Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Pañcapakaraṇa-aṭṭhakathā

Dhātukathā-aṭṭhakathā

Aṭṭhārasahi bhedehi, vibhaṅgaṃ mārabhañjano;

Desayitvā mahāvīro, yaṃ tasseva anantaraṃ.

Adesayi dhātukathaṃ, dhātubhedappakāsano;

Tassatthaṃ dīpayissāmi, taṃ suṇātha samāhitāti.

1. Mātikāvaṇṇanā

1. Nayamātikāvaṇṇanā

1. Saṅgaho asaṅgahotiādīnañhi vasena idaṃ pakaraṇaṃ cuddasavidhena vibhattanti vuttaṃ. Taṃ sabbampi uddesaniddesato dvidhā ṭhitaṃ. Tattha mātikā uddeso. Sā pañcavidhā – nayamātikā, abbhantaramātikā, nayamukhamātikā, lakkhaṇamātikā, bāhiramātikāti. Tattha saṅgaho asaṅgaho…pe… vippayuttena saṅgahitaṃ asaṅgahitanti – ayaṃ cuddasahi padehi nikkhittā nayamātikā nāma. Ayañhi iminā saṅgahādikena nayena dhātukathā dhammā vibhattāti dassetuṃ ṭhapitattā nayamātikāti vuccati. Etesaṃ padānaṃ mūlabhūtattā mūlamātikātipi vattuṃ vaṭṭati.

2. Abbhantaramātikāvaṇṇanā

2. Pañcakkhandhā …pe… manasikāroti ayaṃ pañcavīsādhikena padasatena nikkhittā abbhantaramātikā nāma. Ayañhi ‘‘sabbāpi dhammasaṅgaṇī dhātukathāya mātikā’’ti evaṃ avatvā saṅgahādinā nayena vibhajitabbe khandhādidhamme sarūpato dassetvā dhātukathāya abbhantareyeva ṭhapitattā abbhantaramātikāti vuccati. Khandhādipadānaṃ dhammasaṅgaṇīmātikāya asaṅgahitattā pakiṇṇakamātikātipi vattuṃ vaṭṭati.

3. Nayamukhamātikāvaṇṇanā

3. Tīhi saṅgaho, tīhi asaṅgaho; catūhi sampayogo, catūhi vippayogoti ayaṃ catūhi padehi nikkhittā nayamukhamātikā nāma. Ayañhi sabbesupi pañcakkhandhādīsu ceva kusalattikādīsu ca mātikādhammesu, tīhi khandhāyatanadhātupadeheva saṅgaho ca asaṅgaho ca yojetabbo. Tathā catūhi arūpakkhandhehi sampayogo ca vippayogo ca. Etāni imesaṃ saṅgahāsaṅgahādīnaṃ nayānaṃ mukhānīti dassetuṃ ṭhapitattā nayamukhamātikāti vuccati.

4. Lakkhaṇamātikāvaṇṇanā

4. Sabhāgo, visabhāgoti ayaṃ dvīhi padehi nikkhittā lakkhaṇamātikā nāma. Ayañhi sabhāgalakkhaṇehi dhammehi saṅgahanayo, visabhāgalakkhaṇehi asaṅgahanayo, tathā sampayogavippayoganayo yojetabboti sabhāgavisabhāgalakkhaṇavasena saṅgahādilakkhaṇaṃ dassetuṃ ṭhapitattā lakkhaṇamātikāti vuccati.

5. Bāhiramātikāvaṇṇanā

5. Sabbāpi dhammasaṅgaṇī dhātukathāya mātikāti ayaṃ chasaṭṭhi tikapadāni, dve ca dukapadasatāni saṅkhipitvā nikkhittā bāhiramātikā nāma. Ayañhi ‘‘pañcakkhandhā…pe… manasikāro’’ti evaṃ dhātukathāya abbhantare avatvā ‘‘sabbāpi dhammasaṅgaṇī’’ti evaṃ dhātukathāya mātikato bahi ṭhapitattā bāhiramātikāti vuccati.

Evaṃ mātikāya pañcadhā ṭhitabhāvaṃ viditvā idāni ‘saṅgaho asaṅgaho’tiādīsu saṅgaho tāva jātisañjātikiriyāgaṇanavasena catubbidho. Tattha – ‘‘sabbe khattiyā āgacchantu, sabbe brāhmaṇā, sabbe vessā, sabbe suddā āgacchantu’’, ‘‘yā cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā’’ti ayaṃ jātisaṅgaho nāma. ‘‘Ekajātikā āgacchantū’’ti vuttaṭṭhāne viya hi idha sabbepi jātiyā ekasaṅgahaṃ gatā. ‘‘Sabbe kosalakā āgacchantu, sabbe māgadhakā, sabbe bhārukacchakā āgacchantu’’, ‘‘yo cāvuso visākha, sammāvāyāmo; yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ sañjātisaṅgaho nāma. ‘‘Ekaṭṭhāne jātā saṃvaḍḍhā āgacchantū’’ti vuttaṭṭhāne viya hi idha sabbepi sañjātiṭhānena nivutthokāsena ekasaṅgahaṃ gatā. ‘‘Sabbe hatthārohā āgacchantu, sabbe assārohā, sabbe rathikā āgacchantu’’, ‘‘yā cāvuso visākha, sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ kiriyāsaṅgaho nāma. Sabbeva hete attano kiriyākaraṇena ekasaṅgahaṃ gatā. ‘‘Cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Rūpakkhandhagaṇanaṃ gacchatī’’ti. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti (kathā. 471), ayaṃ gaṇanasaṅgaho nāma. Ayamidha adhippeto. Tappaṭipakkhena asaṅgaho veditabbo. Tesaṃ vikappato saṅgahitena asaṅgahitādīni. Ekuppādekanirodhaekavatthukaekārammaṇatāvasena sampayogo, tappaṭipakkhato vippayogo. Tesaṃ vikappato sampayuttena vippayuttādīni. Tadubhayasaṃsaggavikappato saṅgahitena sampayuttaṃ vippayuttantiādīni. Pañcakkhandhātiādīni pana khandhavibhaṅgādīsu vuttanayeneva veditabbāni. Phassādayo panettha sanniṭṭhānavasena vuttasabbacittuppādasādhāraṇato vuttāti.

Mātikāvaṇṇanā.

2. Niddesavaṇṇanā

1. Paṭhamanayo saṅgahāsaṅgahapadavaṇṇanā

1. Khandhapadavaṇṇanā

6. Idāni pañcakkhandhādivasena nikkhittamātikaṃ ‘saṅgaho asaṅgaho’tiādīhi nayamātikāpadehi saddhiṃ yojetvā dassetuṃ rūpakkhandho katihi khandhehītiādinā nayena niddesavāro āraddho. Tattha yasmā ‘‘saṅgaho asaṅgahotiādikāya nayamātikāya ‘‘tīhi saṅgaho, tīhi asaṅgaho’’ti nayamukhamātikā ṭhapitā, tasmā rūpakkhandhādīnaṃ saṅgahaṃ dassetuṃ katihi khandhehi katihāyatanehi katihi dhātūhīti tīṇi khandhāyatanadhātupadāneva uddhaṭāni. ‘Cattāri saccānī’tiādīsu ekampi na parāmaṭṭhaṃ. Yasmā ca ‘‘sabhāgo visabhāgo’’ti evaṃ lakkhaṇamātikā ṭhapitā, tasmā imassa pañhassa vissajjane rūpakkhandho ekena khandhenātiādi vuttaṃ. Sabhāgā hi tassa ete khandhādayoti. Tattha ekena khandhenāti rūpakkhandheneva. Yañhi kiñci rūpaṃ rūpakkhandhasabhāgattā rūpakkhandhotveva saṅgahaṃ gacchatīti rūpakkhandheneva gaṇitaṃ, taṃ rūpakkhandheneva paricchinnaṃ. Ekādasahāyatanehīti manāyatanavajjehi. Sabbopi hi rūpakkhandho dasāyatanāni dhammāyatanekadeso ca hoti, tasmā ekādasahāyatanehi gaṇito, paricchinno. Ekādasahi dhātūhīti sattaviññāṇadhātuvajjāhi ekādasahi etāsu hi apariyāpannaṃ rūpaṃ nāma natthi.

Asaṅgahanayaniddese katihi asaṅgahitoti saṅkhepeneva pucchā katā. Vissajjane panassa yasmā rūpakkhandhassa visabhāgā cattāro arūpakkhandhā, ekaṃ manāyatanaṃ, satta viññāṇadhātuyo; tasmā catūhi khandhehītiādi vuttaṃ. Iminā nayena sabbapadesu saṅgahāsaṅgaho veditabbo. Imasmiṃ pana khandhaniddese – ‘‘rūpakkhandho katihi khandhehī’’tiādimhi tāva ekamūlake saṅgahanaye sarūpeneva dassitā pañca pucchā, pañca vissajjanāni. Asaṅgahanaye saṅkhepena dassitā pañca pucchā, pañca vissajjanāni. Iminā upāyena dukamūlakādīsupi pucchāvissajjanāni veditabbāni. Rūpakkhandhamūlakāyeva cettha dukatikacatukkā dassitā. Pañcake pana ‘‘rūpakkhandho ca…pe… viññāṇakkhandho cā’’ti evaṃ bhedato ca, ‘‘pañcakkhandhā katihi khandhehī’’ti evaṃ abhedato cāti dvidhā pucchāvissajjanāni katāni. Evaṃ pāḷinayo veditabboti.

2. Āyatanapadādivaṇṇanā

22. Āyatanapadaniddesādīsu āyatanapadaniddese tāva cakkhāyatanaṃ ekena khandhenāti ekena rūpakkhandheneva, ekena cakkhāyataneneva ekāya cakkhudhātuyāva saṅgahitanti veditabbaṃ. Sotāyatanādīsupi imināva nayena saṅgahāsaṅgaho veditabbo. Asaṅkhataṃ khandhato ṭhapetvāti ettha pana yasmā asaṅkhataṃ dhammāyatanaṃ nāma nibbānaṃ, tañca khandhasaṅgahaṃ na gacchati; tasmā ‘khandhato ṭhapetvā’ti vuttaṃ. Catūhi khandhehīti rūpavedanāsaññāsaṅkhārakkhandhehi. Nibbānavajjañhi dhammāyatanaṃ etehi saṅgahitaṃ. Viññāṇakkhandhena pana ṭhapetvā dhammāyatanadhammadhātuyo sesāyatanadhātūhi ca taṃ na saṅgayhati. Tena vuttaṃ – ‘‘ekena khandhena, ekādasahāyatanehi, sattarasahi dhātūhi asaṅgahita’’nti. Yathā ca te heṭṭhā rūpakkhandhamūlakā, evamidhāpi cakkhāyatanamūlakāva nayā veditabbā. Dukamattameva pana pāḷiyaṃ dassetvā ‘‘dvādasāyatanānī’’ti abhedatova pucchāvissajjanaṃ kataṃ. Dhātuniddesepi eseva nayo.

40. Saccaniddese – sabbepi dukatikacatukkā pāḷiyaṃ dassitā. Yasmā ca dukatikesu samudayasaccasadisameva maggasaccepi vissajjanaṃ, tasmā taṃ samudayānantaraṃ vuttaṃ.

50. Indriyaniddese – jīvitindriyaṃ dvīhi khandhehīti rūpajīvitindriyaṃ rūpakkhandhena, arūpajīvitindriyaṃ saṅkhārakkhandhena saṅgahitaṃ. Sesaṃ vuttanayānusāreneva veditabbaṃ. Pāḷivavatthānaṃ panettha āyatanadhātuniddesasadisameva.

6. Paṭiccasamuppādavaṇṇanā

61. Paṭiccasamuppādaniddese – ‘‘avijjā katihi khandhehī’’ti pucchaṃ anārabhitvā avijjā ekena khandhenāti evaṃ vissajjanameva dassitaṃ. Tattha saṅkhārapaccayā viññāṇanti paṭisandhiyaṃ pavatte ca sabbampi vipākaviññāṇaṃ. Tenevāha – ‘‘sattahi dhātūhi saṅgahita’’nti. Nāmarūpampi paṭisandhipavattivaseneva veditabbaṃ. Tenevettha saddāyatanampi saṅgahetvā ekādasahāyatanehi saṅgaho dassito. Phassādīsu khandhabhedo veditabbo. Aññeneva hi ekena khandhena phasso saṅgahito, aññena vedanā, taṇhāupādānakammabhavā pana saṅkhārakkhandheneva saṅgahitā. Bhavapadañcettha kammabhavādīnaṃ vasena ekādasadhā vibhattaṃ. Tattha kammabhavo phassādīhi sadisavisajjanattā tehi saddhiṃ ekato dassito. Upapattibhavakāmabhavasaññābhavapañcavokārabhavā aññamaññasadisavissajjanattā ekato dassitā. Yasmā cete upādinnakadhammāva tasmā ‘‘ekādasahāyatanehi sattarasahi dhātūhī’’ti vuttaṃ. Saddāyatanañhi anupādinnaṃ, taṃ ettha na gahitaṃ.

68. Rūpabhavaniddese – pañcahāyatanehīti cakkhusotamanarūpadhammāyatanehi. Aṭṭhahi dhātūhīti cakkhusotacakkhuviññāṇasotaviññāṇarūpadhammamanodhātumanoviññāṇadhātūhi. Arūpabhavādayopi tayo sadisavissajjanattāva ekato dassitā. Tathā asaññābhavaekavokārabhavā. Tattha dvīhāyatanehīti rūpāyatanadhammāyatanehi. Dhātūsupi eseva nayo. Ekatalavāsikānañhi sesabrahmānaṃ cakkhusabbhāvato tassārammaṇattā tattha rūpāyatanaṃ uddhaṭaṃ.

71. Jāti dvīhi khandhehīti rūpajāti rūpakkhandhena, arūpajāti saṅkhārakkhandhena. Jarāmaraṇesupi eseva nayo. Sokādīsupi ekena khandhenāti sokadukkhadomanassāni vedanākkhandhena, paridevo rūpakkhandhena, upāyāsādayo saṅkhārakkhandhenāti evaṃ khandhaviseso veditabbo.

73. Iddhipādo dvīhīti saṅkhāraviññāṇakkhandhehi, manāyatanadhammāyatanehi, dhammadhātumanoviññāṇadhātūhi ca. Jhānaṃ dvīhīti vedanākkhandhasaṅkhārakkhandhehi. Appamaññādayo sadisavissajjanattā ekato niddiṭṭhā. Cittaṃ pana cetanānantaraṃ nikkhittampi asadisavissajjanattā pacchā gahitaṃ. Tattha appamaññādīsu ekena khandhenāti vedanā vedanākkhandhena, saññā saññākkhandhena, sesā saṅkhārakkhandhena saṅgahitāti evaṃ khandhaviseso veditabbo.

7. Tikapadavaṇṇanā

77. Evaṃ abbhantaramātikāya saṅgahaṃ dassetvā idāni bāhiramātikāya saṅgahaṃ dassetuṃ kusalā dhammātiādi āraddhaṃ. Tattha vedanāttike tīhi dhātūhīti kāyaviññāṇamanoviññāṇadhammadhātūhi. Sattahi dhātūhīti cakkhusotaghānajivhāviññāṇadhātūhi ceva manodhātudhammadhātumanoviññāṇadhātūhi ca. Vipākattike aṭṭhahi dhātūhīti kāyaviññāṇadhātuyā saddhiṃ tāhiyeva. Vipākadhammadhammā pana saṃkiliṭṭhasaṃkilesikehi saddhiṃ sadisavissajjanattā ekato gahitā. Yathā cete, evaṃ sabbatikadukapadesu yaṃ yaṃ padaṃ yena yena padena saddhiṃ sadisavissajjanaṃ hoti, taṃ taṃ uppaṭipāṭiyāpi tena tena saddhiṃ gahetvā vissajjitaṃ. Tattha vuttānusāreneva saṅgahāsaṅgahanayo veditabboti.

Saṅgahāsaṅgahapadavaṇṇanā.

2. Dutiyanayo saṅgahitenaasaṅgahitapadavaṇṇanā

171. Idāni saṅgahitena asaṅgahitapadaṃ bhājetuṃ cakkhāyatanenātiādi āraddhaṃ. Tatridaṃ lakkhaṇaṃ – imasmiñhi vāre yaṃ khandhapadena saṅgahitaṃ hutvā āyatanadhātupadehi asaṅgahitaṃ, khandhāyatanapadehi vā saṅgahitaṃ hutvā dhātupadena asaṅgahitaṃ, tassa khandhādīhi asaṅgahaṃ pucchitvā vissajjanaṃ kataṃ. Taṃ pana rūpakkhandhādīsu na yujjati. Rūpakkhandhena hi rūpakkhandhova saṅgahito. So ca aḍḍhekādasahi āyatanadhātūhi asaṅgahito nāma natthi. Vedanākkhandhena ca vedanākkhandhova saṅgahito. Sopi dhammāyatanadhammadhātūhi asaṅgahito nāma natthi. Evaṃ asaṅgahitatāya abhāvato etāni aññāni ca evarūpāni manāyatanadhammāyatanādīni padāni imasmiṃ vāre na gahitāni. Yāni pana padāni rūpekadesaṃ arūpena asammissaṃ, viññāṇekadesañca aññena asammissaṃ dīpenti, tāni idha gahitāni. Pariyosāne ca –

‘‘Dasāyatanā sattarasa dhātuyo,

Sattindriyā asaññābhavo ekavokārabhavo;

Paridevo sanidassanasappaṭighaṃ,

Anidassanaṃ punadeva sappaṭighaṃ upādā’’ti.

Evaṃ uddānagāthāya dassitāneva. Tasmā tesaṃ vaseneva saṅgahāsaṅgaho veditabbo. Pañhavasena hi imasmiṃ vāre āyatanadhātuvaseneva sadisavissajjane vīsati dhamme samodhānetvā eko pañho kato, satta viññāṇadhātuyo samodhānetvā eko, sattindriyāni samodhānetvā eko, dve bhave samodhānetvā eko, paridevena ca sanidassanasappaṭighehi ca eko, anidassanasappaṭighehi eko, sanidassanehi eko, sappaṭighehi ca upādādhammehi ca ekoti aṭṭha pañhā katā. Tesu khandhādivibhāgo evaṃ veditabbo seyyathidaṃ – paṭhamapañhe tāva catūhi khandhehīti arūpakkhandhehi, dvīhāyatanehīti cakkhāyatanādīsu ekekena saddhiṃ manāyatanena, aṭṭhahi dhātūhīti cakkhudhātuādīsu ekekāya saddhiṃ sattahi viññāṇadhātūhi.

Tatrāyaṃ nayo – cakkhāyatanena hi khandhasaṅgahena rūpakkhandho saṅgahito. Tasmiṃ saṅgahite rūpakkhandhe āyatanasaṅgahena cakkhāyatanamevekaṃ saṅgahitaṃ. Sesāni dasa āyatanāni asaṅgahitāni. Dhātusaṅgahenapi tena cakkhudhātuyevekā saṅgahitā. Sesā dasa dhātuyo asaṅgahitā. Iti yāni tena asaṅgahitāni dasāyatanāni, tāni cakkhāyatanamanāyatanehi dvīhi asaṅgahitāni. Yāpi tena asaṅgahitā dasa dhātuyo, tā cakkhudhātuyā ceva sattahi ca viññāṇadhātūhi asaṅgahitāti. Rūpāyatanādīsupi eseva nayo.

172. Dutiyapañhe – yasmā yāya kāyaci viññāṇadhātuyā saṅgahito viññāṇakkhandho manāyatanena asaṅgahito nāma natthi, tasmā āyatanasaṅgahena saṅgahitāti vuttaṃ. Ettha pana catūhi khandhehīti rūpādīhi catūhi. Ekādasahāyatanehīti manāyatanavajjehi. Dvādasahi dhātūhīti yathānurūpā cha viññāṇadhātuyo apanetvā sesāhi dvādasahi. Cakkhuviññāṇadhātuyā hi cakkhuviññāṇadhātuyeva saṅgahitā, itarā asaṅgahitā. Sotaviññāṇadhātuādīsupi eseva nayo.

173. Tatiyapañhe – cakkhundriyādīnaṃ vissajjanaṃ cakkhāyatanādisadisameva. Itthindriyapurisindriyesu pana dhammāyatanena saddhiṃ dve āyatanāni, dhammadhātuyā ca saddhiṃ aṭṭha dhātuyo veditabbā.

174. Catutthapañhe – tīhāyatanehīti rūpāyatanadhammāyatanamanāyatanehi. Tesu hi bhavesu rūpāyatanadhammāyatanavasena dveva āyatanāni tehi saṅgahitāni. Sesāni nava rūpāyatanāni teheva ca dvīhi, manāyatanena cāti tīhi asaṅgahitāni nāma honti. Navahi dhātūhīti rūpadhātudhammadhātūhi saddhiṃ sattahi viññāṇadhātūhi.

175. Pañcamapañhe – dvīhāyatanehīti paṭhamapadaṃ sandhāya saddāyatanamanāyatanehi. Dutiyapadaṃ sandhāya rūpāyatanamanāyatanehi. Dhātuyopi tesaṃyeva ekekena saddhiṃ satta viññāṇadhātuyo veditabbā.

176. Chaṭṭhapañhe – dasahāyatanehīti rūpāyatanadhammāyatanavajjehi. Soḷasahi dhātūhīti rūpadhātudhammadhātuvajjeheva. Kathaṃ? Anidassanasappaṭighā hi dhammā nāma nava oḷārikāyatanāni. Tehi khandhasaṅgahena saṅgahite rūpakkhandhe, āyatanasaṅgahena tāneva navāyatanāni saṅgahitāni. Rūpāyatanadhammāyatanāni asaṅgahitāni. Dhātusaṅgahenapi tā eva nava dhātuyo saṅgahitā. Rūpadhātudhammadhātuyo asaṅgahitā. Iti yāni tehi asaṅgahitāni dve āyatanāni, tāni rūpāyatanavajjehi navahi oḷārikāyatanehi, manāyatanena cāti dasahi asaṅgahitāni. Yāpi tehi asaṅgahitā dve dhātuyo, tā rūpadhātuvajjāhi navahi oḷārikadhātūhi, sattahi ca viññāṇadhātūhīti soḷasahi asaṅgahitāti veditabbā.

177. Sattamapañhe – dvīhāyatanehīti rūpāyatanamanāyatanehi. Aṭṭhahi dhātūhīti rūpadhātuyā saddhiṃ sattahi viññāṇadhātūhi.

178. Aṭṭhamapañhe – ekādasahāyatanehīti sappaṭighadhamme sandhāya dhammāyatanavajjehi, upādādhamme sandhāya phoṭṭhabbāyatanavajjehi. Dhātūsupi eseva nayo. Atthayojanā panettha heṭṭhā vuttanayeneva veditabbāti.

Saṅgahitenaasaṅgahitapadavaṇṇanā.

3. Tatiyanayo asaṅgahitenasaṅgahitapadavaṇṇanā

179. Idāni asaṅgahitenasaṅgahitapadaṃ bhājetuṃ vedanākkhandhenātiādi āraddhaṃ. Tatridaṃ lakkhaṇaṃ – imasmiñhi vāre yaṃ khandhapadena asaṅgahitaṃ hutvā āyatanadhātupadehi saṅgahitaṃ, tassa khandhādīhi saṅgahaṃ pucchitvā vissajjanaṃ kataṃ. Taṃ pana rūpakkhandhaviññāṇakkhandhacakkhāyatanādīsu na yujjati. Rūpakkhandhena hi cattāro khandhā khandhasaṅgahena asaṅgahitā. Tesu tena ekadhammopi āyatanadhātusaṅgahena saṅgahito nāma natthi. Nanu ca vedanādayo dhammāyatanena saṅgahitāti? Saṅgahitā. Na pana rūpakkhandhova dhammāyatanaṃ, rūpakkhandhato hi sukhumarūpamattaṃ dhammāyatanaṃ bhajati. Tasmā ye dhammāyatanena saṅgahitā, na te rūpakkhandhena saṅgahitā nāma. Viññāṇakkhandhenapi itare cattāro khandhā asaṅgahitā. Tesu tena ekopi āyatanadhātusaṅgahena saṅgahito nāma natthi. Evaṃ saṅgahitatāya abhāvato etāni aññāni ca evarūpāni cakkhāyatanādīni padāni imasmiṃ vāre na gahitāni. Yāni pana padāni viññāṇena vā oḷārikarūpena vā asammissaṃ dhammāyatanekadesaṃ dīpenti, tāni idha gahitāni. Tesaṃ idamuddānaṃ –

‘‘Tayo khandhā tathā saccā, indriyāni ca soḷasa;

Padāni paccayākāre, cuddasūpari cuddasa.

‘‘Samatiṃsa padā honti, gocchakesu dasasvatha;

Duve cūḷantaradukā, aṭṭha honti mahantarā’’ti.

Etesu pana padesu sadisavissajjanāni padāni ekato katvā sabbepi dvādasa pañhā vuttā. Tesu evaṃ khandhavibhāgo veditabbo. Āyatanadhātūsu pana bhedo natthi. Tattha paṭhamapañhe tāva – tīhi khandhehīti rūpasaññāsaṅkhārakkhandhehi. Āyatanadhātuyo pana dhammāyatanadhammadhātuvasena veditabbā.

Tatrāyaṃ nayo – vedanākkhandhena hi nibbānañca sukhumarūpasaññāsaṅkhārā ca khandhasaṅgahena asaṅgahitā hutvā āyatanadhātusaṅgahena saṅgahitā. Tesu nibbānaṃ khandhasaṅgahaṃ na gacchati, sesā rūpasaññāsaṅkhārakkhandhehi saṅgahaṃ gacchanti. Āyatanadhātusaṅgahaṃ pana nibbānampi gacchateva. Tena vuttaṃ – ‘‘asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi, ekenāyatanena, ekāya dhātuyā saṅgahitā’’ti. Saññākkhandhapakkhe panettha saññaṃ apanetvā vedanāya saddhiṃ tayo khandhā saṅkhārādīsu saṅkhārakkhandhaṃ apanetvā rūpavedanāsaññāvasena tayo khandhā veditabbā.

180. Dutiye – catūhi khandhehīti viññāṇavajjehi. Te hi nirodhena khandhasaṅgahena asaṅgahitā hutvā āyatanadhātusaṅgahena saṅgahitā.

181. Tatiye – dvīhīti vedanāsaññākkhandhehi. Rūpārūpajīvitindriyena hi vedanāsaññāviññāṇakkhandhā ca khandhasaṅgahena asaṅgahitā. Tesu pana vedanāsaññāva āyatanadhātusaṅgahena saṅgahitā. Tena vuttaṃ – ‘‘vedanāsaññākkhandhehī’’ti. Iminā upāyena sabbattha khandhabhedo veditabbo. Ito parañhi khandhānaṃ nāmamattameva vakkhāma.

182. Catutthe tīhi khandhehīti itthindriyapurisindriyesu vedanāsaññāsaṅkhārehi, vedanāpañcake rūpasaññāsaṅkhārehi; saddhindriyādīsu phassapariyosānesu rūpavedanāsaññākkhandhehi. Vedanāya vedanākkhandhasadisova taṇhupādānakammabhavesu saṅkhārakkhandhasadisova vinicchayo.

183. Pañcame – jātijarāmaraṇesu jīvitindriyasadisova. Jhānena pana nibbānaṃ sukhumarūpaṃ saññā ca khandhasaṅgahena asaṅgahitā hutvā āyatanadhātusaṅgahena saṅgahitā. Tasmā taṃ sandhāya rūpakkhandhasaññākkhandhānaṃ vasena dve khandhā veditabbā.

184. Chaṭṭhe – sokādittaye vedanāya sadiso. Upāyāsādīsu saṅkhārasadiso. Puna vedanāya vedanākkhandhasadiso, saññāya saññākkhandhasadiso, cetanādīsu saṅkhārakkhandhasadiso vinicchayo. Iminā upāyena sattamapañhādīsupi saṅgahāsaṅgaho veditabboti.

Asaṅgahitenasaṅgahitapadavaṇṇanā.

4. Catutthanayo saṅgahitenasaṅgahitapadavaṇṇanā

191. Idāni saṅgahitenasaṅgahitapadaṃ bhājetuṃ samudayasaccenātiādi āraddhaṃ. Tattha yaṃ khandhādīhi saṅgahitena khandhādivasena saṅgahitaṃ, puna tasseva khandhādīhi saṅgahaṃ pucchitvā vissajjanaṃ kataṃ. Taṃ khandhāyatanadhātūsu ekampi sakalakoṭṭhāsaṃ gahetvā ṭhitapadesu na yujjati. Sakalena hi khandhādipadena aññaṃ khandhādivasena saṅgahitaṃ nāma natthi, yaṃ attano saṅgāhakaṃ saṅgaṇhitvā puna teneva saṅgahaṃ gaccheyya. Tasmā tathārūpāni padāni imasmiṃ vāre na gahitāni. Yāni pana padāni saṅkhārekadesaṃ vā aññena asammissaṃ dīpenti – vedanekadesaṃ vā sukhumarūpaṃ vā saddekadesaṃ vā, tāni idha gahitāni. Tesaṃ idamuddānaṃ –

‘‘Dve saccā pannarasindriyā, ekādasa paṭiccapadā;

Uddhaṃ puna ekādasa, gocchakapadamettha tiṃsavidha’’nti.

Pañhā panettha dveyeva honti. Tattha yaṃ pucchāya uddhaṭaṃ padaṃ, tadeva yehi dhammehi khandhādivasena saṅgahitaṃ, te dhamme sandhāya sabbattha ekena khandhenātiādi vuttaṃ. Tatrāyaṃ nayo – samudayasaccena hi taṇhāvajjā sesā saṅkhārā khandhādisaṅgahena saṅgahitā. Puna tehi taṇhāva saṅgahitā. Sā taṇhā puna saṅkhāreheva khandhādisaṅgahena saṅgahitāti. Eseva nayo sabbattha. Arūpadhammapucchāsu panettha saṅkhārakkhandho vā vedanākkhandho vā eko khandho nāma. Rūpadhammapucchāsu rūpakkhandho. Paridevapucchāya saddāyatanaṃ ekaṃ āyatanaṃ nāma. Saddadhātu ekā dhātu nāma, sesaṭṭhānesu dhammāyatanadhammadhātuvaseneva attho veditabboti.

Saṅgahitenasaṅgahitapadavaṇṇanā.

5. Pañcamanayo asaṅgahitenaasaṅgahitapadavaṇṇanā

193. Idāni asaṅgahitena asaṅgahitapadaṃ bhājetuṃ rūpakkhandhenātiādi āraddhaṃ. Tattha yaṃ khandhādīhi asaṅgahitena khandhādivasena asaṅgahitaṃ, puna tasseva khandhādīhi asaṅgahaṃ pucchitvā vissajjanaṃ kataṃ. Taṃ pañcakkhandhaggāhakesu dukkhasaccādīsu viññāṇena saddhiṃ sukhumarūpaggāhakesu anidassanaappaṭighādīsu ca padesu na yujjati. Tādisena hi padena nibbānaṃ khandhasaṅgahamattaṃ na gaccheyya. Sesā khandhādīhi asaṅgahitadhammā nāma natthi. Tasmā tathārūpāni padāni imasmiṃ vāre na gahitāni. Yāni pana pañcakkhandhe viññāṇañca sukhumarūpena saddhiṃ ekato na dīpenti, tāni idha gahitāni. Tesaṃ idamuddānaṃ –

‘‘Sabbe khandhā tathāyatanadhātuyo saccato tayo;

Indriyānipi sabbāni, tevīsati paṭiccato.

‘‘Parato soḷasa padā, tecattālīsakaṃ tike;

Gocchake sattati dve ca, satta cūḷantare padā.

‘‘Mahantare padā vuttā, aṭṭhārasa tato paraṃ;

Aṭṭhāraseva ñātabbā, sesā idha na bhāsitā’’ti.

Pañhā panettha sadisavissajjanānaṃ vasena samodhānetvā katihi saddhiṃ sabbepi catuttiṃsa honti. Tattha yaṃ pucchāya uddhaṭaṃ padaṃ, tadeva yehi khandhādīhi asaṅgahitaṃ, te dhamme sandhāya ekena khandhenātiādi vuttaṃ.

Tatrāyaṃ nayo – rūpakkhandhena hi cattāro khandhā nibbānañca khandhasaṅgahena asaṅgahitā. Āyatanadhātusaṅgahena pana ṭhapetvā viññāṇaṃ avasesā saṅgahitāti viññāṇameva tīhipi khandhasaṅgahādīhi asaṅgahitaṃ nāma. Puna tena viññāṇena saddhiṃ nibbānena cattāro khandhā khandhādisaṅgahena asaṅgahitā. Te sabbepi puna viññāṇeneva khandhādisaṅgahena asaṅgahitāti ekena khandhena, ekenāyatanena, sattahi dhātūhi asaṅgahitā nāma honti. Atha vā – yadetaṃ rūpakkhandhena viññāṇameva tīhi khandhādisaṅgahehi asaṅgahitaṃ, tehipi viññāṇadhammehi te rūpadhammāva tīhi saṅgahehi asaṅgahitā. Puna te rūpadhammā viññāṇeneva tīhi saṅgahehi asaṅgahitā. Viññāṇañca khandhato eko viññāṇakkhandho hoti, āyatanato ekaṃ manāyatanaṃ, dhātuto satta viññāṇadhātuyo. Tasmā ‘‘ekena khandhenā’’tiādi vuttaṃ. Iminā upāyena sabbattha yaṃ pucchāya uddhaṭaṃ padaṃ, tadeva yehi dhammehi khandhādivasena asaṅgahitaṃ, tesaṃ dhammānaṃ vasena khandhādayo veditabbā. Tattha dutiyapañhe tāva – rūpaviññāṇānaṃ vasena veditabbā. Vedanādayo hi rūpaviññāṇeheva khandhādisaṅgahena asaṅgahitā. Te ca dve khandhā ekādasāyatanāni sattarasa dhātuyo honti.

195. Tatiyapañhe – viññāṇaṃ rūpādīhi catūhi asaṅgahitanti tesaṃ vasena khandhādayo veditabbā.

196. Catutthapañhe – cakkhāyatanaṃ vedanādīhi catūhīti iminā nayena sabbattha khandhādayo veditabbā. Pariyosāne – rūpañca dhammāyatananti uddānagāthāya dassitadhammāyeva aññenākārena saṅkhipitvā dassitāti.

Asaṅgahitenaasaṅgahitapadavaṇṇanā.

6. Chaṭṭhanayo sampayogavippayogapadavaṇṇanā

228. Idāni sampayogavippayogapadaṃ bhājetuṃ rūpakkhandhotiādi āraddhaṃ. Tattha yaṃ labbhati yañca na labbhati taṃ sabbaṃ pucchāya gahitaṃ. Vissajjane pana yaṃ na labbhati, taṃ natthīti paṭikkhittaṃ. Catūhi sampayogo, catūhi vippayogo; sabhāgo visabhāgoti hi vacanato catūhi arūpakkhandheheva sabhāgānaṃ ekasantānasmiṃ ekakkhaṇe uppannānaṃ arūpakkhandhānaṃyeva aññamaññaṃ sampayogo labbhati. Rūpadhammānaṃ pana rūpena nibbānena vā, nibbānassa ca rūpena saddhiṃ sampayogo nāma natthi. Tathā rūpanibbānānaṃ arūpakkhandhehi, visabhāgā hi te tesaṃ. Yathā ca arūpakkhandhānaṃ rūpanibbānehi, evaṃ bhinnasantānehi nānākkhaṇikehi arūpadhammehipi saddhiṃ natthiyeva. Tepi hi tesaṃ santānakkhaṇavisabhāgatāya visabhāgāyeva. Ayaṃ pana visabhāgatā saṅgahaṭṭhena virujjhanato saṅgahanaye natthi. Gaṇanūpagamattañhi saṅgahaṭṭho. Sampayoganaye pana atthi, ekuppādatādilakkhaṇañhi sampayogaṭṭhoti. Evamettha yassa ekadhammenapi sampayogalakkhaṇaṃ na yujjhati, tassa pucchāya saṅgahaṃ katvāpi natthīti paṭikkhepo kato. Yassa vippayogalakkhaṇaṃ yujjati, tassa vippayogo dassito. Yāni pana padāni sattasu viññāṇadhātūsu ekāyapi avippayutte rūpena nibbānena vā missakadhamme dīpenti, tāni sabbathāpi idha na yujjantīti na gahitāni. Tesaṃ idamuddānaṃ –

‘‘Dhammāyatanaṃ dhammadhātu, dukkhasaccañca jīvitaṃ;

Saḷāyatanaṃ nāmarūpaṃ, cattāro ca mahābhavā.

‘‘Jātijarā ca maraṇaṃ, tikesvekūnavīsati;

Gocchakesu ca paññāsa, aṭṭha cūḷantare padā.

‘‘Mahantare pannarasa, aṭṭhārasa tato pare;

Tevīsa padasataṃ etaṃ, sampayoge na labbhatī’’ti.

Dhammāyatanañhi rūpanibbānamissakattā tasmiṃ apariyāpannena viññāṇenapi na sakkā sampayuttanti vattuṃ. Yasmā panettha vedanādayo viññāṇena sampayuttā, tasmā vippayuttantipi na sakkā vattuṃ. Sesesupi eseva nayo. Evaṃ sabbatthāpi etāni na yujjantīti idha na gahitāni. Sesāni khandhādīni yujjantīti tāni gahetvā ekekavasena ca samodhānena ca pañhavissajjanaṃ kataṃ. Tesu pañhesu, paṭhame – ekenāyatanenāti manāyatanena. Kehicīti dhammāyatanadhammadhātupariyāpannehi vedanāsaññāsaṅkhārehi.

229. Dutiye – tīhīti pucchitaṃ pucchitaṃ ṭhapetvā sesehi. Kehici sampayuttoti vedanākkhandho saññāsaṅkhārehi. Itarepi attānaṃ ṭhapetvā itarehi. Kehici vippayuttoti rūpanibbānehi. Evaṃ sabbattha rūpassa vippayoge dhammāyatanadhammadhātūsu arūpaṃ, arūpassa vippayoge rūpaṃ daṭṭhabbaṃ. Tatiyapañho uttānatthova.

231. Catutthe – ‘katihi khandhehī’tiādiṃ avatvā sampayuttanti natthīti vuttaṃ. Taṃ pana khandhādīnaṃyeva vasena veditabbaṃ. Paratopi evarūpesu pañhesu eseva nayo. Ādipañhasmiñhi sarūpato dassetvā parato pāḷi saṃkhittā. Iminā nayena sabbattha atthayojanā veditabbā. Yattha pana nātipākaṭā bhavissati, tattha naṃ pākaṭaṃ katvāva gamissāma.

234. Soḷasahi dhātūhīti cakkhuviññāṇadhātu tāva attānaṃ ṭhapetvā chahi viññāṇadhātūhi, dasahi ca rūpadhātūhi. Sesāsupi eseva nayo.

235. Tīhi khandhehīti saṅkhārakkhandhaṃ ṭhapetvā sesehi. Ekāya dhātuyāti manoviññāṇadhātuyā. Samudayamaggānañhi aññāya dhātuyā sampayogo natthi. Ekena khandhenāti saṅkhārakkhandhena. Ekenāyatanenāti dhammāyatanena. Ekāya dhātuyāti dhammadhātuyā. Etesu hi taṃ saccadvayaṃ kehici sampayuttaṃ.

238. Sukhindriyādipañhe – tīhīti saññāsaṅkhāraviññāṇehi. Ekāya dhātuyāti kāyaviññāṇadhātuyā, manoviññāṇadhātuyā ca. Chahi dhātūhīti kāyaviññāṇadhātuvajjāhi.

245. Rūpabhavapañhe – sabbesampi arūpakkhandhānaṃ arūpāyatanānañca atthitāya na kehicīti vuttaṃ. Ghānajivhākāyaviññāṇadhātūnaṃ pana natthitāya tīhi dhātūhi vippayuttoti vuttaṃ.

256. Adhimokkhapañhe – dvīhi dhātūhīti manodhātumanoviññāṇadhātūhi. Pannarasahīti sesāhi dasahi rūpadhātūhi, pañcahi ca cakkhuviññāṇādīhi.

257. Kusalapañhe – kusalehi catunnampi khandhānaṃ gahitattā sampayogo paṭikkhitto.

258. Vedanāttikapañhe – ekena khandhenāti vedanākkhandheneva. Pannarasahīti cakkhusotaghānajivhāviññāṇadhātumanodhātūhi ceva rūpadhātūhi ca. Ekādasahīti kāyaviññāṇadhātuyā saddhiṃ rūpadhātūhi.

262. Nevavipākanavipākadhammadhammapañhe – pañcahīti cakkhuviññāṇādīhi. Anupādinnaanupādāniyapañhe – chahīti manoviññāṇadhātuvajjāhi. Savitakkasavicārapañhe – pannarasahīti pañcahi viññāṇehi saddhiṃ rūpadhātūhi. Avitakkavicāramattapañhe – ekena khandhenātiādi saṅkhārakkhandhavaseneva veditabbaṃ. Dutiyajjhānavicārañhi ṭhapetvā sesā avitakkavicāramattā nāma. Pītiṃ ṭhapetvā sesā pītisahagatā. Tattha vicāro vicārena, pīti ca pītiyā na sampayuttāti saṅkhārakkhandhadhammāyatanadhammadhātūsu kehici sampayuttā nāma. Soḷasahīti dhammadhātumanoviññāṇadhātuvajjāheva. Avitakkaavicārapañhe ekāya dhātuyāti manodhātuyā. Sukhasahagatā upekkhāsahagatā ca vedanāttike vuttāva. Dassanenapahātabbādayo kusalasadisāva.

271. Parittārammaṇaṃ vipākadhammasadisaṃ. Ekāya dhātuyāti dhammadhātuyā. Kehicīti ye tattha parittārammaṇā na honti, tehi. Dhammadhātu pana parittārammaṇānaṃ channaṃ cittuppādānaṃ vasena catūhi khandhehi saṅgahitattā paṭhamapaṭikkhepameva bhajati. Mahaggatārammaṇādayo kusalasadisāva.

273. Anuppannesu – pañcahi dhātūhīti cakkhuviññāṇādīhi. Tāni hi ekantena uppādidhammabhūtāneva, uppannakoṭṭhāsampi pana bhajanti. Paccuppannārammaṇādayo parittārammaṇasadisāva. Hetuādayo samudayasadisāva. Sahetukā ceva na ca hetūpi pītisahagatasadisāva. Tathā parāmāsasampayuttā. Anupādinnā anuppannasadisāva. Sesaṃ sabbattha uttānatthamevāti.

Sampayogavippayogapadavaṇṇanā.

7. Sattamanayo sampayuttenavippayuttapadavaṇṇanā

306. Idāni sampayuttenavippayuttapadaṃ bhājetuṃ vedanākkhandhenātiādi āraddhaṃ. Tatridaṃ lakkhaṇaṃ – imasmiñhi vāre pucchāya uddhaṭapadena ye dhammā sampayuttā, tehi ye dhammā vippayuttā, tesaṃ khandhādīhi vippayogaṃ pucchitvā vissajjanaṃ kataṃ. Taṃ pana rūpakkhandhādīsu na yujjati. Rūpakkhandhena hi sampayuttā nāma natthi. Tasmā tañca aññāni ca evarūpāni padāni imasmiṃ vāre na gahitāni. Yāni pana padāni dhammadhātuyā sampayutte dhamme viññāṇañca aññena asammissaṃ dīpenti, tāni idha gahitāni. Tesaṃ idamuddānaṃ –

‘‘Cattāro khandhāyatanañca ekaṃ,

Dve indriyā dhātupadāni satta;

Tayo paṭiccā atha phassasattakaṃ,

Tike tayo satta mahantare ca.

‘‘Ekaṃ savitakkaṃ, savicāramekaṃ;

Yuttaṃ upekkhāya ca ekamevā’’ti.

Pariyosāne – khandhā caturotiādināpi ayamevattho saṅgahito. Tattha yāni padāni sadisavissajjanāni, tāni uppaṭipāṭiyāpi samodhānetvā tattha vedanākkhandhādikā pañhā katā. Tesu evaṃ khandhādivibhāgo veditabbo. Vedanākkhandhādipañhe tāva – ekenāti manāyatanena. Sattahīti viññāṇadhātūhi. Kehicīti dhammāyatane vedanādīhi. Viññāṇadhātupañhe te dhammā na kehicīti te pucchāya uddhaṭapadaṃ viññāṇadhātuṃ ṭhapetvā sesā cha viññāṇadhātudhammā, rūpaṃ, nibbānañca. Tehi sabbesaṃ khandhāyatanānaṃ saṅgahitattā na kehici khandhehi āyatanehi vā vippayuttā. Ekāya dhātuyāti yā yā pucchāya uddhaṭā hoti tāya tāya.

309. Upekkhindriyapañhe – pañcahīti upekkhāsampayuttāhi cakkhuviññāṇadhātuādīhi. Iminā nayena sabbattha pucchāya uddhaṭapadeneva saddhiṃ vippayuttānaṃ vasena attho veditabboti.

Sampayuttenavippayuttapadavaṇṇanā.

8. Aṭṭhamanayo vippayuttenasampayuttapadavaṇṇanā

317. Idāni vippayuttenasampayuttapadaṃ bhājetuṃ rūpakkhandhenātiādi āraddhaṃ. Tattha sabbāpi pucchā moghapucchāva. Rūpakkhandhena hi vippayuttā nāma cattāro khandhā, tesaṃ aññehi sampayogo natthi. Vedanākkhandhena vippayuttaṃ rūpaṃ nibbānañca, tassa ca kenaci sampayogo natthi. Evaṃ sabbapadesu. Vippayuttānaṃ pana sampayogābhāvo veditabbo. Iti pucchāya moghattā sabbavissajjanesu natthi natthiicceva vuttanti.

Vippayuttenasampayuttapadavaṇṇanā.

9. Navamanayo sampayuttenasampayuttapadavaṇṇanā

319. Idāni sampayuttenasampayuttapadaṃ bhājetuṃ vedanākkhandhenātiādi āraddhaṃ. Tattha yaṃ khandhādivasena sampayuttaṃ, puna tasseva khandhādīhi sampayogaṃ pucchitvā vissajjanaṃ kataṃ. Taṃ rūpena vā rūpamissakehi vā sabbarūpakkhandhasaṅgāhakehi vā padehi saddhiṃ na yujjati. Rūpena hi rūpamissakena vā aññesaṃ sampayogo natthi. Sabbarūpakkhandhasaṅgāhakehi sabbesaṃ sampayogārahānaṃ khandhādīnaṃ gahitattā aññaṃyeva natthi, yaṃ tena saha sampayogaṃ gaccheyya. Tasmā tathārūpāni padāni idha na gahitāni. Yāni pana padāni rūpena asammissaṃ arūpekadesaṃ dīpenti, tāni idha gahitāni. Tesaṃ idamuddānaṃ –

‘‘Arūpakkhandhā cattāro, manāyatanameva ca;

Viññāṇadhātuyo satta, dve saccā cuddasindriyā.

‘‘Paccaye dvādasa padā, tato upari soḷasa;

Tikesu aṭṭha gocchake, tecattālīsameva ca.

‘‘Mahantaraduke satta, padā piṭṭhidukesu cha;

Navamassa padassete, niddese saṅgahaṃ gatā’’ti.

Sabbapañhesu pana ye dhammā pucchāya uddhaṭā, te yehi sampayuttā honti, tesaṃ vasena khandhādibhedo veditabbo. Vedanākkhandhena hi itare tayo khandhā sampayuttā, puna tehi vedanākkhandho sampayutto. So tehi saññādīhi tīhi khandhehi, ekena manāyatanena, sattahi viññāṇadhātūhi, ekasmiṃ dhammāyatane, dhammadhātuyā ca, kehici saññāsaṅkhāreheva sampayutto. Eseva nayo sabbatthāti.

Sampayuttenasampayuttapadavaṇṇanā.

10. Dasamanayo vippayuttenavippayuttapadavaṇṇanā

353. Idāni vippayuttenavippayuttapadaṃ bhājetuṃ rūpakkhandhenātiādi āraddhaṃ. Tattha ye sampayogavippayogapadaniddese rūpakkhandhādayo dhammā uddhaṭā, sabbapucchāsu teyeva uddhaṭā. Sadisavissajjanānaṃ pana ekato gahitattā padāni aññāya paṭipāṭiyā āgatāni. Tattha yaṃ padaṃ pucchāya uddhaṭaṃ, taṃ yehi dhammehi vippayuttaṃ, tesaṃ vasena khandhādivibhāgo veditabbo. Rūpakkhandhena hi vedanādayo vippayuttā, tehi ca rūpakkhandho vippayutto. Nibbānaṃ pana sukhumarūpagatikameva. So rūpakkhandho catūhi khandhehi, ekena manāyatanena sattahi viññāṇadhātūhi, dhammāyatanadhammadhātūsu, kehici vedanādīhi dhammeheva vippayutto. Eseva nayo sabbatthāti.

Vippayuttenavippayuttapadavaṇṇanā.

11. Ekādasamanayo saṅgahitenasampayuttavippayuttapadavaṇṇanā

409. Idāni saṅgahitenasampayuttavippayuttapadaṃ bhājetuṃ samudayasaccenātiādi āraddhaṃ. Tattha ye saṅgahitenasaṅgahitapadaniddese samudayasaccādayova dhammā uddhaṭā, sabbapucchāsu teyeva uddhaṭā. Sadisavissajjanānaṃ pana ekato gahitattā padāni aññāya paṭipāṭiyā āgatāni. Tattha ye dhammā pucchāya uddhaṭapadena khandhādisaṅgahena saṅgahitā, tesaṃ yehi sampayogo vā vippayogo vā hoti, tesaṃ vasena khandhādivibhāgo veditabbo.

Tatrāyaṃ nayo – samudayasaccena tāva saṅkhārakkhandhapariyāpannā dhammā khandhādisaṅgahena saṅgahitā. Te ca sesehi tīhi khandhehi, ekena manāyatanena, sattahi viññāṇadhātūhi, saṅkhārakkhandhe dhammāyatanadhammadhātūsu ca ṭhapetvā taṇhaṃ sesehi sampayuttattā kehici sampayuttā nāma. Ekena pana rūpakkhandhena, dasahi rūpāyatanehi, rūpadhātūhi ca vippayuttā, ekasmiṃ dhammāyatane dhammadhātuyā ca, rūpanibbānehi vippayuttattā kehici vippayuttā nāma. Iminā upāyena sabbattha attho veditabboti.

Saṅgahitenasampayuttavippayuttapadavaṇṇanā.

12. Dvādasamanayo sampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā

417. Idāni sampayuttenasaṅgahitāsaṅgahitapadaṃ bhājetuṃ vedanākkhandhenātiādi āraddhaṃ. Tattha ye sampayuttenasampayuttapadaniddese vedanākkhandhādayo dhammā uddhaṭā, sabbapucchāsu teyeva uddhaṭā. Tattha ye dhammā pucchāya uddhaṭapadena sampayuttā, tesaṃ yehi saṅgaho vā asaṅgaho vā hoti, tesaṃ vasena khandhādibhedo veditabbo.

Tatrāyaṃ nayo – vedanākkhandho hi saññādīhi sampayutto. Te saññādayo tīhi saññādikkhandhehi, dvīhi dhammāyatanamanāyatanehi, dhammadhātuyā ceva, sattahi ca viññāṇadhātūhīti aṭṭhahi dhātūhi saṅgahitā, sesāhi khandhāyatanadhātūhi asaṅgahitā. Iminā upāyena sabbattha attho veditabboti.

Sampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā.

13. Terasamanayo asaṅgahitenasampayuttavippayuttapadavaṇṇanā

448. Idāni asaṅgahitenasampayuttavippayuttapadaṃ bhājetuṃ rūpakkhandhenātiādi āraddhaṃ. Tattha ye pañcame asaṅgahitenaasaṅgahitapadaniddese rūpakkhandhena sadisapañhā dhammā, ye ca arūpabhavena sadisā, teyeva uddhaṭā. Sesā pana na ruhantīti na uddhaṭā. Vedanākkhandhena hi khandhādivasena pana rūpārūpadhammā asaṅgahitā honti. Tesañca sampayogo nāma natthi. Tasmā yāni padāni ruhanti, tāneva sadisavissajjanehi saddhiṃ samodhānetvā uddhaṭāni. Tattha ye dhammā pucchāya uddhaṭadhammehi khandhādivasena asaṅgahitā, te yehi sampayuttā ca vippayuttā ca, tesaṃ vasena khandhādivibhāgo veditabbo.

Tatrāyaṃ nayo – rūpakkhandhena tāva viññāṇameva tīhi saṅgahehi asaṅgahitaṃ. Taṃ vedanādīhi tīhi khandhehi, dhammāyatanadhammadhātūsu ca vedanādīheva sampayuttaṃ. Ekena rūpakkhandhena, dasahi rūpāyatanarūpadhātūhi, dhammāyatanadhammadhātūsu ca rūpanibbānadhammehi vippayuttaṃ. Taṃ sandhāya te dhammā tīhi khandhehītiādi vuttaṃ. Iminā nayena sabbattha attho veditabboti.

Asaṅgahitenasampayuttavippayuttapadavaṇṇanā.

14. Cuddasamanayo vippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā

456. Idāni vippayuttenasaṅgahitāsaṅgahitapadaṃ bhājetuṃ rūpakkhandhenātiādi āraddhaṃ. Tattha yesaṃ padānaṃ vippayogo na ruhati, tāni imasmiṃ vāre na gahitāni. Kāni pana tānīti? Dhammāyatanādīni. Dhammāyatanassa hi khandhādīsu ekenāpi vippayogo na ruhati. Dhammadhātuādīsupi eseva nayo. Tesaṃ idamuddānaṃ –

‘‘Dhammāyatanaṃ dhammadhātu, jīvitindriyameva ca;

Nāmarūpapadañceva, saḷāyatanameva ca.

‘‘Jātiādittayaṃ ekaṃ, padaṃ vīsatime tike;

Tikāvasānikaṃ ekaṃ, satta cūḷantare padā.

‘‘Daseva gocchake honti, mahantaramhi cuddasa;

Cha padāni tato uddhaṃ sabbānipi samāsato;

Padāni ca na labbhanti, cattālīsañca satta cā’’ti.

Pariyosāne ca – dhammāyatanaṃ dhammadhātūti gāthāpi imamevatthaṃ dīpetuṃ vuttā. Imāni pana ṭhapetvā sesāni sabbānipi labbhanti. Tesu khandhādivibhāgo vuttanayānusāreneva veditabboti.

Vippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā.

Nigamanakathā

Ettāvatā ca –

Dhātuppabhedakusalo, yaṃ dhātukathaṃ tathāgato āha;

Tassā nayamukhabheda-ppakāsanaṃ niṭṭhitaṃ hoti.

Iminā nayamukhabheda-ppakāsanena hi vibhāvinā sakkā;

Ñātuṃ sabbepi nayā, saṅkhepakathāva iti vuttā.

Ekekassa pana sace, padassa vitthārameva bhāseyyaṃ;

Vacanañca ativiya bahuṃ, bhaveyya attho ca aviseso.

Iti ūnabhāṇavāradvayāya, yaṃ tantiyā mayā etaṃ;

Kurunā pattaṃ puññaṃ, sukhāya taṃ hotu lokassāti.

Dhātukathā-aṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Puggalapaññatti-aṭṭhakathā

Nipuṇatthaṃ pakaraṇaṃ, dhātubhedappakāsano;

Satthā dhātukathaṃ nāma, desayitvā surālaye.

Anantaraṃ tassa jino, paññattibhedadīpanaṃ;

Āha puggalapaññattiṃ, yaṃ loke aggapuggalo.

Tassā saṃvaṇṇanokāso, yasmā dāni upāgato;

Tasmā naṃ vaṇṇayissāmi, taṃ suṇātha samāhitāti.

1. Mātikāvaṇṇanā

1. Cha paññattiyo – khandhapaññatti…pe… puggalapaññattīti ayaṃ tāva puggalapaññattiyā uddeso. Tattha chāti gaṇanaparicchedo. Tena ye dhamme idha paññapetukāmo tesaṃ gaṇanavasena saṃkhepato paññattiparicchedaṃ dasseti. Paññattiyoti paricchinnadhammanidassanaṃ. Tattha ‘‘ācikkhati deseti paññapeti paṭṭhapetī’’ti (saṃ. ni. 2.20) āgataṭṭhāne paññāpanā dassanā pakāsanā paññatti nāma. ‘‘Supaññattaṃ mañcapīṭha’’nti (pārā. 269) āgataṭṭhāne ṭhapanā nikkhipanā paññatti nāma. Idha ubhayampi vaṭṭati. Cha paññattiyoti hi cha paññāpanā, cha dassanā pakāsanātipi; cha ṭhapanā nikkhipanātipi idha adhippetameva. Nāmapaññatti hi te te dhamme dassetipi, tena tena koṭṭhāsena ṭhapetipi.

Khandhapaññattītiādi pana saṃkhepato tāsaṃ paññattīnaṃ sarūpadassanaṃ. Tattha khandhānaṃ ‘khandhā’ti paññāpanā dassanā pakāsanā ṭhapanā nikkhipanā khandhapaññatti nāma. Āyatanānaṃ āyatanānīti, dhātūnaṃ dhātuyoti, saccānaṃ saccānīti, indriyānaṃ indriyānīti, puggalānaṃ puggalāti paññāpanā dassanā pakāsanā ṭhapanā nikkhipanā puggalapaññatti nāma.

Pāḷimuttakena pana aṭṭhakathānayena aparāpi cha paññattiyo – vijjamānapaññatti, avijjamānapaññatti, vijjamānena avijjamānapaññatti, avijjamānena vijjamānapaññatti, vijjamānena vijjamānapaññatti, avijjamānena avijjamānapaññattīti. Tattha kusalākusalasseva saccikaṭṭhaparamatthavasena vijjamānassa sato sambhūtassa dhammassa paññāpanā vijjamānapaññatti nāma. Tathā avijjamānassa lokaniruttimattasiddhassa itthipurisādikassa paññāpanā avijjamānapaññatti nāma. Sabbākārenapi anupalabbhaneyyassa vācāvatthumattasseva pañcamasaccādikassa titthiyānaṃ aṇupakatipurisādikassa vā paññāpanāpi avijjamānapaññattiyeva. Sā pana sāsanāvacarā na hotīti idha na gahitā. Iti imesaṃ vijjamānāvijjamānānaṃ vikappanavasena sesā veditabbā. ‘Tevijjo’, ‘chaḷabhiñño’tiādīsu hi tisso vijjā cha abhiññā ca vijjamānā, puggalo avijjamāno. Tasmā tisso vijjā assāti tevijjo, cha abhiññā assāti chaḷabhiññoti evaṃ vijjamānena avijjamānassa paññāpanato evarūpā vijjamānena avijjamānapaññatti nāma. ‘Itthirūpaṃ’, ‘purisarūpa’ntiādīsu pana itthipurisā avijjamānā, rūpaṃ vijjamānaṃ. Tasmā itthiyā rūpaṃ itthirūpaṃ, purisassa rūpaṃ purisarūpanti evaṃ avijjamānena vijjamānassa paññāpanato evarūpā avijjamānena vijjamānapaññatti nāma. Cakkhusamphasso, sotasamphassotiādīsu cakkhusotādayopi phassopi vijjamānoyeva. Tasmā cakkhumhi samphasso, cakkhuto jāto samphasso, cakkhussa vā phalabhūto samphasso cakkhusamphassoti evaṃ vijjamānena vijjamānassa paññāpanato evarūpā vijjamānena vijjamānapaññatti nāma. Khattiyaputto, brāhmaṇaputto, seṭṭhiputtotiādīsu khattiyādayopi avijjamānā, puttopi. Tasmā khattiyassa putto khattiyaputtoti evaṃ avijjamānena avijjamānassa paññāpanato evarūpā avijjamānena avijjamānapaññatti nāma. Tāsu imasmiṃ pakaraṇe purimā tissova paññattiyo labbhanti. ‘‘Khandhapaññatti…pe… indriyapaññattī’’ti imasmiñhi ṭhāne vijjamānasseva paññāpitattā vijjamānapaññatti labbhati. ‘‘Puggalapaññattī’’ti pade avijjamānapaññatti. Parato pana ‘tevijjo’, ‘chaḷabhiñño’tiādīsu vijjamānena avijjamānapaññatti labbhatīti.

Aṭṭhakathāmuttakena pana ācariyanayena aparāpi cha paññattiyo – upādāpaññatti, upanidhāpaññatti, samodhānapaññatti, upanikkhittapaññatti, tajjāpaññatti, santatipaññattīti. Tattha yo rūpavedanādīhi ekattena vā aññattena vā rūpavedanādayo viya saccikaṭṭhaparamatthena anupalabbhasabhāvopi rūpavedanādibhede khandhe upādāya nissāya kāraṇaṃ katvā sammato satto. Tāni tāni aṅgāni upādāya ratho gehaṃ muṭṭhi uddhananti ca; te teyeva rūpādayo upādāya ghaṭo paṭo; candasūriyaparivattādayo upādāya kālo, disā; taṃ taṃ bhūtanimittañceva bhāvanānisaṃsañca upādāya nissāya kāraṇaṃ katvā sammataṃ tena tenākārena upaṭṭhitaṃ uggahanimittaṃ paṭibhāganimittanti ayaṃ evarūpā upādāpaññatti nāma. Paññapetabbaṭṭhena cesā paññatti nāma, na paññāpanaṭṭhena. Yā pana tassatthassa paññāpanā, ayaṃ avijjamānapaññattiyeva.

Yā paṭhamadutiyādīni upanidhāya dutiyaṃ tatiyantiādikā, aññamaññañca upanidhāya dīghaṃ rassaṃ, dūraṃ, santikantiādikā paññāpanā; ayaṃ upanidhāpaññatti nāma. Apicesā upanidhāpaññatti – tadaññāpekkhūpanidhā, hatthagatūpanidhā, sampayuttūpanidhā, samāropitūpanidhā, avidūragatūpanidhā, paṭibhāgūpanidhā, tabbahulūpanidhā, tabbisiṭṭhūpanidhātiādinā bhedena anekappakārā.

Tattha dutiyaṃ tatiyantiādikāva tadaññaṃ apekkhitvā vuttatāya tadaññāpekkhūpanidhā nāma. Chattapāṇi, satthapāṇītiādikā hatthagataṃ upanidhāya vuttatāya hatthagatūpanidhā nāma. Kuṇḍalī, sikharī, kiriṭītiādikā sampayuttaṃ upanidhāya vuttatāya sampayuttūpanidhā nāma. Dhaññasakaṭaṃ, sappikumbhotiādikā samāropitaṃ upanidhāya vuttatāya samāropitūpanidhā nāma. Indasālaguhā, piyaṅguguhā, serīsakantiādikā avidūragataṃ upanidhāya vuttatāya avidūragatūpanidhā nāma. Suvaṇṇavaṇṇo, usabhagāmītiādikā paṭibhāgaṃ upanidhāya vuttatāya paṭibhāgūpanidhā nāma. Padumassaro, brāhmaṇagāmotiādikā tabbahulaṃ upanidhāya vuttatāya tabbahulūpanidhā nāma. Maṇikaṭakaṃ, vajirakaṭakantiādikā tabbisiṭṭhaṃ upanidhāya vuttatāya tabbisiṭṭhūpanidhā nāma.

Yā pana tesaṃ tesaṃ samodhānamapekkhitvā tidaṇḍaṃ, aṭṭhapadaṃ, dhaññarāsi, puppharāsītiādikā paññāpanā, ayaṃ samodhānapaññatti nāma. Yā purimassa purimassa upanikkhipitvā dve, tīṇi, cattārītiādikā paññāpanā, ayaṃ upanikkhittapaññatti nāma. Yā taṃ taṃ dhammasabhāvaṃ apekkhitvā pathavī, tejo, kakkhaḷatā, uṇhatātiādikā paññāpanā, ayaṃ tajjāpaññatti nāma. Yā pana santativicchedābhāvaṃ apekkhitvā āsītiko, nāvutikotiādikā paññāpanā, ayaṃ santatipaññatti nāma. Etāsu pana tajjāpaññatti vijjamānapaññattiyeva. Sesā avijjamānapakkhañceva, avijjamānena avijjamānapakkhañca bhajanti.

Aṭṭhakathāmuttakena ācariyanayeneva aparāpi cha paññattiyo – kiccapaññatti, saṇṭhānapaññatti, liṅgapaññatti, bhūmipaññatti, paccattapaññatti, asaṅkhatapaññattīti. Tattha bhāṇako, dhammakathikotiādikā kiccavasena paññāpanā kiccapaññatti nāma. Kiso, thūlo, parimaṇḍalo, caturassotiādikā saṇṭhānavasena paññāpanā saṇṭhānapaññatti nāma. Itthī, purisotiādikā liṅgavasena paññāpanā liṅgapaññati nāma. Kāmāvacarā, rūpāvacarā, arūpāvacarā, kosalakā, mādhurātiādikā bhūmivasena paññāpanā bhūmipaññatti nāma. Tisso, nāgo, sumanotiādikā paccattanāmakaraṇamattavasena paññāpanā paccattapaññatti nāma. Nirodho, nibbānantiādikā asaṅkhatadhammassa paññāpanā asaṅkhatapaññatti nāma. Tattha ekaccā bhūmipaññatti asaṅkhatapaññatti ca vijjamānapaññattiyeva, kiccapaññatti vijjamānena avijjamānapakkhaṃ bhajati. Sesā avijjamānapaññattiyo nāma.

2. Idāni yāsaṃ paññattīnaṃ uddesavāre saṅkhepato sarūpadassanaṃ kataṃ, saṅkhepatoyeva tāva tāsaṃ vatthuṃ vibhajitvā dassanavasena tā dassetuṃ kittāvatātiādimāha. Tattha pucchāya tāva evamattho veditabbo – yā ayaṃ khandhānaṃ ‘khandhā’ti paññāpanā, dassanā, ṭhapanā, sā kittakena hotīti kathetukamyatāpucchā. Parato kittāvatā āyatanānantiādīsupi eseva nayo. Vissajjanepi evamattho veditabbo – yattakena paññāpanena saṅkhepato pañcakkhandhāti vā pabhedato ‘‘rūpakkhandho…pe… viññāṇakkhandho’’ti vā; tatrāpi rūpakkhandho kāmāvacaro, sesā catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti; ettakena khandhānaṃ ‘khandhā’ti paññatti hoti.

3. Tathā yattakena paññāpanena saṅkhepato dvādasāyatanānīti vā, pabhedato ‘‘cakkhāyatanaṃ…pe… dhammāyatana’’nti vā; tatrāpi dasāyatanā kāmāvacarā, dvāyatanā catubhūmikāti vā, evarūpaṃ paññāpanaṃ hoti; ettakena āyatanānaṃ āyatanānīti paññatti hoti.

4. Yattakena paññāpanena saṅkhepato aṭṭhārasa dhātuyoti vā, pabhedato ‘‘cakkhudhātu…pe… manoviññāṇadhātū’’ti vā; tatrāpi soḷasa dhātuyo kāmāvacarā, dve dhātuyo catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti; ettakena dhātūnaṃ dhātūti paññatti hoti.

5. Yattakena paññāpanena saṅkhepato cattāri saccānīti vā, pabhedato ‘‘dukkhasaccaṃ…pe… nirodhasacca’’nti vā; tatrāpi dve saccā lokiyā, dve saccā lokuttarāti vā evarūpaṃ paññāpanaṃ hoti; ettakena saccānaṃ ‘saccānī’ti paññatti hoti.

6. Yattakena paññāpanena saṅkhepato bāvīsatindriyānīti vā, pabhedato ‘‘cakkhundriyaṃ…pe… aññātāvindriya’’nti vā; tatrāpi dasindriyāni kāmāvacarāni, navindriyāni missakāni, tīṇi indriyāni lokuttarānīti vā evarūpaṃ paññāpanaṃ hoti; ettakena indriyānaṃ indriyānīti paññatti hoti. Ettāvatā saṅkhepato vatthuṃ vibhajitvā dassanavasena pañca paññattiyo dassitā honti.

7. Idāni vitthārato vatthuṃ vibhajitvā dassanavasena puggalapaññattiṃ dassetuṃ samayavimutto asamayavimuttotiādimāha. Sammāsambuddhena hi tile visārayamānena viya, vāke hīrayamānena viya ca, heṭṭhā vibhaṅgappakaraṇe imāsaṃ pañcannaṃ paññattīnaṃ vatthubhūtā khandhādayo nippadesena kathitāti tena te idha ekadeseneva kathesi. Chaṭṭhā puggalapaññatti heṭṭhā akathitāva. Idhāpi uddesavāre ekadeseneva kathitā; tasmā taṃ vitthārato kathetukāmo samayavimutto asamayavimuttoti ekakato paṭṭhāya yāva dasakā mātikaṃ ṭhapesīti.

Mātikāvaṇṇanā.

2. Niddesavaṇṇanā

1. Ekakaniddesavaṇṇanā

1. Idāni yathāṭhapitaṃ mātikaṃ ādito paṭṭhāya vibhajitvā dassetuṃ – katamo ca puggalo samayavimuttotiādimāha. Tattha idhāti imasmiṃ sattaloke. Ekacco puggaloti eko puggalo. Kālena kālanti ettha bhummavasena attho veditabbo. Ekekasmiṃ kāleti vuttaṃ hoti. Samayena samayanti idaṃ purimasseva vevacanaṃ. Aṭṭha vimokkheti rūpāvacarārūpāvacaraaṭṭhasamāpattiyo. Tāsañhi paccanīkadhammehi vimuccanato vimokkhoti nāmaṃ. Kāyenāti vimokkhasahajātena nāmakāyena. Phusitvā viharatīti paṭilabhitvā iriyati. Katamasmiṃ panesa kāle vimokkhe phusitvā viharatīti? Samāpattiṃ samāpajjitukāmassa hi kālo nāma atthi, akālo nāma atthi. Tattha pātova sarīrapaṭijagganakālo, vattakaraṇakālo ca samāpajjanassa akālo nāma. Sarīraṃ pana paṭijaggitvā vattaṃ katvā vasanaṭṭhānaṃ pavisitvā nisinnassa yāva piṇḍāya gamanakālo nāgacchati, etasmiṃ antare samāpajjanassa kālo nāma.

Piṇḍāya gamanakālaṃ pana sallakkhetvā nikkhantassa cetiyavandanakālo, bhikkhusaṅghaparivutassa vitakkamāḷake ṭhānakālo piṇḍāya gamanakālo gāme caraṇakālo; āsanasālāya yāgupānakālo vattakaraṇakāloti ayampi samāpajjanassa akālo nāma. Āsanasālāya pana vivitte okāse sati yāva bhattakālo nāgacchati, etasmimpi antare samāpajjanassa kālo nāma. Bhattaṃ pana bhuñjanakālo, vihāragamanakālo, pattacīvarapaṭisāmanakālo, divāvattakaraṇakālo, paripucchādānakāloti ayampi samāpajjanassa akālo nāma. Yo akālo, sveva asamayo. Taṃ sabbampi ṭhapetvā avasese kāle kāle, samaye samaye vuttappakāre aṭṭha vimokkhe sahajātanāmakāyena paṭilabhitvā viharanto, ‘‘idhekacco puggalo…pe… viharatī’’ti vuccati.

Apicesa saphassakehi sahajātanāmadhammehi sahajātadhamme phusatiyeva nāma, upacārena appanaṃ phusatiyeva nāma. Purimāya appanāya aparaṃ appanaṃ phusatiyeva. Yena hi saddhiṃ ye dhammā sahajātā, tena te paṭiladdhā nāma honti. Phassenāpi phuṭṭhāyeva nāma honti. Upacārampi appanāya paṭilābhakāraṇameva, tathā purimā appanā aparaappanāya. Tatrāssa evaṃ sahajātehi sahajātānaṃ phusanā veditabbā – paṭhamajjhānañhi vitakkādīhi pañcaṅgikaṃ. Tasmiṃ ṭhapetvā tāni aṅgāni sesā atirekapaṇṇāsadhammā cattāro khandhā nāma honti. Tena nāmakāyena paṭhamajjhānasamāpattivimokkhaṃ phusitvā paṭilabhitvā viharati. Dutiyaṃ jhānaṃ pītisukhacittekaggatāhi tivaṅgikaṃ, tatiyaṃ sukhacittekaggatāhi duvaṅgikaṃ, catutthaṃ upekkhācittekaggatāhi duvaṅgikaṃ, tathā ākāsānañcāyatanaṃ…pe… nevasaññānāsaññāyatanañca. Tattha ṭhapetvā tāni aṅgāni sesā atirekapaṇṇāsadhammā cattāro khandhā nāma honti. Tena nāmakāyena nevasaññānāsaññāyatanasamāpattivimokkhaṃ phusitvā paṭilabhitvā viharati.

Paññāya cassa disvāti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya catusaccadhamme passitvā. Ekacce āsavā parikkhīṇā hontīti upaḍḍhupaḍḍhā paṭhamamaggādivajjhā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo samayavimuttoti ettha aṭṭhasamāpattilābhī puthujjano tena nāmakāyena phusitvā viharatīti vattuṃ vaṭṭati. Pāḷiyaṃ pana ‘‘ekacce āsavā parikkhīṇā’’ti vuttaṃ. Puthujjanassa ca khīṇā āsavā nāma natthi, tasmā so na gahito. Aṭṭhasamāpattilābhī khīṇāsavopi tena nāmakāyena phusitvā viharatīti vattuṃ vaṭṭati. Tassa pana aparikkhīṇāsavā nāma natthi, tasmā sopi na gahito. Samayavimuttoti pana tiṇṇaṃ sotāpannasakadāgāmianāgāmīnaṃyevetaṃ nāmanti veditabbaṃ.

2. Asamayavimuttaniddese – purimasadisaṃ vuttanayeneva veditabbaṃ. Asamayavimuttoti panettha sukkhavipassakakhīṇāsavassetaṃ nāmaṃ. Sukkhavipassakā pana sotāpannasakadāgāmianāgāmino aṭṭhasamāpattilābhino ca khīṇāsavā puthujjanā ca imasmiṃ duke na labbhanti, dukamuttakapuggalā nāma honti. Tasmā satthā attano buddhasubuddhatāya heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā saddhiṃ piṭṭhivaṭṭakehi tantiṃ āropento sabbepi ariyapuggalātiādimāha. Tattha ariye vimokkheti kilesehi ārakattā ariyeti saṅkhaṃ gate lokuttaravimokkhe. Idaṃ vuttaṃ hoti – bāhirānañhi aṭṭhannaṃ samāpattīnaṃ samāpajjantassa samayopi atthi asamayopi. Maggavimokkhena vimuccanassa samayo vā asamayo vā natthi. Yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa tiṭṭhantassa nisīdantassa nipajjantassa khādantassa bhuñjantassa maggaphalapaṭivedho nāma na hotīti natthi. Iti maggavimokkhena vimuccanassa samayo vā asamayo vā natthīti heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā imaṃ piṭṭhivaṭṭakaṃ tantiṃ āropesi dhammarājā. Samāpattilābhī puthujjano imāyapi tantiyā aggahitova. Bhajāpiyamāno pana samāpattivikkhambhitānaṃ kilesānaṃ vasena samayavimuttabhāvaṃ bhajeyya.

3. Kuppadhammākuppadhammaniddesesu – yassa adhigato samāpattidhammo kuppati nassati, so kuppadhammo. Rūpasahagatānanti rūpanimittasaṅkhātena rūpena sahagatānaṃ. Tena saddhiṃ pavattānaṃ na vinā rūpārammaṇānaṃ catunnaṃ rūpāvacarajjhānānanti attho. Arūpasahagatānanti rūpato aññaṃ, na rūpanti arūpaṃ. Arūpena sahagatānaṃ tena saddhiṃ pavattānaṃ na vinā arūpārammaṇānaṃ catunnaṃ arūpāvacarajjhānānanti attho. Na nikāmalābhīti pañcahākārehi aciṇṇavasitāya icchitākārena aladdhattā na nikāmalābhī. Appaguṇasamāpattikoti attho. Na akicchalābhīti kicchalābhī dukkhalābhī. Yo āgamanamhi kilese vikkhambhento upacāraṃ pāpento appanaṃ pāpento cittamañjūsaṃ labhanto dukkhena kicchena sasaṅkhārena sappayogena kilamanto taṃ sampadaṃ pāpuṇituṃ sakkoti, so na akicchalābhī nāma. Na akasiralābhīti avipulalābhī. Samāpattiṃ appetvā addhānaṃ pharituṃ na sakkoti. Ekaṃ dve cittavāre vattetvā sahasāva vuṭṭhātīti attho.

Yatthicchakanti yasmiṃ okāse samāpattiṃ appetvā nisīdituṃ icchati. Yadicchakanti kasiṇajjhānaṃ vā ānāpānajjhānaṃ vā brahmavihārajjhānaṃ vā asubhajjhānaṃ vāti yaṃ yaṃ samāpattiṃ appetvā nisīdituṃ icchati. Yāvaticchakanti addhānaparicchedena yattakaṃ kālaṃ icchati. Idaṃ vuttaṃ hoti – yattha yattha yaṃ yaṃ samāpattiṃ yattakaṃ addhānaṃ samāpajjitumpi vuṭṭhātumpi icchati, tattha tattha taṃ taṃ samāpattiṃ tattakaṃ addhānaṃ samāpajjitumpi vuṭṭhātumpi na sakkoti. Candaṃ vā sūriyaṃ vā ulloketvā ‘imasmiṃ cande vā sūriye vā ettakaṃ ṭhānaṃ gate vuṭṭhahissāmī’ti paricchinditvā jhānaṃ samāpanno yathāparicchedena vuṭṭhātuṃ na sakkoti, antarāva vuṭṭhāti; samāpattiyā appaguṇatāyāti.

Pamādamāgammāti pamādaṃ paṭicca. Ayaṃ vuccatīti ayaṃ evaṃvidho puggalo kuppadhammoti vuccati. Idaṃ pana aṭṭhasamāpattilābhino puthujjanassa sotāpannassa sakadāgāminoti tiṇṇaṃ puggalānaṃ nāmaṃ. Etesañhi samādhipāribandhakā vipassanāpāribandhakā ca dhammā na suvikkhambhitā, na suvikkhālitā, tena tesaṃ samāpatti nassati parihāyati. Sā ca kho neva sīlabhedena, nāpattivītikkamena. Na garukamokkhadhammo panesa appamattakenapi kiccakaraṇīyena vā vattabhedamattakena vā nassati.

Tatridaṃ vatthu – eko kira thero samāpattiṃ vaḷañjeti. Tasmiṃ piṇḍāya gāmaṃ paviṭṭhe dārakā pariveṇe kīḷitvā pakkamiṃsu. Thero āgantvā ‘pariveṇaṃ sammajjitabba’nti cintetvā asammajjitvā vihāraṃ pavisitvā ‘samāpattiṃ appessāmī’ti nisīdi. So appetuṃ asakkonto, ‘kiṃ nu kho āvaraṇa’nti sīlaṃ āvajjanto appamattakampi vītikkamaṃ adisvā ‘vattabhedo nu kho atthī’ti olokento pariveṇassa asammaṭṭhabhāvaṃ ñatvā sammajjitvā pavisitvā nisīdanto samāpattiṃ appentova nisīdi.

4. Akuppadhammaniddeso vuttapaṭipakkhavaseneva veditabbo. Akuppadhammoti idaṃ pana aṭṭhasamāpattilābhino anāgāmissa ceva khīṇāsavassa cāti dvinnaṃ puggalānaṃ nāmaṃ. Tesañhi samādhipāribandhakā vipassanāpāribandhakā ca dhammā suvikkhambhitā suvikkhālitā; tena tesaṃ bhassasaṅgaṇikārāmādikiccena vā aññena vā yena kenaci attano anurūpena pamādena vītināmentānampi samāpatti na kuppati, na nassati. Sukkhavipassakā pana sotāpannasakadāgāmianāgāmikhīṇāsavā imasmiṃ duke na labbhanti; dukamuttakapuggalā nāma honti. Tasmā satthā attano buddhasubuddhatāya heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā imasmimpi duke saddhiṃ piṭṭhivaṭṭakehi tantiṃ āropento sabbepi ariyapuggalātiādimāha. Aṭṭhannañhi samāpattīnaṃ kuppanaṃ nassanaṃ bhaveyya, lokuttaradhammassa pana sakiṃ paṭividdhassa kuppanaṃ nassanaṃ nāma natthi, taṃ sandhāyetaṃ vuttaṃ.

5. Parihānadhammāparihānadhammaniddesāpi kuppadhammākuppadhammaniddesavaseneva veditabbā. Kevalañhi idha puggalassa pamādaṃ paṭicca dhammānaṃ parihānampi aparihānampi gahitanti idaṃ pariyāyadesanāmattameva nānaṃ. Sesaṃ sabbattha tādisameva.

7. Cetanābhabbaniddese – cetanābhabboti cetanāya aparihāniṃ āpajjituṃ bhabbo. Sace anusañcetetīti, sace samāpajjati. Samāpattiñhi samāpajjanto anusañceteti nāma. So na parihāyati, itaro parihāyati.

8. Anurakkhaṇābhabbaniddese – anurakkhaṇābhabboti anurakkhaṇāya aparihāniṃ āpajjituṃ bhabbo. Sace anurakkhatīti sace anupakāradhamme pahāya upakāradhamme sevanto samāpajjati. Evañhi paṭipajjanto anurakkhati nāma. So na parihāyati, itaro parihāyati.

Ime dvepi samāpattiṃ ṭhapetuṃ thāvaraṃ kātuṃ paṭibalā. Cetanābhabbato pana anurakkhaṇābhabbova balavataro. Cetanābhabbo hi upakārānupakāre dhamme na jānāti. Ajānanto upakāradhamme nudati nīharati, anupakāradhamme sevati. So te sevanto samāpattito parihāyati. Anurakkhaṇābhabbo upakārānupakāre dhamme jānāti. Jānanto anupakāradhamme nudati nīharati, upakāradhamme sevati. So te sevanto samāpattito na parihāyati.

Yathā hi dve khettapālā eko paṇḍurogena sarogo akkhamo sītādīnaṃ, eko arogo sītādīnaṃ saho. Sarogo heṭṭhākuṭiṃ na otarati, rattārakkhaṃ divārakkhaṃ vijahati. Tassa divā sukamorādayo khettaṃ otaritvā sālisīsaṃ khādanti, rattiṃ migasūkarādayo pavisitvā khalaṃ tacchi taṃ viya chetvā gacchanti. So attano pamattakāraṇā puna bījamattampi na labhati. Itaro rattārakkhaṃ divārakkhaṃ na vijahati. So attano appamattakāraṇā ekakarīsato cattāripi aṭṭhapi sakaṭāni labhati.

Tattha sarogakhettapālo viya cetanābhabbo, arogo viya anurakkhaṇābhabbo daṭṭhabbo. Sarogassa attano pamādena puna bījamattassapi alabhanaṃ viya cetanābhabbassa upakārānupakāre dhamme ajānitvā upakāre pahāya anupakāre sevantassa samāpattiyā parihānaṃ. Itarassa attano appamādena ekakarīsamattato catuaṭṭhasakaṭauddharaṇaṃ viya anurakkhaṇābhabbassa upakārānupakāre dhamme jānitvā anupakāre pahāya upakāre sevantassa samāpattiyā aparihānaṃ veditabbaṃ. Evaṃ cetanābhabbato anurakkhaṇābhabbova samāpattiṃ thāvaraṃ kātuṃ balavataroti veditabbo.

9. Puthujjananiddese – tīṇi saṃyojanānīti diṭṭhisaṃyojanasīlabbataparāmāsasaṃyojanavicikicchāsaṃyojanāni. Etāni hi phalakkhaṇe pahīnāni nāma honti. Ayaṃ pana phalakkhaṇepi na hotīti dasseti. Tesaṃ dhammānanti tesaṃ saṃyojanadhammānaṃ. Maggakkhaṇasmiñhi tesaṃ pahānāya paṭipanno nāma hoti. Ayaṃ pana maggakkhaṇepi na hoti. Ettāvatā vissaṭṭhakammaṭṭhāno thūlabālaputhujjanova idha kathitoti veditabbo.

10. Gotrabhuniddese yesaṃ dhammānanti yesaṃ gotrabhuñāṇena saddhiṃ uppannānaṃ paropaṇṇāsakusaladhammānaṃ. Ariyadhammassāti lokuttaramaggassa. Avakkanti hotīti okkanti nibbatti pātubhāvo hoti. Ayaṃ vuccatīti ayaṃ nibbānārammaṇena ñāṇena sabbaṃ puthujjanasaṅkhaṃ puthujjanagottaṃ puthujjanamaṇḍalaṃ puthujjanapaññattiṃ atikkamitvā ariyasaṅkhaṃ ariyagottaṃ ariyamaṇḍalaṃ ariyapaññattiṃ okkamanato gotrabhūpuggalo nāma vuccati.

11. Bhayūparataniddese – bhayena uparatoti bhayūparato. Sattapi sekkhā puthujjanā ca bhāyitvā pāpato oramanti pāpaṃ na karonti. Tattha puthujjanā duggatibhayaṃ, vaṭṭabhayaṃ, kilesabhayaṃ, upavādabhayanti cattāri bhayāni bhāyanti. Tesu bhāyitabbaṭṭhena duggatiyeva bhayaṃ duggatibhayaṃ. Sesesupi eseva nayo. Tattha puthujjano ‘sace tvaṃ pāpaṃ karissasi, cattāro apāyā mukhaṃ vivaritvā ṭhitacchātaajagarasadisā, tesu dukkhaṃ anubhavanto kathaṃ bhavissasī’ti duggatibhayaṃ bhāyitvā pāpaṃ na karoti. Anamataggasaṃsāravaṭṭaṃyeva pana vaṭṭabhayaṃ nāma. Sabbampi akusalaṃ kilesabhayaṃ nāma. Garahā pana upavādabhayaṃ nāma. Tānipi bhāyitvā puthujjano pāpaṃ na karoti. Sotāpannasakadāgāmianāgāmino pana tayo sekkhā duggatiṃ atītattā sesāni tīṇi bhayāni bhāyitvā pāpaṃ na karonti. Maggaṭṭhakasekkhā āgamanavasena vā asamucchinnabhayattā vā bhayūparatā nāma honti. Khīṇāsavo imesu catūsu bhayesu ekampi na bhāyati. So hi sabbaso samucchinnabhayo; tasmā abhayūparatoti vuccati. Kiṃ pana so upavādampi na bhāyatīti? Na bhāyati. Upavādaṃ pana rakkhatīti vattuṃ vaṭṭati. Doṇuppalavāpigāme khīṇāsavatthero viya.

12. Abhabbāgamananiddese – sammattaniyāmāgamanassa abhabboti abhabbāgamano. Kammāvaraṇenāti pañcavidhena ānantariyakammena. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Vipākāvaraṇenāti ahetukaduhetukapaṭisandhiyā. Assaddhāti buddhadhammasaṅghesu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Te ṭhapetvā jambudīpaṃ itaradīpattayavāsino veditabbā. Tesu hi manussā acchandikabhāvaṃ paviṭṭhā nāma. Duppaññāti bhavaṅgapaññārahitā. Abhabbāti appaṭiladdhamaggaphalūpanissayā. Niyāmanti magganiyāmaṃ, sammattaniyāmaṃ. Okkamitunti etaṃ kusalesu dhammesu sammattasaṅkhātaṃ niyāmaṃ okkamituṃ pavisituṃ tattha patiṭṭhātuṃ abhabbā.

13. Bhabbāgamananiddeso vuttapaṭipakkhanayena veditabbo. Evamimasmiṃ duke ye ca puggalā pañcānantariyakā, ye ca niyatamicchādiṭṭhikā, yehi ca ahetukaduhetukapaṭisandhi gahitā, ye ca buddhādīnaṃ na saddahanti, yesañca kattukamyatāchando natthi, ye ca aparipuṇṇabhavaṅgapaññā, yesañca maggaphalānaṃ upanissayo natthi, te sabbepi sammattaniyāmaṃ okkamituṃ abhabbā, viparītā bhabbāti vuttā.

14. Niyatāniyataniddese ānantarikāti āntarikakammasamaṅgino. Micchādiṭṭhikāti niyatamicchādiṭṭhisamaṅgino. Sabbepi hete nirayassa atthāya niyatattā niyatā nāma. Aṭṭha pana ariyapuggalā sammābhāvāya uparūparimaggaphalatthāya ceva anupādāparinibbānatthāya ca niyatattā niyatā nāma. Avasesapuggalā pana anibaddhagatikā. Yathā ākāse khittadaṇḍo pathaviyaṃ patanto ‘aggena vā majjhena vā mūlena vā patissatī’ti na ñāyati; evameva ‘asukagatiyā nāma nibbattissantī’ti niyamābhāvā aniyatā nāmāti veditabbā. Yā pana uttarakurukānaṃ niyatagatikatā vuttā, na sā niyatadhammavasena. Micchattasammattaniyatadhammāyeva hi niyatā nāma. Tesañca vasenāyaṃ puggalaniyamo kathitoti.

15. Paṭipannakaniddese – maggasamaṅginoti maggaṭṭhakapuggalā. Te hi phalatthāya paṭipannattā paṭipannakā nāma. Phalasamaṅginoti phalapaṭilābhasamaṅgitāya phalasamaṅgino. Phalapaṭilābhato paṭṭhāya hi te phalasamāpattiṃ asamāpannāpi phale ṭhitāyeva nāma.

16. Samasīsīniddese – apubbaṃ acarimanti apure apacchā, ekappahārenevāti attho. Pariyādānanti parikkhayo. Ayaṃ vuccatīti ayaṃ puggalo samasīsī nāma vuccati. So panesa tividho hoti – iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti. Tattha yo caṅkamantova vipassanaṃ paṭṭhapetvā arahattaṃ patvā caṅkamantova parinibbāti padumatthero viya; ṭhitakova vipassanaṃ paṭṭhapetvā arahattaṃ patvā ṭhitakova parinibbāti koṭapabbatavihāravāsītissatthero viya; nisinnova vipassanaṃ paṭṭhapetvā arahattaṃ patvā nisinnova parinibbāti, nipannova vipassanaṃ paṭṭhapetvā arahattaṃ patvā nipannova parinibbāti – ayaṃ iriyāpathasamasīsī nāma.

Yo pana ekaṃ rogaṃ patvā antorogeyeva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāti – ayaṃ rogasamasīsī nāma.

Kataro jīvitasamasīsī nāma? ‘‘Sīsanti terasa sīsāni – palibodhasīsañca taṇhā, vinibandhanasīsañca māno, parāmāsasīsañca diṭṭhi, vikkhepasīsañca uddhaccaṃ, saṃkilesasīsañca avijjā, adhimokkhasīsañca saddhā, paggahasīsañca vīriyaṃ, upaṭṭhānasīsañca sati, avikkhepasīsañca samādhi, dassanasīsañca paññā, pavattasīsañca jīvitindriyaṃ, gocarasīsañca vimokkho, saṅkhārasīsañca nirodho’’ti (paṭi. ma. 1.87). Tattha kilesasīsaṃ avijjaṃ arahattamaggo pariyādiyati. Pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyati. Avijjāpariyādāyakaṃ cittaṃ jīvitindriyaṃ pariyādātuṃ na sakkoti. Jīvitindriyapariyādāyakaṃ cittaṃ avijjaṃ pariyādātuṃ na sakkoti. Avijjāpariyādāyakaṃ cittaṃ aññaṃ, jīvitindriyapariyādāyakaṃ cittaṃ aññaṃ. Yassa cetaṃ sīsadvayaṃ samaṃ pariyādānaṃ gacchati, so jīvitasamasīsī nāma.

Kathamidaṃ samaṃ hotīti? Vārasamatāya. Yasmiñhi vāre maggavuṭṭhānaṃ hoti – sotāpattimagge pañca paccavekkhaṇāni, sakadāgāmimagge pañca, anāgāmimagge pañca, arahattamagge cattārīti ekūnavīsatiyā paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyati. Imāya vārasamatāya idaṃ ubhayasīsapariyādānaṃ samaṃ hoti nāma. Tenāyaṃ puggalo jīvitasamasīsīti vuccati. Ayameva ca idha adhippeto.

17. Ṭhitakappīniddese – ṭhito kappoti ṭhitakappo, ṭhitakappo assa atthīti ṭhitakappī. Kappaṃ ṭhapetuṃ samatthoti attho. Uḍḍayhanavelā assāti jhāyanakālo bhaveyya. Neva tāvāti yāva esa maggasamaṅgī puggalo sotāpattiphalaṃ na sacchikaroti, neva tāva kappo jhāyeyya. Jhāyamānopi ajjhāyitvāva tiṭṭheyya. Kappavināso hi nāma mahāvikāro mahāpayogo koṭisatasahassacakkavāḷassa jhāyanavasena mahālokavināso. Ayampi evaṃ mahāvināso tiṭṭheyya vāti vadati. Sāsane pana dharamāne ayaṃ kappavināso nāma natthi. Kappavināse sāsanaṃ natthi. Gatakoṭike hi kāle kappavināso nāma hoti. Evaṃ santepi satthā antarāyābhāvaṃ dīpetuṃ idaṃ kāraṇaṃ āhari – ‘‘idampi bhaveyya, maggasamaṅgino pana phalassa antarāyo na sakkā kātu’’nti. Ayaṃ pana puggalo kappaṃ ṭhapento kittakaṃ kālaṃ ṭhapeyyāti? Yasmiṃ vāre maggavuṭṭhānaṃ hoti, atha bhavaṅgaṃ āvaṭṭentaṃ manodvārāvajjanaṃ uppajjati. Tato tīṇi anulomāni, ekaṃ gotrabhucittaṃ, ekaṃ maggacittaṃ, dve phalacittāni, pañca paccavekkhaṇañāṇānīti ettakaṃ kālaṃ ṭhapeyya. Imaṃ panatthaṃ bāhirāya āgantukūpamāyapi evaṃ dīpayiṃsu. Sace hi sotāpattimaggasamaṅgissa matthakūpari yojanikaṃ ekagghanaselaṃ tivaṭṭāya rajjuyā bandhitvā olambeyya, ekasmiṃ vaṭṭe chinne dvīhi olambeyya, dvīsu chinnesu ekena olambeyyeva, tasmimpi chinne abbhakūṭaṃ viya ākāse tiṭṭheyya, na tveva tassa puggalassa maggānantaraphalassa antarāyaṃ kareyyāti. Ayaṃ pana dīpanā parittā, purimāva mahantā. Na kevalaṃ pana sotāpattimaggaṭṭhova kappaṃ ṭhapeti, itare maggasamaṅginopi ṭhapentiyeva. Tena bhagavā heṭṭhā gahitañca aggahitañca sabbaṃ saṅkaḍḍhitvā saddhiṃ piṭṭhivaṭṭakapuggalehi imaṃ tantiṃ āropesi – ‘‘sabbepi maggasamaṅgino puggalā ṭhitakappino’’ti.

18. Ariyaniddese – kilesehi ārakattā ariyā. Sadevakena lokena araṇīyattā ariyā. Ariyaṭṭho nāma parisuddhaṭṭhoti parisuddhattāpi ariyā. Sesā aparisuddhatāya anariyā.

19. Sekkhaniddese – maggasamaṅgino maggakkhaṇe, phalasamaṅgino ca phalakkhaṇe, adhisīlasikkhādikā tissopi sikkhā sikkhantiyevāti sekkhā. Arahatā pana arahattaphalakkhaṇe tisso sikkhā sikkhitā. Puna tassa sikkhanakiccaṃ natthīti asekkhā. Iti satta ariyā sikkhantīti sekkhā. Khīṇāsavā aññassa santike sīlādīnaṃ sikkhitattā sikkhitaasekkhā nāma. Buddhapaccekabuddhā sayambhūtatāya asikkhitaasekkhā nāma. Sesapuggalā neva sikkhanti na sikkhitāti nevasekkhānāsekkhā.

20. Tevijjaniddese – paṭhamaṃ pubbenivāsadibbacakkhuñāṇāni nibbattetvā pacchā arahattaṃ pattopi, paṭhamaṃ arahattaṃ patvā pacchā pubbenivāsadibbacakkhuñāṇanibbattakopi tevijjoyeva nāma. Suttantakathā pana pariyāyadesanā abhidhammakathā nippariyāyadesanāti imasmiṃ ṭhāne āgamanīyameva dhuraṃ. Tasmā paṭhamaṃ dve vijjā nibbattetvā pacchā arahattaṃ pattova idha adhippeto. Chaḷabhiññepi eseva nayo.

22. Sammāsambuddhaniddese pubbe ananussutesūti pacchimabhave saccappaṭivedhato pubbe aññassa kassaci santike assutapubbesu. Tato purimapurimesu pana bhavesu sabbaññubodhisattā buddhasāsane pabbajitvā tīṇi piṭakāni uggahetvā gatapaccāgatavattaṃ āruyha kammaṭṭhānaṃ anulomaṃ gotrabhuṃ āhacca ṭhapenti. Tasmā pacchimabhavasmiṃyeva anācariyakabhāvaṃ sandhāyetaṃ vuttaṃ. Tadā hi tathāgato pūritapāramittā aññassa santike sāmaṃ ananussutesu saṅkhatāsaṅkhatadhammesu ‘‘idaṃ dukkhaṃ…pe… ayaṃ dukkhanirodhagāminī paṭipadā’’ti attapaccakkhena ñāṇena cattāri saccāni abhisambujjhati.

Tattha cāti tasmiñca catusaccasambodhisaṅkhāte arahattamagge. Sabbaññutaṃ pāpuṇāti balesu ca vasībhāvanti sabbaññutaññāṇañceva balesu ca ciṇṇavasībhāvaṃ pāpuṇāti. Buddhānañhi sabbaññutaññāṇassa ceva dasabalañāṇassa ca adhigamanato paṭṭhāya aññaṃ kātabbaṃ nāma natthi. Yathā pana ubhatosujātassa khattiyakumārassa abhisekappattito paṭṭhāya ‘idaṃ nāma issariyaṃ anāgata’nti na vattabbaṃ, sabbaṃ āgatameva hoti. Evameva buddhānaṃ arahattamaggassa āgamanato paṭṭhāya ‘ayaṃ nāma guṇo na āgato, na paṭividdho, na paccakkho’ti na vattabbo, sabbepi sabbaññuguṇā āgatā paṭividdhā paccakkhakatāva honti. Ayaṃ vuccatīti ayaṃ evaṃ pāramīpūraṇasiddhānubhāvena ariyamaggena paṭividdhasabbaññuguṇo puggalo sammāsambuddhoti vuccati.

23. Paccekabuddhaniddesepi pubbe ananussutesūti pade pubbe vuttanayeneva attho veditabbo. Paccekabuddhopi hi pacchimabhave anācariyako attukkaṃsikañāṇeneva paṭividdhasacco sabbaññutaññāṇañceva balesu ca ciṇṇavasībhāvaṃ na pāpuṇāti.

24. Ubhatobhāgavimuttaniddese – aṭṭha vimokkhe kāyena phusitvā viharatīti aṭṭha samāpattiyo sahajātanāmakāyena paṭilabhitvā viharati. Paññāya cassa disvāti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya cattāri saccāni passitvā cattāropi āsavā khīṇā honti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ubhatobhāgavimutto nāmāti vuccati. Ayañhi dvīhi bhāgehi dve vāre vimuttoti ubhatobhāgavimutto. Tatrāyaṃ theravādo – tipiṭakacūḷanāgatthero tāva āha – ‘‘samāpattiyā vikkhambhanavimokkhena, maggena samucchedavimokkhena vimuttoti ubhatobhāgehi dve vāre vimutto’’ti. Tipiṭakamahādhammarakkhitatthero ‘‘nāmanissitako eso’’ti vatvā –

‘‘Accī yathā vātavegena khittā, (upasīvāti bhagavā;)

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto,

Atthaṃ paleti na upeti saṅkha’’nti. (su. ni. 1080);

Vatvā suttaṃ āharitvā ‘‘nāmakāyato ca rūpakāyato ca suvimuttattā ubhatobhāgavimutto’’ti āha. Tipiṭakacūḷābhayatthero panāha – ‘‘samāpattiyā vikkhambhanavimokkhena ekavāraṃ vimutto maggena samucchedavimokkhena ekavāraṃ vimuttoti ubhatobhāgavimutto’’ti. Ime pana tayopi therā paṇḍitā, ‘tiṇṇampi vāde kāraṇaṃ dissatī’ti tiṇṇampi vādaṃ tantiṃ katvā ṭhapayiṃsu.

Saṅkhepato pana arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato vimuttoti ubhohi bhāgehi vimuttattā ubhatobhāgavimutto. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ pattassa anāgāmino ca vasena pañcavidho hoti. Tattha purimā cattāro samāpattisīsaṃ nirodhaṃ na samāpajjantīti pariyāyena ubhatobhāgavimuttā nāma. Aṭṭhasamāpattilābhī anāgāmī taṃ samāpajjitvā tato vuṭṭhāya vipassanaṃ vaḍḍhetvā arahattaṃ pattoti nippariyāyena ubhatobhāgavimuttaseṭṭho nāma. Nanu ca arūpāvacarajjhānampi upekkhācittekaggatāhi duvaṅgikaṃ rūpāvacaracatutthajjhānampi, tasmā tampi padaṭṭhānaṃ katvā arahattaṃ pattena ubhatobhāgavimuttena bhavitabbanti? Na bhavitabbaṃ. Kasmā? Rūpakāyato avimuttattā. Tañhi kilesakāyatova vimuttaṃ, na rūpakāyato; tasmā tato vuṭṭhāya arahattaṃ patto ubhatobhāgavimutto nāma na hoti. Arūpāvacaraṃ pana nāmakāyato ca vimuttaṃ rūpakāyato cāti tadeva pādakaṃ katvā arahattaṃ patto ubhatobhāgavimutto hotīti veditabbo.

25. Paññāvimuttaniddese – paññāya vimuttoti paññāvimutto. So sukkhavipassako catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti pañcavidho hoti. Etesu hi ekopi aṭṭhavimokkhalābhī na hoti. Teneva na heva kho aṭṭha vimokkhetiādimāha. Arūpāvacarajjhānesu pana ekasmiṃ sati ubhatobhāgavimuttoyeva nāma hotīti.

26. Kāyasakkhiniddese – ekacce āsavāti heṭṭhimamaggattayavajjhā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo kāyasakkhīti vuccati. So hi phuṭṭhantaṃ sacchikarotīti kāyasakkhī. Jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotītipi kāyasakkhī. So sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hoti.

27. Diṭṭhippattaniddese idaṃ dukkhanti idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito uddhaṃ dukkhaṃ. Dukkhasamudayādīsupi eseva nayo. Yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ pañcupādānakkhandhe ‘dukkhasacca’nti yāthāvasarasato pajānāti. Taṇhā pana dukkhaṃ janeti nibbatteti, pabhāveti, tato taṃ dukkhaṃ samudeti; tasmā naṃ ayaṃ ‘dukkhasamudayo’ti yathābhūtaṃ pajānāti. Yasmā pana idaṃ dukkhañca samudayo ca nibbānaṃ patvā nirujjhanti vūpasammanti appavattiṃ gacchanti; tasmā naṃ ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. Ariyo pana aṭṭhaṅgiko maggo, taṃ dukkhanirodhaṃ gacchati; tena taṃ ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Ettāvatā nānākkhaṇe saccavavatthānaṃ dassitaṃ. Idāni ekakkhaṇe dassetuṃ tathāgatappaveditātiādimāha. Tattha tathāgatappaveditāti mahābodhimaṇḍe nisīdatvā tathāgatena paṭividdhā viditā pākaṭīkatā. Dhammāti catusaccadhammā. Vodiṭṭhā hontīti sudiṭṭhā honti. Vocaritāti sucaritā. Tesu anena paññā suṭṭhu carāpitā hotīti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo diṭṭhippattoti vuccati. Ayañhi diṭṭhantaṃ patto. ‘‘Dukkhā saṅkhārā, sukho nirodho’’ti ñāṇaṃ hoti. Diṭṭhaṃ viditaṃ sacchikataṃ passitaṃ paññāyāti diṭṭhappatto. Ayampi kāyasakkhī viya chabbidhova hoti.

28. Saddhāvimuttaniddese – no ca kho yathā diṭṭhippattassāti yathā diṭṭhippattassa āsavā parikkhīṇā, na evaṃ saddhāvimuttassāti attho. Kiṃ pana nesaṃ kilesappahāne nānattaṃ atthīti? Natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti? Āgamanīyanānattena. Diṭṭhippato hi āgamanamhi kilese vikkhambhento appadukkhena appakasirena akilamantova vikkhambhetuṃ sakkoti. Saddhāvimutto pana dukkhena kasirena kilamanto hutvā vikkhambhetuṃ sakkoti, tasmā diṭṭhippattaṃ na pāpuṇāti. Apica nesaṃ paññāyapi nānattaṃ atthiyeva. Diṭṭhippattassa hi upari tiṇṇaṃ maggānaṃ vipassanāñāṇaṃ tikkhaṃ sūraṃ pasannaṃ hutvā vahati. Saddhāvimuttassa vipassanāñāṇaṃ no tikkhaṃ sūraṃ pasannaṃ hutvā vahati, tasmāpi so diṭṭhippattaṃ na pāpuṇāti.

Yathā hi dvīsu taruṇesu sippaṃ dassentesu ekassa hatthe tikhiṇo asi, ekassa kuṇṭho. Tikhiṇena asinā kadalī chijjamānā saddaṃ na karoti. Kuṇṭhena asinā chijjamānā ‘kaṭakaṭā’ti saddaṃ karoti. Tattha tikhiṇena asinā saddaṃ akarontiyā eva kadaliyā chedanaṃ viya diṭṭhippattassa tiṇṇaṃ maggānaṃ vipassanāñāṇassa tikhiṇasūravippasannabhāvo. Kuṇṭhena asinā saddaṃ karontiyāpi kadaliyā chedanaṃ viya saddhāvimuttassa tiṇṇaṃ maggānaṃ vipassanāñāṇassa atikhiṇaasūraappasannabhāvo veditabbo. Imaṃ pana nayaṃ ‘no’ti paṭikkhipitvā, āgamanīyanānatteneva saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti sanniṭṭhānaṃ kataṃ.

Āgamaṭṭhakathāsu pana vuttaṃ – ‘‘etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti. Diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma atikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti; evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana sunisiteneva asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti; evarūpā diṭṭhippattassa pubbabhāgamaggabhāvanā veditabbā’’ti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhāvimuttoti vuccati. Ayañhi saddahanto vimuttoti saddhāvimutto. Ayampi kāyasakkhī viya chabbidhova hoti.

29. Dhammānusārīniddese – paṭipannassāti iminā sotāpattimaggaṭṭho dassito. Adhimattanti balavaṃ. Paññaṃ vāhetīti paññāvāhī. Paññā imaṃ puggalaṃ vahatīti paññāvāhītipi vuttaṃ hoti. Paññāpubbaṅgamanti paññaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo dhammānusārīti vuccati. So hi paññāsaṅkhātena dhammena sarati anussaratīti dhammānusārī. Sotāpattimaggaṭṭhassevetaṃ nāmaṃ. Phale pana patte diṭṭhippatto nāma hoti.

30. Saddhānusārīniddesepi – saddhaṃ vāhetīti saddhāvāhī. Saddhā imaṃ puggalaṃ vahatīti saddhāvāhītipi vuttameva. Saddhāpubbaṅgamanti saddhaṃ purecārikaṃ katvā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhānusārīti vuccati. So hi saddhāya sarati. Anussaratīti saddhānusārī. Sotāpattimaggaṭṭhassevetaṃ nāmaṃ. Phale pana patte saddhāvimutto nāma hoti. Lokuttaradhammañhi nibbattentānaṃ dve dhurāni nāma, dve abhinivesā nāma, dve sīsāni nāma. Tattha saddhādhuraṃ paññādhuranti – dve dhurāni nāma. Eko pana bhikkhu samathābhinivesena abhinivisati, eko vipassanābhinivesenāti – ime dve abhinivesā nāma. Eko ca matthakaṃ pāpuṇanto ubhatobhāgavimutto hoti, eko paññāvimuttoti – imāni dve sīsāni nāma. Ye keci hi lokuttaradhammaṃ nibbattenti, sabbe te ime dve dhamme dhuraṃ katvā imesu dvīsu ṭhānesu abhinivisitvā imehi dvīhi ṭhānehi vimuccanti. Tesu yo bhikkhu aṭṭhasamāpattilābhī paññaṃ dhuraṃ katvā samathavasena abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, so sotāpattimaggakkhaṇe dhammānusārī nāma. Parato pana chasu ṭhānesu kāyasakkhī nāma. Arahattaphale patte ubhatobhāgavimutto nāma.

Aparo paññameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti, ayampi sotāpattimaggakkhaṇeyeva dhammānusārī nāma. Parato pana chasu ṭhānesu diṭṭhippatto nāma. Arahatte patte paññāvimutto nāma. Idha dve nāmāni apubbāni, tāni purimehi saddhiṃ pañca honti. Aparo aṭṭhasamāpattilābhī saddhaṃ dhuraṃ katvā samādhivasena abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti – ayaṃ sotāpattimaggakkhaṇe saddhānusārī nāma. Parato chasu ṭhānesu kāyasakkhīyeva nāma. Arahatte patte ubhatobhāgavimuttoyeva nāma. Idha ekameva nāmaṃ apubbaṃ. Tena saddhiṃ purimāni pañca cha honti. Aparo saddhameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti. Ayampi sotāpattimaggakkhaṇe saddhānusārī nāma. Parato chasu ṭhānesu saddhāvimutto nāma. Arahatte patte paññāvimutto nāma. Idhāpi ekameva nāmaṃ apubbaṃ. Tena saddhiṃ purimāni cha satta honti. Ime satta puggalā loke aggadakkhiṇeyyā nāmāti.

31. Sattakkhattuparamaniddese – sattakkhattunti sattavāre. Sattakkhattuparamā bhavūpapatti attabhāvaggahaṇaṃ assa, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti sattakkhattuparamo. Sotāpanno hotīti ettha sototi ariyamaggo, tena samannāgato sotāpanno nāma. Yathāha –

‘‘Soto sototi hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sototi? Ayameva hi, bhante, ariyo aṭṭhaṅgiko maggo soto, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhīti. Sotāpanno sotāpannoti, hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sotāpannoti? Yo hi, bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno, svāyaṃ āyasmā evaṃnāmo evaṃgotto iti vā’’ti (saṃ. ni. 5.1001).

Evaṃ maggakkhaṇepi sotāpanno nāma hoti. Idha pana maggena phalassa nāmaṃ dinnanti phalakkhaṇe sotāpanno adhippeto.

Avinipātadhammoti vinipātasaṅkhātaṃ apāyaṃ upapattivasena anāgamanasabhāvo. Niyatoti magganiyāmena niyato. Sambodhiparāyaṇoti bujjhanakabhāvaparāyaṇo. So hi paṭiladdhamaggena bujjhatīti sambodhiparāyaṇo. Upari tīhi maggehi avassaṃ bujjhissatīti sambodhiparāyaṇo. Deve ca manusse cāti devalokañca manussalokañca. Sandhāvitvā saṃsaritvāti paṭisandhivasena aparāparaṃ gantvā. Dukkhassantaṃ karotīti vaṭṭadukkhassa pariyantaṃ parivaṭumaṃ karoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo sattakkhattuparamo nāma vuccati. Ayaṃ pana kālena devalokassa kālena manussalokassa vasena missakabhavena kathitoti veditabbo.

32. Kolaṃkolaniddese – kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato hi paṭṭhāya nīce kule upapatti nāma natthi, mahābhogakulesuyeva nibbattatīti attho. Dve vā tīṇi vā kulānīti devamanussavasena dve vā tayo vā bhave. Iti ayampi missakabhaveneva kathito. Desanāmattameva cetaṃ – ‘dve vā tīṇi vā’ti. Yāva chaṭṭhabhavā saṃsarantopi pana kolaṃkolova hoti.

33. Ekabījiniddese – khandhabījaṃ nāma kathitaṃ. Yassa hi sotāpannassa ekaṃyeva khandhabījaṃ atthi, ekaṃ attabhāvaggahaṇaṃ, so ekabījī nāma. Mānusakaṃ bhavanti idaṃ panettha desanāmattameva. Devabhavaṃ nibbattetītipi pana vattuṃ vaṭṭatiyeva. Bhagavatā gahitanāmavaseneva cetāni etesaṃ nāmāni. Ettakaṃ ṭhānaṃ gato sattakkhattuparamo nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ ekabījīti bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana ayaṃ sattakkhattuparamo, ayaṃ kolaṃkolo, ayaṃ ekabījīti natthi.

Ko pana tesaṃ etaṃ pabhedaṃ niyametīti? Keci tāva therā ‘pubbahetu niyametī’ti vadanti, keci ‘paṭhamamaggo’, keci ‘upari tayo maggā’, keci ‘tiṇṇaṃ maggānaṃ vipassanā’ti. Tattha ‘pubbahetu niyametī’ti vāde ‘paṭhamamaggassa upanissayo kato nāma hoti, upari tayo maggā nirupanissayā uppannā’ti vacanaṃ āpajjati. ‘Paṭhamamaggo niyametī’ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. ‘Upari tayo maggā niyamentī’ti vāde ‘aṭṭhamamagge anuppanneyeva upari tayo maggā uppannā’ti āpajjati. ‘Tiṇṇaṃ maggānaṃ vipassanā niyametī’ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti; tato mandatarāya kolaṃkolo; tato mandatarāya sattakkhattuparamoti.

Ekacco hi sotāpanno vaṭṭajjhāsayo hoti, vaṭṭābhirato, punappunaṃ vaṭṭasmiṃyeva vicarati sandissati. Anāthapiṇḍiko seṭṭhi, visākhā upāsikā, cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti, ime idha na gahitā. Na kevalañcime; yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti, imepi idha na gahitā. Missakabhavavaseneva panettha sattakkhattuparamakolaṃkolā mānusakabhavanibbattakoyeva ca ekabījī gahitoti veditabbo. Tattha ekeko dukkhāpaṭipadādivasena catubbidhabhāvaṃ āpajjati. Saddhādhureneva cattāro sattakkhattuparamā, cattāro kolaṃkolā, cattāro ekabījinoti dvādasa honti. Sace paññāya sakkā nibbattetuṃ, ‘ahaṃ lokuttaraṃ dhammaṃ nibbattessāmī’ti evaṃ paññaṃ dhuraṃ katvā sattakkhattuparamādibhāvaṃ pattāpi paṭipadāvasena dvādasevāti ime catuvīsati sotāpannā ihaṭṭhakanijjhānikavaseneva imasmiṃ ṭhāne kathitāti veditabbā.

34. Sakadāgāminiddese – paṭisandhivasena sakiṃ āgacchatīti sakadāgāmī. Sakidevāti ekavāraṃyeva. Imaṃ lokaṃ āgantvāti iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati – ime cattāropi idha na gahitā. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyati – ayaṃ ekova idha gahitoti veditabbo. Sesamettha yaṃ vattabbaṃ siyā taṃ sabbaṃ heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ lokuttarakusalaniddese vuttameva. Imassa pana sakadāgāmino ekabījinā saddhiṃ kiṃ nānākaraṇanti? Ekabījissa ekāva paṭisandhi, sakadāgāmissa dve paṭisandhiyo – idaṃ nesaṃ nānākaraṇanti.

