiādīsu (paṭi. ma. 3.14). Tabbatthukāti cakkhādinissitā kāyikāti pariyāyena vuttā, nippariyāyena pana cetasikāva. Yathāha ‘‘yaṃ tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayita’’ntiādi (dha. sa. 152). ‘‘Na hi cakkhādayo kāyappasādā hontī’’ti iminā kāyapasādanissitā vedanā nippariyāyena kāyikāti dasseti. Kāyikacetasikādibhāvenāti ādi-saddena kusalākusalābyākatādibhāvā saṅgayhanti. Tenāti sukhādivedanekadesassa addhāsamayavasena atītādibhāvābhāvena. Keci panettha ‘‘heṭṭhā dassitanayattā pākaṭattā addhāvasena, ekamuhuttādipubbaṇhādīsu utuādinā rūpassa viya vedanāya vibhāgo na gayhatīti samayavasena ca atītādibhedo na dassito’’ti vadanti. Santānavasena pavattānampi vedanānaṃ cittena samūhato gahetabbataṃ sandhāyāha ‘‘vedanāsamudāyo’’ti. Tehīti addhāsamayavasena atītādibhāvehi. Etthāti etasmiṃ vibhaṅge. Teti ‘‘vedanekadesā’’ti vuttā kāyikacetasikādibhāvena bhinnā sukhādivedanāvisesā. Yadi vedanekadesā ettha gahitā, khaṇaparicchinnāva te gahetabbā, na santatiparicchinnāti āha ‘‘ekasantatiyaṃ panā’’tiādi. Tesūti sukhādibhedesu. Bhedoti viseso. Tassāti sukhādivisesassa. Yathā cettha, evaṃ ‘‘taṃsahitataduppādakā’’ti etthāpi taṃ-saddena sukhādiviseso paccāmaṭṭhoti veditabbo. Santati paricchedikā bhavituṃ arahatīti sambandho. Santatikhaṇavaseneva paricchedo vutto, na addhāsamayavasenāti adhippāyo.

‘‘Pubbantāparantamajjhagatā’’ti niṭṭhitahetukiccā aniṭṭhitapaccayakiccāti vuttā, taṃ pana atikkantahetupaccayakiccanti evaṃ vuttassa nayassa upalakkhaṇanti āha ‘‘pubbantāparantamajjhagatāti etena hetupaccayakiccavasena vuttanayaṃ dassetī’’ti. Ettha kusalākusalakiriyavedanānaṃ rūpassa viya, vipākānaṃ viya ca ayaṃ nāma janakahetūti nippariyāyena na sakkā vattuṃ, pariyāyena pana anantarapaccayabhūto hetūti vattabbo.

11. Santāpanakiccanti pariḍahanakiccaṃ. Jātiādisaṅkaranti jātisabhāvapuggalalokiyalokuttarato saṅkaraṃ sambhedaṃ akatvā. Samānajātiyanti ekajātiyaṃ. Sukhato tajjātiyā adukkhamasukhā paṇītāti yojetabbāti sambandho. Samānabhedeti bhūmantarādisamānavibhāge. Upabrūhitānaṃ dhātūnanti uḷārarūpasamuṭṭhāpanena paṇītānaṃ rūpadhammānaṃ. Vibādhitānanti nippīḷitānaṃ milāpitānaṃ. Ubhayanti sukhādidvayaṃ. Ettha ca khobhanā, āluḷanā ca kāyikasukhassa vasena veditabbā. Abhisandanā jhānasukhassa. Madayanā kāmasukhassa. Tathā chādanā. Āsiñcanā sabbassa. Chādanā āsiñcanā vā sabbassa vasena veditabbā.

Sabhāvādibhedena cāti sabhāvapuggalalokiyādibhedena ca. Ekantapaṇīte lokuttare hīnapaṇītānaṃ paṭipadānaṃ vasena hīnapaṇītatā. Ekantahīne akusale chandādivasena hīnapaṇītatā, oḷārikasukhumatā ca. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘yā oḷārikā, sā hīnā. Yā sukhumā, sā paṇītā’’ti (vibha. aṭṭha. 11). Akusalādīsu dosasahagatādiantarabhedavasena upādāyupādāya oḷārikasukhumatā taṃtaṃvāpanavasena vuccati, na kusalākusalādivasenāti āha ‘‘taṃtaṃvāpanavasena kathanepi parivattanaṃ natthī’’ti. Dosussannatāyāti kilesādhikatāya. Tathāti dosussannatāya. Kathaṃ pana kusalesu dosussannatā? Upanissayavasena, kilesādhikehi santāne pavattamānā kusalā dhammā kilesehi sambādhappattiyā tiṇādīhi sambādhappattāni viya sassāni vipulaphalauḷāraphalā na hontīti. Tathāti mandadosatāya. Kusalānaṃ mandadosatāpi vuttanayānusārena veditabbā. Oḷārikasukhumanikantīti ettha antogadhavisesaṃ nikantiyā oḷārikasukhumatāsāmaññaṃ vuttaṃ. Yathā hettha oḷārikasāmaññena oḷārikoḷārikataroḷārikatamā nikantiyo gayhanti, tathā sukhumasukhumatarasukhumatamā sukhumatāsāmaññena gayhantīti. Sukhumatamanikantivatthunti cettha yāva bhavaggaṃ vipassanāñāṇañca veditabbaṃ.

13. Yadi siyāti yadi asampayogo visaṃsaṭṭho siyā.

Santikato akusalatoti akusalabhāvena santikato lobhasahagatādiakusalavedayitato. Akusalāti dosasahagatādiakusalavedanā dūreti yathā uddharīyati. Tato dūrato kusalatoti tato akusalato dūrato kāmāvacarādikusalavedayitato kusalā kāmāvacarādikusalavedanā. ‘‘Na sakkā’’ti vuttaṃ uddharituṃ asakkuṇeyyataṃ ‘‘tathā hi satī’’tiādinā vivarati. Tasmāti yasmā dūrato santikuddharaṇaṃ vuttanayena santikato santikuddharaṇameva hoti, tathā sati atthaviseso na hoti, upādāyupādāya dūrasantikatā idha vuccati. Tasmā santikato santikuddharaṇañca na sakkā kātuṃ atthavisesābhāvato, anadhippetattā cāti adhippāyo.

Nanu ca atisayavacanicchāvasena attheva atthavisesoti codanaṃ manasi katvā āha ‘‘dūradūrataratāya viya santikasantikataratāya ca anadhippetattā’’ti. ti akusalavedanā. Tatoti kusalavedayitato. Idha vuttassa dūrassāti imasmiṃ vedanākkhandhavibhaṅge ‘‘akusalā vedanā kusalābyākatāhi vedanāhi dūre’’tiādinā (vibha. 13) vuttassa dūrassa. Dūrato accantavisabhāgattāti yato yaṃ ‘‘dūre’’ti vuttaṃ, tato accantavisadisattā tassa vasena dūre santikaṃ natthīti na sakkā dūrato santikaṃ uddharituṃ. Ayañhettha adhippāyo – heṭṭhā yā vedanā yāya vedanāya dūreti vuttā, sā eva tassā kenacipi pariyāyena santiketi na uddharitabbāti. Santiketi vuttavedanaṃyeva sandhāya vadati. Bhinneti lobhasahagatādivasena vibhatte. Tatthevāti ‘‘santike’’ti vuttaatthe eva. Idaṃ vuttaṃ hoti – ‘‘akusalā vedanā akusalāya vedanāya santike’’ti evaṃ vuttaakusalāya vedanāyameva lobhasahagatādivasena vibhattāya dūrabhāvopi labbhati. Evaṃ sesesupīti.

Yadi santikato dūraṃ labbhati, yadaggena dūraṃ labbhati, tadaggena dūrato santikaṃ uddhariyeyyāti codanaṃ manasi katvā āha ‘‘upādāyupādāya dūrato ca santikaṃ na sakkā uddharitu’’ntiādi. Tassattho – yaṃ santikato dūraṃ labbhati, yadipi taṃ visabhāgaṭṭhena labbhati, tathāpi yaṃ tattha santikaṃ labbhati, taṃ sabhāgaṭṭheneva labbhatīti santikatova santikaṃ uddhaṭaṃ siyāti. Tasmāti yasmā visabhāgaṭṭhena dūratā, sabhāgaṭṭhena ca santikatā icchitā, tasmā. Lobhasahagatāya dosasahagatā visabhāgatāya dūre samānā kathaṃ santike bhaveyyāti adhippāyo. Nanu tāsaṃ akusalasabhāgatā labbhatevāti tattha uttaramāha ‘‘visabhāgatā’’tiādi. Tattha bhedaṃ aggahetvā na pavattatīti bhedaṃ visesaṃ asadisataṃ gahetvā eva pavattati visabhāgatā. Dūratāyāti idhādhippetāya dūratāya sabhāgassa abyāpakattā dūrato santikuddharaṇaṃ na sakkā kātuṃ. Sati hi sabhāgabyāpakatte siyā santikatāti dūrato santikuddharaṇaṃ sakkā kātunti adhippāyo. ‘‘Na hī’’tiādinā tamevatthaṃ pākaṭaṃ karoti. Sabhāgatāti sāmaññaṃ. Bhedanti visesaṃ. Antogadhaṃ katvāvāti abhibyāpetvāva. Visabhāgabyāpakattā santikatāyāti idhādhippetavisabhāgaṃ byāpetvā pavattanato heṭṭhā vuttasantikatāya santikato dūruddharaṇaṃ sakkā kātuṃ. Tamevatthaṃ ‘‘akusalatā hī’’tiādinā pākaṭaṃ karoti.

Vedanākkhandhaniddesavaṇṇanā niṭṭhitā.

3. Saññākkhandhaniddesavaṇṇanā

17. Tassāpīti saññāyapi. Tabbatthukattāti cakkhuvatthukattā. Paṭighaviññeyyoti yathāvuttapaṭighato vijānitabbo paṭighavasena gahetabbo. Uttarapadalopaṃ katvāti purimapade uttarapadalopaṃ katvā.

Viññeyyabhāve, na uppattiyanti adhippāyo. Vacananti saddo, nāmanti attho. Vacanādhīnāti gahetabbataṃ pati saddādhīnā, nāmāyattagahaṇāti attho. Yadettha vattabbaṃ, taṃ nāmarūpaduke (dha. sa. mūlaṭī. 101-108) vuttameva. Adhivacanaṃ paññattipakāsakaṃ ñāpakaṃ etesaṃ atthīti adhivacanā yathā arisasoti. Tatojoti adhivacanasaṅkhātato arūpakkhandhato jāto. Arūpakkhandhapariyāpannattā phassepi yathāvutto attho sambhavatīti dassetuṃ ‘‘samphassoyeva vā’’tiādimāha. Na kevalaṃ manodvārikaphasse eva, atha kho pañcadvārikaphassepi ‘‘viññeyyabhāve vacanaṃ adhikicca pavattā adhivacanā’’tiādivuttappakāro attho sambhavati. Itīti tasmā. Tena pariyāyenāti manosamphassajapariyāyena. Tatojāpīti pañcadvārikaphassajātāpi. Aññappakārāsambhavatoti paṭighasamphassajapariyāyassa asambhavato. Āveṇikaṃ paṭighasamphassajatā. Pakārantaraṃ adhivacanasamphassajatā.

Yadi evanti yadi pañcadvārikaphassehi uppannasaññā pariyāyato nippariyāyato ca ‘‘adhivacanasamphassajā’’ti vuccanti, evaṃ cattāropi arūpino khandhā evaṃ vattuṃ yuttā. Evaṃ sante saññāva kasmā ‘‘adhivacanasamphassajā’’ti vuttāti āha ‘‘tiṇṇaṃ khandhāna’’ntiādi. Tattha tiṇṇaṃ khandhānanti vedanāsaṅkhāraviññāṇakkhandhānaṃ. Atthavasenāti ‘‘vacanaṃ adhikicca pavattā adhivacanā’’tiādinā vuttaatthavasena anvatthatāvasena. Attano pattampi nāmanti ‘‘adhivacanasamphassajā’’ti evaṃ attano anuppattampi nāmaṃ. Dhammābhilāpoti sabhāvanirutti. Pubbe catunnaṃ arūpakkhandhānaṃ sādhāraṇopi adhivacanasamphassajavohāro ruḷhivasena saññāya eva pavattoti vatvā idāni so tadaññārūpakkhandhasādhāraṇo saññāya nivesitoti dassetuṃ ‘‘atha vā’’tiādimāha. Rajjitvā olokanādīsūti ettha ādi-saddena kujjhitvā olokanādi viya rajjitvā savanādipi saṅgayhatīti veditabbaṃ, tathāsotāvadhānādinopi rattatādivijānananimittatāsambhavato. Cakkhusamphassajāsaññāya pana pākaṭabhāvaṃ nidassanavasena dassetuṃ ‘‘olokanaṃ cakkhuviññāṇavisayasamāgame’’tiādimāha.

Olokanassa apākaṭabhāve rattatādivijānanaṃ na hoti, pākaṭabhāve ca hotīti āha ‘‘pasādavatthukā evā’’ti. ‘‘Aññaṃ cintenta’’nti yaṃ pubbe tena kathitaṃ, kāyena vā pakāsitaṃ, tato aññaṃ kiñci atthaṃ cintentaṃ. Tenevāha ‘‘ñāta’’nti.

Saññākkhandhaniddesavaṇṇanā niṭṭhitā.

4. Saṅkhārakkhandhaniddesavaṇṇanā

20. ‘‘Heṭṭhimakoṭiyāti etthā’’ti idaṃ paṭhamaṃ ‘‘heṭṭhimakoṭiyā’’ti vacanaṃ sandhāya vuttaṃ. Tassa hi bhummavasena attho gahetabbo. Tenāha ‘‘tattha hi padhānaṃ dassita’’nti. Heṭṭhimakoṭiyāva padhānaṃ dassitanti imamatthaṃ gahetvā ‘‘yadi eva’’ntiādinā codeti. Itaro ‘‘heṭṭhimakoṭiyā padhānameva dassita’’nti evamettha niyamo gahetabboti dassento ‘‘uparimakoṭigatabhāvenā’’tiādinā taṃ pariharati. Padhānasseva dassanaṃ. Padhāne hi dassite appadhānampi atthato dassitameva hotīti. Tenāha aṭṭhakathāyaṃ ‘‘taṃsampayuttasaṅkhārā pana tāya gahitāya gahitāva hontī’’ti. Yaṃ heṭṭhimakoṭiyaṃ labbhati, taṃ uparimakoṭiyampi labbhati evāti āha ‘‘heṭṭhimakoṭi hi sabbabyāpikā’’ti. Dutiye karaṇaniddesataṃ dassetuṃ ‘‘āgatāti sambandho’’ti āha. Āgamanakiriyā hi heṭṭhimakoṭiyā karaṇabhāvena tattha vuttāti. Yathā ca āgamanakiriyāya, evaṃ vacanakiriyāyapi heṭṭhimakoṭiyā karaṇabhāvo sambhavatīti dassetuṃ ‘‘purimepi vā’’tiādimāha. ‘‘Ekūnapaññāsappabhede’’ti idaṃ lokiyacittuppāde pāḷiāgatānaṃ saṅkhārakkhandhadhammānaṃ uparimakoṭiṃ sandhāya vuttaṃ. Yevāpanakadhammehi saddhiṃ uparimakoṭiyā gayhamānāya ‘‘tepaññāsā’’ti vattabbaṃ siyā, lokuttaracittuppādavasena pana ‘‘sattapaññāsā’’ti.

Saṅkhārakkhandhaniddesavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Samuggama-padassa tatvato pariyāyato ca atthaṃ dasseti ‘‘sañjātiyaṃ ādiuppattiya’’nti. Bhedato pana samāyoge uggamananti. Tattha kena samāyoge, kuto, kathañca uggamananti vicāraṇāyaṃ āha ‘‘taṃtaṃpaccayasamāyoge’’tiādi. Tatthevāti pañcavokārabhave eva. Tattha hi pañcakkhandhā paripuṇṇā samuggacchanti. Yathādhigatānaṃ adhigatappakārānaṃ, paṭisandhikānanti attho. Opapātikasamuggameneva cettha saṃsedajasamuggamopi gahitoti daṭṭhabbo pañcakkhandhapariyāpannānaṃ tadā uppajjanārahānaṃ uppajjanato. Tattha saṃsedajā uppajjitvā vaḍḍhanti, itare na vaḍḍhantīti idametesaṃ nānākaraṇaṃ. Sukhumajātiyalomā eva kira keci eḷakā himavante vijjanti, tesaṃ lomaṃ sandhāya ‘‘jātimantaeḷakaloma’’nti vuttaṃ atisukhumattā tesaṃ lomānaṃ. Keci pana ‘‘ajapākatikeḷakādīhi saṅkararahitānaṃ tesaṃ eḷakavisesānaṃ nibbatteḷakassa lomaṃ jātiuṇṇā, tampi taṅkhaṇanibbattassā’’ti vadanti. Gabbhaṃ phāletvā gahitassāti apare. Evaṃsaṇṭhānanti jātiuṇṇaṃsuno paggharitvā agge ṭhitatelabindusaṇṭhānaṃ. Vaṇṇappaṭibhāgoti rūpapaṭicchanno saṇṭhānapaṭicchanno ca.

Santatimūlānīti tasmiṃ bhave rūpasantatiyā mūlabhūtāni. Anekindriyasamāhārabhāvatoti yathārahaṃ cakkhādianekindriyasaṅghātabhāvato. Padhānaṅganti uttamaṅgaṃ siro.

Na tassa tassa khandhassa paripuṇṇataṃ, taṃtaṃkhandhekadesasseva vuttattāti adhippāyo. Kāmāvacarānanti kāmāvacarasattānaṃ. Parihīnāyatanassāti parihīnassa cakkhādiāyatanassa vasena. Tattha duggatiyaṃ andhassa cakkhudasakavasena, badhirassa sotadasakavasena, andhabadhirassa ubhayavasena santatisīsahāni veditabbā. Napuṃsakassa pana bhāvahāni vuttā eva. Tathā andhabadhirāghānakassa cakkhusotaghānavasena. Taṃ pana dhammahadayavibhaṅgapāḷiyā virujjhati. Taṃ parato āvi bhavissati. Rūpāvacarānaṃ pana cakkhusotavatthujīvitavasena cattāri santatisīsānīti itaresaṃ vasena santatisīsahāni veditabbā.

Tesanti pañcannaṃ khandhānaṃ. Vatthubhāvenāti vicāraṇāya adhiṭṭhānabhāvena. Paṭisandhiyaṃ uppannā pavattā pañcakkhandhāti paṭisandhikkhaṇe pavattikkhaṇe ca pañcakkhandhe dasseti. Bhummaniddesoti ‘‘pañcasu khandhesū’’ti ayaṃ bhummaniddeso. Aññathāti niddhāraṇe anadhippete. ‘‘Bhāvenabhāvalakkhaṇatthe’’ti idaṃ visayādiatthānaṃ idhāsambhavato vuttaṃ. Ubhayanti rūpārūpaṃ. Rūpārūpasantatinti rūpasamuṭṭhāpakaṃ rūpasantatiṃ arūpasantatiñca. ‘‘Vatthu uppādakkhaṇe dubbalaṃ hotī’’ti idaṃ na paṭisandhikkhaṇaṃ eva, nāpi vatthurūpaṃ eva sandhāya vuttanti dassento āha ‘‘sabbarūpānaṃ uppādakkhaṇe dubbalataṃ sandhāya vutta’’nti. ‘‘Tadā hī’’tiādi yathāvuttassa atthassa kāraṇavacanaṃ. Tattha tanti rūpaṃ. ‘‘Kammakkhittattā’’ti idaṃ na kammajatāmattaṃ sandhāya vuttaṃ, atha kho kammajassa paṭhamuppattiyaṃ apatiṭṭhitataṃ sandhāyāti dassento ‘‘satipī’’tiādimāha. Tato paranti tato paṭisandhito paraṃ. Sadisasantāne yathā patiṭṭhitaṃ, na tathā visadisasantāneti āha ‘‘samānasantatiya’’nti.

Aṅgabhāvanti kāraṇabhāvaṃ. Tenevāha ‘‘sahāyabhāva’’nti. Tesaṃ dhammānanti yehi saddhiṃ uppannaṃ, tesaṃ paṭisandhiyaṃ cittacetasikadhammānaṃ. Tadāti ṭhitikkhaṇe bhaṅgakkhaṇe ca rūpuppādanameva natthi. Anantarādipaccayalābhena uppādakkhaṇe eva cittassa balavabhāvo, na itaratra. Tenāha ‘‘yadā ca rūpuppādanaṃ, tadā uppādakkhaṇe’’ti.

Yehākārehīti āhārindriyapaccayādiākārehi. Yathāsambhavaṃ paccayā hontīti phassādayo āhārādivasena yathārahaṃ paccayā honti. Vuttañhetaṃ paṭṭhāne ‘‘paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ, kaṭattā ca rūpānaṃ āhārapaccayena paccayo’’tiādi (paṭṭhā. 1.1.429).

Cuticittena saddhiṃ uppajjamānaṃ, cuticittena vā kāraṇabhūtena uppajjamānaṃ. Tato purimatarehi uppajjamānaṃ viyāti yathā cuticittato āsannehi purimatarehi uppajjamānaṃ rūpaṃ bhavantare na uppajjati, evaṃ cuticittena uppajjamānampi anupacchinnepi vaṭṭamūleti akāraṇaṃ vaṭṭamūlāvūpasamo cuticittassa rūpuppādaneti dasseti.

Arūpassāti āruppassa.

Utunāti paṭisandhicittassa ṭhitikkhaṇe uppannena utunā. Samuṭṭhite rūpeti paṭisandhicittassa bhaṅgakkhaṇe rūpe samuṭṭhite paṭisandhianantaraṃ paṭhamabhavaṅgacittaṃ rūpaṃ samuṭṭhāpeti. Uppādanirodhakkhaṇāti yathāvuttesu soḷasasu cittesu ādicittassa uppādakkhaṇo, soḷasamacittassa nirodhakkhaṇo cāti vadanti, rūpasseva pana uppādanirodhakkhaṇā veditabbā.

Dharamānakkhaṇe evāti tassa utuno vijjamānakkhaṇe eva yadi gahitā, ‘‘soḷasacittakkhaṇāyukaṃ rūpa’’nti vuttaṃ hoti soḷasaheva cittehi tassa dharamānatāya paricchinnattā. Uppādakkhaṇaṃ aggahetvāti utuno dharamānakkhaṇe uppādakkhaṇaṃ aggahetvā nirodhakkhaṇo atha gahito, ‘‘sattarasacittakkhaṇāyukaṃ rūpa’’nti vuttaṃ hoti uppādakkhaṇasahitena ca ekassa cittakkhaṇassa gahitattā. ‘‘Adhikasoḷasacittakkhaṇāyuka’’nti vuttaṃ hoti nirodhakkhaṇassa bahikatattā.

Evaṃ uppādanirodhakkhaṇesu gahitesu aggahitesu ca soḷasasattarasacittakkhaṇāyukatā, tato adhikacittakkhaṇāyukatā ca siyāti dassetvā idāni tattha ṭhitapakkhaṃ dassento ‘‘yasmā panā’’tiādimāha. Tattha tassa dharamānakkhaṇe uppannesūti tassa utuno dharamānakkhaṇe uppannesu soḷasasu cittesu paṭisandhipi yasmā gahitā, tasmā utuno uppādakkhaṇo dharamānakkhaṇe gahitoti nirodhakkhaṇe aggahite ‘‘rūpe dharanteyeva soḷasa cittāni uppajjitvā nirujjhanti, taṃ pana sattarasamena cittena saddhiṃ nirujjhatī’’ti (vibha. aṭṭha. 26 pakiṇṇakakathā) evaṃ aṭṭhakathāyaṃ vakkhamānā adhikasoḷasacittakkhaṇāyukatā adhippetā. Gahite vā nirodhakkhaṇe soḷasacittakkhaṇāyukatā adhippetāti sambandho. Ettha ca ‘‘adhikasoḷasacittakkhaṇāyukatā’’ti idaṃ paṭisandhicittassa uppādakkhaṇo gahitoti katvā vuttaṃ. Yasmā pana paṭiccasamuppādavibhaṅgavaṇṇanāyaṃ ‘‘dve bhavaṅgāni, āvajjanaṃ, dassanaṃ, sampaṭicchanaṃ, santīraṇaṃ, voṭṭhabbanaṃ, pañca javanāni, dve tadārammaṇāni, ekaṃ cuticittanti pañcadasa cittakkhaṇā atītā honti, athāvasesaekacittakkhaṇāyuke’’ti (vibha. aṭṭha. 227), tathā tadārammaṇapariyosānāni, ‘‘ekaṃ cuticittaṃ, tadavasāne tasmiññeva ekacittakkhaṇaṭṭhitike ārammaṇe paṭisandhicittaṃ uppajjatī’’ti (vibha. aṭṭha. 227) ca vakkhati. Tasmā rūpassa soḷasacittakkhaṇāyukatāyapi atthasiddhi hotiyeva. Tenāha ‘‘soḷasacittakkhaṇāyukatā adhippetā’’ti. Tathāpi uppajjitvā bhavaṅgacalanassa paccayo hoti, na uppajjamānamevāti sattarasacittakkhaṇāyukatā veditabbā.

Ojāya sabhāvasukhumatā upādārūpabhāvato. Ettha ca mātarā ajjhohaṭā ojā bāhirabbhañjanaṃ viya gabbhamallinā tasmiṃ santāne ojaṭṭhamakarūpuppattiyā paccayo hoti. Āhārasamuṭṭhānarūpapaveṇiyā ojāya viya sesatisantatiojāya rūpuppādananti udariye ojā rūpaṃ na samuṭṭhāpeti utusamuṭṭhānabhāvato, upādinnakaṭṭhāne eva pana samuṭṭhāpeti, rasaharaṇīhi gantvā kāyānusaṭanti veditabbaṃ.

Cittañcevāti ettha ca-saddena paṭiyogīnaṃ kammameva samuccinoti, na cittena sampayuttadhammeti katvā āha ‘‘cittassa pubbaṅgamatāya vutta’’nti. ‘‘Cittuppādaṃ gaṇhāti ‘cittaṃ uppannaṃ hotī’tiādīsu (dha. sa. 1) viya, na kammacetanaṃ viya ekadhammamevā’’ti vutte ‘‘yathā cittasamuṭṭhānarūpassa hetuādayo cittasampayuttadhammāpi samuṭṭhāpakāva, evaṃ kammasamuṭṭhānarūpassa kammasampayuttāpī’’ti codanaṃ samuṭṭhāpetvā tassa parihāraṃ vattuṃ ‘‘kammasamuṭṭhānañcā’’tiādimāha.

Rūpassāti rūpakkhaṇassa, rūpassa vā addhuno. Nayadassanamattaṃ daṭṭhabbaṃ paṭisandhikkhaṇe eva rūpārūpadhammānaṃ ekakkhaṇe pātubhāvoti imassa atthassa anadhippetattā. Tenevāha ‘‘tato parampi rūpārūpānaṃ sahuppattisabbhāvato’’ti. Yathā ca ‘‘paṭisandhikkhaṇe evā’’ti niyamo na gahetabbo, evaṃ ‘‘ekakkhaṇe eva pātubhāvo’’tipi niyamo na gahetabboti dassento ‘‘na paneta’’ntiādimāha. Taṃdīpanatthamevāti asamānakālatādīpanatthameva, na sahuppādadīpanatthaṃ. Addhānaparicchedakathā hi ayanti.

Yadi evanti yathā phalapattāni, evaṃ rūpārūpadhammā yadi dandhalahuparivattino. Asamānaddhattāti atulyakālattā. Nicchiddesūti nibbivaresu. Tena nirantarappavattiṃ eva vibhāveti. Ayanti addhānaparicchedakathā. Cittajarūpādīnaṃ na tathā nirantarabhāvena pavatti, yathā kammajarūpānanti āha ‘‘kammajarūpappavattiṃ sandhāyā’’ti. Kammajarūpānaṃ vā itaresaṃ mūlabhāvato padhānanti ‘‘kammajarūpappavattiṃ sandhāyā’’ti vuttaṃ. Acittuppādakattā abyābajjhatāya nirodhasamāpattiyā nibbānapaṭibhāgatā veditabbā. Pade padaṃ akkamitvāti lakuṇḍakapādatāya attano akkantapadasamīpe padaṃ nikkhipitvā. Yo hi sīghapadavikkamo lakuṇḍakapādo, so idhādhippetoti āha ‘‘lahuṃ lahuṃ akkamitvāti attho’’ti. Saheva nirujjhantīti rūpaṃ kammajamidhādhippetanti katvā vuttaṃ. Utujaṃ pana cutito uddhampi pavattati eva. Pubbe vuttanti ‘‘rūpassa sattarasacittakkhaṇā, arūpassa tato ekabhāgo’’ti (vibha. mūlaṭī. 20 pakiṇṇakakathāvaṇṇanā) evaṃ vuttaṃ addhānappakāraṃ.

Ekuppādatoti samānuppādato. Samānattho hi ayaṃ eka-saddo. Eko daṭṭhabbākāroti eko ñātapariññāya passitabbākāro. Evañhi soḷasākārā siyuṃ, itarathā vīsati, tato adhikā vā ete ākārā bhaveyyuṃ. Tassāti pacchimakammajassa. Heṭṭhā soḷasaketi pariyosānasoḷasakassa anantarātītasoḷasake. Pacchimassāti tattha pacchimacittassa. Nānānirodhabhāvaṃ viya ekuppādabhāvampi pacchimakammajassa ṭhapane kāraṇaṃ anicchanto ‘‘yadi panā’’ti sāsaṅkaṃ vadati. ‘‘Sabbampī’’tiādinā tattha atippasaṅgaṃ dasseti. Vajjetabbaṃ nānuppādaṃ ekanirodhaṃ. Gahetabbaṃ ekuppādanānānirodhaṃ. Ubhayampi tadā natthi anuppajjanato. Tenevāha ‘‘kammajarūpassa anuppattito’’ti. Tato pubbeti pacchimakammajarūpuppajjanato oraṃ. Aññassāti yassa cittassa uppādakkhaṇe uppannaṃ, tato aññassa cittassa. Ṭhitikkhaṇe uppannassa ekuppādatā, bhaṅgakkhaṇe uppannassa nānānirodhatā ca natthīti āha ‘‘ṭhitibhaṅgakkhaṇesu uppannarūpāni vajjetvā’’ti. Tenāti rūpena. ‘‘Saṅkhalikassa viya sambandho’’ti etena avicchinnasambandho idha ‘‘paveṇī’’ti adhippetoti dasseti. Aññathāti vicchijjamānampi gahetvā ‘‘paveṇī’’ti vuccamāne. Na hi rūpadhammānaṃ arūpadhammānaṃ viya anantarapaccayabhāvo atthīti rūpadhammānaṃ bhaṅgakkhaṇe uppannarūpadhamme aggahetvā ‘‘aṭṭhacattālīsā’’ti vuttaṃ. Tesaṃ pana gahaṇe ekūnapaññāsāva siyāti āha ‘‘ekūnapaññāsakammajiyavacanaṃ kattabbaṃ siyā’’ti.

Sudīpanattāti sukhadīpanattā, nayadassanabhāvena vā suṭṭhu dīpanattā. Tenevāha ‘‘etena hi nayenā’’tiādi. Tattha tanti rūpaṃ. Tenāti rūpena. Ubhayatthāti pacchimakammajarūpappavattiyaṃ, tato pubbe ca. Aññassāti ekassa cittassa ṭhitikkhaṇe uppajjitvā tato aññassa cittassa. Tassāti rūpassa. Ettha ca pacchimakammajarūpappavattiyaṃ nirujjhanakanti vuttaṃ tato puretarappavattaṃ rūpaṃ veditabbaṃ. Catusantatikarūpenātiādi yathāvuttasaṅgahagamanadassanaṃ. Etthāti etasmiṃ nānuppādekanirodhatādīpane. Ṭhitikkhaṇeti arūpassa rūpassa ca ṭhitikkhaṇe uppannassa rūpassa ca arūpassa ca dassitattā. Adassitassāti yathā eva ettha, evaṃ tattha vibhajitvā adassitassa. Kasmā panettha pacchimakammajena dīpanāyaṃ samatiṃsakammajarūpaggahaṇaṃ katanti āha ‘‘samatiṃsa…pe… yojita’’nti. Tato kammato jātā taṃkammajā, tesu. Saṅkharotīti saṅkhāro, jīvitañca taṃ saṅkhāro cāti jīvitasaṅkhāro, āyu. Jīvitena saṅkharīyantīti jīvitasaṅkhārā, usmādayo.

Aññassa uppādakkhaṇeti yassa cittassa uppādakkhaṇe uppannaṃ rūpaṃ aññassa tato sattarasamassa uppādakkhaṇe, ṭhitikkhaṇe uppannaṃ aññassa ṭhitikkhaṇeti sambandho. ‘‘Vuttanti adhippāyo’’ti idaṃ pāḷiyā virujjhantampi aṭṭhakathāyaṃ āgatabhāvadassanatthaṃ vuttanti ayamettha adhippāyoti attho. Kasmāti cittasamuṭṭhānarūpaṃ sandhāya pāḷi pavattā, aṭṭhakathāyaṃ pana kammajarūpanti sā tāya kena kāraṇena virujjhatīti āha ‘‘catu…pe… bhavitabbattā’’ti, nipphannassāti adhippāyo. Tenāha aṭṭhakathāyaṃ ‘‘yo cāyaṃ cittasamuṭṭhānassa…pe… kammādisamuṭṭhānassāpi ayameva khaṇaniyamo’’ti (vibha. aṭṭha. 26 pakiṇṇakakathā). Etehīti yathānīto yamakapāṭho, ‘‘kāyasaṅkhāro cittasamuṭṭhāno’’tiādiko aṭṭhakathāpadesoti etehi. Natthiyeva ekuppādaekanirodhadīpanatoti adhippāyo. Tena hi vuttaṃ ‘‘yena cittena saddhiṃ uppajjati, tato paṭṭhāya sattarasamena saddhiṃ nirujjhatī’’tiādi.

Puna ‘‘etehī’’ti iminā ekuppādanānānirodhanānuppādaekanirodhadīpanavasena pavattā aṭṭhakathāpadesā gahitāti veditabbaṃ, ubhayatthāpi vā etehi ācariyehīti attho. Tatiyo bhāgo, tena adhikā soḷasacittakkhaṇāyukatā tatiya…pe… yukatā vuttāti sambandho. Tatiya bhāgoti ca uppādaṭṭhitikkhaṇe upādāya bhaṅgakkhaṇo adhippeto. Yasmiṃ ekādasa cittakkhaṇā atītā, avasesapañcacittakkhaṇāyuke, yasmiṃ pañcadasa cittakkhaṇā atītā, avasesaekacittakkhaṇāyuke tasmiṃyeva ārammaṇeti yojetabbaṃ. Ubhayañcetaṃ yathākkamaṃ manodvāre pañcadvāre ca āpāthagataṃ veditabbaṃ. Na kho panevaṃ sakkā viññātuṃ ekacittakkhaṇātītaṃ ārammaṇaṃ sandhāya paṭiccasamuppādavibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 227) tathā vuttanti dassento ‘‘na hi sakkā’’tiādimāha. Pañcadasāti atirekapañcadasa cittakkhaṇā atītāti sambandho. ‘‘Tasmā’’tiādinā yattha khaṇekadesaṃ aggahitanti na sakkā vattuṃ, tameva dasseti. Evaṃ tāva na rūpaṃ sattarasacittakkhaṇāyukaṃ, nāpi tatiyabhāgādhikasoḷasacittakkhaṇāyukaṃ, atha kho soḷasacittakkhaṇāyukamevāti dassitaṃ hoti.

Kasmā panettha rūpameva samānepi aniccasaṅkhatādibhāve cirāyukaṃ jātanti? Dandhaparivattibhāvato. Arūpadhammā hi sārammaṇā cittapubbaṅgamā, te yathābalaṃ attano ārammaṇavibhāvanavasena pavattantīti tadatthanipphattisamanantarameva nirujjhanato lahuparivattino. Tenāha bhagavā, ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi evaṃ lahuparivattaṃ, yadidaṃ, bhikkhave, citta’’nti (a. ni. 1.48). Rūpadhammā pana anārammaṇā, te ārammaṇavasena arūpadhammehi vibhāvetabbā. Sā ca nesaṃ vohārānuguṇā vibhāvetabbatā attano dandhaparivattitāya, tesañca lahuparivattitāya soḷasahi sattarasahi vā cittakkhaṇehi nippajjatīti rūpamevettha cirāyukaṃ jātaṃ. Kiñca – lahuviññāṇavisayasantatimattādhīnavuttitāya tiṇṇaṃ khandhānaṃ, ārammaṇūpaladdhimattabhāvato viññāṇassa ca lahuparivattitā, dandhamahābhūtappaccayatāya pana rūpassa dandhaparivattitā. Nānādhātūsu tathāgatasseva yathābhūtañāṇaṃ, tena ca rūpameva purejātapaccayo vutto, pacchājātapaccayo ca tassevāti na ettha aniccasaṅkhatādibhāvasāmaññena rūpārūpaṃ samānāyukaṃ parikappetabbaṃ. Vuttanayena rūpameva cirāyukanti niṭṭhamettha gantabbaṃ.

Yathā ca rūpassa sattarasacittakkhaṇāyukatā, tatiyabhāgādhikasoḷasacittakkhaṇāyukatā vā na hoti, taṃ dassetvā yvāyaṃ aṭṭhakathāyaṃ cittassa ṭhitikkhaṇe rūpuppādo vutto, tattha ṭhitikkhaṇameva tāva cittassa ananujānanto ‘‘yo cettha…pe… vicāretabbo’’ti vatvā yamake uppannauppajjamānavārādipāḷiṃ āharanto ‘‘cittayamake’’tiādimāha. Tattha paripuṇṇavissajjaneti ubhayampi yamakapadaṃ ahāpetvā katavissajjane. Uppādakkhaṇe anāgatañcāti uppādakkhaṇe ca cittaṃ, anāgatañca cittaṃ na niruddhaṃ, nirujjhamānanti attho. Ṭhitikkhaṇābhāvaṃ cittassa dīpetīti uppannauppajjamānavārādīsu ‘‘ṭhitikkhaṇe’’ti avacanaṃ cittassa ṭhitikkhaṇaṃ nāma natthīti imamatthaṃ dīpeti bodheti. Na hi yathādhammasāsane abhidhamme labbhamānassa avacane kāraṇaṃ dissatīti adhippāyo. Na kevalamabhidhamme avacanameva cittassa ṭhitikkhaṇābhāvajotakaṃ, apica kho suttantapāḷipīti dassento ‘‘suttesupī’’tiādimāha. Tattha aññathattaṃ nāma pubbāparaviseso. Khaṇadvayasamaṅgiṃ ṭhitanti paccuppannassa ṭhitabhāvamāha. Aññathattaṃ pana santāneyeva veditabbaṃ.

Ettha ca keci ‘‘yathābhūto dhammo uppajjati, kiṃ tathābhūtova bhijjati, udāhu aññathābhūto? Yadi tathābhūtova bhijjati, na jaratāya sambhavo. Atha aññathābhūto, añño eva soti sabbathāpi ṭhitikkhaṇassa abhāvoyevā’’ti vadanti. Tattha ekadhammādhārabhāvepi uppādanirodhānaṃ aññova uppādakkhaṇo, añño nirodhakkhaṇo. Uppādāvatthañhi upādāya uppādakkhaṇo, nirodhāvatthaṃ upādāya nirodhakkhaṇo. Uppādāvatthāya ca bhinnā nirodhāvatthāti ekasmiṃyeva sabhāvadhamme yathā icchitabbā, aññathā aññova dhammo uppajjati, añño dhammo nirujjhatīti āpajjeyya, evaṃ nirodhāvatthāya viya nirodhābhimukhāvatthāyapi bhavitabbaṃ. Sā ṭhiti, jaratā cāti sampaṭicchitabbametaṃ. Yadi evaṃ kasmā pāḷiyaṃ ṭhitikkhaṇo na vuttoti? Vineyyajjhāsayānurodhena nayadassanavasena pāḷi gatāti veditabbā. Abhidhammadesanāpi hi kadāci vineyyajjhāsayānurodhena pavattati. Tathā hi rūpassa uppādo ‘‘upacayo, santatī’’ti bhinditvā desito. Hetusampayuttadukādidesanā cettha nidassitabbā.

‘‘Yassa vā panā’’tiādi pucchāvacanaṃ. Tassa ‘‘no’’ti vissajjanaṃ. Samudayasaccaṃ nirujjhatīti cittuppādassa nirodhakkhaṇo vutto. Ayamettha adhippāyo – yadi cittassa bhaṅgakkhaṇe rūpaṃ uppajjeyya, taṃ dukkhasaccanti katvā ‘‘no’’ti vattuṃ na sakkā, vuttañcetaṃ. Tasmā viññāyati ‘‘cittassa nirodhakkhaṇe rūpuppādo natthī’’ti. Tayidamakāraṇaṃ. Arūpalokañhi sandhāya, cittasamuṭṭhānarūpaṃ vā ‘‘no’’ti sakkā vattunti. Ayañhi yamakadesanāya pakati, yadidaṃ yathāsambhavayojanā. Etena ‘‘na ca cittasamuṭṭhānarūpamevā’’tiādivacanaṃ paṭikkhittaṃ daṭṭhabbaṃ. Atha vā paccāsattiñāyena yaṃ samudayasaccaṃ nirujjhati, tena yaṃ dukkhasaccaṃ uppādetabbaṃ cittacetasikatappaṭibaddharūpasaṅkhātaṃ, tassa tadā uppatti natthīti ‘‘no’’ti vissajjanaṃ, na sabbassa.

Sahuppādekanirodhavacanatoti ‘‘yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatīti? Āmantā’’ti (yama. 2.saṅkhārayamaka.79) evaṃ sahuppādasahanirodhavacanato. Tena vacanenāti ‘‘yassa kāyasaṅkhāro’’tiādivacanena. Aññarūpānanti kammautuāhārajarūpānaṃ. Sahuppādasahanirodhādikānanti etthāyaṃ yojanā – appaṭikkhittasahuppādasahanirodhaananuññātanānuppādanānānirodhaanivāritaabyākatabhāvānaṃ kammajādīnanti. Etenāti ‘‘yassa kusalā dhammā uppajjantī’’tiādikena (yama. 3.dhammayamaka.163) pāṭhena, ‘‘na cittasamuṭṭhānarūpamevā’’ti yuttivacanena ca. Yamakapāḷianussaraṇeti yathādassitacittayamakapāḷiyā yathārutavaseneva anussaraṇe vijjamāne. Bhijjamānatāti cittassa bhijjamānatā nāma nirujjhamānatā ṭhitiyā abhāvato. Sahāyabhāvaṃ nāpi gacchati nissayatthibhāvādinā paccayabhāvābhāvato. Uppādakkhaṇe eva hi anantarādipaccayalābhena cittassa balavatā. Evañca satīti evañca utunāpi bhavaṅgacittassa uppādakkhaṇeyeva rūpasamuṭṭhāpane sati. Taṃcittakkhaṇeti tassa cittassa khaṇe, khaṇadvayepīti attho. Tenevāti atilahuparivattibhāveneva. Atha vā tenevāti dandhaparivattikatāya rūpassa sakalaṃ ekacittakkhaṇaṃ uppajjamānabhāveneva. Tanti cittaṃ. Paṭisandhicittaṃ sampayuttadhammānaṃ viya sahajātarūpadhammānampi sahajātādipaccayena paccayo hotīti āha ‘‘paṭisandhito uddha’’nti. Cittasamuṭṭhānānaṃ cittaṃ sahajātādipaccayo hotiyevāti vuttaṃ ‘‘acittasamuṭṭhānāna’’nti. Tadanantaranti yena cittena sahuppannaṃ, tassa cittassa anantaraṃ. Tanti rūpaṃ. Tadanantaraṃ cittanti sahuppannacittānantaraṃ cittaṃ. Yadi evanti yadi sakalaṃ cittakkhaṇaṃ rūpaṃ uppajjamānameva hoti, cittassa uppādakkhaṇe eva rūpassa uppādārambhoti āha ‘‘na, cittanirodhakkhaṇe rūpuppādārambhābhāvato’’ti. Cittakkhaṇeti attanā sahuppannacittassa khaṇe. Tanti rūpaṃ. Rūpasamuṭṭhāpanapurejātapaccayakiccanti rūpasamuṭṭhāpanakiccañca purejātapaccayakiccañca. Ṭhitippattivisesālābhanti ṭhitippattiyā laddhabbo yo viseso, tassa alābhaṃ. Idaṃ vuttanti ‘‘yena sahuppajjati, taṃcittakkhaṇe rūpaṃ uppajjamānamevā’’ti idaṃ pariyāyena vuttaṃ.

Yaṃ yassa sambandhibhāvena vuttaṃ, taṃ dūre ṭhitampi tena sambandhanīyanti āha ‘‘tato paraṃ…pe… etena saha sambandho’’ti. Tasmā ‘‘tato’’ti ettha taṃsaddena cutiṃ paccāmasatīti vuttaṃ ‘‘cutito paranti attho’’ti.

Natthīti katvāti yadipi yathā aṭṭhakathāyaṃ vuttaṃ, tathā ekuppādekanirodhatā rūpānaṃ arūpehi, arūpānañca rūpehi natthi. Yathā ca amhehi vuttaṃ, tathā atthevāti adhippāyo.

Catutthassa pakārassa vuccamānattā ‘‘tayo pakāre āhā’’ti vuttaṃ.

‘‘Tesaṃyeva rūpānaṃ kāyavikāro’’tiādinā parinipphannānaṃ vikārādibhāvaṃ dassetvā ‘‘sabbaṃ parinipphannaṃ saṅkhatamevā’’ti vadantena parinipphannatāpariyāyo dassito. Pubbantāparantaparicchinnoti pātubhāvaviddhaṃsabhāvaparicchinno, udayabbayaparicchinno vā. ‘‘Ayaṃ datto nāma hotū’’tiādinā nāmakaraṇaṃ nāmaggahaṇaṃ. Samāpajjanaṃ nirodhasamāpattiyā samathavipassanānukkamena nāmakāyassa nirodhameva. Ādi-saddena sattakasiṇādipaññattiyā paññāpanaṃ saṅgaṇhāti. Nipphādiyamānoti sādhiyamāno.

Pakiṇṇakakathāvaṇṇanā niṭṭhitā.

Kamādivinicchayakathāvaṇṇanā

Uppattikkamādīsu desanākkamopi labbhatevāti ‘‘cattāro satipaṭṭhānātiādiko desanākkamovā’’ti vuttaṃ. Anupubbukkaṃsatoti dānasīlakāmādīnavādidassananekkhammakathānaṃ anukkamena ukkaṭṭhabhāvato kathānaṃ anupubbukkaṃsatā vuttā. Tena ukkaṃsakkamo nāmāyaṃ visuṃ kamoti dasseti. Tathāpi dānādīnaṃ desanākkamāvarodhane kāraṇamāha ‘‘uppattiādivavatthānābhāvato’’ti. Tattha ādi-saddena pahānapaṭipattibhūmikkame saṅgaṇhāti. ‘‘Cakkhuādīnampi visayabhūta’’nti iminā pañcarūpindriyagocaratā adhippetāti āha ‘‘ekadesenā’’tiādi. Ekadesenāti bāhiroḷārikāyatanehi. Etthāti ‘‘yaṃ vedayati, taṃ sañjānātī’’ti etasmiṃ pade vuttanayena.

Taṃsabhāvatānivattanatthanti anāsavadhammasabhāvatānivattanatthaṃ. Anāsavā khandhesveva vuttāti attho sāsavānampi khandhesu vuttattā. Nanu ca anāsavadhammo khandhesu avuttopi atthīti? Saccaṃ atthi, khandhādhikāre khandhapariyāpannā eva anāsavā gayhantīti nāyaṃ doso.

Yathā phassādayo visesato tadanuguṇavuttitāya saṅkhatābhisaṅkharaṇasabhāvāti saṅkhārakkhandhe samavaruddhā, na evaṃ vedanāsaññāviññāṇānīti rūpadhammā viya tāni visuṃ khandhabhāvena vuttāni. Etena phassādīnaṃ visuṃ khandhasaddavacanīyatābhāvo vuttoti veditabbo. Tena vuttaṃ ‘‘phusanādayo panā’’tiādi. Itiādīnañca suttānanti ettha ādi-saddena ‘‘rūpe kho, bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā’’ti (saṃ. ni. 3.158), tathā ‘‘ahaṃ rūpaṃ, mama rūpanti pariyuṭṭhaṭṭhāyī hotī’’ti (saṃ. ni. 3.1) ca evamādīnaṃ suttapadānaṃ saṅgaho daṭṭhabbo. Etenāti attanā dassitasuttena. Vakkhamānasuttavasena cāti ‘‘rūpe kho, bhikkhave, satī’’tiādikassa aṭṭhakathāyaṃ (vibha. aṭṭha. 26 pakiṇṇakakathā) vakkhamānassa suttassa vasena. ‘‘Parittārammaṇādivasena na vattabbā’’ti etena navattabbārammaṇāpi diṭṭhi khandhe eva nissāya uppajjati, pageva khandhārammaṇāti dasseti.

Vedanākāraṇāyāti vedanāyātanāya. Chādāpanatoti rocāpanato. Bāhullenāti bahulabhāvena. Upādānakkhandhā hi bāhullappavattikā, na itare.

Puṭaṃ katvāti ca chattasadisaṃ puṭaṃ bandhaṃ katvā. Vatthumhīti cakkhādivatthumhi. Vaṭṭagatavedanaṃ sandhāya vuttaṃ. Sā hi idha daṭṭhabbabhāve ṭhitā. Ūnehīti vatthunā, kilesehi ca ūnehi.

Māyāyāti indajālādimāyāya payogo māyāti adhippāyenāha ‘‘māyāya dassitaṃ rūpaṃ ‘māyā’ti āhā’’ti. Vatthubhāvāditoti ādi-saddena ārammaṇasampayuttādike saṅgaṇhāti. Katthacīti rūpakkhandhādike. Koci visesoti asubhādikova.

Tassāti ajjhattikarūpassa. Yassa kāmarāgappahānamukhena sabbarāgappahānaṃ sambhavati, taṃ sandhāyāha ‘‘kāmarāgamukhena vā sabbalobhappahānaṃ vadatī’’ti. Yojetabbanti vedanāya chandarāgaṃ pajahanto tassā samudayabhūte phassepi chandarāgaṃ pajahatīti yojetabbanti. Pariññattayassa yojanā pākaṭā eva.

Tatoti dukkhuppādanasukhavināsanānaṃ adassanato. Bhindatīti vināseti. Tanti manosañcetanāhāraṃ ñātatīraṇapariññāhi pariggaṇhāti tīreti.

Taṃ pajahantoti avijjaṃ pajahanto. Parāmaṭṭhanti parāmāsasaṅkhātāya diṭṭhiyā niccādivasena gahitaṃ. Viññāṇaṃ niccato passanto diṭṭhupādānaṃ upādiyatīti ayamattho ‘‘tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’ntiādisuttapadehi (ma. ni. 1.396) dīpetabbo.

Kamādivinicchayakathāvaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

34. Taṃ vatvāti taṃ bhūmivasena jānitabbataṃ ‘‘sabbāpi catubhūmikavedanā’’tiādinā vatvā. Sampayuttato dassitatādīti ettha ādi-saddena hetujātibhūmiindriyavatthusamphassajabhedato dassitataṃ anavasesato saṅgaṇhāti.

Yadipi taṃ-saddo pubbe vuttassa sāmaññato paṭiniddeso, tathāpi anantarameva paccāmasituṃ yutto itarattha asambhavatoti āha ‘‘aṭṭha…pe… yojanā’’ti. ‘‘Aṭṭhavidhattābhāvato’’ti iminā taṃ asambhavaṃ dasseti.

Pūraṇatthameva vutto, apubbatābhāvatoti attho.

Gahaṇavaḍḍhanavasenāti gahaṇassa vaḍḍhanavasena. Gahaṇanti cettha kathanaṃ daṭṭhabbaṃ, tassa vaḍḍhanaṃ tasmiṃ tasmiṃ ṭhāne avuttassa kathanaṃ. Tenāha ‘‘pubbe gahitato aññassa gahaṇaṃ vaḍḍhana’’nti, tato eva ca ‘‘purimagahite aññupacayavasenā’’ti vuttaṃ. ‘‘Vaḍḍhanasaddo chedanattho’’ti idaṃ yathā asivā ‘‘sivā’’ti, diṭṭhañca ‘‘adiṭṭha’’nti vuccati, evaṃ daṭṭhabbaṃ. Nayanīharaṇanti nīyatīti nayo, desanā, tassa nīharaṇaṃ pavattanaṃ. Vaḍḍhanakanayoti yathāvuttavaḍḍhanakavasena pavatto desanānayo. Aññe bhedāti ekavidhacatubbidhādayo bhedā. Yadi avisiṭṭhā, kasmā vuttāti āha ‘‘tathāpī’’tiādi. Tattha paññāppabhedajananatthanti dhammavisayāya pabhedagatāya paññāya vineyyānaṃ nibbattanatthaṃ, vijjāṭṭhānādivasena vineyyānaṃ dhammapaṭisambhidāya uppādanatthanti attho. Abhiññeyyadhammavibhāgatāya sammasanavārassa visayabhāvato vuttaṃ ‘‘ekekassa vārassa gahitassa niyyānamukhabhāvato’’ti. Itarepi bhedā vuttāti duvidhatividhabhedānaṃ yaṃ nānattaṃ, tassa vasena itare bhedā anānattāpi yathāvuttakāraṇato vuttā. ‘‘Na kevala’’ntiādinā bhedānaṃ aññamaññapekkhataṃ dassetvā ‘‘tasmā’’tiādinā tesaṃ visiṭṭhataṃ dasseti.

Yathā dukamūlakādīsu bhedā gaṇanānupubbiyā pavattā pabhedantarāpekkhā, na evamete. Ete pana sattavidhādibhedā pabhedantaranirapekkhā kevalaṃ bahuvidhabhāvasāmaññeneva vuttāti dasseti ‘‘aññappabhedanirapekkhā’’tiādinā. Dukatikapadatthānaṃ yathārahaṃ apekkhitabbāpekkhakabhāvena vuttattā yathā duke ṭhapetvā vuttā tikā tattha pakkhittā nāma jātā, evaṃ tikadukapadatthānaṃ apekkhitabbāpekkhakabhāvena vuttattā duke vatvā vuttesupi tikesu te pakkhittā nāma hontīti āha ‘‘parato…pe… yojitattā’’ti.

Samānavīthiyanti ekavīthiyaṃ. Cakkhusaṅghaṭṭanāyāti cakkhurūpapaṭighātena. Soti cakkhurūpapaṭighāto. Taduppādikāti tassa cakkhusamphassassa uppādikā. ti āvajjanavedanā. Nanu ca vedanāpaccayo phasso vutto, na phassapaccayā vedanāti? Na, vedanāsīsena cittuppādassa gahitattāti. Tappayojanattāti cakkhusamphassapayojanattā. Payojayatīti payojanaṃ, phalaṃ.

Rūpāvacarārūpāvacarānaṃ vipākānanti adhippāyo. Te hi idha aggahitā. Tenevāha ‘‘tesaṃ sayameva manodvārabhūtattā’’tiādi. Tatoti bhavaṅgato. Cakkhusamphassapaccayādikusalādīnanti ettha purimena ādi-saddena ‘‘sotasamphassapaccayā’’ti evamādayo saṅgahitā, dutiyena akusalādayo. ‘‘Kāmāvacaraaṭṭhakusalacittavasenā’’tiādinā kusalābyākatānampi kāmāvacarānaṃyeva yojitattā vuttaṃ ‘‘samānavīthiyaṃ labbhamānatā aṭṭhakathāyaṃ vuttā’’ti. Vedanāpītisanidassanattikavajjānaṃ ekūnavīsatiyā tikānaṃ vasena ekūnavīsaticatuvīsatikā. Yadi asamānavīthiyampi kusalādīnaṃ labbhamānatā yojetabbā, atha kasmā samānavīthiyaṃyeva yojitāti āha ‘‘aṭṭhakathāyaṃ panā’’tiādi. Tenevāti asamānavīthiyaṃ appaṭikkhittattāyeva.

Cittasambandhoti cittena sambandho cittasambandhaṃ katvā cittasīsena vedanāya kathanaṃ. Tikabhūmivasenāti kusalattikāditikavasena, kāmāvacarādibhūmivasena ca. Dvāratikavasenāti cakkhādiuppattidvāravasena, kusalattikāditikavasena ca. Yattha katthacīti dīpetabbassa atthassa visesābhāvato sattavidhabhedādīsu yattha katthaci. Na ca dvāraṃ anāmaṭṭhanti yojanā. Tena sattavidhabhedato tiṃsavidhabhede visesaṃ dasseti. Yadipi ubhayattha bhūmiyo āgatā, rūpāvacarādibhūmiāmasanena pana asamānavīthiyaṃ labbhamānatā dassitāti āha ‘‘atibyattā ca ettha samānāsamānavīthīsu labbhamānatā’’ti. Sukhadīpanāni honti dvārabhūmiāmasanamukhena vedanākkhandhassa vibhattattā. Na bhūmiyo apekkhitvā ṭhapitāti kathetabbabhāvena bhūmiyo apekkhitvā na ṭhapitā, bhūmivibhāgena na kathitāti attho. Apekkhitabbarahitāti dvārabhūmīnaṃ aggahitattā ākaṅkhitabbadvārādivisesarahitā.

‘‘Upanissayakoṭiyā’’ti ettha nippariyāyato pariyāyato ca upanissayakoṭidassanamukhena idhādhippetaupanissayakoṭiṃ dassetuṃ ‘‘saddhaṃ upanissāyā’’tiādi vuttaṃ. Tattha upanissayānanti vedanāya upanissayabhūtānaṃ. Dassananti cakkhuviññāṇaṃ, disvā vā gahaṇaṃ. Upanissayantabhāvenāti lāmakūpanissayabhāvena. Yadi ghāyanādīni upanissayo bhaveyyuṃ, pakatūpanissayāneva siyuṃ. Pakatūpanissayo ca nānāvīthiyaṃyevāti tadalābhavacanaṃ idha nānāvīthijotakanti dasseti ‘‘ghānādidvāresū’’tiādinā. Kasiṇaparikammādīnanti kasiṇaparikammasamāpattinibbattanavipassanāvaḍḍhanādīnaṃ. Tadalābhoti upanissayālābho, so ca ghāyanādīhi paresaṃ paṭipattiyā jānituṃ asakkuṇeyyattā. Antimabhavikabodhisattādīnaṃ savanena vinā taṃphusanaṃ siyā mūlūpanissayoti ‘‘yebhuyyenā’’ti vuttaṃ.

Sampannajjhāsayoti vivaṭṭūpanissayasampattiyā sampannajjhāsayo. Tenāti ‘‘evaṃ cakkhuviññāṇa’’nti vacanena. Tadupanissayanti tato paraṃ uppannakasiṇarūpadassanādīnaṃ upanissayabhūtaṃ.

Thāmagamanaṃ nāma kāmarāgādīnaṃyeva āveṇiko sabhāvoti āha ‘‘appahīnakāmarāgādikassa vā’’ti. ‘‘Rāgo uppanno’’tiādinā iṭṭhāniṭṭhārammaṇe rāgapaṭighānaṃ uppattivicāraṇāva vuttā, na nesaṃ kiccavisesoti kiccavisesena vutte dassento ‘‘asamapekkhanāyā’’tiādimāha. Pavattā vedanāti attho. Pakārantarenāti cakkhusamphassapaccayā uppannakilesānaṃ samatikkamanasaṅkhātena pakārantarena. Tathā bhāvanāvasenāti ettha tathā-saddena cakkhusamphassassa catubhūmikavedanāya upanissayabhāvo eva pakārantarena kathitoti imamevatthaṃ ākaḍḍhati. Bhāvanāyevettha pakārantaraṃ.

Sabbaṃ sammasanaṃ bhāvanāti veditabbā, na nīvaraṇappahānapariññāva.

Aññamaññassa cāti phoṭṭhabbamahābhūtesu itarītarassa, āpodhātuyā ca vasena.

Tesanti jātiādīnaṃ, kammatthe cetaṃ sāmivacanaṃ. Sahajātassa manosamphassassa balavapaccayabhāvaṃ dassetīti sambandho. Tassa vā dassanassāti tassa vā jātiādike bhayato dassanavasena pavattassa kāmāvacarañāṇassa.

Tadeva attano phalasseva phalabhāvenāti ‘‘manosamphasso’’ti phassassa kāraṇabhāvena yaṃ vuttaṃ, tadeva viññāṇaṃ attano phalassa phalabhāvena vuttassa phassassa ‘‘cakkhusamphassaja’’ntiādinā phalabhāvena vattuṃ na yuttaṃ. ‘‘Manosamphasso’’tiādinā labbhamānopi viññāṇaṃ paṭicca phassassa paccayabhāvo hetuphalasaṅkarapariharaṇatthaṃ na vuttoti vatvā yadipi phasso viññāṇassa paccayo hoti, na pana phassassa viya viññāṇaṃ so tassa visesapaccayo hotīti viññāṇassa cakkhusamphassajāditā na vuttāti dassetuṃ ‘‘yasmā vā’’tiādi vuttaṃ.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

150. Taṃ taṃ samudāyanti taṃ taṃ cittuppādasaṅkhātadhammasamudāyaṃ, anavasesarūpadhammasamudāyañca. Yathāsambhavanti copanaṃ patto saṃvaro chaṭṭhadvāre, itaro chasupīti evaṃ yathāsambhavaṃ. Tatoti abhijjhādomanassādito. Yathāyoganti yo saṃvaritabbo, tadanurūpaṃ.

Katthacīti te eva parivaṭṭe sāmaññena vadati. Katthacīti vā tesu parivaṭṭesu kismiñcipi padese. Kiñcipi appakampi. Ekova paricchedo, na āyatanavibhaṅgādīsu viya nānāti adhippāyo.

Pañhapucchakavaṇṇanā niṭṭhitā.

Khandhavibhaṅgavaṇṇanā niṭṭhitā.

2. Āyatanavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

154. Asādhāraṇatoti āveṇikato. Taṃ nesaṃ asādhāraṇabhāvaṃ vipakkhavasena patiṭṭhāpetuṃ sādhāraṇaṃ udāharaṇavasena dasseti ‘‘āyatanasaddattho viyā’’ti. Atha vā cakkhādiattho eva cakkhādisaddavisesito āyatanatthoti taṃ tādisaṃ āyatanatthaṃ sandhāyāha ‘‘āyatanasaddattho viya asādhāraṇato’’ti.

Yadi visayassādanattho cakkhu-saddo, sotādīnampi ayaṃ samaññā siyāti atippasaṅgaṃ pariharanto ‘‘satipī’’tiādimāha. Dutiye atthavikappe cakkhatīti viññāṇādhiṭṭhitaṃ samavisamaṃ ācikkhati, ācikkhantaṃ viya, vibhāventaṃ viya vā hotīti attho. Rūpamiva cakkhuviññeyyaṃ viya saviggahamiva sabimbakaṃ viya vaṇṇavācako rūpa-saddo adhippetoti āha ‘‘vitthāraṇaṃ vā rūpasaddassa attho’’ti.

Vacanamevāti saviññattikasaddameva. Gamīyatīti upanīyati. Ajjhoharaṇassa rasaggahaṇamūlatāvacanena rasassa paramparāya jīvitahetutaṃ dasseti. Rasanimittañhi rasaggahaṇaṃ, rasaggahaṇanimittaṃ ajjhoharaṇaṃ, taṃnimittaṃ jīvitanti. Rasaggahaṇamūlatā ca ajjhoharaṇassa yebhuyyato veditabbā. Dissati apadissati etena phalanti deso, hetūti āha ‘‘uppattidesoti uppattikāraṇa’’nti. Tathāti cakkhāyatanādippakārena. Manogocarabhūtāti manaso eva gocarabhūtā. Sāmaññalakkhaṇenevāti anubhavanādivisesalakkhaṇaṃ aggahetvā dhammabhāvasaṅkhātasādhāraṇalakkhaṇeneva. Ekāyatanattaṃ upanetvā vuttā dvādasa ekasabhāvattā bhinditvā vacane payojanābhāvā. Dvārālambanavibhāgadassanatthā hi āyatanadesanāti.

Pubbantatoti purimabhāgato pākabhāvato. Pākabhāvo hi sabhāvadhammānaṃ pubbanto, viddhaṃsābhāvo aparanto.

Nivāsaṭṭhānādīsu āyatana-saddo na āyatanatthādīsu viya padatthavivaraṇamukhena pavatto, atha kho tasmiṃ tasmiṃ devagharādike niruḷhatāya evamatthoti āha ‘‘ruḷhivasena āyatanasaddassatthaṃ vattu’’nti. Manoti dvārabhūtamano. Nissayabhāvoti ettha nissayasadiso nissayo, sadisatā ca phalassa tappaṭibaddhavuttitāya daṭṭhabbā. Vacanīyattho bhāvattho.

Tāvatvatoti tattakato. Ūnacodanāti dvādasato ūnāni kasmā na vuttānīti codanā. Yadi cakkhuviññāṇādīnaṃ asādhāraṇaṃ dhammajātaṃ dhammāyatanaṃ, evaṃ sante cakkhādīnampi dhammāyatanabhāvo siyāti codanaṃ sandhāyāha ‘‘satipī’’tiādi. Dvārārammaṇabhāvehīti na ārammaṇabhāveneva asādhāraṇaṃ, atha kho dvārārammaṇabhāvehi asādhāraṇaṃ sambhavatīti vacanaseso.

Yebhuyyasahuppattiādīhīti yebhuyyena cakkhāyatanādīni kassaci kadāci ekato uppajjanti. ‘‘Kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni uppajjantī’’ti hi vuttaṃ. Tasmā āyatanānaṃ uppattikkamo tāva na yujjati, na pahānakkamo kusalābyākatānaṃ appahātabbato, na paṭipattikkamo akusalānaṃ, ekaccaabyākatānañca appaṭipajjanīyato, na bhūmikkamo aḍḍhekādasannaṃ āyatanānaṃ ekantakāmāvacarattā, itaresaṃ catubhūmipariyāpannattā, ekaccassa lokuttarabhāvato ca. Evaṃ uppattikkamādiayuttiyojanā veditabbā. Yesu vijjamānesu attabhāvassa paññāpanā, te ‘‘mayhaṃ cakkhu’’ntiādinā adhikasinehavatthubhūtā cakkhādayo yathā ajjhattikatāya, evaṃ dassanādikiccakaraindriyatā ca padhānāti āha ‘‘ajjhattikabhāvena, visayibhāvena cā’’ti. Ghānādikkamenāti ghānaṃ jivhā kāyoti iminā kamena.

Paccuppannārammaṇattā vā cakkhādīni paṭhamaṃ vuttāni, mano pana kiñci paccuppannārammaṇaṃ, kiñci yāvanavattabbārammaṇanti pacchā vuttaṃ. Paccuppannārammaṇesupi upādārūpārammaṇāni cattāri paṭhamaṃ vuttāni, tato bhūtarūpārammaṇaṃ. Upādārūpārammaṇesupi dūratare dūre, sīghataraṃ sīghañca ārammaṇasampaṭicchanadīpanatthaṃ cakkhādīnaṃ desanākkamo. Cakkhusotadvayañhi dūragocaranti paṭhamaṃ vuttaṃ. Tatrāpi cakkhu dūrataragocaranti sabbapaṭhamaṃ vuttaṃ. Passantopi hi dūratare nadisotaṃ na tassa saddaṃ suṇāti. Ghānajivhāsupi ghānaṃ sīghataravuttīti paṭhamaṃ vuttaṃ. Purato ṭhapitamattassa hi bhojanassa gandho gayhatīti. Yathāṭhānaṃ vā tesaṃ desanākkamo. Imasmiñhi sarīre sabbupari cakkhussa adhiṭṭhānaṃ, tassa adho sotassa, tassa adho ghānassa, tassa adho jivhāya, tathā kāyassa yebhuyyena, mano pana arūpībhāvato sabbapacchā vutto. Taṃtaṃgocarattā tassa tassānantaraṃ bāhirāyatanāni vuttānīti vuttovāyamatthoti evampi imesaṃ kamo veditabbo.

Tatoti hadayavatthubhedato. Yañhi hadayavatthuṃ nissāya ekaṃ manoviññāṇaṃ pavattati, na tadeva nissāya aññaṃ pavattati. Niddesavasenāti saṅkhepavitthāraniddesavasena. Yojetabbaṃ ‘‘kusalasamuṭṭhānaṃ kusalasamuṭṭhānassa sabhāga’’ntiādinā.