35. Anāgāminiddese – orambhāgiyānaṃ saṃyojanānanti oraṃ vuccati kāmadhātu. Yassa imāni pañca bandhanāni appahīnāni honti, so bhavagge nibbattopi gilitabaḷiso maccho viya dīghasuttakena pāde baddhakāko viya tehi bandhanehi ākaḍḍhiyamāno kāmadhātuyaṃyeva pavattatīti pañca bandhanāni orambhāgiyānīti vuccanti. Heṭṭhābhāgiyāni heṭṭhākoṭṭhāsikānīti attho. Parikkhayāti tesaṃ bandhanānaṃ parikkhayena. Opapātikoti upapātayoniko. Imināssa gabbhaseyyā paṭikkhittā. Tattha parinibbāyīti tattha suddhāvāsaloke parinibbāyitā. Anāvattidhammo tasmā lokāti paṭisandhiggahaṇavasena tasmā lokā idha anāvattanasabhāvo. Buddhadassanatheradassanadhammassavanānaṃ panatthāyassa āgamanaṃ anivāritaṃ. Ayaṃ vuccatīti ayaṃ evaṃvidho puggalo paṭisandhivasena puna anāgamanato anāgāmī nāma vuccati.

36. Antarāparinibbāyiniddese upapannaṃ vā samanantarāti upapannasamanantarā vā hutvā. Appattaṃ vā vemajjhaṃ āyuppamāṇanti āyuppamāṇaṃ vemajjhaṃ appattaṃ vā hutvā ariyamaggaṃ sañjanetīti attho. Vāsaddavikappato pana vemajjhaṃ pattantipi attho veditabbo. Evaṃ tayo antarāparinibbāyino siddhā honti. Upariṭṭhimānaṃ saṃyojanānanti upari pañcannaṃ uddhambhāgiyasaṃyojanānaṃ aṭṭhannaṃ vā kilesānaṃ. Pahānāyāti etesaṃ pajahanatthāya maggaṃ sañjaneti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo āyuvemajjhassa antarāyeva parinibbāyanato antarāparinibbāyīti vuccati.

37. Upahaccaparinibbāyiniddese atikkamitvā vemajjhaṃ āyuppamāṇanti āyuppamāṇaṃ vemajjhaṃ atikkamitvā. Upahacca vā kālakiriyanti upagantvā kālakiriyaṃ. Āyukkhayassa āsanne ṭhatvāti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo avihesu tāva kappasahassappamāṇassa āyuno pañcakappasatasaṅkhātaṃ vemajjhaṃ atikkamitvā chaṭṭhe vā kappasate sattamaṭṭhamanavamānaṃ vā aññatarasmiṃ dasameyeva vā kappasate ṭhatvā arahattaṃ patvā kilesaparinibbānena parinibbāyanato upahaccaparinibbāyīti vuccati.

38. Asaṅkhārasasaṅkhāraparinibbāyiniddesesu – asaṅkhārena appadukkhena adhimattapayogaṃ akatvāva kilesaparinibbānena parinibbānadhammoti asaṅkhāraparinibbāyī. Sasaṅkhārena dukkhena kasirena adhimattapayogaṃ katvāva kilesaparinibbānena parinibbāyanadhammoti sasaṅkhāraparinibbāyī.

40. Uddhaṃsotaniddese – uddhaṃ vāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto. Uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto. Akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Avihā cuto atappaṃ gacchatītiādīsu avihe kappasahassaṃ vasanto arahattaṃ pattuṃ asakkuṇitvā atappaṃ gacchati. Tatrāpi dve kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassaṃ gacchati. Tatrāpi cattāri kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassiṃ gacchati. Tatrāpi aṭṭha kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā akaniṭṭhaṃ gacchati. Tattha vasanto ariyamaggaṃ sañjanetīti attho.

Imesaṃ pana anāgāmīnaṃ pabhedajānanatthaṃ uddhaṃsoto akaniṭṭhagāmīcatukkaṃ veditabbaṃ. Tattha yo avihato paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā tayo devaloke sodhetvā sudassīdevaloke ṭhatvā parinibbāyati – ayaṃ uddhaṃsoto, na akaniṭṭhagāmī nāma. Yo pana ito akaniṭṭhameva gantvā parinibbāyati, ayaṃ na uddhaṃsoto, akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu devalokesu tattha tattheva parinibbāyati, ayaṃ na uddhaṃsoto, na akaniṭṭhagāmī nāmāti. Evamete aṭṭhacattālīsa anāgāmino honti.

Kathaṃ? Avihe tāva tayo antarāparinibbāyino, eko upahaccaparinibbāyī, eko uddhaṃsoto te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti. Tathā atappāsudassāsudassīsūti cattāro dasakā cattālīsaṃ. Akaniṭṭhe pana uddhaṃsoto natthi. Tayo pana antarāparinibbāyino, eko upahaccaparinibbāyī. Te asaṅkhāraparinibbāyino cattāro, sasaṅkhāraparinibbāyino cattāroti aṭṭha. Evaṃ aṭṭhacattālīsaṃ honti.

Te sabbepi papaṭikopamāya dīpitā – divasaṃ santattānampi hi ārakaṇṭakavipphalikanakhacchedanānaṃ ayomukhe haññamāne papaṭikā uppajjitvāva nibbāyati – evarūpo paṭhamo antarāparinibbāyī veditabbo. Kasmā? Uppannasamanantarāva kilesaparinibbānena parinibbāyanato. Tato mahantatare ayomukhe haññamāne papaṭikā ākāsaṃ ullaṅghitvā nibbāyati – evarūpo dutiyo antarāparinibbāyī daṭṭhabbo. Kasmā? Vemajjhaṃ appatvā parinibbāyanato. Tato mahantatare ayomukhe haññamāne papaṭikā ākāsaṃ ullaṅghitvā nivattamānā pathaviyaṃ anupahaccatalā hutvā parinibbāyati – evarūpo tatiyo antarāparinibbāyī daṭṭhabbo. Kasmā? Vemajjhaṃ patvā anupahacca parinibbāyanato. Tato mahantatare ayomukhe haññamāne papaṭikā ākāsaṃ ullaṅghitvā pathaviyaṃ patitvā upahaccatalā hutvā nibbāyati – evarūpo upahaccaparinibbāyī veditabbo. Kasmā? Kālakiriyaṃ upagantvā āyugatiṃ khepetvā parinibbāyanato. Tato mahantatare ayomukhe haññamāne papaṭikā paritte tiṇakaṭṭhe patitvā taṃ parittaṃ tiṇakaṭṭhaṃ jhāpetvā nibbāyati – evarūpo asaṅkhāraparinibbāyī veditabbo. Kasmā? Appayogena lahusāya gatiyā parinibbāyanato. Tato mahantatare ayomukhe haññamāne papaṭikā vipule tiṇakaṭṭhapuñje patitvā taṃ vipulaṃ tiṇakaṭṭhapuñjaṃ jhāpetvā nibbāyati – evarūpo sasaṅkhāraparinibbāyī veditabbo. Kasmā? Sappayogena alahusāya gatiyā parinibbāyanato. Aparā mahantesu tiṇakaṭṭhapuñjesu patati, tattha mahantesu tiṇakaṭṭhapuñjesu jhāyamānesu vītaccitaṅgāro vā jālā vā uppatitvā kammārasālaṃ jhāpetvā gāmanigamanagararaṭṭhaṃ jhāpetvā samuddantaṃ patvā nibbāyati – evarūpo uddhaṃsoto akaniṭṭhagāmī daṭṭhabbo. Kasmā? Anekabhavabījavipphāraṃ phussa phussa byantīkatvā parinibbāyanato. Yasmā pana ārakaṇṭakādibhedaṃ khuddakampi mahantampi ayokapālameva, tasmā sutte sabbavāresu ayokapālantveva vuttaṃ (a. ni. 7.55). Yathāha –

‘‘Idha, bhikkhave, bhikkhu evaṃ paṭipanno hoti – ‘no cassa, no ca me siyā, na bhavissati, na me bhavissati, yadatthi yaṃ bhūtaṃ, taṃ pajahāmī’’’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… antarāparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… antarāparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā anupahacca talaṃ nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… antarāparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… upahaccaparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā upahacca talaṃ nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… upahaccaparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… parikkhayā asaṅkhāraparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… parikkhayā asaṅkhāraparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… sasaṅkhāraparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya…pe… tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… sasaṅkhāraparinibbāyī hoti.

‘‘Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Seyyathāpi, bhikkhave, divasaṃ santatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya…pe… tameva mahantaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā gacchampi daheyya, dāyampi daheyya, gacchampi dahitvā dāyampi dahitvā haritantaṃ vā pathantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyeyya; evameva kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti – no cassa…pe… parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī’’ti (a. ni. 7.55).

41-44. Sotāpattiphalasacchikiriyāya paṭipannādiniddesā uttānatthāva. Ayaṃ vuccati puggalo arahāti ettha pana dvādasa arahanto veditabbā. Kathaṃ? Tayo hi vimokkhā – suññato, animitto, appaṇihitoti. Tattha suññatavimokkhena vimuttakhīṇāsavo paṭipadāvasena catubbidho hoti; tathā animittaappaṇihitavimokkhehīti – evaṃ dvādasa arahanto veditabbā. Iti ime dvādasa arahanto viya dvādaseva sakadāgāmino, catuvīsati sotāpannā, aṭṭhacattālīsa anāgāminoti ettakā puggalā ito muccitvā bahiddhā nuppajjanti, imasmiññeva sabbaññubuddhasāsane uppajjantīti.

Ekakaniddesavaṇṇanā.

2. Dukaniddesavaṇṇanā

45. Dukaniddese kodhanoti kujjhanasīlo mahākodho. Evaṃ puggalaṃ pucchitvāpi dhammena puggalaṃ dassetuṃ tattha katamo kodhotiādimāha. Upanāhīniddesādīsupi eseva nayo. Kodho kujjhanātiādīni heṭṭhā vuttatthāneva. Tathā upanāhīniddesādīsu pubbakālaṃ kodhotiādīni. Ayaṃ kodho appahīnoti ayaṃ ettako kodho vikkhambhanappahānena vā tadaṅgappahānena vā samucchedappahānena vā appahīno. Parato upanāhādīsupi eseva nayo.

53. Ahirikaniddesādīsu – iminā ahirikenāti iminā evaṃpakārena ahirikadhammena samannāgato. Iminā anottappenātiādīsupi eseva nayo.

63. Ajjhattasaṃyojanoti ajjhattabandhano. Bahiddhāsaṃyojanoti bahiddhābandhano. Te ubhopi vacchakasālūpamāya dīpetabbā. Vacchakasālāya hi anto baddho antoyeva sayitavacchako viya idhaṭṭhakasotāpannasakadāgāmino. Tesañhi bandhanampi idheva, sayampi idheva. Anto baddho pana bahi sayitavacchako viya rūpārūpabhave sotāpannasakadāgāmino. Tesañhi bandhanameva idha, sayaṃ pana brahmaloke ṭhitā. Bahi baddho bahi sayitavacchako viya rūpārūpabhave anāgāmī. Tassa hi bandhanampi bahiddhā, sayampi bahiddhāva. Bahi baddho pana antosayitavacchako viya idhaṭṭhakaanāgāmī. Tassa hi bandhanaṃ rūpārūpabhavesu, sayaṃ pana idha ṭhito.

65. Akkodhananiddesādīsu – pahīnoti vikkhambhanappahānena vā, tadaṅgappahānena vā, samucchedappahānena vā pahīno.

83. Dullabhaniddese – dullabhāti na sulabhā. Pubbakārīti paṭhamameva kārako. Katavedīti kataṃ vedeti, viditaṃ pākaṭaṃ karoti. Te agāriyānagāriyehi dīpetabbā. Agāriyesu hi mātāpitaro pubbakārino nāma. Puttadhītaro pana mātāpitaro paṭijaggantā abhivādanādīni tesaṃ kurumānā katavedino nāma. Anagāriyesu ācariyupajjhāyā pubbakārino nāma. Antevāsikasaddhivihārikā ācariyupajjhāye paṭijaggantā abhivādanādīni tesaṃ kurumānā katavedino nāma. Tesaṃ āvibhāvatthāya upajjhāyaposakasoṇattherādīnaṃ vatthūni kathetabbāni.

Aparo nayo – parena akateyeva upakāre attani kataṃ upakāraṃ anapekkhitvā kārako pubbakārī, seyyathāpi mātāpitaro ceva ācariyupajjhāyā ca. So dullabho; sattānaṃ taṇhābhibhūtattā. Parena katassa upakārassa anurūpappavattiṃ attani kataṃ upakāraṃ upakārato jānanto, vediyanto, kataññukatavedī. Seyyathāpi mātāpituācariyupajjhāyesu sammā paṭipanno. Sopi dullabho; sattānaṃ avijjābhibhūtattā.

Apica – akāraṇavacchalo pubbakārī, sakāraṇavacchalo kataññukatavedī. ‘Karissati me’ti evamādikāraṇanirapekkhakiriyo pubbakārī. ‘Karissati me’ti evamādikāraṇasāpekkhakiriyo kataññukatavedī. Tamojotiparāyaṇo pubbakārī, jotijotiparāyaṇo kataññukatavedī. Desetā pubbakārī, paṭipajjitā kataññukatavedī. Sadevake loke arahaṃ sammāsambuddho pubbakārī, ariyasāvako kataññukatavedīti. Dukanipātaṭṭhakathāyaṃ (a. ni. aṭṭha. 2.2.120) pana – ‘‘‘pubbakārī’ti paṭhamaṃ upakārassa kārako, ‘kataññukatavedī’ti tena kataṃ ñatvā pacchā kārako. Tesu pubbakārī iṇaṃ demīti saññaṃ karoti, pacchākārako ‘iṇaṃ jīrāpemī’ti saññaṃ karotī’’ti ettakameva vuttaṃ.

84. Duttappayaniddese – duttappayāti atappayā, na sakkā kenaci tappetuṃ. Yo hi upaṭṭhākakulaṃ vā ñātikulaṃ vā nissāya vasamāno cīvare jiṇṇe tehi dinnaṃ cīvaraṃ nikkhipati, na paribhuñjati. Punappunaṃ dinnampi gahetvā nikkhipateva. Yo ca teneva nayena laddhaṃ laddhaṃ vissajjeti parassa deti. Punappunaṃ laddhampi tatheva karoti. Ime dve puggalā sakaṭehipi paccaye upanentena tappetuṃ na sakkāti duttappayā nāma.

85. Sutappayaniddese – na vissajjetīti attano akatvā parassa na deti. Atireke pana sati na nikkhipati parassa deti. Idaṃ vuttaṃ hoti – yo pana bhikkhu upaṭṭhākakulā vā ñātikulā vā jiṇṇacīvaro sāṭakaṃ labhitvā cīvaraṃ katvā paribhuñjati, na nikkhipati; aggaḷaṃ datvā pārupantopi puna diyyamāne sahasā na paṭiggaṇhāti. Yo ca laddhaṃ laddhaṃ attanā paribhuñjati, paresaṃ na deti. Ime dvepi sukhena sakkā tappetunti sutappayā nāmāti.

86. Āsavāti kilesā. Na kukkuccāyitabbaṃ kukkuccāyatīti na kukkuccāyitabbayuttakaṃ kukkuccāyati. Sūkaramaṃsaṃ labhitvā acchamaṃsanti kukkuccāyati, migamaṃsaṃ, labhitvā dīpimaṃsanti kukkuccāyati. Kāle santeyeva ‘kālo natthī’ti, appavāretvāva ‘pavāritosmī’ti, patte rajasmiṃ apatiteyeva ‘patita’nti, attānaṃ uddissa macchamaṃse akateyeva ‘maṃ uddissa kata’nti kukkuccāyati. Kukkuccāyitabbaṃ na kukkuccāyatīti kukkuccāyitabbayuttakaṃ na kukkuccāyati. Acchamaṃsaṃ labhitvā sūkaramaṃsanti na kukkuccāyati…pe… attānaṃ uddissa macchamaṃse kate ‘maṃ uddissa kata’nti na kukkuccāyati. Aṅguttaraṭṭhakathāyaṃ pana – ‘‘‘na kukkuccāyitabba’nti saṅghabhogassa apaṭṭhapanaṃ avicāraṇaṃ na kukkuccāyitabbaṃ nāma, taṃ kukkuccāyati. ‘Kukkuccāyitabba’nti tasseva paṭṭhapanaṃ vicāraṇaṃ, taṃ na kukkuccāyatī’’ti ettakameva vuttaṃ. Imesanti imesaṃ dvinnaṃ puggalānaṃ subhūmiyaṃ tiṇalatādīni viya rattimpi divāpi āsavā vaḍḍhantiyeva. Sukkapakkhe kappiyamaṃsaṃ labhitvā kappiyamaṃsantveva gaṇhanto na kukkuccāyitabbaṃ na kukkuccāyati nāmāti iminā nayena attho veditabbo.

88. Hīnādhimuttoti hīnajjhāsayo. Dussīloti nissīlo. Pāpadhammoti lāmakadhammo.

89. Paṇītādhimuttoti paṇītajjhāsayo. Kalyāṇadhammoti bhaddakadhammo, sucidhammo, sundaradhammo.

90. Tittoti suhito pariyosito. Tappetāti aññesampi tittikaro. Paccekasambuddhā ye ca tathāgatasāvakāti ettha paccekabuddhā navahi lokuttaradhammehi sayaṃ tittā paripuṇṇā. Aññe pana tappetuṃ na sakkonti. Tesañhi dhammakathāya abhisamayo na hoti. Sāvakānaṃ pana dhammakathāya aparimāṇānampi devamanussānaṃ abhisamayo hoti. Evaṃ santepi yasmā pana te dhammaṃ desentā na attano vacanaṃ katvā kathenti, buddhānaṃ vacanaṃ katvā kathenti. Sotuṃ nisinnaparisāpi ‘ayaṃ bhikkhu na attanā paṭividdhadhammaṃ katheti, buddhehi paṭividdhadhammaṃ kathetī’ti cittīkāraṃ karoti. Iti so cittīkāro buddhānaṃyeva hoti. Evaṃ tattha sammāsambuddhova tappetā nāma. Yathā hi ‘asukassa nāma idañcidañca dethā’ti raññā āṇattā kiñcāpi ānetvā denti, atha kho rājāva tattha dāyako. Yehipi laddhaṃ hoti, te ‘raññā amhākaṃ ṭhānantaraṃ dinnaṃ, issariyavibhavo dinno’tveva gaṇhanti, na rājapurisehīti. Evaṃsampadamidaṃ veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.

Dukaniddesavaṇṇanā.

3. Tikaniddesavaṇṇanā

91. Tikaniddese dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Sīlavipattiyā vā dussīlo, diṭṭhivipattiyā pāpadhammo. Kāyavacīsaṃvarabhedena dussīlo, sesasaṃvarabhedena pāpadhammo. Asuddhapayogatāya dussīlo, asuddhāsayatāya pāpadhammo. Kusalasīlavirahena dussīlo; akusalasīlasamannāgamena pāpadhammo. Asucīti asucīhi kāyakammādīhi samannāgato. Saṅkassarasamācāroti saṅkāya parehi saritabbasamācāro. Kiñcideva asāruppaṃ disvā ‘idaṃ iminā kataṃ bhavissatī’ti evaṃ parehi āsaṅkanīyasamācāro, attanoyeva vā saṅkāya saritabbasamācāro – sāsaṅkasamācāroti attho. Tassa hi divāṭṭhānādīsu sannipatitvā kiñcideva mantayante bhikkhū disvā ‘ime ekato hutvā mantenti, kacci nu kho mayā katakammaṃ jānitvā mantentī’ti evaṃ sāsaṅkasamācāro hoti.

Paṭicchannakammantoti paṭicchādetabbayuttakena pāpakammena samannāgato. Assamaṇo samaṇapaṭiññoti assamaṇo hutvāva samaṇapatirūpakatāya ‘samaṇo aha’nti evaṃ paṭiñño. Abrahmacārī brahmacāripaṭiññoti aññe brahmacārino sunivatthe supārute sumbhakapattadhare gāmanigamajanapadarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayampi tādisena ākārena tathā paṭipajjanato ‘ahaṃ brahmacārī’ti paṭiññaṃ dento viya hoti. ‘Ahaṃ bhikkhū’ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṅghikaṃ lābhaṃ gaṇhanto. Antopūtīti pūtinā kammena anto anupaviṭṭho, nigguṇatāya vā guṇasāravirahitattā antopūti. Avassutoti rāgādīhi tinto. Kasambujātoti sañjātarāgādikacavaro. Atha vā kasambu vuccati tintakuṇapagataṃ kasaṭaudakaṃ. Imasmiñca sāsane dussīlo nāma jigucchanīyattā tintakuṇapakasaṭaudakasadiso. Tasmā kasambu viya jātoti kasambujāto.

Tassa na evaṃ hotīti kasmā na hoti? Yattha patiṭṭhitena sakkā bhaveyya arahattaṃ laddhuṃ, tassā patiṭṭhāya bhinnattā. Yathā hi caṇḍālakumārakassa ‘asuko nāma khattiyakumāro rajje abhisitto’ti sutvāpi, yasmiṃ kule paccājātā abhisekaṃ pāpuṇanti, tasmiṃ kule apaccājātattā na evaṃ hoti – ‘kudāssu nāmāhampi so khattiyakumāro viya abhisekaṃ pāpuṇeyya’nti; evameva dussīlassa ‘asuko nāma bhikkhu arahattaṃ patto’ti sutvāpi, yasmiṃ sīle patiṭṭhitena arahattaṃ pattabbaṃ, tassa abhāvato ‘kudāssu nāmāhampi so sīlavā viya arahattaṃ pāpuṇeya’nti na evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo arahattāsāya abhāvā nirāsoti vuccati.

92. Tassa evaṃ hotīti kasmā hoti? Yasmiṃ patiṭṭhitena sakkā bhaveyya arahattaṃ pāpuṇituṃ, tassā patiṭṭhāya thirattā. Yathā hi sujātassa khattiyakumārassa ‘asuko nāma khattiyakumāro rajje abhisitto’ti sutvāva yasmiṃ kule paccājātā abhisekaṃ pāpuṇanti, tasmiṃ paccājātassa evaṃ hoti – ‘kudāssu nāmāhampi, so kumāro viya abhisekaṃ pāpuṇeyya’nti evameva sīlavato ‘asuko nāma bhikkhu arahattaṃ patto’ti sutvāva yasmiṃ sīle patiṭṭhitena arahattaṃ pattabbaṃ, tassā patiṭṭhāya thirattā – ‘kudāssu nāmāhampi so bhikkhu viya arahattaṃ pāpuṇeyya’nti evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo āsaṃso nāma vuccati. So hi arahattaṃ āsaṃsati patthetīti āsaṃso.

93. Yā hissa pubbe avimuttassāti yā tassa khīṇāsavassa pubbe arahattavimuttiyā avimuttassa vimuttāsā ahosi, sā paṭippassaddhā, tasmā na evaṃ hoti. Yathā hi abhisittassa khattiyassa ‘asuko nāma khattiyakumāro rajje abhisitto’ti sutvā ekassa rañño dvinnaṃ rajjābhisekānaṃ dvinnaṃ setacchattānaṃ abhāvā na evaṃ hoti – ‘‘kudāssu nāmāhampi so kumāro viya abhisekaṃ pāpuṇeyya’’nti; evameva khīṇāsavassa ‘asuko nāma bhikkhu arahattaṃ patto’ti sutvā, dvinnaṃ arahattānaṃ abhāvā – ‘kudāssu nāmāhampi so bhikkhu viya arahattaṃ pāpuṇeyya’nti na evaṃ hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo arahattāsāya vigatattā vigatāsoti vuccati.

94. Gilānūpamaniddese – yāya upamāya te gilānūpamāti vuccanti, taṃ tāva upamaṃ dassetuṃ tayo gilānātiādi vuttaṃ. Tattha sappāyānīti hitāni vuddhikarāni. Patirūpanti anucchavikaṃ. Neva vuṭṭhāti tamhā ābādhāti iminā atekicchena vātāpamārādinā rogena samannāgato niṭṭhappatto gilāno kathito. Vuṭṭhāti tamhā ābādhāti iminā khipitakacchutiṇapupphakajarādippabhedo appamattakābādho kathito.

Labhanto sappāyāni bhojanāni no alabhantoti iminā pana yesaṃ paṭijagganena phāsukaṃ hoti, sabbepi te ābādhā kathitā. Ettha ca patirūpo upaṭṭhāko nāma gilānupaṭṭhākaaṅgehi samannāgato paṇḍito dakkho analaso veditabbo.

Gilānupaṭṭhāko anuññātoti ‘bhikkhusaṅghena dātabbo’ti anuññāto. Tasmiñhi gilāne attano dhammatāya yāpetuṃ asakkonte bhikkhusaṅghena tassa bhikkhuno ‘eko bhikkhu ca sāmaṇero ca imaṃ paṭijaggathā’ti apaloketvā dātabbā. Yāva pana te taṃ paṭijagganti, tāva gilānassa ca tesañca dvinnaṃ yenattho sabbaṃ bhikkhusaṅghasseva bhāro. Aññepi gilānā upaṭṭhātabbāti itarepi dve gilānā upaṭṭhātabbā. Kiṃ kāraṇā? Yopi hi niṭṭhappattagilāno, so anupaṭṭhiyamāno ‘sace maṃ paṭijaggeyyuṃ, phāsukaṃ me bhaveyya, na kho pana maṃ paṭijaggantī’ti manopadosaṃ katvā apāye nibbatteyya. Paṭijaggiyamānassa pana evaṃ hoti – ‘bhikkhusaṅghena yaṃ kattabbaṃ taṃ sabbaṃ kataṃ, mayhaṃ pana kammavipāko īdiso’ti so bhikkhusaṅghe mettaṃ paccupaṭṭhapetvā sagge nibbattati. Yo pana appamattakena byādhinā samannāgato labhantopi alabhantopi vuṭṭhātiyeva, tassa vināpi bhesajjena vūpasamanakabyādhi bhesajje kate khippataraṃ vūpasammati. Tato so buddhavacanaṃ vā uggaṇhituṃ samaṇadhammaṃ vā kātuṃ sakkhissati. Iminā kāraṇena aññepi gilānā upaṭṭhātabbāti vuttaṃ.

Neva okkamatīti neva pavisati. Niyāmaṃ kusalesu dhammesu sammattanti kusalesu dhammesu magganiyāmasaṅkhātaṃ sammattaṃ. Iminā padaparamo puggalo kathito. Dutiyavārena ugghaṭitaññū gahito sāsane nāḷakattherasadiso. Buddhantare ekavāraṃ paccekabuddhānaṃ santike ovādaṃ labhitvā paṭividdhapaccekabodhiñāṇo ca. Tatiyavārena vipañcitaññū puggalo kathito. Neyyo pana tannissitova hoti.

Dhammadesanā anuññātāti māsassa aṭṭha vāre dhammakathā anuññātā. Aññesampi dhammo desetabboti itaresampi dhammo kathetabbo. Kiṃ kāraṇā? Padaparamassa hi imasmiṃ attabhāve dhammaṃ paṭivijjhituṃ asakkontassāpi anāgate paccayo bhavissati. Yo pana tathāgatassa rūpadassanaṃ labhantopi alabhantopi dhammavinayañca savanāya labhantopi alabhantopi dhammaṃ abhisameti; so alabhanto na tāva abhisameti, labhanto pana khippameva abhisamessatīti iminā kāraṇena tesaṃ dhammo desetabbo. Tatiyassa pana punappunaṃ desetabbova. Kāyasakkhidiṭṭhappattasaddhāvimuttā heṭṭhā kathitāyeva.

98. Gūthabhāṇīādīsu – sabhaggatoti sabhāyaṃ ṭhito. Parisaggatoti gāmaparisāya ṭhito. Ñātimajjhagatoti dāyādānaṃ majjhe ṭhito. Pūgamajjhagatoti seṇīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ. Antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādiappamattakassāpi lañjassa hetūti attho. Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo gūthasadisavacanattā gūthabhāṇīti vuccati. Yathā hi gūthaṃ nāma mahājanassa aniṭṭhaṃ hoti akantaṃ; evameva imassa puggalassa vacanaṃ devamanussānaṃ aniṭṭhaṃ hoti akantaṃ.

99. Ayaṃ vuccatīti ayaṃ evarūpo puggalo pupphasadisavacanattā pupphabhāṇīti vuccati. Yathā hi phullāni vassikāni vā adhimuttakāni vā mahājanassa iṭṭhāni kantāni honti; evameva imassa puggalassa vacanaṃ devamanussānaṃ iṭṭhaṃ hoti kantaṃ.

100. Nelāti elaṃ vuccati doso. Nāssā elanti nelā. Niddosāti attho, ‘‘nelaṅgo setapacchādo’’ti (udā. 65) ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā. Sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī. Nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti. Pitimattaṃ pitāti, mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Bahujanassa kantabhāveneva bahuno janassa manāpā cittavuddhikarāti bahujanamanāpā. Ayaṃ vuccatīti ayaṃ evarūpo puggalo madhubhāṇīti vuccati. Mudubhāṇītipi pāṭho. Ubhayatthāpi madhuravacanoti attho. Yathā hi catumadhuraṃ nāma madhuraṃ paṇītaṃ; evameva imassa puggalassa vacanaṃ devamanussānaṃ madhuraṃ hoti.

101. Arukūpamacittādīsu – abhisajjatīti laggati. Kuppatīti kopavasena kuppati. Byāpajjatīti pakatibhāvaṃ pajahati, pūtiko hoti. Patitthīyatīti thinabhāvaṃ thaddhabhāvañca āpajjati. Kopanti dubbalakodhaṃ. Dosanti dussanavasena tato balavataraṃ. Appaccayanti atuṭṭhākāraṃ domanassaṃ. Duṭṭhārukoti purāṇavaṇo. Kaṭṭhenāti daṇḍakakoṭiyā. Kaṭhalāyāti kapālena. Āsavaṃ detīti aparāparaṃ savati. Purāṇavaṇo hi attano dhammatāya eva pubbaṃ lohitaṃ yūsanti imāni tīṇi savati, ghaṭṭito pana tāni adhikataraṃ savati. Evamevaṃ khoti ettha idaṃ opammasaṃsandanaṃ, duṭṭhāruko viya hi kodhano puggalo. Tassa attano dhammatāya savanaṃ viya kodhanassapi attano dhammatāya uddhumātakassa viya caṇḍikatassa caraṇaṃ. Kaṭṭhena vā kaṭhalāya vā ghaṭṭanaṃ viya appamattakampi vacanaṃ bhiyyoso mattāya savanaṃ viya ‘mādisaṃ nāma esa evaṃ vadatī’ti bhiyyoso mattāya uddhumāyanabhāvo daṭṭhabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo arukūpamacittoti vuccati. Purāṇavaṇasadisacittoti attho.

102. Rattandhakāratimisāyāti rattiṃ cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇe bahalatame. Vijjantarikāyāti vijjuppattikkhaṇe. Idhāpi idaṃ opammasaṃsandanaṃ – cakkhumā puriso viya hi yogāvacaro daṭṭhabbo. Andhakāraṃ viya sotāpattimaggavajjhā kilesā. Vijjusañcaraṇaṃ viya sotāpattimaggañāṇassa uppattikālo. Vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya sotāpattimaggakkhaṇe nibbānadassanaṃ. Puna andhakārāvattharaṇaṃ viya sakadāgāmimaggavajjhā kilesā. Puna vijjusañcaraṇaṃ viya sakadāgāmimaggañāṇassa uppādo. Vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya sakadāgāmimaggakkhaṇe nibbānadassanaṃ. Puna andhakārāvattharaṇaṃ viya anāgāmimaggavajjhā kilesā. Puna vijjusañcaraṇaṃ viya anāgāmimaggañāṇassa uppādo. Vijjantarikāya cakkhumato purisassa sāmantā rūpadassanaṃ viya anāgāmimaggakkhaṇe nibbānadassanaṃ veditabbaṃ. Ayaṃ vuccatīti ayaṃ evarūpo puggalo vijjūpamacittoti vuccati. Ittarakālobhāsena vijjusadisacittoti attho.

103. Vajirūpamacittatāyapi idaṃ opammasaṃsandanaṃ – vajiraṃ viya hi arahattamaggañāṇaṃ daṭṭhabbaṃ. Maṇigaṇṭhipāsāṇagaṇṭhi viya arahattamaggavajjhā kilesā. Vajirassa maṇigaṇṭhiṃ vā pāsāṇagaṇṭhiṃ vā vinivijjhitvā agamanabhāvassa natthibhāvo viya arahattamaggañāṇena acchejjānaṃ kilesānaṃ natthibhāvo. Vajirena nibbiddhavedhassa puna apaṭipūraṇaṃ viya arahattamaggena chinnānaṃ kilesānaṃ puna anuppādo daṭṭhabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo vajirūpamacittoti vuccati. Kilesānaṃ mūlaghātakaraṇasamatthatāya vajirena sadisacittoti attho.

104. Andhādīsu tathārūpaṃ cakkhu na hotīti tathājātikaṃ tathāsabhāvaṃ paññācakkhu na hoti. Phātiṃ kareyyāti phītaṃ vaḍḍhitaṃ kareyya. Sāvajjānavajjeti sadosaniddose. Hīnappaṇīteti adhamuttame. Kaṇhasukkasappaṭibhāgeti kaṇhasukkāyeva aññamaññapaṭibāhanato paṭipakkhavasena sappaṭibhāgāti vuccanti. Ayaṃ panettha saṅkhepo – kusale dhamme ‘kusalā dhammā’ti yena paññācakkhunā jāneyya, akusale dhamme ‘akusalā dhammā’ti, sāvajjādīsupi eseva nayo. Kaṇhasukkasappaṭibhāgesu pana kaṇhadhamme ‘sukkasuppaṭibhāgā’ti, sukkadhamme ‘kaṇhasappaṭibhāgā’ti yena paññācakkhunā jāneyya. Tathārūpampissa cakkhu na hotīti iminā nayena sesaṭṭhānesupi attho veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno ca samparāyikatthasodhanapaññācakkhuno ca abhāvā andhoti vuccati. Dutiyo diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno bhāvā, samparāyikatthasodhanapaññācakkhuno pana abhāvā ekacakkhūti vuccati. Tatiyo dvinnampi bhāvā dvicakkhūti vuccati.

107. Avakujjapaññādīsu dhammaṃ desentīti upāsako dhammassavanatthāya āgatoti attano kammaṃ pahāya dhammaṃ desenti. Ādikalyāṇanti ādimhi kalyāṇaṃ bhaddakaṃ anavajjaṃ niddosaṃ katvā desenti. Sesapadesupi eseva nayo. Ettha pana ādīti pubbapaṭṭhapanā. Majjhanti kathāvemajjhaṃ. Pariyosānanti sanniṭṭhānaṃ. Itissa dhammaṃ kathentā pubbapaṭṭhapanepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā kathenti, vemajjhepi, pariyosānepi. Ettha ca atthi desanāya ādimajjhapariyosānāni, atthi sāsanassa. Tattha desanāya tāva – catuppadikagāthāya paṭhamapadaṃ ādi, dve padāni majjhaṃ, avasānapadaṃ pariyosānaṃ. Ekānusandhikasuttassa – nidānaṃ ādi, anusandhi majjhaṃ, idamavocāti appanā pariyosānaṃ. Anekānusandhikassa – paṭhamo anusandhi ādi, tato paraṃ eko vā anekā vā majjhaṃ, pacchimo pariyosānaṃ. Ayaṃ tāva desanāya nayo.

Sāsanassa pana sīlaṃ ādi, samādhi majjhaṃ, vipassanā pariyosānaṃ. Samādhi vā ādi, vipassanā majjhaṃ, maggo pariyosānaṃ. Vipassanā vā ādi, maggo majjhaṃ, phalaṃ pariyosānaṃ. Maggo vā ādi, phalaṃ majjhaṃ, nibbānaṃ pariyosānaṃ. Dve dve vā kariyamāne sīlasamādhayo ādi, vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sātthanti sātthakaṃ katvā desenti. Sabyañjananti akkharapāripūriṃ katvā desenti. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ anūnaṃ katvā desenti. Parisuddhanti parisuddhaṃ nijjaṭaṃ niggaṇṭhiṃ katvā desenti. Brahmacariyaṃ pakāsentīti evaṃ desentā ca seṭṭhacariyabhūtaṃ sikkhattayasaṅgahitaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ pakāsenti. Neva ādiṃ manasi karotīti neva pubbapaṭṭhapanaṃ manasi karoti. Kumbhoti ghaṭo. Nikkujjoti adhomukho ṭhapito. Evamevanti ettha kumbho nikkujjo viya avakujjapañño puggalo daṭṭhabbo. Udakāsiñcanakālo viya dhammadesanāya laddhakālo. Udakassa vivaṭṭanakālo viya tasmiṃ āsane nisinnassa uggahetuṃ asamatthakālo. Udakassa asaṇṭhānakālo viya uṭṭhahitvā asallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo avakujjapaññoti vuccati. Adhomukhapaññoti attho.

108. Ākiṇṇānīti pakkhittāni. Satisammosā pakireyyāti muṭṭhassatitāya vikireyya. Evamevanti ettha ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabbo. Nānākhajjakāni viya nānappakāraṃ buddhavacanaṃ. Ucchaṅge nānākhajjakāni khādantassa nisinnakālo viya tasmiṃ āsane nisinnassa uggahaṇakālo. Vuṭṭhahantassa satisammosā vikiraṇakālo viya tasmā āsanā vuṭṭhāya gacchantassa asallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ucchaṅgapaññoti vuccati. Ucchaṅgasadisapaññoti attho.

109. Ukkujjoti uparimukho ṭhapito. Saṇṭhātīti patiṭṭhahati. Evameva khoti ettha uparimukho ṭhapito kumbho viya puthupañño puggalo daṭṭhabbo. Udakassa āsittakālo viya desanāya laddhakālo. Udakassa saṇṭhānakālo viya tattha nisinnassa uggahaṇakālo. No vivaṭṭanakālo viya uṭṭhāya gacchantassa sallakkhaṇakālo veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo puthupaññoti vuccati. Vitthārikapaññoti attho.

110. Avītarāgādīsu – yathā sotāpannasakadāgāmino, evaṃ puthujjanopi pañcasu kāmaguṇesu, tīsu ca bhavesu avītarāgo. Adabbatāya pana na gahito. Yathā hi cheko vaḍḍhakī dabbasambhāratthaṃ vanaṃ paviṭṭho na ādito paṭṭhāya sampattasampattarukkhe chindati, ye panassa dabbasambhārūpagā honti, teyeva chindati; evamidhāpi bhagavatā dabbajātikā ariyāva gahitā, puthujjanā pana adabbatāya na gahitāti veditabbā. Kāmesu vītarāgoti pañcasu kāmaguṇesu vītarāgo. Bhavesu avītarāgoti rūpārūpabhavesu avītarāgo.

113. Pāsāṇalekhūpamādīsu – anusetīti appahīnatāya anuseti. Na khippaṃ lujjatīti na antarā nassati, kappuṭṭhāneneva nassati. Evamevanti evaṃ tassāpi puggalassa kodho na antarā punadivase vā aparadivase vā nibbāti, addhaniyo pana hoti. Maraṇeneva nibbātīti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo pāsāṇalekhā viya kujjhanabhāvena ciraṭṭhitikato pāsāṇalekhūpamoti vuccati.

114. So ca khvassa kodhoti so appamattakepi kāraṇe sahasā kuddhassa kodho. Na ciranti aciraṃ appahīnatāya nānuseti. Yathā pana pathaviyaṃ ākaḍḍhitvā katalekhā vātādīhi khippaṃ nassati, evamassa sahasā uppannopi kodho khippameva nibbātīti attho. Ayaṃ vuccatīti ayaṃ evarūpo puggalo pathaviyaṃ lekhā viya kujjhanabhāvena aciraṭṭhitikato pathavīlekhūpamoti vuccati.

115. Āgāḷhenāti atigāḷhena mammacchedakena thaddhavacanena. Pharusenāti na sotasukhena. Amanāpenāti na cittasukhena. Saṃsandatīti ekībhavati. Sandhiyatīti ghaṭayati. Sammodatīti nirantaro hoti. Atha vā – saṃsandatīti cittakiriyādīsu cittena samodhānaṃ gacchati. Khīrodakaṃ viya ekībhāvaṃ upetīti attho. Sandhiyatīti ṭhānagamanādīsu kāyakiriyādīsu kāyena samodhānaṃ gacchati. Tilataṇḍulā viya missībhāvaṃ upetīti attho. Sammodatīti uddesaparipucchādīsu vacīkiriyāsu vācāya samodhānaṃ gacchati. Vippavāsagatopi piyasahāyako viya piyatarabhāvaṃ upetīti attho. Apica – kiccakaraṇīyesu tehi saddhiṃ āditova ekakiriyabhāvaṃ upagacchanto saṃsandati. Yāva majjhā pavattanto sandhiyati, yāva pariyosānā anivattanto sammodatītipi veditabbo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo udakalekhā viya khippaṃ saṃsandanato udakalekhūpamoti vuccati.

116. Potthakūpamesu – yāya upamāya te potthakūpamāti vuccanti, taṃ tāva upamaṃ dassetuṃ tayo potthakātiādi vuttaṃ. Tattha navoti navavāyimo. Potthakoti sāṇavākasāṭako. Dubbaṇṇoti vivaṇṇo. Dukkhasamphassoti kharasamphasso. Appagghoti atibahuṃ agghanto kahāpaṇagghanako hoti. Majjhimoti paribhogamajjhimo. So hi navabhāvaṃ atikkamitvā jiṇṇabhāvaṃ appatto majjhe paribhogakālepi dubbaṇṇo ca dukkhasamphasso ca appagghoyeva ca hoti. Atibahuṃ agghanto aḍḍhaṃ agghati. Jiṇṇakāle pana aḍḍhamāsakaṃ vā kākaṇikaṃ vā agghati. Ukkhaliparimajjananti kāḷukkhaliparipuñchanaṃ.

Navoti upasampadāya pañcavassakālato heṭṭhā jātiyā saṭṭhivassopi navoyeva. Dubbaṇṇatāyāti sarīravaṇṇenapi guṇavaṇṇenapi dubbaṇṇatāya. Dussīlassa hi parisamajjhe nisinnassa nittejatāya sarīravaṇṇopi na sampajjati, guṇavaṇṇe vattabbameva natthi. Ye kho panassāti ye kho pana tassa upaṭṭhākā vā ñātimittādayo vā etaṃ puggalaṃ sevanti. Tesaṃ tanti tesaṃ puggalānaṃ cha satthāre sevantānaṃ micchādiṭṭhikānaṃ viya, devadattaṃ sevantānaṃ kokālikādīnaṃ viya ca taṃ sevanaṃ dīgharattaṃ ahitāya dukkhāya hoti. Majjhimoti pañcavassakālato paṭṭhāya yāva navavassakālā majjhimo nāma. Theroti dasavassakālato paṭṭhāya thero nāma. Evamāhaṃsūti evaṃ vadanti. Kiṃ nu kho tuyhanti tuyhaṃ bālassa bhaṇitena ko atthoti vuttaṃ hoti. Tathārūpanti tathājātikaṃ tathāsabhāvaṃ ukkhepanīyakammassa kāraṇabhūtaṃ.

117. Kāsikavatthūpamesu kāsikavatthaṃ nāma tayo kappāsaṃsū gahetvā kantitasuttena vāyitaṃ sukhumavatthaṃ. Taṃ navavāyimaṃ anagghaṃ hoti. Paribhogamajjhimaṃ vīsampi tiṃsampi sahassāni agghati. Jiṇṇakāle pana aṭṭhapi dasapi sahassāni agghati.

Tesaṃ taṃ hotīti tesaṃ sammāsambuddhādayo sevantānaṃ viya taṃ sevanaṃ dīgharattaṃ hitāya sukhāya hoti. Sammāsambuddhañhi ekaṃ nissāya yāvajjakālā muccanakasattānaṃ pamāṇaṃ natthi. Tathā sāriputtattheramahāmoggallānatthere avasese ca asītimahāsāvake nissāya saggaṃ gatasattānaṃ pamāṇaṃ natthi. Yāvajjakālā tesaṃ diṭṭhānugatiṃ paṭipannasattānampi pamāṇaṃ natthiyeva. Ādheyyaṃ gacchatīti tassa mahātherassa taṃ atthanissitaṃ vacanaṃ yathā gandhakaraṇḍake kāsikavatthaṃ ādhātabbataṃ ṭhapetabbataṃ gacchati, evaṃ uttamaṅge sirasmiṃ hadaye ca ādhātabbataṃ ṭhapetabbatampi gacchati. Sesamettha heṭṭhā vuttānusāreneva veditabbaṃ.

118. Suppameyyādīsu – sukhena pametabboti suppameyyo. Idhāti imasmiṃ sattaloke. Uddhatoti uddhaccena samannāgato. Unnaḷoti uggatanaḷo; tucchamānaṃ ukkhipitvā ṭhitoti attho. Capaloti pattamaṇḍanādinā cāpallena samannāgato. Mukharoti mukhakharo. Vikiṇṇavācoti asaṃyatavacano. Asamāhitoti cittekaggatārahito. Vibbhantacittoti bhantacitto, bhantagāvībhantamigīsappaṭibhāgo. Pākaṭindriyoti vivaṭindriyo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ‘suppameyyo’ti vuccati. Yathā hi parittassa udakassa sukhena pamāṇaṃ gayhati; evameva imehi aguṇaṅgehi samannāgatassa sukhena pamāṇaṃ gayhati. Tenesa ‘suppameyyo’ti vutto.

119. Dukkhena pametabboti duppameyyo. Anuddhatādīni vuttapaṭipakkhavasena veditabbāni. Ayaṃ vuccatīti ayaṃ evarūpo puggalo ‘duppameyyo’ti vuccati. Yathā hi mahāsamuddassa dukkhena pamāṇaṃ gayhati; evameva imehi guṇaṅgehi samannāgatassa dukkhena pamāṇaṃ gayhati. Tādiso ‘anāgāmī nu kho, khīṇāsavo nu kho’ti vattabbataṃ gacchati, tenesa ‘duppameyyo’ti vutto.

120. Na sakkā pametunti appameyyo. Yathā hi ākāsassa na sakkā pamāṇaṃ gahetuṃ, evaṃ khīṇāsavassa. Tenesa ‘appameyyo’ti vutto.

121. Na sevitabbādīsu – na sevitabboti na upasaṅkamitabbo. Na bhajitabboti na allīyitabbo. Na payirupāsitabboti na santike nisīdanavasena punappunaṃ upāsitabbo. Hīno hoti sīlenātiādīsu upādāyupādāya hīnatā veditabbā. Yo hi pañca sīlāni rakkhati, so dasa sīlāni rakkhantena na sevitabbo. Yo pana dasa sīlāni rakkhati, so catupārisuddhisīlaṃ rakkhantena na sevitabbo. Aññatra anuddayā aññatra anukampāti ṭhapetvā anuddayañca anukampañca. Attano atthāya eva hi evarūpo puggalo na sevitabbo. Anuddayānukampāvasena pana taṃ upasaṅkamituṃ vaṭṭati.

122. Sadiso hotīti samāno hoti. Sīlasāmaññagatānaṃ satanti sīlena samānabhāvaṃ gatānaṃ santānaṃ. Sīlakathā ca no bhavissatīti evaṃ samānasīlānaṃ amhākaṃ sīlameva ārabbha kathā bhavissati. Sā ca no phāsu bhavissatīti sā ca sīlakathā amhākaṃ phāsuvihāro sukhavihāro bhavissati. Sā ca no pavattinī bhavissatīti sā ca amhākaṃ kathā divasampi kathentānaṃ pavattinī bhavissati, na paṭihaññissati. Dvīsu hi sīlavantesu ekena sīlassa vaṇṇe kathite itaro anumodati; tena tesaṃ kathā phāsu ceva hoti, pavattinī ca. Ekasmiṃ pana dussīle sati dussīlassa sīlakathā dukkathāti neva sīlakathā hoti, na phāsu hoti, na pavattinī. Samādhipaññākathāsupi eseva nayo. Dve hi samādhilābhino samādhikathaṃ, sappaññā ca paññākathaṃ kathentā, rattiṃ vā divasaṃ vā atikkantampi na jānanti.

123. Sakkatvā garuṃ katvāti sakkārañceva garukārañca karitvā. Adhiko hotīti atireko hoti. Sīlakkhandhanti sīlarāsiṃ. Paripūressāmīti taṃ atirekasīlaṃ puggalaṃ nissāya attano aparipūraṃ sīlarāsiṃ paripūraṃ karissāmi. Tattha tattha paññāya anuggahessāmīti ettha sīlassa asappāye anupakāradhamme vajjetvā sappāye upakāradhamme sevanto tasmiṃ tasmiṃ ṭhāne sīlakkhandhaṃ paññāya anuggaṇhāti nāma. Samādhipaññākkhandhesupi eseva nayo.

124. Jigucchitabbādīsu – jigucchitabboti gūthaṃ viya jigucchitabbo. Atha kho nanti atha kho assa. Kittisaddoti kathāsaddo. Evamevanti ettha gūthakūpo viya dussīlyaṃ daṭṭhabbaṃ. Gūthakūpe patitvā ṭhito dhamanīahi viya dussīlapuggalo. Guthakūpato uddhariyamānena tena ahinā purisassa sarīraṃ āruḷhenāpi adaṭṭhabhāvo viya dussīlaṃ sevamānassāpi tassa kiriyāya kāraṇabhāvo sarīraṃ gūthena makkhetvā ahino gatakālo viya dussīlaṃ sevamānassa pāpakittisaddassa abbhuggamanakālo veditabbo.

125. Tindukālātanti tindukarukkhaalātaṃ. Bhiyyoso mattāya cicciṭāyatīti tañhi jhāyamānaṃ pakatiyāpi papaṭikāyo muñcantaṃ cicciṭāyati ciṭiciṭāti saddaṃ karoti. Ghaṭṭitaṃ pana adhimattaṃ karotīti attho. Evamevanti evamevaṃ kodhano attano dhammatāyapi uddhato caṇḍikato hutvā carati. Appamattakaṃ pana vacanaṃ vuttakāle ‘mādisaṃ nāma evaṃ vadatī’ti atirekataraṃ uddhato caṇḍikato hutvā carati. Gūthakūpoti gūthapuṇṇakūpo, gūtharāsiyeva vā. Opammasaṃsandanaṃ panettha purimanayeneva veditabbaṃ. Tasmā evarūpo puggalo ajjhupekkhitabbo, na sevitabboti yasmā kodhano atiseviyamānopi atiupasaṅkamiyamānopi kujjhatiyeva, ‘kiṃ iminā’ti paṭikkamantopi kujjhatiyeva, tasmā palālaggi viya ajjhupekkhitabbo, na sevitabbo. Kiṃ vuttaṃ hoti? Yo hi palālaggiṃ atiupasaṅkamitvā tappati, tassa sarīraṃ jhāyati. Yo atipaṭikkamitvā tappati, tassa sītaṃ na vūpasammati. Anupasaṅkamitvā apaṭikkamitvā pana majjhattabhāvena tappentassa sītaṃ vūpasammati, kāyopi na ḍayhati. Tasmā palālaggi viya kodhano puggalo majjhattabhāvena ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo.

126. Kalyāṇamittoti sucimitto. Kalyāṇasahāyoti sucisahāyo. Sahāyoti sahagāmī saddhiṃcaro. Kalyāṇasampavaṅkoti kalyāṇesu sucipuggalesu sampavaṅko, tanninnatappoṇatappabbhāramānasoti attho.

127. Sīlesu paripūrakārītiādīsu – sīlesu paripūrakārinoti ete ariyasāvakā yāni tāni maggabrahmacariyassa ādibhūtāni, ādibrahmacariyakāni, pārājikasaṅkhātāni cattāri mahāsīlasikkhāpadāni, tesaṃ avītikkamanato yāni khuddānukhuddakāni āpajjanti, tehi ca vuṭṭhānato sīlesu yaṃ kattabbaṃ, taṃ paripūraṃ samattaṃ karontīti ‘sīlesu paripūrakārino’ti vuccanti. Samādhipāribandhakānaṃ pana kāmarāgabyāpādānaṃ, paññāpāribandhakassa ca saccapaṭicchādakassa mohassa asamūhatattā, samādhiṃ paññañca bhāventāpi samādhipaññāsu yaṃ kattabbaṃ taṃ mattaso pamāṇena padesamattameva karontīti samādhismiṃ paññāya ca mattaso kārinoti vuccanti. Iminā upāyena itaresupi dvīsu nayesu attho veditabbo.

Tatrāyaṃ aparopi suttantanayo –

‘‘Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ mattaso kārī, paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi, vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni, tattha dhuvasīlo ca hoti, ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti, avinipātadhammo niyato sambodhiparāyaṇo. Idha pana, bhikkhave, bhikkhu sīlesu…pe… so tiṇṇaṃ saṃyojanānaṃ parikkhayā, rāgadosamohānaṃ tanuttā, sakadāgāmī hoti; sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattaso kārī. So yāni tāni…pe… sikkhati sikkhāpadesu. So pañcannaṃ orambhāgiyānaṃ…pe… anāvattidhammo tasmā lokā. Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī, samādhismiṃ paripūrakārī, paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni…pe… sikkhati sikkhāpadesu. So āsavānaṃ khayā…pe… upasampajja viharatī’’ti (a. ni. 3.87).

130. Satthāraniddese – pariññaṃ paññapetīti pahānaṃ samatikkamaṃ paññapeti. Tatrāti tesu tīsu janesu. Tena daṭṭhabboti tena paññāpanena so satthā rūpāvacarasamāpattiyā lābhīti daṭṭhabboti attho. Dutiyavārepi eseva nayo. Sammāsambuddho satthā tena daṭṭhabboti tena titthiyehi asādhāraṇena paññāpanena ayaṃ tatiyo satthā sabbaññubuddho daṭṭhabbo. Titthiyā hi kāmānaṃ pariññaṃ paññapentā rūpabhavaṃ vakkhanti. Rūpānaṃ pariññaṃ paññapentā arūpabhavaṃ vakkhanti. Vedanānaṃ pariññaṃ paññapentā asaññabhavaṃ vakkhanti. Sammā paññapentā ‘evaṃ paññapeyyuṃ’, no ca sammā paññapetuṃ sakkonti. Sammāsambuddho pana kāmānaṃ pariññaṃ pahānaṃ anāgāmimaggena paññapeti. Rūpavedanānaṃ pariññaṃ pahānaṃ arahattamaggena paññapeti. Ime tayo satthāroti ime dve janā bāhirakā, eko sammāsambuddhoti – imasmiṃ loke tayo satthāro nāma.

131. Dutiye satthāraniddese – diṭṭhe ceva dhammeti imasmiṃ attabhāve. Attānaṃ saccato thetato paññapetīti ‘‘attā nāmeko atthi nicco dhuvo sassato’’ti bhūtato thirato paññapeti. Abhisamparāyañcāti aparasmiṃ attabhāve evameva paññapeti. Sesamettha vuttanayeneva veditabbanti.

Tikaniddesavaṇṇanā.

4. Catukkaniddesavaṇṇanā

132. Catukkaniddese – asappurisoti lāmakapuriso. Pāṇaṃ atipātetīti pāṇātipātī. Adinnaṃ ādiyatīti adinnādāyī. Kāmesu micchā caratīti kāmesumicchācārī. Musā vadatīti musāvādī. Surāmerayamajjapamāde tiṭṭhatīti surāmerayamajjapamādaṭṭhāyī.

133. Pāṇātipāte samādapetīti yathā pāṇaṃ atipāteti, tathā naṃ tattha gahaṇaṃ gaṇhāpeti. Sesesupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo yasmā sayaṃ katena ca dussīlyena samannāgato yañca samādapitena kataṃ, tato upaḍḍhassa dāyādo, tasmā asappurisena asappurisataroti vuccati. Sappurisoti uttamapuriso.

135. Sappurisena sappurisataroti attanā katena susīlyena samannāgatattā yañca samādapito karoti. Tato upaḍḍhassa dāyādattā uttamapurisena uttamapurisataro.

136. Pāpoti akusalakammapathasaṅkhātena dasavidhena pāpena samannāgato.

138. Kalyāṇoti kusalakammapathasaṅkhātena dasavidhena kalyāṇadhammena samannāgato suddhako bhadrako. Sesamettha heṭṭhā vuttanayattā uttānatthameva.

140. Pāpadhammādīsu – pāpo dhammo assāti pāpadhammo. Kalyāṇo dhammo assāti kalyāṇadhammo. Sesamettha uttānatthameva.

144. Sāvajjādīsu – sāvajjoti sadoso. Sāvajjena kāyakammenāti sadosena pāṇātipātādinā kāyakammena. Itaresupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo tīhi dvārehi āyūhanakammassa sadosattā, gūthakuṇapādibharito padeso viya sāvajjoti vuccati.

145. Sāvajjena bahulanti yassa sāvajjameva kāyakammaṃ bahu hoti, appaṃ anavajjaṃ; so sāvajjena bahulaṃ kāyakammena samannāgato, appaṃ anavajjenāti vuccati. Itaresupi eseva nayo. Ko pana evarūpo hotīti? Yo gāmadhammatāya vā nigamadhammatāya vā kadāci karahaci uposathaṃ samādiyati, sīlāni pūreti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo tīhi dvārehi āyūhanakammesu sāvajjasseva bahulatāya anavajjassa appatāya vajjabahuloti vuccati.

Yathā hi ekasmiṃ padese dubbaṇṇāni duggandhāni pupphāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ atimuttakavassikapāṭalāni patitāni bhaveyyuṃ. Evarūpo ayaṃ puggalo veditabbo. Yathā pana ekasmiṃ padese atimuttakavassikapāṭalāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ dubbaṇṇaduggandhāni badarapupphādīni patitāni bhaveyyuṃ. Evarūpo tatiyo puggalo veditabbo. Catuttho pana tīhipi dvārehi āyūhanakammassa niddosattā, catumadhurabharitasuvaṇṇapāti viya daṭṭhabbo. Tesu paṭhamo andhabālaputhujjano. Dutiyo antarantarā kusalassa kārako lokiyaputhujjano. Tatiyo sotāpanno sakadāgāmianāgāminopi eteneva saṅgahitā. Catuttho khīṇāsavo. So hi ekantena anavajjoyeva. Ayaṃ aṅguttaraṭṭhakathāyo.

148. Ugghaṭitaññūādīsu – ugghaṭitaññūti ettha ugghaṭitaṃ nāma ñāṇugghāṭanaṃ, ñāṇe ugghaṭitamatteyeva jānātīti attho. Saha udāhaṭavelāyāti udāhāre udāhaṭamatteyeva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ ‘cattāro satipaṭṭhānā’tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ugghaṭitaññūti vuccati.

149. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Ayaṃ vuccatīti ayaṃ saṅkhittena mātikaṃ ṭhapetvā vitthārena atthe bhājiyamāne arahattaṃ pāpuṇituṃ samattho puggalo vipañcitaññūti vuccati.

150. Uddesādīhi netabboti neyyo. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti.

151. Byañjanapadameva paramaṃ assāti padaparamo. Na tāya jātiyā dhammābhisamayo hotīti na tena attabhāvena jhānaṃ vā vipassanaṃ vā maggaṃ vā phalaṃ vā nibbattetuṃ sakkotīti attho.

152. Yuttapaṭibhānādīsu – paṭibhānaṃ vuccati ñāṇampi, ñāṇassa upaṭṭhitavacanampi. Taṃ idha adhippetaṃ. Atthayuttaṃ kāraṇayuttañca paṭibhānamassāti yuttappaṭibhāno. Pucchitānantarameva sīghaṃ byākātuṃ asamatthatāya no muttaṃ paṭibhānamassāti no muttappaṭibhāno. Iminā nayena sesā veditabbā. Ettha pana paṭhamo – kiñci kālaṃ vīmaṃsitvā yuttameva pekkhati, tipiṭakacūḷanāgatthero viya. So kira pañhaṃ puṭṭho pariggahetvā yuttapayuttakāraṇameva katheti.

Dutiyo – pucchānantarameva yena vā tena vā vacanena paṭibāhati, vīmaṃsitvāpi ca yuttaṃ na pekkhati catunikāyikapaṇḍitatissatthero viya. So kira pañhaṃ puṭṭho pañhapariyosānampi nāgameti, yaṃ vā taṃ vā kathetiyeva. Vacanatthaṃ panassa vīmaṃsiyamānaṃ katthaci na laggati.

Tatiyo – pucchāsamakālameva yuttaṃ pekkhati, taṅkhaṇaññeva vacanaṃ byākaroti tipiṭakacūḷābhayatthero viya. So kira pañhaṃ puṭṭho sīghameva katheti, yuttapayuttakāraṇo ca hoti.

Catuttho – puṭṭho samāno neva yuttaṃ pekkhati, na yena vā tena vā paṭibāhituṃ sakkoti tibbandhakāranimuggo viya hoti lāḷudāyitthero viya.

156. Dhammakathikesu – appañca bhāsatīti sampattaparisāya thokameva katheti. Asahitañcāti kathento ca pana na atthayuttaṃ kāraṇayuttaṃ katheti. Parisā cassa na kusalā hotīti sotuṃ nisinnaparisā cassa yuttāyuttaṃ kāraṇākāraṇaṃ siliṭṭhāsiliṭṭhaṃ na jānātīti attho. Evarūpoti ayaṃ evaṃjātiko bāladhammakathiko. Evaṃjātikāya bālaparisāya dhammakathikotveva nāmaṃ labhati. Iminā nayena sabbattha attho veditabbo. Ettha ca dveyeva janā sabhāvadhammakathikā, itare pana dhammakathikānaṃ antare paviṭṭhattā evaṃ vuttā.

157. Valāhakūpamesu valāhakāti meghā. Gajjitāti thanitā. Tattha gajjitvā no vassanabhāvo nāma pāpako. Manussā hi yathā devo gajjati ‘suvuṭṭhikā bhavissatī’ti bījāni nīharitvā vapanti. Atha deve avassante khette bījāni khetteyeva nassanti, gehe bījāni geheyeva nassantīti dubbhikkhaṃ hoti. No gajjitvā vassanabhāvopi pāpakova. Manussā hi ‘imasmiṃ kāle dubbuṭṭhikā bhavissatī’ti ninnaṭṭhānesuyeva vappaṃ karonti. Atha devo vassitvā sabbabījāni mahāsamuddaṃ pāpeti, dubbhikkhameva hoti. Gajjitvā vassanabhāvo pana bhaddako. Tadā hi subhikkhaṃ hoti. No gajjitvā no vassanabhāvo ekantapāpakova.

Bhāsitā hoti no kattāti ‘idāni ganthadhuraṃ pūressāmi, vāsadhuraṃ pūressāmī’ti kathetiyeva, na pana uddesaṃ gaṇhāti, na kammaṭṭhānaṃ bhāveti.

Kattā hoti no bhāsitāti ‘ganthadhuraṃ vā pūressāmi vāsadhuraṃ vā’ti na bhāsati. Sampatte pana kāle tamatthaṃ sampādeti. Iminā nayena itarepi veditabbā. Sabbaṃ panetaṃ paccayadāyakeneva kathitaṃ. Eko hi ‘asukadivase nāma dānaṃ dassāmī’ti saṅghaṃ nimanteti, sampattakāle no karoti. Ayaṃ puggalo puññena parihāyati, bhikkhusaṅghopi lābhena parihāyati. Aparo saṅghaṃ animantetvāva sakkāraṃ katvā ‘bhikkhū ānessāmī’ti na labhati, sabbe aññattha nimantitā honti. Ayampi puññena parihāyati, saṅghopi tena lābhena parihāyati. Aparo paṭhamaṃ saṅghaṃ nimantetvā, pacchā sakkāraṃ katvā dānaṃ deti, ayaṃ kiccakārī hoti. Aparo neva saṅghaṃ nimanteti, na dānaṃ deti, ayaṃ ‘pāpapuggalo’ti veditabbo.

158. Mūsikūpamesu – gādhaṃ kattā no vasitāti attano āsayaṃ bilaṃ kūpaṃ khaṇati, no tattha vasati, kismiñcideva ṭhāne vasati, evaṃ biḷārādiamittavasaṃ gacchati. Khattātipi pāṭho. Vasitā no gādhaṃ kattāti sayaṃ na khaṇati, parena khate bile vasati, evaṃ jīvitaṃ rakkhati. Tatiyā dvepi karontī, jīvitaṃ rakkhati. Catutthā dvepi akarontī amittavasaṃ gacchati. Imāya pana upamāya upamitesu puggalesu paṭhamo yathā sā mūsikā gādhaṃ khaṇati, evaṃ navaṅgaṃ satthusāsanaṃ uggaṇhāti. Yathā pana sā tattha na vasati, kismiñcideva ṭhāne vasantī, amittavasaṃ gacchati; tathā ayampi pariyattivasena ñāṇaṃ pesetvā catusaccadhammaṃ na paṭivijjhati, lokāmisaṭṭhānesuyeva caranto maccumārakilesamāradevaputtamārasaṅkhātānaṃ amittānaṃ vasaṃ gacchati. Dutiyo yathā sā mūsikā gādhaṃ na khaṇati, evaṃ navaṅgaṃ satthusāsanaṃ na uggaṇhāti. Yathā pana parena khatabile vasantī jīvitaṃ rakkhati; evaṃ parassa kathaṃ sutvā catusaccadhammaṃ paṭivijjhitvā tiṇṇaṃ mārānaṃ vasaṃ atikkamati. Iminā nayena tatiyacatutthesupi opammasaṃsandanaṃ veditabbaṃ.

159. Ambūpamesu – āmaṃ pakkavaṇṇīti anto āmaṃ bahi pakkasadisaṃ. Pakkaṃ āmavaṇṇīti anto pakkaṃ bahi āmasadisaṃ. Sesadvayesupi eseva nayo. Tattha yathā ambe apakkabhāvo āmatā hoti, evaṃ puggalepi puthujjanabhāvo āmatā, ariyabhāvo pakkatā. Yathā ca tattha pakkasadisatā pakkavaṇṇitā; evaṃ puggalepi ariyānaṃ abhikkamanādisadisatā pakkavaṇṇitāti – iminā nayena upamitapuggalesu opammasaṃsandanaṃ veditabbaṃ.

160. Kumbhūpamesu kumbhoti ghaṭo. Tucchoti anto ritto. Pihitoti pidahitvā ṭhapito. Puroti anto puṇṇo. Vivaṭoti vivaritvā ṭhapito. Upamitapuggalesu panettha anto guṇasāravirahito tuccho bāhirasobhanatāya pihito puggalo veditabbo. Sesesupi eseva nayo.

161. Udakarahadūpamesu – udakarahado tāva jaṇṇumattepi udake sati paṇṇarasasambhinnavaṇṇattā vā bahalattā vā udakassa apaññāyamānatalo uttāno gambhīrobhāso nāma hoti. Tiporisa catuporisepi pana udake sati acchattā udakassa paññāyamānatalo gambhīro uttānobhāso nāma hoti. Ubhayakāraṇasambhāvato pana itare dve veditabbā. Puggalopi kilesussadabhāvato guṇagambhīratāya ca abhāvato guṇagambhīrānaṃ sadisehi abhikkamādīhi yutto uttāno gambhīrobhāso nāma. Iminā nayena sesāpi veditabbā.

162. Balībaddūpamesu balībaddo tāva yo attano gogaṇaṃ ghaṭṭeti ubbejeti, paragogaṇe pana sorato sukhasīlo hoti – ayaṃ sakagavacaṇḍo no paragavacaṇḍo nāma. Puggalopi attano parisaṃ ghaṭṭento vijjhanto pharusena samudācaranto, paraparisāya pana soraccaṃ nivātavuttitaṃ āpajjanto sakagavacaṇḍo hoti no paragavacaṇḍo nāmāti. Iminā nayena sesāpi veditabbā. Niddesavāre panettha ubbejitā hotīti ghaṭṭetvā vijjhitvā ubbegappattaṃ karoticceva attho.

163. Āsīvisūpamesu – āsīviso tāva yassa visaṃ āsuṃ āgacchati sīghaṃ pharati; ghoraṃ pana na hoti, cirakālaṃ na pīḷeti – ayaṃ āgataviso no ghoraviso. Sesapadesupi eseva nayo. Puggalavibhājanaṃ pana uttānatthameva.

164. Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hotītiādīsu ananuviccāti atulayitvā, apariggaṇhitvā. Apariyogāhetvāti paññāya guṇe anogāhetvā.

166. Bhūtaṃ tacchanti vijjamānato bhūtaṃ, aviparītato tacchaṃ. Kālenāti yuttapayuttakālena. Tatra kālaññū hotīti yamidaṃ kālenāti vuttaṃ. Tatra yo puggalo kālaññū hoti, kālaṃ jānāti, tassa pañhassa veyyākaraṇatthāya ‘‘imasmiṃ kāle pucchitenāpi mayā na kathetabbā, imasmiṃ kāle kathetabbā’’ti – ayaṃ kālena bhaṇati nāma. Upekkhako viharatīti majjhattabhūtāya upekkhāya ṭhito hutvā viharati. Sesaṃ sabbattha uttānatthameva.

167. Uṭṭhānaphalūpajīvītiādīsu – yo uṭṭhānavīriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappeti, taṃ pana uṭṭhānaṃ āgamma kiñci puññaphalaṃ na paṭilabhati, taṃ sandhāya yassa puggalassa uṭṭhahatotiādi vuttaṃ. Tatūpari devāti tato upari brahmakāyikādayo devā. Tesañhi uṭṭhānavīriyena kiccaṃ nāma natthi. Puññaphalameva upajīvanti. Puññavato cāti idaṃ puññavante khattiyabrāhmaṇādayo ceva bhummadeve ādiṃ katvā nimmānaratipariyosāne deve ca sandhāya vuttaṃ. Sabbepi hete vāyāmaphalañceva puññaphalañca anubhavanti. Nerayikā pana neva uṭṭhānena ājīvaṃ uppādetuṃ sakkonti, nāpi nesaṃ puññaphalena koci ājīvo uppajjati.

168. Tamādīsu – ‘‘nīce kule paccājāto’’tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyaṇo. Nesādakuleti migaluddakādīnaṃ kule. Venakuleti vilīvakārakule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphachaḍḍakakule. Kasiravuttiketi dukkhavuttike. Dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī. Padīpeyyassāti telakapallakādino padīpūpakaraṇassa. Evaṃ puggalo tamo hoti tamaparāyaṇoti ettha eko puggalo bahiddhā ālokaṃ adisvā mātukucchismiññeva kālaṃ katvā apāyesu nibbattanto sakalepi kappe saṃsarati. Sopi tamo tamaparāyaṇova. So pana kuhakapuggalo bhaveyya. Kuhakassa hi evarūpā nibbatti hotīti vuttaṃ.

Ettha ca nīce kule paccājāto hoti caṇḍālakule vātiādīhi āgamanavipatti ceva pubbuppannapaccayavipatti ca dassitā. Daliddetiādīhi pavattipaccayavipatti. Kasiravuttiketiādīhi ājīvupāyavipatti. Dubbaṇṇotiādīhi rūpavipatti. Bahvābādhotiādīhi dukkhakāraṇasamāyogo. Na lābhītiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca. Kāyena duccaritantiādīhi tamaparāyaṇabhāvassa kāraṇasamāyogo. Kāyassa bhedātiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo.

Apicettha tividhāya kulasampattiyā paccājātiādikena jotinā yuttato joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi pana saggūpapattijotibhāvūpagamanato jotiparāyaṇo. Khattiyamahāsālakule vātiādīsu khattiyamahāsālāti khattiyā mahāsārā mahāsārappattā khattiyā. Yesañhi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ hoti, tayo kahāpaṇakumbhā vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā honti, te khattiyamahāsālā nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ hoti, diyaḍḍho kahāpaṇakumbho vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te brāhmaṇamahāsālā nāma. Yesaṃ gahapatīnaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, kahāpaṇakumbho vaḷañjatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te gahapatimahāsālā nāma. Tesaṃ kuleti attho. Aḍḍheti issare. Nidhānagatadhanassa mahantatāya mahaddhane. Suvaṇṇarajatabhājanādīnaṃ upabhogabhaṇḍānaṃ mahantatāya mahābhoge. Nidhānagatassa jātarūparajatassa pahūtatāya pahūtajātarūparajate. Vittūpakaraṇassa tuṭṭhikaraṇassa pahūtatāya pahūtavittūpakaraṇe. Godhanādīnañca sattavidhadhaññānañca pahūtatāya pahūtadhanadhaññe. Abhirūpoti sundararūpo. Dassanīyoti aññaṃ kammaṃ pahāya divasampi passitabbayutto. Pāsādikoti dassaneneva cittapasādāvaho. Paramāyāti uttamāya. Vaṇṇapokkharatāyāti pokkharavaṇṇatāya. Pokkharaṃ vuccati sarīraṃ. Tassa vaṇṇasampattiyāti attho. Samannāgatoti upeto.

169. Oṇatoṇatādīsu – diṭṭhadhammikāya vā samparāyikāya vā sampattiyā virahito oṇato. Nīco, lāmakoti attho. Tabbipakkhato uṇṇato. Ucco, uggatoti attho. Sesamettha tamādīsu vuttanayeneva veditabbaṃ. Apica – oṇatoṇatoti idāni nīco, āyatimpi nīcova bhavissati. Oṇatuṇṇatoti idāni nīco, āyatiṃ ucco bhavissati. Uṇṇatoṇatoti idāni ucco, āyatiṃ nīco bhavissati. Uṇṇatuṇṇatoti idāni ucco, āyatimpi uccova bhavissatīti.

170. Rukkhūpamesu – rukkho tāva pheggusāraparivāroti vanajeṭṭhakarukkho sayaṃ pheggu hoti, parivārarukkhā panassa sārā honti. Iminā nayena sesā veditabbā. Puggalesu pana sīlasāravirahato pheggutā, sīlācārasamannāgamena ca sāratā veditabbā.

171. Rūpappamāṇādīsu – sampattiyuttaṃ rūpaṃ pamāṇaṃ karotīti rūpappamāṇo. Tattha pasādaṃ janetīti rūpappasanno. Kittisaddabhūtaṃ ghosaṃ pamāṇaṃ karotīti ghosappamāṇo. Ārohaṃ vātiādīsu pana – ārohanti uccattanaṃ. Pariṇāhanti kisathūlabhāvāpagataṃ parikkhepasampattiṃ. Saṇṭhānanti aṅgapaccaṅgānaṃ dīgharassavaṭṭatādiyuttaṭṭhānesu tathābhāvaṃ. Pāripūrinti yathāvuttappakārānaṃ anūnataṃ, lakkhaṇaparipuṇṇabhāvaṃ vā. Paravaṇṇanāyāti parehi parammukhā nicchāritāya guṇavaṇṇanāya. Parathomanāyāti parehi thutivasena gāthādiupanibandhanena vuttāya thomanāya. Parapasaṃsanāyāti parehi sammukhā vuttāya pasaṃsāya. Paravaṇṇahārikāyāti paramparathutivasena parehi pavattitāya vaṇṇaharaṇāya.

172. Cīvaralūkhanti cīvarassa dubbaṇṇādibhāvena lūkhataṃ. Pattalūkhanti bhājanassa vaṇṇasaṇṭhānavatthūhi lūkhataṃ. Senāsanalūkhanti nāṭakādisampattivirahena senāsanassa lūkhataṃ. Vividhanti acelakādibhāvena anekappakāraṃ. Dukkarakārikanti sarīratāpanaṃ.

Aparo nayo – imesu hi catūsu puggalesu rūpe pamāṇaṃ gahetvā pasanno rūpappamāṇo nāma. Rūpappasannoti tasseva atthavacanaṃ. Ghose pamāṇaṃ gahetvā pasanno ghosappamāṇo nāma. Cīvaralūkhapattalūkhesu pamāṇaṃ gahetvā pasanno lūkhappamāṇo nāma. Dhamme pamāṇaṃ gahetvā pasanno dhammappamāṇo nāma. Itarāni tesaṃyeva atthavacanāni. Sabbasatte ca tayo koṭṭhāse katvā dve koṭṭhāsā rūpappamāṇā, eko na rūpappamāṇo. Pañca koṭṭhāse katvā cattāro koṭṭhāsā ghosappamāṇā, eko na ghosappamāṇo. Dasa koṭṭhāse katvā nava koṭṭhāsā lūkhappamāṇā, eko na lūkhappamāṇo. Satasahassaṃ koṭṭhāse katvā pana eko koṭṭhāsova dhammappamāṇo, sesā na dhammappamāṇā. Evamayaṃ catuppamāṇo lokasannivāso.

Etasmiṃ catuppamāṇe lokasannivāse buddhesu appasannā mandā, pasannāva bahukā. Rūpappamāṇassa hi buddharūpato uttari pasādāvahaṃ rūpaṃ nāma natthi. Ghosappamāṇassa buddhānaṃ kittighosato uttari pasādāvaho ghoso nāma natthi. Lūkhappamāṇassa kāsikāni vatthāni mahārahāni kañcanabhājanāni tiṇṇaṃ utūnaṃ anucchavike sabbasampattiyutte pāsādavare pahāya paṃsukūlacīvaraselamayapattarukkhamūlādisenāsanasevino buddhassa bhagavato lūkhato uttari pasādāvahaṃ aññaṃ lūkhaṃ nāma natthi. Dhammappamāṇassa sadevake loke asādhāraṇasīlādiguṇassa tathāgatassa sīlādiguṇato uttari pasādāvaho añño sīlādiguṇo nāma natthi. Iti bhagavā imaṃ catuppamāṇikaṃ lokasannivāsaṃ muṭṭhinā gahetvā viya ṭhitoti.

173. Attahitāya paṭipannādīsu – sīlasampannoti sīlena sampanno samannāgato. Samādhisampannotiādīsupi eseva nayo. Ettha ca sīlaṃ lokiyalokuttaraṃ kathitaṃ. Tathā samādhipaññā ca. Vimutti arahattaphalavimuttiyeva. Ñāṇadassanaṃ ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. No parantiādīsu – parapuggalaṃ ‘‘tayāpi sīlasampannena bhavituṃ vaṭṭatī’’ti vatvā yathā sīlaṃ samādiyati, evaṃ na samādapeti, na gaṇhāpeti. Eseva nayo sabbattha. Etesu pana catūsu paṭhamo vakkalittherasadiso hoti. Dutiyo upanandasakyaputtasadiso. Tatiyo sāriputtamoggallānattherasadiso. Catuttho devadattasadisoti veditabbo.

174. Attantapādīsu – attānaṃ tapati dukkhāpetīti attantapo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Acelakoti niccelo, naggo. Muttācāroti visaṭṭhācāro. Uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati, bhuñjati ca. Hatthāpalekhanoti hatthe piṇḍamhi niṭṭhite jivhāya hatthaṃ apalekhati. Uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā hatthena apalekhatīti dasseti. Te kira daṇḍakaṃ sattoti paññapenti. Tasmā tesaṃ paṭipadaṃ pūrento evaṃ karoti. Bhikkhāgahaṇatthaṃ ‘ehi bhaddante’ti vutto, na etīti naehibhaddantiko. Tena hi ‘tiṭṭha bhaddante’ti vuttopi na tiṭṭhatīti natiṭṭhabhaddantiko. Tadubhayampi hetaṃ titthiyā ‘‘etassa vacanaṃ kataṃ bhavissatī’’ti na karonti. Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissakatanti ‘‘imaṃ tumhe uddissa kata’’nti evaṃ ārocitabhikkhaṃ. Na nimantananti ‘‘asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā’’ti evaṃ nimantitabhikkhampi na sādiyati, na gaṇhāti.

Na kumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāti. Na kaḷopimukhāti kaḷopīti ukkhali, pacchi vā. Tatopi na gaṇhāti. Kasmā? Kumbhī kaḷopiyo kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhāti. Kasmā? Ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi eseva nayo. Dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhati. Kasmā? Kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati. Pāyantiyā dārakassa khīrantarāyo hoti. Purisantaragatāya ratiantarāyo hotīti na gaṇhāti na saṅkittīsūti saṅkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭhācelako tato na paṭiggaṇhāti. Na yattha sāti yattha sunakho ‘piṇḍaṃ labhissāmī’ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? Etassa piṇḍantarāyo hotīti.

Saṇḍasaṇḍacārinīti samūhasamūhacārinī. Sace hi acelakaṃ disvā ‘imassa bhikkhaṃ dassāmā’ti mānussakā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti. Thusodakanti sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ. Ayaṃ pana etasmimpi sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti.

Ekāhikanti ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ. Ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti – evaṃ divasavārena ābhatabhattabhojanaṃ. Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti sāmākataṇḍulabhakkho. Nīvārādīsu – nīvārā nāma tāva araññe sayaṃ jātā vīhijāti. Daddulanti cammakārehi cammaṃ vilikhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi, sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇanti kuṇḍakaṃ. Ācāmoti bhattaukkhalikāya laggo jhāmodano. Taṃ chaḍḍitaṭṭhāne gahetvā khādati. ‘‘Odanakañjiya’’ntipi vadanti. Piññākādayo pākaṭā eva. Pavattaphalabhojīti patitaphalabhojī.

Sāṇānīti sāṇavākacelāni. Masāṇānīti missakacelāni. Chavadussānīti matasarīrato chaḍḍitavatthāni. Erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti pathaviyaṃ chaḍḍitanantakāni. Tirīṭānīti rukkhattacavatthāni. Ajinanti ajinamigacammaṃ. Ajinakkhipanti tadeva majjhe phālitaṃ. Sakhurakantipi vadanti. Kusacīranti kusatiṇāni ganthetvā katacīrakaṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ – ‘‘seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ kesakambalo tesaṃ patikuṭṭho akkhāyatī’’ti (a. ni. 3.138). Vāḷakambalanti assavāḷādīhi katakambalaṃ. Ulūkapakkhanti ulūkapattāni ganthetvā katanivāsanaṃ. Ubbhaṭṭhakoti uddhaṃ ṭhitako.

Ukkuṭikappadhānamanuyuttoti ukkuṭikavīriyaṃ anuyutto. Gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. ‘‘Pāto, majjhanhike, sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmī’’ti udakorohanānuyogaṃ anuyutto viharati.

175. Paraṃ tapatīti parantapo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Orabbhikādīsu – urabbhā vuccanti eḷakā. Urabbhe hanatīti orabbhiko. Sūkarikādīsupi – eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandho kevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kurūrakammantāti dāruṇakammantā.

176. Muddhāvasittoti khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti nagarato puratthimadisāya. Sandhāgāranti yaññasālaṃ. Kharājinaṃ nivāsetvāti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍuvamānoti nakhānaṃ chinnattā kaṇḍuvitabbakāle tena kaṇḍuvamāno. Anantarahitāyāti asanthatāya. Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova sace kabarā vā, rattā vā, vacchopi tādisovāti – evaṃ sarūpavacchāya. So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca.

177. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītībhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhappaṭisaṃvedī. Brahmabhūtena attanāti seṭṭhabhūtena attanā.

Imaṃ pana puggalaṃ buddhuppādato paṭṭhāya dassetuṃ – idha tathāgatotiādimāha. Tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti. Arahaṃ sammāsambuddhotiādīni visuddhimagge vitthāritāneva. Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisati? Nihatamānattā ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti. Hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā. Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.

Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti patijāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate ‘‘sammāsambuddho vata so bhagavā’’ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajopathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vattuṃ vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsāde ca devavimānādīsu ca supihitadvāravātapānesu paṭicchannesu vasantopi neva laggati, na sajjati, na bajjhati. Tena vuttaṃ – ‘‘abbhokāso pabbajjā’’ti.

Apica – sambādho gharāvāso kusalakiriyāya okāsābhāvato. Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasambhāvato. Nayidaṃ sukaraṃ…pe… pabbajeyyanti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ. Ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ – ‘‘yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyya’’nti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ ‘‘agāriya’’nti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā ‘‘anagāriya’’nti ñātabbā. Taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ. Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Abandhanaṭṭhena ñātiyeva ñātiparivaṭṭo. Sopi vīsatiyā heṭṭhā appo hoti, vīsatiyā paṭṭhāya mahā.

178. Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca. Yattha cete saha jīvanti, ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca. Tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyātiādīsu pāṇātipātādikathā heṭṭhā vitthāritā eva. Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭivirato hotīti pahīnakālato paṭṭhāya tato dussīlyato orato viratova hoti. Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ, sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vināsanabhāvato ‘sattha’nti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalikaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍā nihitasatthātveva saṅkhaṃ gacchanti. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampako. Tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati, pāleti.

Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno. Na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena. Athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti.

Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī. Ārācārīti abrahmacariyato dūracārī. Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā.

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho. Na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati, tasmā na so saccasandho. Ayaṃ pana na tādiso. Jīvitahetupi musā avatvā saccena saccaṃ sandahatiyevāti saccasandho. Thetoti thiro, thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇuko viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca, na thirakatho hoti. Eko pāsāṇalekhā viya, indakhīlo viya ca thirakatho hoti. Asinā sīse chindantepi dve kathā na katheti. Ayaṃ vuccati theto. Paccayikoti pattiyāyitabbako, saddhāyikoti attho. Ekacco hi puggalo na paccayiko hoti. ‘Idaṃ kena vuttaṃ? Asukenā’ti vutte ‘mā tassa vacanaṃ saddahathā’ti vattabbataṃ āpajjati. Eko paccayiko hoti. ‘Idaṃ kena vuttaṃ? Asukenā’ti vutte ‘yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida’nti vattabbataṃ āpajjati. Ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Imesaṃ bhedāyāti yesaṃ ito sutvāti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā – ‘tumhākaṃ īdise kule jātānaṃ, evaṃ bahussutānaṃ idaṃ na yutta’ntiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā. Dve jane samagge disvā – ‘tumhākaṃ evarūpe kule jātānaṃ, evarūpehi guṇehi samannāgatānaṃ anucchavikameta’ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. Samaggarāmotipi pāḷi. Ayameva attho. Samaggaratoti samaggesu rato. Te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggīguṇaparidīpakameva vācaṃ bhāsati, na itaranti.

Kālena vadatīti kālavādī. Vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso. Nidhānamassa atthīti nidhānavatī. Hadaye nidhātabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca ‘‘ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī’’ti na akālena bhāsati. Yuttakālaṃ pana sallakkhetvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā. Yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena saṃhitattā atthasaṃhitaṃ vācaṃ bhāsati. Na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.

179. Bījagāmabhūtagāmasamārambhāti mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā. Chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho. Ekabhattikoti pātarāsabhattaṃ, sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ. Itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ – ekabhattikoti. Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyasatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā virato vikālabhojanā. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccanāpanādivasenapi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā yuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭanti. Mālādīsu – mālāti yaṃkiñci pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma. Ūnaṭṭhānaṃ pūrento maṇḍeti nāma. Gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho. Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyasanthataṃ, tato paṭiviratoti attho. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo, lohamāsako, jatumāsako, dārumāsakoti ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho.

Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhumakaṅguvarakakudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra odissa anuññātā āmakamacchamaṃsānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ. Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā. Itarā kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati. ‘Kappiyakārakaṃ dammi’, ‘ārāmikaṃ dammī’ti evaṃ vutte pana vaṭṭati. Ajeḷakādīsupi khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.

Dūteyyaṃ vuccati dūtakammaṃ. Gihīnaṃ pahitaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahīṇagamanaṃ vuccati paragharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahīṇagamanānaṃ anugoti evamettha attho daṭṭhabbo. Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu – kūṭanti vañcanaṃ. Tattha tulākūṭaṃ nāma rūpakūṭaṃ, aṅgakūṭaṃ gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti. Tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti, tato janapadaṃ gantvā kiñcideva aḍḍhakulaṃ pavisitvā suvaṇṇabhājanāni kiṇathā’ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi ‘kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo’ti vutte ‘vīmaṃsitvā gaṇhathā’ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti.

Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chiddena mānena ‘saṇikaṃ āsiñcā’ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti. Dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti. Dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.

Ukkoṭanādīsu ukkoṭananti assāmike sāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto – ‘‘kiṃ bho migo agghati, kiṃ migapotako’’ti āha. ‘‘Migo dve kahāpaṇe, migapotako eka’’nti ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto, ‘‘na me bho migapotakena attho, migaṃ me dehī’’ti āha. Tena hi ‘‘dve kahāpaṇe dehī’’ti. So āha – ‘‘nanu te, bho, mayā paṭhamaṃ eko kahāpaṇo dinno’’ti? ‘‘Āma dinno’’ti. Idampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghaṇako migapotakoti dve kahāpaṇā bhavissantīti. So ‘‘kāraṇaṃ vadatī’’ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇīti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo. Etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogo vañcanasāciyogo nikatisāciyogoti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ ‘sāciyogo’ti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ.

Chedanādīsu – chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso, gumbaviparāmosoti duvidho. Yañhi himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā. Gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedana…pe… sahasākārā paṭivirato hoti.

180. So santuṭṭho hotīti so catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Kāyaparihārikenāti kāyaṃ pariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti aṭṭhavidhaṃ bhikkhu parikkhāramattakaṃ sabbaṃ gahetvāva kāyapaṭibaddhaṃ katvāva gacchati. ‘‘Mama vihāro pariveṇaṃ upaṭṭhāko’’ti saṅgo vā baddho vā na hoti. So jiyā muttasaro viya yūthā pakkanto, mattahatthī viya icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapatthaṃ pabbhāraṃ paribhuñjanto ekova tiṭṭhati, ekova nisīdati. Sabbiriyāpathesu ekova adutiyo.

‘‘Cātuddiso appaṭigho ca hoti,

Santussamāno itarītarena;

Parissayānaṃ sahitā achambhī,

Eko care khaggavisāṇakappo’’ti. (su. ni. 42);

Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.

Idāni tamatthaṃ upamāya sādhento, ‘‘seyyathāpī’’tiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho – sakuṇo nāma ‘‘asukasmiṃ padese rukkho paripakkaphalo’’ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti. ‘‘Idaṃ ajjatanāya, idaṃ svātanāya bhavissatī’’ti tesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti. Atha kho tasmiṃ rukkhe anapekkho hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati, tena vuttaṃ samādāyeva pakkamatīti. Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ.

181. So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesupi yaṃ vattabbaṃ, taṃ sabbaṃ heṭṭhā vuttameva. Abyāsekasukhanti kilesehi anavasittasukhaṃ. Avikiṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhañhi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti.

182. So abhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha yaṃ vattabbaṃ siyā, taṃ jhānavibhaṅge vuttameva.

So iminā cātiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati, tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati. Araññe adhivatthā devatā ‘‘kiṃ evarūpassa pāpabhikkhuno araññavāsenā’’ti bheravaṃ saddaṃ sāventi. Hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. ‘‘Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī’’ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti. Itissa udake pakkhittatelabindu viya yaso vitthāriko hoti. Vivittantiādīni heṭṭhā vuttatthāneva. So evaṃ samāhite citte…pe… yathākammūpage satte pajānātīti ettake ṭhāne yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttameva.

185. Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavānaṃ vināsanato āsavānaṃ khayoti vuccati. Tatra cetaṃ ñāṇaṃ tappariyāpannattāti. Cittaṃ abhininnāmetīti vipassanācittaṃ abhinīharati. So idaṃ dukkhanti evamādīsu – ‘‘ettakaṃ dukkhaṃ, na ito bhiyyo’’ti sabbampi dukkhasaccaṃ sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti, paṭivijjhati. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ – ayaṃ dukkhasamudayoti; tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ – ayaṃ dukkhanirodhoti; tassa ca sampāpakaṃ ariyamaggaṃ – ayaṃ dukkhanirodhagāminī paṭipadāti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti, paṭivijjhatīti – evamattho veditabbo.

Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavātiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa evaṃ jānantassa evaṃ passantassa saha vipassanāya koṭippattaṃ maggaṃ katheti. Kāmāsavāti kāmāsavato. Vimuccatīti iminā maggakkhaṇaṃ dasseti. Vimuttasminti iminā phalakkhaṇaṃ dasseti. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena so paccavekkhanto ‘khīṇā jātī’tiādīni pajānāti. Vusitanti vuṭṭhaṃ parivuṭṭhaṃ kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma. Khīṇāsavo vuṭṭhavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto vusitaṃ brahmacariyanti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti; khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto. ‘‘Kataṃ karaṇīya’’nti pajānāti. Nāparaṃ itthattāyāti ‘‘idāni puna etthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā maggabhāvanākiccaṃ natthī’’ti pajānāti.

186. Sarāgādīsu – appahīnoti vikkhambhanappahānena vā tadaṅgappahānena vā samucchedappahānena vā appahīno.

187. Lābhī hotītiādīsu – lābhīti lābhavā paṭilabhitvā ṭhito. Ajjhattaṃ cetosamathassāti niyakajjhattasaṅkhāte attano citte uppannassa cetosamathassa. Adhipaññādhammavipassanāyāti adhipaññāsaṅkhātāya khandhadhammesu aniccādivasena pavattāya vipassanāya. Rūpasahagatānanti rūpanimittārammaṇānaṃ rūpāvacarasamāpattīnaṃ. Arūpasahagatānanti na rūpanimittārammaṇānaṃ arūpasamāpattīnaṃ. Ettha ca paṭhamo aṭṭhasamāpattilābhī puthujjano. Dutiyo sukkhavipassakaariyasāvako. Tatiyo aṭṭhasamāpattilābhī ariyasāvako. Catuttho lokiyamahājano veditabbo.

188. Anusotagāmīādīsu – anusotagāmīti vaṭṭasotaṃ anugato, vaṭṭasote nimuggo puthujjano veditabbo. Paṭisotagāmīti paṭisotagamano. Anusotaṃ agantvā paṭisotaṃ gacchantassetaṃ adhivacanaṃ. Pāpañca kammaṃ na karotīti paññattaṃ vītikkamanto na karoti. Sahāpi dukkhena sahāpi domanassenāti kilesapariyuṭṭhāne sati uppannena dukkhadomanassena saddhimpi. Paripuṇṇanti tissannaṃ sikkhānaṃ ekāyapi anūnaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti seṭṭhacariyaṃ. Iminā vārena sotāpannasakadāgāmino kathitā. Kiṃ pana te rudantā brahmacariyaṃ carantīti? Āma. Kilesarodanena rudantā caranti nāma. Sīlasampanno puthujjanabhikkhupi ettheva saṅgahito.

Ṭhitattoti ṭhitasabhāvo. Anāgāmīti kāmarāgabyāpādehi akampanīyacittatāya ca tamhā lokā anāvattidhammatāya ca ṭhitasabhāvo nāma. Tiṇṇoti taṇhāsotaṃ uttiṇṇo. Pāraṅgatoti nibbānapāraṃ gato. Thale tiṭṭhatīti arahattaphalasamāpattithale tiṭṭhati. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Ayaṃ vuccatīti ayaṃ khīṇāsavo ‘‘tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti vuccati. Bāhitapāpatāya hi esa brāhmaṇo nāma.

189. Appassutādīsu – appakaṃ sutaṃ hotīti navaṅge satthusāsane kiñcideva thokaṃ sutaṃ hoti. Na atthamaññāya, na dhammamaññāya dhammānudhammapaṭipanno hotīti aṭṭhakathañca pāḷiñca jānitvā lokuttaradhammassa anurūpadhammaṃ pubbabhāgapaṭipadaṃ paṭipanno na hoti. Iminā nayena sabbattha attho veditabbo.

190. Samaṇamacalādīsu – samaṇamacaloti samaṇaacalo, makāro padasandhikaro. Niccalasamaṇo, thirasamaṇoti attho. Ayaṃ vuccatīti ayaṃ sotāpanno sāsane mūlajātāya saddhāya patiṭṭhitattā ‘samaṇamacalo’ti vuccati. Sakadāgāmī pana rajjanakilesassa atthitāya samaṇapadumoti vutto. Rattaṭṭho hi idha padumaṭṭho nāmāti vuttaṃ. Anāgāmī kāmarāgasaṅkhātassa rajjanakilesassa natthitāya samaṇapuṇḍarīkoti vutto. Paṇḍaraṭṭho hi idha puṇḍarīkaṭṭho nāmāti vuttaṃ. Khīṇāsavo ca thaddhabhāvakarānaṃ kilesānaṃ abhāvena samaṇesu samaṇasukhumālo nāmāti vutto. Appadukkhaṭṭhenapi cesa samaṇasukhumāloyevāti.

Catukkaniddesavaṇṇanā.

5. Pañcakaniddesavaṇṇanā

191. Pañcake – tatrāti tesu ‘‘ārabhati ca vippaṭisārī ca hotī’’tiādinā nayena heṭṭhā uddiṭṭhapuggalesu. Yvāyanti yo ayaṃ. Ārabhatīti ettha ārambhasaddo kammakiriyāhiṃsanavīriyavikopanāpattivītikkamesu vattati. Tathā hesa ‘‘yaṃkiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā’’ti (su. ni. 748) kamme āgato. ‘‘Mahāyaññā mahārambhā, na te honti mahapphalā’’ti (a. ni. 4.39) kiriyāyaṃ. ‘‘Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhantī’’ti (ma. ni. 2.51-52) hiṃsane. ‘‘Ārabhatha, nikkhamatha, yuñjatha buddhasāsane’’ti (saṃ. ni. 1.185) vīriye. ‘‘Bījagāmabhūtagāmasamārambhā paṭivirato hotī’’ti (dī. ni. 1.10, 194; ma. ni. 1.293) vikopane. ‘‘Ārabhati ca vippaṭisārī ca hotī’’ti (a. ni. 5.142) ayaṃ pana āpattivītikkame āgato. Tasmā āpattivītikkamavasena ārabhati ceva tappaccayā vippaṭisārī ca hotīti ayamettha attho.

Yathābhūtaṃ nappajānātīti anadhigatattā yathāsabhāvato na jānāti. Yatthassāti yasmiṃ assa, yaṃ ṭhānaṃ patvā etassa puggalassa uppannā pāpakā akusalā dhammā aparisesā nirujjhantīti attho. Kiṃ pana patvā te nirujjhantīti? Arahattamaggaṃ. Phalappattassa pana niruddhā nāma honti. Evaṃ santepi idha maggakiccavasena phalameva vuttanti veditabbaṃ. Ārambhajāti āpattivītikkamasambhavā. Vippaṭisārajāti vippaṭisārato jātā. Pavaḍḍhantīti punappunaṃ uppajjanena vaḍḍhanti. Sādhūti āyācanasādhu. Idaṃ vuttaṃ hoti – yāva aparaddhañca vata āyasmatā, evaṃ santepi mayaṃ āyasmantaṃ yācāma – ‘‘desetabbayuttakassa desanāya, vuṭṭhātabbayuttakassa vuṭṭhānena, āvikātabbayuttakassa āvikiriyāya, ārambhaje āsave pahāya, suddhante ṭhitabhāvapaccavekkhaṇena vippaṭisāraje āsave paṭivinodetvā nīharitvā vipassanācittañceva vipassanāpaññañca bhāvetū’’ti. Amunā pañcamena puggalenāti etena pañcamena khīṇāsavapuggalena. Samasamo bhavissatīti lokuttaraguṇehi samabhāveneva samo bhavissatīti evaṃ khīṇāsavena ovaditabboti attho.

Ārabhati na vippaṭisārī hotīti āpattiṃ āpajjati. Taṃ pana desetuṃ sabhāgapuggalaṃ pariyesati. Tasmā na vippaṭisārī hoti. Aṅguttaraṭṭhakathāyaṃ pana ‘‘vuṭṭhitattā na vippaṭisārī hotī’’ti vuttaṃ. Na ārabhati vippaṭisārī hotīti āpattiṃ nāpajjati, vinayapaññattiyaṃ pana akovidattā anāpattiyaṃ āpattisaññī hutvā vippaṭisārī hoti. Aṅguttaraṭṭhakathāyaṃ pana ‘‘sakiṃ āpattiṃ āpajjitvā tato vuṭṭhāya pacchā kiñcāpi nāpajjati, vippaṭisāraṃ pana vinodetuṃ na sakkotī’’ti vuttaṃ. Na ārabhati na vippaṭisārī hotīti neva āpattiṃ āpajjati, na vippaṭisārī hoti. Katamo panesa puggaloti? Ossaṭṭhavīriyapuggalo. So hi ‘‘kiṃ me imasmiṃ buddhakāle parinibbānena, anāgate metteyyasammāsambuddhakāle parinibbāyissāmī’’ti visuddhasīlopi paṭipattiṃ na pūreti. Sopi ‘‘kimatthaṃ āyasmā pamatto viharati puthujjanassa nāma gati anibaddhā. Āyasmā hi metteyyasammāsambuddhassa sammukhabhāvaṃ labheyyapi na labheyyāpīti arahattatthāya vipassanaṃ bhāvehī’’ti ovaditabbova. Sesaṃ sabbattha vuttanayeneva veditabbaṃ.

192. Datvā avajānātītiādīsu – eko bhikkhu mahāpuñño catupaccayalābhī hoti. So cīvarādīni labhitvā aññaṃ appapuññaṃ āpucchati. Sopi tasmiṃ punappunaṃ āpucchantepi gaṇhātiyeva. Athassa itaro thokaṃ kupito hutvā maṅkubhāvaṃ uppādetukāmo vadati – ‘‘ayaṃ attano dhammatāya cīvarādīni na labhati, amhe nissāya labhatī’’ti. Evaṃ puggalo datvā avajānāti nāma. Eko pana ekena saddhiṃ dve tīṇi vassāni vasanto pubbe taṃ puggalaṃ garuṃ katvā pacchā gacchante gacchante kāle cittīkāraṃ na karoti, āsanāpi na vuṭṭhāti, upaṭṭhānampi na gacchati. Evaṃ puggalo saṃvāsena avajānāti nāma.

Ādheyyamukhoti ādito dheyyamukho. Paṭhamavacanasmiṃyeva ṭhapitamukhoti attho. Adhimuccitā hotīti saddhātā hoti. Tatrāyaṃ nayo – eko puggalo sāruppaṃyeva bhikkhuṃ ‘asāruppo eso’ti katheti, taṃ sutvā esa niṭṭhaṃ gacchati. Puna aññena sabhāgena bhikkhunā ‘sāruppo aya’nti vuttepi tassa vacanaṃ na gaṇhāti ‘‘asukena nāma ‘asāruppo aya’nti amhākaṃ kathita’’nti purimabhikkhunova kathaṃ gaṇhāti. Aparopissa dussīlaṃ ‘sīlavā’ti katheti. Tassa vacanaṃ saddahitvā puna aññena ‘‘asāruppo esa bhikkhu, nāyaṃ tumhākaṃ santikaṃ upasaṅkamituṃ yutto’’ti vuttopi tassa vacanaṃ aggahetvā purimasseva kathaṃ gaṇhāti. Aparo vaṇṇampi kathitaṃ gaṇhāti, avaṇṇampi kathitaṃ gaṇhātiyeva. Ayampi ādheyyamukhoyeva nāma. Ādhātabbamukho yaṃ yaṃ suṇāti, tattha tattha ṭhapitamukhoti attho.

Loloti saddhādīnaṃ ittarakālaṭṭhitikattā assaddhiyādīhi lulitabhāvena lolo. Ittarasaddhoti parittasaddho, aparipuṇṇasaddho. Sesesupi eseva nayo. Ettha pana punappunaṃ bhajanavasena saddhāva bhatti. Pemaṃ saddhāpemaṃ gehasitapemampi vaṭṭati. Pasādo saddhāpasādova. Evaṃ puggalo lolo hotīti evaṃ ittarasaddhāditāya puggalo lolo nāma hoti. Haliddirāgo viya, thusarāsimhi koṭṭitakhāṇuko viya, assapiṭṭhiyaṃ ṭhapitakumbhaṇḍaṃ viya ca anibaddhaṭṭhāno muhuttena pasīdati, muhuttena kuppati.

Mando momūhoti aññāṇabhāvena mando avisadatāya momūho. Mahāmūḷhoti attho.

193. Yodhājīvūpamesu – yodhājīvāti yuddhūpajīvino. Rajagganti hatthiassādīnaṃ pādappahārabhinnāya bhūmiyā uggataṃ rajakkhandhaṃ. Na santhambhatīti santhambhitvā ṭhātuṃ na sakkoti. Sahati rajagganti rajakkhandhaṃ disvāpi adhivāseti. Dhajagganti hatthiassādipiṭṭhesu vā rathesu vā ussāpitānaṃ dhajānaṃ aggaṃ. Ussāraṇanti hatthiassarathādīnañceva balakāyassa ca uccāsaddamahāsaddaṃ. Sampahāreti samāgate appamattakepi pahāre. Haññatīti vihaññati, vighātaṃ āpajjati. Byāpajjatīti vipattiṃ āpajjati, pakatibhāvaṃ jahati. Sahati sampahāranti dve tayo pahāre patvāpi sahati, adhivāseti. Tameva saṅgāmasīsanti tameva jayakhandhāvāraṭṭhānaṃ. Ajjhāvasatīti sattāhamattaṃ abhibhavitvā āvasati. Kiṃ kāraṇā? Laddhappahārānaṃ pahārajagganatthañceva katakammānaṃ visesaṃ ñatvā ṭhānantaradānatthañca issariyasukhānubhavanatthañca.

194. Idāni yasmā satthu yodhājīvehi kiccaṃ natthi, imasmiṃ pana sāsane tathārūpe pañca puggale dassetuṃ idaṃ opammaṃ ābhataṃ, tasmā te puggale dassento evamevantiādimāha.

Tattha saṃsīdatīti micchāvitakkasmiṃ visīdati, anupavisati. Na sakkoti brahmacariyaṃ sandhāretunti brahmacariyavāsaṃ anupacchijjamānaṃ gopetuṃ na sakkoti. Sikkhādubbalyaṃ āvikatvāti sikkhāya dubbalabhāvaṃ pakāsetvā. Kimassa rajaggasminti kiṃ tassa puggalassa rajaggaṃ nāmāti vadati. Abhirūpāti abhirūpavatī. Dassanīyāti dassanayoggā. Pāsādikāti dassaneneva cittappasādāvahā. Paramāyāti uttamāya. Vaṇṇapokkharatāyāti sarīravaṇṇena ceva aṅgasaṇṭhānena ca.

196. Ūhasatīti avahasati. Ullapatīti katheti. Ujjagghatīti pāṇiṃ paharitvā mahāhasitaṃ hasati. Uppaṇḍetīti uppaṇḍanakathaṃ katheti.

197. Abhinisīdatīti abhibhavitvā santike vā ekāsane vā nisīdati. Dutiyapadepi eseva nayo. Ajjhottharatīti avattharati.

198. Viniveṭhetvā vinimocetvāti gahitaṭṭhānato tassa hatthaṃ viniveṭhetvā ceva, mocetvā ca. Sesamettha uttānatthameva.

199. Piṇḍapātikesu – mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ; attano pana mandattā momūhattā aññāṇeneva piṇḍapātiko hoti. Pāpiccho icchāpakatoti piṇḍapātikassa me sato ‘‘ayaṃ piṇḍapātiko’’ti catupaccayasakkāraṃ karissanti. Lajjī, appicchotiādīhi ca guṇehi sambhāvessantīti. Evaṃ pāpikāya icchāya ṭhatvā tāya pāpicchāya abhibhūto hutvā piṇḍapātiko hoti. Ummādavasena piṇḍāya caranto pana ummādā cittavikkhepā piṇḍapātiko nāma hoti. Vaṇṇitanti idaṃ piṇḍapātikaṅgaṃ nāma buddhehi ca buddhasāvakehi ca vaṇṇitaṃ pasatthanti piṇḍapātiko hoti. Appicchataṃyeva nissāyātiādīsu – ‘‘iti appiccho bhavissāmi, idaṃ me piṇḍapātikaṅgaṃ appicchatāya saṃvattissati; ‘iti santuṭṭho bhavissāmi idaṃ me piṇḍapātikaṅgaṃ santuṭṭhiyā saṃvattissati’; ‘iti kilese saṃlikhissāmi’, idaṃ me piṇḍapātikaṅgaṃ kilesasallekhanatthāya saṃvattissatī’’ti piṇḍapātiko hoti. Idamatthitanti imāya kalyāṇāya paṭipattiyā atthikabhāvaṃ, iminā vā piṇḍapātamattena atthikabhāvaṃ. Yaṃ yaṃ laddhaṃ tena teneva yāpanabhāvaṃ nissāyāti attho. Aggoti jeṭṭhako. Sesāni tasseva vevacanāni.

Gavā khīranti gāvito khīraṃ nāma hoti, na vinā gāviyā. Khīramhā dadhītiādīsupi eseva nayo. Evamevanti yathā etesu pañcasu gorasesu sappimaṇḍo aggo; evamevaṃ imesu pañcasu piṇḍapātikesu yvāyaṃ appicchatādīni nissāya piṇḍapātiko hoti. Ayaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Imesu pana pañcasu piṇḍapātikesu dveva janā piṇḍapātikā, tayo na piṇḍapātikā. Nāmamattena pana piṇḍapātikāti veditabbā. Khalupacchābhattikādīsupi eseva nayoti.

Pañcakaniddesavaṇṇanā.

6. Chakkaniddesavaṇṇanā

202. Chakke tatrāti tesu chasu puggalesu. Sammāsambuddho tena daṭṭhabboti so puggalo tena anācariyakena attanā uppāditena sabbaññutaññāṇena sabbaññubuddho daṭṭhabbo.

Paccekasambuddho tenātiādīsupi tena paccekasambodhiñāṇena so puggalo paccekasambuddho. Tena sāvakapāramīñāṇena te puggalā sāriputtamoggallānā. Tena dukkhassa antakaraṇena te puggalā avasesā arahanto. Tena itthattaṃ anāgamanena so puggalo anāgāmī. Tena itthattaṃ āgamanena te puggalā sotāpannasakadāgāmino daṭṭhabbāti.

Chakkaniddesavaṇṇanā.

7. Sattakaniddesavaṇṇanā

203. Sattake sakiṃ nimuggoti ekavāraṃ nimuggo. Ekantakāḷakehīti ekanteneva kāḷakehi natthikavādaahetukavādaakiriyavādasaṅkhātehi niyatamicchādiṭṭhidhammehi. Evaṃ puggaloti iminā kāraṇena puggalo ekavāraṃ nimuggo tathā nimuggova hoti. Etassa hi puna bhavato vuṭṭhānaṃ nāma natthīti vadanti. Makkhaligosālādayo viya heṭṭhā narakaggīnaṃyeva āhāro hoti.

Sāhu saddhā kusalesu dhammesūti kusaladhammesu saddhā nāma sādhuladdhikāti ummujjati. So tāvatakeneva kusalena ummujjati nāma. Sādhu hirītiādīsupi eseva nayo. Hāyatiyevāti caṅkavāre āsittaudakaṃ viya ekantena parihāyateva. Evaṃ puggaloti evaṃ sāhu saddhāti. Imesaṃ saddhādīnaṃ vasena ekavāraṃ ummujjitvā tesaṃ parihāniyā puna nimujjatiyeva, devadattādayo viya. Devadatto hi aṭṭha samāpattiyo, pañca ca abhiññāyo nibbattetvāpi puna buddhānaṃ paṭikaṇṭakatāya tehi guṇehi parihīno ruhiruppādakammaṃ saṅghabhedakammañca katvā kāyassa bhedā dutiyacittavārena niraye nibbatti. Kokāliko dve aggasāvake upavaditvā padumaniraye nibbatto.

Neva hāyati no vaḍḍhatīti appahonakakālepi na hāyati, pahonakakālepi na vaḍḍhati. Ubhayampi panetaṃ agārikenapi anagārikenapi dīpetabbaṃ. Ekacco hi agāriko appahonakakāle pakkhikabhattaṃ vā salākabhattaṃ vā vassāvāsikaṃ vā upanibandhāpeti. So pacchā pahonakakālepi pakkhikabhattādimattameva pavatteti. Anagārikopi ādimhi appahonakakāle uddesaṃ vā dhutaṅgaṃ vā gaṇhāti, medhābalavīriyasampattiyā pahonakakālepi tato uttariṃ na karoti. Evaṃ puggaloti evaṃ imāya saddhādīnaṃ ṭhitiyā puggalo ummujjitvā ṭhito nāma hoti.

Ummujjitvā vipassati viloketīti sotāpanno puggalo uṭṭhahitvā gamanamaggaṃ gantabbaṃ disaṃ vā āloketi nāma.

Ummujjitvā pataratīti sakadāgāmipuggalo kilesatanutāya uṭṭhahitvā gantabbadisābhimukho patarati nāma.

Patigādhappatto hotīti anāgāmipuggalo uṭṭhāya viloketvā pataritvā gantvā ekasmiṃ ṭhāne patiṭṭhāpatto nāma hoti, tiṭṭhati, na punāgacchati.

Tiṇṇo pāraṅgato thale tiṭṭhatīti sabbakilesoghaṃ taritvā paratīraṃ gantvā nibbānathale ṭhito nāma hoti. Ime pana satta puggalā udakopamena dīpitā.

Satta kira jaṅghavāṇijā addhānamaggapaṭipannā antarāmagge ekaṃ puṇṇanadiṃ pāpuṇiṃsu. Tesu paṭhamaṃ otiṇṇo udakabhīruko puriso otiṇṇaṭṭhāneyeva nimujjitvā puna uṭṭhātuṃ nāsakkhi, antoyeva macchakacchapabhakkho jāto. Dutiyo otiṇṇaṭṭhāne nimujjitvā sakiṃ uṭṭhahitvā puna nimuggo uṭṭhātuṃ nāsakkhi, antoyeva macchakacchapabhakkho jāto. Tatiyo nimujjitvā uṭṭhahi. So majjhe nadiyā ṭhatvā neva orato āgantuṃ, na parato gantuṃ asakkhi. Catuttho uṭṭhāya ṭhito uttaraṇatitthaṃ olokesi. Pañcamo otaraṇatitthaṃ oloketvā patari. Chaṭṭho taritvā pārimatīraṃ gantvā kaṭippamāṇe udake ṭhito. Sattamo pārimatīraṃ gantvā gandhacuṇṇādīhi nhātvā varavatthāni nivāsetvā surabhivilepanaṃ vilimpitvā nīluppalādīni piḷandhitvā nānālaṅkārapaṭimaṇḍito mahānagaraṃ pavisitvā pāsādavaramāruyha uttamabhojanaṃ bhuñji.

Tattha satta jaṅghavāṇijā viya ime satta puggalā. Nadī viya vaṭṭaṃ. Paṭhamassa udakabhīrukassa purisassa otiṇṇaṭṭhāneyeva nimujjanaṃ viya micchādiṭṭhikassa vaṭṭe nimujjanaṃ. Ummujjitvā nimuggapuriso viya saddhādīnaṃ uppattimattakena ummujjitvā tesaṃ parihāniyā nimuggapuggalo. Majjhe nadiyā ṭhito viya saddhādīnaṃ ṭhitiyā ṭhitapuggalo. Uttaraṇatitthaṃ olokento viya gantabbamaggaṃ gantabbadisaṃ vā olokento sotāpanno. Pataritapuriso viya kilesatanutāya pataranto sakadāgāmī. Taritvā kaṭimatte udake ṭhitapuriso viya anāvattitadhammatāya ṭhito anāgāmī. Nhatvā pārimatīraṃ uttaritvā thale ṭhitapuriso viya cattāro oghe atikkamitvā nibbānathale ṭhito khīṇāsavabrāhmaṇo. Thale ṭhitapurisassa nagaraṃ pavisitvā pāsādavaraṃ āruyha uttamabhojanabhuñjanaṃ viya khīṇāsavassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā vītināmanaṃ veditabbaṃ. Ubhatobhāgavimuttādayo heṭṭhā pakāsitāyevāti.

Sattakaniddesavaṇṇanā.

207. Aṭṭhakanavakaniddesāpi heṭṭhā vuttanayeneva veditabbā.

10. Dasakaniddesavaṇṇanā

209. Dasakaniddese – idhāti kāmāvacarabhūmiyaṃ. Kāmāvacarabhūmiyañhi sattakkhattuparamādīnaṃ kāmāvacarabhūmiyaññeva niṭṭhā hoti. Kāmāvacarattabhāveneva arahattappatti ca anupādisesanibbānappatti ca hotīti attho.

Idha vihāyāti idha kāmāvacare attabhāve vihāya suddhāvāsattabhāve ṭhitānaṃ niṭṭhā hotīti attho. Antarāparinibbāyiādayo hi idha anāgāmiphalaṃ patvā ito cutā suddhāvāsesu uppajjitvā tena attabhāvena arahattañceva anupādisesanibbānadhātuñca pāpuṇanti. Tena vuttaṃ – ‘‘imesaṃ pañcannaṃ idha vihāya niṭṭhā’’ti.

Dasakaniddesavaṇṇanā.

Nigamanakathā

Ettāvatā ca –

Yaṃ ve puggalapaññattiṃ, loke appaṭipuggalo;

Nātisaṅkhepato satthā, desesi tidasālaye.

Tassā aṭṭhakathañceva, dīpabhāsāya saṅkhataṃ;

Āgamaṭṭhakathāyo ca, ogāhetvā asesato.

Suvibhatto asaṃkiṇṇo, yo yo attho yahiṃ yahiṃ;

Tato tato taṃ gahetvā, pahāya ativitthāraṃ.

Visuddhimagge yaṃ vuttaṃ, taṃ anādāya saṅkhatā;

Nātisaṅkhepavitthāra-nayenaṭṭhakathā ayaṃ.

Taṃ etaṃ sattamattehi, bhāṇavārehi tantiyā;

Ciraṭṭhitatthaṃ dhammassa, saṅkharontena yaṃ mayā.

Sampattaṃ kusalaṃ tena, saddhammaṃ sukhumaṃ sivaṃ;

Olokentu visuddhena, pāṇayo dhammacakkhunāti.

Puggalapaññatti-aṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Kathāvatthu-aṭṭhakathā

Nisinno devalokasmiṃ, devasaṅghapurakkhato;

Sadevakassa lokassa, satthā appaṭipuggalo.

Sabbapaññattikusalo, paññattiparidīpanaṃ;

Vatvā puggalapaññattiṃ, loke uttamapuggalo.

Yaṃ puggalakathādīnaṃ, kathānaṃ vatthubhāvato;

Kathāvatthuppakaraṇaṃ, saṅkhepena adesayī.

Mātikāṭhapaneneva, ṭhapitassa surālaye;

Tassa moggaliputtena, vibhattassa mahītale.

Idāni yasmā sampatto, atthasaṃvaṇṇanākkamo;

Tasmā naṃ vaṇṇayissāmi, taṃ suṇātha samāhitāti.

Nidānakathā

Yamakapāṭihīrāvasānasmiñhi bhagavā tidasapure pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagantvā mātaraṃ kāyasakkhiṃ katvā devaparisāya abhidhammakathaṃ kathento dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattippakaraṇāni desayitvā kathāvatthudesanāya vāre sampatte ‘‘anāgate mama sāvako mahāpañño moggaliputtatissatthero nāma uppannaṃ sāsanamalaṃ sodhetvā tatiyasaṅgītiṃ karonto bhikkhusaṅghassa majjhe nisinno sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ samodhānetvā imaṃ pakaraṇaṃ bhājessatī’’ti tassokāsaṃ karonto yā cesā puggalavāde tāva catūsu pañhesu dvinnaṃ pañcakānaṃ vasena aṭṭhamukhā vādayutti, taṃ ādiṃ katvā sabbakathāmaggesu asampuṇṇabhāṇavāramattāya tantiyā mātikaṃ ṭhapesi. Athāvasesaṃ abhidhammakathaṃ vitthāranayeneva kathetvā vutthavasso suvaṇṇarajatasopānamajjhe maṇimayena sopānena devalokato saṅkassanagare oruyha sattahitaṃ sampādento yāvatāyukaṃ ṭhatvā anupādisesāya nibbānadhātuyā parinibbāyi.

Athassa mahākassapappamukho vasīgaṇo ajātasatturājānaṃ sahāyaṃ gahetvā dhammavinayasarīraṃ saṅgahaṃ āropesi. Tato vassasatassa accayena vajjiputtakā bhikkhū dasa vatthūni dīpayiṃsu. Tāni sutvā kākaṇḍakassa brāhmaṇassa putto yasatthero susunāgaputtaṃ kālāsokaṃ nāma rājānaṃ sahāyaṃ gahetvā dvādasannaṃ bhikkhusatasahassānaṃ antare sattatherasatāni uccinitvā tāni dasavatthūni madditvā dhammavinayasarīraṃ saṅgahaṃ āropesi.

Tehi pana dhammasaṅgāhakattherehi niggahitā dasasahassā vajjiputtakā bhikkhū pakkhaṃ pariyesamānā attano anurūpaṃ dubbalapakkhaṃ labhitvā visuṃ mahāsaṅghikācariyakulaṃ nāma akaṃsu. Tato bhijjitvā aparāni dve ācariyakulāni jātāni – gokulikā ca ekabyohārikā ca. Gokulikanikāyato bhijjitvā aparāni dve ācariyakulāni jātāni – paṇṇattivādā ca bāhuliyā ca. Bahussutikātipi tesaṃyeva nāmaṃ. Tesaṃyeva antare cetiyavādā nāma apare ācariyavādā uppannā. Evaṃ mahāsaṅghikācariyakulato dutiye vassasate pañcācariyakulāni uppannāni. Tāni mahāsaṅghikehi saddhiṃ cha honti.

Tasmiṃyeva dutiye vassasate theravādato bhijjitvā dve ācariyavādā uppannā – mahisāsakā ca vajjiputtakā ca. Tattha vajjiputtakavādato bhijjitvā apare cattāro ācariyavādā uppannā – dhammuttariyā, bhadrayānikā, channāgārikā, samitiyāti. Puna tasmiṃyeva dutiye vassasate mahisāsakavādato bhijjitvā sabbatthivādā dhammaguttikāti dve ācariyavādā uppannā. Puna sabbatthivādakulato bhijjitvā kassapikā nāma jātā. Kassapikesu bhinnesu apare saṅkantikā nāma jātā. Saṅkantikesu bhinnesu suttavādā nāma jātāti theravādato bhijjitvā ime ekādasa ācariyavādā uppannā. Te theravādehi saddhiṃ dvādasa honti. Iti ime ca dvādasa, mahāsaṅghikānañca cha ācariyavādāti sabbeva aṭṭhārasa ācariyavādā dutiye vassasate uppannā. Aṭṭhārasa nikāyātipi, aṭṭhārasācariyakulānītipi etesaṃyeva nāmaṃ. Etesu pana sattarasa vādā bhinnakā, theravādo asambhinnakoti veditabbo. Vuttampi cetaṃ dīpavaṃse

‘‘Nikkaḍḍhitā pāpabhikkhū, therehi vajjiputtakā;

Aññaṃ pakkhaṃ labhitvāna, adhammavādī bahū janā.

‘‘Dasasahassā samāgantvā, akaṃsu dhammasaṅgahaṃ;

Tasmāyaṃ dhammasaṅgīti, mahāsaṅgīti vuccati.

‘‘Mahāsaṅgītikā bhikkhū, vilomaṃ akaṃsu sāsane;

Bhinditvā mūlasaṅgahaṃ, aññaṃ akaṃsu saṅgahaṃ.

‘‘Aññatra saṅgahitā suttaṃ, aññatra akariṃsu te;

Atthaṃ dhammañca bhindiṃsu, vinaye nikāyesu ca pañcasu.

‘‘Pariyāyadesitañcāpi, atho nippariyāyadesitaṃ;

Nītatthañceva neyyatthaṃ, ajānitvāna bhikkhavo.

‘‘Aññaṃ sandhāya bhaṇitaṃ, aññaṃ atthaṃ ṭhapayiṃsu te;

Byañjanacchāyāya te bhikkhū, bahuṃ atthaṃ vināsayuṃ.

‘‘Chaḍḍetvāna ekadesaṃ, suttaṃ vinayagambhīraṃ;

Patirūpaṃ suttaṃ vinayaṃ, tañca aññaṃ kariṃsu te.

‘‘Parivāraṃ atthuddhāraṃ, abhidhammaṃ chappakaraṇaṃ;

Paṭisambhidañca niddesaṃ, ekadesañca jātakaṃ.

‘‘Ettakaṃ vissajjitvāna, aññāni akariṃsu te;

Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca.

‘‘Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te;

Pubbaṅgamā bhinnavādā, mahāsaṅgītikārakā.

‘‘Tesañca anukārena, bhinnavādā bahū ahu;

Tato aparakālamhi, tasmiṃ bhedo ajāyatha.

‘‘Gokulikā ekabyohāri, dvidhā bhijjittha bhikkhavo;

Gokulikānaṃ dve bhedā, aparakālamhi jāyatha.

‘‘Bahussutikā ca paññatti, dvidhā bhijjittha bhikkhavo;

Cetiyā ca punavādī, mahāsaṅgītibhedakā.

‘‘Pañcavādā ime sabbe, mahāsaṅgītimūlakā;

Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ.

‘‘Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te;

Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca.

‘‘Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te;

Visuddhattheravādamhi, puna bhedo ajāyatha.

‘‘Mahisāsakā vajjiputtakā, dvidhā bhijjittha bhikkhavo;

Vajjiputtakavādamhi, catudhā bhedo ajāyatha.

‘‘Dhammuttarikā bhaddayānikā, channāgārikā ca samiti;

Mahisāsakānaṃ dve bhedā, aparakālamhi ajāyatha.

‘‘Sabbatthivādā dhammaguttā, dvidhā bhijjittha bhikkhavo;

Sabbatthivādānaṃ kassapikā, saṅkantikassapikena ca.

‘‘Saṅkantikānaṃ suttavādī, anupubbena bhijjatha;

Ime ekādasa vādā, sambhinnā theravādato.

‘‘Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ;

Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te.

‘‘Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca;

Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te.

‘‘Sattarasa bhinnavādā, ekavādo abhinnako;

Sabbevaṭṭhārasa honti, bhinnavādena te saha.

‘‘Nigrodhova mahārukkho, thera vādānamuttamo;

Anūnaṃ anadhikañca, kevalaṃ jinasāsanaṃ.

‘‘Santakā viya rukkhamhi, nibbattā vādasesakā;

Paṭhame vassasate natthi, dutiye vassasatantare;

Bhinnā sattarasa vādā, uppannā jinasāsane’’ti.

Aparāparaṃ pana hemavatikā, rājagirikā, siddhatthikā, pubbaseliyā, aparaseliyā, vājiriyāti aññepi cha ācariyavādā uppannā. Te idha anadhippetā. Purimakānaṃ pana aṭṭhārasannaṃ ācariyavādānaṃ vasena pavattamāne sāsane paṭiladdhasaddho asoko dhammarājā divase divase buddhapūjāya satasahassaṃ, dhammapūjāya satasahassaṃ, saṅghapūjāya satasahassaṃ, attano ācariyassa nigrodhattherassa satasahassaṃ, catūsu dvāresu bhesajjatthāya satasahassanti pañcasatasahassāni pariccajanto sāsane uḷāraṃ lābhasakkāraṃ pavattesi.

Titthiyā hatalābhasakkārā antamaso ghāsacchādanamattampi alabhantā lābhasakkāraṃ patthayamānā bhikkhūsu pabbajitvā sakāni sakāni diṭṭhigatāni – ‘‘ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana’’nti dīpenti. Pabbajjaṃ alabhamānāpi sayameva kese chinditvā kāsāyāni vatthāni acchādetvā vihāresu vicarantā uposathakammādikaraṇakāle saṅghamajjhaṃ pavisanti. Te bhikkhusaṅghena dhammena vinayena satthusāsanena niggayhamānāpi dhammavinayānulomāya paṭipattiyā asaṇṭhahantā anekarūpaṃ sāsanassa abbudañca malañca kaṇṭakañca samuṭṭhāpenti. Keci aggiṃ paricaranti, keci pañcātape tapanti, keci ādiccaṃ anuparivattanti, keci ‘‘dhammañca vinayañca vobhindissāmā’’ti tathā tathā paggaṇhiṃsu. Tadā bhikkhusaṅgho na tehi saddhiṃ uposathaṃ vā pavāraṇaṃ vā akāsi. Asokārāme satta vassāni uposatho upacchijji.

Rājā ‘‘āṇāya kāressāmī’’ti vāyamantopi kāretuṃ nāsakkhi, aññadatthu duggahitagāhinā bālena amaccena anekesu bhikkhūsu jīvitā voropitesu vippaṭisārī ahosi. So tañca vippaṭisāraṃ tañca sāsane uppannaṃ abbudaṃ vūpasametukāmo ‘‘ko nu kho imasmiṃ atthe paṭibalo’’ti saṅghaṃ pucchitvā ‘‘moggaliputtatissatthero, mahārājā’’ti sutvā saṅghassa vacanena ahogaṅgāpabbatato theraṃ pakkosāpetvā iddhipāṭihāriyadassanena therassa ānubhāve nibbicikiccho attano kukkuccaṃ pucchitvā vippaṭisāraṃ vūpasamesi. Theropi taṃ rājuyyāneyeva vasanto satta divasāni samayaṃ uggaṇhāpesi. So uggahitasamayo sattame divase asokārāme bhikkhusaṅghaṃ sannipātāpetvā sāṇipākāraṃ parikkhipāpetvā sāṇipākārantare nisinno ekaladdhike ekaladdhike bhikkhū ekato ekato kāretvā ekamekaṃ bhikkhusamūhaṃ pakkosāpetvā pucchi – ‘‘bhante, kiṃvādī sammāsambuddho’’ti? Tato sassatavādino – ‘‘sassatavādī’’ti āhaṃsu. Ekaccasassatikā, antānantikā, amarāvikkhepikā, adhiccasamuppannikā, saññīvādā, asaññīvādā, nevasaññīnāsaññīvādā, ucchedavādā, diṭṭhadhammanibbānavādā – ‘‘diṭṭhadhammanibbānavādī’’ti āhaṃsu. Rājā paṭhamameva samayassa uggahitattā nayime bhikkhū aññatitthiyā imeti ñatvā tesaṃ setakāni vatthāni datvā uppabbājesi. Te sabbepi saṭṭhisahassā ahesuṃ.

Athaññe bhikkhū pakkosāpetvā pucchi – ‘‘kiṃvādī, bhante, sammāsambuddho’’ti? ‘‘Vibhajjavādī, mahārājā’’ti. Evaṃ vutte rājā theraṃ pucchi – ‘‘vibhajjavādī, bhante, sammāsambuddho’’ti? ‘‘Āma, mahārājā’’ti. Tato rājā ‘suddhaṃ dāni, bhante, sāsanaṃ, karotu bhikkhusaṅgho uposatha’nti ārakkhaṃ datvā nagaraṃ pāvisi. Samaggo saṅgho sannipatitvā uposathaṃ akāsi. Tasmiṃ sannipāte saṭṭhibhikkhusatasahassāni ahesuṃ. Tasmiṃ samāgame moggaliputtatissatthero yāni ca tadā uppannāni vatthūni, yāni ca āyatiṃ uppajjissanti, sabbesampi tesaṃ paṭibāhanatthaṃ satthārā dinnanayavaseneva tathāgatena ṭhapitamātikaṃ vibhajanto sakavāde pañca suttasatāni paravāde pañcāti suttasahassaṃ āharitvā imaṃ parappavādamathanaṃ āyatilakkhaṇaṃ kathāvatthuppakaraṇaṃ abhāsi.

Tato saṭṭhisatasahassasaṅkhyesu bhikkhū uccinitvā tipiṭakapariyattidharānaṃ pabhinnapaṭisambhidānaṃ bhikkhūnaṃ sahassamekaṃ gahetvā yathā mahākassapatthero ca yasatthero ca dhammañca vinayañca saṅgāyiṃsu; evameva saṅgāyanto sāsanamalaṃ visodhetvā tatiyasaṅgītiṃ akāsi. Tattha abhidhammaṃ saṅgāyanto imaṃ yathābhāsitaṃ pakaraṇaṃ saṅgahaṃ āropesi. Tena vuttaṃ –

‘‘Yaṃ puggalakathādīnaṃ, kathānaṃ vatthubhāvato;

Kathāvatthuppakaraṇaṃ, saṅkhepena adesayī.

‘‘Mātikāṭhapaneneva, ṭhapitassa surālaye;

Tassa moggaliputtena, vibhattassa mahītale.

‘‘Idāni yasmā sampatto, atthasaṃvaṇṇanākkamo;

Tasmā naṃ vaṇṇayissāmi, taṃ suṇātha samāhitā’’ti.

Nidānakathā niṭṭhitā.

Mahāvaggo

1. Puggalakathā

1. Suddhasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

1. Tattha puggalo upalabbhati saccikaṭṭhaparamatthenāti ayaṃ pucchā. Āmantāti ayaṃ paṭijānanā. Kassa panāyaṃ pucchā, kassa paṭijānanāti? Asukassāti na vattabbā. Bhagavatā hi imasmiṃ pakaraṇe nānappakārānaṃ laddhīnaṃ visodhanatthaṃ tantivasena mātikā ṭhapitā. Sā therena satthārā dinnanaye ṭhatvā tantivasena vibhattā. Na hi thero yattakā ettha vādamaggā dassitā, tattakehi vādīhi saddhiṃ vādena viggāhikakathaṃ kathesi. Evaṃ santepi pana tāsaṃ tāsaṃ kathānaṃ atthassa sukhāvadhāraṇatthaṃ sakavādīpucchā, paravādīpucchā, sakavādīpaṭiññā, paravādīpaṭiññāti evaṃ vibhāgaṃ dassetvāva atthavaṇṇanaṃ karissāma.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti hi ayaṃ sakavādīpucchā. Tāya ‘‘ye atthi puggaloti evaṃladdhikā puggalavādino, te evaṃ pucchitabbā’’ti dīpeti. Ke pana puggalavādinoti? Sāsane vajjiputtakā ceva samitiyā ca bahiddhā ca bahū aññatitthiyā. Tattha puggaloti attā, satto jīvo. Upalabbhatīti paññāya upagantvā labbhati, ñāyatīti attho. Saccikaṭṭhaparamatthenāti ettha saccikaṭṭhoti māyāmarīciādayo viya abhūtākārena aggahetabbo bhūtaṭṭho. Paramatthoti anussavādivasena aggahetabbo uttamattho. Ubhayenāpi yo parato ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhatī’’tiādinā khandhāyatanadhātuindriyavasena sattapaññāsavidho dhammappabhedo dassito. Yathā so bhūtena sabhāvaṭṭhena upalabbhati, evaṃ tava puggalo upalabbhatīti pucchati. Paravādī āmantāti paṭijānāti. Paṭijānanañhi katthaci ‘‘āma, bhante’’ti āgacchati, katthaci ‘‘āmo’’ti paṭijānanaṃ āgacchati. Idha pana ‘‘āmantā’’ti āgataṃ. Tatrāyaṃ adhippāyo – so hi yaṃ taṃ parato vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti suttaṃ āgataṃ, taṃ gahetvā yasmā pana bhagavā saccavādī na visaṃvādanapurekkhāro vācaṃ bhāsati, nāpi anussavādivasena dhammaṃ deseti, sadevakaṃ pana lokaṃ sayaṃ abhiññā sacchikatvā pavedeti, tasmā yo tena vutto ‘‘atthi puggalo attahitāya paṭipanno’’ti, so saccikaṭṭhaparamattheneva atthīti laddhiṃ gahetvā ‘‘āmantā’’ti paṭijānāti.

Athassa tādisassa lesavacanassa chalavādassa okāsaṃ adadamāno sakavādī yo saccikaṭṭhotiādimāha. Tatrāyaṃ adhippāyo – yvāyaṃ parato ‘‘sappaccayo appaccayo, saṅkhato asaṅkhato, sassato, asassato sanimitto animitto’’ti evaṃ paridīpito rūpādisattapaññāsavidho dhammappabhedo āgato; na sammutisaccavasena, nāpi anussavādivasena gahetabbo. Attano pana bhūtatāya eva saccikaṭṭho, attapaccakkhatāya ca paramattho. Taṃ sandhāyāha – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

Tatoti karaṇavacanametaṃ, tasmā tena saccikaṭṭhaparamatthena so puggalo upalabbhatīti ayamettha attho. Idaṃ vuttaṃ hoti – ruppanādibhedena vā sappaccayādibhedena vā ākārena yo saccikaṭṭhaparamattho upalabbhati, kiṃ te puggalopi tenākārena upalabbhatīti? Na hevaṃ vattabbeti avajānanā paravādissa. So hi tathārūpaṃ puggalaṃ anicchanto avajānāti. Tatrāyaṃ padacchedo – ‘na hi evaṃ vattabbe’ti, na hi evantipi vaṭṭati. Dvinnampi evaṃ na vattabboti attho.

Ājānāhi niggahanti sakavādivacanaṃ. Yasmā te purimāya vattabbapaṭiññāya pacchimā navattabbapaṭiññā, pacchimāya ca purimā na sandhiyati, tasmāpi niggahaṃ patto. Taṃ niggahaṃ dosaṃ aparādhaṃ sampaṭicchāhīti attho. Evaṃ niggahaṃ ājānāpetvā idāni taṃ ṭhapanāya ceva anulomapaṭilomato pāpanāropanānañca vasena pākaṭaṃ karonto hañci puggalotiādimāha. Tattha hañci puggalo upalabbhatīti yadi puggalo upalabbhati, sace puggalo upalabbhati saccikaṭṭhaparamatthenāti attho. Ayaṃ tāva paravādīpakkhassa ṭhapanato niggahapāpanāropanānaṃ lakkhaṇabhūtā anulomaṭhapanā nāma. Tena vata retiādi anulomapakkhe niggahassa pāpitattā anulomapāpanā nāma. Tattha tenāti kāraṇavacanaṃ. Vatāti okappanavacanaṃ. Reti āmantanavacanaṃ. Idaṃ vuttaṃ hoti – tena, re vattabbe vata, re hambho, bhadramukha, tena kāraṇena vattabboyevāti. Yaṃ tattha vadesītiādi anulomapakkhe niggahassa āropitattā anulomaropanā nāma. Yaṃ tassa pariyosāne micchātipadaṃ tassa purato idaṃ te’ti āharitabbaṃ. Idaṃ te micchāti ayañhettha attho. Parato ca pāḷiyaṃ etaṃ āgatameva.

No ce pana vattabbetiādi ‘‘na hevaṃ vattabbe’’ti paṭikkhittapakkhassa ṭhapitattā paṭilomato niggahapāpanāropanānaṃ lakkhaṇabhūtā paṭilomaṭhapanā nāma. No ca vata retiādi paṭilomapakkhe niggahassa pāpitattā paṭilomapāpanā nāma. Puna yaṃ tattha vadesītiādi paṭilomapakkhe niggahassa āropitattā paṭilomaropanā nāma. Idhāpi pariyosāne micchātipadassa purato idaṃ teti āharitabbameva. Paratopi evarūpesu ṭhānesu eseva nayo.

Tatrāyaṃ ādito paṭṭhāya saṅkhepattho – yadi puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata bho so upalabbhatīti vattabbo. Yaṃ pana tattha vadesi ‘‘vattabbo kho purimapañhe ‘saccikaṭṭhaparamatthena upalabbhatī’ti, no ca vattabbo dutiyapañhe ‘tato so puggalo upalabbhatī’’’ti, idaṃ te micchāti evaṃ tāva anulomato ṭhapanāpāpanāropanā honti. Atha na vattabbo dutiyapañhe ‘‘tato so upalabbhatī’’ti, purimapañhepi na vattabbova. Yaṃ panettha vadesi ‘‘vattabbo kho purimapañhe ‘saccikaṭṭhaparamatthena upalabbhatī’ti, no ca vattabbo dutiyapañhe ‘tato so puggalo upalabbhatī’’’ti, idaṃ te micchāti evaṃ paṭilomato ṭhapanāpāpanāropanā honti. Evametaṃ niggahassa ca anulomapaṭilomato catunnaṃ pāpanāropanānañca vuttattā upalabbhatītiādikaṃ anulomapañcakaṃ nāma. Ettha ca kiñcāpi anulomato pāpanāropanāhi eko, paṭilomato pāpanāropanāhi ekoti dve niggahā katā. ‘Ājānāhi niggaha’nti etasseva panettha puggalo upalabbhatīti paṭhamaṃ vādaṃ nissāya paṭhamassa niggahassa dvīhākārehi āropitattā ekovāyaṃ niggahoti paṭhamo niggaho.

2. Idāni paccanīkanayo hoti. Tattha pucchā paravādissa. So hi ‘‘atthi puggalo attahitāya paṭipanno’’ti gahitattā ‘‘nupalabbhatī’’ti asampaṭicchanto evaṃ pucchati. Sakavādī yathā rūpādidhammā upalabbhanti, evaṃ anupalabbhanīyato āmantāti paṭijānāti. Puna itaro attanā adhippetaṃ saccikaṭṭhaṃyeva sandhāya yo saccikaṭṭhotiādimāha. Sammutisaccaparamatthasaccāni vā ekato katvāpi evamāha. Sakavādī ‘puggalo’ti upādāpaññattisabbhāvatopi dvinnaṃ saccānaṃ ekato katvā pucchitattāpi na hevanti paṭikkhipati.

Idāni kiñcāpi tena paṭhamaṃ paramatthasaccavasena nupalabbhanīyatā sampaṭicchitā, pacchā sammutisaccavasena vomissakavasena vā paṭikkhittā. Paravādī pana ‘nupalabbhatī’ti vacanasāmaññamattaṃ chalavādaṃ nissāya yaṃ tayā paṭhamaṃ paṭiññātaṃ, taṃ pacchā paṭikkhittanti bhaṇḍanassa paṭibhaṇḍanaṃ viya attano katassa niggahakammassa paṭikammaṃ karonto ājānāhi paṭikammanti āha. Idāni yathāssa anulomapañcake sakavādinā vādaṭṭhapanaṃ katvā anulomapaṭilomato pāpanāropanāhi niggaho pākaṭo kato, evaṃ paṭikammaṃ pākaṭaṃ karonto hañci puggalotiādimāha. Taṃ heṭṭhā vuttanayeneva atthato veditabbaṃ. Yasmā panettha ṭhapanā nāma paravādīpakkhassa ṭhapanato ‘‘ayaṃ tava doso’’ti dassetuṃ ṭhapanamattameva hoti, na niggahassa vā paṭikammassa vā pākaṭabhāvakaraṇaṃ, pāpanāropanāhi panassa pākaṭakaraṇaṃ hoti. Tasmā idaṃ anulomapaṭilomato pāpanāropanānaṃ vasena catūhākārehi. Paṭikammassa katattā paṭikammacatukkaṃ nāmāti ekaṃ catukkaṃ veditabbaṃ.

3. Evaṃ paṭikammaṃ katvā idāni yvāssa anulomapañcake sakavādinā niggaho kato, tassa tameva chalavādaṃ nissāya dukkaṭabhāvaṃ dassento tvañce pana maññasītiādimāha. Tattha tvaṃ ce pana maññasīti yadi tvaṃ maññasi. Vattabbe khoti idaṃ paccanīke āmantāti paṭiññaṃ sandhāya vuttaṃ. No ca vattabbeti idaṃ pana na hevāti avajānanaṃ sandhāya vuttaṃ. Tena tava tatthāti tena kāraṇena tvaṃyeva tasmiṃ nupalabbhatīti pakkhe – ‘‘hevaṃ paṭijānantanti āmantā’’ti evaṃ paṭijānanto. Hevaṃ niggahetabbeti puna na hevāti avajānanto evaṃ niggahetabbo. Atha taṃ niggaṇhāmāti athevaṃ niggahārahaṃ taṃ niggaṇhāma. Suniggahito ca hosīti sakena matena niggahitattā suniggahito ca bhavasi.

Evamassa niggahetabbabhāvaṃ dassetvā idāni taṃ niggaṇhanto hañcītiādimāha. Tattha ṭhapanāpāpanāropanā heṭṭhā vuttanayeneva veditabbā. Pariyosāne pana idaṃ te micchāti idaṃ tava vacanaṃ micchā hotīti attho. Idaṃ chalavādena catūhi ākārehi niggahassa katattā niggahacatukkaṃ nāma.

4. Evaṃ niggahaṃ katvāpi idāni ‘‘yadi ayaṃ mayā tava matena kato niggaho dunniggaho, yo mama tayā heṭṭhā anulomapañcake kato niggaho, sopi dunniggaho’’ti dassento ese ce dunniggahitetiādimāha. Tattha ese ce dunniggahiteti eso ce tava vādo mayā dunniggahito. Atha vā eso ce tava mayā kato niggaho dunniggaho. Hevamevaṃ tattha dakkhāti tatthāpi tayā mama heṭṭhā kate niggahe evamevaṃ passa. Idāni yvāssa heṭṭhā sakavādinā niggaho kato, taṃ ‘‘vattabbe kho’’tiādivacanena dassetvā puna taṃ niggahaṃ aniggahabhāvaṃ upanento no ca mayaṃ tayātiādimāha. Tattha no ca mayaṃ tayā tattha hetāya paṭiññāyātiādīsu ayamattho – yasmā so tayā mama kato niggaho dunniggaho, tasmā mayaṃ tayā tattha anulomapañcake āmantāti etāya paṭiññāya evaṃ paṭijānantā puna na hevāti paṭikkhepe katepi ‘‘ājānāhi niggaha’’nti evaṃ na niggahetabboyeva. Evaṃ aniggahetabbampi maṃ niggaṇhāsi, īdisena pana niggahena dunniggahitā mayaṃ homa.

Idāni yaṃ niggahaṃ sandhāya ‘‘dunniggahitā ca homā’’ti avoca, taṃ dassetuṃ hañci puggalo…pe… idaṃ te micchātiāha. Evamidaṃ anulomapaṭilomato catūhi pāpanāropanāhi niggahassa upanītattā upanayanacatukkaṃ nāma hoti.

5. Idāni ‘‘na hevaṃ niggahetabbe’’tiādikaṃ niggamanacatukkaṃ nāma hoti. Tattha na hevaṃ niggahetabbeti yathāhaṃ tayā niggahito, na hi evaṃ niggahetabbo. Etassa hi niggahassa dunniggahabhāvo mayā sādhito. Tena hīti tena kāraṇena, yasmā esa niggaho dunniggaho, tasmā yaṃ maṃ niggaṇhāsi hañci puggalo…pe… idaṃ te micchāti, idaṃ niggaṇhanaṃ tava micchāti attho. Tena hi ye kate niggaheti yena kāraṇena idaṃ micchā, tena kāraṇena yo tayā niggaho kato, so dukkaṭo. Yaṃ mayā paṭikammaṃ kataṃ, tadeva sukataṃ. Yāpi cesā paṭikammacatukkādivasena kathāmaggasampaṭipādanā katā, sāpi sukatā. Evametaṃ puggalo upalabbhatītiādikassa anulomapañcakassa nupalabbhatītiādikānaṃ paṭikammaniggahopanayananiggamanacatukkānaṃ vasena anulomapaccanīkapañcakaṃ nāma niddiṭṭhanti veditabbaṃ. Ettāvatā sakavādino pubbapakkhe sati paravādino vacanasāmaññamattena chalavādena jayo hoti.

2. Paccanīkānulomavaṇṇanā

6. Idāni yathā paravādino pubbapakkhe sati sakavādino dhammeneva tathena sujayo hoti, tathā vāduppattiṃ dassetuṃ puggalo nupalabbhatīti paccanīkānulomapañcakaṃ āraddhaṃ. Tattha paccanīke pucchā paravādissa, rūpādibhedaṃ saccikaṭṭhaparamatthaṃ sandhāya paṭiññā sakavādissa. Suddhasammutisaccaṃ vā paramatthamissakaṃ vā sammutisaccaṃ sandhāya yo saccikaṭṭhoti puna anuyogo paravādissa, sammutivasena nupalabbhatīti navattabbattā missakavasena vā anuyogassa saṃkiṇṇattā na hevanti paṭikkhepo sakavādissa. Paṭiññātaṃ paṭikkhipatīti vacanasāmaññamattena ājānāhi niggahantiādivacanaṃ paravādissa. Evamayaṃ puggalo nupalabbhatīti dutiyavādaṃ nissāya dutiyo niggaho hotīti veditabbo. Evaṃ tena chalena niggaho āropito.

7-10. Idāni dhammena samena attano vāde jayaṃ dassetuṃ anulomanaye pucchā sakavādissa, attano laddhiṃ nissāya paṭiññā paravādissa. Laddhiyā okāsaṃ adatvā paramatthavasena puna anuyogo sakavādissa, paramatthavasena puggalassa abhāvato paṭikkhepo paravādissa. Tato paraṃ dhammena samena attano jayadassanatthaṃ ājānāhi paṭikammantiādi sabbaṃ sakavādīvacanameva hoti. Tattha sabbesaṃ paṭikammaniggahopanayananiggamanacatukkānaṃ heṭṭhā vuttanayeneva attho veditabbo. Evamidaṃ puggalo nupalabbhatītiādikassa paccanīkapañcakassa upalabbhatītiādīnaṃ paṭikammaniggahopanayananiggamanacatukkānañca vasena paccanīkānulomapañcakaṃ nāma niddiṭṭhaṃ hoti. Evametāni paṭhamasaccikaṭṭhe dve pañcakāni niddiṭṭhāni. Tattha purimapañcake paravādissa sakavādinā kato niggaho suniggaho. Sakavādissa pana paravādinā chalavādaṃ nissāya paṭikammaṃ katvā attanā sādhito jayo dujjayo. Dutiyapañcake sakavādissa paravādinā kato niggaho dunniggaho. Paravādissa pana sakavādinā dhammavādaṃ nissāya paṭikammaṃ katvā attanā sādhito jayo sujayoti paṭhamasaccikaṭṭho. Tatthetaṃ vuccati –

‘‘Niggaho paravādissa, suddho paṭhamapañcake;

Asuddho pana tasseva, paṭikammajayo tahiṃ.

‘‘Niggaho sakavādissa, asuddho dutiyapañcake;

Visuddho pana tasseva, paṭikammajayo tahiṃ.

‘‘Tasmā dvīsupi ṭhānesu, jayova sakavādino;

Dhammena hi jayo nāma, adhammena kuto jayo.

‘‘Saccikaṭṭhe yathā cettha, pañcakadvayamaṇḍite;

Dhammādhammavaseneva, vutto jayaparājayo.

‘‘Ito paresu sabbesu, saccikaṭṭhesu paṇḍito;

Evameva vibhāveyya, ubho jayaparājaye’’ti.

2. Okāsasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

11. Evaṃ suddhikasaccikaṭṭhaṃ vitthāretvā idāni tameva aparehi okāsādīhi nayehi vitthāretuṃ puna puggalo upalabbhatītiādi āraddhaṃ. Tattha pucchā sakavādissa, paṭiññā paravādissa. Puna sabbatthāti sarīraṃ sandhāya anuyogo sakavādissa, rūpasmiṃ attānaṃ samanupassanādosañca ‘aññaṃ jīvaṃ aññaṃ sarīra’nti āpajjanadosañca disvā paṭikkhepo paravādissa. Sesamettha anulomapaccanīkapañcake heṭṭhā vuttanayeneva veditabbaṃ. Pāṭho pana saṅkhitto. Tattha yasmā sarīraṃ sandhāya ‘‘sabbattha na upalabbhatī’’ti vutte sarīrato bahi upalabbhatīti āpajjati. Tasmā paccanīke paṭikkhepo sakavādissa, paṭhamaṃ anujānitvā pacchā avajānātīti chalavādassa vasena paṭikammaṃ paravādissa. Sesaṃ pākaṭameva.

3. Kālasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

12. Dutiyanaye sabbadāti purimapacchimajātikālañca dharamānaparinibbutakālañca sandhāya anuyogo sakavādissa, sveva khattiyo so brāhmaṇotiādīnaṃ āpattidosañca dharamānaparinibbutānaṃ visesābhāvadosañca disvā paṭikkhepo paravādissa. Sesaṃ paṭhamanaye vuttasadisameva.

4. Avayavasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

13. Tatiyanaye sabbesūti khandhāyatanādīni sandhāya anuyogo sakavādissa, rūpasmiṃ attā, cakkhusmiṃ attātiādidosabhayena paṭikkhepo paravādissa. Sesaṃ tādisamevāti.

Okāsadisaccikaṭṭhādi

2. Paccanīkānulomavaṇṇanā

14. Evametāni tīṇi anulomapaccanīkapañcake anulomamattavaseneva tāva paṭipāṭiyā bhājetvā puna paccanīkānulomapañcake paccanīkamattavaseneva bhājetuṃ puggalo nupalabbhatītiādi āraddhaṃ. Tattha anulomapañcakassa pāḷiyaṃ saṅkhipitvā āgate paccanīke vuttanayeneva paccanīkassa ca pāḷiyaṃ saṅkhipitvā āgate anulome vuttanayeneva attho veditabbo. Ettāvatā suddhikassa ceva imesañca tiṇṇanti catunnaṃ saccikaṭṭhānaṃ ekekasmiṃ saccikaṭṭhe anulomapaccanīkassa paccanīkānulomassa cāti dvinnaṃ dvinnaṃ paccanīkānaṃ vasena ayaṃ aṭṭhamukhā nāma vādayutti niddiṭṭhā hotīti veditabbā. Yā ekekasmiṃ mukhe ekekassa niggahassa vasena aṭṭhakaniggahoti pāḷiyaṃ likhiyati. Tatthetaṃ vuccati –

‘‘Evaṃ catubbidhe pañhe, pañcakadvayabhedato;

Esā aṭṭhamukhā nāma, vādayutti pakāsitā.

‘‘Aṭṭheva niggahā tattha, cattāro tesu dhammikā;

Adhammikā ca cattāro, sabbattha sakavādino;

Jayo parājayo ceva, sabbattha paravādino’’ti.

Saccikaṭṭhavaṇṇanā niṭṭhitā.

5. Suddhikasaṃsandanavaṇṇanā

17-27. Idāni rūpādīhi saddhiṃ saccikaṭṭhasaṃsandanaṃ hoti. Tattha rūpañcāti yathā rūpaṃ paramatthato upalabbhati, kiṃ te puggalopi tatheva upalabbhatīti sandhāya pucchā sakavādissa, atthi puggaloti vacanamattaṃ gahetvā paṭiññā paravādissa. Yadi te rūpaṃ viya paramatthato puggalo atthi, rūpato vedanādīnaṃ viya puggalassāpi aññattaṃ āpajjatīti anuyogo sakavādissa, samayasuttavirodhaṃ disvā paṭikkhepo paravādissa. Sesaṃ atthato pākaṭameva. Dhammato panettha sattapaññāsabhedassa saccikaṭṭhaparamatthassa vasena sakavādīpakkhamūlake anulomapaccanīke sattapaññāsa anulomapañcakāni dassitāni. Paṭikammacatukkādīni saṅkhittāni. Paravādīpakkhamūlakepi paccanīkānulome sattapaññāsa paṭilomapañcakāni dassitāni. Paṭikammacatukkādīni saṅkhittāni. Tattha ‘‘vuttaṃ bhagavatā’’ti vacanamattena puggalassa atthitaṃ rūpassa ca saccikaṭṭhaparamatthavasena upalabbhanīyataṃ dassetvā ubhinnaṃ aññattaṃ paṭijānāpanatthaṃ vuttaṃ bhagavatāti anuyogo paravādissa, sammutiparamatthānaṃ ekattanānattapañhassa ṭhapanīyattā paṭikkhepo sakavādissa. Sesamidhāpi atthato pākaṭamevāti.

Suddhikasaṃsandanavaṇṇanā.

6. Opammasaṃsandanavaṇṇanā

28-36. Idāni rūpādīheva saddhiṃ opammavasena saccikaṭṭhasaṃsandanaṃ hoti. Tattha rūpavedanānaṃ upaladdhisāmaññena aññattapucchā ca puggalarūpānaṃ upaladdhisāmaññapucchā cāti pucchādvayampi sakavādissa, ubhopi paṭiññā paravādissa. Paravādinā anuññātena upaladdhisāmaññena rūpavedanānaṃ viya rūpapuggalānaṃ aññattānuyogo sakavādissa, paṭikkhepo itarassa. Sesamidhāpi atthato pākaṭameva. Dhammato panettha rūpamūlakādīnaṃ cakkānañca vasena sakavādīpakkhe vīsādhikāni nava niggahapañcakasatāni dassitāni. Kathaṃ? Khandhesu tāva rūpamūlake cakke cattāri, tathā vedanādimūlakesūti vīsati. Āyatanesu cakkhāyatanamūlake cakke ekādasa, tathā sesesūti dvattiṃsasataṃ. Dhātūsu cakkhudhātumūlake cakke sattarasa, tathā sesesūti chādhikāni tīṇi satāni. Indriyesu cakkhundriyamūlake cakke ekavīsati, tathā sesesūti dvāsaṭṭhādhikāni cattāri satāni. Evaṃ sabbānipi vīsādhikāni nava niggahapañcakasatāni honti.

37-45. Paravādīpakkhepi rūpaṃ upalabbhatīti anulomavaseneva rūpavedanādīnaṃ aññattapaṭiññaṃ kāretvā puna atthi puggaloti suttaṃ nissāya chalavasena puggalassa rūpādīhi upaladdhisāmaññaṃ āropetvā aññattānuyogo kato. Sesamidhāpi atthato uttānameva. Dhammatopi sakavādīpakkhe vuttanayena vīsādhikāni nava paṭikammapañcakasatāni dassitāni.

Rūpādīhi saddhiṃ opammavasena saccikaṭṭhasaṃsandanaṃ.

7. Catukkanayasaṃsandanavaṇṇanā

46-52. Idāni yaṃ saccikaṭṭhaparamatthena upalabbhati, tena yasmā rūpādīsu sattapaññāsāya saccikaṭṭhaparamatthesu aññatarena bhavitabbaṃ; rūpādinissitena vā, aññatra vā rūpādīhi, rūpādīnaṃ vā nissayena, tasmā iminā catukkanayena saccikaṭṭhasaṃsandanaṃ āraddhaṃ. Tattha rūpaṃ puggaloti anuyogo sakavādissa, ucchedadiṭṭhibhayena na hevāti paṭikkhepo paravādissa, niggahāropanaṃ sakavādissa. Kiṃ panetaṃ yuttaṃ, nanu rūpaṃ vedanāti vuttampi paṭikkhipitabbamevāti? Āma paṭikkhipitabbaṃ. Taṃ pana rūpato vedanāya aññasabhāvasabbhāvato, na aññattābhāvato. Ayañca rūpādīsu ekadhammatopi puggalassa aññattaṃ na icchati, tasmā yuttaṃ. Ayañca anuyogo rūpaṃ puggalo…pe… aññātāvindriyaṃ puggaloti sakalaṃ paramatthasaccaṃ sandhāya āraddho. Sakalaṃ pana paccattalakkhaṇavasena ekato vattuṃ na sakkāti tantivasena anuyogalakkhaṇamattametaṃ ṭhapitaṃ. Tena viññū atthaṃ vibhāventi. Vādakāmena pana imaṃ lakkhaṇaṃ gahetvā yathā yathā paravādissa okāso na hoti, tathā tathā vattabbaṃ. Iti tantivasena anuyogalakkhaṇassa ṭhapitattāpi yuttameva. Iminā nayena sabbānuyogesu attho veditabbo.

Ayaṃ pana viseso – rūpasmiṃ puggalotiādīsu yathā ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā, vatthurūpaṃ nissāya viññāṇaṃ rūpasminti vattuṃ vaṭṭati, kiṃ te evaṃ rūpasmiṃ puggalo? Yathā ca sabhāgavinibbhogato vedanādayo sabbadhammā, arūpā vā pana cattāro khandhā, nibbānameva vā ‘‘aññatra rūpā’’ti vattuṃ vaṭṭati, kiṃ te evaṃ puggalo? Yathā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayavasena ‘‘vedanāya rūpaṃ…pe… viññāṇasmiṃ rūpa’’nti vattuṃ vaṭṭati, kiṃ te evaṃ puggaloti? Sabbānuyogesu pana ucchedadiṭṭhibhayena ceva samayavirodhena ca paṭikkhepo paravādissa. Sesamettha atthato pākaṭameva. Dhammato panettha sattapaññāsāya saccikaṭṭhesu ekekasmiṃ cattāri cattāri katvā niggahavasena aṭṭhavīsādhikāni dve pañcakasatāni dassitāni. Paravādīpakkhepi paṭikammavasena tattakāneva. Yā panettha atthi puggaloti vutte sakavādissa paṭiññā, sā sutte āgatena sammutivasena. Yo rūpaṃ puggalotiādīsu paṭikkhepo, so sakkāyadiṭṭhipañhassa ṭhapanīyattā. Paravādissa paṭikammaṃ chalavasenevāti.

Catukkanayasaṃsandanaṃ.

Niṭṭhitā ca saṃsandanakathā.

8. Lakkhaṇayuttivaṇṇanā

53. Idāni lakkhaṇayutti nāma hoti. Tattha yasmā ṭhapetvā nibbānaṃ seso saccikaṭṭhaparamattho paccayapaṭibaddhatāya sappaccayo, paccayehi samāgamma katattā saṅkhato, uppajjitvā nirujjhanato sadā abhāvato asassato, uppattikāraṇasaṅkhātassa nimittassa atthitāya sanimitto, nibbānaṃ vuttappakārābhāvato appaccayaṃ asaṅkhataṃ sassataṃ animittanti idaṃ saccikaṭṭhassa lakkhaṇaṃ. Tasmā yadi puggalopi saccikaṭṭhaparamatthova tassāpi iminā lakkhaṇena bhavitabbanti sandhāya puggalo sappaccayotiādayo aṭṭhapi anuyogā sakavādissa, paṭikkhepo paravādissa. Ājānāhi niggahantiādi panettha saṅkhittaṃ. Evametāni sakavādīpakkhe anulomapaccanīke anulomamattavasena aṭṭha pañcakāni veditabbāni.

54. Paravādīpakkhepi paccanīkānulome paccanīkamattavasena aṭṭheva. Tattha yasmā paravādinā suttavasena sammutisaccaṃ sādhitaṃ, sammutiyā ca sappaccayādibhāvo natthi, tasmā yāthāvato ca paṭikkhepo sakavādissa. Chalavasena pana vattabbaṃ ‘‘ājānāhi paṭikamma’’ntiādi sabbaṃ idhāpi saṅkhittameva.

Lakkhaṇayuttikathāvaṇṇanā niṭṭhitā.

9. Vacanasodhanavaṇṇanā

55-59. Idāni vacanasodhanaṃ hoti. Tattha yadetaṃ puggalo upalabbhatīti vacanaṃ, taṃ sodhetuṃ puggalo upalabbhati, upalabbhati puggaloti. Pucchā sakavādissa. Tassattho – yadetaṃ puggalo upalabbhatīti padadvayaṃ, taṃ ekatthaṃ vā bhaveyya nānatthaṃ vā. Yadi tāva nānatthaṃ, yathā aññaṃ rūpaṃ, aññā vedanā, evaṃ añño puggalo, añño upalabbhatīti āpajjati. Athekatthaṃ, yathā yaṃ cittaṃ taṃ mano, evaṃ sveva puggalo, so upalabbhatīti āpajjati. Tena taṃ vadāmi ‘‘yadi te yo puggalo, so upalabbhati, evaṃ sante yo yo upalabbhati, so so puggaloti āpajjati, kiṃ sampaṭicchasi eta’’nti? Tato puggalavādī yasmā puggalassa upalabbhataṃ icchati, na upalabbhamānānampi rūpādīnaṃ puggalabhāvaṃ, tasmā puggalo upalabbhati, upalabbhati ke hi ci puggalo ke hi ci na puggalotiādimāha. Tassattho – mama puggalo atthi puggaloti satthu vacanato upalabbhati. Yo pana upalabbhati, na so sabbo puggalo, atha kho ke hi ci puggalo ke hi ci na puggaloti. Tattha ko-kāratthe ke-kāro, hi-kāro ca nipātamatto. Koci puggalo, koci na puggaloti ayaṃ panettha attho. Idaṃ vuttaṃ hoti – puggalopi hi rūpādīsupi yo koci dhammo upalabbhatiyeva, tattha puggalova puggalo. Rūpādīsu pana kocipi na puggaloti. Tato taṃ sakavādī āha – puggalo ke hi ci upalabbhati ke hi ci na upalabbhatīti. Tassattho – puggalo upalabbhatīti padadvayassa atthato ekatte yadi upalabbhatīti anuññāto dhammo puggalato anaññopi koci puggalo koci na puggalo, puggalopi te koci upalabbhati, koci na upalabbhatīti āpajjati, kiṃ sampaṭicchasi etanti? So puggalassa anupaladdhiṃ anicchanto na hevanti paṭikkhipati. Ito paraṃ ‘‘ājānāhi niggaha’’ntiādi sabbaṃ saṅkhittaṃ. Vitthārato pana veditabbaṃ. Puggalo saccikaṭṭhotiādīsupi eseva nayo. Sabbāni hetāni upalabbhativevacanāneva, apica yasmā ‘‘puggalo upalabbhatisaccikaṭṭhaparamatthenā’’ti ayaṃ puggalavādino paṭiññā, tasmāssa yatheva puggalo upalabbhatīti laddhi, evamevaṃ puggalo saccikaṭṭhotipi āpajjati. Yā panassa puggalo atthīti laddhi, tassā vijjamānotivevacanameva, tasmā sabbānipetāni vacanāni sodhitāni.

60. Tattha yaṃ avasāne ‘‘puggalo atthi, atthi na sabbo puggalo’’tiādi vuttaṃ, tatrāyamadhippāyo – yañhetaṃ paravādinā ‘‘puggalo atthi, atthi kehici puggalo, kehici na puggalo’’ti vuttaṃ, taṃ yasmā atthato puggalo atthi, atthi na sabbo puggaloti ettakaṃ hoti, tasmā naṃ sakavādī sampaṭicchāpetvā idāni naṃ evaṃ anuyuñjati. Tayā hi ‘‘atthi puggalo attahitāya paṭipanno’’ti vacanamattaṃ nissāya ‘‘puggalo atthī’’ti laddhi gahitā, yathā ca bhagavatā etaṃ vuttaṃ, tathā ‘‘suññato lokaṃ avekkhassu, mogharājā, sadā sato’’tiādinā (su. ni. 1125) nayena ‘‘natthī’’tipi vuttaṃ, tasmā yatheva te ‘‘puggalo atthi, atthi na sabbo puggalo’’ti laddhi, tathā puggalo natthi, natthi na sabbo puggalotipi āpajjati, kiṃ etaṃ sampaṭicchasīti? Atha naṃ asampaṭicchanto na hevāti paṭikkhipati. Sesamettha niggahādividhānaṃ vuttanayeneva veditabbanti.

Vacanasodhanavaṇṇanā niṭṭhitā.

10. Paññattānuyogavaṇṇanā

61-66. Idāni paññattānuyogo nāma hoti. Rūpadhātuyā hi puggalavādī rūpiṃ puggalaṃ paññapeti, tathā arūpadhātuyā arūpiṃ. Tassa taṃ laddhiṃ bhindituṃ sabbāpi pucchā sakavādissa, paṭiññā ca paṭikkhepo ca itarassa. So hi rūpīti vutte rūpakāyasabbhāvato ceva tathārūpāya ca paññattiyā atthitāya paṭijānāti. Kāmīti vutte vītarāgasabbhāvato ceva tathārūpāya ca paññattiyā natthitāya paṭikkhipati. Arūpīti vuttepi arūpakkhandhasabbhāvato ceva tathārūpāya ca paññattiyā atthitāya paṭijānāti. Dvīsupi nayesu sattoti puggalassa vevacanavasena vuttaṃ.

67. Idāni yasmā so ‘‘kāye kāyānupassī’’ti āgataṭṭhāne añño kāyo añño puggaloti icchati, tasmā taṃ laddhiṃ bhindituṃ kāyoti vā sarīranti vātiādi sakavādīpucchā hoti. Tattha kāyaṃ appiyaṃ karitvāti kāyaṃ appetabbaṃ allīyāpetabbaṃ ekībhāvaṃ upanetabbaṃ avibhajitabbaṃ katvā pucchāmīti attho. Eseseti eso soyeva. Ese esetipi pāṭho. Eso esoyevāti attho. Ekaṭṭheti ekaṭṭho. Same samabhāge tajjāteti samo samabhāgo tajjātiko. Vacanamatteyevettha bhedo. Atthato pana kāyova esoti pucchati. Paravādī nānattaṃ apassanto āmantāti paṭijānāti. Puggaloti vā jīvoti vāti pucchāyapi eseva nayo. Añño kāyoti puṭṭho pana kāyānupassanāya evaṃladdhikattā paṭijānāti. Aññaṃ jīvanti puṭṭho pana āhacca bhāsitaṃ suttaṃ paṭikkhipituṃ asakkonto avajānāti. Tato paraṃ ‘‘ājānāhi niggaha’’ntiādi uttānatthameva.

68. Paravādīpakkhe pana añño kāyo añño puggaloti puṭṭho sakavādī ṭhapanīyapañhattā paṭikkhipati, paravādī chalavasena paṭikammaṃ karoti. Tampi uttānatthamevāti.

Paññattānuyogavaṇṇanā niṭṭhitā.

11. Gatianuyogavaṇṇanā

69-72. Idāni gatiparivattanamukhena cutipaṭisandhianuyogo hoti. Tattha yasmā puggalavādī ‘‘sa sattakkhattuparamaṃ sandhāvitvāna puggalo’’tiādīni (saṃ. ni. 2.133; itivu. 24) suttāni nissāya puggalo sandhāvatīti laddhiṃ gahetvā voharati, tasmāssa taṃ laddhiṃ bhindituṃ sandhāvatīti pucchā sakavādissa. Tattha sandhāvatīti saṃsarati gamanāgamanaṃ karoti. Attano laddhivasena paṭiññā paravādissa. So puggalotiādayo anuyogopi sakavādissa, paṭikkhepo itarassa. Tattha soti soyevāti attho. Evaṃ pana anuyutto sassatadiṭṭhibhayena paṭikkhipati. Aññoti puṭṭho ucchedadiṭṭhibhayena. So ca añño cāti puṭṭho ekaccasassatadiṭṭhibhayena. Neva so na aññoti puṭṭho amarāvikkhepadiṭṭhibhayena. Puna cattāropi pañhe ekato puṭṭho catunnampi diṭṭhīnaṃ bhayena paṭikkhipitvā puna yānissa suttāni nissāya laddhi uppannā tāni dassento tena hi puggalo sandhāvatītiādimāha.

76. Puna sakavādinā ‘‘yvāyaṃ tava laddhiyā sandhāvati, kiṃ so asmiñca parasmiñca loke ekoyevā’’ti adhippāyena svevāti niyametvā puṭṭho sassatabhayā paṭikkhipitvā puna daḷhaṃ katvā tatheva puṭṭho yasmā so puggalova na añño bhāvo, ‘‘so tato cuto idhūpapanno’’tiādisuttampi (pārā. 12; dī. ni. 1.245) atthi, tasmā paṭijānāti. Sveva manussoti puṭṭho manussasseva devattābhāvato paṭikkhipati.

77. Puna puṭṭho ‘‘ahaṃ tena samayena sunetto nāma satthā ahosi’’ntiādisuttavasena (a. ni. 7.66 atthato samānaṃ) paṭijānāti. Athassa sakavādī devamanussupapattīnaṃ nānattato vacanaṃ micchāti pakāsento manusso hutvātiādimāha.

78. Tattha hevaṃ maraṇaṃ na hehitīti evaṃ sante maraṇaṃ na bhavissatīti attho. Ito paraṃ yakkho petoti attabhāvanānattavasena anuyoganānattaṃ veditabbaṃ.

82. Khattiyotiādīni jātivasena ceva aṅgavekallādivasena ca vuttāni.

87. Puna na vattabbanti paravādinā puṭṭho idhaṭṭhakassa upapattivasena paralokassa gamanābhāvato paṭiññā sakavādissa puna sotāpannassa bhavantarepi sotāpannabhāvāvijahanato dutiyapaṭiññāpi tasseva. Hañcītiādivacanaṃ paravādissa.

88. Puna devaloke upapannassa manussattābhāvadassanena anuyogo sakavādissa.

89. Tato paraṃ anañño avigatoti ettha anaññoti sabbākārena ekasadiso. Avigatoti ekenāpi ākārena avigatoti attho. Na hevanti devaloke upapannassa manussabhāvābhāvato evamāha.

90. Puna daḷhaṃ katvā anuyutto ‘‘sveva puggalo sandhāvatī’’ti laddhiyā anujānāti. Hatthacchinnotiādi ākāravigamanadassanena avigato sandhāvatīti laddhibhindanatthaṃ vuttaṃ. Tattha aḷacchinnoti yassa aṅguṭṭhakā chinnā. Kaṇḍaracchinnoti yassa mahānhārū chinnā.

91. Sarūpotiādīsu paṭhame pañhe iminā rūpakāyena saddhiṃ agamanaṃ sandhāya paṭikkhipati. Dutiye antarābhavapuggalaṃ sandhāya paṭijānāti. So hi tassa laddhiyā sarūpova gantvā mātukucchiṃ pavisati. Athassa taṃ rūpaṃ bhijjati. Taṃ jīvanti yena rūpasaṅkhātena sarīrena saddhiṃ gacchati, kimassa tadeva jīvaṃ taṃ sarīranti pucchati. Paravādī idha sarīranikkhepā suttavirodhā ca paṭikkhipati.

Savedanotiādīsu asaññūpapattiṃ sandhāya paṭikkhipati, tadaññaṃ upapattiṃ sandhāya paṭijānāti. Taṃ jīvanti yena vedanādisaṅkhātena sarīrena saddhiṃ gacchati. Kimassa tadeva jīvaṃ taṃ sarīranti pucchati. Taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīranti etissā hi laddhiyā pañcapi khandhā sarīranti adhippetā. Paravādī suttavirodhā paṭikkhipati.

92. Arūpotiādīsu paṭhame pañhe antarābhavaṃ sandhāya paṭikkhipati. Dutiye arūpā rūpaṃ upapajjamānaṃ sandhāya paṭijānāti. Aññaṃ, jīvanti yaṃ rūpasaṅkhātaṃ sarīraṃ pahāya arūpo sandhāvati, kiṃ te taṃ sarīraṃ aññaṃ, aññaṃ jīvanti pucchati. Itaro suttavirodhā paṭikkhipati.

Avedanotiādīsu saññībhavaṃ sandhāya paṭikkhipati, tadaññaṃ upapattiṃ sandhāya paṭijānāti. Aññaṃ jīvanti yaṃ vedanādisaṅkhātaṃ sarīraṃ pahāya avedano aviññāṇo sandhāvati, kiṃ te taṃ aññaṃ sarīraṃ, aññaṃ jīvanti pucchati. Itaro suttavirodhā paṭikkhipati.

93. Rūpaṃ sandhāvatītiādīsu ye rūpādayo khandhe upādāya puggalaṃ paññapeti, kiṃ te tasmiṃ puggale sandhāvante tampi rūpaṃ sandhāvatīti pucchati. Paravādī ‘‘avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti sattasseva sandhāvanavacanato paṭikkhipati. Puna puṭṭho yasmā rūpādidhamme vinā puggalo natthi, tasmā tasmiṃ sandhāvante tenapi rūpena sandhāvitabbanti saññāya paṭijānāti. Vedanādīsupi eseva nayo.

94. Rūpaṃ na sandhāvatītiādīsu yasmā te rūpaṃ puggalo na hoti, sveva ca sandhāvatīti vadesi, tasmā taṃ pucchāmi, kiṃ te rūpaṃ na sandhāvatīti attho. Itaro puggale sandhāvante na sakkā tassa upādānabhūtena rūpena sandhāvitunti saññāya paṭikkhipati. Puna puṭṭho sattānaññeva sandhāvanavacanato paṭijānāti. Sesamettha uttānameva.

Gāthānaṃ pana ayamattho – āyasmato matena rukkhaṃ upādāya chāyā viya, indhanaṃ upādāya aggi viya ca, khandhe upādāya puggalo; rūpādīnaṃ sandhāvane asati tesu khandhesu bhijjamānesu so tava puggalo bhijjati ce, evaṃ sante ucchedā bhavati diṭṭhi, ucchedadiṭṭhi te āpajjati. Katarā yā buddhena vivajjitā akusaladiṭṭhi. Yā pana ‘‘ucchedavādī samaṇo gotamo’’ti pariyāyabhāsitā, na taṃ vadāmāti dasseti. Athāpi tesu khandhesu bhijjamānesu so puggalo na bhijjati, evaṃ sante sassato puggalo hoti. Tato so nibbānena samasamo āpajjati. Samasamoti ativiya samo, samena vā samo, samabhāveneva samo. Yatheva nibbānaṃ nuppajjati na bhijjati, evaṃ te puggalopi tena samasamoti.

Gatiparivattanamukhena cutipaṭisandhānuyogo niṭṭhito.

Anuyogavaṇṇanā.

12. Upādāpaññattānuyogavaṇṇanā

95. Idāni upādāpaññattānuyogo hoti. Tattha pucchā sakavādissa, paṭiññāpaṭikkhepo paravādissa. So hi rukkhaṃ upādāya chāyāya viya, indhanaṃ upādāya aggissa viya ca, rūpādīni upādāya puggalassa paññattiṃ paññāpanaṃ avabodhanaṃ icchati, tasmā ‘‘rūpaṃ upādāyā’’ti puṭṭho paṭijānāti. Puna yathā rukkhupādānā chāyā rukkho viya, indhanupādāno ca aggi indhanaṃ viya aniccādidhammo, evaṃ te rūpādiupādāno puggalo rūpādayo viya aniccoti imamatthaṃ puṭṭho attano laddhiyaṃ ṭhatvā paṭikkhipati.

97. Nīlaṃ rūpaṃ upādāya nīlotiādīsu nīlarūpena saddhiṃ puggalassa ekattaṃ, ekasarīre nīlādīnaṃ bahūnaṃ vasena bahubhāvañca anicchanto paṭikkhipati.

98. Kusalaṃ vedananti etthāpi vedanāya saddhiṃ ekattaṃ ekasantāne bahūnaṃ kusalavedanānaṃ vasena bahubhāvañca anicchanto paṭikkhipati. Dutiyanaye maggakusalotiādivacanasabbhāvato chekaṭṭhaṃ sandhāya paṭijānāti. Saphalotiādīni puṭṭho tathārūpassa vohārassa abhāvato paṭikkhipati.

99. Akusalapakkhe achekaṭṭhaṃ sandhāya paṭijānāti.

100. Abyākatapakkhe sassatādivasena abyākatabhāvaṃ sandhāya paṭijānāti. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ.

104. Cakkhuṃ upādāyātiādīsu ‘‘cakkhumā visamānīva…pe… pāpāni parivajjaye’’ti(udā. 43) ādivohārasabbhāvato paṭijānāti. Cakkhumattādinirodhena puggalanirodhaṃ anicchanto paṭikkhipati.

107. Rūpaṃ upādāya vedanaṃ upādāyāti ettha aññepi rūpamūlakā dukatikacatukkā veditabbā. Yasmā pana khandhe upādāya puggalassa paññatti, tasmā dvepi tayopi cattāropi pañcapi upādāya paññattiṃ paṭijānāti. Ekasantāne pana dvinnaṃ pañcannaṃ vā abhāvā paṭikkhipati. Āyatanādīsupi eseva nayo.

112. Idāni yaṃ upādāya yassa paññatti, yathā tassa aniccatāya tassāpi aniccatā, tato ca aññattaṃ siddhaṃ, evaṃ tassa puggalassāpi āpajjatīti dassetuṃ yathā rukkhantiādimāha. Tattha upādāyāti paṭicca āgamma, na vinā tanti attho. Paravādī pana tathā anicchanto laddhiyaṃ ṭhatvā paṭikkhipati.

115. Nigaḷoti saṅkhalikabandhanaṃ. Negaḷikoti tena bandhako yassa rūpaṃ so rūpavāti yasmā yassa rūpaṃ so rūpavā hoti, tasmā yathā na nigaḷo …pe… añño rūpavāti attho.

116. Citte cittetiādīsu sarāgādicittavasena sarāgāditaṃ sandhāya cittānupassanāvasena paṭijānāti. Jāyatītiādinā nayena puṭṭho puggalassa khaṇikabhāvaṃ anicchanto paṭikkhipati. ‘‘So’’ti vā ‘‘añño’’ti vā puṭṭho sassatucchedabhayena paṭikkhipati. Puna na vattabbaṃ ‘‘kumārako’’ti vā ‘‘kumārikā’’ti vā puṭṭho lokavohārasamucchedabhayena vattabbanti paṭijānāti. Sesamettha pākaṭameva.

118. Idāni paravādī aññenākārena laddhiṃ patiṭṭhāpetukāmo na vattabbaṃ puggalo upalabbhatītiādimāha. Tattha na vattabbanti kiṃ te iminā evaṃ bahunā upādāpaññattānuyogena, idaṃ tāva vadehi, kiṃ na vattabbaṃ ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Tato sakavādinā āmantāti vutte nanu yo passatītiādimāha. Tattha yoti puggalo. Yanti rūpaṃ. Yenāti cakkhunā. Soti puggalo. Tanti rūpaṃ. Tenāti cakkhunā. Idaṃ vuttaṃ hoti – nanu yo yaṃ rūpaṃ yena cakkhunā passati, so taṃ rūpaṃ tena cakkhunā passanto puggaloti. Sakavādī kiñcāpi cakkhuviññāṇassa nissayabhāvaṃ gacchantaṃ cakkhumeva rūpaṃ passati, tathā sotameva saddaṃ suṇāti…pe… viññāṇameva dhammaṃ vijānāti, ‘‘atthi arahato cakkhu, passati arahā cakkhunā rūpa’’ntiādisammutivasena pana āmantāti paṭijānāti.

120. Tato chalavādaṃ nissāya paravādinā puggalassa vattabbatāya sādhitāya tameva vādaṃ parivattetvā puggalo upalabbhatītiādimāha. Tattha yo na passatīti andho asaññasatto arūpaṃ upapanno nirodhaṃ samāpanno, anandhopi ca aññatra dassanasamayā na passati nāma. Sesavāresupi eseva nayo. Sesaṃ pāḷivaseneva atthato veditabbaṃ.

122. Suttasaṃsandanāyaṃ dibbassa cakkhuno rūpagocarattā rūpaṃ passatīti āha. Dutiyavāre ‘‘satte passāmī’’tivacanato puggalaṃ passatīti āha. Tatiyavāre ‘‘rūpaṃ disvā puggalaṃ vibhāvetī’’ti laddhito ubho passatīti āha. Yasmā pana passitabbaṃ nāma diṭṭhaṃ sutaṃ mutaṃ viññātanti catubbidhe rūpasaṅgahe rūpāyatanameva saṅgahitaṃ, tasmā sakavādī ‘‘rūpaṃ puggalo, puggalo rūpaṃ, ubho rūpa’’nti anuyogaṃ karoti. Tassattho pākaṭoyevāti.

Upādāpaññattānuyogavaṇṇanā.

13. Purisakārānuyogavaṇṇanā

123. Idāni purisakārānuyogo hoti. Tattha kamme sati niyamato tassa kārakenapi bhavitabbanti laddhiyā pucchā paravādissa, tathārūpānaṃ kammānaṃ atthitāya paṭiññā sakavādissa. Puna kattā kāretāti pucchā paravādissa. Tattha kattāti tesaṃ kammānaṃ kārako. Kāretāti āṇattidesanādīhi upāyehi kārāpako. Idāni yasmā paravādī puggalaṃ sandhāya kattāti pucchati, na karaṇamattaṃ, tasmā paṭikkhepo sakavādissa.

124. Tassa kattā kāretāti ettha yadi yaṃ yaṃ upalabbhati, tassa tassa kattā puggalo te upalabbhati, kiṃ tassāpi kārako ca kārāpako ca añño puggalo upalabbhatīti attho. Paravādī tathā anicchanto issaranimmānavādabhayena paṭikkhipati. Puna puṭṭho yasmā puggalaṃ mātāpitaro janenti nāmaṃ karonti posenti, tasmāssa te kārakā. Ye ca pana taṃ kalyāṇamittā vā ācariyā vā tāni tāni vijjāṭṭhānasippāyatanāni sikkhāpenti, te kārāpakā nāmāti imamatthaṃ sandhāya paṭijānāti. Purimakammameva tassa kattā ceva kārāpetā cāti adhippetaṃ.

125. Tassa tassevāti iminā idaṃ pucchati – yadi kammānaṃ kārakassa kattā tassāpi kattā tassāpi kattā attheva, evaṃ sante purimena purimena avassaṃ pacchā pacchā puggalo kātabboti imināpi te kammānaṃ kārakena puggalena āyatiṃ añño puggalo kātabbo, tenāpi aññoti natthi dukkhassa antakiriyā, natthi vaṭṭassa upacchedo, natthi appaccayaparinibbānaṃ. Paccayābhāvena paccayapaṭibaddhassa dukkhassa abhāvā yaṃ nibbānaṃ vuttaṃ, natthi te tanti. Atha vā tassa tassevāti yadi kammaṃ kammamattaṃ na hoti, tassa pana kārako puggalo, tassāpi kārako, tassāpi kārakoti evaṃ puggalaparamparā atthi. Evaṃ sante yā esā kammavaṭṭassa appavattikaraṇena dukkhassa antakiriyā vuttā, sā natthīti attho. Paravādī taṃ anicchanto paṭikkhipati. Ito aparāsupi upalabbhati sāmaññena kārakapucchāsu puggalaṃyeva sandhāya ‘‘kattā kāretā’’ti vuttaṃ, na paccaye. Na hi mahāpathavīādīnaṃ paccayā natthi.

135. Añño kalyāṇapāpakānaṃ kammānaṃ kattāti pañho ‘‘saṅkhāravantaṃ vā attāna’’ntiādidiṭṭhibhayā paṭikkhitto.

136. Vipāko upalabbhatītiādi vipākapaṭisaṃvedīvasena puggalaṃ dassentassa laddhibhindanatthaṃ vuttaṃ. Tattha vipākapaṭisaṃvedīti anuyogo paravādissa, vipākapavattito aññassa vedakassa abhāvā paṭikkhepo sakavādissa. Puna pucchā sakavādissa, paṭiññā itarassa.

138. Tassa paṭisaṃvedīti tassa vipākapaṭisaṃvedakassa paṭisaṃvedī yasmā pana paṭisaṃveditabbo nāma vipāko, na ca puggalo vipāko, tasmā paṭikkhepo paravādissa. Puna puṭṭho yasmā puññavipāke ṭhitattā vipākapaṭisaṃvedī puttaṃ vā patiṃ vā mātā vā jāyā vā paricumbati parisajjati, tasmā tathārūpaṃ paṭisaṃveditaṃ sandhāya paṭijānāti paravādī.

Tassa tassevāti yadi vipāko vipākamattaṃ na hoti, tassa pana paṭisaṃvedī puggalo, tassāpi paṭisaṃvedī tassāpi paṭisaṃvedīti evaṃ puggalaparamparā atthi. Evaṃ sante yā esā vipākavaṭṭassa appavattikaraṇena dukkhassa antakiriyā vuttā, sā natthīti attho. Ito paraṃ upalabbhatisāmaññena paṭisaṃvedīpucchāsu heṭṭhā vuttanayeneva attho veditabbo.

142. Añño kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedīti pañho ‘‘vedanavantaṃ vā attāna’’ntiādidiṭṭhibhayā paṭikkhitto.

143. Dibbaṃ sukhantiādi kalyāṇapāpakānaṃ kammānaṃ vipākaṃ bhājetvā dassanavasena āraddhaṃ. Taṃ sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Sakavādino cettha puggalavaseneva paṭisaṃvedīpaṭikkhepo veditabbo, na vedayitavasena.

148. Mahāpathavīādīni hi ārammaṇaṃ katvā vedayitānaṃ uppatti appaṭisiddhā.

170. Kattā kāretā vipākapaṭisaṃvedītiādi vomissakanayavasena āraddhaṃ. Tattha so karotīti yaṃ tvaṃ kattāti ca paṭisaṃvedīti ca vadesi, kiṃ soyeva karoti, so paṭisaṃvedeti. Ayamanuyogo sakavādissa, suttavirodhabhayena paṭikkhepo paravādissa.

171. Puna puṭṭho ‘‘idha nandati pecca nandatī’’tiādisuttavasena (dha. pa. 18) paṭiññā tasseva. Athassa vacanokāsaṃ paṭibāhanto sakavādī sayaṃkataṃ sukhadukkhanti āha.

172. Tattha añño karotīti kārakavedakānaṃ aññattapucchāvasena vuttaṃ. Tato paravādī suttavirodhabhayena paṭikkhipitvā puna puṭṭho ‘‘manussabhūto katvā devabhūto paṭisaṃvedetī’’ti maññamāno paṭijānāti. Evaṃvādino pana paraṃkataṃ sukhadukkhaṃ āpajjatīti tassa vasena puṭṭho puna paṭikkhipati.

174. So ca añño cāti kārakavedakānaṃ ekattaaññattapucchāvasena vuttaṃ. Tato paravādī suttavirodhabhayeneva paṭikkhipitvā puna puṭṭho purime dvepi naye ekato katvā paṭijānāti. Evaṃvādino pana sayaṃkatañca paraṃkatañca sukhadukkhaṃ āpajjatīti tassa vasena puṭṭho puna paṭikkhipati.

176. Neva so karotīti kārakavedakānaṃ ekattaaññattapaṭikkhepavasena vuttaṃ. Tato paravādī suttavirodhavaseneva paṭikkhipitvā puna puṭṭho yasmā manusso devalokūpapattiyā kammaṃ katvā na manussabhūtova paṭisaṃvedeti, nāpi yena kammaṃ kataṃ, tato aññova paṭisaṃvedeti, tasmā kārakato vedako neva so hoti, na aññoti maññamāno paṭijānāti. Laddhimattamevetaṃ? Evaṃvādino pana asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ āpajjatīti tassa vasena puṭṭho puna paṭikkhipati. Apica imasmiṃ vomissakanaye ādito paṭṭhāya imināpi nayena attho veditabbo. Yasmā hi ayaṃ puggalavādī kammānaṃ kārakañceva vedakañca icchati, tasmāssa yo kārako, teneva vā vedakena bhavitabbaṃ, aññena vā ubhohi vā bhavitabbaṃ, ubhohi vāpi na bhavitabbanti idamāpannaṃ hoti. Evamāpannameva anuyogaṃ anuyuñjanto sakavādī ‘‘so karotī’’tiādayo cattāropi vikappe āha. Sesaṃ vuttappakārameva.

Pariyosāne pana cattāropi pañhā ekato puṭṭhā. Tattha paṭikkhepo ca paṭijānanā ca sayaṃkatādidosappatti ca purimanayeneva veditabbā. Ito paraṃ ‘‘kalyāṇapāpakānī’’ti avatvā heṭṭhā vuttanayā eva ‘‘kammaṃ atthī’’tiādinā vikappena dassitā. Tesampi heṭṭhā vuttanayeneva attho veditabbo.

Purisakārānuyogavaṇṇanā.

Kalyāṇavaggotipi etasseva nāmaṃ.

14. Abhiññānuyogavaṇṇanā

193. Ito paraṃ abhiññānuyogādivasena arahattasādhanā hoti. Tattha āmantāti sakavādinā paṭiññāte paravādī ‘‘bahiddhā anindriyabaddharūpe iddhividhādivisesādhigamo natthi, ajjhattaṃ atthi, tasmā iddhādinibbattakena puggalena bhavitabba’’nti maññamāno nanu atthi koci iddhiṃ vikubbatītiādimāha. Taṃ sabbaṃ uttānatthameva.

Abhiññānuyogavaṇṇanā.

15-18. Ñātakānuyogādivaṇṇanā

197. Idāni mātātiādiko ñātakānuyogo. Khattiyotiādiko jātianuyogo. Gahaṭṭho pabbajitoti paṭipattianuyogo. Devo manussoti upapattianuyogo. Sotāpannotiādiko paṭivedhānuyogo, ariyānuyogotipi vuccati. Te sabbe uttānatthāyeva. ‘‘Arahā hutvā na arahā’’ti panettha moghapañhattā na vuttaṃ.

206. Cattāro purisayugātiādi saṃghānuyogo, sopi uttānatthoyeva.

209. Saṅkhatotiādi saccikaṭṭhasabhāvānuyogo. Tattha tatiyā koṭīti pucchā sakavādissa. Tathārūpassa saccikaṭṭhassa abhāvato paṭikkhepo paravādissa. Puna puṭṭho puggalaṃ sandhāya paṭiññā tasseva.

211. Añño puggalotipañhepi saṅkhatehi khandhehi aññattaṃ anicchanto paṭikkhepo tasseva.

212. Khandhā saṅkhatātiādi saṅkhatāsaṅkhatāni sarūpena dassetvā aññattapucchanatthaṃ vuttaṃ.

213. Rūpaṃ saṅkhatantiādi khandhe vibhāgato dassetvā aññattapucchanatthaṃ vuttaṃ.

214. Puggalassa uppādoti pucchā sakavādissa, ‘‘jātidhammā jarādhammā, atho maraṇadhammino’’tiādisuttavasena paṭiññā paravādissa. Saṅkhatabhāvaṃ panassa so na icchati, tasmā paṭikkhipati.

215. Puna na uppādo paññāyatītiādinā nayena puṭṭho ‘‘dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti cā’’tiādivacanato (saṃ. ni. 1.171) puggalassa uppādādayo nāma na yujjantīti paṭijānāti.

216. Atthatthamhīti atthaṃ vuccati nibbānaṃ. Tattha atthīti pucchati. Tassa atthitāya sassataṃ, natthitāya. Ucchedo āpajjati. Tadubhayampi anicchanto pacchā paṭikkhipati.

Ñātakānuyogādivaṇṇanā.

19. Paṭivedhānuyogādivaṇṇanā

217. Bhavaṃ nissāya pañhe bhavanti upapattibhavaṃ.

218. Vedanaṃ vediyamānapañhe vedanaṃ vediyamāno pariggahitavedano yogāvacarova pajānāti, bālaputhujjano nappajānāti.

224. Kāyānupassanādipañhā uttānatthāyeva.

226. Pārāyanagāthāya suññato lokaṃ avekkhassūti sattasuññatavasena khandhalokaṃ olokehīti attho.

228. Puggalo avekkhatīti sakavādipucchā. Paravādissa hi ‘‘suññato lokaṃ avekkhassū’’ti gāthāya yo avekkhati, so puggaloti laddhi, tasmā naṃ evaṃ pucchati. Saha rūpenāti rūpakāyena saddhiṃ. Tato anissaṭo hutvāti attho. Idaṃ pañcavokāravasena anujānitvā puna taṃ jīvanti puṭṭho suttavirodhabhayena paṭikkhipati. Vinā rūpenāti idaṃ catuvokāravasena anujānitvā puna aññaṃ jīvanti puṭṭho suttavirodhabhayeneva paṭikkhipati. ‘‘Abbhantaragato’’ti ca ‘‘bahiddhā nikkhamitvā’’ti ca idaṃ ‘‘saha rūpena vinā rūpenā’’ti heṭṭhā vuttassa lakkhaṇavacanaṃ. Tattha abbhantaragatoti rūpassa antogato, ito vā etto vā anikkhamitvā rūpaparicchedavaseneva ṭhito hutvāti attho. Nikkhamitvāti rūpaparicchedaṃ atikkamitvā. Rūpaṃ anissito hutvāti attho.

231. Anattāti attanā jīvena puggalena rahito. Ekadhammepi puggalo natthīti attho. Evaṃ sabbasuttānaṃ āgamaṭṭhakathāsu vuttanayeneva attho veditabbo. Idha pana sandhāyabhāsitamattameva vakkhāma.

237. Vuttaṃ bhagavatā sappikumbhotiādi ‘‘sabbāva desanā yathārutavaseneva atthato na gahetabbā’’ti dassanatthaṃ ābhataṃ. Yathā hi suvaṇṇaṃ gahetvā kato suvaṇṇavikāro kumbho suvaṇṇakumbhoti vuccati, na evaṃ sappiṃ gahetvā kato sappissa vikāro sappikumbho nāma atthi. Yasmiṃ pana kumbhe sappi pakkhittaṃ, so sappikumbho nāmāti ayamettha attho. Telakumbhādīsupi eseva nayo. Yathā ca nibbānaṃ niccaṃ dhuvaṃ, na evaṃ bhattaṃ vā yāgu vā atthi. Kālaparicchedaṃ pana akatvā divase divase dassāmāti paññattavasena ‘‘niccabhattaṃ dhuvayāgū’’ti vuccatīti ayamettha attho.

‘‘Atthi puggalo attahitāya paṭipanno’’tiādīsupi yathā rūpādayo dhammā paccattalakkhaṇasāmaññalakkhaṇavasena atthi, na evaṃ puggalo. Rūpādīsu pana sati ‘evaṃnāmo’‘evaṃgotto’ti vohāro hoti. Iti iminā lokavohārena lokasammutiyā lokaniruttiyā atthi puggaloti ayamettha attho. Vuttampi cetaṃ bhagavatā – ‘‘imā kho citta, lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo’’ti (dī. ni. 1.440). Rūpādidhammā pana vināpi lokasammutiṃ paccattasāmaññalakkhaṇavasena paññāpanato atthīti ayamettha attho.

Buddhānaṃ pana dve kathā sammutikathā ca paramatthakathā ca. Tattha satto, puggalo, devo, brahmātiādikā sammutikathā nāma. Aniccaṃ, dukkhaṃ, anattā, khandhā, dhātuyo, āyatanāni, satipaṭṭhānā, sammappadhānātiādikā paramatthakathā nāma.

Tattha yo sammutidesanāya sattoti vā…pe… brahmāti vāti vutte jānituṃ paṭivijjhituṃ niyyātuṃ arahattajayaggāhaṃ gahetuṃ sakkoti, tassa bhagavā āditova sattoti vā puggaloti vā posoti vā devoti vā brahmāti vā katheti. Yo paramatthadesanāya aniccanti vā dukkhanti vātiādīsu aññataraṃ sutvāva jānituṃ paṭivijjhituṃ niyyātuṃ arahattajayaggāhaṃ gahetuṃ sakkoti. Tassa aniccantiādīsu aññataraṃ katheti. Tathā sammutikathāya bujjhanakasattassa na paṭhamaṃ paramatthakathaṃ katheti. Sammutikathāya pana bodhetvā pacchā paramatthakathaṃ katheti. Paramatthakathāya bujjhanakasattassāpi na paṭhamaṃ sammutikathaṃ katheti. Paramatthakathāya pana bodhetvā pacchā sammutikathaṃ katheti. Pakatiyā pana paṭhamameva paramatthakathaṃ kathentassa desanā lūkhākārā hoti. Tasmā buddhā paṭhamaṃ sammutikathaṃ kathetvā pacchā paramatthakathaṃ kathenti. Te sammutikathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti. Paramatthakathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti. Ayañhi –

‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nupalabbhati’’.

Tattha

‘‘Saṅketavacanaṃ saccaṃ, lokasammutikāraṇaṃ;

Paramatthavacanaṃ saccaṃ, dhammānaṃ tathalakkhaṇa’’nti.

Aparo nayo – dve bhagavato desanā paramatthadesanā ca khandhādivasena, sammutidesanā ca sappikumbhādivasena. Na hi bhagavā samaññaṃ atidhāvati. Tasmā ‘‘atthi puggalo’’ti vacanamattato abhiniveso na kātabbo. Satthārā hi –

‘‘Paññattiṃ anatikkamma, paramattho pakāsito;

Samaññaṃ nātidhāveyya, tasmā aññopi paṇḍito;

Paramatthaṃ pakāsento, samaññaṃ nātidhāvaye’’.

Sesaṃ sabbattha uttānatthamevāti.

Puggalakathā niṭṭhitā.

2. Parihānikathā

1. Vādayuttiparihānivaṇṇanā

239. Idāni parihānikathā hoti. Parihānidhammo aparihānidhammo, ‘‘dveme, bhikkhave, dhammā sekkhassa, bhikkhuno parihānāya saṃvattanti’’ (a. ni. 2.185), ‘‘pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantī’’ti (a. ni. 5.149) evamādīni hi suttāni nissāya sammitiyā vajjiputtakā sabbatthivādino ekacce ca mahāsaṅghikā arahatopi parihāniṃ icchanti, tasmā te vā hontu aññeyeva vā, yesaṃ ayaṃ laddhi, tesaṃ laddhibhindanatthaṃ parihāyati arahā arahattāti pucchā sakavādissa. Tatra parihāyatīti dve parihāniyo pattaparihāni ca appattaparihāni ca. Tattha ‘‘dutiyampi kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyī’’ti (saṃ. ni. 1.159) ayaṃ pattaparihāni nāma. ‘‘Mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyī’’ti (ma. ni. 1.416-418) ayaṃ appattaparihāni. Tāsu idha pattaparihāni adhippetā. Tañhi sandhāya āmantāti paṭiññā paravādissa. Sakasamaye pana imaṃ pattaparihāniṃ nāma lokiyasamāpattiyāva icchanti, na arahattādīhi sāmaññaphalehi. Parasamayepi naṃ sabbasāmaññaphalesu sabbabhavesu sabbakālesu sabbesañca puggalānaṃ na icchanti. Taṃ pana tesaṃ laddhimattamevāti sabbaṃ laddhijālaṃ bhindituṃ puna sabbatthātiādinā nayena desanā vaḍḍhitā.

Tattha yasmā paravādī kamena parihāyitvā sotāpattiphale ṭhitassa arahato parihāniṃ na icchati, upariphalesu ṭhitasseva icchati. Yasmā ca rūpārūpabhavesu ṭhitassa na icchati, kammārāmatādīnaṃ pana parihāniyadhammānaṃ bhāvato kāmabhave ṭhitasseva icchati, tasmā ‘‘sabbatthā’’ti puṭṭho paṭikkhipati. Puna daḷhaṃ katvā puṭṭho kāmabhavaṃ sandhāya paṭijānāti. Sabbasmimpi hi kāmabhave parihānikarā kāmaguṇā atthi, tasmā tattha parihāyatīti tassa laddhi.

Tatiyapucchāya parihānīti parihānikare dhamme pucchati. Tattha yasmā parihāni nāma kammārāmatādidhammā, visesato vā kāmarāgabyāpādā eva, te ca rūpārūpabhave natthi, tasmā ‘‘na heva’’nti paṭikkhepo paravādissa.

Sabbadāti kālapucchā. Tattha paṭhamapañhe yonisomanasikārakāle aparihāyanato paṭikkhipati. Dutiye ayonisomanasikaroto rattibhāge vā divasabhāge vā sabbadā parihāyanato paṭijānāti. Tatiye parihānikaradhammasamāyoge sati muhuttameva parihāni nāma hoti, tato pubbe aparihīnassa pacchā parihīnassa ca parihāni nāma natthīti paṭikkhipati.

Sabbeva arahantoti pañhānaṃ paṭhamasmiṃ tikkhindriye sandhāya paṭikkhipati. Dutiyasmiṃ mudindriye sandhāya paṭijānāti. Tatiyasmimpi tikkhindriyāva adhippetā. Tesañhi sabbesampi parihāni na hotīti tassa laddhi.

Seṭṭhiudāharaṇe paṭhamapucchā paravādissa, dutiyā sakavādissa. Tatrāyaṃ adhippāyo – yaṃ maṃ tumhe pucchatha – ‘‘arahā arahattā parihāyanto catūhi phalehi parihāyatī’’ti, tatra vo paṭipucchāmi – ‘‘catūhi satasahassehi seṭṭhī seṭṭhittaṃ karonto satasahassehi parihīne seṭṭhī seṭṭhittā parihīno hotī’’ti. Tato sakavādinā ekadesena parihāniṃ sandhāya ‘‘āmantā’’ti vutte sabbasāpateyyā parihīno hotīti pucchati. Tathā aparihīnattā sakavādī na hevāti vatvā atha naṃ ‘‘evameva arahāpi parihāyati ca. Na ca catūhi phalehī’’ti uppannaladdhikaṃ dutiyaṃ bhabbapañhaṃ pucchati. Paravādī seṭṭhino abhabbatāya niyamaṃ apassanto paṭijānitvā arahato catūhi phalehi parihānibhabbataṃ puṭṭho ‘‘niyato sambodhiparāyaṇo’’ti (a. ni. 3.87) vacanassa ayoniso atthaṃ gahetvā laddhiyaṃ ṭhito sotāpattiphalato parihāyituṃ abhabbataṃ sandhāya paṭikkhipati. Taṃ panassa laddhimattamevāti.

Ettāvatā vādayutti nāma niṭṭhitā hoti.

2. Ariyapuggalasaṃsandanaparihānivaṇṇanā

240. Idāni ariyapuggalasaṃsandanā āraddhā. Tattha yasmā keci arahatova parihāniṃ icchanti, keci anāgāminopi, keci sakadāgāmissapi. Sotāpannassa pana sabbepi na icchantiyeva. Ye arahattā parihāyitvā anāgāmisakadāgāmibhāve ṭhitā, tesaṃ parihāniṃ icchanti, na itaresaṃ anāgāmisakadāgāmīnaṃ. Sotāpannassa pana tepi sabbathāpi na icchantiyeva, tasmā peyyālamukhena pucchā katā. Tattha tesaṃ laddhivasena paṭiññā ca paṭikkhepo ca veditabbā. ‘‘Parihāyati anāgāmī anāgāmiphalā’’ti hi pañhasmiṃ ye anāgāmino parihāniṃ na icchanti, tesaṃ vasena paṭikkhepo. Ye pakatianāgāmino vā arahattā parihāyitvā ṭhitaanāgāmino vā parihāniṃ icchanti, tesaṃ vasena paṭiññāti idamettha nayamukhaṃ. Tassānusārena sabbapeyyālā atthato veditabbā.

241. Yaṃ panettha ‘‘sotāpattiphalassa anantarā arahattaṃyeva sacchikarotī’’ti vuttaṃ, taṃ parihīnassa puna vāyamato arahattappattiṃ sandhāya vuttaṃ. Itaro sotāpattiphalānantaraṃ arahattassa abhāvā paṭikkhipati.

242. Tato paraṃ ‘‘parihāni nāmesā kilesappahānassa vā mandatāya bhaveyya, maggabhāvanādīnaṃ vā anadhimattatāya, saccānaṃ vā adassanenā’’ti evamādīnaṃ vasena anuyuñjituṃ kassa bahutarā kilesā pahīnātiādi vuttaṃ. Taṃ sabbaṃ uttānādhippāyameva suttānaṃ panattho āgamaṭṭhakathāsu vuttanayeneva veditabbo.

262. Samayavimutto arahā arahattā parihāyatīti ettha mudindriyo samayavimutto, tikkhindriyo asamayavimuttoti tesaṃ laddhi. Sakasamaye pana avasippatto jhānalābhī samayavimutto, vasippatto jhānalābhī ceva sabbe ca ariyapuggalā ariye vimokkhe asamayavimuttāti sanniṭṭhānaṃ. So pana taṃ attano laddhiṃ gahetvā samayavimutto parihāyati, itaro na parihāyatī’’ti āha. Sesamettha uttānatthameva.

Ariyapuggalasaṃsandanaparihānivaṇṇanā.

3. Suttasādhanaparihānivaṇṇanā

265. Idāni suttasādhanā hoti. Tattha uccāvacāti uttamahīnabhedato uccā ca avacā ca. Paṭipādāti paṭipadā. Samaṇena pakāsitāti buddhasamaṇena jotitā. Sukhāpaṭipadā hi khippābhiññā uccā. Dukkhāpaṭipadā dandhābhiññā avacā. Itarā dve ekenaṅgena uccā, ekena avacā. Paṭhamaṃ vuttā eva vā uccā, itaro tissopi avacā. Tāya cetāya uccāvacāya paṭipadāya na pāraṃ diguṇaṃ yanti, ekamaggena dvikkhattuṃ nibbānaṃ na gacchantīti attho. Kasmā? Yena maggena ye kilesā pahīnā, tena tesaṃ puna appahātabbato. Etena parihānidhammābhāvaṃ dīpeti. Nayidaṃ ekaguṇaṃ mutanti tañca idaṃ pāraṃ ekavāraṃyeva phusanārahaṃ na hoti. Kasmā? Ekena maggena sabbakilesānaṃ appahānato. Etena ekamaggeneva arahattābhāvaṃ dīpeti.

Atthi chinnassa chediyanti chinnassa kilesavaṭṭassa puna chinditabbaṃ kiñci atthīti pucchati. Itaro tikkhindriyaṃ sandhāya paṭikkhipitvā puna puṭṭho mudindriyaṃ sandhāya paṭijānāti. Sakavādī suttaṃ āharitvā natthibhāvaṃ dasseti. Tattha oghapāsoti kilesogho ceva kilesapāso ca.

266. Katassa paṭicayoti bhāvitassa maggassa puna bhāvanā. Idhāpi paṭikkhepapaṭijānanāni purimanayeneva veditabbāni.

267. Parihānāya saṃvattantīti paravādinā ābhate sutte pañca dhammā appattaparihānāya ceva lokiyasamāpattiparihānāya ca saṃvattanti. So pana pattassa arahattaphalassa parihānāya sallakkheti. Teneva atthi arahato kammārāmatāti āha. Itaropi asamayavimuttaṃ sandhāya paṭikkhipitvā itaraṃ sandhāya paṭijānāti. Kāmarāgavasena vā pavattamānaṃ taṃ paṭikkhipitvā itarathā pavattamānaṃ paṭijānāti. Rāgādīnaṃ pana atthitaṃ puṭṭho paṭijānituṃ na sakkoti.

268. Kiṃ pariyuṭṭhitoti kena pariyuṭṭhito anubaddho ajjhotthato vā hutvāti attho. Anusayapucchāyapi tikkhindriyamudindriyavaseneva paṭikkhepapaṭijānanāni veditabbāni. Kalyāṇānusayoti vacanamattasāmaññena vā paṭijānāti. Rāgo upacayaṃ gacchatīti bhāvanāya pahīnaṃ sandhāyāha. Parato dosamohesupi eseva nayo. Sakkāyadiṭṭhiādīnaṃ pana dassanena pahīnattā upacayaṃ na icchati. Sesaṃ sabbattha uttānatthamevāti.

Suttasādhanā.

Parihānikathā niṭṭhitā.

3. Brahmacariyakathā

1. Suddhabrahmacariyakathāvaṇṇanā

269. Idāni brahmacariyakathā hoti. Tattha dve brahmacariyavāsā, maggabhāvanā ca pabbajjā ca. Pabbajjā sabbadevesu natthi. Maggabhāvanā ṭhapetvā asaññasatte sesesu appaṭisiddhā. Tattha ye paranimmitavasavattideve upādāya taduparidevesu maggabhāvanampi na icchanti seyyathāpi sammitiyā, te sandhāya natthi devesūti pucchā sakavādissa. ‘‘Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21) idaṃ suttaṃ nissāya dvepi brahmacariyavāsā natthi devesūti uppannaladdhivasena paṭiññā paravādissa. Puna dvinnampi brahmacariyānaṃ antarāyikadhammavaseneva sabbe devā jaḷāti pucchā sakavādissa. Tattha hatthasaṃvācikāti mūgā viya hatthamuddhāya vattāro. Parato atthi devesūti pucchā paravādissa, maggabhāvanaṃ sandhāya paṭiññā sakavādissa. Paṭiññāya adhippāyaṃ asallakkhetvā pabbajjāvasena anuyogo paravādissa.

270. Yattha natthi pabbajjāti pañhe gihīnañceva ekaccānañca devānaṃ maggapaṭilābhaṃ sandhāya paṭikkhepo tasseva. Puna puṭṭho paccantavāsino ceva asaññasatte ca sandhāya paṭiññā tasseva. Yo pabbajatītiādīsu pucchāsupi eseva nayo. Puna ‘‘atthi devesū’’ti pañhepi maggabhāvanaṃ sandhāyeva paṭiññā sakavādissa, ‘‘sabbadevesū’’ti vutte asaññasatte sandhāya paṭikkhepo tasseva.

271. Manussesūti pañhadvaye jambudīpake sandhāya paṭiññā. Paccantavāsino sandhāya paṭikkhepo veditabbo.

Atthi yattha atthīti atthi te devā, atthi vā so padeso, yattha atthīti evaṃ sattapadesavibhāgamukhena vissajjanaṃ sakavādissa. Iminā nayena sabbe ekantarikapañhā veditabbā.

272. Suttānuyoge kuhiṃ phaluppattīti tassa anāgāmino arahattaphaluppatti kuhinti pucchā sakavādissa. Tatthevāti suddhāvāsesūti attho.

Handa hīti kāraṇatthe nipāto. Idaṃ vuttaṃ hoti – yasmā anāgāmipuggalo idha loke bhāvitena maggena tattha suddhāvāsesu phalaṃ sacchikaroti, na tattha aññaṃ maggaṃ bhāveti, tasmā natthi devesu brahmacariyavāsoti.

2. Saṃsandanabrahmacariyavaṇṇanā

273. Idāni yadi aññattha bhāvitena maggena aññattha phalasacchikiriyā hoti, sotāpannādīnampi siyāti etamatthaṃ dassetuṃ puna anāgāmītiādīnaṃ saṃsandanapucchā sakavādissa. Tattha anāgāmissa phalasacchikiriyāya paṭiññā, sesānaṃ phalasacchikiriyāya paṭikkhepo paravādissa. Idha bhāvitamaggo hi anāgāmī idhavihāyaniṭṭho nāma hoti. So idha anāgāmimaggaṃ bhāvetvā ‘‘opapātiko tatthaparinibbāyī’’ti vacanato ‘‘puna maggabhāvanaṃ vinā upapattivaseneva arahattaphalaṃ sacchikarotī’’ti tassa laddhi. Sotāpannasakadāgāmino pana tattha maggaṃ bhāvetvā tatrupapattikā nāma hontīti tesaṃ idhāgamanaññeva natthi. Iti so anāgāmissa phalasacchikiriyaṃ puṭṭho paṭijānāti. Itaresaṃ paṭikkhipati.

Anāgāmī puggalo tattha bhāvitena maggenāti pañhe ‘‘anāgāmino tattha maggabhāvanāva natthī’’ti laddhiyā paṭikkhipati. Maggo ca bhāvīyati, na ca kilesā pahīyantīti pucchā sakavādissa, rūpāvacaramaggaṃ sandhāya paṭiññā itarassa. Rūpāvacaramaggena hi so idhavihāyaniṭṭho nāma jāto.

Anāgāmī puggalo katakaraṇīyoti pañhe ‘‘opapātiko tatthaparinibbāyī’’ti vacanato upapattiyāvassa katakaraṇīyādibhāvaṃ sandhāya paṭijānāti. Arahāti pañhe idhaparinibbāyino arahato vaseneva paṭikkhipati. Puna puṭṭho tatthaparinibbāyino vasena paṭijānāti.

Atthi arahato punabbhavotiādīsupi tatthaparinibbāyī idhaparinibbāyīnaṃ vaseneva attho veditabbo. Appaṭividdhākuppova tatthaparinibbāyatīti puṭṭho idheva bhāvitena maggena tassa akuppapaṭivedhaṃ icchanto paṭikkhipati.

Yathā migoti paṭhamaṃ udāharaṇaṃ paravādissa, dutiyaṃ sakavādissa. Sesaṃ sabbattha uttānatthamevāti.

Brahmacariyakathā niṭṭhitā.

3. Odhisokathāvaṇṇanā

274. Idāni odhisokathā nāma hoti. Tattha ye sotāpannādīnaṃ nānābhisamayavasena dukkhadassanādīhi odhiso odhiso ekadesena ekadesena kilesappahānaṃ icchanti seyyathāpi etarahi sammitiyādayo, tesaṃ taṃ laddhiṃ bhindituṃ odhisoti pucchā sakavādissa, paṭiññā paravādissa. Puna anuyogo sakavādissa, ekadesena sotāpannādibhāvassa abhāvato paṭikkhepo paravādissa. Iminā upāyena sabbavāresu attho veditabboti.

Odhisokathāvaṇṇanā.

4. Jahatikathā

1. Nasuttāharaṇakathāvaṇṇanā

279. Idāni jahatikathā nāma hoti. Tattha yesaṃ ‘‘jhānalābhī puthujjano saha saccābhisamayā anāgāmī nāma hoti, tassa puthujjanakāleyeva kāmarāgabyāpādā pahīnā’’ti laddhi seyyathāpi etarahi sammitiyānaṃ, tesaṃ taṃ laddhiṃ bhindituṃ jahati puthujjanoti pucchā sakavādissa, jhānavikkhambhitānaṃ pana tesaṃ pariyuṭṭhānaṃ apassantassa paṭiññā paravādissa. Yasmā pana tesaṃ jhānavikkhambhitānampi anāgāmimaggeneva accantaṃ pahānaṃ hoti, tasmā puna accantantiādianuyogo sakavādissa, tathārūpassa pahānassa abhāvato paṭikkhepo itarassa. Vikkhambhetīti accantavikkhambhanameva sandhāya pucchā sakavādissa. Tato paraṃ anāgāmimaggaṭṭhena saddhiṃ puthujjanasaṃsandanaṃ hoti. Taṃ uttānatthameva.

280. Tato paraṃ anāgāmiphale saṇṭhātīti puṭṭho jhānānāgāmitaṃ sandhāya paṭijānāti. Arahatte saṇṭhātīti puṭṭho dassanamaggena uddhambhāgiyānaṃ pahānābhāvato paṭikkhipati.

Apubbaṃ acarimaṃ tayo maggeti puṭṭho tathārūpāya bhāvanāya abhāvā paṭikkhipati. Puna puṭṭho tiṇṇaṃ maggānaṃ kiccasabbhāvaṃ sandhāya paṭijānāti. Sāmaññaphalapucchāsupi eseva nayo. Katamena maggenāti puṭṭho anāgāmimaggenāti jhānānāgāmitaṃ sandhāya vadati. Puna saṃyojanappahānaṃ puṭṭho tiṇṇaṃ anāgāmimaggena tesaṃ kilesānaṃ appaheyyattā paṭikkhipati. Dutiyaṃ puṭṭho paṭhamamaggasseva jhānānāgāmimaggabhāvaṃ sandhāya paṭijānāti. Sesamettha uttānatthamevāti.

Jahatikathā.

5. Sabbamatthītikathā

1. Vādayuttivaṇṇanā

282. Idāni sabbamatthītivādakathā nāma hoti. Tattha yesaṃ ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… ayaṃ vuccati rūpakkhandho’’tiādivacanato (vibha. 2) ‘‘sabbepi atītādibhedā dhammā khandhasabhāvaṃ na vijahanti, tasmā sabbaṃ atthiyeva nāmā’’ti laddhi, seyyathāpi etarahi sabbamatthivādānaṃ, tesaṃ laddhivisodhanatthaṃ sabbamatthīti pucchā sakavādissa, vuttappakārāya laddhiyā ṭhatvā paṭiññā itarassa. Sabbathāti sabbasmiṃ sarīre sabbamatthīti pucchati. Sabbadāti sabbasmiṃ kāle sabbamatthīti pucchati. Sabbena sabbanti sabbenākārena sabbamatthīti pucchati. Sabbesūti sabbesu dhammesu sabbamatthīti pucchati. Ayoganti ayuttaṃ. Nānāsabhāvānañhi yogo hoti, na ekasabhāvassa. Iti imasmiṃ pañhe rūpaṃ vedanāya, vedanaṃ vā rūpena anānaṃ ekalakkhaṇameva katvā sabbamatthīti pucchati. Yampi natthi tampatthīti yampi chaṭṭhakhandhādikaṃ sasavisāṇādikaṃ vā kiñci natthīti siddhaṃ, tampi te atthīti pucchati. Sabbamatthīti yā diṭṭhi sā diṭṭhi micchādiṭṭhīti, yā diṭṭhi sā diṭṭhi sammādiṭṭhīti hevamatthīti iminā idaṃ pucchati – yā te esā sabbamatthīti diṭṭhi, sā diṭṭhi ayāthāvakattā micchādiṭṭhīti evaṃ yā amhākaṃ diṭṭhi, sā diṭṭhi yāthāvakattā sammādiṭṭhīti evaṃ tava samaye atthīti pucchati. Itaro sabbesupi etesu nayesu vuttappakārāya atthitāya abhāvato paṭikkhipati. Imesu pana sabbesupi nayesu ‘‘ājānāhi niggaha’’nti ādiṃ katvā sabbo kathāmaggabhedo vitthārato veditabboti ayaṃ tāvettha vādayutti.

2. Kālasaṃsandanavaṇṇanā

283-284. Idāni atītaṃ atthīti kālasaṃsandanaṃ hoti. Tattha atītaṃ atthītiādikaṃ suddhikasaṃsandanaṃ. Atītaṃ rūpaṃ atthītiādikaṃ khandhavasena kālasaṃsandanaṃ.

285. Paccuppannaṃ rūpaṃ appiyaṃ karitvāti atītānāgataṃ pahāya paccuppannarūpameva appiyaṃ avibhajitabbaṃ karitvā. Rūpabhāvaṃ jahatītipañhe niruddhassāpi rūpassa rūpakkhandhasaṅgahitattā paṭikkhipati. Rūpabhāvaṃ na jahatīti paṭilomapañhepi rūpakkhandhena saṅgahitattāva paṭijānāti. Odātaṃ vatthaṃ appiyaṃ karitvāti ettha kiñcāpi na sabbaṃ vatthaṃ odātaṃ, iminā pana vatthanti avatvā ‘‘odātaṃ vatthaṃ appiyaṃ karitvā’’ti vutte sakavādinā ekatthatā anuññātā. Odātabhāvaṃ jahatīti pañhe vaṇṇavigamaṃ sandhāya paṭiññā sakavādissa. Vatthabhāvaṃ jahatīti ettha pana paññattiyā avigatattā paṭikkhepo tasseva. Paṭilomepi eseva nayo.

286. Atītaṃ atītabhāvaṃ na jahatīti puṭṭho ‘‘yadi jaheyya, anāgataṃ vā paccuppannaṃ vā siyā’’ti maññamāno paṭijānāti. Anāgataṃ anāgatabhāvaṃ na jahatīti puṭṭho pana ‘‘yadi na jaheyya, anāgatamevassa, paccuppannabhāvaṃ na pāpuṇeyyā’’ti maññamāno paṭikkhipati. Paccuppannapañhepi atītabhāvaṃ anāpajjanadoso siyāti paṭikkhipati. Anulomapañhesupi imināva nayena attho veditabbo.

287. Evaṃ suddhikanayaṃ vatvā puna khandhavasena dassetuṃ atītaṃ rūpantiādi vuttaṃ. Taṃ sabbaṃ pāḷianusāreneva sakkā jānituṃ.

Vacanasodhanavaṇṇanā

288. Idāni ‘‘atītaṃ nvatthī’’tiādi vacanasodhanā hoti. Tattha hañci atītaṃ nvatthīti yadi atītaṃ no atthīti attho. Atītaṃ atthīti micchāti atītañca taṃ atthi cāti micchā eva. Taññeva anāgataṃ taṃ paccuppannanti puṭṭho anāgatakkhaṇeyevassa paccuppannatāya abhāvaṃ sandhāya kālanānattena paṭikkhipati.

Dutiyaṃ puṭṭho yaṃ uppādato pubbe anāgataṃ ahosi, tassa uppannakāle paccuppannattā paṭijānāti. Hutvā hoti hutvā hotīti yadetaṃ tayā ‘‘anāgataṃ hutvā paccuppannaṃ hotī’’ti vadatā taññeva anāgataṃ taṃ paccuppannanti laddhivasena ‘‘anāgataṃ vā paccuppannaṃ vā hutvā hotī’’ti vuttaṃ. Kiṃ te tampi hutvā hotīti? Itaro hutvā bhūtassa puna hutvā abhāvato na hevanti paṭikkhipati.

Dutiyaṃ puṭṭho yasmā taṃ anāgataṃ hutvā paccuppannaṃ hontaṃ ‘‘hutvā hotī’’ti saṅkhaṃ gataṃ, tasmā paṭijānāti. Atha naṃ sakavādī ‘‘yadi te taṃ anāgataṃ hutvā paccuppannaṃ hontaṃ ‘hutvā hotī’ti saṅkhaṃ gataṃ, puna hutvā hoti, yaṃ anāgataṃ na hutvā paccuppannaṃ na hontaṃ ‘na hutvā na hotī’ti saṅkhaṃ gataṃ sasavisāṇaṃ, kiṃ te tampi puna na hutvā na hotī’’tiadhippāyena na hutvā na hoti na hutvā na hotīti pañhaṃ pucchati. Itaro ‘‘yaṃ natthi, taṃ natthitāya, eva anāgataṃ na hutvā paccuppannaṃ na hotīti nahutvānahoti nāma tāva hotu, puna nahutvānahotibhāvo panassa kuto’’ti maññamāno paṭikkhipati. Taññeva paccuppannaṃ taṃ atītanti pañhepi paccuppannakkhaṇeyevassa atītatāya abhāvaṃ sandhāya kālanānattā paṭikkhipati.

Dutiyapañhe puṭṭho yaṃ atītabhāvato pubbe paccuppannaṃ ahosi, tasseva atītattā paṭijānāti. Hutvā hoti hutvā hotīti yadetaṃ tayā ‘‘paccuppannaṃ hutvā atītaṃ hotī’’ti vadatā ‘‘taññeva paccuppannaṃ taṃ atīta’’nti laddhivasena ‘‘paccuppannaṃ vā atītaṃ vā hutvā hotī’’ti vuttaṃ, kiṃ te tampi hutvā hotīti? Itaro hutvā bhūtassa puna hutvā abhāvato na hevanti paṭikkhipati.

Dutiyapañhe yasmā taṃ paccuppannaṃ hutvā atītaṃ hontaṃ ‘‘hutvā hotī’’ti saṅkhaṃ gataṃ, tasmā paṭijānāti. Atha naṃ sakavādī ‘‘yadi te taññeva paccuppannaṃ hutvā atītaṃ hontaṃ ‘hutvā hotī’ti saṅkhaṃ gataṃ, puna hutvā hoti, yaṃ paccuppannaṃ na hutvā atītaṃ na hontaṃ ‘na hutvā na hotī’ti saṅkhaṃ gataṃ sasavisāṇaṃ, kiṃ te tampi puna na hutvā na hotī’’ti adhippāyena na hutvā na hoti na hutvā na hotīti pañhaṃ pucchati. Itaro ‘‘yaṃ natthi, taṃ natthitāya eva paccuppannaṃ na hutvā atītaṃ na hotīti nahutvānahoti nāma tāva hotu. Puna nahutvānahotibhāvo panassa kuto’’ti maññamāno paṭikkhipati. Ubhayaṃ ekato katvā āgate tatiyapañhepi imināvupāyena yojanā kātabbā.

Aparo nayo – yadi taññeva anāgataṃ taṃ paccuppannaṃ, anāgatassa paccuppanne vutto hotibhāvo, paccuppannassa ca anāgate vutto hutvābhāvo āpajjati. Evaṃ sante anāgatampi hutvāhoti nāma. Paccuppannampi hutvāhotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ hutvā hoti hutvā hotī’’ti? Itaro – ‘‘taññeva anāgataṃ taṃ paccuppanna’’nti pañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiye pañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī ‘‘taññeva anāgataṃ taṃ paccuppanna’’nti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattitvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho – nanu ‘‘tayā taññeva anāgataṃ taṃ paccuppanna’’nti vutte paṭhamapañhaṃ paṭikkhipantena anāgatassa hotibhāvo paccuppannassa ca hutvābhāvo paṭikkhittoti. Tena anāgataṃ na hoti nāma, paccuppannaṃ na hutvā nāma.

Dutiyapañhe ca taññeva anāgataṃ taṃ paccuppannanti paṭiññātaṃ. Evaṃ sante anāgatampi na hutvā na hoti nāma. Paccuppannampi na hutvā na hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ na hutvā na hoti na hutvā na hotī’’ti? Paravādī sabbato andhakārena pariyonaddho viya tesaṃ nahutvānahotibhāvaṃ apassanto na hevanti paṭikkhipati.

Dutiyavārepi yadi taññeva paccuppannaṃ taṃ atītaṃ, paccuppannassa atīte vutto hotibhāvo, atītassa ca paccuppanne vutto hutvābhāvo āpajjati, evaṃ sante paccuppannampi hutvāhoti nāma, atītampi hutvāhotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ hutvā hoti hutvā hotī’’ti? Itaro taññeva paccuppannaṃ taṃ atītantipañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī ‘‘taññeva paccuppannaṃ taṃ atīta’’nti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattitvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho – nanu tayā taññeva paccuppannaṃ taṃ atītanti vutte paṭhamapañhaṃ paṭikkhipantena paccuppannassa hotibhāvo, atītassa ca hutvābhāvo paṭikkhittoti. Tena paccuppannaṃ nahoti nāma. Atītaṃ nahutvā nāma.

Dutiyapañhe ca te ‘‘taññeva paccuppannaṃ taṃ atīta’’nti paṭiññātaṃ. Evaṃ sante paccuppannampi na hutvā na hoti nāma, atītampi na hutvā na hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ na hutvā na hoti, na hutvā na hotī’’ti. Paravādī sabbato andhakārena pariyonaddho viya tesaṃ nahutvānahotibhāvaṃ apassanto na hevanti paṭikkhipati.

Tatiyavārepi yadi taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītaṃ; anāgatapaccuppannānaṃ paccuppannātītesu vutto hotibhāvo, paccuppannātītānañca anāgatapaccuppannesu vutto hutvābhāvo āpajjati. Evaṃ sante anāgatampi hutvāhoti nāma. Paccuppannampi atītampi hutvā hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te tīsupi etesu ekekaṃ hutvā hoti hutvā hotī’’ti? Itaro ‘‘taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atīta’’ntipañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī ‘‘taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atīta’’nti pañhāvasena tesu ekekaṃ hutvā hoti, hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattitvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho – nanu tayā taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atītanti vutte paṭhamapañhaṃ paṭikkhipantena anāgatapaccuppannānaṃ hotibhāvo; paccuppannātītānañca hutvābhāvo paṭikkhittoti? Tena anāgataṃ paccuppannañca na hoti nāma. Paccuppannañca atītañca na hutvā nāma.