Sabhāvoti visayivisayabhāvo, tadabhinibbattiyañca yogyatā. Kāraṇasamatthatāti kāraṇabhūtā samatthatā paccayabhāvo. Dvārādibhāvoti dvārārammaṇe dvāravuttibhāvo. Imasmiṃ attheti anantaraṃ vuttaatthe. Yasmāti yāya dhammatāya yena dvārādibhāvena kāraṇabhūtena. Sambhavanavisesananti kiriyāya parāmasanamāha. Yaṃ sambhavanaṃ, dhammatāvesāti attho. Rittakānevāti dhuvādibhāvarittakāneva. Visamādīsu ajjhāsayo etesanti visamādiajjhāsayāni, visamādiajjhāsayāni viya hontīti visamādiajjhāsayāni, cakkhādīni. Visamabhāva…pe… vanabhāvehīti visamabhāvādisannissitaahiādisadisupādinnadhammehi cakkhādīhi, vanasannissitamakkaṭasadisena cittena ca abhiramitattā. Vanabhāvoti hi vanajjhāsayoti attho.

Purimantavivittatāti pubbabhāgaviraho. Uppādato purimakoṭṭhāso hi idha purimanto. Aparanteti aparabhāge, bhaṅgato uddhanti attho. Udayabbayaparicchinno hi sabhāvadhammo. Yaṃ sandhāya vuttaṃ ‘‘anidhānagatā bhaggā, puñjo natthi anāgate’’ti (mahāni. 10). Sadā abhāvoti na sadā abhāvapatiṭṭhāpanaṃ sabbakālampi natthīti, atha kho udayabbayaparicchinnattā sadābhāvapaṭikkhepoti āha ‘‘aniccalakkhaṇa’’nti. Sabhāvavijahananti bhaṅgappattimāha. Viparivattanaṃ uppādajarāvatthāhi santānaṃ vinā na vikārāpattīti āha ‘‘santānavikārāpatti vā’’ti.

Jātidhammatādīhīti jātijarābyādhimaraṇādisabhāvatāhi. Aniṭṭhatāti na iṭṭhatā, dukkhatāti attho. Purimaṃ sāmaññalakkhaṇanti ‘‘paṭipīḷanaṭṭhenā’’ti pubbe sāmaññato vuttaṃ dukkhalakkhaṇaṃ. Paccayavasena dukkhanākārena pavattamānānaṃ sabhāvadhammānaṃ dukkhanaṃ puggalasseva vasena dukkhamatāti āha ‘‘puggalassa pīḷanato dukkhama’’nti. Dukkhavacananti ‘‘dukkha’’nti satthu vacanaṃ.

‘‘Natthi etassa vasavattako’’ti iminā natthi etassa attāti anattāti imamatthaṃ dasseti, ‘‘nāpi idaṃ vasavattaka’’nti iminā pana na attāti anattāti. Attanoti niyakajjhattaṃ sandhāya vadati. Parasminti tato aññasmiṃ. Parassa ca attanīti etthāpi eseva nayo. Taṃ etassa natthīti taṃ yathāvuttaparaparikappitaṃ vasavattakaṃ etassa cakkhādino natthi, etena catukoṭikasuññatāya saṅgaho daṭṭhabbo. ‘‘Suññaṃ taṃ tena vasavattanākārenā’’ti iminā ubhayathāpi avasavattanaṭṭhe dassitabbe tattha tāva ekaṃ dassetuṃ ‘‘parassā’’tiādiṃ vatvā puna ‘‘atha vā’’tiādinā itaraṃ dasseti. Sāmi eva sāmiko, na sāmiko assāmikoti evaṃ atthe gayhamāne ‘‘assāmikato’’ti padassa suññavisesanatāya payojanaṃ natthi. Kāmakāriyanti yathākāmakaraṇīyaṃ. Avasavattanatthaṃ visesetvā dasseti samāsadvayatthasaṅgahato.

Sasantāne dhammānaṃ visadisuppatti idha bhāvasaṅkantigamanaṃ nāmāti āha ‘‘santatiyaṃ bhāvantaruppattiyevā’’ti. Tathā visadisuppattiyaṃ purimākāravigamo pakatibhāvavijahananti āha ‘‘santatiyā yathāpavattākāravijahana’’nti. Bhavatīti vā bhāvo, avatthāviseso, tassa saṅkamanaṃ bhāvasaṅkanti. Sabhāvadhammo hi uppādakkhaṇaṃ ṭhitikkhaṇañca patvā bhijjatīti uppādāvatthāya jarāvatthaṃ, tato bhaṅgāvatthaṃ saṅkamatīti vuccati. Tathā saṅkamato ca attalābhakkhaṇato uddhaṃ jarāmaraṇehi taṃsabhāvapariccāgo pakatibhāvavijahananti khaṇavasena cetaṃ yojetabbaṃ. Pubbāparavasenāti ca khaṇānaṃ pubbāparavasenāti attho sambhavati. Ekatthattāti samānādhikaraṇattā, na pana visesanavisesitabbabhāvānaṃ ekattā. ‘‘Cakkhuṃ anicca’’nti vutte ‘‘aniccaṃ cakkhu’’ntipi vuttameva hotīti ‘‘yaṃ cakkhu, taṃ aniccaṃ, yaṃ aniccaṃ, taṃ cakkhu’’nti āpannamevāti āha ‘‘aniccānaṃ sesadhammānampi cakkhubhāvo āpajjatī’’ti.

Tehi ca aniccadukkhalakkhaṇehi ca anattalakkhaṇameva visesena dassitaṃ ‘‘yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ, tadanattā’’tiādīsu (saṃ. ni. 3.15, 45, 76, 85; 2.4.1, 2; paṭi. ma. 2.10) viya. Dosalakkhaṇākāranidassanatthoti dosassa lakkhitabbākāranidassanattho. Evaṃ dukkhenāti evaṃ nānappakārena akkhirogādidukkhena ābādhatāya. Anattalakkhaṇadīpakānanti anattatāpaññāpanassa jotakānaṃ upāyabhūtānaṃ. Na hi ghaṭabhedakaṇṭakavedhādivasena labbhamānā aniccadukkhatā sattānaṃ ekantato anattatādhigamahetū honti. Paccayapaṭibaddhatāabhiṇhasampaṭipīḷanādivasena pana labbhamānā honti. Tathā hi cakkhādīni kammādimahābhūtādipaccayapaṭibaddhavuttīni, tato eva ahutvā sambhavanti, hutvā paṭiventīti aniccāni, abhiṇhasampaṭipīḷitattā dukkhāni, evaṃbhūtāni ca avasavattanato anattakānīti pariggahe ṭhitehi samupacitañāṇasambhārehi passituṃ sakkā.

Kathaṃ panetesaṃ hutvā abhāvo jānitabboti? Khaṇe khaṇe aññathattadassanato. Taṃ kathaṃ ñāyatīti? Yuttito. Kā panettha yuttīti? Visesaggahaṇaṃ. Yadi cakkhādīnaṃ khaṇe khaṇe aññathattaṃ na siyā, bahipaccayabhede yadidaṃ pacchā visesaggahaṇaṃ, taṃ na siyā. Yassa hi tādisaṃ khaṇe khaṇe aññathattaṃ natthi, tassa asati bahipaccayavisese kathaṃ pacchā visesaggahaṇaṃ bhaveyya, bhavati ca visesaggahaṇaṃ. Tasmā atthi nesaṃ khaṇe khaṇe aññathattaṃ yaṃ saṇikaṃ saṇikaṃ vaḍḍhentaṃ pacchā pākaṭataraṃ jāyatīti. Tathā hi sarīrassa tāva ānāpānānaṃ anavatthānato parissamato ca visesaggahaṇaṃ. Anavatthitā hi assāsapassāsā vātā vārena vārena pavattanato. Yadi hi assasite vā passassite vā sarīrassa koci pacchā viseso na siyā, na nesaṃ koci bhedo siyā, diṭṭho ca so. Tasmā assasitaṃ sarīraṃ aññathā hontaṃ kamena tādisaṃ avatthaṃ pāpuṇāti. Yā passāsassa paccayo hoti, passasite ca puna tatheva assāsassa paccayo hotīti ānāpānānaṃ anavatthānatopi sarīrassa visesaggahaṇaṃ aññathattasiddhi. Tathā parissamopi asati visese pacchā sarīrassa na siyā, yenāyaṃ iriyāpathantarādīni sevanena parissamavinodanaṃ karoti.

Atha vā rūpādibhedatopi visesaggahaṇaṃ. Rūpagandharasaphassādīnañhi visesena yo sarīre anindriyabaddhesu ca khīrūdakavatthapupphaphalosadhidhaññādīnaṃ pacchā viseso gayhati, so asati bahipaccayavisese nesaṃ jarādiavatthāsu vaṇṇabalādibhedo, rasavīriyavipākānubhāvabhedo ca khaṇe khaṇe aññathattaṃ vinā kathamupalabbheyya. Yaṃ pana taṃ dhammatārūpaṃ silādi, tattha kathanti? Tassāpi sītuṇhasamphassabhedato attheva visesaggahaṇaṃ. Taṃ khaṇe khaṇe aññathattaṃ vinā na yujjatīti. Sati ca rūpādibhede siddhova taṃnissayamahābhūtabhedopi. Na hi nissayamahābhūtabhedena vinā nissitabhedo sambhavatīti. Evaṃ tāva rūpadhammānaṃ visesaggahaṇato khaṇe khaṇe aññathattaṃ, tato ca hutvā abhāvasiddhi.

Arūpadhammānaṃ pana ārammaṇādibhedena visesaggahaṇaṃ. Yattha yattha hi ārammaṇe arūpadhammā uppajjanti, tattha tattheva te bhijjanti, na aññaṃ saṅkamanti, ārammaṇadhammā ca yathāsakaṃ khaṇato uddhaṃ na tiṭṭhantīti. Svāyamattho padīpādiudāharaṇena veditabbo. Aññe eva hi khaṇe khaṇe rūpādayo padīpajālāya, tathā khīradhārādīsu patantīsu, vāyumhi ca paharante samphassāni. Yathā cetesaṃ khaṇe khaṇe aññathattaṃ, kimaṅgaṃ pana cittacetasikānaṃ. Kiñca saddabhedato, saddavisesatopi tannimittānaṃ cittacetasikānaṃ khaṇe khaṇe aññathattaṃ, tato visesaggahaṇaṃ. Paguṇañhi ganthaṃ sīghaṃ parivattentassa cittasamuṭṭhānānaṃ saddānaṃ bhedo diṭṭho. Na hi kāraṇabhedena vinā phalabhedo atthi. Yathā taṃ vāditasaddānaṃ, evaṃ ārammaṇabhedena arūpadhammānaṃ visesaggahaṇaṃ. Teneva nesaṃ khaṇe khaṇe aññathattaṃ veditabbaṃ. Jātibhūmisampayuttadhammabhedena visesaggahaṇepi eseva nayo. Evaṃ rūpārūpadhammānaṃ visesaggahaṇato khaṇe khaṇe aññathattasiddhi. Yato hutvā abhāvato cakkhādīni aniccānīti siddhāni, aniccattā eva abhiṇhasampaṭipīḷanato dukkhāni, tato ca avasavattanato anattakāni. Tenāha bhagavā ‘‘yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ, tadanattā’’ti (saṃ. ni. 3.15, 45, 76, 85; 2.4.1, 2; paṭi. ma. 2.10).

Nirantaraṃ pavattamānassāti abhiṇhasaddatthaṃ visesetvā vadati. Dhātumattatāyāti dhātumattabhāvena. Samūhatoti sasambhāracakkhādipiṇḍato. ‘‘Cakkhādīna’’nti idaṃ ‘‘samūhato’’ti padaṃ apekkhitvā sambandhe sāmivacanaṃ, ‘‘vinibbhujana’’nti padaṃ apekkhitvā kammattheti veditabbaṃ. Cattāripi ghanānīti santatisamūhakiccārammaṇaghanāni. Pavattarūpādiggahaṇatoti ruppanādivasena pavattañca taṃ rūpādiggahaṇañcāti pavattarūpādiggahaṇaṃ, tatoti yojetabbaṃ. Aniccādiggahaṇassa sabbhāvāti rūpavedanādiñāṇato bhinnassa aniccādiñāṇassa labbhamānattā. Tena satipi rūpādiatthānaṃ aniccādibhāve ruppanādibhāvato aniccādibhāvassa bhedamāha. Idāni tameva bhedaṃ ñātatīraṇapariññāvisayatāya pākaṭaṃ kātuṃ ‘‘na hī’’tiādimāha. Nātidhāvitunti idha lakkhaṇalakkhaṇavantā bhinnā vuttā. Tattha lakkhaṇārammaṇikavipassanāya khandhārammaṇatāvacanena abhinnāti aññamaññavirodhāpādanena atidhāvituṃ na yuttaṃ. Kasmāti ce? Vuttaṃ ‘‘te panākārā’’tiādi. Adhippāyopi cettha lakkhaṇānaṃ rūpādiākāramattatāvibhāvananti daṭṭhabbo. ‘‘Aniccaṃ dukkhaṃ anattā’’ti hi saṅkhāre sabhāvato sallakkhentoyeva lakkhaṇāni ca sallakkhetīti. Yathā aniccādito aniccatādīnaṃ vuttanayena bhedo, evaṃ aniccatādīnampi satipi lakkhaṇabhāvasāmaññe nānāñāṇagocaratāya, nānāpaṭipakkhatāya, nānindriyādhikatāya ca vimokkhamukhattayabhūtānaṃ aññamaññabhedoti dassento ‘‘aniccanti ca gaṇhanto’’tiādimāha. Taṃ suviññeyyameva.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

155. Paccayayugaḷavasenāti ajjhattikabāhirapaccayadvayavasena. Ajjhattikabāhiravasena abbokāratoti ajjhattikavasena ceva bāhiravasena ca asaṅkarato.

167. Visaṅkhāraninnassāti nibbānapoṇassa. Vinimuttasaṅkhārassāti samucchedapaṭipassaddhivimuttīhi samukhena, tappaṭibaddhachandarāgappahānena ca suṭṭhu vinimuttasaṅkhārassa paramassāsabhāvena, gatibhāvena ca patiṭṭhānabhūte. ‘‘Nibbānaṃ arahato gatī’’ti (paṭi. 339) hi vuttaṃ. Ṭhitibhāvenāti ca pāṭho. Taṃsacchikaraṇābhāveti tassa nibbānassa sacchikaraṇābhāve. Nītoti pāpito, pakāsitoti attho.

Cuṇṇitanti bheditaṃ. Tvameva kiṃ na jānāsīti kiṃ tvaṃ na jānāsiyevāti attho. ‘‘Kiṃ tvaṃ ekaṃ nānaṃ jānāsi, kiṃ tvaṃ na jānāsi evā’’ti evaṃ vikkhepaṃ karontaṃ paravādiṃ ‘‘nanu ñāte’’tiādinā sakavādī nibandhati. Vibhajitvāti ‘‘rāgādīnaṃ khīṇante uppannattā’’ti bhāvatthaṃ vibhajitvā. Rāgādīnaṃ khayā na hontīti yojanā. Sasabhāvatā ca nibbānassa āpannā hotīti sambandho.

Nibbānārammaṇakaraṇena kāraṇabhūtena. Hetuatthe hi idaṃ karaṇavacanaṃ. Kilesakkhayamattataṃ vā nibbānassa icchato kilesakkhayena bhavitabbanti yojanā.

Evaṃ kilesakkhayamatte nibbāne khepetabbā kilesā bahuvidhā nānappakārā, maggo ca odhiso kilese khepeti. Svāyaṃ ‘‘katamaṃ kilesakkhayaṃ nibbānaṃ ārammaṇaṃ katvā katame kilese khepetī’’ti purimapucchādvayameva vadati. Tadevāti yaṃ ‘‘avijjātaṇhānaṃ kiñci ekadesamattampī’’ti vuttaṃ, tadeva.

Ettha ca yāyaṃ ‘‘kilesakkhayova nibbāna’’nti nibbānassa abhāvatācodanā, tatrāyaṃ āgamato yuttito cassa bhāvābhāvavibhāvanā. Tañhi bhagavatā –

‘‘Atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti (udā. 73; itivu. 43).

‘‘Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo na tejo na vāyo’’ti (udā. 71) –

Ca ādinā, tathā –

‘‘Gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo’’ti (ma. ni. 2.337; saṃ. ni. 1.172; mahāva. 7-8) –

‘‘Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāminiñca paṭipadaṃ, anataṃ, anāsavaṃ, saccaṃ, pāraṃ, nipuṇaṃ, sududdasaṃ, ajajjaraṃ, dhuvaṃ, apalokitaṃ, anidassanaṃ, nippapañcaṃ, santaṃ, amataṃ, paṇītaṃ, sivaṃ, khemaṃ, taṇhākkhayaṃ, acchariyaṃ, abbhutaṃ, anītikaṃ, anītikadhammaṃ, nibbānaṃ, abyābajjhaṃ, virāgaṃ, suddhiṃ, muttiṃ, anālayaṃ, dīpaṃ, leṇaṃ, tāṇaṃ, saraṇaṃ, parāyaṇañca vo, bhikkhave, desessāmi parāyaṇagāminiñca paṭipada’’nti (saṃ. ni. 4.377) –

Evamādīhi ca suttapadehi ‘‘appaccayā dhammā, asaṅkhatā dhammā (dha. sa. dukamātikā 7), sabbañca rūpaṃ asaṅkhatā ca dhātū’’tiādīhi (dha. sa. 1192, 1198, 1200) abhidhammapadesehi ca paramatthabhāveneva desitaṃ. Na hi sabhāvavirahitassa abhāvamattassa gambhīrāsaṅkhatādibhāvo abyākatadhammādibhāvo ca yutto, vutto ca so. Tasmā na abhāvamattaṃ nibbānaṃ.

Api cāyaṃ abhāvavādī evaṃ pucchitabbo – yadi kilesābhāvo nibbānaṃ, svāyamabhāvo eko vā siyā aneko vā? Yadi eko, ekeneva maggena kato sacchikato ca hotīti uparimānaṃ maggānaṃ niratthakatā āpajjati. Na hi ekaṃ anekehi kammappavattehi sādhetabbaṃ diṭṭhaṃ. Atha siyā ekova so kilesābhāvo, na pana maggehi kātabbo, atha kho sacchikātabboti. Evaṃ sati suṭṭhutaraṃ maggassa niratthakatā āpajjati kilesānaṃ appahānato. Akaronto ca maggo kilesābhāvaṃ tassa sacchikiriyāya kamatthaṃ sādheyya, atha maggānaṃ saṃyojanattayappahānādipaṭiniyatakiccatāya pahāyakavibhāgena kilesābhāvabhedo, evaṃ sati vinā sabhāvabhedaṃ bahubhāvo natthīti bahubhāvatāpadesenassa sasabhāvatā āpannā. Athāpi siyā ‘‘yesaṃ abhāvo, tesaṃ bahubhāvena bahubhāvopacāro’’ti, evaṃ sati yesaṃ abhāvo, tesaṃ sabhāvatāya sasabhāvopacāropi siyā. Tathā tesaṃ kilesasaṅkhatāditāya kilesasaṅkhatādibhāvā ca siyuṃ, na cetaṃ yuttanti na tesaṃ bahubhāvopacāro yutto. Ekabhāvopi cassa asabhāvatāya eva vattuṃ na sakkāti ce? Na, abhāvasāmaññato, abhāvasāmaññena abhedasamaññāya ekattaniddeso. Sati ca ekatte pubbe vuttadosānativatti.

Bahubhāve ca sasabhāvatā siddhā. Yadipi siyā yathā bahubhāvo sasabhāvataṃ, evaṃ sāmaññena sasabhāvatā bahubhāvaṃ na byabhicareyyāti sasabhāvapakkhepi nibbānassa bahubhāvo āpajjatīti? Taṃ na, kasmā? Tathā sāmaññābhedato. Na hi evaṃ vattuṃ labbhā yathā kharabhāvo sasabhāvataṃ na byabhicarati, evaṃ sasabhāvatāpi kharabhāvaṃ na byabhicareyyāti. Evañhi sati tadaññasabbadhammābhāvappasaṅgo siyā, tasmā bahubhāvo sasabhāvatāpekkho, na sasabhāvatā bahubhāvāpekkhāti na sasabhāvassa nibbānassa bahubhāvāpatti. ‘‘Ekañhi saccaṃ na dutīyamatthi (su. ni. 890; mahāni. 119), ekā niṭṭhā na puthuniṭṭhā’’tiādivacanato.

Api cettha kilesābhāvo nāma rāgādīnaṃ samucchedo accantappahānaṃ anuppādanirodho. Tassa ca ekatte ekeneva maggena sādhetabbatā kiccavisesābhāvatoti dassanādimaggavibhāgo na siyā. Icchito ca so odhisova kilesānaṃ pahātabbattā. So ca maggavibhāgo saddhādīnaṃ indriyānaṃ nātitikkhatikkhatikkhataratikkhatamabhāvena ekasmimpi samucchedappahānayogyabhāve sacchikiriyāvisesena hotīti nibbānassa sasabhāvatāyayeva yutto. Abhāvo pana kilesānaṃ maggena kātabbo siyā ‘‘mā maggassa niratthakatā ahosī’’ti, na sacchikātabbo. Ko hi tassa sabhāvo, yo tena sacchikariyeyya. So ca kilesābhāvo ekeneva maggena sādhetabbo siyā, na catūhi ‘‘mā catubhāvanibbānatāpatti, nibbānavisesāpatti ca ahosī’’ti. Tato dassanādimaggavibhāgo na siyāti sabbaṃ āvattati.

Yadi ca abhāvo bhāvassa siyāti tassa bhāvadhammatā icchitā, evaṃ sati yathā saṅkhatadhammassa tassa jarāmaraṇādīnaṃ viya saṅkhatadhammatāpi āpannā, evaṃ bahūnaṃ kilesānaṃ dhammassa tassa bahubhāvādippasaṅgopi dunnivāroti ataṃsabhāvassa asaṅkhatassekassa sasabhāvassa nibbānabhāvo veditabbo.

Yadi evaṃ kasmā ‘‘rāgakkhayo dosakkhayo mohakkhayo’’ti (saṃ. ni. 4.315, 330) vuttanti? Khayena adhigantabbattā. Khayo hi ariyamaggo. Yathāha ‘‘khaye ñāṇaṃ, anuppāde ñāṇa’’nti (dha. sa. dukamātikā 142). Tena rāgādikkhayapariyāyena ariyamaggena adhigantabbato ‘‘paramatthaṃ gambhīraṃ nipuṇaṃ duddasaṃ duranubodhaṃ nibbānaṃ rāgādikkhayo’’ti vuttaṃ. Rāgādippahānamukhena vā tathā pattabbato, yathā aññatthāpi vuttaṃ ‘‘madanimmaddano pipāsavinayo’’tiādi (a. ni. 4.34; itivu. 90).

Apica yathā pariññeyyatāya sauttarānaṃ kāmānaṃ rūpānañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ paññāyati, evaṃ sasabhāvānaṃ sabbesampi saṅkhatadhammānaṃ paṭipakkhabhūtena tabbidhurasabhāvena nissaraṇena bhavitabbaṃ. Yañca tannissaraṇaṃ, sā asaṅkhatā dhātu. Kiñca bhiyyo – saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ kilese tadaṅgavasena pajahati, na samucchedavasena pajahituṃ sakkoti. Tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti saṅkhatadhammārammaṇassa, sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā ‘‘atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata’’nti (udā. 73; itivu. 43) idaṃ nibbānassa paramatthato atthibhāvajotakaṃ vacanaṃ aviparītatthaṃ bhagavatā bhāsitattā. Yañhi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ yathā taṃ ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti (dha. pa. 277-279; theragā. 676-678; netti. 5), tathā nibbāna-saddo katthaci visaye yathābhūtaparamatthavisayo upacāravuttisabbhāvato seyyathāpi sīha-saddo. Atha vā attheva paramatthato asaṅkhatā dhātu itaratabbiparītavimuttisabhāvattā seyyathāpi ‘‘pathavīdhātu vedanā cā’’ti evamādīhi nayehi yuttitopi asaṅkhatāya dhātuyā paramatthato atthibhāvo veditabbo.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

168. Kiñcīti kiñci ārammaṇaṃ. Ālambanatoti ārammaṇakaraṇato.

Pañhapucchakavaṇṇanā niṭṭhitā.

Āyatanavibhaṅgavaṇṇanā niṭṭhitā.

3. Dhātuvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

172. Abhidhamme ca āgatāti imasmiṃ dhātuvibhaṅge abhidhammabhājanīyapañhapucchakesu, nikkhepakaṇḍadhammahadayavibhaṅgādīsu ca desanāruḷhā. Yathā pana suttante abhidhamme ca āgatā khandhādayo suttante desitaniyāmena khandhavibhaṅgādīsu suttantabhājanīyavasena vibhattā, evamidhāpi cakkhudhātādayo suttantabhājanīyavasena vibhajitabbā siyuṃ. Tattha khandhādīnaṃ sabbasaṅgāhako abhidhammadesanāvisiṭṭho suttante āgato añño desetabbākāro natthīti te rūpakkhandhādivaseneva suttantabhājanīye desitā, dhātūnaṃ pana so atthīti te tiṇṇaṃ dhātuchakkānaṃ vasena idha desitāti dassento āha ‘‘suttantesveva…pe… vibhattanti veditabba’’nti. Tenāha aṭṭhakathāyaṃ ‘‘sabbā dhātuyo chahi chahi dhātūhi saṅkhipitvā’’ti.

Kathaṃ pana chasu chasu dhātūsu aṭṭhārasannaṃ dhātūnaṃ samavarodhoti? Sabhāvanissayadvārārammaṇasampayogasāmaññato. Tattha paṭhamachakke tāva pathavītejovāyodhātuyo sabhāvato phoṭṭhabbadhātu. Āpodhātuākāsadhātuyo dhammadhātuekadeso. Viññāṇadhātu sattaviññāṇadhātuyo. Catudhātuggahaṇena cettha tadāyattavuttikā nissayāpadesena, viññāṇadhātuyā dvārārammaṇabhāvena vā avasiṭṭhā rūpadhātuyo samavaruddhā, viññāṇadhātuggahaṇena taṃsampayogato dhammadhātuekadesoti evaṃ sabbadhātusamavarodho daṭṭhabbo. Dutiye chapi dhātuyo sabhāvato, dhammāyatanekadeso, taṃsampayogato sattaviññāṇadhātuyo, yathārahaṃ tesaṃ nissayadvārārammaṇabhāvato avasiṭṭhadhātuyo samavaruddhā. Tatiyachakkepi eseva nayo. Evamettha chasu chasu dhātūsu aṭṭhārasannaṃ dhātūnaṃ samavarodho daṭṭhabbo. Tena vuttaṃ ‘‘sabbā dhātuyo chahi chahi dhātūhi saṅkhipitvā’’ti.

Suññoti attasuñño, tena sasabhāvatāya ca idha dhātuvohāroti āha ‘‘suññe sabhāvamatte niruḷho dhātusaddo’’ti. Taṃtaṃbhūtavivittatā rūpapariyantova ākāsoti yehi vivitto, yesañca paricchedo, tehi asamphuṭṭhatā tesaṃ byāpakabhāve sati na hotīti āha ‘‘catūhi mahābhūtehi abyāpitabhāvo’’ti. Paricchinnavuttīni hi bhūtānīti.

173. Avayavavinimutto samudāyo nāma koci natthīti purimatthaṃ asambhāvento ‘‘dve eva vā’’tiādinā samudāyena vinā dutiyatthamāha. Paccattaṃ attani jātatanti pāṭipuggalikataṃ.

Pāṭiyekko koṭṭhāsoti vā lomādiitarakoṭṭhāsehi asammisso visuṃ eko pathavīkoṭṭhāsoti attho.

Payoganti bhāvanāpayogaṃ. Vīriyanti bhāvanānipphādakaṃ ussāhaṃ. Āyūhananti tādisaṃ cetanaṃ.

Dhātupaṭikkūlavaṇṇamanasikārānanti dhātumanasikārapaṭikkūlamanasikāravaṇṇamanasikārānaṃ. Abyāpāratāyāti ‘‘ahametaṃ nipphādemi, mama esā nipphādanā’’ti cetanārahitatāya. Karontīti ābhogapaccavekkhaṇāni uppādenti.

Lakkhaṇavasenāti sabhāvavasena. So pana yasmā pathavīdhātuyā kakkhaḷakharatā hotīti āha ‘‘kakkhaḷaṃ kharigatantiādivacanaṃ sandhāya vutta’’nti.

Vekantakaṃ nāma sabbalohacchedanasamatthaṃ lohaṃ. Tathā hi taṃ vikantati chindatīti vikantaṃ, vikantameva vekantakanti vuccati. Lohasadisanti lohākāraṃ lohamalaṃ viya ghanasahitaṃ hutvā tiṭṭhati. Tāpetvā tāḷitaṃ pana chinnaṃ chinnaṃ hutvā visarati, mudu maṭṭhaṃ kammaniyaṃ vā na hoti, tena ‘‘lohavijātī’’ti vuccatīti. Tiputambādīhīti tiputambe missetvā kataṃ kaṃsalohaṃ, sīsatambe missetvā kataṃ vaṭṭalohaṃ, jasadatambe missetvā kataṃ ārakūṭaṃ. Yaṃ pana kevalaṃ jasadadhātuviniggataṃ, yaṃ ‘‘pittala’’ntipi vadanti, taṃ idha nādhippetaṃ, yathāvuttamissakameva pana gahetvā ‘‘kittima’’nti vuttaṃ.

Nidassanamattanti muttānaṃ jātito anekabhedattā vuttaṃ. Tathā hi hatthikumbhaṃ varāhadāṭhaṃ bhujaṅgasīsaṃ valāhakūṭaṃ veṇupabbaṃ macchasiro saṅkho sippīti aṭṭha muttāyoniyo. Tattha hatthikumbhajā pītavaṇṇā pabhāhīnā. Varāhadāṭhajā varāhadāṭhavaṇṇāva. Bhujaṅgasīsajā nīlādivaṇṇā suvisuddhā, vaṭṭalā ca. Valāhakajā bhāsurā dubbibhāgarūpā rattibhāge andhakāraṃ vidhamantā tiṭṭhanti, devūpabhogā eva honti. Veṇupabbajā kāraphalasamānavaṇṇā, na bhāsurā, te ca veḷavo amanussagocare eva padese jāyanti. Macchasīsajā pāṭhīnapiṭṭhisamānavaṇṇā, vaṭṭalā, laghavo ca honti pabhāvihīnā, te ca macchā samuddamajjheyeva jāyanti. Saṅkhajā saṅkhoracchavivaṇṇā, kolappamāṇāpi honti pabhāvihīnāva. Sippijā pana pabhāvisesayuttāva honti nānāsaṇṭhānā. Evaṃ jātito aṭṭhavidhāsu muttāsu yā macchasaṅkhasippijā, tā sāmuddikā. Bhujaṅgajāpi kāci sāmuddikāti vadanti, itarā asāmuddikā. Tena vuttaṃ ‘‘sāmuddikamuttāti nidassanamattametaṃ, sabbāpi pana muttā muttā evā’’ti. Bahulato vā aṭṭhakathāyaṃ etaṃ vuttaṃ ‘‘muttāti sāmuddikamuttā’’ti. Bahulañhi loke sāmuddikāva muttā dissanti. Tatthāpi sippijāva, itarā kadāci kācīti.

174. Idha natthi niyamo kevalaṃ dravabhāvasseva adhippetattā.

175. Nisitabhāvenāti santāpanādivasappavattena tikhiṇabhāvena. Usmākārañhi nisānaṃ idha nisitabhāvo. Pākatikoti sābhāviko kāyusmāti adhippeto. Sadāti sabbakālaṃ yāva jīvitindriyaṃ pavattati. Petaggi nijjhāmataṇhikapetaggi. Idhāti bāhiratejodhātukathāyaṃ.

176. Vāyanaṃ bījanaṃ, taṃ pana thāmasā pavattīti āha ‘‘savegagamanavasenā’’ti. Samudīraṇaṃ allaparisosanaṃ, bhūtasaṅghātassa desantaruppattihetubhāvo vā.

177. Bhitticchiddādivasena labbhamānaṃ ajaṭākāsaṃ nissāyeva paricchedākāsassa parikammakaraṇanti āha ‘‘ajaṭākāsassa ca kathitata’’nti.

179. Sukhadukkhaphoṭṭhabbasamuṭṭhāpanapaccayabhāvenāti iṭṭhāniṭṭhaphoṭṭhabbānaṃ nibbattakabhūtena paccayabhāvena. Kassa pana so paccayabhāvoti āha ‘‘sarīraṭṭhakautussā’’ti. Paccayabhāvenāti ca hetumhi karaṇavacanaṃ. Tena hi kāraṇabhūtena sukhadukkhaphoṭṭhabbānaṃ yathāvuttasamatthatā hotīti. ‘‘Tathevā’’ti iminā ‘‘yathābalaṃ sarīrekadesasakalasarīra’’nti idaṃ anukaḍḍhati. Evanti attano phalūpacārasiddhena pharaṇappakārena. Etesanti sukhādīnaṃ. ‘‘Oḷārikappavatti eva vā pharaṇa’’nti iminā nirupacāraṃ etesaṃ pharaṇaṭṭhaṃ dasseti. Ubhayavatoti sukhadukkhavato, somanassadomanassavato ca, pharaṇāpharaṇaṭṭhānavato vā.

181. Ettha vuttaṃ saṅkappanti etasmiṃ ‘‘saṅkappo kāmo’’tiādike (mahāni. 1; cūḷani. ajitamāṇavapucchāniddesa 8) niddesapadese vuttaṃ saṅkappaṃ. Tattha hi kilesakāmova ‘‘saṅkapparāgo purisassa kāmo’’tiādīsu (a. ni. 6.63; kathā. 513) viya. Vatthukāmassa tathā tathā saṅkappanato parikappanato ‘‘saṅkappo’’ti vutto, na vitakkoti ayamettha attho vutto. Ṭīkāyaṃ pana vitakkavasena atthaṃ dassetuṃ ‘‘sopi hī’’tiādi vuttaṃ. Tatrāpi purimo evattho adhippetoti ce, sampiṇḍanattho pi-saddo niratthako siyā, ‘‘kilesasanthavasambhavato’’ti ca na vattabbaṃ siyā, parato ca ‘‘byāpādavacanena byāpādavitakkaṃ dassetī’’ti vakkhati. Kilesakāmo vibhatto kilesasampayuttattāti adhippāyo. Kāmapaṭibaddhāti ettha kāma-saddena vatthukāmāpi saṅgahitāti daṭṭhabbā.

182. Ubhayattha uppannoti sattesu, saṅkhāresūti ubhayattha uppanno, sattākāro, saṅkhārākāroti vā ārammaṇassa ubhayākāraggahaṇavasena uppanno. Kammapathaviseso, kammapathavināsako ca kammapathabhedoti dassetuṃ ‘‘abhijjhāsaṃyogenā’’tiādi vuttaṃ. Tathā vihiṃsāya vihiṃsāvitakkaṃ dassetīti yojanā. Vihiṃsāyāti ca vihiṃsāvacanenāti attho. Yathāsambhavaṃ pāṇātipātādivasenāti ādi-saddena adinnādānamusāvādapesuññapharusavācāsamphappalāpe saṅgaṇhāti. Sabba…pe… saṅgāhakehi kāmanekkhammadhātūhi. Dve dveti byāpādavihiṃsādhātuyo, abyāpādaavihiṃsādhātuyo ca. ‘‘Etthāti panā’’tiādinā saṃkilesavodānānaṃ saṅkarabhāvassa aniṭṭhāpajjanassa ca dassanena purimaṃyeva atthaṃ byatirekamukhena sampādeti.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

183. Āveṇikattho atisayattho ca visesasaddo hotīti tadubhayaṃ dassetuṃ ‘‘puggalantarāsādhāraṇaṃ, nīlādisabbarūpasādhāraṇañcā’’ti vuttaṃ. Asādhāraṇakāraṇenāpi hi niddeso hoti yathā ‘‘bherisaddo, yavaṅkuro’’ti. Atisayakāraṇenapi yathā ‘‘atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānātī’’ti (kathā. 355; paṭi. ma. 2.44). Dhātuattho evāti ‘‘dhātu’’iti imassa dhātusaddasseva attho. Dhātuvacanīyo hi attho upasaggena jotīyati.

Purimena asadiso vidhānadhāraṇatthānaṃ pākaṭo bhedoti. Visabhāgalakkhaṇā visadisasabhāvā avayavā bhāgā, tesu.

Yathāsambhavanti kiriyāmanodhātu upanissayakoṭiyā, vipākamanodhātu vipākamanoviññāṇassa anantarādināpi, itarassa sabbāpi upanissayakoṭiyāva. Dhammadhātu pana vedanādikā sahajātā sahajātādinā, asahajātā anantarādinā, upanissayena ārammaṇādinā ca manoviññāṇassa paccayoti evaṃ manodhātudhammadhātūnaṃ manoviññāṇassa hetubhāvo yathāsambhavaṃ yojetabbo. Dvārabhūtamanopi sutte ‘‘manodhātū’’ti vuccatīti āha ‘‘dvārabhūtamanovasena vā’’ti. Tassā manodhātuyā manoviññāṇassa hetubhāvo yathāsambhavaṃ yojetabboti sambandho.

Purimanayenāti visesanaṃ dutiyanayassa hīnattikavaseneva vibhattattā. Nānādhātūnañca cakkhudhātuādīnanti sambandho.

Na hi dve manoviññāṇadhātuyo santi aṭṭhārasadhātuvibhāgadassaneti adhippāyo. Khandhāyatanadhātindriyānaṃyeva vasena saṅkhepādivibhāgadassanaṃ tesaṃ bahulaṃ pariññeyyadhammasaṅgaṇhanato. Saccadesanā pana atisaṃkhittabhāvatoyevettha bahikatā.

Nijjīvassātiādi visesato sattasuññatādīpanatthā dhātudesanāti katvā vuttaṃ. Purimanayo aññesampi kamavuttīnaṃ dhātūnaṃ sambhavatīti adhippāyena vuttoti ‘‘manodhātuyeva vā’’tiādinā dutiyanayo vutto. Tattha avijjamānepi purecarānucarabhāveti purecarānucarābhisandhiyā abhāvepi kevalaṃ anantarapubbakālaanantarāparakālatāya manodhātu purecarānucarā viya daṭṭhabbāti vuttā.

‘‘Aññaṃ aggahetvā pavattituṃ asamatthatāyā’’ti etena viññāṇassa ekantasārammaṇatādassanena ‘‘ārammaṇena vinā sayameva nīlādiābhāsaṃ cittaṃ pavattatī’’ti evaṃ pavattitaṃ viññāṇavādaṃ paṭisedheti.

184. Ekanānāsantānagatānanti ekasantānagatānaṃ abhinnasantānagatānaṃ dvārānaṃ, nānāsantānagatānaṃ bhinnasantānagatānaṃ ārammaṇānanti yojanā. Ekanānājātikattāti cakkhādiekekajātikattā dvārānaṃ, nīlādianekajātikattā ārammaṇānaṃ.

Cakkhādi ekampi viññāṇassa paccayo hoti, rūpādi pana anekameva saṃhatanti imassa vā atthavisesassa dassanatthaṃ cakkhurūpādīsu vacanabhedo kato. Kiṃ pana kāraṇaṃ cakkhādi ekampi viññāṇassa paccayo hoti, rūpādi pana anekamevāti? Paccayabhāvavisesato. Cakkhu hi cakkhuviññāṇassa nissayapurejātaindriyavippayuttapaccayehi paccayo hontaṃ atthibhāveneva hoti tasmiṃ sati tassa bhāvato, asati abhāvato, yato taṃ atthiavigatapaccayehissa paccayo hotīti vuccatīti. Taṃnissayatā cassa na ekadesena allīyanavasena icchitabbā arūpabhāvato, atha kho garurājādīsu sissarājapurisādīnaṃ viya tappaṭibaddhavuttitāya. Itare ca paccayā tena tena visesena veditabbā. Svāyaṃ paccayabhāvo na ekasmiṃ na sambhavatīti ekampi cakkhu cakkhuviññāṇassa paccayo hotīti dassetuṃ pāḷiyaṃ ‘‘cakkhuñca paṭiccā’’ti ekavacananiddeso kato.

Rūpaṃ pana yadipi cakkhu viya purejātaatthiavigatapaccayehi paccayo hoti puretaraṃ uppannaṃ hutvā vijjamānakkhaṇeyeva upakārakattā, tathāpi anekameva saṃhataṃ hutvā paccayo hoti ārammaṇabhāvato. Yañhi paccayadhammaṃ sabhāvabhūtaṃ, parikappitākāramattaṃ viññāṇaṃ vibhāventaṃ pavattati, tadaññesañca satipi paccayabhāve so tassa sārammaṇasabhāvato yaṃ kiñci anālambitvā pavattituṃ asamatthassa olubbha pavattikāraṇatāya ālambanīyato ārammaṇaṃ nāma. Tassa yasmā yathā yathā sabhāvūpaladdhi viññāṇassa ārammaṇapaccayalābho, tasmā cakkhuviññāṇaṃ rūpaṃ ārabbha pavattamānaṃ tassa sabhāvaṃ vibhāventameva pavattati. Sā cassa indriyādhīnavuttikassa ārammaṇasabhāvūpaladdhi na ekadvikalāpagatavaṇṇavaseneva hoti, nāpi katipayakalāpavaṇṇavasena, atha kho ābhogānurūpaṃ āpāthagatavaṇṇavasenāti anekameva rūpaṃ saṃhaccakāritāya viññāṇassa paccayo hotīti dassento bhagavā ‘‘rūpe cā’’ti bahuvacanena niddisi.

Yaṃ pana ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā, taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti (paṭṭhā. 1.1.1) vuttaṃ, taṃ kathanti? Tampi yādisaṃ rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayo, tādisameva sandhāya vuttaṃ. Kīdisaṃ pana tanti? Samuditanti pākaṭoyamattho. Evañca katvā yadeke vadanti ‘‘āyatanasallakkhaṇavasena cakkhuviññāṇādayo sallakkhaṇārammaṇā, na dabyasallakkhaṇavasenā’’ti, taṃ yuttameva hoti. Na cettha samudāyārammaṇatā āsaṅkitabbā samudāyābhogasseva abhāvato, samuditā pana vaṇṇadhammā ārammaṇapaccayā honti. Kathaṃ pana paccekaṃ asamatthā samuditā ārammaṇā honti, na hi paccekaṃ daṭṭhuṃ asakkontā andhā samuditā passantīti? Nayidamekantikaṃ visuṃ asamatthānaṃ sivikāvahanādīsu samatthatāya dassanato. Kesādīnañca yasmiṃ ṭhāne ṭhitānaṃ paccekaṃ vaṇṇaṃ gahetuṃ na sakkā, tasmiṃyeva ṭhāne samuditānaṃ taṃ gahetuṃ sakkāti bhiyyopi tesaṃ saṃhaccakāritā paribyattā. Etena kiṃ cakkhuviññāṇassa paramāṇurūpaṃ ārammaṇaṃ, udāhu taṃsamudāyotiādikā codanā paṭikkhittā veditabbā. ‘‘Sotañca paṭicca sadde cā’’tiādīsupi ayameva nayo.

Evampi attho labbhatīti ‘‘manodhātuyāpī’’ti pi-saddena na kevalaṃ javanapariyosānā manoviññāṇadhātuyeva sampiṇḍīyati, atha kho tadārammaṇabhavaṅgasaṅkhātāpi sampiṇḍīyatīti evampi attho labbhati, sambhavatīti attho. Evaṃ satīti evaṃ aññamanodhātuppavattiyā oraṃ pavattacittānaṃ manoviññāṇadhātutādassane sati. Satipi manaso sambhūtabhāve manodhātuyā manoviññāṇadhātubhāvappasaṅgo na hotiyeva taṃsabhāvasseva manoviññāṇadhātubhāvena niddiṭṭhattā. Idāni tamevatthaṃ ‘‘pañcaviññāṇadhātumanodhātū’’tiādinā pākaṭataraṃ karoti. Tabbidhurasabhāvenāti pañcaviññāṇadhātūhi visadisasabhāvena. Uppattiṭṭhānena cāti manodhātukiriyamanoviññāṇadhātuādīhi paricchinnena uppajjanaṭṭhānena ca. Idāni ekattaggahaṇaṃ vināpi yathāvuttassa atthassa sambhavaṃ dassetuṃ ‘‘anupanītepī’’tiādi vuttaṃ. Tattha sāmaññavasenāti sadisatāvasena. Tassāti bhavaṅgānantaraṃ uppannacittassa. Amanoviññāṇadhātubhāvāsiddhitoti manodhātubhāvāsiddhito. Na hi ‘‘manoviññāṇadhātuyāpi uppajjitvā niruddhasamanantaraṃ uppajjati cittaṃ…pe… tajjā manoviññāṇadhātū’’ti idaṃ vacanaṃ bhavaṅgānantaraṃ uppannacittassa manodhātubhāvaṃ sādheti. Siddhe hi manodhātubhāve taṃ tassa nivattakaṃ siyāti adhippāyo. Manoviññāṇadhātuyā pana uppannassa cittassa manoviññāṇadhātubhāvadīpakaṃ vacanaṃ tādisāya manodhātuyāpi manoviññāṇadhātubhāvameva dīpeyyāti kathaṃ tassā nivattakaṃ siyāti āha ‘‘na hi yaṃ codīyati, tadeva parihārāya hotī’’ti.

Yadi evaṃ pañcadvārāvajjanassa manoviññāṇadhātubhāvāpatti evāti codanaṃ manasi katvā āha ‘‘manodhātuyāpī’’tiādi. Pañcaviññāṇehi manodhātūhi ca visiṭṭho sabhāvo pañcaviññāṇa…pe… sabhāvo, tassa vasena. Cutipaṭisandhibhavaṅgānanti tadārammaṇampi bhavaṅgantogadhaṃ katvā vuttaṃ. Javanāvasānānīti vā javanārammaṇattā tadārammaṇampi gahitaṃ daṭṭhabbaṃ. Tenevāha ‘‘chadvārikacittehi vā’’tiādi.

Visuṃ kātuṃ yuttanti āvajjanampi yadipi rūpādivisayaṃ hoti, javanaṃ viya ārammaṇarasānubhavanaṃ pana na hotīti edise ṭhāne visuṃ kātabbameva. Mano ti ca-saddo ‘‘manañca paṭiccā’’tiādīsu viya na sampiṇḍanattho, atha kho byatirekattho daṭṭhabbo.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

Heṭṭhā vuttanayattāti dhammadhātumanoviññāṇadhātūnaṃ ‘‘pañcapaṇṇāsa kāmāvacaradhamme ārabbha rajjantassā’’tiādinā (vibha. aṭṭha. 150; 168) parittārammaṇādibhāve dassiyamāne ‘‘cittuppādarūpavasena taṃ taṃ samudāyaṃ ekekaṃ dhammaṃ katvā’’tiādinā (vibha. mūlaṭī. 150) tadatthassa khandhavibhaṅgavaṇṇanādīsu vuttanayattā.

Pañhapucchakavaṇṇanā niṭṭhitā.

Dhātuvibhaṅgavaṇṇanā niṭṭhitā.

4. Saccavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

Uddesavaṇṇanā

189. Saccavinimuttaṃ natthi pavattinivattitadubhayahetusandassanavasena pavattanato. Saccesu kamatīti saccesu visayabhūtesu pavattati. Desetabbatthavisayā hi desanāti. Etesu kamatīti etesu ariyasaccesu pariññādikiccasādhanavasena pavattati. ‘‘Sīlasamādhipaññāsaṅkhāta’’nti vuttaṃ atthasabhāvaṃ kamanakiriyāya kattubhāvena gahitanti pākaṭataraṃ katvā dassetuṃ ‘‘kiṃ kamatī’’ti pucchati. Tabbohārenāti tadupacārena. Etena nippariyāyena atthasabhāvaṃ sāsanaṃ, pariyāyena vacanasabhāvanti dasseti.

Taṃsabhāvāti dukkhādisabhāvā. Amusāsabhāvāti bādhanādibhāvena bhūtasabhāvā. Aññākārarahitāti abādhanādiākāravivittā. Dvidhāti dukkhadukkhatātannimittatāhi. Rāgādikilesapariḷāho kilesadāho. Santānassa avipphārikatākaraṇaṃ puggalahiṃsanaṃ. Attano eva tikhiṇabhāvoti saṅkhatadhammassa attano sabhāveneva rujāvahatikkhabhāvo. Sarasenevāti sabhāveneva. Sampiṇḍakassa samudayassa, kilesasantāparahitassa maggassa, avipariṇāmassa nirodhassa dassanena yathāsaṅkhyaṃ dukkhassa saṅkhatasantāpavipariṇāmaṭṭhā āvi bhavantīti āha ‘‘itare yathākkamaṃ samudayamagganirodhadassanehi āvibhavanākārā’’ti. Byāpetvāti bhavādīsu nānārammaṇesu ca visaṭā hutvā. Anekatthattā dhātūnaṃ ‘‘ūhanaṃ rāsikaraṇa’’nti vatvā puna tadatthaṃ vivarati ‘‘dukkhanibbattana’’nti. Ekavokārabhavepi hi rāsibhūtameva dukkhaṃ nibbattati anekadhammasamūhato, pageva catupañcavokārabhavesu. Ettha ca byāpanatthaṃ ākāraṃ, tassa ca ya-kārāgamaṃ katvā sampiṇḍanatthaṃ āyūhananti padaṃ veditabbaṃ. Nidadātīti dukkhassa ekantakāraṇattā taṃ nidassentaṃ viya janetīti dassento ‘‘idaṃ taṃ dukkha’’ntiādimāha. Dukkha…pe… āvi bhavati rogadassanena viya roganidānaṃ. Saṃyoga…pe… dassanehīti saṃyogaṭṭho visaṃyogasabhāvassa nirodhassa, palibodhaṭṭho niyyānasabhāvassa maggassa dassanena āvi bhavatīti attho. Teti saṃyogapalibodhaṭṭhā.

Etthāti etasmiṃ ārammaṇabhūte sati. Samudayato viveko vivekaṭṭho. Nirodho ca taṇhākkhayabhāvato samudayato vivitto, tasmā avivekabhūtassa samudayassa dassanena nirodhassa vivekaṭṭho āvi bhavati, nibbānādhigamahetubhūtassāpi maggassa sappaccayatāya saṅkhatabhāvaṃ passato appaccayassa nirodhassa asaṅkhataṭṭho āvi bhavati, tathā maraṇadhammatāya dukkhaṃ vinassantaṃ passato amaraṇadhammassa nirodhassa amataṭṭho āvi bhavatīti imamatthaṃ dasseti ‘‘vivekā’’tiādinā. Itare samudayanirodhadukkhadassanehīti ettha samudayadassanena ‘‘nāyaṃ hetu nibbānādhigamāya, ayaṃ pana hetū’’ti hetuṭṭho āvi bhavati. Tathā paramagambhīrassa nipuṇatarassa duddasassa nirodhassa dassanena dassanaṭṭho sukhumarūpadassanena cakkhuno viya, dukkhadassanena pana anekarogāturakapaṇajanadassanena issarajanassa uḷārabhāvo viya maggassa ādhipateyyaṭṭho āvi bhavati.

Te panete hetuṭṭhādike sarūpato dassetuṃ ‘‘tattha palibodhupacchedavasenā’’tiādi vuttaṃ. Tattha palibodhupacchedavasenāti samudayappahānavasena. ‘‘Maggādhipatino dhammā’’ti vacanatoti yasmā satipi jhānādīnaṃ ārammaṇādhipatibhāve ‘‘jhānādhipatino dhammā’’ti evamādi na vuttaṃ, ‘‘maggādhipatino dhammā’’ icceva pana vuttaṃ. Tasmā sātisayo maggaṅgadhammānaṃ ārammaṇādhipatibhāvo. Tenāha ‘‘visesato vā ārammaṇādhipatibhūtā maggaṅgadhammā hontī’’ti. So tesaṃ ākāroti yo maggaṅgānaṃ garuṃ katvā paccavekkhaṇavasena pavattadhammānaṃ ārammaṇādhipatipaccayatāsaṅkhāto ākāro, so maggassa ādhipateyyaṭṭho. Purimo pana ādhipateyyaṭṭho sahajātādhipativasena vutto. Abhisametabbaṭṭhoti yathāvuttapīḷanādiatthameva paṭivijjhitabbatāya ekajjhaṃ katvā vadati. Tena abhisamayasaddaṃ kammatthaṃ dasseti. Abhisamayassāti ñāṇassa. Pavattiākāroti parijānanādivisesākāro. So hi maggakkhaṇe asammohato siddho, pacchā paccavekkhaṇādinā pākaṭo hoti. Ākāropi ñāṇena araṇīyato atthoti vuccatīti katvā tatiyanayo dassito. Pīḷanādinā dassito visayavibhāgenapi visayivibhāgo hoti yathā ‘‘rūpasaññā, saddasaññā’’ti (saṃ. ni. 3.57).

Kucchitaṃ khanti garahitaṃ hutvā asāraṃ. ‘‘Samāgamo’’tiādinā anvayato byatirekato ca saṃ-saddassa saṃyogatthajotakattamāha. ‘‘Uppannaṃ udita’’ntiādīsu kevalassa panna-saddassa, ita-saddassa ca payoge uppattiatthassa anupalabbhanato, u-saddassa ca payoge upalabbhanato so uppattiatthaṃ dīpetīti āha ‘‘evaṃ uppannaṃ uditanti etthāpī’’ti. Visuṃ payujjamānāti āgama-ita-padehi vinā payujjamānā. Sadhātukanti antonītena dhātunā sadhātukaṃ. Teneva te ‘‘upasaggā’’ti ca vuttā.

Dukkhavivekabhāvanti dukkhavivittataṃ. Nivattiyāti nibbānassa. Nivattetvāti anuppādasaddena visesanavasena nivattetvā. Nirodhapaccayatā nirodhassa maggassa ārammaṇapaccayatā. Puggalasacchikiriyādhammabhāvehīti puggaladhammabhāvena sacchikaraṇadhammabhāvena ca. Phalanti ariyaphalaṃ. Tassāti niṭṭhānabhūtāya phalasaṅkhātāya dukkhanirodhappattiyā abhisamayabhūtāya dukkhanirodhappattiyā paṭipadatā daṭṭhabbā.

Paṭivijjhanakāle nippariyāyena buddhādisamaññāti āha ‘‘paṭividdhakāle pavatta’’nti. Tato evāti tena pakāsitattā eva.

Tannimittabhāvoti jātiādi viya adhiṭṭhānabhāvena dukkhassa kāraṇabhāvo, na samudayasaccaṃ viya pabhavabhāvena. Udayabbayapīḷitabhāvo saṅkhāradukkhatā. Pavattanamevāti pavatti eva. Kiccaṃ rasoti rasassa kiccatthataṃ dasseti. Pavattinivattīsūti niddhāraṇe bhummaṃ. Avikāratā vikārābhāvo niccatā.

Marīcimāyāattānanti marīciyā māyāya attano ca ariyañāṇassāti ariyānaṃ ñāṇassa. Tena ariyānaṃ maggañāṇānusārena pavattanakañāṇampi saṅgahitaṃ hoti. Tenāha ‘‘avitathagāhakassā’’tiādi. Tesanti paṭivedhapaccavekkhaṇañāṇānaṃ. Tattha paṭivedhañāṇassa paṭivijjhitabbatā gocarabhāvo, itarassa ārammaṇabhāvo. Paṭivijjhitabbatā, ārammaṇabhāvo vā paṭivedhañāṇassa gocarabhāvo, itarassa ārammaṇabhāvova.

Bādhakappabhavabhāvenāti bādhakassa uppādakabhāvena visuṃ gahitattā na taṇhā bādhakabhāvena gahitā pavattipavattihetūnaṃ asaṅkaravasena bodhanato. Evañca katvā abhidhammabhājanīyepi ayamatthavaṇṇanā yujjateva. Yadipi evaṃ ‘‘dukkhameva bādhaka’’nti niyamānupapatti, samudayabhāvappasaṅgo cāti codanaṃ sandhāyāha ‘‘jātiādīnaṃ viya vā’’tiādi. Bādhakattassa bādhakatte ca niyamoti āha ‘‘dvidhāpi bādhakatthāvadhāraṇenā’’ti. Yathā hi bādhakattassa dukkhe niyatatā, evaṃ dukkhassa ca bādhakatte niyatatāti. Suttantabhājanīye taṇhāya eva samudayabhāvassa dassitattā taṇhāvasena niyamaṃ dassento ‘‘na taṇhāya vinā’’tiādimāha. Suttantabhājanīyavaṇṇanā hesāti. ‘‘Kusalehi vinā’’tiādinā dukkhahetutāya taṇhāya padhānabhāvamāha. Tathā hi sā kammavicittatāya hetubhāvaṃ gacchantī visesena kammassa sahakārikāraṇaṃ hotīti. Dvidhāpi niyamenāti maggova niyyānaṃ, niyyānameva ca maggoti dvippakārena niyamena.

Vacīsaccaṃ saccavācā, taṃsamuṭṭhāpikā cetanā cāti āha ‘‘viratisacceti musāvādaviratiya’’nti. Keci pana ‘‘viratisaccaṃ samādānaviratī’’ti vadanti, tesampi na samādānamattaṃ viratisaccaṃ, atha kho samādānāvisaṃvādanaṃ. Taṃ pana paṭiññāsaccattā musāvādaviratiyeva hoti. Tenāha ‘‘na hi aññaviratīsu saccasaddo niruḷho’’ti. Satipi dukkhasamudayāvabodhe yāvadeva nirodhamaggādhigamatthā paññābhāvanāti pacchimadvayasseva saccatthaṃ sātisayaṃ, tadadhigamassa ca avivādahetukaṃ sutte vibhāvitaṃ dassento ‘‘tassa panā’’tiādimāha.

Ṭhānaṃ natthīti attano vādapatiṭṭhāpanakāraṇaṃ natthīti attho. Attabhāvapaṭilābheneva sattānaṃ jātiādīnaṃ patti sammukhībhāvo ca jāyatīti āha ‘‘sampattatā, paccakkhatā ca paṭhamatā’’ti. Bhagavato desanākkameneva vā paṭhamāditā daṭṭhabbā.

Parijananādīhīti pariññāppahānasacchikiriyābhāvanāhi, nissakkavacanañcetaṃ aññasaddapekkhāya. Dhammañāṇakiccanti sabhāvadhammāvabodhakiccaṃ. Pariññeyyādīni etapparamānevāti ito paraṃ neyyaṃ natthīti dasseti.

Dukkhādīnaṃ ariyasaccabhāvassa anurūpaṃ yuttaṃ, ācariyaparamparāgataṃ vā savanaṃ anussavo. Sutānusārena, aññathā vā kakkhaḷaphusanādianiccādisabhāvasāmaññākārapariggaṇhanaṃ ākāraparivitakko. Yathāvitakkitākārassa diṭṭhisaṅkhātāya dassanabhūtāya paññāya nijjhānakkhamanaṃ rocanaṃ diṭṭhinijjhānakkhanti. Ādicco viya pabhāya nirodhaṃ phusati sacchikaroti kilesandhakāraṃ viddhaṃseti. Cattāripi saccāni passatīti vuttaṃ ‘‘yo, bhikkhave, dukkhaṃ passatī’’tiādinā.

Kālantaradassananti nānābhisamayaṃ vadati. Ekadassinoti ekasaccadassino. Na yojetabbā siyāti yojanāyañca sabbadassanaṃ dassanantaraparamanti dassanānuparamo āpajjeyya, saccānañca nānābhisamaye dukkhadassanādīhi paṭhamamaggādippaheyyānaṃ saṃyojanattayādīnaṃ ekadesappahānaṃ āpajjati. Tathā ca sati ekadesasotāpattimaggaṭṭhatā, tadanantarañca pattabbena phalena ekadesasotāpannatā ca āpajjati, tasmā na saccānaṃ nānābhisamayo yutto. Yathā ca nānābhisamayo na yutto, evaṃ ārammaṇābhisamayopi. Yadi hi ārammaṇakaraṇena catusaccābhisamayo icchito, na maggo sayameva attānaṃ ārammaṇaṃ karotīti aparipuṇṇo saccābhisamayo siyā. Aññena maggena maggo ālambīyatīti paripuṇṇovāti ce? Evaṃ sati yena maggena maggo ālambito, sopi aññena, sopi aññenāti anavaṭṭhānaṃ siyā, tasmā na ārammaṇapaṭivedhato catusaccābhisamayo yutto, vuttanayeneva pana yutto. Kiñca paricchinditabbaṃ samucchinditabbañca ālambitvā paricchedasamucchedabhāvanā maggañāṇassa na yuttā tato anissaṭabhāvato, sabbasaṅkhatavinissaṭaṃ nibbānameva pana ārammaṇatā yuttā. Ahetukadiṭṭhi akiriyadiṭṭhiggahaṇena gahitā hetubyāpārova paramatthato kiriyāti katvā.

Pavattetīti sajjati, pavattiyā vā hetu hoti. Nivattetīti saṃharati palayaṃ gameti, palokatādivasena vā mokkhahetu hoti. Padhānatoti pakatito, yaṃ ‘‘abyatta’’ntipi vuccati.

‘‘Kālo karoti bhūtāni, kālo saṃharatī pajā;

Kālo sutte jāgarati, kālo hi duratikkamo’’ti. –

Evaṃvādā kālavādino. ‘‘Kaṇṭakassa tikhiṇatā, kapiṭṭhaphalādīnaṃ parimaṇḍalatā, migapakkhisarīsapādīnaṃ vicittabhāvoti evamādayo kena kāritā? Sabhāveneva siddhā, evaṃ sabbampi, na ettha kassaci kāmakāro’’ti evaṃvādā sabhāvavādino. ‘‘Loko niyato acchejjasuttāvutābhejjamaṇisadiso, na ettha kassaci purisakāro’’ti evaṃpavattavādā niyativādino,

‘‘Yadicchāya pavattanti, yadicchāya nivattare;

Yadicchāya sukhadukkhaṃ, tasmā yadicchatī pajā’’ti. –

Evaṃpavattavādā yadicchāvādisaṅkhātā adhiccasamuppattivādino ca ettha sabhāvavāde eva antogadhāti daṭṭhabbā. Aṇūhi loko pavattatīti ājīvakavādaṃ sandhāyāha. So hi akāraṇapariggaho. Kaṇādavādo pana issaricchāvasena aṇūnaṃ saṃyogaviyogato lokassa pavattinivattiṃ vadati. Padhānassa appavattīti mahatādibhāvena apariṇāmo, anabhibyatti vā. ‘‘Ahamañño, pakati aññā’’ti evaṃ pavattapakatipurisantarajānanena attasukhadukkhamohesu avibhāgaggahaṇe nivattite kira vuttanayena padhānaṃ nappavattati, so vimokkhoti kāpilā. Evamādīti ādi-saddena mahābrahmuno samīpatā, saṃyogoti evamādīnampi saṅgaho veditabbo.

Ekattāti ekabhāvato ekopi vutto. Tayoti kiccavibhāgena. Tānīti sammāvācādisīlāni. Chandassa saddahanānukūlāpi chandanavasena pavatti hotīti saddhindriyasaddhābalehi saddhiṃ chandiddhipādo vutto. Tādise kāle upekkhānimittānubrūhanena upakārā samādhissa samavāhitāvasena tādisakiccāva upekkhā veditabbā.

Vighātakattāti saṃharaṇīyavasena vihantabhāvato.

Ariyasaccadvayanti samudayamaggasaccadvayaṃ. Tenevāti yathāvuttadukkhādisaddānaṃ pariññeyyādivācakattā eva. Ādipadasaṅgahoti ‘‘dukkhaṃ, na ariyasacca’’nti iminā catukke ādipade saṅgaho. Tadapekkhanti ariyasaccasaddāpekkhaṃ dukkhasaddaṃ. Catutthapadasaṅgahoti ‘‘neva dukkhaṃ, na ariyasacca’’nti iminā padena saṅgaho. Avasesakilesādayoti taṇhāvajjakilesā avasesākusalā, sāsavāni kusalamūlāni, sāsavā ca kusaladhammā. Te hi abhidhammabhājanīye samudayabhāvena vuttā, na ariyasaccabhāvenāti āha ‘‘samudayo, na ariyasacca’’nti. Aññāni maggaṅgānīti phalasammādiṭṭhiādayo. Iminā nayenāti etthāyaṃ yojanā – atthi samudayo, na ariyasaccaṃ, atthi ariyasaccaṃ, na samudayo, atthi samudayo ceva ariyasaccañca, atthi neva samudayo, na ariyasaccaṃ. Tattha paṭhamapadaṃ vuttatthaṃ. Nirodho ariyasaccaṃ, na samudayo, taṇhā samudayo ceva ariyasaccañca, maggasampayuttā dhammā sāmaññaphalāni ca yassa pahānāya bhagavati brahmacariyaṃ vussati, tadabhāvato neva samudayo, na ariyasaccaṃ. Itarasaccadvayaṃ ariyasaccaṃ tassa tassa pabhāvakaṭṭhena siyā samudayo, na pana yassa pahānāya bhagavati brahmacariyaṃ vussati tathatthena. Itaracatukkadvayepi ādipadaṃ vuttatthameva. Sesesu samudayo ariyasaccaṃ, na nirodho, asaṅkhatadhātu nirodho ceva ariyasaccañca, maggasampayuttā dhammā, sāmaññaphalāni ca yassa sacchikiriyāya bhagavati brahmacariyaṃ vussati tathatthena neva nirodho, na ariyasaccaṃ. Itarasaccadvayaṃ ariyasaccaṃ, nirodhadhammatāya siyā nirodho, na pana yassa sacchikiriyāya bhagavati brahmacariyaṃ vussati tathatthena. Tathā nirodho ariyasaccaṃ, na maggo, ariyamaggo maggo ceva ariyasaccañca, maggasampayuttā dhammā, sāmaññaphalāni ca yassa bhāvanāya bhagavati brahmacariyaṃ vussati tathatthena neva maggo, na ariyasaccaṃ. Itarasaccadvayaṃ siyā maggo upapattimaggabhāvato, na pana yassa bhāvanāya bhagavati brahmacariyaṃ vussati tathatthena.

Santanti samānaṃ. Evaṃ itaresupīti kātabbāpi kiriyā kārakarahitā kevalaṃ attano paccayehi tāya pavattamānāya paccayasāmaggī kiriyaṃ karotīti vohāramattaṃ hoti. Nibbutigamakesupi eseva nayo.

Sāsavatā asubhatā kilesāsucipaggharaṇato. Dukkhādīnanti dukkhasamudayamaggānaṃ. Samudayādibhāvoti dukkhassa samudayamaggabhāvo, samudayassa maggadukkhabhāvo, maggassa dukkhasamudayabhāvo ca, na pana nirodhabhāvo dukkhādīnanti sambandho. Aññamaññasamaṅgitāti dukkhādīnaṃ itarītarasabhāvayogo. Taṇhāyāti ādhāre bhummaṃ. Punabbhavassāti punabhavasaṅkhātassa āyatidukkhassa. Pakativādīnanti kāpilānaṃ. Vikārāti mahatādayo byattā. Vibhāvatoti abhibyattito, pariṇāmato vā pubbe. Paṭippalīnā cāti pacchā pakatiyaṃ palayaṃ gatā vesammaṃ muñcitvā sattādisamabhāvena anto samoruddhā. Tenāha ‘‘pakatibhāveneva tiṭṭhantī’’ti. Pakatibhāvenevāti abyattabhāveneva. Samudayabhāvenāti taṇhāsaṅkhātapabhavabhāvena. Aññathā taṃsampayuttaavijjādīnampi samudayabhāvo labbhatevāti. Avibhattehīti vesammavirahena pakatibhāvaṃ gatehi. ‘‘Vikārehī’’ti sāmaññato vutte ‘‘mahantā’’tiādinā sarūpato dasseti. Tattha mahantoti mahābuddhi. Tañhi kāpilā ‘‘mahāajjhāsayo’’ti ca voharanti. Rūpatammattādayo pañca tammattā, ahaṃkāro cāti cha avisesā. Cakkhu sotaṃ ghānaṃ jivhā kāyo vācā pāṇi pādo pāyu upatthaṃ manoti ekādasindriyāni. Pathavī āpo tejo vāyo ākāsanti pañca bhūtavisesā, tehi. ‘‘Pakatibhāveneva ṭhitehī’’ti iminā ‘‘avibhattehī’’ti padassa atthaṃ vadati. Sagabbhāti sabījā asuññatā. Tantūsūti suttesu samavāyikāraṇabhūtesu. Tathā kapālesu. Tividhañhi te kāraṇaṃ vadanti upādānakāraṇaṃ nimittakāraṇaṃ samavāyikāraṇanti. Tattha turivemasalākādayo upādānakāraṇaṃ. Tantavāyo nimittakāraṇaṃ. Tantavo samavāyikāraṇanti. Dvīsu aṇūsūti pathavībhūtesu vā āpotejovāyobhūtesu vā dvīsu paramāṇūsu. Idhabuddhivohārajanakoti ‘‘idha tantūsu paṭo, idha kapālesu ghaṭo, idha bīraṇesu ghaṭo’’tiādinā nayena hetuphalānaṃ sambandhabhūtena sattānaṃ idhabuddhivohārā jāyanti. So govisāṇānaṃ viya avisuṃ sahasiddhānaṃ sambandho samavāyo. Khāṇusenānaṃ viya pana visuṃsiddhānaṃ sambandho saṃyogo. Tīsu aṇūsu tiaṇukaṃ phalaṃ samavetaṃ ekībhūtamiva sambandhanti yojanā. ‘‘Samaveta’’nti etassa ‘‘ekībhūtamiva sambandha’’nti idaṃ atthavivaraṇaṃ. Mahāparimāṇanti mahantaparimāṇaṃ mahāpathavīādikaṃ ekaṃ phalaṃ, yaṃ te ‘‘kāriyaṃ drabya’’nti vadanti. Yehi kāraṇehi āraddhaṃ kāriyadrabyaṃ, tadantogadhāni eva tāni kāraṇāni maññantīti āha ‘‘attano antogadhehi kāraṇehī’’ti. Sati samavāye hetumhi phalaṃ samavetanti phale hetu siyā, taṃ natthīti dassento āha ‘‘samavāyābhāvā phale hetu natthīti hetusuññaṃ phala’’nti.