Dutiyapañhe ca te ‘‘taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atīta’’nti paṭiññātaṃ. Evaṃ sante anāgatampi na hutvā na hoti nāma, paccuppannampi atītampi na hutvā na hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ na hutvā na hoti na hutvā na hotī’’ti? Paravādī sabbato andhakārena pariyonaddho viya tesaṃ na hutvā na hotibhāvaṃ apassanto na hevanti paṭikkhipatīti. Niggahādīni panettha heṭṭhā vuttanayeneva yojetabbāni.

Vacanasodhanavaṇṇanā niṭṭhitā.

Atītacakkhurūpādikathāvaṇṇanā

289. Atītaṃ cakkhu atthītiādīsupi cakkhādibhāvāvijahaneneva atthitaṃ paṭijānāti. Passatītiādīni puṭṭho pana tesaṃ viññāṇānaṃ kiccābhāvavasena paṭikkhipati.

Atītañāṇādikathāvaṇṇanā

290. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti pañhe tassa ñāṇassa niruddhattā kiccabhāvamassa apassanto paṭikkhipati. Puna puṭṭho atītārammaṇaṃ paccuppannaṃ ñāṇaṃ atītānaṃ dhammānaṃ jānanato atītaṃ ñāṇanti lesena paccuppannameva ‘‘atītaṃ ñāṇa’’nti katvā tena ñāṇena ñāṇakaraṇīyassa atthitāya paṭijānāti. Athassa sakavādī lesokāsaṃ adatvā tena ñāṇena dukkhaṃ parijānātītiādimāha. Itaro atītārammaṇeneva ñāṇena imesaṃ catunnaṃ kiccānaṃ abhāvā paṭikkhipati. Anāgatapañhepi eseva nayo. Paccuppannapañho ceva saṃsandanapañho ca uttānatthāyeva.

Arahantādikathāvaṇṇanā

291. Arahato atīto rāgo atthītiādīsupi rāgādibhāvāvijahanto evaṃ paṭijānāti. Sarāgotiādīsu suttavirodhabhayena ceva yuttivirodhabhayena ca paṭikkhipati.

Padasodhanakathāvaṇṇanā

295. Evaṃ sabbampi pāḷianusāreneva viditvā parato atthi siyā atītaṃ, siyā nvātītanti ettha evamattho veditabbo. Yaṃ atītameva atthi, taṃ atītaṃ. Yaṃ paccuppannānāgataṃ atthi, taṃ no atthi, taṃ no atītaṃ. Tenātītaṃ nvātītaṃ, nvātītaṃ atītanti tena kāraṇena atītaṃ no atītaṃ, no atītaṃ atītanti. Anāgatapaccuppannapucchāsupi eseva nayo.

Suttasādhanavaṇṇanā

296. Na vattabbaṃ ‘‘atītaṃ atthi anāgataṃ atthī’’ti suttasādhanāya pucchā paravādissa, paṭiññā sakavādissa. Puna attano laddhiṃ nissāya yaṃkiñci, bhikkhave, rūpanti anuyogo paravādisseva. Dutiyanaye pucchā sakavādissa, paṭiññā itarassa. Evaṃ sabbattha pucchā ca paṭiññā ca veditabbā. Yaṃ panetaṃ paravādinā anāgatassa atthibhāvasādhanatthaṃ ‘‘nanu vuttaṃ bhagavatā kabaḷīkāre, ce, bhikkhave’’ti suttassa pariyosāne atthi tattha āyatiṃ punabbhavābhinibbattītiādi dassitaṃ na taṃ anāgatassa atthibhāvasādhakaṃ. Tañhi hetūnaṃ pariniṭṭhitattā avassaṃ bhāvitaṃ sandhāya tattha vuttaṃ. Ayaṃ suttādhippāyo. Sesaṃ sabbattha uttānatthamevāti.

Sabbamatthītikathāvaṇṇanā niṭṭhitā.

6. Atītakkhandhādikathā

1. Nasuttasādhanakathāvaṇṇanā

297. Idāni ‘‘atītaṃ khandhā’’tiādikathā hoti. Tattha khandhādibhāvāvijahanato atītānāgatānaṃ atthitaṃ icchantassa atītaṃ khandhāti pucchā paravādissa, atītassa khandhasaṅgahitattā āmantāti paṭiññā sakavādissa. Puna atītaṃ natthīti pucchā paravādissa, tassa niruttipathasuttena atthitāya vāritattā paṭikkhepo sakavādissa. Āyatanadhātupucchāsupi anāgatapañhesupi paccuppannena saddhiṃ saṃsanditvā anulomapaṭilomato āgatapañhesupi ‘‘atītaṃ rūpa’’ntiādipañhesupi imināvupāyena attho veditabbo.

2. Suttasādhanavaṇṇanā

298. Suttasādhane pana na vattabbanti pucchā sakavādissa. Tattha natthi ceteti natthi ca ete dhammāti attho. Khandhādibhāve sati natthitaṃ anicchantassa āmantāti paṭiññā paravādissa, atha nesaṃ natthibhāvasādhanatthaṃ suttāharaṇaṃ sakavādissa. Dutiyapucchāpi paravādissa, paṭiññā sakavādissa, suttāharaṇaṃ paravādissa. Taṃ pana nesaṃ khandhādibhāvameva sādheti, na atthibhāvanti āhaṭampi anāhaṭasadisamevāti.

Atītaṃ khandhātiādikathāvaṇṇanā.

7. Ekaccaṃatthītikathā

1. Atītādiekaccakathāvaṇṇanā

299. Idāni ekaccaṃ atthīti kathā hoti. Tattha ye ‘‘ekaccaṃ atītaṃ atthī’’ti maññanti, seyyathāpi kassapikā; tesaṃ laddhibhindanatthaṃ atītaṃ atthīti pucchā sakavādissa, ekaccaṃ atthīti vissajjanaṃ paravādissa. Ayañhi adhippāyo – avipakkavipākaṃ atthi, vipakkavipākaṃ natthīti. Ekaccaṃ niruddhanti anuyogo sakavādissa. Tassattho – yadi te atītaṃ ekaccaṃ atthi ekaccaṃ natthi, evaṃ sante ekaccaṃ atītaṃ niruddhaṃ, ekaccaṃ atītaṃ aniruddhaṃ, tatheva ṭhitanti āpajjati. Vigatantiādīsupi eseva nayo.

Avipakkavipākadhammā ekacceti idaṃ yasmā yesaṃ so avipakkavipākānaṃ atthitaṃ icchati, tepi atītāyeva. Tasmā yathā te atītaṃ ekaccaṃ atthi, kiṃ tathā avipakkavipākāpi dhammā ekacce atthī ekacce natthīti codetuṃ vuttaṃ. Vipakkavipākāti idaṃ yesaṃ so natthitaṃ icchati, tesaṃ vasena codetuṃ vuttaṃ. Avipākāti idaṃ abyākatānaṃ vasena codetuṃ vuttaṃ. Iti imesaṃ tiṇṇaṃ rāsīnaṃ vasena sabbesu anulomapaṭilomesu paṭiññā ca paṭikkhepo ca veditabbā. Atītā ekadesaṃ vipakkavipākā, ekadesaṃ avipakkavipākāti vippakatavipākā vuccanti. Yena hi kammena paṭisandhi nibbattitā, bhavaṅgampi cutipi tasseva vipāko. Tasmā paṭisandhito yāva cuti, tāva taṃ vippakatavipākaṃ nāma hoti. Tathārūpe dhamme sandhāyetaṃ vuttaṃ.

Vipaccissantīti katvā te atthīti pucchā sakavādissa. Yathā dhammadharassa puggalassa niddāyantassāpi bahupavattino dhammā atthīti vuccanti, evaṃ lokavohāravasena atthitaṃ sandhāya paṭiññā paravādissa. Vipaccissantīti katvā paccupannāti dutiyapañhe ‘‘kammānaṃ avināsasaṅkhāto kammūpacayo nāmeko atthī’’ti laddhiyaṃ ṭhatvā paṭiññā paravādissa.

2. Anāgatādiekaccakathāvaṇṇanā

300. Anāgataṃ atthītiādīsupi ekaccaṃ atthīti uppādino dhamme sandhāya vadati. Sesaṃ sabbattha heṭṭhā vuttanayattā uttānatthamevāti.

Ekaccaṃatthītikathāvaṇṇanā.

8. Satipaṭṭhānakathāvaṇṇanā

301. Idāni satipaṭṭhānakathā hoti. ‘‘Tattha – catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī’’ti (saṃ. ni. 5.408) satipaṭṭhānasaṃyutte vuttanayeneva yesaṃ kāyādayo satiyā ārammaṇadhamme gahetvā ‘‘sabbe dhammā satipaṭṭhānā’’ti laddhi, seyyathāpi etarahi andhakānaṃ. Andhakā nāma pubbaseliyā, aparaseliyā, rājagiriyā, siddhatthikāti ime pacchā uppannanikāyā. Tesaṃ laddhivivecanatthaṃ pucchā sakavādissa, paṭiññā paravādissa. Tattha yasmā ‘‘patiṭṭhāti etesūti paṭṭhānā. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānā satipaṭṭhānā’’ti iminā atthena satigocarāpi satipaṭṭhānā. ‘‘Patiṭṭhahantīti paṭṭhānā. Kā patiṭṭhahanti? Satiyo. Satiyova paṭṭhānā satipaṭṭhānā’’ti iminā atthena satiyova satipaṭṭhānā. Tasmā dvepi vādā pariyāyena yujjanti. Ye pana taṃ pariyāyaṃ pahāya ekanteneva ‘‘sabbe dhammā satipaṭṭhānā’’ti vadanti, te sandhāya pucchā sakavādissa, ārammaṇavasena paṭiññā paravādissa. Sabbe dhammā satīti anuyuttassa pana sabbesaṃ satisabhāvābhāvato paṭikkhepo tasseva. Tattha khayagāmītiādīni maggavisesanāni. Ekāyanamaggo hi kilesānaṃ khayabhūtaṃ nibbānaṃ gacchatīti khayagāmī. Cattāri saccāni bujjhanto gacchatīti bodhagāmī. Vaṭṭaṃ apacinanto gacchatīti apacayagāmī. Evametehi padehi ‘‘kiṃ te sabbe dhammā evarūpo te ekāyano maggo hotī’’ti pucchati. Anāsavā asaṃyojaniyātiādīnipi lokuttarabhāvaṃ pucchanatthāya vuttāni. Buddhānussatītiādīni pabhedapucchāvasena vuttāni.

Cakkhāyatanaṃ satipaṭṭhānantiādi sabbadhammānaṃ pabhedapucchāvasena vuttaṃ. Tatthāpi sativasena paṭikkhepo, ārammaṇavasena paṭiññāti. Evaṃ sabbapañhesu attho veditabbo. Suttasādhanā uttānatthāyevāti.

Satipaṭṭhānakathāvaṇṇanā niṭṭhitā.

9. Hevatthikathāvaṇṇanā

304. Idāni hevatthikathā nāma hoti. Tattha yesaṃ ‘‘sabbepi atītādibhedā dhammā rūpādivasena atthi, atītaṃ anāgatapaccuppannavasena, anāgatapaccuppannāni vā atītādivasena natthi; tasmā sabbamevidaṃ evaṃ atthi evaṃ natthī’’ti laddhi, seyyathāpi etarahi vuttappabhedānaṃ andhakānaṃ; te sandhāya atītaṃ atthīti pucchā sakavādissa. Hevatthi heva natthīti vissajjanaṃ paravādissa. Tattha hevāti evaṃ. Atha naṃ sakavādī ‘‘yadi atītova evaṃ atthi, evaṃ natthīti laddhi, evaṃ sante soyeva atthi, soyeva natthi nāmā’’ti pucchanto sevatthi, seva natthīti āha. Itaro teneva sabhāvena atthitaṃ, teneva natthitaṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho sakabhāveneva atthitaṃ, parabhāveneva natthitaṃ sandhāya paṭijānāti. Tato paraṃ atthaṭṭho natthaṭṭhoti atthisabhāvo natthisabhāvo nāma hotīti pucchati. Imināvupāyena sabbavāresu attho veditabbo. Pariyosāne pana ‘‘tena hi atītaṃ hevatthi, heva natthī’’ti ca ‘‘tena hi rūpaṃ hevatthi, heva natthī’’ti cātiādīni vatvā kiñcāpi paravādinā laddhi patiṭṭhāpitā, ayoniso patiṭṭhāpitattā panesā appatiṭṭhāpitāyevāti.

Hevatthikathāvaṇṇanā.

Mahāvaggo niṭṭhito.

2. Dutiyavaggo

1. Parūpahāravaṇṇanā

307. Idāni parūpahārakathā nāma hoti. Tattha ye arahattaṃ paṭijānantānaṃ appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ sukkavissaṭṭhiṃ disvā ‘‘mārakāyikā devatā arahato asuciṃ upasaṃharantī’’ti maññanti; seyyathāpi etarahi pubbaseliyā ca aparaseliyā ca; te sandhāya atthi arahatoti pucchā sakavādissa, paṭiññā itarassa. Idāni yasmā sukkavissaṭṭhi nāma rāgasamuṭṭhānā hoti, tasmā atthi arahato rāgoti anuyogo āraddho. So sabbopi uttānatthoyeva.

Mārakāyikā devatā attanotiādipañhe yasmā tāsaṃ devatānaṃ sukkavissaṭṭhi nāma natthi, aññesampi sukkaṃ gahetvā na upasaṃharanti, arahato pana sukkameva natthi, tasmā na hevanti paṭikkhipati.

Neva attanotipañhe pana nimminitvā upasaṃharantīti laddhiyā paṭijānāti. Lomakūpehītipañhe sappitelānaṃ viya lomakūpehi upasaṃharaṇābhāvaṃ disvā paṭikkhipati.

308. Handa ti vacasāyatthe nipāto. ‘‘Arahā nu kho ahaṃ, no’’ti evaṃ vimatiṃ gāhayissāmāti evaṃ vacasāyaṃ katvā upasaṃharantīti attho. Atthi arahato vimatīti puṭṭho aṭṭhavatthukaṃ vicikicchaṃ sandhāya paṭikkhipati, dutiyaṃ puṭṭho itthipurisānaṃ nāmagottādīsu sanniṭṭhānābhāvaṃ sandhāya paṭijānāti.

309. Atthi tassa āsayoti tassa sukkassa uccārapassāvānaṃ viya patiṭṭhānokāso atthīti pucchati.

312. Sadhammakusalassāti attano arahattadhammamatteyeva kusalassa. Paññāvimuttaṃ sandhāyevaṃ vadati. Paradhammakusalassāti sadhammato parasmiṃ aṭṭhasamāpattidhammepi kusalassa. Ubhatobhāgavimuttaṃ sandhāyevaṃ vadati. Sesamettha pāḷianusāreneva veditabbanti.

Parūpahārakathāvaṇṇanā.

2-3-4. Aññāṇādikathāvaṇṇanā

314. Idāni aññāṇaṃ, kaṅkhā, paravitaraṇāti tisso kathā nāma honti. Tattha yesaṃ ‘‘arahato itthipurisādīnaṃ nāmagottādīsu ñāṇappavattiyā abhāvena atthi aññāṇaṃ, tattheva sanniṭṭhānābhāvena atthi kaṅkhā. Yasmā ca nesaṃ tāni vatthūni pare vitaranti pakāsenti ācikkhanti, tasmā nesaṃ atthi paravitaraṇā’’ti imā laddhiyo, seyyathāpi etarahi pubbaseliyādīnaṃ; tesaṃ tā laddhiyo bhindituṃ tīsupi kathāsu pucchā sakavādissa, paṭiññā ca paṭikkhepo ca itarassa. Tattha sabbesupi pañhesu ceva vissajjanesu ca pāḷiṃ anugantvāva attho veditabboti.

Aññāṇādikathāvaṇṇanā.

5. Vacībhedakathāvaṇṇanā

326. Idāni vacībhedakathā nāma hoti. Tattha yesaṃ ‘‘sotāpattimaggakkhaṇe paṭhamaṃ jhānaṃ samāpannassa dukkhanti vācā bhijjatī’’ti laddhi, seyyathāpi etarahi pubbaseliyādīnaṃ; te sandhāya samāpannassa atthi vacībhedoti pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā paravādissa. Puna sabbatthāti tayo bhave sandhāya puṭṭho arūpaṃ sandhāya paṭikkhipati. Sabbadāti kālavasena puṭṭho paṭhamamaggakkhaṇe paṭhamajjhānikasamāpattito aññaṃ sabbaṃ samāpattikālaṃ sandhāya paṭikkhipati. Sabbesaṃ samāpannānanti puṭṭho lokiyasamāpattiyo samāpanne sandhāya paṭikkhipati. Sabbasamāpattīsūti puṭṭho dutiyajjhānādikaṃ lokuttaraṃ sabbañca lokiyasamāpattiṃ sandhāya paṭikkhipati.

Kāyabhedoti abhikkamādivasena pavattakāyaviññatti. Idaṃ ‘‘yāni cittāni vacīviññattiṃ samuṭṭhāpenti, tāneva kāyaviññattiṃ. Evaṃ sante kasmā kāyabhedopi na hotī’’ti codanatthaṃ pucchati. Itaro laddhivasena paṭikkhipati ceva paṭijānāti ca. Idāni yadi so maggakkhaṇe ‘‘dukkha’’nti vācaṃ bhāsati, ‘‘samudayo’’tiādikampi bhāseyya. Yadi vā taṃ na bhāsati, itarampi na bhāseyyāti codanatthaṃ dukkhanti jānantotiādayo pañhā vuttā. Itaro pana attano laddhivaseneva paṭijānāti ceva paṭikkhipati ca. Lokuttaraṃ paṭhamajjhānaṃ samāpanno dukkhadukkhanti vipassatīti hissa laddhi.

328. Ñāṇanti lokuttaraṃ catusaccañāṇaṃ. Sotanti sotaviññāṇaṃ adhippetaṃ, yena taṃ saddaṃ suṇāti. Dvinnaṃ phassānanti sotasamphassamanosamphassānaṃ.

329. No vata re vattabbeti yadi avisesena yaṃkiñci samāpannassa natthi vacībhedo, na avisesena vattabbaṃ ‘‘samāpannassa atthi vacībhedo’’ti. Sesamettha uttānatthameva saddhiṃ suttasādhanāya. Yaṃ panetena ‘‘sikhissa ānanda, bhagavato’’ti pariyosāne suttaṃ ābhataṃ, tattha yena samāpatticittena so vacībhedo samuṭṭhito, kāyabhedopi tena samuṭṭhātiyeva, na ca taṃ lokuttaraṃ paṭhamajjhānacittaṃ, tasmā asādhakanti.

Vacībhedakathāvaṇṇanā.

6. Dukkhāhārakathāvaṇṇanā

334. Idāni dukkhāhārakathā nāma hoti. Tattha ‘‘dukkhaṃ dukkhanti vācaṃ bhāsanto dukkhe ñāṇaṃ āharati, taṃ dukkhāhāro nāma vuccati. Tañca panetaṃ maggaṅgaṃ maggapariyāpanna’’nti yesaṃ laddhi, seyyathāpi etarahi pubbaseliyānaṃ; te sandhāya dukkhāhāroti pucchā sakavādissa, paṭiññā paravādissa. Ye kecīti paṭhamapañhe avipassake sandhāya paṭikkhipati, dutiyapañhe vipassake sandhāya paṭijānāti, taṃ panassa laddhimattameva. Tasmā ‘‘sabbe te’’ti vādassa bhindanatthaṃ bālaputhujjanātiādimāha. Taṃ uttānatthamevāti.

Dukkhāhārakathāvaṇṇanā.

7. Cittaṭṭhitikathāvaṇṇanā

335. Idāni cittaṭṭhitikathā nāma hoti. Tattha yesaṃ samāpatticittañceva bhavaṅgacittañca anuppabandhena pavattamānaṃ disvā ‘‘ekameva cittaṃ ciraṃ tiṭṭhatī’’ti laddhi seyyathāpi etarahi heṭṭhā vuttappabhedānaṃ andhakānaṃ, taṃladdhivisodhanatthaṃ ekaṃ, cittaṃ divasaṃ tiṭṭhatīti pucchā sakavādissa, paṭiññā paravādissa. Upaḍḍhadivaso uppādakkhaṇoti ettha ṭhitikkhaṇaṃ anāmasitvā ‘‘aniccā vata saṅkhārā, uppādavayadhammino’’ti (saṃ. ni. 1.186; 2.143) desanānayena uppādavayavaseneva pucchā katā.

Te dhammā cittena lahuparivattāti puṭṭho cittato lahutaraparivattino dhamme apassanto paṭikkhipati. Dutiyaṃ puṭṭho yassa cittassa dīghaṭṭhitiṃ icchati, taṃ sandhāya paṭijānāti. Yāvatāyukaṃ tiṭṭhatīti pañhe ‘‘cullāsītisahassāni, kappā tiṭṭhanti ye marū’’tiādivacanavasena (mahāni. 10) āruppato aññatra paṭikkhipati, āruppe paṭijānāti. Muhuttaṃ muhuttaṃ uppajjatīti pañhe paravādissa ‘‘uppādavayadhammino’’tiādisuttavirodhabhayena paṭijānāti. Ṭhitiṃ panassa laddhivasena icchati. Sesamettha uttānatthamevāti.

Cittaṭṭhitikathāvaṇṇanā.

8. Kukkuḷakathāvaṇṇanā

338. Idāni kukkuḷakathā nāma hoti. Tattha yesaṃ ‘‘sabbaṃ, bhikkhave, ādittaṃ (saṃ. ni. 4.28; mahāva. 54) sabbe saṅkhārā dukkhā’’tiādīni (dha. pa. 278) suttāni ayoniso gahetvā ‘‘nippariyāyeneva sabbe saṅkhārā kukkuḷā vītaccitaṅgārasammissā chārikanirayasadisā’’ti laddhi, seyyathāpi etarahi gokulikānaṃ; tesaṃ nānappakārasukhasandassanena taṃ laddhiṃ vivecetuṃ pucchā sakavādissa, paṭiññā paravādissa. Tattha anodhiṃ katvāti odhiṃ mariyādaṃ koṭṭhāsaṃ akaritvā, avisesena sabbeyevāti attho. Sesaṃ sabbaṃ pāḷinayeneva veditabbaṃ saddhiṃ suttasādhanāyāti.

Kukkuḷakathāvaṇṇanā.

9. Anupubbābhisamayakathāvaṇṇanā

339. Idāni anupubbābhisamayakathā nāma hoti. Tattha yesaṃ –

‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano’’ti. (dha. pa. 239) –

Ādīni suttāni ayoniso gahetvā ‘‘sotāpattiphalasacchikiriyāya paṭipanno ekacce kilese dukkhadassanena pajahati, ekacce samudayanirodhamaggadassanena, tathā sesāpīti evaṃ soḷasahi koṭṭhāsehi anupubbena kilesappahānaṃ katvā arahattapaṭilābho hotī’’ti evarūpā nānābhisamayaladdhi uppannā, seyyathāpi etarahi andhakasabbatthikasammitiyabhadrayānikānaṃ; tesaṃ laddhivivecanatthaṃ anupubbābhisamayoti pucchā sakavādissa, paṭiññā itarassa. Anupubbena sotāpattimagganti puṭṭho pana ekassa maggassa bahubhāvāpattibhayena paṭikkhipati. Dutiyaṃ puṭṭho dukkhadassanādivasena paṭijānāti. Tāni vā cattāripi ñāṇāni eko sotāpattimaggoyevāti paṭijānāti, phalaṃ pana ekameva icchati, tasmā paṭikkhipati. Sakadāgāmimaggādīsupi eseva nayo.

344. Magge diṭṭhe phale ṭhitoti pañhe yasmā dukkhadassanādīhi dassanaṃ apariniṭṭhitaṃ, maggadassanena pariniṭṭhitaṃ nāma hoti, tadā so phale ṭhitoti saṅkhaṃ gacchati, tasmā paṭijānāti.

345. Dukkhe diṭṭhe cattāri saccānīti pucchā paravādissa, ekābhisamayavasena paṭiññā sakavādissa. Puna dukkhasaccaṃ cattāri saccānīti anuyoge catunnampi nānāsabhāvattā paṭikkhepo tasseva.

Rūpakkhandhe aniccato diṭṭheti pucchā sakavādissa, samuddato ekabindussa rase paṭividdhe sesaudakassa paṭivedho viya ekadhamme aniccādito paṭividdhe sabbepi paṭividdhā hontīti laddhiyā paṭiññā paravādissa.

Catūhi ñāṇehīti dukkhe ñāṇādīhi. Aṭṭhahi ñāṇehīti sāvakānaṃ sādhāraṇehi saccañāṇehi ceva paṭisambhidāñāṇehi ca. Dvādasahi ñāṇehīti dvādasaṅgapaṭiccasamuppādañāṇehi. Catucattārīsāya ñāṇehīti ‘‘jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇa’’nti evaṃ nidānavagge vuttañāṇehi. Sattasattatiyā ñāṇehīti ‘‘jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’’nti (saṃ. ni. 2.20) evaṃ tattheva vuttañāṇehi. Sesamettha pāḷinayeneva veditabbaṃ saddhiṃ suttasādhanenāti.

Anupubbābhisamayakathāvaṇṇanā.

10. Vohārakathāvaṇṇanā

347. Idāni vohārakathā nāma hoti. Tattha buddho bhagavā lokuttarena vohārena voharatīti yesaṃ laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, laddhivasena paṭiññā paravādissa. Lokuttare sotetiādīni tassa ayuttavādībhāvadīpanatthaṃ vuttāni. Ayañhettha adhippāyo – ‘‘saddāyatanameva te lokuttaraṃ, udāhu sotādīnipī’’ti.

Hañci buddhassa bhagavato vohāro lokiye sote paṭihaññatīti ettha yadi so lokuttare paṭihaññeyya. Lokuttaro siyāti evamattho na gahetabbo. Lokiye paṭihaññamānassa pana lokuttaratā nāma natthīti ayametthādhippāyo. Lokiyena viññāṇenāti etthāpi lokiyenevāti attho. Itarathā anekantatā siyā. Lokuttarañhi lokiyenapi ñāṇena ñāyatī. Evaṃ sabbaṃ yathānurūpato veditabbaṃ. Sabbe te maggaṃ bhāventīti pañhesu ye maggaṃ nappaṭilabhanti, te sandhāya paṭikkhipati. Ye paṭilabhanti, te sandhāya paṭijānāti.

351. Sovaṇṇamayāyāti suvaṇṇamayāya. Idaṃ paravādissa udāharaṇaṃ.

Eḷaṇḍiyāyāti eḷaṇḍamayāya. Idaṃ sakavādissa udāharaṇaṃ. Lokiyaṃ voharantassa lokiyoti ayampi ekā laddhi. Sā etarahi ekaccānaṃ andhakānaṃ laddhi. Sesamettha uttānatthamevāti.

Vohārakathāvaṇṇanā.

11. Nirodhakathāvaṇṇanā

353. Idāni nirodhakathā nāma hoti. Tattha yesaṃ appaṭisaṅkhānirodhañca paṭisaṅkhānirodhañca dvepi ekato katvā nirodhasaccanti laddhi, seyyathāpi etarahi mahisāsakānañceva andhakānañca; te sandhāya dve nirodhāti pucchā sakavādissa, paṭiññā paravādissa. Dve dukkhanirodhāti pañhesu yasmā dve dukkhasaccāni na icchati, tasmā paṭikkhipati. Yasmā dvīhākārehi dukkhaṃ nirujjhatīti icchati, tasmā paṭijānāti. Dve nirodhasaccānītipañhesu dvinnaṃ dukkhasaccānaṃ nirodhavasenaanicchanto paṭikkhipati. Dvīhākārehi dukkhassa nirujjhanato paṭijānāti. Dve tāṇānītiādīsupi eseva nayo.

Atthi dvinnaṃ nibbānānantiādīsu pucchāsu uccanīcatādīni apassanto paṭikkhipati.

Appaṭisaṅkhāniruddheti ye paṭisaṅkhāya lokuttarena ñāṇena aniruddhā suddhapakatikattā vā uddesaparipucchādīnaṃ vā vasena na samudācaraṇato niruddhāti vuccanti, te saṅkhāre. Paṭisaṅkhā nirodhentīti. Lokuttarañāṇena nirodhenti anuppattibhāvaṃ gamenti. Nanu appaṭisaṅkhāniruddhā saṅkhārāti pucchā paravādissa. Tattha bhaggānaṃ puna abhañjanato appaṭisaṅkhāniruddhānaṃ vā ariyamagge uppanne tathā nirujjhanatova sakavādī accantabhaggataṃ paṭijānāti. Sesamettha uttānatthamevāti.

Nirodhakathāvaṇṇanā.

Dutiyo vaggo.

3. Tatiyavaggo

1. Balakathāvaṇṇanā

354. Idāni balakathā nāma hoti. Tattha yesaṃ anuruddhasaṃyutte ‘‘imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāmī’’tiādīni (saṃ. ni. 5.913) dasasuttāni ayoniso gahetvā ‘‘tathāgatabalaṃ sāvakasādhāraṇa’’nti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā paravādissa. Tathāgatabalañca nāmetaṃ sāvakehi sādhāraṇampi atthi asādhāraṇampi sādhāraṇāsādhāraṇampi. Tattha āsavānaṃ khaye ñāṇaṃ sādhāraṇaṃ. Indriyaparopariyattiñāṇaṃ asādhāraṇaṃ. Sesaṃ sādhāraṇañca asādhāraṇañca. Ṭhānāṭṭhānādīni hi sāvakā padesena jānanti, tathāgatā nippadesena. Iti tāni uddesato sādhāraṇāni, na niddesato. Ayaṃ pana avisesena sabbampi sādhāraṇanti āha. Tamenaṃ tato vivecetuṃ tathāgatabalaṃ sāvakabalanti puna anuyogo āraddho. Tattha paṭhamapañhe niddesato sabbākāravisayataṃ sandhāya paṭikkhipati. Dutiyapañhe uddesato ṭhānāṭṭhānamattādijānanavasena paṭijānāti. Taññevātiādipañhesu sabbākārena ninnānākaraṇatāya abhāvena paṭikkhipati. Pubbayogo ca pubbacariyā ca atthato ekaṃ, tathā dhammakkhānañca dhammadesanā ca.

Indriyaparopariyattipañhe ekadesena sādhāraṇataṃ sandhāya sāvakavisaye paṭijānāti.

355. Idāni yasmā uddesato ṭhānāṭṭhānādīni sāvako jānāti, tasmā sāvakassa tathā jānanaṃ pakāsetvā tena jānanamattasāmaññena tesaṃ sāvakasādhāraṇattaṃ patiṭṭhāpetuṃ sāvako ṭhānāṭṭhānaṃ jānātītiādayo paravādipañhā honti. Tattha indriyaparopariyattiñāṇaṃ channaṃ asādhāraṇañāṇānaṃ aññataranti na gahitaṃ. Āsavakkhayena vā āsavakkhayanti yaṃ tathāgatassa āsavakkhayena saddhiṃ sāvakassa āsavakkhayaṃ paṭicca vattabbaṃ siyā nānākaraṇaṃ, taṃ natthi. Vimuttiyā vā vimuttinti padepi eseva nayo. Sesamettha uttānatthameva.

356. Idāni yaṃ sakavādinā ‘‘āsavānaṃ khaye ñāṇaṃ sādhāraṇa’’nti anuññātaṃ, tena saddhiṃ saṃsanditvā sesānampi sādhāraṇabhāvaṃ pucchituṃ puna āsavānaṃ khayetiādayo paravādipañhāva honti. Tesaṃ vissajjane sakavādinā āsavakkhaye visesābhāvena taṃ ñāṇaṃ sādhāraṇanti anuññātaṃ. Itaresupi visesābhāvena sādhāraṇatā paṭikkhittā. Puna ṭhānāṭṭhānādīnaṃ āsavakkhayeneva saddhiṃ saṃsanditvā asādhāraṇapucchā paravādisseva. Tattha āsavakkhayañāṇe paṭikkhepo, sesesu ca paṭiññā sakavādissa. Tato indriyaparopariyattena saddhiṃ saṃsanditvā asādhāraṇapucchā paravādissa. Sā saṅkhipitvā dassitā. Tathāpi indriyaparopariyatte paṭiññā, sesesu ca paṭikkhepo sakavādissa. Tato ṭhānāṭṭhānādīhi saddhiṃ saṃsanditvā indriyaparopariyattassa sādhāraṇapucchā paravādissa. Sāpi saṅkhipitvāva dassitā. Tattha indriyaparopariyatte paṭikkhepo. Sesesu ca paṭiññā sakavādissāti.

Balakathāvaṇṇanā.

2. Ariyantikathāvaṇṇanā

357. Idāni ariyantikathā nāma hoti. Tattha yesaṃ ‘‘na kevalaṃ āsavakkhayañāṇameva ariyaṃ, atha kho purimānipi nava balāni ariyāni’’cceva laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya ariyanti pucchā sakavādissa, paṭiññā itarassa. Puna yadi taṃ ariyaṃ, maggādīsu tena aññatarena bhavitabbanti maggādivasena pucchā sakavādissa, paṭikkhepo itarassa.

Puna suññatārammaṇādivasena pucchā sakavādissa. Tattha dve suññatā – sattasuññatā ca saṅkhārasuññatā ca. Sattasuññatā nāma diṭṭhiyā parikappitena sattena suññā pañcakkhandhā. Saṅkhārasuññatā nāma sabbasaṅkhārehi suññaṃ vivittaṃ nissaṭaṃ nibbānaṃ. Tattha paravādī nibbānārammaṇataṃ sandhāya paṭikkhipati, saṅkhārārammaṇataṃ sandhāya paṭijānāti. Manasi karotīti puṭṭhopi nibbānameva sandhāya paṭikkhipati, saṅkhāre sandhāya paṭijānāti. Tato sakavādinā ‘‘ṭhānāṭṭhānādimanasikāro saṅkhārārammaṇo, suññatamanasikāro nibbānārammaṇo’’ti imaṃ nayaṃ gahetvā ‘‘dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotī’’ti puṭṭho lesokāsaṃ alabhanto paṭikkhipati. Animittāpaṇihitesupi eseva nayo. Sattanimittābhāvato hi khandhā animittā. Saṅkhāranimittābhāvato nibbānaṃ. Ekadhammasmimpi āropetvā ṭhapetabbasaṅkhātena ca paṇidahitabbaṭṭhena paṇihitasaṅkhaṃ gatena sattapaṇidhinā appaṇihitā khandhā. Taṇhāpaṇidhinā taṇhāya vā ārammaṇabhūtena sabbasaṅkhārapaṇidhinā appaṇihitaṃ nibbānaṃ. Tasmā idhāpi paṭikkhepo ca paṭiññā ca purimanayeneva veditabbā.

358. Tato ‘‘yathā satipaṭṭhānādayo lokuttaradhammā ariyā ceva suññatādiārammaṇā ca, kiṃ te evaṃ ṭhānāṭṭhānañāṇa’’nti anulomapaṭilomapucchā honti. Tattha sabbāpi paṭiññā sabbe ca paṭikkhepā paravādisseva. Imināvupāyena sesañāṇesupi pucchāvissajjanaṃ veditabbaṃ. Pāḷiyaṃ pana sesāni saṅkhipitvā avasāne cutūpapātañāṇameva vibhattaṃ. Tato paraṃ sakasamayepi ‘‘ariya’’nti siddhena āsavānaṃ khayañāṇena saddhiṃ saṃsanditvā sesañāṇānaṃ anulomato ca paṭilomato ca ariyabhāvapucchā honti. Tā sabbā paravādissa, paṭiññā paṭikkhepo ca sakavādissa. Te uttānatthāyeva. Pāḷiyaṃ panettha paṭhamanavamāneva dassetvā satta ñāṇāni saṅkhittānīti.

Ariyantikathāvaṇṇanā.

3. Vimuttikathāvaṇṇanā

363. Idāni vimuttikathā nāma hoti. Tattha yesaṃ ‘‘vītarāgacittānaṃ vimuttipayojanaṃ nāma natthi. Yathā pana malīnaṃ vatthaṃ dhoviyamānaṃ malā vimuccati, evaṃ sarāgaṃ cittaṃ rāgato vimuccatī’’ti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya sarāganti pucchā sakavādissa, paṭiññā itarassa. Tato rāgasahagatantiādinā nayena puṭṭho maggakkhaṇe cittaṃ vimuccati nāma. Tadā ca evarūpaṃ cittaṃ natthīti paṭikkhipati.

Saphassantiādinā nayena puṭṭhopi yathā phasso ca cittañca ubho rāgato vimuccanti, evaṃ rāgassa vimuttiṃ apassamāno paṭikkhipati. Sadosādīsupi imināvupāyena attho veditabbo.

Vimuttikathāvaṇṇanā.

4. Vimuccamānakathāvaṇṇanā

366. Idāni vimuccamānakathā nāma hoti. Tattha yesaṃ ‘‘jhānena vikkhambhanavimuttiyā vimuttaṃ, maggakkhaṇe samucchedavimuttiyā vimuccamānaṃ nāma hotī’’ti laddhi, te sandhāya vimuttaṃ vimuccamānanti pucchā sakavādissa, paṭiññā itarasa.

Puna ekadesanti pucchā sakavādissa. Tattha ekadesanti bhāvanapuṃsakaṃ. Yathā vimuttaṃ, ekadesena vā ekadese vā avimuttaṃ hoti kiṃ evaṃ ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti pucchati. Kiṃ kāraṇā evaṃ pucchatīti? ‘‘Vimuttaṃ vimuccamāna’’nti vippakatabhāvena vuttattā. Yathā hi kariyamānā kaṭādayo vippakatattā ekadesena katā ekadesena akatā honti, tathā idampi ekadesaṃ vimuttaṃ ekadesaṃ avimuttanti āpajjati. Tato paravādī kaṭādīnaṃ viya cittassa ekadesābhāvā paṭhamapañhe paṭikkhipitvā dutiye vimuccamānassa apariniṭṭhitavimuttitāya paṭijānāti. Lokiyajjhānakkhaṇaṃ vā sandhāya paṭikkhipati. Na hi taṃ tadā samucchedavimuttiyā vimuccamānaṃ. Lokuttarajjhānakkhaṇaṃ sandhāya paṭijānāti. Tañhi tadā samucchedavimuttiyā vimuttekadesena vimuccamānantissa laddhi. Tato sakavādī ‘‘yadi te ekameva cittaṃ ekadesaṃ vimuttaṃ ekadesaṃ avimuttaṃ, evaṃ sante yo ekeneva cittena sotāpanno hoti, sopi te ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno āpajjatī’’ti codanatthaṃ ekadesaṃ sotāpannotiādimāha. Itaro taṃ vidhānaṃ apassanto paṭikkhipati. Sesavāresupi eseva nayo.

Uppādakkhaṇapañhe yadi ekameva cittaṃ vimuttañca vimuccamānañca, ekasmiṃ khaṇe vimuttaṃ ekasmiṃ vimuccamānaṃ āpajjati. Kiṃ te evarūpaṃ cittanti attho.

367. Suttasādhane paṭhamasuttaṃ paravādissa. Tatrāssāyamadhippāyo – vimuccatīti vippakataniddeso. Tasmā yaṃ tassa yogino evaṃ jānato evaṃ passato etehi āsavehi cittaṃ vimuccati, taṃ vimuccamānaṃ nāma hotīti. Dutiyasuttaṃ sakavādissa. Tatrāssāyamadhippāyo – yadi te vimuccatīti vacanato vimuttaṃ vimuccamānaṃ, idha vimuccatīti vacanābhāvato vimuttameva siyā, na vimuccamānanti.

Idāni ‘‘yathā te vippakatavimuttitāya vimuccamānaṃ, kiṃ evaṃ vippakatarāgāditāya rajjamānādīnipi atthī’’ti codanatthaṃ puna atthi cittantiādi āraddhaṃ. Paravādināpi tathārūpaṃ cittaṃ apassantena sabbaṃ paṭikkhittaṃ. Atha naṃ sakavādī ‘‘dveyeva koṭiyo, tatiyā natthī’’ti anubodhento nanu rattañceva arattañcātiādimāha. Tassattho – nanu bhadramukha, rāgasampayuttaṃ cittaṃ rattaṃ vippayuttaṃ arattanti dveva koṭiyo, rajjamānaṃ nāma tatiyā koṭi natthīti? Duṭṭhādīsupi eseva nayo. Atha naṃ āmantāti paṭijānitvā ṭhitaṃ. Vimuttipakkhepi dveyeva koṭiyo dassetuṃ hañci rattañcevātiādimāha. Tassattho – yadi etā dve koṭiyo sampaṭicchasi, avimuttañceva vimuttañcā ti imāpi sampaṭiccha. Kilesasampayuttañhi cittaṃ avimuttaṃ, vippayuttaṃ vimuttaṃ. Vimuccamānaṃ nāmāti paramatthato tatiyā koṭi natthīti.

Vimuccamānakathāvaṇṇanā.

5. Aṭṭhamakakathāvaṇṇanā

368. Idāni aṭṭhamakakathā nāma hoti. Tattha yesaṃ anulomagotrabhumaggakkhaṇe kilesānaṃ samudācārābhāvato aṭṭhamakassa sotāpattimaggaṭṭhapuggalassa dve pariyuṭṭhānā pahīnāti laddhi, seyyathāpi etarahi andhakānañceva sammitiyānañca; tesaṃ aññataraṃ sandhāya pucchā sakavādissa, maggakkhaṇato paṭṭhāya diṭṭhiyā anuppattiṃ sandhāya paṭiññā itarassa. Tato yasmā diṭṭhi nāmesā sotāpannasseva pahīnā, na maggaṭṭhassa, tasmā aṭṭhamako puggalo sotāpannoti anuyogo sakavādissa. Vicikicchāpañhepi eseva nayo. Anusayapañhe pariyuṭṭhānato añño anusayoti tesaṃ laddhi, tasmā ‘‘na heva’’nti paṭikkhittaṃ.

Sīlabbataparāmāsapañhepi sīlabbataparāmāsapariyuṭṭhānanti vohāraṃ na passati, tasmā paṭikkhipati. Pariyuṭṭhānamevassa pahīnanti laddhi.

369. Maggo bhāvitoti pañhe tasmiṃ khaṇe bhāveti, na bhāvito. Tasmā paṭikkhipati. Amaggenātiādianuyoge paṭhamamaggeneva pahīnabhāvaṃ sandhāya paṭikkhipati. Yadi hi amaggena pahīyetha, gotrabhupuggalādīnampi pahīyethāti āpajjanato. Uppajjissatīti pucchā paravādissa, vissajjanaṃ sakavādissa. Sesaṃ sabbattha uttānatthamevāti.

Aṭṭhamakakathāvaṇṇanā.

6. Aṭṭhamakassa indriyakathāvaṇṇanā

371. Idāni aṭṭhamakassa indriyakathā nāma hoti. Tattha yesaṃ ‘‘aṭṭhamako maggakkhaṇe indriyāni paṭilabhati nāma, no cassa paṭiladdhāni hontī’’ti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya natthi saddhindriyanti pucchā sakavādissa, paṭiññā itarassa. Natthi saddhāti puṭṭho pana saddhindriyato saddhāya nānattaṃ sallakkhetvā paṭikkhipati. Sesesupi eseva nayo. Yathā pana yassa atthi mano, tassa manindriyampi atthi; evaṃ yassa saddhādayo atthi, tassa atthi saddhindriyādīnipīti dīpanatthaṃ atthi mano atthi manindriyantiādi āraddhaṃ. Taṃ sabbaṃ uttānatthameva saddhiṃ suttasādhanenāti.

Aṭṭhamakassa indriyakathāvaṇṇanā.

7. Dibbacakkhukathāvaṇṇanā

373. Idāni dibbacakkhukathā nāma hoti. Tattha yesaṃ catutthajjhānadhammūpatthaddhaṃ maṃsacakkhumeva dibbacakkhu nāma hotīti laddhi, seyyathāpi etarahi andhakānañceva sammitiyānañca; te sandhāya maṃsacakkhunti pucchā sakavādissa, paṭiññā itarassa.

Puna ‘‘maṃsacakkhu dibbacakkhu, dibbacakkhu maṃsacakkhū’’ti puṭṭho taṃ mattameva taṃ na hotīti paṭikkhipati. Yādisantiādipucchāsupi ubhinnaṃ ekasabhāvābhāveneva paṭikkhipati.

Visayotiādīsu ubhinnampi rūpāyatanameva visayo. Maṃsacakkhu pana āpāthagatameva passati. Itaraṃ anāpāthagataṃ tiropabbatādigatampi. Dibbacakkhussa ca atisukhumampi rūpaṃ gocaro, na tādisaṃ itarassāti evametesaṃ ānubhāvagocarā asadisā.

Upādiṇṇaṃ hutvā anupādiṇṇaṃ hotīti puṭṭho yasmā maṃsacakkhu upādiṇṇaṃ, dibbacakkhu anupādiṇṇaṃ, na ca maṃsacakkhumeva dibbacakkhūti icchati, tasmā paṭikkhipati. Dutiyaṃ puṭṭho yasmā ‘‘maṃsacakkhussa uppādo, maggo dibbassa cakkhuno’’ti vacanaṃ nissāya maṃsacakkhupaccayā dibbacakkhu uppajjati, tañca rūpāvacarikānaṃ catunnaṃ mahābhūtānaṃ pasādoti icchati, tasmā paṭijānāti. Kāmāvacaraṃ hutvāti puṭṭhopi yasmā na maṃsacakkhumeva dibbacakkhūti icchati, tasmā paṭikkhipati. Dutiyaṃ puṭṭho rūpāvacarajjhānapaccayena uppannattā rūpāvacaraṃ nāma jātanti paṭijānāti.

Rūpāvacaraṃ hutvā arūpāvacaranti puṭṭhopi tato paraṃ bhāvanāya arūpāvacarakkhaṇe rūpāvacaracittassa abhāvā paṭikkhipati. Dutiyaṃ puṭṭho arūpāvacarikānaṃ catunnaṃ mahābhūtānaṃ pasādo hutvā uppajjatīti laddhiyā paṭijānāti. Apariyāpannabhāvaṃ panassa na icchati, tasmā paṭikkhipatiyeva.

374. Dibbacakkhuṃ dhammupatthaddhanti kāmāvacaradhammena upatthambhitaṃ hutvā. Puna dhammupatthaddhanti lokuttaradhammena upatthaddhaṃ. Dveva cakkhūnīti puṭṭho kiñcāpi dibbacakkhuno dhammupatthaddhassa paññācakkhubhāvaṃ na icchati, paññācakkhussa pana atthitāya paṭikkhipati. Puna puṭṭho maṃsacakkhu dhammupatthaddhaṃ dibbacakkhu hotīti laddhivasena paṭijānāti. Sesamettha uttānatthamevāti.

Dibbacakkhukathāvaṇṇanā.

8. Dibbasotakathāvaṇṇanā

375. Idāni dibbasotakathā nāma hoti. Tattha ekaṃyeva sotanti puṭṭho dvinnaṃ atthitāya paṭikkhipati. Puna puṭṭho yasmā tadeva dhammupatthaddhaṃ dibbasotaṃ nāma hoti, tasmā paṭijānāti. Sesaṃ heṭṭhā vuttanayamevāti.

Dibbasotakathāvaṇṇanā.

9. Yathākammūpagatañāṇakathāvaṇṇanā

377. Idāni yathākammūpagatañāṇakathā nāma hoti. Tattha yesaṃ ‘‘iti dibbena cakkhunā visuddhena…pe… yathākammūpage satte pajānātī’’ti (dī. ni. 1.246; paṭi. ma. 1.106) suttaṃ ayoniso gahetvā yathākammūpagatañāṇameva dibbacakkhunti laddhi, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Puna yathākammūpagatañca manasi karotīti puṭṭho ekacittassa ārammaṇadvayābhāvā paṭikkhipati. Dutiyaṃ puṭṭho nānācittavasena paṭijānāti. Puna lesokāsaṃ adatvā dvinnaṃ phassānanti puṭṭho paṭikkhipati. Iti yathā iminā yathākammūpagatapadena, evameva ime vata bhonto, sattātiādipadehipi saddhiṃ yojanāsu attho veditabbo.

378. Āyasmā sāriputto yathākammūpagataṃ ñāṇaṃ jānātīti idaṃ sakavādī yasmā thero appicchatāya abhiññāñāṇāni na vaḷañjetīti ekacce na jānanti, tāni panassa neva atthīti maññanti, tasmā taṃ ‘‘dibbacakkhuno alābhī thero’’ti maññamānaṃ pucchati. Teneva kāraṇena ‘‘atthāyasmato sāriputtassa dibbacakkhū’’ti parato puṭṭho paṭikkhipati. Dutiyaṃ puṭṭho yaṃkiñci sāvakena pattabbaṃ, sabbaṃ taṃ therena anuppattanti paṭijānāti. Idānissa vikkhepaṃ karonto sakavādī nanu āyasmā sāriputtotiādimāha. Imañhi gāthaṃ thero vaḷañjanapaṇidhiyā eva abhāvena āha, na abhiññāñāṇassa abhāvena. Paravādī pana abhāvenevāti atthaṃ sallakkheti. Tasmā tassa laddhiyā therassa yathākammūpagatañāṇameva atthi, no dibbacakkhu. Tena vuttaṃ ‘‘tena hi na vattabbaṃ yathākammūpagatañāṇaṃ dibbacakkhū’’ti.

Yathākammūpagatañāṇakathāvaṇṇanā.

10. Saṃvarakathāvaṇṇanā

379. Idāni saṃvarakathā nāma hoti. Tattha yesaṃ tāvatiṃse deve upādāya tatuttari devesu yasmā te pañca verāni na samācaranti, tasmā saṃvaro atthīti laddhi, te sandhāya pucchā sakavādissa, verasamudācāraṃ apassato paṭiññā itarassa. Tato yasmā saṃvaro nāma saṃvaritabbe asaṃvare sati hoti, tasmā asaṃvarapucchā sakavādissa, devesu pāṇātipātādīnaṃ abhāvena paṭikkhepo itarassa.

Atthi manussesūtiādi saṃvare sati asaṃvarassa asaṃvare ca sati saṃvarassa pavattidassanatthaṃ vuttaṃ.

380. Pāṇātipātā veramaṇīti ādipañhesu pāṇātipātādīnaṃ asamācaraṇavasena paṭiññā, pāṇātipātādīnaṃ natthitāya paṭikkhepo veditabbo. Paṭilomapañhā uttānatthāyeva.

Avasāne natthi devesu saṃvarotipañhe pāṇātipātādīni katvā puna tato saṃvarābhāvaṃ sandhāya paṭiññā sakavādissa. Tato chalavasena yadi saṃvaro natthi, sabbe devā pāṇātipātinotiādipucchā paravādissa. Devānaṃ verasamudācārassa abhāvena paṭikkhepo sakavādissa. Nahevanti vacanamattaṃ gahetvā laddhipatiṭṭhāpanaṃ paravādissa. Evaṃ patiṭṭhitā pana laddhi appatiṭṭhitāva hotīti.

Saṃvarakathāvaṇṇanā.

11. Asaññakathāvaṇṇanā

381. Idāni asaññakathā nāma hoti. Tattha yesaṃ ‘‘saṅkhārapaccayā viññāṇa’’nti vacanato vinā viññāṇena paṭisandhi nāma natthi. ‘‘Saññuppādā ca pana te devā tamhā kāyā cavantī’’ti vacanato asaññasattānampi cutipaṭisandhikkhaṇe saññā atthīti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Tato naṃ sakavādī ‘‘kiṃ te taṃ ṭhānaṃ saññābhavo’’tiādīhi codetuṃ saññābhavo saññāgatītiādimāha. Taṃ sabbaṃ tato parañca pāḷinayeneva veditabbanti.

Asaññakathāvaṇṇanā.

12. Nevasaññānāsaññāyatanakathāvaṇṇanā

384. Idāni nevasaññānāsaññāyatanakathā nāma hoti. Tattha yesaṃ ‘‘nevasaññānāsaññāyatana’’nti vacanato na vattabbaṃ ‘‘tasmiṃ bhave saññā atthī’’ti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha sabbaṃ pāḷinayeneva veditabbanti.

Nevasaññānāsaññāyatanakathāvaṇṇanā.

Tatiyo vaggo.

4. Catutthavaggo

1. Gihissa arahātikathāvaṇṇanā

387. Idāni gihissa arahāti kathā nāma hoti. Tattha yesaṃ yasakulaputtādīnaṃ gihibyañjane ṭhitānaṃ arahattappattiṃ disvā ‘‘gihi assa arahā’’ti laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa. Tattha gihissāti yo gihisaṃyojanasampayuttatāya gihi, so arahaṃ assāti attho. Paravādī pana adhippāyaṃ asallakkhetvā gihibyañjanamattameva passanto paṭijānāti. Idānissa ‘‘gihi nāma gihisaṃyojanena hoti, na byañjanamattena. Yathāha bhagavā –

‘Alaṅkato cepi samaṃ careyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū’’’ti. (dha. pa. 142);

Imaṃ nayaṃ dassetuṃ atthi arahatotiādi āraddhaṃ. Taṃ sabbaṃ uttānatthamevāti.

Gihissa arahātikathāvaṇṇanā.

2. Upapattikathāvaṇṇanā

388. Idāni upapattikathā nāma hoti. Tattha yesaṃ ‘‘opapātiko hoti tatthaparinibbāyī’’tivacanāni (pu. pa. 35-40) ayoniso gahetvā suddhāvāsesu upapattiyā arahāti laddhi, ‘‘yesaṃ vā upahaccaparinibbāyī’’ti padaṃ parivattitvā ‘‘upapajjaparinibbāyī’’ti pariyāpuṇantānaṃ saha upapattiyā arahā hotīti laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Tattha yasmā upapatticittaṃ nāma lokiyaṃ, tena sotāpannādayopi na honti, pageva arahā. Tasmāssa imaṃ nayaṃ dassetuṃ saha upapattiyā sotāpannotiādi āraddhaṃ.

389. Sāriputtotiādi imesu mahātheresu ko ekopi saha upapattiyā arahā nāmāti codanatthaṃ vuttaṃ.

390. Upapattesiyenāti paṭisandhicittena. Tañhi upapattiṃ esati gavesati, tasmā upapattesiyanti vuccati. Sesamettha uttānatthamevāti.

Upapattikathāvaṇṇanā.

3. Anāsavakathāvaṇṇanā

391. Idāni anāsavakathā nāma hoti. Tattha ye dhammā anāsavassa arahato, sabbe te anāsavāti yesaṃ laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya arahatoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ anāsavā nāma maggādayo, kiṃ tassa teyeva uppajjantīti codanatthaṃ maggo phalantiādi āraddhaṃ. Cakkhu anāsavanti puṭṭho tassa sāsavattā paṭikkhipati. Dutiyaṃ puṭṭho anāsavassetanti paṭijānāti.

392. Cīvarapañhe ekova dhammo anāsavo sāsavo ca hotīti lakkhaṇavirodhabhayā paṭikkhipati. Dutiyaṃ puṭṭho anāsavassa hutvā sāsavassa hotīti paṭijānāti. Taññeva anāsavanti pañhādvayepi eseva nayo. Sakavādī pana taññevāti anuññātattā ‘‘maggo anāsavo hutvā’’tiādīhi codeti. Iminā upāyena sabbattha attho veditabboti.

Anāsavakathāvaṇṇanā.

4. Samannāgatakathāvaṇṇanā

393. Idāni samannāgatakathā nāma hoti. Tattha dve samannāgamā paccuppannakkhaṇe samaṅgībhāvasamannāgamo ca rūpāvacarādīsu aññatarabhūmippattito paṭilābhasamannāgamo ca. So yāva adhigatavisesā na parihāyati, tāvadeva labbhati. Yesaṃ pana ṭhapetvā ime dve samannāgame añño upapattidhammavasena eko samannāgamo nāma hotīti laddhi, seyyathāpi etarahi uttarāpathakānaṃ, tesaṃ pattidhammo nāma koci natthīti anubodhanatthaṃ arahā catūhi phalehi samannāgatoti pucchā sakavādissa, pattiṃ sandhāya paṭiññā itarassa. Athassa ‘‘yadi te arahā catūhi khandhehi viya catūhi phalehi samannāgato, evaṃ sante ye catūsu phalesu cattāro phassādayo, tehi te arahato samannāgatatā pāpuṇātī’’ti codanatthaṃ arahā catūhi phassehītiādi āraddhaṃ. Taṃ sabbaṃ paravādinā ekakkhaṇe catunnaṃ phassādīnaṃ abhāvā paṭikkhittaṃ. Anāgāmipañhādīsupi eseva nayo.

395. Sotāpattiphalaṃ vītivattoti na paṭhamajjhānaṃ viya dutiyajjhānalābhī; puna anuppattiyā pana vītivattoti pucchati. Sotāpattimaggantiādi yaṃ vītivatto, tenassa puna asamannāgamaṃ dassetuṃ āraddhaṃ.

396. Tehi ca aparihīnoti pañhe yasmā yathā paccanīkasamudācārena lokiyajjhānadhammā parihāyanti, na evaṃ lokuttarā. Maggena hi ye kilesā pahīyanti, phalena ca paṭippassambhanti, te tathā pahīnāva tathā paṭippassaddhāyeva ca honti, tasmā sakavādinā āmantāti paṭiññātaṃ. Svāyamattho parato ‘‘arahatā cattāro maggā paṭiladdhā’’tiādīsu pakāsitoyeva. Sesaṃ uttānatthamevāti.

Samannāgatakathāvaṇṇanā.

5. Upekkhāsamannāgatakathāvaṇṇanā

397. Arahā chahi upekkhāhīti kathāyapi imināva nayena attho veditabbo. Arahā hi chasu dvāresu upekkhānaṃ uppattibhabbatāya tāhi samannāgatoti vuccati, na ekakkhaṇe sabbāsaṃ uppattibhāvenāti.

Upekkhāsamannāgatakathāvaṇṇanā.

6. Bodhiyābuddhotikathāvaṇṇanā

398. Idāni bodhiyā buddhotikathā nāma hoti. Tattha bodhīti catumaggañāṇassāpi sabbaññutaññāṇassāpi adhivacanaṃ. Tasmā yesaṃ yathā odātena vaṇṇena odāto, sāmena vaṇṇena sāmo, evaṃ bodhiyā buddhoti laddhi, seyyathāpi etarahi uttarāpathakānaṃyeva; te sandhāya pucchā ca anuyogo ca sakavādissa, paṭiññā ca paṭikkhepo ca itarassa.

Atītāyāti pañhe tasmiṃ khaṇe abhāvato paṭikkhipati. Dutiyaṃ puṭṭho paṭilābhaṃ sandhāya paṭijānāti. Puna kiccavasena puṭṭho kiccābhāvato paṭikkhipati. Dutiyaṃ puṭṭho yaṃ tena tāya karaṇīyaṃ kataṃ, tattha sammohābhāvaṃ paṭijānāti. Lesokāsaṃ pana adatvā dukkhaṃ parijānātītiādinā nayena puṭṭho tassa kiccassa abhāvā paṭikkhipati.

Anāgatapañhe tasmiṃ khaṇe maggañāṇassa abhāvā paṭikkhipati. Dutiyaṃ puṭṭho ‘‘agamā rājagahaṃ buddho’’ti (su. ni. 410) anāgatāya bodhiyā buddhabhāvaṃ maññamāno paṭijānāti. Bodhikaraṇīyaṃ karotīti puṭṭho tasmiṃ khaṇe kiccābhāvena paṭikkhipati. Dutiyaṃ puṭṭho yadi na kareyya, buddhoti na vucceyya. Yasmā avassaṃ karissati, tasmā karotiyeva nāmāti paṭijānāti. Puna lesokāsaṃ adatvā puṭṭho paṭikkhipati. Paccuppannapañho saddhiṃ saṃsandanāya uttānatthova.

399. Tisso bodhiyo ekato katvā puṭṭho sabbaññutaññāṇaṃ sandhāya tīhipi buddhoti vattabbabhāvato paṭijānāti. Puna tīhiti puṭṭho sabbāsaṃ ekakkhaṇe abhāvā paṭikkhipati. Dutiyaṃ puṭṭho atītānāgatapaccuppannassa sabbaññutaññāṇassa vasena paṭijānāti. Puna lesokāsaṃ adatvā satataṃ samitanti puṭṭho paṭikkhipati.

Na battabbaṃ bodhiyāti pucchā paravādissa, bodhiyā abhāvakkhaṇe abuddhabhāvāpattito paṭiññā sakavādissa. Nanu bodhipaṭilābhāti pañhe pana yasmiṃ santāne bodhisaṅkhātaṃ maggañāṇaṃ uppannaṃ, tattha buddhoti sammutisabbhāvato paṭiññā tasseva. Tassa adhippāyaṃ ajānitvā hañcīti laddhiṭṭhapanā paravādissa. Idānissa asallakkhaṇaṃ pākaṭaṃ kātuṃ bodhipaṭilābhā buddhoti bodhiyā buddhoti pucchā sakavādissa. Tassattho – ‘‘kiṃ te yasmā bodhipaṭilābhā buddho, tasmā bodhiyā buddho’’ti. Itaro ‘‘bodhipaṭilābho nāma bodhiyā uppajjitvā niruddhāyapi santāne uppannabhāvoyeva. Bodhi nāma maggakkhaṇe ñāṇa’’nti imaṃ vibhāgaṃ asallakkhentova puna paṭijānāti. Tato sakavādinā bodhipaṭilābhā bodhīti puṭṭho vacanokāsaṃ alabhanto paṭikkhipatīti.

Bodhiyābuddhotikathāvaṇṇanā.

Iti imā tissopi kathā uttarāpathakānaṃyeva.

7. Lakkhaṇakathāvaṇṇanā

400. Idāni lakkhaṇakathā nāma hoti. Tattha ‘‘yehi samannāgatassa mahāpurisassa dveva gatiyo bhavantī’’ti (dī. ni. 1.258) imaṃ suttaṃ ayoniso gahetvā lakkhaṇasamannāgato bodhisattova hotīti yesaṃ laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa.

Cakkavattisattoti pañhesu yasmā cakkavattī sattopi ca bodhisattopi, tasmā abodhisattaṃ sandhāya paṭikkhipati. Bodhisattaṃ sandhāya paṭijānāti.

402. Dvattiṃsimānītisuttaṃ bodhisattameva sandhāya vuttaṃ. So hi pacchime bhave buddho hoti, itaresu cakkavattī, tasmā ābhatampi anābhatasadisamevāti.

Lakkhaṇakathāvaṇṇanā.

8. Niyāmokkantikathāvaṇṇanā

403. Idāni niyāmokkantikathā nāma hoti. Tattha yesaṃ ghaṭikārasutte jotipālassa pabbajjaṃ sandhāya ‘‘bodhisatto kassapabhagavato pāvacane okkantaniyāmo caritabrahmacariyo’’ti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya bodhisattoti pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā itarassa. Tato yasmā niyāmoti vā brahmacariyanti vā ariyamaggassa nāmaṃ, bodhisattānañca ṭhapetvā pāramīpūraṇaṃ aññā niyāmokkanti nāma natthi. Yadi bhaveyya, bodhisatto sotāpanno sāvako bhaveyya. Na cetamevaṃ. Kevalañhi naṃ buddhā attano ñāṇabale ṭhatvā – ‘‘ayaṃ buddho bhavissatī’’ti byākaronti, tasmā puna bodhisattoti anuyogo sakavādissa. Pacchimabhavaṃ sandhāya paṭikkhepo itarassa. Dutiyapañhe jotipālakālaṃ sandhāya paṭiññā tasseva. Sāvako hutvātiādīsupi eseva nayo. Anussaviyoti anussavena paṭividdhadhammo. Pacchimabhavaṃ sandhāya paṭikkhipitvā jotipālakāle anussavaṃ sandhāya paṭijānāti.

404. Aññaṃ satthārantiāḷārañca rāmaputtañca sandhāya vuttaṃ. Āyasmā ānandotiādi ‘‘okkantaniyāmāva sāvakā honti, na itare okkantaniyāmā evarūpā hontī’’ti dassetuṃ vuttaṃ.

Sāvako jātiṃ vītivattoti yāya jātiyā sāvako, taṃ vītivatto aññasmiṃ bhave asāvako hotīti pucchati. Itaro sotāpannādīnaṃ sotāpannādisāvakabhāvato paṭikkhipati. Sesamettha uttānatthamevāti.

Niyāmokkantikathāvaṇṇanā.

9. Aparāpi samannāgatakathāvaṇṇanā

406. Idāni aparāpi samannāgatakathā nāma hoti. Tattha yesaṃ ‘‘catutthamaggaṭṭho puggalo pattidhammavasena tīhi phalehi samannāgato’’ti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā catūhi phalehi samannāgatakathāyaṃ vuttanayeneva veditabbanti.

Aparāpi samannāgatakathāvaṇṇanā.

10. Sabbasaṃyojanappahānakathāvaṇṇanā

413. Idāni saṃyojanappahānakathā nāma hoti. Tattha yesaṃ ‘‘nippariyāyeneva sabbasaṃyojanappahānaṃ arahatta’’nti laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Puna sabbe saṃyojanāti puṭṭho heṭṭhā vuttamaggattayena pahīne sandhāya paṭikkhipati. Dutiyaṃ puṭṭho tena maggena appahīnassa abhāvā paṭijānāti. Sakkāyadiṭṭhiādīsupi paṭhamamaggena pahīnabhāvaṃ sandhāya paṭikkhipati, catutthamaggena anavasesappahānaṃ sandhāya paṭijānāti. Eseva nayo sabbatthāti.

Sabbasaṃyojanappahānakathāvaṇṇanā.

Catuttho vaggo.

5. Pañcamavaggo

1. Vimuttikathāvaṇṇanā

418. Idāni vimuttikathā nāma hoti. Tattha vipassanā, maggo, phalaṃ, paccavekkhaṇanti catunnaṃ ñāṇānaṃ vimuttiñāṇanti nāmaṃ. Tesu vipassanāñāṇaṃ niccanimittādīhi vimuttattā, tadaṅgavimuttibhāvena vā vimuttattā vimuttiñāṇaṃ. Maggo samucchedavimutti, phalaṃ paṭippassaddhivimutti, paccavekkhaṇañāṇaṃ pana vimuttiṃ jānātīti vimuttiñāṇaṃ. Evaṃ catubbidhe vimuttiñāṇe nippariyāyena phalañāṇameva vimutti. Sesāni ‘‘vimuttānī’’ti vā ‘‘avimuttānī’’ti vā na vattabbāni. Tasmā ‘‘idaṃ nāma vimuttiñāṇaṃ vimutta’’nti avatvā aviseseneva ‘‘vimuttiñāṇaṃ vimutta’’nti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā paravādissa. Puna yaṃkiñcīti puṭṭho paccavekkhaṇādīni sandhāya paṭikkhipati. Paṭipannassāti puṭṭho maggañāṇassa anāsavataṃ sandhāya paṭijānāti. Yasmā pana taṃ sotāpannassa phale ṭhitassa ñāṇaṃ na hoti, tasmā vimuttaṃ nāma na hotīti codanatthaṃ puna sakavādī sotāpannassātiādimāha. Iminā upāyena sabbattha attho veditabbo.

Vimuttikathāvaṇṇanā.

2. Asekhañāṇakathāvaṇṇanā

421. Idāni asekhakathā nāma hoti. Tattha yasmā ānandattherādayo sekhā ‘‘uḷāro bhagavā’’tiādinā nayena asekhe jānanti, tasmā ‘‘sekhassa asekhañāṇaṃ atthī’’ti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Jānāti passatīti idaṃ attanā adhigatassa jānanavasena vuttaṃ. Gotrabhunotiādi heṭṭhimāya bhūmiyaṃ ṭhitassa uparūpariñāṇassa abhāvadassanatthaṃ vuttaṃ. Nanu āyasmā ānando sekho ‘‘uḷāro bhagavā’’ti jānātīti paravādī asekhe bhagavati pavattattā taṃ asekhañāṇanti icchati, na panetaṃ asekhaṃ. Tasmā evaṃ patiṭṭhāpitāpi laddhi appatiṭṭhāpitāva hotīti.

Asekhañāṇakathāvaṇṇanā.

3. Viparītakathāvaṇṇanā

424. Idāni viparītakathā nāma hoti. Tattha ‘‘yvāyaṃ pathavīkasiṇe pathavīsaññī samāpajjati, tassa taṃ ñāṇaṃ viparītañāṇa’’nti yesaṃ laddhi, seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Pathaviṃ nissāya uppannanimittañhi na pathavīyeva, tatra cāyaṃ pathavīsaññī. Tasmā viparītañāṇanti ayametassa adhippāyo. Tato sakavādī ‘‘lakkhaṇapathavīpi sasambhārapathavīpi nimittapathavīpi pathavīdevatāpi sabbā pathavīyeva, tāsu pathavīti ñāṇaṃ viparītaṃ na hoti. Anicce niccantiādivipariyeso pana viparītañāṇaṃ nāma. Kiṃ te idaṃ etesu aññatara’’nti codetuṃ anicce niccantiādimāha. Itaro vipallāsalakkhaṇābhāvaṃ sandhāya paṭikkhipati, pathavīnimittaṃ sandhāya paṭijānāti.

Kusalanti sekkhaputhujjanānaṃ ñāṇaṃ sandhāya vuttaṃ. Atthi arahatoti pañhesupi vipallāsalakkhaṇābhāvena paṭikkhipati. Pathavīnimittaṃ sandhāya paṭijānāti. Sabbeva pathavīti sabbaṃ taṃ pathavīkasiṇaṃ lakkhaṇapathavīyeva hotīti pucchati. Sakavādī tathā abhāvato paṭikkhipati. Nanu pathavī atthi, atthi ca koci pathaviṃ pathavito samāpajjatīti pucchā sakavādissa. Tassattho – nanu nimittapathavī atthi, atthi ca koci taṃ pathaviṃ pathavitoyeva samāpajjati, na āpato vā tejato vāti. Pathavī atthītiādi ‘‘yadi yaṃ yathā atthi, taṃ tathā samāpajjantassa ñāṇaṃ viparītaṃ hoti, nibbānaṃ atthi, tampi samāpajjantassa sabbavipariyesasamugghātanaṃ maggañāṇampi te viparītaṃ hotū’’ti dassanatthaṃ vuttanti.

Viparītakathāvaṇṇanā.

4. Niyāmakathāvaṇṇanā

428-431. Idāni niyāmakathā nāma hoti. Tattha yo puggalo sammattaniyāmaṃ okkamissati, taṃ ‘‘bhabbo esa dhammaṃ abhisametu’’nti yasmā bhagavā jānāti, tasmā ‘‘aniyatassa puthujjanasseva sato puggalassa niyāmagamanāya ñāṇaṃ atthī’’ti yesaṃ laddhi, seyyathāpi etarahi uttarāpathakānaṃ; te sandhāya aniyatassāti pucchā sakavādissa. Tattha niyāmagamanāyāti niyāmo vuccati maggo, maggagamanāya maggokkamanāyāti attho. Yaṃ panassa ñāṇaṃ disvā bhagavā ‘‘bhabbo aya’’nti jānāti, taṃ sandhāya paṭiññā paravādissa.

Athassa sakavādī ayuttavāditaṃ dīpetuṃ niyatassāti viparītānuyogamāha. Tattha paṭhamapañhe maggena niyatassa aniyāmagamanāya ñāṇaṃ nāma natthīti paṭikkhipati. Dutiye natthibhāvena paṭijānāti. Tatiye aniyatassa natthīti puṭṭhattā laddhivirodhena paṭikkhipati. Puna paṭhamapañhameva catutthaṃ katvā niyatassa niyāmagamanādivasena tayo pañhā katā. Tesu paṭhame yasmā ādimaggena niyatassa puna tadatthāya ñāṇaṃ natthi, tasmā paṭikkhipati. Dutiye natthibhāveneva paṭijānāti. Tatiye laddhivirodheneva paṭikkhipati. Puna paṭhamapañhaṃ aṭṭhamaṃ katvā aniyatassa aniyāmagamanādivasena tayo pañhā katā. Tesaṃ attho vuttanayeneva veditabbo. Puna paṭhamapañhameva dvādasamaṃ katvā taṃmūlakā atthi niyāmotiādayo pañhā katā. Tattha yasmā niyāmagamanāya ñāṇaṃ nāma maggañāṇameva hoti, tasmā taṃ sandhāya atthi niyāmoti vuttaṃ. Itaro pana niyāmoti vutte paṭikkhipati, ñāṇanti vutte paṭijānāti. Satipaṭṭhānādīsupi eseva nayo. Paccanīkaṃ uttānatthameva. Gotrabhunotiādi yena yaṃ appattaṃ, tassa taṃ natthīti dassanatthaṃ vuttaṃ. Bhagavā jānātīti attano ñāṇabalena jānāti, na tassa niyāmagamanañāṇasabbhāvato. Tasmā iminā kāraṇena patiṭṭhitāpissa laddhi appatiṭṭhitāyevāti.

Niyāmakathāvaṇṇanā.

5. Paṭisambhidākathāvaṇṇanā

432-433. Idāni paṭisambhidākathā nāma hoti. Tattha yesaṃ ‘‘yaṃkiñci ariyānaṃ ñāṇaṃ, sabbaṃ lokuttaramevā’’ti gahetvā ‘‘sabbaṃ ñāṇaṃ paṭisambhidā’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sammutiñāṇapañhesu pathavīkasiṇasammutiyaṃ samāpattiñāṇaṃ sandhāya paṭikkhipati, niruttiñāṇaṃ sandhāya paṭijānāti. Ye keci sammutinti pañhe puthujjane sandhāya paṭikkhipati. Cetopariyāyapañhesu puthujjanassa ñāṇaṃ sandhāya paṭikkhipati, ariyassa ñāṇaṃ sandhāya paṭijānāti. Sabbā paññātipañhesu kasiṇasamāpattipañhaṃ sandhāya paṭikkhipati, lokuttaraṃ sandhāya paṭijānāti. Pathavīkasiṇasamāpattintiādi ‘‘yā etesu ettakesu ṭhānesu paññā, kiṃ sabbā sā paṭisambhidā’’ti pucchanatthaṃ vuttaṃ. Tena hi sabbaṃ ñāṇanti yasmā sabbā lokuttarapaññā paṭisambhidā, tasmā sabbanti vacanaṃ sāmaññaphalena saddhiṃ patiṭṭhāpetīti.

Paṭisambhidākathāvaṇṇanā.

6. Sammutiñāṇakathāvaṇṇanā

434-435. Idāni sammutiñāṇakathā nāma hoti. Tattha sammutisaccaṃ paramatthasaccanti dve saccāni. Ye pana evaṃ vibhāgaṃ akatvā saccanti vacanasāmaññena sammutiñāṇampi ‘‘saccārammaṇamevā’’ti vadanti, seyyathāpi andhakā; te ayuttavādinoti tesaṃ vādavisodhanatthaṃ ayaṃ kathā āraddhā. Tattha na vattabbanti pucchā paravādissa, paramatthasaccaṃ sandhāya paṭiññā sakavādissa. Sammutisaccamhīti sammutiṃ anupaviṭṭhe saccamhi. Paccatte vā bhummavacanaṃ, sammutisaccanti attho. Sammutiñāṇaṃ saccārammaṇaññevāti pucchā sakavādissa, paṭiññā itarassa. Tato naṃ ‘‘yadi taṃ avisesena saccārammaṇaññeva, tena ñāṇena dukkhapariññādīni kareyyā’’ti codetuṃ tena ñāṇenātiādimāha.

Sammutiñāṇakathāvaṇṇanā.

7. Cittārammaṇakathāvaṇṇanā

436-438. Idāni cittārammaṇakathā nāma hoti. Tattha cetopariyāye ñāṇanti vacanamattameva gahetvā ‘‘taṃ ñāṇaṃ cittārammaṇamevā’’ti yesaṃ laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Athassa ‘‘yo sarāgādivasena cittaṃ jānāti, tassa rāgādayopi ārammaṇā honti, tasmā na vattabbaṃ taṃ cittārammaṇaññevā’’ti codanatthaṃ nanu atthi kocītiādi āraddhaṃ. Phassārammaṇeti phassasaṅkhāte ārammaṇe. Vedanārammaṇetiādīsupi eseva nayo. Puna phassārammaṇe ñāṇaṃ na vattabbanti puṭṭho phassassa phusanalakkhaṇaṃ manasikaroto phassovārammaṇaṃ hotīti paṭijānāti. Kiṃ panetaṃ phassapariyāye ñāṇanti puṭṭho pana tādisassa suttapadassa abhāvā paṭikkhipati. Vedanādīsupi eseva nayo. Idāni yaṃ nissāya laddhi, tadeva dassetvā laddhiṃ patiṭṭhāpetuṃ nanu cetopariyāye ñāṇantiādimāha. Sā panesā vacanamattābhinivesena patiṭṭhāpitāpi appatiṭṭhāpitāva hotīti.

Cittārammaṇakathāvaṇṇanā.

8. Anāgatañāṇakathāvaṇṇanā

439-440. Idāni anāgatañāṇakathā nāma hoti. Tattha anāgataṃ nāma antarampi atthi, anantarampi. Tesu anantare ekanteneva ñāṇaṃ natthi. Yathā ca anantare, tathā ekavīthiekajavanapariyāpannepi. Tattha ye sabbasmimpi anāgate ñāṇaṃ icchanti, seyyathāpi andhakā; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yaṃ te anāgate ñāṇaṃ, kiṃ tena anantaraṃ anāgataṃ mūlādivasena jānātī’’ti codetuṃ anāgataṃ mūlatotiādimāha. Tattha mūlatotiādīni sabbāni kāraṇavevacanāneva. Kāraṇañhi yaṃ attano phalaṃ karoti, taṃ tattha mūlayati patiṭṭhātīti mūlaṃ. Tato ca taṃ hinoti pavattayatīti hetu. Tadeva taṃ nideti ‘‘handa naṃ gaṇhathā’’ti. Niyyāteti viyāti nidānaṃ. Tato taṃ sambhavatīti sambhavo. Pabhavatīti pabhavo. Tattha ca taṃ samuṭṭhāti, taṃ vā naṃ samuṭṭhāpetīti samuṭṭhānaṃ. Tadeva naṃ āharatīti āhāro. Tañcassa apariccajitabbaṭṭhena ārammaṇaṃ. Tadeva cetaṃ paṭicca etīti paccayo. Tato naṃ samudetīti samudayoti vuccati. Yasmā pana anantaraṃ cittaṃ etehākārehi na sakkā jānituṃ, tasmā na hevanti paṭikkhipati. Anāgataṃ hetupaccayatanti yā anantarānāgate citte hetupaccayatā, taṃ jānāti. Ye tattha dhammā hetupaccayā honti, te jānātīti attho. Sesapadesupi eseva nayo. Gotrabhunotiādi yasmiṃ anāgate ñāṇaṃ na uppajjati, taṃ sarūpato dassetuṃ vuttaṃ. Pāṭaliputtassāti suttaṃ yasmiṃ anāgate ñāṇaṃ uppajjati, taṃ dassetuṃ āhaṭaṃ. Yasmā panetaṃ na sabbasmiṃ anāgate ñāṇassa sādhakaṃ; tasmā anāhaṭamevāti.

Anāgatañāṇakathāvaṇṇanā.

9. Paṭuppannañāṇakathāvaṇṇanā

441-442. Idāni paṭuppannañāṇakathā nāma hoti. Tattha yesaṃ ‘‘sabbasaṅkhāresu aniccato diṭṭhesu tampi ñāṇaṃ aniccato diṭṭhaṃ hotī’’ti vacanaṃ nissāya ‘‘avisesena sabbasmiṃ paccuppanne ñāṇaṃ atthī’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya paṭuppanneti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi avisesena paṭuppanne ñāṇaṃ atthi, khaṇapaccuppannepi tena bhavitabbaṃ. Evaṃ sante dvinnaṃ ñāṇānaṃ ekato abhāvā teneva ñāṇena taṃ jānitabbaṃ hotī’’ti codanatthaṃ tenāti anuyogo sakavādissa. Tattha paṭhamapañhe teneva taṃ jānituṃ na sakkāti paṭikkhepo itarassa. Dutiyapañhe santatiṃ sandhāya paṭiññā tasseva. Paṭipāṭito bhaṅgaṃ passanto bhaṅgānupassaneneva bhaṅgānupassanāñāṇaṃ passatīti adhippāyo. Tena ñāṇena taṃ ñāṇaṃ jānātītiādīsupi eseva nayo. Tena phassena taṃ phassantiādīnissa lesokāsanivāraṇatthaṃ vuttāni. Yaṃ panetena laddhipatiṭṭhāpanatthaṃ nanu sabbasaṅkhāretiādi vuttaṃ. Tattha nayato taṃ ñāṇaṃ diṭṭhaṃ hoti, na ārammaṇatoti adhippāyena paṭiññā sakavādissa. Tasmā evaṃ patiṭṭhitāpissa laddhi appatiṭṭhitāva hoti.

Paṭuppannañāṇakathāvaṇṇanā.

10. Phalañāṇakathāvaṇṇanā

443-444. Idāni phale ñāṇakathā nāma hoti. Tattha ‘‘buddhāpi sattānaṃ ariyaphalappattiyā dhammaṃ desenti sāvakāpi, iti iminā sāmaññena buddhānaṃ viya sāvakānampi tena tena sattena pattabbe phale ñāṇaṃ atthī’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya sāvakassāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi sāvakassa phale ñāṇaṃ atthi, yathā buddhā samānepi sotāpattiphale attano ñāṇabalena ‘ayaṃ ekabījī, ayaṃ kolaṃkolo, ayaṃ sattakkhattuparamo’ti phalassakataṃ paññapenti, kiṃ te evaṃ sāvakopī’’ti codetuṃ sāvako phalassa kataṃ paññapetīti āha. Itaro paṭikkhipati.

Atthi sāvakassa phalaparopariyattītiādi phale ñāṇassa atthitāya paccayapucchanatthaṃ vuttaṃ. Ayañhettha adhippāyo – buddhānaṃ ‘‘idaṃ phalaṃ paraṃ, idaṃ opara’’nti evaṃ phalānaṃ uccāvacabhāvajānanasaṅkhātā phale paropariyatti nāma atthi. Tathā indriyapuggalaparopariyattiyo, tāsaṃ atthitāya tassa tassa puggalassa tesaṃ tesaṃ indriyānaṃ vasena taṃ taṃ phalaṃ jānanti, kiṃ te sāvakassāpi etā paropariyattiyo atthīti.

Atthi sāvakassa khandhapaññattītiādīnipi ‘‘yadi te sāvakassa buddhānaṃ viya phale ñāṇaṃ atthi, imā hi pissa paññattīhi bhavitabbaṃ. Kimassa tā atthi, sakkoti so etā paññattiyo attano balena jānituṃ vā paññapetuṃ vā’’ti codanatthaṃ vuttāni. Sāvako jinotiādi ‘‘yadi sāvakassa buddhānaṃ viya phale ñāṇaṃ atthi, evaṃ sante sveva jino’’ti codanatthaṃ vuttaṃ. Sāvako anuppannassāti pañhepi ayameva nayo. Aññāṇīti pañhe avijjāsaṅkhātassa aññāṇassa vihatattā paṭikkhitto, na panassa buddhānaṃ viya phale ñāṇaṃ atthi. Tasmā appatiṭṭhitova paravādīvādoti.

Phalañāṇakathāvaṇṇanā.

Pañcamo vaggo.

Mahāpaṇṇāsako samatto.

6. Chaṭṭhavaggo

1. Niyāmakathāvaṇṇanā

445-447. Idāni niyāmakathā nāma hoti. Tattha niyāmoti ‘‘bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta’’nti (pu. pa. 13) vacanato ariyamaggo vuccati. Yasmā pana tasmiṃ uppajjitvā niruddhepi puggalo aniyato nāma na hoti, tasmā ‘‘so niyāmo niccaṭṭhena asaṅkhato’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Tato ‘‘yadi so asaṅkhato, evarūpena tena bhavitabba’’nti dīpento nibbānantiādimāha. Saṃsandanapucchā uttānatthāyeva.

Atthi kecītiādi niyāmassa saṅkhatabhāvadīpanatthaṃ vuttaṃ. Maggo asaṅkhatotipañhe tassa uppādanirodhabhāvato paṭikkhipatīti. Niyāmo saṅkhatotipañhe niruddhepi magge niyāmassa atthitaṃ sandhāya paṭikkhipati. Sotāpattiniyāmotiādipañhesupi anulomato ca paṭilomato ca imināva nayena attho veditabbo. Pañca asaṅkhatānīti puṭṭho pañcannaṃ asaṅkhatānaṃ āgataṭṭhānaṃ apassanto paṭikkhipati. Dutiyaṃ puṭṭho catunnaṃ sammattaniyāmānaṃ niyāmavacanato nibbānassa ca asaṅkhatabhāvato paṭijānāti. Micchattaniyāmapañho niyāmavacanamattena asaṅkhatatāya ayuttabhāvadīpanatthaṃ vuttoti.

Niyāmakathāvaṇṇanā.

2. Paṭiccasamuppādakathāvaṇṇanā

448. Idāni paṭiccasamuppādakathā nāma hoti. Tattha yesaṃ nidānavagge ‘‘uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā’’tiādivacanato (saṃ. ni. 2.20) ‘‘paṭiccasamuppādo asaṅkhato’’ti laddhi, seyyathāpi pubbaseliyānañca mahisāsakānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa.

449. Avijjā asaṅkhatāti ādayo pañhā avijjādīnaṃyeva paṭiccasamuppādabhāvadassanatthaṃ vuttā. Yena panatthena tattha ekekaṃ aṅgaṃ ‘‘paṭiccasamuppādo’’ti vuccati, so paṭiccasamuppādavibhaṅge vuttoyeva.

451. Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatātiādi yena suttena laddhi patiṭṭhāpitā, tasseva atthadassanena laddhibhindanatthaṃ vuttaṃ. Ayañhettha attho – yā ayaṃ heṭṭhā ‘‘ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā’’ti vuttā na sā aññatra avijjādīhi visuṃ ekā atthi. Avijjādīnaṃ pana paccayānaṃyevetaṃ nāmaṃ. Uppannepi hi tathāgate anuppannepi avijjāto saṅkhārā sambhavanti, saṅkhārādīhi ca viññāṇādīni, tasmā ‘‘avijjāpaccayā saṅkhārā’’ti yā etasmiṃ pade saṅkhāradhammānaṃ kāraṇaṭṭhena ṭhitatāti dhammaṭṭhitatā. Tesaṃyeva ca dhammānaṃ kāraṇaṭṭheneva niyāmatāti dhammaniyāmatāti avijjā vuccati. Sā ca asaṅkhatā, nibbānañca asaṅkhatanti pucchati. Paravādī laddhivasena paṭijānitvā puna dve asaṅkhatānīti puṭṭho suttābhāvena paṭikkhipitvā laddhivaseneva paṭijānāti. Sesapadesupi eseva nayo. Heṭṭhā vuttasadisaṃ pana tattha vuttanayeneva veditabbanti.

Paṭiccasamuppādakathāvaṇṇanā.

3. Saccakathāvaṇṇanā

452-454. Idāni saccakathā nāma hoti. Tattha yesaṃ ‘‘cattārimāni, bhikkhave, tathāni avitathānī’’ti (saṃ. ni. 5.1090) suttaṃ nissāya ‘‘cattāri saccāni niccāni asaṅkhatānī’’ti laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Ayañhissa adhippāyo – dukkhasamudayamaggesu vatthusaccaṃ saṅkhataṃ, lakkhaṇasaccaṃ asaṅkhataṃ. Nirodhe vatthusaccaṃ nāma natthi asaṅkhatameva tanti. Tasmā āmantāti āha. Taṃ panassa laddhimattameva. So hi dukkhaṃ vatthusaccaṃ icchati, tathā samudayaṃ maggañca. Yāni pana nesaṃ bādhanapabhavaniyyānikalakkhaṇāni, tāni lakkhaṇasaccaṃ nāmāti, na ca bādhanalakkhaṇādīhi aññāni dukkhādīni nāma atthīti. Tāṇānītiādīsu adhippāyo vuttanayeneva veditabbo.

Dukkhasaccanti pañhe laddhivasena lakkhaṇaṃ sandhāya paṭijānāti. Dukkhanti pañhe vatthuṃ sandhāya paṭikkhipati. Ito paraṃ suddhikapañhā ca saṃsandanapañhā ca sabbe pāḷianusāreneva veditabbā. Avasāne laddhipatiṭṭhāpanatthaṃ āhaṭasuttaṃ atthassa micchā gahitattā anāhaṭasadisamevāti.

Saccakathāvaṇṇanā.

4. Āruppakathāvaṇṇanā

455-456. Idāni āruppakathā nāma hoti. Tattha yesaṃ ‘‘cattāro āruppā āneñjā’’ti vacanaṃ nissāya ‘‘sabbepi te dhammā asaṅkhatā’’ti laddhi, te sandhāya ākāsānañcāyatananti pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti. Sādhakasuttampi atthaṃ ajānitvā āhaṭattā anāhaṭasadisamevāti.

Āruppakathāvaṇṇanā.

5. Nirodhasamāpattikathāvaṇṇanā

457-459. Idāni nirodhasamāpattikathā nāma hoti. Tattha nirodhasamāpattīti catunnaṃ khandhānaṃ appavatti. Yasmā pana sā kariyamānā kariyati, samāpajjiyamānā samāpajjiyati, tasmā nipphannāti vuccati. Saṅkhatāsaṅkhatalakkhaṇānaṃ pana abhāvena na vattabbā ‘‘saṅkhatāti vā asaṅkhatā’’ti vā. Tattha yesaṃ ‘‘yasmā saṅkhatā na hoti, tasmā asaṅkhatā’’ti laddhi, seyyathāpi andhakānañceva uttarāpathakānañca; te sandhāya nirodhasamāpattīti pucchā sakavādissa, paṭiññā itarassa. Uppādentītiādi samāpajjanapaṭilābhavaseneva vuttaṃ. Yathā pana rūpādayo asaṅkhatadhamme uppādenti; na tathā taṃ keci uppādenti nāma. Nirodhā vodānaṃ vuṭṭhānanti phalasamāpatti veditabbā. Asaṅkhatā pana taṃ natthiyeva, tasmā paṭikkhipati. Tena hīti yasmā saṅkhatā na hoti, tasmā asaṅkhatāti laddhi. Idaṃ pana asaṅkhatabhāve kāraṇaṃ na hotīti vuttampi avuttasadisamevāti.

Nirodhasamāpattikathāvaṇṇanā.

6. Ākāsakathāvaṇṇanā

460-462. Idāni ākāsakathā nāma hoti. Tattha tividho ākāso – paricchedākāso, kasiṇugghāṭimākāso, ajaṭākāso. ‘‘Tucchākāso’’tipi tasseva nāmaṃ. Tesu paricchedākāso saṅkhato, itare dve paññattimattā. Yesaṃ pana ‘‘duvidhopi yasmā saṅkhato na hoti, tasmā asaṅkhato’’ti laddhi, seyyathāpi uttarāpathakānaṃ mahisāsakānañca; te sandhāya ākāsoti pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Ākāsakathāvaṇṇanā.

7. Ākāso sanidassanotikathāvaṇṇanā

463-464. Idāni ākāso sanidassanotikathā nāma hoti. Tattha yesaṃ tāḷacchiddādīsu ñāṇappavattiṃ nissāya ‘‘sabbopi ajaṭākāso sanidassano’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya ākāso sanidassanoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi sanidassano, evaṃvidho bhaveyyā’’ti codanatthaṃ rūpantiādi vuttaṃ. Cakkhuñca paṭiccātipañhesu evarūpassa suttassa abhāvena paṭikkhipitvā tulantarikādīnaṃ upaladdhiṃ nissāya paṭijānāti. Dvinnaṃ rukkhānaṃ antaranti ettha rukkharūpaṃ cakkhunā disvā antare rūpābhāvato ākāsanti manodvāraviññāṇaṃ uppajjati, na cakkhuviññāṇaṃ. Sesesupi eseva nayo. Tasmā asādhakametanti.

Ākāso sanidassanotikathāvaṇṇanā.

10. Pathavīdhātusanidassanātiādikathāvaṇṇanā

465-470. Idāni pathavīdhātu sanidassanātiādikathā nāma hoti. Tattha yesaṃ pāsāṇaudakajālarukkhacalanānañceva pañcindriyapatiṭṭhokāsānañca vaṇṇāyatanaṃ kāyaviññattikāle hatthapādādirūpañca disvā ‘‘pathavīdhātuādayo sanidassanā’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya sabbakathāsu ādipucchā sakavādissa, paṭiññā itarassa. Sesaṃ sabbattha pāḷianusārena ceva heṭṭhā vuttanayena ca veditabbanti. Pathavīdhātu sanidassanāti ādiṃ katvā kāyakammaṃ sanidassananti pariyosānakathā niṭṭhitā.

Chaṭṭho vaggo.

7. Sattamavaggo

1. Saṅgahitakathāvaṇṇanā

471-472. Idāni saṅgahitakathā nāma hoti. Tattha yasmā dāmādīhi balibaddādayo viya keci dhammā kehici dhammehi saṅgahitā nāma natthi, tasmā ‘‘natthi keci dhammā kehici dhammehi saṅgahitā, evaṃ sante ekavidhena rūpasaṅgahotiādi niratthaka’’nti yesaṃ laddhi, seyyathāpi rājagirikānañceva siddhatthikānañca; te sandhāya aññenatthena saṅgahabhāvaṃ dassetuṃ pucchā sakavādissa, attano laddhivasena paṭiññā itarassa. Idāni yenatthena saṅgaho labbhati, taṃ dassetuṃ nanu atthi keci dhammātiādi āraddhaṃ. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva. Yā panesā paravādinā laddhipatiṭṭhāpanatthaṃ yathā dāmena vātiādikā upamā āhaṭā, sakavādinā taṃ anabhinanditvā appaṭikkositvā ‘‘hañci dāmena vā’’ti tassa laddhi bhinnāti veditabbā. Ayañhettha attho – yadi te dāmādīhi balibaddādayo saṅgahitā nāma, atthi keci dhammā kehici dhammehi saṅgahitāti.

Saṅgahitakathāvaṇṇanā.

2. Sampayuttakathāvaṇṇanā

473-474. Idāni sampayuttakathā nāma hoti. Tattha yasmā tilamhi telaṃ viya na vedanādayo saññādīsu anupaviṭṭhā, tasmā ‘‘natthi keci dhammā kehici dhammehi sampayuttā, evaṃ sante ñāṇasampayuttantiādi niratthakaṃ hotī’’ti yesaṃ laddhi, seyyathāpi rājagirikasiddhatthikānaññeva; te sandhāya aññenevatthena sampayuttataṃ dassetuṃ pucchā sakavādissa, attano laddhivasena paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā uttānatthameva. Yo panesa paravādinā ‘‘yathā tilamhi tela’’ntiādiko upamāpañho āhaṭo, so yasmā vedanāsaññānaṃ viya tilatelānaṃ lakkhaṇato nānattavavatthānaṃ natthi. Sabbesupi hi tilaaṭṭhitacesu tiloti vohāramattaṃ, teneva tilaṃ nibbattetvā gahite purimasaṇṭhānena tilo nāma na paññāyati, tasmā anāhaṭasadisova hotīti.

Sampayuttakathāvaṇṇanā.

3. Cetasikakathāvaṇṇanā

475-477. Idāni cetasikakathā nāma hoti. Tattha yasmā phassikādayo nāma natthi, tasmā ‘‘cetasikenāpi na bhavitabbaṃ, iti natthi cetasiko dhammo’’ti yesaṃ laddhi, seyyathāpi rājagirikasiddhatthikānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sahajātoti sampayuttasahajātaṃ sandhāya vuttaṃ. Phassikāti tādisaṃ vohāraṃ apassantassa pucchā paravādissa. Kiṃ vohārena, yathā cittanissitakoti cetasiko, evaṃ sopi phassanissitattā phassikoti vutte doso natthīti paṭiññā sakavādissa. Sesaṃ uttānatthamevāti.

Cetasikakathāvaṇṇanā.

4. Dānakathāvaṇṇanā

478. Idāni dānakathā nāma hoti. Tattha dānaṃ nāma tividhaṃ – cāgacetanāpi, viratipi, deyyadhammopi. ‘‘Saddhā hiriyaṃ kusalañca dāna’’nti (a. ni. 8.30) āgataṭṭhāne cāgacetanā dānaṃ. ‘‘Abhayaṃ detī’’ti (a. ni. 8.39) āgataṭṭhāne virati. ‘‘Dānaṃ deti annaṃ pāna’’nti āgataṭṭhāne deyyadhammo. Tattha cāgacetanā ‘‘deti vā deyyadhammaṃ, denti vā etāya deyyadhamma’’nti dānaṃ. Virati avakhaṇḍanaṭṭhena lavanaṭṭhena vā dānaṃ. Sā hi uppajjamānā bhayabheravādisaṅkhātaṃ dussīlyacetanaṃ dāti khaṇḍeti lunāti vāti dānaṃ. Deyyadhammo diyyatīti dānaṃ. Evametaṃ tividhampi atthato cetasiko ceva dhammo deyyadhammo cāti duvidhaṃ hoti. Tattha yesaṃ ‘‘cetasikova dhammo dānaṃ, na deyyadhammo’’ti laddhi, seyyathāpi rājagirikasiddhatthikānaṃ; te sandhāya cetasikoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ deyyadhammavasena codetuṃ labbhāti pucchā sakavādissa, annādīni viya so na sakkā dātunti paṭikkhepo itarassa. Puna daḷhaṃ katvā puṭṭhe ‘‘abhayaṃ detī’’ti suttavasena paṭiññā tasseva. Phassapañhādīsu pana phassaṃ detītiādivohāraṃ apassanto paṭikkhipateva.

479. Aniṭṭhaphalantiādi acetasikassa dhammassa dānabhāvadīpanatthaṃ vuttaṃ. Na hi acetasiko annādidhammo āyatiṃ vipākaṃ deti, iṭṭhaphalabhāvaniyamanatthaṃ panetaṃ vuttanti veditabbaṃ. Ayampi hettha adhippāyo – yadi acetasiko annādidhammo dānaṃ bhaveyya, hitacittena aniṭṭhaṃ akantaṃ bhesajjaṃ dentassa nimbabījādīhi viya nimbādayo aniṭṭhameva phalaṃ nibbatteyya. Yasmā panettha hitapharaṇacāgacetanā dānaṃ, tasmā aniṭṭhepi deyyadhamme dānaṃ iṭṭhaphalameva hotīti.

Evaṃ paravādinā cetasikadhammassa dānabhāve patiṭṭhāpite sakavādī itarena pariyāyena deyyadhammassa dānabhāvaṃ sādhetuṃ dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatātiādimāha. Paravādī pana cīvarādīnaṃ iṭṭhavipākataṃ apassanto paṭikkhipati. Suttasādhanaṃ paravādīvādepi yujjati sakavādīvādepi, na pana ekenatthena. Deyyadhammo iṭṭhaphaloti iṭṭhaphalabhāvamattameva paṭikkhittaṃ. Tasmā tena hi na vattabbanti iṭṭhaphalabhāveneva na vattabbatā yujjati. Dātabbaṭṭhena pana deyyadhammo dānameva. Dinnañhi dānānaṃ saṅkarabhāvamocanatthameva ayaṃ kathāti.

Dānakathāvaṇṇanā.

5. Paribhogamayapuññakathāvaṇṇanā

483. Idāni paribhogamayapuññakathā nāma hoti. Tattha ‘‘tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhatī’’ti (saṃ. ni. 1.47) ca ‘‘yassa bhikkhave, bhikkhu cīvaraṃ paribhuñjamāno’’ti (a. ni. 4.51) ca evamādīni suttāni ayoniso gahetvā yesaṃ paribhogamayaṃ nāma puññaṃ atthī’’ti laddhi, seyyathāpi rājagirikasiddhatthikasammitiyānaṃ; te sandhāya paribhogamayanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘puññaṃ nāma phassādayo kusalā dhammā, na tato paraṃ, tasmā phassādīhi te vaḍḍhitabba’’nti codetuṃ paribhogamayo phassotiādi āraddhaṃ. Taṃ sabbaṃ itarena tesaṃ avaḍḍhanato paṭikkhittaṃ. Latāviyātiādīni ‘‘kiriyāya vā bhāvanāya vā vināpi yathā latādīni sayameva vaḍḍhanti, kiṃ te evaṃ vaḍḍhantī’’ti codanatthaṃ vuttāni. Tathā panassa avaḍḍhanato na hevāti paṭikkhittaṃ.

484. Na samannāharatīti pañhe paṭiggāhakānaṃ paribhogena purimacetanā vaḍḍhati, evaṃ taṃ hoti puññanti laddhivasena paṭijānāti. Tato anāvaṭṭentassātiādīhi puṭṭho dāyakassa cāgacetanaṃ sandhāya paṭikkhipati. Tattha anāvaṭṭentassāti dānacetanāya purecārikena āvajjanena bhavaṅgaṃ anāvaṭṭentassa aparivaṭṭentassa. Anābhogassāti nirābhogassa. Asamannāharantassāti na samannāharantassa. Āvajjanañhi bhavaṅgaṃ vicchinditvā attano gatamagge uppajjamānaṃ dānacetanaṃ samannāharati nāma. Evaṃkiccena iminā cittena asamannāharantassa puññaṃ hotīti pucchati. Amanasikarontassāti manaṃ akarontassa. Āvajjanena hi tadanantaraṃ uppajjamānaṃ manaṃ karoti nāma. Evaṃ akarontassāti attho. Upayogavacanasmiñhi etaṃ bhummaṃ. Acetayantassāti cetanaṃ anuppādentassa. Apatthentassāti patthanāsaṅkhātaṃ kusalacchandaṃ akarontassa. Appaṇidahantassāti dānacetanāvasena cittaṃ aṭṭhapentassāti attho. Nanu āvaṭṭentassāti vāre ābhogassāti ābhogavato. Atha vā ābhogā assa, ābhogassa vā anantaraṃ taṃ puññaṃ hotīti attho.

485. Dvinnaṃ phassānantiādīsupi ekakkhaṇe dāyakassa dvinnaṃ phassādīnaṃ abhāvā paṭikkhipati, dāyakassa ca paribhuñjantassa cāti ubhinnaṃ phassādayo sandhāya paṭijānāti. Apicassa pañcannaṃ viññāṇānaṃ samodhānaṃ hotīti laddhi, tassāpi vasena paṭijānāti. Atha naṃ sakavādī pariyāyassa dvāraṃpidahitvā ujuvipaccanīkavasena codetuṃ kusalādipañhaṃ pucchati. Tatrāpi kusalākusalānaṃ ekassekakkhaṇe sampayogābhāvaṃ sandhāya paṭikkhipati. Paribhogamayaṃ pana cittavippayuttaṃ uppajjatīti laddhiyā paṭijānāti. Atha naṃ sakavādī suttena niggaṇhāti.

486. Suttasādhane ārāmaropakādīnaṃ anussaraṇapaṭisaṅkharaṇādivasena antarantarā uppajjamānaṃ puññaṃ sandhāya sadā puññaṃ pavaḍḍhatīti vuttaṃ. Appamāṇo tassa puññābhisandoti idaṃ appamāṇavihārino dinnapaccayattā ca ‘‘evarūpo me cīvaraṃ paribhuñjatī’’ti anumodanavasena ca vuttaṃ. Taṃ so paribhogamayanti sallakkheti. Yasmā pana paṭiggāhakena paṭiggahetvā aparibhuttepi deyyadhamme puññaṃ hotiyeva, tasmā sakavādīvādova balavā, tattha paṭiggāhakena paṭiggahiteti attho daṭṭhabbo. Sesaṃ uttānatthamevāti.

Paribhogamayapuññakathāvaṇṇanā.

6. Itodinnakathāvaṇṇanā

488-491. Idāni ito dinnakathā nāma hoti. Tattha yesaṃ ‘‘ito dinnena yāpenti, petā kālaṅkatā tahi’’nti (pe. va. 19) vacanaṃ nissāya ‘‘yaṃ ito cīvarādi dinnaṃ teneva yāpentī’’ti laddhi, seyyathāpi rājagirikasiddhatthikānaṃ; te sandhāya ito dinnenāti pucchā sakavādissa, paṭiññā itarassa. Puna cīvarādivasena anuyutto paṭikkhipati. Añño aññassa kārakoti aññassa vipākadāyakānaṃ kammānaṃ añño kārako, na attanāva attano kammaṃ karotīti vuttaṃ hoti. Evaṃ puṭṭho pana itaro suttavirodhabhayena paṭikkhipati. Dānaṃ dentanti dānaṃ dadamānaṃ disvāti attho. Tattha yasmā attano anumoditattā ca tesaṃ tattha bhogā uppajjanti, tasmāssa iminā kāraṇena laddhiṃ patiṭṭhapentassāpi appatiṭṭhitāva hoti. Na hi te ito dinneneva vatthunā yāpenti. Sesesupi suttasādhanesu eseva nayoti.

Ito dinnakathāvaṇṇanā.

7. Pathavīkammavipākotikathāvaṇṇanā

492. Idāni pathavī kammavipākotikathā nāma hoti. Tattha yasmā ‘‘atthi issariyasaṃvattaniyaṃ kammaṃ, ādhipaccasaṃvattaniyaṃ kamma’’nti ettha issarānaṃ bhāvo issariyaṃ nāma, adhipatīnañca bhāvo ādhipaccaṃ nāma, pathavissariyaādhipaccasaṃvattanikañca kammaṃ atthīti vuttaṃ. Tasmā yesaṃ ‘‘pathavī kammavipāko’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya pathavīti pucchā sakavādissa, paṭiññā itarassa. Sukhavedanīyātiādi kammavipākasabhāvadassanavasena vuttaṃ. ‘‘Phasso hotī’’tiādinā nayena niddiṭṭhesu vipākesu phasso sukhavedanīyādibhedo hoti. So ca saññādayo ca sukhavedanādīhi sampayuttā, vedanādayo saññādīhi, sabbepi sārammaṇā, atthi ca nesaṃ purecārikaāvaṭṭanādisaṅkhātaṃ āvajjanaṃ, kammapaccayabhūtā cetanā, yo tattha iṭṭhavipāko, tassa patthanā, paṇidhānavasena pavattā mūlataṇhā, kiṃ te evarūpā pathavīti pucchati. Itaro paṭikkhipati. Paṭilomapucchādīni uttānatthāneva.

493. Kammavipāko paresaṃ sādhāraṇoti pañhe phassādayo sandhāya paṭikkhipati, kammasamuṭṭhānaṃ rūpañca pathavīādīnaṃyeva ca sādhāraṇabhāvaṃ sandhāya paṭijānāti. Asādhāraṇamaññesanti suttaṃ parasamayato āharitvā dassitaṃ. Sabbe sattā pathaviṃ paribhuñjantīti pañhe pathaviṃ anissite sandhāya paṭikkhipati, nissite sandhāya paṭijānāti. Pathaviṃ aparibhuñjitvā parinibbāyantīti pañhe āruppe parinibbāyantānaṃ vasena paṭijānāti. Kammavipākaṃ akhepetvāti idaṃ parasamayavasena vuttaṃ. Kammavipākañhi khepetvāva parinibbāyantīti tesaṃ laddhi. Sakasamaye pana katokāsassa kammassa uppannaṃ vipākaṃ akhepetvā parinibbānaṃ natthi. Tesañca laddhiyā pathavī sādhāraṇavipākattā uppannavipākoyeva hoti. Taṃ vipākabhāvena ṭhitaṃ akhepetvā parinibbānaṃ na yujjatīti codetuṃ vaṭṭati. Itaro laddhivasena paṭikkhipati. Cakkavattisattassa kammavipākanti pañhe asādhāraṇaṃ phassādiṃ sandhāya paṭikkhipati, sādhāraṇaṃ sandhāya paṭijānāti. Pathavīsamuddasūriyacandimādayo hi sabbesaṃ sādhāraṇakammavipākoti tesaṃ laddhi.

494. Issariyasaṃvattaniyanti ettha issariyaṃ nāma bahudhanatā. Ādhipaccaṃ nāma sesajane attano vase vattetvā tehi garukātabbaṭṭhena adhipatibhāvo. Tattha kammaṃ paṭilābhavasena taṃsaṃvattanikaṃ nāma hoti, na janakavasena. Tasmā vipākabhāve asādhakametanti.

Pathavī kammavipākotikathāvaṇṇanā.

8. Jarāmaraṇaṃ vipākotikathāvaṇṇanā

495. Idāni jarāmaraṇaṃ vipākotikathā nāma hoti. Tattha yesaṃ ‘‘atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kamma’’nti ettha dubbaṇṇatā nāma jarā. Appāyukatā nāma maraṇaṃ. Taṃsaṃvattaniyañca kammaṃ atthi. Tasmā jarāmaraṇaṃ vipākoti laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Paṭilomapañhe anārammaṇanti rūpadhammānaṃ tāva anārammaṇameva, arūpānaṃ pana jarāmaraṇaṃ sampayogalakkhaṇābhāvā anārammaṇameva.

496. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ akusalānaṃ dhammānaṃ vipākoti pañhe jarāmaraṇena nāma aniṭṭhavipākena bhavitabbanti laddhiyā paṭijānāti. Teneva kāraṇena kusalānaṃ dhammānaṃ jarāmaraṇassa kusalavipākataṃ paṭikkhipati. Parato cassa akusalavipākataññeva paṭijānāti.

Kusalānañca akusalānañcāti pucchāvasena ekato kataṃ, ekakkhaṇe pana taṃ natthi. Abyākatānaṃ avipākānaṃ jarāmaraṇaṃ vipākoti vattabbatāya pariyāyo natthi, tasmā abyākatavasena pucchā na katā.

497. Dubbaṇṇasaṃvattaniyanti ettha dubbaṇṇiyaṃ nāma aparisuddhavaṇṇatā. Appāyukatā nāma āyuno ciraṃ pavattituṃ asamatthatā. Tattha akusalakammaṃ kammasamuṭṭhānassa dubbaṇṇarūpassa kammapaccayo hoti, asadisattā panassa taṃvipāko na hoti. Utusamuṭṭhānādino pana taṃpaṭilābhavasena āyuno ca upacchedakavasena paccayo hoti. Evametaṃ pariyāyena taṃsaṃvattanikaṃ nāma hoti, na vipākaphassādīnaṃ viya janakavasena, tasmā vipākabhāve asādhakaṃ. Sesamettha heṭṭhā vuttasadisamevāti.

Jarāmaraṇaṃ vipākotikathāvaṇṇanā.

9. Ariyadhammavipākakathāvaṇṇanā

498. Idāni ariyadhammavipākakathā nāma hoti. Tattha yesaṃ kilesappahānamattameva sāmaññaphalaṃ, na cittacetasikā dhammāti laddhi, seyyathāpi andhakānaṃ; te sandhāya natthi ariyadhammavipākoti pucchā sakavādissa. Tattha ariyadhammavipākoti maggasaṅkhātassa ariyadhammassa vipāko. Kilesakkhayamattaṃ ariyaphalanti laddhiyā paṭiññā itarassa. Sāmaññanti samaṇabhāvo, maggassetaṃ nāmaṃ. ‘‘Sāmaññañca vo, bhikkhave, desessāmi sāmaññaphalañcā’’ti hi vuttaṃ. Brahmaññepi eseva nayo.

Sotāpattiphalaṃ na vipākotiādīsu sotāpattimaggādīnaṃ apacayagāmitaṃ sandhāya ariyaphalānaṃ navipākabhāvaṃ paṭijānāti, dānaphalādīnaṃ paṭikkhipati. So hi ācayagāmittikassa evaṃ atthaṃ dhāreti – vipākasaṅkhātaṃ ācayaṃ gacchanti, taṃ vā ācinantā gacchantīti ācayagāmino, vipākaṃ apacinantā gacchantīti apacayagāminoti. Tasmā evaṃ paṭijānāti ca paṭikkhipati ca.

500. Kāmāvacaraṃ kusalaṃ savipākaṃ ācayagāmītiādikā pucchā paravādissa, paṭiññā ca paṭikkhepo ca sakavādissa. Lokiyañhi kusalaṃ vipākacutipaṭisandhiyo ceva vaṭṭañca ācinantaṃ gacchatīti ācayagāmi. Lokuttarakusalaṃ cutipaṭisandhiyo ceva vaṭṭañca apacinantaṃ gacchatīti apacayagāmi. Evametaṃ savipākameva hoti, na apacayagāmivacanamattena avipākaṃ. Imamatthaṃ sandhāyettha sakavādino paṭiññā ca paṭikkhepo ca veditabbāti.

Ariyadhammavipākakathāvaṇṇanā.

10. Vipāko vipākadhammadhammotikathāvaṇṇanā

501. Idāni vipāko vipākadhammadhammotikathā nāma hoti. Tattha yasmā vipāko vipākassa aññamaññādipaccayavasena paccayo hoti, tasmā vipākopi vipākadhammadhammoti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Tassa vipākoti tassa vipākadhammadhammassa vipākassa yo vipāko, sopi te vipākadhammadhammo hotīti pucchati. Itaro āyatiṃ vipākadānābhāvaṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho tappaccayāpi aññassa vipākassa uppattiṃ sandhāya paṭijānāti. Evaṃ sante panassa kusalākusalassa viya tassāpi vipākassa vipāko, tassāpi vipākoti vaṭṭānupacchedo āpajjatīti puṭṭho samayavirodhabhayena paṭikkhipati.

Vipākoti vātiādimhi vacanasādhane pana yadi vipākassa vipākadhammadhammena ekatthatā bhaveyya, kusalākusalabyākatānaṃ ekatthataṃ āpajjeyyāti paṭikkhipati. Vipāko ca vipākadhammadhammo cāti ettha ayaṃ adhippāyo – so hi catūsu vipākakkhandhesu ekekaṃ aññamaññapaccayādīsu paccayaṭṭhena vipākadhammadhammataṃ paccayuppannaṭṭhena ca vipākaṃ maññamāno ‘‘vipāko vipākadhammadhammo’’ti puṭṭho āmantāti paṭijānāti. Atha naṃ sakavādī ‘‘yasmā tayā ekakkhaṇe catūsu khandhesu vipāko vipākadhammadhammopi anuññāto, tasmā tesaṃ sahagatādibhāvo āpajjatī’’ti codetuṃ evamāha. Itaro kusalākusalasaṅkhātaṃ vipākadhammadhammaṃ sandhāya paṭikkhipati. Taññeva akusalanti yadi te vipāko vipākadhammadhammo, yo akusalavipāko, so akusalaṃ āpajjati. Kasmā? Vipākadhammadhammena ekattā. Taññeva kusalantiādīsupi eseva nayo.

502. Aññamaññapaccayāti idaṃ sahajātānaṃ paccayamattavasena vuttaṃ, tasmā asādhakaṃ. Mahābhūtānampi ca aññamaññapaccayatā vuttā, na ca tāni vipākāni, na ca vipākadhammadhammānīti.

Vipāko vipākadhammadhammotikathāvaṇṇanā.

Sattamo vaggo.

8. Aṭṭhamavaggo

1. Chagatikathāvaṇṇanā

503-504. Idāni chagatikathā nāma hoti. Tattha asurakāyena saddhiṃ chagatiyoti yesaṃ laddhi, seyyathāpi andhakānañceva uttarāpathakānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sakavādī ‘‘pañca kho panimā, sāriputta, gatiyo’’ti (ma. ni. 1.153) lomahaṃsanapariyāye paricchinnānaṃ gatīnaṃ vasena codetuṃ nanu pañca gatiyotiādimāha. Itaro suttavirodhabhayena paṭijānāti. Kasmā pana sakavādī cha gatiyo na sampaṭicchati, nanu ‘‘catūhāpāyehi ca vippamutto’’ti ettha asurakāyopi gahitoti. Saccaṃ gahito, na panesā gati. Kasmā? Visuṃ abhāvato. Asurakāyasmiñhi kālakañcikā asurā petagatiyā saṅgahitā, vepacittiparisā devagatiyā, asurakāyoti visuṃ ekā gati nāma natthi.

Idāni etameva atthaṃ dassetuṃ nanu kālakañcikātiādi āraddhaṃ. Tattha samānavaṇṇāti sadisarūpasaṇṭhānā bībhacchā virūpā duddassikā. Samānabhogāti sadisamethunasamācārā. Samānāhārāti sadisakheḷasiṅghāṇikapubbalohitādiāhārā. Samānāyukāti sadisaāyuparicchedā. Āvāhavivāhanti kaññāgahaṇañceva kaññādānañca. Sukkapakkhe samānavaṇṇāti sadisarūpasaṇṭhānā abhirūpā pāsādikā dassanīyā pabhāsampannā. Samānabhogāti sadisapañcakaāmaguṇabhogā. Samānāhārāti sadisasudhābhojanādiāhārā. Sesaṃ vuttanayameva. Nanu atthi asurakāyoti idaṃ asurakāyasseva sādhakaṃ. Tassa pana visuṃ gatiparicchedābhāvena na gatisādhakanti.

Chagatikathāvaṇṇanā.

2. Antarābhavakathāvaṇṇanā

505. Idāni antarābhavakathā nāma hoti. Tattha yesaṃ ‘‘antarā parinibbāyī’’ti suttapadaṃ ayoniso gahetvā ‘‘antarābhavo nāma atthi, yattha satto dibbacakkhuko viya adibbacakkhuko, iddhimā viya aniddhimā mātāpitisamāgamañceva utusamayañca olokayamāno sattāhaṃ vā atirekasattāhaṃ vā tiṭṭhatī’’ti laddhi, seyyathāpi pubbaseliyānañceva sammitiyānañca; te sandhāya atthīti pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā itarassa. Atha naṃ ye ca bhagavatā tayo bhavā vuttā, tesaṃ vasena codetuṃ kāmabhavotiādimāha. Tatrāyaṃ adhippāyo – yadi te antarābhavo nāma koci bhavo atthi, tena kāmabhavādīnaṃyeva aññatarena bhavitabbaṃ pañcavokārabhavādinā viya, tena taṃ pucchāmi – ‘‘kiṃ te ayaṃ antarābhavo nāma kāmabhavo, udāhu rūpabhavo arūpabhavo vā’’ti? Itaro tathā anicchanto sabbaṃ paṭikkhipati. Kāmabhavassa cātiādi yadi antarābhavo nāma atthi, imesaṃ bhavānaṃ antarā dvinnaṃ sīmānaṃ sīmantarikā viya bhaveyyāti codetuṃ āraddhaṃ. Paravādī pana tathā anicchanto sabbapañhe paṭikkhipati kevalaṃ laddhiyā, na sahadhammena. Teneva naṃ sakavādī ‘no vata re’ti paṭisedheti.

506. Pañcamī sā yonītiādīnipi yathāparicchinnayoniādīsu so samodhānaṃ na gacchati, atha tena tato tato atirekena bhavitabbanti codetuṃ vuttāni. Antarābhavūpagaṃ kammanti yadi sopi eko bhavo, yathā kāmabhavūpagādīni kammāni atthīti satthārā vibhajitvā dassitāni, evaṃ tadupagenāpi kammena bhavitabbanti codanatthaṃ vuttaṃ. Yasmā pana parasamaye antarābhavūpagaṃ nāma pāṭiyekkaṃ kammaṃ natthi, yaṃ yaṃ bhavaṃ upapajjissati, tadupageneva kammena antarābhave nibbattatīti tesaṃ laddhi, tasmā ‘naheva’nti paṭikkhittaṃ. Atthi antarābhavūpagā sattāti puṭṭhopi kāmabhavūpagāyeva nāma teti laddhiyā paṭikkhipati. Jāyantītiādīni puṭṭhopi tattha jātijarāmaraṇāni ceva cutipaṭisandhiparamparañca anicchanto paṭikkhipati. Rūpādivasena puṭṭhopi yasmā antarābhavasattassa anidassanaṃ rūpaṃ, vedanādayopi aññesaṃ viya na oḷārikāti tassa laddhi, tasmā paṭikkhipati. Imināva kāraṇena pañcavokārabhavabhāvepi paṭikkhepo veditabbo.

507. Idāni kāmabhavo bhavo gatītiādi bhavasaṃsandanaṃ nāma hoti. Tatrāyaṃ adhippāyo – yadi te antarābhavo nāma koci bhavo bhaveyya, yathā kāmabhavādīsu bhavagatiādibhedo labbhati, tathā tatrāpi labbhetha. Yathā vā tattha na labbhati, tathā imesupi na labbhetha. Samānasmiñhi bhavabhāve etesvevesa vibhāgo atthi, na itarasminti ko ettha visesahetūti. Itaro puna laddhimattavasena taṃ taṃ paṭijānāti ceva paṭikkhipati ca.

508. Sabbesaññeva sattānaṃ atthi antarābhavoti puṭṭho yasmā nirayūpagaasaññasattūpagaarūpūpagānaṃ antarābhavaṃ na icchati, tasmā paṭikkhipati. Teneva kāraṇena paṭilome paṭijānāti. Ānantariyassātiādi yesaṃ so antarābhavaṃ na icchati, te tāva vibhajitvā dassetuṃ vuttaṃ. Taṃ sabbaṃ pāḷianusāreneva veditabbaṃ saddhiṃ suttasādhanenāti.

Antarābhavakathāvaṇṇanā.

3. Kāmaguṇakathāvaṇṇanā

510. Idāni kāmaguṇakathā nāma hoti. Tattha sakasamaye tāva kāmadhātūti vatthukāmāpi vuccanti – kilesakāmāpi kāmabhavopi. Etesu hi vatthukāmā kamanīyaṭṭhena kāmā, sabhāvanissattasuññataṭṭhena dhātūti kāmadhātu. Kilesakāmā kamanīyaṭṭhena ceva kamanaṭṭhena ca kāmā, yathāvuttenevatthena dhātūti kāmadhātu. Kāmabhavo kamanīyaṭṭhena kamanaṭṭhena vatthukāmapavattidesaṭṭhenāti tīhi kāraṇehi kāmo, yathāvuttenevatthena dhātūti kāmadhātu. Parasamaye pana – ‘‘pañcime, bhikkhave, kāmaguṇā’’ti vacanamattaṃ nissāya pañceva kāmaguṇā kāmadhātūti gahitaṃ. Tasmā yesaṃ ayaṃ laddhi, seyyathāpi etarahi pubbaseliyānaṃ; te sandhāya kāmadhātunānattaṃ bodhetuṃ pañcevāti pucchā sakavādissa, laddhivasena paṭiññā itarassa. Nanu atthītiādi kilesakāmadassanatthaṃ vuttaṃ. Tattha tappaṭisaṃyuttoti kāmaguṇapaṭisaṃyutto, kāmaguṇārammaṇoti attho. No ca vata re vattabbe pañcevāti imesu tappaṭisaṃyuttachandādīsu sati pañceva kāmaguṇā kāmadhātūti na vattabbaṃ. Etepi hi chandādayo kamanīyaṭṭhena kāmā ca dhātu cātipi kāmadhātu. Kamanaṭṭhena kāmasaṅkhātā dhātūtipi kāmadhātūti attho.

Manussānaṃ cakkhuntiādi vatthukāmadassanatthaṃ vuttaṃ. Tattha paravādī channampi āyatanānaṃ vatthukāmabhāvena nakāmadhātubhāvaṃ paṭikkhipitvā puna manoti puṭṭho mahaggatalokuttaraṃ sandhāya nakāmadhātubhāvaṃ paṭijānāti. Yasmā pana sabbopi tebhūmakamano kāmadhātuyeva, tasmā naṃ sakavādī suttena niggaṇhāti.

511. Kāmaguṇā bhavotiādi bhavassa kāmadhātubhāvadassanatthaṃ vuttaṃ. Yasmā pana kāmaguṇamatte bhavoti vohāro natthi, tasmā paravādī nahevāti paṭikkhipati. Kāmaguṇūpagaṃ kammantiādi sabbaṃ kāmaguṇamattassa nakāmadhātubhāvadassanatthaṃ vuttaṃ. Kāmadhātusaṅkhātakāmabhavūpagameva hi kammaṃ atthi, kāmabhavūpagā eva ca sattā honti. Tattha jāyanti jiyanti miyanti cavanti upapajjanti, na kāmaguṇesūti iminā upāyena sabbattha attho veditabboti.

Kāmaguṇakathāvaṇṇanā.

4. Kāmakathāvaṇṇanā

513-514. Idāni kāmakathā nāma hoti. Tattha yesaṃ ‘‘pañcime, bhikkhave, kāmaguṇā’’ti vacanamattaṃ nissāya rūpāyatanādīni pañcevāyatanāni kāmāti laddhi, seyyathāpi pubbaseliyānaṃ; tesaṃ kilesakāmasseva nippariyāyena kāmabhāvaṃ dassetuṃ pañcevāti pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Kāmakathāvaṇṇanā.

5. Rūpadhātukathāvaṇṇanā

515-516. Idāni rūpadhātukathā nāma hoti. Tattha ‘‘rūpino dhammā rūpadhātu nāmā’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya rūpinoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sakavādī yasmā rūpadhātu nāma rūpabhavo, na rūpamattameva, tasmā tenatthena codetuṃ rūpadhātūtiādimāha. Taṃ sabbaṃ kāmaguṇakathāyaṃ vuttanayeneva veditabbaṃ. Sāva kāmadhātūti puṭṭho bhūmiparicchedena virodhaṃ passamāno paṭikkhipati. Puna daḷhaṃ katvā puṭṭho attano laddhivasena paṭijānāti. Evaṃ sante pana dvīhi bhavehi samannāgatatā āpajjati, tena taṃ sakavādī kāmabhavena cāti ādimāha. Itaro ekassa dvīhi samannāgatābhāvato paṭikkhipatīti.

Rūpadhātukathāvaṇṇanā.

6. Arūpadhātukathāvaṇṇanā

517-518. Arūpadhātukathāyapi imināvupāyena attho veditabbo. Arūpadhammesu pana vedanākkhandhameva gahetvā vedanā bhavotiādinā nayenettha desanā katā. Tattha kiṃ te arūpino dhammāti saṅkhaṃ gatā vedanādīsu aññatarā hotīti evamattho daṭṭhabbo. Sesaṃ heṭṭhā vuttanayeneva veditabbanti.

Arūpadhātukathāvaṇṇanā.

7. Rūpadhātuyā āyatanakathāvaṇṇanā

519. Idāni rūpadhātuyā āyatanakathā nāma hoti. Tattha yesaṃ ‘‘rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo’’ti (dī. ni. 1.87) suttaṃ nissāya brahmakāyikānaṃ ghānādinimittānipi āyatanānevāti kappetvā saḷāyataniko tesaṃ attabhāvoti laddhi, seyyathāpi andhakānañceva sammitiyānañca; te sandhāya saḷāyatanikoti pucchā sakavādissa, laddhivasena paṭiññā itarassa. Atha naṃ yaṃ tattha āyatanaṃ natthi, tassa vasena codetuṃ atthi tattha ghānāyatanantiādi āraddhaṃ. Tato paravādī yaṃ tattha ajjhattikānaṃ tiṇṇaṃ āyatanānaṃ ghānādikaṃ saṇṭhānanimittaṃ tadeva āyatananti laddhiyā paṭijānāti. Bāhirānaṃ gandhāyatanādīnaṃ vasena puṭṭho ghānappasādādayo tattha na icchati, tasmā tesaṃ gocaraṃ paṭisedhento paṭikkhipati. Paṭilomapañhasaṃsandanapañhesupi imināvupāyena attho veditabbo.

521. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ tena ghānena taṃ gandhaṃ ghāyatīti tasmiṃyeva parasamaye ekacce ācariye sandhāya vuttaṃ. Te kira tattha cha ajjhattikāni āyatanāni paripuṇṇāni icchanti, āyatanena ca nāma sakiccakena bhavitabbanti tehi ghānādīhi te gandhādayo ghāyanti sāyanti phusantītipi icchanti. Taṃ laddhiṃ sandhāya paravādī āmantāti paṭijānāti.

522. Atthi tattha mūlagandhotiādīni pana puṭṭho atthibhāvaṃ sādhetuṃ asakkonto paṭikkhipati. Nanu atthi tattha ghānanimittantiādi saṇṭhānamattasseva sādhakaṃ, na āyatanassa, tasmā udāhaṭampi anudāhaṭasadisamevāti.

Rūpadhātuyā āyatanakathāvaṇṇanā.

8. Arūpe rūpakathāvaṇṇanā

524-526. Idāni arūpe rūpakathā nāma hoti. Tattha yesaṃ ‘‘viññāṇapaccayā nāmarūpa’’nti vacanato āruppabhavepi oḷārikarūpā nissaṭaṃ sukhumarūpaṃ atthīti laddhi, seyyathāpi andhakānaṃ; te sandhāya atthi rūpanti pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Arūpe rūpakathāvaṇṇanā.

9. Rūpaṃ kammantikathāvaṇṇanā

527-537. Idāni rūpaṃ kammantikathā nāma hoti. Tattha yesaṃ kāyavacīviññattisaṅkhātaṃ rūpameva kāyakammaṃ vacīkammaṃ nāma, tañca kusalasamuṭṭhānaṃ kusalaṃ, akusalasamuṭṭhānaṃ akusalanti laddhi, seyyathāpi mahisāsakānañceva sammitiyānañca; te sandhāya kusalena cittena samuṭṭhitanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sace taṃ kusalaṃ, yvāyaṃ sārammaṇādibhedo kusalassa labbhati, atthi te so tassāti codetuṃ sārammaṇantiādi āraddhaṃ. Tattha patthanā paṇidhīti cetanāyevetaṃ vevacanaṃ. Kusalacetanāyeva hi pakappayamānā patthanāti. Pakappanavasena ṭhitattā paṇidhīti ca vuccati. Parato pana kusalena cittena samuṭṭhitā vedanā saññā cetanā saddhātiādīsu vedanādīnaññeva cettha patthanā paṇidhīti labbhati, na cetanāya. Kasmā? Dvinnaṃ cetanānaṃ ekato abhāvā, sotapatitattā pana evaṃ tanti gatāti veditabbā. Rūpāyatanantiādi purimavāre ‘‘sabbantaṃ kusala’’nti saṃkhittassa pabhedadassanatthaṃ vuttaṃ. Sesā saṃsandananayā, vacīkammakathā ‘‘akusalena cittena samuṭṭhita’’ntiādividhānañca sabbaṃ pāḷianusāreneva veditabbaṃ. Asucīti panettha sukkaṃ adhippetaṃ. Suttasādhanaṃ uttānatthameva.

Rūpaṃ kammantikathāvaṇṇanā.

10. Jīvitindriyakathāvaṇṇanā

540. Idāni jīvitindriyakathā nāma hoti. Tattha yesaṃ jīvitindriyaṃ nāma cittavippayutto arūpadhammo, tasmā rūpajīvitindriyaṃ natthīti laddhi, seyyathāpi pubbaseliyānañceva sammitiyānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Natthi rūpīnaṃ dhammānaṃ āyūti pañhe upādinnarūpānampi tiṇakaṭṭhādīnampi santānavasena pavattimeva āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti icchati, tasmā paṭikkhipati. Atthīti pañhepi iminā kāraṇena paṭijānāti. Atthi arūpajīvitindriyanti pañhe arūpadhammānaṃ cittavippayuttaṃ jīvitindriyasantānaṃ nāma atthīti icchati, tasmā paṭijānāti.

541. Rūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti pañhe sattasantāne rūpino vā hontu arūpino vā, sabbesaṃ cittavippayuttaṃ arūpajīvitindriyameva icchati, tasmā paṭijānāti.

542. Nirodhasamāpannapañhesupi cittavippayuttaṃ arūpajīvitameva sandhāya paṭikkhipati ca paṭijānāti ca. Sakavādī pana taṃ asampaṭicchanto yaṃ arūpapavatte asati atthi, rūpena tena bhavitabbanti codetuṃ hañcītiādimāha. Saṅkhārakkhandhapañhe phassādisaṅkhārakkhandhaṃ sandhāya paṭikkhipati, kāyakammādisaṅkhārakkhandhaṃ sandhāya paṭijānāti. Kāyaviññatti vacīviññatti sammāvācā sammākammanto jīvitindriyanti evamādayopi dhammā saṅkhārakkhandhapariyāpannātissa laddhi. Sakavādī pana taṃ asampaṭicchanto yadi niruddhepi arūpapavatte saṅkhārakkhandho atthi, catunnampi khandhānaṃ atthitā hotūti codetuṃ atthi vedanākkhandhoti ādimāha. Itaro antosamāpattiṃ sandhāya paṭikkhipati, samāpajjantassa ca vuṭṭhahantassa ca pubbāparabhāgaṃ sandhāya paṭijānāti.

543. Asaññasattavārepi eseva nayo. Tassa hi laddhiyā asaññasattānaṃ paṭisandhikāle cittaṃ uppajjitvā nirujjhati, tena saha cittavippayuttaarūpajīvitindriyaṃ uppajjitvā yāvatāyukaṃ pavattati. Tasmā tesaṃ jīvitindriyaṃ natthīti puṭṭho paṭikkhipati, atthīti puṭṭho paṭijānāti. Vedanākkhandhādayopi tesaṃ pavattivasena paṭikkhipati, cutipaṭisandhivasena paṭijānāti. Sakavādī pana taṃ anicchanto ‘‘sace tattha ekakkhaṇepi vedanādayo atthi, pañcavokārabhavattaṃ pāpuṇātī’’ti codetuṃ pañcavokārabhavoti āha. Itaro suttavirodhabhayā paṭikkhipati.

544-545. Ekadesaṃ bhijjatīti pañhe sampayuttaṃ bhijjati, vippayuttaṃ tiṭṭhatīti tassa laddhi, tasmā paṭijānāti. Dve jīvitindriyānīti pucchā paravādissa, paṭiññā sakavādissa. Rūpārūpavasena hi dve jīvitindriyāni, tehiyeva satto jīvati, tesaṃ bhaṅgena maratīti vuccati. Cutikkhaṇasmiñhi dvepi jīvitāni saheva bhijjanti.

Jīvitindriyakathāvaṇṇanā.

11. Kammahetukathāvaṇṇanā

546. Idāni kammahetukathā nāma hoti. Tattha yena arahatā purimabhave arahā abbhācikkhitapubbo, so tassa kammassa hetu arahattā parihāyatīti yesaṃ laddhi, seyyathāpi pubbaseliyānañceva sammitiyānañca; te sandhāya kammahetūti pucchā sakavādissa, paṭiññā itarassa. Sesaṃ parihānikathāyaṃ vuttanayameva.

Handa hi arahantānaṃ abbhācikkhatīti idaṃ yassa kammassa hetu parihāyati, taṃ sampaṭicchāpetuṃ vadati. Atha naṃ sakavādī taṃ pakkhaṃ paṭijānāpetvā ‘‘yadi evaṃ yehi arahanto na abbhācikkhitapubbā, te sabbe arahattaṃ pāpuṇeyyu’’nti codetuṃ ye kecītiādimāha. Itaro tassa kammassa arahattaṃ sampāpuṇane niyāmaṃ apassanto paṭikkhipati.

Kammahetukathāvaṇṇanā.

Aṭṭhamo vaggo.

9. Navamavaggo

1. Ānisaṃsadassāvīkathāvaṇṇanā

547. Idāni ānisaṃsadassāvīkathā nāma hoti. Tattha sakasamaye saṅkhāre ādīnavato nibbānañca ānisaṃsato passantassa saṃyojanappahānaṃ hotīti nicchayo. Yesaṃ pana tesu dvīsupi ekaṃsikavādaṃ gahetvā ‘‘ānisaṃsadassāvinova saṃyojanappahānaṃ hotī’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Athassa ‘‘ekaṃsikavādo tayā gahito, ādīnavopi daṭṭhabboyevā’’ti vibhāgadassanatthaṃ sakavādī saṅkhāretiādimāha.

Saṅkhāre ca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti pañhasmiṃ ayamadhippāyo – ānisaṃsadassāvissa saṃyojanānaṃ pahānaṃ hotīti tesaṃ laddhi. Nanu saṅkhāre aniccato manasikaroto saṃyojanā pahīyantīti ca puṭṭho āmantāti paṭijānāti. Tena te saṅkhāre ca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti idaṃ āpajjati, kiṃ sampaṭicchasi etanti. Tato paravādī ekacittakkhaṇaṃ sandhāya paṭikkhipati, dutiyaṃ puṭṭho nānācittavasena paṭijānāti. Sakavādī panassa adhippāyaṃ madditvā aniccamanasikārassa ānisaṃsadassāvitāya ca ekato paṭiññātattā dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti pucchati. Itaro dvinnaṃ samodhānaṃ apassanto paṭikkhipati. Dukkhatotiādipañhesupi eseva nayo. Kiṃ panettha sanniṭṭhānaṃ, kiṃ aniccādito manasikaroto saṃyojanā pahīyanti, udāhu nibbāne ānisaṃsadassāvissa, udāhu dvepi ekato karontassāti. Yadi tāva aniccādito manasikaroto pahānaṃ bhaveyya, vipassanācitteneva bhaveyya. Atha ānisaṃsadassāvino, anussavavasena nibbāne ānisaṃsaṃ passantassa vipassanācitteneva bhaveyya, atha dvepi ekato karontassa bhaveyya, dvinnaṃ phassādīnaṃ samodhānaṃ bhaveyya. Yasmā pana ariyamaggakkhaṇe aniccādimanasikārassa kiccaṃ nipphattiṃ gacchati puna niccatotiādigahaṇassa anuppattidhammabhāvato, nibbāne ca paccakkhatova ānisaṃsadassanaṃ ijjhati, tasmā kiccanipphattivasena aniccādito manasikaroto ārammaṇaṃ katvā pavattivasena ca nibbāne ānisaṃsadassāvissa saṃyojanānaṃ pahānaṃ hotīti veditabbaṃ.

548. Nibbāne sukhānupassīti suttaṃ nibbāne sukhānupassanādibhāvameva sādheti, na ānisaṃsadassāvitāmattena saṃyojanānaṃ pahānaṃ. Tasmā ābhatampi anābhatasadisamevāti.

Ānisaṃsadassāvīkathāvaṇṇanā.

2. Amatārammaṇakathāvaṇṇanā

549. Idāni amatārammaṇakathā nāma hoti. Tattha yesaṃ ‘‘nibbānaṃ maññatī’’tiādīnaṃ ayoniso atthaṃ gahetvā amatārammaṇaṃ saṃyojanaṃ hotīti laddhi, seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sace amatārammaṇaṃ saṃyojanaṃ, amatassa saṃyojaniyādibhāvo āpajjatīti codetuṃ amataṃ saṃyojaniyantiādimāha. Itaro suttavirodhabhayena sabbaṃ paṭikkhipati. Iminā upāyena sabbavāresu attho veditabbo. Nibbānaṃ nibbānatoti āhaṭasuttaṃ pana diṭṭhadhammanibbānaṃ sandhāya bhāsitaṃ, tasmā asādhakanti.

Amatārammaṇakathāvaṇṇanā.

3. Rūpaṃ sārammaṇantikathāvaṇṇanā

552-553. Idāni rūpaṃ sārammaṇantikathā nāma hoti. Tattha rūpaṃ sappaccayaṭṭhena sārammaṇaṃ nāma hoti, na aññaṃ ārammaṇaṃ karotīti ārammaṇapaccayavasena. Yesaṃ pana avisesena rūpaṃ sārammaṇanti laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya ārammaṇatthassa vibhāgadassanatthaṃ pucchā sakavādissa, paṭiññā itarassa. Sesamettha pāḷianusāreneva veditabbaṃ. Na vattabbanti pañhe olubbhārammaṇaṃ sandhāya paṭiññā sakavādissa. Dutiyapañhepi paccayārammaṇaṃ sandhāya paṭiññā tasseva. Iti sappaccayaṭṭhenevettha sārammaṇatā siddhāti.

Rūpaṃ sārammaṇantikathāvaṇṇanā.

4. Anusayā anārammaṇakathāvaṇṇanā

554-556. Idāni anusayā anārammaṇātikathā nāma hoti. Tattha yesaṃ anusayā nāma cittavippayuttā ahetukā abyākatā, teneva ca anārammaṇāti laddhi, seyyathāpi andhakānañceva ekaccānañca uttarāpathakānaṃ; te sandhāya anusayāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ anārammaṇena nāma evaṃvidhena bhavitabbanti codetuṃ rūpantiādimāha. Kāmarāgotiādi kāmarāgānusayato anaññattā dassitaṃ. Saṅkhārakkhandho anārammaṇoti pañhe cittasampayuttasaṅkhārakkhandhaṃ sandhāya paṭikkhipati. Anusayaṃ jīvitindriyaṃ kāyakammādirūpañca saṅkhārakkhandhapariyāpannaṃ, taṃ sandhāya paṭijānāti. Imināvupāyena sabbavāresu attho veditabbo. Sānusayoti pañhe pana appahīnānusayattā sānusayatā anuññātā. Na anusayānaṃ pavattisabbhāvā. Yo hi appahīno, na so atīto, nānāgato, na paccuppanno ca. Maggavajjhakileso panesa appahīnattāva atthīti vuccati. Evarūpassa ca idaṃ nāma ārammaṇanti na vattabbaṃ. Tasmā taṃ paṭikkhittaṃ. Taṃ panetaṃ na kevalaṃ anusayassa, rāgādīnampi tādisameva, tasmā anusayānaṃ anārammaṇatāsādhakaṃ na hotīti.

Anusayā anārammaṇātikathāvaṇṇanā.

5. Ñāṇaṃ anārammaṇantikathāvaṇṇanā

557-558. Idāni ñāṇaṃ anārammaṇantikathā nāma hoti. Tattha yasmā arahā cakkhuviññāṇasamaṅgī ñāṇīti vuccati, tassa ñāṇassa tasmiṃ khaṇe ārammaṇaṃ natthi, tasmā ñāṇaṃ anārammaṇanti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha anusayakathāyaṃ vuttanayeneva veditabbanti.

Ñāṇaṃ anārammaṇantikathāvaṇṇanā.

6. Atītānāgatārammaṇakathāvaṇṇanā

559-561. Idāni atītānāgatārammaṇakathā nāma hoti. Tattha yasmā atītānāgatārammaṇaṃ nāma natthi, tasmā tadārammaṇena cittena ārammaṇassa natthitāya anārammaṇena bhavitabbanti atītaṃ anārammaṇanti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ, te sandhāya atītārammaṇanti pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Atītānāgatārammaṇakathāvaṇṇanā.

7. Vitakkānupatitakathāvaṇṇanā

562. Idāni vitakkānupatitakathā nāma hoti. Tattha vitakkānupatitā nāma duvidhā – ārammaṇato ca sampayogato ca. Tattha asukacittaṃ nāma vitakkassārammaṇaṃ na hotīti niyamābhāvato siyā sabbaṃ cittaṃ vitakkānupatitaṃ, vitakkavippayuttacittasabbhāvato pana na sabbaṃ cittaṃ vitakkānupatitaṃ. Iti imaṃ vibhāgaṃ akatvā aviseseneva sabbaṃ cittaṃ vitakkānupatitanti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha pāḷivaseneva niyyātīti.

Vitakkānupatitakathāvaṇṇanā.

8. Vitakkavipphārasaddakathāvaṇṇanā

563. Idāni vitakkavipphārasaddakathā nāma hoti. Tattha yasmā ‘‘vitakkavicārā vacīsaṅkhārā’’ti vuttā, tasmā sabbaso vitakkayato vicārayato antamaso manodhātupavattikālepi vitakkavipphāro saddoyevāti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya sabbasoti pucchā sakavādissa paṭiññā itarassa. Atha naṃ yadi vitakkavipphāramattaṃ saddo, phassādivipphāropi saddo bhaveyyāti codetuṃ sabbaso phusayatotiādimāha. Itaro tādisaṃ suttalesaṃ apassanto paṭikkhipati. Vitakkavipphāro saddo sotaviññeyyoti vitakkassa vipphāramattameva saddoti katvā pucchati, na vitakkavipphārasamuṭṭhitaṃ suttapamattānaṃ saddaṃ, itaro paṭikkhipati. Nanu vitakkavipphārasaddo na sotaviññeyyoti idaṃ tasseva laddhiyā dasseti. So hi vitakkavipphāramattameva saddaṃ vadati, so na sotaviññeyyoti. Itaro pana ‘‘vitakkavipphārasaddaṃ sutvā ādisatī’’ ti (dī. ni. 3.148) vacanato sotaviññeyyovāti vadati.

Vitakkavipphārasaddakathāvaṇṇanā.

9. Nayathācittassa vācātikathāvaṇṇanā

564. Idāni nayathācittassa vācātikathā nāma hoti. Tattha yasmā koci aññaṃ bhaṇissāmīti aññaṃ bhaṇati, tasmā nayathācittassa vācā cittānurūpā cittānugatikā na hoti, vināpi cittena pavattatīti yesaṃ laddhi; seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi taṃsamuṭṭhāpakaṃ cittaṃ na siyā, phassādayopi tasmiṃ khaṇe na siyu’’nti codetuṃ aphassakassātiādimāha. Na bhaṇitukāmotiādīsu yasmā aññaṃ bhaṇissāmīti aññaṃ bhaṇantopi bhaṇitukāmoyeva nāma hoti, tasmā na hevāti paṭikkhipati.

565. Nanu atthi koci aññaṃ bhaṇissāmītiādīsu cīvaranti bhaṇitukāmo cīranti bhaṇeyya. Tattha aññaṃ bhaṇitukāmatācittaṃ, aññaṃ bhaṇanacittaṃ, iti pubbabhāgena cittena asadisattā ayathācitto nāma hoti, tenassa kevalaṃ anāpatti nāma hoti, na pana cīranti vacanasamuṭṭhāpakacittaṃ natthi, iti acittakā sā vācāti atthaṃ sandhāya iminā udāharaṇena ‘‘nayathācittassa vācā’’ti patiṭṭhāpitāpi appatiṭṭhāpitāva hotīti.

Nayathācittassa vācātikathāvaṇṇanā.

10. Nayathācittassa kāyakammantikathāvaṇṇanā

566-567. Idāni nayathācittassa kāyakammantikathā nāma hoti. Tattha yasmā koci aññatra gacchissāmīti aññatra gacchati, tasmā nayathācittassa kāyakammaṃ cittānurūpaṃ cittānugatikaṃ na hoti, vināpi cittena pavattatīti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃyeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayeneva veditabbanti.

Nayathācittassa kāyakammantikathāvaṇṇanā.

11. Atītānāgatasamannāgatakathāvaṇṇanā

568-570. Idāni atītānāgatehi samannāgatakathā nāma hoti. Tattha samannāgatapaññatti paṭilābhapaññattīti dve paññattiyo veditabbā. Tāsu paccuppannadhammasamaṅgī samannāgatoti vuccati. Aṭṭha samāpattilābhino pana samāpattiyo kiñcāpi na ekakkhaṇe pavattanti, aññā atītā honti, aññā anāgatā, aññā paccuppannā, paṭivijjhitvā aparihīnatāya pana lābhīti vuccati. Tattha yesaṃ imaṃ vibhāgaṃ aggahetvā yasmā jhānalābhīnaṃ atītānāgatāni jhānānipi atthi, tasmā ‘‘te atītenapi anāgatenapi samannāgatā’’ti laddhi, seyyathāpi andhakānaṃ. Te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti. ‘‘Aṭṭhavimokkhajhāyī’’tiādi pana lābhībhāvassa sādhakaṃ, na samannāgatabhāvassāti.

Atītānāgatasamannāgatakathāvaṇṇanā.

Navamo vaggo.

10. Dasamavaggo

1. Nirodhakathāvaṇṇanā

571-572. Idāni nirodhakathā nāma hoti. Tattha yesaṃ ‘‘upapattesiyanti saṅkhaṃ gatassa bhavaṅgacittassa bhaṅgakkhaṇena saheva kiriyāti saṅkhaṃ gatā kusalā vā akusalā vā cattāro khandhā cittasamuṭṭhānarūpañcāti pañcakkhandhā uppajjanti. Tesu hi anuppannesu bhavaṅge niruddhe santativicchedo bhaveyyā’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya upapattesiyeti pucchā sakavādissa, paṭiññā itarassa. Tattha upapattesiyeti catūsupi padesu bahuvacanabhummatthe ekavacanabhummaṃ. Upapattesiyesu pañcasu khandhesu aniruddhesūti ayañhettha attho. Dasannanti upapattesiyakhandhānañca kiriyakhandhānañca vasena vuttaṃ. Tattha paṭhamapañhe khandhalakkhaṇavasena kiriyavasena ca pañceva nāma te khandhāti paṭikkhipati. Dutiyapañhe purimapacchimavasena upapattesiyakiriyavasena ca nānattaṃ sandhāya paṭijānāti. Dvinnaṃ pana phassānaṃ cittānañca samodhānaṃ puṭṭho suttalesābhāvena paṭikkhipati.

Kiriyā cattāroti rūpena vinā kusalā akusalā vā cattāro gahitā. Kiriyāñāṇanti paravādinā cakkhuviññāṇasamaṅgikkhaṇe arahato anuññātaṃ anārammaṇañāṇaṃ. Niruddhe maggo uppajjatīti pucchā paravādissa, aniruddhe anuppajjanato paṭiññā sakavādissa. Mato maggaṃ bhāvetīti chalena pucchā paravādissa. Yasmā pana paṭisandhito yāva cuticittā satto jīvatiyeva nāma, tasmā sakavādī na hevanti paṭikkhipati.

Nirodhakathāvaṇṇanā.

2. Rūpaṃmaggotikathāvaṇṇanā

573-575. Idāni rūpaṃ maggotikathā nāma hoti. Tattha yesaṃ ‘‘sammāvācākammantājīvā rūpa’’nti laddhi, seyyathāpi mahisāsakasammitiyamahāsaṃghikānaṃ; te sandhāya maggasamaṅgissāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi te sammāvācādayo rūpaṃ, na viratiyo, yathā sammādiṭṭhādimaggo sārammaṇādisabhāvo, evaṃ tampi rūpaṃ siyā’’ti codetuṃ sārammaṇotiādimāha. Tattha paṭikkhepo ca paṭiññā ca paravādino laddhianurūpena veditabbā. Sesamettha uttānatthamevāti.

Rūpaṃ maggotikathāvaṇṇanā.

3. Pañcaviññāṇasamaṅgissa maggakathāvaṇṇanā

576. Idāni pañcaviññāṇasamaṅgissa maggakathā nāma hoti. Tattha yesaṃ ‘‘cakkhunā rūpaṃ disvā na nimittaggāhī hotī’’ti suttaṃ nissāya ‘‘pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti laddhi, seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace tassa maggabhāvanā atthi, pañcaviññāṇagatikena vā maggena, maggagatikehi vā pañcaviññāṇehi bhavitabbaṃ, na ca tāni maggagatikāni anibbānārammaṇattā alokuttarattā ca, na maggo pañcaviññāṇagatiko tesaṃ lakkhaṇena asaṅgahitattā’’ti codetuṃ nanu pañcaviññāṇā uppannavatthukātiādimāha. Tatrāyaṃ adhippāyo – yadi pañcaviññāṇasamaṅgissa maggabhāvanā siyā, yena manoviññāṇena maggo sampayutto, tampi pañcaviññāṇasamaṅgissa siyā. Evaṃ sante yadidaṃ ‘‘pañcaviññāṇā uppannavatthukā’’tiādi lakkhaṇaṃ vuttaṃ, taṃ evaṃ avatvā ‘‘cha viññāṇā’’ti vattabbaṃ siyā. Tathā pana avatvā ‘‘pañcaviññāṇā’’tveva vuttaṃ, tasmā na vatabbaṃ ‘‘pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti. Yasmā cettha ayameva adhippāyo, tasmā sakavādī taṃ lakkhaṇaṃ paravādiṃ sampaṭicchāpetvā no ca vata re vattabbe pañcaviññāṇasamaṅgissa atthi maggabhāvanāti āha.

Aparo nayo – pañcaviññāṇā uppannavatthukā, maggo avatthukopi hoti. Te ca uppannārammaṇā, maggo navattabbārammaṇo. Te purejātavatthukāva maggo avatthukopi. Te purejātārammaṇā, maggo apurejātārammaṇo. Te ajjhattikavatthukāva maggo avatthukopi hoti. Te ca rūpādivasena bāhirārammaṇā, maggo nibbānārammaṇo. Te aniruddhaṃ vatthuṃ nissayaṃ katvā pavattanato asambhinnavatthukā, maggo avatthukopi. Te aniruddhāneva rūpādīni ārabbha pavattanato asambhinnārammaṇā, maggo nibbānārammaṇo. Te nānāvatthukā, maggo avatthuko vā ekavatthuko vā. Te nānārammaṇā maggo ekārammaṇo. Te attano attanova rūpādigocare pavattanato na aññamaññassa gocaravisayaṃ paccanubhonti, maggo rūpādīsu ekampi gocaraṃ na karoti. Te kiriyamanodhātuṃ purecārikaṃ katvā uppajjanato na asamannāhārā na amanasikārā uppajjanti, maggo nirāvajjanova. Te sampaṭicchanādīhi vokiṇṇā uppajjanti, maggassa vokāroyeva natthi. Te aññamaññaṃ pubbacarimabhāvena uppajjanti, maggassa tehi saddhiṃ purimapacchimatāva natthi, tesaṃ anuppattikāle tikkhavipassanāsamaye, tesaṃ anuppattidese āruppepi ca uppajjanato. Te sampaṭicchanādīhi antaritattā na aññamaññassa samanantarā uppajjanti, maggassa sampaṭicchanādīhi antaritabhāvova natthi. Tesaṃ aññatra abhinipātā ābhogamattampi kiccaṃ natthi, maggassa kilesasamugghātanaṃ kiccanti. Yasmā cettha ayampi adhippāyo, tasmā sakavādī imehākārehi paravādiṃ maggassa apañcaviññāṇagatikabhāvaṃ sampaṭicchāpetvā no ca vata re vattabbe pañcaviññāṇasamaṅgissa atthi maggabhāvanāti āha.

577. Suññataṃ ārabbhāti ‘‘yathā lokuttaramaggo suññataṃ nibbānaṃ ārabbha, lokiyo suddhasaṅkhārapuñjaṃ ārabbha uppajjati, kiṃ te evaṃ cakkhuviññāṇa’’nti pucchati. Itaro ‘‘cakkhuñca paṭicca rūpe cā’’ti vacanato paṭikkhipati. Dutiyaṃ puṭṭho ‘‘na nimittaggāhī’’ti vacanato yaṃ tattha animittaṃ, tadeva suññatanti sandhāya paṭijānāti. Cakkhuñca paṭiccāti pañhadvayepi eseva nayo.

578-579. Cakkhuviññāṇaṃ atītānāgataṃ ārabbhāti ettha ayamadhippāyo – manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇañca atītānāgatampi ārabbha uppajjati, kiṃ te evaṃ cakkhuviññāṇampīti. Phassaṃ ārabbhātiādīsupi eseva nayo. Cakkhunā rūpaṃ disvā na nimittaggāhīti ettha javanakkhaṇe na nimittaggāhitā vuttā, na cakkhuviññāṇakkhaṇe. Tasmā lokiyamaggampi sandhāyetaṃ asādhakanti.

Pañcaviññāṇasamaṅgissa maggakathāvaṇṇanā.

4. Pañcaviññāṇā kusalāpītikathāvaṇṇanā

580-583. Idāni pañcaviññāṇā kusalāpītikathā nāma hoti. Sā heṭṭhā vuttanayeneva atthato veditabbāti.

Pañcaviññāṇā kusalāpītikathāvaṇṇanā.

5. Pañcaviññāṇā sābhogātikathāvaṇṇanā

584-586. Idāni pañcaviññāṇā sābhogātikathā nāma hoti. Tattha ābhogo nāma kusalākusalavasena hoti satthārā ca ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hoti, na nimittaggāhī hotī’’tiādi vuttaṃ, taṃ ayoniso gahetvā ‘‘pañcaviññāṇā sābhogā’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha purimakathāsadisamevāti.

Pañcaviññāṇā sābhogātikathāvaṇṇanā.

6. Dvīhi sīlehītikathāvaṇṇanā

587-589. Idāni dvīhi sīlehītikathā nāma hoti. Tattha ‘‘sīle patiṭṭhāya naro sapañño’’tiādivacanato (saṃ. ni. 1.23) yasmā lokiyena sīlena sīlavā lokuttaraṃ maggaṃ bhāveti, tasmā ‘‘purimena ca lokiyena maggakkhaṇe lokuttarena cāti dvīhi sīlehi samannāgato nāma hotī’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃyeva, te sandhāya maggasamaṅgīti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi so ekakkhaṇe lokiyalokuttarehi dvīhi sīlehi samannāgato, dvīhi phassādīhipi tena samannāgatena bhavitabba’’nti codetuṃ dvīhi phassehītiādimāha. Itaro tathārūpaṃ nayaṃ apassanto paṭikkhipati. Lokiyena ca lokuttarena cāti pañhe pubbe samādinnañca maggakkhaṇe uppannasammāvācādīni ca sandhāya paṭijānāti.

Lokiye sīle niruddheti pucchā paravādissa, khaṇabhaṅganirodhaṃ sandhāya paṭiññā sakavādissa. Itaro pana taṃ vītikkamaṃ viya sallakkhento dussīlotiādimāha. Laddhipatiṭṭhāpanaṃ panassa pubbe abhinnasīlataṃyeva dīpeti, na dvīhi samannāgatataṃ. Tasmā appatiṭṭhitāva laddhīti.

Dvīhi sīlehītikathāvaṇṇanā.

7. Sīlaṃ acetasikantikathāvaṇṇanā

590-594. Idāni sīlaṃ acetasikantikathā nāma hoti. Tattha yasmā sīle uppajjitvā niruddhepi samādānahetuko sīlopacayo nāma atthi, yena so sīlavāyeva nāma hoti, tasmā ‘‘sīlaṃ acetasika’’nti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha ‘‘dānaṃ acetasika’’ntikathāyaṃ vuttanayeneva veditabbaṃ. Laddhipatiṭṭhāpanampi ayoniso gahitattā appatiṭṭhāpanamevāti.

Sīlaṃ acetasikantikathāvaṇṇanā.

8. Sīlaṃ na cittānuparivattītikathāvaṇṇanā

595-597. Idāni sīlaṃ na cittānuparivattītikathā nāma hoti. Tattha na cittānuparivattīti bhāsantarameva nānaṃ, sesaṃ purimakathāsadisamevāti.

Sīlaṃ na cittānuparivattītikathāvaṇṇanā.

9. Samādānahetukathāvaṇṇanā

598-600. Idāni samādānahetukathā nāma hoti. Tattha ‘‘ārāmaropā’’ti gāthāya atthaṃ ayoniso gahetvā ‘‘sadā puññaṃ pavaḍḍhatī’’ti vacanato ‘‘samādānahetukaṃ sīlaṃ vaḍḍhatī’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaññeva, te sandhāya pucchā sakavādissa, cittavippayuttaṃ sīlopacayaṃ sandhāya paṭiññā paravādissa. Sesaṃ purimakathāsadisamevāti.

Samādānahetukathāvaṇṇanā.

10. Viññatti sīlantikathāvaṇṇanā

601-602. Idāni viññatti sīlantikathā nāma hoti. Tattha kāyaviññatti kāyakammaṃ, vacīviññatti vacīkammanti gahitattā ‘‘viññatti sīla’’nti yesaṃ laddhi, seyyathāpi mahāsaṃghikānañceva sammitiyānañca; te sandhāya viññattīti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā sīlaṃ nāma virati, na rūpadhammo, tasmā tenatthena codetuṃ pāṇātipātā veramaṇītiādimāha. Abhivādanaṃ sīlantiādi yathārūpaṃ viññattiṃ so ‘‘sīla’’nti maññati taṃ uddharitvā dassetuṃ vuttaṃ. Yasmā pana sā virati na hoti, tasmā puna pāṇātipātātiādimāha. Laddhi panassa chalena patiṭṭhitattā appatiṭṭhitāyevāti.

Viññatti sīlantikathāvaṇṇanā.

11. Aviññatti dussīlyantikathāvaṇṇanā

603-604. Idāni aviññatti dussīlyantikathā nāma hoti. Tattha cittavippayuttaṃ apuññūpacayañceva āṇattiyā ca pāṇātipātādīsu aṅgapāripūriṃ sandhāya ‘‘aviññatti dussīlya’’nti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace sā dussīlyaṃ, pāṇātipātādīsu aññatarā siyā’’ti codetuṃ pāṇātipātotiādimāha. Pāpakammaṃ samādiyitvāti ‘‘asukaṃ nāma ghātessāmi, asukaṃ bhaṇḍaṃ avaharissāmī’’ti evaṃ pāpasamādānaṃ katvā. Ubho vaḍḍhantīti puṭṭho dānakkhaṇe pāpassa anuppattiṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho cittavippayuttaṃ pāpūpacayaṃ sandhāya paṭijānāti. Sesamettha paribhogamayakathāyaṃ vuttanayeneva veditabbaṃ. Laddhipatiṭṭhāpanampissa pāpasamādinnapubbabhāgameva sādheti; na aviññattiyā dussīlabhāvanti.

Aviññatti dussīlyantikathāvaṇṇanā.

Dasamo vaggo.

Dutiyapaṇṇāsako samatto.

11. Ekādasamavaggo

1-3. Tissopi anusayakathāvaṇṇanā

605-613. Idāni anusayā abyākatā, ahetukā, cittavippayuttāti tissopi anusayakathā nāma honti. Tattha yasmā puthujjano kusalābyākate citte vattamāne ‘‘sānusayo’’ti vattabbo, yo cassa tasmiṃ khaṇe hetu, na tena hetunā anusayā sahetukā, na tena cittena sampayuttā, tasmā ‘‘te abyākatā, ahetukā, cittavippayuttā’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānañceva sammitiyānañca; te sandhāya tīsupi kathāsu pucchā sakavādissa, paṭiññā itarassa. Sesaṃ heṭṭhā vuttanayattā sakkā pāḷimaggeneva jānitunti, tasmā na vitthāritanti.

Tissopi anusayakathāvaṇṇanā.

4. Ñāṇakathāvaṇṇanā

614-615. Idāni ñāṇakathā nāma hoti. Tattha maggañāṇena aññāṇe vigatepi puna cakkhuviññāṇādivasena ñāṇavippayuttacitte vattamāne yasmā taṃ maggacittaṃ na pavattati, tasmā ‘‘na vattabbaṃ ñāṇī’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi aññāṇe vigate ‘ñāṇī’ti paññatti na siyā, rāgādīsu vigatesu vītarāgādipaññattipi na siyāti puggalapaññattiyaṃ akovidosī’’ti codetuṃ rāge vigatetiādimāha. Itaro tesu vigatesu sarāgādibhāve yuttiṃ apassanto paṭikkhipati. Pariyosāne yasmā ñāṇapaṭilābhena so ñāṇīti vattabbataṃ arahati, tasmā na hevanti paṭikkhepo sakavādissāti.

Ñāṇakathāvaṇṇanā.

5. Ñāṇaṃ cittavippayuttantikathāvaṇṇanā

616-617. Idāni ñāṇaṃ cittavippayuttantikathā nāma hoti. Tattha yasmā arahā cakkhuviññāṇādisamaṅgī paṭiladdhaṃ maggañāṇaṃ sandhāya ‘‘ñāṇī’’ti vuccati, na cassa taṃ tena cittena sampayuttaṃ, tasmā ‘‘ñāṇaṃ cittavippayutta’’nti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi te ñāṇaṃ cittavippayuttaṃ cittavippayuttesu rūpādīsu aññataraṃ siyā’’ti codetuṃ rūpantiādimāha. Itaro paṭikkhipati. Sesaṃ heṭṭhā vuttanayameva. Pariyosāne pana paññavāti puṭṭho paṭilābhavasena taṃ pavattiṃ icchati, tasmā paṭijānātīti.

Ñāṇaṃ cittavippayuttantikathāvaṇṇanā.

6. Idaṃ dukkhantikathāvaṇṇanā

618-820. Idāni idaṃ dukkhantikathā nāma hoti. Tattha yesaṃ ‘‘lokuttaramaggakkhaṇe yogāvacaro idaṃ dukkhanti vācaṃ bhāsati, evamassa idaṃ dukkhanti vācaṃ bhāsato ca idaṃ dukkhanti ñāṇaṃ pavattatī’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, maggakkhaṇe tathā vācābhāsanaṃ ñāṇappavattiñca sandhāya paṭiññā itarassa. Yasmā pana so sesasaccapaṭisaṃyuttaṃ vācaṃ puthujjanova bhāsati, na ca tassa tathā ñāṇappavattīti icchati, tasmā samudayādipañhesu paṭikkhipati. Rūpaṃ aniccantiādi dukkhapariyāyadassanavasena vuttaṃ. Itaro pana sakasamaye tādisaṃ vohāraṃ apassanto paṭikkhipati. Iti ca danti cātiādi yadi tassa dukkhe ñāṇaṃ pavattati, i-kāra daṃ-kāra du-kāra kha-kāresu paṭipāṭiyā catūhi ñāṇehi pavattitabbanti dassetuṃ vuttaṃ. Itaro pana tathā na icchati, tasmā paṭikkhipati.

Idaṃ dukkhantikathāvaṇṇanā.

7. Iddhibalakathāvaṇṇanā

621-624. Idāni iddhibalakathā nāma hoti. Tattha iddhipādabhāvanānisaṃsassa atthaṃ ayoniso gahetvā ‘‘iddhibalena samannāgato kappaṃ tiṭṭheyyā’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ; te sandhāya iddhibalena samannāgato kappaṃ tiṭṭheyyāti pucchā sakavādissa. Tattha kappo nāma mahākappo, kappekadeso, āyukappoti tividho. ‘‘Cattārimāni, bhikkhave, kappassa asaṅkhyeyyānī’’ti (a. ni. 4.156) ettha hi mahākappova kappoti vutto. ‘‘Brahmakāyikānaṃ devānaṃ kappo āyuppamāṇa’’nti (a. ni. 4.123) ettha kappekadesā. ‘‘Kappaṃ nirayamhi paccati, kappaṃ saggamhi modatī’’ti (cūḷava. 354) ettha āyukappo. Āyukappanaṃ āyuvidhānaṃ kammassa vipākavasena vā vassagaṇanāya vā āyuparicchedoti attho. Tesu mahākappaṃ sandhāya pucchati, itaro paṭijānāti.

Atha naṃ sakavādī ‘‘sace te iddhibalena samannāgato, ‘yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’ti (saṃ. ni. 2.143) evaṃ paricchinnā āyukappā uddhaṃ mahākappaṃ vā mahākappekadesaṃ vā jīveyya iddhimayikenassa āyunā bhavitabba’’nti codetuṃ iddhimayiko so āyūtiādimāha. Itaro ‘‘jīvitindriyaṃ nāma iddhimayikaṃ natthi, kammasamuṭṭhānamevā’’ti vuttattā paṭikkhipati. Ko panettha iddhimato viseso, nanu aniddhimāpi āyukappaṃ tiṭṭheyyāti? Ayaṃ viseso – iddhimā hi yāvatāyukaṃ jīvitappavattiyā antarāyakare dhamme iddhibalena paṭibāhitvā antarā akālamaraṇaṃ nivāretuṃ sakkoti, aniddhimato etaṃ balaṃ natthi. Ayametesaṃ viseso.

Atītaṃ anāgatanti idaṃ avisesena kappaṃ tiṭṭheyyāti paṭiññātattā codeti. Dve kappetiādi ‘‘yadi iddhimā jīvitaparicchedaṃ atikkamituṃ sakkoti, na kevalaṃ ekaṃ anekepi kappe tiṭṭheyyā’’ti codanatthaṃ vuttaṃ. Uppanno phassotiādi na sabbaṃ iddhiyā labbhati, iddhiyā avisayopi atthīti dassetuṃ vuttaṃ. Sesamettha uttānatthamevāti.

Iddhibalakathāvaṇṇanā.

8. Samādhikathāvaṇṇanā

625-626. Idāni samādhikathā nāma hoti. Tattha yesaṃ ekacittakkhaṇe uppannāpi ekaggatā samādhānaṭṭhena samādhīti aggahetvā ‘‘satta rattindivāni ekantasukhapaṭisaṃvedī viharitu’’ntiādivacanaṃ (ma. ni. 1.180) nissāya ‘‘cittasantati samādhī’’ti laddhi, seyyathāpi sabbatthivādānañceva uttarāpathakānañca; te sandhāya cittasantatīti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi cittasantati samādhi, cittasantati nāma atītāpi atthi, anāgatāpi atthi. Na hi ekaṃ paccuppannacittameva cittasantati nāma hoti, kiṃ te sabbāpi sā samādhī’’ti codetuṃ atītātiādimāha, itaro tathā anicchanto paṭikkhipati.

Nanu atītaṃ niruddhantiādi ‘‘cittasantatiyaṃ paccuppannameva cittaṃ kiccakaraṃ, atītānāgataṃ niruddhattā anuppannattā ca natthi, kathaṃ taṃ samādhi nāma hotī’’ti dassetuṃ vuttaṃ. Ekacittakkhaṇikoti pucchā paravādissa. Tato yā sakasamaye ‘‘samādhiṃ, bhikkhave, bhāvethā’’tiādīsu paccuppannakusalacittasampayuttā ekaggatā samādhīti vuttā, taṃ sandhāya paṭiññā sakavādissa. Cakkhuviññāṇasamaṅgītiādi ‘‘ekacittakkhaṇiko’’ti vacanamattaṃ gahetvā chalena vuttaṃ, teneva sakavādinā paṭikkhittaṃ. Nanu vuttaṃ bhagavatāti suttaṃ purimapacchimavasena pavattamānassa samādhissa abbokiṇṇataṃ sādheti, na santatiyā samādhibhāvaṃ, tasmā asādhakanti.

Samādhikathāvaṇṇanā.

9. Dhammaṭṭhitatākathāvaṇṇanā

627. Idāni dhammaṭṭhitatākathā nāma hoti. Tattha ‘‘ṭhitāva sā dhātū’’ti vacanaṃ nissāya ‘‘paṭiccasamuppādasaṅkhātā dhammaṭṭhitatā nāma ekā atthi, sā ca parinipphannā’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi parinipphannānaṃ avijjādīnaṃ aññā dhammaṭṭhitatā nāma parinipphannā atthi, tāyapi ca te dhammaṭṭhitatāya aññā ṭhitatā parinipphannā āpajjatī’’ti codetuṃ tāya ṭhitatātiādimāha. Paravādī evarūpāya laddhiyā abhāvena paṭikkhipati. Dutiyaṃ puṭṭho anantarapaccayatañceva aññamaññapaccayatañca sandhāya paṭijānāti. Sesaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Dhammaṭṭhitatākathāvaṇṇanā.

10. Aniccatākathāvaṇṇanā

628. Idāni aniccatākathā nāma hoti. Tattha ‘‘aniccānaṃ rūpādīnaṃ aniccatāpi rūpādayo viya parinipphannā’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi te rūpādayo viya aniccatā parinipphannā, tassāpi aññāya parinipphannāya aniccatāya bhavitabba’’nti codetuṃ tāya aniccatāyātiādimāha. Itaro dvinnaṃ aniccatāya ekato abhāvena paṭikkhipitvā puna yasmā sā aniccatā niccā na hoti, teneva aniccena saddhiṃ antaradhāyati, tasmā paṭijānāti. Athassa sakavādī lesokāsaṃ adatvā yā tena dutiyā aniccatā paṭiññātā, tāyapi tato parāyapīti paramparavasena anupacchedadosaṃ āropento tāya tāyevātiādimāha. Jarā parinipphannātiādi yasmā uppannassa jarāmaraṇato aññā aniccatā nāma natthi, tasmā aniccatāvibhāgānuyuñjanavasena vuttaṃ. Tatrāpi paravādino purimanayeneva paṭiññā ca paṭikkhepo ca veditabbo.

629. Rūpaṃ parinipphannantiādi yesaṃ sā aniccatā, tehi saddhiṃ saṃsandanatthaṃ vuttaṃ. Tattha ‘‘yathā parinipphannānaṃ rūpādīnaṃ aniccatājarāmaraṇāni atthi, evaṃ parinipphannānaṃ aniccatādīnaṃ tāni natthī’’ti maññamāno ekantena paṭikkhipatiyevāti.

Aniccatākathāvaṇṇanā.

Ekādasamo vaggo.

12. Dvādasamavaggo

1. Saṃvaro kammantikathāvaṇṇanā

630-632. Idāni saṃvaro kammantikathā nāma hoti. Tattha ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hoti, na nimittaggāhī hotī’’ti suttaṃ nissāya ‘‘saṃvaropi asaṃvaropi kamma’’nti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa.

Atha naṃ yā sakasamaye cetanā ‘‘kamma’’nti vuttā yathā sā kāyavacīmanodvāresu pavattamānā kāyakammādināmaṃ labhati, tathā ‘‘yadi te saṃvaro kammaṃ, sopi cakkhundriyādīsu pavattamāno cakkhukammādināmaṃ labheyyā’’ti codetuṃ cakkhundriyasaṃvaro cakkhukammantiādimāha. Itaro tādisaṃ suttapadaṃ apassanto catūsu dvāresu paṭikkhipitvā pañcame kāyadvāre pasādakāyaṃ sandhāya paṭikkhipati, viññattikāyaṃ sandhāya paṭijānāti. So hi pasādakāyampi viññattikāyampi kāyindriyantveva icchati. Manodvārepi vipākadvāraṃ sandhāya paṭikkhipati, kammadvāraṃ sandhāya paṭijānāti. Asaṃvarepi eseva nayo. ‘‘Cakkhunā rūpaṃ disvā’’ti suttaṃ tesu dvāresu saṃvarāsaṃvarameva dīpeti, na tassa kammabhāvaṃ, tasmā asādhakanti.

Saṃvaro kammantikathāvaṇṇanā.

2. Kammakathāvaṇṇanā

633-635. Idāni kammakathā nāma hoti. Tattha ‘‘nāhaṃ, bhikkhave, sañcetanikānaṃ kammāna’’nti (a. ni. 10.217) suttapadaṃ nissāya ‘‘sabbaṃ kammaṃ savipāka’’nti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ; tesaṃ ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmī’’ti (a. ni. 6.63) satthārā avisesena cetanā ‘‘kamma’’nti vuttā; sā ca kusalākusalāva savipākā, abyākatā avipākāti imaṃ vibhāgaṃ dassetuṃ sabbaṃ kammanti pucchā sakavādissa, paṭiññā itarassa. Puna sabbā cetanāti pañhesu abyākataṃ sandhāya paṭikkhepo, kusalākusale sandhāya paṭiññā veditabbā. Vipākābyākatātiādi savipākāvipākacetanaṃ sarūpena dassetuṃ vuttaṃ. Sesamettha uttānatthameva. ‘‘Nāhaṃ, bhikkhave’’ti suttaṃ sati paccaye diṭṭhadhammādīsu vipākapaṭisaṃvedanaṃ sandhāya vuttaṃ, tasmā asādhakanti.

Kammakathāvaṇṇanā.

3. Saddo vipākotikathāvaṇṇanā

636-637. Idāni saddo vipākotikathā nāma hoti. Tattha ‘‘so tassa kammassa katattā upacitattā ussannattā vipulattā brahmassaro hotī’’tiādīni (dī. ni. 3.236) ayoniso gahetvā ‘‘saddo vipāko’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ; tesaṃ ‘‘kammasamuṭṭhānā arūpadhammāva vipākāti nāmaṃ labhanti. Rūpadhammesu panāyaṃ vohāro natthī’’ti dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Sukhavedanīyotiādi ‘‘vipāko nāma evarūpo hotī’’ti dassanatthaṃ vuttaṃ. ‘‘So tassa kammassā’’ti suttaṃ lakkhaṇapaṭilābhadassanatthaṃ vuttaṃ. Mahāpuriso hi kammassa katattā suciparivāropi hoti, na ca parivāro vipāko, tasmā asādhakametanti.

Saddo vipākotikathāvaṇṇanā.

4. Saḷāyatanakathāvaṇṇanā

638-640. Idāni saḷāyatanakathā nāma hoti. Tattha yasmā saḷāyatanaṃ kammassa katattā uppannaṃ, tasmā ‘‘vipāko’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ; te sandhāya cakkhāyatanaṃ vipākoti pucchā sakavādissa, paṭiññā itarassa. Sesaṃ heṭṭhā vuttanayameva. Saḷāyatanaṃ vipākoti ettha manāyatanaṃ siyā vipāko. Sesāni kevalaṃ kammasamuṭṭhānāni, na vipāko. Tasmā asādhakametanti.

Saḷāyatanakathāvaṇṇanā.

5. Sattakkhattuparamakathāvaṇṇanā

541-545. Idāni sattakkhattuparamakathā nāma hoti, tattha yasmā ‘‘sattakkhattuparamo’’ti vuttaṃ, tasmā ‘‘sattakkhattuparamo puggalo sattakkhattuparamatāya niyato’’ti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; tesaṃ ṭhapetvā ‘‘ariyamaggaṃ añño tassa niyamo natthi, yena so sattakkhattuparamatāya niyato bhaveyyā’’ti imaṃ vibhāgaṃ dassetuṃ pucchā sakavādissa, paṭiññā itarassa.

Mātā jīvitātiādīsu ayamadhippāyo – dve niyāmā sammattaniyāmo ca micchattaniyāmo ca. Sammattaniyāmo ariyamaggo. So avinipātadhammatañceva phaluppattiñca niyameti. Micchattaniyāmo ānantariyakammaṃ. Taṃ anantarā nirayūpapattiṃ niyameti. Tattha sattakkhattuparamo sotāpattimaggena avinipātadhammatāya ca phaluppattiyā ca niyamito. Sesamagganiyāmo panassa natthi anadhigatattā, ānantariyampi kātuṃ so abhabbo. Tvaṃ panassa niyāmaṃ icchasi, tena taṃ vadāma – ‘‘kiṃ te so iminā micchattaniyāmena niyamito’’ti.

Abhabbo antarāti pañhesu ānantariyābhāvaṃ sandhāya paṭikkhipati, sattakkhattuparamaṃ sandhāya paṭijānāti. Atthi so niyāmoti pañhe sattakkhattuparamatāya niyāmaṃ apassanto paṭikkhipati. Atthi te satipaṭṭhānātiādi niyāmasaṅkhāte maggadhamme dassetuṃ vuttaṃ. Tassa pana puna paṭhamamaggānuppattito tepi natthi, tasmā paṭikkhipati. Sesamettha uttānatthameva. Nanu so sattakkhattuparamoti ettha bhagavā ‘‘ayaṃ puggalo ettake bhave sandhāvitvā parinibbāyissati, ayaṃ ettake’’ti attano ñāṇabalena byākaroti, na bhavaniyāmaṃ nāma kiñci tena sattakkhattuparamo, kolaṃkolo, ekabījī vāti vuttaṃ, tasmā asādhakametanti.

Sattakkhattuparamakathāvaṇṇanā.

646-647. Kolaṃkolaekabījikathāyopi imināvupāyena veditabbā.

Kolaṃkolaekabījikathāvaṇṇanā.

8. Jīvitāvoropanakathāvaṇṇanā

648-649. Idāni jīvitāvoropanakathā nāma hoti. Tattha yasmā dosasampayuttena cittena pāṇātipāto hoti, doso ca diṭṭhisampannassa appahīno, tasmā ‘‘diṭṭhisampanno sañcicca pāṇaṃ jīvitā voropeyyā’’ti yesaṃ laddhi, seyyathāpi pubbaseliyāparaseliyānaṃ; te sandhāya diṭṭhisampannoti pucchā sakavādissa, paṭiññā itarassa. Sañcicca mātarantiādipañhesu pana ‘‘aṭṭhānametaṃ anavakāso’’ti suttabhayena paṭikkhipati. Satthari agāravotiādi satthārādīsu sagāravassa sikkhāpadassa vītikkamābhāvadassanatthaṃ vuttaṃ. Itaro pana akusalavasena tassa agāravo nāma natthīti paṭikkhipitvā sagāravabhāvañca sampaṭicchitvā puna agāravoti puṭṭho tesu tesu kiccesu pasutatāya vikkhittānaṃ asatiyā amanasikārena cetiye abhivādanapadakkhiṇakaraṇābhāvaṃ sandhāya paṭijānāti. Puna ohadeyyātiādinā nayena puṭṭho tādisāya kiriyāya sañcicca akaraṇato paṭikkhipati. Sesamettha uttānatthamevāti.

Jīvitāvoropanakathāvaṇṇanā.

9. Duggatikathāvaṇṇanā

650-652. Idāni duggatikathā nāma hoti. Tattha ye duggatiñca duggatisattānaṃ rūpādiārammaṇaṃ taṇhañcāti ubhayampi duggatīti gahetvā puna tathā avibhajitvā aviseseneva ‘‘diṭṭhisampannassa pahīnā duggatī’’ti vadanti, seyyathāpi uttarāpathakā; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Āpāyike rūpe rajjeyyātiādi paravādino laddhiyā diṭṭhisampannassa duggati appahīnā, tassa vasena codetuṃ vuttaṃ. Sesamettha uttānatthameva. Nirayaṃ upapajjeyyātiādi duggatipahānameva duggatigāminitaṇhāpahānaṃ vā dīpeti, na duggatisattānaṃ rūpādiārammaṇāya taṇhāya pahānaṃ, tasmā asādhakanti.

Duggatikathāvaṇṇanā.

653. Sattamabhavikakathāyapi eseva nayoti.

Dvādasamo vaggo.

13. Terasamavaggo

1. Kappaṭṭhakathāvaṇṇanā

654-657. Idāni kappaṭṭhakathā nāma hoti. Tattha yesaṃ ‘‘saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti ‘‘sakalampi kappaṃ saṅghabhedako niraye tiṭṭhatī’’ti laddhi, seyyathāpi rājagirikānaṃ; te sandhāya kappaṭṭhoti pucchā sakavādissa, paṭiññā itarassa. Buddho ca loketi idaṃ vinā buddhuppādena saṅghabhedassa abhāvadassanatthaṃ vuttaṃ. Kappo ca saṇṭhāti saṅgho ca bhijjatītiādi ‘‘yadi so sakalaṃ kappaṃ tiṭṭhati, saṇṭhahanato paṭṭhāya taṃ kammaṃ katvā tattha uppajjitvā tiṭṭheyyā’’ti dassetuṃ vuttaṃ. Atītantiādi heṭṭhā vuttādhippāyameva. Kappaṭṭho iddhimāti pañhe bhāvanāmayaṃ sandhāya paṭikkhipati, parasamaye panassa jātimayaṃ iddhiṃ icchanti, taṃ sandhāya paṭijānāti. Chandiddhipādotiādi ‘‘jātimayāya iddhiyā iddhimāti laddhimattametaṃ, kiṃ tena, yadi panassa iddhi atthi, iminā nayena iddhipādā bhāvitā bhaveyyu’’nti codanatthaṃ vuttaṃ. Āpāyiko nerayikoti suttaṃ yaṃ so ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ tiṭṭheyya, taṃ āyukappaṃ sandhāya vuttaṃ, tasmā asādhakanti.

Kappaṭṭhakathāvaṇṇanā.

2. Kusalapaṭilābhakathāvaṇṇanā

658-659. Idāni kusalapaṭilābhakathā nāma hoti. Tattha kappaṭṭho sakasamaye kāmāvacarakusalameva paṭilabhati. Yena pana taṃ upapattiṃ paṭibāheyya, taṃ mahaggataṃ lokuttaraṃ vā na paṭilabhati. Yesaṃ pana imaṃ vibhāgaṃ akatvā aviseseneva ‘‘so kusalacittaṃ na paṭilabhatī’’ti laddhi, seyyathāpi uttarāpathakānaṃ; tesaṃ vibhāgadassanena taṃ laddhiṃ bhindituṃ pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Kusalapaṭilābhakathāvaṇṇanā.

3. Anantarāpayuttakathāvaṇṇanā

660-662. Idāni anantarāpayuttakathā nāma hoti. Tattha anantarāpayutto nāma yena khandhabhedato anantarā vipākadāyakaṃ mātughātādi ānantariyakammaṃ āṇattaṃ. Tattha yassa niyatāya āṇattiyā āṇatto taṃ kammaṃ karissati, so atthasādhikāya cetanāya uppāditattā micchattaniyato hoti, abhabbo sammattaniyāmaṃ okkamituṃ. Yassa aniyatāya āṇattiyā āṇatto taṃ kammaṃ karissati, so atthasādhikāya cetanāya anuppāditattā na micchattaniyato, bhabbo sammattaniyāmaṃ okkamitunti idaṃ sakasamaye sanniṭṭhānaṃ. Yesaṃ pana ‘‘aniyatāyapi āṇattiyā abhabboyeva sammattaniyāmaṃ okkamitu’’nti laddhi, seyyathāpi uttarāpathakānaṃ; tesaṃ taṃ laddhiṃ bhindituṃ sakavādī pubbapakkhaṃ datvā anantarāpayuttoti paravādinā attānaṃ pucchāpeti. Tenettha paṭhamapucchā paravādissa, atthasādhikacetanāya abhāvaṃ sandhāya paṭiññā sakavādissa. Tato paravādī mātughātādikammassa āṇattattāva ‘‘so micchattaniyato’’ti maññati. Tasmā micchattaniyāmañcāti pañhaṃ pucchati. Sakavādī pana ekassa puggalassa dvinnaṃ niyāmānaṃ anokkantimattameva sandhāya na hevanti paṭikkhipati.

Nanu taṃ kammanti mātughātādikammaṃ. Tattha aniyatāṇattiṃ sandhāya ‘‘āmantā’’ti paṭiññā sakavādissa. Aniyatampi hi āṇattiṃ payojetvā ṭhitassa ‘‘ananucchavikaṃ mayā kata’’nti kukkuccaṃ uppajjateva, vippaṭisāro jāyateva. Hañcītiādi kukkuccuppattimattaṃ gahetvā paravādinā laddhipatiṭṭhāpanatthaṃ vuttaṃ.

661. Idāni yassa aniyatāṇattikassāpi anantarāpayuttassa paravādinā sammattaniyāmokkamanaṃ paṭisiddhaṃ, tameva puggalaṃ gahetvā anantarāpayutto puggalo abhabboti pucchā sakavādissa, attano laddhivasena paṭiññā itarassa. Atha naṃ sakavādī ‘‘abhabbo nāma mātughātādikammānaṃ kārako, kiṃ te tena tāni kammāni katānī’’ti codetuṃ mātā jīvitā voropitātiādimāha. Itaro tesaṃ vatthūnaṃ arogatāya tathārūpaṃ kiriyaṃ apassanto ‘‘na heva’’nti paṭikkhipati.

Taṃ kammaṃ paṭisaṃharitvāti aniyatāṇattikammaṃ sandhāya vuttaṃ. Tañhi ‘‘mā kho mayā āṇattaṃ ākāsī’’ti āṇattaṃ nivārentena paṭisaṃhaṭaṃ nāma hoti. Paṭisaṃhaṭattāyeva cettha kukkuccaṃ paṭivinoditaṃ, vippaṭisāro paṭivinīto nāma hoti. Evaṃ santepi panettha purimāṇattiyāyeva niyatabhāvaṃ maññamāno paravādī ‘‘āmantā’’ti paṭijānāti. Atha naṃ sakavādī tassa kammassa paṭisaṃhaṭabhāvaṃ sampaṭicchāpetvā attano laddhiṃ patiṭṭhāpetvā hañcītiādimāha.

662. Puna anantarāpayuttoti pariyosānapañhe paṭhamapañhe viya pucchā paravādissa, paṭiññā sakavādissa. Nanu taṃ kammanti anuyogo paravādissa, paṭisaṃhaṭakālato pubbe payuttakālaṃ sandhāya paṭiññā sakavādissa. Payuttapubbatāmattaṃ gahetvā aniyatāṇattivasena hañcīti laddhipatiṭṭhāpanaṃ paravādissa. Ayaṃ pana laddhi ayoniso patiṭṭhitattā appatiṭṭhitāva hotīti.

Anantarāpayuttakathāvaṇṇanā.

4. Niyatassa niyāmakathāvaṇṇanā

663-664. Idāni niyatassa niyāmakathā nāma hoti. Tattha duvidho niyāmo – micchattaniyāmo ca ānantariyakammaṃ, sammattaniyāmo ca ariyamaggo. Ime dve niyāme ṭhapetvā añño niyāmo nāma natthi. Sabbepi hi sesā tebhūmakadhammā aniyatā nāma. Tehi samannāgatopi aniyatoyeva. Buddhehi pana attano ñāṇabalena ‘‘ayaṃ satto anāgate bodhiṃ pāpuṇissatī’’ti byākato bodhisatto puññussadattā niyatoti vuccati. Iti imaṃ vohāramattaṃ gahetvā ‘‘pacchimabhaviko bodhisatto tāya jātiyā bhabbo dhammaṃ abhisametu’’nti adhippāyena ‘‘niyato niyāmaṃ okkamatī’’ti yesaṃ laddhi, seyyathāpi pubbaseliyāparaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Micchattaniyatotiādi aññena niyāmena niyatassa aññaniyāmābhāvadassanatthaṃ vuttaṃ. Pubbe maggaṃ bhāvetvātiādi niyāmappabhedadassanatthaṃ vuttaṃ. Satipaṭṭhānantiādi ekasmimpi niyāme dhammappabhedadassanatthaṃ vuttaṃ. Bhabbo bodhisattoti vacanaṃ kevalaṃ bodhisattassa bhabbataṃ dīpeti, na niyatassa niyāmokkamanaṃ, tasmā asādhakaṃ. So hi pubbe ekenapi niyatadhammena aniyato bodhimūle saccadassanena niyāmaṃ okkantoti.

Niyatassa niyāmakathāvaṇṇanā.

5. Nivutakathāvaṇṇanā

665-667. Idāni nivutakathā nāma hoti. Tattha suddhassa suddhakiccābhāvato nīvaraṇehi nivuto ophuṭo pariyonaddho ca nīvaraṇaṃ jahatīti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya nivutotipucchā sakavādissa, paṭiññā itarassa. Ratto rāgantiādi nivutassa nīvaraṇajahane dosadassanatthaṃ vuttaṃ. Parisuddhe pariyodātetiādi vikkhambhanavisuddhiyā visuddhassa samucchedavisuddhidassanatthaṃ vuttaṃ. Tassa evaṃ jānatotiādi jānato passato āsavakkhayaṃ dīpeti, na nivutassa nīvaraṇajahanaṃ, tasmā asādhakanti.

Nivutakathāvaṇṇanā.

6. Sammukhībhūtakathāvaṇṇanā

668-670. Idāni sammukhībhūtakathā nāma hoti. Tattha sammukhībhūtoti saṃyojanānaṃ sammukhībhāvaṃ tehi samaṅgībhāvaṃ upagato. Sesamettha nivutakathāsadisamevāti.

Sammukhībhūtakathāvaṇṇanā.

7. Samāpanno assādetītikathāvaṇṇanā

671-673. Idāni samāpanno assādetītikathā nāma hoti. Tattha ‘‘paṭhamaṃ jhānaṃ upasampajja viharati, so tadassādetī’’tiādivacanaṃ (a. ni. 4.123) nissāya ‘‘samāpanno assādeti, sā cassa jhānanikanti jhānārammaṇā hotī’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ, te sandhāya samāpannoti pucchā sakavādissa, paṭiññā itarassa. Taṃ jhānaṃ tassa jhānassa ārammaṇanti pañhesu tasseva tadārammaṇataṃ apassanto suttavirodhabhayena paṭikkhipati, ‘‘tadassādetī’’tivacanamattena paṭijānāti. So tadassādetīti suttaṃ jhānalābhino jhānā vuṭṭhāya jhānassādaṃ sādheti, na antosamāpattiyaṃyeva jhānanikantiyā jhānārammaṇataṃ, tasmā asādhakanti.

Samāpanno assādetītikathāvaṇṇanā.

8. Asātarāgakathāvaṇṇanā

674. Idāni asātarāgakathā nāma hoti. Tattha ‘‘yaṃkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadatī’’ti (ma. ni. 1.409) sutte diṭṭhābhinandanavasena vuttaṃ. ‘‘Abhinandatī’’tivacanaṃ nissāya ‘‘dukkhavedanāyapi rāgassādavasena abhinandanā hoti. Tasmā atthi asātarāgo’’ti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya atthi asātarāgoti pucchā sakavādissa. Tattha asātarāgoti asāte dukkhavedayite ‘‘aho vata me etadeva bhaveyyā’’ti rajjanā. Āmantāti laddhivasena paṭiññā itarassa. Sesamettha uttānatthameva.

675. So taṃ vedanaṃ abhinandatīti sutte pana vinivaṭṭetvā dukkhavedanameva ārabbha rāguppatti nāma natthi, samūhaggahaṇena pana vedayitalakkhaṇaṃ dhammaṃ dukkhavedanameva vā attato samanupassanto diṭṭhimaññanāsaṅkhātāya diṭṭhābhinandanāya vedanaṃ abhinandati, dukkhāya vedanāya vipariṇāmaṃ abhinandati, dukkhāya vedanāya abhibhūto tassā paṭipakkhaṃ kāmasukhaṃ patthayantopi dukkhavedanaṃ abhinandati nāma. Evaṃ dukkhavedanāya abhinandanā hotīti adhippāyo. Tasmā asādhakametaṃ asātarāgassāti.

Asātarāgakathāvaṇṇanā.

9. Dhammataṇhāabyākatātikathāvaṇṇanā

676-680. Idāni dhammataṇhā abyākatātikathā nāma hoti. Tattha rūpataṇhā…pe… dhammataṇhāti imāsu chasu taṇhāsu yasmā sabbapacchimā taṇhā dhammataṇhāti vuttā, tasmā sā abyākatāti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesapañhānaṃ pāḷiyā attho niyyāti. Kāmataṇhātiādīhi tīhi koṭṭhāsehi chapi taṇhā saṅkhipitvā dassitā. Rūpādīsu hi chasu ārammaṇesu kāmassādavasena pavattā taṇhā kāmataṇhā. ‘‘Bhavissati attā ca loko cā’’ti sassatadiṭṭhisahagatā taṇhā bhavataṇhā. ‘‘Na bhavissatī’’ti ucchedadiṭṭhisahagatā taṇhā vibhavataṇhāti. Nanu sā dhammataṇhāti padaṃ taṇhāya dhammārammaṇaṃ ārabbha pavattiṃ dīpeti, na abyākatabhāvaṃ tasmā asādhakanti.

Dhammataṇhā abyākatātikathāvaṇṇanā.

10. Dhammataṇhānadukkhasamudayotikathāvaṇṇanā

681-685. Idāni dhammataṇhā nadukkhasamudayotikathā nāma hoti. Tatrāpi yasmā sā dhammataṇhāti vuttā, tasmā na dukkhasamudayoti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃyeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ purimakathāsadisamevāti.

Dhammataṇhā nadukkhasamudayotikathāvaṇṇanā.

Terasamo vaggo.

14. Cuddasamavaggo

1. Kusalākusalapaṭisandahanakathāvaṇṇanā

686-690. Idāni kusalākusalapaṭisandahanakathā nāma hoti. Tattha kusalaṃ vā akusalassa, akusalaṃ vā kusalassa anantarā uppajjanakaṃ nāma natthīti tesaṃ aññamaññaṃ paṭisandhānaṃ na yujjati. Ye pana yasmā ekavatthusmiññeva rajjati virajjati ca, tasmā taṃ aññamaññaṃ paṭisandahatīti laddhiṃ gahetvā ṭhitā, seyyathāpi mahāsaṅghikā; te sandhāya pucchā sakavādissa; paṭiññā itarassa. Āvaṭṭanā paṇidhīti ubhayaṃ āvajjanasseva nāmaṃ. Tañhi bhavaṅgaṃ āvaṭṭetīti āvaṭṭanā. Bhavaṅgārammaṇato aññasmiṃ ārammaṇe cittaṃ paṇidahati ṭhapetīti paṇidhi. Kusalaṃ anāvaṭṭentassāti yaṃ taṃ akusalānantaraṃ paṭisandahantaṃ kusalaṃ uppajjati, taṃ anāvaṭṭentassa uppajjatīti pucchati. Itaro pana vinā āvajjanena kusalassa uppattiṃ apassanto paṭikkhipati. Kusalaṃ ayoniso manasikarototi idaṃ yadi akusalānantaraṃ kusalaṃ uppajjeyya, akusalasseva āvajjanena ayoniso manasikaroto uppajjeyyāti codanatthaṃ vuttaṃ. Sesaṃ yathāpāḷimeva niyyāti. Nanu yasmiṃyeva vatthusminti vacanaṃ ekārammaṇe sarāgavirāguppattiṃ dīpeti, na kusalākusalānaṃ anantarataṃ, tasmā asādhakanti.

Kusalākusalapaṭisandahanakathāvaṇṇanā.

2. Saḷāyatanuppattikathāvaṇṇanā

691-692. Idāni saḷāyatanuppattikathā nāma hoti. Tattha upapattesiyena paṭisandhicittena saheva opapātikānaṃ saḷāyatanaṃ uppajjati. Gabbhaseyyakānaṃ ajjhattikāyatanesu manāyatanakāyāyatanāneva paṭisandhikkhaṇe uppajjanti. Sesāni cattāri sattasattatirattimhi. Tāni ca kho yena kammunā paṭisandhi gahitā, tasseva aññassa vā katattāti ayaṃ sakasamaye vādo. Yesaṃ pana ekakammasambhavattā sampannasākhāviṭapānaṃ rukkhādīnaṃ aṃkuro viya bījamattaṃ saḷāyatanaṃ mātukucchismiṃ paṭisandhikkhaṇeyeva uppajjatīti laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya saḷāyatananti pucchā sakavādissa, paṭiññā itarassa. Sabbaṅgapaccaṅgītiādi saḷāyatane sati evarūpo hutvā okkameyyāti codanatthaṃ vuttaṃ. Mātukucchigatassāti pucchā paravādissa. Parato mātukucchigatassa pacchā kesāti pucchā sakavādissa. Sesamettha uttānatthamevāti.

Saḷāyatanuppattikathāvaṇṇanā.

3. Anantarapaccayakathāvaṇṇanā

693-697. Idāni anantarapaccayakathā nāma hoti. Tattha naccagītādīsu rūpadassanasaddasavanādīnaṃ lahuparivattitaṃ disvā ‘‘imāni viññāṇāni aññamaññassa anantarā uppajjantī’’ti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya cakkhuviññāṇassāti pucchā sakavādissa, paṭiññā itarassa. Sotaviññāṇaṃ rūpārammaṇaṃyevāti yadi cakkhuviññāṇassa anantarā uppajjeyya, vipākamanodhātu viya rūpārammaṇaṃ siyāti codetuṃ vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti pañhesu suttābhāvena paṭikkhipitvā anantaruppattiṃ sallakkhento laddhivasena paṭijānāti. Taññeva cakkhuviññāṇaṃ taṃ sotaviññāṇanti yathā paṭhamajavanānantaraṃ dutiyajavanaṃ manoviññāṇabhāvena taññeva hoti, kiṃ te tathā etampi dvayaṃ ekamevāti pucchati. Iminā nayena sabbavāresu attho veditabbo. Naccati gāyatītiādivacanaṃ ārammaṇasamodhāne lahuparivattitāya vokiṇṇabhāvaṃ dīpeti, na anantarapaccayataṃ, tasmā asādhakanti.

Anantarapaccayakathāvaṇṇanā.

4. Ariyarūpakathāvaṇṇanā

698-699. Idāni ariyarūpakathā nāma hoti. Tattha sammāvācākammantā rūpaṃ, tañca kho ‘‘sabbaṃ rūpaṃ cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa’’nti (ma. ni. 3.67) vacanato upādāyarūpanti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya ariyarūpaṃ mahābhūtānaṃ upādāyāti pucchā sakavādissa. Tattha ariyānaṃ rūpaṃ, ariyaṃ vā rūpanti ariyarūpaṃ. Āmantāti laddhiyaṃ ṭhatvā paṭiññā itarassa. Kusalanti puṭṭho laddhivaseneva paṭijānāti. Anāsavapucchādīsupi eseva nayo. Yaṃ kiñci rūpanti suttaṃ ṭhapetvā bhūtāni sesarūpassa upādābhāvaṃ dīpeti, na sammāvācākammantānaṃ. Tesañhi rūpamattaññeva asiddhaṃ, kuto upādārūpatā; tasmā asādhakanti.

Ariyarūpakathāvaṇṇanā.

5. Añño anusayotikathāvaṇṇanā

700-701. Idāni añño anusayotikathā nāma hoti. Tattha yasmā puthujjano kusalābyākate citte vattamāne sānusayoti vattabbo, na pariyuṭṭhitoti tasmā añño anusayo, aññaṃ pariyuṭṭhānanti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya añño kāmarāgānusayoti pucchā sakavādissa paṭiññā itarassa. Sesaṃ heṭṭhā anusayakathāyaṃ vuttanayeneva veditabbaṃ. Sānusayotiādi pana tasmiṃ samaye anusayassa appahīnattā sānusayoti vattabbataṃ, anuppannattā ca pariyuṭṭhitoti avattabbataṃ dīpeti, na anusayapariyuṭṭhānānaṃ aññattaṃ, tasmā asādhakanti.

Añño anusayotikathāvaṇṇanā.

6. Pariyuṭṭhānaṃ cittavippayuttantikathāvaṇṇanā

702. Idāni pariyuṭṭhānaṃ cittavippayuttantikathā nāma hoti. Tattha yasmā aniccādito manasikarotopi rāgādayo uppajjanti. Vuttampi cetaṃ – ‘‘appekadā, bho bhāradvāja, asubhato manasikarissāmīti subhatova manasikarotī’’ti (saṃ. ni. 4.127). Tasmā pariyuṭṭhānaṃ cittavippayuttanti yesaṃ laddhi, seyyathāpi andhakānaṃyeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Pariyuṭṭhānaṃ cittavippayuttantikathāvaṇṇanā.

7. Pariyāpannakathāvaṇṇanā

703-705. Idāni pariyāpannakathā nāma hoti. Tattha yasmā kāmarāgo kāmadhātuṃ anuseti, kāmadhātupariyāpannoti ca vuccati, tasmā rūparāgārūparāgāpi rūpadhātuarūpadhātuyo anusenti. Rūpadhātuarūpadhātupariyāpannāyeva ca nāma hontīti yesaṃ laddhi, seyyathāpi andhakānañceva sammitiyānañca; te sandhāya rūparāgoti pucchā sakavādissa, paṭiññā itarassa. Tattha anusetīti yathā kāmarāgo kāmavitakkasaṅkhātaṃ kāmadhātuṃ sahajātavasena anuseti, kiṃ te evaṃ rūparāgo rūpadhātunti pucchati. Pariyāpannoti yathā ca so tividhāya kāmadhātuyā kilesakāmavasena pariyāpannattā kāmadhātupariyāpanno, kiṃ te evaṃ rūparāgopi rūpadhātupariyāpannoti pucchati. Itaro panassa adhippāyaṃ asallakkhento kevalaṃ laddhivasena āmantāti paṭijānāti. Atha naṃ tamatthaṃ sallakkhāpetuṃ kusalavipākakiriyasaṅkhātehi samāpattesiyādīhi saṃsanditvā pucchituṃ samāpattesiyotiādimāha. Sesamettha yathāpāḷimeva niyyāti. Nanu kāmarāgotiādivacanampi kāmarāgasseva kāmadhātuyaṃ anusayabhāvaṃ pariyāpannatañca dīpeti, na itaresaṃ itaradhātūsūti.

Pariyāpannakathāvaṇṇanā.

8. Abyākatakathāvaṇṇanā

706-708. Idāni abyākatakathā nāma hoti. Tattha vipākakiriyarūpanibbānasaṅkhātaṃ catubbidhaṃ abyākataṃ avipākattā abyākatanti vuttaṃ. Diṭṭhigataṃ ‘‘sassato lokoti kho, vaccha, abyākatameta’’nti (saṃ. ni. 4.416 thokaṃ visadisaṃ) sassatādibhāvena akathitattā. Yesaṃ pana imaṃ vibhāgaṃ aggahetvā purimābyākataṃ viya diṭṭhigatampi abyākatanti laddhi, seyyathāpi andhakānañceva uttarāpathakānañca; tesaṃ taṃ vibhāgaṃ dassetuṃ diṭṭhigataṃ abyākatanti pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Abyākatakathāvaṇṇanā.

9. Apariyāpannakathāvaṇṇanā

709-710. Idāni apariyāpannakathā nāma hoti. Tattha yasmā puthujjano jhānalābhī kāmesu vītarāgoti vattabbo hoti, na pana vigatadiṭṭhikoti, tasmā diṭṭhigataṃ apariyāpannanti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Apariyāpannakathāvaṇṇanā.

Cuddasamo vaggo.

15. Pannarasamavaggo

1. Paccayatākathāvaṇṇanā

711-717. Idāni paccayatākathā nāma hoti. Tattha yo dhammo hetupaccayena paccayo, so yesaṃ hetupaccayena paccayo, tesaññeva yasmā ārammaṇānantarasamanantarapaccayena paccayo na hoti, yo vā ārammaṇapaccayena paccayo, so yasmā tesaṃyeva anantarasamanantarapaccayena paccayo na hoti, tasmā paccayatā vavatthitāti yesaṃ laddhi, seyyathāpi mahāsaṅghikānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Paccayatākathāvaṇṇanā.

2. Aññamaññapaccayakathāvaṇṇanā

718-719. Idāni aññamaññapaccayakathā nāma hoti. Tattha yesaṃ samaye ‘‘avijjāpaccayā saṅkhārā’’ti ayameva tanti, ‘‘saṅkhārapaccayāpi avijjā’’ti ayaṃ natthi, tasmā avijjāva saṅkhārānaṃ paccayo, na pana saṅkhārā avijjāyāti laddhi, seyyathāpi mahāsaṅghikānaṃ; te sandhāya avijjāsaṅkhārādīnaṃ aññamaññapaccayatāpi atthīti dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Avijjā saṅkhārenāti ettha apuññābhisaṅkhārova gahito. Tasmā saṅkhārapaccayāpi avijjāti ettha sahajātaaññamaññaatthiavigatasampayuttavasena paccayatā veditabbā. Upādānapaccayāpi taṇhāti ettha ṭhapetvā kāmupādānaṃ sesāni tīṇi upādānāni avijjāya saṅkhārā viya taṇhāya paccayā hontīti veditabbāni. Sesaṃ yathāpāḷimeva niyyāti. Jarāmaraṇapaccayāti pucchā paravādissa, nāmarūpaṃ viññāṇapaccayāti sakavādissāti.

Aññamaññapaccayakathāvaṇṇanā.

3. Addhākathāvaṇṇanā

720-721. Idāni addhākathā nāma hoti. Tattha ‘‘tīṇimāni, bhikkhave, kathāvatthūnī’’ti (a. ni. 3.68) suttaṃ nissāya kālasaṅkhāto addhā nāma parinipphanno atthīti yesaṃ laddhi; tesaṃ ‘‘addhā nāma koci parinipphanno natthi aññatra kālapaññattimattā. Rūpādayo pana khandhāva parinipphannā’’ti vibhāgaṃ dassetuṃ addhā parinipphannoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace so parinipphanno, rūpādīsu anena aññatarena bhavitabba’’nti codetuṃ rūpantiādimāha. Itaro paṭikkhipati. Sesaṃ yathāpāḷimeva niyyātīti.

Addhākathāvaṇṇanā.

4. Khaṇalayamuhuttakathāvaṇṇanā

722-723. Khaṇalayamuhuttakathāsupi eseva nayo. Sabbepi hete khaṇādayo addhāpariyāyā evāti.

Khaṇalayamuhuttakathāvaṇṇanā.

5. Āsavakathāvaṇṇanā

724-725. Idāni āsavakathā nāma hoti. Tattha yasmā catūhi āsavehi uttari añño āsavo nāma natthi, yena cattāro āsavā sāsavā siyuṃ, tasmā cattāro āsavā anāsavāti yesaṃ laddhi, seyyathāpi hetuvādānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi te āsavā anāsavā, evaṃ sante tehi maggādilakkhaṇappattehi bhavitabba’’nti codetuṃ maggotiādimāha. Sesamettha uttānatthamevāti.

Āsavakathāvaṇṇanā.

6. Jarāmaraṇakathāvaṇṇanā

726-727. Idāni jarāmaraṇakathā nāma hoti. Tattha jarāmaraṇaṃ nāma aparinipphannattā lokiyanti vā lokuttaranti vā na vattabbaṃ. ‘‘Lokiyā dhammā lokuttarā dhammā’’ti hi duke jarāmaraṇaṃ neva lokiyapade, na lokuttarapade niddiṭṭhaṃ. Tattha yesaṃ imaṃ lakkhaṇaṃ anādiyitvā lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti laddhi, seyyathāpi mahāsaṅghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Jarāmaraṇakathāvaṇṇanā.

7. Saññāvedayitakathāvaṇṇanā

728-729. Idāni saññāvedayitakathā nāma hoti. Tattha saññāvedayitanirodhasamāpatti nāma na koci dhammo, catunnaṃ pana khandhānaṃ nirodho. Iti sā neva lokiyā na lokuttarā. Yasmā pana lokiyā na hoti, tasmā lokuttarāti yesaṃ laddhi, seyyathāpi hetuvādānaṃyeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ purimakathāsadisamevāti.

Saññāvedayitakathāvaṇṇanā.

8. Dutiyasaññāvedayitakathāvaṇṇanā

730-731. Idāni yasmā sā lokuttarā na hoti, tasmā lokiyāti yesaṃ laddhi, seyyathāpi hetuvādānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ purimasadisamevāti.

Dutiyasaññāvedayitakathāvaṇṇanā.

9. Tatiyasaññāvedayitakathāvaṇṇanā

732. Idāni yasmā ‘‘asuko maraṇadhammo, asuko na maraṇadhammo’’ti sattānaṃ maraṇadhammatāya niyāmo natthīti saññāvedayitanirodhaṃ samāpannopi kālaṃ kareyyāti yesaṃ laddhi, seyyathāpi rājagirikānaṃ; tesaṃ samāpannāyapi maraṇadhammatāya maraṇasamayañca amaraṇasamayañca dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā kālaṃ karontassa nāma maraṇantikehi phassādīhi bhavitabbaṃ, tasmā tenākārena codetuṃ atthītiādimāha.

Aphassakassa kālakiriyātiādīni puṭṭho sesasatte sandhāya paṭikkhipati visaṃ kameyyātiādīni puṭṭho samāpattiānubhāvaṃ sandhāya paṭikkhipati. Dutiyavāre sarīrapakatiṃ sandhāya paṭijānāti. Evaṃ sante pana samāpattiānubhāvo nāma na hoti, teneva na nirodhasamāpannoti anuyuñjati.

733-734. Na kālaṃ kareyyāti pucchā paravādissa. Atthi so niyāmoti paravādissa pañhe pana yasmā evarūpo niyāmo nāma natthi, tasmā paṭikkhipati. Cakkhuviññāṇasamaṅgītiādi sakavādinā ‘‘niyāme asantepi maraṇasamayeneva marati, nāsamayenā’’ti dassetuṃ vuttaṃ. Tatrāyamadhippāyo – yadi niyāmābhāvena kālakiriyā bhaveyya, cakkhuviññāṇasamaṅginopi bhaveyya. Tato ‘‘pañcahi viññāṇehi na cavati, na upapajjatī’’ti suttavirodho siyā. Yathā pana cakkhuviññāṇasamaṅgissa kālakiriyā na hoti, tathā nirodhasamāpannassāpīti.

Tatiyasaññāvedayitakathāvaṇṇanā.

10. Asaññasattupikākathāvaṇṇanā

735. Idāni asaññasattupikākathā nāma hoti. Tattha saññāvirāgavasena pavattabhāvanā asaññasamāpattipi nirodhasamāpattipi saññāvedayitanirodhasamāpatti nāma. Iti dve saññāvedayitanirodhasamāpattiyo lokiyā ca lokuttarā ca. Tattha lokiyā puthujjanassa asaññasattupikā hoti, lokuttarā ariyānaṃ, sā ca nāsaññasattupikā. Imaṃ pana vibhāgaṃ akatvā avisesena saññāvedayitanirodhasamāpatti asaññasattupikāti yesaṃ laddhi, seyyathāpi hetuvādānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā asaññasamāpattiṃ samāpannassa alobhādayo atthi, na nirodhasamāpattiṃ, tasmā tesaṃ vasena codetuṃ atthītiādimāha.

736. Idhāpi asaññīti pañhe idha saññāvirāgavasena samāpannattā asaññitā anuññātā, tatrāpi asaññasatteneva. Tasmā imaṃ paṭiññaṃ gahetvā laddhiṃ patiṭṭhapentena chalena patiṭṭhāpitā hoti. Idha vā nirodhasamāpattiṃ sandhāya asaññitā anuññātā. Tatrāpi ito cutassa anāgāmino nirodhasamāpattimeva tasmāpi imāya paṭiññāya patiṭṭhāpitā laddhi appatiṭṭhitāyevāti.

Asaññasattupikākathāvaṇṇanā.

11. Kammūpacayakathāvaṇṇanā

737. Idāni kammūpacayakathā nāma hoti. Tattha yesaṃ kammūpacayo nāma kammato añño cittavippayutto abyākato anārammaṇoti laddhi, seyyathāpi andhakānañceva sammitiyānañca; te sandhāya aññaṃ kammanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi kammato añño kammūpacayo, phassāditopi aññena phassūpacayādinā bhavitabba’’nti codetuṃ añño phassotiādimāha. Itaro laddhiyā abhāvena paṭikkhipati.

738-739. Kammena sahajātoti pañhesu cittavippayuttaṃ sandhāya paṭikkhipati, cittasampayuttaṃ sandhāya paṭijānāti. Kusaloti pañhesupi cittavippayuttaṃ sandhāya paṭijānāti. Parato akusalotipañhesupi eseva nayo.

740. Sārammaṇoti puṭṭho pana ekantaṃ anārammaṇameva icchati, tasmā paṭikkhipati. Cittaṃ bhijjamānanti yadā cittaṃ bhijjamānaṃ hoti, tadā kammaṃ bhijjatīti attho. Bhummatthe vā paccattaṃ, citte bhijjamāneti attho. Ayameva vā pāṭho. Tattha yasmā sampayutto bhijjati, vippayutto na bhijjati, tasmā paṭijānāti ceva paṭikkhipati ca.

741. Kammamhi kammūpacayoti kamme sati kammūpacayo, kamme vā patiṭṭhite kammūpacayo, kammūpacayatova vipāko nibbattati. Tasmiṃ pana kamme niruddhe yāva aṃkuruppādā bījaṃ viya yāva vipākuppādā kammūpacayo tiṭṭhatītissa laddhi, tasmā paṭijānāti. Taññeva kammaṃ, so kammūpacayo, so kammavipākoti yasmā kammamhi kammūpacayo, so ca yāva vipākuppādā tiṭṭhatītissa laddhi, tasmā naṃ tesaṃ tiṇṇampi ekattaṃ pucchati vipāko sārammaṇoti idaṃ vipāko viya vipākadhammadhammopi ārammaṇapaṭibaddhoyevāti codanatthaṃ pucchati. Itaro pana laddhivasenekaṃ paṭijānāti, ekaṃ paṭikkhipati. Paṭilomepi eseva nayo. Sesamettha yathāpāḷimeva niyyātīti.

Kammūpacayakathāvaṇṇanā.

Pannarasamo vaggo.

Tatiyapaṇṇāsako samatto.

16. Soḷasamavaggo

1. Niggahakathāvaṇṇanā

743-744. Idāni niggahakathā nāma hoti. Tattha ye loke balappattā vasībhūtā, te yadi parassa cittaṃ niggaṇhituṃ na sakkuṇeyyuṃ, kā tesaṃ balappatti, ko vasībhāvo. Balappattiyā pana vasībhāvena ca addhā te parassa cittaṃ niggaṇhantīti yesaṃ laddhi, seyyathāpi mahāsaṅghikānaṃ; te sandhāya paro parassāti pucchā sakavādissa, paṭiññā itarassa. Tattha niggaṇhātīti saṃkilesāpattito nivāreti. Sesamettha yathāpāḷimeva niyyātīti. Paggahakathāyapi eseva nayo.

Niggahakathāvaṇṇanā.

3. Sukhānuppadānakathāvaṇṇanā

747-748. Idāni sukhānuppadānakathā nāma hoti. Tattha ‘‘bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā’’ti (ma. ni. 2.148) suttaṃ nissāya paro parassa sukhaṃ anuppadetīti yesaṃ laddhi, seyyathāpi hetuvādānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Dukkhaṃ anuppadetīti puṭṭho pana tādisaṃ suttapadaṃ apassanto paṭikkhipati. Attano sukhantiādipañhe yaṃ attano parassa vā, taṃ anuppadātuṃ na sakkā. Yaṃ tasseva, kiṃ tattha anuppadānaṃ nāmāti paṭikkhipati. Nevattanotiādipañhe pana yaṃ evarūpaṃ, na taṃ anuppadinnaṃ nāma bhavitumarahatīti laddhiyāpaṭijānāti. No ca vata retitādisassa sukhassa abhāvā vuttaṃ. Sukhadhammānaṃ upahattātivacanaṃ bhagavato paresaṃ sukhuppattiyā paccayabhāvaṃ dīpeti, na annādīnaṃ viya sukhassa anuppadānaṃ, tasmā asādhakanti.

Sukhānuppadānakathāvaṇṇanā.

4. Adhigayhamanasikārakathāvaṇṇanā

749-753. Idāni adhigayha manasikārakathā nāma hoti. Tattha duvidho manasikāro nayato ca ārammaṇato ca. Tattha ekasaṅkhārassāpi aniccatāya diṭṭhāya sabbe saṅkhārā aniccāti avasesesu nayato manasikāro hoti. Atīte pana saṅkhāre manasikaronto na anāgate manasikātuṃ sakkoti. Atītādīsu aññataraṃ manasikaroto ārammaṇato manasikāro hoti. Tattha paccuppanne manasikaronto yena cittena te manasikaroti, taṃ paccuppannakkhaṇe manasikātuṃ na sakkoti. Tattha yesaṃ ‘‘sabbe saṅkhārā aniccā’’tiādivacanaṃ nissāya ‘‘manasikaronto nāma adhigayha adhigaṇhitvā saṅgaṇhitvā sabbe saṅkhāre ekato manasikarotī’’ti laddhi, seyyathāpi pubbaseliyāparaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa.

Atha naṃ yasmā sabbe ekato manasikarontena yena cittena te manasikaroti, tampi manasikātabbaṃ hoti. Tasmā taṃcittatāya codetuṃ tena cittenāti āha. Itaro ārammaṇaṃ katvā na sakkā jānitunti sandhāya paṭikkhipati. Evaṃlakkhaṇaṃ cittanti ñātattā pana tampi cittaṃ ñātameva hotīti sandhāya paṭijānāti. Atha vā taññeva tassa ārammaṇaṃ na hotīti paṭikkhipati. ‘‘Sabbe saṅkhārā aniccā, yadā paññāya passatī’’tiādīni nissāya uppannaladdhivasena paṭijānāti. Sesapañhadvayepi eseva nayo. Tena phassenātiādīsu pana tathārūpaṃ suttaṃ apassanto paṭikkhipateva. Atītādipañhesu heṭṭhā vuttanayeneva paṭikkhepapaṭiññā veditabbā. Sesaṃ yathāpāḷimeva niyyātīti. Sabbe saṅkhārātiādivacanaṃ nayato dassanaṃ sandhāya vuttaṃ, na ekakkhaṇe ārammaṇato, tasmā asādhakanti.

Adhigayhamanasikārakathāvaṇṇanā.

5. Rūpaṃ hetūtikathāvaṇṇanā

754-756. Idāni rūpaṃ hetūti kathānāma hoti. Tattha hetūti kusalamūlādino hetuhetussāpi nāmaṃ, yassa kassaci paccayassāpi. Imaṃ pana vibhāgaṃ akatvā ‘‘cattāro mahābhūtā hetū’’ti vacanamattaṃ nissāya aviseseneva rūpaṃ hetūti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Alobho hetūti kiṃ te rūpaṃ alobhasaṅkhāto hetūti pucchati, itaro paṭikkhipati. Sesesupi eseva nayo. Mahābhūtā upādāyarūpānaṃ upādāyahetūti ettha paccayaṭṭhena hetubhāvo vutto, na mūlaṭṭhena, tasmā asādhakanti.

Rūpaṃ hetūtikathāvaṇṇanā.

757-759. Sahetukakathāyampi imināva nayena attho veditabboti.

Rūpaṃ sahetukantikathāvaṇṇanā.

7. Rūpaṃ kusalākusalantikathāvaṇṇanā

760-764. Idāni rūpaṃ kusalākusalantikathā nāma hoti. Tattha ‘‘kāyakammaṃ vacīkammaṃ kusalampi akusalampī’’tivacanaṃ nissāya kāyavacīkammasaṅkhātaṃ kāyaviññattivacīviññattirūpaṃ kusalampi akusalampīti yesaṃ laddhi, seyyathāpi mahisāsakānañceva sammitiyānañca; te sandhāya rūpaṃ kusalanti pucchā sakavādissa paṭiññā itarassa. Atha naṃ ‘‘yadi te rūpaṃ kusalaṃ, evaṃvidhena anena bhavitabba’’nti codetuṃ sārammaṇanti ādimāha. Parato akusalapañhepi eseva nayo. Sesamettha uttānatthamevāti.

Rūpaṃ kusalākusalantikathāvaṇṇanā.

8. Rūpaṃ vipākotikathāvaṇṇanā

765-767. Idāni rūpaṃ vipākotikathā nāma hoti. Tattha yaṃ kammassa katattā uppannā cittacetasikā viya kammassa katattā uppannaṃ taṃ rūpampi vipākoti yesaṃ laddhi, seyyathāpi andhakānañceva sammitiyānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi te rūpaṃ vipāko, evaṃvidhena anena bhavitabba’’nti codetuṃ sukhavedanīyantiādimāha. Sesaṃ yathāpāḷimeva niyyātīti.

Rūpaṃ vipākotikathāvaṇṇanā.

9. Rūpaṃ rūpāvacarārūpāvacarantikathāvaṇṇanā

768-770. Idāni rūpaṃ rūpāvacarārūpāvacarantikathā nāma hoti. Tattha yaṃ kāmāvacarakammassa katattā rūpaṃ, taṃ yasmā kāmāvacaraṃ, tasmā rūpāvacarārūpāvacarakammānampi katattā rūpena rūpāvacarārūpāvacarena bhavitabbanti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya atthi rūpaṃ rūpāvacarārūpāvacaranti pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayamevāti.

Rūpaṃ rūpāvacarārūpāvacarantikathāvaṇṇanā.

10. Rūpārūpadhātupariyāpannakathāvaṇṇanā

771-775. Idāni rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannoti kathā nāma hoti. Tattha yasmā kāmarāgo kāmadhātupariyāpanno, tasmā rūparāgārūparāgehipi rūpadhātuarūpadhātupariyāpannehi bhavitabbanti yesaṃ laddhi, seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ. Kevalañhi tattha ‘‘rūpadhātuṃ anuseti, arūpadhātuṃ anusetī’’ti padaṃ viseso. Sā ca laddhi andhakānañceva sammitiyānañca. Ayaṃ andhakānaṃyevāti.

Rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannotikathāvaṇṇanā.

Rūpārūpadhātupariyāpannakathāvaṇṇanā.

Soḷasamo vaggo.

17. Sattarasamavaggo

1. Atthi arahato puññūpacayakathāvaṇṇanā

776-779. Idāni atthi arahato puññūpacayotikathā nāma hoti. Tattha yesaṃ arahato dānasaṃvibhāgacetiyavandanādīni kammāni disvā atthi arahato puññūpacayoti laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘arahā nāma pahīnapuññapāpo, so yadi puññaṃ kareyya, pāpampi kareyyā’’ti codetuṃ apuññūpacayoti āha. Itaro pāṇātipātādikiriyaṃ apassanto paṭikkhipati. Puññābhisaṅkhārantiādīsu bhavagāmikammaṃ arahato natthīti paṭikkhipati. Dānaṃ dadeyyātiādīsu kiriyacittena dānādipavattisabbhāvato sakavādī paṭijānāti. Itaro cittaṃ anādiyitvā kiriyāpavattimattadassaneneva laddhiṃ patiṭṭhapeti. Sā pana ayoniso patiṭṭhāpitattā appatiṭṭhāpitā hotīti.

Atthi arahato puññūpacayotikathāvaṇṇanā.

2. Natthi arahato akālamaccūtikathāvaṇṇanā

780. Idāni natthi arahato akālamaccūtikathā nāma hoti. Tattha ‘‘nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ apaṭisaṃveditvā byantībhāvaṃ vadāmī’’ti (a. ni. 10.217) suttassa atthaṃ ayoniso gahetvā ‘‘arahatā nāma sabbakammavipākaṃ paṭisaṃvedayitvāva parinibbāyitabbaṃ, tasmā natthi, arahato akālamaccū’’ti yesaṃ laddhi, seyyathāpi rājagirikānañceva siddhatthikānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace tassa natthi akālamaccu, arahantaghātakena nāma na bhavitabba’’nti codetuṃ natthi arahantaghātakoti āha. Itaro ānantariyakammassa ceva tādisānañca puggalānaṃ sabbhāvato paṭikkhipati.

781. Visaṃ na kameyyāti pañhe ‘‘yāva pubbe katakammaṃ parikkhayaṃ na gacchati, tāva na kamatī’’ti laddhiyā paṭikkhipati. Sesamettha yathāpāḷimeva niyyāti.

782. Nāhaṃ, bhikkhaveti suttaṃ idaṃ sandhāya vuttaṃ – sañcetanikānaṃ kammānaṃ katānaṃ vipākaṃ apaṭisaṃveditvā avinditvā ananubhavitvā byantībhāvaṃ tesaṃ kammānaṃ parivaṭumaparicchinnabhāvaṃ na vadāmi, tañca kho diṭṭhadhammavedanīyānaṃ diṭṭheva dhamme, na tato paraṃ, upapajjavedanīyānaṃ anantaraṃ upapattiṃ upapajjitvāva na tato paraṃ, aparāpariyavedanīyānaṃ yadā vipākokāsaṃ labhanti, tathārūpe aparāpare vā pariyāye. Evaṃ sabbathāpi saṃsārapavatte sati laddhavipākavāre kamme na vijjateso jagatippadeso, yatthaṭṭhito mucceyya pāpakammāti. Evaṃ sante yadetaṃ ‘‘aladdhavipākavārampi kammaṃ avassaṃ arahato paṭisaṃveditabba’’nti kappanāvasena ‘‘natthi arahato akālamaccū’’ti laddhipatiṭṭhāpanaṃ kataṃ, taṃ dukkaṭamevāti.

Natthi arahato akālamaccūtikathāvaṇṇanā.

3. Sabbamidaṃ kammatotikathāvaṇṇanā

783. Idāni sabbamidaṃ kammatotikathā nāma hoti. Tattha ‘‘kammunā vattati loko’’ti suttaṃ nissāya ‘‘sabbamidaṃ kammakilesavipākavaṭṭaṃ kammatova hotī’’ti yesaṃ laddhi, seyyathāpi rājagirikānañceva siddhatthikānañca; te sandhāya sabbamidanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘evaṃ sante kammampi kammato āpajjatī’’ti codetuṃ kammampi kammatoti āha. Itaro yadi kammampi kammatova nāma taṃ kammaṃ vipākoyeva siyāti paṭikkhipati. Pubbekatahetūti ‘‘yadi sabbamidaṃ kammato, pubbekatahetunā tena bhavitabba’’nti codetuṃ pucchati, itaro pubbekatahetuvādabhayena paṭikkhipati.

784. Kammavipākatoti ‘‘yadi sabbamidaṃ kammato, yaṃ atītabhave pavattassa hetubhūtaṃ kammaṃ, tampi purimatare bhave kammatoti kammavipāko sampajjati, tena te sabbamidaṃ kammavipākato āpajjatī’’ti codetuṃ pucchati. Itaro bījato aṃkurasseva paccuppannapavattassa kammato nibbattiṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho tassāpi kammassa bījassa purimabījato viya purimakammato pavattattā paṭijānāti. Pāṇaṃ haneyyātiādi ‘‘yadi sabbaṃ kammavipākato, pāṇātipātādīni kammavipākeneva kareyyā’’ti codetuṃ vuttaṃ. Itaro dussīlyacetanāpi purimakammanibbattā ekena pariyāyena vipākoyevāti laddhiyā paṭijānāti. Atha naṃ ‘‘yadi te pāṇātipāto kammavipākato nibbattati, pāṇātipāto viya vipākopi saphalo āpajjatī’’ti codetuṃ saphaloti āha. Itaro pāṇātipātassa nirayasaṃvattanikādibhāvato saphalataṃ passanto paṭijānāti. Kammavipākassa pana idaṃ nāma phalanti vuttaṭṭhānaṃ apassanto paṭikkhipati. Adinnādānādīsupi eseva nayo. Gilānapaccayabhesajjaparikkhāro saphaloti deyyadhammavasena dānaphalaṃ pucchati. Kammunā vattatīti suttaṃ ‘‘natthi kamma’’nti akammavāditaṃ paṭikkhipitvā ‘‘atthi kamma’’nti kammavāditaṃ kammassakataṃ dīpeti. Na sabbasseva kammato nibbattiṃ, tasmā asādhakanti.

Sabbamidaṃ kammatotikathāvaṇṇanā.

4. Indriyabaddhakathāvaṇṇanā

786-787. Idāni indriyabaddhakathā nāma hoti. Tattha duvidhaṃ dukkhaṃ – indriyabaddhaṃ, anindriyabaddhañca. Indriyabaddhaṃ dukkhavatthutāya dukkhaṃ, anindriyabaddhaṃ udayabbayapaṭipīḷanaṭṭhena ‘‘yadaniccaṃ taṃ dukkha’’nti saṅgahitattā dukkhaṃ. Imaṃ vibhāgaṃ aggahetvā ‘‘yassa pariññāya bhagavati brahmacariyaṃ vussati, taṃ indriyabaddhameva dukkhaṃ, na itara’’nti yesaṃ laddhi, seyyathāpi hetuvādānaṃ, tesaṃ itarassāpi dukkhabhāvaṃ dassetuṃ indriyabaddhaññevāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yasmā bhagavatā ‘yadaniccaṃ taṃ dukkha’nti vuttaṃ, tasmā indriyabaddheneva tena aniccena bhavitabba’’nti codetuṃ indriyabaddhaññeva aniccantiādimāha. Nanu anindriyabaddhaṃ aniccanti nanu pathavīpabbatapāsāṇādi anindriyabaddhampi aniccanti attho.