Āhārabhedeti kabaḷīkārādiāhāravisese. Tappaccayadhammabhedeti ajjhoharaṇīyavatthusaḷāyatanaavijjāabhisaṅkhārasaṅkhāte tesaṃ paccayabhūtadhammavisese, ojaṭṭhamakarūpavedanāpaṭisandhiviññāṇanāmarūpasaṅkhāte vā tannibbattadhammavisese, te paccayā etesaṃ dhammavisesānanti tappaccayadhammabhedā. Rūpādiārammaṇavasena vāti yojanā. Yānadvayavasenāti samathavipassanāyānadvayavasena. Kiñcāpi maggakkhaṇe samathavipassanā yuganaddhāva, yathā pana suññatādisamaññā, evaṃ samathavipassanāsamaññāpi āgamanato maggassa siyunti āha ‘‘āgamanavasena vutto’’ti. Yassa vā paññindriyaṃ adhikaṃ, tassa maggo vipassanā, itarassa samathoti evamettha attho daṭṭhabbo.

Samādhijāti samādhānaṭṭhova. Tato evāti samādhianuguṇakiriyattāva.

Ādāya ūhitvāti gahetvā viya takketvā vitakketvā. Dvinnanti sammādiṭṭhisammāsaṅkappānaṃ. Purimakālassa viya niddeso yathā ‘‘ekaṃ khandhaṃ paṭicca tayo khandhā’’ti, ‘‘ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā’’ti ca.

Ogāhitunti ñāṇena paṭivijjhituṃ. Gahetuṃ asakkuṇeyyatāya saṇhattaṃ. Sukhumāya paññāya gahetabbatāya sukhumattaṃ. Itīti iminā kamenāti ayamatthoti adhippāyenāha ‘‘itisaddena vijānanakkamaṃ dassetī’’ti. Evaṃ pakārehīti evaṃ-saddena jotiyamāno eva attho pakāra-saddena vuccatīti ‘‘evaṃ-saddena vijānanakāraṇabhūte naye dassetī’’ti vuttaṃ. Itīti vā nidassanattho. Tena vuttappabhede paccāmasanavasena nidasseti. Evaṃ-saddo idamattho. Tena evaṃ pakārehīti idaṃpakārehi, īdisehīti attho.

Uddesavaṇṇanā niṭṭhitā.

1. Dukkhasaccaniddeso

Jātiniddesavaṇṇanā

190. ‘‘Jātiādiniddese’’ti iminā ‘‘tatthā’’ti padassa atthaṃ vadati. Dukkhamātikāti dukkhadukkhādīnaṃ dukkhavisesānaṃ uddeso. Padadvayeti ‘‘pariyāyadukkhaṃ, nippariyāyadukkha’’nti etasmiṃ padadvaye.

Dukkhattāyevāti nippariyāyadukkhataṃ vadati. Sabhāvena nāmaṃ visesetīti anvatthasaññataṃ dasseti. Purimena sabhāvadukkhavācakena dukkhasaddena. So hi visesanaṃ avacchedakabhāvato pacchimaṃ saṅkhāradukkhaṭṭhaṃ viseseti. So hi nivattetabbagahetabbasādhāraṇattā avacchinditabbo. Tenāti vipariṇāmaadhiṭṭhānādipakāravisesena.

Desetabbassa atthassa saṅkhipanaṃ idha saṅkhepo, so ca tabbibhāgānaṃ sādhāraṇabhāvoti āha ‘‘saṅkhepo sāmañña’’nti. Antokaritvāti antogadhe katvā, saṅgahetvā vā. Ubhayathāpīti saṅkhepatopi vitthāratopi. Sādhāraṇabhāgānaṃ vibhajanaṃ vibhāgo, vitthāroti āha ‘‘vitthāro pana viseso’’ti. Visesantaranivattakoti vibhāgantarāsaṅgāhako.

191. Aparatthāti bhummavacanaṃ sāmiatthe yathā ‘‘sabbattha pādaka’’nti āha ‘‘sāmiatthepi hi aparatthasaddo sijjhatī’’ti. Siddhi pana ‘‘itarāhipi dissatī’’ti iminā veditabbā. Yasmā ca evaṃ saddo sambhavati, tasmā pāḷiyaṃ sāmivasena vuttaṃ aṭṭhakathāyaṃ bhummavasena dassitanti dīpento ‘‘tesaṃ tesanti vā’’tiādimāha. Aparassāti aparassa sattassa. Manussādibhedo upapattibhavo gati, tabbisesabhūtā khattiyādisāmaññādhiṭṭhānā khandhā jātīti dassento ‘‘pañcagativasenā’’tiādimāha.

Tiṇākāroti tiṇavikappo, tiṇavisesoti attho. Evanti nidassane. Tena vuttappakāraṃ paṭhamaṃ viññāṇapātubhāvaṃ paccāmasati. Tadupādāyāti tato paṭṭhāya. Ariyabhāvakaraṇattāti ariyabhāvakāraṇattā. Karotīti hi karaṇaṃ. Ariyasadisattā vā ariyasīlaṃ. Puthujjanakalyāṇakānampi hi catupārisuddhisīlaṃ ariyasīlasadisaṃ. Ākāravikārāti uppajjanādiākāravikatiyo. Sahuppādakāti uppādasahitā uppādāvatthā khandhā. Āyatanavasenāti paripuṇṇāparipuṇṇāyatanavasena. Yonivasenāti aṇḍajādiyonivasena. Ekekeneva padenāti yathā dutiyanaye jātiādipadesu dvīhi dvīhi padehi paripuṇṇāparipuṇṇāyatanayonivibhāgena sabbasatte pariyādiyitvā jāti dassitā, na evamidha. Idha panetesu ekekeneva padena avibhāgato sabbasatte pariyādiyitvā. Ubhayatthāti purimapacchimanayesu bhāvaniddesova yutto. Anabhihite vibhattividhānaṃ, nābhihiteti. Pākaṭā nibbattīti abhibyattā nibbatti.

Dvinnaṃ dvinnanti ekavokārabhave rūpāyatanadhammāyatanavasena dvinnaṃ, catuvokārabhave manāyatanadhammāyatanavasena dvinnaṃ. Seseti pañcavokārabhave. Pañcannanti cakkhusotamanorūpadhammāyatanavasena pañcannaṃ. Tāni hi rūpabhave pañcavokāre upapattikkhaṇe uppajjanti. Kāmadhātuyaṃ paṭisandhikkhaṇe uppajjamānānanti yojanā. Vikalāvikalindriyānanti aparipuṇṇaparipuṇṇāyatanānaṃ sattānaṃ. Indriyavaseneva hi āyatanānaṃ vekallaṃ icchitabbaṃ. Tattha vikalindriyassa sattannaṃ navannaṃ dasannaṃ punapi dasannaṃ, itarassa ekādasannaṃ āyatanānaṃ vasena saṅgaho veditabbo. Sattannanti kāyamanorūpagandharasaphoṭṭhabbadhammāyatanavasena sattannaṃ. Gabbhaseyyakañhi sandhāyetaṃ vuttaṃ. Navannanti cakkhusotasaddāyatanavajjānaṃ navannaṃ. Andhabadhiravasena hidaṃ vuttaṃ. Dasannanti cakkhusaddavajjānaṃ. Puna dasannanti sotasaddavajjānaṃ. Andhavasena, badhiravasena cetaṃ dvayaṃ vuttaṃ. Ekādasannanti saddavajjānaṃ.

Taṃdukkhabhāvoti pariyāyadukkhabhāvo. Tattha nibbattinivāraṇenāti uppalapadumādīsu uppattipaṭikkhepena abhāvakathanena. Dukkhuppattikāraṇeti dukkhuppattiyā hetubhūte dukkhuppattiṭṭhāne.

Maraṇaniddesavaṇṇanā

193. Khandhabhedassāti khandhavināsassa. Soti khandhabhedo. Pabandhasamucchedoti pabandhassa accantasamucchedo. Tabbhāvatoti sammutimaraṇabhāvato. Tadekadesabhāvatoti tadavayavabhāvato. Tasseva nāmanti asammohatthaṃ vuttaṃ sabbassāpi ekakammanibbattajīvitindriyappabandhavicchedabhāvato. Sammutimaraṇameva hi jātikkhayamaraṇaṃ, taṃ pana jātikkhayamaraṇaṃ upakkamamaraṇaṃ, sarasamaraṇanti duvidhaṃ. Tattha sarasamaraṇampi āyukkhayamaraṇaṃ, puññakkhayamaraṇanti duvidhaṃ. Evametesaṃ tadekadesatā veditabbā. Yañcettha upakkamamaraṇaṃ, taṃ akālamaraṇaṃ. Sarasamaraṇaṃ kālamaraṇaṃ. Maraṇena sattā yathāladdhaattabhāvena viyujjantīti āha ‘‘sampattibhavakkhandhehi viyojetī’’ti.

Kāraṇatthoti mūlattho. Mūlañhi ‘‘ādī’’ti vuccati ‘‘ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ, diṭṭhi ca ujukā’’tiādīsu (saṃ. ni. 5.369). Tenāha ‘‘sandhibandhanacchedamūlakanti attho’’ti.

Phalakiriyāgabbhā īdisī hetukiriyāti katvā vuttaṃ ‘‘antogadhā’’ti. Byasanassa hi āpādakehi āpādanaṃ āpādetabbaāpattiyā saheva sijjhatīti.

Sokaniddesavaṇṇanā

194. Sukhaṃ hinoti pavattati etenāti sukhakāraṇaṃ hitaṃ. Bhogabyasanādipadatthavisesanti bhogabyasanaṃ, sīlabyasananti evaṃ bhogasīlapadānaṃ vasena atthavisesaṃ. Samāsavisesanti ‘‘rogoyeva byasanaṃ, diṭṭhi eva byasana’’nti samānādhikaraṇavasena samāsavisesaṃ. Annapānavatthayānādi paribhuñjitabbato bhogoti adhippeto, so ca dhammasamūhabhāvena. Tabbināsāti ñātibhogabyasanāni vuttānīti te vikārabhāvena paññāpetabbattā paṇṇattimattā. Parinipphannaṃ nāma khandhapañcakaṃ. Ataṃsabhāvattā paṇṇatti aparinipphannā, anipphannā ca hotīti vuttaṃ ‘‘aparinipphannataṃ sandhāya anipphannānīti āhā’’ti. Na hi paṇṇatti kenaci nipphādīyati. Aññatthāpi aparinipphanne anipphannavohāro āgatoti dassetuṃ ‘‘aparinipphannataṃyevā’’tiādimāha. Kāmañcettha aparinipphannaṃ ‘‘anipphanna’’nti vuttaṃ, ‘‘nipphanna’’nti pana na parinipphannameva vuccati, nāpi sabbo sabhāvadhammoti dassento ‘‘khandhavibhaṅge cā’’tiādimāha. Nipphannatā vuttāti sambandho. Anipphannatā sabhāvadhammattepi kenaci na nipphādīyatīti katvā.

Saṅkucitaṃ cintananti pītisomanassapaṭipakkhato, dosasampayogato ca ārammaṇe anabhiratippavattimāha. Anto attano nissayassa niddahanavasena vā jhānaṃ cintanaṃ antonijjhānaṃ. Satipi anusocanabhāve attano katākatakusalākusalavisayo manovilekhabhūto vippaṭisāro kukkuccaṃ, yathāvuttaantonijjhānaṃ sokoti ubhinnaṃ viseso veditabbo.

‘‘Manodvārajavanakkhaṇe’’ti paribyattamantonijjhānaṃ sandhāyāha, itaraṃ pana pañcadvārajavanesupi labbhateva. Tenāha ‘‘kāyaviññāṇādī’’tiādi. Domanassassāti asocanākārassa domanassassa, socanākārassāpi vā nānāvīthikassa. Tampi hi dukkhamevāti. Aññathāti manodvārajavane eva gahite. Tatthāti kāyavatthukamanodvārikesu.

Paridevaniddesavaṇṇanā

195. Ādevanasaddaṃ katvāti ādevitvā, vilapitvāti attho. Puggalassa sambhamabhāvoti yassa sattassa uppajjati, tassa anavaṭṭhānabhāvo. Sambhamaṃ vā abbhantaragataṃ tassa paccupaṭṭhāpeti pākaṭabhāvakaraṇenāti sambhamapaccupaṭṭhāno.

Muṭṭhīhi pothanādīni muṭṭhipothanādīni.

Yena domanassena. Pubbe vuttadukkhatoti ‘‘attano khandhaṃ muṭṭhīhi pothetī’’tiādinā vuttadukkhato. Taṃnidānanti paridevanidānaṃ.

Dukkhadomanassaniddesavaṇṇanā

196-7. Kāyadukkhābhibhūtassa patikārābhilāsāya tādisadukkhāvahapayogakālādīsu kāyikadukkhassa tadupanissayatā veditabbā. Etena dukkhenāti anāthatāhatthapādacchedanādidukkhena.

Upāyāsaniddesavaṇṇanā

198. Dukkhaṭṭhānanisajjādīni dukkhaṭṭhānādīni. Domanassassa vatthu hoti upāyāsoti sambandho.

Appiyasampayoganiddesavaṇṇanā

199. Aññasāpekkhasaddo asamatthasamāsoti taṃ dasseti ‘‘yena samāso, na tassāyaṃ paṭisedhako a-kāro’’ti.

Pacchimadvayanti ‘‘samodhānaṃ missībhāvo’’ti idaṃ padadvayaṃ. Tadatthavasenāti samodhānatthassa, missībhāvatthassa ca vasena saṅkhāresu labbhati. Āgatehi ca tehi saṅkhārehi puggalassa saṃyogo hotīti yojanā.

Taṃgahaṇamattanti āpāthagatārammaṇaggahaṇamattaṃ.

Icchāniddesavaṇṇanā

201. Taṃ kālanti cuticittanirodhato uddhaṃ kālaṃ. ‘‘Yampī’’ti yaṃ-saddo karaṇatthe paccattanti yenapīti attho vutto. ‘‘Yaṃ iccha’’nti yaṃ-saddo yadā icchāpekkho, tadā ‘‘na labhatī’’ti ettha alābhapadhānābhāvato icchā visesīyatīti āha ‘‘alābhavisiṭṭhā icchā vuttā hotī’’ti. ‘‘Icchaṃ na labhati ya’’nti evaṃ kiriyāparāmasanabhūto yaṃ-saddo yadā ‘‘na labhatī’’ti etaṃ apekkhati, tattha guṇabhūtā icchā, padhānabhūto alābhoti āha ‘‘tadā icchāvisiṭṭho alābho vutto hotī’’ti.

Hirottapparahitā chinnikā, dhuttikāti vuccantīti āha ‘‘chinnabhinnagaṇenāti nillajjena dhuttagaṇenā’’ti. Kappaṭikā sibbitapilotikadhārino.

Alabbhaneyyaicchanti alabbhaneyyavatthusmiṃ icchaṃ.

Upādānakkhandhaniddesavaṇṇanā

202. Tādisassa vatthuno sabbhāvāti sāmaññato anavasesaggahaṇaṃ sandhāyāha.

Atipākaṭena ati viya pakāsena dukkhenāti attho.

Dukkhasaccaniddesavaṇṇanā niṭṭhitā.

2. Samudayasaccaniddesavaṇṇanā

203. Mano viyāti mano-saddassa viya. Ika-saddenāti ‘‘ponobhavikā’’ti ettha ika-saddena. Gamiyatthattāti ñāpitatthattā. Karaṇasīlatā hi idha sīlattho, so ca ika-saddena vuccatīti kiriyāvācakassa karaṇasaddassa adassanaṃ appayogo. Vuttatthānañhi appayogo. Sati paccayantarasamavāye punabbhavassa dāyikā, tadabhāve adāyikāti vuttāti āha ‘‘adāyikāpi punabbhavaṃ deticcevā’’ti taṃsabhāvānativattanato. Tenevāha ‘‘samānasabhāvattā, tadānubhāvattā cā’’ti. Tattha sabhāvo taṇhāyanaṃ. Ānubhāvo paccayasamavāye phalanipphādanasamatthatā. Itaresūti avasiṭṭhakilesādīsu. Pavattivipākadāyino kammassa sahāyabhūtā taṇhā ‘‘upadhivepakkā’’ti adhippetāti āha ‘‘upadhimhi yathānibbatte’’tiādi. Yathānibbatteti attano paccayehi nibbattappakāre. Nandanaṃ saṃuppilāvanaṃ abhitassanaṃ. Rañjanaṃ vatthassa viya raṅgajātena cittassa vipariṇāmanaṃ, ramāpanaṃ vā. Rāgasambandhenāti rāgapadasambandhena ‘‘uppannassā’’ti pulliṅgavasena vuttaṃ. Rūpārūpabhavarāgo visuṃ vakkhatīti ettha vakkhati-kiriyāpadaṃ kammatthe veditabbaṃ.

‘‘Savatthukaṃ cakkhu’’nti iminā sakalaṃ cakkhudasakamāha, dutiyena sasambhāracakkhuṃ. Chiddanti kaṇṇassa chiddapadesaṃ. Kaṇṇabaddhanti kaṇṇapāḷi. Vaṇṇasaṇṭhānato rattakambalapaṭalaṃ viya, kiccato mudusiniddhamadhurarasadaṃ maññanti. Sāmaññena gahitāti visayena avisesetvā gahitā. Visayavisiṭṭhāti cakkhādivisayavisiṭṭhā. Ettha uppajjatīti samudāyāvayavehi viya sāmaññavisesehi na nānattavohāro na hoti yathā ‘‘rukkho siṃsapā’’ti. Na hi sabbo rukkho siṃsapā. Tasmā kiriyābhedasabbhāvato ‘‘sayānā bhuñjanti sadhanā’’tiādīsu viya ‘‘uppajjamānā’’ti ettha kiriyāya lakkhaṇatā, itarattha lakkhitabbatā ca vuttā. Yadi uppajjamānā hotīti anicchitattā sāsaṅkaṃ uppādakiriyāya atthibhāvamāha. Tena uppāde satīti ayametassa atthoti ‘‘uppajjamānā’’ti ettha uppādo hetubhāvena vutto, itaro ca tassa phalabhāvenāti āha ‘‘so hi tena upayojito viya hotī’’ti. Uppajjamānāti vā taṇhāya tattha uppajjanasīlatā uppajjanasabhāvo, uppajjanasamatthatā vā vuttā. Tattheva cassā uppajjanasīlatā sakkāyato aññasmiṃ visaye pavattiyā abhāvato, samatthatā paccayasamavāyena, aññathā asamatthatā, yato kadāci na uppajjati. Nivisamānā nivisatīti etthāpi iminā nayena attho veditabboti.

Samudayasaccaniddesavaṇṇanā niṭṭhitā.

3. Nirodhasaccaniddesavaṇṇanā

204. Taṇhāya virajjanaṃ haliddirāgassa viya palujjananti katvā āha ‘‘khayagamanavasenā’’ti. Vicchinnaṃ nirujjhananti vuttaṃ ‘‘appavattigamanavasenā’’ti. Cajanaṃ chaḍḍanaṃ, hāpanaṃ vāti āha ‘‘anapekkhatāya cajanavasena, hānivasena cā’’ti.

Tadappavatti viyāti tassā tittaalābuvalliyā appavatti viya. Appavattihetubhūtampi nibbānaṃ taṇhāya appavatti viya gayhatīti āha ‘‘tadappavatti viyā’’ti yathā ‘‘rāgakkhayo’’ti (saṃ. ni. 4.315, 330). Appavattibhūtanti taṇhāya appavattiyā pattaṃ, pattabbanti attho. Nibbānaṃ āgamma niruddhāyapi taṇhāya piyarūpasātarūpesu niruddhāti vattabbatādassanatthaṃ vuttāti yojanā. Ettha ca yasmā maggo, nibbānañca taṇhāya samucchedasādhanaṃ, tasmā ‘‘purimā vā upamā’’tiādinā upamādvayaṃ ubhayattha yathākkamaṃ yojitaṃ, ubhayaṭṭhāniyaṃ pana ubhayatthāpi labbhateva.

Nirodhasaccaniddesavaṇṇanā niṭṭhitā.

4. Maggasaccaniddesavaṇṇanā

205. Titthiyehi kappitassa maggassa pakatipurisantarañāṇādikassa. Ariyaṃ labhāpetīti ariyaṃ sāmaññaphalaṃ labhāpeti.

Tabbipakkhaviratisabhāvāti tassā sammāvācāya vipakkhato micchāvācāya viratisabhāvā. Bhedakaramicchāvācā pisuṇavācā, sabbāpi vā micchāvācā visaṃvādanādivasena bhedakarīti āha ‘‘bhedakaramicchāvācāpahānenā’’ti. Visaṃvādanādikiccatāya hi lūkhānaṃ apariggāhakānaṃ musāvādādīnaṃ paṭipakkhabhūtā siniddhabhāvena pariggāhakasabhāvā sammāvācā tappaccayasubhāsitasampaṭiggāhake jane, sampayuttadhamme ca pariggaṇhantī pavattatīti pariggahalakkhaṇā. Tenāha ‘‘jane, sampayutte ca pariggaṇhanakiccavatī’’ti. Cīvarakammādiko tādiso payogo. Kātabbaṃ cīvararajanādikaṃ. Niravajjasamuṭṭhāpanakiccavāti niravajjassa kattabbassa, niravajjākārena vā samuṭṭhāpanakiccavā. Sampayuttadhamme ca samuṭṭhāpentoti ettha samuṭṭhāpanaṃ micchākammantapaṭipakkhabhūtassa attano kiccassa anuguṇabhāvena sampayuttānaṃ pavattanameva, ukkhipanaṃ vā nesaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Sampayuttadhammānaṃ, ājīvasseva vā visodhanaṃ vodāpanaṃ.

Diṭṭhekaṭṭhāti diṭṭhiyā sahajapahānekaṭṭhā, paṭhamamaggasammādiṭṭhivaseneva taṃ veditabbaṃ. ‘‘Diṭṭhekaṭṭhaavijjādayo’’tipi pāṭho. Etasmiṃ pakkhe catumaggasammādiṭṭhiyā saṅgaho kato hoti. Uparimaggasammādiṭṭhiyā pana diṭṭhiṭṭhāne taṃtaṃmaggavajjho māno gahetabbo. So hi ‘‘aha’’nti pavattiākārato diṭṭhiṭṭhāniyo. Pakāsetīti kiccapaṭivedhena paṭivijjhati. Teneva hi aṅgenāti teneva sammādiṭṭhisaṅkhātena maggaṅgena. Tathāpavattitena karaṇabhūtena, tena vā kāraṇena. Aṅga-saddo hi kāraṇatthopi hotīti. Tatthāti magge, maggacittuppāde vā.

Imassevāti ariyamaggapariyāpannasseva. Yadipi viramitabbato viramantassa cetanāpi labbhateva, viratiyā eva pana tadā padhānabhāvoti āha ‘‘viramaṇakāle vā viratiyo’’ti. Subhāsitādīti asamphappalāpādi. Ādi-saddena apisuṇādi saṅgahitā. Bhāsanādīti ettha pana kāyasucaritādi. Amaggaṅgattāti amaggasabhāvattā. Tameva cetanāya amaggasabhāvataṃ dassetuṃ ‘‘ekassa ñāṇassā’’tiādi vuttaṃ. Tattha sammāvācādikiccattayaṃ nāma micchāvācādīnaṃ tiṇṇaṃ pāpadhammānaṃ samucchindanaṃ, maggacetanā ca taṃsabhāvā na hotīti na tassā maggakkhaṇe sammāvācādibhāvasiddhi. Taṃsiddhiyanti kiccattayasiddhiyaṃ. Yathā panassā pubbabhāge subhāsitavācādibhāvo, evaṃ maggakkhaṇepi siyā. Evaṃ sante yathā tattha ekassa sammāsaṅkappassa tikiccatā, sammādiṭṭhiādīnañca ekekānaṃ catukiccatā, evaṃ ekā maggacetanā sammāvācādikiccattayassa sādhikā bhaveyya, tathā ca sati magge sammāvācādīni tīṇi aṅgāni na bhaveyyuṃ, chaḷaṅgiko ca ariyamaggo siyāti tayidamāha ‘‘ekāya cetanāyā’’tiādinā. Yasmā panetaṃ natthi, tasmā maggapaccayatāvacanato ca na cetanāya maggabhāvoti maggakkhaṇe viratiyova sammāvācādayo.

Brūhanaṃ sukhaṃ. Santasukhaṃ upekkhā. Sā hi ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti (visuddhi. 2.644; vibha. aṭṭha. 232) vuttā. Vitakkādīnanti teyeva abhiniropanādayo pākaṭapariyāyena vuttā.

Vacīsaṅkhārabhāvato vacībhedassa upakārako vitakko. ‘‘Sāvajjā…pe… upakārako evā’’ti iminā vacībhedataṃ samuṭṭhāpakacetanānaṃ viya viratiyāpi visesapaccayo vitakkoti dasseti. Vacībhedaniyāmikā vācāti vacīduccaritaviratimāha. Sā hi sammāvācābhūtā micchāvācāsu saṃyaminī. Tattha yathā visaṃvādanādimicchāvācato avirato micchākammantatopi na viramateva. Yathāha – ‘‘ekaṃ dhammaṃ…pe… akāriya’’nti (dha. pa. 176). Tathā avisaṃvādanādinā sammāvācāya ṭhito sammākammantampi pūretiyevāti āha ‘‘vacībheda…pe… upakārikā’’ti. Dhammānaṃ pavattiniṭṭhābhāvato yathā gatīti nibbatti vuccati, evaṃ pavattibhāvato rasalakkhaṇānipīti āha ‘‘kiccādisabhāve vā’’ti.

Abhinandananti taṇhādivasena abhinandanaṃ.

Vācuggatakaraṇaṃ uggaho, atthaparipucchanaṃ paripucchāti tadubhayaṃ savanādhīnanti āha ‘‘savanañāṇe eva avarodhaṃ gacchantī’’ti. Ñāṇena paricchinditvā gahaṇaṃ pariggaṇhanaṃ.

Tassāti payogassa.

Soti kāmavitakkappavattiyā kāraṇabhūto subhanimitte ayonisomanasikāro. Tassāti kāmavitakkassa. Gataṃ gamanaṃ pavatti, tassa upāyoti gatamaggo.

Pahātabbaekattanti pahātabbatāsāmaññaṃ.

Maggabhāvena catubbidhampi ekattenāti sotāpattimaggādivasena catubbidhampi maggabhāvena ekattena sāmaññato gahetvā ‘‘assā’’ti ekavacanena vuttanti attho. Sabbassa maggassa aññamaññaṃ sadisatā, tathā asadisatā ca ekaccasadisatā ca jhānaṅgavasena sabbasadisasabbāsadisaekaccasadisatā, so eva visesoti yojetabbaṃ. Vipassanāniyāmaṃ dhuraṃ katvā āhāti sambandho. Idha panāti imissā sammohavinodaniyaṃ. Sammasi…pe… nivattanatoti paṭhamattheravādaṃ vadanto tadajjhāsayaṃ purakkhatvā vadatīti adhippāyena vuttaṃ. Itarathā itaravādāpettha dassitā evāti. Pādakajjhānaniyāmanti pādakajjhānaniyāmaṃ dhuraṃ katvā āhāti yojanā. ‘‘Vipassanā …pe… daṭṭhabbo’’ti kasmā vuttaṃ. Na hi tassā idha paṭikkhepatā atthi. Tathā hi vuttaṃ ‘‘keci vuṭṭhānagāminivipassanā niyāmetīti vadantī’’ti? Nayidamevaṃ. Idhāpīti idha pādakajjhānaniyāmepi vipassanāniyāmo na paṭikkhittoti ayañhettha attho. Tenevāha ‘‘sādhāraṇattā’’ti. ‘‘Idha panā’’ti imināpi paṭhamattheravādo saṅgahitoti veditabbo. Yadi evaṃ kasmā vipassanāniyāmo visuṃ gahitoti? Vādattayāvidhuratādassanatthaṃ. Aññe cācariyavādāti sammasitajjhānapuggalajjhāsayavādā.

‘‘Āruppe tikacatukkajjhānaṃ…pe… na lokiya’’nti idaṃ theravāde āgataṃ porāṇaṭṭhakathāyaṃ tantiṃ katvā ṭhapitanti aṭṭhasāliniyaṃ saṅgahetvā vuttanti āha ‘‘vuttaṃ aṭṭhasāliniyanti adhippāyo’’ti. Yesūti pacchimajjhānavajjāni sandhāya vadati. Tattha hi arūpuppattiyaṃ saṃsayo, na itarasmiṃ. ‘‘Catukkapañcakajjhāna’’nti vutte avisesato sāsavānāsavaṃ apekkhīyati, nivattetabbagahetabbasādhāraṇavacanenettha sāsavato avacchindanatthaṃ ‘‘tañca lokuttara’’nti vatvā nivattitadhammadassanatthaṃ ‘‘na lokiya’’nti vuttanti dassento āha ‘‘samudāyañca…pe… āhā’’ti. Itarathā byabhicārābhāvato ‘‘lokuttara’’nti visesanaṃ niratthakaṃ siyā. Tayo maggāti dutiyamaggādayo. Tajjhānikanti tikacatukkajjhānikaṃ sotāpattiphalādiṃ. Aññajhānikāpīti tikacatukkajjhānato aññajhānikāpi catukkajjhānikāpi maggā uppajjanti. Pi-saddena tajjhānikāpi tikacatukkajjhānikāti attho. Yadi evaṃ catuvokārabhavepi pañcavokārabhave viya maggassa tikacatukkajjhānikabhāve kenassa jhānaṅgādiniyāmoti āha ‘‘jhānaṅgādiniyāmikā pubbābhisaṅkhārasamāpattī’’ti. Pubbābhisaṅkhārasamāpattīti ca pādakabhūtā attanā atikkantadhammavirāgabhāvena vipassanāya pubbābhisaṅkhārakārī arūpasamāpatti, phalasamāpatti vā. Tenāha ‘‘pādaka’’nti. Na sammasitabbāti na sammasitabbā samāpatti jhānaṅgādiniyāmikā sammasitabbānaṃ tikacatukkajjhānānaṃ tattha anuppajjanato, itarattha ca visesābhāvato. Phalassapīti catutthapañcamajjhānikaphalassapi.

Dukkhañāṇādīnanti dukkhasamudayañāṇānaṃ. Taṃtaṃkusalārammaṇārammaṇattāti kāmāvacarādīsu yena yena kusalena saddhiṃ nekkhammasaṅkappādayo uppajjanti, tassa tassa kusalassa ārammaṇaṃ ārammaṇaṃ etesanti taṃtaṃkusalārammaṇārammaṇā, tabbhāvato. Taṃtaṃviramitabbādiārammaṇattāti visaṃvādanavatthuādiārammaṇattā. Vītikkamitabbato eva hi viratīti. ‘‘Aṅgāna’’nti idaṃ ‘‘nekkhammasaṅkappādīna’’nti etthāpi yojetabbaṃ avayavena vinā samudāyābhāvato. Visesapaccayoti bhinnasīlassa, aparisuddhasīlassa vā sammappadhānāsambhavato samādhānassa viya vāyāmassa sīlaṃ visesapaccayo. Ayañca attho yadipi purimasiddhasīlavasena yutto, sahajātavasenāpi pana labbhatevāti dassento ‘‘sampayuttassāpī’’ti āha. Sahajameva cettha adhippetanti āha ‘‘sampayuttasseva cā’’tiādi. Sammoso pamādo, tappaṭipakkho asammoso appamādo, so cittassa ārakkhāti āha ‘‘cetaso rakkhitatā’’ti.

Sīlakkhandho cāti ca-saddena samādhikkhandho ca. Khantippadhānattā sīlassa adosasādhanatā, nīvaraṇajeṭṭhakassa kāmacchandassa ujuvipaccanīkabhāvato samādhissa alobhasādhanatā daṭṭhabbā. Sāsananti paṭivedhasāsanaṃ, ‘‘sāsanabrahmacariya’’nti ca vadanti.

Maggasaccaniddesavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

206-214. ‘‘Pariññeyyabhāvarahite ekantapahātabbe’’ti kasmā vuttaṃ, nanu taṇhāyapi cakkhādīnaṃ viya taṇhāvatthutāvacanena pariññeyyatā vuttā. Yathāha ‘‘rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī’’tiādi (dī. ni. 2.400; ma. ni. 1.133; vibha. 203). Tappaṭibaddhasaṃkilesappahānavasena samatikkamitabbatā hi pariññeyyatā. Ekantapahātabbatā ca na taṇhāya eva, atha kho avasesānaṃ saṃkilesadhammānampi. Tathā hi tesaṃ sabbaso accantappahāyikā dassanabhāvanāti? Saccametaṃ, tathāpi yathā ‘‘dukkhaṃ ariyasaccaṃ pariññeyya’’nti (saṃ. ni. 5.1099) taṇhāvajje upādānakkhandhapañcake pariññeyyabhāvo niruḷho, na tathā taṇhāya, taṇhāya pana ‘‘yāyaṃ taṇhā ponobhavikā’’tiādinā (vibha. 203; dī. ni. 2.400; ma. ni. 1.91, 460; saṃ. ni. 5.1081; mahāva. 14; paṭi. ma. 1.34) samudayabhāvo viya sātisayaṃ pahātabbabhāvo niruḷhoti dassetuṃ ‘‘pariññeyyabhāvarahite ekantappahātabbe’’ti vuttaṃ. Yassa asaṅgahito padeso atthi, so sappadeso, ekadesoti attho. Tatthāti ariyasaccasadde. Samudayoti samudayattho. ‘‘Nippadesato samudayaṃ dassetu’’nti samudayassevettha gahaṇe kāraṇaṃ dassetuṃ ‘‘dukkhanirodhā panā’’tiādi vuttaṃ. Tattha dukkhanirodhāti dukkhaṃ, nirodho ca. Ariyasaccadesanāyanti ariyasaccadesanāyampi saccadesanāyaṃ viya. Dhammatoti desetabbadhammato nippadesā eva. ‘‘Avasesā ca kilesā’’tiādinā desanābhedo eva hi tattha viseso. Tenāha ‘‘na hi tato añño’’tiādi. Apubbo natthīti dhammato apubbo natthīti attho. Tassāti samudayassa. Sabbattha tīsupi vāresūti aṭṭhaṅgikapañcaṅgikasabbasaṅgāhikabhedesu mahāvāresu, tadantogadhesu ca pañcasu koṭṭhāsesu. Apubbassāti ‘‘avasesā ca kilesā’’tiādinā taṇhāya apubbassa. Avasiṭṭhakilesādīnañhi samudayatāvacanaṃ idha apubbadassanaṃ. Tassa yadipi dutiyatatiyavāresu viseso natthi, pañcasu pana koṭṭhāsesu uparūpari apubbaṃ dassitanti katvā evaṃ vuttaṃ. Tañhi samudayavisesadassanaṃ, itaraṃ pana maggavisesadassanaṃ. Tassa ca dhammato apubbābhāvo dassitoyeva. Yadi evaṃ dutiyādikoṭṭhāsesu, paṭhamakoṭṭhāsepi vā kasmā taṇhā gahitāti āha ‘‘apubbasamudayadassanatthāyapi hī’’tiādi. Kevalāyāti tadaññakilesādinirapekkhāya. Desanāvasena na vuttoti na dhammavasenāti adhippāyo. Tasmā dukkhādīni tattha ariyasaccadesanāyaṃ sappadesāni dassitāni honti pariyāyenāti daṭṭhabbaṃ. Abhidhammadesanā pana nippariyāyakathāti katvā aṭṭhakathāyaṃ ‘‘nippadesato samudayaṃ dassetuṃ’’icceva vuttaṃ. Paccayasaṅkhātanti paccayābhimataṃ paccayabhūtaṃ, paccayakoṭṭhāsaṃ vā.

Tesanti kusaladhammānaṃ. Paccayānaṃ pahānavasenāti hetunirodhena phalanirodhaṃ dasseti, tappaṭibaddhakilesappahānena vā kusalānaṃ pahānaṃ vuttaṃ. Yathā ‘‘dhammāpi vo, bhikkhave, pahātabbā’’ti (ma. ni. 1.240). Iti pariyāyato kusalānaṃ pahānaṃ vuttaṃ, na nippariyāyato tadabhāvatoti āha ‘‘na hi kusalā pahātabbā’’ti. Yathā ca kusaladhammesu, abyākatadhammesupi eseva nayo. Nirodhanti asaṅkhatadhātuṃ. Appavattibhāvoti yo nirodhassa nibbānassa taṇhādiappavattihetubhāvo, taṃ pahānanti vuttanti attho.

Kāyakammādisuddhiyāti pubbabhāgakāyakammavacīkammaājīvasuddhiyā dūratarūpanissayataṃ ariyamaggassa dassetīti sambandho. Pañcaṅgikaṃ…pe… pavattataṃ dīpeti, na pana ariyamaggassa pañcaṅgikattāti adhippāyo. Ñāpakanidassananti ñāpakabhāvanidassanaṃ, etena ‘‘vacanato’’ti idaṃ hetuatthe nissakkavacananti dasseti. Vacanatoti vā īdisassa vacanassa sabbhāvato. Paṭipadāya ekadesopi paṭipadā evāti attho. Niddiṭṭho dhammasaṅgāhakehi saṅgāyanavasena.

Jhānehi desanāpaveso ‘‘lokuttaraṃ jhānaṃ bhāvetī’’ti (dha. sa. 277) jhānasīsena desanāva. Tathā bhāvanāpaveso. Pāḷigamananti pāḷipavatti pāṭhadesanā. Yathāvijjamānadhammavasenāti tasmiṃ cittuppāde labbhamānavitakkādidhammavasena.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

215. Tassāti suttantabhājanīyassa. Evaṃ panāti ‘‘apicesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā’’tiādippakārena. Evañca katvāti lokuttaramaggasseva maggasaccabhāvassa adhippetattā. Tenāti tena kāraṇena, ariyamaggasseva uddisitvā niddiṭṭhattāti attho.

Pañhapucchakavaṇṇanā niṭṭhitā.

Saccavibhaṅgavaṇṇanā niṭṭhitā.

5. Indriyavibhaṅgo

1. Abhidhammabhājanīyavaṇṇanā

219. Cakkhudvārabhāveti cakkhudvārabhāvahetu. Taṃdvārikehīti tasmiṃ dvāre pavattanakehi cittacetasikehi. Te hi ‘‘taṃ dvāraṃ pavattiokāsabhūtaṃ etesaṃ atthī’’ti taṃdvārikā. Nanu ca tabbatthukehipi taṃ indaṭṭhaṃ kāreti. Tenāha aṭṭhakathāyaṃ ‘‘tikkhe tikkhattā, mande ca mandattā’’ti? Saccaṃ kāreti, tabbatthukāpi pana idha ‘‘taṃdvārikā’’icceva vuttā. Apariccattadvārabhāvaṃyeva hi cakkhu nissayaṭṭhena ‘‘vatthū’’ti vuccati. Atha vā taṃdvārikesu tassa indaṭṭho pākaṭoti ‘‘taṃdvārikehī’’ti vuttaṃ. Indaṭṭho parehi anuvattanīyatā paramissarabhāvoti dassento ‘‘tañhi…pe… anuvattantī’’ti āha. Tattha tanti cakkhuṃ. Teti taṃdvārike. Kiriyāniṭṭhānavācī āvī-saddo ‘‘vijitāvī’’tiādīsu (dī. ni. 1.258; 2.33; 3.199) viyāti āha ‘‘pariniṭṭhitakiccajānana’’nti.

‘‘Cha imāni, bhikkhave, indriyāni. Katamāni cha? Cakkhundriyaṃ…pe… manindriya’’nti (saṃ. ni. 5.495-499) evaṃ katthaci chapindriyāni āgatāni, kasmā pana suttante khandhādayo viya indriyāni ekajjhaṃ na vuttāni, abhidhamme ca vuttānīti āha ‘‘tattha suttante’’tiādi. Nissaraṇūpāyādibhāvatoti ettha lokuttaresu maggapariyāpannāni nissaraṇaṃ, itarāni nissaraṇaphalaṃ, vivaṭṭasannissitena nibbattitāni saddhindriyādīni nissaraṇūpāyo, itaresu kānici pavattibhūtāni, kānici pavattiupāyoti veditabbāni.

Khīṇāsavassa bhāvabhūtoti chaḷaṅgupekkhā viya khīṇāsavasseva dhammabhūto.

Dve atthāti indaliṅgaindasiṭṭhaṭṭhā. Attano paccayavasenāti yathāsakaṃ kammādipaccayavasena. Taṃsahitasantāneti itthindriyasahite, purisindriyasahite ca santāne. Aññākārenāti itthiādito aññena ākārena. Anuvattanīyabhāvo itthipurisindriyānaṃ ādhipaccanti yojanā. Imasmiñcattheti ādhipaccatthe.

Tesanti anaññātaññassāmītindriyādīnaṃ tiṇṇaṃ. Yā sukhadukkhindriyānaṃ iṭṭhāniṭṭhākārasambhogarasatā vuttā, sā ārammaṇasabhāveneva veditabbā, na ekaccasomanassindriyādīnaṃ viya parikappavasenāti dassento ‘‘ettha cā’’tiādimāha.

Yadipi purisindriyānantaraṃ jīvitindriyaṃ rūpakaṇḍepi (dha. sa. 584) desitaṃ, taṃ pana rūpajīvitindriyaṃ, na ca tattha manindriyaṃ vatvā itthipurisindriyāni vuttāni. Idha pana aṭṭhakathāyaṃ indriyānukkamo vutto sabbākārena yamakadesanāya saṃsandatīti dassento āha ‘‘so indriyayamakadesanāya sametī’’ti. Purimapacchimānaṃ ajjhattikabāhirānanti cakkhādīnaṃ purimānaṃ ajjhattikānaṃ, itthindriyādīnaṃ pacchimānaṃ bāhirānaṃ. Tesaṃ majjhe vuttaṃ ubhayesaṃ upakārakatādīpanatthanti adhippāyo. Tena evampi desanantarānurodhena jīvitindriyassa anukkamaṃ vattuṃ vaṭṭatīti dasseti. Kāmañcettha evaṃ vuttaṃ, parato pana kiccavinicchaye idha pāḷiyaṃ āgataniyāmeneva manindriyānantaraṃ jīvitindriyassa, tadanantarañca itthipurisindriyānaṃ kiccavinicchayaṃ dassessati. Sabbaṃ taṃ dukkhaṃ saṅkhāradukkhabhāvena, yathārahaṃ vā dukkhadukkhatādibhāvena. Duvidhattabhāvānupālakassāti rūpārūpavasena duvidhassa attabhāvassa anupālakassa. Rūpārūpavasena duvidhampi hi jīvitindriyaṃ idha gahitaṃ. ‘‘Pavattī’’ti etena sahajātadhammānaṃ pavattanarasena jīvitindriyena vedayitānaṃ pavattetabbataṃ dīpeti. ‘‘Bhāvanāmaggasampayutta’’nti iminā phalabhūtaṃ aññindriyaṃ nivatteti. Bhāvanāgahaṇañcettha sakkā avattuṃ. ‘‘Bhāvetabbattā’’ti vuttattā bhāvanābhāvo pākaṭova. Dassanānantarāti samānajātibhūmikena abyavahitataṃ sandhāyāha, na anantarapaccayaṃ.

Tassāti indriyapaccayabhāvassa. Anaññasādhāraṇattāti aññehi anindriyehi asādhāraṇattā. Evaṃ sāmatthiyato kiccavisesaṃ vavatthapetvā pakaraṇatopi taṃ dasseti ‘‘indriyakathāya ca pavattattā’’ti. Aññesanti aññesaṃ indriyasabhāvānampi sahajātadhammānaṃ. Yehi te indaṭṭhaṃ kārenti, tesaṃ vasavattāpanaṃ natthi, yathā manindriyassa pubbaṅgamasabhāvābhāvato sayañca te aññadatthu manindriyasseva vase vattanti. Tenāha ‘‘taṃsampayuttānipi hī’’tiādi. Yadi evaṃ kathaṃ tesaṃ indaṭṭhoti? ‘‘Sukhanādilakkhaṇe sampayuttānaṃ attākārānuvidhāpanamatta’’nti vuttovāyamattho. ‘‘Cetasikattā’’ti iminā sampayuttadhammānaṃ cittassa padhānataṃ dasseti. Tato hi ‘‘cetasikā’’ti vuccanti. Sabbatthāti vasavattāpanaṃ sahajātadhammānupālananti evaṃ yāva amatābhimukhabhāvapaccayatā ca sampayuttānanti taṃkiccaniddese. ‘‘Anuppādane, anupatthambhe ca satī’’ti padaṃ āharitvā sambandhitabbaṃ. Na hi padattho sabbhāvaṃ byabhicaratīti janakupatthambhakattābhāvepīti vuttaṃ hoti. Tappaccayānanti itthipurisanimittādipaccayānaṃ kammādīnaṃ. Tappavattane nimittabhāvoti itthinimittādiākārarūpanibbattane kāraṇabhāvo. Svāyaṃ itthindriyādīnaṃ tattha atthibhāvoyevāti daṭṭhabbaṃ. Yasmiñhi sati yaṃ hoti, asati ca na hoti, taṃ tassa kāraṇanti. ‘‘Nimittabhāvo anuvidhāna’’nti iminā anuvidhānasaddassa kammatthataṃ dasseti. Sukhadukkhabhāvappattā viyāti sayaṃ sukhadukkhasabhāvappattā viya, sukhantā dukkhantā ca viyāti attho. Asantassa…pe… majjhattākārānupāpanaṃ aññāṇupekkhanādivasena veditabbaṃ. Samānajātiyanti akusalehi sukhadukkhehi akusalūpekkhāya, abyākatehi abyākatūpekkhāya, kusalasukhato kusalūpekkhāya. Tatthāpi bhūmivibhāgenāyamattho bhinditvā yojetabbo. Taṃ sabbaṃ khandhavibhaṅge vuttaoḷārikasukhumavibhāgena dīpetabbaṃ. Ādisaddenāti ‘‘kāmarāgabyāpādādī’’ti ettha vuttaādisaddena. Saṃyojanasamucchindanatadupanissayatā eva sandhāya aññātāvindriyassa kiccantarāpasutatā vuttā, tassāpi uddhambhāgiyasaṃyojanapaṭippassaddhippahānakiccatā labbhateva. Abyāpībhāvato vā aññātāvindriyassa paṭippassaddhippahānakiccaṃ na vattabbaṃ, tato aññindriyassāpi taṃ aṭṭhakathāyaṃ anuddhaṭaṃ. Maggānantarañhi phalaṃ ‘‘tāya saddhāya avūpasantāyā’’tiādivacanato (dha. sa. aṭṭha. 505) kilesānaṃ paṭippassambhanavasena pavattati, na itaraṃ. Aññathā ariyā sabbakālaṃ appaṭippassaddhakilesadarathā siyuṃ. Itarassa pana nicchandarāgesu sattavohāro viya ruḷhivasena paṭippassaddhikiccatā veditabbā.

Etthāha – kasmā pana ettakāneva indriyāni vuttāni, etāni eva ca vuttānīti? Ādhipaccatthasambhavatoti ce. Ādhipaccaṃ nāma issariyanti vuttametaṃ. Tayidaṃ ādhipaccaṃ attano kicce balavanti aññesampi sabhāvadhammānaṃ labbhateva. Paccayādhīnavuttikā hi paccayuppannā. Tasmā te tehi anuvattīyanti, te ca te anuvattantīti? Saccametaṃ, tathāpi atthi tesaṃ viseso. Svāyaṃ viseso ‘‘cakkhuviññāṇādippavattiyañhi cakkhādīnaṃ siddhamādhipacca’’ntiādinā (vibha. aṭṭha. 219) aṭṭhakathāyaṃ dassitoyeva.

Apica khandhapañcake yāyaṃ sattapaññatti, tassā visesanissayo cha ajjhattikāni āyatanānīti tāni tāva ādhipaccatthaṃ upādāya ‘‘cakkhundriyaṃ…pe… manindriya’’ntiādito vuttāni. Tāni pana yena dhammena pavattanti, ayaṃ so dhammo tesaṃ ṭhitihetūti dassanatthaṃ jīvitaṃ. Tayime indriyapaṭibaddhā dhammā imesaṃ vasena ‘‘itthī, puriso’’ti voharīyantīti dassanatthaṃ bhāvadvayaṃ. Svāyaṃ sattasaññito dhammapuñjo pabandhavasena pavattamāno imāhi vedanāhi saṃkilissatīti dassanatthaṃ vedanāpañcakaṃ. Tato visuddhatthikānaṃ vodānasambhāradassanatthaṃ saddhādipañcakaṃ. Tato vodānasambhārā imehi visujjhanti, visuddhippattā, niṭṭhitakiccā ca hontīti dassanatthaṃ ante anaññātaññassāmītindriyādīni tīṇi vuttāni. Sabbattha ‘‘ādhipaccatthaṃ upādāyā’’ti padaṃ yojetabbaṃ. Ettāvatā adhippetatthasiddhīti aññesaṃ aggahaṇaṃ.

Atha vā pavattinivattīnaṃ nissayādidassanatthampi etāni eva vuttāni. Pavattiyā hi visesato mūlanissayabhūtāni cha ajjhattikāni āyatanāni. Yathāha ‘‘chasu loko samuppanno’’tiādi (su. ni. 171). Tassā uppatti itthipurisindriyehi. Visabhāgavatthusarāganimittā hi yebhuyyena sattakāyassa abhinibbatti. Vuttañhetaṃ ‘‘tiṇṇaṃ kho pana, mahārāja, sannipātā gabbhassāvakkanti hoti, idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gabbho ca paccupaṭṭhito hotī’’ti (ma. ni. 1.408; 2.411; mi. pa. 4.1.6). Avaṭṭhānaṃ jīvitindriyena tena anupāletabbato. Tenāha ‘‘āyu ṭhiti yapanā yāpanā’’tiādi. Upabhogo vedanāhi. Vedanāvasena hi iṭṭhādisabbavisayupabhogo. Yathāha – ‘‘vedayati vedayatīti kho, bhikkhave, tasmā vedanāti vuccatī’’ti (saṃ. ni. 3.79). Evaṃ pavattiyā nissayasamuppādaṭṭhitisambhogadassanatthaṃ cakkhundriyaṃ yāva upekkhindriyanti cuddasindriyāni desitāni. Yathā cetāni pavattiyā, evaṃ itarāni nivattiyā. Vivaṭṭasannissitena hi nibbattitāni saddhādīni pañca indriyāni nivattiyā nissayo. Uppādo anaññātaññassāmītindriyena tassa paṭhamaṃ uppajjanato. Avaṭṭhānaṃ aññindriyena. Upabhogo aññātāvindriyena aggaphalasamupabhogato. Evampi etāni eva indriyāni desitāni. Ettāvatā yathādhippetatthasiddhito aññesaṃ aggahaṇaṃ. Etenāpi nesaṃ desanānukkamopi saṃvaṇṇito veditabbo.

220. Kusalākusalavīriyādīnīti ettha ādi-saddena kusalasamādhiādīnaṃ, abyākatavīriyādīnañca saṅgaho daṭṭhabbo. Paccayādīti ādi-saddena desārammaṇādayo gahitā, yathāvuttavīriyādīni, cakkhādīni ca saṅgaṇhāti. Iccevaṃ sabbasaṅgāhikāni vīriyindriyādipadāni, cakkhundriyādipadāni ca. Tenāti ‘‘evaṃ santepī’’tiādinā bhūmivibhāgakathanena. Tannivattanenāti sabbesaṃ sabbabhūmikattanivattanena. Avijjamānasaṅgāhakattanti tassaṃ tassaṃ bhūmiyaṃ anupalabbhamānassa indriyassa saṅgāhakatā.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

2. Pañhapucchakavaṇṇanā

Idha imasmiṃ ‘‘sattindriyā anārammaṇā’’ti evaṃ ekantānārammaṇatte vuccamāne na ābhaṭṭhaṃ jīvitindriyaṃ na bhāsitaṃ. Ṭīkāyaṃ pana anābhaṭṭhanti katasamāsaṃ katvā vuttaṃ. Rūpadhammesu saṅgahitatanti ‘‘rūpa’’nti gaṇitataṃ. Arūpakoṭṭhāsena arūpabhāvena siyāpakkhe saṅgahitaṃ. Kasmā? Tassa parittārammaṇāditā atthīti. Yasmā pana rūpārūpamissakasseva vasena siyāpakkhasaṅgaho yutto, na ekadesassa, tasmā ekadesassa taṃ anicchanto āha ‘‘adhippāyo’’ti. Idāni tamatthaṃ pakāsetuṃ ‘‘arūpakoṭṭhāsena panā’’tiādi vuttaṃ. Navattabbatāti parittārammaṇādibhāvena navattabbatā. Kathaṃ pana rūpakoṭṭhāsenassānārammaṇassa navattabbatāti codanaṃ sandhāyāha ‘‘na hi anārammaṇa’’ntiādi. ‘‘Avijjamānārammaṇānārammaṇesū’’ti iminā ‘‘anārammaṇā’’ti bāhiratthasamāso ayanti dasseti. Navattabbesūti sārammaṇabhāvena navattabbesu. Anārammaṇattāti ārammaṇarahitattā. ‘‘Navindriyā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā ‘parittārammaṇā’tipi ‘mahaggatārammaṇā’tipi ‘appamāṇārammaṇā’tipī’’tiādīsu (vibha. 223) viya na sārammaṇasseva navattabbataṃ dasseti. Yathā ca na sārammaṇasseva navattabbatāpariyāyo, atha kho anārammaṇassāpīti sārammaṇe niyamābhāvo. Evaṃ navattabbaṃ sārammaṇamevāti ayampi niyamo natthīti dassento ‘‘navattabbassa vā sārammaṇata’’nti āha. Tassa na dassetīti sambandho. ‘‘Na hī’’tiādinā tamevatthaṃ vivarati.

Tattha rūpanibbānānaṃ sukhādisampayuttabhāvena navattabbatā, na parittārammaṇādibhāvenāti codanaṃ manasi katvā āha ‘‘athāpī’’tiādi. Tattha athāpi vattatīti sambandho. Siyā anārammaṇantipi vattabbaṃ siyāti anārammaṇaṃ dhammāyatanaṃ sārammaṇehi visuṃ katvā evaṃ vattabbaṃ siyā. Navattabba-saddo yadi sārammaṇesveva vatteyya, na cevaṃ vuttaṃ, avacane ca aññaṃ kāraṇaṃ natthīti dassento āha ‘‘na hi pañhapucchake sāvasesā desanā atthī’’ti. Tasmā navattabba-saddo anārammaṇesupi vattatevāti adhippāyo. Yāpi ‘‘aṭṭhindriyā siyā ajjhattārammaṇā’’ti ajjhattārammaṇādibhāvena navattabbatā vuttā, sā jīvitindriyassa ākiñcaññāyatanakāle paṭhamāruppaviññāṇābhāvamattārammaṇataṃ sandhāya vuttā, na sārammaṇasseva navattabbatādassanatthaṃ, nāpi anārammaṇassa parittārammaṇādibhāvena navattabbatābhāvadassanatthanti dassento ‘‘aṭṭhindriyā siyā ajjhattārammaṇāti ettha cā’’tiādimāha. Tattha siyā ajjhattārammaṇātīti iti-saddo ādiattho. Tena avasiṭṭhapāḷisaṅgaṇhanena ‘‘siyā na vattabbā ‘ajjhattārammaṇā’tipi ‘bahiddhārammaṇā’tipi ‘ajjhattabahiddhārammaṇā’tipī’’ti imāya pāḷiyā vuttamatthaṃ jīvitindriyassa dassento ‘‘jīvitindriyassa…pe… navattabbatā veditabbā’’ti āha, taṃ vuttatthameva.

Pañhapucchakavaṇṇanā niṭṭhitā.

Indriyavibhaṅgavaṇṇanā niṭṭhitā.

6. Paṭiccasamuppādavibhaṅgo

1. Suttantabhājanīyaṃ

Uddesavāravaṇṇanā

225. ‘‘Vuttattā’’ti idaṃ nissakkaṃ kiṃ lakkhaṇaṃ? Hetulakkhaṇaṃ. Yadi evaṃ taṃhetuko vibhajjavādibhāvo āpajjati. Na hi moggaliputtatissattherena vuttattā buddhasāvakā vibhajjavādino ahesunti? Nayidamevaṃ. Tividho hi hetu ñāpako, kārako, sampāpakoti. Tesu ñāpakahetu idhādhippeto, tasmā tena mahātherena ‘‘kiṃ vādī, bhante, sammāsambuddho’’ti puṭṭhena ‘‘vibhajjavādī, mahārājā’’ti tadā vuttavacanena ñāyati ‘‘sammāsambuddhasāvakā vibhajjavādino’’ti imamatthaṃ dasseti kiṃ…pe… vuttattā…pe… vibhajjavādino’’ti. ‘‘Ahañhi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassā’’tiādiṃ vatvā ‘‘no ca kho yaṃ tvaṃ sandhāya vadesī’’tiādinā (pārā. 5-9) verañjabrāhmaṇassa bhagavatā venayikādibhāvo vibhajja vuttoti taṃ anuvadantā sāvakāpi tathā vadantīti āha ‘‘te hi venayikādibhāvaṃ vibhajja vadantī’’ti. Cīvarādīnanti ādi-saddena somanassādīnaṃ saṅgaho daṭṭhabbo. Tānipi hi sevitabbāsevitabbabhāvena vibhajja vuttāni. Vibhajjavādiparisā vibhajjavādimaṇḍalanti etasmiṃ atthe yathā taṃ otiṇṇo nāma hoti, taṃdassanatthaṃ ‘‘ācariye anabbhācikkhantenā’’tiādi vuttaṃ. Sakasamayāvokkamādi hi paramatthato tadotāro. ‘‘Asaṃkiliṭṭhāpi avijjā atthi amaggavajjhā, yāya nivutā khīṇāsavāpi nāmagottādīsu ekaccaṃ na jānanti, sā kusalacittuppādesupi pavattatī’’ti nikāyantariyā. Taṃ sandhāyāha ‘‘avijjā puññāneñjābhisaṅkhārānaṃ hetupaccayo hotītiādiṃ vadanto’’ti. Upalakkhaṇañhetaṃ sahajātakoṭiyā. Ādi-saddena akusalacittenapi ñāṇaṃ uppajjati, yā saṃkiliṭṭhā paññāti, acetasikaṃ sīlaṃ, aviññattisaṅkhātaṃ rūpabhāvaṃ dussilyanti evamādiṃ saṅgaṇhāti. Parasamayāyūhanaṃ parasamaye byāpārāpattiyā. Yo tattha sakasamayena viruddho attho, tassa vā dīpanena siyā, parasamaye vādāropanena vā. Tesu purimaṃ ‘‘ācariye anabbhācikkhantenā’’ti iminā apanītanti itaraṃ dasseti ‘‘parasamayaṃ…pe… anāyūhantenā’’ti. Asampiṇḍentenāti upacayatthaṃ sandhāya vadanti. Āyūhana-saddo pana upacayattho na hotīti kecivādo na sārato gahetabbo.

Tabbipariyāyenāti yathāvinayaṃ avaṭṭhānena. Sāvajjassa anavajjatādīpanādinā kammantaraṃ bhindanto vināsento, āloḷento vā dhammataṃ dhammasabhāvaṃ vilometi viparītato dahati. Mahāpadeseti mahāapadese, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇāni. Mahāpadeseti vā mahāokāse, mahantāni dhammassa patiṭṭhānaṭṭhānānīti vuttaṃ hoti. Tatrāyaṃ vacanattho – apadisīyatīti apadeso, buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. Atthato cāyaṃ mahāpadeso ‘‘sammukhā metaṃ bhagavato suta’’ntiādinā kenaci ābhatassa ‘‘dhammo’’ti vā ‘‘adhammo’’ti vā vinicchayane kāraṇaṃ. Kiṃ pana tanti? Tassa yathābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Dhammassa dve sampadāyo bhagavā, sāvakā ca. Tesu sāvakā saṅghagaṇapuggalavasena tividhā. Evaṃ ‘‘amumhā mayā ayaṃ dhammo paṭiggahito’’ti apadisitabbānaṃ bhedena cattāro. Tenāha ‘‘sammukhā metaṃ bhagavato suta’’ntiādi. Nettiyampi vuttaṃ ‘‘buddhāpadeso saṅghāpadeso sambahulattherāpadeso ekattherāpadeso’’ti.

Suttasuttānulomaācariyavādaattanomatimahāpadeseti ettha tisso saṅgītiyo āruḷhāni tīṇi piṭakāni atthasūcanādiatthena suttaṃ. Yathāvuttassa suttassa anulomato yathāvuttā eva cattāro mahāpadesā suttānulomaṃ. Pāḷiyā atthagāhaṇena dhammatāyaṃ patiṭṭhāpanato aṭṭhakathā ācariyavādo. Nayaggāhena anubuddhiyā attano paṭibhānaṃ attanomati. Ettha ca suttaācariyavādaattanomatīnampi kenaci ābhatassa dhammādhammādibhāvavinicchayane kāraṇabhāvasabhāvato mahāpadesatā vuttāti veditabbā. Santiṭṭhati appaṭibāhanto, avilomento ca. Tabbipariyāyena atidhāvati. Ekassa padassa ekena pakārena atthaṃ vatvā tasseva puna pakārantarena atthaṃ vadanto vā aparehi pariyāyehi niddisati nāma yathā ‘‘avijjā dukkhasaccassa yāthāvasarasalakkhaṇaṃ paṭivijjhituṃ na detī’’tiādiṃ vatvā puna ‘‘ayaṃ avijjā dukkhādīsu aññāṇa’’nti vuttāpi ‘‘dukkhasaccassa ekadeso hotī’’tiādivacanaṃ. Atha vā hetubhāvena vuttassa atthassa puna phalabhāvena vacanaṃ tamevatthaṃ punarāvattetvā niddisanaṃ yathā ‘‘viññāṇapaccayā nāmarūpa’’nti vatvā puna ‘‘nāmarūpapaccayā saḷāyatana’’nti vacanaṃ. Atha vā ‘‘sabbametaṃ bhavacakkaṃ kammañceva vipāko ca. Kilesakammavipākavasena tividha’’nti ca ādinā vuttassevatthassa duvidhatividhādivibhāgadassanaṃ tamevatthaṃ punarāvattetvā niddisananti evamettha attho veditabbo.

Sattavohāroti ‘‘satto’’ti samaññā. Ye hi dhamme samūhabhūte santānavasena vattamāne upādāya sattapaññatti, tassā tato aññathānāññathāaccantābhāvasaṅkhāte ante anupagamma yāthāvato saṅgahaṇaṃ, bodhanañca dhammatāyaṃ akusalassa dukkaraṃ durabhisambhavanti. Avijjādikassa paccayadhammassa saṅkhārādipaccayuppannadhammaṃ pati hetuādinā paccayena paccayabhāvo paccayākāro, paṭiccasamuppādoti attho.

Vuttanayenāti ‘‘ācariye anabbhācikkhantenā’’tiādinā vuttanayena. Kāmañcettha sabbāpi atthavaṇṇanā imināva nayena kātabbā, paṭiccasamuppādavaṇṇanāya pana garutarabhāvaṃ dassento evaṃ vadati.

Pāḷidhammanti tepiṭakabuddhavacanaṃ. Paṭiccasamuppādanti paṭiccasamuppādapāḷiṃ.

Atthaṃ katvāti hitaṃ katvā. Yathāyaṃ hitāvaho hoti, evaṃ katvā. Aṭṭhiṃ katvāti vā attānaṃ atthikaṃ katvā. Sutacintāmayādiṃ ñāṇavisesaṃ. Tadaṅgavikkhambhanādinā kilesakkhayavisesaṃ.

Bhavādīsu ādīnavappaṭicchādanato, balavūpanissayato, kammassa visesahetubhāvato ca vaṭṭassa mūlakāraṇaṃ avijjā. Vipākavaṭṭanimittassa kammavaṭṭassa kāraṇabhūtampi kilesavaṭṭaṃ avijjāmūlakanti dassanatthaṃ avijjā ādito vuttā. Taṇhāpi hi avijjāya paṭicchāditādīnave eva visaye assādānupassino pavattati, na aññathā. Mūlādidassanasāmaññañcāti valliyā mūlamajjhapariyosānassa dassanena paṭiccasamuppādassa taṃdassanasāmaññañca yojetabbaṃ, samantacakkhunā sabbassa diṭṭhattepi desanākāle desanāñāṇacakkhunā bodhetabbatāvasena ekadesadassanassa adhippetattā.

Diṭṭhisahitāya mānasahitāya vā taṇhāya ‘‘aha’’nti, itarāya ‘‘mama’’nti abhivadato. ‘‘Abhinandanato’’ti hi iminā sappītikāya taṇhāya pavatti dassitā. ‘‘Abhivadato’’ti iminā tato balavatarāya diṭṭhisahitāya mānasahitāya vā. ‘‘Ajjhosāya tiṭṭhato’’ti iminā pana tatopi balavatamāya diṭṭhisahitāya, kevalāya vā taṇhāya pavatti dassitā. Gilitvā pariniṭṭhāpetvā ṭhānañhi ajjhosānaṃ. Tappaccayanti taṇhāpaccayaṃ. Kathaṃ pana nandivacanena catubbidhampi upādānaṃ vuttanti āha ‘‘nanditā’’tiādi. Tattha nanditātadavippayogatāhīti nandibhāvena sabhāvato taṇhupādānaṃ, tāya nandiyā taṇhāya avippayogena avinābhāvena diṭṭhupādānaṃ vuttanti veditabbaṃ. ‘‘Diṭṭhābhinandanabhāvenā’’ti iminā diṭṭhiyāpi nandibhāvamāha.

Paṭisandhipavattiphassādayoti paṭisandhiyaṃ pavatte ca uppannaphassamanosañcetanāviññāṇāni. ‘‘Vipākavaṭṭabhūte’’ti ca idaṃ pavattavisesanaṃ daṭṭhabbaṃ. Vaṭṭūpatthambhakāti vaṭṭattayūpanissayā. Itareti akammajā. Tasminti yathāvutte āhāracatukke. Vattuṃ vaṭṭantīti taṇhānidānūpanissayato ‘‘taṇhānidānā’’ti vattuṃ yujjanti.

Yathā ariyamaggo antadvayavajjitamajjhimapaṭipadābhāvato ‘‘ñāyo’’ti vuccati, evaṃ paṭiccasamuppādopīti āha ‘‘ñāyoti maggo, soyeva vā paṭiccasamuppādo’’ti. Attano paṭivedhāya saṃvattati asammohapaṭivedhena paṭivijjhitabbattā. Saṃvattatīti ca nimittassa kattūpacāravasenetaṃ vuttaṃ yathā ‘‘ariyabhāvakarāni saccāni ariyasaccānī’’ti. Pakatiādayo heṭṭhā saccavibhaṅge hetuvippaṭipattikathāyaṃ dassitā eva. Akāraṇaṃ ‘‘kāraṇa’’nti gaṇhanti yathā kāpilādayo. Na kiñci kāraṇaṃ bujjhanti yathā taṃ aññe bālaputhujjanā. Itarāsanti majjhato paṭṭhāya yāva pariyosānā desanādīnaṃ tissannaṃ. Tadatthatāsambhavepīti yathāsakehi kāraṇehi pavattidassanatthatāsambhavepi. Atthantarasabbhāvatoti payojanantarasabbhāvato. Vuttāni hi aṭṭhakathāyaṃ (vibha. aṭṭha. 225) ‘‘jarāmaraṇādikassa dukkhassa attanā adhigatakāraṇasandassanatthaṃ. Āhāranidānavavatthāpanānusārena yāva atītaṃ addhānaṃ atiharitvā puna atītaddhato pabhuti hetuphalapaṭipāṭisandassanatthaṃ. Anāgataddhahetusamuṭṭhānato pabhuti anāgataddhasandassanattha’’nti tissannaṃ yathākkamaṃ tīṇi payojanāni.