788. Na vattabbaṃ indriyabaddhaññeva dukkhanti pañhe āmantāti paṭiññā sakavādissa. Anindriyabaddhañhi dukkhadomanassānaṃ ārammaṇaṃ hoti. Uṇhakālasmiñhi aggi sītakāle ca vāto dukkhassa ārammaṇaṃ, niccampi bhogavināsādayo domanassassa. Tasmā vināpi aniccaṭṭhena anindriyabaddhaṃ dukkhanti vattabbaṃ. Kammakilesehi pana anibbattattā dukkhaṃ ariyasaccanti na vattabbaṃ, tathā maggena apariññeyyattā. Yasmā pana tiṇakaṭṭhādinirodho vā utubījādinirodho vā dukkhanirodhaṃ ariyasaccaṃ nāma na hoti, tasmā indriyabaddhaṃ dukkhañceva ariyasaccañca, itaraṃ pana dukkhamevāti idaṃ nānattaṃ dassetuṃ paṭijānāti. Yathā indriyabaddhassātiādivacanaṃ indriyabaddhassa pariññāya brahmacariyavāsaṃ pariññātassa puna anuppattiṃ dīpeti. Tenevettha sakavādinā paṭikkhepo kato. ‘‘Yadaniccaṃ taṃ dukkha’’nti vacanena pana saṅgahitassa anindriyabaddhassa dukkhabhāvaṃ paṭisedhetuṃ na sakkāti, tasmā asādhakanti.

Indriyabaddhakathāvaṇṇanā.

5. Ṭhapetvā ariyamaggantikathāvaṇṇanā

789-790. Idāni ṭhapetvā ariyamaggantikathā nāma hoti. Tattha ‘‘yasmā ariyamaggo ‘dukkhanirodhagāminipaṭipadā’ti vutto, tasmā ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhā’’ti yesaṃ laddhi, seyyathāpi hetuvādānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi evaṃ samudayassāpi dukkhabhāvo āpajjatī’’ti codetuṃ dukkhasamudayopīti āha. Itaro hetulakkhaṇaṃ sandhāya paṭikkhipati. Puna puṭṭho pavattapariyāpannabhāvaṃ sandhāya paṭijānāti. Tīṇevāti pañhesu suttavirodhabhayena paṭikkhipati, laddhivasena paṭijānāti. Sesamettha uttānatthamevāti.

Ṭhapetvā ariyamaggantikathāvaṇṇanā.

6. Na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātītikathāvaṇṇanā

791-792. Idāni na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātītikathā nāma hoti. Tattha ‘‘paramatthato maggaphalāneva saṅgho, maggaphalehi añño saṅgho nāma natthi, maggaphalāni ca na kiñci paṭiggaṇhanti, tasmā na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti yesaṃ laddhi, seyyathāpi etarahi mahāpuññavādīsaṅkhātānaṃ vetullakānaṃ; te sandhāya na vattabbanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi saṅgho na paṭiggaṇheyya, na naṃ satthā āhuneyyātiādīhi thomeyyā’’ti codetuṃ nanu saṅgho āhuneyyotiādimāha. Saṅghassa dānaṃ dentīti ‘‘ye te saṅghassa denti, te paṭiggāhakesu asati kassa dadeyyu’’nti codanatthaṃ vuttaṃ. Āhutiṃ jātavedo vāti suttaṃ parasamayato āgataṃ. Tattha mahāmeghanti meghavuṭṭhiṃ sandhāya vuttaṃ. Vuṭṭhiñhi medanī paṭiggaṇhāti, na meghameva. Maggo paṭiggaṇhātīti ‘‘maggaphalāni saṅgho’’ti laddhiyā vadati, na ca maggaphalāneva saṅgho. Maggaphalapātubhāvaparisuddhe pana khandhe upādāya paññattā aṭṭha puggalā saṅgho, tasmā asādhakametanti.

Na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātītikathāvaṇṇanā.

7. Na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathāvaṇṇanā

793-794. Idāni na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathā nāma hoti. Tattha ‘‘maggaphalāneva saṅgho nāma, na ca tāni dakkhiṇaṃ visodhetuṃ sakkonti, tasmā na vattabbaṃ saṅgho dakkhiṇaṃ visodhetī’’ti yesaṃ laddhi, seyyathāpi tesaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Āhuneyyotiādi ‘‘yadi saṅgho dakkhiṇaṃ visodhetuṃ na sakkuṇeyya, na naṃ satthā evaṃ thomeyyā’’ti dassanatthaṃ vuttaṃ. Visodhetīti mahapphalaṃ karoti. Saṅghasmiñhi appaṃ dinnaṃ bahu hoti, bahu dinnaṃ bahutaraṃ. Dakkhiṇeyyāti dakkhiṇārahā dakkhiṇāya anucchavikā, dakkhiṇaṃ visodhetuṃ samatthāti attho. Dakkhiṇaṃ ārādhentīti sampādenti, appamattikāyapi dakkhiṇāya mahantaṃ phalaṃ pāpuṇantīti attho. Sesaṃ heṭṭhā vuttanayamevāti.

Na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathāvaṇṇanā.

8. Na vattabbaṃ saṅgho bhuñjatītikathāvaṇṇanā

795-796. Idāni na vattabbaṃ saṅgho bhuñjatītikathā nāma hoti. Tatrāpi ‘‘maggaphalāneva saṅgho nāma, na ca tāni kiñci bhuñjanti, tasmā na vattabbaṃ saṅgho bhuñjati, pivati, khādati, sāyatī’’ti yesaṃ laddhi, seyyathāpi tesaṃyeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi saṅgho na bhuñjeyya, saṅghabhattādikaraṇaṃ niratthakaṃ bhaveyyā’’ti codetuṃ nanu atthi keci saṅghabhattāni karontītiādimāha. Gaṇabhojanantiādi ‘‘yadi saṅgho na bhuñjeyya, kassa gaṇabhojanādīni siyu’’nti codanatthaṃ vuttaṃ. Aṭṭha pānānīti idampi ‘‘yadi saṅgho na piveyya, kassetāni pānāni satthā anujāneyyā’’ti codanatthaṃ vuttaṃ. Sesamidhāpi heṭṭhā vuttanayeneva veditabbanti.

Na vattabbaṃ saṅgho bhuñjatītikathāvaṇṇanā.

9. Na vattabbaṃ saṅghassa dinnaṃ mahapphalantikathāvaṇṇanā

797-798. Idāni na vattabbaṃ saṅghassa dinnaṃ mahapphalantikathā nāma hoti. Tatrāpi ‘‘maggaphalāneva saṅgho nāma, na ca sakkā tesaṃ kiñci dātuṃ, na ca tehi paṭiggaṇhituṃ, nāpi tesaṃ dānena koci upakāro ijjhati, tasmā na vattabbaṃ saṅghassa dinnaṃ mahapphala’’nti yesaṃ laddhi, seyyathāpi tesaṃyeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Āhuneyyotiādi ‘‘yadi saṅghassa dinnaṃ mahapphalaṃ na bhaveyya, na naṃ satthā evaṃ thomeyyā’’ti dassanatthaṃ vuttaṃ. Sesaṃ yathāpāḷimeva niyyātīti.

Na vattabbaṃ saṅghassa dinnaṃ mahapphalantikathāvaṇṇanā.

10. Na vattabbaṃ buddhassa dinnaṃ mahapphalantikathāvaṇṇanā

799. Idāni na vattabbaṃ buddhassa dinnaṃ mahapphalantikathā nāma hoti. Tattha ‘‘buddho bhagavā na kiñci paribhuñjati, lokānuvattanatthaṃ pana paribhuñjamānaṃ viya attānaṃ dasseti, tasmā nirupakārattā na vattabbaṃ tasmiṃ dinnaṃ mahapphala’’nti yesaṃ laddhi, seyyathāpi tesaṃyeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Dvipadānaṃ aggotiādi ‘‘manussadussīlepi dānaṃ sahassaguṇaṃ hoti, kimaṅgaṃ pana evarūpe aggapuggale’’ti dassanatthaṃ vuttaṃ. Sesamettha yathāpāḷimeva niyyātīti.

Na vattabbaṃ buddhassa dinnaṃ mahapphalantikathāvaṇṇanā.

11. Dakkhiṇāvisuddhikathāvaṇṇanā

800-801. Idāni dakkhiṇāvisuddhikathā nāma hoti. Tattha ‘‘yadi paṭiggāhakato dakkhiṇā visujjheyya, mahapphalā bhaveyya. Dāyakena dānaṃ dinnaṃ, paṭiggāhakena vipāko nibbattitoti añño aññassa kārako bhaveyya, paraṃkataṃ sukhadukkhaṃ āpajjeyya, añño kareyya, añño paṭisaṃvedeyya. Tasmā dāyakatova dānaṃ visujjhati, no paṭiggāhakato, dāyakasseva cittavisuddhi vipākadāyikā hotī’’ti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Āhuneyyātiādi ‘‘yadi paṭiggāhakato dānaṃ na visujjheyya, kimassa āhuneyyādibhāvo kareyyā’’ti dassanatthaṃ vuttaṃ. Añño aññassa kārakoti yadi dāyakassa dānacetanā paṭiggāhakena katā bhaveyya, yuttarūpaṃ siyā. Tassa pana dānacetanā parisuddhā paṭiggāhakasaṅkhātaṃ vatthuṃ paṭicca mahāvipākaṭṭhena visujjhati, tasmā acodanā esā ‘‘paṭiggāhakato dānaṃ visujjhatī’’ti.

Dakkhiṇāvisuddhikathāvaṇṇanā.

Sattarasamo vaggo.

18. Aṭṭhārasamavaggo

1. Manussalokakathāvaṇṇanā

802-803. Idāni manussalokakathā nāma hoti. Tattha ‘‘tathāgato loke, jāto loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokenā’’ti (saṃ. ni. 3.94) suttaṃ ayoniso gahetvā ‘‘bhagavā tusitabhavane nibbatto tattheva vasati, na manussalokaṃ āgacchati, nimmitarūpamattakaṃ panettha dassetī’’ti yesaṃ laddhi, seyyathāpi etarahi vetullakānaṃyeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ puṭṭhokāsena ceva suttasādhanena ca saññāpetuṃ nanu atthītiādimāha. Loke jātoti paravādī tusitapuraṃ sandhāya vadati. Satthārā panetaṃ manussalokaññeva sandhāya lokaṃ vuttaṃ. Lokaṃ abhibhuyyāti paravādī manussalokaṃ abhibhavitvāti diṭṭhiyā vadati, satthā pana ārammaṇalokaṃ abhibhavitvā vihāsi. Anupalitto lokenāti paravādī manussalokena anupalittataṃva sandhāya vadati, satthā pana lokadhammesu kilesehi anupalitto vihāsi. Tasmā asādhakametanti.

Manussalokakathāvaṇṇanā.

2. Dhammadesanākathāvaṇṇanā

804-806. Idāni dhammadesanākathā nāma hoti. Tattha ‘‘tusitapure ṭhito bhagavā dhammadesanatthāya abhinimmitaṃ pesesi, tena ceva tassa ca desanaṃ sampaṭicchitvā āyasmatā ānandena dhammo desito, na buddhena bhagavatā’’ti yesaṃ laddhi, seyyathāpi vetullakānaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi tena dhammo desito, sveva satthā bhaveyyā’’ti codetuṃ abhinimmito jinotiādimāha. Itaro tathā asampaṭicchanto paṭikkhipati. Sesamettha uttānatthamevāti.

Dhammadesanākathāvaṇṇanā.

3. Karuṇākathāvaṇṇanā

807-808. Idāni karuṇākathā nāma hoti. Tattha piyāyitānaṃ vatthūnaṃ vipattiyā sarāgānaṃ rāgavasena karuṇāpatirūpikaṃ pavattiṃ disvā ‘‘rāgova karuṇā nāma, so ca bhagavato natthi, tasmā natthi buddhassa bhagavato karuṇā’’ti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘karuṇā nāmesā nikkilesatāya ceva sattārammaṇatāya ca cetovimuttitāya ca ekādasānisaṃsatāya ca mettādīhi samānajātikā, tasmā yadi bhagavato karuṇā natthi, mettādayopissa na siyu’’nti codanatthaṃ natthi buddhassa bhagavato mettātiādimāha. Ākāruṇikoti pañhe tathārūpaṃ vohāraṃ apassanto paṭikkhipati. Sesamettha uttānatthamevāti.

Karuṇākathāvaṇṇanā.

4. Gandhajātakathāvaṇṇanā

809. Idāni gandhajātakathā nāma hoti. Tattha yesaṃ buddhe bhagavati ayoniso pemavasena ‘‘bhagavato uccārapassāvo aññe gandhajāte ativiya adhigaṇhāti, natthi tato ca sugandhataraṃ gandhajāta’’nti laddhi, seyyathāpi ekaccānaṃ andhakānañceva uttarāpathakānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Gandhajātakathāvaṇṇanā.

5. Ekamaggakathāvaṇṇanā

810-811. Idāni ekamaggakathā nāma hoti. Tattha yesaṃ buddhe bhagavati ayoniso pemavaseneva ‘‘bhagavā sotāpanno hutvā sakadāgāmī, sakadāgāmī hutvā anāgāmī, anāgāmī hutvā arahattaṃ sacchākāsi, ekeneva pana ariyamaggena cattāri phalāni sacchākāsī’’ti laddhi, seyyathāpi tesaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ catūhi phalehi saddhiṃ uppannānaṃ catunnaṃ phassādīnaṃ ekato samodhānavasena codetuṃ catunnaṃ phassānantiādimāha. Sotāpattimaggenātiādi ‘‘kataramaggena sacchikarotī’’ti pucchanatthaṃ vuttaṃ. Arahattamaggenāti ca vutte tena sakkāyadiṭṭhiādīnaṃ pahānābhāvavasena codeti. Bhagavā sotāpannoti buddhabhūtassa sotāpannabhāvo natthīti paṭikkhipati. Parato pañhadvayepi eseva nayo. Sesamettha yathāpāḷimeva niyyātīti.

Ekamaggakathāvaṇṇanā.

6. Jhānasaṅkantikathāvaṇṇanā

813-816. Idāni jhānasaṅkantikathā nāma hoti. Tattha yesaṃ ‘‘idha, bhikkhave, bhikkhu vivicceva kāmehi paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ vūpasamā dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ upasampajja viharatī’’ti (saṃ. ni. 5.923-934) imaṃ paṭipāṭidesanaṃ nissāya ‘‘tassa tassa jhānassa upacārappavattiṃ vināva jhānā jhānaṃ saṅkamatī’’ti laddhi, seyyathāpi mahisāsakānañceva ekaccānañca andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi te dutiyajjhānūpacāraṃ appatvā uppaṭipāṭiyā paṭhamajjhānā dutiyajjhānameva saṅkamati, paṭhamato tatiyaṃ, dutiyato catutthampi saṅkameyyā’’ti codetuṃ paṭhamā jhānātiādimāha. Yā paṭhamassātiādi ‘‘yadi paṭhamato anantaraṃ dutiyaṃ, dutiyādīhi vā tatiyādīni samāpajjati, ekāvajjanena samāpajjeyyā’’ti codanatthaṃ vuttaṃ. Kāme ādīnavatoti paṭhamaṃ kāme ādīnavato manasi karoto pacchā uppajjati. Jhānakkhaṇe panesa nimittameva manasi karoti. Taññeva paṭhamanti ‘‘yadi purimajavanato pacchimajavanaṃ viya anantaraṃ uppajjeyya, ṭhapetvā purimapacchimabhāvaṃ lakkhaṇato taññeva taṃ bhaveyyā’’ti codetuṃ pucchati. Iminā upāyena sabbattha attho veditabbo. Vivicceva kāmehītiādīhi paṭipāṭiyā jhānānaṃ desitabhāvaṃ dīpeti, na anantaruppattiṃ, tasmā asādhakanti.

Jhānasaṅkantikathāvaṇṇanā.

7. Jhānantarikakathāvaṇṇanā

817-818. Idāni jhānantarikakathā nāma hoti. Tattha yesaṃ samaye ‘‘pañcakanaye pañca jhānāni vibhattāni, kevalaṃ tayo samādhī uddiṭṭhā’’ti avitakkavicāramattassa samādhino okāsaṃ ajānantānaṃ ‘‘paṭhamassa ca dutiyassa ca jhānassa antare jhānantarikā nāma esā’’ti laddhi, seyyathāpi sammitiyānañceva ekaccānañca andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘jhānampi cetasikā dhammā, phassādayopi, tasmā yadi jhānantarikā nāma bhaveyya, phassantarikādīhipi bhavitabba’’nti codanatthaṃ atthi phassantarikātiādimāha.

Dutiyassa ca jhānassāti ‘‘yadi jhānantarikā nāma bhaveyya, dutiyatatiyādīnipi jhānāneva, tesampi antarikāya bhavitabba’’nti codanatthaṃ vuttaṃ. So kevalaṃ laddhiyā abhāvena paṭikkhipati ceva paṭijānāti ca. Paṭhamassa cāti puṭṭho laddhivasena paṭijānāti.

819. Savitakko savicārotiādi ‘‘tiṇṇampi samādhīnaṃ samādhibhāve samāne avitakko vicāramattova samādhi jhānantariko, na itaroti ko ettha visesahetū’’ti codanatthaṃ vuttaṃ.

820-822. Dvinnaṃ jhānānaṃ paṭuppannānanti paṭhamadutiyāni sandhāya pucchati. Itaro ‘‘tesaṃ paccuppannānaṃyeva antare avitakko vicāramatto samādhi jhānantariko nāma hotī’’ti laddhiyā paṭijānāti. Paṭhamaṃ jhānaṃ niruddhanti puṭṭho tiṇṇaṃ ekakkhaṇe pavatti na yuttāti paṭijānāti. Avitakko vicāramatto samādhi paṭhamaṃ jhānanti catukkanayavasena pucchati. Sakavādī tasmiṃ naye tassa abhāvā paṭikkhipati. Nanu tayo samādhīti etthāyamadhippāyo – yathā tesu tīsu samādhīsu dve samādhī jhānāneva, na jhānantarikā, evaṃ itarenapi jhāneneva bhavitabbaṃ, na jhānantarikāyāti.

Jhānantarikakathāvaṇṇanā.

8. Samāpanno saddaṃ suṇātītikathāvaṇṇanā

823-825. Idāni samāpanno saddaṃ suṇātītikathā nāma hoti. Tattha ‘‘yasmā paṭhamassa jhānassa saddo kaṇḍako vutto bhagavatā, yadi ca samāpanno taṃ na suṇeyya, kathaṃ kaṇḍako siyā. Tasmā samāpanno saddaṃ, suṇātī’’ti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Cakkhunā rūpaṃ passatītiādi ‘‘samāpannassa tāva pañcadvārappavattaṃ natthi, tasmiṃ asati yadi so saddaṃ suṇeyya, rūpampi passeyyā’’ti codanatthaṃ vuttaṃ. Saddo kaṇḍakoti vikkhepakarattā vuttaṃ. Oḷārikena hi saddena sote ghaṭṭite paṭhamajjhānato vuṭṭhānaṃ hoti, tenetaṃ vuttaṃ, tasmā asādhakaṃ. Dutiyassa jhānassātiādi ‘‘yathā aññopi kaṇḍako antosamāpattiyaṃ natthi, evaṃ saddassavanampī’’ti bodhanatthaṃ vuttaṃ, taṃ sabbaṃ uttānatthamevāti.

Samāpanno saddaṃ suṇātītikathāvaṇṇanā.

9. Cakkhunārūpaṃpassatītikathāvaṇṇanā

826-827. Idāni cakkhunā rūpaṃ passatītikathā nāma hoti. Tattha ‘‘cakkhunā rūpaṃ disvā’’ti vacanaṃ nissāya ‘‘pasādacakkhumeva rūpaṃ passatī’’ti yesaṃ laddhi, seyyathāpi mahāsaṅghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi cakkhunā rūpaṃ passeyya, rūpena rūpaṃ passeyyātī’’ti codetuṃ rūpena rūpaṃ passatīti āha. Itaro rūpāyatanaṃ sandhāya paṭikkhipitvā puna puṭṭho cakkhumeva sandhāya paṭijānāti. Paṭivijānātīti ettha ayamadhippāyo – passatīti hi mayaṃ paṭijānanaṃ sandhāya pucchāma, na cakkhūpasaṃhāramattaṃ. Tasmā vadehi tāva ‘‘kiṃ te cakkhumā rūpena rūpaṃ paṭivijānātī’’ti. Itaro purimanayeneva paṭikkhipati ceva paṭijānāti ca. Atha naṃ ‘‘evaṃ sante rūpaṃ manoviññāṇaṃ āpajjati, tañhi paṭivijānāti nāmā’’ti codetuṃ rūpaṃ manoviññāṇanti āha. Itaro lesaṃ alabhanto paṭikkhipateva. Atthi cakkhussa āvaṭṭanātiādi ‘‘yadi cakkhu paṭivijānanaṭṭhena passati, cakkhuviññāṇassa viya tassāpi āvajjanāya bhavitabba’’nti codetuṃ pucchati. Itaro yasmā na āvajjanapaṭibaddhaṃ cakkhu, na taṃ āvajjanānantaraṃ uppajjati, tasmā na hevanti paṭikkhipati. Sotena saddantiādīsupi eseva nayo. Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ passatīti sasambhārakathānayena vuttaṃ. Yathā hi usunā vijjhantopi ‘‘dhanunā vijjhatī’’ti vuccati, evaṃ cakkhuviññāṇena passantopi ‘‘cakkhunā passatī’’ti vutto, tasmā asādhakametaṃ. Sesesupi eseva nayopi.

Cakkhunā rūpaṃ passatītikathāvaṇṇanā.

Aṭṭhārasamo vaggo.

19. Ekūnavīsatimavaggo

1. Kilesapajahanakathāvaṇṇanā

828-831. Idāni kilesapajahanakathā nāma hoti. Tattha ‘‘yasmā kilesapahānaṃ nāma atthi, pahīnakilesassa ca atītāpi kilesā pahīnāva honti, anāgatāpi, paccuppannāpi, tasmā atītepi kilese pajahati, anāgatepi, paccuppannepī’’ti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ; te sandhāya atītetiādipucchā sakavādissa, paṭiññā itarassa. Sesaṃ yathāpāḷimeva niyyāti. Natthi kilese jahatīti imasmiṃ pana paravādissa pañhe yasmā kacavaraṃ pajahantassa kacavare chaḍḍanavāyāmo viya kilese pajahantassa na atītādibhedesu kilesesu vāyāmo atthi, nibbānārammaṇe pana ariyamagge pavattite kilesā anuppannāyeva nuppajjantīti pahīnā nāma honti, tasmā na hevanti paṭikkhipati. Tena hi atīte kilese pajahatītiādi pana yasmā ‘‘natthi kilesapajahanā’’ti na vattabbaṃ, tasmā atītādibhede pajahatīti chalena vuttaṃ.

Kilesapajahanakathāvaṇṇanā.

2. Suññatakathāvaṇṇanā

832. Idāni suññatakathā nāma hoti. Tattha suññatāti dve suññatā khandhānañca anattalakkhaṇaṃ nibbānañca. Tesu anattalakkhaṇaṃ tāva ekaccaṃ ekena pariyāyena siyā saṅkhārakkhandhapariyāpannaṃ, nibbānaṃ, apariyāpannameva. Imaṃ pana vibhāgaṃ aggahetvā ‘‘suññatā saṅkhārakkhandhapariyāpannā’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Animittanti sabbanimittarahitaṃ nibbānaṃ. ‘‘Appaṇihito’’tipi tasseva nāmaṃ. Kasmā panetaṃ ābhatanti? Avibhajjavādīvāde dosāropanatthaṃ. Yassa hi avibhajitvā ‘‘ekadeseneva suññatā saṅkhārakkhandhapariyāpannā’’ti laddhi, tassa nibbānampi saṅkhārakkhandhapariyāpannanti āpajjati. Imassa dosassāropanatthaṃ ‘‘animittaṃ appaṇihita’’nti ābhataṃ. Itaro tassa pariyāpannabhāvaṃ anicchanto paṭikkhipati. Saṅkhārakkhandho na aniccotiādi nibbānasaṅkhātāya suññatāya aniccabhāvāpattidosadassanatthaṃ vuttaṃ.

833. Saṅkhārakkhandhassa suññatāti ‘‘yadi aññassa khandhassa suññatā aññakkhandhapariyāpannā, saṅkhārakkhandhasuññatāyapi sesakkhandhapariyāpannāya bhavitabba’’nti codanatthaṃ vuttaṃ. Saṅkhārakkhandhassa suññatā na vattabbātiādi ‘‘yadi saṅkhārakkhandhasuññatā sesakkhandhapariyāpannā na hoti, sesakkhandhasuññatāpi saṅkhārakkhandhapariyāpannā na hotī’’ti paṭilomadassanatthaṃ vuttaṃ.

834. Suññamidaṃ, bhikkhave, saṅkhārāti suttaṃ parasamayato ābhataṃ. Tattha saṅkhārāti ‘‘sabbe saṅkhārā aniccā’’ti āgataṭṭhāne viya pañcakkhandhā, te ca attattaniyasuññattā suññatāti sāsanāvacaraṃ hoti, na virujjhati, tasmā anuññātaṃ. Yasmā panetaṃ na suññatāya saṅkhārakkhandhapariyāpannabhāvaṃ dīpeti, tasmā asādhakanti.

Suññatakathāvaṇṇanā.

3. Sāmaññaphalakathāvaṇṇanā

835-836. Idāni sāmaññaphalakathā nāma hoti. Tattha maggavīthiyampi phalasamāpattivīthiyampi ariyamaggassa vipākacittaṃ sāmaññaphalaṃ nāmāti sakasamaye sanniṭṭhānaṃ. Yesaṃ pana tathā aggahetvā ‘‘kilesapahānañceva phaluppatti ca sāmaññaphalaṃ, tasmā asaṅkhata’’nti laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayattā yathā pāḷimeva niyyātīti.

Sāmaññaphalakathāvaṇṇanā.

4. Pattikathāvaṇṇanā

837-840. Idāni pattikathā nāma hoti. Tattha ‘‘yaṃ yaṃ paṭilabbhati, tassa tassa paṭilābho patti nāma. Sā ca asaṅkhatā’’ti yesaṃ laddhi, seyyathāpi pubbaseliyānaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā yathāpāḷimeva niyyātīti. Na vattabbantiādi yāya laddhiyā patti asaṅkhatāti maññati, taṃ pakāsetuṃ vuttaṃ. Tattha sakavādī ‘‘na hevaṃ vattabbe’’ti paṭikkhipanto kevalaṃ pattiyā rūpādibhāvaṃ na sampaṭicchati. Na hi patti nāma koci dhammo atthi, na pana asaṅkhatabhāvaṃ anujānāti. Itaro pana paṭikkhepamatteneva asaṅkhatāti laddhiṃ patiṭṭhapeti, sā ayoniso patiṭṭhāpitattā appatiṭṭhitāyevāti.

Pattikathāvaṇṇanā.

5. Tathatākathāvaṇṇanā

841-843. Idāni tathatākathā nāma hoti. Tattha yesaṃ ‘‘rūpādīnaṃ sabbadhammānaṃ rūpādisabhāvatāsaṅkhātā tathatā nāma atthi, sā ca saṅkhatesu rūpādīsu apariyāpannattā asaṅkhatā’’ti laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā pākaṭamevāti.

Tathatākathāvaṇṇanā.

6. Kusalakathāvaṇṇanā

844-846. Idāni kusalakathā nāma hoti. Tattha anavajjampi kusalaṃ iṭṭhapākampi. Anavajjaṃ nāma kilesavippayuttaṃ. Ayaṃ nayo ṭhapetvā akusalaṃ sabbadhamme bhajati. Iṭṭhavipākaṃ nāma āyatiṃ upapattipavattesu iṭṭhaphalanipphādakaṃ puññaṃ. Ayaṃ nayo kusalattike ādipadameva bhajati. Yesaṃ pana imaṃ vibhāgaṃ aggahetvā anavajjabhāvamatteneva nibbānaṃ kusalanti laddhi, seyyathāpi andhakānaṃ, tesaṃ iṭṭhavipākaṭṭhena nibbānassa kusalatābhāvaṃ dīpetuṃ pucchā sakavādissa, attano laddhivasena paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā uttānatthamevāti.

Kusalakathāvaṇṇanā.

7. Accantaniyāmakathāvaṇṇanā

847. Idāni accantaniyāmakathā nāma hoti. Tattha yesaṃ ‘‘sakiṃ nimuggo nimuggova hotī’’ti (a. ni. 7.15) suttaṃ nissāya ‘‘atthi puthujjanassa accantaniyāmatā’’ti laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Mātughātakotiādi ‘‘niyatamicchādiṭṭhikassa ca mātughātakādīnañca samāne micchattaniyāme mātughātakādīhipi te accantaniyatehi bhavitabba’’nti codanatthaṃ vuttaṃ. Itaro ‘‘niyatamicchādiṭṭhiko saṃsārakhāṇuko bhavantarepi niyatova ime pana ekasmiññeva attabhāve’’ti laddhiyā na hevanti paṭikkhipati.

848. Vicikicchā uppajjeyyāti ‘‘ayaṃ niyato vā no vā’’ti evaṃ uppajjeyyāti pucchati. Itaro anuppattikāraṇaṃ apassanto paṭijānāti. Nuppajjeyyāti puṭṭho pana yaṃ diṭṭhiṃ āsevanto niyāmaṃ okkanto, tattha anuppattiṃ sandhāya paṭijānāti. Tato pahīnāti puṭṭho maggena appahīnattā paṭikkhipati, taṃ diṭṭhiṃ ārabbha asamudācārato paṭijānāti. Atha naṃ yasmā pahānaṃ nāma vinā ariyamaggena natthi, tasmā tassa vasena codetuṃ sotāpattimaggenātiādimāha. So ekamaggenāpi appahīnattā paṭikkhipati. Puna katamenāti puṭṭho micchāmaggaṃ sandhāya akusalenātiādimāha.

849. Ucchedadiṭṭhi uppajjeyyāti dutiyaniyāmuppattiṃ pucchati. Itaro yasmā ‘‘yepi te okkalā vayabhiññā natthikavādā akiriyavādā ahetukavādā’’ti (ma. ni. 3.143) vacanato tissopi niyatamicchādiṭṭhiyo ekassa uppajjanti, tasmā paṭijānāti.

850. Atha naṃ ‘‘na ca nāma so accantaniyāmo’’ti codetuṃ hañcītiādimāha. Accantaniyatassa hi dutiyaniyāmo niratthako. Nuppajjeyyāti pañhe yaṃ sassatadiṭṭhiyā sassatanti gahitaṃ, tadeva ucchijjissatīti gahetvā anuppattiṃ sandhāya paṭijānāti. Pahīnāti puṭṭho maggena appahīnattā paṭikkhipati, vuttanayena anuppajjanato paṭijānāti. Sassatadiṭṭhi uppajjeyyātiādīsupi eseva nayo. Sesaṃ vicikicchāvāre vuttanayameva.

851-852. Na vattabbanti pucchā paravādissa, suttassa atthitāya paṭiññā sakavādissa. Na pana so bhavantarepi nimuggova. Imasmiññeva hi bhave abhabbo so taṃ diṭṭhiṃ pajahitunti ayamettha adhippāyo, tasmā asādhakametanti. Sabbakālaṃ ummujjitvā nimujjatītiādi vacanamatte abhinivesaṃ akatvā attho pariyesitabboti dassanatthaṃ vuttanti.

Accantaniyāmakathāvaṇṇanā.

8. Indriyakathāvaṇṇanā

853-856. Idāni indriyakathā nāma hoti. Tattha lokiyā saddhā saddhā eva nāma, na saddhindriyaṃ. Tathā lokiyaṃ vīriyaṃ…pe… sati… samādhi… paññā paññāyeva nāma, na paññindriyanti yesaṃ laddhi, seyyathāpi hetuvādānañceva mahisāsakānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Natthi lokiyā saddhātiādi yasmā lokiyāpi saddhādayova dhammā adhipatiyaṭṭhena indriyaṃ, na saddhādīhi aññaṃ saddhindriyādi nāma atthi, tasmā lokiyānampi saddhādīnaññeva saddhindriyādibhāvadassanatthaṃ vuttaṃ. Atthi lokiyo manotiādi yathā te lokiyāpi manādayo dhammā manindriyādīni, evaṃ lokiyā saddhādayopi saddhindriyānīti upamāya tassatthassa vibhāvanatthaṃ vuttaṃ. Sesamettha yathāpāḷimeva niyyātīti.

Indriyakathāvaṇṇanā.

Ekūnavīsatimo vaggo.

20. Vīsatimavaggo

1. Asañciccakathāvaṇṇanā

857-862. Idāni asañciccakathā nāma hoti. Tattha ‘‘ānantariyavatthūni nāma garūni bhāriyāni, tasmā asañciccāpi tesu vatthūsu vikopitesu ānantariko hotī’’ti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ; te sandhāya asañciccāti pucchā sakavādissa, laddhivasena paṭiññā itarassa. Atha naṃ ‘‘yasmā ānantariyakammaṃ nāma kammapathappattaṃ. Yadi ca asañcicca kammapathabhedo siyā, avasesā pāṇātipātādayopi asañcicca bhaveyyu’’nti codanatthaṃ asañciccapāṇaṃ hantvātiādimāha. Itaro tathārūpāya laddhiyā abhāvena paṭikkhipati. Sesaṃ yathāpāḷimeva niyyāti. Na vattabbaṃ mātughātakoti pucchā paravādissa, rogapaṭikārādikāle asañcicca ghātaṃ sandhāya paṭiññā sakavādissa. Nanu mātā jīvitā voropitāti pañhepi asañcicca voropitaṃ sandhāya paṭiññā sakavādisseva. Evaṃ adhippāyaṃ pana aggahetvā hañcīti laddhipatiṭṭhāpanaṃ itarassa. Taṃ ayoniso patiṭṭhāpitattā appatiṭṭhitameva. Pitughātakādīsupi eseva nayo. Saṅghabhedake pana dhammasaññiṃ sandhāya saṅghabhedo ānantarikoti pucchā sakavādissa, ‘‘saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti vacanaṃ ayoniso gahetvā paṭiññā paravādissa. Puna sabbeti puṭṭho sakapakkhe dhammasaññiṃ sandhāya paṭikkhipati, parapakkhe dhammasaññiṃ sandhāya paṭijānāti. Dhammasaññīti pañhadvayepi eseva nayo. Nanu vuttaṃ bhagavatāti suttaṃ ekanteneva dhammavādissa ānantarikabhāvadassanatthaṃ vuttaṃ. Āpāyiko nerayikoti gāthāyapi adhammavādīyeva adhippeto. Itaro pana adhippāyaṃ aggahetvā laddhiṃ patiṭṭhapeti. Sā ayoniso patiṭṭhāpitattā appatiṭṭhitāyevāti.

Asañciccakathāvaṇṇanā.

2. Ñāṇakathāvaṇṇanā

863-865. Idāni ñāṇakathā nāma hoti. Tattha duvidhaṃ ñāṇaṃ – lokiyañca lokuttarañca. Lokiyaṃ samāpattiñāṇampi hoti dānādivasena pavattaṃ kammassakatañāṇampi; lokuttaraṃ saccaparicchedakaṃ maggañāṇampi phalañāṇampi. Imaṃ pana vibhāgaṃ akatvā ‘‘saccaparicchedakameva ñāṇaṃ na itaraṃ, tasmā natthi puthujjanassa ñāṇa’’nti yesaṃ laddhi, seyyathāpi hetuvādānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Paññātiādi ñāṇavevacanadassanatthaṃ vuttaṃ. Tenetaṃ dīpeti – yadi tassa ñāṇaṃ natthi, paññādayopi natthi. Atha paññādayo atthi, ñāṇampi atthi. Kasmā? Paññādīnaṃ ñāṇato anaññattāti. Paṭhamaṃ jhānantiādi samāpattiñāṇassa dassanatthaṃ vuttaṃ. Dānaṃ dadeyyātiādi kammassakatañāṇassa. Dukkhaṃ parijānātīti lokuttaramaggañāṇameva dīpeti, na ca lokuttarameva ñāṇanti.

Ñāṇakathāvaṇṇanā.

3. Nirayapālakathāvaṇṇanā

866. Idāni nirayapālakathā nāma hoti. Tattha ‘‘niraye nerayikakammāneva nirayapālarūpavasena vadhenti, natthi nirayapālā nāma sattā’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi tattha nirayapālā na siyuṃ, kammakāraṇāpi na bhaveyyuṃ. Kāraṇikesu hi sati kāraṇā’’ti codetuṃ natthi nirayesūtiādimāha.

867-868. Atthi manussesūti paccakkhena ñāpanatthaṃ. Yathā hi manussesu sati kāraṇikesu kāraṇā, evaṃ tatthāpīti ayamettha adhippāyo. Atthi nirayesūti pucchā paravādissa, paṭiññā itarassa. Na vessabhū nopi ca pettirājāti paravādinā sakasamayato suttaṃ ābhataṃ. Taṃ pana sāsanāvacarikanti sakavādinā anuññātaṃ. Tattha vessabhūti eko devo. Pettirājāti pettivisaye petamahiddhiko. Somādayo pākaṭā eva. Idaṃ vuttaṃ hoti – attano kammehi ito paṇunnaṃ paralokaṃ pattaṃ purisaṃ na ete vessabhūādayo hananti. Yehi pana so kammehi tattha paṇunno, tāni sakāni kammāniyeva naṃ tattha hanantīti kammassakataṃ dīpeti, na nirayapālānaṃ abhāvaṃ. Sakavādinā pana tamenaṃ, bhikkhaveti ābhatāni suttapadāni nītatthānevāti.

Nirayapālakathāvaṇṇanā.

4. Tiracchānakathāvaṇṇanā

869-871. Idāni tiracchānakathā nāma hoti. Tattha devesu erāvaṇādayo devaputtā hatthivaṇṇaṃ assavaṇṇaṃ vikubbanti, natthi tattha tiracchānagatā. Yesaṃ pana tiracchānavaṇṇino devaputte disvā ‘‘atthi devesu tiracchānagatā’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi devayoniyaṃ tiracchānagatā siyuṃ, tiracchānayoniyampi devā siyu’’nti codetuṃ atthi tiracchānagatesūtiādimāha. Kīṭātiādi yesaṃ so abhāvaṃ icchati, te dassetuṃ vuttaṃ. Erāvaṇoti pañhe tassa atthitāya paṭiññā sakavādissa, na tiracchānagatassa. Hatthibandhātiādi ‘‘yadi tattha hatthiādayo siyuṃ, hatthibandhādayopi siyu’’nti codanatthaṃ vuttaṃ. Tattha yāvasikāti yavassa dāyakā. Kāraṇikāti hatthācariyādayo, yehi te nānāvidhaṃ kāraṇaṃ kareyyuṃ. Bhattakārakāti hatthiādīnaṃ bhattarandhakā. Na hevanti tathā anicchanto paṭikkhipatīti.

Tiracchānakathāvaṇṇanā.

5. Maggakathāvaṇṇanā

872-875. Idāni maggakathā nāma hoti. Tattha yesaṃ ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti (a. ni. 3.431) idañceva suttaṃ sammāvācākammantājīvānañca cittavippayuttataṃ nissāya ‘‘nippariyāyena pañcaṅgikova maggo’’ti laddhi, seyyathāpi mahisāsakānaṃ, te sandhāya pañcaṅgikoti pucchā sakavādissa, paṭiññā itarassa. Sammāvācā maggaṅgaṃ, sā ca na maggotiādi parasamayavasena vuttaṃ. Parasamayasmiñhi sammāvācādayo maggaṅganti āgatā. Rūpattā pana maggo na hotīti vaṇṇitā. Sammādiṭṭhi maggaṅgantiādi maggaṅgassa amaggatā nāma natthīti dassanatthaṃ vuttaṃ. Pubbeva kho panassāti sutte parisuddhasīlassa maggabhāvanā nāma hoti, na itarassāti āgamaniyapaṭipadāya visuddhibhāvadassanatthaṃ ‘‘kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti vuttaṃ, na imehi vinā pañcaṅgikabhāvadassanatthaṃ. Tenevāha ‘‘evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti. Sakavādinā ābhatasuttaṃ nītatthamevāti.

Maggakathāvaṇṇanā.

6. Ñāṇakathāvaṇṇanā

876-877. Idāni ñāṇakathā nāma hoti. Tattha dhammacakkappavattane dvādasākārañāṇaṃ sandhāya ‘‘dvādasavatthukaṃ ñāṇaṃ lokuttara’’nti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace taṃ dvādasavatthukaṃ, dvādasahi maggañāṇehi bhavitabba’’nti codetuṃ dvādasātiādimāha. Itaro maggassa ekattaṃ sandhāya paṭikkhipati, ekekasmiṃ sacce saccañāṇakiccañāṇakatañāṇānaṃ vasena ñāṇanānattaṃ sandhāya paṭijānāti. Dvādasa sotāpattimaggātiādīsupi eseva nayo. Nanu vuttaṃ bhagavatāti suttaṃ saddhiṃ pubbabhāgaparabhāgehi ñāṇanānattaṃ dīpeti, na ariyamaggassa dvādasa ñāṇataṃ. Tasmā asādhakanti.

Ñāṇakathāvaṇṇanā.

Vīsatimo vaggo.

Catutthapaṇṇāsako samatto.

21. Ekavīsatimavaggo

1. Sāsanakathāvaṇṇanā

878. Idāni sāsanakathā nāma hoti. Tattha tisso saṅgītiyo sandhāya ‘‘sāsanaṃ navaṃ kata’’nti ca ‘‘atthi koci tathāgatassa sāsanaṃ navaṃ karotī’’ti ca ‘‘labbhā tathāgatassa sāsanaṃ navaṃ kātu’’nti ca yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ; te sandhāya tīsupi kathāsu pucchā sakavādissa, paṭiññā itarassa. Satipaṭṭhānātiādi sāsanaṃ nāma satipaṭṭhānādayo ceva ariyadhammā, kusalādīnañca desanā. Tattha yesaṃ bhagavatā desitā satipaṭṭhānādayo, ṭhapetvā te aññesaṃ vā satipaṭṭhānādīnaṃ karaṇena akusalādīnaṃ vā kusalādibhāvakaraṇena sāsanaṃ navaṃkataṃ nāma bhaveyya, kiṃ taṃ evaṃ kataṃ kenaci, atthi vā koci evaṃ karoti, labbhā vā evaṃ kātunti tīsupi pucchāsu codanatthaṃ vuttaṃ. Sesaṃ sabbattha yathāpāḷimeva niyyātīti.

Sāsanakathāvaṇṇanā.

2. Avivittakathāvaṇṇanā

879-880. Idāni avivittakathā nāma hoti. Tattha yassa puggalassa yo dhammo paccuppanno, so tena avivitto nāmāti idaṃ sakasamaye sanniṭṭhānaṃ. Yasmā pana puthujjanena tedhātukā dhammā apariññātā, tasmā so ekakkhaṇeyeva sabbehipi tedhātukehi dhammehi avivittoti yesaṃ laddhi, seyyathāpi tesaññeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Phassehītiādi sabbesaṃ phassādīnaṃ ekakkhaṇe pavattidosadassanatthaṃ vuttaṃ. Sesaṃ sabbattha uttānatthamevāti.

Avivittakathāvaṇṇanā.

3. Saññojanakathāvaṇṇanā

881-882. Idāni saññojanakathā nāma hoti. Tattha yasmā arahā sabbaṃ buddhavisayaṃ na jānāti, tasmā tassa tattha avijjāvicikicchāhi appahīnāhi bhavitabbanti saññāya ‘‘atthi kiñci saññojanaṃ appahāya arahattappattī’’ti yesaṃ laddhi, seyyathāpi mahāsaṅghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atthi kiñci sakkāyadiṭṭhītiādi arahato sabbasaṃyojanappahānadassanatthaṃ vuttaṃ. Sabbaṃ buddhavisayanti pañhadvaye arahato sabbaññutaññāṇābhāvena paṭisedho kato, na avijjāvicikicchānaṃ appahānena. Itaro pana tesaṃ appahīnataṃ sandhāya tena hīti laddhiṃ patiṭṭhapeti. Sā ayoniso patiṭṭhāpitattā appatiṭṭhitāva hotīti.

Saññojanakathāvaṇṇanā.

4. Iddhikathāvaṇṇanā

883-884. Idāni iddhikathā nāma hoti. Tattha iddhi nāmesā katthaci ijjhati, katthaci na ijjhati, aniccādīnaṃ niccādikaraṇe ekanteneva na ijjhati. Sabhāgasantatiṃ pana parivattetvā visabhāgasantatikaraṇe vā sabhāgasantativaseneva ciratarappavattane vā yesaṃ atthāya kariyati, tesaṃ puññādīni kāraṇāni nissāya katthaci ijjhati, bhikkhūnaṃ atthāya pānīyassa sappikhīrādikaraṇe viya mahādhātunidhāne dīpādīnaṃ cirasantānappavattane viya cāti idaṃ sakasamaye sanniṭṭhānaṃ. Yaṃ pana āyasmā pilindavaccho rañño pāsādaṃ suvaṇṇantveva adhimucci, taṃ nissāya yesaṃ ‘‘atthi adhippāyaiddhī’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya atthi adhippāyaiddhīti pucchā sakavādissa. Tattha adhippāyaiddhīti adhippāyaiddhi, yathādhippāyaṃ ijjhanaiddhīti attho. Āmantāti laddhimatte ṭhatvā paṭiññā paravādissa. Atha naṃ aniccādīnaṃ niccāditāya anuyuñjituṃ niccapaṇṇā rukkhā hontūtiādimāha. Sesamettha uttānatthameva. Laddhipatiṭṭhāpane suvaṇṇo ca panāsīti rañño puññūpanissayena āsi, na kevalaṃ therassa adhippāyeneva. Tasmā asādhakametanti.

Iddhikathāvaṇṇanā.

5. Buddhakathāvaṇṇanā

885. Idāni buddhakathā nāma hoti. Tattha ṭhapetvā tasmiṃ tasmiṃ kāle sarīravemattataṃ āyuvemattataṃ pabhāvemattatañca sesehi buddhadhammehi buddhānaṃ buddhehi hīnātirekatā nāma natthi. Yesaṃ pana aviseseneva atthīti laddhi, seyyathāpi andhakānaṃ; te sandhāya atthi buddhānanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ buddhadhammehi anuyuñjituṃ satipaṭṭhānatotiādimāha. Itaro tesaṃ vasena hīnātirekataṃ apassanto paṭikkhipatiyevāti.

Buddhakathāvaṇṇanā.

6. Sabbadisākathāvaṇṇanā

886. Idāni sabbadisākathā nāma hoti. Tattha catūsu disāsu heṭṭhā uparīti samantato lokadhātusannivāsaṃ, sabbalokadhātūsu ca buddhā atthīti attano vikappasippaṃ uppādetvā ‘‘sabbadisāsu buddhā tiṭṭhantī’’ti yesaṃ laddhi, seyyathāpi mahāsaṅghikānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Puratthimāyāti puṭṭho sakyamuniṃ sandhāya paṭikkhipati. Puna puṭṭho laddhivasena aññalokadhātuyaṃ ṭhitaṃ sandhāya paṭijānāti. Kinnāmo so bhagavātiādi ‘‘sace tvaṃ jānāsi, nāmādivasena naṃ kathehī’’ti codanatthaṃ vuttaṃ. Iminā upāyena sabbattha attho veditabboti.

Sabbadisākathāvaṇṇanā.

7. Dhammakathāvaṇṇanā

887-888. Idāni dhammakathā nāma hoti. Tattha yasmā rūpādayo rūpādisabhāvena niyatā na taṃ sabhāvaṃ vijahanti, tasmā sabbadhammā niyatāti yesaṃ laddhi, seyyathāpi andhakānañceva ekaccānañca uttarāpathakānaṃ; te sandhāya sabbe dhammāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace te niyatā, micchattaniyatā vā siyuṃ sammattaniyatā vā, ito añño niyāmo nāma natthī’’ti codetuṃ micchattaniyatātiādimāha. Tattha paṭikkhepo ca paṭiññā ca paravādissa. Rūpaṃ rūpaṭṭhenātiādi yenatthena niyatāti vadati, tassa vasena codetuṃ vuttaṃ. Tatrāyaṃ adhippāyo – rūpañhi rūpaṭṭhena niyatanti rūpaṃ rūpameva, na vedanādisabhāvanti adhippāyena vattabbaṃ, ito aññathā na vattabbaṃ. Kasmā? Rūpaṭṭhato aññassa rūpassa abhāvā. Rūpasabhāvo hi rūpaṭṭho, rūpasabhāvo ca rūpameva, na rūpato añño. Vedanādīhi panassa nānattapaññāpanatthaṃ esa vohāro hotīti. Tasmā ‘‘rūpaṃ rūpaṭṭhena niyata’’nti vadantena rūpaṃ niyatanti vuttaṃ hoti. Niyatañca nāma micchattaniyataṃ vā siyā sammattaniyataṃ vā, ito añño niyāmo nāma natthīti. Atha kasmā paṭijānātīti? Atthantaravasena. Rūpaṃ rūpaṭṭhena niyatanti ettha hi rūpaṃ rūpameva, na vedanādisabhāvanti ayamattho. Tasmā paṭijānāti. Ito aññathā panassa niyatattaṃ natthīti puna teneva nayena codetuṃ micchattaniyatantiādimāha. Taṃ sabbaṃ uttānatthameva. Tena hi rūpanti laddhipi ayoniso patiṭṭhāpitattā appatiṭṭhitāva hotīti.

Dhammakathāvaṇṇanā.

8. Kammakathāvaṇṇanā

889-891. Idāni kammakathā nāma hoti. Tattha ‘‘yasmā diṭṭhadhammavedanīyādīni diṭṭhadhammavedanīyaṭṭhādīhi niyatāni, tasmā sabbe kammā niyatā’’ti yesaṃ laddhi, seyyathāpi tesaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Diṭṭhadhammavedanīyaṭṭhena niyatanti ettha diṭṭhadhammavedanīyaṃ diṭṭhadhammavedanīyaṭṭhameva. Sace diṭṭheva dhamme vipākaṃ dātuṃ sakkoti deti, no ce ahosikammaṃ nāma hotīti imamatthaṃ sandhāya paṭiññā sakavādissa. Micchattasammattaniyāmavasena panetaṃ aniyatamevāti sabbaṃ heṭṭhā vuttanayeneva veditabbanti.

Kammakathāvaṇṇanā.

Ekavīsatimo vaggo.

22. Bāvīsatimavaggo

1. Parinibbānakathāvaṇṇanā

892. Idāni parinibbānakathā nāma hoti. Tattha ‘‘yasmā arahā sabbaññuvisaye appahīnasaṃyojanova parinibbāyati, tasmā atthi kiñci saṃyojanaṃ appahāya parinibbāna’’nti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayamevāti.

Parinibbānakathāvaṇṇanā.

2. Kusalacittakathāvaṇṇanā

894-895. Idāni kusalacittakathā nāma hoti. Tattha yasmā arahā sativepullappatto parinibbāyantopi sato sampajānova parinibbāti, tasmā kusalacitto parinibbāyatīti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā kusalacitto nāma puññābhisaṅkhārābhisaṅkharaṇādivasena hoti, tasmā tenatthena codetuṃ arahā puññābhisaṅkhārantiādimāha. Sesamettha yathāpāḷimeva niyyāti. Sato sampajānoti idaṃ javanakkhaṇe kiriyasatisampajaññānaṃ vasena asammohamaraṇadīpanatthaṃ vuttaṃ, na kusalacittadīpanatthaṃ. Tasmā asādhakanti.

Kusalacittakathāvaṇṇanā.

3. Āneñjakathāvaṇṇanā

896. Idāni āneñjakathā nāma hoti. Tattha bhagavā catutthajjhāne ṭhito parinibbāyīti sallakkhetvā ‘‘arahā āneñje ṭhito parinibbāyatī’’ti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Pakaticitteti bhavaṅgacitte. Sabbe hi saññino sattā bhavaṅgacitte ṭhatvā bhavaṅgapariyosānena cuticittena kālaṃ karonti. Iti naṃ iminā atthena codetuṃ evamāha. Tattha kiñcāpi catuvokārabhave arahato pakaticittampi āneñjaṃ hoti, ayaṃ pana pañho pañcavokārabhavavasena uddhaṭo. Tasmā no ca vata re vattabbeti āha. Sesamettha uttānatthamevāti.

Āneñjakathāvaṇṇanā.

4. Dhammābhisamayakathāvaṇṇanā

897. Idāni dhammābhisamayakathā nāma hoti. Tattha atītabhave sotāpannaṃ mātukucchiyaṃ vasitvā nikkhantaṃ disvā ‘‘atthi gabbhaseyyāya dhammābhisamayo’’ti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi tattha dhammābhisamayo atthi, dhammābhisamayassa kāraṇehi dhammadesanādīhi bhavitabba’’nti codetuṃ atthi gabbhaseyyāya dhammadesanātiādimāha. Suttassātiādi bhavaṅgavāraṃ sandhāya vuttaṃ. Gabbhaseyyāya hi yebhuyyena bhavaṅgameva pavattati. Teneva satto kiriyamayappavattābhāvā sutto, bhāvanānuyogassa abhāvā pamatto, kammaṭṭhānapariggāhakānaṃ satisampajaññānaṃ abhāvā muṭṭhassati asampajāno nāma hoti, tathārūpassa kuto dhammābhisamayoti?

Dhammābhisamayakathāvaṇṇanā.

5-7. Tissopikathāvaṇṇanā

898-900. Idāni tissopikathā nāma honti. Tattha acirajātānaṃ pana sotāpannānaṃ arahattappattiṃ suppavāsāya ca upāsikāya sattavassikaṃ gabbhaṃ disvā ‘‘atthi gabbhaseyyāya arahattappattī’’ti ca supine ākāsagamanādīni disvā ‘‘atthi dhammābhisamayo’’ti ca ‘‘atthi tattha arahattappattī’’ti ca idhāpi yesaṃ laddhiyo, seyyathāpi tesaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha purimakathā sadisamevāti.

Tissopikathāvaṇṇanā.

8. Abyākatakathāvaṇṇanā

901-902. Idāni abyākatakathā nāma hoti. Tattha ‘‘atthesā, bhikkhave, cetanā, sā ca kho abbohārikā’’ti (pārā. 235) vacanato ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaññeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathā pāḷimeva niyyāti. Supinagatassa cittaṃ abbohārikanti idaṃ āpattiṃ sandhāya vuttaṃ. Supinagatassa hi pāṇātipātādivasena kiñcāpi akusalacittaṃ pavattati, vatthuvikopanaṃ pana natthīti na sakkā tattha āpattiṃ paññapetuṃ. Iminā kāraṇena taṃ abbohārikaṃ, na abyākatattāti.

Abyākatakathāvaṇṇanā.

9. Āsevanapaccayakathāvaṇṇanā

903-905. Idāni āsevanapaccayakathā nāma hoti. Tattha yasmā sabbe dhammā khaṇikā, na koci muhuttampi ṭhatvā āsevanapaccayaṃ āsevati nāma. Tasmā natthi kiñci āsevanapaccayatā. Āsevanapaccayatāya uppannaṃ pana na kiñci atthīti yesaṃ laddhi, seyyathāpi tesaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ suttavaseneva paññāpetuṃ nanu vuttaṃ bhagavatā pāṇātipātotiādi ābhataṃ. Taṃ sabbaṃ uttānatthamevāti.

Āsevanapaccayakathāvaṇṇanā.

10. Khaṇikakathāvaṇṇanā

906-907. Idāni khaṇikakathā nāma hoti. Tattha yasmā sabbasaṅkhatadhammā aniccā, tasmā ekacittakkhaṇikāyeva. Samānāya hi aniccatāya eko lahuṃ bhijjati, eko cirenāti ko ettha niyāmoti yesaṃ laddhi, seyyathāpi pubbaseliyāparaseliyānaṃ; te sandhāya ekacittakkhaṇikāti pucchā sakavādissa, paṭiññā itarassa. Citte mahāpathavītiādīsu tesaṃ tathā saṇṭhānaṃ apassanto paṭikkhipati. Cakkhāyatanantiādi ‘‘yadi sabbe ekacittakkhaṇikā bhaveyyuṃ, cakkhāyatanādīni cakkhuviññāṇādīhi saddhiṃyeva uppajjitvā nirujjheyyu’’nti codanatthaṃ vuttaṃ. Itaro pana antomātukucchigatassa viññāṇuppattiṃ sandhāya paṭikkhipati, pavattaṃ sandhāya laddhivasena paṭijānāti. Sesamettha uttānatthamevāti. Tena hi ekacittakkhaṇikāti yasmā niccā na honti, tasmā ekacittakkhaṇikāti attano ruciyā kāraṇaṃ vadati. Taṃ avuttasadisamevāti.

Khaṇikakathāvaṇṇanā.

Bāvīsatimo vaggo.

23. Tevīsatimavaggo

1. Ekādhippāyakathāvaṇṇanā

908. Idāni ekādhippāyakathā nāma hoti. Tattha kāruññena vā ekena adhippāyena ekādhippāyo, saṃsāre vā ekato bhavissāmāti itthiyā saddhiṃ buddhapūjādīni katvā paṇidhivasena eko adhippāyo assāti ekādhippāyo. Evarūpo dvinnampi janānaṃ ekādhippāyo methuno dhammo paṭisevitabboti yesaṃ laddhi, seyyathāpi andhakānañceva vetullakānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Ekādhippāyakathāvaṇṇanā.

2. Arahantavaṇṇakathāvaṇṇanā

909. Idāni arahantavaṇṇakathā nāma hoti. Tattha iriyāpathasampanne ākappasampanne pāpabhikkhū disvā ‘‘arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevantī’’ti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Arahantavaṇṇakathāvaṇṇanā.

3-7. Issariyakāmakārikākathāvaṇṇanā

910-914. Idāni issariyakāmakārikākathā nāma hoti. Chaddantajātakādīni sandhāya ‘‘bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchati, gabbhaseyyaṃ okkamati, dukkarakārikaṃ akāsi, aparantapaṃ akāsi, aññaṃ satthāraṃ uddisī’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ paṭhamakathāyaṃ uttānatthameva. Dutiyakathāyaṃ iddhimāti yadi issariyakāmakārikāhetu gaccheyya, iddhiyā gaccheyya, na kammavasenāti codanatthaṃ vuttaṃ. Itaro pana paṭhamapañhe bhāvanāmayaṃ sandhāya paṭikkhipati. Dutiyapañhe puññiddhiṃ sandhāya paṭijānāti. Tatiyakathāyaṃ issariyakāmakārikāhetu nāma dukkarakārikā micchādiṭṭhiyā kariyati. Yadi ca so taṃ kareyya, sassatādīnipi gaṇheyyāti codanatthaṃ sassato lokotiādi vuttaṃ. Catutthakathāyampi eseva nayoti.

Issariyakāmakārikākathāvaṇṇanā.

8. Patirūpakathāvaṇṇanā

915-916. Idāni rāgapatirūpakathā nāma hoti. Tattha mettākaruṇāmuditāyo sandhāya ‘‘na rāgo rāgapatirūpako’’ti ca issāmacchariyakukkuccāni sandhāya ‘‘na doso dosapatirūpako’’ti ca hasituppādaṃ sandhāya ‘‘na moho mohapatirūpako’’ti ca dummaṅkūnaṃ puggalānaṃ niggahaṃ pesalānaṃ bhikkhūnaṃ anuggahaṃ pāpagarahitaṃ kalyāṇapasaṃsaṃ āyasmato pilindavacchassa vasalavādaṃ bhagavato kheḷāsakavādaṃ moghapurisavādañca sandhāya ‘‘na kileso kilesapatirūpako’’ti ca yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya sabbakathāsu pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā phassādipatirūpakā naphassādayo nāma natthi, tasmā rāgādipatirūpakā narāgādayopi natthīti codetuṃ atthi na phassotiādimāha. Itaro tesaṃ abhāvā paṭikkhipati. Sesaṃ sabbattha uttānatthamevāti.

Patirūpakathāvaṇṇanā.

9. Aparinipphannakathāvaṇṇanā

917-918. Idāni aparinipphannakathā nāma hoti. Tattha –

‘‘Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī’’ti. (saṃ. ni. 1.171) –

Vacanaṃ nissāya dukkhaññeva parinipphannaṃ, sesā khandhāyatanadhātuindriyadhammā aparinipphannāti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarapathakānañceva hetuvādānañca; te sandhāya rūpaṃ aparinipphannanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace rūpaṃ aparinipphannaṃ, na aniccādisabhāvaṃ siyā’’ti codetuṃ rūpaṃ na aniccantiādimāha. Itaro tathārūpaṃ rūpaṃ apassanto paṭikkhipati. Sakavādī nanu rūpaṃ aniccantiādi vacanena tassa ekaṃ laddhiṃ paṭisedhetvā dutiyaṃ pucchanto dukkhaññeva parinipphannantiādimāha. Athassa tampi laddhiṃ paṭisedhetuṃ na yadaniccantiādimāha. Tatrāyaṃ adhippāyo – na kevalañhi paṭhamasaccameva dukkhaṃ. Yaṃ pana kiñci aniccaṃ, taṃ dukkhameva. Rūpañca aniccaṃ, tasmā tampi parinipphannaṃ. Iti yaṃ tvaṃ vadesi ‘‘rūpaṃ aparinipphannaṃ, dukkhaññeva parinipphanna’’nti, taṃ no vata re vattabbe ‘‘dukkhaññeva parinipphanna’’nti. Vedanādimūlikādīsupi yojanāsu eseva nayo. Dhammāyatanadhammadhātūsu pana ṭhapetvā nibbānaṃ sesadhammānaṃ vasena aniccatā veditabbā. Indriyāni aniccānevāti.

Aparinipphannakathāvaṇṇanā.

Tevīsatimo vaggo.

Nigamanakathā

Ettāvatā ca –

Paṇṇāsakehi catūhi, tīhi vaggehi ceva ca;

Saṅgahetvā kathā sabbā, ūnatisatabhedanā.

Kathāvatthuppakaraṇaṃ, kathāmaggesu kovido;

Yaṃ jino desayi tassa, niṭṭhitā atthavaṇṇanā.

Imaṃ terasamattehi, bhāṇavārehi tantiyā;

Ciraṭṭhitatthaṃ dhammassa, saṅkharontena yaṃ mayā.

Yaṃ pattaṃ kusalaṃ tena, lokoyaṃ sanarāmaro;

Dhammarājassa saddhamma-rasamevādhigacchatūti.

Kathāvatthu-aṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Yamakappakaraṇa-aṭṭhakathā

Saṅkhepeneva devānaṃ, devadevo surālaye;

Kathāvatthuppakaraṇaṃ, desayitvā raṇañjaho.

Yamassa visayātīto, nānāyamakamaṇḍitaṃ;

Abhidhammappakaraṇaṃ, chaṭṭhaṃ chaṭṭhāna desako.

Yamakaṃ ayamāvatta-nīlāmalatanūruho;

Yaṃ desayi anuppatto, tassa saṃvaṇṇanākkamo;

Idāni yasmā tasmāssa, hoti saṃvaṇṇanā ayanti.

1. Mūlayamakaṃ

Uddesavāravaṇṇanā

1. Mūlayamakaṃ, khandhayamakaṃ, āyatanayamakaṃ, dhātuyamakaṃ, saccayamakaṃ, saṅkhārayamakaṃ, anusayayamakaṃ, cittayamakaṃ, dhammayamakaṃ, indriyayamakanti imesaṃ dasannaṃ yamakānaṃ vasena idaṃ pakaraṇaṃ dasavidhena vibhattanti hi vuttaṃ. Tattha yesaṃ dasannaṃ yamakānaṃ vasena idaṃ pakaraṇaṃ dasavidhena vibhattaṃ, tesañceva imassa ca pakaraṇassa nāmattho tāva evaṃ veditabbo – kenaṭṭhena yamakanti? Yugaḷaṭṭhena. Yugaḷañhi yamakanti vuccati – ‘yamakapāṭihāriyaṃ, yamakasālā’tiādīsu viya. Iti yugaḷasaṅkhātānaṃ yamakānaṃ vasena desitattā imesu dasasu ekekaṃ yamakaṃ nāma. Imesaṃ pana yamakānaṃ samūhabhāvato sabbampetaṃ pakaraṇaṃ yamakanti veditabbaṃ.

Tattha mūlavasena pucchāvissajjanaṃ katvā desitattā dasannaṃ tāva sabbapaṭhamaṃ mūlayamakanti vuttaṃ. Tassa uddesavāro, niddesavāroti dve vārā honti. Tesu uddiṭṭhānukkamena niddisitabbattā uddesavāro paṭhamo. Tassa ye keci kusalā dhammā, sabbe te kusalamūlā; ye vā pana kusalamūlā, sabbe te dhammā kusalāti idaṃ yamakaṃ ādi. Tassa kusalākusalamūlasaṅkhātānaṃ dvinnaṃ atthānaṃ vasena atthayamakanti vā, tesaññeva atthānaṃ vasena anulomapaṭilomato pavattapāḷidhammavasena dhammayamakanti vā, anulomapaṭilomato pavattapucchāvasena pucchāyamakanti vā tidhā yamakabhāvo veditabbo. Sesesupi eseva nayo.

Idāni imesaṃ yamakānaṃ vasena desite imasmiṃ mūlayamake uddesavārassa tāva nayayamakapucchāatthavārappabhedavasena pāḷivavatthānameva evaṃ veditabbaṃ – kusalattikamātikāya hi ‘kusalā dhammā’ti idaṃ ādipadaṃ nissāya mūlanayo, mūlamūlanayo, mūlakanayo, mūlamūlakanayoti ime cattāro nayā honti. Tesaṃ ekekasmiṃ naye mūlayamakaṃ, ekamūlayamakaṃ, aññamaññamūlayamakanti tīṇi tīṇi yamakāni. Evaṃ catūsu nayesu dvādasa yamakāni, ekekasmiṃ yamake anulomapaṭilomavasena dve dve pucchāti catuvīsati pucchā, ekekāya pucchāya sanniṭṭhānasaṃsayavasena dve dve atthāti aṭṭhacattālīsa atthāti.

Tattha ye keci kusalā dhammāti kusalesu ‘‘kusalā nu kho, na kusalā nu kho’’ti sandehābhāvato imasmiṃ pade sanniṭṭhānattho veditabbo. Sabbe te kusalamūlāti ‘‘sabbe te kusalā dhammā kusalamūlā nu kho, nanu kho’’ti evaṃ vimativasena pucchitattā imasmiṃ pade saṃsayattho veditabbo. So ca kho veneyyānaṃ saṃsayaṭṭhāne saṃsayadīpanatthaṃ vutto, tathāgatassa pana saṃsayo nāma natthi. Ito paresupi pucchāpadesu eseva nayo.

Yathā ca kusalapadaṃ nissāya ime cattāro nayā, ekekasmiṃ naye tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena dvādasa yamakāni, ekekasmiṃ yamake dvinnaṃ dvinnaṃ pucchānaṃ vasena catuvīsati pucchā; ekekāya pucchāya dvinnaṃ dvinnaṃ atthānaṃ vasena aṭṭhacattālīsa atthā ca honti. Akusalapadaṃ nissāyapi tatheva. Abyākatapadaṃ nissāyapi tatheva. Tīṇipi padāni ekato katvā niddiṭṭhaṃ nāmapadaṃ nissāyapi tathevāti kusalattikamātikāya catūsu padesu sabbepi soḷasa nayā, aṭṭhacattālīsa yamakāni, channavuti pucchā, dvenavutisataṃ atthā ca uddesavasena vuttāti veditabbā. Ettāvatā mūlavāro nāma paṭhamaṃ uddiṭṭho hoti.

Tato paraṃ ye keci kusalā dhammā, sabbe te kusalahetūtiādayo tasseva mūlavārassa vevacanavasena nava vārā uddiṭṭhā. Iti mūlavāro, hetuvāro, nidānavāro, sambhavavāro, pabhavavāro, samuṭṭhānavāro, āhāravāro, ārammaṇavāro, paccayavāro, samudayavāroti sabbepi dasa vārā honti. Tattha mūlavāre āgataparicchedeneva sesesupi nayādayo veditabbāti sabbesupi dasasu vāresu saṭṭhisatanayā, asītiadhikāni cattāri yamakasatāni, saṭṭhiadhikāni navapucchāsatāni, vīsādhikāni ekūnavīsati atthasatāni ca uddiṭṭhānīti veditabbāni. Evaṃ tāva uddesavāre nayayamakapucchāatthavārappabhedavasena pāḷivavatthānameva veditabbaṃ.

Mūlaṃ hetu nidānañcāti gāthā dasannampi vārānaṃ uddānagāthā nāma. Tattha mūlādīni sabbānipi kāraṇavevacanāneva. Kāraṇañhi patiṭṭhānaṭṭhena mūlaṃ. Attano phalanipphādanatthaṃ hinoti pavattatīti hetu. ‘Handa, naṃ gaṇhāthā’ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ sambhotīti sambhavo. Pabhavatīti pabhavo. Samuṭṭhāti ettha phalaṃ, etena vā samuṭṭhātīti samuṭṭhānaṃ. Attano phalaṃ āharatīti āhāro. Appaṭikkhipitabbena attano phalena ālambiyatīti ālambaṇaṃ. Etaṃ paṭicca appaṭikkhipitvā phalaṃ eti pavattatīti paccayo. Etasmā phalaṃ samudetīti samudayo. Evametesaṃ padānaṃ vacanattho veditabbo.

Uddesavāravaṇṇanā.

Niddesavāravaṇṇanā

50. Idāni yekeci kusalā dhammātiādinā nayena niddesavāro āraddho. Tattha ye kecīti anavasesavacanaṃ. Kusalā dhammāti kusalattikassa padabhājane vuttalakkhaṇā anavajjasukhavipākā kusalasabhāvā. Sabbe te kusalamūlāti kiṃ te sabbeyeva kusalamūlāti pucchati. Tīṇeva kusalamūlānīti na te sabbe kusalamūlāni, alobhādīni pana tīṇi eva kusalamūlānīti attho. Avasesā kusalā dhammā na kusalamūlāti avasesā phassādayo kusalā dhammā kusalamūlāni nāma na honti. Atha vā avasesā phassādayo kusalā dhammāyeva nāma, na kusalamūlānītipi attho. Ye vā pana kusalamūlāti ye vā pana paṭhamapucchāya dutiyapadena kusalamūlāti tayo alobhādayo gahitā. Sabbe te dhammā kusalāti kiṃ te sabbe tayopi dhammā kusalāti pucchati. Āmantāti sabbesampi kusalamūlānaṃ kusalabhāvaṃ sampaṭicchanto āha. Ayaṃ tāva mūlanaye mūlayamakassa attho. Iminā upāyena sabbapucchāsu vissajjananayo veditabbo. Yaṃ pana yattha visesamattaṃ atthi, tadeva vaṇṇayissāma.

51. Ekamūlayamake tāva sabbe te kusalamūlena ekamūlāti gaṇanaṭṭhena ekamūlakaṃ aggahetvā samānaṭṭhena gahetabbā. Ayañhettha attho – sabbe te kusalamūlena samānamūlā. Yaṃ phassassa mūlaṃ, tadeva vedanādīnanti. Atha nesaṃ tathābhāvaṃ sampaṭicchanto āmantāti āha. Kusalasamuṭṭhānanti kusalacittasamuṭṭhānarūpaṃ dassitaṃ. Ekamūlanti alobhādinā kusalamūlena samānamūlaṃ. Yatheva hi phassādīnaṃ alobhādayo hetupaccayattā mūlaṃ, tathā taṃ samuṭṭhānarūpassāpi, kusalalakkhaṇābhāvena pana taṃ na kusalaṃ.

52. Aññamaññayamake ‘yekeci kusalā’ti apucchitvā yekeci kusalamūlena ekamūlāti pucchā katā. Kasmā? Imināpi byañjanena tassevatthassa sambhavato. Kusalamūlānīti idaṃ purimassa visesanaṃ. ‘Mūlāni yāni ekato uppajjantī’ti hi vuttaṃ, tāni pana kusalamūlānipi honti akusalaabyākatamūlānipi, idha kusalamūlānīti visesadassanatthamidaṃ vuttaṃ. Aññamaññamūlāni cāti aññamaññaṃ hetupaccayena paccayā hontīti attho. Tasseva paṭilomapucchāya ‘sabbe te dhammā kusalamūlena ekamūlā’ti avatvā sabbe te dhammā kusalāti vuttaṃ. Kasmā? Atthavisesābhāvato. Kusalamūlena ekamūlāti hi pucchāya katāya ‘mūlāni yāni ekato uppajjantī’ti heṭṭhā vuttanayeneva vissajjanaṃ kātabbaṃ bhaveyya, evañca sati atthavisesābhāvo hoti. Tasmā tathā akatvā evaṃ pucchā katā. Iminā upāyena mūlamūlanayādīsupi aññamaññamūlayamake pucchāviseso veditabbo.

53-55. Mūlamūlanaye sabbe te kusalamūlamūlāti sabbe te kusalamūlasaṅkhātā mūlāti pucchati. Ekamūlamūlāti samānaṭṭhena ekameva mūlamūlaṃ etesanti ekamūlamūlā. Aññamaññamūlamūlāti aññamaññassa mūlaṃ aññamaññamūlaṃ, aññamaññamūlaṃ hetupaccayaṭṭhena mūlaṃ etesanti aññamaññamūlamūlā.

56. Mūlakanaye kusalamūlakāti hetupaccayaṭṭhena kusalaṃ mūlaṃ etesanti kusalamūlakā.

57-61. Mūlamūlakanaye kusalamūlamūlakāti kusalānaṃ mūlaṃ kusalamūlaṃ. Hetupaccayaṭṭheneva kusalamūlaṃ mūlaṃ etesanti kusalamūlamūlakāti. Ayaṃ tāva kusalapadaṃ nissāya nayayamakapucchāsu visesattho.

62-73. Akusalapadādīsupi eseva nayo. Ayaṃ pana viseso, ahetukaṃ akusalanti vicikicchāya ceva uddhaccena ca sampayuttaṃ mohaṃ sandhāya vuttaṃ.

74-85. Ahetukaṃ abyākatanti aṭṭhārasa cittuppādā rūpaṃ, nibbānañca. Abyākatamūlena na ekamūlanti idha pana ṭhapetvā sahetukaabyākatasamuṭṭhānaṃ rūpaṃ, sesaṃ labbhati. Sahetukaabyākatasamuṭṭhānaṃ rūpaṃ abyākatamūlena ekamūlaṃ hoti, taṃ abbohārikaṃ katvā ekato labbhamānakavaseneva cetaṃ vissajjanaṃ kataṃ.

86-97. Nāmā dhammāti nāmasaṅkhātā dhammā. Te atthato cattāro arūpino khandhā, nibbānañca. Naveva nāmamūlānīti kusalākusalaabyākatamūlavasena nava mūlāni. Ahetukaṃ nāmaṃ nāmamūlena na ekamūlanti ahetukaṃ sabbampi aṭṭhārasa cittuppādavicikicchuddhaccasampayuttamohanibbānasaṅkhātaṃ nāmaṃ nāmamūlena na ekamūlaṃ. Na hi taṃ tena saddhiṃ uppajjati. Sahetukaṃ nāmaṃ nāmamūlenāti padepi sahetukaṃ nāmaṃ nāmamūlenāti attho. Sesaṃ sabbattha uttānatthamevāti.

Mūlavāravaṇṇanā.

98-99. Hetuvārādīsupi imināvupāyena attho veditabbo. Mūlaṃ hetu nidānañcātigāthā yathāniddiṭṭhānaṃ dasannampi vārānaṃ puna uddānavaseneva vuttāti.

Mūlayamakavaṇṇanā.

2. Khandhayamakaṃ

1. Paṇṇattiuddesavāravaṇṇanā

1. Idāni mūlayamake desiteyeva kusalādidhamme khandhavasena saṅgaṇhitvā mūlayamakānantaraṃ desitassa khandhayamakassa vaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva evaṃ veditabbaṃ – imasmiñhi khandhayamake tayo mahāvārā honti – paṇṇattivāro, pavattivāro, pariññāvāroti. Tesu paṇṇattivāro khandhānaṃ nāmābhidhānasodhanavaseneva gatattā paṇṇattivāroti vuccati. Pavattivāro tena sodhitanāmābhidhānānaṃ khandhānaṃ uppādanirodhavasena pavattiṃ sodhayamāno gato, tasmā pavattivāroti vuccati. Pariññāvāro iminānukkamena pavattānaṃ khandhānaṃ saṅkhepeneva tisso pariññā dīpayamāno gato, tasmā pariññāvāroti vuccati. Tattha paṇṇattivāro uddesaniddesavasena dvīhākārehi vavatthito. Itaresu visuṃ uddesavāro natthi. Ādito paṭṭhāya pucchāvissajjanavasena ekadhā vavatthitā. Tattha pañcakkhandhātipadaṃ ādiṃ katvā yāva na khandhā, na saṅkhārāti padaṃ tāva paṇṇattivārassa uddesavāro veditabbo. Pucchāvārotipi tasseva nāmaṃ. Tattha pañcakkhandhāti ayaṃ yamakavasena pucchitabbānaṃ khandhānaṃ uddeso. Rūpakkhandho…pe… viññāṇakkhandhoti tesaññeva pabhedato nāmavavatthānaṃ.

2-3. Idāni imesaṃ khandhānaṃ vasena padasodhanavāro, padasodhanamūlacakkavāro, suddhakhandhavāro, suddhakhandhamūlacakkavāroti cattāro nayavārā honti. Tattha rūpaṃ rūpakkhandho, rūpakkhandho rūpantiādinā nayena padameva sodhetvā gato padasodhanavāro nāma. So anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre ‘rūpaṃ rūpakkhandho, rūpakkhandho rūpa’ntiādīni pañca yamakāni. Paṭilomavārepi ‘na rūpaṃ, na rūpakkhandho; na rūpakkhandho na rūpa’ntiādīni pañceva. Tato paraṃ tesaññeva padasodhanavāre sodhitānaṃ khandhānaṃ ‘rūpaṃ rūpakkhandho, khandhā vedanākkhandho’tiādinā nayena ekekakhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato padasodhanamūlakānaṃ cakkānaṃ atthitāya padasodhanamūlacakkavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre ‘rūpaṃ rūpakkhandho, khandhā vedanākkhandho’tiādīni ekekakhandhamūlakāni cattāri cattāri katvā vīsati yamakāni. Paṭilomavārepi ‘na rūpaṃ, na rūpakkhandho; na khandhā na vedanākkhandho’tiādīni vīsatimeva.

Tato paraṃ rūpaṃ khandho khandhā rūpantiādinā nayena suddhakhandhavaseneva gato suddhakhandhavāro nāma. Tattha khandhā rūpantiādīsu khandhā rūpakkhandho, khandhā vedanākkhandhoti attho gahetabbo. Kasmā? Niddesavāre evaṃ bhājitattā. Tattha hi ‘rūpaṃ khandhoti āmantā. Khandhā rūpakkhandhoti rūpakkhandho khandho ceva rūpakkhandho ca, avasesā khandhā na rūpakkhandho’ti evaṃ ‘khandhā rūpa’ntiādīnaṃ khandhā rūpakkhandhotiādinā nayena padaṃ uddharitvā attho vibhatto. Teneva ca kāraṇenese suddhakhandhavāroti vutto. Vacanasodhane viya hi ettha na vacanaṃ pamāṇaṃ. Yathā yathā pana suddhakhandhā labbhanti, tathā tathā atthova pamāṇaṃ. Parato āyatanayamakādīsupi eseva nayo. Esopi ca suddhakhandhavāro anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre ‘rūpaṃ khandho khandhā rūpa’ntiādīni pañca yamakāni. Paṭilomavārepi ‘na rūpaṃ na khandho, na khandhā na rūpa’ntiādīni pañceva.

Tato paraṃ tesaññeva suddhakhandhānaṃ rūpaṃ khandho, khandhā vedanātiādinā nayena ekekakhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato suddhakhandhamūlakānaṃ cakkānaṃ atthitāya suddhakhandhamūlacakkavāro nāma. Tattha khandhā vedanātiādīsu khandhā vedanākkhandhotiādinā nayena attho veditabbo. Itarathā niddesavārena saddhiṃ virodho hoti. Sopi anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre ‘rūpaṃ khandho, khandhā vedanā’tiādīni ekekakhandhamūlakāni cattāri cattāri katvā vīsati yamakāni. Paṭilomavārepi ‘na rūpaṃ, na khandho, na khandhā na vedanā’tiādīni vīsatimeva. Evaṃ tāva ekena yamakasatena dvīhi pucchāsatehi ekekapucchāya sanniṭṭhānasaṃsayavasena dve dve atthe katvā catūhi ca atthasatehi paṭimaṇḍito paṇṇattivārassa uddesavāro veditabboti.

Paṇṇattiuddesavāravaṇṇanā.

1. Paṇṇattiniddesavāravaṇṇanā

26. Idāni rūpaṃ rūpakkhandhotiādinā nayena niddesavāro āraddho. Tattha rūpaṃ rūpakkhandhoti yaṃkiñci rūpanti vuccati. Sabbaṃ taṃ rūpaṃ rūpakkhandhoti vacanasodhanatthaṃ pucchati. Piyarūpaṃ sātarūpaṃ, rūpaṃ, na rūpakkhandhoti yaṃ ‘piyarūpaṃ sātarūpa’nti ettha rūpanti vuttaṃ, taṃ rūpameva, na rūpakkhandhoti attho. Rūpakkhandho rūpañceva rūpakkhandho cāti yo pana rūpakkhandho, so rūpantipi rūpakkhandhotipi vattuṃ vaṭṭatīti attho. Rūpakkhandho rūpanti ettha pana yasmā rūpakkhandho niyameneva rūpanti vattabbo. Tasmā āmantāti āha. Iminā upāyena sabbavissajjanesu attho veditabbo. Yo pana yattha viseso bhavissati, tatheva taṃ vaṇṇayissāma. Saññāyamake tāva diṭṭhisaññāti ‘papañcasaññā’tiādīsu āgatā diṭṭhisaññā. Saṅkhārayamake avasesā saṅkhārāti ‘aniccā vata saṅkhārā’tiādīsu āgatā saṅkhārakkhandhato avasesā saṅkhatadhammā. Paṭilomavārepi eseva nayoti.

Padasodhanavāro niṭṭhito.

28. Padasodhanamūlacakkavāre khandhā vedanākkhandhoti yekeci khandhā, sabbe te vedanākkhandhoti pucchati. Sesapucchāsupi eseva nayo. Paṭilome na khandhā na vedanākkhandhoti ettha ye paññattinibbānasaṅkhātā dhammā khandhā na honti, te yasmā vedanākkhandhopi na honti, tasmā āmantāti āha. Sesavissajjanesupi eseva nayoti.

Padasodhanamūlacakkavāro niṭṭhito.

38. Suddhakhandhavāre rūpaṃ khandhoti yaṃkiñci rūpanti vuttaṃ, sabbaṃ taṃ khandhoti pucchati. Tattha yasmā piyarūpasātarūpasaṅkhātaṃ vā rūpaṃ hotu, bhūtupādārūpaṃ vā, sabbaṃ pañcasu khandhesu saṅgahaṃ gacchateva. Tasmā āmantāti paṭijānāti. Dutiyapade ‘khandhā rūpa’nti pucchitabbe yasmā rūpantivacanena rūpakkhandhova adhippeto, tasmā vacanaṃ anādiyitvā atthavasena pucchanto khandhā rūpakkhandhoti āha. Iminā nayena sabbapadesu attho veditabbo. Parato āyatanayamakādīnaṃ niddesavārepi eseva nayo. Saññā khandhoti etthāpi diṭṭhisaññā vā hotu, saññā eva vā, sabbāyapi khandhabhāvato āmantāti vuttaṃ. Saṅkhārā khandhoti padepi eseva nayo. Khandhavinimuttako hi saṅkhāro nāma natthi.

39. Paṭilome na rūpaṃ na khandhoti yaṃ dhammajātaṃ rūpaṃ na hoti, taṃ khandhopi na hotīti pucchati. Vissajjane panassa rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhāti rūpato aññe vedanādayo khandhā rūpameva na honti, khandhā pana hontīti attho. Rūpañca khandhe ca ṭhapetvā avasesāti pañcakkhandhavinimuttaṃ nibbānañceva paññatti ca. Ito paresupi ‘avasesā’ti padesu eseva nayoti.

Suddhakhandhavāro niṭṭhito.

40-44. Suddhakhandhamūlacakkavāre rūpaṃ khandhotiādīnaṃ heṭṭhā vuttanayeneva attho veditabboti.

Suddhakhandhamūlacakkavāro niṭṭhito.

Paṇṇattiniddesavāravaṇṇanā.

2. Pavattivāravaṇṇanā

50-205. Idāni yassa rūpakkhandhotiādinā nayena pavattivāro āraddho. Kasmā panettha uddesavāro na vuttoti? Heṭṭhā dassitanayattā. Paṇṇattivārasmiñhi uddesavāre nayo dassito. Tena pana nayena sakkā so idha avuttopi jānitunti taṃ avatvā niddesavārova āraddho. Imasmiṃ pana pavattivārasaṅkhāte mahāvāre uppādavāro, nirodhavāro, uppādanirodhavāroti tayo antaravārā honti. Tesu paṭhamo dhammānaṃ uppādalakkhaṇassa dīpitattā uppādavāroti vuccati. Dutiyo tesaññeva nirodhalakkhaṇassa dīpitattā nirodhavāroti vuccati. Tatiyo ubhinnampi lakkhaṇānaṃ dīpitattā uppādanirodhavāroti vuccati. Uppādavārena cettha dhammānaṃ uppajjanākārova dīpito. Nirodhavārena ‘uppannaṃ nāma niccaṃ natthī’ti tesaññeva aniccatā dīpitā. Uppādanirodhavārena tadubhayaṃ.

Tattha uppādavāre tāva tiṇṇaṃ addhānaṃ vasena cha kālabhedā honti – paccuppanno, atīto, anāgato, paccuppannenātīto, paccuppannenānāgato, atītenānāgatoti. Tesu ‘yassa rūpakkhandho uppajjatī’ti paccuppannābhidhānavasena paccuppanno veditabbo. So paccuppannānaṃ dhammānaṃ paccakkhato gahetabbattā ativiya suviññeyyoti paṭhamaṃ vutto. Yassa rūpakkhandho uppajjitthāti atītābhidhānavasena atīto veditabbo. So paccakkhato anubhūtapubbānaṃ atītadhammānaṃ anumānena anāgatehi suviññeyyatarattā dutiyaṃ vutto. Yassa rūpakkhandho uppajjissatīti anāgatābhidhānavasena anāgato veditabbo. So paccakkhato ca anubhūtapubbavasena ca gahitadhammānumānena ‘anāgatepi evarūpā dhammā uppajjissantī’ti gahetabbato tatiyaṃ vutto.

Yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjitthāti paccuppannena saddhiṃ atītābhidhānavasena paccuppannenātīto veditabbo. So missakesu tīsu suviññeyyatarattā catutthaṃ vutto. Yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjissatīti paccuppannena saddhiṃ anāgatābhidhānavasena paccuppannenānāgato veditabbo. So paccakkhato gahetabbānaṃ dhammānaṃ atthitāya atthato suviññeyyataroti pañcamaṃ vutto. Yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjissatīti atītena saddhiṃ anāgatābhidhānavasena atītenānāgato veditabbo. So purimehi duviññeyyoti chaṭṭhaṃ vutto.

Evametesu chasu kālabhedesu yvāyaṃ paṭhamo paccuppanno, tattha puggalato, okāsato, puggalokāsatoti tayo vārā honti. Tesu yassāti puggalavasena khandhānaṃ uppattidīpano puggalavāro. Yatthāti okāsavasena khandhānaṃ uppattidīpano okāsavāro. Yassa yatthāti puggalokāsavasena khandhānaṃ uppattidīpano puggalokāsavāro. Ime pana tayopi vārā paṭhamaṃ anulomanayena niddisitvā pacchā paṭilomanayena niddiṭṭhā. Tesu ‘uppajjati’ ‘uppajjittha,’ ‘uppajjissatī’ti vacanato uppattidīpano anulomanayo. ‘Nuppajjati’, ‘nuppajjittha,’ ‘nuppajjissatī’ti vacanato anuppattidīpano paṭilomanayo.

Tattha paccuppannakāle tāva puggalavārassa anulomanaye ‘‘yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjati. Yassa vā pana vedanākkhandho uppajjati, tassa rūpakkhandho uppajjati. Yassa rūpakkhandho uppajjati, tassa saññākkhandho saṅkhārakkhandho, viññāṇakkhandho, uppajjati. Yassa vā pana viññāṇakkhandho uppajjati, tassa rūpakkhandho uppajjatī’’ti evaṃ rūpakkhandhamūlakāni cattāri yamakāni; ‘‘yassa vedanākkhandho uppajjati, tassa saññākkhandho uppajjatī’’tiādinā nayena vedanākkhandhamūlakāni tīṇi; saññākkhandhamūlakāni dve; saṅkhārakkhandhamūlakaṃ ekanti aggahitaggahaṇena dasa yamakāni honti.

Tattha rūpakkhandhamūlakesu catūsu ādito ekameva vissajjitaṃ. Sesāni tena sadisavissajjanānīti tantiyā lahubhāvatthaṃ saṅkhittāni. Vedanākkhandhādimūlakesupi ‘āmantā’ti ekasadisameva vissajjanaṃ. Tasmā tānipi tantiyā lahubhāvatthaṃ saṅkhittānevāti evametāni paccuppannakāle puggalavāre anulomanaye ekayamakavissajjaneneva dasa yamakāni vissajjitāni nāma hontīti veditabbāni. Yathā ca puggalavāre dasa, evaṃ okāsavāre dasa, puggalokāsavāre dasāti paccuppannakāle tīsu vāresu anulomanaye tiṃsa yamakāni honti. Yathā ca anulomanaye, evaṃ paṭilomanayepīti sabbānipi paccuppannakāle saṭṭhi yamakāni honti. Tesu vīsapucchāsataṃ, cattārīsāni ca dve atthasatāni hontīti veditabbāni. Evaṃ sesesupi pañcasu kālabhedesu puggalādibhedato anulomapaṭilomanayavasena cha cha vārā. Ekekasmiṃ vāre dasa dasa katvā saṭṭhi saṭṭhi yamakānīti tīṇi yamakasatāni. Tāni purimehi saddhiṃ saṭṭhādhikāni tīṇi yamakasatāni, vīsādhikāni sattapucchāsatāni, cattārīsāni ca cuddasa atthasatāni honti. Idaṃ tāva uppādavāre pāḷivavatthānaṃ. Yathā ca uppādavāre, tathā nirodhavārepi, uppādanirodhavārepīti sabbasmimpi pavattimahāvāre asīti yamakasahassaṃ, saṭṭhisatādhikāni dve pucchāsahassāni, vīsaṃ tisatādhikāni ca cattāri atthasahassāni veditabbāni.

Pāḷi pana uppādavāre nirodhavāre ca tīsu asammissakakālabhedesu tasmiṃ tasmiṃ vāre ekekameva yamakaṃ vissajjetvā saṅkhittā. Tīsu missakakālabhedesu ‘yassa vedanākkhandho uppajjati, tassa saññākkhandho uppajjitthā’tiādinā nayena vedanākkhandhādimūlakesupi ekaṃ yamakaṃ vissajjitaṃ. Uppādanirodhavāre pana chasupi kālabhedesu taṃ vissajjitameva. Sesāni tena samānavissajjanattā saṅkhittānīti. Idaṃ sakalepi pavattimahāvāre pāḷivavatthānaṃ.

Atthavinicchayatthaṃ panassa idaṃ lakkhaṇaṃ veditabbaṃ – imasmiñhi pavattimahāvāre catunnaṃ pañhānaṃ pañca vissajjanāni sattavīsatiyā ṭhānesu pakkhipitvā atthavinicchayo veditabbo. Tattha purepañho, pacchāpañho, paripuṇṇapañho, moghapañhoti ime cattāro pañhā nāma. Ekekasmiñhi yamake dve dve pucchā. Ekekapucchāyapi dve dve padāni. Tattha yāya pucchāya vissajjane ekeneva padena gahitakkhandhassa uppādo vā nirodho vā labbhati, ayaṃ purepañho nāma. Yāya pana pucchāya vissajjane dvīhipi padehi gahitakkhandhānaṃ uppādo vā nirodho vā labbhati, ayaṃ pacchāpañho nāma. Yāya pana pucchāya vissajjane ekenapi padena gahitakkhandhassa dvīhipi padehi gahitakkhandhānaṃ uppādo vā, nirodho vā labbhati, ayaṃ paripuṇṇapañho nāma. Yāya pana pucchāya vissajjane paṭikkhepo vā, paṭisedho vā labbhati, ayaṃ moghapañho nāma. Yasmā panesa adassiyamāno na sakkā jānituṃ, tasmā naṃ dassayissāma.

‘Yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjatī’ti pucchāya tāva uppajjatīti imasmiṃ vissajjane ekeneva padena gahitassa vedanākkhandhassa uppādo labbhati, iti ayañceva añño ca evarūpo pañho purepañhoti veditabbo. ‘Yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjitthā’ti pucchāya pana ‘āmantā’ti imasmiṃ vissajjane dvīhi padehi gahitānaṃ rūpavedanākkhandhānaṃ yassa kassaci sattassa atīte uppādo labbhati. Iti ayañceva añño ca evarūpo pañho pacchāpañhoti veditabbo.

‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjatī’ti imāya pana paṭhamapucchāya ‘asaññasattaṃ upapajjantāna’ntiādike imasmiṃ vissajjane ‘asaññasattaṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjati, no ca tesaṃ vedanākkhandho uppajjatī’ti imasmiṃ koṭṭhāse ekeneva padena gahitassa rūpakkhandhassapi uppādo labbhati. ‘Pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho ca uppajjati vedanākkhandho ca uppajjatī’ti imasmiṃ koṭṭhāse dvīhipi padehi saṅgahitānaṃ rūpavedanākkhandhānampi uppādo labbhati. Iti ayañceva añño ca evarūpo pañho paripuṇṇapañhoti veditabbo. Purepacchāpañhotipi etasseva nāmaṃ. Etassa hi vissajjane purimakoṭṭhāse ekena padena saṅgahitassa rūpakkhandhasseva uppādo dassito. Dutiyakoṭṭhāse dvīhi padehi saṅgahitānaṃ rūpavedanākkhandhānaṃ. Imināyeva ca lakkhaṇena yattha ekena padena saṅgahitassa khandhassa uppādo vā nirodho vā labbhati, so purepañhoti vutto. Yattha dvīhipi padehi saṅgahitānaṃ khandhānaṃ uppādo vā nirodho vā labbhati, so pacchāpañhoti vutto.

‘Yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā’ti imāya pana pucchāya ‘natthī’ti imasmiṃ vissajjane paṭikkhepo labbhati. ‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatī’ti pucchāya ‘no’ti imasmiṃ vissajjane paṭisedho labbhati. Tasmā ayañceva duvidho añño ca evarūpo pañho moghapañhoti veditabbo. Tucchapañhotipi vuccati. Evaṃ tāva cattāro pañhā veditabbā.

Pāḷigatiyā vissajjanaṃ, paṭivacanavissajjanaṃ, sarūpadassanena vissajjanaṃ, paṭikkhepena vissajjanaṃ, paṭisedhena vissajjananti imāni pana pañca vissajjanāni nāma. Tattha yaṃ vissajjanaṃ pāḷipadameva hutvā atthaṃ vissajjeti, idaṃ pāḷigatiyā vissajjanaṃ nāma. Taṃ purepañhe labbhati. ‘Yattha rūpakkhandho nuppajjati tattha vedanākkhandho nuppajjatī’ti hi pañhe ‘uppajjatī’ti idaṃ vissajjanaṃ pāḷipadameva hutvā atthaṃ vissajjayamānaṃ gataṃ, tasmā evarūpesu ṭhānesu pāḷigatiyā vissajjanaṃ veditabbaṃ. Yaṃ pana vissajjanaṃ paṭivacanabhāvena atthaṃ vissajjeti, idaṃ paṭivacanavissajjanaṃ nāma. Taṃ pacchāpañhe labbhati. ‘Yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjitthā’ti hi pañhe ‘āmantā’ti idaṃ vissajjanaṃ paṭivacanavaseneva atthaṃ vissajjayamānaṃ gataṃ, tasmā evarūpesu ṭhānesu paṭivacanavissajjanaṃ veditabbaṃ. Yaṃ vissajjanaṃ sarūpena dassetvā atthaṃ vissajjeti; idaṃ sarūpadassanena vissajjanaṃ nāma. Taṃ paripuṇṇapañhe labbhati. ‘Yassa rūpakkhandho uppajjati; tassa vedanākkhandho uppajjatī’ti hi pañhe ‘asaññasattaṃ upapajjantāna’nti idaṃ vissajjanaṃ ‘imesaṃ rūpakkhandho uppajjati, no ca vedanākkhandho, imesaṃ rūpakkhandho ca uppajjati, vedanākkhandho cā’ti sarūpadassaneneva atthaṃ vissajjayamānaṃ gataṃ. Tasmā evarūpesu ṭhānesu sarūpadassanena vissajjanaṃ veditabbaṃ. Yaṃ pana vissajjanaṃ tathārūpassa atthassābhāvato atthapaṭikkhepena pañhaṃ vissajjeti, idaṃ paṭikkhepena vissajjanaṃ nāma. Yaṃ tathārūpassa atthassa ekakkhaṇe alābhato atthapaṭisedhanena pañhaṃ vissajjeti, idaṃ paṭisedhena vissajjanaṃ nāma. Taṃ moghapañhe labbhati. ‘Yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā’ti hi pañhe ‘natthī’ti idaṃ vissajjanaṃ; evarūpo nāma satto natthīti atthapaṭikkhepena pañhaṃ vissajjayamānaṃ gataṃ; tasmā evarūpesu ṭhānesu paṭikkhepena vissajjanaṃ veditabbaṃ. ‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatī’ti pañhe pana ‘no’ti idaṃ vissajjanaṃ ekasmiṃ paṭisandhikkhaṇe uppādena saddhiṃ nirodho nāma na labbhatīti atthapaṭisedhanena pañhaṃ vissajjayamānaṃ gataṃ, tasmā evarūpesu ṭhānesu paṭisedhena vissajjanaṃ veditabbaṃ.

Idāni ime cattāro pañhā, imāni ca pañca vissajjanāni, yesu sattavīsatiyā ṭhānesu pakkhipitabbāni, tāni evaṃ veditabbāni – asaññasattaṃ upapajjantānanti ekaṃ ṭhānaṃ, asaññasatte tatthāti ekaṃ, asaññasattānanti ekaṃ; asaññasattā cavantānanti ekaṃ; arūpaṃ upapajjantānanti ekaṃ, arūpe tatthāti ekaṃ, arūpānanti ekaṃ, arūpā cavantānanti ekaṃ, arūpe pacchimabhavikānanti ekaṃ, arūpe parinibbantānanti ekaṃ; ye ca arūpaṃ upapajjitvā parinibbāyissantīti ekaṃ; pañcavokāraṃ upapajjantānanti ekaṃ, pañcavokāre tatthāti ekaṃ, pañcavokārānanti ekaṃ pañcavokārā cavantānanti ekaṃ, pañcavokāre pacchimabhavikānanti ekaṃ, pañcavokāre parinibbantānanti ekaṃ; suddhāvāsaṃ upapajjantānanti ekaṃ, suddhāvāse tatthāti ekaṃ, suddhāvāsānanti ekaṃ, suddhāvāse parinibbantānanti ekaṃ; sabbesaṃ upapajjantānanti ekaṃ, sabbesaṃ cavantānanti ekaṃ; sabbasādhāraṇavasena pacchimabhavikānanti ekaṃ, parinibbantānanti ekaṃ, catuvokāraṃ pañcavokāraṃ upapajjantānanti ekaṃ, cavantānanti ekaṃ. Evaṃ imesaṃ catunnaṃ pañhānaṃ imāni pañca vissajjanāni imesu sattavīsatiyā ṭhānesu pakkhipitvā imasmiṃ pavattimahāvāre atthavinicchayo veditabbo. Evaṃ viditvā hi pañhaṃ vissajjantena suvissajjito hoti, atthañca vinicchayantena suvinicchito hoti.

Tatthāyaṃ nayo – yassa rūpakkhandho uppajjatīti yassa puggalassa uppādakkhaṇasamaṅgitāya rūpakkhandho uppajjati. Tassa vedanākkhandho uppajjatīti vedanākkhandhopi tassa tasmiññeva khaṇe uppajjatīti pucchati. Asaññasattaṃ upapajjantānanti acittakapaṭisandhivasena asaññasattabhavaṃ upapajjantānaṃ. Tesaṃ rūpakkhandho uppajjatīti tesaṃ ekantena rūpakkhandho uppajjatiyeva. Pavatte uppannānaṃ rūpakkhandho uppajjatipi nirujjhatipi, tasmā ‘asaññasattāna’nti avatvā’asaññasattaṃ upapajjantāna’nti vuttaṃ. No ca tesaṃ vedanākkhandho uppajjatīti acittakattā pana tesaṃ vedanākkhandho nuppajjateva. Idaṃ sattavīsatiyā ṭhānesu paṭhame ṭhāne paripuṇṇapañhassa purimakoṭṭhāse sarūpadassanena vissajjanaṃ. Pañcavokāraṃ upapajjantānanti rūpārūpamissakapaṭisandhivasena pañcavokārabhavaṃ upapajjantānaṃ. Tesaṃ rūpakkhandho ca uppajjati, vedanākkhandho cāti tesaṃ ekantena rūpavedanākkhandhasaṅkhātā dvepi khandhā uppajjantiyeva. Pavatte pana tattha uppannānaṃ te khandhā uppajjantipi nirujjhantipi, tasmā ‘pañcavokārāna’nti avatvā ‘pañcavokāraṃ upapajjantāna’nti vuttaṃ. Idaṃ pañcavokāraṃ upapajjantānanti ṭhāne paripuṇṇapañhassa pacchimakoṭṭhāse sarūpadassanena vissajjanaṃ. Iminā upāyena sabbāni vissajjanāni veditabbāni.

Idaṃ panettha uppādanirodhesu niyamalakkhaṇaṃ – sakalepi hi imasmiṃ khandhayamake tattha tattha uppannānaṃ pavatte yāva maraṇā khandhānaṃ apariyantesu uppādanirodhesu vijjamānesupi lahuparivattānaṃ dhammānaṃ vinibbhogaṃ katvā uppādanirodhe dassetuṃ na sukaranti pavattiyaṃ uppādanirodhe anāmasitvā abhinavaṃ vipākavaṭṭaṃ nipphādayamānena nānākammena nibbattānaṃ paṭisandhikhandhānaṃ uppādaṃ dassetuṃ sukhanti paṭisandhikāle uppādavaseneva uppādavāro kathito. Uppannassa pana vipākavaṭṭassa pariyosānena nirodhaṃ dassetuṃ sukhanti maraṇakāle nirodhavasena nirodhavāro kathito.

Kiṃ panettha pavattiyaṃ uppādanirodhānaṃ anāmaṭṭhabhāve pamāṇanti? Pāḷiyeva. Pāḷiyañhi visesena uppādavārassa anāgatakālavāre ‘pacchimabhavikānaṃ tesaṃ rūpakkhandho ca nuppajjissati, vedanākkhandho ca nuppajjissatī’ti ayaṃ pāḷi atipamāṇameva. Pacchimabhavikānañhi pavatte rūpārūpadhammānaṃ uppajjituṃ yuttabhāve satipi ‘rūpakkhandho ca nuppajjissati, vedanākkhandho ca nuppajjissatī’ti sanniṭṭhānaṃ katvā vuttabhāvena pavatte uppādo na gahitoti veditabbo. ‘Suddhāvāse parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhittha, no ca tesaṃ tattha vedanākkhandho na nirujjhatī’ti ayaṃ pana pāḷi pavatte nirodhassa anāmaṭṭhabhāve ativiya pamāṇaṃ. Suddhāvāse parinibbantānañhi cuticittassa bhaṅgakkhaṇe ṭhitānaṃ paṭisandhito paṭṭhāya pavatte uppajjitvā niruddhasaññākkhandhānaṃ gaṇanapatho natthi. ‘Evaṃ santepi tesaṃ tattha saññākkhandho na nirujjhitthā’ti sanniṭṭhānaṃ katvā vuttabhāvena pavatte nirodho na gahitoti veditabbo.

Evamettha uppādanirodhesu niyamalakkhaṇaṃ viditvā paṭisandhiuppādameva cutinirodhameva ca gahetvā tesu tesu ṭhānesu āgatānaṃ vissajjanānaṃ atthavinicchayo veditabbo. So pana sakkā ādivissajjane vuttanayena sabbattha viditunti vissajjanapaṭipāṭiyā na vitthārito. Iminā pana evaṃ dinnenapi nayena yo etesaṃ atthavinicchayaṃ jānituṃ na sakkoti, tena ācariye payirupāsitvā sādhukaṃ sutvāpi jānitabbo.

Uppādassa nirodhassa, uppannañcāpi ekato;

Nayassa anulomassa, paṭilomanayassa ca.

Vasena yāni khandhesu, yamakāni ca pañcasu;

Puggalaṃ atha okāsaṃ, puggalokāsameva ca.

Āmasitvā pavattesu, ṭhānesu kathayī jino;

Tesaṃ pāḷivavatthānaṃ, dassitaṃ anupubbato.

Vinicchayatthaṃ atthassa, pañhāvissajjanāni ca;

Vissajjanānaṃ ṭhānāni, yāni tāni ca sabbaso.

Dassetvā ekapañhasmiṃ, yojanāpi pakāsitā;

Vitthārena gate ettha, pañhāvissajjanakkame.

Atthaṃ vaṇṇayatā kātuṃ, kiṃ nu sakkā ito paraṃ;

Nayena iminā tasmā, atthaṃ jānantu paṇḍitāti.

Pavattimahāvāravaṇṇanā.

3. Pariññāvāravaṇṇanā

206-208. Tadanantare pariññāvārepi chaḷeva kālabhedā. Anulomapaṭilomato dveyeva nayā. Puggalavāro, okāsavāro, puggalokāsavāroti imesu pana tīsu puggalavārova labbhati, na itare dve. Kiṃ kāraṇā? Sadisavissajjanatāya. Yo hi koci puggalo yattha katthaci ṭhāne rūpakkhandhaṃ ce parijānāti, vedanākkhandhampi parijānātiyeva. Vedanākkhandhaṃ ce parijānāti, rūpakkhandhampi parijānātiyeva. Rūpakkhandhaṃ ce na parijānāti, vedanākkhandhampi na parijānātiyeva. Vedanākkhandhaṃ ce na parijānāti, rūpakkhandhampi na parijānātiyeva. Tasmā tesupi ‘yattha rūpakkhandhaṃ parijānāti, tattha vedanākkhandhaṃ parijānātī’ti ādivasena pucchaṃ katvā ‘āmantā’tveva vissajjanaṃ kātabbaṃ. Siyāti sadisavissajjanatāya te idha na labbhantīti veditabbā.

Atha vā pariññākiccaṃ nāma puggalasseva hoti, no okāsassa, puggalova parijānituṃ samattho, no okāsoti puggalavārovettha gahito, na okāsavāro. Tassa pana aggahitattā tadanantaro puggalokāsavāro labbhamānopi na gahito. Yo panesa puggalavāro gahito, tattha paccuppannakāle rūpakkhandhamūlakāni cattāri, vedanākkhandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ ekanti heṭṭhā vuttanayeneva anulomanaye aggahitaggahaṇena dasa yamakāni. Paṭilomanaye dasāti vīsati. Tathā sesesupīti ekekasmiṃ kāle vīsati vīsati katvā chasu kālesu vīsaṃ yamakasataṃ, cattārīsāni dve pucchāsatāni, asītyādhikāni cattāri atthasatāni ca hontīti idamettha pāḷivavatthānaṃ.

Atthavinicchaye panettha atītānāgatapaccuppannasaṅkhātā tayo addhā pavattivāre viya cutipaṭisandhivasena na labbhanti. Pavatte cittakkhaṇavaseneva labbhanti. Tenevettha ‘yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānātī’tiādīsu pucchāsu ‘āmantā’ti vissajjanaṃ kataṃ. Lokuttaramaggakkhaṇasmiñhi nibbānārammaṇena cittena pañcasu khandhesu pariññākiccanibbattiyā yaṃ kiñci ekaṃ khandhaṃ parijānanto itarampi parijānātīti vuccati. Evamettha ‘parijānātī’ti pañhesu anulomanaye pariññākiccassa matthakappattaṃ aggamaggasamaṅgiṃ sandhāya ‘āmantā’ti vuttanti veditabbaṃ. Paṭilomanaye pana ‘na parijānātī’ti pañhesu puthujjanādayo sandhāya ‘āmantā’ti vuttaṃ. ‘Parijānitthā’ti imasmiṃ pana atītakālavāre maggānantaraaggaphale ṭhitopi pariññākiccassa niṭṭhitattā parijānitthayeva nāma.

209. Yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānitthāti pañhena aggamaggasamaṅgiṃ pucchati. Yasmā panesa khandhapañcakaṃ parijānātiyeva nāma, na tāva niṭṭhitapariññākicco; tasmā ‘no’ti paṭisedho kato. Dutiyapañhe pana parijānitthāti arahantaṃ pucchati. Yasmā paneso niṭṭhitapariññākicco. Natthi tassa pariññeyyaṃ nāma; tasmā ‘no’ti paṭisedho kato. Paṭilomanayavissajjane panettha arahā rūpakkhandhaṃ na parijānātīti arahato pariññāya abhāvena vuttaṃ. Aggamaggasamaṅgī vedanākkhandhaṃ na parijānitthāti arahattamaggaṭṭhassa aniṭṭhitapariññākiccatāya vuttaṃ. Na kevalañca vedanākkhandhameva, ekadhammampi so na parijānittheva. Idaṃ pana pucchāvasena vuttaṃ. No ca rūpakkhandhanti idampi pucchāvaseneva vuttaṃ. Aññampi pana so khandhaṃ parijānāti.

210-211. Yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānissatīti ettha yasmā maggaṭṭhapuggalo ekacittakkhaṇiko, tasmā so parijānissatīti saṅkhaṃ na gacchati. Tena vuttaṃ ‘no’ti. Te rūpakkhandhañca na parijānitthāti pucchāsabhāgena vuttaṃ, na parijāniṃsūti panettha attho. Iminā upāyena sabbattha atthavinicchayo veditabboti.

Pariññāvāravaṇṇanā.

Khandhayamakavaṇṇanā niṭṭhitā.

3. Āyatanayamakaṃ

1. Paṇṇattiuddesavāravaṇṇanā

1-9. Idāni mūlayamake desiteyeva kusalādidhamme āyatanavasenāpi saṅgaṇhitvā khandhayamakānantaraṃ desitassa āyatanayamakassa vaṇṇanā hoti. Tattha khandhayamake vuttanayeneva pāḷivavatthānaṃ veditabbaṃ. Yatheva hi tattha paṇṇattivāro, pavattivāro, pariññāvāroti tayo mahāvārā honti, tathā idhāpi. Vacanatthopi nesaṃ tattha vuttanayeneva veditabbo. Idhāpi ca paṇṇattivāro uddesaniddesavasena dvidhā vavatthito. Itare niddesavaseneva. ‘Tattha dvādasāyatanānī’ti padaṃ ādiṃ katvā yāva nāyatanā na manoti, tāva paṇṇattivārassa uddesavāro veditabbo. Tattha dvādasāyatanānīti ayaṃ yamakavasena pucchitabbānaṃ āyatanānaṃ uddeso. Cakkhāyatanaṃ…pe… dhammāyatananti tesaññeva pabhedato nāmavavatthānaṃ. Yamakavasena pucchāsukhatthañcettha paṭhamaṃ paṭipāṭiyā ajjhattarūpāyatanāni vuttāni. Pacchā bāhirarūpāyatanāni. Pariyosāne manāyatanadhammāyatanāni.

Yathā pana heṭṭhā khandhavasena, evamidha imesaṃ āyatanānaṃ vasena padasodhanavāro, padasodhanamūlacakkavāro, suddhāyatanavāro, suddhāyatanamūlacakkavāroti, cattārova nayavārā honti. Ekeko cettha anulomapaṭilomavasena duvidhoyeva. Tesamattho tattha vuttanayeneva veditabbo. Yathā pana khandhayamake padasodhanavārassa anulomavāre ‘rūpaṃ rūpakkhandho, rūpakkhandho rūpa’ntiādīni pañca yamakāni, tathā idha ‘cakkhu, cakkhāyatanaṃ; cakkhāyatanaṃ; cakkhū’tiādīni dvādasa. Paṭilomavārepi ‘na cakkhu, na cakkhāyatanaṃ; na cakkhāyatanaṃ, na cakkhū’tiādīni dvādasa, padasodhanamūlacakkavārassa panettha anulomavāre ekekāyatanamūlakāni ekādasa ekādasa katvā dvattiṃsasataṃ yamakāni. Paṭilomavārepi dvattiṃsasatameva. Suddhāyatanavārassāpi anulomavāre dvādasa, paṭilomavāre dvādasa, suddhāyatanamūlacakkavārassāpi anulomavāre ekekāyatanamūlakāni ekādasa ekādasa katvā dvattiṃsasataṃ yamakāni. Paṭilomavārepi dvattiṃsasatamevāti evamidha chasattatādhikehi pañcahi yamakasatehi, dvipaññāsādhikehi ekādasahi pucchāsatehi, caturādhikehi tevīsāya atthasatehi ca paṭimaṇḍito paṇṇattivārassa uddesavāro veditabbo.

Paṇṇattiuddesavāravaṇṇanā.

1. Paṇṇattiniddesavāravaṇṇanā

10-17. Niddesavāre pana heṭṭhā khandhayamakassa paṇṇattivāraniddese vuttanayeneva attho veditabbo. Aññatra visesā. Tatrāyaṃ viseso – dibbacakkhūti dutiyavijjāñāṇaṃ. Paññācakkhūti tatiyavijjāñāṇaṃ. Dibbasotanti dutiyaabhiññāñāṇaṃ. Taṇhāsotanti taṇhāva. Avaseso kāyoti nāmakāyo, rūpakāyo, hatthikāyo, assakāyoti evamādi. Avasesaṃ rūpanti rūpāyatanato sesaṃ bhūtupādāyarūpañceva piyarūpasātarūpañca. Sīlagandhotiādīni vāyanaṭṭhena sīlādīnaṃyeva nāmāni. Attharasotiādīnipi sādhumadhuraṭṭhena atthādīnaññeva nāmāni. Avaseso dhammoti pariyattidhammādianekappabhedoti ayamettha viseso.

Paṇṇattiniddesavāravaṇṇanā.