Taṃtaṃphalapaṭivedhoti jātiādīnaṃ jarāmaraṇāditaṃtaṃphalāvagamo. Anuvilokayatoti purime vikappe vipassanānimittaṃ anuvilokanaṃ, dutiye desanānimittaṃ. Kāmupādānabhūtā taṇhā manosañcetanāhārasaṅkhātassa bhavassa, taṃsampayuttānaṃ, tannimittānañca sesāhārānaṃ visesapaccayo hotīti āha ‘‘āhārataṇhādayo paccuppannaddhā’’ti. Ādi-saddena yāva viññāṇaṃ gahetabbaṃ. Āhārataṇhādayoti ettha paccuppannakammavaṭṭapariyāpanne āhāre gahetvā addhayojanaṃ katvā anāgatavipākavaṭṭapariyāpanne gahetvā yojetuṃ vuttaṃ ‘‘āhārā vā taṇhāya pabhāvetabbā anāgato addhā’’ti. Pabhāvetabbāti āyatiṃ uppādetabbā. Yujjatīti phalabhūte āhāre paccuppanne paccakkhato dassetvā ‘‘taṃnidānaṃ taṇhaṃ tassā nidāna’’ntiādinā phalaparamparāya kāraṇaparamparāya ca dassanaṃ tathābujjhanakānaṃ puggalānaṃ ajjhāsayānulomato, dhammasabhāvāvilomanato ca yuttiyā saṅgayhati. Yadi taṇhādayo atīto addhā, taṇhāggahaṇeneva saṅkhārāvijjā gahitāti kimatthaṃ puna te gahitāti āha ‘‘saṅkhārāvijjā tatopi atītataro addhā vutto saṃsārassa anādibhāvadassanattha’’nti. Atītanti vā atītatāsāmaññena atītatarampi saṅgahitaṃ daṭṭhabbaṃ.

Punabbhavābhinibbattiāhārakāti punabbhavūpapattipaccayā. Iti vacanatoti evaṃ vuttavacanasabbhāvato. Viññāṇāhāro tāva punabbhavābhinibbattiyā hetu, itare pana kathanti āha ‘‘taṃsampayuttattā…pe… kabaḷīkārāhārassā’’ti. Tassa āyatiṃ punabbhavābhinibbattiāhārakā cattāro āhārāti sambandho. Saddhādīnaṃ upanissayatā pariccāgādikāle, rāgādīnaṃ gadhitassa bhojanādikāle. Tena yathākkamaṃ kusalākusalakammaviññāṇāyūhanaṃ dassitaṃ. Tasmāti yasmā āyatiṃ punabbhavābhinibbattiāhārakā cattāro āhārā gayhanti, tasmā. Purimoyevatthoti ‘‘āhārataṇhādayo paccuppannaddhā’’tiādinā vuttaattho. Atīteti atīte addhani. Tato paranti tato atītaddhato paraṃ paccuppanne anāgate ca addhani ‘‘saṅkhārapaccayā viññāṇa’’ntiādinā. Paccakkhānanti paccuppannabhavapariyāpannatāya paccakkhabhūtānaṃ. Paccuppannaṃ hetunti etarahi vattamānaṃ taṇhādikaṃ āhārādīnaṃ hetuṃ.

Suttaṃ āharati ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103). Vaṭṭahetunoti vipākavaṭṭahetuno, sakalavaṭṭahetuno vā. Akusalañhi kammaṃ kammavaṭṭassa kilesavaṭṭassa ca paccayo hotiyeva. ‘‘Bhavataṇhāyapi hetubhūtā’’ti iminā kilesavaṭṭassāpi avijjāya paccayabhāvamāha. Evañcetaṃ, bhikkhave, vuccatī’’tiādinā vaṭṭasīsānampi avijjātaṇhānaṃ sappaccayatādassanāpadesena sabbesampi saṅkhatadhammānaṃ hetuphalaparamparāvicchedavuttiyā purimāya koṭiyā apaññāyanaṃ vibhāveti.

Avijjaṃ taṇhā anuvattatīti dukkhe taṇhaṃ abhibhavitvā pavattiyā tato avijjāya balavabhāvamāha. Avijjābhibhūtā hi sattā satipi taṇhāparitassite ekantānatthasaññitaṃ attakilamathānuyogadukkhamanuyuñjanti. Taṇhaṃ avijjā anuvattatīti sukhe avijjaṃ abhibhavitvā pavattiyā tato taṇhāya balavabhāvamāha. Yadipi sāvajjasukhānubhave balavatīyeva avijjā vijjamānaādīnavaṃ paṭicchādentī tiṭṭhati, taṇhā pana tatopi balavataratāya satte vipulānatthasañhite anariye sukhe niyojetīti avijjāya tadanuvattanaṃ vuttaṃ.

Āyatanachakkaṃ vā kāyoti sambandho. Cakkhādinissaye sesadhammeti cakkhādinissayabhūte, tappaṭibaddhe ca sasantānapariyāpanne dhamme. Cakkhādinissite eva katvāti cakkhādiggahaṇeneva gahite katvā. Cakkhādikāyanti cakkhādidhammasamūhaṃ paresaṃ pañcakkhandhaṃ. Phassena phuṭṭhoti ārammaṇaṃ phusantena viya uppannena sukhavedaniyena, dukkhavedaniyena ca phassena phuṭṭho. Phasse hi tathā uppanne taṃsamaṅgīpuggalo phuṭṭhoti vohāro hotīti.

Yathā saḷāyatanāni phassassa visesapaccayo, evaṃ vedanāyapīti dassento ‘‘saḷāyatanānaṃ vedanāya visesapaccayabhāva’’nti āha. Tannissitanti saḷāyatananissitaṃ. Atītaddhāvijjātaṇhāmūlakoti atītaddhabhūtaavijjātaṇhāmūlako. Kāyassa bhedā kāyūpagoti ubhayatthāpi kāyasaddena upādinnakkhandhapañcako gahito. Tadupagatā upapajjanaṃ paṭisandhiggahaṇaṃ. Ubhayamūloti avijjātaṇhāmūlo.

Anabhisamayabhūtattāti abhisamayassa paṭipakkhabhūtattā. Avijjāyāti avijjāya sati.

Gahaṇanti gahetabbataṃ. Tasmāti yasmā sati saṅkhārasaddena āgatasaṅkhārattepi avijjāpaccayā saṅkhārā padhānatāya visuṃ vuttā gobalībaddañāyena, tasmā. Tattha vuttampīti saṅkhārasaddena āgatasaṅkhāresu vuttampi abhisaṅkharaṇakasaṅkhāraṃ vajjetvā aggahetvā itare saṅkhārā yojetabbā. Evañhi atthassa uddharaṇuddharitabbatādvayaṃ asaṅkarato dassitaṃ hoti. ‘‘Idha vaṇṇetabbabhāvenā’’ti iminā avijjāpaccayā saṅkhārānaṃ satipi saṅkhārasaddena āgatasaṅkhārabhāve yathāvuttameva padhānabhāvaṃ ulliṅgeti. ‘‘Avijjāpaccayā saṅkhārā’’ti tadekadeso vuttoti sambandho. Imasmiṃ atthavikappe saṅgaṇhanavasena saṅkhārasaddena āgatasaṅkhārehi saṅgahitāpi avijjāpaccayā saṅkhārā idha vaṇṇetabbabhāvena padhānāti visuṃ gahitā, purimasmiṃ te vajjetvāti ayaṃ viseso. Tenāha ‘‘vaṇṇetabbasabbasaṅgahaṇavasena duvidhatā vuttā’’ti. Sāmaññato saṅgayhamānampi padhānabhāvajotanatthaṃ visuṃ gayhati yathā taṃ ‘‘puññañāṇasambhārā’’ti.

Yena kusalākusaladhammā ‘‘vipākadhammā’’ti vuccanti, taṃ āyūhanaṃ, kiṃ pana tanti? Anupacchinnataṇhāvijjāmāne santāne sabyāpāratā. Tenāha ‘‘paṭisandhi…pe… āyūhanarasā’’ti. Cetanāpadhānattā pana tassa cetanākiccaṃ katvā vuttaṃ. Rāsikaraṇaṃ, āyūhananti ca rāsibhūtassa rūpārūpasaṅkhātassa phalassa nibbattanato vuttaṃ. ‘‘Anārammaṇatā abyākatatā’’ti idaṃ abyākatasseva anārammaṇattā abyākatasambandhinī anārammaṇatāti katvā vuttaṃ. Āyatanaṃ, ghaṭananti ca taṃtaṃdvārikadhammappavattanameva daṭṭhabbaṃ.

Ananubodhādayo avijjāpadaniddese āgatā. Avijjāpadasambandhena diṭṭhivippayuttāti itthiliṅganiddeso. Asaṇṭhānattāti aviggahattā.

Sokādīnaṃ sabbhāvāti ‘‘jātipaccayā jarāmaraṇa’’nti aniṭṭhāpetvā tadanantaraṃ sokādīnampi vuttānaṃ vijjamānattā tesaṃ vasena aṅgabahuttappasaṅge paṭiccasamuppādaṅgānaṃ bahubhāve āpanne. Dvādasevāti kathaṃ dvādaseva, nanu sokādayopi dhammantarabhūtā paṭiccasamuppādadesanāyaṃ vuttāti? Saccaṃ vuttā, na pana aṅgantarabhāvenāti dassento ‘‘na hī’’tiādimāha. Tattha phalenāti phalabhūtena jarāmaraṇaṅgasaṅgahitena sokādinā. Mūlaṅgaṃ dassetunti imāya paṭiccasamuppādadesanāya mūlabhūtaṃ avijjaṅgaṃ socanādīhi sammohāpattikathanena dassetuṃ te sokādayo vuttā bhavacakkassa avicchedadassanatthaṃ. Jarāmaraṇaṃ kāraṇaṃ etesanti jarāmaraṇakāraṇā, sokādayo, tabbhāvo jarāmaraṇakāraṇatā. Jarāmaraṇaṃ nimittaṃ etassāti jarāmaraṇanimittaṃ. Taṃ tannimittānanti ettha tanti suttaṃ. Tannimittānaṃ dukkhanimittānaṃ sokādīnaṃ. Tato parāyāti anāgate dutiyattabhāvato parāya tatiyattabhāvādīsu paṭisandhiyā. Hetuhetubhūtāti kāraṇassa kāraṇabhūtā. Paṭisandhiyā hi saṅkhārā kāraṇaṃ, tesaṃ avijjā. Suttanti ‘‘assutavā puthujjano’’ti (ma. ni. 1.2, 17; saṃ. ni. 2.61; dha. sa. 1007) imaṃ suttaṃ sandhāya vadati. Avijjā sokādīnaṃ kāraṇanti dassitā assutavatāya avijjābhibhavanadīpaniyā taduppattivacanato. ‘‘Na sokādīnaṃ bālassa jarāmaraṇanimittatāmattassa sādhakaṃ sutta’’nti vuttamatthaṃ pākaṭaṃ kātuṃ ‘‘na cā’’tiādi vuttaṃ. Tena na ca jarāmaraṇanimittameva dukkhaṃ dukkhaṃ, atha kho avijjānimittampettha vuttanayena yojetabbanti dasseti. Evaṃ jarāmaraṇena sokādīnaṃ ekasaṅkhepaṃ katvā dvādaseva paṭiccasamuppādaṅgāni veditabbāni.

Kasmā panettha jarāmaraṇantā eva desanā katā, kiṃ tato parā pavatti natthīti? No natthi, appahīnakilesassa hi kammato, viññāṇādipariyosānabhūtāya ca cutiyā paṭisandhipātubhāvoti pavattitaduparamabhūtaṃ jarāmaraṇaṃ punabbhavābhinibbattinimittaṃ. Taṃ pana kammūpapattibhavato jātiyā dassitattā ‘‘bhavapaccayā jātī’’ti imināva pakāsitanti na puna vuccati, na tato paraṃ pavattiyā abhāvato. Ekakammanibbattassa ca santānassa jarāmaraṇaṃ pariyosānaṃ. Sati kilesavaṭṭe kammunā tato punabbhavūpapatti, asati pana tasmiṃ ‘‘esevanto dukkhassā’’ti jarāmaraṇapariyosānāva desanā katā. Yasmā pana na amaraṇā jarā atthi sabbesaṃ uppattimantānaṃ pākānantarabhedato, na cājaraṃ maraṇaṃ apākabhedābhāvā, tasmā tadubhayamekamaṅgaṃ kataṃ, na nāmarūpaṃ viya ubhayaṭṭhāne ekajjhaṃ uppattiyā, saḷāyatanaṃ viya vā āyatanabhāvena kiccasamatāya. Yā panāyaṃ osānaṃ gatā punabbhavābhinibbatti dīpitā, tāya ‘‘viññāṇapaccayā nāmarūpa’’ntiādi, kilesakammābhāve tadabhāvato ‘‘avijjāpaccayā saṅkhārā’’ti evamādi eva vā atthato pakāsito hotīti vaṭṭattayassa anavaṭṭhānena paribbhamanaṃ dassitaṃ hoti. Atha vā jarāgahaṇena paripakkaparipakkatarādikkamena vattamānaṃ nāmarūpādi, sokādi ca gayhati, tathāssa paripākakālavattinī avijjā ca. Yathāha –

‘‘Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti cakkhuviññeyyehi rūpehi…pe… kāyaviññeyyehi phoṭṭhabbehi…pe… rajanīyehi. So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhantī’’tiādi (ma. ni. 1.408).

Ettha hi paripakkindriyassa chasu dvāresu sarāgādiggahaṇena tadavinābhāvitāya vimuttiyā appajānane ca sokādīnaṃ paccayabhūtā avijjā pakāsitā. Apica ‘‘piyappabhavā sokaparidevadukkhadomanassupāyāsā’’ti vacanato kāmāsavabhavāsavehi, ‘‘tassa ‘ahaṃ rūpaṃ, mama rūpanti pariyuṭṭhaṭṭhāyino…pe… rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā’’ti (saṃ. ni. 3.1) vacanato diṭṭhāsavato, ‘‘assutavā’’tiādivacanato avijjāsavato sokādīnaṃ pavatti dīpitāti tesaṃ hetutāya taggahaṇena gahitā āsavā. Tesaṃ sayañca jarāsabhāvatāya jarāgahaṇena gayhanti, tato ca ‘‘āsavasamudayā avijjāsamudayo’’ti vacanato āsavanimittāya ca avijjāya jarāgahaṇena gahaṇaṃ. Tato ca ‘‘avijjāpaccayā saṅkhārā’’ti āvaṭṭati bhavacakkaṃ. Apica ‘‘saṅkhārapaccayā viññāṇa’’nti vatvā ‘‘bhavapaccayā jātī’’ti vadantenapi bhavacakkassa anavaṭṭhānato paribbhamanaṃ dassitaṃ. Ettha hi viññāṇena avijjānivutassa punabbhavo dassito, jātiyā taṇhāya sampayuttassa, ubhayattha ubhinnaṃ anuvattamānattāti avijjātaṇhānimittaṃ bhavacakkaṃ anavaṭṭhānato paribbhamatīti ayamattho dīpitoti jarāmaraṇantāpi desanā na tato paraṃ pavattiyā abhāvaṃ sūceti atadatthattā, na ca paccayantaradassanatthameva puna vacananti sakkā viññātuṃ ekatreva tadubhayadesanāya tassa siddhattā. Tathā yaṃ kammaṃ avijjāhetukaṃ, taṃ taṇhāhetukampi. Yaṃ taṇhāhetukaṃ, taṃ avijjāhetukampi veditabbaṃ. Kasmā? Dvinnaṃ bhavamūlānaṃ aññamaññāvirahato. Yathā hi taṇhāpaccayā kāmupādānahetukaṃ kammabhavasaṅkhāraṃ vadanto na vinā bhavataṇhāya avijjā saṅkhārānaṃ paccayoti dasseti. Tathā tameva avijjāpaccayaṃ desento na antarena avijjāya bhavataṇhā kammabhavassa paccayoti. Tato ca pubbe pavattā avijjādipaccayā saṅkhārādayo, taṇhupādānādipaccayā bhavādayo ca, tathā taṇhāhetuupādānapaccayā bhavo, avijjāpaccayā saṅkhārā, bhavapaccayā jāti, saṅkhārapaccayā viññāṇaṃ, jātipaccayā jarāmaraṇaṃ, viññāṇādipaccayānāmarūpādīti evametesaṃ aṅgānaṃ pubbāparasambandho dassito hotīti veditabbaṃ.

Uddesavāravaṇṇanā niṭṭhitā.

Avijjāpadaniddesavaṇṇanā

226. Pitā kathīyatīti asuko asukassa pitāti pitubhāvena kathīyati. Kathiyamāno ca asandehatthaṃ aññehi mittadattehi visesetvā kathīyatīti taṃ dassento āha ‘‘dīgho…pe… datto’’ti.

Yāthāvoti aviparīto. Kiccajātitoti paṭicchādanakiccato, uppajjanaṭṭhānato ca.

Gahaṇakāraṇavasenāti gahaṇassa kāraṇabhāvavasena. Aññasetādīnaṃ nivattakānīti padaṃ ānetvā sambandho.

Chādentiyāti chādanākārena pavattantiyā. Tathā pavattanahetu taṃsampayuttā avijjāsampayuttā dukkhārammaṇā honti.

Tasmāti sabhāvato agambhīrattā tesaṃ duddasabhāvakaraṇī tadārammaṇatā avijjā uppajjati. Itaresanti nirodhamaggānaṃ. Samānepi paṇītaasaṃkilesikādibhāve sappaccayato appaccayassa visesaṃ dassetuṃ ‘‘maggassā’’tiādi vuttaṃ.

Avijjāpadaniddesavaṇṇanā niṭṭhitā.

Saṅkhārapadaniddesavaṇṇanā

‘‘Sodheti apuññaphalato’’ti iminā puññassa vipākadukkhavivittataṃ āha, ‘‘dukkhato’’ti iminā cetodukkhavivittataṃ, ‘‘saṃkilesato’’ti iminā kilesadukkhavivittataṃ. ‘‘Apuññaphalato’’ti vā iminā puññassa āyatiṃ hitataṃ dasseti. ‘‘Dukkhasaṃkilesato’’ti iminā pavattihitataṃ pavattisukhatañca dasseti. Taṃnipphādanenāti hitasukhanibbattanena. Pujjabhavanibbattako pujjanibbattako.

‘‘Evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu puññaphalampi puññanti vuccatīti āha ‘‘puññupaganti bhavasampattupaga’’nti.

Ādibhāvanāti ‘‘pathavī pathavī’’tiādinā kasiṇesu pavattabhāvanā. Pathavī pathavīti vā ettha iti-saddo ādiattho, pakārattho vā. Tena itarakasiṇānaṃ gahaṇaṃ. Ādibhāvanātiādibhūtā bhāvanā. Sā hi ‘‘parikamma’’nti vuccati. Maṇḍalakaraṇaṃ kasiṇamaṇḍalakaraṇaṃ.

Dānavasenāti deyyadhammapariccāgavasena. Cittacetasikā dhammā dānaṃ diyyati etenāti. Tatthāti tesu cittacetasikesu. Dānaṃ ārabbhāti tehi nibbattiyamānaṃ pariccāgaṃ uddissa. Yathā vā so nippajjati, tathā ṭhapetvā. Adhikiccāti tasseva vevacanaṃ. Yathā vā sampayuttehi nibbattiyamānā dānakiriyā nipphattivasena adhikataṃ pāpuṇāti, tathā katvā. Cetanāvaseneva hi dānādikammanipphatti. Itaresūti ‘‘sīlaṃ ārabbhā’’tiādīsu.

Asarikkhakampīti attanā asadisampi kaṭattārūpanti sambandho. Vināpi catutthajjhānavipākena. Rūpataṇhāsaṅkhātassāti ‘‘rūpataṇhā’’ti ettha vuttarūpataṇhamāha. Guñjanti guñjaphalaparimāṇaṃ dhāraṇīyavatthuṃ. Tathā taṇḍulaṃ.

‘‘Vacanavisesamattamevā’’ti atthavisesābhāvo vuttoti atthavisesābhāvamāha ‘‘kāyadvāre pavatti eva hi ādānādipāpanā’’ti. Purimenāti ‘‘kāyadvāre pavattā’’ti iminā. Tañhi pavattimattakathanato dvārūpalakkhaṇaṃ hoti. Pacchimenāti ‘‘ādānā’’divacanena.

Kāyavacīsaṅkhāraggahaṇeti uddesaṃ sandhāyāha. Kāyavacīsañcetanāgahaṇeti niddesaṃ. Viññāṇassāti paṭisandhiviññāṇassa. Sahajātassa pana anantarassa ca paccayo hotiyeva. ‘‘Kusalā vipākadhammā cā’’ti idaṃ sekkhaputhujjanasantāne abhiññācetanā idhādhippetā, na itarāti katvā vuttaṃ. Tena yathāvuttaabhiññācetanāpi paṭisandhiviññāṇassa paccayo siyā kusalasabhāvattā, vipākadhammattā vā tadaññakusalākusalacetanā viyāti dasseti. Tayidaṃ lokuttarakusalāya anekantikaṃ. Na hi sā paṭisandhiviññāṇassa paccayo. Atha vipākadāyinīti vucceyya, evampi ahosikammena anekantikaṃ. Na hi tassā vipākuppādanaṃ atthīti āha ‘‘na vipākuppādanena kusalatā vipākadhammatā cā’’ti. Kevalañhi yā aññesaṃ vipākadhammānaṃ sabyāpārā saussāhā pavatti, tadākārāvassā appahīnakilese santāne pavattīti vipākadhammatā, anavajjaṭṭhena kusalatā ca vuttā. Evampi yadi vipākadhammā abhiññācetanā, kathaṃ avipākāti? Asambhavatoti taṃ asambhavaṃ dassetuṃ ‘‘sā panā’’tiādi vuttaṃ. Abhiññācetanā hi yadi vipākaṃ uppādeyya, sabhūmikaṃ vā uppādeyya aññabhūmikaṃ vā. Tattha aññabhūmikassa tāva uppādanaṃ ayuttaṃ paccayābhāvato, tathā adassanato ca. Tenāha ‘‘na hī’’tiādi. Sabhūmikaṃ navattabbārammaṇaṃ vā uppādeyya parittādiārammaṇaṃ vā, tesu attano kammasamānārammaṇatāya rūpāvacaravipākassa dassitattā, parittādiārammaṇattā ca abhiññācetanāya navattabbārammaṇaṃ na uppādeyya. Tathā ekantanavattabbārammaṇattā rūpāvacaravipākassa parittādiārammaṇañca na uppādeyyāti ayamasambhavo. Tenāha ‘‘attanā sadisārammaṇañcā’’tiādi. Tattha tiṭṭhānikanti paṭisandhibhavaṅgacutivasena ṭhānattayavantaṃ. ‘‘Pathavīkasiṇaṃ āpokasiṇa’’ntiādinā kusalena abhinnaṃ katvā vipākassa ārammaṇaṃ desitanti āha ‘‘cittuppādakaṇḍe…pe… vuttattā’’ti. ‘‘Rūpāvacaratikacatukkajjhānāni kusalato ca vipākato ca kiriyato ca catutthassa jhānassa vipāko ākāsānañcāyatanaṃ ākiñcaññāyatanaṃ ime dhammā navattabbā ‘‘parittārammaṇā’’tipi ‘mahaggatārammaṇā’tipi ‘appamāṇārammaṇā’tipī’’ti vacanato rūpāvacaravipāko ekantanavattabbārammaṇoti āha ‘‘na ca rūpāvacaravipāko parittādiārammaṇo atthī’’ti. Svāyamasambhavo parittādiārammaṇāya abhiññācetanāya vipākābhāvaṃ sādheti, na navattabbārammaṇāya. Navattabbārammaṇāpi hi sā atthīti na byāpīti vipākānuppādane tassā aññaṃ kāraṇaṃ dassetuṃ ‘‘kasiṇesu cā’’tiādimāha. Samādhivijambhanabhūtā abhiññā samādhissa ānisaṃsamattanti ‘‘samādhiphalasadisā’’ti vuttaṃ. Tassa tassa adhiṭṭhānavikubbanadibbasaddasavanādikassa yadicchitassa kiccassa nipphādanamattaṃ pana abhiññācetanā, na kālantaraphalā, diṭṭhadhammavedanīyaṃ viya nāpi vipākaphalā, atha kho yathāvuttaānisaṃsaphalā daṭṭhabbā.

Keci pana ‘‘samānabhūmikato āsevanalābhena balavantāni jhānānīti tāni vipākaṃ denti samāpattibhāvato, abhiññā pana satipi jhānabhāve tadabhāvato tasmiṃ tasmiṃ ārammaṇe āgantukāvāti dubbalā, tasmā vipākaṃ na detī’’ti vadanti. Taṃ akāraṇaṃ punappunaṃ parikammavasena abhiññāyapi vasībhāvasabbhāvato. Yaṃ pana vadanti ‘‘pādakajjhāne attanā samānasabhāvehi javanehi laddhāsevane sammadeva vasībhāvappatte parisuddhatādiaṭṭhaṅgasamannāgamena sātisaye jāte abhiññā nibbattanti, tāsañca catutthajjhānikattā catutthajjhānabhūmiko eva vipāko nibbatteyya, so ca yathāvuttaguṇena balavatā pādakajjhāneneva katokāsena sijjhatīti anokāsatāya abhiññā na vipākaṃ detī’’ti. Tampi akāraṇaṃ avipākabhāvato tāsaṃ. Sati hi vipākadāyibhāve vipākassa anokāsacodanā yuttā, avipākatā ca tāsaṃ vuttanayā eva.

Na hotīti viññāṇassa paccayo na hotīti. Uddhaccacetanāpi abhiññācetanāto nibbisesena vuttāti maññamāno ‘‘vipāke’’ti ca vacanaṃ na vipākārahatāmattavācako, atha kho vipākasabbhāvavācakoti āha ‘‘vicāretabba’’nti. Tathā ca vuttaṃ ‘‘na hi ‘vipāke’ti vacanaṃ vipākadhammavacanaṃ viya vipākārahataṃ vadatī’’ti. Tattha yaṃ vicāretabbaṃ, taṃ heṭṭhā vuttameva. Idaṃ panettha sanniṭṭhānaṃ – yasmā uddhaccacetanā pavattivipākameva deti, na paṭisandhivipākaṃ, tasmā tassā pavattivipākassa vasena vibhaṅge vipāko uddhaṭo. Ubhayavipākadāyikāya pana cetanāya nānākkhaṇikakammapaccayo vuccatīti tadabhāvato paṭṭhāne tassā so na vutto. Yaṃ pana aṭṭhakathāyaṃ ‘‘viññāṇassa paccayabhāve apanetabbā’’ti (vibha. aṭṭha. 226 saṅkhārapadaniddesa) vuttaṃ, taṃ paṭisandhiviññāṇameva sandhāya vuttaṃ. ‘‘Evaṃ uddhaccacetanāpi na hotī’’ti idampi viññāṇassa paccayatābhāvamattaṃ gahetvā vuttaṃ. Evañhettha aññamaññaṃ pāḷiyā aṭṭhakathāya ca avirodho daṭṭhabbo.

Etthāti uddhaccacetanāya vipākadāne. Amataggapatheti evaṃnāmake pakaraṇe. ‘‘Puthujjanasantāne akusalā dassanena pahātabbā, sekkhasantāne bhāvanāya pahātabbā’’ti imassa atthassa vuttattā ‘‘puthujjanānaṃ panā’’tiādi vuttaṃ. ‘‘Na vuccantī’’ti iminā puthujjane pavattabahiddhāsaṃyojanādīnaṃ bhāvanāya pahātabbapariyāyābhāvaṃ dasseti. ‘‘Yadi vucceyyu’’ntiādinā tamevatthaṃ yuttito ca āgamato ca vibhāveti. Tattha kesañcīti sakabhaṇḍe chandarāgādīnaṃ. Kecīti sakkāyadiṭṭhiādayo. Kadācīti atītādike kismiñci kāle. Cattattātiādi pariyāyavacanaṃ. Upanissāyāti upanissayapaccaye katvā.

Itaresanti nadassanenapahātabbānaṃ. Na ca na hontīti sambandho. Evañca katvāti yathāvuttapāḷiyaṃ uddhaccaggahaṇena uddhaccasahagatacittuppādo gahito, na yattha katthaci uddhaccanti evamatthe sati. Tanti diṭṭhiṃ. ‘‘Atītādibhāvena navattabbatte’’ti kasmā vuttaṃ, nanu anāgatā eva pahātabbāti? Na, uppajjanārahā nippariyāyena anāgatā nāma, pahātabbā pana na uppajjanārahāti tesaṃ atītādibhāvena navattabbatā vuttā. Dassanaṃ apekkhitvāti bhāvitaṃ dassanamaggaṃ upanidhāya. Sahāyavirahāti dassanapahātabbasaṅkhātasahakārikāraṇābhāvato. Vipākaṃ na janayantīti sakalakilesaparikkhaye viya ekaccaparikkhayepi tannimittaṃ taṃ ekaccaṃ kammaṃ na vipaccatīti adhippāyo. Vipāko vibhaṅge vuttoti paṭisandhipavattibhedaṃ duvidhampi vipākaṃ sandhāyāha.

Akusalānanti yathāvuttavisesānaṃ puthujjanasantāne akusalānaṃ. Appahātabbānanti appahātabbasabhāvānaṃ kusalādīnaṃ. Appahātabbaviruddhasabhāvatā sāvajjatā. ‘‘Evampī’’tiādi dosantaradassanaṃ. Tena yadipi tesaṃ akusalānaṃ imasmiṃ tike tatiyapadasaṅgaho na siyā, navattabbatā pana āpajjatīti dīpeti. Sabbena sabbaṃ dhammavasena asaṅgahitassa tikadukesu navattabbatāpattīti āha ‘‘nāpajjatī’’ti. Idāni taṃ navattabbatānāpajjanaṃ ‘‘cittuppādakaṇḍe’’tiādinā kāraṇato, nidassanato ca vibhāveti. Yatthāti yasmiṃ tike. Niyogatoti niyamato ekantato. Tesanti padattayasaṅgahitadhammānaṃ. Yathāvuttapadesu viyāti yathāvuttesu paṭhamādīsu tīsu padesu. Yathā bhinditabbā cittuppādā, itare ca yathārahaṃ rāsittayavasena bhinditvā bhajāpitā taṃtaṃkoṭṭhāsato katā, evaṃ. Tatthāpīti catutthakoṭṭhāsepi. Bhajāpetabbeti navattabbabhāvaṃ bhajāpetabbe. Tadabhāvāti tassa catutthakoṭṭhāsassa abhāvā. Tathāti navattabbabhāvena.

Uppannattike atītā, idha yathāvuttaakusalā na vuttā, apekkhitabbabhāvenārahitāpi taṃsabhāvānativattanato tathā vuccantīti navattabbatāpattidosaṃ pariharanto tassa udāharaṇaṃ tāva dassetuṃ ‘‘atha vā yathā sappaṭighehī’’tiādimāha. Taṃsabhāvo cettha sāvajjatāvisiṭṭho dassanapahātabbabhāvābhāvo. ‘‘Evañca satī’’tiādinā imasmiṃ pakkhe laddhaguṇaṃ dasseti. Bhāvanāya pahātabbānanti pariyāyena nippariyāyena ca bhāvanāya pahātabbānaṃ, tattha purimānaṃ amukhyasabhāvattā, pacchimānaṃ avipākattā nānākkhaṇikakammapaccayatā na vuttāti adhippāyo. Yathā ca bhāvanāya pahātabbānaṃ nānākkhaṇikakammapaccayabhāvo natthi, evaṃ dassanena pahātabbānaṃ vasena tesaṃ paccayalābhopi natthīti dassento ‘‘na ca…pe… vuttā’’ti vatvā tattha kāraṇamāha ‘‘ye hi…pe… pavattantī’’ti. Tattha na te dassanato uddhaṃ pavattantīti ye dassanena pahātabbapaccayā kilesā, te dassanena pahātabbapakkhikā evāti tesaṃ bhāvanāya pahātabbapariyāyo eva natthi, kathaṃ tesaṃ vasena dassanena pahātabbā bhāvanāya pahātabbānaṃ kenaci paccayena paccayoti vucceyyāti attho. Atha vā ye puthujjanasantāne na dassanena pahātabbā, na te paramatthato bhāvanāya pahātabbā. Ye pana te sekkhasantāne, na tesaṃ paccayabhūtā dassanena pahātabbā atthīti evampi dassanena pahātabbā bhāvanāya pahātabbānaṃ kenaci paccayena paccayoti na vuttāti veditabbaṃ. Yadi dassanenapahātabbapaccayā kilesā dassanapakkhikā, tappaccayaṃ uddhaccasahagataṃ dassanena pahātabbaṃ siyāti kathaṃ tassa ekantabhāvanāya pahātabbatā vuttāti codanaṃ sandhāyāha ‘‘dassanena pahātabbapaccayassā’’tiādi. Tasmāti yasmā sarāgavītarāgasantānesu sahāyavekallena kammassa vipākāvipākadhammatā viya puthujjanasekkhasantānesu uddhaccasahagatassa vuttanayena savipākāvipākatā siddhā, tasmā. Tassāti uddhaccasahagatassa. Tādisassevāti uddhaccasahagatabhāvena ekasabhāvassa.

Ettha ca yaṃ ‘‘na bhāvanāya pahātabbampi atthi uddhaccasahagata’’ntiādi amataggapathe vuttaṃ, taṃ akāraṇaṃ, kasmā? Tassa ekantena bhāvanāya pahātabbattā. Yathāha ‘‘katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo’’ti (dha. sa. 1583). Yadi hi uddhaccasahagataṃ na bhāvanāya pahātabbampi abhavissa, yathā atītārammaṇattike ‘‘niyogā anāgatārammaṇā natthī’’ti vatvā ‘‘kāmāvacarakusalassa vipākato dasa cittuppādā’’tiādinā puna vibhajitvā vuttaṃ, evamidhāpi ‘‘katame dhammā bhāvanāya pahātabbā? Niyogā bhāvanāya pahātabbā natthī’’ti vatvā ‘‘uddhaccasahagato cittuppādo siyā bhāvanāya pahātabbo, siyā na vattabbo ‘dassanena pahātabbo’tipi ‘bhāvanāya pahātabbo’tipī’’tiādi vattabbaṃ siyā, na ca tathā vuttaṃ. Yā ca tamatthaṃ paṭipādentena ‘‘yadi vucceyyu’’ntiādinā yutti vuttā, sāpi ayutti. Kasmā? Dassanena pahātabbārammaṇānaṃ rāgadiṭṭhivicikicchuddhaccānaṃ dassanena pahātabbabhāvasseva icchitattā.

Yañca ‘‘uddhaccaṃ uppajjatī’’ti uddhaccasahagatacittuppādo vuttoti dassetuṃ adhipatipaccayaniddese uddhaccassa anuddharaṇaṃ kāraṇabhāvena vuttaṃ, tampi akāraṇaṃ aññathāpi sāvasesapāṭhadassanato. Tathā hi ‘‘atīto dhammo paccuppannassa dhammassa, anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.2) etesaṃ vibhaṅge cetopariyañāṇaggahaṇaṃ katvā ‘‘paccuppanno dhammo paccuppannassa dhammassā’’ti imassa vibhaṅge labbhamānampi cetopariyañāṇaggahaṇaṃ na kataṃ.

Sahāyabhāvo ca dassanena pahātabbānaṃ bhāvanāya pahātabbassa vipākadānaṃ pati vicāretabbo. Kiṃ avijjādi viya dānādīnaṃ uppattiyā eva vikuppādanasamatthatāpādanena dassanena pahātabbā bhāvanāya pahātabbānaṃ sahakārikāraṇaṃ honti, udāhu kileso viya kammassa paṭisandhidāne satīti, kiñcettha – yadi purimanayo, sotāpannādisekkhasantāne bhāvanāya pahātabbassa kiriyabhāvo āpajjati, sahāyavekallena avipākasabhāvatāya āpāditattā khīṇataṇhāvijjāmāne santāne dānādi viya. Atha dutiyo, bhāvanāya pahātabbābhimatassāpi dassanena pahātabbabhāvo āpajjati, paṭisandhidāne sati apāyagamanīyasabhāvānativattanato. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva, tasmā pāḷiyā aṭṭhakathāya ca avirujjhanavasenettha atthavinicchayo vuttanayeneva veditabbo.

ti uddhaccacetanā. Viññāṇapaccayabhāveti sampuṇṇavipākaviññāṇapaccayabhāve. Kāraṇaṃ dassentoti avikalaphaluppādanādhikāre tadabhāvato yadipi uddhaccacetanā viññāṇassa paccayabhāve apanetabbā, avijjāya pana paccayuppannabhāve gahetabbāti imaṃ kāraṇaṃ dassento. Sabbāpīti vīsatipi. Tenāha ‘‘ekavīsatīti vattabba’’nti. Tanti yena kāraṇena saṅkhāraggahaṇena abhiññācetanāya aggahaṇaṃ, taṃ kāraṇaṃ. Itarāvacanassāpīti uddhaccacetanāvacanassāpi. Kiṃ pana taṃ? Viññāṇassa paccayabhāvābhāvo eva. Bhedābhāvāti kāyavacīsaṅkhāravasena vibhāgābhāvato. Saṃyogoti tikantarapadavasena saṃyojanaṃ, tathā saṅgahoti attho.

Sukhasaññāya gahaṇaṃ assādananti adhippāyenāha ‘‘sukhasaññāya…pe… dassetī’’ti. ‘‘Sukhasaññāyā’’ti ca idaṃ karaṇatthe karaṇavacanaṃ. Vipallāso hi dukkhe sukhasaññā. Yaṃ pana aṭṭhakathāyaṃ ‘‘aññāṇenā’’ti vuttaṃ, taṃ hetumhi karaṇavacanaṃ vipallāsassādanānaṃ avijjāya hetubhāvadassanato. ‘‘Ratho setaparikkhāro’’tiādīsu (saṃ. ni. 5.4) parivāratthopi parikkhārasaddo hotīti vuttaṃ ‘‘taṇhāya parivāre’’ti. Taṇhāparivāreti ca taṇhāya kiccasādhanena saṅkhārānaṃ sahakārikāraṇabhāvaṃ sandhāya vuttaṃ. Parikkhāraṭṭho saṅkhāraṭṭho viya bhūsanaṭṭho hotīti dassento ‘‘saṅkhate alaṅkate’’ti āha. Parikkharoti yathā phaladānasamatthā honti, tathā saṅkharoti. Amaraṇatthāti amatatthā, nibbānatthāti attho. Dukkarakiriyāti pañcātapatappanādidukkaracariyā. Devabhāvāya tapo devabhāvatthaṃ tapo. Māretīti maro hetuatthaṃ antonītaṃ katvā. Amaṅgalampi maṅgalapariyāyena voharanti maṅgalikāti vuttaṃ ‘‘diṭṭhe adiṭṭhasaddo viyā’’ti yathā ‘‘asive sivā’’ti.

Papātaṃ patanadukkhasadisanti katvā vuttaṃ ‘‘jātiādipapātadukkha’’nti. Indaduddabrahmakūṭasaññitapabbatasikharappapāto marupapāto. Taṃ puññaphalaṃ attho payojanaṃ etassāti tadattho.

Paribbājikāya taruṇiyā. Asavaso aserivihārī. Kilesāsucipaggharaṇena paṇḍitehi jigucchanīyaṃ. Rāgādipariḷāhena, kaṭukavipākatāya ca dukkhaṃ. Ārabhati karoti. Sabhayassāpi pisācanagarassa kāmaguṇasamiddhiyā sukhavipallāsahetubhāvo viyāti yojanā. Bhinnajātiyena avomissatā nirantaratā. Jarāya maraṇena ca aññathattaṃ vipariṇāmo.

‘‘Na tāvāhaṃ pāpima parinibbāyissāmī’’ti vacanato ‘‘tāta ehi, tāva idaṃ rajjaṃ paṭipajjāhī’’tiādīsu yadipi parimāṇaniyamanakamapadapūraṇamattādīsupi tāva-saddo dissati, idha pana vakkhamānattāpekkho adhippetoti vuttaṃ ‘‘tāvāti vattabbantarāpekkho nipāto’’ti. Avijjāpaccayā pana…pe… dassetīti pubbenāparaṃ aṭṭhakathāyaṃ avirujjhanamāha.

Rāgādiassādanakālesūti rāgādīnaṃ assādanakālesu. ‘‘Rāgadiṭṭhisampayuttāyā’’ti ettha rāgasampayuttāya tāva avijjāya yojanā hotu rāgassa assādanabhāvato, diṭṭhisampayuttāya pana kathanti āha ‘‘tadavippayuttā ca diṭṭhī…pe… veditabbā’’ti. Taṃsampayuttasaṅkhārassāti rāgādisampayuttasaṅkhārassa. Avijjārammaṇāditanti avijjāya ārammaṇāditaṃ. Ādi-saddena ārammaṇādhipatiārammaṇūpanissayapakatūpanissaye, anantarādike ca paccaye saṅgaṇhāti. Anavijjārammaṇassāti na avijjārammaṇassa avijjaṃ anārabbha pavattassa. Ārammaṇādhipatianantarādipaccayavacanesūti ārammaṇādhipatiārammaṇūpanissayapaccayavacanesu avuttassa anavijjārammaṇassa, anantarādipaccayavacanesu avuttassa paṭhamajavanassa, dvīsupi vuttassa avijjārammaṇassa dutiyādijavanassāti yojetabbaṃ. Anantarapaccayalābhino anantarādinā, sahajātassa hetuādinā, asahajātassa upanissayādinā saṅkhārassa avijjā paccayo hotīti ayamattho ‘‘yaṃ kiñcī’’tiādinā dassitoti veditabbaṃ. Samatikkamabhavapatthanāvasenāti avijjāsamatikkamatthāya arūpāvacarajjhānāni uppādentassa, avijjāsammūḷhattā arūpabhavasampattiyo patthetvā tāneva jhānāni nibbattentassāti puññābhisaṅkhāre vuttena nayena, vuttanayānusārenāti attho.

Ekakāraṇavādo āpajjati yathā pakatiissarapajāpatipurisakālādivādā. Ekasmiṃyeva lokassa kāraṇabhūte sati tato sakalāya pavattiyā anavasesato, sabbadā ca pavattitabbaṃ apekkhitabbassa kāraṇantarassa abhāvato. Na cetaṃ atthi kameneva pavattiyā dassanato. Kāraṇantarāpekkhatāya pana ekakāraṇavādo apahato siyā ekassa ca anekasabhāvatābhāvā. Yattakā tato nibbattanti, sabbehi tehi samānasabhāveheva bhavitabbaṃ, na visadisehi, itarathā tassa ekabhāvo eva na siyāti imamatthamāha ‘‘sabbassa…pe… pattito cā’’ti. Pārisesenāti ekato ekaṃ, ekato anekaṃ, anekato ekanti imesu tīsu pakāresu avijjamānesu anupalabbhamānesu pārisesañāyena. Anekato anekanti ekasmiṃ catutthe eva ca pakāre vijjamāne. Yadidaṃ ‘‘avijjāpaccayā saṅkhārā, phassapaccayā vedanā’’tiādinā ekahetuphaladīpanaṃ, taṃ ettha desanāvilāsena, vineyyajjhāsayavasena vā dhammānaṃ padhānapākaṭāsādhāraṇabhāvavibhāvanatthanti ekahetuphaladīpanaṃ na nupapajjati upapajjatiyevāti dasseti ‘‘yasmā’’tiādinā.

Yathāphassanti sukhavedanīyādicakkhusamphassāditaṃtaṃphassānurūpanti vuttaṃ hotīti dassento ‘‘sukhavedanīya’’ntiādiṃ vatvā ‘‘vedanāvavatthānato’’ti padassa atthaṃ dassetuṃ ‘‘samānesū’’tiādi vuttaṃ. Tattha samānesūti avisiṭṭhesu. Phassavasenāti sukhavedanīyādiphassavasena. Vipariyāyābhāvatoti byattayābhāvato. Na hi kadāci sukhavedanīyaṃ phassaṃ paṭicca dukkhavedanā, dukkhādivedanīyaṃ vā phassaṃ paṭicca sukhavedanā uppajjati. Sukhādicakkhusamphassajādīnanti sukhādīnaṃ, cakkhusamphassajādīnañca vedanānaṃ. Oḷārikasukhumādīti ādi-saddena hīnapaṇītādisaṅgaho daṭṭhabbo. Tattha yaṃ upādāya yā vedanā ‘‘oḷārikā, hīnā’’ti vā vuccati, na taṃyeva upādāya tassā kadācipi sukhumatā paṇītatā vā atthīti vuttaṃ ‘‘oḷārikasukhumādisaṅkarābhāvato’’ti. Yathāvuttasamphassassāti sukhavedanīyādiphassassa. Sukhavedanīyaphassatoyeva sukhavedanā, na itaraphassato. Sukhavedanīyaphassato sukhavedanāva, na itaravedanā. Tathā sesesupīti ubhayapadaniyamavasena yathāphassaṃ vedanāvavatthānaṃ, yathāvedanaṃ phassavavatthānanti padadvayena kāraṇantarāsammissatā phalassa, phalantarāsammissatā ca kāraṇassa dassitā paṭhamapakkhe asaṃkiṇṇatāvavatthānanti katvā. Dutiyapakkhe pana paccayabhedabhinnena kāraṇavisesena phalaviseso, phalavisesena ca kāraṇaviseso nicchīyatīti ayamattho dassito sanniṭṭhānaṃ vavatthānanti katvā. Purimasmiñca pakkhe dhammānaṃ asaṅkarato vavatthānaṃ vuttaṃ, dutiyasmiñca yathāvavatthitabhāvajānananti ayametesaṃ viseso. Utuādayoti ādi-saddena cittavisamācārā pittavātādayopi saṅgayhanti. Ekasmiṃ dose kupite itarepi khobhaṃ gacchanti. Santesupi tesu semhapaṭikārena rogavūpasamato semho pākaṭoti attho.

‘‘Bhavo’’ti vuttānaṃ saṅkhārānaṃ kāraṇassa pakāraṇaṃ, kāraṇameva vā taṇhāti āha ‘‘taṇhāya saṅkhārakāraṇabhāvassa vuttattā’’ti. Tassāpīti taṇhāyapi. Taṇhā hi kāmāsavo bhavāsavo ca. Kāmāsavabhavāsavā kāmupādānaṃ, diṭṭhāsavo itarupādānanti āha ‘‘caturupādānabhūtā kāmabhavadiṭṭhāsavā’’ti. Te ca ‘‘upādānapaccayā bhavo’’ti vacanato upādānañca, ‘‘taṇhāpaccayā upādāna’’nti vacanato taṇhā ca saṅkhārassa kāraṇanti pākaṭā. Anassādanīyesu anekādīnavavokiṇṇesu saṅkhāresu assādānupassanā avijjāya vinā na hotīti dassento āha ‘‘assādānupassino…pe… dassitā hotī’’ti. Khīṇāsavassa saṅkhārābhāvatoti byatirekenapi avijjāya saṅkhārakāraṇabhāvaṃ vibhāveti. Ekantena hi khīṇāsavova viddasu. Etena bālānaṃ eva sambhavato avijjāya asādhāraṇatā vuttāti dasseti. Vatthārammaṇādīni hi itaresampi sādhāraṇāni. Vatthārammaṇataṇhupādānādīni viya avijjāpi puññābhisaṅkhārādīnaṃ sādhāraṇakāraṇanti codanaṃ manasi katvā āha ‘‘puññabhavādī’’tiādi. Tattha ādi-saddena apuññāneñjabhavā gahetabbā. Puññabhavoti puññābhisaṅkhārahetuko upapattibhavo. Esa nayo sesesu. Ettha ca kiccakaraṇaṭṭhānabhedena kiccavatī avijjā bhinditvā dassitā. Na hi yadavatthā avijjā puññābhisaṅkhārānaṃ upanissayo, tadavatthā eva itaresaṃ upanissayoti sakkā viññātuṃ. Ettha ca bhavādīnavappaṭicchādananti atthato puññābhisaṅkhārādīnaṃ taṃtaṃbhavasaṅkhātadukkhahetusabhāvānabhisamayanimittatā.

Ṭhānanti dharamānatā adhippetāti vuttaṃ ‘‘ṭhānaviruddhoti atthitāviruddho’’ti. Ṭhānāviruddhā cakkhurūpādayo. ‘‘Purimacittañhī’’tiādinā ṭhānaviruddho ca udāhaṭoti āha ‘‘na idaṃ ekantikaṃ siyā’’ti. ‘‘Cakkhurūpādayo’’tiādinā hi parato ṭhānāviruddhā udāharīyantīti. Purimasippādisikkhā hi pacchā pavattamānasippādikiriyānaṃ samodhānāsambhavā ṭhānavirodhoti yathāvuttamatthaṃ samatthetuṃ ‘‘na ca sippādīna’’ntiādi vuttaṃ. Tattha tanti paṭisandhiādiṭhānaṃ. Idhāti ṭhānasabhāvakiccādiggahaṇe. Ādi-saddena ārammaṇabhūmisantānādiviruddhā gahetabbā, te ca anulomato gotrabhussa, gotrabhuto maggassa liṅgaparivattanādivasena ca pavattiyaṃ veditabbā. Namanaruppanavirodhā sabhāvaviruddho paccayoti yojanā. Tattha namanaruppananti arūparūpabhāvameva dasseti. Kammaṃ cetanāsabhāvaṃ, rūpaṃ ruppanasabhāvanti sabhāvaviruddhaṃ. Madhurambilarasādīti khīraṃ madhurarasaṃ pittupasamanaṃ madhuravipākasabhāvaṃ, dadhi ambilarasaṃ pittabrūhanaṃ kaṭukavipākasabhāvanti ato sabhāvavirodhā.

Dadhiādīnīti dadhipalālāni. Bhūtiṇakassāti bhūtiṇakanāmakassa osadhivisesassa. Avī nāma eḷakā, tā pana yebhuyyena rattalomakā hontīti vuttaṃ ‘‘rattā eḷakā’’ti. Vipākānampi paccayabhāvato, avipākānampi paccayuppannabhāvato na vipākadhammavipākāpekkhā paccayapaccayuppannatāti vuttaṃ ‘‘vipākāyeva te ca nā’’ti. Tenāha ‘‘tasmā’’tiādi. Tadavipākānanti tassā avijjāya avipākabhūtānaṃ. Na na yujjati yujjati eva paccayuppannatāmattassa adhippetattā. Tadaviruddhānanti tāya avijjāya aviruddhānaṃ.

Pubbāpariyavavatthānanti kāyapavattigatijātiādīnaṃ yathārahaṃ pubbāparabhāvena pavatti, sā pana kenaci akaṭā akaṭavidhā paṭiniyatasabhāvāti dassetuṃ niyativādinā vuttanidassanaṃ āharanto ‘‘acchejjasuttāvutābhejjamaṇīnaṃ viyā’’ti āha. Dutiyavikappe saṅgatīti adhiccasamuppādo yādicchikatā, yaṃ sandhāya ‘‘yadicchāya pavattanaṃ nivattanaṃ yadicchāyā’’tiādi vuccati. Bhāvoti dhammānaṃ sabhāvasiddhitā, yaṃ sandhāya vadanti ‘‘kaṇṭakassa koṭitikhiṇabhāvaṃ, kapiṭṭhaphalassa vaṭṭabhāvaṃ, migapakkhīnaṃ vā vicittavaṇṇasaṇṭhānāditaṃ ko abhisaṅkharoti, kevalaṃ sabhāvasiddhovāyaṃ viseso’’ti. Tenāha ‘‘sabbe sattā, sabbe pāṇā, sabbe bhūtā, sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā’’ti (dī. ni. 1.168). Etehi vikappanehīti cutiādīsu sammūḷhatāya ‘‘satto maratī’’tiādivikappanehi kāraṇabhūtehi. Akusalaṃ cittaṃ katvāti ayonisomanasikāraparibrūhanena cittaṃ akusalaṃ katvā.

Suttādidhammanti suttageyyādipariyattidhammaṃ. Pariyattidhammañhi sammadeva jānanto paṭipattidhammaṃ paripūretvā paṭivedhadhamme patiṭṭhahati. Tanti taṃ jānanaṃ, nibbānābhisamayoti attho.

Saṅkhārapadaniddesavaṇṇanā niṭṭhitā.

Viññāṇapadaniddesavaṇṇanā

227. Yathāvuttasaṅkhārapaccayāti puññābhisaṅkhārādivuttappakārasaṅkhārapaccayā. Viññāṇādayo vedanāpariyosānā etarahi vipākavaṭṭabhūtā idhādhippetāti āha ‘‘taṃkammanibbattameva viññāṇaṃ bhavituṃ arahatī’’ti. Ayañca atthavaṇṇanā dhātukathāpāḷiyā na sametīti dassento ‘‘dhātukathāyaṃ panā’’tiādimāha. Tattha dhātukathāyaṃ vacanato sabbaviññāṇaphassavedanāpariggaho kato dhātukathāyanti yojanā. Sappadesāti sāvasesā, vipākā evāti adhippāyo. Viññāṇādīsu hi vipākesuyeva adhippetesu yathā –

‘‘Vipākehi dhammehi ye dhammā vippayuttā, te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā’’ti (dhātu. 477) –

Vipākavippayuttānaṃ saṅgahāsaṅgahā vissajjitā, evamidhāpi vissajjitabbaṃ siyā. Tenāha ‘‘vipākā dhammāti imassa viya vissajjanaṃ siyā’’ti. Tasmāti yasmā vippayuttena saṅgahitāsaṅgahitapadaniddese nippadesāva viññāṇaphassavedanā gahitā, tasmā. Tatthāti dhātukathāyaṃ. Abhidhammabhājanīyavasenāti imasmiṃ paṭiccasamuppādavibhaṅge abhidhammabhājanīyavasena. Tenāha ‘‘avijjāpaccayā saṅkhārā cā’’tiādi. Tena yathāvuttaatthavaṇṇanā suttantabhājanīyavasena vuttāti yathādassitaṃ virodhaṃ pariharati. Yadi abhidhammabhājanīyavasena dhātukathāpāḷi pavattā, atha kasmā ‘‘kāmabhavo pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahito. Rūpabhavo pañcahi khandhehi pañcahāyatanehi aṭṭhahi dhātūhi saṅgahito’’tiādinā (dhātu. 67-68) upādinnakkhandhavasena bhavo vissajjitoti codanaṃ manasi katvā āha ‘‘bhavo pana…pe… na abhidhammabhājanīyavasena gahito’’ti. Evañca katvāti abhidhammabhājanīyavasena aggahitattā eva. Tatthāti dhātukathāyaṃ. Vipākañhetanti hi-saddo hetuattho. Yasmā yathāvuttabāttiṃsavidhaviññāṇaṃ vipākaṃ, tasmā taṃ saṅkhārapaccayanti imamatthaṃ dassento ‘‘viññāṇassa vipākattā’’tiādimāha.

‘‘Somanassasahagatāneva sandhāya vutta’’nti idaṃ vicāretabbaṃ upekkhāsahagatakusalākusalajavanānantarampi somanassasahagatatadārammaṇassa icchitattā. Tathā hi aṭṭhakathāyaṃ ‘‘catunnaṃ pana duhetukakusalacittānaṃ aññatarajavanassa pariyosāne ahetukacittaṃ tadārammaṇabhāvena patiṭṭhātī’’ti (dha. sa. aṭṭha. 498 vipākuddhārakathā) vatvā ‘‘iṭṭhārammaṇe pana santīraṇampi tadārammaṇampi somanassasahagatamevā’’ti vuttaṃ. Kusalākusalañhi abhiiṭṭhampi ārammaṇaṃ tathābhisaṅkharaṇena kadāci na majjhattaṃ katvā na pavattati, vipākaṃ pana yathāsabhāvatova ārammaṇarasaṃ anubhavati. Tenāha ‘‘na sakkā vipākaṃ vañcetu’’nti. Kiriyajavanānaṃ pana visayābhisaṅkharaṇassa balavabhāvato tadanantarānaṃ tadārammaṇānaṃ yathāvisayaṃ vedanāvasena tadanuguṇatā icchitā. Ye pana kiriyajavanānantaraṃ tadārammaṇaṃ na icchanti, tesaṃ vattabbameva natthi. Yaṃ pana ‘‘javanena tadārammaṇaṃ niyametabba’’nti vuttaṃ, taṃ kusalaṃ sandhāya vuttanti ca vuttaṃ. Tasmā yathāvutto vicāretabbo. Tihetukajavanāvasāne ca duhetukajavanāvasāne cāti samuccayattho ca-saddo. Keci pana vibhāgaṃ akatvā ‘‘kusalajavanāvasānepi ahetukatadārammaṇaṃ hotīti ‘yebhuyyenā’ti vutta’’nti vadanti. Lobhacittassa vā sattānaṃ bahulaṃ uppajjanato ‘‘yebhuyyenā’’ti vuttaṃ. ‘‘Sakiṃ vā’’ti vacanasiliṭṭhatāvasena vuttaṃ yathā ‘‘aṭṭha vā dasa vā’’ti dassetuṃ ‘‘dirattatirattādīsu viya veditabba’’nti āha. Vā-saddassa abhāvāti suyyamānassa -saddassa abhāvena vuttaṃ. Atthato pana tatthāpi -saddo labbhateva. Tirattaṃ pana vāsādike labbhamāne diratte vattabbameva natthīti dirattaggahaṇaṃ visuṃ na yojetīti adhippāyena ‘‘vacanasiliṭṭhatāmattenā’’ti vuttaṃ. Kevalaṃ ‘‘tiratta’’nti vutte aññattha vāsādinā antaritampi tirattaṃ gaṇheyya, dirattavisiṭṭhaṃ pana tirattaṃ vuccamānaṃ tena anantaritameva tirattaṃ dīpetīti āha ‘‘nirantaratirattadassanatthaṃ vā’’ti. Balavarūpādike ārammaṇeti atimahati rūpādiārammaṇe. ‘‘Adhippāyo’’ti etena ekacittakkhaṇāyukepi visaye kadāci tadārammaṇaṃ uppajjeyyāti ‘‘sakiṃ evā’’tiādinā vuttamatthaṃ ulliṅgeti. ‘‘Sabbadvāresu tadārammaṇe dve eva cittavārā āgatā’’ti vuttattā ayampi attho vicāretvā gahetabbo. Anurūpāya paṭisandhiyāti attano attano anucchavikena paṭisandhānakiccena.

‘‘Kati paṭisandhiyo, kati paṭisandhicittānī’’tiādinā paṭisandhivicāro parato vitthārato kathīyatīti āha ‘‘paṭisandhikathā mahāvisayāti katvā pavattimeva tāva dassento’’ti. Ahetukadvayādīnanti ādi-saddena mahāvipākamahaggatavipāke saṅgaṇhāti. Dvāraniyamāniyamāvacananti dvārassa niyatāniyatāvacanaṃ, niyatadvāraṃ aniyatadvāranti vā avacananti attho. Anuppattitoti na uppajjanato. Yadipi ‘‘anurūpāya paṭisandhiyā’’ti paṭisandhipi heṭṭhā gahitā, ‘‘pavattiyaṃ panā’’ti adhikatattā pana pavattiyeva paccāmaṭṭhā. Paccayuppannabhāvena paṭhamuddiṭṭhāni sabbānipi lokiyavipākacittāni anvādesaṃ arahantīti āha ‘‘tatrassāti pavattiyaṃ bāttiṃsavidhassā’’ti.

Yathā kāmāvacarapaṭisandhiviññāṇasaṅkhātassa bījassa abhāvepi rūpabhave cakkhusotindriyapavattiānubhāvato cakkhusotaviññāṇānaṃ sambhavo, evaṃ teneva kāraṇena sampaṭicchanādīnampi tattha sambhavoti dassento ‘‘indriyapavattiānubhāvato evā’’tiādimāha. Tattha cakkhusotadvārabhedenāti cakkhusotadvāravisesena bhavitabbanti sambandho. Tassāti cakkhusotadvārassa. Dvāravantāpekkho dvārabhāvoti āha ‘‘viññāṇavīthibhedāyattattā’’ti. Tasmiñca satīti tasmiṃ dvārabhede vīthibhede ca sati. Bhāvoti uppatti. Janakaṃ anubandhati nāmāti taṃsadise tabbohāraṃ katvā vuttaṃ.

Idaṃ pana vatvāti rūpārūpāvacaradhamme ārabbha tadārammaṇānuppattiṃ vatvā. Bhāvanāyāti akusalabhāvanāya saṃkilesavaḍḍhanena, saṃkiliṭṭhasamādhānenāti attho. Tathā hi lobhadosasahagatacittuppādepi samādhi ‘‘avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā’’tiādinā (dha. sa. 11) niddiṭṭho. Avatthubhāvadassanatthanti aṭṭhānabhāvadassanatthaṃ, anārammaṇabhāvadassanatthanti attho.

‘‘Kena katthā’’ti padassa ‘‘kena cittena kasmiṃ bhave’’ti saṅkhepena vuttamatthaṃ vitthārato dassetuṃ ‘‘ekūnavīsatī’’tiādi vuttaṃ. Tattha tena tena cittenāti tena tena ahetukadvayādicittena saddhiṃ pavattamānā paṭisandhikkhaṇe rūpārūpadhammā ekūnavīsati paṭisandhiyoti yojanā. Tena tena cittena sahajātādipaccayatāya hetubhūtena, karaṇabhūtena vā. Tattha tattha bhave.

Anussaraṇattho byāpāro anussaraṇabyāpāro. Kecīti dhammasirittheraṃ sandhāya vadati. Tīsu javanavāresu…pe… bhavitabbanti kammādiupaṭṭhānassa parato tīhi javanavārehi pavattitabbanti attho. Tenāha ‘‘aneka…pe… abhippalambanañca hotī’’ti. Tasmāti yasmā ekajavanavārasseva kammādiupaṭṭhānena maraṇaṃ na sambhavati, tasmā. Phoṭṭhabbassāti pahāraphoṭṭhabbassa. Bhavaṅgacitte vattamāne, antarantarā pañcadvāravīthiyā vā vattamānāya phoṭṭhabbasamāyoge paṭhamaṃ kāyadvārāvajjanuppatti yuttā, tathāpi kismiñci cintiyamāne tamevārabbha ekasmiṃ javanavāre pavatte pacchā kāyadvārāvajjanuppatti siyā cittassa lahuparivattibhāvatoti kecivādassa adhippāyo. Yathā niddāyantassa phoṭṭhabbasamāyogena pabujjhanakāle manodvārāvajjanameva āvaṭṭeti, na kāyadvārāvajjanaṃ. ‘‘Pañcahi viññāṇehi na paṭibujjhatī’’ti (vibha. 751) hi vuttaṃ. Evaṃsampadaṃ vā etaṃ daṭṭhabbaṃ. Lahukapaccupaṭṭhānanti lahuupaṭṭhānaṃ. Manodvārassa visayo kammādiko. Lahukatāti lahupaṭṭhānatā. Rūpānanti cakkhādirūpadhammānaṃ. Visayabhāvepīti rūpāyatanādivisayasabbhāvepi. Yesaṃ visayo atthīti yesaṃ nippariyāyena visayo atthi. Taṃdassanatthamevāti tesaṃ sārammaṇānaṃyeva dassanatthaṃ. Tenāti tasmā.

‘‘Bhūmicittuppādādivasenā’’ti idaṃ kammaṃ sandhāya vuttaṃ, kammanimittassapi vasena labbhateva tassa chaḷārammaṇabhāvato. Gatinimittassa pana pabhedo nīlādikoyeva.

Anupacchinnesu maggena appahīnesu. Tañca kammādiṃ. Bhavantaraninnāditā cittasantānassa bhavapatthanāya tathābhisaṅkhatattā. Yasmiñhi cittasantāne puññādicetanāya viya bhavapatthanāya paribhāvanā anupacchinnā, tattheva bhavantarapariyāpannacittuppatti. Taṃ pana cittaṃ tathā uppajjamānaṃ tāya vināmitaṃ viya hotīti vuttaṃ ‘‘anupacchinnakilesabalavināmita’’nti. Sabbatthāti sugatiduggatīsu. Itarāyāti sugatipaṭisandhininnāya cutiyā. ‘‘Nicchinantī’’ti vuttassa nicchayassa nibandhanaṃ āgamaṃ dassento ‘‘nimittassādagadhitaṃ vā’’tiādimāha.

Akusale hi duggatūpanissaye niyamite kusalaṃ sugatūpanissayoti niyamitameva hotīti.

Aniṭṭhaṃ ārammaṇaṃ āha yato duggatipaṭisandhi dassīyatīti adhippāyo. Yadi evaṃ ‘‘rāgādihetubhūta’’nti kasmā vuttanti āha ‘‘tampi hi…pe… hotī’’ti. Tampīti aniṭṭhārammaṇampi. Yasmā pana hīnaṃ ārammaṇanti ārammaṇabhūtakammanimittaṃ adhippetaṃ, tasmā ‘‘akusalavipākajanakakammasahajātānaṃ vā’’tiādi vuttaṃ. Kammanimittabhūtañhi ārammaṇaṃ yaṃ vipākassa janakaṃ kammaṃ, tena sahajātānaṃ, tassa kammassa sadisāsannajavanasahajātānañca rāgādīnaṃ ārammaṇapaccayasaṅkhāto hetu hoti, so eva cassa hīnabhāvoti dassetuṃ ‘‘tañhī’’tiādi vuttaṃ. Kammavasena aniṭṭhanti hīnassa akusalakammassa ārammaṇato ārammaṇatāvasena hīnanti katvā aniṭṭhaṃ, sabhāvena iṭṭhampīti adhippāyo. ‘‘Aññathā cā’’tiādinā kammanimittārammaṇassa akusalavipākassa na sambhavoti dasseti. Āsannakatakammārammaṇasantatiyanti āsannakatassa kammassa ārammaṇasantāne. Taṃsadisanti yathāvuttakammārammaṇasadisaṃ. Paṭisandhiārammaṇūpaṭṭhāpakanti paṭisandhiyā ārammaṇassa upaṭṭhāpakaṃ. Cutiāsannajavanānaṃ paṭisandhijanakatte ayamattho labbheyyāti codanaṃ manasi katvā āha ‘‘na ca paṭisandhiyā’’tiādi. Taṃsamānavīthiyanti tāya paṭisandhiyā ekavīthiyaṃ. Na assāditānīti assādanabhūtāya taṇhāya na āmaṭṭhāni.

Samattāti paripuṇṇā, pariyattā vā. ‘‘Maraṇakāle…pe… samādinnā’’ti vacanato yathāvuttacutiāsannajavanānaṃ paṭisandhidānaṃ siddhanti codanaṃ sandhāyāha ‘‘na ca dubbalehī’’tiādi. ‘‘Vakkhati cā’’tiādinā vuttamevatthaṃ upacayena pākaṭataraṃ karoti. Ñāṇavatthuvibhaṅgavaṇṇanāyañhi ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānātī’’ti padānaṃ atthaṃ vivaranto vakkhati ‘‘sabbampi…pe… paṭikkhittānī’’ti. Tattha paṭivijānanādīti ādi-saddena iriyāpathakappanakāyavacīkammupaṭṭhāpanakusalākusaladhammasamādānasamāpajjanavuṭṭhānāni saṅgaṇhāti. Upapajjanasupinadassanādīnaṃ manodvārikacitteneva pavatti pākaṭāti tāni bahi karonto ‘‘cavanapariyosānaṃ kicca’’nti āha. Sahajavanakānīti javanasahitāni, pañcadvārikajavanehi saddhinti attho.

Tatthāti ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānātī’’ti pāḷivaṇṇanāyaṃ. Na kañci dhammaṃ paṭivijānātīti ettha na sabbe rūpādidhammā dhammaggahaṇena gahitāti yathādhippetadhammadassanatthaṃ ‘‘manopubbaṅgamā dhammāti (dha. pa. 1-2) evaṃ vuttaṃ ekampi kusalaṃ vā akusalaṃ vā na paṭivijānātī’’ti aṭṭhakathāyaṃ vuttanti dassetvā tassa atthaṃ vivaranto ‘‘yesa’’ntiādimāha. Tassattho – yesaṃ kusalākusaladhammānaṃ paṭivibhāvanappavattiyā siddhā vipākadhammatā yonisomanasikāraayonisomanasikārasamuṭṭhānā, yāya sukhaṃ vā dukkhaṃ vā taṃsantāne anveti anugacchati, pañcaviññāṇānaṃ vipākadhammatā paṭikkhittā paṭisedhitāti. Tādisamevāti kusalākusaladhammapaṭivijānanasadisameva. Yadi pañcadvāre yathāvuttakiccassa karaṇe sahajavanakāni vīthicittāni paṭikkhittāni, kathaṃ tattha cavanupapajjanāni sambhavantīti codanaṃ sandhāyāha ‘‘tadārammaṇānantaraṃ panā’’tiādi. Nippariyāyena manodvārikabhāvo manodvārāvajjanuppattipubbakoti tadabhāvenāha ‘‘iminā adhippāyenā’’ti. Avasesekacittakkhaṇāyuke rūpādimhīti yojanā.

Upacāro viya daṭṭhabbā samānārammaṇattā, upapattinimittattā ca. Kecīti dhammasirittheraṃ sandhāya vadati. Mahaggatāvasānaṃ vadantīti yathāpaccayaṃ mahaggatasamāpattiṃ samāpajjitvā vuṭṭhitassa sā vīthi uppajjati, tato cuticittaṃ hotīti vadanti. Atītārammaṇā ekādasavidhāti nava kāmāvacarasugaticutiyo, dve viññāṇañcāyatananevasaññānāsaññāyatanaāruppacutiyoti evaṃ atītārammaṇā ekādasavidhā sugaticutiyo. Pañca rūpāvacarā, vuttāvasesā dve arūpāvacarāti navattabbārammaṇā sattavidhā cutiyo. Duggaticuti pana parato vuccatīti idha na gahitā. Tathā hi vakkhati ‘‘duggaticutiyā pana…pe… na dassitā’’ti.