2. Pavattivāravaṇṇanā

18-21. Idhāpi ca pavattivārassa uppādavārādīsu tīsu antaravāresu ekekasmiṃ chaḷeva kālabhedā. Tesaṃ ekekasmiṃ kāle puggalavārādayo tayo vārā. Te sabbepi anulomapaṭilomanayavasena duvidhāva honti. Tattha paccuppannakāle puggalavārassa anulomanaye yathā khandhayamake rūpakkhandhamūlakāni cattāri, vedanākkhandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ ekanti aggahitaggahaṇena dasa yamakāni honti. Evaṃ ‘‘yassa cakkhāyatanaṃ uppajjati, tassa sotāyatanaṃ uppajjati; yassa vā pana sotāyatanaṃ uppajjati, tassa cakkhāyatanaṃ uppajjati; yassa cakkhāyatanaṃ uppajjati, tassa ghāṇāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ, uppajjati; yassa vā pana dhammāyatanaṃ uppajjati, tassa cakkhāyatanaṃ uppajjatī’’ti evaṃ cakkhāyatanamūlakāni ekādasa. ‘‘Yassa sotāyatanaṃ uppajjati, tassa ghānāyatanaṃ uppajjatī’’tiādinā nayena sotāyatanamūlakāni dasa; ghānāyatanamūlakāni nava, jivhāyatanamūlakāni aṭṭha; kāyāyatanamūlakāni satta; rūpāyatanamūlakāni cha; saddāyatanamūlakāni pañca; gandhāyatanamūlakāni cattāri; rasāyatanamūlakāni tīṇi; phoṭṭhabbāyatanamūlakāni dve; manāyatanamūlakaṃ ekanti aggahitaggahaṇena chasaṭṭhi yamakāni honti.

Tattha cakkhāyatanamūlakesu ekādasasu ‘‘yassa cakkhāyatanaṃ uppajjati, tassa sotāyatanaṃ, ghānāyatanaṃ, rūpāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ uppajjatī’’ti imāni pañceva vissajjitāni. Tesu paṭhamaṃ vissajjetabbaṃ tāva vissajjitaṃ. Dutiyaṃ kiñcāpi paṭhamena sadisavissajjanaṃ, cakkhusotāyatanānaṃ pavattiṭṭhāne pana ghānāyatanassa na ekantena pavattito ‘‘kathaṃ nu kho etaṃ vissajjetabba’’nti vimatinivāraṇatthaṃ vissajjitaṃ. Rūpāyatanamanāyatanadhammāyatanehi saddhiṃ tīṇi yamakāni asadisavissajjanattā vissajjitāni. Sesesu jivhāyatanakāyāyatanehi tāva saddhiṃ dve yamakāni purimehi dvīhi saddhiṃ sadisavissajjanāni. Saddāyatanassa paṭisandhikkhaṇe anuppattito tena saddhiṃ yamakassa vissajjanameva natthi. Gandharasaphoṭṭhabbāyatanehipi saddhiṃ tīṇi yamakāni purimehi dvīhi sadisavissajjanāneva hontīti tantiyā lahubhāvatthaṃ saṅkhittāni. Sotāyatanamūlakesu yaṃ labbhati, taṃ purimehi sadisavissajjanamevāti ekampi pāḷiṃ nāruḷhaṃ. Ghānāyatanamūlakesu rūpāyatanena saddhiṃ ekaṃ, manāyatanadhammāyatanehi saddhiṃ dveti tīṇi yamakāni pāḷiṃ āruḷhāni. Sesāni ghānāyatanayamakena sadisavissajjanattā nāruḷhāni. Tathā jivhāyatanakāyāyatanamūlakāni. Rūpāyatanamūlakesu manāyatanadhammāyatanehi saddhiṃ dveyeva vissajjitāni. Gandharasaphoṭṭhabbehi pana saddhiṃ tīṇi rūpāyatanamanāyatanehi saddhiṃ sadisavissajjanāni. Yatheva hettha ‘‘sarūpakānaṃ acittakāna’’ntiādi vuttaṃ, tathā idhāpi ‘‘sarūpakānaṃ agandhakānaṃ, arasakānaṃ aphoṭṭhabbakāna’’nti yojanā veditabbā. Gandhādīni cettha āyatanabhūtāneva adhippetāni. Tasmā ‘‘sarūpakānaṃ sagandhāyatanāna’’nti āyatanavasenettha attho daṭṭhabbo.

Saddāyatanamūlakāni atthābhāvato pāḷiṃ nāruḷhāneva. Gandharasaphoṭṭhabbamūlakāni cattāri tīṇi dve ca heṭṭhimehi sadisavissajjanattā pāḷiṃ nāruḷhāni. Manāyatanamūlakaṃ vissajjitamevāti evametāni paccuppannakāle puggalavārassa anulomanaye katipayayamakavissajjaneneva chasaṭṭhiyamakāni vissajjitāni nāma hontīti veditabbāni. Yathā ca puggalavāre, evaṃ okāsavārepi puggalokāsavārepi chasaṭṭhīti paccuppannakāle tīsu vāresu anulomanaye aṭṭhanavutisataṃ yamakāni honti. Yathā ca anulomanaye, evaṃ paṭilomanayepīti sabbānipi paccuppannakāle channavutādhikāni tīṇi yamakasatāni honti. Tesu dvānavutādhikāni satta pucchāsatāni, caturāsītādhikāni ca pannarasa atthasatāni hontīti veditabbāni. Evaṃ sesesupi pañcasu kālabhedesūti sabbānipi chasattatādhikāni tevīsati yamakasatāni. Tato diguṇā pucchā, tato diguṇā atthāti idamettha uppādavāre pāḷivavatthānaṃ. Nirodhavārauppādanirodhavāresupi eseva nayoti. Sabbasmimpi pavattivāre aṭṭhavīsāni ekasattati yamakasatāni. Tato diguṇā pucchā, tato diguṇā atthā veditabbā. Pāḷi pana manāyatanaṃ dhammāyatanañca ekasadisaṃ, nānaṃ natthi. Upari pana ‘‘vārasaṅkhepo hotī’’tiādīni vatvā tattha tattha saṅkhittā. Tasmā yaṃ tattha tattha saṅkhittaṃ, taṃ sabbaṃ asammuyhantehi sallakkhetabbaṃ.

Atthavinicchaye panettha idaṃ nayamukhaṃ. Sacakkhukānaṃ asotakānanti apāye jātibadhiraopapātikaṃ sandhāya vuttaṃ. So hi sacakkhuko asotako hutvā upapajjati. Yathāha – ‘‘kāmadhātuyā upapattikkhaṇe kassaci aparāni dasāyatanāni pātubhavanti. Opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ, opapātikānaṃ nerayikānaṃ; jaccabadhirānaṃ upapattikkhaṇe dasāyatanāni pātubhavanti, cakkhāyatanaṃ rūpaghānagandhajivhārasakāyaphoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatana’’nti. Sacakkhukānaṃ sasotakānanti sugatiduggatīsu paripuṇṇāyatane ca opapātike rūpībrahmāno ca sandhāya vuttaṃ. Te hi sacakkhukā sasotakā hutvā upapajjanti. Yathāha – ‘‘kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavanti; kāmāvacarānaṃ devānaṃ, paṭhamakappikānaṃ manussānaṃ, opapātikānaṃ petānaṃ, opapātikānaṃ asurānaṃ, opapātikānaṃ tiracchānagatānaṃ, opapātikānaṃ nerayikānaṃ, paripuṇṇāyatanānaṃ. Rūpadhātuyā upapattikkhaṇe pañcāyatanāni pātubhavanti, cakkhāyatanaṃ rūpasotamanāyatanaṃ dhammāyatana’’nti.

Aghānakānanti brahmapārisajjādayo sandhāya vuttaṃ. Te hi sacakkhukā aghānakā hutvā upapajjanti. Kāmadhātuyaṃ pana aghānako opapātiko natthi. Yadi bhaveyya ‘‘kassaci aṭṭhāyatanāni pātubhavantī’’ti vedayya. Yo gabbhaseyyako pana aghānako siyā, so ‘‘sacakkhukāna’’nti vacanato idha anadhippeto. Sacakkhukānaṃ saghānakānanti jaccabadhirampi paripuṇṇāyatanampi opapātikaṃ sandhāya vuttaṃ. Saghānakānaṃ acakkhukānanti jaccandhampi jaccabadhirampi opapātikaṃ sandhāya vuttameva. Saghānakānaṃ sacakkhukānanti paripuṇṇāyatanameva opapātikaṃ sandhāya vuttaṃ.

Sarūpakānaṃ acakkhukānanti ettha jaccandhajaccabadhiraopapātikesu aññataropi gabbhaseyyakopi labbhatiyeva. Sacittakānaṃ acakkhukānanti ettha heṭṭhā vuttehi jaccandhādīhi tīhi saddhiṃ arūpinopi labbhanti. Acakkhukānanti ettha purimapade vuttehi catūhi saddhiṃ asaññasattāpi labbhanti. Sarūpakānaṃ aghānakānanti ettha gabbhaseyyakā ca asaññasattā ca sesarūpībrahmāno ca labbhanti. Sacittakānaṃ aghānakānanti ettha gabbhaseyyakā ca rūpārūpabrahmāno ca labbhanti. Acittakānaṃ arūpakānantipadesu pana ekavokāracatuvokārasattāva labbhantīti iminā nayena sabbesu puggalavāresu puggalavibhāgo veditabbo.

22-254. Okāsavāre yattha cakkhāyatananti rūpībrahmalokaṃ pucchati. Teneva āmantāti vuttaṃ. Tasmiñhi tale niyamato tāni āyatanāni paṭisandhiyaṃ uppajjanti. Idamettha nayamukhaṃ. Iminā nayamukhena sakalepi pavattivāre attho veditabbo. Pariññāvāro khandhayamake vuttanayoyevāti.

Pavattivāravaṇṇanā.

Āyatanayamakavaṇṇanā niṭṭhitā.

4. Dhātuyamakaṃ

1-19. Idāni teyeva mūlayamake desite kusalādidhamme dhātuvasena saṅgaṇhitvā āyatanayamakānantaraṃ desitassa dhātuyamakassa vaṇṇanā hoti. Tattha āyatanayamake vuttanayeneva pāḷivavatthānaṃ vetidabbaṃ. Idhāpi hi paṇṇattivārādayo tayo mahāvārā, avasesā antaravārā ca saddhiṃ kālappabhedādīhi āyatanayamake āgatasadisāyeva. Idhāpi ca yamakapucchāsukhatthaṃ paṭipāṭiyā ajjhattikabāhirā rūpadhātuyova vatvā viññāṇadhātuyo vuttā. Dhātūnaṃ pana bahuttā idha āyatanayamakato bahutarāni yamakāni, yamakadiguṇā pucchā, pucchādiguṇā ca atthā honti. Tattha cakkhudhātumūlakādīsu yamakesu labbhamānānaṃ yamakānaṃ atthavinicchayo āyatanayamake vuttanayeneva veditabbo. Taṃsadisāyeva hettha atthagati, teneva ca kāraṇena pāḷipi saṅkhittā. Pariññāvāro pākatikoyevāti.

Dhātuyamakavaṇṇanā niṭṭhitā.

5. Saccayamakaṃ

1. Paṇṇattivāravaṇṇanā

1-9. Idāni teyeva mūlayamake desite kusalādidhamme saccavasena saṅgaṇhitvā dhātuyamakānantaraṃ desitassa saccayamakassa vaṇṇanā hoti. Tatthāpi heṭṭhā vuttanayeneva paṇṇattivārādayo tayo mahāvārā antaravārādayo ca avasesappabhedā veditabbā. Paṇṇattivāre panettha catunnaṃ saccānaṃ vasena padasodhanavāro, padasodhanamūlacakkavāro, suddhasaccavāro, suddhasaccamūlacakkavāroti imesu catūsu vāresu yamakagaṇanā veditabbā.

10-26. Paṇṇattivāraniddese pana avasesaṃ dukkhasaccanti dukkhavedanāya ceva taṇhāya ca vinimuttā tebhūmakadhammā veditabbā. Avaseso samudayoti saccavibhaṅge niddiṭṭhakāmāvacarakusalādibhedo dukkhasaccassa paccayo. Avaseso nirodhoti tadaṅgavikkhambhanasamucchedapaṭipassaddhinirodho ceva khaṇabhaṅganirodho ca. Avaseso maggoti ‘‘tasmiṃ kho pana samaye pañcaṅgiko maggo hoti, aṭṭhaṅgiko maggo, micchāmaggo, jaṅghamaggo, sakaṭamaggo’’ti evamādiko.

Paṇṇattivāravaṇṇanā.

2. Pavattivāravaṇṇanā

27-164. Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye ‘‘yassa dukkhasaccaṃ uppajjati, tassa samudayasaccaṃ uppajjati; yassa vā pana samudayasaccaṃ uppajjati, tassa dukkhasaccaṃ uppajjatī’’ti dukkhasaccamūlakehi tīhi, samudayasaccamūlakehi dvīhi, nirodhasaccamūlakena ekenāti labbhamānañca alabbhamānañca gahetvā pāḷivasena chahi yamakehi bhavitabbaṃ. Tesu yasmā nirodhassa neva uppādo, na nirodho yujjati, tasmā dukkhasaccamūlakāni samudayasaccamaggasaccehi saddhiṃ dve, samudayasaccamūlakaṃ maggasaccena saddhiṃ ekanti tīṇi yamakāni āgatāni. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā. Atthavinicchaye panettha idaṃ lakkhaṇaṃ – imassa hi saccayamakassa pavattivāre nirodhasaccaṃ tāva na labbhateva. Sesesu pana tīsu samudayasaccamaggasaccāni ekantena pavattiyaṃyeva labbhanti. Dukkhasaccaṃ cutipaṭisandhīsupi pavattepi labbhati. Paccuppannādayo pana tayo kālā cutipaṭisandhīnampi pavattiyāpi vasena labbhanti. Evamettha yaṃ yaṃ labbhati, tassa tassa vasena atthavinicchayo veditabbo.

Tatridaṃ nayamukhaṃ – sabbesaṃ upapajjantānanti antamaso suddhāvāsānampi. Tepi hi dukkhasacceneva upapajjanti. Taṇhāvippayuttacittassāti idaṃ dukkhasaccasamudayasaccesu ekakoṭṭhāsassa uppattidassanatthaṃ vuttaṃ. Tasmā pañcavokāravaseneva gahetabbaṃ. Catuvokāre pana taṇhāvippayuttassa phalasamāpatticittassa uppādakkhaṇe ekampi saccaṃ nuppajjati. Idaṃ idha na gahetabbaṃ. Tesaṃ dukkhasaccañcāti tasmiñhi khaṇe taṇhaṃ ṭhapetvā sesaṃ dukkhasaccaṃ nāma hotīti sandhāyetaṃ vuttaṃ. Maggassa uppādakkhaṇepi eseva nayo. Tattha pana rūpameva dukkhasaccaṃ nāma. Sesā maggasampayuttakā dhammā saccavinimuttā. Teneva kāraṇena ‘‘arūpe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati, no ca tesaṃ dukkhasaccaṃ uppajjatī’’ti vuttaṃ. Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ tatthāti tesaṃ tasmiṃ upapattikkhaṇe taṇhāvippayuttacittuppattikkhaṇe cāti evamettha khaṇavasena okāso veditabbo. Aññesupi evarūpesu eseva nayo. Anabhisametāvīnanti catusaccapaṭivedhasaṅkhātaṃ abhisamayaṃ appattasattānaṃ. Abhisametāvīnanti abhisamitasaccānanti. Iminā nayamukhena sabbattha atthavinicchayo veditabbo.

Pavattivāravaṇṇanā.

3. Pariññāvāravaṇṇanā

165-170. Pariññāvāre pana ñātapariññā, tīraṇapariññā, pahānapariññāti tissopettha pariññāyo labbhanti. Yasmā ca lokuttaradhammesu pariññā nāma natthi; tasmā idha dve saccāni gahitāni. Tattha dukkhasaccaṃ parijānātīti ñātatīraṇapariññāvaseneva vuttaṃ. Samudayasaccaṃ pajahatīti ñātapahānapariññāvasena. Iti imāsaṃ pariññānaṃ vasena sabbapadesu attho veditabboti.

Pariññāvāravaṇṇanā.

Saccayamakavaṇṇanā niṭṭhitā.

6. Saṅkhārayamakaṃ

1. Paṇṇattivāravaṇṇanā

1. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṅgaṇhitvā saccayamakānantaraṃ desitassa saṅkhārayamakassa vaṇṇanā hoti. Tatthāpi heṭṭhā vuttanayeneva paṇṇattivārādayo tayo mahāvārā, antaravārādayo ca avasesapabhedā veditabbā. Ayaṃ panettha viseso – paṇṇattivāre tāva yathā heṭṭhā khandhādayo dhamme uddisitvā ‘‘rūpaṃ rūpakkhandho; cakkhu cakkhāyatanaṃ; cakkhu cakkhudhātu; dukkhaṃ dukkhasacca’’nti padasodhanavāro āraddho. Tathā anārabhitvā ‘‘assāsapassāsā kāyasaṅkhāro’’ti paṭhamaṃ tayopi saṅkhārā vibhajitvā dassitā.

Tattha kāyassa saṅkhāro kāyasaṅkhāro. ‘‘Assāsapassāsā kāyikā, ete dhammā kāyappaṭibaddhā’’ti (ma. ni. 1.463; saṃ. ni. 4.348 atthato samānaṃ) hi vacanato kāraṇabhūtassa karajakāyassa phalabhūto eva saṅkhāroti kāyasaṅkhāro. Aparo nayo – saṅkhariyatīti saṅkhāro. Kena saṅkhariyatīti? Kāyena. Ayañhi vāto viya bhastāya karajakāyena saṅkhariyatīti. Evampi kāyassa saṅkhāroti kāyasaṅkhāro. Kāyena kato assāsapassāsavātoti attho. ‘‘Pubbeva kho, āvuso visākha, vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro’’ti (ma. ni. 1.463; saṃ. ni. 4.348) vacanato pana saṅkharotīti saṅkhāro. Kiṃ saṅkharoti? Vaciṃ. Vaciyā saṅkhāroti vacīsaṅkhāro. Vacībhedasamuṭṭhāpakassa vitakkavicāradvayassetaṃ nāmaṃ. ‘‘Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā’’ti (ma. ni. 1.463; saṃ. ni. 4.348) vacanatoyeva pana tatiyapadepi saṅkhariyatīti saṅkhāro. Kena saṅkhariyati? Cittena. Karaṇatthe sāmivacanaṃ katvā cittassa saṅkhāroti cittasaṅkhāro. Sabbesampi cittasamuṭṭhānānaṃ cetasikadhammānametaṃ adhivacanaṃ. Vitakkavicārānaṃ pana vacīsaṅkhārabhāvena visuṃ gahitattā ‘‘ṭhapetvā vitakkavicāre’’ti vuttaṃ.

2-7. Idāni kāyo kāyasaṅkhāroti padasodhanavāro āraddho. Tassa anulomanaye tīṇi, paṭilomanaye tīṇīti cha yamakāni. Padasodhanamūlacakkavāre ekekasaṅkhāramūlakāni dve dve katvā anulomanaye cha, paṭilomanaye chāti dvādasa yamakāni. Suddhasaṅkhāravāre pana yathā suddhakhandhavārādīsu ‘‘rūpaṃ khandho, khandhā rūpaṃ; cakkhu āyatanaṃ, āyatanā cakkhū’’tiādinā nayena yamakāni vuttāni. Evaṃ ‘‘kāyo saṅkhāro, saṅkhārā kāyo’’ti avatvā ‘‘kāyasaṅkhāro vacīsaṅkhāro, vacīsaṅkhāro kāyasaṅkhāro’’tiādinā nayena kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti anulome tīṇi, paṭilome tīṇīti sabbānipi suddhikavāre cha yamakāni vuttāni. Kiṃ kāraṇā? Suddhikaekekapadavasena atthābhāvato. Yathā hi khandhayamakādīsu rūpādivisiṭṭhānaṃ khandhānaṃ cakkhādivisiṭṭhānañca āyatanādīnaṃ adhippetattā ‘‘rūpaṃ khandho, khandhā rūpaṃ, cakkhu āyatanaṃ, āyatanā cakkhū’’ti suddhikaekekapadavasena attho atthi. Evamidha ‘‘kāyo saṅkhāro, saṅkhārā kāyo’’ti natthi. Kāyasaṅkhāroti pana dvīhipi padehi ekova attho labbhati. Assāso vā passāso vāti suddhikaekekapadavasena atthābhāvato ‘‘kāyo saṅkhāro, saṅkhārā kāyo’’ti na vuttaṃ. ‘‘Kāyo kāyasaṅkhāro’’tiādi pana vattabbaṃ siyā. Tampi kāyavacīcittapadehi idha adhippetānaṃ saṅkhārānaṃ aggahitattā na yujjati. Suddhasaṅkhāravāro hesa. Padasodhane pana vināpi atthena vacanaṃ yujjatīti tattha so nayo gahitova. Idha pana kāyasaṅkhārassa vacīsaṅkhārādīhi, vacīsaṅkhārassa ca cittasaṅkhārādīhi, cittasaṅkhārassa ca kāyasaṅkhārādīhi, aññattā ‘‘kāyasaṅkhāro vacīsaṅkhāro, vacīsaṅkhāro, kāyasaṅkhāro’’ti ekekasaṅkhāramūlakāni dve dve katvā cha yamakāni yujjanti. Tesu aggahitaggahaṇena tīṇeva labbhanti. Tasmā tāneva dassetuṃ anulomanaye tīṇi, paṭilomanaye tīṇīti cha yamakāni vuttāni. Suddhasaṅkhāramūlacakkavāro panettha na gahitoti. Evaṃ paṇṇattivārassa uddesavāro veditabbo.

8-18. Niddesavāre panassa anulome tāva yasmā na kāyādayova kāyasaṅkhārādīnaṃ nāmaṃ, tasmā noti paṭisedho kato. Paṭilome na kāyo na kāyasaṅkhāroti yo na kāyo so kāyasaṅkhāropi na hotīti pucchati. Kāyasaṅkhāro na kāyo kāyasaṅkhāroti kāyasaṅkhāro kāyo na hoti, kāyasaṅkhāroyeva panesoti attho. Avasesanti na kevalaṃ sesasaṅkhāradvayameva. Kāyasaṅkhāravinimuttaṃ pana sesaṃ sabbampi saṅkhatāsaṅkhatapaṇṇattibhedaṃ dhammajātaṃ neva kāyo, na kāyasaṅkhāroti iminā upāyena sabbavissajjanesu attho veditabboti.

Paṇṇattivāravaṇṇanā.

2. Pavattivāravaṇṇanā

19. Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye ‘‘yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro uppajjatī’’ti kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti tīṇeva yamakāni labbhanti; tāni gahitāneva. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā.

Atthavinicchaye panettha idaṃ lakkhaṇaṃ – imasmiñhi saṅkhārayamake ‘‘assāsapassāsānaṃ uppādakkhaṇe vitakkavicārānaṃ uppādakkhaṇe’’tiādivacanato paccuppannādikālabhedo pavattivasenāpi gahetabbo, na cutipaṭisandhivaseneva. ‘‘Dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhāro uppajjatī’’tiādivacanato ca jhānampi okāsavasena gahitanti veditabbaṃ. Evamettha yaṃ yaṃ labbhati, tassa tassa vasena atthavinicchayo veditabbo.

Tatridaṃ nayamukhaṃ – vinā vitakkavicārehīti dutiyatatiyajjhānavasena vuttaṃ. Tesanti tesaṃ dutiyatatiyajjhānasamaṅgīnaṃ. Kāmāvacarānanti kāmāvacare uppannasattānaṃ. Rūpāvacaradevānaṃ pana assāsapassāsā natthi. Arūpāvacarānaṃ rūpameva natthi. Vinā assāsapassāsehīti rūpārūpabhavesu nibbattasattānaṃ vitakkavicāruppattiṃ sandhāya vuttaṃ.

21. Paṭhamajjhāne kāmāvacareti kāmāvacarabhūmiyaṃ uppanne paṭhamajjhāne. Aṅgamattavasena cettha paṭhamajjhānaṃ gahetabbaṃ, na appanāvaseneva. Anappanāpattepi hi savitakkasavicāracitte idaṃ saṅkhāradvayaṃ uppajjateva.

24. Cittassa bhaṅgakkhaṇeti idaṃ kāyasaṅkhārassa ekantacittasamuṭṭhānattā vuttaṃ. Uppajjamānameva hi cittaṃ rūpaṃ vā arūpaṃ vā samuṭṭhāpeti, na bhijjamānaṃ.

37. Suddhāvāsānaṃ dutiye citte vattamāneti paṭisandhito dutiye bhavaṅgacitte. Kāmañcetaṃ paṭisandhicittepi vattamāne tesaṃ tattha nuppajjittheva. Yāva pana abbokiṇṇaṃ vipākacittaṃ vattati, tāva nuppajjittheva nāmāti dassanatthametaṃ vuttaṃ. Yassa vā jhānassa vipākacittena te nibbattā, taṃ satasopi sahassasopi uppajjamānaṃ paṭhamacittameva. Vipākacittena pana visadisaṃ bhavanikantiyā āvajjanacittaṃ dutiyacittaṃ nāma. Taṃ sandhāyetaṃ vuttanti veditabbaṃ.

44. Pacchimacittasamaṅgīnanti sabbapacchimena appaṭisandhikacittena samaṅgībhūtānaṃ khīṇāsavānaṃ. Avitakkaavicāraṃ pacchimacittanti rūpāvacarānaṃ dutiyajjhānikādicuticittavasena, arūpāvacarānañca catutthajjhānikacuticittavasenetaṃ vuttaṃ. Tesanti tesaṃ pacchimacittasamaṅgīādīnaṃ.

79. Yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatīti ettha niyamato kāyasaṅkhārassa cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato āmantāti paṭivacanaṃ dinnaṃ. Na cittasaṅkhārassa kāyasaṅkhārena saddhiṃ. Kiṃ kāraṇā? Cittasaṅkhāro hi kāyasaṅkhārena vināpi uppajjati ca nirujjhati ca. Kāyasaṅkhāro pana cittasamuṭṭhāno assāsapassāsavāto. Cittasamuṭṭhānarūpañca cittassa uppādakkhaṇe uppajjitvā yāva aññāni soḷasacittāni uppajjanti, tāva tiṭṭhati. Tesaṃ soḷasannaṃ sabbapacchimena saddhiṃ nirujjhatīti yena cittena saddhiṃ uppajjati, tato paṭṭhāya sattarasamena saddhiṃ nirujjhati. Na kassaci cittassa uppādakkhaṇe vā ṭhitikkhaṇe vā nirujjhati, nāpi ṭhitikkhaṇe vā bhaṅgakkhaṇe vā uppajjati. Esā cittasamuṭṭhānarūpassa dhammatāti niyamato cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato āmantāti vuttaṃ. Yaṃ pana vibhaṅgappakaraṇassa sīhaḷaṭṭhakathāyaṃ ‘‘cittasamuṭṭhānaṃ rūpaṃ sattarasamassa cittassa uppādakkhaṇe nirujjhatī’’ti vuttaṃ, taṃ imāya pāḷiyā virūjjhati. Aṭṭhakathāto ca pāḷiyeva balavatarāti pāḷiyaṃ vuttameva pamāṇaṃ.

128. Yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro nirujjhatīti ettha yasmā kāyasaṅkhāro cittassa uppādakkhaṇe uppajjati, na ca tasmiṃ khaṇe vitakkavicārā nirujjhanti, tasmā noti paṭisedho katoti. Iminā nayamukhena sabbattha atthavinicchayo veditabbo. Pariññāvāro pākatikoyevāti.

Pavattivāravaṇṇanā.

Saṅkhārayamakavaṇṇanā niṭṭhitā.

7. Anusayayamakaṃ

Paricchedaparicchinnuddesavāravaṇṇanā

1. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṅgaṇhitvā saṅkhārayamakānantaraṃ desitassa anusayayamakassa atthavaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva veditabbaṃ – imasmiñhi anusayayamake khandhayamakādīsu viya desanaṃ akatvā aññena nayena pāḷidesanā katā. Kathaṃ? Paṭhamaṃ tāva paricchedato, uddesato, uppattiṭṭhānatoti tīhākārehi anusaye gahāpetuṃ paricchedavāro, paricchinnuddesavāro, uppattiṭṭhānavāroti, tayo vārā desitā. Tato sattannaṃ mahāvārānaṃ vasena anusaye yojetvā yamakadesanā katā. Tattha sattānusayāti ayaṃ ‘‘satteva, na tato uddhaṃ, na heṭṭhā’’ti gaṇanaparicchedena paricchinditvā anusayānaṃ desitattā paricchedavāro nāma. Kāmarāgānusayo…pe… avijjānusayoti ayaṃ paricchedavārena paricchinnānaṃ nāmamattaṃ uddisitvā ‘‘ime nāma te’’ti desitattā paricchinnuddesavāro nāma. Kattha kāmarāgānusayo anuseti…pe… ettha avijjānusayo anusetīti ayaṃ ‘‘imesu nāma ṭhānesu ime anusayā anusenti’’ti evaṃ tesaṃyeva uppattiṭṭhānassa desitattā uppattiṭṭhānavāro nāma.

Yesaṃ pana sattannaṃ mahāvārānaṃ vasena anusaye yojetvā yamakadesanā katā, tesaṃ imāni nāmāni – anusayavāro, sānusayavāro, pajahanavāro, pariññāvāro, pahīnavāro, uppajjanavāro dhātuvāroti. Tesu paṭhamo anusayavāro. So anulomapaṭilomanayavasena duvidho hoti.

Tattha anulomanaye ‘‘yassa anuseti, yattha anuseti, yassa yattha anusetī’’ti puggalokāsatadubhayavasena tayo antaravārā honti. Tesu paṭhame puggalavāre ‘‘yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anuseti; yassa vā pana paṭighānusayo anuseti, tassa kāmarāgānusayo anuseti; yassa kāmarāgānusayo anuseti, tassa mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo anuseti. Yassa vā pana avijjānusayo anuseti, tassa kāmarāgānusayo anusetī’’ti kāmarāgānusayamūlakāni cha yamakāni. Puna agahitaggahaṇavasena paṭighānusayamūlakāni pañca, mānānusayamūlakāni cattāri, diṭṭhānusayamūlakāni tīṇi, vicikicchānusayamūlakāni dve, bhavarāgānusayamūlakaṃ ekanti evaṃ sabbānipi ekamūlakāni ekavīsati. Puna ‘‘yassa kāmarāgānusayo ca paṭighānusayo ca anusentī’’ti evaṃ āgatāni dukamūlakāni pañca, tikamūlakāni cattāri, catukkamūlakāni tīṇi, pañcakamūlakāni dve, chakkamūlakaṃ ekanti aparānipi pannarasa honti. Tāni purimehi ekavīsatiyā saddhiṃ chattiṃsāti puggalavāre chattiṃsa yamakāni. Tathā okāsavāre, tathā puggalokāsavāreti sabbānipi anulomanaye aṭṭhasataṃ yamakāni. Tathā paṭilomanayeti anusayavāre soḷasādhikāni dve yamakasatāni, tato diguṇā pucchā, tato diguṇā atthā ca veditabbā. Yathā cettha, evaṃ sānusayavāro, pajahanavāro, pariññāvāro, pahīnavāro, uppajjanavāroti imesampi pañcannaṃ vārānaṃ, ekekasmiṃ yamakagaṇanā; yamakadiguṇā pucchā, pucchādiguṇā ca atthā veditabbā. Ayaṃ panettha purimesu tīsu vāresu viseso. Okāsavāre ‘‘yattha tatthā’’ti avatvā yato tatoti nissakkavacanena desanā katā. Sesaṃ tādisameva.

Yo panāyaṃ sabbapacchimo dhātuvāro nāma, so pucchāvāro, vissajjanāvāroti dvidhā ṭhito. Tassa pucchāvāre kāmadhātuyā cutassa kāmadhātuṃ upapajjantassāti vatvā ‘‘kāmadhātuṃ vā pana upapajjantassa kāmadhātuyā cutassā’’ti na vuttaṃ. Kiṃ kāraṇā? Atthavisesābhāvato. Dvepi hi etā pucchā ekatthāyeva, tasmā ekekasmā yamakā ekekameva pucchaṃ pucchitvā sabbapucchāvasāne pucchānukkameneva ‘‘kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusentī’’tiādinā nayena vissajjanaṃ kataṃ.

Tattha ‘‘kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa, rūpadhātuṃ, arūpadhātuṃ, nakāmadhātuṃ, narūpadhātuṃ naarūpadhātuṃ, upapajjantassā’’ti cha suddhikapucchā; ‘‘nakāmadhātuṃ, naarūpadhātuṃ, narūpadhātuṃ; naarūpadhātuṃ, nakāmadhātuṃ, narūpadhātuṃ, upapajjantassā’’ti tisso missakā pucchā cāti kāmadhātumūlakā nava anulomapucchā honti. Tathā rūpadhātumūlakā nava, arūpadhātumūlakā navāti sattavīsati anulomapucchā honti. Tathā nakāmadhātunarūpadhātunaarūpadhātumūlakā sattavīsati paṭilomapucchā. Puna ‘‘nakāmadhātuyā, naarūpadhātuyā, narūpadhātuyā, naarūpadhātuyā, nakāmadhātuyā, naarūpadhātuyā’’ti sattavīsati dukamūlakā pucchāti sabbāpi sampiṇḍitā ekāsīti pucchā honti. Tāsaṃ vasenettha vissajjanaṃ katanti idaṃ dhātuvāre pāḷivavatthānaṃ. Evaṃ tāva sakalepi anusayayamake pāḷivavatthānametaṃ veditabbaṃ.

Ādito paṭṭhāya panettha yaṃ yaṃ anuttānaṃ, tattha tattha ayaṃ vinicchayakathā – anusayāti kenaṭṭhena anusayā? Anusayanaṭṭhena. Ko esa anusayanaṭṭho nāmāti? Appahīnaṭṭho. Ete hi appahīnaṭṭhena tassa tassa santāne anusenti nāma, tasmā anusayāti vuccanti. Anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā – anusayanaṭṭho nāma appahīnākāro. Appahīnākāro ca uppajjatīti vattuṃ na yujjati, tasmā na anusayā uppajjantīti. Tatridaṃ paṭivacanaṃ – appahīnākāro anusayo, anusayoti pana appahīnaṭṭhena thāmagatakileso vuccati. So cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo atītopi hoti anāgatopi paccuppannopi, tasmā uppajjatīti vattuṃ yujjati.

Tatridaṃ pamāṇaṃ – abhidhamme tāva kathāvatthusmiṃ (kathā. 554 ādayo) ‘‘anusayā abyākatā, anusayā ahetukā, anusayā cittavippayuttā’’ti sabbe vādā paṭisedhitā. Paṭisambhidāmagge (paṭi. ma. 3.21) ‘‘paccuppanne kilese pajahatī’’ti pucchaṃ katvā anusayānaṃ paccuppannabhāvassa atthitāya ‘‘thāmagatānusayaṃ pajahatī’’ti vuttaṃ. Dhammasaṅgahe pana mohassa padabhājane ‘‘avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī’’ti (dha. sa. 390) akusalacittena saddhiṃ avijjānusayassa uppannabhāvo vutto. Imasmiṃyeva anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ uppajjanavāre ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatī’’tiādi vuttaṃ. Tasmā ‘‘anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantī’’ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena suvuttanti veditabbaṃ. Yampi ‘‘cittasampayutto sārammaṇo’’tiādi vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa parinipphanno cittasampayutto akusaladhammoti niṭṭhamettha gantabbaṃ. Kāmarāgānusayotiādīsu kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi eseva nayo.

Paricchedaparicchinnuddesavāravaṇṇanā.

Uppattiṭṭhānavāravaṇṇanā

2. Idāni tesaṃ uppattiṭṭhānaṃ pakāsetuṃ kattha kāmarāgānusayo anusetītiādimāha. Tattha kāmadhātuyā dvīsu vedanāsūti kāmāvacarabhūmiyaṃ sukhāya ca upekkhāya cāti dvīsu vedanāsu. Ettha kāmarāgānusayo anusetīti imāsu dvīsu vedanāsu uppajjati. So panesa akusalavedanāsu sahajātavasena ārammaṇavasena cāti dvīhākārehi anuseti. Akusalāya sukhāya vedanāya ceva upekkhāya vedanāya ca sahajātopi hutvā uppajjati. Tā vedanā ārammaṇaṃ katvāpi uppajjatīti attho. Avasesā pana kāmāvacarakusalavipākakiriyavedanā ārammaṇameva katvā uppajjati. Kāmadhātuyā dvīsu vedanāsu anusayamāno cesa tāhi vedanāhi sampayuttesu saññāsaṅkhāraviññāṇesupi anusetiyeva. Na hi sakkā vedanāsu anusayamānena taṃsampayuttehi saññādīhi saddhiṃ asahajātena vā bhavituṃ, taṃsampayutte vā saññādayo ārammaṇaṃ akatvā uppajjituṃ. Evaṃ santepi pana yasmā imā dve vedanāva sātasantasukhattā assādaṭṭhena kāmarāgānusayassa uppattiyā sesasampayuttadhammesu padhānā, tasmā ‘‘dvīsu vedanāsu ettha kāmarāgānusayo anusetī’’ti vuttaṃ, oḷārikavasena hi bodhaneyye sukhaṃ bodhetunti.

Nanu cesa ārammaṇavasena anusayamāno na kevalaṃ imāsu dvīsu vedanāsu ceva vedanāsampayuttadhammesu ca anuseti, iṭṭhesu pana rūpādīsupi anusetiyeva. Vuttampi cetaṃ vibhaṅgappakaraṇe (vibha. 816) ‘‘yaṃ loke piyarūpaṃ sātarūpaṃ, ettha sattānaṃ kāmarāgānusayo anusetī’’ti imasmimpi pakaraṇe anusayavārassa paṭilomanaye vuttaṃ. ‘‘Yattha kāmarāgānusayo nānuseti tattha diṭṭhānusayo nānusetīti dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānuseti, no ca tattha diṭṭhānusayo nānuseti. Apariyāpanne ettha kāmarāgānusayo ca nānuseti, diṭṭhānusayo ca nānusetī’’ti. Ettha hi dukkhavedanāya ceva rūpadhātuādīsu ca nānusetīti vuttattā sasampayuttadhammaṃ dukkhavedanaṃ saokāse rūpārūpāvacaradhamme nava ca, lokuttaradhamme ṭhapetvā avasesesu rūpasaddagandharasaphoṭṭhabbesu anusetīti vuttaṃ hoti. Taṃ idha kasmā na vuttanti? Anoḷārikattā. Heṭṭhā vuttanayena hi vedanānaññeva oḷārikattā imesaṃ pana anoḷārikattā etesu rūpādīsu anusetīti na vuttaṃ, atthato pana labbhati. Tasmā etesupi kāmarāgānusayo anusetiyevāti veditabbo. Na hi satthā sabbaṃ sabbattha katheti. Bodhaneyyasattānaṃ pana vasena katthaci yaṃ labbhati, taṃ sabbaṃ katheti, katthaci na katheti. Tathā hi anena katthaci diṭṭhānusayo anusetīti pucchitvā ‘‘sabbasakkāyapariyāpannesu dhammesu ettha diṭṭhānusayo anusetī’’ti yaṃ labbhati taṃ sabbaṃ kathitaṃ. Aparasmiṃ ṭhāne vissajjantena ‘‘rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca anusenti, dukkhāya vedanāya ettha vicikicchānusayo ca paṭighānusayo ca diṭṭhānusayo ca avijjānusayo ca anusentī’’ti yaṃ labbhati taṃ sabbaṃ akathetvā rūpadhātuarūpadhātūhi saddhiṃ tisso vedanāva kathitā. Vedanāsampayuttā pana arūpadhammā, sabbañca rūpaṃ na kathitaṃ. Kiñcāpi na kathitaṃ, diṭṭhānusayo panettha anusetiyeva. Evameva kiñcāpi idha rūpādiiṭṭhārammaṇaṃ na kathitaṃ, kāmarāgānusayo panettha anusetiyevāti. Evaṃ tāva kāmarāgānusayassa anusayanaṭṭhānaṃ veditabbaṃ.

Paṭighānusayassa pana ‘‘dukkhāya vedanāyā’’ti vacanato dve domanassavedanā kāyaviññāṇasampayuttā dukkhavedanāti tisso vedanā anusayanaṭṭhānaṃ. So panesa domanassavedanāsu sahajātavasena ārammaṇavasena cāti dvīhākārehi anuseti. Avasesadukkhavedanāya pana ārammaṇavaseneva anuseti. Tāsu vedanāsu anusayamāno cesa tāhi sampayuttesu saññākkhandhādīsupi anusetiyeva. Yāya hi vedanāya esa sahajāto, taṃsampayuttehi saññādīhipi sahajātova. Yā ca vedanā ārammaṇaṃ karoti, tāhi sampayutte saññādayopi karotiyeva. Evaṃ santepi pana yasmā dukkhavedanāva asātadukkhavedayitattā nirassādaṭṭhena paṭighānusayassa uppattiyā sesasampayuttadhammesu adhikā; tasmā ‘‘dukkhāya vedanāya ettha paṭighānusayo anusetī’’ti vuttaṃ, oḷārikavasena hi bodhaneyye sukhaṃ bodhetunti.

Nanu cesa ārammaṇavasena anusayamāno na kevalaṃ dukkhavedanāya ceva taṃsampayuttadhammesu ca anuseti, aniṭṭhesu pana rūpādīsupi anusetiyeva? Vuttampi cetaṃ vibhaṅgappakaraṇe (vibha. 816) ‘‘yaṃ loke appiyarūpaṃ asātarūpaṃ, ettha sattānaṃ paṭighānusayo anusetī’’ti imasmimpi pakaraṇe anusayavārassa paṭilomanaye vuttaṃ – ‘‘kāmadhātuyā dvīsu vedanāsu ettha paṭighānusayo nānuseti, no ca tattha kāmarāgānusayo nānuseti. Rūpadhātuyā arūpadhātuyā apariyāpanne ettha paṭighānusayo ca nānuseti, kāmarāgānusayo ca nānusetī’’ti. Ettha hi dvīsu kāmāvacaravedanāsu ceva rūpadhātuādīsu ca nānusetīti vuttattā sasampayuttadhammā dve vedanā saokāse rūpārūpāvacaradhamme nava ca, lokuttaradhamme ṭhapetvā avasesesu rūpādīsu anusetīti vuttaṃ hoti. Taṃ idha kasmā na vuttanti? Anoḷārikattā. Heṭṭhā vuttanayena hi dukkhavedanāya eva oḷārikattā imesaṃ pana anoḷārikattā etesu rūpādīsu anusetīti na vuttaṃ. Atthato pana labbhati, tasmā etesupi paṭighānusayo anusetiyevāti veditabbo.

Kiṃ pana itarā dve vedanā iṭṭhārammaṇaṃ vā paṭighassa ārammaṇaṃ na hontīti? No na honti. Parihīnajjhānassa vippaṭisāravasena sasampayuttadhammā tā vedanā ārabbha domanassaṃ uppajjati. Iṭṭhārammaṇassa ca paṭiladdhassa vipariṇāmaṃ vā appaṭiladdhassa appaṭilābhaṃ vā samanussaratopi domanassaṃ uppajjati. Domanassamattameva pana taṃ hoti, na paṭighānusayo. Paṭighānusayo hi aniṭṭhārammaṇe paṭihaññanavasena uppanno thāmagato kileso, tasmā ettha domanassena saddhiṃ paṭigho uppannopi attano paṭighakiccaṃ akaraṇabhāvena eva paṭighānusayo na hoti abbohārikattaṃ gacchati. Yathā hi pāṇātipātacetanāya saddhiṃ uppannopi byāpādo manokammaṃ nāma na hoti abbohārikattaṃ gacchati, evaṃ paṭighānusayo na hoti, abbohārikattaṃ gacchati. Vuttampi cetaṃ ekaccaṃ iṭṭhārammaṇaṃ nekkhammasitampi vā domanassaṃ sandhāya ‘‘yaṃ evarūpaṃ domanassaṃ paṭighaṃ tena pajahati na tattha paṭighānusayo anusetī’’ti (ma. ni. 1.465). Evaṃ paṭighānusayassa anusayanaṭṭhānaṃ veditabbaṃ.

Mānānusayassa pana ‘‘kāmadhātuyā dvīsu vedanāsū’’tiādivacanato dve kāmāvacaravedanā rūpārūpadhātuyo cāti idaṃ tividhaṃ anusayanaṭṭhānaṃ. Tassa akusalāsu vedanāsu kāmarāgānusayassa viya sahajātānusayatā veditabbā. Sasampayuttadhammāsu pana sabbāsupi kāmāvacarāsu sukhaadukkhamasukhavedanāsu rūpārūpadhātūsu ca ārammaṇavaseneva anuseti. Anusayavārassa pana paṭilomanaye ‘‘dukkhāya vedanāya apariyāpanne ettha kāmarāgānusayo ca nānuseti, mānānusayo ca nānusetī’’ti vuttattā ṭhapetvā dukkhavedanañceva navavidhaṃ lokuttaradhammañca sesarūpārūpadhammesupi ayaṃ anusetiyevāti. Evaṃ mānānusayassa anusayanaṭṭhānaṃ veditabbaṃ.

Diṭṭhānusayavicikicchānusayā pana kevalaṃ lokuttaradhammesveva nānusenti. Tebhūmakesu pana sabbesupi anusentiyeva. Tena vuttaṃ – ‘‘sabbasakkāyapariyāpannesu dhammesu ettha diṭṭhānusayo anuseti, ettha vicikicchānusayo anusetī’’ti. Tattha sabbasakkāyapariyāpannesūti saṃsāravaṭṭanissitaṭṭhena sakkāyapariyāpannesu sabbadhammesūti attho. Tattha panete pañcasu cittuppādesu sahajātānusayanavasena anusenti. Te vā pana pañca cittuppāde aññe vā tebhūmakadhamme ārabbha pavattikāle ārammaṇānusayanavasena anusentīti. Evaṃ diṭṭhānusayavicikicchānusayānaṃ anusayanaṭṭhānaṃ veditabbaṃ.

Bhavarāgānusayo pana kiñcāpi diṭṭhivippayuttesu catūsu cittesu uppajjanato sahajātānusayanavasena ‘‘kāmadhātuyā dvīsu vedanāsu anusetī’’ti vattabbo bhaveyya. Kāmadhātuyaṃ panesa dvīhi vedanāhi saddhiṃ uppajjamānopi rūpārūpāvacaradhammameva paṭilabhati. Kāmadhātuyā pariyāpannaṃ ekadhammampi ārammaṇaṃ na karoti, tasmā ārammaṇānusayanavasena niyamaṃ katvā ‘‘rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī’’ti vuttaṃ. Apica rāgo nāmesa kāmarāgabhavarāgavasena duvidho. Tattha kāmarāgo kāmadhātuyā dvīsu vedanāsu anusetīti vutto. Sace pana bhavarāgopi kāmarāgo viya evaṃ vucceyya, kāmarāgena saddhiṃ desanā saṃkiṇṇā viya bhaveyyāti rāgakilesaṃ dvidhā bhinditvā kāmarāgato bhavarāgassa visesadassanatthampi evaṃ desanā katāti. Evaṃ bhavarāgānusayassa anusayanaṭṭhānaṃ veditabbaṃ.

Avijjānusayo pana sabbesupi tebhūmakadhammesu anuseti. Tena vuttaṃ ‘‘sabbasakkāyapariyāpannesu dhammesu ettha avijjānusayo anusetī’’ti. Tassa dvādasasu cittuppādesu sahajātānusayatā veditabbā. Ārammaṇakaraṇavasena pana na kiñci tebhūmakadhammaṃ ārabbha na pavattatīti. Evaṃ avijjānusayassa anusayanaṭṭhānaṃ veditabbaṃ. Ayaṃ tāva paricchedavāraparicchinnuddesavārauppattiṭṭhānavāresu vinicchayakathā.

Uppattiṭṭhānavāravaṇṇanā.

Mahāvāro

1. Anusayavāravaṇṇanā

3. Sattannaṃ pana mahāvārānaṃ paṭhame anusayavāre yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetīti ettha yadetaṃ ‘‘āmantā’’ti paṭivacanaṃ dinnaṃ, taṃ duddinnaṃ viya khāyati. Kasmā? Kāmarāgapaṭighānaṃ ekakkhaṇe anuppattito. Yathā hi ‘‘yassa manāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatīti ‘āmantā’, assāsapassāsānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro ca uppajjati, vacīsaṅkhāro ca uppajjatī’’tiādīsu manāyatanadhammāyatanāni kāyasaṅkhāravacīsaṅkhārā ca ekakkhaṇe uppajjanti, na tathā kāmarāgapaṭighā. Kāmarāgo hi aṭṭhasu lobhasahagatacittuppādesu uppajjati. Paṭigho dvīsu domanassasahagatesūti, natthi nesaṃ ekakkhaṇe uppatti; tasmā ettha ‘no’ti paṭisedho kattabbo siyā. Taṃ akatvā pana ‘āmantā’ti paṭivacanassa dinnattā heṭṭhāyamakesu viya ettha khaṇapaccuppannavasena vattamānavohāraṃ aggahetvā aññathā gahetabbo.

Kathaṃ? Appahīnavasena. Appahīnatañhi sandhāya ayaṃ ‘‘anusetī’’ti vattamānavohāro vutto, na khaṇapaccuppannataṃ. Yasmā ca appahīnataṃ sandhāya vutto, tasmā ‘‘yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetī’’ti pucchāya yassa kāmarāgānusayo appahīno, na anuppattidhammataṃ āpādito, tassa paṭighānusayopi appahīnoti evamattho daṭṭhabbo. Yasmā ca tesu yasseko appahīno, tassa itaropi appahīnova hoti, tasmā ‘‘āmantā’’ti vuttaṃ. Yadi evaṃ, yaṃ upari uppajjanavāre ‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatī’ti pucchitvā ‘āmantā’ti vuttaṃ; tattha kathaṃ attho gahetabboti? Tatthāpi appahīnavaseneva uppattipaccaye sati uppattiyā anivāritavasena vā. Yathā hi cittakammādīni ārabhitvā apariniṭṭhitakammantā cittakārādayo tesaṃ kammantānaṃ akaraṇakkhaṇepi mittasuhajjādīhi diṭṭhadiṭṭhaṭṭhāne ‘‘imesu divasesu kiṃ karothā’’ti vuttā, ‘‘cittakammaṃ karoma, kaṭṭhakammaṃ karomā’’ti vadanti. Te kiñcāpi tasmiṃ khaṇe na karonti avicchinnakammantattā pana katakhaṇañca kattabbakhaṇañca upādāya karontiyeva nāma honti. Evameva yamhi santāne anusayā appahīnā, yamhi vā pana nesaṃ santāne uppattipaccaye sati uppatti anivāritā, tattha anuppajjanakkhaṇepi uppannapubbañceva kālantare uppajjanakañca upādāya yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatiyeva nāmāti evamattho veditabbo. Ito paresupi evarūpesu vissajjanesu eseva nayo. No ca tassāti idaṃ anāgāmissa kāmarāgabyāpādānaṃ anavasesato pahīnattā vuttaṃ. Tiṇṇaṃ puggalānanti puthujjanasotāpannasakadāgāmīnaṃ. Dvinnaṃ puggalānanti sotāpannasakadāgāmīnaṃ. Paratopi evarūpesu ṭhānesu eseva nayo.

14. Okāsavārassa paṭhamadutiyapucchāsu yasmā kāmarāgānusayo kāmadhātuyā dvīsu vedanāsu anuseti, paṭighānusayo dukkhavedanāya; tasmā ‘no’ti paṭisedho kato. Tatiyapucchāyaṃ ubhinnampi kāmadhātuyā dvīsu vedanāsu anusayanato ‘āmantā’ti paṭivacanaṃ dinnaṃ. Rūpadhātuarūpadhātuyā pana mānānusayassa kāmarāgānusayena saddhiṃ asādhāraṇaṃ uppattiṭṭhānaṃ. Tasmā no ca tattha kāmarāgānusayoti vuttaṃ. Iminā nayena sabbesaṃ uppattiṭṭhānavāraṃ oloketvā sādhāraṇāsādhāraṇaṃ uppattiṭṭhānaṃ veditabbaṃ.

20. Dukamūlakapucchāyaṃ yasmā kāmarāgapaṭighānusayā nāpi ekasmiṃ ṭhāne uppajjanti, na ekaṃ dhammaṃ ārammaṇaṃ karonti, tasmā natthīti paṭikkhepo kato. Ayañhettha adhippāyo. Yasmiṃ ime dve anusayā anusayeyyuṃ, taṃ ṭhānameva natthi. Tasmā ‘‘kattha mānānusayo anusetī’’ti ayaṃ pucchā apucchāyevāti. Aññesupi evarūpesu eseva nayo.

27. Puggalokāsavāre catunnanti puthujjanasotāpannasakadāgāmianāgāmīnaṃ.

36. Paṭilomanaye yassa kāmarāgānusayo nānusetīti ayaṃ pucchā anāgāmiṃ gahetvā pucchati.

56. Dvinnaṃ puggalānaṃ sabbattha kāmarāgānusayo nānusetīti anāgāmiarahantānaṃ. Kāmadhātuyā tīsu vedanāsūti ca vedanāggahaṇena vedanāsampayuttakānampi tesaṃ vatthārammaṇānampīti sabbesampi kāmāvacaradhammānaṃ gahaṇaṃ veditabbaṃ. Ayaṃ anusayavāre vinicchayakathā.

Anusayavāravaṇṇanā.

2. Sānusayavāravaṇṇanā

66-131. Sānusayavāre pana yo kāmarāgānusayena sānusayoti yathā ekantarikajarādirogena ābādhiko yāva tamhā rogā na muccati, tāva tassa rogassa anuppattikkhaṇepi sarogoyeva nāma hoti. Evaṃ sasaṃkilesassa vaṭṭagāmisattassa yāva ariyamaggena anusayā samugghātaṃ na gacchanti, tāva tesaṃ anusayānaṃ anuppattikkhaṇepi sānusayoyeva nāma hoti. Evarūpaṃ sānusayataṃ sandhāya ‘āmantā’ti vuttaṃ. Sesamettha anusayavārasadisameva.

Okāsavāre pana ‘‘rūpadhātuyā arūpadhātuyā ettha mānānusayena sānusayo’’ti vutte tāsu dhātūsu puggalassa sānusayatā paññāyeyya, anusayassa uppattiṭṭhānaṃ na paññāyeyya. Anusayassa ca uppattiṭṭhānadassanatthaṃ ayaṃ vāro āraddho, tasmā tato mānānusayena sānusayoti vuttaṃ. Evañhi sati tato dhātudvayato uppannena mānānusayena sānusayoti anusayassa uppattiṭṭhānaṃ dassitaṃ hoti. Imassa pana pañhassa atthe avutte ādipañhassa attho pākaṭo na hotīti paṭhamaṃ na vutto, tasmā so evaṃ veditabbo. Yato kāmarāgānusayenāti yato uppannena kāmarāgānusayena sānusayo, kiṃ so tato uppannena paṭighānusayenapi sānusayoti? Yasmā panete dve ekasmā ṭhānā nuppajjanti; tasmā ‘‘no’’ti paṭisedho kato. Arahā sabbatthāti arahā sabbadhammesu uppajjanakena kenaci anusayena nirānusayoti. Iminā atthavasena nippadesaṭṭhānesu bhummavacanameva katanti. Iminā upāyena sabbattha atthavinicchayo veditabboti.

Sānusayavāravaṇṇanā.

3. Pajahanavāravaṇṇanā

132-197. Pajahanavāre pajahatīti tena tena maggena pahānapariññāvasena pajahati, āyatiṃ anuppattidhammataṃ āpādeti. Āmantāti anāgāmīmaggaṭṭhaṃ sandhāya paṭivacanaṃ. Tadekaṭṭhaṃ pajahatīti pahānekaṭṭhataṃ sandhāya vuttaṃ. Noti arahattamaggaṭṭhaṃ sandhāya paṭisedho.

Yato kāmarāgānusayaṃ pajahatīti yato uppajjanakaṃ kāmarāgānusayaṃ pajahatīti attho. Aṭṭhamakoti arahattaphalaṭṭhato paṭṭhāya paccorohanagaṇanāya gaṇiyamāno sotāpattimaggaṭṭho aṭṭhamako nāma. Dakkhiṇeyyagaṇanāya hi arahā aggadakkhiṇeyyattā paṭhamo, arahattamaggaṭṭho dutiyo, anāgāmī tatiyo…pe… sotāpattimaggaṭṭho aṭṭhamo. So idha ‘‘aṭṭhamako’’ti vutto. Nāmasaññāyeva vā esā tassāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesāti saddhiṃ puthujjanena sekkhāsekkhā. Tesu hi puthujjano pahānapariññāya abhāvena nappajahati. Sesā tesaṃ anusayānaṃ pahīnattā. Dvinnaṃ maggasamaṅgīnanti dve maggasamaṅgino ṭhapetvāti attho. Iminā nayena sabbattha vinicchayo veditabboti.

Pajahanavāravaṇṇanā.

4. Pariññāvāravaṇṇanā

198-263. Pariññāvāre parijānātīti tīhi pariññāhi parijānāti. Sesamettha heṭṭhā vuttanayameva. Ayampi hi vāro pajahanavāro viya maggaṭṭhānaññeva vasena vissajjitoti.

Pariññāvāravaṇṇanā.

5. Pahīnavāravaṇṇanā

264-274. Pahīnavāre phalaṭṭhavaseneva desanā āraddhā. Anāgāmissa hi ubhopete anusayā pahīnā, tasmā ‘‘āmantā’’ti vuttaṃ.

275-296. Okāsavāre yattha kāmarāgānusayo pahīno tattha paṭighānusayo pahīnoti pucchitvā na vattabbo pahīnoti vā appahīnoti vāti vuttaṃ taṃ kasmāti? Uppattiṭṭhānassa asādhāraṇattā. Aññaṃ hi kāmarāgānusayassa uppattiṭṭhānaṃ, aññaṃ paṭighānusayassa. Abhāvitamaggassa ca yattha anusayo uppajjati, magge bhāvite tattheva so pahīno nāma hoti. Tattha yasmā neva kāmarāgānusayaṭṭhāne paṭighānusayo uppajjati, na paṭighānusayaṭṭhāne kāmarāgānusayo, tasmā tattha so pahīnoti vā appahīnoti vā na vattabbo. So hi yasmiṃ attano uppattiṭṭhāne kāmarāgānusayo pahīno, tasmiṃ appahīnattā tattha pahīnoti na vattabbo. Yaṃ kāmarāgānusayassa uppattiṭṭhānaṃ, tasmiṃ aṭṭhitattā tattha appahīnoti na vattabbo.

Yattha kāmarāgānusayo pahīno, tattha mānānusayo pahīnoti ettha pana sādhāraṇaṭṭhānaṃ sandhāya āmantāti vuttaṃ. Kāmarāgānusayo hi kāmadhātuyā dvīsu vedanāsu anuseti. Mānānusayo tāsu ceva rūpārūpadhātūsu ca. So ṭhapetvā asādhāraṇaṭṭhānaṃ sādhāraṇaṭṭhāne tena saddhiṃ pahīno nāma hoti. Tasmā ‘āmantā’ti vuttaṃ. Iminā nayena sabbasmimpi okāsavāre pahīnatā ca navattabbatā ca veditabbā. ‘Natthī’ti āgataṭṭhānesu pana heṭṭhā vuttasadisova vinicchayo. Puggalokāsavāro, okāsavāragatikoyeva.

297-307. Paṭilomanaye yassa kāmarāgānusayo appahīnoti puthujjanasotāpannasakadāgāmivasena pucchati. Kiñcāpi hi ime dve anusayā puthujjanato paṭṭhāya yāva anāgāmimaggaṭṭhā channaṃ puggalānaṃ appahīnā. Idha pana parato ‘‘tiṇṇaṃ puggalānaṃ dvinnaṃ puggalāna’’ntiādivacanato maggaṭṭhā anadhippetā, tasmā puthujjanasotāpannasakadāgāminova sandhāya ‘āmantā’ti vuttaṃ. Dvinnaṃ puggalānanti sotāpannasakadāgāmīnaṃ. Iminā nayena puggalavāre vinicchayo veditabbo.

308-329. Okāsavārapuggalokāsavārā pana heṭṭhā vuttanayeneva veditabbāti.

Pahīnavāravaṇṇanā.

6. Uppajjanavāravaṇṇanā

330. Uppajjanavāro anusayavārasadisoyeva.

7. Dhātupucchāvāravaṇṇanā

332-340. Dhātuvārassa pucchāvāre tāva kati anusayā anusentīti kati anusayā santānaṃ anugatā hutvā sayanti. Kati anusayā nānusentīti kati anusayā santānaṃ na anugatā hutvā sayanti. Kati anusayā bhaṅgāti kati anusayā anusenti nānusentīti evaṃ vibhajitabbāti attho. Sesamettha yaṃ vattabbaṃ siyā, taṃ heṭṭhā pāḷivavatthāne vuttameva.

7. Dhātuvissajjanāvāravaṇṇanā

341-349. Niddesavāre panassa kassaci satta anusayā anusentīti puthujjanavasena vuttaṃ. Kassaci pañcāti sotāpannasakadāgāmivasena vuttaṃ. Tesañhi diṭṭhānusayo ca vicikicchānusayo ca pahīnāti pañceva anusenti. Tattha yathā anusayavāre ‘‘anusentī’’ti padassa uppajjantīti attho gahito, evamidha na gahetabbo. Kasmā? Tasmiṃ khaṇe anuppajjanato. Kāmadhātuṃ upapajjantassa hi vipākacittañceva kammasamuṭṭhānarūpañca uppajjati, akusalacittaṃ natthi. Anusayā ca akusalacittakkhaṇe uppajjanti, na vipākacittakkhaṇeti tasmiṃ khaṇe anuppajjanato tathā attho na gahetabbo. Kathaṃ pana gahetabboti? Yathā labbhati tathā gahetabbo. Kathañca labbhati? Appahīnaṭṭhena. Yathā hi rāgadosamohānaṃ appahīnattā. Kusalābyākatacittasamaṅgī puggalo ‘‘sarāgo sadoso samoho’’ti vuccati, evaṃ maggabhāvanāya appahīnattā paṭisandhikkhaṇepi tassa tassa puggalassa te te anusayā anusentīti vuccanti. Na kevalañca vuccanti, appahīnattā pana te anusentiyeva nāmāti veditabbā.

Anusayā bhaṅgā natthīti yassa hi yo anuseti, so anusetiyeva; yo nānuseti, so nānusetiyeva. Ayaṃ anuseti ca nānuseti ca, ayaṃ siyā anuseti siyā nānusetīti, evaṃ vibhajitabbo anusayo nāma natthi. Rūpadhātuṃ upapajjantassa kassaci tayoti anāgāmivasena vuttaṃ. Tassa hi kāmarāgapaṭighadiṭṭhivicikicchānusayā cattāropi anavasesato pahīnā. Itare tayova appahīnā. Tena vuttaṃ – ‘‘kassaci tayo anusayā anusentī’’ti.

Na kāmadhātunti kāmadhātuyā paṭisiddhattā sesā dve dhātuyo upapajjantassāti attho. Satte ti yasmā ariyasāvakassa rūpadhātuyā cutassa kāmadhātuyaṃ upapatti nāma natthi, puthujjanasseva hoti, tasmā sattevāti niyametvā vuttaṃ. ‘‘Arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa sattevā’’ti etthāpi eseva nayo. Rūpadhātuyā upapatti natthīti kasmā natthi? Upapattinipphādakassa rūpāvacarajjhānassa abhāvā. So hi sabbaso rūpasaññānaṃ samatikkamā taṃ dhātuṃ upapannoti nāssa tattha rūpāvacarajjhānaṃ atthi. Tadabhāvā rūpadhātuyaṃ upapatti natthīti veditabbā. Arūpadhātuyā cutassa na kāmadhātunti ettha arūpadhātuyeva adhippetā. Iminā nayena sabbavissajjanesu attho veditabboti.

Dhātuvāravaṇṇanā.

Anusayayamakavaṇṇanā niṭṭhitā.

8. Cittayamakaṃ

Uddesavāravaṇṇanā

1-62. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesameva saṅgaṇhitvā anusayayamakānantaraṃ desitassa cittayamakassa atthavaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva veditabbaṃ. Imasmiñhi cittayamake mātikāṭhapanaṃ, ṭhapitamātikāya vissajjananti dve vārā honti. Tattha mātikāṭhapane puggalavāro, dhammavāro, puggaladhammavāroti āditova tayo suddhikamahāvārā honti.

Tattha ‘‘yassa cittaṃ uppajjati, na nirujjhatī’’ti evaṃ puggalavasena cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggalavāro nāma. ‘‘Yaṃ cittaṃ uppajjati, na nirujjhatī’’ti evaṃ dhammavaseneva cittassa uppajjananirujjhanādibhedaṃ dīpento gato dhammavāro nāma. ‘‘Yassa yaṃ cittaṃ uppajjati, na nirujjhatī’’ti evaṃ ubhayavasena cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggaladhammavāro nāma. Tato ‘‘yassa sarāgaṃ citta’’nti soḷasannaṃ padānaṃ vasena apare sarāgādipadavisesitā soḷasa puggalavārā, soḷasa dhammavārā, soḷasa puggaladhammavārāti aṭṭhacattālīsaṃ missakavārā honti. Te sarāgādipadamattaṃ dassetvā saṅkhittā. Tato ‘‘yassa kusalaṃ citta’’ntiādinā nayena chasaṭṭhidvisatasaṅkhānaṃ abhidhammamātikāpadānaṃ vasena apare kusalādipadavisesitā chasaṭṭhidvisatapuggalavārā, chasaṭṭhidvisatadhammavārā chasaṭṭhidvisatapuggaladhammavārāti aṭṭhanavutisattasatā missakavārā honti. Tepi kusalādipadamattaṃ dassetvā saṅkhittāyeva. Yānipettha sanidassanādīni padāni cittena saddhiṃ na yujjanti, tāni moghapucchāvasena ṭhapitāni.

Tesu pana tīsu vāresu sabbapaṭhame suddhikapuggalamahāvāre uppādanirodhakālasambhedavāro, uppāduppannavāro, nirodhuppannavāro, uppādavāro, nirodhavāro, uppādanirodhavāro uppajjamānanirodhavāro, uppajjamānuppannavāro, nirujjhamānuppannavāro, uppannuppādavāro, atītānāgatavāro, uppannuppajjamānavāro, niruddhanirujjhamānavāro, atikkantakālavāroti cuddasa antaravārā. Tesu uppādavāro, nirodhavāro, uppādanirodhavāroti imesu tīsu vāresu anulomapaṭilomavasena cha cha katvā aṭṭhārasa yamakāni. Uppannuppādavāre atītānāgatakālavasena anulomato dve, paṭilomato dveti cattāri yamakāni. Sesesu ādito niddiṭṭhesu tīsu, anantare niddiṭṭhesu tīsu; avasāne niddiṭṭhesu catūsūti dasasu vāresu anulomato ekaṃ, paṭilomato ekanti dve dve katvā vīsati yamakāni. Evaṃ sabbesupi cuddasasu antaravāresu dvācattālīsa yamakāni, caturāsīti pucchā aṭṭhasaṭṭhiatthasataṃ hoti. Yathā ca ekasmiṃ suddhikapuggalamahāvāre, tathā suddhikadhammavārepi suddhikapuggaladhammavārepīti tīsu mahāvāresu chabbīsatiyamakasataṃ, tato diguṇā pucchā, tato diguṇā atthā ca veditabbā. Idaṃ pana vārattayaṃ sarāgādivasena soḷasaguṇaṃ, kusalādivasena chasaṭṭhidvisataguṇaṃ katvā imasmiṃ cittayamake anekāni yamakasahassāni, tato diguṇā pucchā, tato diguṇā atthā ca hontīti. Pāṭho pana saṃkhittoti. Evaṃ tāva imasmiṃ cittayamake pāḷivavatthānaṃ veditabbaṃ.

Mātikāṭhapanavaṇṇanā.

Niddeso

1. Puggalavāravaṇṇanā

63. Idāni ṭhapitānukkamena mātikaṃ vissajjetuṃ yassa cittaṃ uppajjati na nirujjhatītiādi āraddhaṃ. Tattha uppajjatīti uppādakkhaṇasamaṅgitāya uppajjati na nirujjhatīti nirodhakkhaṇaṃ appattatāya na nirujjhati. Tassa cittanti tassa puggalassa tato paṭṭhāya cittaṃ nirujjhissati nuppajjissatīti pucchati. Tesaṃ cittanti yesaṃ paricchinnavaṭṭadukkhānaṃ khīṇāsavānaṃ sabbapacchimassa cuticittassa uppādakkhaṇo vattati, etesaṃ tadeva cuticittaṃ uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhati. Idāni pana bhaṅgaṃ patvā taṃ tesaṃ cittaṃ nirujjhissati, tato appaṭisandhikattā aññaṃ nuppajjissati. Itaresanti pacchimacittasamaṅgiṃ khīṇāsavaṃ ṭhapetvā avasesānaṃ sekkhāsekkhaputhujjanānaṃ nirujjhissati ceva uppajjissati cāti yaṃ taṃ uppādakkhaṇappattaṃ taṃ nirujjhissateva. Aññaṃ pana tasmiṃ vā aññasmiṃ vā attabhāve uppajjissati ceva nirujjhissati ca. Dutiyapucchāvissajjanepi tathārūpasseva khīṇāsavassa cittaṃ sandhāya ‘āmantā’ti vuttaṃ. Nuppajjati nirujjhatīti bhaṅgakkhaṇe arahato pacchimacittampi sesānaṃ bhijjamānacittampi. Tato paṭṭhāya pana arahato cittaṃ na nirujjhissatīti sakkā vattuṃ uppajjissatīti pana na sakkā. Sesānaṃ uppajjissatīti sakkā vattuṃ, na nirujjhissatīti na sakkā. Tasmā ‘no’ti paṭisedho kato. Dutiyapañhe yassa cittaṃ na nirujjhissati, uppajjissatīti so puggaloyeva natthi, tasmā natthīti paṭikkhepo kato.

65-82. Uppannanti uppādasamaṅginopetaṃ nāmaṃ. Uppādaṃ patvā aniruddhassāpi. Tattha uppādasamaṅgitaṃ sandhāya ‘āmantā’ti, uppādaṃ patvā aniruddhabhāvaṃ sandhāya ‘‘tesaṃ cittaṃ uppanna’’nti vuttaṃ. Anuppannanti uppādaṃ appattaṃ. Tesaṃ cittaṃ uppajjitthāti etthāpi sabbesaṃ tāva cittaṃ khaṇapaccuppannameva hutvā uppādakkhaṇaṃ atītattā uppajjittha nāma, nirodhasamāpannānaṃ nirodhato pubbe uppannapubbattā, asaññasattānaṃ saññībhave uppannapubbattā. Uppajjittha ceva uppajjati cāti uppādaṃ pattattā uppajjittha, anatītattā uppajjati nāmāti attho.

Uppādakkhaṇe anāgatañcāti uppādakkhaṇe ca cittaṃ anāgatañca cittanti attho.

83. Atikkantakālavāre uppajjamānaṃ khaṇanti uppādakkhaṇaṃ. Tattha kiñcāpi uppādakkhaṇo uppajjamāno nāma na hoti, uppajjamānassa pana khaṇattā evaṃ vutto. Khaṇaṃ vītikkantaṃ atikkantakālanti na ciraṃ vītikkantaṃ tameva pana uppādakkhaṇaṃ vītikkantaṃ hutvā atikkantakālanti saṅkhaṃ gacchati. Nirujjhamānaṃ khaṇanti nirodhakkhaṇaṃ. Tattha kiñcāpi nirodhakkhaṇo nirujjhamāno nāma na hoti, nirujjhamānassa pana khaṇattā evaṃ vutto. Khaṇaṃ vītikkantaṃ atikkantakālanti kiṃ tassa cittaṃ evaṃ nirodhakkhaṇampi vītikkantaṃ hutvā atikkantakālaṃ nāma hotīti pucchati. Tattha yasmā bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ hoti, nirodhakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma na hoti. Atītaṃ pana cittaṃ ubhopi khaṇe khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma, tasmā ‘‘bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkantaṃ, bhaṅgakkhaṇaṃ avītikkantaṃ, atītaṃ cittaṃ uppādakkhaṇañca vītikkantaṃ bhaṅgakkhaṇañca vītikkantanti vissajjanamāha. Dutiyapañhassa vissajjane yasmā atītaṃ cittaṃ ubhopi khaṇe vītikkantaṃ hutvā atikkantakālaṃ nāma hoti, tasmā atītaṃ cittanti vuttaṃ. Paṭilomapañhassa vissajjane yasmā uppādakkhaṇe ca cittaṃ anāgatañca cittaṃ ubhopi khaṇe khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma na hoti, tesaṃ khaṇānaṃ avītikkantattā. Tasmā ‘‘uppādakkhaṇe cittaṃ anāgataṃ citta’’nti vuttaṃ. Dutiyavissajjanaṃ pākaṭameva.

84-113. Dhammavārepi imināvupāyena sabbavissajjanesu attho veditabbo. Puggaladhammavāro dhammavāragatikoyeva.

114-116. Sabbepi missakavārā yassa sarāgaṃ cittantiādinā nayena mukhamattaṃ dassetvā saṅkhittā. Vitthāro pana nesaṃ heṭṭhā vuttanayeneva veditabbo. Tesu pana ‘‘yassa sarāgaṃ cittaṃ uppajjati, na nirujjhati; tassa cittaṃ nirujjhissati, nuppajjissatī’’ti evaṃ vitthāretabbatāya pucchāva sadisā hoti. Yasmā pana sarāgaṃ cittaṃ pacchimacittaṃ na hoti, tasmā ‘‘yassa sarāgaṃ cittaṃ uppajjati, na nirujjhati; tassa cittaṃ nirujjhissati, nuppajjissatīti no’’ti evaṃ vissajjitabbattā vissajjanaṃ asadisaṃ hoti. Taṃ taṃ tassā tassā pucchāya anurūpavasena veditabbanti.

Cittayamakavaṇṇanā niṭṭhitā.

9. Dhammayamakaṃ

1. Paṇṇattiuddesavāravaṇṇanā

1-16. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ mātikaṃ ṭhapetvā cittayamakānantaraṃ desitassa dhammayamakassa vaṇṇanā hoti. Tattha khandhayamake vuttanayeneva pāḷivavatthānaṃ veditabbaṃ. Yathā hi tattha paṇṇattivārādayo tayo mahāvārā, avasesā antaravārā ca honti, tathā idhāpi. ‘‘Yo kusalaṃ dhammaṃ bhāveti, so akusalaṃ dhammaṃ pajahatī’’ti āgatattā panettha pariññāvāro, bhāvanāvāro nāmāti veditabbo. Tattha yasmā abyākato dhammo neva bhāvetabbo, na pahātabbo, tasmā taṃ padameva na uddhaṭaṃ. Paṇṇattivāre panettha tiṇṇaṃ kusalādidhammānaṃ vasena padasodhanavāro, padasodhanamūlacakkavāro, suddhadhammavāro, suddhadhammamūlacakkavāroti imesu catūsu vāresu yamakagaṇanā veditabbā.

1. Paṇṇattiniddesavāravaṇṇanā

17-32. Paṇṇattivāraniddese pana kusalā kusaladhammāti kusalānaṃ ekantena kusaladhammattā ‘‘āmantā’’ti vuttaṃ. Sesavissajjanesupi eseva nayo. Avasesā dhammā na akusalā dhammāti avasesā dhammā akusalā na honti, dhammā pana hontīti attho. Iminā nayena sabbavissajjanāni veditabbāni.

Paṇṇattivāravaṇṇanā.

2. Pavattivāravaṇṇanā

33-34. Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye ‘‘yassa kusalā dhammā uppajjanti, tassa akusalā dhammā uppajjanti; yassa vā pana akusalā dhammā uppajjanti, tassa kusalā dhammā uppajjantī’’ti kusaladhammamūlakāni dve yamakāni, akusaladhammamūlakaṃ ekanti tīṇi yamakāni honti. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā. Atthavinicchaye panettha idaṃ lakkhaṇaṃ – imassa hi dhammayamakassa pavattimahāvāre ‘‘uppajjanti nirujjhantī’’ti imesu uppādanirodhesu kusalākusaladhammā tāva ekantena pavattiyaṃyeva labbhanti, na cutipaṭisandhīsu. Abyākatadhammā pana pavatte ca cutipaṭisandhīsu cāti tīsupi kālesu labbhanti. Evamettha yaṃ yattha yattha labbhati, tassa vasena tattha tattha vinicchayo veditabbo.

Tatridaṃ nayamukhaṃ – kusalākusalānaṃ tāva ekakkhaṇe anuppajjanato ‘‘no’’ti paṭisedho kato. Abyākatā cāti cittasamuṭṭhānarūpavasena vuttaṃ.

35-36. Yattha kusalā dhammā nuppajjantīti asaññabhavaṃ sandhāya vuttaṃ. Tenevettha ‘‘āmantā’’ti vissajjanaṃ kataṃ. Uppajjantīti idampi asaññabhavaṃyeva sandhāya vuttaṃ. Abyākatānaṃ pana anuppattiṭṭhānassa abhāvā ‘‘natthī’’ti paṭikkhepo kato.

49. Dutiye akusaleti bhavaṃ assādetvā uppannesu nikantijavanesu dutiye javanacitte. Dutiye citte vattamāneti paṭisandhito dutiye bhavaṅgacitte vattamāne saha vā paṭisandhiyā bhavaṅgaṃ vipākavasena ekameva katvā bhavanikantiyā āvajjanacitte. Tañhi kiriyacittattā abyākatajātiyaṃ vipākato dutiyaṃ nāma hoti.

57. Yassa cittassa anantarā aggamagganti gotrabhucittaṃ sandhāya vuttaṃ. Kusalā dhammā uppajjissantīti te aggamaggadhammeyeva sandhāya vuttaṃ.

79. Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tassa cittassa uppādakkhaṇeti idaṃ cittajātivasena vuttaṃ. Tajjātikassa hi ekāvajjanena uppannassa tato orimacittassa uppādakkhaṇepi etaṃ lakkhaṇaṃ labbhateva.

99. Nirodhavārepi kusalākusalānaṃ ekato anirujjhanato ‘‘no’’ti vuttaṃ. Iminā nayamukhena sabbattha vinicchayo veditabboti.

Dhammayamakavaṇṇanā niṭṭhitā.

10. Indriyayamakaṃ

Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṃgaṇhitvā dhammayamakānantaraṃ desitassa indriyayamakassa vaṇṇanā hoti. Tattha khandhayamakādīsu vuttanayeneva pāḷivavatthānaṃ veditabbaṃ. Idhāpi hi paṇṇattivārādayo tayo mahāvārā avasesā antaravārā ca saddhiṃ kālappabhedādīhi khandhayamakādīsu āgatasadisāva. Indriyānaṃ pana bahutāya dhātuyamakatopi bahutarāni yamakāni honti. Yathā pana heṭṭhā puggalavārādīsu cakkhāyatanacakkhudhātumūlake naye cakkhāyatanacakkhudhātūhi saddhiṃ jivhāyatanakāyāyatanāni na yojitāni. Jivhāyatanakāyāyatanamūlakāni ca yamakāneva na gahitāni, tathā idhāpi cakkhundriyamūlake naye jivhindriyakāyindriyāni na yojitāni, jivhindriyakāyindriyamūlakāni ca yamakāneva na gahitāni. Tesaṃ aggahaṇe kāraṇaṃ tattha vuttanayeneva veditabbaṃ. Manindriyaṃ pana yathā cakkhundriyādimūlakehi tatheva itthindriyādimūlakehipi saddhiṃ yasmā yojanaṃ gacchati, tasmā nikkhittapaṭipāṭiyā ayojetvā sabbehipi cakkhundriyamūlakādīhi saddhiṃ pariyosāne yojitanti veditabbaṃ. Cakkhundriyena saddhiṃ itthindriyapurisindriyajīvitindriyāni yojitāni sukhindriyadukkhindriyadomanassindriyāni paṭisandhiyaṃ natthīti na gahitāni. Somanassindriyaupekkhindriyāni paṭisandhiyaṃ uppattisabbhāvato gahitāni. Tathā saddhindriyādīni pañca. Lokuttarāni tīṇi paṭisandhiyaṃ abhāveneva na gahitāni. Iti yāni gahitāni, tesaṃ vasenettha cakkhundriyamūlake naye yamakagaṇanā veditabbā. Yathā cettha, evaṃ sabbattha. Yāni pana na gahitāni, tesaṃ vasena yamakāni na gaṇetabbāni. Gaṇentena vā moghapucchāvasena gaṇetabbānīti evaṃ tāva sabbavāresu pāḷivavatthānameva veditabbaṃ.

Pavattivāravaṇṇanā

1-86. Atthavinicchaye panettha idaṃ nayamukhaṃ – sacakkhukānaṃ na itthīnanti brahmapārisajjādīnañceva rūpīnaṃ purisanapuṃsakānañca vasena vuttaṃ. Tesañhi itthindriyaṃ nuppajjati. Sacakkhukānaṃ na purisānanti rūpībrahmānañceva itthinapuṃsakānañca vasena vuttaṃ. Tesañhi purisindriyaṃ nuppajjati. Acakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjatīti ekavokāracatuvokārakāmadhātusatte sandhāya vuttaṃ. Sacakkhukānaṃ vinā somanassenāti upekkhāsahagatānaṃ catunnaṃ mahāvipākapaṭisandhīnaṃ vasena vuttaṃ. Sacakkhukānaṃ vinā upekkhāyāti somanassasahagatapaṭisandhikānaṃ vasena vuttaṃ. Upekkhāya acakkhukānanti ahetukapaṭisandhivasena vuttaṃ. Ahetukānanti ahetukapaṭisandhicittena saddhiṃ saddhindriyādīnaṃ abhāvato vuttaṃ. Tattha hi ekanteneva saddhāsatipaññāyo natthi. Samādhivīriyāni pana indriyappattāni na honti. Sahetukānaṃ acakkhukānanti gabbhaseyyakavasena ceva arūpīvasena ca vuttaṃ. Añño hi sahetuko acakkhuko nāma natthi. Sacakkhukānaṃ ahetukānanti apāye opapātikavasena vuttaṃ. Sacakkhukānaṃ ñāṇavippayuttānanti kāmadhātuyaṃ duhetukapaṭisandhikānaṃ vasena vuttaṃ. Sacakkhukānaṃ ñāṇasampayuttānanti rūpībrahmāno ceva kāmāvacaradevamanusse ca sandhāya vuttaṃ. Ñāṇasampayuttānaṃ acakkhukānanti arūpino ca tihetukagabbhaseyyake ca sandhāya vuttaṃ.

190. Jīvitindriyamūlake vinā somanassena upapajjantānanti dvepi jīvitindriyāni sandhāya vuttaṃ. Pavatte somanassavippayuttacittassa uppādakkhaṇeti arūpajīvitindriyaṃ sandhāya vuttaṃ. Iminā nayena sabbatthāpi paṭisandhipavattivasena jīvitindriyayojanā veditabbā. Somanassindriyādimūlakesupi paṭisandhipavattivasenevattho gahetabbo. Paṭilomanaye pana nirodhavāre ca etesañceva aññesañca dhammānaṃ yathālābhavasena cutipaṭisandhipavattesu tīsupi anuppādanirodhā veditabbā.

281. Anāgatavāre eteneva bhāvenāti etena purisabhāveneva, antarā itthibhāvaṃ anāpajjitvā purisapaṭisandhiggahaṇenevāti attho. Katici bhave dassetvā parinibbāyissantīti katici paṭisandhiyo gahetvā itthibhāvaṃ appatvāva parinibbāyissantīti attho. Dutiyapucchāyapi eseva nayo.

361. Paccuppannena atītavāre suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe manindriyañca nuppajjitthāti cittayamake viya uppādakkhaṇātikkamavasena atthaṃ aggahetvā tasmiṃ bhave anuppannapubbavasena gahetabboti. Iminā nayamukhena sabbasmimpi pavattivāre atthavinicchayo veditabbo.

Pavattivāravaṇṇanā.

Pariññāvāravaṇṇanā

435-482. Pariññāvāre pana cakkhumūlakādīsu ekameva cakkhusotayamakaṃ dassitaṃ. Yasmā pana sesānipi lokiyaabyākatāni ceva lokiyaabyākatamissakāni ca pariññeyyāneva, tasmā tāni anupadiṭṭhānipi imināva dassitāni honti. Yasmā pana akusalaṃ ekantato pahātabbameva, ekantaṃ kusalaṃ bhāvetabbameva, lokuttarābyākataṃ sacchikātabbaṃ, tasmā ‘‘domanassindriyaṃ pajahatī’’ti ‘‘anaññātaññassāmītindriyaṃ bhāvetī’’ti ‘‘aññātāvindriyaṃ sacchikarotī’’ti vuttaṃ. Aññindriyaṃ pana bhāvetabbampi atthi sacchikātabbampi, taṃ bhāvanāvaseneva gahitaṃ. Tattha dve puggalāti sakadāgāmimaggasamaṅgī ca, arahattamaggasamaṅgī ca. Tesu eko samucchindituṃ asamatthattā domanassindriyaṃ na pajahati nāma. Eko pahīnadosattā cakkhundriyaṃ na parijānātīti anuppādaṃ āpādetuṃ asamatthatāya na parijānāti. Iminā nayena sabbavissajjanesu attho veditabboti.

Pariññāvāravaṇṇanā.

Indriyayamakavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Yassovāde ṭhatvā, niṭṭhitakiccassa kiccasampanno;

Yuvatijanopi atīto, suvihitaniyamo yamassāṇaṃ.

Devaparisāya majjhe, devapure sabbadevadevena;

Yamakaṃ nāma pakāsitaṃ, yamāmalalomena yaṃ tena.

Pāḷivavatthānavidhiṃ, pucchāvissajjane ca atthanayaṃ;

Dassetuṃ āraddhā, yamakaaṭṭhakathā mayā tassa.

subahuantarāye, lokamhi yathā anantarāyena;

Ayamajja pañcamattehi, tantiyā bhāṇavārehi.

Niṭṭhaṃ pattā evaṃ, niṭṭhānaṃ pāpuṇantu sabbepi;

Hitasukhanibbattikarā, manorathā sabbasattānanti.

Yamakappakaraṇa-aṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Paṭṭhānappakaraṇa-aṭṭhakathā

Devātidevo devānaṃ, devadānavapūjito,

Desayitvā pakaraṇaṃ, yamakaṃ suddhasaṃyamo.

Atthato dhammato ceva, gambhīrassātha tassa yaṃ,

Anantaraṃ mahāvīro, sattamaṃ isisattamo.

Paṭṭhānaṃ nāma nāmena, nāmarūpanirodhano,

Desesi atigambhīra-nayamaṇḍitadesanaṃ.

Idāni tassa sampatto, yasmā saṃvaṇṇanākkamo,

Tasmā naṃ vaṇṇayissāmi, taṃ suṇātha samāhitāti.

Paccayuddesavaṇṇanā

Sammāsambuddhena hi anulomapaṭṭhāne dvāvīsati tike nissāya tikapaṭṭhānaṃ nāma niddiṭṭhaṃ, sataṃ duke nissāya dukapaṭṭhānaṃ nāma niddiṭṭhaṃ. Tato paraṃ dvāvīsati tike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma dassitaṃ. Tato paraṃ dukasataṃ gahetvā dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma dassitaṃ. Tike pana tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma dassitaṃ. Duke ca dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāma dassitaṃ. Evaṃ –

Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha anulomamhi nayā sugambhīrāti.

Paccanīyapaṭṭhānepi dvāvīsati tike nissāya tikapaṭṭhānaṃ nāma. Dukasataṃ nissāya dukapaṭṭhānaṃ nāma. Dvāvīsati tike dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma. Dukasataṃ dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma. Tike tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma. Duke dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāmāti evaṃ paccanīyepi chahi nayehi paṭṭhānaṃ niddiṭṭhaṃ. Tena vuttaṃ –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha paccanīyamhi nayā sugambhīrā’’ti.

Tato paraṃ anulomapaccanīyepi etenevupāyena cha nayā dassitā. Tenāha –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha anulomapaccanīyamhi nayā sugambhīrā’’ti.

Tadanantaraṃ paccanīyānulomamhi eteheva chahi nayehi niddiṭṭhaṃ. Tenāha –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha paccanīyānulomamhi nayā sugambhīrā’’ti.

Evaṃ anulome cha paṭṭhānāni, paccanīye cha, anulomapaccanīye cha, paccanīyānulome cha paṭṭhānānīti idaṃ ‘‘catuvīsatisamantapaṭṭhānasamodhānapaṭṭhānamahāpakaraṇaṃ nāmā’’ti hi vuttaṃ.

Tattha yesaṃ catuvīsatiyā samantapaṭṭhānānaṃ samodhānavasenetaṃ catuvīsatisamantapaṭṭhānasamodhānaṃ paṭṭhānamahāpakaraṇaṃ nāmāti vuttaṃ, tesañceva imassa ca pakaraṇassa nāmattho tāva evaṃ veditabbo. Kenaṭṭhena paṭṭhānanti? Nānappakārapaccayaṭṭhena. ‘Pa-kāro’ hi nānappakāratthaṃ dīpeti, ṭhānasaddo paccayatthaṃ. Ṭhānāṭṭhānakusalatātiādīsu hi paccayo ṭhānanti vutto. Iti nānappakārānaṃ paccayānaṃ vasena desitattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ nāma. Imesaṃ pana paṭṭhānānaṃ samūhato sabbampetaṃ pakaraṇaṃ paṭṭhānanti veditabbaṃ.

Aparo nayo – kenaṭṭhena paṭṭhānanti? Vibhajanaṭṭhena. ‘‘Paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkamma’’nti (ma. ni. 1.371) āgataṭṭhānasmiñhi vibhajanaṭṭhena paṭṭhānaṃ paññāyati. Iti kusalādīnaṃ dhammānaṃ hetupaccayādivasena vibhattattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ nāma. Imesaṃ pana paṭṭhānānaṃ samūhato sabbampetaṃ pakaraṇaṃ paṭṭhānaṃ nāmāti veditabbaṃ.

Aparo nayo – kenaṭṭhena paṭṭhānanti? Paṭṭhitatthena. Gamanaṭṭhenāti attho. ‘‘Goṭṭhā paṭṭhitagāvo’’ti (ma. ni. 1.156) āgataṭṭhānasmiñhi yena paṭṭhānena paṭṭhitagāvoti vutto, taṃ atthato gamanaṃ hoti. Iti nātivitthāritanayesu dhammasaṅgaṇīādīsu anissaṅgagamanassa sabbaññutaññāṇassa hetupaccayādibhedabhinnesu kusalādīsu vitthāritanayalābhato nissaṅgavasena pavattagamanattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ nāma. Imesaṃ pana paṭṭhānānaṃ samūhato sabbampetaṃ pakaraṇaṃ paṭṭhānaṃ nāmāti veditabbaṃ.

Tattha anulomamhi tāva paṭhamaṃ tikavasena desitattā tikapaṭṭhānaṃ nāma. Tassa padacchedo – tikānaṃ paṭṭhānaṃ ettha atthīti tikapaṭṭhānaṃ. Tikānaṃ nānappakārakā paccayā etissā desanāya atthīti attho. Dutiyavikappepi tikānaṃ paṭṭhānantveva tikapaṭṭhānaṃ. Hetupaccayādivasena tikānaṃ vibhajanāti attho. Tatiyavikappe hetupaccayādibhedabhinnatāya laddhavitthārā tikā eva paṭṭhānaṃ tikapaṭṭhānaṃ. Sabbaññutaññāṇassa nissaṅgagamanabhūmīti attho. Dukapaṭṭhānādīsupi eseva nayo. Evaṃ anulome chapaṭṭhānāni viditvā paccanīyādīsupi imināvupāyena veditabbāni.

Yasmā panetāni anulome, paccanīye, anulomapaccanīye, paccanīyānulometi samantā cha cha hutvā catuvīsati honti; tasmā ‘‘catuvīsati samantapaṭṭhānānī’’ti vuccanti. Iti imesaṃ catuvīsatiyā khuddakapaṭṭhānasaṅkhātānaṃ samantapaṭṭhānānaṃ samodhānavasenetaṃ catuvīsatisamantapaṭṭhānasamodhānaṃ paṭṭhānamahāpakaraṇaṃ nāma.

Taṃ panetaṃ ye tikādayo nissāya niddiṭṭhattā ‘‘tikapaṭṭhānaṃ dukapaṭṭhānaṃ…pe… dukadukapaṭṭhāna’’nti vuttaṃ, te anāmasitvā yesaṃ paccayānaṃ vasena te tikādayo vibhattā te paccaye dassetuṃ ādito tāvassa mātikānikkhepavāro nāma vutto; paccayavibhaṅgavārotipi tasseva nāmaṃ. So uddesaniddesato duvidho. Tassa hetupaccayo…pe… avigatapaccayoti ayaṃ uddeso.

Tattha hetu ca so paccayo cāti hetupaccayo. Hetu hutvā paccayo, hetubhāvena paccayoti vuttaṃ hoti. Ārammaṇapaccayādīsupi eseva nayo. Tattha hetūti vacanāvayavakāraṇamūlānametaṃ adhivacanaṃ. ‘‘Paṭiññā hetū’’tiādīsu hi loke vacanāvayavo hetūti, vuccati. Sāsane pana ‘‘ye dhammā hetuppabhavā’’tiādīsu (mahāva. 60) kāraṇaṃ. ‘‘Tayo kusalā hetū, tayo akusalā hetū’’tiādīsu (dha. sa. 1059) mūlaṃ hetūti vuccati. Taṃ idha adhippetaṃ. Paccayoti ettha pana ayaṃ vacanattho – paṭicca etasmā etīti paccayo, appaccakkhāya naṃ vattatīti attho. Yo hi dhammo yaṃ dhammaṃ appaccakkhāya tiṭṭhati vā uppajjati vā, so tassa paccayoti vuttaṃ hoti.

Lakkhaṇato pana upakārakalakkhaṇo paccayo, yo hi dhammo yassa dhammassa ṭhitiyā vā uppattiyā vā upakārako hoti, so tassa paccayoti vuccati. Paccayo, hetu; kāraṇaṃ nidānaṃ sambhavo, pabhavoti atthato ekaṃ, byañjanato nānaṃ. Iti mūlaṭṭhena hetu, upakārakaṭṭhena paccayoti saṅkhepato mūlaṭṭhena upakārako dhammo hetupaccayo. So hi sāliādīnaṃ sālibījādīni viya, maṇippabhādīnaṃ viya ca maṇivaṇṇādayo kusalādīnaṃ kusalādibhāvasādhakoti ācariyānaṃ adhippāyo. Evaṃ sante pana taṃsamuṭṭhānarūpesu hetupaccayatā na sampajjati. Na hi so tesaṃ kusalādibhāvaṃ sādheti, na ca paccayo na hotīti. Vuttañhetaṃ ‘‘hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’ti. Ahetukacittānañca vinā etena abyākatabhāvo siddho.

Sahetukānampi ca yonisomanasikārādipaṭibaddho kusalādibhāvo na sampayuttahetupaṭibaddho. Yadi ca sampayuttahetūsu sabhāvatova kusalādibhāvo siyā, taṃsampayuttesu hetupaṭibaddho alobho kusalo vā siyā abyākato vā. Yasmā pana ubhayathāpi hoti, tasmā yathā sampayuttesu, evaṃ hetūsupi kusalāditā pariyesitabbā. Kusalādibhāvasādhanavasena pana hetūnaṃ mūlaṭṭhaṃ aggahetvā suppatiṭṭhitabhāvasādhanavasena gayhamāne na kiñci virujjhati. Laddhahetupaccayā hi dhammā viruḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, ahetukā pana tilabījakādisevālā viya na suppatiṭṭhitā. Iti mūlaṭṭhena upakārakoti suppatiṭṭhitabhāvasādhanena upakārako dhammo hetupaccayoti veditabbo.

Tato paresu ārammaṇavasena upakārako dhammo ārammaṇapaccayo. So ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā’’ti ārabhitvāpi ‘‘yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo’’ti osāpitattā na koci dhammo na hoti. Yathā hi dubbalo puriso daṇḍaṃ vā rajjuṃ vā ālambitvāva uṭṭhahati ceva tiṭṭhati ca, evaṃ cittacetasikā dhammā rūpādiārammaṇaṃ ārabbheva uppajjanti ceva tiṭṭhanti ca. Tasmā sabbepi cittacetasikānaṃ dhammānaṃ ārammaṇabhūtā dhammā ārammaṇapaccayoti veditabbā.

Jeṭṭhakaṭṭhena upakārako dhammo adhipatipaccayo. So sahajātārammaṇavasena duvidho. Tattha ‘‘chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo’’tiādivacanato chandavīriyacittavīmaṃsasaṅkhātā cattāro dhammā sahajātādhipatipaccayoti veditabbā, no ca kho ekato. Yadā hi chandaṃ dhuraṃ jeṭṭhakaṃ katvā cittaṃ pavattati, tadā chandova adhipati, na itare. Esa nayo sesesupi. Yaṃ pana dhammaṃ garuṃ katvā arūpadhammā pavattanti, so nesaṃ ārammaṇādhipati. Tena vuttaṃ – ‘‘yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo’’ti.

Anantarabhāvena upakārako dhammo anantarapaccayo. Samanantarabhāvena upakārako dhammo samanantarapaccayo. Idañca paccayadvayaṃ bahudhā papañcayanti. Ayaṃ panettha sāro – yo hi esa cakkhuviññāṇānantarā manodhātu, manodhātuanantarā manoviññāṇadhātūtiādi cittaniyamo, so yasmā purimacittavaseneva ijjhati, na aññathā. Tasmā attano attano anantaraṃ anurūpassa cittuppādassa uppādanasamatthova dhammo anantarapaccayo. Tenevāha – ‘‘anantarapaccayoti cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo’’tiādi.

Yo anantarapaccayo, sveva samanantarapaccayo. Byañjanamattameva hettha nānaṃ, upacayasantatiādīsu viya, adhivacananiruttidukādīsu viya ca, atthato pana nānaṃ natthi. Yampi ‘‘addhānantaratāya anantarapaccayo, kālānantaratāya samanantarapaccayo’’ti ācariyānaṃ mataṃ, taṃ ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā samanantarapaccayena paccayo’’tiādīhi virujjhati. Yampi tattha vadanti – ‘‘dhammānaṃ samuṭṭhāpanasamatthatā na parihāyati, bhāvanābalena pana vāritattā dhammā samanantaraṃ nuppajjantī’’ti, tampi kālānantaratāya abhāvameva sādheti. Bhāvanābalena hi tattha kālānantaratā natthīti, mayampi etadeva vadāma. Yasmā ca kālānantaratā natthi, tasmā samanantarapaccayatā na yujjati. Kālānantaratāya hi tesaṃ samanantarapaccayo hotīti laddhi. Tasmā abhinivesaṃ akatvā byañjanamattatovettha nānākaraṇaṃ paccetabbaṃ, na atthato. Kathaṃ? Natthi etesaṃ antaranti hi anantarā. Saṇṭhānābhāvato suṭṭhu anantarāti samanantarā.

Uppajjamāno saha uppajjamānabhāvena upakārako dhammo sahajātapaccayo, pakāsassa padīpo viya. So arūpakkhandhādivasena chabbidho hoti. Yathāha – cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ…pe… okkantikkhaṇe nāmarūpaṃ aññamaññaṃ…pe… cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ…pe… mahābhūtā upādārūpānaṃ…pe… rūpino dhammā arūpīnaṃ dhammānaṃ kiñcikāle sahajātapaccayena paccayo; kiñci kāle na sahajātapaccayena paccayoti. Idaṃ hadayavatthumeva sandhāya vuttaṃ.

Aññamaññaṃ uppādanupatthambhanabhāvena upakārako dhammo aññamaññapaccayo. Aññamaññupatthambhakaṃ tidaṇḍaṃ viya. So arūpakkhandhādivasena tividho hoti. Yathāha – cattāro khandhā arūpino aññamaññapaccayena paccayo. Cattāro mahābhūtā…pe… okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayoti.

Adhiṭṭhānākārena nissayākārena ca upakārako dhammo nissayapaccayo, tarucittakammādīnaṃ pathavīpaṭādayo viya. So ‘‘cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo’’ti evaṃ sahajāte vuttanayeneva veditabbo. Chaṭṭho panettha koṭṭhāso ‘‘cakkhāyatanaṃ cakkhuviññāṇadhātuyā, sotaghānajivhākāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo’’ti evaṃ vibhatto.

Upanissayapaccayoti idha pana ayaṃ tāva vacanattho – tadadhīnavuttitāya attano phalena nissito, na paṭikkhittoti nissayo. Yathā pana bhuso āyāso upāyāso, evaṃ bhuso nissayo upanissayo. Balavakāraṇassetaṃ adhivacanaṃ. Tasmā balavakāraṇabhāvena upakārako dhammo upanissayapaccayoti veditabbo. So ārammaṇūpanissayo, anantarūpanissayo pakatūpanissayoti tividho hoti. Tattha ‘‘dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhantī’’ti evamādinā nayena ārammaṇūpanissayo tāva ārammaṇādhipatinā saddhiṃ nānattaṃ akatvā vibhatto. Tattha yaṃ ārammaṇaṃ garuṃ katvā cittacetasikā uppajjanti, taṃ niyamato tesaṃ ārammaṇesu balavārammaṇaṃ hoti. Iti garukātabbamattaṭṭhena ārammaṇādhipati, balavakāraṇaṭṭhena ārammaṇūpanissayoti evametesaṃ nānattaṃ veditabbaṃ.

Anantarūpanissayopi ‘‘purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ upanissayapaccayena paccayo’’tiādinā nayena anantarapaccayena saddhiṃ nānattaṃ akatvāva vibhatto. Mātikānikkhepe pana nesaṃ ‘‘cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo’’tiādinā nayena anantarassa ca ‘‘purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo’’tiādinā nayena upanissayassa ca āgatattā nikkhepaviseso atthi, sopi atthato ekībhāvameva gacchati. Evaṃ santepi attano attano anantaraṃ anurūpassa cittuppādassa pavattanasamatthatāya anantaratā purimacittassa ca pacchimacittuppādane balavatāya anantarūpanissayatā veditabbā. Yathā hi hetupaccayādīsu kañci dhammaṃ vināpi cittaṃ uppajjati, na evaṃ anantaracittaṃ, vinā cittassa uppatti nāma atthi, tasmā balavapaccayo hoti. Iti attano attano anantaraṃ anurūpacittuppādavasena anantarapaccayo, balavakāraṇavasena anantarūpanissayoti evametesaṃ nānattaṃ veditabbaṃ.

Pakatūpanissayo pana pakato upanissayo pakatūpanissayo. Pakato nāma attano santāne nipphādito vā saddhāsīlādi; upasevito vā utubhojanādi. Pakatiyāyeva vā upanissayo pakatūpanissayo, ārammaṇānantarehi asammissoti attho. Tassa ‘‘pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, sīlaṃ… sutaṃ… cāgaṃ… paññaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Saddhā… sīlaṃ… sutaṃ… cāgo… paññā saddhāya… sīlassa… sutassa… cāgassa… paññāya upanissayapaccayena paccayo’’tiādinā nayena anekappakārako pabhedo veditabbo. Iti ime saddhādayo pakatā ceva balavakāraṇaṭṭhena upanissayā cāti pakatūpanissayoti.

Paṭhamataraṃ uppajjitvā vattamānabhāvena upakārako dhammo purejātapaccayo. So pañcadvāre vatthārammaṇahadayavatthuvasena ekādasavidho hoti. Yathāha – cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Sota… ghāna… jivhā… kāyāyatanaṃ, rūpāyatanaṃ, sadda… gandha… rasa… phoṭṭhabbāyatanaṃ, kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Rūpasaddagandharasaphoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo, manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ kiñci kāle purejātapaccayena paccayo, kiñci kāle na purejātapaccayena paccayoti.

Purejātānaṃ rūpadhammānaṃ upatthambhakaṭṭhena upakārako arūpadhammo pacchājātapaccayo, gijjhapotakasarīrānaṃ āhārāsācetanā viya. Tena vuttaṃ – ‘‘pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo’’ti.

Āsevanaṭṭhena anantarānaṃ paguṇabalavabhāvāya upakārako dhammo āsevanapaccayo, ganthādīsu purimāpurimābhiyogo viya. So kusalākusalakiriyajavanavasena tividho hoti. Yathāha – purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo. Purimā purimā akusalā…pe… kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayoti.

Cittapayogasaṅkhātena kiriyābhāvena upakārako dhammo kammapaccayo. So nānākkhaṇikāya ceva kusalākusalacetanāya sahajātāya ca sabbāyapi cetanāya vasena duvidho hoti. Yathāha – kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Cetanā sampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ kammapaccayena paccayoti.

Nirussāhasantabhāvena nirussāhasantabhāvāya upakārako vipākadhammo vipākapaccayo. So pavatte cittasamuṭṭhānānaṃ, paṭisandhiyaṃ kaṭattā ca rūpānaṃ, sabbattha ca sampayuttadhammānaṃ vipākapaccayo hoti. Yathāha – vipākābyākato eko khandho tiṇṇaṃ khandhānaṃ, cittasamuṭṭhānānañca rūpānaṃ, vipākapaccayena paccayo…pe… paṭisandhikkhaṇe vipākābyākato eko khandho…pe… dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Khandhā vatthussa vipākapaccayena paccayoti.

Rūpārūpānaṃ upatthambhakaṭṭhena upakārakā cattāro āhārā āhārapaccayo. Yathāha – kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. Arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayoti. Pañhāvāre pana ‘‘paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo’’tipi vuttaṃ.

Adhipatiyaṭṭhena upakārakā itthindriyapurisindriyavajjā vīsatindriyā indriyapaccayo. Tattha cakkhundriyādayo pañca arūpadhammānaṃyeva, sesā rūpārūpānaṃ paccayā honti. Yathāha – cakkhundriyaṃ cakkhuviññāṇadhātuyā, sota… ghāna… jivhā… kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. Arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayoti. Pañhāvāre pana ‘‘paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo’’tipi vuttaṃ.

Upanijjhāyanaṭṭhena upakārakāni ṭhapetvā dvipañcaviññāṇesu kāyikasukhadukkhavedanādvayaṃ sabbānipi kusalādibhedāni satta jhānaṅgāni jhānapaccayo. Yathāha – jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayoti. Pañhāvāre pana paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo’’tipi vuttaṃ.

Yato tato vā niyyānaṭṭhena upakārakāni kusalādibhedāni dvādasa maggaṅgāni maggapaccayo. Yathāha – ‘‘maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo’’ti. Pañhāvāre pana ‘‘paṭisandhikkhaṇe vipākābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ maggapaccayena paccayo’’ti vuttaṃ. Na ete pana dvepi jhānamaggapaccayā yathāsaṅkhyaṃ dvipañcaviññāṇāhetukacittesu labbhantīti veditabbā.

Ekavatthukaekārammaṇaekuppādekanirodhasaṅkhātena sampayuttabhāvena upakārakā arūpadhammā sampayuttapaccayo. Yathāha – ‘‘cattāro khandhā arūpino aññamaññaṃ sampayuttapaccayena paccayo’’ti.

Ekavatthukādibhāvānupagamena upakārakā rūpino dhammā arūpīnaṃ, arūpino dhammā rūpīnaṃ vippayuttapaccayena paccayo. So sahajātapacchājātapurejātavasena tividho hoti. Vuttañhetaṃ – sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayoti. Abyākatapadassa pana sahajātavibhaṅge ‘‘paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa, vatthu khandhānaṃ vippayuttapaccayena paccayo’’ti vuttaṃ. Purejātaṃ pana cakkhundriyādivatthuvaseneva veditabbaṃ. Yathāha – purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ vatthu kusalānaṃ khandhānaṃ, vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayoti.

Paccuppannalakkhaṇena atthibhāvena tādisasseva dhammassa upatthambhakaṭṭhena upakārako dhammo atthipaccayo. Tassa arūpakkhandhamahābhūtanāmarūpacittacetasikamahābhūtāyatanavatthuvasena sattadhā mātikā nikkhittā. Yathāha – cattāro khandhā arūpino aññamaññaṃ atthipaccayena paccayo; cattāro mahābhūtā aññamaññaṃ, okkantikkhaṇe nāmarūpaṃ aññamaññaṃ, cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ mahābhūtā upādārūpānaṃ, cakkhāyatanaṃ cakkhuviññāṇadhātuyā…pe… kāyāyatanaṃ…pe… rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayoti. Pañhāvāre pana sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyantipi nikkhipitvā sahajāte tāva ‘‘eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo’’tiādinā nayena niddeso kato. Purejāte purejātānaṃ cakkhādīnaṃ vasena niddeso kato. Pacchājāte purejātassa imassa kāyassa pacchājātānaṃ cittacetasikānaṃ paccayavasena niddeso kato. Āhārindriyesu pana ‘‘kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo’’ti evaṃ niddeso katoti.

Attano anantaraṃ uppajjamānānaṃ arūpadhammānaṃ pavattiokāsassa dānena upakārakā samanantaraniruddhā arūpadhammā natthipaccayo. Yathāha – samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayoti.

Te eva vigatabhāvena upakārakattā vigatapaccayo. Yathāha – samanantaravigatā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayoti.

Atthipaccayadhammā eva avigatabhāvena upakārakattā avigatapaccayoti veditabbā. Desanāvilāsena pana tathā vinetabbaveneyyavasena vā ayaṃ duko vutto; sahetukadukaṃ vatvāpi hetusampayuttaduko viyāti.

Imesu pana catuvīsatiyā paccayesu asammohatthaṃ –

Dhammato kālato ceva, nānappakārabhedato;

Paccayuppannato ceva, viññātabbo vinicchayo.

Tattha dhammatoti – imesu hi paccayesu hetupaccayo tāva nāmarūpadhammesu nāmadhammekadeso. Ārammaṇapaccayo saddhiṃ paññattiyā ca abhāvena sabbepi nāmarūpadhammā. Adhipatipaccaye sahajātādhipati nāmadhammekadeso, tathā kammajhānamaggapaccayā. Ārammaṇādhipati sabbepi garukātabbā ārammaṇadhammā. Anantarasamanantarapacchājātaāsevanavipākasampayuttanatthivigatapaccayā nāmadhammāva. Nibbānassa asaṅgahitattā nāmadhammekadesotipi vattuṃ vaṭṭati. Purejātapaccayo rūpekadeso. Sesā yathālābhavasena nāmarūpadhammāti evaṃ tāvettha dhammato viññātabbo vinicchayo.

Kālatoti

Paccuppannāva hontettha, paccayā dasa pañca ca;

Atītā eva pañceko, te kāle dvepi nissito;

Tayo tikālikā ceva, vimuttā cāpi kālatoti.

Etesu hi hetupaccayo sahajātaaññamaññanissayapurejātapacchājātavipākaāhāraindriyajhānamaggasampayuttavippayuttaatthiavigatapaccayoti ime pannarasa paccayā paccuppannadhammāva honti. Anantarapaccayo samanantaraāsevananatthivigatapaccayoti ime pañca atītāyeva honti. Eko pana kammapaccayo, so paccuppannātīte dvepi kāle nissito hoti. Sesā ārammaṇapaccayo adhipatipaccayo upanissayapaccayoti ime tayo paccayā tekālikāpi honti, paññattiyā saddhiṃ nibbānassa saṅgahitattā kālavimuttāpīti. Evamettha kālatopi viññātabbo vinicchayo.

Nānappakārabhedato paccayuppannatoti imesaṃ pana dvinnaṃ padānaṃ attho niddesavāre āvibhavissatīti.

Paccayuddesavaṇṇanā.

Paccayaniddeso

1. Hetupaccayaniddesavaṇṇanā

1. Idāni sabbepi te paccaye uddiṭṭhapaṭipāṭiyā niddisitvā dassetuṃ hetupaccayoti hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayotiādimāha. Tattha hetupaccayoti catuvīsatiyā paccayesu nikkhittapaṭipāṭiyā sabbapaṭhamaṃ bhājetabbassa paduddhāro. Sesapaccayesupi imināva nayena paṭhamaṃ bhājetabbapadaṃ uddharitvā vissajjanaṃ katanti veditabbaṃ. Ayaṃ panettha sambandho – yo paccayuddese hetupaccayoti uddiṭṭho, so niddesato ‘‘hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’ti evaṃ veditabbo. Iminā upāyena sabbapaccayesu bhājetabbassa padassa vissajjanena saddhiṃ sambandho veditabbo.

Idāni hetū hetusampayuttakānanti ettha ‘‘hetusampayuttakāna’’nti avatvā ‘‘hetū hetusampayuttakāna’’nti kasmā vuttanti? Paccayassa ceva paccayuppannānañca vavatthāpanato. Hetusampayuttakānanti hi vutte hetunā sampayuttakānaṃ hetupaccayena paccayoti attho bhaveyya. Evaṃ sante asuko nāma dhammo hetupaccayena paccayoti paccayavavatthānaṃ na paññāyeyya. Athāpi hetunā sampayuttakānaṃ hetusampayuttakānanti atthaṃ aggahetvāva yesaṃ kesañci sampayuttakānaṃ hetū hetupaccayena paccayoti attho bhaveyya, evaṃ sante hetunā vippayuttā cakkhuviññāṇādayopi sampayuttakāyeva, hetunā sampayuttā kusalādayopi. Tattha ayaṃ hetu asukassa nāma sampayuttakadhammassa paccayoti paccayuppannavavatthānaṃ na paññāyeyya. Tasmā paccayañceva paccayuppannañca vavatthāpento ‘‘hetū hetusampayuttakāna’’nti āha. Tassattho – hetusampayuttakānaṃ kusalādidhammānaṃ yo hetu sampayuttako, so hetupaccayena paccayoti. Tatrāpi ‘‘paccayo’’ti avatvā ‘‘hetupaccayenā’’ti vacanaṃ hetuno aññathā paccayabhāvapaṭisedhanatthaṃ. Ayañhi hetu hetupaccayenāpi paccayo hoti, sahajātādipaccayenāpi. Tatrāssa yvāyaṃ sahajātādipaccayavasena aññathāpi paccayabhāvo, tassa paṭisedhanatthaṃ hetupaccayenāti vuttaṃ. Evaṃ santepi ‘‘taṃsampayuttakāna’’nti avatvā kasmā ‘‘hetusampayuttakāna’’nti vuttanti? Niddisitabbassa apākaṭattā. Taṃsampayuttakānanti hi vutte yena te taṃsampayuttakā nāma honti, ayaṃ nāma soti niddisitabbo apākaṭo. Tassa apākaṭattā yena sampayuttā te taṃsampayuttakāti vuccanti, taṃ sarūpatova dassetuṃ ‘‘hetusampayuttakāna’’nti vuttaṃ.