Evamādiketi ādi-saddena ‘‘suddhāya vā javanavīthiyā’’tiādivacanaṃ saṅgaṇhāti. Tathā hi vuttaṃ ‘‘suddhāya vāti mahaggatakammanimittārammaṇāya javanavīthiyā’’ti. ‘‘Viññāyatī’’ti iminā yadipi ‘‘pathavīkasiṇādī’’tiādisaddena arūpāvacarajjhānārammaṇassāpi saṅgaho sambhavati, ‘‘cakkhusotānaṃ vā’’ti pana dvāradvayasseva vasena vikappantarakaraṇaṃ yathādhippetassa atthassa ñāpakanti dasseti. Ñāpakañca nāma agatikā gatīti yathāvuttaṃ ñāpakaṃ asambhāvento ‘‘athāpī’’tiādimāha. Yo yattha sambhavati, tassa yojanā yathāsambhavayojanā, tāya. Ayampi paṭisandhīti āruppacutiyā anantaraṃ paṭisandhiṃ vadati. Tatthevāti ‘‘pathavīkasiṇādikaṃ vā nimitta’’nti vutte paṭhame vikappe eva. Heṭṭhimā heṭṭhimā paṭisandhi natthīti yojanā. Tenāti tasmā. Tatoti catutthāruppacutito. Tatthevāti catutthāruppe eva. Atītārammaṇā paṭisandhi, tato catutthāruppacutito kāmāvacare atītapaccuppannārammaṇā paṭisandhi. Itarāhīti āruppacutīhi. Dutiyā āruppapaṭisandhi atītārammaṇā, itarā navattabbārammaṇāti āha ‘‘yathāsambhava’’nti. Atītapaccuppannārammaṇā ca kāmāvacarapaṭisandhīti etthāpi itarāhīti sambandho. Sabbattha ca ‘‘yojetabbā’’ti sambandhitabbaṃ. Imassa visesassāti ‘‘tenā’’tiādinā yathāvuttassa visesassa. Visuṃ uddharaṇaṃ kataṃ adhikavacanamaññamatthaṃ bodhetīti.

Ārammaṇavasena ekavidhāyāti atītārammaṇatāvasena ekavidhāya. Duvidhāti atītārammaṇā, paccuppannārammaṇā cāti dvippakārā. Duggaticutiyā ārammaṇavasena ‘‘ekavidhāyā’’ti padaṃ ānetvā yojetabbaṃ. Atītapaccuppannārammaṇatāya dvippakārā kāmāvacarapaṭisandhi, navattabbārammaṇatāya ekappakārā rūpāvacarapaṭisandhi, navattabbātītārammaṇatāya dvippakārā āruppapaṭisandhīti āha ‘‘dviekadvippakārānaṃ kāmarūpāruppānaṃ vasenā’’ti. ‘‘Tathevā’’ti iminā ‘‘dviekadvippakārānaṃ kāmarūpāruppānaṃ vasenā’’ti padadvayaṃ ākaḍḍhati. Duvidhāyāti navattabbātītārammaṇatāvasena duvidhāya. Paccekanti visuṃ visuṃ. Dvinnaṃ dvinnaṃ kāmāruppānanti etthāyaṃ yojanā – navattabbārammaṇāya āruppacutiyā anantarā atītārammaṇā paccuppannārammaṇā ca dve kāmapaṭisandhī, navattabbārammaṇā atītārammaṇā ca dve āruppapaṭisandhī, tathā atītārammaṇāyapīti imāsaṃ vasena aṭṭhavidhā.

‘‘Dvidvī’’ti gāthāya vuttamevatthaṃ sukhaggahaṇatthaṃ saṅgahetvā dasseti. Yadipi ‘‘kammassa katattā’’tiādināpi kammassa vipākānaṃ upanissayapaccayabhāvo gahitoyeva hoti, ‘‘kusalākusalaṃ kamma’’ntiādinā pana visuṃ upanissayapaccayabhāvo dassīyatīti ‘‘kāmāvacarassa…pe… ādinā nānākkhaṇikakammapaccayabhāvo dassitappakāro’’ti āha.

Ādinā vimissaviññāṇenāti ekassa bhavassa ādibhūtena rūpavimissena paṭisandhiviññāṇena. Aññatthāti saṃsedajaopapātikayoniyaṃ. Avacanaṃ paṭikkhepaṃ maññamāno ‘‘gandharasāhārānaṃ paṭikkhittattā’’ti vatvā sabbena sabbaṃ rūpabhave te natthīti adhippāyenāha ‘‘cakkhusotavatthusattakajīvitachakkabhāvepī’’ti. Pāḷiyanti dhammahadayavibhaṅgapāḷiyaṃ. Pañcāyatanānīti cakkhusotamanarūpadhammāyatanāni. Pañca dhātuyoti tā eva pañca dhātuyo. Vuttañhi – ‘‘rūpadhātuyā upapattikkhaṇe katamāni pañcāyatanāni pātubhavanti? Cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Imāni pañcāyatanāni pātubhavanti. Katamā pañca dhātuyo pātubhavanti? Cakkhudhātu…pe… dhammadhātu. Imā pañca dhātuyo pātubhavantī’’ti (vibha. 1016). Cha āyatanāni saddāyatanena saddhiṃ tāniyeva. Nava dhātuyoti cakkhurūpacakkhuviññāṇasotasaddasotaviññāṇamanodhammamanoviññāṇadhātuyo. Sabbasaṅgahavasenāti anavasesapariggahavasena. Tatthāti rūpadhātuyaṃ. ‘‘Kathāvatthumhi cā’’tiādinā na kevalaṃ dhammahadayavibhaṅgapāḷiyaṃyeva, atha kho pakaraṇantarepi gandhādayo paṭikkhittāti dasseti. Tattha ghānāyatanādīnaṃ viyāti sadisūdāharaṇadassanaṃ. Yathā ghānāyatanādīnaṃ tattha rūpabhave bhāvo atthi, tā paṭikkhittā, evaṃ gandhāyatanādīnañcāti. Atthi tattha ghānāyatananti pucchā sakavādissa. Yañhi tattha āyatanaṃ natthi, tassa vasenāyaṃ codanā. Tato paravādī yaṃ tattha ajjhattikānaṃ tiṇṇaṃ āyatanānaṃ ghānādikaṃ saṇṭhānanimittaṃ, tadeva āyatananti laddhiyā ‘‘āmantā’’ti paṭijānāti. Bāhirānaṃ gandhāyatanādīnaṃ vasena puṭṭho yasmā ghānappasādādayo tattha na icchati, tasmā tesaṃ gocaraṃ paṭisedhento ‘‘na hevaṃ vattabbe’’ti paṭikkhipati. Ādi-saddena ‘‘atthi tattha jivhāyatananti? Āmantā. Atthi tattha rasāyatananti? Na hevaṃ vattabbe’’tiādinayappavattānaṃ anulomapaṭilomasaṃsandanapañhādīnaṃ saṅgaho daṭṭhabbo. Aphoṭṭhabbāyatanānanti phoṭṭhabbāyatanabhāvarahitānaṃ, aphoṭṭhabbasabhāvānanti attho.

Idāni anāyatanasabhāve gandharase paṭijānitvāpi dosaṃ vadanto ‘‘yadi cā’’tiādimāha. Avacane natthi kāraṇaṃ yathādhammasāsane abhidhamme, tesaṃ vā nisattanijjīvasabhāvattāti adhippāyo. Yathā ca dhātubhāvo, evaṃ dhammabhāvo ca tesaṃ ekantiko, tathā āyatanabhāvo cāti sabbathāpi tattha vijjamānānaṃ gandharasānaṃ āyatanesu avacane kāraṇaṃ natthīti dassento ‘‘dhammabhāvo cā’’tiādimāha. Aññassa paramatthassa abhāvā. Koci āyatanasabhāvoti dhammāyatanameva sandhāya vadati. Tena yadi rūpabhave gandharasā vijjanti, yathāvuttakāraṇato gandharasāyatanabhāvena avuccamānāpi dhammāyatanabhāvena vattabbā siyuṃ, na ca vuttā. Tasmā niṭṭhamettha gantabbaṃ ‘‘nattheva rūpabhave gandharasā’’ti dasseti. Kiñca rūpadhātuyaṃ gandharasabhāvena avuttānaṃ, kāmadhātuyaṃ vuttānaṃ tesaṃ kiṃ gandharasabhāvato aññena sabhāvena rūpadhātuyaṃ atthibhāvo, udāhu gandharasabhāvena. Yadi purimo pakkho dhammāyatane tesaṃ saṅgaho siyā anāyatanasabhāvassa sabhāvadhammassa abhāvā, atha dutiyo teneva kāraṇena nesaṃ gandharasāyatanabhāvo siddhoti imamatthaṃ dassento ‘‘yadi cā’’tiādimāha. Tasmāti yasmā gandharasā dhammahadayavibhaṅge na vuttā, kathāvatthumhi ca tesaṃ bhāvo paṭikkhitto, phusituṃ asakkuṇeyyā pathavīādayo viya ghāyituṃ sāyituñca asakkuṇeyyā te natthi, dhātusaddena ca te gahitā, dhammabhāvo ca tesaṃ ekantiko, tasmiñca sati siddho āyatanabhāvo, tasmā. Tathāti pāḷiyaṃ avuttadhamme hāpetvā cakkhusattakādivasena. Evanti cakkhusattakādivasena rūpagaṇanāya kariyamānāya. Dhammatāti pāḷidhammo, rūpabhave vā pavattanakarūpadhammatā. ‘‘Na vilomitā’’ti iminā yathāpaṭiññātaṃ dhammaṃ dīpitaṃ ulliṅgeti.

Ettha ca rūpāvacarasattānaṃ ghānajivhāyatanābhāvato vijjamānāpi gandharasā āyatanakiccaṃ na karontīti te anāmasitvā pāḷiyaṃ ‘‘pañcāyatanāni pātubhavanti, cha āyatanānī’’tiādi vuttaṃ. ‘‘Tayo āhārā’’ti ca ajjhoharitabbassa āhārassa abhāvena ojaṭṭhamakarūpasamuṭṭhāpanasaṅkhātassa āhārakiccassa akaraṇato, na sabbena sabbaṃ gandharasānaṃ ojāya ca abhāvato. Iti visayino kiccassa ca abhāvena visayo, kiccavā ca dhammo na vutto. Yasmiñhi bhave visayī natthi, tasmiṃ taṃhetuko nippariyāyena visayassa āyatanabhāvo natthīti vijjamānassāpi avacanaṃ, yathā rūpabhave pathavītejovāyodhātūnaṃ phoṭṭhabbāyatanabhāvena. Yassa pana yattha vacanaṃ, tassa tattha visayīsabbhāvahetuko nippariyāyena āyatanabhāvo vutto diṭṭho yathā tattheva rūpāyatanassa. Yadi visayīsabbhāvahetuko visayassa nippariyāyena āyatanabhāvo, kathaṃ asaññasattānaṃ devānaṃ dve āyatanāni pātubhavantīti. Asaññasattānañhi cakkhāyatanaṃ natthi, acakkhāyatanabhāvena ca nesaṃ rūpāyatanaṃ aññesaṃ avisayoti? Nāyaṃ virodho. Yena adhippāyena rūpadhātuyaṃ saññīnaṃ gandhāyatanādīnaṃ avacanaṃ, tena rūpāyatanassāpi avacananti asaññīnaṃ ekaṃ āyatanaṃ vattabbaṃ. Yathāsakañhi indriyagocarabhāvāpekkhāya yesaṃ nippariyāyena āyatanabhāvo atthi, tesu niddisiyamānesu tadabhāvato rūpadhātuyaṃ saññīnaṃ gandhādike visuṃ āyatanabhāvena avatvā dhammasabhāvānativattanato, manoviññāṇassa ca visayabhāvūpagamanato dhammāyatanantogadhe katvā ‘‘pañcāyatanānī’’ti pāḷiyaṃ vuttaṃ. Etadatthañhi ‘‘dhammāyatana’’nti sāmaññato nāmakaraṇaṃ, piṭṭhivaṭṭakāni vā tāni katvā ‘‘pañcāyatanānī’’ti vuttaṃ. Yena ca pana adhippāyena asaññīnaṃ rūpāyatanaṃ vuttaṃ, tena saññīnampi gandhādīnaṃ visuṃ gahaṇaṃ kātabbanti imassa nayassa dassanatthaṃ ‘‘asaññasattānaṃ devānaṃ dve āyatanāni pātubhavantī’’ti (vibha. 1017) vuttaṃ. Asatipi hi attano indriye rūpassa vaṇṇāyatanasabhāvātikkamo natthevāti taṃ rūpāyatanantveva vuccati. Iminā ca nayadassanena gandhādīni tīṇi pakkhipitvā saññīnaṃ aṭṭha āyatanāni, asaññīnaṃ pañcāti ayamattho dassito hoti. Evañcetaṃ sampaṭicchitabbaṃ. Aññathā rūpaloke phusitumasakkuṇeyyatāya pathavīādīnaṃ vacīghoso eva na siyā. Na hi paṭighaṭṭanānighaṃsamantarena saddappavatti atthi, na ca phusanasabhāvānaṃ katthaci aphusanasabhāvatā sakkā viññātuṃ. Phoṭṭhabbāyatanasaṅkhātassa ca bhūtattayassa abhāve rūpabhave rūpāyatanādīnampi sambhavo eva na siyā, tasmā phusituṃ sakkuṇeyyatāyapi pathavīādīnaṃ tattha kāyindriyābhāvena tesaṃ phoṭṭhabbabhāvo na vutto. Evañca katvā rūpadhātuyaṃ tesaṃ sappaṭighavacanañca samatthitaṃ hoti. Vuttañhi ‘‘asaññasattānaṃ anidassanasappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā’’tiādi (paṭṭhā. 2.22.17). Paṭigho hettha bhūtattayassa kāyappasādaṃ pati taṃnissayabhūtaghaṭṭanadvārena abhimukhabhāvo, so ca phusituṃ asakkuṇeyyasabhāvassa ghaṭṭanāya abhāvato natthi. Nanu ‘‘dve āyatanānī’’ti ettha pariyāyāyatanaṃ adhippetaṃ, atha kasmā gandhāyatanādīnipi gahetvā ‘‘pañcāyatanānī’’ti na vuttanti? ‘‘Nayadassanavasena desanā pavattā’’ti vuttovāyamattho. Atha vā tattha rūpāyatanasseva vacanaṃ kadāci aññabhūmikānaṃ pasādassa visayabhāvaṃ sandhāya, na pana itaresaṃ abhāvato. Nāpi pariyāyena gandhāyatanādīnaṃ āyatanasabhāvābhāvato. Asaññīnañhi rūpāyatanaṃ samānabhūmikānaṃ vehapphalānaṃ, uparibhūmikānañca suddhavāsānaṃ pasādassa visayabhāvaṃ gacchati, na pana gandharasāti tesaṃyeva tatthāvacanaṃ yuttaṃ. Kathāvatthumhi ca nippariyāyena gandhāyatanādīnaṃ atthibhāvaṃ paṭijānantaṃ sandhāya paṭisedho kato. Yadipi cetaṃ vacanaṃ tattha gandhāyatanādīnaṃ abhāvavibhāvanaṃ na hoti, atthibhāvadīpanampi pana aññavacanaṃ natthevāti? Nayidamevaṃ aṭṭhakathāsu tattha nesaṃ atthibhāvassa niddhāretvā vuttattā. Yañhi aṭṭhakathāvacanaṃ pāḷiyā na virujjhati, taṃ pāḷi viya pamāṇabhūtaṃ agarahitāya ācariyaparamparāya yāvajjatanā āgatattā. Tattha siyā – yaṃ pāḷiyā na virujjhati aṭṭhakathāvacanaṃ, taṃ pamāṇaṃ. Idaṃ pana virujjhatīti? Nayidamevaṃ yathā na virujjhati, tathā paṭipāditattā. Cakkhādīnaṃ āyatanānaṃ, tannissayānañca viññāṇānaṃ sattasuññatāsandassanatthaṃ bhagavato dhātudesanāti āyatanabhāvena vuttānaṃyeva dhātubhāvadīpanato dhātubhāvassāpi nesaṃ avacanaṃ yujjati eva, tasmā yathā pāḷiyā avirodho hoti, tathā cakkhudasakādivasena aṭṭhakathāyaṃ rūpagaṇanā katāti na ettha dhammatāvilomanāsaṅkāya okāsoti veditabbaṃ.

Eḷakassa jātakāle uṇṇā jātiuṇṇāti paṭhamo attho. Tato sukhumatarataṃ sandhāya ‘‘gabbhaṃ…pe… itipi vadantī’’ti vuttaṃ. Sambhavanassa bhedo vā sambhavabhedo, pavattibhedoti attho.

Rūpībrahmesūti adhikaraṇe bhummaṃ, opapātikayonikesūti niddhāraṇeti dassento ‘‘opapātikayonikehi rūpībrahme niddhāretī’’ti āha. Tena ‘‘opapātikayonikesū’’ti sāmaññato vuttarāsito ‘‘rūpībrahmesū’’ti visesaṃ niddhāreti. Na sametīti na saṃsandati, virujjhatīti attho. Yāya pāḷiyā na sameti, taṃ dassento ‘‘dhammahadayavibhaṅge hī’’tiādimāha.

Ekādasāti paripuṇṇāyatanassa saddāyatanavajjāni ekādasāyatanāni. Kassaci dasāyatanānīti andhassa cakkhāyatanavajjāni. Kassaci aparāni dasāyatanānīti badhirassa sotāyatanavajjāni. Kassaci navāyatanānīti andhabadhirassa cakkhusotāyatanavajjāni. Kassaci sattāyatanānīti gabbhaseyyakassa rūpagandharasakāyaphoṭṭhabbamanodhammāyatanavasena vuttaṃ.

‘‘Na vuttaṃ aṭṭhāyatanāni pātubhavantī’’ti idaṃ ‘‘na hi pāḷiyaṃ…pe… vuttā’’ti etassa atthavivaraṇaṃ. Cakkhusotaghānavikalassa hi upapajjamānassa aṭṭheva āyatanāni siyunti. Sati ca aghānakupapattiyaṃ punapi ‘‘kassaci aparāni dasāyatanāni pātubhavantī’’ti vattabbaṃ siyā. Tathā ca sati yathā andhabadhirassa vasena ‘‘kassaci navāyatanāni pātubhavantī’’ti (vibha. 1007) ekavāraṃ vuttaṃ, evaṃ andhāghānakassa, badhirāghānakassa ca vasena ‘‘kassaci aparāni navāyatanāni, kassaci aparāni navāyatanāni pātubhavantī’’ti vattabbaṃ siyā, evaṃ na vuttanti imamatthaṃ dasseti ‘‘tathā…pe… na ca taṃ vutta’’nti. Evaṃ dhātupātubhāvādipañhesūti ‘‘kassaci ekādasa dhātuyo pātubhavanti, kassaci dasa dhātuyo, kassaci aparā dasa dhātuyo, kassaci nava dhātuyo, kassaci satta dhātuyo pātubhavantī’’ti (vibha. 1007) evaṃ dhātupātubhāvapañho veditabbo. Ādi-saddena ‘‘kassaci cuddasindriyāni pātubhavantī’’tiādi (vibha. 1007) nayappavattā indriyapañhādayo saṅgahitā.

Ettha ca yathā ‘‘sattati ukkaṃsato ca rūpānī’’ti padaṃ ‘‘saṃsedajopapātīsū’’ti ettha yonidvayavasena yojīyati, na evaṃ ‘‘avakaṃsato tiṃsā’’ti idaṃ, idaṃ pana saṃsedajayonivaseneva yojetabbaṃ, ekayoganiddiṭṭhassāpi ekadeso sambandhaṃ labhatīti. Saṃsedajasseva ca jaccandhabadhiraaghānakanapuṃsakassa jivhākāyavatthudasakānaṃ vasena tiṃsa rūpāni uppajjantīti vuttaṃ, na opapātikassāti ayamettha aṭṭhakathāya adhippāyo. Ye pana ‘‘opapātikassa jaccandha…pe… uppajjantīti mahāaṭṭhakathāyaṃ vutta’’nti vadanti, taṃ na gahetabbaṃ. So hi pamādapāṭho. Evañca katvā āyatanayamakavaṇṇanāya ‘‘kāmadhātuyaṃ pana aghānako opapātiko natthi. Yadi bhaveyya, ‘kassaci aṭṭhāyatanāni pātubhavantī’ti vadeyyā’’ti (yama. aṭṭha. āyatanayamaka 18-21) vakkhati. Apare panāhu ‘‘kassaci ekādasāyatanāni pātubhavanti, yāva ‘kassaci navāyatanānī’ti pāḷi opapātike sandhāya vuttā. Tasmā pubbenāparaṃ aṭṭhakathāyaṃ avirodho siddho hoti, tathā ca yathāvuttapāḷiyā ayamatthavaṇṇanā aññadatthu saṃsandati sametiyevā’’ti. Yaṃ paneke vadanti ‘‘opapātikaggahaṇena saṃsedajāpi saṅgayhanti. Tathā hi dhammahadayavibhaṅge ‘kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavantī’tiādīnaṃ (vibha. 1007) uddese ‘opapātikānaṃ petāna’ntiādinā opapātikaggahaṇameva kataṃ, na saṃsedajaggahaṇa’’nti, taṃ paripuṇṇāyatanānaṃyeva saṃsedajānaṃ opapātikesu saṅgahaṇavasena vuttanti veditabbaṃ. Tathā hi vakkhati ‘‘saṃsedajayonikā paripuṇṇāyatanāparipuṇṇāyatanabhāvena opapātikasaṅgahaṃ katvā vuttā’’ti ‘‘padhānāya vā yoniyā sabbaṃ paripuṇṇāyatanayoniṃ dassetuṃ ‘opapātikāna’nti vutta’’nti ca. Aṭṭhakathāyaṃ pana yonidvayaṃ sarūpeneva pakāsetuṃ, saṃsedajayonivaseneva ca avakaṃsato pavattiṃ dassetuṃ opapātikayoniyā itaraṃ asaṅgahetvā ‘‘saṃsedajopapātīsū’’ti vuttanti. Sabbaṃ taṃ vīmaṃsitvā gahetabbaṃ.

Cutipaṭisandhīnanti anantarātītacutiyā, tadanantarāya missāmissabhedāya paṭisandhiyā. Khandhādīhīti khandhārammaṇagatihetuvedanāpītivitakkavicārehi. Mahaggataajjhattārammaṇāya mahaggataajjhattārammaṇā, amahaggatabahiddhārammaṇāya amahaggatabahiddhārammaṇāti evamādino arūpabhūmīsuyeva cutipaṭisandhīnaṃ bhedābhedavisesassa sambhavato ‘‘nayamukhamattaṃ dassetvā’’ti vuttaṃ. Ekaccasugatīti mahaggatavajjasugati adhippetāti āha ‘‘rūpārūpāvacarāna’’ntiādi. Keci pana ‘‘yathā mahaggatāvajjā, evaṃ uttarakurukavajjā’’tipi vadanti. Ekaccasugaticutiyāti vuttasugaticutiyā. Yadipi ‘‘ayaṃ nāma duggatipaṭisandhi na hotī’’ti niyamo natthi, desanā pana sotapatitā gatāti vadanti. Niyatabodhisattāpekkhāya vā evaṃ vuttaṃ. Tesañhi ekaccaduggatipaṭisandhi natthi avīciādīsu anupapajjanato. ‘‘Ekaccaduggaticutiyā’’ti etthāpi iminā nayena attho veditabbo.

Ekaccasugatipaṭisandhīti pana kāmāvacarasugatipaṭisandhi veditabbā. Sayamevāti attanā eva. ‘‘Bhedaviseso eva ca evaṃ vitthārena dassito’’ti idaṃ ‘‘amahaggatabahiddhārammaṇāyā’’tiādiṃ sandhāya vuttaṃ. ‘‘Catukkhandhāya…pe… paṭisandhi hotī’’ti idaṃ pana abhedavisesadassanamevāti. Ekekasmiṃ bhedeti ‘‘amahaggatabahiddhārammaṇāyā’’ti evamādike ekekasmiṃ bhāge. Tattha tatthevāti ‘‘amahaggatabahiddhārammaṇāya mahaggatabahiddhārammaṇā, amahaggatajjhattārammaṇāya mahaggatajjhattārammaṇā’’tiādinā tasmiṃ tasmiṃ bhede, tattha tattheva vā bhavādike cavitvā upapajjantassa vasena cutipaṭisandhiyojanā veditabbā. Bhummatthe ayaṃ to-saddoti dassento ‘‘tato hetuṃ vināti tattha hetuṃ vinā’’ti āha. Tassattho – tasmiṃ purimabhave nipphannaṃ avijjāsaṅkhārādikaṃ kāraṇaṃ vinā na hotīti.

Atimandabhāvūpagamanaṃ sakiccāsamatthatā. Pañcadvārikaviññāṇavasena cuti paṭisiddhā, na tadanantaraviññāṇavasena. Svāyamattho ‘‘pañcannaṃ dvārāna’’ntiādinā heṭṭhā aṭṭhakathāyamāgatoti āha ‘‘pañcadvārikaviññāṇānantarampi hi pubbe cuti dassitā’’ti. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Cuticittena saddhiṃ cakkhāyatanādīnaṃ nirodho hotīti dassetuṃ ‘‘yamake cā’’tiādi vuttaṃ. Pariṇatattāti paripākavasena pariyosānaṃ gatattāti adhippāyo. Phassādayo yathāvuttacetanāsahajātaphassādayo. Yathāupaṭṭhite kammādiārammaṇe anekavāraṃ uppattiyā santānassa abhisaṅkharaṇaṃ tattha paṭisandhiviññāṇapatiṭṭhānassa hetubhāvo.

Santānavasena nippajjamānānaṃ namanādikiriyānaṃ ekasmiṃ paṭisandhiviññāṇeyeva atthasiddhīti dassento āha ‘‘namana…pe… dassetī’’ti. Pathaviyaṃ sabalapayogehīti pathaviyā ādhāraṇabhūtāya attano balena payogena ca karaṇabhūtena.

Saddahetukoti saddassa padhānādibhāvaṃ sandhāya vuttaṃ. Tādiso pabbatakucchiādipadesopi tassa hetuyeva. Padīpantarādīti ādi-saddena telavaṭṭiādike saṅgaṇhāti. Tato saddādippavattito pubbe abhāvā. Paṭighosādīnañhi saddādippavattito sati purimasiddhiyaṃ te saddādipaccayadesaṃ gaccheyyuṃ, na pana te atthīti vuttaṃ ‘‘tato pubbe abhāvā’’ti. Upameyyepi evameva attho yojetabbo. Yathā ca hetudesaṃ na gacchati hetusamuppannaṃ, evaṃ tato nāgacchatīti āha ‘‘tasmā na…pe… āgata’’nti. Te saddādayo paccayā etesanti tappaccayā. Vuttanayenāti upamāyaṃ vuttanayeneva. Purimabhavahetudese sannihitaṃ hutvā paṭisandhiviññāṇaṃ tato aññatra bhavantare taṃ upagantvā tappaccayaṃ na hotīti attho. Paccayato nibbattamānaṃ paccayuppannaṃ aññatra agantvā paccayadesaṃ anupagatameva hutvā nibbattatīti paṭhamo attho. Paṭhamaṃ paccayena samodhānagataṃ hutvā tato aññatra gantvā paccayuppannavatthubhāvaṃ nāpajjatīti dutiyo attho. Yathāsambhavanti yāya ‘‘na khīrato dadhi sambhūtaṃ siyā, na khīrasāmino dadhi siyā’’ti ca khīradadhīsu ekantaṃ ekatāya nānatāya ca dosayojanā katā. Iminā nayena bījādīsu sabbahetūsu, aṅkurādīsu sabbahetusamuppannesu yathāsambhavaṃ hetuanurūpaṃ, hetusamupannānurūpañca dosayojanā kātabbā. Santānabaddhesu dhammesu ekantaekatāpaṭisedhena sassatagāhassa paṭisedhitattā vuttaṃ ‘‘sayaṃkataṃ sukhaṃ dukkhanti imaṃ diṭṭhiṃ nivāretī’’ti. Tathā ekantanānatāpaṭisedhena ucchedagāho paṭisedhito hotīti āha ‘‘paraṃkataṃ sukhaṃ dukkhaṃ añño karoti, añño paṭisaṃvedetīti imaṃ diṭṭhiṃ nivāretī’’ti. Tena katanāso, akatāgamo ca nivattito hotīti adhiccasamuppannadiṭṭhinivāraṇeneva niyatisabhāvavādapaṭisedhopi katoti daṭṭhabbaṃ.

Tatthāti aṅkurādippabandhasaṅkhāte bhūtupādārūpasantāne. Tanti vijjāpāṭavādi. Aññassāti bālakāle katavijjāpariyāpuṇanādito aññassa. Saṅkhārato añño taṇhādiko aññapaccayo.

Niyyātanādi eva phalaṃ niyyātanādiphalaṃ, aphalitaṃ niyyātanādiphalaṃ etassāti aphali…pe… phalaṃ, yathāvuttakiriyākaraṇaṃ.

Piṇḍavasenāti akatāvayavavibhāgassa samudāyassa vasena. Sabbatthāti puññābhisaṅkhārādike sabbasmiṃ paccayadhamme, paṭisandhibhede vā paccayuppannadhamme. Balavakammassa vasena yojetabbo. Bhuso nissayo hi upanissayo. ‘‘Avisesenā’’ti vuttepi kāmāvacarapuññābhisaṅkhāro cakkhuviññāṇādīnaṃ pañcannaṃ pavatte, itaro paṭhamajjhānavipākādīnaṃ pavatte ca paṭisandhiyañca paccayo hotīti pākaṭoyamatthoti taṃ avibhajitvā ‘‘sabbapuññābhisaṅkhāraṃ saha saṅgaṇhāti’’cceva vuttaṃ. Dvādasākusalacetanābhedoti nayidaṃ samāsapadaṃ, sandhivasena panetaṃ vuttaṃ. Dvādasāti ca bhummatthe paccattavacanaṃ, dvādasasu akusalacetanāsu. Akusalacetanābhedoti ekādasākusalacetanāpabhedo, dvādasākusalacetanāpabhedo cāti attho veditabbo. Evañhi sati na ettha kiñci vicāretabbaṃ heṭṭhā vitthāritattā. Keci pana ‘‘dvādasākusalacetanābhedoti idaṃ ‘channaṃ pavatte’tiādinā yojetabba’’nti vadanti, tesaṃ matena uddhaccacetanāya gahaṇe payojanaṃ vicāretabbameva paṭisandhiyāpi paccayabhāvassa vuttattā. Ekassāti ettha eva-saddo luttaniddiṭṭhoti āha ‘‘ekasseva paccayabhāvaniyamo’’ti. Milātamālādīnanti milātamālakiliṭṭhavatthādīnaṃ. Manopadosikānaṃ tadaññavatthūnampi aniṭṭhatā kathaṃ na siyā, siyā evāti adhippāyo. Aṭṭhakathāyaṃ (vibha. aṭṭha. 227) pana pacuratābhāvato taṃ anāmasitvā ‘‘tathā kāmāvacaradevalokepī’’ti vuttaṃ. Keci pana ‘‘devaloke aniṭṭhaṃ nāma parikappanavasena, sabhāvato pana tatthuppannaṃ iṭṭhamevā’’ti vadanti.

‘‘Ekūnatiṃsacetanābhedampī’’ti iminā uddhaccacetanāyapi pavattivipākadāyitaṃ anujānāti, aṭṭhakathāadhippāyavasena vā evamāha. Pañcadasannaṃ ahetukavipākaviññāṇānaṃ pañcaṭṭhānāni dve apanetvā avasesānaṃ terasannaṃ. Dve dve cakkhusotasampaṭicchanaviññāṇāni, tīṇi santīraṇānīti navannaṃ. Ekadesapaccayabhāvenāti ekadesassa vīsaticetanābhedassa kāmāvacaracittasaṅkhārassa paccayabhāvena ekūnatiṃsacetanābhedo samudāyo vutto. Svevāti avayavagatenāpi visesena samudāyo voharīyati yathā ‘‘alaṅkato rājakumāro’’ti.

Yatthāti pañcavokārabhavaṃ sandhāyāha. Tattha hi ‘‘kāmāvacarasugatiyaṃ tāva ṭhitassā’’tiādinā (vibha. aṭṭha. 227) paṭisandhiyaṃ pavattiyañca vipākassa vitthārappakāsanaṃ kataṃ. Catutthajjhānabhūmīti vehapphalabhūmiṃ vadati. Tenāha ‘‘asaññāruppavajjā’’ti. Catutthajjhānameva hi bhāvanāvisesappavattaṃ asaññabhūmiṃ āruppabhūmiñca nipphādeti, catukkanayavasena vā saṃvaṇṇanā vuttāti veditabbā. Aṭṭha mahāvipākā, parittavipākesu pacchimo, pañca rūpāvacaravipākāti evaṃ cuddasannaṃ. Sattannanti sesānaṃ parittavipākānaṃyeva sattannaṃ.

Bhavādayoti bhavayonigatisattāvāse. Tiṇṇaṃ viññāṇānanti purimānaṃ tiṇṇaṃ āruppavipākaviññāṇānaṃ. Tīsūti pañcamādīsu tīsu viññāṇaṭṭhitīsu. Vuttanayenāti ‘‘kāmabhave pana duggatiyaṃ aṭṭhannampi parittavipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiya’’ntiādinā (vibha. aṭṭha. 227) vuttanayeneva.

Viññāṇapadaniddesavaṇṇanā niṭṭhitā.

Nāmarūpapadaniddesavaṇṇanā

228. Yadipi suttante abhidhamme ca paṭiccasamuppādaniddese rūpapadassa desanābhedo natthi, abhidhamme pana ‘‘sabbaṃ rūpaṃ na hetū’’tiādinā (dha. sa. 584) suttantato tassa desanābhedo atthevāti āha ‘‘suttantā…pe… bhedo’’ti. Saṅkhyeyyesu paricchedato gahitesu atthasiddho tattha saṅkhyāparicchedoti vuttaṃ ‘‘atthato pana vuttameva hotī’’ti.

Opapātikasattesūti vā sāmaññato sabbe opapātikā vuttā. Tesu brahmakāyikādiggahaṇena rūpāvacarāva vuttāti tadaññe sandhāya sesaopapātikānanti sesaggahaṇaṃ sātthakameva. Vuttanayenāti ‘‘dve vā tayo vā dasakā, omato ādinā sahā’’tiādinā (vibha. aṭṭha. 227) rūpamissakaviññāṇe vuttanayena.

‘‘Dve santatisīsānī’’ti ārabbha yāva ‘‘satta santatisīsānī’’ti (vibha. aṭṭha. 228) ettakaṃ aṭṭhakathāpāṭhaṃ sandhāya vuttaṃ ‘‘sattakapariyosāna’’nti. Ekekacittakkhaṇe tikkhattuṃ rūpuppattiṃ ananujānanto āha ‘‘iminādhippāyenā’’ti. Cittassa uppādakkhaṇeyeva sabbaṃ rūpaṃ uppajjatīti hi attano adhippāyo.

‘‘Rūpājanakakammaja’’nti idaṃ bhūtakathanamattaṃ daṭṭhabbaṃ pañcaviññāṇānaṃ ataṃsabhāvatābhāvā. Rūpājanakakammajanti vā cuticittaṃ sandhāya vuttaṃ. Paṭisandhicittaṃ pana ‘‘pavattiya’’nti imināva nivattitaṃ. ‘‘Sabbesampi cuticittaṃ rūpaṃ na samuṭṭhāpetī’’ti (dha. sa. mūlaṭī. 636) aṭṭhasālinīṭīkāyaṃ vuttovāyamattho. Pañcaviññāṇakkhaṇe tappaccayā rūpuppattiyā abhāvena vuttaṃ ‘‘pañcaviññāṇappavattikālaṃ sandhāyā’’ti. Tatthāpi asahajātaviññāṇapaccayā attheva rūpuppattīti āha ‘‘sahajātaviññāṇapaccayañcā’’ti. Bhavaṅgādīti bhavaṅgasampaṭicchanasantīraṇatadārammaṇāni. Aññenāti yathāvuttakammaviññāṇato aññena abhisaṅkhāraviññāṇena. Rūpameva hi kusalākusalakiriyacittappavattikkhaṇe abhisaṅkhāraviññāṇapaccayā uppajjati, na nāmaṃ bhavaṅgaṃ. Taṃjanakenāti bhavaṅgādijanakena. Kammaviññāṇappaccayā vipākacittappavattikāle vipākanāmassa kammasamuṭṭhānarūpassa ca vasena. Sahajātaviññāṇapaccayā pana itaracittappavattikālepi vipāko vipākanāmavasena, cittasamuṭṭhānarūpavasena ca nāmarūpassa sambhavo dassetabboti āha ‘‘sahajāta…pe… yojetabba’’nti. Rūpasaddena ca attano ekadesenāti sambandho. ‘‘Sarūpānaṃ ekadeso ekavibhattiya’’nti (pāṇinī 1.2.64) saddalakkhaṇaṃ sandhāyāha ‘‘sarūpānaṃ ekadeso’’ti. Icchito hi ekadesarūpānampi ekadeso yathā ‘‘nidassitavipakkhehī’’ti. Nidassito ca nidassitavipakkho ca nidassitavipakkhoti ayañhettha attho. ‘‘Ṭhāna’’nti iminā sesasaddassa atthaṃ vadati. Sarūpena ṭhapanañhi idha sesanaṃ.

Yaṃ-taṃ-saddānaṃ abyabhicāritasambandhattā avuttampi tato-saddaṃ ānetvā āha ‘‘tato yuttameva idanti yojetabba’’nti. Vipākassa ajanakaṃ vipākājanakaṃ, nissandaphalamattadāyakakammaṃ, taṃ samuṭṭhānaṃ etassāti vipākājanakakammasamuṭṭhānaṃ. Vuttanayenāti ‘‘vatthukāyavasena rūpato dve santatisīsāni, tayo ca arūpino khandhā’’tiādinā (vibha. aṭṭha. 228) vuttena nayena. Ubhayanti nāmaṃ rūpañca.

Kammārammaṇapaṭisandhiādikāleti ettha ādi-saddena sammasanādikālasaṅgaho daṭṭhabbo. Tanti abhisaṅkhāraviññāṇaṃ.

Yadipi ‘‘atthi rūpaṃ cittasamuṭṭhāna’’ntiādivacanato (dha. sa. 584) rūpassapi viññāṇapaccayatā suttato jānitabbā, viññāṇasannissitā iṭṭhānubhavanādayo tasmiṃ sati sabbhāvato, asati ca abhāvato yathā saddheyyādivatthumhi saddhādayoti nāmassapi yuttito viññāṇapaccayatā siddhā, aṭṭhakathāyaṃ pana vuttamatthaṃ dassento ‘‘suttato nāmaṃ…pe… jānitabba’’nti āha. Yāvadeva paccayapaccayuppannadhammamattatāvibhāvanamukhena aviparītato pavattinivattisandassanaṃ paṭiccasamuppādadesanā, tāvadeva ca dhammacakkappavattananti dassento ‘‘yasmā’’tiādimāha. Yasmā pana pavattinivattivibhāvanato saccadesanāva paccayākāradesanā, saccadesanā ca dhammacakkappavattanaṃ. Yathāha ‘‘idaṃ dukkhanti me bhikkhave…pe… bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattita’’ntiādi, tasmā ‘‘viññāṇapaccayā nāmarūpa’’nti padassa saccadesanābhāvadīpanena dhammacakkappavattanabhāvaṃ dassetuṃ ‘‘nāmarūpamattatāvacaneneva vā’’tiādi vuttaṃ.

Nāmarūpapadaniddesavaṇṇanā niṭṭhitā.

Saḷāyatanapadaniddesavaṇṇanā

229. Yathāsambhavanti sambhavānurūpaṃ. Tena catunnaṃ tāva bhūtānaṃ sahajātanissayaatthiavigatavasena cakkhāyatanādīnaṃ pañcannaṃ paccayabhāvo, vatthūsu pana hadayavatthuno chaṭṭhāyatanassa paṭisandhiyaṃ sahajātanissayaaññamaññavippayuttaatthiavigatavasena, pavattiyaṃ yasmā anantaracittena saddhiṃ uppannameva vatthu ṭhitippattiyā balavabhāvena tassa nissayo bhavituṃ sakkoti, na sahajātaṃ, tasmā purejātanissayavippayuttaatthiavigatavasena. Itaravatthūnaṃ pañcaviññāṇasaṅkhātassa chaṭṭhāyatanassa indriyapaccayavasena ca, jīvitassa indriyaatthiavigatavasena paccayabhāvo vuttoti daṭṭhabbo. Ekappakārenevāti yathā cakkhādīnaṃ manāyatanassa paṭiniyatadassanādikiccānuvidhānato niyato ekappakāreneva paccayabhāvo, na evaṃ rūpāyatanādīnaṃ, tesaṃ pana rūpārammaṇādinā pakārantarena tassa paccayabhāvoti ‘‘aniyamato’’ti vuttaṃ. Keci pana ‘‘niyamato’’ti padaṃ ‘‘sasantatipariyāpanna’’nti iminā sambandhitvā atthaṃ vadanti ‘‘ekantena sasantatipariyāpanna’’nti.

‘‘Chaṭṭhāyatanañca manāyatanañca chaṭṭhāyatana’’nti iminā viggahena atthato, itarehi dvīhi saddatopi atthatopi sarūpataṃ dasseti. ‘‘Cakkhādīhi saha ‘saḷāyatana’nti vutta’’nti vuttanayena ekasesaṃ katvā manāyatanaṃ cakkhādīhi saddhiṃ ‘‘saḷāyatana’’nti pāḷiyaṃ vuttaṃ ‘‘nāmarūpapaccayā saḷāyatana’’nti. Yathāvuttoti ‘‘chaṭṭhāyatanañca manāyatanañcā’’tiādinā attanā vuttappakāro. Sabbatthāti nāmarūpasaddena saḷāyatanasaddena ca saddasarūpatāsu, atthasarūpatāsu vā. Yadi suttantabhājanīye vipākachaṭṭhāyatanameva adhippetaṃ, atha kasmā ‘‘itaraṃ panā’’tiādi vuttaṃ. Avipākañhi tattha itaranti adhippetanti codanaṃ sandhāyāha ‘‘paccayanaye panā’’tiādi.

Sahajātādīsu hetuāhārindriyapaccaye pakkhipitvā dasadhā, tato ekaṃ apanetvā navadhā, tato ekaṃ apanetvā aṭṭhadhā paccayabhāvo veditabbo. Evamettha sādhāraṇavasena avakaṃso, hetuādiasādhāraṇavasena ukkaṃsoti jhānādīnampi vasena veditabbo.

Paṭisandhiyaṃ arūpadhammā kammajarūpassa uppādakkhaṇe paccayā hontīti ‘‘pavatte’’ti viseseti. ‘‘Pacchājātavippayuttādayo evā’’ti niyamena sahajātapurejātavippayuttādayo nivatteti.

‘‘Avasesamanāyatanassā’’ti avasesaggahaṇampi pakaraṇato visiṭṭhavisayamevāti dassetuṃ ‘‘pañcakkhandhabhave’’tiādimāha, yato aṭṭhakathāyaṃ ‘‘vatthurūpa’’ntiādi vuttaṃ. Yathāsambhavaṃ yojetabboti nāmarūpassa paṭisandhiyaṃ sahajātaaññamaññanissayaatthiavigatādipaccayabhāvo sahajātādisādhāraṇapaccayabhāvo, sampayuttavipākahetuāhārindriyādipaccayabhāvo sampayuttādiasādhāraṇapaccayabhāvo nāmassa, rūpassa pana vippayuttapaccayabhāvo yojetabbo.

Saḷāyatanapadaniddesavaṇṇanā niṭṭhitā.

Phassapadaniddesavaṇṇanā

230. Tadabhedavasenāti tassa phassassa abhedavasena, phassabhāvasāmaññenāti attho. Na yuttaṃ ekasseva vacanaṃ. Aññassāpīti yathāvuttato aññassāpi. Sabbāyatanato hi ekassa phassassa asambhavacodanāyaṃ tappasaṅgena ekāyatanato anekassāpi sambhavo natthīti codanā ‘‘īdisī dhammatā natthī’’ti ñāpanatthāti dasseti ‘‘aññassāpī’’tiādinā. Nidassanavasenāti udāharaṇadassanavasena. Ekaphassassa sambhavatoti kāraṇāpadeso. Ekaphassasambhavassa labbhamānattā ‘‘saḷāyatanapaccayā phasso’’ti bhagavatā vuttanti parihāraṃ dassentoti yojanā. Sesesūti ekantiādīsu. Navadhā paccayatte ekaṃ vipākamanāyatanaṃ vibhāvaye. Tathā cāti ārammaṇapurejātaatthiavigatavasena. Yvāyaṃ paccayabhāvo yādisānaṃ hoti, taṃ dassetuṃ ‘‘paccuppannāni…pe… sandhāya vutta’’nti āha. Atītānāgatakālavimuttānampi ārammaṇamattatāya sambhavato āha ‘‘ārammaṇa…pe… sandhāya vutta’’nti. Tattha tanti rūpāyatanādiṃ.

Phassapadaniddesavaṇṇanā niṭṭhitā.

Vedanāpadaniddesavaṇṇanā

231. Anantarādīhīti anantarasamanantarūpanissayanatthivigatapaccayehi. Upanissayeti anantarūpanissaye. Anantarasamanantarapaccayā hi anantaratāvaseneva anantarūpanissaye antogadhā. Natthivigatapaccayā pana anantarasamanantarapaccayadhammānaṃyeva tathābhāvato tadantogadhā. Tassāti upanissayassa.

Sabbassāti vipākassa, avipākassa ca. Paṭisandhibhavaṅgacuticittasampayuttāya hi vedanāya sahajātamanosamphasso vuttanayena aṭṭhadhā paccayo hoti. Anantaro anantarādinā, anānantaro upanissayavaseneva paccayo hoti. Sambhavadassanañcetaṃ, na tāsaṃ manodvārikabhāvadassananti daṭṭhabbaṃ.

Vedanāpadaniddesavaṇṇanā niṭṭhitā.

Taṇhāpadaniddesavaṇṇanā

232. Yathā ca rasāyanajāni ojājīvitāni, evaṃ taṃnimittaṃ sukhaṃ, tadapaneyyaṃ jarādidukkhañca dhammārammaṇabhāvena yojetabbaṃ.

Kammaphalābhipatthanāvasena sattā kammānipi āyūhantīti sātisayaṃ taṇhāya vipākavedanā upanissayo, na tathā itarāti āha ‘‘vipākā visesena…pe… avisesena itarā cā’’ti. Itarāti avipākāti attho. ‘‘Sukhamicceva bhāsitā’’ti idaṃ iṭṭhasabhāvaṃyeva upekkhaṃ sandhāya vuttaṃ, na aniṭṭhasabhāvaṃ. Tenāha ‘‘upekkhā panā’’tiādi. Sabbassāti avītarāgassa vītarāgassa ca vedanāvato puggalassa.

Vedanāpaccayā evāti ayaṃ niyamo niyamantaranivattanaparoti nāssa paccayantaranivattanatthatā daṭṭhabbā. Etena paccayuppannantarapaṭikkhepopi nivattito hoti.

Taṇhāpadaniddesavaṇṇanā niṭṭhitā.

Upādānapadaniddesavaṇṇanā

233. Purimadiṭṭhinti ‘‘sassato attā’’ti (dī. ni. 1.31) pageva abhiniviṭṭhaṃ sassatagāhaṃ sandhāya vuttaṃ. Tenāha ‘‘attaggahaṇaṃ…pe… daṭṭhabba’’nti. Upādiyamānanti gaṇhantaṃ. Lokoti vā gahaṇanti yaṃ ‘‘loko sassato’’ti gahaṇaṃ, sā diṭṭhīti attho. Tenāha ‘‘diṭṭhupādānabhūta’’nti. ‘‘Dhammasaṅkhepa…pe… diṭṭhimattamevā’’ti idaṃ byavahitānaṃ padānaṃ sambandhadassanaṃ. Tattha saṅkhepato taṇhādaḷhattaṃ, saṅkhepato diṭṭhimattameva cattāri upādānānīti adhippāyo. Dhammasaṅkhepavitthāratoti samudāyabhūtato dhammasaṅkhepavitthārato tadavayavabhūtaṃ saṅkhepaṃ vitthārañca niddhāreti.

Sassatagāhapubbaṅgamo, ucchedagāhapubbaṅgamo ca attagāhoti yojanā. Tesanti yathāvuttasassatucchedagāhānaṃ mūlabhāvena vidhāyakattā sāmibhūto. Ādinā vāti ‘‘paṭhamaṃ attavādupādāna’’ntiādinā vā vākyena.

Yena bhavassādena gadhitacitto bhavanibbattakaṃ kammaṃ katvā upapanno, sā bhavanikanti santāne cirānubandhā abhiṇhuppattikā upapannamattassa uppajjatīti āha ‘‘yadipi…pe… pavattitabbattā’’ti. Arahattamaggavajjhattā bhavarāgassapi kāmupādānabhāvo atthevāti āha ‘‘taṇhādaḷhattaṃ na hotīti maññamāno’’ti. Bhavarāgopi hi savisaye daḷhaṃ pavattatīti. Sabbāpi taṇhā kāmupādānanti etthāpi tassa arahattamaggavajjhatā vuttāti ānetvā yojetabbaṃ.

Uppattiṭṭhānabhūtā na ārammaṇabhūtāti adhippāyo. Tenāti khandhānaṃ ālayabhāvena. Ārammaṇānantarapakatūpanissayāti ārammaṇūpanissayaanantarūpanissayapakatūpanissayā. Anantarapaccayādīnanti anantarasamanantaraārammaṇapaccayādīnaṃ.

Upādānapadaniddesavaṇṇanā niṭṭhitā.

Bhavapadaniddesavaṇṇanā

234. ‘‘Bhavatī’’ti idaṃ upapattibhavanibbacanaṃ. Dvayassāti kammupapattibhavadvayassa. Nipphādanaphalaṃ phalassa uppādanasamatthatā. Nibbattanaṃ nipphādanaṃ.

‘‘Bhagavaṃmūlakā’’ti (a. ni. 8.83; 9.1; 10.58; 11.19) viya ‘‘saññāvaṃbhavo’’ti vattabbe atthi-atthe vā vaṃ-saddo luttaniddiṭṭhoti āha ‘‘saññābhavo’’ti. Tassa vā attheti tassa vantusaddassa atthe, atthi-attheti attho. Akāraṃ katvāti yathā ‘‘pītisukhaṃ assa atthī’’ti atthe akāraṃ katvā uppādetvā jhānaṃ pītisukhanti vuccati, evaṃ saññā assa atthīti sañño, bhavo, sova saññabhavo. Ekasminti rūpakkhandhe eva. Pavattattāti pavattakapavattanaṭṭhānānaṃ abhedepi upacāravasena bhinnaṃ viya katvā dasseti.

Kammasaṅkhātatanti ‘‘kamma’’nti vattabbataṃ, kammakoṭṭhāsataṃ vā. ‘‘Cetanāhaṃ, bhikkhave, kammaṃ vadāmī’’tiādinā (a. ni. 6.63) suttepi cetanāya kammabhāvo āgatova. Nippariyāyena pana cetanāva kammabhavoti vuttamatthaṃ abhidhammapāḷiyāva sādhento ‘‘vuttañhī’’tiādimāha. Imāya hi vedanāsaññāviññāṇakkhandhehi, manāyatanamanoviññāṇadhātūhi, saṅkhārakkhandhadhammāyatanadhammadhātuekadesena ca kammabhavassa sampayuttataṃ vadantiyā dhātukathāpāḷiyā tassa cetanābhāvo dīpitoti.

Dhammabhedatoti cetanācetanāsampayuttabhāvena, kusalākusalābyākatabhāvena ca dhammavibhāgato. ‘‘Punavacana’’nti imināva punaruttidosāpatti paṭiññātāti parassa āsaṅkaṃ dassento ‘‘sātthakamevidaṃ punavacananti etaṃ na yuttanti ce’’ti āha. Bhavekadesabhāvenāti kammabhavassa ekadesattā saṅkhārānaṃ. Tena yesaṃ dhammānaṃ samudāyo bhavo vutto, tadekadesā saṅkhārā, samudāyekadesā ca atthato bhinnā evāti vuttamevetanti dasseti. Puna yathāvuttameva bhedaṃ manasi katvā atthato punavacanābhāvaṃ dassento ‘‘parena vā’’tiādimāha.

Antogadheti kāmabhavādiantogadhe saññābhavādike. Kāmabhavādiketi kāmarūpārūpabhave.

Upādānabhedanti kāmupādānādiupādānavisesaṃ.

Tenāti sīlabbatupādānena. Vakkhamānenāti ‘‘idaṃ sīlabbataṃ nāmā’’tiādinā (vibha. aṭṭha. 234) aṭṭhakathāyaṃ vakkhamānena pakārena. Purāṇaṃ brahmaṇḍaliṅgakhandapurāṇādi. ‘‘Setavadhayajjaṃ ārabhate bhūtikāmo’’tiādinā (visuddhi. mahāṭī. 2.650) pasumāraṇavidhānayutto yaññavidhi pasubandhavidhi.

Attano suddhimaggaparāmāsamattattā sīlabbatupādānassa attavādupādānanimittaṃ vuttaṃ.

Maggapaccayā honti micchāniyyānasabhāvattā. Anantarassa pana kāmakammabhavassa anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi upādānassa paccayabhāvo pākaṭoyevāti na vutto.

Bhavapadaniddesavaṇṇanā niṭṭhitā.

Jātijarāmaraṇādipadaniddesavaṇṇanā

235. Upapattibhavuppattīti upapattibhave, upapattibhavabhāvena vā upādinnakkhandhānaṃ uppatti. Jāyamānassa khandhassa. Jāti nibbattivikāro. Upapattibhavopi jātiyā paccayo. Kasmā? Upapattibhave asati jātiyā abhāvāti yojanā. ‘‘Jāyamānarūpapadaṭṭhānatā’’tiādināpi tassa jātiyā paccayabhāvaṃyeva vibhāveti.

Satipi sukkasoṇitādike pitugatavisesādikāraṇe bāhire paccaye tassa pana aniyatattā, hīnapaṇītādivisesassa ca adhippetattā vuttaṃ ‘‘ajjhatta…pe… abhāvā’’ti.

Jātijarāmaraṇādipadaniddesavaṇṇanā niṭṭhitā.

Bhavacakkakathāvaṇṇanā

242. Sambandhaṃ itaṃ gatanti samitaṃ. Tenāha ‘‘saṅgata’’nti.

Bhavacchando bhavarāgo. Tassāruppakathāsavananti tassa bālabhāvassa ayuttakāritāya anucchavikakathāsavanaṃ. Etena parūpavādahetukādidukkhaṃ dasseti, ‘‘kammakāraṇādassana’’nti iminā daṇḍahetukaṃ, itarena duggatinibbattihetukaṃ. Gamentīti ñāpenti. Phalenāpi hi abyabhicārinā hetu ñāyati, vuṭṭhinimittena viya mahoghena uparidese vuṭṭhinipāto. Tena vuttaṃ ‘‘bodhentī’’ti.

Visesanivattiattho mattasaddo ‘‘avitakkavicāramattā’’tiādīsu (dha. sa. tikamātikā 6) viya. Appahīnāvijjā kāraṇalābhe uppattiarahatāya samīpeyevāti āha ‘‘sannihitabhāvakaraṇenā’’ti. Vedetīti vedayati. Tassa atthavacanaṃ anubhavatīti. Vedaṃ vā ñāṇaṃ karoti uppādetīti vedeti. Tassa atthavacanaṃ jānātīti. Vediyatīti pana kammakattukammānaṃ vasena niddesoti tassapi atthaṃ dassento ‘‘jānāti, ñāyati cā’’ti āha. Ca-saddatthoti samuccayattho, brahmādinā ca kārakena, attanā ca vedakena rahitanti attho. Ca-saddatthasamāsanti dvandasamāsamāha.

Catubbidhampi vā suññatanti dhuvabhāvādisuññataṃ, attādisuññatañca sandhāya vadati.

Pubbantatoti atītakoṭṭhāsato. Vedanāvasānampi bhavacakkaṃ paripuṇṇamevāti dassetuṃ ‘‘vedanā vā’’tiādi vuttaṃ. Avijjāgahaṇena vā taṇhupādānāni, saṅkhāraggahaṇena bhavo, viññāṇādiggahaṇena jātijarāmaraṇāni sokādayo ca gahitāti evampi vedanāvasānaṃ bhavacakkanti yuttamevetaṃ. Taṇhāmūlake cāti taṇhupādānaggahaṇena avijjā gahitātiādinā yojetabbaṃ. Tenāha ‘‘dvinnaṃ…pe… hotī’’ti. Tattha dvinnanti purimapacchimānaṃ ubhinnaṃ hetuphalavajjānaṃ. Viparītābhinivesaṃ karontīti nimittaṃ kattuupacārena vadati. Anupacchedameva pakāsetīti yojanā.

Hetuphalasandhi, phalahetusandhi, punapi hetuphalasandhīti evaṃ hetuādipubbakā hetuphalahetupubbakā. Hetuphalahetuphalavasenāti avijjādihetu, viññāṇādiphala, taṇhādihetu, jātiphalavasena. Upasaggavisesena atthaviseso hotīti ‘‘ākirīyantī’’ti padassa pakāsīyantīti attho vutto. Kilesakammavipākāti avijjādike vedanāpariyosāne vadati. Vipākakilesakammehīti viññāṇādīhi bhavapariyosānehi. Puna kammassa vipākasambandho vuttanayattā na gahito. ‘‘Vaṭṭānī’’ti ca idaṃ ‘‘tīṇi vaṭṭānī’’ti viggahavasena labbhamānaṃ gahetvā vuttaṃ.

‘‘Purimakammabhavasmiṃ moho’’tiādinā (vibha. aṭṭha. 242) aṭṭhakathāya āgatattā āsannapaccakkhataṃ sandhāya vuttaṃ ‘‘imissā’’ti. Vibhaṅgapāḷiyā vasena dassitaṃ, tasmā na aṭṭhakathāya pubbāparavirodho yathāpāṭhaṃ atthassa pakāsitattāti adhippāyo. Tattha cetanāsampayuttānañca cetanāya ca saṅkhārabhāvena kammabhavabhāvena ca vattabbamevāti pāḷidvayādhippāyavivaraṇavasena dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Bhavassāti upapattibhavassa. ‘‘Bhavo’’ti vuttā cetanāsampayuttāti sambandho. Gahaṇanti nikāmanavasena ārammaṇassa gahaṇaṃ. Tenāha ‘‘kāmupādānaṃ kiccenāhā’’ti. Itarāni kiccenāhāti yojanā. Tīsu atthavikappesūti ‘‘taṃ kammaṃ karoto purimā cetanāyo’’tiādinā vuttesu tīsu āyūhanacetanānaṃ atthavikappesu. Nanu ca tatiye atthavikappe āyūhanassa avasāne cetanā na vuttāti? Yadipi sarūpato na vuttā, ‘‘taṃsampayuttā’’ti pana saddato padhānabhāvena vuttassa āyūhanassa appadhānabhāvena vuttā avasāne pacchato vuttā viya hotīti imaṃ pariyāyaṃ sandhāya ‘‘tīsupi…pe… avasāne’’ti vuttaṃ.

Nippariyāyena pana yesu āyūhanassa avasāne cetanā vuttā, te dassetuṃ ‘‘dvīsu…pe… āhā’’ti vuttaṃ. Tatiye atthavikappe vutte āyūhanasaṅkhāre taṃsampayuttāti āhāti yojanā. Kammassa paccayabhūtanti saṅkhārapaccayaṃ. Tena ‘‘kammakaraṇakāle’’ti ettha kamma-saddena sabbassapi saṅkhārassa gahitataṃ dasseti. Tenāha ‘‘na kammasampayuttamevā’’ti.

Kammānevāti kammāniyeva. Vipākadhammatāya kammasarikkhakā. Sahajātakoṭiyā, upanissayakoṭiyā ca tassa kammassa upakārakāti tadupakārakā. Saṃkhippantīti saṃkhipīyanti saṃyūhīyanti. ‘‘Saṃkhippanti etthā’’ti adhikaraṇasādhanavasena saṅkhepasaddassa atthaṃ vatvā puna kammasādhanavasena vattuṃ ‘‘saṃkhipīyatī’’tiādi vuttaṃ.

Tatthāpīti ‘‘kamma’’nti vuttakammasambhārepi. Gamanadhammanti bhaṅgupagamanadhammaṃ. Tena ittaranti bhaṅgaparanti vuttaṃ hoti. Tenāti vinassanadhammatādīpakena ittarasaddena. Nissārataṃ attasārābhāvaṃ dīpeti. Evaṃ ‘‘ittara’’ntiādinā aniccaṃ calaṃ ittaraṃ addhuvanti catunnaṃ padānaṃ atthavisesavācitaṃ dasseti. Ṭhānasoti ettha vuttaṭṭhānaṃ nāma paccayo. Aññampīti aññattha vuttaṃ. Tassa tassa phalassa. Dhammamattasambhave sati vaṭṭupacchede satīti yojanā. Evanti vuttappakārena samuccayatthe ca-sadde sati.

Saccāniyeva pabhavoti samānādhikaraṇapakkhaṃ sandhāyāha ‘‘saccappabhavatoti saccato’’ti. ‘‘Yassa pahānatthaṃ bhagavati brahmacariyaṃ vussatī’’ti evaṃbhūtaṃ ariyasaccaṃ visesaṃ akatvā.

Tehi sokādīhi. ‘‘Sokadomanassupāyāsā avijjāya aviyogino’’tiādinā pubbe vuttanayena siddhāya avijjāya. Attanoyevāti paccayuppannaṃ anapekkhitvā attanoyeva pavattasaṅkhātakiccato.

Sokādayopi hīti ettha hi-saddo hetuattho. Yasmā ‘‘sokādayo paccayāyattā avasavattino’’ti idaṃ ‘‘jātipaccayā…pe… sambhavantī’’ti etena vacanena siddhaṃ, tasmā taṃ ‘‘attā socatī’’tiādidassananivāraṇanti attho.

Sati ca pariggahe rajjaṃ viya gatiyo anekānatthānubandhanā, tāhi ca viññāṇassa upaddutatāti dassetuṃ ‘‘saṅkhārapariggahitaṃ…pe… rajje’’ti vuttanti evaṃ vā ettha attho daṭṭhabbo. Yathāupaṭṭhitāni kammādīni cutiāsannajavanehi parikappetvā viya gahitāni paṭisandhiviññāṇenapi parikappitāni viya honti, taṃ panassa parikappanaṃ atthato ārammaṇakaraṇamevāti vuttaṃ ‘‘pari…pe… to’’ti. Saṅkappanaṃ vā parikappananti vuttaṃ ‘‘vitakkena vitakkanato’’ti. Sasambhāracakkhuādayo saḷāyatanassa patiṭṭhāviseso.

Yadākārāya jātiyā yadākāraṃ jarāmaraṇaṃ sambhavati, sambhavantañca yathānupubbaṃ pavattaṃ, so attho jātipaccayasambhūtasamudāgataṭṭho, sahitassa samuditassa puggalassa jīraṇabhijjanāvatthā dhammā jarāmaraṇāpadesena vuttā, sā ca nesaṃ avatthā jātipubbikā, te ca samuditā eva pavattantīti evaṃ jātito jarāmaraṇassa sambhūtasamudāgataṭṭho veditabbo. Jātito jarāmaraṇaṃ na na hoti hotiyeva ekantena jātassa jarāmaraṇasambhavato, na ca jātiṃ vinā hoti ajātassa tadabhāvatoti jarāmaraṇassa jātipaccayataṃ anvayabyatirekehi vibhāveti ‘‘na jātito’’tiādinā. Itthanti jātipaccayā jarāmaraṇassa nibbattākāraṃ vadati.

Nirodhā nirodhasaṅkhātanti paccayanirodhā paccayuppannanirodhasaṅkhātaṃ. Anulomadesanāya ca vemajjhato paṭṭhāyāti yojanā.

Apuññābhisaṅkhārekadeso sarāgo rāgena sahajekaṭṭhoti katvā. Sabbopi apuññābhisaṅkhāro sarāgo pahānekaṭṭhabhāvato. Yasmā pana akusaladhammo akusaladhammassa sabhāgo, anakusaladhammo visabhāgo, yathārahaṃ paccayo ca hoti, tasmā ‘‘apaṭipakkhabhāvato, rāgappavaḍḍhako’’ti ca vuttaṃ. ‘‘Tadeva viññāṇaṃ sandhāvati saṃsaratī’’ti micchābhinivesasabbhāvato saṃsaraṇakiriyāyapi sabyāpāratā viññāṇassa vuttā. Sabyāpāratābhinivesabalavatāya, saṅkantiabhinivesabalavatāyāti paccekaṃ yojetabbaṃ. ‘‘Asahavattanato, sahavattanato’’ti etena asahavutti vinibbhogo, sahavutti avinibbhogoti dasseti.

Sabhāvādhigamanimittatā obhāsanaṃ. Cakkhādisannissayena hi pañcaviññāṇāni rūpādisabhāvaṃ upalabhanti. Itare phusanasaṅgatisannipātaṭṭhā. Channanti channampi samphassānaṃ.

Ādānanti upasaddena vināpi daḷhagāho adhippetoti āha ‘‘ādānaṭṭho catunnampi upādānānaṃ samāno’’ti. Gahaṇanti nikāmanavasena visayassa paṭicchannanti vuttaṃ ‘‘gahaṇaṭṭho kāmupādānassā’’ti. Itaresanti diṭṭhupādānādīnaṃ. Tasmāti vibhattiyā aluttabhāvato. Tenāti khipanasaddena. Hāni vā khīṇabhāvo khayoti ‘‘khayaṭṭho vā’’tiādi vuttaṃ. Dvinnanti jarāmaraṇānaṃ. Maraṇūpanayanarasattā vā jarāyapi maraṇaṭṭho eva dassito.

Nīyanti gamentīti nayā, ekattādayo. Kehi nīyanti? Avijjādiatthehīti imamatthamāha ‘‘avijjādī’’tiādinā. Sena bhāvenāti sakena avijjādibhāvena, taṃ amuñcitvā eva. Na hi avijjādivinimuttaṃ ekattaṃ nāma kiñci paramatthato atthi. Sena bhāvenāti vā sakena ekattādibhāvena. Avijjādīsu viññāyamāno hetuphaladhammānaṃ ekasantatipatitādisaṅkhāto ekattādibhāvo teneva sabhāvena ñāyati, na avijjādibhāvenāti. Te hi netabbāti tesaṃ nayā. Atthā eva vā avijjādayo. Anekepi samānā dhammā yena santānānupacchedena ‘‘eka’’nti ñāyanti voharīyanti, so tattha karaṇabhāvena vattabbataṃ arahati, tathā itarepīti āha ‘‘ekattādīhi ca atthā ‘eka’ntiādinā nīyantī’’ti. Tattha nīyantīti ñāyanti, paññāpīyanti ca. Purimapacchimānaṃ dhammānaṃ nirodhuppādanirantaratāya nāmakāyassa, sambandhavuttitāya rūpakāyassa, ubhayassa ca aññamaññasannissitatāya duviññeyyanānato ekībhūtassa viya ghanabhāvappabandho hetuphalabhāvena sambandho sammā tānoti santāno, tassa anupacchedo tathāpavatti ekattanti āha ‘‘santānānupacchedo ekatta’’nti.

Sambandharahitassāti hetuphalabhāvena aññamaññasambandhabhāvarahitassa. Sattantaroti añño satto. Ucchedadiṭṭhimupādiyatīti yathānurūpakāraṇato phalappavattiṃ asamanupassanto nānāsantāne viya asambandhanānattadassanato hetubhāvarahitānaṃ nippayojanānaṃ purimuppannānaṃ dhammānaṃ nirodhe hetuniyamābhāvato ekantena uppatti na yuttā, tathā santānena uppatti, sadisabhāvena uppatti, samānajātidesapariṇāmavayarūpabalasaṇṭhānānaṃ uppatti na yuttātiādīni vikappento ucchedadiṭṭhiṃ gaṇhāti.

Kasmā uppatti na siyāti vālikāhi viya tilehipi telassa, ucchuto viya gāvitopi khīrassa aññābhāvato kena kāraṇena tehi tesaṃ uppatti na siyā, itarehi eva ca nesaṃ uppatti hotīti. Tasmāti aññassa aññato uppattiyaṃ sabbassa sabbaso uppattiyā bhavitabbaṃ, na cetaṃ atthi, tasmā. Yasmā niyativādī anurūpā hetuto phaluppattiṃ na icchati, sabhāvasiddhameva ca dhammappavattiṃ icchati, tasmā ‘‘avijjamānepi hetumhī’’ti vuttaṃ. Sabhāvasiddhā eva hi acchejjasuttāvutābhejjamaṇi viya kamalaṅghanarahitā tathā tathā sarīrindriyasukhādibhāvapariṇāmāya niyatiyāva kāyā samāgacchanti, yato gatijātibandhā, apavaggo ca hotīti niyativādo. Tenāha ‘‘niyatatāya…pe… pavattantī’’ti. Niyatiattho vuttoyeva.

Etassa atthassa sādhakaṃ suttaṃ. Ākulameva, ākulabhāvo vā ākulakaṃ. Jaṭitāti heṭṭhupariyavasena pavattamānehi kilesakammavipākehi jātajaṭā. Nīḍanti kulāvakaṃ. Saṃsāranti idha sampattibhavappabandhamāha apāyādipadehi duggatippabandhassa vuttattā.

Bhavacakkakathāvaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

243. Taṃ paṭiccasamuppādaṃ. Ekekacittāvaruddhanti abhidhammabhājanīye viya ekekasmiṃ citte avaruddhaṃ antogadhaṃ akatvā. Asahajātānañca ‘‘asahajātānaṃ, sahajātānañcā’’ti evaṃ paṭhamapade ekasesaniddeso daṭṭhabbo. ‘‘Saṅkhārapaccayā viññāṇa’’nti asahajātāyeva paccayapaccayuppannā dassitā vipākaviññāṇasseva adhippetattā. ‘‘Avijjāpaccayā saṅkhārā, viññāṇapaccayā nāmarūpa’’nti (vibha. 225) ca evamādīsu asahajātā, sahajātā ca. ‘‘Ekekena nayenā’’ti purātano pāṭho, etarahi pana ‘‘ekekena catukkena’’ icceva bahūsu potthakesu pāṭho. Nayacatukkavārāti nayesu catukkānaṃ vārā, avijjāmūlakādīsu navasu nayesu paccekaṃ paccayacatukkādīnaṃ catunnaṃ catukkānaṃ ‘‘nāmapaccayā chaṭṭhāyatana’’ntiādivisesabhinnā cattāro vārāti attho. Vavatthitāti yathāvuttavisesena asaṃkiṇṇā. Catukkānanti vāracatukkānaṃ vārasoḷasakassa nayabhāvatoti adhippāyo.

1. Paccayacatukkavaṇṇanā

Paccayasahitapaccayuppannāni aṅgabhāvena vuttāni, na kevalaṃ paccayā. Tasmā ‘‘chaṭṭhāyatanapaccayā phasso’’ti ettha na chaṭṭhāyatanassa aṅgatā. Tena vuttaṃ ‘‘na, tassa anaṅgattā’’ti. Evañca katvāti paccayasahitassa paccayuppannassa aṅgabhāvato. Tīsu pakāresūti ‘‘paṭhamo sabbasaṅgāhikaṭṭhenā’’tiādinā (vibha. aṭṭha. 243) aṭṭhakathāyaṃ vuttesu tīsupi pakāresu. Paccayavisesādīti ettha nāmaṃ, chaṭṭhāyatanañca paccayaviseso. Ādi-saddena yoniviseso, āyatanānaṃ apāripūripāripūribhavaviseso ca gahito. Te hi dutiyavārādīnaṃ nānattakarā. Atthavisesenāti yadipi aññattha ‘‘saḷāyatanapaccayā phasso’’ti saḷāyatanapaccayo vutto, tathāpi sahajātādināmasannissayena pavattanato nāmamattapaccayāpi so hotīti paṭiccasamuppādassa nānānayavicittatānumitassa gambhīrabhāvassa vibhāvanasaṅkhātena, anavasesanāmapaccayadassanasaṅkhātena ca atthavisesena. Tathā hi ‘‘yehi, ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu…pe… uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethā’’ti (dī. ni. 2.114) phassassa nāmapaccayatāvibhāvanavasena mahānidānadesanā pavattā. Tathā ‘‘nāmarūpapaccayā phassoti iccassa vacanīya’’nti (dī. ni. 2.97) ‘‘nāmarūpapaccayā’’ti vadantena ‘‘nāmapaccayā’’tipi vuttameva hotīti.

Vāracatukke ‘‘saṅkhāro’’ti vuttaṃ, sokādayo na vuttā, purimasmiṃ vāradvaye rūpaṃ na vuttaṃ, vārattaye saḷāyatanaṃ na vuttanti yojetabbaṃ.

Sabba…pe… raṇatoti sabbassa viññāṇassa pavattiṭṭhānabhūtasabbabhavasādhāraṇato, viññāṇassa vā pavattiṭṭhānabhūtasabbabhavasādhāraṇato. Samānaṃ phalaṃ samāno paccayo sahajātādipaccayehi upakattabbato, upakārakato ca. Tassa viññāṇassa. Viññāṇāharaṇanti vipākaviññāṇanibbattanaṃ. Assa viññāṇassa.

Gatisūcakoti hi-saddaṃ loke gatiatthaṃ vadantīti katvā vuttaṃ. ‘‘Vigata’’nti ettha vi-saddo paṭisedhadīpakoti dve paṭisedhā pakatiṃ ñāpentīti āha ‘‘vigatatānivāraṇavasena gati eva hotī’’ti.

Tidhā catudhā pañcadhā vāti ettha saññāmanasikārādayo sahajātanissayaatthipaccayavasena tidhā, phassacetanādayo tesañceva āhārādīnañca vasena catudhā, vedanāvitakkādayo tesañceva jhānindriyādīnañca vasena pañcadhā. Yathā samādhi, evaṃ vīriyampi daṭṭhabbaṃ. Tampi hi adhipatindriyamaggapaccayehi chadhā paccayo hoti.

‘‘Vacanavasenā’’ti iminā imasmiṃ catukke sahajātapaccayaṃ dhuraṃ katvā desanā pavattāti tesaṃ adhippāyoti dasseti. Atthoti paccayadhammo. Katthacīti kismiñci vāre attano paccayuppannassa yathāsakehi paccayo na na hoti. ‘‘Atthato’’ti ca pāṭho. ‘‘Bhavapaccayā jātī’’tiādi na vattabbaṃ siyā, vuttañca taṃ. Tasmā sahajātapaccayavaseneva paṭhamacatukko vuttoti na gahetabbanti dasseti. Tenāha ‘‘na ca taṃ na vutta’’ntiādi. Imassa ca ‘‘bhavapaccayā jātītiādi na vattabbaṃ siyā’’ti iminā sambandho veditabbo. Paccayavacanamevāti ‘‘avijjāpaccayā’’tiādīsu vuttapaccayavacanameva ca. Tesanti tesaṃ ācariyānaṃ. Ayojetvā vuttanti sambandho. Kathaṃ pana vuttanti āha ‘‘sāmaññena…pe… sandhāya vutta’’nti. Ettha ca ‘‘sahajātasūcaka’’ntiādinā yathādhippetassa atthassa vacanato asiddhimāha, ‘‘sahajātato’’tiādinā pana atthāpattito. Asambhave hi aññassa atthato sijjheyya vacanato vā atthato vā adhippetatthasādhanāti.

Aññatthāti aññasmiṃ sutte. Atītaddhaṃ niddhāretvā paccuppannānāgatehi saddhiṃ addhattayadassanatthaṃ. Taṃdesanāpariggahatthanti mahānidānadesanāpariggahatthaṃ. So ca ubhinnaṃ desanānaṃ aññamaññaṃ saṃsandanabhāvadassanatthaṃ. Evaṃ sabbaññubuddhabhāsitā desanā aññadatthu saṃsandatīti.

Imassāti imassa tatiyavārassa.

Aparāpekkhatāya, aparikiliṭṭhupapattitāya, asuciamakkhitatāya kāmāvacaradevānaṃ, sabbesañca brahmānaṃ tathā upapajjanato ca opapātikayoniyā padhānatā veditabbā. Saṅgahanidassanavasenāti opapātikayoniyā eva saṃsedajayoniyā saṅgahassa nidassanavasena udāharaṇavasena. Ārammaṇapaccayassāpi phassassa satipi pavattihetubhāve so pana sahajātādipaccayabhūtassa ajjhattikassa chaṭṭhāyatanassa viya na sātisayoti vuttaṃ ‘‘ārammaṇapaccayo cettha pavattako na hotī’’ti.

Kesañcīti paripuṇṇāyatanānaṃ gabbhaseyyakānaṃ. ‘‘Pacchima…pe… sadā sambhavatī’’ti idaṃ gabbhaseyyakānaṃ viya itarayonikānaṃ kamena āyatanuppatti natthīti vuttaṃ. Tathā cāha aṭṭhakathāyaṃ ‘‘sahuppattidīpanato’’ti.

Paccayacatukkavaṇṇanā niṭṭhitā.

2. Hetucatukkavaṇṇanā

244. Abhāvatoti bhāvābhāvato. Yañhi jātikkhaṇamatteyeva bhavati, na tato paraṃ, taṃ jātiyā avigatapaccayo siyā avigatapaccayaniyamasabbhāvato. Bhavo pana yasmā jātikkhaṇato parampi bhavati, tasmā na so tassā avigatapaccayo hoti. Tena vuttaṃ ‘‘tato uddhaṃ bhāvatoti attho’’ti. Bhaveti bhavapade, bhave vā nipphādetabbe. Esa nayo jātiādīsūti etthāpi. ‘‘Yathā panā’’tiādinā ‘‘avigatapaccayassa abhāvato, niyamābhāvato cā’’ti vuttānaṃ hetūnaṃ vuttanayena abyāpibhāvavibhāvanena akāraṇataṃ dasseti ayāvabhāvino paccayuppannassa, paccayadhammassa ca avigatapaccayabhāvadassanato. Saṅkhārakkhandhetiādi maggasodhanavasena vuttaṃ. Tassa parihāraṃ sayameva vadati. So khaṇo etassa atthīti taṅkhaṇiko, na taṅkhaṇiko ataṅkhaṇiko, tassa sabbhāvā, ayāvabhāvikasabbhāvāti attho. Yathā pana hetū honti, taṃ dassetuṃ ‘‘saṅkhatalakkhaṇānaṃ panā’’tiādimāha.

Evanti evaṃ yathāvuttanaye sati, evaṃ santeti attho. ‘‘Na hi…pe… atthī’’ti iminā jātiādīnaṃ avigatapaccayavasena paccayuppannabhāvo viya paccayabhāvopi natthīti dasseti. Tattha kāraṇamāha ‘‘asabhāvadhammattā’’ti.

Kathaṃ pana asabhāvadhammānaṃ jātiādīnaṃ paccayuppannatā, paccayatā cāti āha ‘‘jāyamānānaṃ panā’’tiādi. Tassāti jātijarāmaraṇassa. Vattabbapadesoti ‘‘ṭhapetvā’’ti vattabbapadeso. Ko pana soti? Yathāvuttaṃ nāmaṃ, nāmarūpañca saṅkhārakkhandhena rūpakkhandhena ca jarāmaraṇānaṃ saṅgahitattā. ‘‘Yo bhavo jātiyā paccayo’’ti etena bhavasaṅgahitānipi jātiādīni jātiyā appaccayattā eva ‘‘ṭhapetvā’’ti na vuttānīti dasseti, paccayabhāvāsaṅkā eva nesaṃ tassā natthīti adhippāyo. Teneva ṭhapetabbagahetabbavisese satīti sāsaṅkaṃ vadati.

Hetucatukkavaṇṇanā niṭṭhitā.

4. Aññamaññacatukkavaṇṇanā

246. Paccayuppannassāti paccayuppannabhāvino. Visuṃ ṭhitassāti bhavena asaṅgahitassa. Sappadesameva gahitaṃ idha vedanādikkhandhattayasseva adhippetattā niruḷhattā ca. Paccayuppannaṃ ṭhapetvā paccayabhūtaṃyeva nāmaṃ gahitaṃ, avigatapaccayaniyamābhāvo viya bhave upādānassa aññamaññapaccayaniyamābhāvoti yojanā. Vuttanayenāti ‘‘saṅkhatalakkhaṇānaṃ panā’’tiādinā vuttanayena.

Aññamaññapaccayo viya aññamaññapaccayoti ayamattho idhādhippetoti dassento ‘‘aññamañña…pe… adhippeto siyā’’ti āha. Tathā ca vadanti ‘‘aññamaññañcettha na paṭṭhāne āgataaññamaññavasena gahetabba’’nti. Cakkhāyatanupacayādīnanti uparūpari citāni viya uppannacakkhāyatanādīni, cakkhāyatanādīnaṃ vā upatthambhakāni cakkhāyatanupacayādīni.

Aññamaññacatukkavaṇṇanā niṭṭhitā.

Saṅkhārādimūlakanayamātikāvaṇṇanā

247. Yadipi sāmaññato gataviseso, tathāpi sāmaññaggahaṇena nayagato viseso sarūpato dassito hotīti ‘‘nāmapaccayā avijjā’’ti vatvāpi nāmavisesānaṃ tassā paccayabhāvo dassetabboti āha ‘‘nāmavisesānaṃ…pe… vuttā’’ti. ‘‘Yadeva pana nāma’’ntiādi kasmā vuttaṃ, nanu nāmaggahaṇena aggahitopi jātiādi bhavaggahaṇena gahitoti dassitovāyamatthoti codanaṃ sandhāyāha ‘‘bhavaggahaṇena cā’’tiādi. Idhāpīti ‘‘bhavapaccayā avijjā’’ti idhāpi. Na siyāti ‘‘avijjāpaccayā avijjā’’ti vuttaṃ na siyā. Tasmāti yasmā sāmaññacoditaṃ visesacoditameva na hoti, tasmā. Soti bhavo. Tenāti sabhāvāsabhāvadhammasaṅgahaṇena.

Upādānassapi bhavekadesattā vuttaṃ ‘‘upādānapaccayā…pe… aggahite’’ti. ‘‘Bhavapaccayā jātī’’ti idaṃ vacanaṃ sandhāyāha ‘‘bhavasaddo…pe… vuccamāno’’ti. ‘‘Nāmapaccayā avijjā’’ti ettha paccayuppannaṃ ṭhapetvā paccayassa gahaṇato avijjāvinimuttā eva cattāro khandhā nāmasaddena vuccantīti āha ‘‘na nāmasaddo niravasesabodhako’’ti. Na cettha ekaṃsato kāraṇaṃ maggitabbaṃ. Yena bhava-saddo niravasesabodhako, na nāma-saddoti āha ‘‘evaṃsabhāvā hi etā niruttiyo’’ti. Iminā adhippāyenāti bhavasaddo niravasesabodhako upādinnacatukkhandhavisayattāti iminā adhippāyena. Jāyamānādidhammavikārabhāvato jāyamānādikkhandhapaṭibaddhā jātiādayo vucceyyuṃ, na pana jātiādipaṭibaddhā jāyamānādikkhandhāti na ekacittakkhaṇe jātiādīnaṃ avijjāya paccayabhāvo sambhavatīti imamatthamāha ‘‘jāyamānānaṃ panā’’tiādinā. Nānācittakkhaṇe pana jātiādayo avijjāya upanissayapaccayo hontīti ‘‘ekacittakkhaṇe’’ti visesitaṃ. Tenevāti asambhaveneva.

Mātikāvaṇṇanā niṭṭhitā.

Akusalaniddesavaṇṇanā

248-9. Tanti diṭṭhupādānaṃ. Itarassāti kāmupādānassa. Taṇhāgahaṇenāti ‘‘taṇhāpaccayā’’ti ettha taṇhāgahaṇena gahitattā. Yadi evaṃ nāmaggahaṇena gahitā taṇhā kasmā puna vuttāti āha ‘‘nāme viya visesapaccayattābhāvā’’ti. ‘‘Nāmapaccayā chaṭṭhāyatana’’nti ettha hi kāmataṇhāpi nāme saṅgahitāti nāmassa yathārahaṃ chaṭṭhāyatanassa paccayabhāvo vuttoti atthi tattha visesapaccayattaṃ, upādānassa pana bhavasaṅgahopi atthīti ‘‘taṇhāpaccayā upādāna’’nti etena ‘‘kāmupādānapaccayā bhavo’’ti etassa nattheva visesoti vuttaṃ ‘‘nāme viya visesapaccayattābhāvā’’ti. Taṇhā etissā paccayoti taṇhāpaccayā, diṭṭhi. Bhavassa paccayabhūtāti duvidhassapi bhavassa kāraṇabhūtā. Ubhayenapi upādānassa bhavaniddese ṭhapetabbataṃyeva vibhāveti. Paccayuppannaṃ paccayo ca ekamevāti ‘‘taṇhāpaccayā upādāna’’nti ettha vuttapaccayuppannaṃ, ‘‘upādānapaccayā bhavo’’ti ettha vuttapaccayo ca eko evattho, tasmā paccayo visuṃ paccayuppannato bhinnaṃ katvā na vibhatto.

252. Upatthambhakasamuṭṭhāpanapacchājātapaccayavasenāti upatthambhakassa cittasamuṭṭhānarūpassa samuṭṭhāpanavasena, pacchājātapaccayavasena ca.

254. Pañcannanti cakkhāyatanādīnaṃ pañcannaṃ. Sahajātādipaccayoti sahajātanissayaatthiavigatādipaccayo. Vatthusaṅkhātaṃ rūpaṃ. Purejātādipaccayoti purejātanissayavippayuttaatthiavigatapaccayo. Pacchājātādipaccayoti pacchājātavippayuttaatthiavigatapaccayo. Chaṭṭhassa sahajātādīti ādi-saddena aññamaññanissayasampayuttaatthiavigatādayo gahitā.

264. Yassāti ‘‘yassa ca hotī’’ti ettha vuttaṃ ‘‘yassā’’ti padaṃ sandhāya vuttaṃ. Tenāha ‘‘hotīti yojetabba’’nti.

280. Tassāti ‘‘balavakilesabhūtāya vicikicchāyā’’ti (vibha. aṭṭha. 280) padassa. Tenāti ‘‘taṇhāṭṭhāne’’ti padena. Cittuppādakaṇḍādīsūti ādi-saddena imasmiṃ paṭiccasamuppādavibhaṅge suttantabhājanīyādiṃ saṅgaṇhāti.

Akusalaniddesavaṇṇanā niṭṭhitā.

Kusalābyākataniddesavaṇṇanā

306. Sabyāpārānīti saussāhāni, vipākadhammānīti attho. Parihīnaṃ avijjāṭṭhānaṃ etesanti parihīnāvijjāṭṭhānā.

Sandhāyāti adhippāyaṃ vibhāvento viya vadati, sarūpeneva pana ‘‘na ca cakkhuviññāṇādīni rūpaṃ samuṭṭhāpentī’’ti (vibha. aṭṭha. 306) aṭṭhakathāyaṃ vuttaṃ. Nāmarūpaṃ na na labbhatīti yojanā.

Kusalābyākataniddesavaṇṇanā niṭṭhitā.

Avijjāmūlakakusalaniddesavaṇṇanā

334. Kusalaphaleti kusalavipākapaṭisandhiviññāṇassa gahitattā tassa sādurasavisarukkhabījasadisatā vuttā.

Yadipi ‘‘saṅkhārahetuka’’ntiādinā yojanā labbhati, avigatacatukkādīni pana na labbhanti yathālābhayojanāya dassitattā.

Avijjāmūlakakusalaniddesavaṇṇanā niṭṭhitā.

Kusalamūlakavipākaniddesavaṇṇanā

343. Kammaṃ viya paccayo hoti vipākabhāvatoti adhippāyo. Vipākassa kammaṃ paccayo hontaṃ sātisayaṃ hotīti tassa nippariyāyatā, taṃsampayuttānaṃ pariyāyatā siyāti adhippāyena ‘‘pariyāyena upanissayapaccayoti vuttānī’’ti āha. ‘‘Kusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo (paṭṭhā. 1.1.423), akusalo dhammo abyākatassa dhammassa (paṭṭhā. 1.1.423), vipākadhammadhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo’’ti (paṭṭhā. 1.3.103) pana vacanato nippariyāyena sabbepi kusalākusalā dhammā vipākassa upanissayapaccayo hotīti ayamattho dissati. ‘‘Kusalamūlaṃ akusalamūla’’nti imesaṃ anvādesopi paccayasaddāpekkhāya ‘‘esā’’ti pulliṅgavasena vuttoti dassento āha ‘‘esāti…pe… yojetabba’’nti.

‘‘Manasikāropī’’tiādinā appahīnāvijjānampi kiriyāya kusalākusalamūlāni, avijjā ca upanissayā na hontīti dasseti. Kammavaṭṭavipākavaṭṭabhūtāniyeva saṅkhāraviññāṇāni pacchimanaye adhippetānīti vuttaṃ ‘‘kiriyāni pana…pe… gacchantī’’ti. Tesaṃ paccayānaṃ vasena anekappakāratoti adhippāyoti yojanā.

Navādibhedānanti navaaṭṭhasattachāti evaṃpabhedānaṃ. Catunnaṃ catukkānanti purimanaye pacchimanaye ca āgatānaṃ yathālābhaṃ catunnaṃ catunnaṃ catukkānaṃ. ‘‘Kusalākusalānaṃ pana vipāke cā’’ti ca-saddena kusalākusale cāti samuccetabboti āha ‘‘kusala…pe… vattabba’’nti. Mūlapadekapaccayatāvasenāti mūlapadassa ekapaccayabhāvavasena upanissayapaccayatāvasena. Ekasseva nayassāti kusalākusalesu avijjāmūlakassa, vipākesu kusalākusalamūlakassāti evaṃ ekasseva nayassa vasena. Dhammapaccayabhedeti dhammassa paccayabhūtassa, paccayuppannassa vā paccayabhāvena bhedeti imamatthaṃ dassento ‘‘avijjādīna’’ntiādiṃ vatvā puna tameva ‘‘taṃtaṃcittuppādā’’tiādinā pakārantarena vibhāveti.

Kusalamūlakavipākaniddesavaṇṇanā niṭṭhitā.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Paṭiccasamuppādavibhaṅgavaṇṇanā niṭṭhitā.

7. Satipaṭṭhānavibhaṅgo

1. Suttantabhājanīyaṃ

Uddesavāravaṇṇanā

355. Samānasaddavacanīyānaṃ atthānaṃ uddharaṇaṃ atthuddhāro. So yasmā saddatthavicāro na hoti, tasmā vuttaṃ ‘‘na idha…pe… atthadassana’’nti. Pa-saddo padhānatthadīpako ‘‘paṇītā dhammā’’tiādīsu (dha. sa. tikamātikā 14) viya.

Anavassutatā anupakiliṭṭhatā. Tenāha ‘‘tadubhayavītivattatā’’ti.

Bhusatthaṃ pakkhandananti bhusatthavisiṭṭhaṃ pakkhandanaṃ anupavisanaṃ.

Assādassāti taṇhāya. ‘‘Niccaṃ attā’’ti abhinivesavatthutāya diṭṭhiyā visesakāraṇānaṃ cittadhammānaṃ taṇhāyapi vatthubhāvato visesaggahaṇaṃ, tathā kāyavedanānaṃ diṭṭhiyāpi vatthubhāvasambhavato ‘‘visesenā’’ti vuttaṃ. Sarāgavītarāgādivibhāgadvayavaseneva cittānupassanāya vuttattā taṃ ‘‘nātipabhedagata’’nti vuttaṃ. Dhammāti idha saññāsaṅkhārakkhandhā adhippetā, saṅkhārakkhandho ca phassādivasena anekabhedoti dhammānupassanā ‘‘atipabhedagatā’’ti vuttā. Sarāgādivibhāgavasena soḷasabhedattā vā cittānupassanā nātipabhedagatā vuttā, sutte āgatanayena nīvaraṇādivasena anekabhedattā dhammānupassanā atipabhedagatā vuttā. ‘‘Visuddhimaggoti vuttānī’’ti ānetvā yojetabbaṃ. Tā anupassanā etesanti tadanupassanā, cittadhammānupassino puggalā, tesaṃ.

Tattha ‘‘asubhabhāvadassanenā’’ti yathāṭhitavasenāpi yojanā labbhateva. Bhavoghassa vedanā vatthu bhavassādabhāvato. Niccaggahaṇavasenāti attābhinivesavisiṭṭhassa niccaggahaṇassa vasena. Tathā hi vuttaṃ ‘‘sassatassa attano’’ti. Oghesu vuttanayā eva yogāsavesupi yojanā atthato abhinnattāti te na gahitā. Niccaggahaṇavasenāti attābhinivesavisiṭṭhassa niccaggahaṇassa vasena. Paṭhamoghatatiyacatutthaganthayojanāyaṃ vuttanayeneva kāyacittadhammānaṃ itarupādānavatthutā gahetabbāti vedanāya diṭṭhupādānavatthutā dassitā. Tathā kāyavedanānaṃ chandadosāgativatthutā kāmoghabyāpādakāyaganthavatthutāvacanena vuttāti. Tenāha ‘‘avuttānaṃ vuttanayena vatthubhāvo yojetabbo’’ti.

Dhāraṇatā asammussanatā, anussaraṇameva vā. Ekatteti ekasabhāve nissaraṇādivasena. Samāgamo sacchikiriyā. Satipaṭṭhānasabhāvo sammāsatitā niyyānasatitā samānabhāgatā ekajātitā sabhāgatā. Purimasminti ‘‘ekatte nibbāne samāgamo ekattasamosaraṇa’’nti etasmiṃ atthe. Visunti nānāatthadvayabhāvena. Tadeva gamanaṃ samosaraṇanti satisaddatthantarābhāvā…pe… ekabhāvassāti yojetabbaṃ. Satisaddatthavasena avuccamāneti ‘‘eko satipaṭṭhānasabhāvo ekatta’’ntiādinā avuccamāne, ‘‘ekatte nibbāne samāgamo ekattasamosaraṇa’’nti evaṃ vuccamāneti attho. Dhāraṇatāva satīti ‘‘saraṇatā’’ti (dha. sa. 14) vuttadhāraṇatā eva satīti katvā. Satisaddatthantarābhāvāti satisaṅkhātassa saraṇekattasamosaraṇasaddatthato aññassa atthassa abhāvā. Purimanti saraṇapadaṃ. Nibbānasamosaraṇepīti yathāvutte dutiye atthe saraṇekattasamosaraṇapadāni sahitāneva satipaṭṭhānekabhāvassa ñāpakāni, evaṃ nibbānasamosaraṇepi ‘‘ekatte nibbāne samāgamo ekattasamosaraṇa’’nti etasmimpi atthe sati…pe… kāraṇāni.

Ānāpānapabbādīnanti ānāpānapabbairiyāpathacatusampajañña koṭṭhāsa dhātumanasikāranavasivathikapabbānīti etesaṃ. Imesu pana yasmā kesuci devānaṃ kammaṭṭhānaṃ na ijjhati, tasmā tāni anāmasitvā yadipi koṭṭhāsadhātumanasikāravasenevettha desanā pavattā, desanantare pana āgataṃ anavasesaṃ kāyānupassanāvibhāgaṃ dassetuṃ ‘‘cuddasavidhena kāyānupassanaṃ bhāvetvā’’ti (vibha. aṭṭha. 355) vuttaṃ. Tenāha ‘‘mahāsatipaṭṭhānasutte vuttāna’’nti. ‘‘Tathā’’ti iminā ‘‘mahāsatipaṭṭhānasutte (dī. ni. 2.382) vuttāna’’nti imameva upasaṃharati. Pañcavidhenāti nīvaraṇaupādānakkhandhāyatanabojjhaṅgaariyasaccānaṃ vasena pañcadhā. Bhāvanānubhāvo ariyamaggaggahaṇasamatthatā.

Taṃniyamatoti tassā kāyānupassanādipaṭipattiyā niyamato. Tassā bhikkhubhāve niyate sāpi bhikkhubhāve niyatāyeva nāma hoti.

Kāyānupassanāuddesavaṇṇanā

Etthāti kāye. Avayavā assa atthīti avayavī, samudāyo, samūhoti attho, so pana avayavavinimuttaṃ drabyantaranti gāho laddhi avayavīgāho. Hatthapādādiaṅgulinakhādiaṅgapaccaṅge sannivesavisiṭṭhe upādāya yāyaṃ aṅgapaccaṅgasamaññā ceva kāyasamaññā ca, taṃ atikkamitvā itthipurisarathaghaṭādidrabyantiparikappanaṃ samaññātidhāvanaṃ. Atha vā yathāvuttasamaññaṃ atikkamitvā pakatiādidrabyādijīvādikāyādipadatthantaraparikappanaṃ samaññātidhāvanaṃ. Niccasārādigāhabhūto abhiniveso sārādānābhiniveso.

Na taṃ diṭṭhanti taṃ itthipurisādi diṭṭhaṃ na hoti. Diṭṭhaṃ vā itthipurisādi na hotīti yojanā. Yathāvuttanti kesādibhūtupādāyasamūhasaṅkhātaṃ.

Kesādipathavinti kesādisaññitaṃ sasambhārapathaviṃ. Pubbāpariyabhāvenāti santānavasena. Aññatthāti ‘‘āpokāya’’nti evamādīsu.

Ajjhattabahiddhāti saparasantāne kāyo vuttoti. ‘‘Kāyo’’ti cettha sammasanupagā rūpadhammā adhippetāti āha ‘‘ajjhattabahiddhādhammāna’’nti. Ghaṭitaṃ ekābaddhaṃ ārammaṇaṃ ghaṭitārammaṇaṃ, ekārammaṇabhūtanti attho. Tenāha ‘‘ekato ārammaṇabhāvo natthī’’ti.

Antoolīyanā antosaṅkoco antarāvosānaṃ.

Dvīhīti abhijjhāvinayadomanassavinayehi.

Sati ca sampajaññañca satisampajaññaṃ, tena. Etena karaṇabhūtena. Vipakkhadhammehi anantaritattā avicchinnassa. Tassa sabbatthikakammaṭṭhānassa.

Kāyānupassanāuddesavaṇṇanā niṭṭhitā.

Vedanānupassanādiuddesavaṇṇanā

Sukhādīnanti sukhadukkhādukkhamasukhānaṃ.

Rūpādiārammaṇanānattabhedānaṃ vasena yojetabbanti sambandho. Tathā ca sesesupi. Savatthukāvatthukādīti ādi-saddena hīnādiyoniādibhedaṃ saṅgaṇhāti. Visuṃ visuṃ na vattabbanti codanaṃ dassetīti yojanā. Ekatthāti kāyādīsu ekasmiṃ. Purimacodanāyāti ‘‘pubbe pahīnattā puna pahānaṃ na vattabba’’nti codanāya. Pahīnanti vikkhambhitaṃ. Paṭipakkhabhāvanāyāti maggabhāvanāya. Ubhayatthāti ubhayacodanāya. Ubhayanti parihāradvayaṃ. Yasmā purimacodanāya nānāpuggalaparihāro, nānācittakkhaṇikaparihāro ca sambhavati, dutiyacodanāya pana nānācittakkhaṇikaparihāroyeva, tasmā vuttaṃ ‘‘sambhavato yojetabba’’nti. Maggasatipaṭṭhānabhāvanaṃ sandhāya vuttaṃ. Sabbatthāti sabbesu kāyādīsu.

Vedanānupassanādiuddesavaṇṇanā niṭṭhitā.

Uddesavāravaṇṇanā niṭṭhitā.

Kāyānupassanāniddesavaṇṇanā

356. Ajjhattādīti ādi-saddena idha vuttā bahiddhāajjhattabahiddhāanupassanappakārā viya mahāsatipaṭṭhānasutte vuttā samudayadhammānupassiādianupassanappakārāpi kāyānupassanābhāvato gahitā icceva veditabbaṃ. Tatthāti ajjhattādianupassanāyaṃ. Cuddasa pakārā mahāsatipaṭṭhānasutte āgatacuddasappakārādike apekkhitvā idha vuttā. Ajjhattādippakāro eko pakāroti āha ‘‘ekappakāraniddesenā’’ti. Bāhiresūti ekaccesu aññatitthiyesu. Tesampi hi ānāpānādivasena samathapakkhikā kāyānupassanā sambhavati. Tenāha ‘‘ekadesasambhavato’’ti.

Tacassa ca atacaparicchinnatā tacena aparicchinnatā atthīti yojanā. ‘‘Dīghabāhu naccatū’’tiādīsu viya aññapadatthepi samāse avayavapadatthasaṅgaho labbhatevāti vuttaṃ ‘‘kāyekadesabhūto taco gahito evā’’ti. Tacapaṭibaddhānaṃ nakhadantanhārumaṃsānaṃ, tacapaṭibaddhānaṃ tadanuppaviṭṭhamūlānaṃ kesalomānaṃ, tappaṭibaddhapaṭibaddhānaṃ itaresaṃ samūhabhūto sabbo kāyo ‘‘tacapariyanto’’tveva vuttoti dassento ‘‘tappaṭibaddhā’’tiādimāha. Atthi kesā, atthi lomāti sambandho. Tattha atthīti puthuttavācī ekaṃ nipātapadaṃ, na kiriyāpadaṃ. Kiriyāpadatte hi santīti vattabbaṃ siyā, vacanavipallāsena vā vuttanti.

Kammaṭṭhānassa vācuggatakaraṇādinā uggaṇhanaṃ uggaho. Koṭṭhāsapāḷiyā hi vācuggatakaraṇaṃ, manasikiriyāya kesādīnaṃ vaṇṇādito upadhāraṇassa ca paguṇabhāvāpādanaṃ idha uggaho. Yena pana nayena yogāvacaro tattha kusalo hoti, so vidhīti vutto.

Purimehīti purimapurimehi pañcakachakkehi sambandho vutto. ‘‘Maṃsaṃ…pe… vakka’’nti hi anulomato vakkapañcakassa puna ‘‘vakkaṃ…pe… kesā’’ti vakkapañcakassa, tacapañcakassa ca paṭilomato sajjhāyakkamo sambandho dassito. Svāyaṃ sajjhāyoti sambandho. Visuṃ tipañcāhanti anulomato pañcāhaṃ, paṭilomato pañcāhaṃ, anulomapaṭilomato pañcāhanti evaṃ pañcakachakkesu paccekaṃ tipañcāhaṃ. Purimehi ekato tipañcāhanti tacapañcakādīhi saddhiṃ anulomato vakkapañcakādīni ekajjhaṃ katvā vuttanayeneva tipañcāhaṃ. Ādiantadassanavasenātiādibhūtassa anulomato sajjhāyassa, anulomapaṭilomato sajjhāye antabhūtassa paṭilomato sajjhāyassa dassanavasena. Tenāha ‘‘anuloma…pe… antimo’’ti. Etampīti yadidaṃ purimehi saddhiṃ pacchimassa pañcakādino ekato sajjhāyakaraṇaṃ, pañcakādīnaṃ paccekaṃ anulomādinā sajjhāyappakārato añño sajjhāyappakāro esoti attho. Dvinnaṃ hatthānaṃ ekamukhā aññamaññasambandhā ṭhapitā aṅguliyo idha hatthasaṅkhalikāti adhippetāti āha ‘‘aṅgulipantī’’ti. Asubhalakkhaṇaṃ kesādīnaṃ paṭikkūlabhāvo. Thaddhādibhāvo dhātulakkhaṇaṃ.

Attano koṭṭhāso, samāno vā koṭṭhāso sakoṭṭhāso, tattha bhavo sakoṭṭhāsiko, kammaṭṭhānaṃ.

Kāyānupassanaṃ hitvāti asubhato vā dhātuto anupassanaṃ manasikāraṃ akatvā. Pubbe viya pariyantatālañca āditālañca agantvā.

Samādhānādivisesayogena adhikaṃ cittanti adhicittaṃ. Tena vuttaṃ ‘‘samathavipassanācitta’’nti. Manasikaraṇaṃ cittanti ekantaṃ samādhinimittasseva samannāhārakaṃ cittaṃ. Vikkhepavasena cittassa nānārammaṇe visaṭappavatti idha pabhañjanaṃ, samādhānena tadabhāvato na ca pabhañjanasabhāvaṃ.

Sakkhibhavanatā paccakkhakāritā. Pubbahetādiketi ādi-saddena tadanurūpamanasikārānuyogādiṃ saṅgaṇhāti.

Samappavattanti līnuddhaccarahitaṃ. Tathāpavattiyāti majjhimasamathanimittaṃ paṭipattiyā, tattha ca pakkhandanena siddhāya yathāvuttasamappavattiyā. Paññāya tosetīti yāyaṃ tattha jātānaṃ dhammānaṃ anativattanā, indriyānaṃ ekarasatā, tadupagavīriyavāhanā, āsevanāti imāsaṃ sādhikā bhāvanāpaññā, tāya adhicittaṃ toseti pahaṭṭhaṃ karoti. Yathāvuttavisesasiddhiyāva hi taṃsādhikāya paññāya taṃ cittaṃ sampahaṃsitaṃ nāma hoti. Evaṃ sampahaṃsanto ca yasmā sabbaso paribandhavisodhanena paññāya cittaṃ vodāpetīti ca vuccati, tasmā ‘‘samuttejeti cā’’ti vuttaṃ. Nirassādanti pubbenāparaṃ visesālābhena bhāvanārasavirahitaṃ. Sampahaṃsetīti bhāvanāya cittaṃ sammā pahāseti pamodeti. Samuttejetīti sammā tattha uttejeti.

Āsayo pavattiṭṭhānaṃ.

Vavatthitatanti asaṃkiṇṇataṃ.

Antoti abbhantare koṭṭhāse. Sukhumanti sukhumanhāruādiṃ sandhāya vadati.

Tālapaṭṭikā tālapattavilivehi katakaṭasārako.

Gaṇanāya mattā-saddo katipayehi ūnabhāvadīpanatthaṃ vuccati. Dantaṭṭhivajjitāni tīhi ūnāni tīṇi aṭṭhisatāni. Tasmā ‘‘timattānī’’ti vuttaṃ. Yaṃ pana visuddhimagge ‘‘atirekatisataaṭṭhikasamussaya’’nti (visuddhi. 1.122) vuttaṃ, taṃ dantaṭṭhīnipi gahetvā sabbasaṅgāhikanayena vuttaṃ. ‘‘Gopphakaṭṭhikādīni avuttānī’’ti na vattabbaṃ ‘‘ekekasmiṃ pāde dve gopphakaṭṭhīnī’’ti vuttattā, ‘‘ānisadaṭṭhiādīnī’’ti pana vattabbaṃ.

Tena aṭṭhināti ūruṭṭhinā.

Marumpehīti marumpacuṇṇehi.

Susamāhitacittena hetubhūtena. Nānārammaṇavipphandanavirahenāti nānārammaṇabhāvena vipphandanaṃ nānārammaṇavipphandanaṃ, tena virahena. Anatikkantapītisukhassa jhānacittassa. Taṃsamaṅgīpuggalassa vā.

Paṭikkūladhātuvaṇṇavisesanti paṭikkūlavisesaṃ, dhātuvisesaṃ, vaṇṇakasiṇavisesaṃ. Vakkapañcakādīsu pañcasu visuṃ, heṭṭhimehi ekato ca sajjhāye channaṃ channaṃ pañcāhānaṃ vasena pañca māsā paripuṇṇā labbhanti, tacapañcake pana visuṃ tipañcāhamevāti āha ‘‘addhamāse ūnepī’’ti. Māsantaragamanaṃ sajjhāyassa sattamādimāsagamanaṃ.

Yamentanti bandhentaṃ.

‘‘Nīlaṃ pīta’’ntiādinā saṅghāṭe nīlādivavatthānaṃ taṃnissayattā mahābhūte upādāyāti āha ‘‘mahābhūtaṃ…pe… duggandhantiādinā’’ti. Upādāyarūpaṃ mahābhūtena paricchinnanti yojanā. Tassāti upādārūpassa. Tatoti mahābhūtato. Chāyāya ātapapaccayabhāvo ātapo paccayo etissāti, ātapassa chāyāya uppādakabhāvo chāyātapānaṃ ātapapaccayachāyuppādakabhāvo. Tena uppādetabbauppādakabhāvo aññamaññaparicchedakatāti dasseti. Āyatanāni ca dvārāni cāti dvādasāyatanāni, tadekadesabhūtāni dvārāni ca.

Sappaccayabhāvāti sappaccayattā.

Yathāvuttena ākārenāti ‘‘iti idaṃ sattavidhaṃ uggahakosallaṃ suggahitaṃ katvā’’tiādinā (vibha. aṭṭha. 356), ‘‘imaṃ pana kammaṭṭhānaṃ bhāvetvā arahattaṃ pāpuṇitukāmenā’’tiādinā (vibha. aṭṭha. 356) vā vuttappakārena vidhinā. ‘‘Avisesato pana sādhāraṇavasena evaṃ veditabbā’’ti, ‘‘ito paṭṭhāyā’’ti ca vadanti. Vaṇṇādimukhenāti vaṇṇapaṭikkūlasuññatāmukhena. Upaṭṭhānanti kammaṭṭhānassa upaṭṭhānaṃ, yo uggahoti vutto. Etthāti catukkapañcakajjhānapaṭhamajjhānavipassanāsu ekasmiṃ sandhīyati. Kena? Kammaṭṭhānamanasikāreneva, tasmā uggahova sandhi uggahasandhīti veditabbaṃ.

Uṭṭhānakaṃ uppajjanakaṃ. Sātirekāni cha ambaṇāni kumbhaṃ. Tatoti mukhadhovanakhādanabhojanakiccato. Nivattatīti arahattādhigamena accantanivattivasena nivattati.

Kammamevāti manasikārakammameva. Ārammaṇanti pubbabhāgabhāvanārammaṇaṃ.

Tathāti vanamakkaṭo viya.

Ekanti ekaṃ koṭṭhāsaṃ.

Sattagahaṇarahiteti sattapaññattimpi anāmasitvā desitattā vuttaṃ. Sasantānatāya ahaṃkāravatthumhi appahīnamānassa pahīnākāraṃ sandhāyāha ‘‘viddhastāhaṃkāre’’ti. Tatthāti parassa kāye.

357. Ādimhi sevanā manasikārassa uppādanā ārambho.

362. Gamitāti vigamitā.

Kāyānupassanāniddesavaṇṇanā niṭṭhitā.

Vedanānupassanāniddesavaṇṇanā

363. Sampajānassāti sammā pakārehi jānantassa, vatthārammaṇehi saddhiṃ sukhasāmisādippakārehi aviparītaṃ vedanaṃ jānantassāti attho. Pubbabhāgabhāvanā vohārānusāreneva pavattatīti āha ‘‘vohāramattenā’’ti. Vedayāmīti ‘‘ahaṃ vedayāmī’’ti attupanāyikā vuttāti, pariññātavedanopi vā uppannāya sukhavedanāya lokavohārena ‘‘sukhaṃ vedanaṃ vedayāmī’’ti jānāti, voharati ca, pageva itaro. Tenāha ‘‘vohāramattena vutta’’nti.

Ubhayanti vīriyasamādhiṃ. Saha yojetvāti samadhurakiccato anūnādhikaṃ katvā. Atthadhammādīsu sammohaviddhaṃsanavasena pavattā maggapaññā eva lokuttarapaṭisambhidā.

Vaṇṇamukhādīsu tīsupi mukhesu. Pariggahassāti arūpapariggahassa. ‘‘Vatthu nāma karajakāyo’’ti vacanena nivattitaṃ dassento ‘‘na cakkhādīni cha vatthūnī’’ti āha. Aññamaññupatthambhena ṭhitesu dvīsu naḷakalāpesu ekassa itarapaṭibaddhaṭṭhititā viya nāmakāyassa rūpakāyapaṭibaddhavuttitādassanañhetaṃ nissayapaccayavisesadassananti.

Tesanti yesaṃ phassaviññāṇāni pākaṭāni, tesaṃ. Aññesanti tato aññesaṃ, yesaṃ phassaviññāṇāni na pākaṭāni. Sukhadukkhavedanānaṃ suvibhūtavuttitāya vuttaṃ ‘‘sabbesaṃ vineyyānaṃ vedanā pākaṭā’’ti. Vilāpetvā vilāpetvāti suvisuddhaṃ navanītaṃ vilāpetvā sītibhūtaṃ atisītale udake pakkhipitvā patthinnaṃ ṭhitaṃ matthetvā paripiṇḍetvā puna vilāpetvāti satavāraṃ evaṃ katvā.

Tatthāpīti yattha arūpakammaṭṭhānaṃ eva…pe… dassitaṃ, tatthāpi. Yesu suttesu tadantogadhaṃ rūpakammaṭṭhānanti yojanā.

Vedanānupassanāniddesavaṇṇanā niṭṭhitā.

Cittānupassanāniddesavaṇṇanā

365. Kilesasampayuttānaṃ na visuddhatā hotīti sambandho. Itarehipīti attanā sampayuttakilesato itarehipi asampayuttehi. Visuṃ vacananti aññākusalato visuṃ katvā vacanaṃ. Visiṭṭhaggahaṇanti visiṭṭhatāgahaṇaṃ, āveṇikasamohatādassananti attho, yato tadubhayaṃ momūhacittanti vuccati.

Cittānupassanāniddesavaṇṇanā niṭṭhitā.

Dhammānupassanāniddeso

Ka. nīvaraṇapabbavaṇṇanā

367. Ekasmiṃ yuge baddhagoṇānaṃ viya ekato pavatti yuganaddhatā.

Gahaṇākārenāti asubhepi ārammaṇe ‘‘subha’’nti gahaṇākārena. Nimittanti cāti subhanimittanti ca vuccatīti yojanā. Ekaṃsena sattā attano attano hitasukhameva āsīsantīti katvā vuttaṃ ‘‘ākaṅkhitassa hitasukhassā’’ti. Anupāyo eva ca hitavisiṭṭhassa sukhassa ayonisomanasikāro, ākaṅkhitassa vā yathādhippetassa hitasukhassa anupāyabhūto. Avijjandhā hi tādisepi pavattantīti. Nipphādetabbeti ayonisomanasikārena nibbattetabbe kāmacchandeti attho.

Tadanukūlattāti tesaṃ asubhe ‘‘subha’’nti, ‘‘asubha’’nti ca pavattānaṃ ayonisomanasikārayonisomanasikārānaṃ anukūlattā. Rūpādīsu aniccādiabhinivesassa, aniccasaññādīnañca yathāvuttamanasikārūpanissayatā tadanukūlatā.

Āhāre paṭikkūlasaññaṃ so uppādetīti sambandho. Tabbipariṇāmassāti bhojanapariṇāmassa nissandādikassa. Tadādhārassāti udarassa, kāyasseva vā. Soti bhojanemattaññū. Suttantapariyāyena kāmarāgo ‘‘kāmacchandanīvaraṇa’’nti vuccatīti āha ‘‘abhidhammapariyāyenā’’ti. Abhidhamme hi ‘‘nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati napurejātapaccayā’’ti (paṭṭhā. 3.8.8) etassa vibhaṅge ‘‘arūpe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ uppajjatī’’tiādivacanato bhavarāgopi kāmacchandanīvaraṇaṃ vuttanti viññāyati. Tenāha ‘‘sabbopi lobho kāmacchandanīvaraṇa’’nti.

Sīmābhede kateti attādimariyādāya bhinnāya, attādīsu sabbattha ekarūpāya mettābhāvanāyāti attho. Vihārādiuddesarahitanti vihārādipadesaparicchedarahitaṃ. Uggahitāya mettāya. Aṭṭhavīsatividhāti itthiādivasena sattavidhā paccekaṃ averādīhi yojanāvasena aṭṭhavīsatividhā. Sattādiitthiādiaverādiyogenāti ettha sattādiaverādiyogena vīsati, itthiādiaverādiyogena aṭṭhavīsatīti aṭṭhacattārīsaṃ ekissā disāya. Tathā sesadisāsupīti sabbā saṅgahetvā āha ‘‘asītādhikacatusatappabhedā’’ti.

Katākatānusocanañca na hotīti yojanā. ‘‘Bahukaṃ sutaṃ hoti suttaṃ geyya’’ntiādivacanato (a. ni. 4.6) bahussutatā navaṅgassa sāsanassa vasena veditabbā, na vinayamattassevāti vuḍḍhataṃ pana anapekkhitvā icceva vuttaṃ, na bahussutatañcāti.

Tiṭṭhati anuppannā vicikicchā ettha etesu ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntiādikāya (ma. ni. 1.18; sa. ni. 2.20) pavattiyā anekabhedesu purimuppannesu vicikicchādhammesūti te ṭhānīyā vuttā.

Aṭṭhavatthukāpīti na kevalaṃ soḷasavatthukā, nāpi ratanattayavatthukā ca, atha kho aṭṭhavatthukāpi. Ratanattaye saṃsayāpannassa sikkhādīsu kaṅkhāsambhavato, tattha nibbematikassa tadabhāvato ca sesavicikicchānaṃ ratanattayavicikicchāmūlikatā daṭṭhabbā. Anupavisanaṃ ‘‘evameta’’nti saddahanavasena ārammaṇassa pakkhandanaṃ.

Nīvaraṇapabbavaṇṇanā niṭṭhitā.

Kha. bojjhaṅgapabbavaṇṇanā

Tenāti atthasannissitaggahaṇena.

Paccayavasena dubbalabhāvo mandatā.

Pabbatapadesavanagahanantaritopi gāmo na dūre, pabbataṃ parikkhipitvā gantabbatāya āvāso araññalakkhaṇūpeto, tasmā maṃsasoteneva assosīti vadanti.

Sampattihetutāya pasādo sinehapariyāyena vutto.

Indriyānaṃ tikkhabhāvāpādanaṃ tejanaṃ. Tosanaṃ pamodanaṃ.

Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

Samathavipassanāvasena paṭhamassa satipaṭṭhānassa, suddhavipassanāvasena itaresaṃ. Āgamanavasena vuttaṃ aññathā maggasammāsatiyā kathaṃ kāyārammaṇatā siyāti adhippāyo. Kāyānupassiādīnaṃ catubbidhānaṃ puggalānaṃ vuttānaṃ. Tenāha ‘‘na hi sakkā ekassa…pe… vattu’’nti. Anekasatisambhavāvabodhapasaṅgāti ekacittuppādena anekissā satiyā sambhavassa, sati ca tasmiṃ anekāvabodhassa ca āpajjanato. Sakiccaparicchinneti attano kiccavisesavisiṭṭhe. Dhammabhedenāti ārammaṇabhedavisiṭṭhena dhammavisesena. Na dhammassa dhammo kiccanti ekassa dhammassa aññadhammo kiccaṃ nāma na hoti tadabhāvato. Dhammabhedena dhammassa vibhāgena. Tassa bhedoti tassa kiccassa bhedo natthi. Tasmāti yasmā nayidha dhammassa vibhāgena kiccabhedo icchito, kiccabhedena pana dhammavibhāgo icchito, tasmā. Tena vuttaṃ ‘‘ekāvā’’tiādi.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

374. ‘‘Kāye kāyānupassī’’ti idaṃ puggalādhiṭṭhānena satipaṭṭhānavisesanaṃ, tañca āgamanasiddhaṃ, aññathā tassa asambhavatoti āha ‘‘āgamanavasena…pe… desetvā’’ti. Puggalaṃ anāmasitvāti ‘‘kāye kāyānupassī’’ti evaṃ puggalaṃ aggahetvā. Tathā anāmasanato eva āgamanavisesanaṃ akatvā. Nayadvayeti anupassanānayo, suddhikanayoti etasmiṃ nayadvaye.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Satipaṭṭhānavibhaṅgavaṇṇanā niṭṭhitā.

8. Sammappadhānavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

390. Kāraṇasaddo yuttivācako ‘‘sabbametaṃ akāraṇaṃ vadatī’’tiādīsu viya, tasmā kāraṇappadhānāti yuttippadhānā, anuppannapāpakānuppādanādikiriyāya anurūpappadhānāti evaṃ vā ettha attho daṭṭhabbo. Anuppannapāpakādīnaṃ anuppādādi anuppannapāpakānuppādādi.

391. ‘‘Na añño dhammoti yathā taṇhāyanamicchābhinivesavāyamanasabhāvānaṃ taṇhādīnaṃ chandapariyāyo aññadhammo nāma hoti kattukamyatāsaṅkhātassa chandaniyassa tesu abhāvā, dhammacchando pana taṃsabhāvattā aññadhammo na hoti. Tenāha ‘‘dhammacchandoti sabhāvacchando’’ti.

406. Aṭṭhakathāyanti porāṇaṭṭhakathāyaṃ. Vaṭṭānatthasaṃvattanatoti saṃsāradukkhasambhavato.

Na sakkontīti āha ‘‘santāya samāpattiyā parihīnā brahmacariyavāse santhambhituṃ na sakkontī’’ti.

Tattha duvidhāyāti yojetabbaṃ. Uppannāyevāti uppannapubbā eva uppajjanti samudācārādivasena.

Sabbāsu avatthāsūti pakatattādiavatthāsu. Pakatattāvatthena hi sabbena sabbaṃ tāni na caritabbāni. Itarāvatthena ca tadavatthāya tāni tāniyeva caritabbāni. Vattabbantiādīnīti ādi-saddena ‘‘na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti imāni saṅgaṇhāti. Tesanti pārivāsikavuḍḍhatarādīnaṃ vasena. Sampiṇḍetvāti saṅkaḍḍhitvā. Ekekaṃ katvāti navāpi ekamekaṃ katvā. ‘‘Abhivādanapaccuṭṭhānañjalikammasāmīcikammaṃ na sāditabbaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ, pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ na sāditabba’’nti idaṃ sabbampi asādiyanasāmaññena ekaṃ. Dasāti ‘‘na sīlavipattiyā, na ācāravipattiyā, na diṭṭhivipattiyā, na ājīvavipattiyā, na bhikkhū bhikkhūhi bhedetabbā, na gihiddhajo dhāretabbo, na titthiyaddhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabba’’nti (cūḷava. 60) evamāgatā dasa.

‘‘Kammañcā’’ti paccattavasena vuttaṃ kammaṃ ‘‘avipakkavipākassā’’ti ettha ‘‘kammassā’’ti sāmivacanavasena pariṇāmetvā yojetabbaṃ. Bhūtāpagatuppannanti vuttanti sambandho. Idhāti imissā sammohavinodaniyā. ‘‘Evaṃ kate okāse vipāko…pe… uppannoti vuccatī’’ti vadanto vipākameva vadati. Tatthāti aṭṭhasāliniyaṃ. Maggena samucchinnā thāmagatā kāmarāgādayo ‘‘anusayā’’ti vuccantīti āha ‘‘anusayita…pe… maggena pahātabbā’’ti.

Āhatakhīrarukkho viya ārammaṇaṃ, kathaṃ? Nimittaggāhavasena. Tamevatthaṃ vivarati ‘‘adhigata’’ntiādinā. Tattha nimittaggāhavasena ārammaṇassa adhiggahitattā taṃ ārammaṇaṃ anussaritānussaritakkhaṇe kilesuppattihetubhāvena uppattiṭṭhānato adhigatameva nāma hotīti āha ‘‘adhigataṃ nimittaggāhavasenā’’ti, taṃ ārammaṇaṃ pātubhūtakilesanti adhippāyo. Kilesuppattinimittatāya uppattirahaṃ kilesaṃ ‘‘ārammaṇaṃ antogadhakilesa’’nti vuttaṃ. Tañca kho gāhake labbhamānaṃ gahetabbe upacaritvā, yathā nissite labbhamānaṃ nissaye upacaritvā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Idāni upacāraṃ muñcitvā nippariyāyeneva atthaṃ dassento ‘‘nimittaggāha…pe… sadisā’’ti āha. Vitthāretabbanti ‘‘yathā kiṃ? Sace khīrarukkha’’ntiādinā vitthāretabbaṃ.

Tidhāti atītādivasena tidhā. Ābhato upamāvasena. Appahīnatādassanatthampīti pi-saddena ‘‘tidhā navattabbatādassanatthampī’’ti vuttameva sampiṇḍeti. Evaṃ maggena pahīnakilesā daṭṭhabbā magge anuppanne uppattirahānampi uppanne sabbena sabbaṃ abhāvato.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

427. Vīriyajeṭṭhikāya pana maggabhāvanāya na vattabbāni sammappadhānāni ‘‘maggādhipatīnī’’ti vā ‘‘namaggādhipatīnī’’ti vāti vāti ettha paṭhamassa vīriyantarābhāvo, itarassa itarādhipatino, namaggabhūtavīriyādhipatino ca abhāvo navattabbatāya kāraṇanti imamatthamāha ‘‘maggādhipatīnī’’tiādinā. Tadāti vīriyajeṭṭhikamaggabhāvanākāle.

Pañhapucchakavaṇṇanā niṭṭhitā.

Sammappadhānavibhaṅgavaṇṇanā niṭṭhitā.

9. Iddhipādavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

431. Paṭhamo kattuattho ‘‘ijjhatīti iddhī’’ti. Dutiyo karaṇattho ‘‘ijjhanti etāyā’’ti. Pajjitabbā iddhi vuttā ‘‘iddhiṃ pajjanti pāpuṇantī’’ti kattusādhanassa iddhisaddassa karaṇasādhanena pādasaddena samānādhikaraṇatāya asambhavato, ijjhanakassa ca atthassa karaṇabhūtena pādena pajjitabbattā ‘‘iddhi eva pādo’’ti saddayojanā na sambhavatīti imamatthamāha ‘‘na ca…pe… vattu’’nti. Iddhikiriyākaraṇenāti ijjhanakiriyāya karaṇabhūtena atthena sādhetabbā ca iddhi pajjitabbāti yojanā. Dvinnaṃ karaṇānanti ijjhanapajjanakiriyākaraṇānaṃ iddhipādatthānaṃ. Na asamānādhikaraṇatā sambhavati paṭisedhadvayaṃ pakatiyaṃ ṭhapetīti. Tasmāti yasmā paṭhamenatthena samānādhikaraṇasamāso, dutiyena sāmivacanasamāso iddhipādasaddānaṃ na yujjati, tasmā. Yathāvuttā vā paṭhamenatthena samānādhikaraṇasamāsavaseneva yojanā yujjati pādassa pajjamānakoṭṭhāsabhāvato. Dutiyenatthena itarasamāseneva yojanā yujjati pādassa ijjhanakaraṇūpāyabhāvato.

Kecīti dhammasirittheraṃ sandhāya vadati. Duvidhatthāyāti nibbattiatthāya, vuddhiatthāya ca. Visunti ‘‘iddhi eva pādo iddhipādo’’ti imasmā visuṃ. Samāsayojanāvasenāti ‘‘iddhiyā pādo iddhipādo’’ti evaṃ samāsayojanāvasena. Yathāyuttoti kattukaraṇatthesu yo yo yutto. Paṭilābhapubbabhāgānanti visesādhigamataṃpubbabhāgānaṃ yathākkamaṃ kattiddhikaraṇiddhibhāvaṃ sandhāya vuttoti yojanā. Uttaracūḷabhājanīye ‘‘chandoyeva chandiddhipādo, cittameva, vīriyameva, vīmaṃsāva vīmaṃsiddhipādo’’ti vuttattā āha ‘‘uttaracūḷabhājanīye vā vuttehi chandādīhi iddhipādehī’’tiādi.

Chandacittavīmaṃsiddhipādesu tāva yuttaṃ padhānasaṅkhāraggahaṇaṃ apubbattā, vīriyiddhipāde pana kathanti codanaṃ sandhāyāha ‘‘vīriyiddhipādaniddese’’tiādi. Yadi dveyeva samannāgamaṅgāni, chandādayo kimatthiyāti āha ‘‘samādhivisesanānī’’ti. Na idha…pe… vuttā hoti atabbisesanattā. Yadipi samādhivisesanasamannāgamaṅgadassanatthaṃ dvikkhattuṃ vīriyaṃ āgatanti vuttaṃ, taṃ pana ‘‘vīriyasamādhisamannāgata’’nti ettāvatāpi siddhaṃ hoti. Evaṃ siddhe sati puna vacanaṃ vīriyantarasabbhāvaṃ nu kho dīpetīti kadāci āsaṅkeyyāti tadāsaṅkānivattanatthaṃ ‘‘vīriyañcā’’tiādimāha. Chandādīhi visiṭṭhoti chandādīnaṃ adhipatipaccayatāvisesena visiṭṭho. Teneva hi chandādimukheneva iddhipādā desitā. Tathā ca vuttaṃ ‘‘chandaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhi’’ntiādi. Taṃtaṃavassayanavasenāti tassa tassa chandassa samādhino avassayatāvasena, paccayavisesatāyāti attho. Upāyatthena…pe… vuttā hoti adhigamūpāyatāpi nissayabhāvoyevāti. ‘‘Tenevā’’tiādinā yathāvuttaṃ chandādīnaṃ iddhipādataṃ pāḷiyāyeva vibhāveti. Tattha tenevāti chandādīnaṃyeva upāyatthabhāveneva iddhipādabhāvassa adhippetattā. Upāyiddhipādadassanatthamevāti chandādike dhure jeṭṭhake pubbaṅgame katvā nibbattitasamādhi chandādīnaṃ iddhiyā adhigamūpāyatādassanaṃ upāyiddhipādadassanaṃ, tadatthameva ‘‘tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho’’ti tattha tattha pāḷiyaṃ nissayiddhipādadassanaṃ kataṃ chandādivisiṭṭhānaṃyeva vedanākkhandhādīnaṃ adhippetattā. Evañcetaṃ sampaṭicchitabbaṃ. Aññathā kevalaṃ iddhisampayuttānaṃyeva khandhānaṃ vasena iddhipādabhāve gayhamāne catubbidhatā na hoti visesakāraṇābhāvatoti adhippāyo.

433. Tosanaṃ satthu ārādhanaṃ, sikkhāya vā. Thāmabhāvatoti thirabhāvato. Kulāpadese jātimā purissaro hotīti ‘‘pubbaṅgamattā cittassa visiṭṭhajātisadisatā’’ti vuttaṃ. Vicāraṇāpaññāhetukattā mantassa vīmaṃsāsadisatā suviññeyyāvāti na uddhaṭā.

Chandādiketi chandasamādhipadhānasaṅkhārā, vīriyacittavīmaṃsāsamādhipadhānasaṅkhārāti ime tayo tayo dhamme. Abhedato bhedaṃ akatvā abhinditvā iddhibhāvasāmaññena, iddhipādabhāvasāmaññena ca saṅgaṇhitvā. Tenāha ‘‘sampiṇḍetvā’’ti. Bhedanaṃ vā sambhedanaṃ missīkaraṇanti āha ‘‘amissetvā’’ti. Tathā hi ‘‘sesā pana sampayuttakā cattāro khandhā iddhipādāyevā’’ti (vibha. aṭṭha. 433) iddhiiddhipāde amissetvāpi kathitaṃ. Visesenāti bhedena catūsu iddhipādesu asammissabhāvena āveṇikattā. Āveṇikā hi chandādayo tassa tassa iddhipādassa. Avisesenāti abhedena, caturiddhipādasādhāraṇabhāvenāti attho.

Chandiddhipādasamādhiddhipādādayoti ādi-saddena padhānasaṅkhāraṃ, vīriyacittavīmaṃsā ca saṅgaṇhāti. Pādoti tehi sampayuttaṃ catukkhandhamāha. ‘‘Chandiddhipāde pavisantī’’tiādinā visiṭṭhesveva pavesaṃ avatvā. Catūsūti chando, samādhi, padhānasaṅkhārā, taṃsampayuttā khandhāti evaṃ catūsu. Chandahetuko, chandādhiko vā samādhi adhippetoti āha ‘‘chandavato ko samādhi na ijjhissatī’’ti. Itīti evaṃ anena pakārena, yaṃ samādhibhāvanāmukhaṃ. Samādhibhāvanānuyogena bhāvitā khandhā samādhibhāvitā.

‘‘Ye hī’’tiādinā ‘‘abhinavaṃ natthī’’ti saṅkhepato vuttaṃ vivarati. Tiṇṇanti chandasamādhipadhānasaṅkhārānaṃ. Idanti ‘‘ime hi tayo’’tiādivacanaṃ. Purimassāti ‘‘chando samādhī’’tiādivacanassa. Kāraṇabhāvenāti sādhanabhāvena. Tenāti ‘‘ime hi tayo dhammā’’tiādivacanena. Yasmā chandādayo tayo dhammā aññamaññaṃ, sampayuttakānañca nissayabhāvena pavattanti, tasmā tesampi iddhipādabhāvo vutto. So pana nissayabhāvo sampayogāvinābhāvīti āha ‘‘tadantogadhattā’’ti, sampayuttakantogadhattāti attho. Chandādīnaṃ viya sampayuttakkhandhānaṃ sabhāvato iddhibhāvo natthīti āha ‘‘iddhibhāvapariyāyo atthī’’ti. Tena vuttaṃ ‘‘sesā sampayuttakā…pe… na attano sabhāvenā’’ti. Ekadesassāti chandādīnaṃ. Catunnampi khandhānaṃ, chandādīnaṃ vā catunnaṃ. Punapīti ‘‘sampayuttakā panā’’tiādiṃ sandhāyāha. Iminā catukkhandhatadekadesānaṃ iddhibhāvadīpanena.

Pubbe vuttato vacanakkamena aññanti āha ‘‘apubbanti katvā’’ti. Kenaṭṭhena iddhi paṭilābho, kenaṭṭhena pādo pubbabhāgoti yathākkamaṃ yojanā. Yadi patiṭṭhānaṭṭhena pādo, nissayiddhipādoyeva vutto siyā, na upāyiddhipādoti āha ‘‘upāyo cā’’tiādi. Sabbatthāti suttantabhājanīye, abhidhammabhājanīye ca. Tenāha ‘‘suttantabhājanīye hī’’tiādi. Samādhivisesanabhāvenāti ‘‘chandādhipati, chandahetuko, chandādhiko vā samādhi chandasamādhī’’tiādinā samādhissa visesanabhāvena. ‘‘Samādhisevanavasenā’’ti ca pāṭho. Tattha samādhisevanavasenāti chandādhike adhipatiṃ karitvā samādhissa āsevanavasena. Upāyabhūtānanti ‘‘chandavato ce samādhi ijjhati, mayheva ijjhatī’’ti samādhiāsevanāya upāyabhūtānaṃ.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

444. Sādhipativārāni aṭṭhasatāni, tesu paccekaṃ cattāro iddhipādā na sambhavantīti āha ‘‘sādhipativārānaṃ paripuṇṇānaṃ abhāvā’’ti. Tattha kāraṇamāha ‘‘na hi adhipatīnaṃ adhipatayo vijjantī’’ti. Yadi hi adhipatī siyuṃ sādhipatīti iddhipādabhedena dvattiṃsa nayasatāni, suddhikāni aṭṭhāti cattāri nayasahassāni bhaveyyuṃ, taṃ pana natthīti adhippāyo. Yattakā pana nayā idha labbhanti, taṃ dassetuṃ ‘‘ekekasmiṃ panā’’tiādi vuttaṃ. Suddhikāni aṭṭha nayasatāni sādhipatikānipi aṭṭhevāti catunnaṃ maggānaṃ vasena soḷasa nayasatāni.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

Sayaṃ jeṭṭhakabhāvena pavattanato cattāro adhipatayo aññamaññaṃ garuṃ na karonti. Tasmā ‘‘cattāro iddhipādā na maggādhipatino’’ti vuttā. Tenāha ‘‘aññamaññassa pana adhipatayo na bhavantī’’ti. Etamatthanti ‘‘adhipatayo aññamaññassa adhipatī na bhavantī’’ti etamatthaṃ. Adhipatinoti adhipati bhavituṃ samatthassa. Adhipatiṃ na karontīti adhipatiṃ katvā garuṃ katvā nappavattanti. Adhipatīnaṃ sahabhāveti adhipatikiccakaraṇena sahapavattiyaṃ. ‘‘Avīmaṃsādhipatikassa maggassa abhāvā’’ti idaṃ ‘‘adhipatitāsamatthā dhammā adhipatibhāveneva pavatteyyu’’nti dosāropanavasenāha, na yathādhigatavasena. Adhipatidhammānañhi pubbābhisaṅkhāre sati adhipatibhāvena pavatti, na aññathāti sahabhāvepi tadabhāvaṃ sandhāya visesanaṃ na kattabbaṃ siyāti sakkā vattuṃ. Aññamaññādhipatikaraṇabhāveti aññamaññaṃ adhipatiṃ katvā pavattiyaṃ. Vīmaṃsādhipatikattavacananti vīmaṃsādhipatikabhāvassa vacanaṃ. Na vattabbaṃ siyā sabbesampi adhipatīnaṃ sādhipatikattāti adhippāyo. Sahabhāvo paṭikkhitto eva sādhipatibhāvassa anekaṃsikatāvacanato.

Pañhapucchakavaṇṇanā niṭṭhitā.

Iddhipādavibhaṅgavaṇṇanā niṭṭhitā.

10. Bojjhaṅgavibhaṅgo

1. Suttantabhājanīyaṃ

Paṭhamanayavaṇṇanā

466. Patiṭṭhānaṃ idha saṃsāre avaṭṭhānaṃ, tassa mūlaṃ kilesāti āha ‘‘kilesavasena patiṭṭhāna’’nti. Patiṭṭhānāya pana byāpārāpatti kammanti vuttaṃ ‘‘abhisaṅkhāravasena āyūhanā’’ti. Yasmā kilesesu taṇhādiṭṭhiyo taṇhādiṭṭhicaritānaṃ visesato saṃsāranāyikā, kilesasahitameva ca kammaṃ patiṭṭhānāya hoti, na kevalaṃ, tasmā vuttaṃ ‘‘taṇhādiṭṭhīhi…pe… āyūhanā’’ti. Tathā taṇhāya bhavassādabhāvato, diṭṭhiyā vibhavābhinandanabhūtāya vibhavābhisaṅkharaṇabhāvato ‘‘taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā’’ti vuttaṃ. Diṭṭhīsupi antomukhappavattāya bhavadiṭṭhiyā visesato saṃsāre avaṭṭhānaṃ, yato olīyanāti vuccatīti āha ‘‘sassatadiṭṭhiyā patiṭṭhāna’’nti. Bahimukhappavattāpi vibhavadiṭṭhi bhavābhisaṅkharaṇaṃ nātivattatīti vuttaṃ ‘‘ucchedadiṭṭhiyā āyūhanā’’ti. Layāpatti yathāraddhassa ārambhassa aniṭṭhānaṃ antosaṅkocabhāvatoti āha ‘‘līnavasena patiṭṭhāna’’nti. Uddhatāpatti anupāyabhūtā byāpārāpatti asaṅkocabhāvatoti vuttaṃ ‘‘uddhaccavasena āyūhanā’’ti. Tathā kosajjapakkhikattā ca kāmasukhānuyogassa uddhaccapakkhikattā ca attakilamathānuyogassa tadubhayavasena patiṭṭhānāyūhanā vuttā, itaraṃ vuttanayānusārena veditabbaṃ. Idhāti imissā sammohavinodaniyā. Avuttānanti ‘‘kilesavasena patiṭṭhāna’’ntiādīnaṃ vasena veditabbā patiṭṭhānāyūhanāti yojanā.

Samappavatte dhammeti līnuddhaccavirahena samappavatte sampayuttadhamme. Paṭisañcikkhatīti patirūpaṃ saṅkaleti gaṇeti tuleti. Tenāha ‘‘upapattito ikkhatī’’ti. Tadākāroti paṭisaṅkhānākāro upapattito ikkhanākāro. Evañca katvāti paṭisaṅkhānasabhāvattā eva upekkhāsambojjhaṅgassa. Pacchimapacchimakāraṇabhāvoti pacchimassa pacchimassa kāraṇabhāvo. Purimaṃ purimañhi pacchimassa pacchimassa visesapaccayoti.

467. Aviparītakāyādisabhāvaggahaṇasamatthatāya balavatī eva sati. Paññā gahitā satinepakkenāti attho. Evaṃcittoti evaṃ lābhasakkārasilokasannissitacitto. Cirakatavattādivasenāti cirakatavattādisīsena. ‘‘Vutto’’ti imināpi ‘‘katvā āha kāyaviññattiṃ…pe… koṭṭhāsa’’nti yojanā.

Paresanti na anantarānaṃ. Sabbesaṃ…pe… yojetabbā ‘‘sabbe bojjhaṅgā sabbesaṃ paccayavisesā hontiyevā’’ti. Kāmetīti kāmo, assādanavasena āmasatīti āmisaṃ, kāmova āmisanti kāmāmisaṃ, kilesakāmo. Vatthukāmo pana āmasīyatīti āmisaṃ. Evaṃ sesadvayampi. Tesu lokīyanti ettha sukhavisesāti loko, upapattiviseso. Vaṭṭaṃ saṃsāro. Kāmassādavasena pavatto lobho kāmāmisaṃ. Bhavavisesapatthanāvasena pavatto lokāmisaṃ. Vibhavo nāma kimatthiyo, ko vā taṃ abhipattheyyāti vaṭṭānugedhabhūto lobho vaṭṭāmisanti ca vadanti. Tadārammaṇanti tassā taṇhāya ārammaṇaṃ, rūpādi. Lokadhammā lābhādayo. Vuttāvasesā sabbāva taṇhā saṃsārajanako rāgo.

Paṭhamanayavaṇṇanā niṭṭhitā.

Dutiyanayavaṇṇanā

468-9. Sabbe sattāti kāmabhavādīsu, saññībhavādīsu, ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhārato ṭhiti etesanti āhāraṭṭhitikā, paccayaṭṭhitikā. Yena paccayena te tiṭṭhanti, so ekova dhammo ñātapariññāsaṅkhātāya ‘‘āhāraṭṭhitikā’’ti abhiññāya abhiññeyyo. Dve dhātuyoti saṅkhatāsaṅkhatadhātuyo. Tisso dhātuyoti kāmadhāturūpadhātuarūpadhātuyo. Pañca vimuttāyatanānīti ‘‘idha, bhikkhave, bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo’’tiādinā (dī. ni. 3.322, 355; a. ni. 5.26) āgatāni vimuccanakāraṇāni. Anuttariyānīti dassanānuttariyādīni cha anuttariyāni. Niddasavatthūnīti yehi kāraṇehi niddaso hoti, tāni niddasavatthūni nāma. Desanāmattañcetaṃ. Khīṇāsavo hi dasavasso hutvā parinibbuto puna dasavasso na hoti. Na kevalañca dasavasso, navavassopi…pe… ekamuhuttikopi na hotiyeva puna paṭisandhiyā abhāvā, aṭṭhuppattivasena panevaṃ vuttaṃ. Tāni pana ‘‘idha, bhikkhu, sikkhāsamādāne tibbacchando hotī’’tiādinā (dī. ni. 3.331) sutte āgatāniyeva. ‘‘Sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā hotī’’tiādīni (dī. ni. 3.360; a. ni. 10.106) dasa nijjaravatthūni. Khandhādayoti khandhāyatanadhātādayo. Vinandhananti ‘‘bhavādivinandhanaṭṭhena vānaṃ vuccati taṇhā’’ti dasseti. Gamananti assādanavasena ārammaṇe pavattimāha. Tena vuttaṃ ‘‘piyarūpasātarūpesū’’ti.

Vipassanāsahagatanti veditabbaṃ viññattisamuṭṭhāpakattā. ‘‘Maggaṃ appattaṃ kāyikaṃ vīriya’’nti visesetvā vuttattā pana lokuttaravīriyampi pariyāyena kāyikaṃ nāma atthīti dīpitaṃ hoti.

Rūpāvacare pītisambojjhaṅgoti na vuccatīti āha ‘‘rūpāvacare…pe… paṭikkhittā’’ti. Yathā vipassanāsahagatā pīti pariyāyena ‘‘pītisambojjhaṅgo’’ti vuccati, evaṃ rūpāvacare pīti nibbedhabhāgiyā vattabbā siyā. Evaṃ labbhamānāpi alabbhamānaṃ upādāya na vuttā. ‘‘Avitakkaavicārā’’ti visesanaṃ santapaṇītāya pītiyā dassanatthaṃ. Bojjhaṅgabhūtāti pariyāyabojjhaṅgabhūtā. Avitakkaavicāro pīti…pe… na vutto savitakkasavicārattā tassa. Na hi kāmāvacarā avitakkaavicārā pīti atthi.

Idha vutto pariyāyenāti attho. Maggapaṭivedhānulomanato vipassanāya viya pādakajjhānesupi satiādayo ‘‘bojjhaṅgā’’tveva vuccantīti āha ‘‘nibbedhabhāgiyattā na paṭikkhipitabbo’’ti. Evaṃ kasiṇajjhānādīsu bojjhaṅge uddharantānaṃ adhippāyaṃ vatvā anuddharantānaṃ adhippāyaṃ vattuṃ ‘‘anuddharantā panā’’tiādimāha. Te hi āsannekantakiccanibbattīhi vipassanākkhaṇe bojjhaṅge uddharanti, na jhānakkhaṇe tadabhāvato. Tenāha ‘‘vipassanākiccassa viya…pe… na uddharantī’’ti. Kasiṇanissando arūpānīti āha ‘‘tadāyattānī’’ti.

Dutiyanayavaṇṇanā niṭṭhitā.

Tatiyanayavaṇṇanā

470-1. Vossajjanaṃ pahānaṃ vossaggo, vossajjanaṃ vā vissaṭṭhabhāvo nirāsaṅkānuppavesoti āha ‘‘vossaggasaddo…pe… duvidhatā vuttā’’ti. Vipassanākkhaṇe tadaṅgatanninnappakārena, maggakkhaṇe samucchedatadārammaṇakaraṇappakārena.

Tatiyanayavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

472. Upekkhanamupekkhāsambojjhaṅgassa sabhāvo, so ca samādhivīriyasambojjhaṅgo viya sampayuttānaṃ ūnādhikabhāvabyāvaṭo ahutvā tesaṃ anūnānadhikabhāve majjhattākārappavattīti imamatthaṃ āha ‘‘upekkhanavasenā’’tiādinā. Tattha upapattito ikkhananti paṭisaṅkhānamāha.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Bojjhaṅgavibhaṅgavaṇṇanā niṭṭhitā.

11. Maggaṅgavibhaṅgo

2. Abhidhammabhājanīyavaṇṇanā

490. Abhidhammeti dhammasaṅgahe. So hi nibbattitābhidhammadesanā, na vibhaṅgadesanā viya suttantanayavimissā. Ariyopapadataṃ na karoti vināpi tenassa ariyabhāvasiddhito. Tenāha aṭṭhakathāyaṃ ‘‘yathā hī’’tiādi.

493. ‘‘Lokiyakālenā’’ti idaṃ pubbabhāgabhāvanānubhāvena kiccātirekasiddhīti dassanatthaṃ vuttaṃ. Etesanti sammādiṭṭhiādīnaṃ. Appahāne, pahāne ca ādīnavānisaṃsavibhāvanādinā visesappaccayattā sammādiṭṭhiādīni micchāvācādīni pajahāpentīti vuttāni. Micchāvācādito nivatti sammāvācādikiriyāti vuttaṃ ‘‘sammāvācādikiriyā hi viratī’’ti. Sammādiṭṭhiādayo viya na kārāpakabhāvena, taṃsamaṅgīpuggalo viya na kattubhāvena. Lokuttarakkhaṇepīti na kevalaṃ lokiyakkhaṇeyeva, atha kho lokuttarakkhaṇepi.

Khandhopadhiṃ vipaccatīti paṭisandhidāyikaṃ sandhāyāha. Tattha vipaccatīti pavattivipākadāyikaṃ.

Ekekanti ‘‘tattha katamā sammādiṭṭhī’’tiādinā ekekaṃ aṅgaṃ pucchitvā. Tassa tassevāti ekekaaṅgasseva, na aṅgasamudāyassa. Saha pana pucchitvāti ‘‘tattha katamo pañcaṅgiko maggo’’ti pucchitvā. Ekato vissajjanapaṭiniddesattāti yadipi ‘‘tattha katamā sammādiṭṭhi? Yā paññā’’tiādinā (vibha. 495) vissajjanaṃ kataṃ, ‘‘tattha katamo pañcaṅgiko maggo’’ti (vibha. 494) pana ekato katāya pucchāya vissajjanavasena paṭiniddesabhāvato na pāṭiyekkaṃ pucchāvissajjanaṃ nāma hoti. Kasmā panettha pañcaṅgikavāre eva pāṭiyekkaṃ pucchāvissajjanaṃ kataṃ, na aṭṭhaṅgikavāreti codanaṃ sandhāyāha ‘‘tatthā’’tiādi. Ekekamukhāyāti sammādiṭṭhiādimukhāya. Tena vuttaṃ ‘‘ariyaṃ vo, bhikkhave, sammādiṭṭhiṃ desessāmi saupanisaṃ saparikkhāra’’ntiādi (saṃ. ni. 5.28). Pubbasuddhiyā sijjhanti. Tathā hi vuttaṃ ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti (ma. ni. 3.431), tasmā sammāvācādimukhā bhāvanā natthīti adhippāyo. Tenāha ‘‘na maggassa upacārenā’’ti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Maggaṅgavibhaṅgavaṇṇanā niṭṭhitā.

12. Jhānavibhaṅgo

1. Suttantabhājanīyaṃ

Mātikāvaṇṇanā

508. Pātimokkhasaṃvarādīti ādi-saddena indriyesu guttadvāratā, bhojane mattaññutā, satisampajaññaṃ, jāgariyānuyogoti evamādike saṅgaṇhāti. Asubhānussatiyoti asubhajhānāni, anussatijhānāni ca. Sati samaṇabhāvakarapubbabhāgakaraṇīyasampattiyaṃ samaṇabhāvopi siddhoyeva hotīti āha ‘‘suññā…pe… dassetī’’ti. Kāraṇe hi siddhe phalampi siddhameva hotīti. Sikkhāpadānaṃ sarūpaṃ, sikkhitabbākāraṃ, saṅkhepato vibhāgañca dassetuṃ ‘‘sikkhāpadesū’’tiādi vuttaṃ. Tattha nāmakāyādivasenāti nāmakāyapadakāyabyañjanakāyavasena vuttesu. Iminā sikkhāpadānaṃ sikkhāya adhigamūpāyabhūtapaññattisabhāvataṃ dasseti. Tesu sikkhitabbākāro satthuāṇānatikkamoyevāti āha ‘‘vaca…pe… tabbesū’’ti. Sikkhākoṭṭhāsesūti vuttappabhedesu adhisīlasikkhābhāgesu. Tesu samādānameva sikkhitabbākāroti vuttaṃ ‘‘paripūraṇavasena sikkhitabbesū’’ti. Sikkhāpadekadesabhūtāti sikkhāpadasamudāyassa avayavabhūtā. Bhikkhusikkhā hi idhādhippetā ‘‘idha bhikkhū’’ti vuttattā. Tathā hi vakkhati ‘‘sesasikkhā pana atthuddhāravasena sikkhāsaddassa atthadassanatthaṃ vuttā’’ti (vibha. aṭṭha. 516).

Mātikāvaṇṇanā niṭṭhitā.

Niddesavaṇṇanā

509. Diṭṭhattāti sayambhūñāṇena sacchikatattā. Khantiādīsupi eseva nayo. Sayambhūñāṇena sacchikaraṇavaseneva hi bhagavato khamanaruccanādayo, na aññesaṃ viya anussavākāraparivitakkādimukhena. Aviparītaṭṭho ekantaniyyānaṭṭhena veditabbo. Sikkhiyamānoti sikkhāya paṭipajjiyamāno. Sikkhitabbāni sikkhāpadānīti sikkhāpadapāḷiṃ vadati. Khandhattayanti sīlādikkhandhattayaṃ. ‘‘Sabbapāpassa…pe… buddhāna sāsana’’nti (dha. pa. 183; dī. ni. 1.90; netti. 30) vacanato āha ‘‘anusāsanadānabhūtaṃ sikkhattaya’’nti.

Sammādiṭṭhiyā paccayattāti maggasammādiṭṭhiyā ekantahetubhāvato. Ettha ca sammādiṭṭhīti kammassakatāsammādiṭṭhi, kammapathasammādiṭṭhi ca. Phalakāraṇopacārehīti phalūpacārena sammādiṭṭhipaccayattā, kāraṇūpacārena sammādiṭṭhipubbaṅgamattā. Kusaladhammehi attano ekadesabhūtehīti sammādiṭṭhidhamme sandhāyāha. Kusalapaññāviññāṇānaṃ vā pajānanavijānanavasena dassanaṃ diṭṭhīti. Tena avayavadhammena samudāyassa upacaritataṃ dasseti. Vinayanakiriyattāti desanābhūtaṃ sikkhattayamāha. Dhammenāti dhammato anapetena. Avisamasabhāvenāti avisamena sabhāvena, samenāti attho.

510. Anaññatthenāti garahādiaññattharahitena sakatthena. Bhinnapaṭadhareti bhikkhusāruppavasena pañcakhaṇḍādinā chedena chinnacīvaradhare.

Bhedanapariyāyavasena vuttaṃ, tasmā kilesānaṃ pahānā kilesānaṃ bhedā bhikkhūti vuttaṃ hoti.

Guṇavasenāti sekkhadhammādiguṇānaṃ vasena. Tena bhāvatthato bhikkhusaddo dassito hoti.

Idaṃ dvayanti ‘‘ettha cā’’tiādinā parato saṅgahadassanavasena vuttaṃ ‘‘sekkho’’tiādikaṃ vacanadvayaṃ. Imināti ‘‘sekkho bhikkhu bhinnattā pāpakāna’’nti padānaṃ atthadassanena. Na sameti sekkhaasekkhaputhujjanāsekkhadīpanato. Tadidanti paṭhamadvayaṃ. Nippariyāyadassanaṃ ariyānaṃ, asekkhānaṃyeva ca sekkhabhinnakilesabhāvadīpanato. Vuttoti paṭiññāvacanaṃ, saccaṃ vuttoti attho. Na pana idhādhippeto atthuddhāravasena dassitattā.

Bhagavato vacananti upasampadākammavācamāha. Tadanurūpanti tadanucchavikaṃ, yathāvuttanti attho. Parisāvatthusīmāsampattiyo ‘‘samaggena saṅghena akuppenā’’ti (vibha. 510) iminā pakāsitāti ‘‘ṭhānāraha’’nti padassa ‘‘anūna…pe… avutta’’nti ettakameva atthamāha.

511. Avītikkamanaviratibhāvatoti avītikkamasamādānabhūtā viratīti katvā vārittasīlaṃ patvā virati eva padhānanti cetanāsīlassapi pariyāyatā vuttā. ‘‘Nagaravaḍḍhakī vatthuvijjācariyo’’ti idaṃ idhādhippetanagaravaḍḍhakīdassanaṃ. Vatthuvijjā, pāsādavijjāti duvidhā hi vaḍḍhakīvijjā. Lehitabbanti sāyitabbaṃ. Cubitabbanti pātabbaṃ.

Indriyasaṃvarāhārattāti indriyasaṃvarahetukattā. Pātimokkhasīlaṃ sikkhāpadasīlaṃ na pakatisīlādikena gayhatīti āha ‘‘pātimokkhato aññaṃ sīlaṃ kāyikaavītikkamādiggahaṇena gahita’’nti. Taṃ pana pātimokkhasīlena na saṅgayhatīti na sakkā vattuṃ, kāyikavācasikasaṃvarassa tabbinimuttassa abhāvatoti dassento ‘‘iminā adhippāyena vutta’’nti āha.

Tattha pātimokkhasaddassa evaṃ attho veditabbo – kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano, aniccatāya vā bhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa pātanasīloti pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena sattopi ‘‘vimutto’’ti vuccati. Vuttañhi ‘‘cittavodānā visujjhantī’’ti (saṃ. ni. 3.100), ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca. Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pātī. ‘‘Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124; 3.99; 5.520; kathā. 75) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkhaṃ. ‘‘Kaṇṭhekāḷo’’tiādīnaṃ viya tassa samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi ‘‘cittena nīyati loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkhaṃ. Patati vā etena apāyadukkhe vā saṃsāradukkhe vāti pātī, taṇhādisaṃkileso. Vuttañhi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.55-57), taṇhādutiyo puriso’’ti (itivu. 15; mahāni. 191; cūḷani. pārāyanānugītigāthā niddesa 107) ca ādi. Tato mokkhoti pātimokkhaṃ.

Atha vā patati etthāti pātīni, cha ajjhattikabāhirāni āyatanāni. Vuttañhi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70; su. ni. 171). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkhaṃ.

Atha vā pāto vinipāto assa atthīti pātī, saṃsāro, tato mokkhoti pātimokkhaṃ.

Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā ‘‘patī’’ti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkhaṃ. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttenatthena mokkho cāti patimokkho, patimokkho eva pātimokkhaṃ. Tathā hi vuttaṃ ‘‘pātimokkhanti mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkhaṃ. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho, patimokkhoyeva pātimokkhaṃ. Mokkho vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkhaṃ. Sīlasaṃvaro hi nibbedhabhāgiyo sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya hoti yathārahaṃ kilesanibbāpanatoti patimokkhaṃ, patimokkhaṃyeva pātimokkhaṃ.

Atha vā mokkhaṃ pati vattati, mokkhābhimukhanti vā patimokkhaṃ, patimokkhaṃyeva pātimokkhanti. Idampi pātimokkhasaddassa mukhamattadassanameva. Sabbākaārena pana jinapātimokkho bhagavāva anavajjapatimokkhaṃ pātimokkhaṃ saṃvaṇṇeyya.

513. Garubhaṇḍavissajjanakaraṇabhūtaṃ etassa atthīti garubhaṇḍavissajjanaṃ. Garubhaṇḍantarabhūtaṃ thāvarādi. Ūnakaṃ na vaṭṭatīti phātikammaṃ vuttaṃ. Atirekagghanakaṃ, tadagghanakameva vā vaṭṭatīti. Yathāvuttanti pokkharaṇito paṃsuuddharaṇādithāvarakammaṃ.

Dhāreti, poseti vā paresaṃ dārake.

Gihīnaṃ kariyamānaṃ vuttaṃ, na saṅghassa, gaṇassa vāti attho. Piṇḍapaṭipiṇḍanti uttarapadalopaṃ, purimapade uttarapadalopañca katvā niddesoti āha ‘‘piṇḍattha’’ntiādi. Ayoniso vicāraṇaṃ ayāthāvapaṭipatti.

514. Gacchanti yathāsakaṃ visaye pavattantīti gāvo, cakkhādīni indriyāni.

Vidhunanaṃ papphoṭanaṃ, pavāhananti attho.

515. Yathā karaṇattho karaṇīyasaddo, evaṃ vikiraṇatthopi hotīti āha ‘‘vikkhipitabbānī’’ti, viddhaṃsitabbānīti attho. Saṃyamanīyāni vā saṃyamakaraṇīyāni, ‘‘na puna evaṃ karomī’’ti attano dahanaṃ manasā adhiṭṭhānaṃ saṃyamanaṃ, saṃyamanakaraṇīyāni saṃvarakaraṇīyānīti cittamattāyattā eva saṃyamasaṃvarā ācariyena adhippetāti āha ‘‘anāpattigamanīyānī’’ti. Antevāsikatthero pana desanāpi cittuppādamanasikārehi vinā na hotīti desanāvisuddhiṃ nissaraṇaṃ vadati.

516. ‘‘Alaṅkato cepi…pe… sa bhikkhū’’tiādīsu (dha. pa. 142) viya idhāpi guṇato bhikkhu adhippeto. Tathā ca vuttaṃ ‘‘idha bhikkhūti paṭipattiyā bhikkhubhāvadassanato evamāhā’’ti (vibha. aṭṭha. 355). Yattakaṃ ekena puggalena asesetvā samādātuṃ sakkā, taṃ sandhāyāha ‘‘yena samādānena sabbāpi sikkhā samādinnā hontī’’ti yathā upasampadāpāripūriyā asesaṃ upasampannasikkhāsamādānaṃ. Tanti samādānaṃ. Anekesūti visuṃ visuṃ samādānesu. Yathā samādinnāya sikkhāya sabbena sabbaṃ avītikkamanaṃ sikkhitabbākāro, evaṃ sati vītikkame desanāgāminiyā desanā, vuṭṭhānagāminiyā vuṭṭhānaṃ tadupāyabhūtaṃ pārivāsikavattacaraṇādīti vuttaṃ ‘‘avīti…pe… ākārenā’’ti. Yaṃ sikkhāpadaṃ pamādena vītikkantaṃ, taṃ sikkhiyamānaṃ na hotīti sesitaṃ nāma hotīti āha ‘‘vītikkamanavasena sesassā’’ti.

519. Cittaparisodhanabhāvanāti cittassa parisodhanabhūtā āvaraṇīyadhammavikkhambhikā samādhivipassanābhāvanā cittaparisodhanabhāvanā. Suppapariggāhakanti niddāpariggāhakaṃ. Idanti idaṃ abbokiṇṇabhavaṅgottaraṇasaṅkhātaṃ kiriyamayacittānaṃ appavattanaṃ suppaṃ nāma. Ito bhavaṅgottaraṇato. Pubbe ito kiriyamayacittappavattito parañca natthi. Ayaṃ kāyakilamatho, thinamiddhañca etassa suttassa paccayo.

522. Satipaṭṭhānādayoti satipaṭṭhānasammappadhānaiddhipādā, ekacce ca maggadhammā saha na pavattanti, tasmā pāḷiyaṃ na vuttāti adhippāyo. Ete tāva ekasmiṃ ārammaṇe saha na pavattantīti na gaṇheyyuṃ, indriyabalāni kasmā na gahitānīti āha ‘‘pavatta…pe… hontī’’ti. Evampi saddhindriyabalāni bojjhaṅgehi na saṅgayhantīti kathaṃ tesaṃ tadantogadhatāti codanaṃ sandhāyāha ‘‘pīti…pe… vuttattā’’ti.

523. Samantatoti sabbabhāgesu sabbesu abhikkamādīsu, sabbabhāgato vā tesu eva abhikkamādīsu atthānatthādisabbabhāgato sabbākārato. Sammāti aviparītaṃ yoniso. Samanti avisamaṃ, iṭṭhādiārammaṇe rāgādivisamarahitaṃ katvāti attho.

Bhikkhā carīyati etthāti bhikkhācāro, bhikkhāya caraṇaṭṭhānaṃ, so eva gocaro, bhikkhāya caraṇameva vā sampajaññassa visayabhāvato gocaro, tasmiṃ bhikkhācāragocare. So pana abhikkamādibhedabhinnanti visesanavasena vuttaṃ ‘‘abhikkamādīsu panā’’ti. Kammaṭṭhānasaṅkhāteti yogakammassa bhāvanāya pavattiṭṭhānasaṅkhāte ārammaṇe, bhāvanākammeyeva vā, yogino sukhavisesahetutāya vā kammaṭṭhānasaṅkhāte sampajaññassa visayabhāvena gocare. Abhikkamādīsūti abhikkamapaṭikkamādīsu ceva cīvarapārupanādīsu ca. Asammuyhanaṃ cittakiriyāvāyodhātuvipphāravaseneva tesaṃ pavatti, na aññathāti yāthāvato jānanaṃ.

Kammaṭṭhānaṃ padhānaṃ katvāti cīvarapārupanādisarīrapariharaṇakiccakālepi kammaṭṭhānamanasikārameva padhānaṃ katvā.

Tasmāti yasmā ussukkajāto hutvā ativiya maṃ yācasi, yasmā ca jīvitantarāyānaṃ dujjānataṃ vadasi, indriyāni ca te paripākaṃ gatāni, tasmā. Tihāti nipātamattaṃ. Te tayā. Evanti idāni vattabbākāraṃ vadati. Sikkhitabbanti adhisīlasikkhādīnaṃ tissannampi sikkhānaṃ vasena sikkhanaṃ kātabbaṃ. Yathā pana sikkhitabbaṃ, taṃ dassento ‘‘diṭṭhe diṭṭhamattaṃ bhavissatī’’tiādimāha.

Tattha diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhamattaṃ. Yathā hi cakkhuviññāṇaṃ rūpe rūpamattameva passati, na niccādisabhāvaṃ, evaṃ sesataṃdvārikaviññāṇehipi me ettha diṭṭhamattameva bhavissatīti sikkhitabbanti attho. Atha vā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇaṃ, rūpe rūpavijānananti attho. Mattāti pamāṇaṃ. Diṭṭhaṃ mattā etassāti diṭṭhamattaṃ, cakkhuviññāṇamattameva me cittaṃ bhavissatīti attho. Idaṃ vuttaṃ hoti – yathā āpāthagate rūpe cakkhuviññāṇaṃ na rajjati na dussati na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva me javanaṃ bhavissati, cakkhuviññāṇappamāṇeneva naṃ ṭhapessāmīti. Atha vā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭharūpaṃ. Diṭṭhe diṭṭhaṃ nāma tattheva uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati na dussati na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena javanaṃ uppādessāmi, nāssa taṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti evamettha attho daṭṭhabbo. Esa nayo sutamutesu. Mutanti ca tadārammaṇaviññāṇehi saddhiṃ gandharasaphoṭṭhabbāyatanaṃ veditabbaṃ. Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ, tasmiṃ viññāte. Viññātamattanti āvajjanappamāṇaṃ. Yathā āvajjanaṃ na rajjati na dussati na muyhati, evaṃ rajjanādivasena uppajjituṃ adatvā āvajjanappamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho. Evañhi te bāhiya sikkhitabbanti evaṃ imāya paṭipadāya tayā bāhiya tissannaṃ sikkhānaṃ anupavattanavasena sikkhitabbaṃ. Iti bhagavā bāhiyassa saṃkhittarucitāya chahi viññāṇakāyehi saddhiṃ chaḷārammaṇabhedabhinnaṃ vipassanāvisayaṃ diṭṭhādīhi catūhi koṭṭhāsehi vibhajitvā tatthassa ñātatīraṇapariññaṃ dasseti.

Kathaṃ? Ettha hi rūpāyatanaṃ passitabbaṭṭhena diṭṭhaṃ nāma, cakkhuviññāṇaṃ pana saddhiṃ taṃdvārikaviññāṇehi dassanaṭṭhena, tadubhayampi yathāpaccayaṃ pavattamānaṃ dhammamattameva, na ettha koci kattā vā kāretā vā. Yato taṃ hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattāti kuto tattha paṇḍitassa rajjanādīnaṃ okāsoti ayañhettha adhippāyo. Esa nayo sutādīsupi.

Idāni ñātatīraṇapariññāsu patiṭṭhitassa upari saha phalena pahānapariññaṃ dassetuṃ ‘‘yato kho te bāhiyā’’tiādi āraddhaṃ. Tattha yatoti yadā, yasmā vā. Teti tava. Tatoti tadā, tasmā vā. Tenāti tena diṭṭhādinā, diṭṭhādipaṭibaddhena vā rāgādinā. Idaṃ vuttaṃ hoti – bāhiya, tava yasmiṃ kāle, yena vā kāraṇena diṭṭhādīsu mayā vuttavidhiṃ paṭipajjantassa aviparītasabhāvāvabodhena diṭṭhādimattaṃ bhavissati, tasmiṃ kāle, tena vā kāraṇena tvaṃ tena diṭṭhādipaṭibaddhena rāgādinā saha na bhavissasi, ratto vā duṭṭho vā mūḷho vā na bhavissasi pahīnarāgādikattā, tena vā diṭṭhādinā saha paṭibaddho na bhavissasīti. Tato tvaṃ, bāhiya, na tatthāti yadā, yasmā vā tvaṃ tena rāgena vā ratto, dosena vā duṭṭho, mohena vā mūḷho na bhavissasi, tadā, tasmā vā tvaṃ tattha diṭṭhādike na bhavissasi, tasmiṃ diṭṭhe vā sutamutaviññāte vā ‘‘etaṃ mama, esohamasmi, eso me attā’’ti (mahāva. 21) taṇhāmānadiṭṭhīhi allīno patiṭṭhito na bhavissasi. Ettāvatā pahānapariññaṃ matthakaṃ pāpetvā khīṇāsavabhūmi dassitā. Tato tvaṃ, bāhiya, nevidha, na huraṃ, na ubhayamantarenāti yadā tvaṃ, bāhiya, tena rāgādinā tattha diṭṭhādīsu paṭibaddho na bhavissasi, tadā tvaṃ neva idha loke, na paraloke, na ubhayattha hosi. Esevanto dukkhassāti kilesadukkhassa, vaṭṭadukkhassa ca ayameva anto ayaṃ paricchedo parivaṭumabhāvoti ayameva hi ettha attho. Ye pana ‘‘ubhayamantarenā’’ti padaṃ gahetvā antarābhavaṃ nāma icchanti, tesaṃ taṃ micchā. Tattha yaṃ vattabbaṃ, taṃ parato antarābhavakathāyaṃ (kathā. 505 ādayo ) āvi bhavissati.

Etesanti atiharaṇavītiharaṇānaṃ.

‘‘Tattha hī’’tiādinā pañcaviññāṇavīthiyaṃ puretaraṃ pavattaayonisomanasikāravasena āvajjanādīnaṃ ayoniso āvajjanādinā iṭṭhādiārammaṇe lobhādippavattimattaṃ hoti, na pana itthipurisādivikappagāho, manodvāreyeva pana so hotīti dasseti. Tassāti ‘‘itthī, puriso’’ti rajjanādikassa. Bhavaṅgādīti bhavaṅgaāvajjanadassanāni, sampaṭicchanasantīraṇavoṭṭhabbanapañcadvārikajavanañca. Apubbatittaratāvasenāti apubbatāittarabhāvānaṃ vasena.

Atiharatīti mukhadvāraṃ atikkamitvā harati. Taṃtaṃvijānananipphādakoti tassa tassa pariyesanādivisayassa, vijānanassa ca nipphādako. Yena hi payogena pariyesanādi nipphajjati, so tabbisayaṃ vijānanampi nipphādeti nāma hoti. Sammāpaṭipattinti dhammesu aviparītapaṭipattiṃ yathābhūtāvabodhaṃ.

Gamanepīti gamanapayogepi. Atiharaṇaṃ yathāṭhitasseva kāyassa icchitadesābhimukhakaraṇaṃ. Gamanaṃ desantaruppatti. Vakkhamānoti ‘‘abhikkante paṭikkanteti…pe… addhāgamanavasena kathito. Gate ṭhite nisinneti ettha vihāre cuṇṇikapāduddhārairiyāpathavasena kathito’’ti (vibha. aṭṭha. 523) vakkhamāno viseso.

Pavatteti caṅkamādīsu pavatte rūpārūpadhamme. Pariggaṇhantassa aniccādito.

Kāyikakiriyādinibbattakajavanaṃ phalūpacārena ‘‘kāyādikiriyāmaya’’nti vuttaṃ. Kiriyāsamuṭṭhitattāti pana kāraṇūpacārena.

526. Kammaṭṭhānaupāsanassāti kammaṭṭhānabhāvanāya. Yogapathanti bhāvanāyoggakiriyāya pavattanamaggaṃ.

537. Kāyādīsūti kāyavedanācittadhammesu. Suṭṭhu pavattiyāti asubhānupassanādivasena pavattiyā. Niyyānasabhāvo sammāsatitā eva. Upaṭṭhānanti satiṃ kiccato dasseti. Ettha ca yathāvutto pariggaho jāto etissāti pariggahitā, taṃ pariggahitaṃ niyyānabhūtaṃ satiṃ katvāti attho veditabbo.

542-3. Pakuppanaṃ idha vikārāpattibhāvo.

550. Tappaṭipakkhasaññāti thinamiddhapaṭipakkhasaññā. Sā atthato tadaṅgādivasena thinamiddhavinodanākārappavattā kusalavitakkasampayuttasaññā, tathābhūto vā cittuppādo saññāsīsena vuttoti veditabbo.

553. Sārambhanti ārambhavantaṃ, sahārambhanti attho. Nirāvaraṇābhogā thinamiddhandhakāravigamena nirāvaraṇasamannāhārasaññā. Vivaṭā appaṭicchādanā.

564. Tattha tatthāti ‘‘iminā pātimokkhasaṃvarena upeto hotī’’tiādīsu (vibha. 511).

588. Yathā kenaci nikkujjitaṃ ‘‘idaṃ nāmeta’’nti pakatiñāṇena na ñāyati, evaṃ sabbappakārena aviditaṃ nikkujjitaṃ viya hotīti āha ‘‘sabbathā aññātatā nikkujjitabhāvo’’ti. Niravasesaparicchindanābhāvoti duviññeyyatāya niravasesato paricchinditabbatābhāvo, paricchindikābhāvo vā. Ekadeseneva hi gambhīraṃ ñāyati.

Ācikkhantītiādito paribyattaṃ kathenti. Desentīti upadisanavasena vadanti, pabodhenti vā. Paññāpentīti pajānāpenti, saṃpakāsentīti attho. Paṭṭhapentīti pakārehi asaṅkarato ṭhapenti. Vivarantīti vivaṭaṃ karonti. Vibhajantīti vibhattaṃ karonti. Uttānīkarontīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karonti. Ettha ca ‘‘paññāpentī’’tiādīhi chahi padehi atthapadāni dassitāni. ‘‘Ācikkhanti desentī’’ti pana dvīhi padehi byañjanapadānīti evaṃ atthabyañjanapadasampannāya uḷārāya pasaṃsāya pasaṃsanaṃ dasseti. Yaṃ panetesu atthabyañjanapadesu vattabbaṃ, taṃ nettiaṭṭhakathāyaṃ (netti. aṭṭha. 23 ādayo) vitthārato vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.

602. Ettheva yojetabbaṃ tassa heṭṭhābhūmisamatikkamanamukhena bhūmivisesādhigamupāyadīpanato. Sabbatthāpīti ‘‘rūpasaññānaṃ samatikkamā, ākāsānañcāyatanaṃ samatikkammā’’ti sabbesupi samatikkamavacanesu.

610. Taṃyeva ākāsaṃ phuṭaṃ viññāṇanti taṃyeva kasiṇugghāṭimākāsaṃ ‘‘ananta’’nti manasikārena phuṭaṃ pharitvā ṭhitaṃ paṭhamāruppaviññāṇaṃ ‘‘anantaṃ viññāṇa’’nti manasi karotīti attho. Dutiyavikappe pana sāmaññajotanā visese tiṭṭhatīti ‘‘phuṭa’’nti iminā viññāṇameva vuttanti phuṭaṃ viññāṇanti paṭhamāruppaviññāṇamāha. Tañhi ākāsassa sapharaṇakaviññāṇaṃ. Viññāṇenāti ca karaṇatthe karaṇavacanaṃ, tañca dutiyāruppaviññāṇaṃ vadatīti āha ‘‘viññāṇañcāyatanaviññāṇena manasi karotī’’ti. Tenāti paṭhamāruppaviññāṇena. Gahitākāranti anantapharaṇavasena gahitākāraṃ. Manasi karotīti dutiyāruppaparikammamanasikārena manasi karoti. Evanti yathāvuttākāraṃ kasiṇugghāṭimākāse paṭhamāruppaviññāṇena anantapharaṇavasena yo gahitākāro, taṃ manasi karontaṃyeva. Taṃ viññāṇanti taṃ dutiyāruppaviññāṇaṃ. Anantaṃ pharatīti ‘‘ananta’’nti pharati, tasmā dutiyoyevattho yuttoti. ‘‘Yañhī’’tiādinā yathāvuttamatthaṃ pākaṭaṃ karoti. Taṃpharaṇākārasahitanti tasmiṃ ākāse pharaṇākārasahitaṃ. Viññāṇanti paṭhamāruppaviññāṇaṃ.

615. Pubbeti dutiyāruppaparikammakāle. Yaṃ ‘‘anantaṃ viññāṇa’’nti manasi kataṃ, taṃyeva paṭhamāruppaviññāṇameva. Taṃyeva hi abhāveti. Ārammaṇātikkamavasena hi etā samāpattiyo laddhabbāti.

Niddesavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

623. Catukkanaye dutiyajjhānameva yesaṃ vicāro oḷārikato na upaṭṭhāti, yesañca upaṭṭhāti, tesaṃ vasena dvidhā bhinditvā desitanti catukkanayato pañcakanayo nīhatoti āha ‘‘uddhaṭānaṃyeva catunnaṃ…pe… dassanato cā’’ti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

640. Tīsūti paṭhamādīsu tīsu. Catukkanayena hi taṃ vuttaṃ. Evaṃkoṭṭhāsikāti appamāṇāti vuttā. Tenāha ‘‘lokuttarabhūtā evāti adhippāyo’’ti. Paricchinnākāsa…pe… catutthānaṃ vaṭṭavipassanāpādakattā ‘‘sabbatthapādakacatutthe saṅgahitānī’’ti vuttaṃ.

Ayaṃ kathāti parittārammaṇādikathā. Heṭṭhimo ariyo uparimassa ariyassa lokuttaracittāni paṭivijjhituṃ na sakkotīti vuttaṃ ‘‘na ca…pe… sakkotī’’ti.

‘‘Kiriyato dvādasanna’’nti ca pāṭho atthi. Saha vadati lokuttaraphalacatutthatāsāmaññenāti adhippāyo. Idha sabbasaddassa padesasabbavācibhāvato ekadesassa asambhavepi sabbatthapādakatā eva veditabbāti dassetuṃ ‘‘sabbattha…pe… daṭṭhabba’’nti āha. Paricchinnākāsakasiṇacatutthādīnīti ādi-saddena ānāpānacatutthādayo saṅgahitā. Navattabbatāyāti navattabbārammaṇatāya.

Nibbānañcāti vattabbaṃ tadārammaṇassāpi bahiddhārammaṇabhāvato.

‘‘Sasantānagatampī’’ti idaṃ rūpa-saddena, kamma-saddena ca sambandhitabbaṃ ‘‘sasantānagatampi apākaṭaṃ rūpaṃ dibbacakkhu viya sasantānagatampi apākaṭaṃ kammaṃ vibhāvetī’’ti. Pākaṭe pana sasantānagate rūpe, kamme ca abhiññāñāṇena payojanaṃ natthīti ‘‘apākaṭa’’nti visesetvā vuttaṃ.

Pañhapucchakavaṇṇanā niṭṭhitā.

Jhānavibhaṅgavaṇṇanā niṭṭhitā.

13. Appamaññāvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

642. Disādesodhināti ‘‘ekaṃ disa’’ntiādidisodhinā, vihāragāmanigamanagarajanapadarajjādidesodhinā ca. Sattodhināti ‘‘sabbā itthiyo, sabbe purisā, ariyā, anariyā’’tiādivasappavattena sattodhinā. Etassāti etassa padassa, padatthassa vā. Anuvattakanti adhikāravasena pavattakaṃ. Taṃ dvayanti tathā-saddo, iti-saddoti ubhayaṃ. ‘‘Tathā dutiya’’nti hi vutte ‘‘tathā-saddo yathā mettāsahagatena cetasā puratthimādīsu ekaṃ disaṃ pharitvā viharati, tathā dutiyampi disaṃ mettāsahagatena cetasā pharitvā viharatī’’ti imamatthaṃ dīpeti. Sesadvayepi eseva nayo. Yasmā itīti ayaṃ iti-saddo pakāratthe, evanti vuttaṃ hoti, tasmā ‘‘yathā mettāsahagatena cetasā ekaṃ, dutiyaṃ, tatiyaṃ, catutthaṃ disaṃ pharitvā viharati, evaṃ uddhaṃ, adho, tiriyaṃ mettāsahagatena cetasā pharitvā viharatī’’ti imamatthaṃ dīpeti. Tena vuttaṃ ‘‘mettā…pe… taṃ dvaya’’nti. Tassāti dvayassa. Pharaṇantarādiṭṭhānanti pharaṇato aññaṃ pharaṇantaraṃ, taṃ ādi yassa, taṃ pharaṇantarādi. Pharaṇantarañhetaṃ mettābhāvanāya, yadidaṃ vipulatā. Ādi-saddena bhummantarapaguṇabhāvādi gayhati, tassa pharaṇantarādino ṭhānaṃ ṭhānabhūto ‘‘vipulenā’’tiādinā vuccamāno mettābhāvanāviseso. Vuttappakāramattaparāmasanassa tassa dvayassa aṭṭhānaṃ anokāsoti. Iti katvā iminā kāraṇena na vuttaṃ taṃ dvayanti attho.

643. Rāgassāti kāmarāgassa. Sinehassāti puttasinehādisinehassa. Vipattiyāti rāgasinehasaṅkhātāya mettābhāvanāya vipattiyā vināsassa. Anuppattito hirottappabalena anuppajjanato.

645. Adhimuñcitvāti bhāvanācittaṃ ārammaṇe suṭṭhu vissajjetvā, taṃ panettha adhimuccanaṃ yasmā pharaṇavaseneva hoti, tasmā vuttaṃ ‘‘suṭṭhu pasāretvā’’ti. Yasmā pana ārammaṇe suṭṭhu asaṃsappanavaseneva taṃ mettābhāvanāya adhimuccanaṃ hoti, tasmā ‘‘balavatā vā adhimokkhena adhimuccitvā’’ti ca vuttaṃ.

648. Etesaṃ padānaṃ sabbena sakalena disādesādibhedena avadhinā. Sabbāvadhidisādipharaṇākārehīti sabbāvadhibhūtadisādesapuggalapharaṇappakārehi.

650. Vighātavasenāti vikkhambhanavasena.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

699. Kathitānaṃ kusalādidhammānaṃ. Imasmiṃ pana appamaññāvibhaṅge kathitā appamaññā, tā ca sabhāvato lokiyā eva, na khandhavibhaṅgādīsu kathitā khandhādayo viya lokuttarāpīti ekaṃsato sabbāsaṃ appamaññānaṃ lokiyabhāvameva dīpetuṃ aṭṭhakathāyaṃ ‘‘imasmiṃ panā’’tiādi vuttanti imamatthaṃ dassento āha ‘‘imasmiṃ pana…pe… hotī’’ti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Appamaññāvibhaṅgavaṇṇanā niṭṭhitā.

14. Sikkhāpadavibhaṅgo

1. Abhidhammabhājanīyavaṇṇanā

703. Sikkhāsaṅkhātānaṃ kusaladhammānaṃ pañca sīlaṅgāni nissayabhāvena vā patiṭṭhā siyuṃ, upanissayabhāvena vāti tadubhayaṃ dassento āha ‘‘sampayogavasena, upanissayavasena ca okāsabhāvenā’’ti.

704. ‘‘Kammapathā evā’’ti niyamassa katattā vuttaṃ ‘‘asabbasādhāraṇesū’’ti. Na hi sakkā indriyādisādhāraṇakoṭṭhāsavasena niyamaṃ kātuṃ. Kammapathakoṭṭhāsikā eva, na jhānādikoṭṭhāsikā. Kammapathabhāvena āgatanti vadanti, duggatiyā, tattha uppajjanadukkhassa ca pavattiupāyabhāvatoti adhippāyo. Assa surāpānassa. Upakārakattaṃ sabbesaṃ. Sabhāgattaṃ micchācārassa.

Tathāgahitasaṅkhārārammaṇatāyāti ‘‘sattaṃ avaharāmi, satte vippaṭipajjāmī’’tiādinā sattākārena gahitasaṅkhārārammaṇatāya, na pana sattapaññattiārammaṇatāyāti adhippāyo. ‘‘Pañca sikkhāpadā’’tiādinā tamevatthaṃ vivarati.

Tassa tassāti yassa yassa byasanatthāya. Sayaṃ vā usuādiṃ khipati, opātakhaṇanādiṃ karoti, tādisaṃ mantaṃ parijappati, kammajaiddhiṃ vaḷañjeti, aññena vā taṃ sabbaṃ kāretīti āha ‘‘nissaggiya…pe… dve eva gahitā’’ti.

Yadipi koṭṭhāsavāre virati sarūpena nāgatā ‘‘yevāpanā’’tveva vuttā, bhajāpiyamānā pana maggabhāvaṃyeva bhajatīti āha ‘‘viratisīlaṃ pana maggakoṭṭhāsika’’nti. Sesasīlānanti sesaavītikkantasīlānaṃ.

712. Abhabbaṭṭhānāti pāṇātipātādayo. Yathā pāṇātipātādayo verahetutāya veraṃ, evaṃ tadaññepi akusalāti vuttaṃ ‘‘taṃsabhāgatāya verabhūtāna’’nti. Viratīnaṃ uppatti na na bhavissati sekkhānanti yojanā. ‘‘Akusalasamuṭṭhitāni cā’’tiādināpi sekkhānaṃ ubhayena viratisabbhāvaṃyeva vibhāveti. Tassattho – yāni akusalasamuṭṭhitāni kāyakammādīni, tāni tesaṃ sekkhānaṃ kāyaduccaritādīnīti verāniyeva, tehi verehi tesaṃ sekkhānaṃ viratiyo sambhavantiyeva. Yatoti yasmā pāṇātipātādiviramitabbanippariyāyaverābhāvepi kāyaduccaritādiveramattato sekkhānaṃ viratisambhavato. Naphalabhūtassāpīti yathā phalassa maggapaṭibimbabhūtattā maggasadisaṃ sattaaṭṭhaṅgikatā siyā, evaṃ aphalabhūtassāpi sakadāgāmimaggādikassa yato viratisambhavato aṭṭhaṅgikatā hoti, aññathā pañcaṅgiko eva siyāti adhippāyo.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

2. Pañhapucchakavaṇṇanā

714. Yathāviramitabbatoti yo yo pāṇātipātādi viramitabbo, tato virativasena.

Pañhapucchakavaṇṇanā niṭṭhitā.

Sikkhāpadavibhaṅgavaṇṇanā niṭṭhitā.

15. Paṭisambhidāvibhaṅgo

1. Suttantabhājanīyaṃ

1. Saṅgahavāravaṇṇanā

718. ‘‘Eseva nayo’’ti dhammādīsu kato atideso saṅkhepato tesaṃ dassanaṃ hotīti āha ‘‘saṅkhepena dassetvā’’ti. Tesaṃ niruttipaṭibhānānaṃ visayā tabbisayā, tesaṃ, niruttipaṭibhānavisayabhūtānanti attho. Paccayuppannādibhedehīti paccayuppannanibbānabhāsitatthādibhedehi.

Dukkhahetuphalajātādidhammajarāmaraṇāni dukkhādīni. Saccahetudhammapaccayākāravāresu dukkhasamudayādipariyāyena āgato phalanibbattako hetu, saccapaccayākāravāresu ariyamaggo, pariyattivāre bhāsitaṃ, abhidhammabhājanīye kusalaṃ, akusalanti evaṃ pāḷiyaṃ vuttānaṃyeva vasena pañca dhammā veditabbāti imamatthamāha ‘‘tathā dhammā cā’’ti iminā.

Nibbattakahetuādīnanti nibbattakasampāpakañāpakānaṃ. Purimoti pavattanattho. Tasminti magge. Pacchimoti pāpanattho daṭṭhabbo.

Aviparītaniruttīti buddhādīhi āciṇṇā tassa tassa atthassa vācakabhāve niruḷhā yāthāvanirutti. Yasmā viññattivikārasahito saddo paññattīti attano adhippāyo, tasmā paramatato taṃ dassento ‘‘avacanabhūtāyā’’ti visesetvā ‘‘keci vaṇṇayantī’’ti āha. Evaṃ satīti evaṃ niruttiyā paññattibhāve sati. Paññatti abhilapitabbāti āpajjatīti vutte, hotu, ko doso tassā vacanīyabhāvatoti kadāci vadeyyāti āsaṅkanto āha ‘‘na ca vacanato…pe… uccāretabbaṃ atthī’’ti. Tesaṃ atthadhammānaṃ. Na vacananti avacanaṃ avacanasabhāvaṃ. Evaṃpakāranti evaṃvidhaṃ evaṃ niyataliṅgavisesajotanākāraṃ.

Paratoti parabhāge anantaramanodvāre. Saddaggahaṇānusārena gahitāya nāmaniruttiyaṃ niruttipaṭisambhidā pavattatīti vadanti. Yadi evaṃ kasmā pāḷiyaṃ ‘‘niruttipaṭisambhidā paccuppannārammaṇā’’ti vuttāti āha ‘‘nirutti…pe… sandhāya vutta’’nti. Pacchā jānananti saddaggahaṇuttarakālaṃ nāmaniruttiyā jānanaṃ. Evanti evaṃ saddaggahaṇato pacchā nāmaniruttiṃ ārabbha pavattaṃ ñāṇaṃ niruttipaṭisambhidāti gayhamāne. Evaṃ niruttiyā nāmapaññattipakkhe pāḷiyā, aṭṭhakathāya ca virodhaṃ dassetvā saddapakkhe tadabhāvaṃ dassento ‘‘yathā panā’’tiādimāha. Taṃtaṃsaddavibhāvakanti yathā tassa tassa saddappabhedanicchayassa paccayabhūtaṃ dibbasotañāṇaṃ saddārammaṇameva taṃ taṃ saddaṃ vibhūtaṃ karoti, evaṃ niruttippabhedanicchayassa paccayabhūtaṃ niruttisaddārammaṇameva niruttipaṭisambhidāñāṇaṃ taṃ vibhūtaṃ karotīti tassa paccuppannārammaṇatā vuttā. Saddaṃ pana vibhāventaṃ ekantato saddūpanibandhaṃ paññattimpi vibhāvetiyeva, yato sabhāvāsabhāvavisesavibhāvanaṃ sampajjati. Aññathā hi saddamattaggahaṇe visesāvabodho eva na siyāti porāṇā paññattivibhāvanampi tassa icchanti. Taṃvibhāvakanti niruttisaddavibhāvakaṃ. Na pāḷivirodho hotīti yadipi abhidhammabhājanīye ‘‘yāya niruttiyā tesaṃ dhammānaṃ paññatti hotī’’ti (vibha. 727) vuttaṃ, tampi sabhāvaniruttisaddena dhammānaṃ pabodhanameva sandhāya vuttaṃ, na tabbinimuttaṃ paññattinti ‘‘niruttisaddārammaṇā niruttipaṭisambhidā’’ti vuccamāne pāḷiyā virodho na hotīti attho. ‘‘Paccavekkhantassā’’ti vuttattā saddaṃ gahetvā pacchā gahitāya paññattiyā paccavekkhaṇena bhavitabbanti āsaṅkeyyāti tadāsaṅkānivattanatthamāha ‘‘taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā’’tiādi. Sabhāvaniruttiṃ vibhāventaṃyevāti sabhāvaniruttivisayassa sammohassa pageva viddhaṃsitattā atthasādhanavasena abhiññāñāṇaṃ viya taṃ vibhāventameva pavattati. Tenāha ‘‘niruttiṃ bhindantaṃ paṭivijjhantameva uppajjatī’’ti. Pabhedagamanañcettha anavasesato niruttivibhāgajānanaṃ. Tathā sesesu. Sakkaṭanāmādīti sakkaṭavasena vuttanāmākhyātādi. Nipātapadaṃ nāmādipadāni viya atthaṃ na vadati, atha kho byañjeti jotetīti ‘‘byañjana’’nti vuttaṃ nipātapadaṃ.

Bodhi ñāṇaṃ maṇḍabhūtaṃ etthāti bodhimaṇḍo, mahābodhiṭṭhānaṃ. Tenāha ‘‘paṭhamābhisambuddhaṭṭhāne’’ti. Aññena pakārenāti uggahādippakārena.

Aññathā hontīti purisayuge purisayuge ekadesena parivattantā kālantare aññākārā bhavanti. Vinassantīti taṃtaṃbhāsānaṃ manussānaṃ vināsena na paññāyanti, manussānaṃ duruggahaṇādinā katthaci kadāci parivattantīpi brahmalokādīsu yathāsabhāveneva avaṭṭhānato na sabbattha, sabbadā, sabbathā ca parivattati. Tenāha ‘‘kappavināsepi tiṭṭhatiyevā’’ti. Etassa niruttipaṭisambhidāñāṇassa.

Atthādīsu ñāṇanti atthapaṭisambhidādi. Atthadhammaniruttivasena tīsu. Atthadhammaniruttipaṭibhānavasena catūsupi vā. Atthadhammādinā attanā jotetabbena saha atthenāti sātthakāni. Sabbo atthadhammādiko attho visayabhūto etassa ñāṇassa atthīti sabbatthakaṃ. Sabbasmiṃ atthādike visaye khittaṃ attano paccayehi ṭhapitaṃ pavattitaṃ. Arahattappattiyā visadā honti paṭipakkhadhammānaṃ sabbaso viddhaṃsitattā. Pañcannanti adhigamapariyattisavanaparipucchāpubbayogānaṃ. Yathāyoganti yaṃ yaṃ yassa puggalassa visadatāya yujjati, tathā yojetabbaṃ.

Paripucchāhetu pavattā kathā paripucchāti vuttāti āha ‘‘pucchāya…pe… paripucchāti vuttā’’ti.

Tehīti maggehi. Paṭilābho nāma pubbayogasampattiyā atthādivisayassa sammohassa samucchindanaṃ, taṃ pana maggakiccamevāti āha ‘‘so lokuttaro’’ti. Atthādīnaṃ pabhedato sallakkhaṇavibhāvanavavatthāpanā yathārahaṃ parittakusalamahākiriyacittavasena hotīti vuttaṃ ‘‘pabhedo kāmāvacaro’’ti. Yathā pubbayogo adhigamassa balavapaccayo sabhāvahetubhāvato, na tathā pabhedassa asabhāvahetutāya, paramparapaccayatāya cāti adhippāyo. Pariyattiādīnaṃ pabhedassa balavapaccayatāya, adhigamassa ca tadabhāve eseva nayo. Tatthāti nimittatthe bhummaṃ, tāsu pariyattisavanaparipucchāsu nimittabhūtāsūti attho. Yaṃ vuttaṃ hotīti ‘‘etesu panā’’tiādinā aṭṭhakathāvacanena yaṃ atthajātaṃ vuttaṃ hoti. Taṃ dassentoti taṃ niddhāretvā dassento. ‘‘Pubbayogādhigamā’’ti vatvā ‘‘dvepī’’ti vacanaṃ adhigamasahitoyeva pubbayogo pabhedassa balavapaccayo, na kevaloti dassanatthaṃ. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘dvepi ekato hutvā’’ti (vibha. aṭṭha. 718). ‘‘Dvepi visadakāraṇā’’ti vutte pubbayogassāpi visadakāraṇattaṃ labbhatevāti āha ‘‘dvepi visadakāraṇāti…pe… vutta’’nti.

Saṅgahavāravaṇṇanā niṭṭhitā.

2. Saccavārādivaṇṇanā

719. Kālattayepīti atītādīsu tīsupi kālesu. Hetuphaladhammā hetūnaṃ phalabhūtā dhammā, paccayanibbattāti attho. Tesañca hetudhammāti tesaṃ hetuphalānaṃ paccayanibbattānaṃ hetubhūtā dhammā ‘‘dhammā’’ti vuttāti yojanā. Vineyyavasenāti tathāvinetabbapuggalajjhāsayavasena. Uppannā samuppannātiādi na vuttanti uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannātiādi na vuttaṃ ekantapaccuppannasseva saṅgāhakattā. Taṃnibbattakāti tesaṃ atthabhāvena vuttānaṃ nipphādakā. Dhammāti vuttā dhammabhāvena kathitā.

Saccavārādivaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

725. Sāmaññena vatvā visesena avuttattāti ‘‘tesaṃ vipāke’’ti yathāvuttakusalavipākatādisāmaññena vatvā sahetukāhetukādivisesena avuttattā, sarūpena niddhāretvā avuttattāti attho. Avipākattāti avipākadhammattā. Yadi evanti paccayabhāvato labbhamānopi dhammabhāvo avipākadhammatāya kiriyānaṃ yadi na vutto, evaṃ sati. Satipi paccayuppannabhāve avipākabhāvato atthabhāvopi na vattabbo. Tenāha ‘‘vipākā na hontīti atthabhāvo ca na vattabbo’’ti. Evañceti yadi paccayuppannattā kiriyānaṃ atthabhāvo vutto. Nappaṭisiddho icchitovāti attho. Yadi evaṃ kasmā na vuttoti āha ‘‘vipākassa panā’’tiādi. Tesanti kusalākusalānaṃ, vipākakiriyadhammānañca. Atthadhammatāti vuttanayena labbhamānopi yathākkamaṃ atthabhāvo, dhammabhāvo ca na vutto. Paccayabhāvaṃ sattivisesaṃ sanipphādetabbatanti padattayenāpi vipākadhammatamevāha. Sā hi vipākānaṃ hetubhāvato paccayabhāvo, taduppādanasamatthatāya sattiviseso, tehi sagabbhā viya hotīti ‘‘sanipphādetabbatā’’ti ca vuccati. Taṃ passantī nipphādakavisesāpi nipphādetabbāpekkhā hoti dhammapaṭisambhidā. Taṃsambandhenāti nipphādetabbasambandhena. Dhammapaṭisambhidaṃ vadantena atthapaṭisambhidāpi vuttā.

Sabhāvadhamme paññatti sabhāvapaññattīti āha ‘‘na sattādipaññattiyā’’ti. Sabhāvena, niruttiyeva vā sabhāvapaññattīti vuttāti āha ‘‘aviparītapaññattiyā vā’’ti.

746. Vohārabhūmiṃ, adhigamabhūmiñca ekajjhaṃ katvā āha ‘‘kāmāvacarā, lokuttarā ca bhūmi bhūmī’’ti. Cittuppādā vā pavattiṭṭhānabhāvato bhūmi.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

747. Sabbañāṇārammaṇatāyāti paṭisambhidāpaṭisambhidāñāṇārammaṇatāya. ‘‘Suttantabhājanīye pana…pe… siyā’’ti idaṃ abhidhammabhājanīyena virujjhati, tassa vā sāvasesadesanatā āpajjatīti codanaṃ manasi katvā āha ‘‘abhidhammabhājanīye’’tiādi. Niravasesakathananti asesetvā kathanaṃ. Tena cittuppādasaṅgahite atthe asesetvā desanā idha abhidhammabhājanīyassa bhāro, na sabbañeyyadhammeti dasseti. Yathādassitavisayavacanavasenāti dassitappakāravisayassa kathanavasena, dhammatthavasena dassite taṃtaṃcittuppāde tattha dhammaniruttābhilāpena ñāṇassa kathanavasenāti attho. Aññārammaṇataṃ na paṭisedheti atapparabhāvatoti adhippāyo. Na niravasesena kathanaṃ acittuppādapariyāpannassa visayassa akathitattā. Evaṃ paṭibhānapaṭisambhidāvisayassāpi na niravasesena kathananti suttantabhājanīye avisesavacanena sabbañāṇārammaṇataṃyeva paṭibhānapaṭisambhidāya patiṭṭhāpeti. Tathā tisso paṭisambhidātiādipañhapucchakapāḷiyāpi. Tissoti atthadhammapaṭibhānapaṭisambhidā. Niruttipaṭisambhidā hi ‘‘parittārammaṇā’’teva vuttā.

Yadipi siyā na tassā mahaggatārammaṇatāti sambandho. ‘‘Na hi maggo paccayuppanno na hotī’’ti iminā ‘‘atthapaṭisambhidā na maggārammaṇā’’ti vacanassa yathāvuttatthasādhakataṃ vibhāveti. Tassāti paṭibhānapaṭisambhidāya na mahaggatārammaṇatā sambhavati nanu nayaṃ anussarantassāti adhippāyo. Dvepīti ‘‘atthapaṭisambhidā na maggārammaṇā, tisso paṭisambhidā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā’’ti ca dvepi etā pāḷiyo. Tāsu balavatarāya ṭhānassa, itarāya adhippāyamagganassa ca upāyadassanamukhena tāsaṃ aññamaññaṃ avirodhaṃ dassetuṃ ‘‘kusalākusalānaṃ panā’’tiādimāha. ‘‘Nippariyāyā tattha dhammapaṭisambhidā’’ti etena tattha atthapaṭisambhidāya pariyāyabhāvamāha. Tathā vipākakiriyānantiādi yathādhippetassa atthassa visadisūdāharaṇadassanaṃ. Ubhayenapi ‘‘atthapaṭisambhidā na maggārammaṇā’’ti (vibha. 749) vacanaṃ suttantanayānugataṃ nippariyāyatthassa tattha adhippetattāti dīpeti. Kiñci pana ñāṇantiādi ‘‘tisso paṭisambhidā’’tiādipāḷiyā samatthakaṃ. Yathādhippetassa atthassa paṭibhānaṃ dīpanaṃ paṭibhānaṃ. Tenāha ‘‘ñeyyappakāsanato’’ti. Iti yā ‘‘tisso paṭisambhidā’’ti pāḷi, tassā balavabhāvavibhāvanena itarāya adhippāyamagganaṃ katanti veditabbaṃ. Nippariyāyāti pariyāyarahitā ujukaṃ sarūpeneva pavattā. Nippariyāya…pe… pavattiyanti ekantikaatthārammaṇaṃ ñāṇaṃ atthapaṭisambhidā, ñāṇārammaṇaṃ paṭibhānapaṭisambhidāti gahetvā desanāyaṃ.

So evāti parassa abhilāpasaddo eva. Anuvattamānatā cassa niruttipaṭisambhidā paccuppannameva saddaṃ ārammaṇaṃ karontī, saddaṃ sutvā ‘‘ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī’’ti jānantīti ca ādivacanavasena veditabbo.

Pañhapucchakavaṇṇanā niṭṭhitā.

Paṭisambhidāvibhaṅgavaṇṇanā niṭṭhitā.

16. Ñāṇavibhaṅgo

1. Ekakamātikādivaṇṇanā

751. Sampayuttānaṃ nissayapaccayatāya, ārammaṇassa pavattiṭṭhānatāya okāsaṭṭho veditabbo. Nahetādīti ādi-saddena ‘‘ahetukā’’tiādikaṃ sabbaṃ ekavidhena ñāṇavatthuṃ saṅgaṇhāti. Ekaṃ nahetūti nahetutāya ekaṃ pañcaviññāṇaṃ nahetūti vuttā tesaṃ nahetutā. Ekantāhetubhāvena hi te ekappakārāvāti. Aññampīti ahetukādi. Avitathasāmaññayuttanti teneva ahetukatādinā yathābhūtena samānabhāvena yuttaṃ. Ñāṇārammaṇanti ñāṇassa ārammaṇaṃ yathāvuttapañcaviññāṇādi. Vatthuvibhāvanāti pañcaviññāṇādikassa ñāṇavatthussa yathāvuttavisesena vibhāvanā pakāsanā paññā.

Osānadukassāti ‘‘atthajāpikā paññā, jāpitatthā paññā’’ti imassa dukassa. Dukamātikā dhammasaṅgaṇiyaṃ vuttadukamātikāti āha ‘‘dukamātikaṃ anissāyā’’ti.

‘‘Cintāmayā paññā’’tiādikā tikamātikaṃ anissāya vuttāti āha ‘‘evaṃ tikānurūpehīti etthāpi daṭṭhabba’’nti. Yadipi jāpa-saddo byattavacane, mānase ca pavattati, jananatthepi pana daṭṭhabboti dassento āha ‘‘anekatthattā dhātusaddāna’’ntiādi. Kusalapaññā vipākasaṅkhātassa, kiriyapaññā parikammādibhūtā attanā nibbattetabbaphalasaṅkhātassa atthassa nibbattanato atthajāpikāti vuttāti āha ‘‘atthajāpikā kāraṇagatā paññā’’ti. Vipākapaññā, kiriyapaññā ca sahajātādipaccayavasena taṃtaṃvipākādiatthaṃ jāpeti janetīti āha ‘‘jāpito janito attho etissāti jāpitatthā’’ti. Satipi sahajātānaṃ paccayabhāve vipākakiriyapaññā na kusalā viya vipākānaṃ nippariyāyena kāraṇavohāraṃ labhatīti āha ‘‘kāraṇapaññāsadisī’’ti. Vibhāvanatthena paññā ārammaṇaṃ viya sampayuttepi pakāsetiyevāti vuttaṃ ‘‘phalappakāsanabhūtā’’ti. Yato sā ālokobhāsapajjotapariyāyehi vibhāvitā.

10. Dasakamātikāvaṇṇanā

760. ‘‘Jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Bhavapaccayā…pe… avijjāpaccayā saṅkhārā…pe… nirodhadhamma’’nti (saṃ. ni. 2.34) evamāgatāni sattasattati ñāṇāni. ‘‘Jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ. Jātiyā ñāṇaṃ…pe… saṅkhāresu ñāṇaṃ…pe… paṭipadāya ñāṇa’’nti (saṃ. ni. 2.33) evamāgatāni catucattārīsaṃ ñāṇāni. Sutamayañāṇādīni anāvaraṇañāṇapariyosānāni paṭisambhidāmagge (paṭi. ma. mātikā 1.1 ādayo) āgatāni tesattati ñāṇāni. Tenāha ‘‘tesattati pana…pe… na saṃyuttake’’ti. ‘‘Saṃyuttake’’ti vā idaṃ ‘‘sattasattati ñāṇānī’’ti iminā sambandhitabbaṃ, na ‘‘tesattatī’’ti iminā. Aññattha nikkhepakaṇḍādīsu. Yathā sammāpaṭivedhābhāvato micchāñāṇādi thusarāsimhi nikhātakhāṇuko viya ārammaṇe cañcalaṃ hoti, na evaṃ hoti yathābhūtāvabodhakaṃ ñāṇanti āha ‘‘yāthāvapaṭivedhato sayañca akampiya’’nti. Adhibalakaraṇaṃ upatthambhananti taṃ puggale āropento āha ‘‘puggalañca…pe… karotī’’ti. Visabhāgadhammesu vā akampiyattho, sabhāgadhammesu upatthambhanattho veditabbo.

Abhimukhaṃ gacchantīti ‘‘upagacchantī’’ti padassa atthavacanaṃ. Upagamanañcettha sabbaññutāya paṭijānanamevāti vuttaṃ ‘‘paṭijānanavasenā’’ti. Aṭṭha vā parisā upasaṅkamantīti etthāpi paṭijānanavasena sabbaññutanti yojetabbaṃ. Aṭṭhasu parisāsu dassitaakampiyañāṇayuttoti sambandho.

Phalasampattipavattīti sappurisūpanissayādīnaṃ kāraṇasampattīnaṃ phalabhūtāya patirūpadesavāsaattasammāpaṇidhiādisampattiyā pavattanaṃ. Ādi-saddena suttasesā saṅgahitā. Tattha sappurisūpanissayādike. Kasmā panettha samāne atthakicce paṭivedhañāṇassa viya desanāñāṇassāpi yāva arahattamaggā uppajjamānatā na vuttāti codanaṃ sandhāyāha ‘‘paṭivedhaniṭṭhattā’’tiādi. Paṭivedhaniṭṭhattāti paṭivedhassa pariyosānattā. Tenāti paṭivedhapariyosānabhūtena arahattamaggañāṇena. Tadadhigamena hi sampattasakalasabbaññuguṇo bhagavā anantapaṭibhāno anupamāya buddhalīḷāya dhammaṃ desetuṃ samattho ahosi. ‘‘Paṭiladdhassāpī’’ti iminā sabbathā labhāpakassa paṭivedhānurūpatā desanāñāṇassa asakkuṇeyyāti dīpeti, tena ca paṭivedhanamattenettha atthasiddhīti dasseti. Tenāha ‘‘desanāñāṇassā’’tiādi.

Hānabhāgiyadhammanti vā hānabhāgiyabhāvassa kāraṇaṃ. Kāmasahagatasaññādidhammanti kāmaguṇārammaṇaṃ saññāmanasikārādiṃ. Pubbeva katābhisaṅkhārādinti ‘‘cande vā sūriye vā ettakaṃ gate vuṭṭhahissāmī’’tiādinā samāpajjanato pubbe pavattacittābhisaṅkhāraparikammādiṃ.

Tadabhāvaggahaṇenāti kilesāvaraṇābhāvaggahaṇena. Ṭhitinti atthibhāvaṃ. Tabbiparītāyāti ‘‘natthi dinna’’ntiādikāya micchādiṭṭhiyā. Ṭhānābhāvanti appavattiṃ, natthibhāvaṃ vā. Uparīti imissā balānaṃ anukkamakathāya upari anantarameva. Vipākāvaraṇābhāvadassanādikassāti ādi-saddena kammāvaraṇābhāvadassanaṃ saṅgaṇhāti. Itaranti adhigamassa aṭṭhānadassanaṃ. Taṃsahitānaṃ dhātūnanti rāgādisahitānaṃ sabhāvānaṃ. Vemattatā ca tesaṃ paccayavisesasiddhena avatthādivisesena veditabbā. Cariyāhetūnanti rāgādicariyākāraṇabhūtānaṃ dhammānaṃ.

1. Ekakaniddesavaṇṇanā

761. Ayaṃ visesoti samānepi nayadvayassa tesaṃ ahetubhāvādidīpane ekassa hetubhāvādipaṭisedhatā, itarassa rāsantarāsaṅgahoti idaṃ nānākaraṇaṃ. Ekāya jātiyāti ādānanikkhepaparicchinnassa ekassa bhavassa. Tadantogadhatāyāti gatiantogadhatāya. Tattha tatthāti taṃtaṃgaticutibhavesu.

762. Tathāti aññadvārārammaṇatāya. Khīrādīnaṃ…pe… vilakkhaṇatāti yathā khīrassa dadhibhāvena, dadhino takkabhāvena vilakkhaṇatāpatti, na evaṃ pañcaviññāṇānaṃ nahetubhāvādito aññassa sabhāvāpatti atthīti attho.

763. Mahattepīti puthuttepi. Bahubhāvavācako hi ayaṃ mahā-saddo ‘‘mahājano’’tiādīsu viya rūpasaṅghāṭassa adhippetattā. Aññathā sabhāvadhammassa kā mahantatā, sukhumatā vā. Cakkhuviññāṇassa vacanaṃ katvā vuttattā āha ‘‘cakkhupasāde mama vatthumhī’’ti. Issariyaṭṭhānanti issariyapavattanaṭṭhānaṃ. Tathā hi naṃ aññattha bhāvitaṃ vibhāventameva tiṭṭhati, aññaviññāṇāni ca tena dinnanayāneva tattha pavattanti, api dibbacakkhuñāṇaṃ, yato taṃ andhassa na nipphajjati.

764. Vavatthitānampīti aññamaññaṃ asaṃkiṇṇānampi. Paṭipāṭiniyamo niyatānupubbikatā. Tenāti ‘‘abbokiṇṇā’’ti vacanena.

766. Āvaṭṭanabhāvo āvajjanakiccatā.

Tesanti rūpādīnaṃ. Etesañhi rūpādīnaṃ pañcahi viññāṇehi samāgamo. Abhinipatitabbāni ālambitabbāni, vijānitabbānīti attho. Tenāha ‘‘ārammaṇakaraṇena paṭivijānitabbānī’’ti. Kusalākusalacetanāya, taṃsampayuttānañca yathāvuttānaṃ ‘‘manopubbaṅgamā…pe… akusalaṃ vā’’ti (vibha. aṭṭha. 766) evaṃ vuttānaṃ paṭivijānitabbānaṃ paṭivijānananti sambandho. Kammatthe hi etaṃ sāmivacanaṃ. Sahajapubbaṅgamadhammenāti dassanādīhi sahajātaphassādinā pubbaṅgamena āvajjanādinā. Kiccantaranti dassanādikiccato aññaṃ sampaṭicchanādikiccaṃ.

Avipākabhāvena kāraṇena, tena vā saddhiṃ. Aññanti rūpabhāvādiṃ. Bhāsanakaraṇakarāti viññattisamuṭṭhāpanavasena pavattakusalākusalacittuppādadhammā. Te eva kāyaṅgavācaṅgaṃ acopetvā pavattā taṃsadisā. Pubbaṅgamapaṭivijānananti pubbaṅgamabhāvena vijānanaṃ manodvārikajavanānaṃ purecarabhāvena gahaṇaṃ. Tatthāti pañcadvāre. ‘‘Na paṭisiddha’’nti vatvā svāyamappaṭisedho sāmatthiyaladdhoti dassetuṃ ‘‘na kāyakammaṃ…pe… anuññātattā’’ti vuttaṃ. ‘‘Tathā’’ti idaṃ yathā kāyavacīkammapaṭṭhapanaṃ, evaṃ kusalādidhammasamādānampi natthīti upasaṃharaṇatthaṃ veditabbaṃ. Yadi na bhavato cavati, kathaṃ pañcadvāre cuti vuttāti āha ‘‘na pañcadvārika…pe… ataṃdvārikattā’’ti. Tassā pāḷiyā. Āpāthamattanti āpāthagamanamattaṃ ārammaṇapaccayabhāvamattaṃ. Aññanti ‘‘rūpaṃ nīla’’nti evamādidhammavisesaṃ. Tenāha ‘‘dhammasabhāva’’nti. Rūpanti ca na gaṇhātīti rūpārammaṇampi samānaṃ ‘‘rūpaṃ nāmeta’’nti na gaṇhāti. Tathā cāhu eke ‘‘cakkhuviññāṇasamaṅgī nīlaṃ vijānāti, no tu nīla’’nti. Rūpanīlādiākāro rūpārammaṇarūpādānākārapaññatti. Tajjāpaññatti hesā yathā aniccatādi. Sātisayaṃ savitakkasavicārattā. Tato aññanti saddārammaṇato aññaṃ nāmapaññattiārammaṇaṃ, aññathā sahuppattipaṭisedho na sambhaveyyāti adhippāyo.

Manodvārepīti na pañcadvāreyeva dutiye moghavāre, atha kho manodvārepi. Āvajjanaṃ dvattikkhattuṃ…pe… daṭṭhabbaṃ ekacittakkhaṇikassa āvajjanassa uppattiyaṃ tathā asambhavato.

Tassāti yāthāvakavatthuvibhāvanāya paññāya.

Ekakaniddesavaṇṇanā niṭṭhitā.

2. Dukaniddesavaṇṇanā

767. Adhikaraṇesūti padatthesu. Aññatra sabhāvaṃ gahetvāti atthasaddassa tattha pavattanākāradassanaṃ, tena atthasaddassa sabhāvatthataṃ dasseti. Adhikaraṇavasena liṅgaparivattiṃ gacchati. ‘‘Abhidheyyānurūpaṃ liṅgavacanānī’’ti hi saddavidū vadanti.

Dukaniddesavaṇṇanā niṭṭhitā.

3. Tikaniddesavaṇṇanā

768. Paripācitesūti sādhitesu. ‘‘Vihitesū’’ti ettha duddhādīsu viya bhūtakālatā nādhippetāti āha ‘‘visayavisesanamattamevā’’ti. ‘‘Kammaṃ, sippa’’nti paññā kāraṇūpacārena vuttāti āha ‘‘paññā eva vā…pe… veditabbā’’ti.

Kusalaṃ kammaṃ sakaṃ ekantaṃ hitasukhāvahattā. Tappaṭipakkhattā itaraṃ akusalaṃ kammaṃ nosakaṃ. Saccapaṭivedhānulomanaṃ saccānulomanaṃ vuttanti āha ‘‘tappaṭivedhapaccayabhāvenā’’ti. Maggasaccassa anulomanato vā saccānulomikatā, tathā paramatthasaccassa anulomanato. Tenāha aṭṭhakathāyaṃ ‘‘maggasaccassā’’tiādi. Paññā vuttā paññāvisaye paññākiccassa dassitattā. ‘‘Yogavihitesū’’tiādinā vuttabhūminiddeso, ‘‘kammassakataṃ saccānulomika’’nti vuttasarūpaniddeso, ‘‘rūpaṃ anicca’’ntiādinā vuttappakāraniddeso ca yathāvuttā…pe… niddesā. ‘‘Yogavihitesu kammāyatanesu khantiṃ, kammassakataṃ khantiṃ, ‘rūpaṃ anicca’nti khanti’’ntiādinā khantiādipadehi yojetabbā. Olokanaṃ paccakkhakaraṇaṃ. Dhammā olokanaṃ khamantīti paññāya tadolokanasamatthatamāha.

769. Muñcatīti pajahati. Ārabbha-kiriyāya adhiṭṭhānaṃ samaṅgibhāvo, adhikaraṇaṃ paṭṭhapananti āha ‘‘muñca…pe… vattuṃ yutta’’nti.

770. Pañcasīladasasīlāni kammavaṭṭekadesabhūtāni sandhāya tesaṃ dhammaṭṭhitiyaṃ samavarodho vutto. Satipi savaneti ‘‘idha, bhikkhave, ariyasāvako pāṇātipātā paṭivirato’’tiādinā (a. ni. 8.39; katā. 480) tathāgatato savane satipi. Bhikkhuādīnampi taṃ vuttaṃ adhisīlapaññāpanaṃ viya na buddhāveṇikanti.

Adhipaññānibbattesūti ṭhapetvā adhipaññaṃ tadaññesu maggaphaladhammesu. Tadadhiṭṭhānesūti tassā adhipaññāya adhiṭṭhānesu vipassanādhammesu.

771. Apāyuppādanaṃ avaḍḍhinibbattanaṃ. Tasmiṃyeva ṭhāneti tasmiṃyeva khaṇe.

Tikaniddesavaṇṇanā niṭṭhitā.

4. Catukkaniddesavaṇṇanā

793. Paritassanaṃ parittāso, cittutrāso cāti ‘‘na paritassatī’’ti padassa ‘‘na pattheti na uttasatī’’ti atthamāha.

796. Ariyasaccesu dhammasaddo ‘‘diṭṭhadhammo’’tiādīsu viya. Ariyamaggo, tassa ca phalaṃ dhammo yathānusiṭṭhaṃ paṭipanne apāyesu apatamāne dhāretīti. Tattha paññāti tasmiṃ ariyamaggaphale nissayabhūte paññā. Tenāha ‘‘taṃsahagatā’’ti. Aviditaṃ viditaṃ viya neti ñāpetīti nayo, anumānaṃ, tassa nayanaṃ pavattanaṃ, taṃ pana visuṃyevekaṃ ñāṇuppādananti āsaṅkāya nivattanatthamāha ‘‘na añña…pe… viseso’’ti. Attano hi adhigamānusārena parādhigatānaṃ kālattaye maggādīnaṃ pavattiākārānumānaṃ nayanayanaṃ. Anuminanākārameva hissa sandhāya vuttaṃ ‘‘ñāṇasseva pavattiviseso’’ti. Kāraṇañca nayanayanassa saccesu paccakkhapavattanato. ‘‘Tathā’’ti iminā yathā maggañāṇato aññāpi ‘‘iminā dhammenā’’ti vattuṃ yuttaṃ, tathā pakārantarenapi ‘‘iminā dhammena ñāṇenā’’ti ettha attho yujjatīti imamatthaṃ upasaṃharati. Tenāti tasmā ñāṇena ñātato sampayogehi nayanayanato. Ñāṇavisayabhāvenāti paṭivedhañāṇassa visayabhāvena. Ñātena paṭividdhena catusaccadhammena, ñāṇasampayogena vā ñātena jānitvā ṭhitena maggaphaladhammena.

Sabbena sabbanti sabbappakārena sabbaṃ, anavasesanti attho. Addhattayapariyāpannañhi sabbaṃ tebhūmakasaṅkhāragataṃ sammasīyati. Nayanatoti nayaggāhato. Anurūpatthavācako vā kāraṇasaddo ‘‘kāraṇaṃ vadatī’’tiādīsu viya.

Anvayañāṇassapi pariyogāhetvā pavattanato saviseso visayāvabodhoti vuttaṃ ‘‘dhamme ñāṇa…pe… abhāvā’’ti. Visayobhāsanamattajānanasāmaññenāti asatipi abhisamecca gahaṇe visayavibhāvanasaṅkhātaavabodhasāmaññamattena. ‘‘Ñāṇa’’nti sammatesūti ‘‘ñāṇa’’nti voharitesu laddhañāṇavohāresu. Sammutivasenāti dhammañāṇādi viya samukhena visaye appavattitvā paññattimukhena pavattaṃ. Avasesanti sammutiñāṇamevāha. Itarañāṇattayavisabhāganti dhammañāṇādiñāṇattayavidhuraṃ.

797. Kāmabhavadhammeti kāmabhavasaṅkhāte dhamme.

798. ti paṭhamajjhānapaññā. Vītarāgabhāvanāvatthassāti ‘‘vītarāgo hotī’’ti evaṃ vuttassa. Tanti chaṭṭhābhiññaṃ. Maggañāṇañhi kiccato maggasaccampi paṭivijjhati. Itarāti heṭṭhimamaggapaññā. Tadupanissayattāti tassā chaṭṭhābhiññāya, tassa vā paṭivijjhanassa upanissayattā paṭivijjhati nāma. Yathānurūpanti diṭṭhāsavādīnaṃ yathānurūpaṃ. Āsavakkhayeti āsavakkhayapariyāye kāraṇūpacārena. Taṃnibbattanatoti tassa āsavakkhayasaṅkhātassa phalassa nibbattanato. Idañca ‘‘āsavānaṃ khaye ñāṇaṃ chaṭṭhābhiññā’’ti sutte āgatattā vuttaṃ.

801. Abhivisiṭṭhena vā ñāṇena pākaṭaṃ karontassāti adhigamavasena pakāsaṃ vibhūtaṃ karontassa.

802. Vasitāpañcakarahitaṃ vasibhāvaṃ apāpitaṃ paṭiladdhamattaṃ. Paṭipadārammaṇasahagatā paññā paṭipadārammaṇasambandhinīti āha ‘‘paññāya paṭipadārammaṇuddesenā’’ti.

Catukkaniddesavaṇṇanā niṭṭhitā.

5. Pañcakaniddesavaṇṇanā

804. Tameva paññaṃ ‘‘dvīsu jhānesu paññā pītipharaṇenā’’tiādinā vibhajati. Abhisandanaparisandanaparipūraṇānipi parippharaṇaṃ viya pharaṇāpītiyā, taṃsahagatasukhassa ca kiccavisesabhūtāni adhippetānīti āha ‘‘abhisandetīti…pe… veditabba’’nti. Ādinā nayenāti ‘‘abhisandetī’’tiādinā (dī. ni. 1.226; ma. ni. 1.427) sutte āgatanayena. Pharaṇañcettha pītisukhasamuṭṭhitapaṇītarūpehi kāyassa abhibyāpanaṃ daṭṭhabbaṃ. Ārammaṇeti pītipharaṇatāsukhapharaṇatāsīsena vuttānaṃ tikadukajhānānaṃ ārammaṇe. ti pītipharaṇatāsukhapharaṇatā.

Samādhimukhenāti samādhiṃ mukhaṃ pamukhaṃ katvā, samādhisīsenāti attho, samādhipamukhena vā uddesaniddesena. Aññe kilesā diṭṭhimānādayo. Appayogenāti jhānavimokkhādīnaṃ viya uppādanīyaparikammapayogena vinā. Āvajjanāsadiso hi phalasamāpattiattho sammasanacāro. Ṭhapitattāti pavattitattā. Satibahulatāyāti satiyā abhiṇhuppattiyā. Paricchindanasatiyā kālassa satoti dassetīti yojanā.

Pañcakaniddesavaṇṇanā niṭṭhitā.

6. Chakkaniddesavaṇṇanā

805. Visuddhibhāvanti visuddhiyā sabbhāvaṃ. ‘‘Dibbacakkhuñāṇekadesattā’’ti idaṃ tassa paribhaṇḍañāṇattā vuttaṃ. Tathā hi pāḷiyaṃ ‘‘sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmetī’’ti (dī. ni. 1.247) ārabhitvā ‘‘so dibbena cakkhunā visuddhenā’’tiādi (dī. ni. 1.246) vuttaṃ. Dibbassa tirohitavippakaṭṭhādibhedassa, itarassa ca rūpāyatanassa dassanasamatthassāpi dibbacakkhuñāṇassa sikhāpatti cavamānopapajjamānasattadassananti āha ‘‘muddhappattena cā’’tiādi.

Chakkaniddesavaṇṇanā niṭṭhitā.

7. Sattakaniddesavaṇṇanā

806. Chabbidhampi paccavekkhaṇañāṇanti ‘‘jātipaccayā jarāmaraṇanti ñāṇa’’ntiādinā (vibha. 806) vuttaṃ paṭiccasamuppādaṅgānaṃ paccavekkhaṇavasena pavattañāṇaṃ. Saha gahetvāti ekajjhaṃ gahetvā vipassanārammaṇabhāvasāmaññena ekattena gahetvā. Saṅkhipitvā vuttenāti pubbe chadhā vuttaṃ viya dassitaṃ dhammaṭṭhitiñāṇanti evaṃ saṅkhipitvā vuttena. ‘‘Khayadhamma’’ntiādinā pakārena dassananti sambandho. Pavattañāṇassāti ‘‘jātipaccayā jarāmaraṇa’’ntiādinā pavattassa ñāṇassa, pavatte vā saṃsāravaṭṭe ñāṇassa. Ñāṇārammaṇā vipassanā ñāṇavipassanā. Vipassanāti ca ‘‘jātipaccayā jarāmaraṇa’’ntiādinā paccayapaccayuppannadhamme vibhāgena dassanato dhammaṭṭhitiñāṇaṃ idhādhippetaṃ. Tassa khayadhammatādijānanaṃ paṭivipassanā. Tenāha ‘‘vipassanāpaṭivipassanādassanamatta’’nti.

Evamettha aṭṭhakathādhippāyavasena pāḷiyā atthaṃ dassetvā idāni attano adhippāyavasena dassetuṃ ‘‘pāḷiyaṃ panā’’tiādimāha. Sabbatthāti addhattaye paccayavisesena paccayuppannavisesaniddhāraṇe. Ñāṇavacanenāti ‘‘jātipaccayā jarāmaraṇa’’ntiādinā ñāṇassa gahaṇena. Aṅgānanti sattasattatiyā aṅgānaṃ. Itisaddenāti ‘‘nirodhadhamma’’nti ettha vuttaitisaddena. Pakāsetvāti ñāṇassa pavattiākāraṃ jotetvā. Tena dhammaṭṭhitiñāṇato aññaṃyeva pariyosāne vuttaṃ ñāṇanti dasseti. Tenāha ‘‘vipassanāñāṇaṃ sattamaṃ ñāṇa’’nti. Ayameva cettha attho yuttoti dassento ‘‘na hī’’tiādimāha. Tattha ‘‘tampi ñāṇanti sambandho na hotī’’ti evaṃ sambandho na yutto aṅgantarabhāvassa avibhāvanatoti attho. Tena vuttaṃ ‘‘taṃñāṇa…pe… anadhippetattā’’ti. Na hi visuṃ visuṃ vuttameva ekajjhaṃ vacanamattena atthantaraṃ hotīti. ‘‘Khayadhammaṃ…pe… cā’’ti iminā purimasmiṃ pakkhe upacayena dosamāha.

Sattakaniddesavaṇṇanā niṭṭhitā.

8. Aṭṭhakaniddesavaṇṇanā

808. Paccanīkadhammeti nīvaraṇādipaccanīkadhamme. Dukkhanti samāpajjane asati uppajjanakadukkhaṃ.

Aṭṭhakaniddesavaṇṇanā niṭṭhitā.

10. Dasakaniddeso

Paṭhamabalaniddesavaṇṇanā

809. Na ṭhānanti aṭṭhānaṃ, anupalabbhanattho ayamakāroti āha ‘‘avijjamānaṃ ṭhānaṃ aṭṭhāna’’nti. Abhāvattho vā, na aññapaṭipakkhādiatthoti āha ‘‘natthi ṭhānanti vā aṭṭhāna’’nti. Ko panetassa atthadvayassa visesoti? Paṭhamo hetupaccayehi anupalabbhamānataṃ vadati, dutiyo sabbena sabbaṃ abhāvanti ayametesaṃ viseso. Taṇhupādānādīnampi sukhato upagamanassa hetubhāve diṭṭhivipallāsassa so sātisayo asukhepi daḷhaṃ pavattāpanatoti āha ‘‘diṭṭhivipallāsova…pe… adhippeta’’nti. ‘‘Attadiṭṭhivasenā’’ti kasmā visesetvā vuttaṃ, nanu ariyasāvakassa sabbāpi diṭṭhiyo natthīti? Saccaṃ natthi, attadiṭṭhisannissayā pana sabbadiṭṭhiyoti dassetuṃ ‘‘attadiṭṭhivasenāti padhānadiṭṭhimāhā’’ti vuttaṃ. Bhedānurūpassa vatthuno. Bhedānurūpena ‘‘adhamme dhammo’’tiādinayappavattena.

So evāti yo liṅge aparivatte tasmiṃ attabhāve bhavaṅgajīvitindriyappabandho, so eva. Tañhi upādāya ekajātisamaññā, na cettha bhāvakalāpajīvitindriyassa vasena codanā kātabbā tadaññasseva adhippetattā. Tañhi tattha avicchedavuttiyā pabandhavohāraṃ labhati, itarampi vā bhāvānupālanatāsāmaññenāti anokāsāva codanā.

Sapattavasena yojetabbanti ‘‘sapattaṃ māremīti abhisandhinā sapattena nipannaṭṭhāne nipannaṃ manussabhūto manussabhūtaṃ mātaraṃ pitaraṃ vā mārento’’tiādinā yojetabbaṃ. Sabbatthāti catūsupi vikappesu. Purimaṃ abhisandhicittanti pubbabhāgiyo maraṇādhippāyo. Appamāṇaṃ tena atthasiddhiyā abhāvato. Puthujjanasseva taṃ dinnaṃ hotīti ettha yathā arahattaṃ patvā paribhuttampi puthujjanakāle dinnaṃ puthujjanadānameva hoti, evaṃ maraṇādhippāyena puthujjanakāle pahāre dinne arahattaṃ patvā teneva pahārena mate kasmā arahantaghātoyeva hoti, na puthujjanaghātoti? Visesasambhavato. Yathā hi dānaṃ deyyadhammassa pariccāgamattena hoti, na evaṃ vadho. So hi pāṇo, pāṇasaññitā, vadhakacetanā, upakkamo, tena maraṇanti imesaṃ pañcannaṃ aṅgānaṃ pāripūriyāva hoti, na apāripūriyā. Tasmā arahattaṃ pattasseva maraṇanti arahantaghātoyeva hoti, na puthujjanaghāto. Yasmā pana ‘‘imaṃ māremī’’ti yaṃ santānaṃ ārabbha māraṇicchā, tassa puthujjanakhīṇāsavabhāvena payogamaraṇakkhaṇānaṃ vasena satipi santānabhede abhedoyeva. Yadā ca atthasiddhi, tadā khīṇāsavabhāvo. Tasmā arahantaghātova hotīti nicchitaṃ. Kathaṃ panettha vadhakacetanā vattamānavisayā siyāti āha ‘‘vadhakacittaṃ paccuppannārammaṇampi…pe… pavattatī’’ti. Tattha pabandhavicchedavasenāti yena pabandho vicchijjati, tādisaṃ payogaṃ nibbattetīti attho. Tena yadā pabandhavicchedo, tadā arahāti yathāvuttaṃ arahantaghātaṃ patiṭṭhāpeti. Na evanti yathā kālantarāpekkhakiccasiddhaṃ vadhakacittaṃ, na evaṃ cāgacetanā. ‘‘Sā hī’’tiādinā cāgacetanāya kālantarānapekkhakiccasiddhitaṃyeva vibhāveti. Aññasakakaraṇanti attato vinimocetvā aññassa dakkhiṇeyyassa santakabhāvakaraṇaṃ. Tassāti cajitabbassa vatthuno. Yassāti yassa puthujjanassa. Tasseva taṃ dinnaṃ hoti, sacepi arahattaṃ patvā tena paribhuttanti attho.

‘‘Kappavināse’’ti idaṃ ‘‘saṇṭhahante kappe’’ti vuttattā mahākappavināsaṃ sandhāya vuttanti āha ‘‘kappaṭṭhakathāya na sametī’’ti ettha āyukappassa adhippetattā. Āyukappo cettha avīciyaṃ nibbattasattānaṃ antarakappaparimāṇaṃ paramāyu veditabbaṃ. Tañhi sandhāya ‘‘ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kāla’’nti (kathā. aṭṭha. 654-657) vuttaṃ. Tayidaṃ ‘‘ekaṃ kappa’’nti yadi ekaṃ mahākappanti attho, tathā sati vīsatiantarakappaparimāṇo eko asaṅkhyeyyakappoti vuttaṃ hoti. Atha ekaṃ asaṅkhyeyyakappanti attho, sabbathāpi ‘‘catusaṭṭhi antarakappā’’ti vacanena virujjhatīti vīmaṃsitabbaṃ. Yathā pana kappaṭṭhakathāya ayaṃ aṭṭhakathā sameti, taṃ dassetuṃ ‘‘kappavināseyevāti panā’’tiādimāha.

Pakatatto vā apārājiko. Samānasaṃvāsako kammaladdhīnaṃ vasena anānāsaṃvāsakoti evamettha attho veditabbo.

Niyatassa puggalassa vijjamānataṃ paṭisedhetvāti yojanā. Tattha paṭisedhetvāti ‘‘puggalo pana niyato nāma natthī’’ti evaṃ paṭisedhetvā. Tattha kāraṇamāha ‘‘micchattasammattaniyatadhammānaṃ viya sabhāvato’’ti. Paññattimattañhetaṃ micchattasammattaniyatadhammanissayaṃ, yadidaṃ niyato puggaloti. Yathāpucchitanti ‘‘kiṃ pubbahetu niyametī’’tiādinā pucchitappakāraṃ niyāmakahetuṃ. Yenāti yena uparimaggattayavipassanāñāṇena. Niyatāniyatabhedanti sotāpannādiniyatabhedaṃ, sattakkhattuparamādianiyatabhedañca. Sotāpanno eva hi eko sattakkhattuparamo nāma hoti, eko kolaṃkolo nāma, eko ekabījī nāmāti sotāpannassa niyatabhāvo vuttoti āha ‘‘sotāpanno ca niyato’’ti. Byatirekattho hi ayaṃ ca-saddo. Tato pubbeti sotāpattimaggato pubbe. ‘‘Pubbahetukiccaṃ natthī’’ti idaṃ sotāpannassa niyatatāya vuttattā vakkhamānañca dosaṃ hadaye ṭhapetvā vuttaṃ. Uparimaggānaṃ saupanissayatte paṭhamamaggassāpi saupanissayatā siddhā evāti codanaṃ sandhāyāha ‘‘yadi hī’’tiādi. Tañca niyatattaṃ. Assāti sotāpattimaggassa.

Teneva khīṇāti sotāpattimaggeneva khīṇā. Kāraṇupacchedena hi phalupacchedo siyā. Tatoti sattakkhattuparamādito. ti sattakkhattuparamāditā. Pavattitoti vipākappabandhato. Tenāti sotāpattimaggena. Vuṭṭhāneti vuṭṭhāne sati. Kāraṇena vinā phalaṃ natthīti āha ‘‘sakkāya…pe… bhavitabba’’nti. ‘‘Nāmakaraṇanimittato’’ti iminā nāmakaraṇahetutāya niyāmakataṃ vibhāveti ekabījiādisamaññānaṃ anvatthasaññābhāvato. Tenāha ‘‘vipassanā…pe… sandhāya vutta’’nti.

Ādi-saddena ‘‘ekomhi sammāsambuddho, sītībhūtosmi nibbuto’’tiādīni (mahāva. 11; kathā. 405; ma. ni. 1.285) saṅgayhanti. Ettha ca ‘‘sadiso me na vijjati, ekomhi sammāsambuddho (mahāva. 11; kathā. 405; ma. ni. 1.285). ‘Atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiya’nti evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyya’’ntiādi (dī. ni. 3.161) vacanehi imissā lokadhātuyā viya aññassa buddhassa aññissā lokadhātuyā uppādo nivāritoti daṭṭhabbaṃ. Na hi vijjamāne ‘‘sadiso me na vijjatī’’tiādi sakkā vattuṃ. Yaṃ pana vadanti ‘‘lokadhātuvisesāpekkhāya vutta’’nti, tampi natthi tathā visesanassa abhāvato, buddhānubhāvassa ca asamatthabhāvavibhāvanato. Āṇākhettakittanañcettha dhammatādassanatthaṃ. Sakkoti hi bhagavā yattha yattha icchati, tattha tattha āṇaṃ vattetuṃ. ‘‘Ekissā lokadhātuyā’’ti ca idaṃ buddhakhettabhūtāya lokadhātuyā dassanatthaṃ vuttaṃ. Tatthāyamattho – buddhakhettabhūtā ekāvāyaṃ lokadhātu. Tattha ekasmiṃ kāle eko eva sammāsambuddho uppajjatīti. Tenāha ‘‘buddhakhetta…pe… adhippāyo’’ti.

Tasmāti yasmā upasampadādhīnaṃ pātimokkhaṃ, upasampadā ca pabbajjādhīnā, tasmā. Pātimokkhe siddhe, siddhāsu tāsu pabbajjūpasampadāsu. Tato paraṃ vinaṭṭhaṃ nāma hotīti pacchimapaṭivedhato paraṃ paṭivedhasāsanaṃ, pacchimasīlabhedato ca paraṃ paṭipattisāsanaṃ vinaṭṭhaṃ nāma hotīti sāsanabhāvasāmaññena pana ubhayaṃ ekajjhaṃ katvā dassento ‘‘pacchima…pe… ekato katvā’’ti āha.

Paridevanakāruññanti paridevanena karuṇāyitabbatā karuṇāyanā.

Dhammānaṃ sabhāvaviseso na sakkā dhāretuṃ, yato pāramīpavicayādīsu udakapariyantaṃ katvā mahāpathavīkampo ahosi, abhisambodhidivase ca ṭhapetvā pubbuttaradisābhāge bodhirukkhamūle bhūmibhāgo mahāpurisaṃ dhāretuṃ nāsakkhi, aññadatthu ekapasse pakkhittaatibhārabharitanāvā viya cakkavāḷagabbho viparivatto. ‘‘Samuppādikā’’ti vattabbe sa-kāre a-kārassa ā-kāro, ekassa ca pa-kārassa lopo katoti dassento āha ‘‘samaṃ uddhaṃ pajjatīti sāmupādikā’’ti. Samaṃ upādiyatīti vā samupādā, samupādā eva sāmupādikā, samupāhinīti attho.

Santatikhaṇavasenāti santativasena āyūhanasamaṅgitā, sapubbapacchābhāgassa gahaṇavasena cetanākkhaṇavasena cetanāsamaṅgitāti yojetabbā. Ekasmiṃ upaṭṭhite paccayavasena tadaññassa upaṭṭhānaṃ parivattanaṃ.

Paṭhamabalaniddesavaṇṇanā niṭṭhitā.

Dutiyabalaniddesavaṇṇanā

810. Bhoge bhuñjituṃ na jānāti, vināsetīti yojanā.

Lahuparivattitāya jīvitassāti adhippāyo.

Na adāsi payuttavācāya uppannanti adhippāyena.

Sammāpayogenāti sammāpaṭipattiyā.

Dutiyabalaniddesavaṇṇanā niṭṭhitā.

Pañcamabalaniddesavaṇṇanā

813. Dhātusabhāvoti bhūtādisaṅkhātadhātūnaṃ sabhāvo. Sabhāgavasena phalabhūtena. Ajjhāsayadhātuparicchindanatoti ajjhāsayasabhāvassa ‘‘hīnaṃ, paṇīta’’nti vā paricchijja jānanato, vuṭṭhinimittena viya mahoghena uparimeghavuṭṭhiyā.

Pañcamabalaniddesavaṇṇanā niṭṭhitā.

Chaṭṭhabalaniddesavaṇṇanā

Saddattho sambhavati samāsanteneva tathā saddasiddhito. Tesanti paroparānaṃ visadāvisadānaṃ saddhādiindriyānaṃ. Evañca katvāti āsayādito indriyaparopariyattassa, indriyaparopariyattato ca adhimuttibhedassa visiṭṭhasabhāvattā eva.

815. ‘‘Ke pana te ariyāvāsā’’ti pucchitvā te sutteneva dassento ‘‘idha, bhikkhave’’tiādipāḷiṃ āharitvā ‘‘evaṃ vuttā’’ti nigametvā puna maggādhigameneva tesaṃ adhigamaṃ dassento ‘‘etesū’’tiādimāha. Tattha itareti chaḷaṅgasamannāgamaekārakkhāsaṅkhāyapaṭisevanādayo.

816. Ārammaṇasantānānusayanesūti ārammaṇānusayanaṃ, santānānusayananti dvīsu anusayanesu. Yathā hi maggena asamucchinno rāgo kāraṇalābhe uppajjanāraho thāmagataṭṭhena santāne anusetīti vuccati, evaṃ iṭṭhārammaṇepīti tassa ārammaṇānusayanaṃ daṭṭhabbaṃ. Taṃ panassa anusayanaṃ uppattiyā pākaṭaṃ hotīti dassetuṃ aṭṭhakathāyaṃ ‘‘yathā nāmā’’tiādi (vibha. aṭṭha. 816) vuttaṃ. ‘‘Āciṇṇasamāciṇṇā’’ti etena iṭṭhārammaṇe rāgassa ciraparibhāvanaṃ vibhāveti. Yasmā pana evaṃ ciraparibhāvitaṃ pariveṭhetvā viya ṭhitaṃ hoti, tasmā ‘‘samantato veṭhetvā viya ṭhitabhāvena anusayitataṃ dassetī’’ti vuttaṃ. Tathā hi udake nimuggasadiso udāhaṭo. ‘‘Sabbepi tebhūmakā dhammā kāmanīyaṭṭhena kāmā’’tiādipāḷivasena bhavarāgassāpi vatthukāmatā veditabbā. Rāgavasenāti ārammaṇarajjanavasena.

818. Indriyaviseso vineyyānaṃ indriyaparopariyattaṃ.

819. Pahātabbena upaddutanirodhanatthaṃ pahāyakaṃ pariyesatīti paṭhamaṃ pahātabbaṃ, pacchā pahāyakanti ayaṃ pahātabbapajahanakkamo pahānakkamapadena vutto. Yassāti pahātabbassa. Tanti pahātabbaṃ. Paṭhamaṃ vuccatīti pahānavicāraṇānaṃ paṭhamaṃ vuccati. Tato pacchā appahātabbaṃ yathā taṃ dassanattikādīsu.

826. Tanti bhavaṅgaṃ. Tassāti lokuttarassa. Pādakanti antimabhavikassa bhavaṅgaṃ sandhāyāha.

Chaṭṭhabalaniddesavaṇṇanā niṭṭhitā.

Sattamabalaniddesavaṇṇanā

828. Samāpannomhīti maññatīti attho.

Samādhi vā tassa ārammaṇabhūtaṃ kammaṭṭhānaṃ vā cittamañjūsāti yojanā. Ṭhapetunti yathāparicchinnaṃ kālaṃ samāpatticittaṃ pavattetuṃ.

Tehīti saññāmanasikārehi. Taṃsabhāvatāti kāmādidutiyajjhānādianupakkhandanasabhāvatā. Paguṇavodānaṃ paguṇabhāvasiddhā jhānassa paṭipakkhato visuddhi.

Sattamabalaniddesavaṇṇanā niṭṭhitā.

Dasamabalaniddesavaṇṇanā

831. Paññāva vimuttīti rāgādīhi vimuttibhūtā paññāva vimuttīti yojanā. Kammantarassa vipākantaramevāti attho vipākantarajānanasseva dutiyabalakiccattā, kammantarajānanassa ca tatiyabalakiccattā. Balasadisatanti ekaccabalasadisataṃ. Kasmā panettha balañāṇakicce vuccamāne jhānādiabalañāṇaṃ udāhaṭanti codanaṃ sandhāyāha ‘‘yadipī’’tiādi. Tadantogadhanti tasmiṃ jhānādipaccavekkhaṇāsabhāve sattamabalañāṇe antogadhaṃ. Evanti jhānādiñāṇaṃ viya. Appetuṃ, vikubbituñcāti attanā vuttākāraṃ sandhāyāha. Samudayappahānādiekaccañāṇakiccampi akarontaṃ sabbaññutaññāṇaṃ kathamappanādikaṃ jhānādikiccaṃ kareyya, balañāṇehi pana jānitabbaṃ, tato uttariñca jānantampi yasmā ekaccabalakiccaṃ na karoti, tasmā aññāneva balañāṇāni, aññaṃ sabbaññutaññāṇanti dassanatthaṃ ‘‘etesaṃ pana kiccaṃ na sabbaṃ karotī’’tiādi (vibha. aṭṭha. 831) aṭṭhakathāyaṃ vuttaṃ. Tattha yathā sabbaññutaññāṇaṃ abalakiccaṃ ekaccaṃ na karoti, evaṃ balakiccampīti udāharaṇadassanavasena ‘‘tañhi jhānaṃ hutvā appetu’’ntiādi vuttanti dassetuṃ ‘‘atha vā…pe… daṭṭhabba’’nti vuttaṃ.

Dasamabalaniddesavaṇṇanā niṭṭhitā.

Ñāṇavibhaṅgavaṇṇanā niṭṭhitā.

17. Khuddakavatthuvibhaṅgo

1. Ekakaniddesavaṇṇanā

843-4. Atthipaṭiccaṃ nāmāti atthitā paṭiccattho nāma, asatipi sahajātapurejātādibhāve yasmiṃ sati yaṃ hoti, so tassa paccayoti katvā yathā tathā atthitāmattaṃ idha paṭiccatthoti attho. Taṃ pana paṭiccatthaṃ byatirekamukhena pākaṭataraṃ kātuṃ ‘‘yathā’’tiādimāha. Tattha nissayādipaccayabhāvena paṭiccāti vuttanti nissayādipaccayabhāvato paccayabhūtaṃ cakkhādi ‘‘paṭiccā’’ti vuttaṃ. Ekissā seṇiyāti aṭṭhārasasu seṇīsu mayaṃ amukāya seṇiyā jātāmha, na aññe viya appaññātāti evamettha atthaṃ vadanti.

Purato karaṇaṃ pamukhabhāvakaraṇaṃ. Nidhānarāsīti nidahitvā ṭhapitadhananicayo. Yasoti issariyaṃ. Taṃ pana yesu vattati, tesu paṭṭhāpakaāṇākaraṇehi pākaṭo hotīti ‘‘paṭṭhāpakamado, āṇākaraṇamado’’ti ca vuttaṃ.

845. Vatthunāti jātiādipavattihetunā.

846. Patiṭṭhābhāvoti kusalakammesu patiṭṭhānābhāvo, so pana yasmā kusalakiriyāya ṭhānaṃ na hoti, tasmā ‘‘kusalakaraṇe aṭṭhāna’’nti āha. Pamādasaṅkhātassa atthassa evamādiko pariyāyoti yojanā. Ādi-saddena ‘‘vacīduccarite, manoduccarite cittassa vossaggo, makkho, paḷāso’’ti ca evamādikassa saṅgaho daṭṭhabbo. ‘‘Pamādo pamajjanādī’’tiādiko tadatthappakāsako, ‘‘cittassa vossaggo vossaggānuppādana’’ntiādiko tappariyāyappakāsako byañjanapariyāyo ca apariyantoti sambandho. ‘‘Cattāro khandhe dassetī’’ti iminā sativossaggākārappavattā cattāro akusalakkhandhā pamādoti vadati.

847. Anivātavuttitāya hetubhūto cittasampaggaho mānaviseso.

848. Uttarabhāvo uttariyaṃ, karaṇena uttariyaṃ karaṇuttariyaṃ, sārambhena parassa kiriyato uttarikiriyā.

849. Neruttikavidhānenāti i-kāracca-kārānañca ra-kāratāpādanena.

Attahitaṃ attāti uttarapadalopena niddesamāha yathā ‘‘rūpabhavo rūpaṃ, bhīmaseno bhīmo’’ti ca. Ādinno, patto vā attho attāti niruttinayena padasiddhi veditabbā.

Mudditassāti aṅkitassa.

850. Jānantasseva mahājanassa. Upādānādipaccayeti indhanudakacīvarādike pāripūrihetuke.

851. Gaṇṭhikā sayaṃ gaṇṭhikaraṇato. Patirūpavacanato, aññesaṃ gaṇṭhibhedato ca gaṇṭhibhūtā.

852. Abhejjantaratāya samāsevitatāya suṭṭhu āsevitatāya.

853. Cirakālaparibhāvitattena temanakaraṇaṃ allabhāvakaraṇaṃ, lobhavasena avassavananti attho.

Evaṃ sante kathaṃ khīyananti niddesoti āha ‘‘khīyananti cā’’tiādi.

854. Cīvaramaṇḍanādīnanti cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanāti imesaṃ. Idāni taṃ visesanabhāvaṃ yojetvā dassetuṃ ‘‘cīvarena hī’’tiādi vuttaṃ.

855. Sabhāgarahito, sabhāgapaṭipakkho vā asabhāgo, ananukūlānaṃ paṭikkūlatā vā. Tenāha ‘‘mānathaddhatā, virodho vā’’ti.

856. Saṅkampanā ukkaṇṭhanāvasena anavaṭṭhānaṃ, anavadhānaṃ vā. Tassa tassa ārammaṇassa taṇhāyanā.

857. Kāyassāti nāmakāyassa. Tasmiñhi avipphārike rūpakāyopi avipphāriko hoti.

860. Rāgādīnanti rāgamohaahirikānottappavicikicchādīnaṃ.

861. Tividhampi kuhanavatthuṃ dassetunti sambandho. Tatthāti mahāniddese. ‘‘Tattha katamā kuhanā lābhasakkārasilokasannissitassā’’tiādinā (vibha. 861) idha khuddakavibhaṅge āgataṃ desanānayaṃ nissāya mahāniddesadesanā pavattāti āha ‘‘nissayabhūtāya imāya pāḷiyā’’ti.

Antarahitānīti antavikalāni chindantāni.

Lābhasakkārasilokahetu sambhāvanādhippāyena saṃyatākāradassanaṃ kohaññanti āha ‘‘pāpicchatāya niratthakakāyavacīvipphandaniggahaṇaṃ koraja’’nti. Yo saṃvegabahulo kukkuccako pubbenāparaṃ attanopi kiriyaṃ parisaṅkanto paccavekkhamāno tiṭṭhati, tādisaṃ viya attānaṃ dassento ‘‘atiparisaṅkito’’ti vutto.

864. Pasaṃsāmukhena nindananti pasaṃsāvatthuto khipanaṃ bahi chaḍḍanaṃ yathā ‘‘adāyakaṃ aho dānapatī’’ti.

865. Gavesanakammanti appakena lābhena mahantassa pariyesanakabyāpāro.

866. Pokkharaṃ vuccati sundaraṃ, vaṇṇassa sundarabhāvo vaṇṇapāripūrī hotīti āha ‘‘vaṇṇapāripūrī vā vaṇṇapokkharatā’’ti.

879. Seyyamānādiniddesesūti ‘‘tattha katamo seyyassa ‘seyyohamasmī’ti māno’’tiādinā (vibha. 869) niddiṭṭhesu navasu mānaniddesesu. ‘‘Seyyādipuggalo’’ti idaṃ tattha pāḷiyaṃ seyyādīnaṃ navannaṃ puggalānaṃ āmaṭṭhattā vuttaṃ. Idha pana puggalāmasane sati seyyapuggalo ca āmasitabbo siyā. Tenevāha ‘‘seyyamānabhāvepī’’ti. Seyyamānabhāvepīti pi-saddo ākaḍḍhako aseyyamānaniddesepi puggalāmasanassa katattā. Yassa kassacīti seyyādīsu yassa kassaci puggalassa.

880. Purimamānassāti pubbe pavattassa sadisamānassa, hīnamānassa vā, sadisamānavaseneva pana pāḷi āgatā.

881. ‘‘Migānaṃ kotthuko anto, pakkhīnaṃ pana vāyaso’’ti (jā. 1.3.135) vacanato āha ‘‘pakkhijātīsu vāyaso anto lāmako’’ti.

882. Virāganti arahattaṃ.

883. Mānasampayuttacchando taṇhāchando. Mānasabhāvaṃ anugato seyyādito sampaggaṇhanavasena pavatto mānasampayuttakattukamyatāchando vā mānacchando.

884. Tatthāti tasmiṃ vilambane nipphādetabbe. Yuttaṃ anucchavikaṃ. Muttaṃ vissaṭṭhaṃ. Siliṭṭhaṃ sahitaṃ, atthadvayavibhāvakaṃ vā.

888. Anuddayassevāti mettāyantassa viya anukampantassa viya vikappanāti āha ‘‘sahananditādikassā’’ti, mettādipatirūpena pavattagehasitasinehassāti attho. Tenāha ‘‘tādiso rāgo’’ti. Attho yujjatīti evampi ‘‘tatthā’’ti pāḷipadassa attho yujjati. Parānuddayatāhetuko hi parānuddayatāsahito so vitakkoti.

890. Kāmaguṇapāripūriyā yebhuyyena loko sambhāvetīti āha ‘‘anavaññattatthameva kāmaguṇe ca patthetī’’ti.

Ekakaniddesavaṇṇanā niṭṭhitā.

2. Dukaniddesavaṇṇanā

891. Bandhatīti kujjhanākāraṃ bandhati ghaṭeti. Upanāho hi āghātavatthunā cittaṃ bandhanto viya hoti, yato aññathā pavattitvāpi avidite upanāhe āghātavatthusannissitova hoti.

892. Dantehi chinditvāti dantehi chinditvā viya ekadesaṃ apanetvā ekadesaṃ gahetvāti adhippāyo.

894. Accayaṃ katvāti vītikkamaṃ katvā. Paṭicchādaneti attanā katassa accayassa paṭicchādane. Vocchindanaṃ vītikkamakiriyāya appaṭijānavasena upacchindanaṃ, vocchindanena chādanā vocchindanachādanā.

Asammābhāsane saṭha-saddo loke niruḷhoti āha ‘‘yo na sammā bhāsati, so saṭho’’ti. Saṭhassa yakkhasūkarasadisataṃ dassento ‘‘kucchi vā piṭhi vā jānituṃ na sakkā’’ti āha, indajālasadiso vā eso daṭṭhabbo.

Yo sabbathā vipannajjhāsayopi samāno kāyavacībhedamattena attānaṃ sampannaṃ viya dassetvā lokaṃ vañcento aññathā santaṃ aññathā pavedeti. Tenāha ‘‘tenetaṃ sāṭheyyaṃ māyāto balavatarā vañcanāti daṭṭhabba’’nti. Santadosapaṭicchādanameva hi māyā. Tenevāti balavataravañcanābhāveneva. Daḷhakerāṭiyañhi ‘‘parikkhatatā’’ti vuttaṃ.

908. Abhāvepīti pi-saddena ‘‘ko pana vādo bhāve’’ti dasseti. Yadipi hi puthujjanānaṃ, ekaccānañca sekkhānaṃ yathārahaṃ attābhinivesādīhi katūpakāraṃ rūparāgādisaṃyojanakiccaṃ sādheti, ekaccānaṃ pana vinā eva tehīti kassacipi kilesassa avikkhambhitattā kathañcipi avimutto kāmabhavo ajjhattaggahaṇassa visesapaccayoti ‘‘ajjhatta’’nti vuccati, tadabhāvato ‘‘bahiddhā’’ti laddhavohāre rūpārūpabhave kevalampi saṃyojanakiccaṃ sādhentaṃ pavattatīti, tato eva rūpārūpāvacarasattānaṃ bahiddhāsaṃyojanabhāvahetajātanti ca ‘‘bahiddhāsaṃyojana’’nti vuccatīti imamatthamāha ‘‘sakkāyadiṭṭhādīnaṃ…pe… yojanaṃ nāmā’’ti.

Dukaniddesavaṇṇanā niṭṭhitā.

3. Tikaniddesavaṇṇanā

909. Avijjābhavataṇhāhi viya issāmacchariyadomanassādisahāyabhūtena dosenapi bhavābhisaṅkharaṇaṃ hotīti ‘‘akusalamūlāneva vaṭṭamūlānī’’ti. Tenāha ‘‘tīhi…pe… kathito’’ti.

919. Rūpārūpāvacaravipākānaṃ santapaṇītabhāvena uḷāratamattā tattha sātisayo bhavarāgo vutto.

920. Mānena ṭhapanāti mānena seyyādivasena attano ṭhapanā. Ṭhapanāti ca dahanā, paggaṇhanā vā.

921. Taṃsampayuttāti dosasampayuttā.

922. Tesaṃ vaṇṇabhedanti tesaṃ jīvānaṃ vaṇṇavisesaṃ, tesaṃ vā tathā kathentānaṃ sutvā. Byāpīti sakalalokabyāpī, sakalasarīrabyāpī vā. Parimaṇḍaloti paramāṇuppamāṇo hutvā parimaṇḍalo. Ādi-saddena aṅguṭṭhappamāṇo vayappamāṇotiādikaṃ saṅgaṇhāti.

923. Utuvipariṇāmajo sītādiutuviparivattajāto. Opakkamiko attano, parassa vā tādisaupakkamanibbatto. Visamaparihārajo cirāsanaciraṭṭhānādinā kāyassa visamapariharaṇato jāto. Sannipātajo sañcayato paṭṭhāya paccekaṃ visamākārato dosattayasamodhānato jāto. Kammasamuṭṭhāno utuvipariṇāmādīhi vinā kammato samuṭṭhito. Pittasemhavātasamuṭṭhānā pana pittādīnaṃ adhikabhāveneva vuttā. Sabbassāpi hi rogassa dosattayaṃ āsannakāraṇaṃ dosappakopena vinā abhāvato. Kammaṃ padhānakāraṇaṃ katokāse eva tasmiṃ uppajjanato, itaraṃ pana tassa sahakārikāraṇaṃ daṭṭhabbaṃ. Tayidaṃ pubbekatahetuvādino paṭikkhipanti. Upapajjavedanīyaphalampi pubbekatahetukapakkhikameva atītaddhikattā kammassāti arucisūcanatthaṃ kira-saddaggahaṇaṃ karoti ‘‘upapajjavedanīyañca kira paṭikkhipantī’’ti.

924. Dāhakāraṇatāyāti rāgādidasavidhaggidāhassa, narakaggidāhassa ca kāraṇatāya.

926. Puthunimittasabhāvesūti puthu nānākilesādīnaṃ kāraṇasabhāvesu.

931. Addanaṃ addā maddavo, anekatthattā dhātūnaṃ tappaṭikkhepena anaddāti āha ‘‘amudutā vā anaddā’’ti.

936. Ayonisomanasikārahetukattā āvajjanāya akusalānukūlakiccatā daṭṭhabbā.

Tikaniddesavaṇṇanā niṭṭhitā.

4. Catukkaniddesavaṇṇanā

939. Evaṃ-saddenāti nidassanatthena evaṃ-saddenāti adhippāyo. Bhavo eva abhivuddho abhavo yathā ‘‘asekkhā dhammā’’ti (dha. sa. tikamātikā 11). Dutiyasmiṃ pakkhe bhavābhavasaddena sampattivipattiyo, vuddhihāniyo vā vuttāti veditabbā.

Agatiyāti ayuttagatiyā, appatirūpakiriyāyāti attho.

Kodhūpāyāsa…pe… mātugāmā vā ūmiādibhayanti yojanā. Pañcakāmaguṇamātugāmaggahaṇeti pañcakāmaguṇaggahaṇe, mātugāmaggahaṇe ca.

‘‘Sayaṃkataṃ sukhadukkha’’ntiādikā diṭṭhi yadipi aññesampi diṭṭhigatikānaṃ attheva, timbaruko pana tathādiṭṭhiko bhagavantaṃ upasaṅkamitvā pucchīti sā diṭṭhi ‘‘timbarukadiṭṭhī’’ti (saṃ. ni. 2.18) vuttā. Tenāha ‘‘timbaruko…pe… āgatattā’’ti.

Catukkaniddesavaṇṇanā niṭṭhitā.

5. Pañcakaniddesavaṇṇanā

940. Āgamanassa paṭisandhiggahaṇavasenāti adhippāyo.

941. Upacayanatoti vaḍḍhanato. Aññathāti lābhato takkanato ca aññappakāro gahitoti taṃ dassento ‘‘saddhāruciādīhī’’ti āha. Anussavato hi saddahanaṃ, ruccanaṃ pana jātissarañāṇatopi hoti. Ādi-saddena khantiādīnaṃ saṅgaho.

942. Akkhanti mūlaṃ etesanti akkhantimūlakā. Dukkaṭadubbhāsitatādidosā tādisāni kāyavacīmanoduccaritāni.

943. Udaggatāsaṅkhāto avūpasamo na uddhaccasaṅkhātoti pītiyā eva savipphārikatāsaṅkhātaṃ asantasabhāvaṃ āha. Avūpasamahetubhūtoti vikkhepahetubhūto. Pītiyā ākāroti pītiyā pavattiākāro.

Pañcakaniddesavaṇṇanā niṭṭhitā.

6. Chakkaniddesavaṇṇanā

944. Tenāti kodhādīnaṃyeva vivādamūlattā.

945. Kusalānuyoge sātaccaṃ kusalānuyogasātaccaṃ.

Gaṇena sattasamūhena saṅgaṇi sannipatanaṃ yena saddhiṃ, tena saṅgati gaṇasaṅgaṇikā. Kassaci ghāsacchādanādikassa.

946. Upavitakketīti ārammaṇaṃ upecca takketi.

948. Adhiccasamuppannikoti ‘‘adhiccasamuppanno attā ca loko cā’’ti evaṃvādī.

Chakkaniddesavaṇṇanā niṭṭhitā.

8. Aṭṭhakaniddesavaṇṇanā

952. Osīdanākārenāti kattabbakamme anussahanākārena.

958. Te abhinivesā asaññīvādā vadanti etehīti.

Aṭṭhakaniddesavaṇṇanā niṭṭhitā.

9. Navakaniddesavaṇṇanā

960-963. Dasamassāti aṭṭhānaghātassa.

Ajjhattanti gocarajjhattaṃ adhippetaṃ. Etassa gāthāvacanassa. Niṭṭhapetvāti abhinivissa.

964. Aññesaṃ phassādīnaṃ saṅkhatabhāve yathāsakaṃpaccayehi. Yenākārena mānassa sātisayā pavatti, taṃ dassetuṃ ‘‘ahanti, asmīti cā’’ti vuttaṃ. Attanoti diṭṭhigataparikappitassa attano. Yathā mānassa sampaggahavasena, evaṃ taṇhāya mamattavasena, diṭṭhiyā niccādivasena pavatti visesavatī samānepi anāgatakālāmasaneti āha ‘‘bhavissantī…pe… vutto’’ti. ‘‘Ahamasmī’’ti pana pavattamānasseva bhavatīti sabbapadasādhāraṇassa mānasseva vasena iñjitāditā aṭṭhakathāyaṃ vuttā.

Navakaniddesavaṇṇanā niṭṭhitā.

10. Dasakaniddesavaṇṇanā

970. Saṅkappananti ‘‘kusalatā’’ti vuttapadassa atthavacanaṃ. Tassā upāyacintāya. Micchābhāvo sāvajjabhāvo. Tadākāro mohoti yathāvuttākārena pavatte cittuppāde moho. Tassāpi yathāvuttapaccavekkhaṇāyapi yathākatapāpepi. Adhimānasampayuttaṃ sañjānanaṃ pakatipurisantaradassanādivasena pavattaṃ diṭṭhisampayuttacittaṃ phalaṃ viya vimuttanti gahitaṃ daṭṭhabbaṃ.

Dasakaniddesavaṇṇanā niṭṭhitā.

Taṇhāvicaritaniddesavaṇṇanā

973. Visesaṃ akatvāti anupanidhānaṃ, samato ca asamato ca upanidhānanti imaṃ vibhāgaṃ akatvā, yo ‘‘itthaṃ, evaṃ, aññathā’’ti padehi pakāsito.

Visesassāti ‘‘itthaṃ, evaṃ, aññathā’’ti yathāvuttasseva visesassa. Diṭṭhiyāti diṭṭhiyā gahitāya tadavinābhāvinī taṇhā dassitā. Sīsasīsamūlakehīti catūhi sīsehi, dvādasahi ca sīsamūlakehi. Sayameva ca taṇhā dassitāti yojanā. Yadi diṭṭhimānagāhopi idhādhippeto, yato ‘‘taṇhāmānadiṭṭhivasena samūhagāhato’’ti (vibha. aṭṭha. 973) aṭṭhakathāyaṃ vuttaṃ, kathaṃ ‘‘taṇhāvicaritānī’’ti vacananti āha ‘‘diṭṭhimānesū’’tiādi. Taṃmūlakattāti taṇhāmūlakattā.

974. Na avakkarīyatīti anavakārī, taṃ anavakāriṃ katvā, taṃ padantarena vibhāvento ‘‘anavakkari, taṃ katvā’’ti āha. Vikkhepanaṃ avayavato vibhāgo. Attato avinibbhujitvāti yvāyaṃ diṭṭhigatikaparikappito attā, tato avisuṃ katvā.

976. Bahikatāni rūpādīni upagantvā pavattā taṇhā upādāyāti vuttāti yojanā.

Ekaccassa puggalassa ekasmiṃ attabhāve kassaci taṇhāvicaritassa asambhavo, kassacideva sambhavoti āha ‘‘kassaci sambhavadassanatthaṃ vutta’’nti.

Taṇhāvicaritaniddesavaṇṇanā niṭṭhitā.

Khuddakavatthuvibhaṅgavaṇṇanā niṭṭhitā.

18. Dhammahadayavibhaṅgo

1. Sabbasaṅgāhikavāravaṇṇanā

978. Dhātusambhava…pe… saṅgahitattāti ettha khandhādīnaṃ kāmadhātuādidhātūsu sambhavabhedabhinnānaṃ niravasesato saṅgahitattāti vibhāgena yojanā, tathā sesesupi pariyāpannapabhedabhinnānantiādinā. Tattha ‘‘niravasesato saṅgahitattā’’ti iminā ‘‘sabbasaṅgāhikavāro’’ti ayamassa atthānugatā samaññāti dasseti. Yasmā cettha khandhādīnaṃ dvādasannaṃ koṭṭhāsānaṃ anavasesasaṅgaho, tasmā evaṃ dutiyavārādīnañcettha anuppaveso veditabbo. Khandhādīnameva hi tesaṃ sambhavādivicāro uppattānuppattidassanavāroti vattuṃ yuttoti yojanā. Anuppattidassanañcettha atthāpattisiddhaṃ veditabbaṃ. Na hi tattha ‘‘kati khandhā na pātubhavantī’’tiādipāḷi atthi.

979. Pucchānurūpanti yenādhippāyena pucchā katā, tadanurūpaṃ. Avitathabyākaraṇaṃ nāma buddhānaṃ eva āveṇikaṃ, aññesaṃ taṃ yādicchikaṃ sutakkharasadisanti āha ‘‘sabbaññuvacanaṃ viññāya katattā’’ti.

Sabbasaṅgāhikavāravaṇṇanā niṭṭhitā.

2. Uppattānuppattivāravaṇṇanā

991. ‘‘Kāmabhave’’ti idaṃ okāsavasena vatvā puna sattasantānavasena vattuṃ ‘‘kāmadhātusambhūtānañcā’’ti vuttanti tamatthavisesaṃ dassento ‘‘iddhiyā…pe… attho’’ti āha. ‘‘Na vattabbaṃ siyā’’ti kasmā vuttaṃ, yadipi asaññasattānaṃ acakkhukattā rūpāyatanaṃ accantasukhumattā heṭṭhimabhūmikānañca agocaro, samānabhūmikānaṃ pana vehapphalānaṃ, uparibhūmikānañca suddhāvāsānaṃ cakkhāyatanassa gocaro hotīti āyatanādikiccaṃ karotiyevāti sakkā vattuṃ. Yaṃ panettha vitthārato vattabbaṃ, taṃ heṭṭhā vuttameva. ‘‘Heṭṭhato avīcinirayaṃ pariyantaṃ katvā uparito paranimmitavasavattideve antokaritvā yaṃ etasmi’’ntiādinā (dha. sa. 1287) vuttapadesā kāmāvacarādiokāsā. Te sattanikāyā ca dhātūti vuccanti samudāyassa avayavādhārabhāvato yathā ‘‘māsapuñjo māso’’ti. Sattā uppajjanti etthāti sattuppatti, uppajjanaṭṭhena sattāva uppatti sattuppattīti evaṃ okāsasattalokadvayassa sattuppattipariyāyo veditabbo. Sattabhāvena uppatti, na anupādinnakkhandhā viya saṅkhārabhāvenevāti adhippāyo. Ke pana teti āha ‘‘sattāvāsavasena…pe… upādinnakakkhandhā’’ti. Taṃtaṃpariyāpannānanti taṃtaṃsattāvāsapariyāpannānaṃ sattānaṃ, saṅkhārānameva vā. Sadisādhiṭṭhānabhāvenāti sadisākārena pavattamānānaṃ khandhānaṃ patiṭṭhānabhāvena. Yebhuyyena hi tasmiṃ sattāvāse dhammā samānākārena pavattanti.

Uppattānuppattivāravaṇṇanā niṭṭhitā.

3. Pariyāpannāpariyāpannavāravaṇṇanā

999. Tattha, aññattha cāti tasmiṃ, aññasmiñca bhave, okāse ca. Paricchedakārikāya kāmāditaṇhāya paricchijja āpannā gahitāti pariyāpannāti taṃtaṃbhavādiantogadhā taṃtaṃpariyāpannā.

Pariyāpannāpariyāpannavāravaṇṇanā niṭṭhitā.

6. Uppādakakammaāyuppamāṇavāro

1. Uppādakakammavaṇṇanā

1021. Dhātuttayabhūtadevavasenāti kāmādidhātuttaye nibbattadevānaṃ vasena.

Uppādakakammavaṇṇanā niṭṭhitā.

2. Āyuppamāṇavaṇṇanā

1026. Suparimajjitakañcanādāsaṃ viya sobhati vijjotatīti subho, sarīrobhāso, tena subhena kiṇṇā vikiṇṇāti subhakiṇṇā.

1027. Taṃtaṃmanasikāranti parittapathavīkasiṇādigatamanasikāraṃ. Appanākkhaṇepīti pi-saddena pubbabhāgaṃ sampiṇḍeti. Chandanaṃ ārammaṇapariyesanaṃ chando, kattukamyatāchando. Paṇidhānaṃ cittaṭṭhapanā paṇidhi, saññāvirāgādīhi ārammaṇassa visesanaṃ tathāpavattāya bhāvanāya ārammaṇakaraṇameva.

Vipulaṃ vuccati mahantaṃ, santabhāvopi mahanīyatāya mahantamevāti āha ‘‘vipulā phalāti vipulasantasukhāyuvaṇṇādiphalā’’ti.

1028. Yaṃ cātumahārājikānaṃ āyuppamāṇaṃ, sañjīve eso eko rattidivo, tāya rattiyā tiṃsa rattiyo māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena pañca vassasatāni sañjīve āyuppamāṇaṃ. Yaṃ tāvatiṃsānaṃ āyuppamāṇaṃ, eso kāḷasutte eko rattidivo…pe… tena saṃvaccharena vassasahassaṃ kāḷasutte āyuppamāṇaṃ. Yaṃ yāmānaṃ āyuppamāṇaṃ, eso saṅghāte eko rattidivo…pe… tena saṃvaccharena dve vassasahassāni saṅghāte āyuppamāṇaṃ. Yaṃ tusitānaṃ āyuppamāṇaṃ, roruve eso eko rattidivo…pe… tena saṃvaccharena cattāri vassasahassāni roruve āyuppamāṇaṃ. Yaṃ nimmānaratīnaṃ āyuppamāṇaṃ, mahāroruve eso eko rattidivo…pe… tena saṃvaccharena aṭṭha vassasahassāni mahāroruve āyuppamāṇaṃ. Yaṃ paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ, tāpane eso eko rattidivo…pe… tena saṃvaccharena soḷasa vassasahassāni tāpane āyuppamāṇaṃ. Mahātāpane upaḍḍhantarakappo. Avīciyaṃ eko antarakappo ca āyuppamāṇanti vadanti. Devānaṃ adhimuttakālakiriyā viya tādisena puññabalena antarāpi maraṇaṃ hotīti ‘‘kammameva pamāṇa’’nti vuttanti veditabbaṃ. Evañca katvā abbudādiāyuparicchedopi yuttataro hotīti.

Kiṃ jhānanti aṭṭhasu jhānesu kataraṃ jhānaṃ. Bhavasīsānīti bhavaggāni, puthujjanabhavaggaṃ ariyabhavaggaṃ sabbabhavagganti vehapphalādīnaṃ samaññā. Kassaci sattāti puthujjanassa, kassaci pañcāti sotāpannassa, sakadāgāmino ca, kassaci tayoti anāgāmino vasena vuttaṃ. Tasmā so brahmakāyikādīhi cuto arūpaṃ upapajjanto veditabbo. ‘‘Navasu brahmalokesu nibbattaariyasāvakānaṃ tatrūpapattiyeva hoti, na heṭṭhūpapattī’’ti (vibha. aṭṭha. 1028) ayaṃ aṭṭhakathāpāṭhoti adhippāyena ‘‘yaṃ panā’’tiādi vuttaṃ. ‘‘Tatrūpapattipi hoti uparūpapattipi, na heṭṭhūpapattī’’ti pana pāṭhoti tena ‘‘heṭṭhūpapattiyeva nivāritā’’tiādivacanena payojanaṃ natthi. Arūpadhātūpapatti ca na nivāritāti sambandho. Arūpadhātūpapatti na nivāritā ‘‘matthake ṭhitova parinibbātī’’ti niyamassa anicchitattā.

Aññatthāti kāmaloke. Tatthāti rūpaloke. Ayaṃ aṭṭhakathāti ‘‘paṭhamajjhānabhūmiyaṃ nibbatto…pe… parinibbātī’’ti evaṃ pavattā aṭṭhakathā. Tenevāti yasmā rūpadhātuyaṃ upapanno adhippeto, na upapajjanāraho, teneva kāraṇena. Tassāti yathāvuttassa rūpadhātuyaṃ upapannassa ariyasāvakassa. Yena rūparāgena tattha rūpabhave upapanno, tasmiṃ arūpajjhānena vikkhambhite sammadeva diṭṭhādīnavesu yathā kāmarūpabhavesu āyatiṃ bhavābhilāso na bhavissati, evaṃ arūpabhavepīti dassento āha ‘‘puna…pe… bhavissatiyevā’’ti. Tattha nibbattoti rūpadhātuyaṃ upapanno. Ariyamaggaṃ bhāvetvāti heṭṭhimaṃ ariyamaggaṃ sampādetvā. Nibbattabhavādīnavadassanavasenāti tasmiṃ rūpabhave nibbattopi tattheva ādīnavadassanavasena. Anivattitabhavābhilāsoti upari arūpabhave avissaṭṭhabhavapatthano, yato arūpadhātuyaṃ upapajjanāraho. Tassa vasenāti tādisassa ariyasāvakassa vasena. ‘‘Kassaci pañca, kassaci tayo anusayā anusentī’’ti ayaṃ yamakapāḷi (yama. 2.anusayayamaka.312) pavattā.

Āyuppamāṇavaṇṇanā niṭṭhitā.

7. Abhiññeyyādivāravaṇṇanā

1030. ‘‘Ruppanalakkhaṇaṃ rūpaṃ, anubhavanalakkhaṇā vedanā’’tiādinā sāmaññalakkhaṇapariggāhikā. ‘‘Phusanalakkhaṇo phasso, sātalakkhaṇaṃ sukha’’ntiādinā visesalakkhaṇapariggāhikā.

‘‘Cattāro khandhā siyā kusalā’’tiādīsu idha yaṃ vattabbaṃ, taṃ khandhavibhaṅgādīsu vuttaṃ, tasmā tattha vuttanayeneva gahetabbanti adhippāyo. Sesaṃ yadettha na vuttaṃ, taṃ suviññeyyamevāti.

Abhiññeyyādivāravaṇṇanā niṭṭhitā.

Dhammahadayavibhaṅgavaṇṇanā niṭṭhitā.

Iti sammohavinodaniyā ṭīkāya līnatthavaṇṇanā

Vibhaṅga-anuṭīkā samattā.