Taṃsamuṭṭhānānanti ettha pana niddisitabbassa pākaṭattā taṃ-gahaṇaṃ kataṃ. Ayañhettha attho – te hetū ceva hetusampayuttakā ca dhammā samuṭṭhānaṃ etesanti taṃsamuṭṭhānāni. Tesaṃ taṃsamuṭṭhānānaṃ, hetuto ceva hetusampayuttadhammehi ca nibbattānanti attho. Iminā cittasamuṭṭhānarūpaṃ gaṇhāti. Kiṃ pana taṃ cittato aññenapi samuṭṭhātīti? Āma, samuṭṭhāti. Sabbepi hi cittacetasikā ekato hutvā rūpaṃ samuṭṭhāpenti. Lokiyadhammadesanāyaṃ pana cittassa adhikabhāvato tathāvidhaṃ rūpaṃ cittasamuṭṭhānanti vuccati. Tenevāha cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayoti.

Yadi evaṃ idhāpi ‘‘taṃsamuṭṭhānāna’’nti avatvā cittasamuṭṭhānānanti kasmā na vuttanti? Acittasamuṭṭhānānampi saṅgaṇhanato. Pañhāvārasmiñhi ‘‘paṭisandhikkhaṇe vipākābyākatā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayoti āgataṃ’’. Tassa saṅgaṇhanatthaṃ idha cittasamuṭṭhānānanti avatvā taṃsamuṭṭhānānanti vuttaṃ. Tassattho – cittajarūpaṃ ajanayamānāpi te hetū hetusampayuttakā dhammā sahajātādipaccayavasena samuṭṭhānaṃ etesanti taṃsamuṭṭhānāni. Tesaṃ taṃsamuṭṭhānānaṃ pavatte cittajānaṃ paṭisandhiyañca kaṭattārūpānampi hetū hetupaccayena paccayoti. Iminā upāyena aññesupi taṃsamuṭṭhānānanti āgataṭṭhānesu attho veditabbo.

Kasmā panāyaṃ hetu paṭisandhiyameva kaṭattārūpānaṃ hetupaccayo hoti, na pavatteti? Paṭisandhiyaṃ kammajarūpānaṃ cittapaṭibaddhavuttitāya. Paṭisandhiyañhi kammajarūpānaṃ cittapaṭibaddhā pavatti, cittavasena uppajjanti ceva tiṭṭhanti ca. Tasmiñhi khaṇe cittaṃ cittajarūpaṃ janetuṃ na sakkoti, tānipi vinā cittena uppajjituṃ vā ṭhātuṃ vā na sakkonti. Tenevāha – ‘‘viññāṇapaccayā nāmarūpaṃ, tasmiṃ patiṭṭhite viññāṇe nāmarūpassa avakkanti hotī’’ti (saṃ. ni. 2.39). Pavattiyaṃ pana tesaṃ citte vijjamānepi kammapaṭibaddhāva pavatti, na cittapaṭibaddhā. Avijjamāne cāpi citte nirodhasamāpannānaṃ uppajjantiyeva.

Kasmā pana paṭisandhikkhaṇe cittaṃ cittajarūpaṃ janetuṃ na sakkotīti? Kammavegakkhittatāya ceva appatiṭṭhitavatthutāya ca dubbalattā. Tañhi tadā kammavegakkhittaṃ apurejātavatthukattā ca appatiṭṭhitavatthukanti dubbalaṃ hoti. Tasmā papāte patitamatto puriso kiñci sippaṃ kātuṃ viya rūpaṃ janetuṃ na sakkoti; kammajarūpameva panassa cittasamuṭṭhānarūpaṭṭhāne tiṭṭhati. Tañca kammajarūpasseva bījaṭṭhāne tiṭṭhati. Kammaṃ panassa khettasadisaṃ, kilesā āpasadisā. Tasmā santepi khette āpe ca paṭhamuppattiyaṃ bījānubhāvena rukkhuppatti viya paṭisandhikkhaṇe cittānubhāvena rūpakāyassa uppatti. Bīje pana vigatepi pathavīāpānubhāvena rukkhassa uparūpari pavatti viya; vinā cittena kammatova kaṭattārūpānaṃ pavatti hotīti veditabbā. Vuttampi cetaṃ – ‘‘kammaṃ khettaṃ viññāṇaṃ bījaṃ taṇhā sneho’’ti (a. ni. 3.77).

Ayañca panattho okāsavaseneva gahetabbo. Tayo hi okāsā – nāmokāso, rūpokāso, nāmarūpokāsoti. Tattha arūpabhavo nāmokāso nāma. Tatra hi hadayavatthumattampi rūpapaccayaṃ vinā arūpadhammāva uppajjanti. Asaññabhavo rūpokāso nāma. Tatra hi paṭisandhicittamattampi arūpapaccayaṃ vinā rūpadhammāva uppajjanti. Pañcavokārabhavo nāmarūpokāso nāma. Tatra hi vatthurūpamattampi vinā paṭisandhiyaṃ arūpadhammā, paṭisandhicittañca vinā kammajāpi rūpadhammā nuppajjanti. Yuganaddhāva rūpārūpānaṃ uppatti. Yathā hi sassāmike sarājake gehe sadvārapālake rājāṇattiṃ vinā paṭhamappaveso nāma natthi, aparabhāge pana vināpi āṇattiṃ purimāṇattiānubhāveneva hoti, evameva pañcavokāre paṭisandhiviññāṇarājassa sahajātādipaccayataṃ vinā rūpassa paṭisandhivasena paṭhamuppatti nāma natthi. Aparabhāge pana vināpi paṭisandhiviññāṇassa sahajātādipaccayānubhāvaṃ purimānubhāvavasena laddhappavesassa kammato pavatti hoti. Asaññabhavo pana yasmā arūpokāso na hoti, tasmā tattha vināva arūpapaccayā asaññokāsattā rūpaṃ pavattati, assāmike suññagehe attano gehe ca purisassa paveso viya. Arūpabhavopi yasmā rūpokāso na hoti, tasmā tattha vināva rūpapaccayā aññokāsattā arūpadhammā pavattanti. Pañcavokārabhavo pana rūpārūpokāsoti natthettha arūpapaccayaṃ vinā paṭisandhikkhaṇe rūpānaṃ uppattīti. Iti ayaṃ hetu paṭisandhiyameva kaṭattārūpānaṃ paccayo hoti, na pavatteti.

Nanu ‘‘hetū sahajātānaṃ hetupaccayena paccayoti vutte sabbopi ayamattho gahito hoti, atha kasmā ‘‘hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpāna’’nti idaṃ gahitanti? Pavattiyaṃ kaṭattārūpādīnaṃ paccayabhāvapaṭibāhanato. Evañhi sati yāni pavattiyaṃ hetunā saha ekakkhaṇe kaṭattārūpāni ceva utuāhārasamuṭṭhānāni ca jāyanti, tesampi hetū hetupaccayoti āpajjeyya, na ca so tesaṃ paccayo. Tasmā tesaṃ paccayabhāvassa paṭibāhanatthametaṃ gahitanti veditabbaṃ.

Idāni ‘‘nānappakārabhedato paccayuppannato’’ti imesaṃ padānaṃ vasenettha viññātabbo vinicchayo. Tesu nānappakārabhedatoti ayañhi hetu nāma jātito kusalākusalavipākakiriyabhedato catubbidho. Tattha kusalahetu bhūmantarato kāmāvacarādibhedena catubbidho, akusalahetu kāmāvacarova vipākahetu kāmāvacarādibhedena catubbidho, kiriyahetu kāmāvacaro rūpāvacaro arūpāvacaroti tividho. Tattha kāmāvacarakusalahetu nāmato alobhādivasena tividho. Rūpāvacarādikusalahetūsupi eseva nayo. Akusalahetu lobhādivasena tividho. Vipākakiriyahetū pana alobhādivasena tayo tayo honti. Taṃtaṃcittasampayogavasena pana tesaṃ tesaṃ hetūnaṃ nānappakārabhedoyevāti evaṃ tāvettha nānappakārabhedato viññātabbo vinicchayo.

Paccayuppannatoti iminā paccayena ime dhammā uppajjanti, imesaṃ nāma dhammānaṃ ayaṃ paccayoti evampi viññātabbo vinicchayoti attho. Tattha imasmiṃ tāva hetupaccaye kāmāvacarakusalahetu kāmabhavarūpabhavesu attanā sampayuttadhammānañceva cittasamuṭṭhānarūpānañca hetupaccayo hoti, arūpabhave sampayuttadhammānaṃyeva. Rūpāvacarakusalahetu kāmabhavarūpabhavesuyeva sampayuttadhammānañceva cittasamuṭṭhānarūpānañca hetupaccayo. Arūpāvacarakusalahetu kāmāvacarakusalahetusadisova. Tathā apariyāpannakusalahetu, tathā akusalahetu. Kāmāvacaravipākahetu pana kāmabhavasmiṃyeva attanā sampayuttadhammānaṃ, paṭisandhiyaṃ kaṭattārūpānaṃ, pavatte cittasamuṭṭhānarūpānañca hetupaccayo. Rūpāvacaravipākahetu rūpabhave vuttappakārānaññeva hetupaccayo. Arūpāvacaravipākahetu arūpabhave sampayuttakānaññeva hetupaccayo. Apariyāpannavipākahetu kāmabhavarūpabhavesu sampayuttakānañceva cittasamuṭṭhānarūpānañca arūpabhave arūpadhammānaññeva hetupaccayo. Kiriyahetūsu pana tebhūmakesupi kusalahetusadisova paccayoti. Evamettha paccayuppannatopi viññātabbo vinicchayoti.

Hetupaccayaniddesavaṇṇanā.

2. Ārammaṇapaccayaniddesavaṇṇanā

2. Ārammaṇapaccayaniddese rūpāyatananti rūpasaṅkhātaṃ āyatanaṃ. Sesesupi eseva nayo. Cakkhuviññāṇadhātuyāti cakkhuviññāṇasaṅkhātāya dhātuyā. Sesapadesupi eseva nayo. Taṃsampayuttakānanti tāya cakkhuviññāṇadhātuyā sampayuttakānaṃ tiṇṇaṃ khandhānaṃ, sabbesampi cakkhupasādavatthukānaṃ catunnaṃ khandhānaṃ rūpāyatanaṃ ārammaṇapaccayena paccayoti attho. Ito paresupi eseva nayo. Manodhātuyāti sasampayuttadhammāya tividhāyapi manodhātuyā rūpāyatanādīni pañca ārammaṇapaccayena paccayo, no ca kho ekakkhaṇe. Sabbe dhammāti etāni ca rūpāyatanādīni pañca avasesā ca sabbepi ñeyyadhammā imā cha dhātuyo ṭhapetvā sesāya sasampayuttadhammāya manoviññāṇadhātuyā ārammaṇapaccayena paccayoti attho. Yaṃ yaṃ dhammaṃ ārabbhāti iminā ye ete etāsaṃ sattannaṃ viññāṇadhātūnaṃ ārammaṇadhammā vuttā, te tāsaṃ dhātūnaṃ ārammaṇaṃ katvā uppajjanakkhaṇeyeva ārammaṇapaccayo hontīti dīpeti. Evaṃ hontāpi ca na ekato honti, yaṃ yaṃ ārabbha ye ye uppajjanti, tesaṃ tesaṃ te te visuṃ visuṃ ārammaṇapaccayo hontītipi dīpeti. Uppajjantīti idaṃ yathā najjo sandanti, pabbatā tiṭṭhantīti sabbakālasaṅgahavasena, evaṃ vuttanti veditabbaṃ. Tena yepi ārabbha ye uppajjiṃsu, yepi uppajjissanti, te sabbe ārammaṇapaccayeneva uppajjiṃsu ca uppajjissanti cāti siddhaṃ hoti. Cittacetasikā dhammāti idaṃ ‘‘ye ye dhammā’’ti vuttānaṃ sarūpato nidassanaṃ. Te te dhammāti te te ārammaṇadhammā. Tesaṃ tesanti tesaṃ tesaṃ cittacetasikadhammānaṃ. Ayaṃ tāvettha pāḷivaṇṇanā.

Idaṃ pana ārammaṇaṃ nāma rūpārammaṇaṃ saddagandharasaphoṭṭhabbadhammārammaṇanti koṭṭhāsato chabbidhaṃ hoti. Tattha ṭhapetvā paññattiṃ avasesaṃ bhūmito kāmāvacaraṃ…pe… apariyāpannanti catubbidhaṃ hoti. Tattha kāmāvacaraṃ kusalākusalavipākakiriyarūpabhedato pañcavidhaṃ; rūpāvacaraṃ kusalavipākakiriyato tividhaṃ, tathā arūpāvacaraṃ, apariyāpannaṃ kusalavipākanibbānavasena tividhaṃ hoti. Sabbameva vā etaṃ kusalākusalavipākakiriyarūpanibbānapaññattibhedato sattavidhaṃ hoti. Tattha kusalaṃ bhūmibhedato catubbidhaṃ hoti, akusalaṃ kāmāvacarameva, vipākaṃ catubhūmakaṃ, kiriyaṃ tibhūmakaṃ, rūpaṃ ekabhūmakaṃ kāmāvacarameva, nibbānampi ekabhūmakaṃ apariyāpannameva, paññatti bhūmivinimuttāti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panetasmiṃ ārammaṇe kāmāvacarakusalārammaṇaṃ kāmāvacarakusalassa, rūpāvacarakusalassa, akusalassa, kāmāvacaravipākassa, kāmāvacarakiriyassa, rūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Rūpāvacarakusalārammaṇaṃ tesu chasu rāsīsu kāmāvacaravipākavajjānaṃ pañcannaṃ rāsīnaṃ ārammaṇapaccayo hoti. Arūpāvacarakusalārammaṇaṃ kāmāvacarakusalassa, rūpāvacarakusalassa, arūpāvacarakusalassa, akusalassa, arūpāvaracaravipākassa, kāmāvacarakiriyassa, rūpāvacarakiriyassa, arūpāvacarakiriyassa cāti imesaṃ aṭṭhannaṃ rāsīnaṃ ārammaṇapaccayo hoti. Apariyāpannakusalārammaṇaṃ kāmāvacararūpāvacarato kusalakiriyānameva ārammaṇapaccayo hoti. Akusalārammaṇaṃ kāmāvacararūpāvacarakusalassa, akusalassa, kāmāvacaravipākassa, kāmāvacararūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti.

Kāmāvacaravipākārammaṇaṃ kāmāvacararūpāvacarakusalassa, akusalassa, kāmāvacaravipākassa, kāmāvacararūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Rūpāvacaravipākārammaṇaṃ kāmāvacararūpāvacarakusalassa, akusalassa, kāmāvacararūpāvacarakiriyassa cāti imesaṃ pañcannaṃ rāsīnaṃ ārammaṇapaccayo hoti. Arūpāvacaravipākārammaṇampi imesaṃyeva pañcannaṃ rāsīnaṃ ārammaṇapaccayo hoti. Apariyāpannavipākārammaṇaṃ kāmāvacararūpāvacarakusalakiriyānaññeva ārammaṇapaccayo hoti.

Kāmāvacarakiriyārammaṇaṃ kāmāvacararūpāvacarakusalassa, akusalassa, kāmāvacaravipākassa, kāmāvacararūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Rūpāvacarakiriyārammaṇaṃ imesu chasu rāsīsu kāmāvacaravipākavajjānaṃ pañcannaṃ rāsīnaṃ ārammaṇapaccayo hoti. Arūpāvacarakiriyārammaṇaṃ tesaṃ pañcannaṃ arūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Catusamuṭṭhānaṃ rūpakkhandhasaṅkhātaṃ rūpārammaṇaṃ kāmāvacararūpāvacarakusalassa akusalassa kāmāvacaravipākassa kāmāvacararūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Nibbānārammaṇaṃ kāmāvacararūpāvacarakusalassa, apariyāpannato kusalavipākassa, kāmāvacararūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Rūpāvacarakusalakiriyānaṃ keci nicchanti, taṃ yuttito upadhāretabbaṃ. Nānappakārakaṃ pana paññattiārammaṇaṃ tebhūmakakusalassa, akusalassa, rūpāvacaravipākassa, arūpāvacaravipākassa, tebhūmakakiriyassa cāti imesaṃ navannaṃ rāsīnaṃ ārammaṇapaccayo hoti. Tattha yaṃ yaṃ ārammaṇaṃ yesaṃ yesaṃ paccayo, te te taṃtaṃpaccayuppannā nāma hontīti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Ārammaṇapaccayaniddesavaṇṇanā.

3. Adhipatipaccayaniddesavaṇṇanā

3. Adhipatipaccayaniddese chandādhipatīti chandasaṅkhāto adhipati. Chandaṃ dhuraṃ katvā chandaṃ jeṭṭhakaṃ katvā cittuppattikāle uppannassa kattukamyatāchandassetaṃ nāmaṃ. Sesesupi eseva nayo. Kasmā pana yathā hetupaccayaniddese hetū hetusampayuttakāna’’nti vuttaṃ, evamidha ‘‘adhipatī adhipatisampayuttakānanti avatvā ‘‘chandādhipati chandasampayuttakāna’’ntiādinā nayena desanā katāti? Ekakkhaṇe abhāvato. Purimanayasmiñhi dve tayo hetū ekakkhaṇepi hetupaccayo honti mūlaṭṭhena. Upakārakabhāvassa avijahanato. Adhipati pana jeṭṭhakaṭṭhena upakārako, na ca ekakkhaṇe bahū jeṭṭhakā nāma honti. Tasmā ekato uppannānampi nesaṃ ekakkhaṇe adhipatipaccayabhāvo natthi. Tassa adhipatipaccayabhāvassa ekakkhaṇe abhāvato idha evaṃ desanā katāti.

Evaṃ sahajātādhipatiṃ dassetvā idāni ārammaṇādhipatiṃ dassetuṃ yaṃ yaṃ dhammaṃ garuṃ katvātiādi āraddhaṃ. Tattha yaṃ yaṃ dhammanti yaṃ yaṃ ārammaṇadhammaṃ. Garuṃ katvāti garukāracittīkāravasena vā assādavasena vā garuṃ bhāriyaṃ laddhabbaṃ avijahitabbaṃ anavaññātaṃ katvā. Te te dhammāti te te garukātabbadhammā. Tesaṃ tesanti tesaṃ tesaṃ garukārakadhammānaṃ. Adhipatipaccayenāti ārammaṇādhipatipaccayena paccayo hotīti ayaṃ tāvettha pāḷivaṇṇanā.

Ayaṃ pana adhipati nāma sahajātārammaṇavasena duvidho. Tattha sahajāto chandādivasena catubbidho. Tesu ekeko kāmāvacarādivasena bhūmito catubbidho. Tattha kāmāvacaro kusalākusalakiriyavasena tividho. Akusalaṃ patvā panettha vīmaṃsādhipati na labbhati. Rūpārūpāvacaro kusalakiriyavasena duvidho, apariyāpanno kusalavipākavasena duvidho. Ārammaṇādhipati pana jātibhedato kusalākusalavipākakiriyarūpanibbānānaṃ vasena chabbidhoti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha sahajātādhipatimhi tāva kāmāvacarakusalakiriyasaṅkhāto adhipati duhetukatihetukesu cittuppādesu chandādīnaṃ aññataraṃ jeṭṭhakaṃ katvā uppattikāle attanā sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca adhipatipaccayo hoti. Rūpāvacarakusalakiriyasaṅkhātepi eseva nayo. Ayaṃ pana ekanteneva labbhati. Na hi te dhammā sahajātādhipatiṃ vinā uppajjanti. Arūpāvacarakusalakiriyasaṅkhāto pana pañcavokāre rūpāvacaraadhipatisadisova catuvokāre pana sampayuttadhammānaññeva adhipatipaccayo hoti. Tathā tatthuppanno sabbopi kāmāvacarādhipati. Apariyāpanno kusalatopi vipākatopi pañcavokāre ekanteneva sampayuttadhammānañceva cittasamuṭṭhānarūpānañca adhipatipaccayo hoti, catuvokāre arūpadhammānaññeva. Akusalo kāmabhave micchattaniyatacittesu ekanteneva sampayuttakānañceva cittasamuṭṭhānarūpānañca adhipatipaccayo hoti. Aniyato kāmabhavarūpabhavesu attano adhipatikāle tesaññeva. Arūpabhave arūpadhammānaññeva adhipatipaccayo hoti. Ayaṃ tāva sahajātādhipatimhi nayo.

Ārammaṇādhipatimhi pana kāmāvacarakusalo ārammaṇādhipati kāmāvacarakusalassa lobhasahagatākusalassāti imesaṃ dvinnaṃ rāsīnaṃ ārammaṇādhipatipaccayo hoti. Rūpāvacarārūpāvacarepi kusalārammaṇādhipatimhi eseva nayo. Apariyāpannakusalo pana ārammaṇādhipati kāmāvacarato ñāṇasampayuttakusalassa ceva ñāṇasampayuttakiriyassa ca ārammaṇādhipatipaccayo hoti. Akusalo pana ārammaṇādhipati nāma lobhasahagatacittuppādo vuccati. So lobhasahagatākusalasseva ārammaṇādhipatipaccayo hoti. Kāmāvacaro pana vipākārammaṇādhipati lobhasahagatākusalasseva ārammaṇādhipatipaccayo hoti. Tathā rūpāvacarārūpāvacaravipākārammaṇādhipati. Lokuttaro pana vipākārammaṇādhipati kāmāvacarato ñāṇasampayuttakusalakiriyānaññeva ārammaṇādhipatipaccayo hoti. Kāmāvacarādibhedato pana tividhopi kiriyārammaṇādhipati lobhasahagatākusalasseva ārammaṇādhipatipaccayo hoti. Catusamuṭṭhānikarūpasaṅkhāto rūpakkhandho ārammaṇādhipati lobhasahagatākusalasseva ārammaṇādhipatipaccayo hoti. Nibbānaṃ kāmāvacarato ñāṇasampayuttakusalassa ñāṇasampayuttakiriyassa lokuttarakusalassa lokuttaravipākassa cāti imesaṃ catunnaṃ rāsīnaṃ ārammaṇādhipatipaccayo hotīti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Adhipatipaccayaniddesavaṇṇanā.

4. Anantarapaccayaniddesavaṇṇanā

4. Anantarapaccayaniddese manodhātuyāti vipākamanodhātuyā. Manoviññāṇadhātuyāti santīraṇakiccāya ahetukavipākamanoviññāṇadhātuyā. Tato paraṃ pana voṭṭhabbanajavanatadārammaṇabhavaṅgakiccā manoviññāṇadhātuyo vattabbā siyuṃ, tā avuttāpi imināva nayena veditabbāti nayaṃ dassetvā desanā saṅkhittā. ‘‘Purimā purimā kusalā dhammā’’tiādike ca chaṭṭhanaye tā saṅgahitātipi idha na vuttāti veditabbā. Tattha purimā purimāti chasu dvāresupi anantarātītā kusalajavanadhammā daṭṭhabbā. Pacchimānaṃ pacchimānanti anantarauppajjamānānaññeva. Kusalānanti sadisakusalānaṃ. Abyākatānanti idaṃ pana kusalānantaraṃ tadārammaṇabhavaṅgaphalasamāpattivasena vuttaṃ. Akusalamūlake abyākatānanti tadārammaṇabhavaṅgasaṅkhātānaññeva. Abyākatamūlake abyākatānanti āvajjanajavanavasena vā bhavaṅgavasena vā pavattānaṃ kiriyavipākābyākatānaṃ kiriyamanodhātuto paṭṭhāya pana yāva voṭṭhabbanakiccā manoviññāṇadhātu, tāva pavattesu vīthicittesupi ayaṃ nayo labbhateva. Kusalānanti pañcadvāre voṭṭhabbanānantarānaṃ manodvāre āvajjanāntarānaṃ paṭhamajavanakusalānaṃ. Akusalānanti padepi eseva nayo. Yesaṃ yesanti idaṃ sabbesampi anantarapaccayadhammānaṃ. Saṅkhepalakkhaṇanti ayaṃ tāvettha pāḷivaṇṇanā.

Ayaṃ pana anantarapaccayo nāma ṭhapetvā nibbānaṃ catubhūmako arūpadhammarāsiyevāti veditabbo. So jātivasena kusalākusalavipākakiriyato catudhā bhijjati. Tattha kusalo kāmāvacarādibhedato catubbidho hoti, akusalo kāmāvacarova vipāko catubhūmako, kiriyānantarapaccayo pana te bhūmakoti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha kāmāvacarakusalo attanā sadisasseva kāmāvacarakusalassa anantarapaccayo hoti. Ñāṇasampayuttakāmāvacarakusalo pana rūpāvacarakusalassa arūpāvacarakusalassa lokuttarakusalassāti imesaṃ tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti. Kāmāvacarakusalo ca kāmāvacaravipākassa, rūpāvacarārūpāvacaravipākassa, ñāṇasampayutto lokuttaravipākassāpīti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti. Rūpāvacarakusalo rūpāvacarakusalassa, ñāṇasampayuttakāmāvacaravipākassa, rūpāvacaravipākassāti imesaṃ tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti. Arūpāvacarakusalo tesaṃ dvinnaṃ vipākānaṃ attano kusalassa vipākassa cāti avisesena catunnaṃ rāsīnaṃ anantarapaccayo hoti. Visesena panettha nevasaññānāsaññāyatanakusalo anāgāmiphalasaṅkhātassa lokuttaravipākassapi anantarapaccayo hoti. Lokuttarakusalo lokuttaravipākasseva anantarapaccayo hoti. Akusalo avisesena akusalassa ceva kusalākusalavipākassa ca. Visesena panettha sukhamajjhattavedanāsampayutto akusalo rūpāvacarārūpāvacaravipākassāpīti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti.

Kāmāvacaravipākassa ñāṇasampayutto vā ñāṇavippayutto vā vipāko kāmāvacarakiriyāvajjanassa, ñāṇasampayuttavipāko panettha paṭisandhivasena uppajjamānassa rūpāvacarārūpāvacaravipākassāpīti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti. Rūpāvacaravipāko sahetukakāmāvacaravipākassa rūpāvacarārūpāvacaravipākassa kāmāvacarakiriyāvajjanassāti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti. Arūpāvacaravipāko tihetukakāmāvacaravipākassa arūpāvacaravipākassa kāmāvacarakiriyāvajjanassāti tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti. Lokuttaravipāko tihetukakāmāvacaravipākassa rūpāvacarārūpāvacaralokuttaravipākassāti catunnaṃ rāsīnaṃ anantarapaccayo hoti.

Kāmāvacarakiriyaṃ kāmāvacarakusalākusalassa catubhūmakavipākassa tebhūmakakiriyassāti navannaṃ rāsīnaṃ anantarapaccayo hoti. Rūpāvacarakiriyaṃ tihetukakāmāvacaravipākassa rūpāvacaravipākassa rūpāvacarakiriyassāti tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti. Arūpāvacarakiriyaṃ tihetukakāmāvacaravipākassa rūpāvacarārūpāvacaralokuttaravipākassa arūpāvacarakiriyassāti pañcannaṃ rāsīnaṃ anantarapaccayo hotīti. Evamettha paccayuppannatopi viññātabbo vinicchayoti.

Anantarapaccayaniddesavaṇṇanā.

5. Samanantarapaccayaniddesavaṇṇanā

5. Samanantarapaccayaniddesopi iminā samānagatikova. Ime pana dve paccayā mahāvitthārā, tasmā sabbacittuppattivasena tesaṃ upaparikkhitvā vitthāro gahetabboti.

Samanantarapaccayaniddesavaṇṇanā.

6. Sahajātapaccayaniddesavaṇṇanā

6. Sahajātapaccayaniddese aññamaññanti añño aññassa. Iminā etesaṃ dhammānaṃ ekakkhaṇe paccayabhāvañceva paccayuppannabhāvañca dīpeti. Okkantikkhaṇeti pañcavokārabhave paṭisandhikkhaṇe. Tasmiñhi khaṇe nāmarūpaṃ okkantaṃ viya pakkhandantaṃ viya paralokato imaṃ lokaṃ āgantvā pavisantaṃ viya uppajjati, tasmā so khaṇo ‘‘okkantikkhaṇo’’ti vuccati. Ettha ca rūpanti hadayavatthumattameva adhippetaṃ. Tañhi nāmassa, nāmañca tassa aññamaññaṃ sahajātapaccayaṭṭhaṃ pharati. Cittacetasikāti pavattiyaṃ cattāro khandhā. Sahajātapaccayenāti ettha cittasamuṭṭhānarūpā cittacetasikānaṃ paccayaṭṭhaṃ na pharanti, tasmā ‘‘aññamañña’’nti na vuttaṃ. Tathā upādārūpā bhūtānaṃ. Rūpino dhammā arūpīnaṃ dhammānanti hadayavatthu catunnaṃ khandhānaṃ. Kiñci kāleti kismiñci kāle. Sahajātapaccayenāti paṭisandhiṃ sandhāya vuttaṃ. Na sahajātapaccayenāti pavattiṃ sandhāya vuttaṃ.

Ayaṃ pana ‘cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo’ti evaṃ chahi koṭṭhāsehi ṭhito. Tattha tayo koṭṭhāsā aññamaññavasena vuttā, tayo na aññamaññavasena. Tattha paṭhamakoṭṭhāse arūpameva paccayo ceva paccayuppannañca, dutiye rūpameva, tatiye nāmarūpaṃ, catutthe paccayo arūpaṃ, paccayuppannaṃ rūpaṃ; pañcame paccayopi paccayuppannampi rūpameva; chaṭṭhe paccayo rūpaṃ, paccayuppannaṃ arūpanti ayaṃ tāvettha pāḷivaṇṇanā.

Ayaṃ pana sahajātapaccayo jātivasena kusalo akusalo vipāko kiriyaṃ rūpanti pañcadhā bhijjati. Tattha kusalo bhūmito catubbidho hoti, akusalo ekavidhova vipāko catubbidho, kiriyasaṅkhāto tividho, rūpaṃ ekavidhaṃ kāmāvacaramevāti evaṃ tāvettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha catubhūmakampi kusalaṃ pañcavokārabhave attanā sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca sahajātapaccayo hoti, tathā akusalaṃ. Yaṃ panettha arūpe uppajjati, taṃ arūpadhammānaṃyeva sahajātapaccayo hoti.

Kāmāvacararūpāvacaravipākaṃ cittasamuṭṭhānarūpassa ceva sampayuttadhammānañca sahajātapaccayo hoti. Yaṃ panettha rūpaṃ na samuṭṭhāpeti, taṃ sampayuttadhammānaññeva. Yaṃ paṭisandhiyaṃ uppajjati, taṃ kaṭattārūpānañcāpi sahajātapaccayo hoti. Arūpāvacaravipākaṃ sampayuttadhammānaññeva. Lokuttaravipākaṃ pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpānañca, catuvokāre arūpānaññeva. Kāmāvacaraarūpāvacarakiriyā pañcavokāre sampayuttakānañceva cittasamuṭṭhānarūpānañca sahajātapaccayo hoti, catuvokāre arūpānaññeva. Rūpāvacarakiriyā sampayuttadhammānañceva cittasamuṭṭhānarūpānañca ekantena sahajātapaccayo hoti.

Catusamuṭṭhānikassa rūpassa kammasamuṭṭhānarūpe ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi ekassa, dve dvinnaṃ mahābhūtānaṃ, mahābhūtā upādārūpassa sahajātapaccayena paccayo. Kāmāvacararūpāvacarapaṭisandhikkhaṇe vatthurūpaṃ vipākakkhandhānaṃ sahajātapaccayena paccayo. Utucittāhārasamuṭṭhānesu pana mahābhūtāni aññamaññañceva upādārūpassa ca sahajātapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Sahajātapaccayaniddesavaṇṇanā.

7. Aññamaññapaccayaniddesavaṇṇanā

7. Aññamaññapaccayaniddese sahajātapaccayaniddesassa purimānaṃ tiṇṇaṃ koṭṭhāsānaṃ vasena pāḷi āgatā. Tassā tattha vuttasadisāva vaṇṇanāti puna na gahitā. Ayampi ca aññamaññapaccayo jātivasena kusalo akusalo vipāko kiriyaṃ rūpanti pañcadhā bhinno. Tattha kusalo bhūmito catubbidho. Sabbaṃ purimasadisamevāti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha sabbampi catubhūmakaṃ kusalaṃ attanā sampayuttadhammānaṃ aññamaññapaccayena paccayo. Tathā akusalaṃ. Vipāke pana kāmāvacararūpāvacaravipākaṃ paṭisandhiyaṃ vatthurūpassa, pavatte sampayuttadhammānaññeva. Arūpāvacaralokuttaravipākaṃ attanā sampayuttadhammānaññeva aññamaññapaccayena paccayo. Sabbampi kiriyaṃ sampayuttadhammānaññeva aññamaññapaccayena paccayo. Catusamuṭṭhānikarūpassa kammasamuṭṭhāne ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi ekassa, dve dvinnaṃ mahābhūtānaṃ aññamaññapaccayena paccayo. Kāmāvacararūpāvacarapaṭisandhiyaṃ vatthurūpaṃ vipākakkhandhānaṃ aññamaññapaccayena paccayo. Utucittāhārasamuṭṭhānesu mahābhūtāneva mahābhūtānaṃ aññamaññapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Aññamaññapaccayaniddesavaṇṇanā.

8. Nissayapaccayaniddesavaṇṇanā

8. Nissayapaccayaniddese sahajātapaccayaniddesassa purimānaṃ pañcannaṃ koṭṭhāsānaṃ vasena sahajātanissayanayaṃ dassetvā puna chaṭṭhena koṭṭhāsena purejātanissayanayaṃ dassetuṃ cakkhāyatanaṃ cakkhuviññāṇadhātuyātiādi āraddhaṃ. Tattha yaṃ rūpaṃ nissāyāti vatthurūpaṃ sandhāya vuttaṃ. Tañhi nissāya tividhā manodhātu, ṭhapetvā arūpavipākaṃ dvāsattatividhā manoviññāṇadhātūti imāni pañcasattati cittāni vattantīti ayaṃ tāvettha pāḷivaṇṇanā. Ayampi nissayapaccayo jātivasena kusalādibhedato pañcadhāva bhijjati. Tattha kusalo bhūmito catubbidhova akusalo ekavidho vipāko catubbidho, kiriyasaṅkhāto tividho, rūpaṃ ekavidhamevāti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha catubhūmakampi kusalaṃ pañcavokāre sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca nissayapaccayena paccayo hoti. Tathā akusalaṃ. Yaṃ panettha āruppe uppajjati, taṃ arūpadhammānaññeva nissayapaccayo hoti. Kāmāvacararūpāvacaravipākaṃ pavatte sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, paṭisandhiyaṃ kaṭattārūpassāpi nissayapaccayo hoti. Arūpāvacaravipākaṃ sampayuttakkhandhānaṃyeva hoti. Lokuttaravipākaṃ pañcavokāre; sampayuttakānañceva cittasamuṭṭhānarūpassa ca, catuvokāre arūpasseva nissayapaccayo hoti. Kāmāvacaraarūpāvacarakiriyā pañcavokāre sampayuttakānañceva cittasamuṭṭhānarūpassa ca nissayapaccayo hoti, catuvokāre arūpānaññeva. Rūpāvacarakiriyā sampayuttakānañceva cittasamuṭṭhānarūpassa ca ekantena nissayapaccayo hoti.

Catusamuṭṭhānikarūpassa ca kammasamuṭṭhānarūpe ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi ekassa, dve dvinnaṃ mahābhūtānaṃ, mahābhūtā upādārūpānaṃ, vatthurūpaṃ pañcavokārabhave catubhūmakakusalassa, akusalassa, ṭhapetvā āruppavipākañceva dve pañcaviññāṇāni ca sesatebhūmakavipākassa, tebhūmakakiriyassāti imesaṃ catunnaṃ dhammarāsīnaṃ nissayapaccayo hoti. Cakkhāyatanādīni pañca sasampayuttānaṃ cakkhuviññāṇādīnaṃ nissayapaccayo hoti. Utucittāhārasamuṭṭhānesu pana mahābhūtā mahābhūtānañceva upādārūpassa ca nissayapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Nissayapaccayaniddesavaṇṇanā.

9. Upanissayapaccayaniddesavaṇṇanā

9. Upanissayapaccayaniddese purimā purimāti anantarūpanissaye samanantarātītā labbhanti, ārammaṇūpanissayapakatūpanissayesu nānāvīthivasena purimatarā. Te tayopi rāsayo kusalavasena kusalapade labbhanti, kusalena pana akusale samanantarātītā na labbhanti. Teneva vuttaṃ – ‘‘akusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo’’ti. Idañhi – ‘‘kusalo dhammo akusalassa dhammassa upanissayapaccayena paccayo; ārammaṇūpanissayo pakatūpanissayo. Ārammaṇūpanissayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Sīlaṃ sutaṃ cāgaṃ paññaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Saddhā sīlaṃ sutaṃ cāgo paññā rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo’’ti imaṃ nayaṃ sandhāya vuttaṃ. Kusalena abyākate tayopi labbhanti, tathā akusalena akusale.

Akusalena pana kusale samanantarātītā na labbhanti. Tena vuttaṃ – ‘‘kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo’’ti. Idampi hi – ‘‘akusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – rāgaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti; dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Rāgo doso moho māno diṭṭhi patthanā saddhāya sīlassa sutassa cāgassa paññāya upanissayapaccayena paccayo. Pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ detī’’tiādinā nayena pañhāvāre āgataṃ pakatūpanissayameva sandhāya vuttaṃ. Akusalaṃ pana kusalassa ārammaṇūpanissayo na hoti. Kasmā? Taṃ garuṃ katvā tassa appavattanatoti yathā anantarūpanissayo, evaṃ ārammaṇūpanissayopettha na labbhatīti veditabbo. Akusalena abyākatapade ārammaṇūpanissayova na labbhati. Na hi abyākatā dhammā akusalaṃ garuṃ karonti. Yasmā pana anantaratā labbhati, tasmā ettha ‘‘kesañcī’’ti na vuttaṃ. Abyākatena pana abyākate kusale akusaleti tīsu nayesu tayopi upanissayā labbhanteva. Puggalopi senāsanampīti idaṃ dvayaṃ pakatūpanissayavasena vuttaṃ. Idañhi dvayaṃ kusalākusalapavattiyā balavapaccayo hoti. Paccayabhāvo cassa panettha pariyāyavasena veditabboti ayaṃ tāvettha pāḷivaṇṇanā.

Ayaṃ pana upanissayapaccayo nāma saddhiṃ ekaccāya paññattiyā sabbepi catubhūmakadhammā. Vibhāgato pana ārammaṇūpanissayādivasena tividho hoti. Tattha ārammaṇūpanissayo ārammaṇādhipatinā ninnānākaraṇoti heṭṭhā vuttanayeneva nānappakārabhedato gahetabbo. Anantarūpanissayo anantarapaccayena ninnānākaraṇo, sopi heṭṭhā vuttanayeneva nānappakārabhedato veditabbo. Paccayuppannatopi nesaṃ tattha vuttanayeneva vinicchayo veditabbo. Pakatūpanissayo pana jātivasena kusalākusalavipākakiriyarūpabhedato pañcavidho hoti, kusalādīnaṃ pana bhūmibhedato anekavidhoti evaṃ tāvettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha tebhūmakakusalo catubhūmakassāpi kusalassa akusalassa vipākakiriyassāti catunnaṃ rāsīnaṃ pakatūpanissayo hoti. Lokuttaro akusalasseva na hoti. Amhākaṃ ācariyena ‘‘lokuttaradhammo nibbattito’’ti iminā pana nayena aññesaṃ akusalassāpi hoti. Yassa vā uppajjissati, tassāpi anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato iminā nayena hotiyeva. Akusalo sabbesampi catubhūmakānaṃ khandhānaṃ pakatūpanissayo hoti, tathā tebhūmakavipāko. Lokuttaravipāke heṭṭhimāni tīṇi phalāni akusalasseva na honti, upariṭṭhimaṃ kusalassāpi. Purimanayena pana aññesaṃ vā yassa vā uppajjissati, tassa santāne sabbopi lokuttaravipāko sabbesaṃ kusalādīnaṃ arūpakkhandhānaṃ pakatūpanissayo hoti. Kiriyasaṅkhātopi pakatūpanissayo catubhūmakānaṃ akusalādikhandhānaṃ hotiyeva, tathā rūpasaṅkhāto. Sayaṃ pana rūpaṃ imasmiṃ paṭṭhānamahāpakaraṇe āgatanayena upanissayapaccayaṃ na labhati, suttantikapariyāyena pana labhatīti vattuṃ vaṭṭati. Evamettha paccayuppannatopi viññātabbo vinicchayoti.

Upanissayapaccayaniddesavaṇṇanā.

10. Purejātapaccayaniddesavaṇṇanā

10. Purejātapaccayaniddese purejātapaccayena paccayoti ettha purejātaṃ nāma yassa paccayo hoti, tato purimataraṃ jātaṃ jātikkhaṇaṃ atikkamitvā ṭhitikkhaṇappattaṃ. Cakkhāyatanantiādi vatthupurejātavasena vuttaṃ. Rūpāyatanantiādi ārammaṇapurejātavasena. Kiñcikāle purejātapaccayenāti pavattiṃ sandhāya vuttaṃ. Kiñcikāle na purejātapaccayenāti paṭisandhiṃ sandhāya vuttaṃ. Evaṃ sabbathāpi pañcadvāre vatthārammaṇavasena, manodvāre vatthuvasenevāyaṃ pāḷi āgatā, pañhāvāre pana ‘‘ārammaṇapurejātaṃ – sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassantī’’ti āgatattā manodvārepi ārammaṇapurejātaṃ labbhateva. Idha pana sāvasesavasena desanā katāti ayaṃ tāvettha pāḷivaṇṇanā.

Ayaṃ pana purejātapaccayo suddharūpameva hoti. Tañca kho uppādakkhaṇaṃ atikkamitvā ṭhitippattaṃ aṭṭhārasavidhaṃ rūparūpameva. Taṃ sabbampi vatthupurejātaṃ ārammaṇapurejātanti dvidhā ṭhitaṃ. Tattha cakkhāyatanaṃ…pe… kāyāyatanaṃ vatthurūpanti idaṃ vatthupurejātaṃ nāma. Sesaṃ imāya pāḷiyā āgatañca anāgatañca vaṇṇo saddo gandho raso catasso dhātuyo tīṇi indriyāni kabaḷīkāro āhāroti dvādasavidhaṃ rūpaṃ ārammaṇapurejātapaccayo nāmāti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha cakkhāyatanaṃ dvinnaṃ cakkhuviññāṇānaṃ purejātapaccayena paccayo, tathā itarāni cattāri sotaviññāṇādīnaṃ. Vatthurūpaṃ pana ṭhapetvā dvipañcaviññāṇāni cattāro ca āruppavipāke sesānaṃ sabbesampi catubhūmakānaṃ kusalākusalābyākatānaṃ cittacetasikānaṃ purejātapaccayo hoti. Rūpādīni pana pañcārammaṇāni dvipañcaviññāṇānañceva manodhātūnañca ekanteneva purejātapaccayā honti. Aṭṭhārasavidhampi panetaṃ rūparūpaṃ kāmāvacarakusalassa rūpāvacarato abhiññākusalassa akusalassa tadārammaṇabhāvino kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarato abhiññākiriyassāti imesaṃ channaṃ rāsīnaṃ purejātapaccayo hotīti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Purejātapaccayaniddesavaṇṇanā.

11. Pacchājātapaccayaniddesavaṇṇanā

11. Pacchājātapaccayaniddese pacchājātāti yassa kāyassa paccayā honti, tasmiṃ uppajjitvā ṭhite jātā. Purejātassāti tesaṃ uppādato paṭhamataraṃ jātassa jātikkhaṇaṃ atikkamitvā ṭhitippattassa. Imassa kāyassāti imassa catusamuṭṭhānikatisamuṭṭhānikabhūtaupādārūpasaṅkhātassa kāyassa. Ettha ca tisamuṭṭhānikakāyoti āhārasamuṭṭhānassa abhāvato brahmapārisajjādīnaṃ kāyo veditabbo. Ayamettha pāḷivaṇṇanā. Ayaṃ pana pacchājātapaccayo nāma saṅkhepato ṭhapetvā āruppavipāke avasesā catubhūmakā arūpakkhandhā. So jātivasena kusalākusalavipākakiriyabhedena catudhā bhijjatīti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha pañcavokārabhave uppannaṃ catubhūmakakusalañca akusalañca uppādakkhaṇaṃ atikkamitvā ṭhitippattassa catusamuṭṭhānikatisamuṭṭhānikarūpakāyassa pacchājātapaccayo hoti. Vipākepi ṭhapetvā paṭisandhivipākaṃ avaseso kāmāvacararūpāvacaravipāko tasseva ekantena pacchājātapaccayo hoti. Lokuttaropi pañcavokāre uppannavipāko tasseva pacchājātapaccayo hoti. Tebhūmakakiriyāpi pañcavokāre uppannāva vuttappakārassa kāyassa pacchājātapaccayo hotīti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Pacchājātapaccayaniddesavaṇṇanā.

12. Āsevanapaccayaniddesavaṇṇanā

12. Āsevanapaccayaniddese purimā purimāti sabbanayesu samanantarātītāva daṭṭhabbā. Kasmā panettha anantarapaccaye viya ‘‘purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammāna’’ntiādinā nayena bhinnajātikehi saddhiṃ niddeso na katoti? Attano gatiṃ gāhāpetuṃ asamatthatāya. Bhinnajātikā hi bhinnajātikānaṃ arūpadhammānaṃ āsevanaguṇena paguṇabalavabhāvaṃ sādhayamānā attano kusalādibhāvasaṅkhātaṃ gatiṃ gāhāpetuṃ na sakkonti. Tasmā tehi saddhiṃ niddesaṃ akatvā ye yesaṃ vāsanāsaṅkhātena āsevanena paguṇatarabalavatarabhāvavisiṭṭhaṃ attano kusalādibhāvasaṅkhātaṃ gatiṃ gāhāpetuṃ sakkonti, tesaṃ tehi samānajātikeheva saddhiṃ niddeso katoti veditabbo. Atha vipākābyākataṃ kasmā na gahitanti? Āsevanābhāvena. Vipākañhi kammavasena vipākabhāvappattaṃ kammapariṇāmitaṃ hutvā vattati nirussāhaṃ dubbalanti taṃ āsevanaguṇena attano sabhāvaṃ gāhāpetvā paribhāvetvā neva aññaṃ vipākaṃ uppādetuṃ sakkoti, na purimavipākānubhāvaṃ gahetvā uppajjitunti. Kammavegakkhittaṃ pana patitaṃ viya hutvā uppajjatīti sabbathāpi vipāke āsevanaṃ natthīti āsevanābhāvena vipākaṃ na gahitaṃ. Kusalākusalakiriyānantaraṃ uppajjamānampi cetaṃ kammapaṭibaddhavuttitāya āsevanaguṇaṃ na gaṇhātīti kusalādayopissa āsevanapaccayā na honti. Apica nānājātikattāpete na hontiyeva. Bhūmito pana ārammaṇato vā nānājātikattaṃ nāma natthi. Tasmā kāmāvacarakusalakiriyāmahaggatakusalakiriyānampi, saṅkhārārammaṇañca anulomakusalaṃ nibbānārammaṇassa gotrabhukusalassa āsevanapaccayo hotiyevāti ayaṃ tāvettha pāḷivaṇṇanā. Ayaṃ pana āsevanapaccayo jātito tāva kusalo akusalo kiriyābyākatoti tidhā ṭhito. Tattha kusalo bhūmito kāmāvacaro rūpāvacaro arūpāvacaroti tividho hoti, akusalo kāmāvacarova kiriyābyākato kāmāvacaro rūpāvacaro arūpāvacaroti tividhova, lokuttaro āsevanapaccayo nāma natthīti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha kāmāvacarakusalaṃ attano anantarassa kāmāvacarakusalasseva. Yaṃ panettha ñāṇasampayuttaṃ, taṃ attanā sadisavedanassa rūpāvacarakusalassa arūpāvacarakusalassa lokuttarakusalassāti imesaṃ rāsīnaṃ āsevanapaccayo hoti. Rūpāvacarakusalaṃ pana rūpāvacarakusalasseva. Arūpāvacarakusalaṃ arūpāvacarakusalasseva. Akusalaṃ pana akusalasseva āsevanapaccayo hoti. Kiriyato pana kāmāvacarakiriyasaṅkhāto tāva kāmāvacarakiriyasseva. Yo panettha ñāṇasampayutto, so attanā sadisavedanassa rūpāvacarakiriyassa arūpāvacarakiriyassāti imesaṃ rāsīnaṃ āsevanapaccayo hoti. Rūpāvacarakiriyasaṅkhāto pana rūpāvacarakiriyasseva, arūpāvacarakiriyasaṅkhāto arūpāvacarakiriyasseva āsevanapaccayo hoti. Vipāko pana ekadhammassāpi ekadhammopi vā koci vipākassa āsevanapaccayo natthīti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Āsevanapaccayaniddesavaṇṇanā.

13. Kammapaccayaniddesavaṇṇanā

13. Kammapaccayaniddese kammanti cetanākammameva. Kaṭattā ca rūpānanti kammassa kaṭattā uppannarūpānaṃ. Kammapaccayenāti anekānampi kappakoṭīnaṃ matthake attano phalaṃ uppādetuṃ samatthena nānākkhaṇikakammapaccayenāti attho. Kusalākusalañhi kammaṃ attano pavattikkhaṇe phalaṃ na deti. Yadi dadeyya, yaṃ manusso devalokūpagaṃ kusalakammaṃ karoti, tassānubhāvena tasmiṃyeva khaṇe devo bhaveyya. Yasmiṃ pana khaṇe taṃ kataṃ, tato aññasmiṃ khaṇe avijjamānampi kevalaṃ kaṭattāyeva diṭṭheva dhamme upapajje vā apare vā pariyāye avasesapaccayasamāyoge sati phalaṃ uppādeti niruddhāpi purimasippādikiriyā viya kālantare pacchimasippādikiriyāya. Tasmā nānākkhaṇikakammapaccayoti vuccati. Cetanā sampayuttakānaṃ dhammānanti yā kāci cetanā attanā sampayuttakānaṃ dhammānaṃ. Taṃsamuṭṭhānānanti iminā paṭisandhikkhaṇe kaṭattārūpampi gaṇhāti. Kammapaccayenāti idaṃ sahajātacetanaṃ sandhāya vuttaṃ. Kusalādīsu hi yā kāci sahajātacetanā sesadhammānaṃ cittapayogasaṅkhātena kiriyābhāvena upakārikā hoti. Tasmā sahajātakammapaccayoti vuccati. Ayaṃ tāvettha pāḷivaṇṇanā.

Ayaṃ pana kammapaccayo atthato catubhūmikacetanāmattameva. So hi jātibhedato kusalo akusalo vipāko kiriyāti catudhā bhijjati. Tattha kusalo bhūmito kāmāvacarādivasena catudhā bhijjati. Akusalo ekadhāva vipāko catudhā, kiriyā tidhāvāti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha sahajātā kāmāvacarakusalacetanā pañcavokāre attanā sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, catuvokāre sampayuttakkhandhānaññeva sahajātakammapaccayo hoti. Uppajjitvā niruddhā pana attano vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ nānākkhaṇikakammapaccayena paccayo hoti. Sā ca kho pañcavokāreyeva, na aññattha. Sahajātā rūpāvacarakusalacetanā attanā sampayuttadhammānañceva cittasamuṭṭhānarūpānañca ekanteneva sahajātakammapaccayena paccayo. Uppajjitvā niruddhā pana attano vipākānañceva kaṭattārūpānañca nānākkhaṇikakammapaccayena paccayo. Arūpāvacarā pana lokuttarā ca sahajātā kusalacetanā pañcavokāre attanā sampayuttadhammānañceva cittasamuṭṭhānarūpānañca, catuvokāre sampayuttakkhandhānaññeva sahajātakammapaccayena paccayo. Uppajjitvā niruddhā panesā duvidhāpi attano attano vipākakkhandhānaññeva nānākkhaṇikakammapaccayena paccayo. Sahajātā akusalacetanā pañcavokāre attanā sampayuttakkhandhānañceva cittasamuṭṭhānarūpānañca catuvokāre arūpakkhandhānaññeva sahajātakammapaccayena paccayo. Uppajjitvā niruddhā pana vipākakkhandhānañceva kaṭattārūpānañca nānākkhaṇikakammapaccayena paccayo.

Kāmāvacararūpāvacarato vipākacetanā attanā sampayuttadhammānaṃ pavatte cittasamuṭṭhānarūpānaṃ, paṭisandhiyaṃ kaṭattārūpānañca sahajātakammapaccayena paccayo. Arūpāvacaravipākacetanā attanā sampayuttadhammānaññeva sahajātakammapaccayena paccayo. Lokuttaravipākacetanā pañcavokāre attanā sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, catuvokāre arūpasseva sahajātakammapaccayena paccayo. Tebhūmikā kiriyacetanā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca sahajātakammapaccayena paccayo. Yā panettha āruppe uppajjati, sā arūpadhammānaññeva sahajātakammapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Kammapaccayaniddesavaṇṇanā.

14. Vipākapaccayaniddesavaṇṇanā

14. Vipākapaccayaniddese vipākā cattāro khandhāti yasmā kammasamuṭṭhānāpi rūpā vipākā na honti, tasmā ‘‘vipākā’’ti vatvā ‘‘cattāro khandhā’’ti vuttaṃ. Evaṃ ayaṃ pāḷi arūpadhammānaññeva vipākapaccayavasena āgatā. Pañhāvāre pana ‘‘vipākābyākato eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo’’ti āgatattā cittasamuṭṭhānakammasamuṭṭhānarūpānampi vipākapaccayo labbhati. Idha pana sāvasesavasena desanā katāti ayaṃ tāvettha pāḷivaṇṇanā. Ayaṃ pana vipākapaccayo vipākabhāvena jātito ekavidho, bhūmibhedato kāmāvacarādivasena catudhā bhijjatīti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha kāmāvacararūpāvacaravipāko attanā sampayuttadhammānaṃ pavatte cittasamuṭṭhānarūpānaṃ paṭisandhiyaṃ kaṭattārūpānañca vipākapaccayo hoti. Arūpāvacaravipāko sampayuttadhammānaññeva. Lokuttaravipāko pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, catuvokāre sampayuttakkhandhānaññeva vipākapaccayo hotīti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Vipākapaccayaniddesavaṇṇanā.

15. Āhārapaccayaniddesavaṇṇanā

15. Āhārapaccayaniddese kabaḷīkāro āhāroti catusantatisamuṭṭhāne rūpe ojā āhāro nāma. So pana yasmā kabaḷaṃ karitvā ajjhoharitova āhārakiccaṃ karoti, na bahi ṭhito, tasmā āhāroti avatvā ‘‘kabaḷīkāro āhāro’’ti vuttaṃ. Kabaḷaṃ karitvā ajjhoharitabbavatthukattā vā kabaḷīkāroti nāmametaṃ tassa. Arūpino āhārāti phassacetanāviññāṇāhārā. Taṃsamuṭṭhānānanti idhāpi kammasamuṭṭhānāni gahitāneva. Vuttañhetaṃ pañhāvāre – paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayoti. Ayaṃ tāvettha pāḷivaṇṇanā.

Ayaṃ pana āhārapaccayo saṅkhepato kabaḷīkāro āhāro, phasso, cetanā, viññāṇanti cattārova dhammā honti. Tattha ṭhapetvā kabaḷīkārāhāraṃ sesā tayo arūpāhārā jātivasena kusalākusalavipākakiriyabhedato catudhā bhijjanti. Puna bhūmibhedena kusalo catudhā, akusalo ekadhā, vipāko catudhā, kiriyā tidhāti evaṃ anekadhā bhijjanti. Kabaḷīkārāhāro pana jātito abyākato, bhūmito kāmāvacarovāti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha catubhūmakāpi tayo kusalāhārā pañcavokāre attanā sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca āhārapaccayena paccayo, ṭhapetvā pana rūpāvacaraṃ avasesā āruppe sampayuttadhammānaññeva āhārapaccayena paccayo. Akusalāhāresupi eseva nayo. Catubhūmakavipākāhārā pana sabbattha sampayuttakānaṃ āhārapaccayā honti. Kāmāvacararūpāvacaravipākā panettha pañcavokāre uppajjamānā pavatte cittasamuṭṭhānarūpassa paṭisandhiyaṃ kaṭattārūpassāpi āhārapaccayā honti. Lokuttarā pana cittasamuṭṭhānarūpasseva, āruppe uppannā rūpassa paccayā na honti. Tebhūmakāpi tayo kiriyāhārā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, kāmāvacarārūpāvacarā pana āruppe sampayuttadhammānaññeva āhārapaccayena paccayo. Catusantatisamuṭṭhāno kabaḷīkārāhāro kiñcāpi ‘‘imassa kāyassā’’ti avisesato vutto, visesato panāyamettha āhārasamuṭṭhānarūpassa janako ceva anupālako ca hutvā āhārapaccayena paccayo hoti, sesatisantatisamuṭṭhānassa anupālakova hutvā āhārapaccayena paccayo hotīti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Āhārapaccayaniddesavaṇṇanā.

16. Indriyapaccayaniddesavaṇṇanā

16. Indriyapaccayaniddese cakkhundriyanti cakkhusaṅkhātaṃ indriyaṃ. Indriyapaccayenāti sayaṃ purejāto hutvā arūpadhammānaṃ uppādato paṭṭhāya yāva bhaṅgā indriyapaccayena paccayo hoti. Sotindriyādīsupi eseva nayo. Arūpino indriyāti ettha arūpajīvitindriyampi saṅgahitaṃ. Taṃsamuṭṭhānānanti ettha heṭṭhā vuttanayeneva kaṭattārūpampi saṅgahitaṃ. Vuttañhetaṃ pañhāvāre – paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayoti. Evaṃ tāvettha pāḷivaṇṇanā veditabbā.

Ayaṃ pana indriyapaccayo itthindriyapurisindriyavajjānaṃ samavīsatiyā indriyānaṃ vasena ṭhito. Itthindriyapurisindriyāni hi kiñcāpi itthiliṅgapurisaliṅgādīnaṃ bījabhūtāni, kalalādikāle pana vijjamānesupi tesu itthiliṅgapurisaliṅgādīnaṃ abhāvā tāni neva tesaṃ, na aññesaṃ indriyapaccayataṃ pharanti. Indriyapaccayo hi attano vijjamānakkhaṇe avinibbhuttadhammānaṃ indriyapaccayataṃ apharanto nāma natthi, tasmā tāni indriyapaccayā na honti. Yesaṃ panetāni bījabhūtāni, tesaṃ tāni suttantikapariyāyena pakatūpanissayabhāvaṃ bhajanti. Iti indriyapaccayo samavīsatiyā indriyānaṃ vasena ṭhitoti veditabbo. So jātito kusalākusalavipākakiriyarūpavasena pañcadhā bhijjati. Tattha kusalo bhūmivasena catudhā, akusalo kāmāvacarova vipāko catudhāva kiriyāsaṅkhāto tidhā, rūpaṃ kāmāvacaramevāti evaṃ anekadhā bhijjatīti evaṃ tāvettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha catubhūmakopi kusalindriyapaccayo pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca indriyapaccayena paccayo, tathā akusalo. Ṭhapetvā pana rūpāvacarakusalaṃ avasesā kusalākusalā āruppe sampayuttadhammānaññeva indriyapaccayena paccayo. Catubhūmako vipākindriyapaccayo ekanteneva sampayuttakānaṃ indriyapaccayena paccayo. Kāmāvacararūpāvacarā panettha pañcavokāre uppajjanato pavatte cittasamuṭṭhānarūpassa, paṭisandhiyaṃ kaṭattārūpassāpi indriyapaccayena paccayā honti. Lokuttarā cittasamuṭṭhānarūpasseva. Āruppe uppannā lokuttaravipākā indriyā rūpassa paccayā na honti. Tebhūmakā kiriyindriyā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, kāmāvacarārūpāvacarā pana āruppe sampayuttadhammānaññeva indriyapaccayataṃ pharanti. Cakkhundriyādivasena chabbidhe rūpindriye cakkhundriyaṃ kusalākusalavipākato sampayuttadhammānaṃ dvinnaṃ cakkhuviññāṇānaṃ, sotindriyādīni tathāvidhānaññeva sotaviññāṇādīnaṃ, rūpajīvitindriyaṃ attanā sahajātarūpānaṃ ṭhitikkhaṇe indriyapaccayena paccayo. Sahajātapaccayatā pana tassa natthīti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Indriyapaccayaniddesavaṇṇanā.

17. Jhānapaccayaniddesavaṇṇanā

17. Jhānapaccayaniddese jhānaṅgānīti dvipañcaviññāṇavajjesu sesacittesu uppannāni vitakkavicārapītisomanassadomanassupekkhācittekaggatāsaṅkhātāni satta aṅgāni. Pañcannaṃ pana viññāṇakāyānaṃ abhinipātamattattā tesu vijjamānānipi upekkhāsukhadukkhāni upanijjhānākārassa abhāvato jhānaṅgānīti na uddhaṭāni. Tattha pacchinnattā pana sesāhetukesupi jhānaṅgaṃ na uddhaṭameva. Taṃsamuṭṭhānānanti idhāpi kaṭattārūpaṃ saṅgahitanti veditabbaṃ. Vuttañhetaṃ pañhāvāre – ‘‘paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo’’ti. Ayaṃ tāvettha pāḷivaṇṇanā. Ayaṃ pana jhānapaccayo sattannaṃ jhānaṅgānaṃ vasena ṭhitopi jātibhedato kusalākusalavipākakiriyavasena catudhā bhijjati, puna bhūmivasena catudhā; ekadhā, catudhā, tidhāti dvādasadhā bhijjatīti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha catubhūmakampi kusalajhānaṅgaṃ pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, ṭhapetvā rūpāvacaraṃ avasesaṃ āruppe sampayuttadhammānaññeva jhānapaccayena paccayo. Akusalepi eseva nayo. Kāmāvacararūpāvacaravipākaṃ pavatte sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, paṭisandhiyaṃ sampayuttadhammānañceva kaṭattārūpassa ca, āruppavipākaṃ sampayuttadhammānaññeva, yañca āruppe lokuttaravipākaṃ uppajjati, tañca. Pañcavokāre pana taṃ cittasamuṭṭhānarūpassapi jhānapaccayena paccayo hoti. Tebhūmakampi kiriyajhānaṅgaṃ pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca. Yaṃ panettha āruppe uppajjati, taṃ sampayuttadhammānaññeva jhānapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Jhānapaccayaniddesavaṇṇanā.

18. Maggapaccayaniddesavaṇṇanā

18. Maggapaccayaniddese maggaṅgānīti ahetukacittuppādavajjesu sesacittesu uppannāni paññā, vitakko, sammāvācākammantājīvā, vīriyaṃ, sati, samādhi, micchādiṭṭhi, micchāvācākammantājīvāti imāni dvādasaṅgāni. Maggassa pana hetupacchimakattā ahetukacittesu maggaṅgāni na uddhaṭāni. Taṃsamuṭṭhānānanti idhāpi kaṭattārūpaṃ saṅgahitameva. Vuttañhetaṃ pañhāvāre – ‘‘paṭisandhikkhaṇe vipākābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ maggapaccayena paccayo’’ti. Ayaṃ tāvettha pāḷivaṇṇanā.

Ayaṃ pana maggapaccayo dvādasannaṃ maggaṅgānaṃ vasena ṭhitopi jātibhedato kusalādivasena catudhā, kusalādīnañca kāmāvacarādibhūmibhedato dvādasadhā bhijjatīti evamettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha catubhūmakampi kusalamaggaṅgaṃ pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, ṭhapetvā rūpāvacaraṃ avasesaṃ āruppe sampayuttadhammānaññeva maggapaccayena paccayoti sabbaṃ jhānapaccaye viya vitthāretabbanti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Maggapaccayaniddesavaṇṇanā.

19. Sampayuttapaccayaniddesavaṇṇanā

19. Sampayuttapaccayaniddese pāḷi uttānatthā eva. Ayaṃ pana sampayuttapaccayo nāma saṅkhepato sabbepi arūpino khandhā. Pabhedato panesa jātito kusalādīnaṃ, bhūmito ca kāmāvacarādīnaṃ vasena anekadhā bhijjatīti evamettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha catubhūmakesupi kusalakkhandhesu eko khandho tiṇṇaṃ khandhānaṃ, tayo ekassa, dve dvinnanti evaṃ sabbepi aññamaññaṃ sampayuttapaccayena paccayo. Akusalavipākakiriyakkhandhesupi eseva nayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Sampayuttapaccayaniddesavaṇṇanā.

20. Vippayuttapaccayaniddesavaṇṇanā

20. Vippayuttapaccayaniddese rūpino dhammā arūpīnanti idaṃ tāva hadayavatthuno ceva cakkhundriyādīnañca vasena veditabbaṃ. Rūpadhammesu hi eteyeva cha koṭṭhāsā arūpakkhandhānaṃ vippayuttapaccayena paccayā honti. Rūpāyatanādayo pana ārammaṇadhammā kiñcāpi vippayuttadhammā, vippayuttapaccayā pana na honti. Kiṃ kāraṇā? Sampayogāsaṅkāya abhāvato. Arūpino hi khandhā cakkhādīnaṃ vatthūnaṃ abbhantarato nikkhamantā viya uppajjanti. Tattha āsaṅkā hoti – ‘‘kiṃ nu kho ete etehi sampayuttā, udāhu vippayuttā’’ti. Ārammaṇadhammā pana vatthunissayena uppajjamānānaṃ ārammaṇamattā hontīti natthi tesu sampayogāsaṅkā. Iti sampayogāsaṅkāya abhāvato na te vippayuttapaccayā. Hadayavatthuādīsu eva panāyaṃ vippayuttapaccayatā veditabbā. Vuttampi cetaṃ pañhāvāre – vatthu kusalānaṃ khandhānaṃ vippayuttapaccayena paccayo. Vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayo. Cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo. Sota… ghāna… jivhā… kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ vippayuttapaccayena paccayoti.

Arūpino dhammā rūpīnanti idaṃ pana catunnaṃ khandhānaṃ vasena veditabbaṃ. Arūpadhammesu hi cattāro khandhāva sahajātapurejātānaṃ rūpadhammānaṃ vippayuttapaccayā honti, nibbānaṃ pana arūpampi samānaṃ rūpassa vippayuttapaccayo na hoti. ‘‘Catūhi sampayogo catūhi vippayogo’’ti hi vuttaṃ. Iti catunnaṃ arūpakkhandhānaṃyeva vippayuttapaccayatā veditabbā. Vuttampi cetaṃ pañhāvāre – sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo, khandhā vatthussāti. Evaṃ tāvettha pāḷivaṇṇanā veditabbā.

Ayaṃ pana vippayuttapaccayo nāma saṅkhepato pañcavokārabhave vattamānā rūpārūpadhammā. Tesu rūpaṃ vatthuno cakkhādīnañca vasena chadhā bhinnaṃ, arūpaṃ pañcavokārabhave uppannakusalākusalavipākakiriyavasena catudhā bhinnaṃ. Tassa bhūmito kāmāvacarādivasena catudhā, ekadhā, tidhā, tidhāti ekadasadhā bhedo hoti. Āruppavipākañhi vippayuttapaccayo na hotīti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha pañcavokārabhave uppannaṃ catubhūmakampi kusalaṃ akusalañca attanā samuṭṭhāpitacittasamuṭṭhānarūpassa sahajātavippayuttapaccayena paccayo hoti. Uppādakkhaṇaṃ pana atikkamitvā ṭhitikkhaṇaṃ pattassa purejātassa catusamuṭṭhānikatisamuṭṭhānikarūpakāyassa pacchājātavippayuttapaccayena paccayo hoti. Ettha ca tisamuṭṭhānikakāyoti āhārasamuṭṭhānassa abhāvato brahmapārisajjādīnaṃ kāyo veditabbo. Kāmāvacararūpāvacaravipākaṃ pana pavatte cittasamuṭṭhānarūpassa, paṭisandhiyaṃ kaṭattārūpassa ca sahajātavippayuttapaccayena paccayo hoti. Lokuttaravipākaṃ cittasamuṭṭhānarūpasseva. Tividhampi panetaṃ purejātassa catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātavippayuttapaccayena paccayo. Tebhūmakampi kiriyaṃ cittasamuṭṭhānassa sahajātavippayuttapaccayena paccayo, purejātassa catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātavippayuttapaccayena paccayo. Chadhā ṭhitesu pana rūpesu vatthurūpaṃ paṭisandhikkhaṇe kāmāvacararūpāvacaravipākānaṃ sahajātavippayuttapaccayena paccayo, pavatte uppajjamānānaṃ catubhūmakakusalānaṃ akusalānaṃ dvipañcaviññāṇavajjānaṃ tebhūmakavipākānaṃ tebhūmakakiriyānañca purejātavippayuttapaccayena paccayo. Cakkhāyatanādīni cakkhuviññāṇādīnaṃ purejātavippayuttapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Vippayuttapaccayaniddesavaṇṇanā.

21. Atthipaccayaniddesavaṇṇanā

21. Atthipaccayaniddese cattāro khandhātiādīhi sahajātavasena atthipaccayo niddiṭṭho. Cakkhāyatanantiādīhi purejātavasena. Yaṃ rūpaṃ nissāyāti ettha sahajātapurejātavasena atthipaccayo niddiṭṭho. Evamayaṃ pāḷi sahajātapurejātānaññeva atthipaccayānaṃ vasena āgatā. Pañhāvāre pana sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyanti imesaṃ vasena āgatattā pacchājātaāhārindriyavasenāpi atthipaccayo labbhati. Idha pana sāvasesavasena desanā katāti ayaṃ tāvettha pāḷivaṇṇanā.

Ayaṃ pana atthipaccayo nāma duvidho – aññamaññato, na aññamaññato. Tattha aññamaññaṃ tividhaṃ – arūpaṃ arūpena, rūpaṃ rūpena, rūpārūpaṃ rūpārūpena. ‘‘Cattāro khandhā arūpino’’ti ettha hi sabbacittuppattivasena arūpaṃ arūpena vuttaṃ. ‘‘Cattāro mahābhūtā’’ti ettha sabbasantativasena rūpaṃ rūpena. ‘‘Okkantikkhaṇe nāmarūpa’’nti ettha paṭisandhikhandhānañceva vatthuno ca vasena rūpārūpaṃ rūpārūpena vuttaṃ. Na aññamaññampi tividhaṃ – ‘‘arūpaṃ rūpassa, rūpaṃ rūpassa, rūpaṃ arūpassa cittacetasikā dhammā’’ti ettha hi pañcavokāravasena arūpaṃ rūpassa vuttaṃ. ‘‘Mahābhūtā upādārūpāna’’nti ettha sabbasantativasena rūpaṃ rūpassa. ‘‘Cakkhāyatanaṃ cakkhuviññāṇadhātuyā’’tiādīsu vatthārammaṇavasena rūpaṃ arūpassa atthipaccayoti vuttaṃ.

Apicesa atthipaccayo nāma saṅkhepato khaṇattayappattaṃ nāmañceva rūpañca, vattamānā pañcakkhandhātipi vattuṃ vaṭṭati. So jātibhedato kusalākusalavipākakiriyarūpavasena pañcadhā bhijjati. Tattha kusalo sahajātapacchājātavasena duvidho hoti, tathā akusalo vipākakiriyasaṅkhāto ca. Tesu kusalo kāmāvacarādibhedena catudhā bhijjati, akusalo kāmāvacarova vipāko catubhūmako, kiriyāsaṅkhāto tibhūmako. Rūpasaṅkhāto atthipaccayo kāmāvacarova. So pana sahajātapurejātavasena duvidho. Tattha pañca vatthūni ārammaṇāni ca purejātāneva, hadayavatthu sahajātaṃ vā hoti purejātaṃ vā. Pañhāvāre pana āgato āhāro indriyañca sahajātādibhedaṃ na labhatīti evamettha nānappakārabhedato viññātabbo vinicchayo.

Evaṃ bhinne panettha catubhūmakakusalopi sahajāto atthipaccayo pañcavokāre ‘‘eko khandho tiṇṇannaṃ khandhāna’’ntiādinā nayena aññamaññaṃ khandhānañceva cittasamuṭṭhānarūpassa ca ṭhapetvā pana rūpāvacarakusalaṃ avaseso āruppe sampayuttakkhandhānaññeva sahajātakusalo atthipaccayena paccayo hoti. Catubhūmako panesa pañcavokāre catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājāto kusalo atthipaccayena paccayo hoti. Akusalepi eseva nayo. Sopi hi pañcavokāre sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca, catuvokāre sampayuttakkhandhānaññeva sahajātākusalo atthipaccayena paccayo. Pañcavokāre catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātākusalo atthipaccayena paccayo.

Vipākato pana kāmāvacararūpāvacaro atthipaccayo niyameneva paṭisandhikkhaṇe khandhānañceva kaṭattārūpassa ca sahajātatthipaccayena paccayo. Pavatte pana sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca sahajātatthipaccayena paccayo, ṭhitippattassa catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthipaccayena paccayo. Arūpāvacaravipāko pana āruppe uppannalokuttaravipāko ca attanā sampayuttakkhandhānaññeva sahajātatthipaccayena paccayo. Pañcavokāre lokuttaravipāko sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca sahajātatthipaccayena paccayo, catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthipaccayena paccayo. Kiriyato rūpāvacaro atthipaccayo sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca sahajātatthipaccayena paccayo, catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthipaccayena paccayo. Kāmāvacarārūpāvacaro pana āruppe sampayuttakkhandhānaññeva, pañcavokāre cittasamuṭṭhānarūpassāpi sahajātatthipaccayena paccayo, catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthi paccayena paccayo.

Rūpasaṅkhāto pana atthipaccayo sahajāto, purejāto, āhāro, indriyanti catubbidho. Tattha sahajātarūpatthipaccayo catusamuṭṭhānavasena catudhā ṭhito. Tattha kammasamuṭṭhāno ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ, tīṇi ekassa, dve dvinnaṃ, mahābhūtā upādārūpānanti evaṃ sahajātatthipaccayena paccayo hoti. Paṭisandhikkhaṇe vatthurūpaṃ kāmāvacararūpāvacaravipākakkhandhānaṃ sahajātatthipaccayena paccayo hoti. Tesampi tisamuṭṭhānikarūpaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ, tīṇi ekassa, dve dvinnaṃ, mahābhūtā upādārūpānanti evaṃ sahajātatthipaccayena paccayo hoti. Purejātatthipaccayo pana vatthupurejātaārammaṇapurejātavasena duvidho hoti. So duvidhopi heṭṭhā purejātapaccaye vuttanayeneva yojetvā gahetabbo. Āhāratthipaccayopi heṭṭhā kabaḷīkārāhārapaccaye yojitanayeneva yojetabbo. Idha panesa attano aniruddhakkhaṇe paccayabhāvena atthipaccayoti vutto. Rūpajīvitindriyampi heṭṭhā indriyapaccaye rūpajīvitindriyayojanāyaṃ vuttanayeneva yojetabbaṃ. Idha panetampi attano aniruddhakkhaṇeyeva paccayabhāvena atthipaccayoti vuttanti evamettha paccayuppannatopi viññātabbo vinicchayoti.

Atthipaccayaniddesavaṇṇanā.

22. Natthipaccayaniddesavaṇṇanā

22. Natthipaccayaniddese samanantaraniruddhāti aññena cittuppādena anantarikā hutvā samanantaraniruddhā. Paṭuppannānanti paccuppannānaṃ. Iminā natthipaccayassa okāsadānaṭṭhena natthipaccayabhāvaṃ sādheti. Purimesu hi nirodhavasena pacchimānaṃ pavattanokāsaṃ adentesu tesaṃ paṭuppannabhāvo na siyāti ayamettha pāḷivaṇṇanā. Sesaṃ sabbaṃ anantarapaccaye vuttanayeneva veditabbaṃ. Paccayalakkhaṇameva hettha nānaṃ, paccayānaṃ pana paccayuppannānañca nānākaraṇaṃ natthi. Kevalaṃ pana tattha ‘‘cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā’’tiādinā nayena paccayā ca paccayuppannā ca sarūpato dassitā. Idha pana ‘‘samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammāna’’nti sabbepi te nirodhuppādavasena sāmaññato dassitāti.

Natthipaccayaniddesavaṇṇanā.

23. Vigatapaccayaniddesavaṇṇanā

23. Vigatapaccayaniddese samanantaravigatāti samanantarameva vigatā. Iminā vigatapaccayassa vigacchamānabhāveneva paccayabhāvaṃ dasseti. Iti natthipaccayassa ca imassa ca byañjanamatteyeva nānattaṃ, na attheti.

Vigatapaccayaniddesavaṇṇanā.

24. Avigatapaccayaniddesavaṇṇanā

24. Avigatapaccayaniddese cattāro khandhātiādīnaṃ sabbākārena atthipaccayaniddese vuttanayeneva attho veditabbo. Imassapi hi paccayassa atthipaccayena saddhiṃ byañjanamatteyeva nānattaṃ, na attheti.

Avigatapaccayaniddesavaṇṇanā.

Paccayaniddesapakiṇṇakavinicchayakathā

Idāni evaṃ uddesaniddesato dassitesu imesu catuvīsatiyā paccayesu ñāṇacārassa visadabhāvatthaṃ anekadhammānaṃ ekapaccayabhāvato, ekadhammassa anekapaccayabhāvato, ekapaccayassa anekapaccayabhāvato, paccayasabhāgato, paccayavisabhāgato, yugaḷakato, janakājanakato, sabbaṭṭhānikāsabbaṭṭhānikato, rūpaṃ rūpassātiādivikappato, bhavabhedatoti imesaṃ dasannaṃ padānaṃ vasena pakiṇṇakavinicchayo veditabbo. Tattha anekadhammānaṃ ekapaccayabhāvatoti etesu hi ṭhapetvā kammapaccayaṃ avasesesu tevīsatiyā paccayesu anekadhammā ekato paccayā honti. Kammapaccayo pana eko cetanādhammoyevāti evaṃ tāvettha anekadhammānaṃ ekapaccayabhāvato vinicchayo veditabbo.

Ekadhammassa anekapaccayabhāvatoti hetupaccaye tāva amoho eko dhammo. So purejātakammāhārajhānapaccayova na hoti, sesānaṃ vīsatiyā paccayānaṃ vasena paccayo hoti. Alobhādosā indriyamaggapaccayāpi na honti, sesānaṃ aṭṭhārasannaṃ paccayānaṃ vasena paccayā honti. Lobhamohā vipākapaccayāpi na honti, sesānaṃ sattarasannaṃ paccayānaṃ vasena paccayā honti. Doso adhipatipaccayopi na hoti, sesānaṃ soḷasannaṃ paccayānaṃ vasena paccayo hoti. Ārammaṇapaccaye rūpāyatanaṃ cakkhuviññāṇadhātuyā ārammaṇapurejātaatthiavigatavasena catudhā paccayo; tathā manodhātuyā ahetukamanoviññāṇadhātuyā ca. Sahetukāya pana ārammaṇādhipatiārammaṇūpanissayavasenāpi paccayo hoti. Iminā nayena sabbesaṃ ārammaṇapaccayadhammānaṃ anekapaccayabhāvo veditabbo.

Adhipatipaccaye ārammaṇādhipatino ārammaṇapaccaye vuttanayeneva anekapaccayabhāvo veditabbo. Sahajātādhipatīsu vīmaṃsā amohahetu viya vīsatidhā paccayo hoti. Chando hetupurejātakammaāhāraindriyajhānamaggapaccayo na hoti, sesānaṃ sattarasannaṃ paccayānaṃ vasena paccayo hoti. Cittaṃ hetupurejātakammajhānamaggapaccayo na hoti, sesānaṃ ekūnavīsatiyā paccayānaṃ vasena paccayo hoti. Vīriyaṃ hetupurejātakammāhārajhānapaccayo na hoti, sesānaṃ ekūnavīsatiyā vasena paccayo hoti.

Anantarapaccaye ‘‘cakkhuviññāṇadhātū’’tiādinā nayena vuttesu catūsu khandhesu vedanākkhandho hetupurejātakammāhāramaggapaccayo na hoti, sesānaṃ ekūnavīsatiyā vasena paccayo hoti. Saññākkhandho indriyajhānapaccayopi na hoti, sesānaṃ sattarasannaṃ vasena paccayo hoti. Saṅkhārakkhandhe hetū hetupaccaye vuttanayena, chandavīriyāni adhipatipaccaye vuttanayeneva paccayā honti. Phasso hetupurejātakammaindriyajhānamaggapaccayo na hoti, sesānaṃ aṭṭhārasannaṃ vasena paccayo hoti. Cetanā hetupurejātaindriyajhānamaggapaccayo na hoti. Sesānaṃ ekūnavīsatiyā vasena paccayo hoti. Vitakko hetupurejātakammāhārindriyapaccayo na hoti, sesānaṃ ekūnavīsatiyā vasena paccayo hoti. Vicāro maggapaccayopi na hoti, sesānaṃ aṭṭhārasannaṃ vasena paccayo hoti. Pīti tesaññeva vasena paccayo hoti. Cittekaggatā hetupurejātakammāhārapaccayo na hoti, sesānaṃ vīsatiyā vasena paccayo hoti. Saddhā hetupurejātakammāhārajhānamaggapaccayo na hoti, sesānaṃ aṭṭhārasannaṃ vasena paccayo hoti. Sati tehi ceva maggapaccayena cāti ekūnavīsatiyā vasena paccayo hoti. Jīvitindriyaṃ saddhāya vuttānaṃ aṭṭhārasannaṃ vasena paccayo hoti. Hirottappaṃ tato indriyapaccayaṃ apanetvā sesānaṃ sattarasannaṃ vasena paccayo hoti. Tathā kāyapassaddhādīni yugaḷakāni, yevāpanakesu adhimokkhamanasikāratatramajjhattatā karuṇāmuditā ca. Viratiyo pana tehi ceva maggapaccayena cāti aṭṭhārasadhā paccayā honti. Micchādiṭṭhi tato vipākapaccayaṃ apanetvā sattarasadhā, micchāvācākammantājīvā tehi ceva kammāhārapaccayehi cāti ekūnavīsatidhā. Ahirikaṃ anottappaṃ māno thinaṃ middhaṃ uddhaccanti ime hetupurejātakammavipākāhārindriyajhānamaggapaccayā na honti, sesānaṃ pana soḷasannaṃ paccayānaṃ vasena paccayā honti. Vicikicchāissāmacchariyakukkuccāni tato adhipatipaccayaṃ apanetvā pannarasadhā viññāṇakkhandhassa. Adhipatipaccaye vuttanayeneva anekapaccayabhāvo veditabbo. Samanantarapaccayepi eseva nayo.

Sahajātapaccaye catūsu tāva khandhesu ekekassa dhammassa anekapaccayabhāvo vuttanayeneva veditabbo. Cattāri mahābhūtāni ārammaṇaārammaṇādhipatisahajātaaññamaññanissayaupanissayapurejātaatthiavigatavasena navadhā paccayā honti. Hadayavatthu tesañceva vippayuttassa ca vasena dasadhā paccayo hoti. Aññamaññapaccaye apubbaṃ natthi. Nissayapaccaye cakkhāyatanādīni ārammaṇaārammaṇādhipatinissayaupanissayapurejātaindriyavippayuttaatthiavigatavasena navadhā paccayā honti. Upanissaye apubbaṃ natthi. Purejātapaccaye rūpasaddagandharasāyatanāni ārammaṇaārammaṇādhipatiupanissayapurejātaatthiavigatavasena chadhā paccayā honti. Ettakamevettha apubbaṃ. Pacchājātādīsu apubbaṃ natthi. Āhārapaccaye kabaḷīkārāhāro ārammaṇaārammaṇādhipatiupanissayaāhāraatthiavigatavasena chadhā paccayo hoti. Indriyādīsu apubbaṃ natthi. Evamettha ekadhammassa anekapaccayabhāvatopi viññātabbo vinicchayo.

Ekapaccayassa anekapaccayabhāvatoti hetupaccayādīsu yassa kassaci ekassa paccayassa yenākārena yenatthena yo paccayuppannānaṃ paccayo hoti, taṃ ākāraṃ taṃ atthaṃ avijahitvāva aññehipi yehākārehi yehi atthehi so tasmiññeva khaṇe tesaṃ dhammānaṃ anekapaccayabhāvaṃ gacchati, tato anekapaccayabhāvato tassa vinicchayo veditabboti attho. Seyyathidaṃ – amoho hetupaccayo, so hetupaccayattaṃ avijahantova adhipatisahajātaaññamaññanissayavipākaindriyamaggasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi ekādasahākārehi anekapaccayabhāvaṃ gacchati. Alobhādosā tato adhipatiindriyamaggapaccaye tayo apanetvā sesānaṃ vasena anekapaccayabhāvaṃ gacchanti. Idaṃ vipākahetūsuyeva labbhati, kusalakiriyesu pana vipākapaccayatā parihāyati. Lobhadosamohā te tayo vipākañcāti cattāro apanetvā sesānaṃ vasena anekapaccayabhāvaṃ gacchanti.

Ārammaṇapaccayo taṃ ārammaṇapaccayattaṃ avijahantaṃyeva ārammaṇādhipatinissayaupanissayapurejātavippayuttaatthiavigatānaṃ vasena aparehipi sattahākārehi anekapaccayabhāvaṃ gacchati. Ayamettha ukkaṭṭhaparicchedo, arūpadhammānaṃ pana atītānāgatānaṃ vā rūpadhammānaṃ ārammaṇapaccayabhāve sati ārammaṇādhipatiārammaṇūpanissayamattaññeva uttari labbhati. Adhipatipaccaye vīmaṃsā amohasadisā. Chando adhipatipaccayo adhipatipaccayattaṃ avijahantova sahajātaaññamaññanissayavipākasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi aṭṭhahākārehi anekapaccayabhāvaṃ gacchati. Vīriyaṃ tesañceva indriyamaggapaccayānañcāti imesaṃ vasena aparehipi dasahākārehi anekapaccayabhāvaṃ gacchati. Cittaṃ tato maggapaccayaṃ apanetvā āhārapaccayaṃ pakkhipitvā imesaṃ vasena adhipatipaccayato uttari dasahākārehi anekapaccayabhāvaṃ gacchati. Ārammaṇādhipatino pana heṭṭhā ārammaṇapaccaye vuttanayeneva anekapaccayabhāvo veditabbo.

Anantarasamanantarapaccayā anantarasamanantarapaccayattaṃ avijahantāva upanissayakammaāsevananatthivigatānaṃ vasena aparehipi pañcahākārehi anekapaccayabhāvaṃ gacchanti. Ariyamaggacetanāyeva cettha kammapaccayataṃ labhati, na sesadhammā. Sahajātapaccayo sahajātapaccayattaṃ avijahantova hetuadhipatiaññamaññanissayakammavipākaāhāraindriyajhānamaggasampayuttavippayuttaatthiavigatānaṃ vasena aparehi cuddasahākārehi anekapaccayabhāvaṃ gacchati. Ayampi ukkaṭṭhaparicchedo vatthusahajātādīnaṃ pana vasenettha hetupaccayādīnaṃ abhāvopi veditabbo. Aññamaññapaccayepi eseva nayo.

Nissayapaccayo nissayapaccayattaṃ avijahantova catuvīsatiyā paccayesu attano nissayapaccayattañceva anantarasamanantarapacchājātaāsevananatthivigatapaccaye ca cha apanetvā sesānaṃ vasena aparehipi sattarasahākārehi anekapaccayabhāvaṃ gacchati. Ayampi ukkaṭṭhaparicchedova vatthunissayādīnaṃ pana vasenettha hetupaccayādīnaṃ ābhāvopi veditabbo.

Upanissayapaccaye ārammaṇūpanissayo ārammaṇādhipatisadiso. Anantarūpanissayo anantarūpanissayapaccayattaṃ avijahantova anantarasamanantarakammaāsevananatthivigatānaṃ vasena aparehipi chahākārehi anekapaccayabhāvaṃ gacchati. Ariyamaggacetanāyeva cettha kammapaccayataṃ labhati, na sesadhammā. Pakatūpanissayo pakatūpanissayova. Purejātapaccayo attano purejātapaccayattaṃ avijahantova ārammaṇaārammaṇādhipatinissayaupanissayaindriyavippayuttaatthiavigatānaṃ vasena aparehipi aṭṭhahākārehi anekapaccayabhāvaṃ gacchati. Ayampi ukkaṭṭhaniddesova ārammaṇapurejāte panettha nissayaindriyavippayuttapaccayatā na labbhati. Ito uttaripi labbhamānālabbhamānaṃ veditabbaṃ. Pacchājātapaccayo attano pacchājātapaccayabhāvaṃ avijahantova vippayuttaatthiavigatānaṃ vasena aparehipi tīhākārehi anekapaccayabhāvaṃ gacchati. Āsevanapaccayo āsevanapaccayattaṃ avijahantova anantarasamanantaraupanissayanatthivigatānaṃ vasena aparehipi pañcahākārehi anekapaccayabhāvaṃ gacchati.

Kammapaccayo kammapaccayattaṃ avijahantova ekakkhaṇiko tāva sahajātaaññamaññanissayavipākaāhārasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi navahākārehi anekapaccayabhāvaṃ gacchati. Nānākkhaṇiko upanissayaanantarasamanantaranatthivigatānaṃ vasena aparehipi pañcahākārehi anekapaccayabhāvaṃ gacchati. Vipākapaccayo vipākapaccayattaṃ avijahantova hetuadhipatisahajātaaññamaññanissayakammaāhāraindriyajhānamaggasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi cuddasahākārehi anekapaccayabhāvaṃ gacchati. Āhārapaccaye kabaḷīkāro āhāro āhārapaccayattaṃ avijahantova atthiavigatānaṃ vasena aparehipi dvīhākārehi anekapaccayabhāvaṃ gacchati. Sesā tayo āhārapaccayattaṃ avijahantāva yathānurūpaṃ adhipatisahajātaaññamaññanissayakammavipākaindriyasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi ekādasahākārehi anekapaccayabhāvaṃ gacchanti.

Indriyapaccaye rūpino pañcindriyā indriyapaccayattaṃ avijahantāva nissayapurejātavippayuttaatthiavigatānaṃ vasena aparehipi pañcahākārehi anekapaccayabhāvaṃ gacchanti. Rūpajīvitindriyampi indriyapaccayattaṃ avijahantaññeva atthiavigatānaṃ vasena aparehipi dvīhākārehi anekapaccayabhāvaṃ gacchati. Arūpino indriyānipi yathānurūpaṃ indriyapaccayattaṃ avijahantāneva hetuadhipatisahajātaaññamaññanissayavipākaāhārajhānamaggasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi terasahākārehi anekapaccayabhāvaṃ gacchanti. Jhānapaccayo jhānapaccayattaṃ avijahantova yathānurūpaṃ sahajātaaññamaññanissayavipākaindriyamaggasampayuttavippayuttaatthiavigatānaṃ vasena aparehipi dasahākārehi anekapaccayabhāvaṃ gacchati. Maggapaccayo maggapaccayattaṃ avijahantova yathānurūpaṃ jhānapaccaye vuttānaṃ dasannaṃ hetuadhipatīnañcāti imesaṃ vasena aparehipi dvādasahākārehi anekapaccayabhāvaṃ gacchati.

Sampayuttapaccayo sampayuttapaccayattaṃ avijahantova yathānurūpaṃ hetuadhipatisahajātaaññamaññanissayakammavipākaāhāraindriyajhānamaggaatthiavigatānaṃ vasena aparehipi terasahākārehi anekapaccayabhāvaṃ gacchati. Vippayuttapaccayo vippayuttapaccayattaṃ avijahantova anantarasamanantaraāsevanasampayuttanatthivigatasaṅkhāte cha paccaye apanetvā sesānaṃ vasena yathānurūpaṃ aparehipi sattarasahākārehi anekapaccayabhāvaṃ gacchati. Tattha rūpassa ca arūpassa ca paccayavibhāgo veditabbo. Atthipaccayo atthipaccayattaṃ avijahantova anantarasamanantaraāsevananatthivigatasaṅkhāte pañca paccaye apanetvā sesānaṃ vasena yathānurūpaṃ aparehi aṭṭhārasahākārehi anekapaccayabhāvaṃ gacchati. Natthipaccayavigatapaccayā anantarapaccayasadisā. Avigatapaccayo atthipaccayasadisoyevāti evamettha ekapaccayassa anekapaccayabhāvatopi viññātabbo vinicchayo.

Paccayasabhāgatoti etesu hi catuvīsatiyā paccayesu anantarasamanantaraanantarūpanissayaāsevananatthivigatā sabhāgā, tathā ārammaṇaārammaṇādhipatiārammaṇūpanissayāti iminā upāyenettha paccayasabhāgatopi viññātabbo vinicchayo.

Paccayavisabhāgatoti purejātapaccayo panettha pacchājātapaccayena visabhāgo, tathā sampayuttapaccayo vippayuttapaccayena, atthipaccayo natthipaccayena, vigatapaccayo avigatapaccayenāti iminā upāyenettha paccayavisabhāgatopi viññātabbo vinicchayo.

Yugaḷakatoti etesu ca atthasarikkhatāya, saddasarikkhatāya, kālapaṭipakkhatāya, hetuphalatāya, aññamaññapaṭipakkhatāyāti imehi kāraṇehi yugaḷakato viññātabbo vinicchayo. Anantarasamanantarā hi atthasarikkhatāya ekaṃ yugaḷakaṃ nāma; nissayūpanissayā saddasarikkhatāya, purejātapacchājātā kālapaṭipakkhatāya, kammapaccayavipākapaccayā hetuphalatāya, sampayuttavippayuttapaccayā aññamaññapaṭipakkhatāya ekaṃ yugaḷakaṃ nāma, tathā atthinatthipaccayā, vigatāvigatapaccayā cāti evamettha yugaḷakatopi viññātabbo vinicchayo. Janakājanakatoti etesu ca anantarasamanantarānantarūpanissayapakatūpanissayāsevanapaccayā nānākkhaṇiko, kammapaccayo, natthivigatapaccayāti ime paccayā janakāyeva, na ajanakā. Pacchājātapaccayo kevalaṃ upatthambhakoyeva, na janako. Sesā janakā ca ajanakā ca upatthambhakā cāti attho. Evamettha janakājanakatopi viññātabbo vinicchayo.

Sabbaṭṭhānikāsabbaṭṭhānikatoti etesu ca sahajātanissayaatthiavigatapaccayā sabbaṭṭhānikā nāma, sabbesaṃ saṅkhatānaṃ rūpārūpadhammānaṃ ṭhānabhūtā kāraṇabhūtāti attho. Etehi vinā uppajjamāno ekadhammopi natthīti. Ārammaṇaārammaṇādhipatianantarasamanantarānantarūpanissayapakatūpanissayāsevanasampayuttanatthivigatapaccayā asabbaṭṭhānikā nāma. Na sabbesaṃ rūpārūpadhammānaṃ ṭhānabhūtā, arūpakkhandhānaññeva pana ṭhānabhūtā kāraṇabhūtāti attho. Arūpadhammāyeva hi etehi uppajjanti, na rūpadhammā. Purejātapacchājātāpi asabbaṭṭhānikā arūparūpānaññeva yathākkamena paccayabhāvato. Vuttāvasesāpi ekaccānaṃ rūpārūpadhammānaṃ uppattihetuto na sabbaṭṭhānikāti evamettha sabbaṭṭhānikā sabbaṭṭhānikatopi viññātabbo vinicchayo.

Rūpaṃ rūpassātiādivikappatoti etesu ca catuvīsatiyā paccayesu ekapaccayopi ekantena rūpameva hutvā rūpasseva paccayo nāma natthi, ekantena pana rūpaṃ hutvā arūpasseva paccayo nāma atthi. Kataro panesoti? Purejātapaccayo. Purejātapaccayo hi ekantena rūpameva hutvā arūpasseva paccayo hoti. Ekantena rūpameva hutvā rūpārūpasseva paccayo nāmātipi natthi, ekantena pana arūpaṃ hutvā arūpasseva paccayo nāma atthi. Kataro panesoti? Anantarasamanantaraāsevanasampayuttanatthivigatavasena chabbidho. So hi sabbopi ekantena arūpameva hutvā arūpasseva paccayo hoti. Ekantena arūpameva hutvāpi ekantena rūpasseva paccayo nāmātipi atthi. Kataro panesoti? Pacchājātapaccayo. So hi ekantena arūpaṃ hutvā rūpasseva paccayo hoti; ekantena pana arūpadhammova hutvā rūpārūpānaṃ paccayopi atthi. Kataro panesoti? Hetukammavipākajhānamaggavasena pañcavidho. So hi sabbopi ekantena arūpameva hutvā rūpadhammānaṃ arūpadhammānampi paccayo hoti. Ekantena pana rūpārūpameva hutvā rūpasseva paccayo nāmātipi natthi, arūpasseva pana hoti. Kataro panesoti? Ārammaṇapaccayo ceva upanissayapaccayo ca. Idañhi dvayaṃ ekantena rūpārūpameva hutvā arūpasseva paccayo hoti. Ekantena rūpārūpameva hutvā pana rūpārūpasseva paccayo nāmātipi atthi. Kataro panesoti? Adhipatisahajātaaññamaññanissayaāhāraindriyavippayuttaatthiavigatavasena navavidho. So hi sabbopi ekantena rūpārūpameva hutvā rūpārūpasseva paccayo hotīti evamettha rūpaṃ rūpassātiādivikappatopi viññātabbo vinicchayo.

Bhavabhedatoti imesu pana catuvīsatiyā paccayesu pañcavokārabhave tāva na koci paccayo na labbhati nāma. Catuvokārabhave pana tayo purejātapacchājātavippayuttapaccaye apanetvā sesā ekavīsatimeva labbhanti. Ekavokārabhave sahajātaaññamaññanissayakammaindriyaatthiavigatavasena satteva labbhanti. Bāhire pana anindriyabaddharūpe sahajātaaññamaññanissayaatthiavigatavasena pañceva labbhantīti evamettha bhavabhedatopi viññātabbo vinicchayoti.

Paccayaniddesavāravaṇṇanā niṭṭhitā.

Pucchāvāro

1. Paccayānulomavaṇṇanā

Evaṃ anulomapaṭṭhānādīsu tikapaṭṭhānādivasena catuvīsatisamantapaṭṭhānasamodhāne paṭṭhānamahāpakaraṇe ye tikādayo nissāya niddiṭṭhattā etaṃ tikapaṭṭhānaṃ, dukapaṭṭhānaṃ…pe… dukadukapaṭṭhānanti vuttaṃ. Te anāmasitvā yesaṃ paccayānaṃ vasena te tikādayo vibhattā, te paccaye eva tāva iminā mātikānikkhepapaccayavibhaṅgasaṅkhātena vārena uddesato ca niddesato ca dassetvā, idāni ye tikādayo nissāya niddiṭṭhattā etaṃ tikapaṭṭhānaṃ, dukapaṭṭhānaṃ…pe… dukadukapaṭṭhānanti vuttaṃ. Te tikādayo imesaṃ paccayānaṃ vasena vitthāretvā dassetuṃ ekekaṃ tikadukaṃ nissāya sattahi mahāvārehi desanā katā. Tesaṃ imāni nāmāni – paṭiccavāro, sahajātavāro, paccayavāro, nissayavāro, saṃsaṭṭhavāro, sampayuttavāro, pañhāvāroti.

Tattha ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo’’ti evaṃ paṭiccābhidhānavasena vutto paṭiccavāro nāma. Kusalaṃ dhammaṃ sahajāto kusalo dhammo’’ti evaṃ sahajātābhidhānavasena vutto sahajātavāro nāma. So purimena paṭiccavārena atthato ninnānākaraṇo. Paṭiccābhidhānavasena bujjhanakānaṃ vasena pana paṭhamo vutto, sahajātābhidhānavasena bujjhanakānaṃ vasena dutiyo. Dvīsupi cetesu rūpārūpadhammavasena paccayā ceva paccayuppannadhammā ca veditabbā. Te ca kho sahajātāva, na purejātapacchājātā labbhanti. ‘‘Kusalaṃ dhammaṃ paccayā kusalo dhammo’’ti evaṃ paccayābhidhānavasena vutto pana paccayavāro nāma. Sopi purimavāradvayaṃ viya rūpārūpadhammavaseneva veditabbo. Paccayo panettha purejātopi labbhati. Ayamassa purimavāradvayato viseso. Tadanantaro ‘‘kusalaṃ dhammaṃ nissāya kusalo dhammo’’ti evaṃ nissayābhidhānavasena vutto nissayavāro nāma. So purimena paccayavārena atthato ninnānākaraṇo. Paccayābhidhānavasena bujjhanakānaṃ vasena pana paṭhamo vutto, nissayābhidhānavasena bujjhanakānaṃ vasena dutiyo. Tato paraṃ ‘‘kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo’’ti evaṃ saṃsaṭṭhābhidhānavasena vutto saṃsaṭṭhavāro nāma. ‘‘Kusalaṃ dhammaṃ sampayutto kusalo dhammo’’ti evaṃ sampayuttābhidhānavasena vutto sampayuttavāro nāma. So purimena saṃsaṭṭhavārena atthato ninnānākaraṇo. Saṃsaṭṭhābhidhānavasena bujjhanakānaṃ vasena pana paṭhamo vutto, sampayuttābhidhānavasena dutiyo. Dvīsupi cetesu arūpadhammavaseneva paccayā paccayuppannā ca veditabbā. Sattamavāre pana yasmā ‘‘kusalo dhammo kusalassa dhammassa hetupaccayena paccayo’’tiādinā nayena te te pañhe uddharitvā puna ‘‘kusalā hetū sampayuttakānaṃ khandhāna’’ntiādinā nayena sabbepi te pañhā nijjaṭā niggumbā ca katvā vibhattā, tasmā so vāro pañhānaṃ sādhukaṃ vibhattattā pañhāvārotveva saṅkhyaṃ gato. Rūpārūpadhammavaseneva panettha paccayāpi paccayuppannāpi veditabbā.

Tattha yo tāva esa sabbapaṭhamo paṭiccavāro nāma, so uddesato niddesato ca duvidho hoti. Tattha uddesavāro paṭhamo, pucchāvārotipi vuccati. Paṇṇattivārotipi tasseva nāmaṃ. So hi kusalādayo paṭicca kusalādīnaṃ hetupaccayādīnaṃ vasena uddiṭṭhattā uddesavāro, kusalādayo paṭicca hetupaccayādivasena kusalādīnaṃ uppattiyā pucchitattā pucchāvāro, kusalādayo paṭicca hetupaccayādivasena kusalādīnaṃ uppattiyā paññāpitattā paṇṇattivārotipi vutto.

25-34. Tattha siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayāti parikappapucchā. Ayañhettha attho – yo kusalo dhammo uppajjeyya hetupaccayā, kiṃ so kusalaṃ dhammaṃ paṭicca siyāti atha vā kusalaṃ dhammaṃ paṭicca yo kusalo dhammo uppajjeyya, so hetupaccayā siyāti ayamettha attho. Tattha paṭīti sadisatthe vattati. Sadisapuggalo hi paṭipuggalo, sadisabhāgo ca paṭibhāgoti vuccati. Iccāti gamanussukkavacanametaṃ. Ubhayaṃ ekato katvā paṭiccāti paṭigantvā sahuppattisaṅkhātena sadisabhāvena patvā, tena saddhiṃ ekato uppattibhāvaṃ upagantvāti vuttaṃ hoti. Kusalo dhammoti evaṃ sahuppattibhāvena kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayāti pucchati. Atha vā paṭiccāti paccayaṃ katvā. Taṃ pana paccayakaraṇaṃ purejātepi paccaye labbhati sahajātepi. Idha sahajātaṃ adhippetaṃ. Siyā kusalaṃ dhammaṃ paṭicca akusalotiādīsupi eseva nayo. Tattha kiñcāpi sahajātavasena kusalaṃ dhammaṃ paṭicca akusalo natthi, imasmiṃ pana pucchāvāre yampi vissajjiyamānaṃ atthato labbhati, yampi na labbhati, taṃ sabbaṃ pucchāvasena uddhaṭaṃ. Parato pana vissajjane yaṃ na labbhati, taṃ pahāya yaṃ labbhati, tadeva vissajjitaṃ.

Evamettha pucchānaṃ atthañceva pucchāgatiñca ñatvā idāni gaṇanavasena pucchāparicchedo veditabbo. Ettha hi ‘‘kusalaṃ dhammaṃ paṭiccā’’ti kusalapadaṃ ādiṃ katvā kusalākusalābyākatantā tisso pucchā, puna tadevādiṃ katvā kusalābyākatādivasena dukappabhedantā tisso, puna tadevādiṃ katvā tikantā ca ekā, evaṃ kusalaṃ dhammaṃ paṭiccāti kusalādikā satta pucchā, tathā akusalādikā, tathā abyākatādikā, tathā kusalābyākatādikā, akusalābyākatādikā, kusalākusalādikā, kusalākusalābyākatādikāti sabbāpi sattannaṃ sattakānaṃ vasena kusalattikaṃ nissāya hetupaccaye ekūnapaññāsaṃ pucchā.

Tattha ekamūlakāvasānā nava, ekamūladukāvasānā nava, ekamūlatikāvasānā tisso, dukamūlaekāvasānā nava, dukamūladukāvasānā nava, dukamūlatikāvasānā tisso, tikamūlaekāvasānā tisso, tikamūladukāvasānā tisso, tikamūlatikāvasānā ekāti evametā mūlavasenāpi veditabbā. Yathā ca hetupaccaye ekūnapaññāsaṃ, ārammaṇapaccayādīsupi tathevāti sabbesupi catuvīsatiyā paccayesu –

Sahassamekañca sataṃ, chasattati punāparā;

Pucchā sampiṇḍitā honti, nayamhi ekamūlake.

35-36. Tato paraṃ hetupaccayā ārammaṇapaccayāti dumūlakanayo āraddho. Tattha hetārammaṇaduko…pe… hetuavigatadukoti hetupaccayena saddhiṃ tevīsati dukā honti. Tesu hetupaccaye viya hetārammaṇadukepi ekūnapaññāsaṃ pucchā, tāsu pāḷiyaṃ dveyeva dassitā. Yathā ca hetārammaṇaduke ekūnapaññāsaṃ tathā hetādhipatidukādīsupi. Tattha paṭhamapucchāvasena hetādhipatiduko, hetānantaraduko, hetusamanantaradukoti paṭipāṭiyā tayo duke dassetvā pariyosāne hetuavigataduko dassito, sesaṃ saṅkhittaṃ. Pucchāparicchedo panettha evaṃ veditabbo.

Sahassamekañca sataṃ, sattavīsatimeva ca;

Dukesu tevīsatiyā, pucchā honti dumūlake.

37. Tato paraṃ hetupaccayā ārammaṇapaccayā adhipatipaccayāti timūlakanayo āraddho. Tattha hetārammaṇadukena saddhiṃ adhipatipaccayādīsu bāvīsatiyā paccayesu ekamekassa yojanāvasena bāvīsati tikā honti. Tesu paṭhamapucchāvasena paṭhamattikañca dutiyattikañca dassetvā pariyosānatiko dassito, sesaṃ saṅkhittaṃ. Yathā pana dukesu, evaṃ tikesupi ekamekasmiṃ tike ekūnapaññāsaṃ katvā sabbesupi bāvīsatiyā tikesu –

Sahassamekaṃ pucchānaṃ, aṭṭhasattatimeva ca;

Pucchā gaṇanato honti, nayamhi tikamūlake.

38. Tato paraṃ hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayāti catumūlakanayo āraddho. Tattha paṭhamattikena saddhiṃ anantarapaccayādīsu ekavīsatiyā paccayesu ekamekassa yojanāvasena ekavīsati catukkā honti. Tesu dve catukke dassetvā sesaṃ saṅkhittaṃ. Idhāpi ekamekasmiṃ catukke ekūnapaññāsaṃ katvā sabbesupi ekavīsatiyā catukkesu –

Sahassamekaṃ pucchānaṃ, ekūnatiṃsa punāparā;

Pucchā gaṇanato honti, nayamhi catumūlake.

Tato paraṃ pañcamūlakaṃ ādiṃ katvā yāva sabbamūlakā desanā katā, taṃ sabbaṃ saṅkhipitvā heṭṭhā vuttañca upari vattabbañca ekato katvā pāḷiyaṃ ‘‘ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ, pañcamūlakaṃ, sabbamūlakaṃ asammuyhantena vitthāretabba’’nti nayo dassito. Tattha ekamūlakādīsu yaṃ vattabbaṃ, taṃ vuttameva. Pañcamūlake pana paṭhamacatukkena saddhiṃ samanantarapaccayādīsu samavīsatiyā paccayesu ekamekassa yojanāvasena samavīsati pañcakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni nava pucchānaṃ, asīti ca punāparā;

Pucchā gaṇanato honti, nayamhi pañcamūlake.

Chamūlake paṭhamapañcakena saddhiṃ sahajātapaccayādīsu ekūnavīsatiyā paccayesu ekamekassa yojanāvasena ekūnavīsati chakkā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni nava pucchānaṃ, ekatiṃsa tatoparā;

Pucchā gaṇanato honti, nayamhi chakkamūlake.

Sattamūlake paṭhamachakkena saddhiṃ aññamaññapaccayādīsu aṭṭhārasasu paccayesu ekamekassa yojanāvasena aṭṭhārasa sattakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni aṭṭha pucchānaṃ, dvāsīti ca tatoparā;

Pucchā gaṇanato honti, nayamhi sattamūlake.

Aṭṭhamūlake paṭhamasattakena saddhiṃ nissayapaccayādīsu sattarasasu paccayesu ekamekassa yojanāvasena sattarasa aṭṭhakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni aṭṭha pucchānaṃ, tettiṃsā ca tatoparā;

Pucchā gaṇanato honti, nayamhi aṭṭhamūlake.

Navamūlake paṭhamaaṭṭhakena saddhiṃ upanissayapaccayādīsu soḷasasu paccayesu ekamekassa yojanāvasena soḷasa navakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni satta pucchānaṃ, caturāsīti tatoparā;

Pucchā gaṇanato honti, nayamhi navamūlake.

Dasamūlake paṭhamanavakena saddhiṃ purejātapaccayādīsu pannarasasu paccayesu ekamekassa yojanāvasena pannarasa dasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni satta pucchānaṃ, pañcatiṃsa tatoparā;

Pucchā gaṇanato honti, nayamhi dasamūlake.

Ekādasamūlake paṭhamadasakena saddhiṃ pacchājātapaccayādīsu cuddasasu paccayesu ekamekassa yojanāvasena cuddasa ekādasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Cha satāni ca pucchānaṃ, chaḷāsīti tatoparā;

Nayamhi pucchā gaṇitā, ekādasakamūlake.

Dvādasamūlake paṭhamaekādasakena saddhiṃ āsevanapaccayādīsu terasasu paccayesu ekamekassa yojanāvasena terasa dvādasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Cha satāni ca pucchānaṃ, sattatiṃsa tatoparā;

Pucchā gaṇanato honti, naye dvādasamūlake.

Terasamūlake paṭhamadvādasakena saddhiṃ kammapaccayādīsu dvādasasu paccayesu ekamekassa yojanāvasena dvādasa terasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni pañca pucchānaṃ, aṭṭhāsīti punāparā;

Pucchā gaṇanato honti, naye terasamūlake.

Cuddasamūlake paṭhamaterasakena saddhiṃ vipākapaccayādīsu ekādasasu paccayesu ekamekassa yojanāvasena ekādasa cuddasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni pañca pucchānaṃ, tiṃsa cātha navāparā;

Pucchā gaṇanato honti, naye cuddasamūlake.

Pannarasamūlake paṭhamacuddasakena saddhiṃ āhārapaccayādīsu dasasu paccayesu ekamekassa yojanāvasena dasa pannarasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni cattāri pucchānaṃ, navuti ca tatoparā;

Pucchā gaṇanato honti, naye pannarasamūlake.

Soḷasamūlake paṭhamapannarasakena saddhiṃ indriyapaccayādīsu navasu paccayesu ekamekassa yojanāvasena nava soḷasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni cattāri cattā-līsekā ceva punāparā;

Pucchā gaṇanato honti, naye soḷasamūlake.

Sattarasamūlake paṭhamasoḷasakena saddhiṃ jhānapaccayādīsu aṭṭhasu paccayesu ekamekassa yojanāvasena aṭṭha sattarasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni tīṇi pucchānaṃ, navuti dve punāparā;

Pucchā gaṇanato honti, naye sattarasamūlake.

Aṭṭhārasamūlake paṭhamasattarasakena saddhiṃ maggapaccayādīsu sattasu paccayesu ekamekassa yojanāvasena satta aṭṭhārasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Satāni tīṇi pucchānaṃ, tecattārīsameva ca;

Pucchā gaṇanato honti, naye aṭṭhārasamūlake.

Ekūnavīsatimūlake paṭhamaaṭṭhārasakena saddhiṃ sampayuttapaccayādīsu chasu paccayesu ekamekassa yojanāvasena cha ekūnavīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Dve satā navuti ceva, catasso ca punāparā;

Pucchā gaṇanato honti, naye ekūnavīsatike.

Vīsatimūlake paṭhamaekūnavīsatikena saddhiṃ vippayuttapaccayādīsu pañcasu paccayesu ekamekassa yojanāvasena pañcavīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Dve satā honti pucchānaṃ, cattālīsā ca pañca ca;

Pucchā gaṇanato honti, naye vīsatimūlake.

Ekavīsatimūlake paṭhamavīsatikena saddhiṃ atthipaccayādīsu catūsu paccayesu ekamekassa yojanāvasena cattāro ekavīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Sataṃ chanavuti ceva, pucchā honti sampiṇḍitā;

Gaṇitā lakkhaṇaññūhi, ekavīsatike naye.

Dvāvīsatimūlake paṭhamaekavīsatikena saddhiṃ natthipaccayādīsu tīsu paccayesu ekamekassa yojanāvasena tayo dvāvīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Cattālīsādhikaṃ sataṃ, satta ceva punāparā;

Pucchā gaṇanato honti, naye dvāvīsatimūlake.

Tevīsatimūlake paṭhamadvāvīsatikena saddhiṃ dvīsu vigatāvigatapaccayesu ekamekassa yojanāvasena dve tevīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā –

Aṭṭhanavutimevidha, pucchā gaṇanato matā;

Nayamhi tevīsatime, tevīsatikamūlake.

Catuvīsatimūlako pana sabbapaccayānaṃ samodhānavasena veditabbo, teneva sabbamūlakoti vutto. Tattha ekūnapaññāsameva pucchā hontīti sabbāpetā hetupaccayapadameva gahetvā ekamūlakādīnaṃ sabbamūlakapariyosānānaṃ vasena satthārā devaparisati vitthārato vibhattā pucchā idha saṅkhepena dassitā.

Tāsaṃ pana sabbāsampi ayaṃ gaṇanapiṇḍo – ekamūlakanayasmiñhi ekādasa satāni chasattati ca pucchā āgatā. Hetupaccayanaye teneva mūlakena ekūnapaññāsaṃ katvā imasmiṃ hetupaccayamūlake gahetabbā, sesā sesapaccayamūlakesu pakkhipitabbā. Dumūlake sattavīsāni ekādasa satāni, timūlake sahassaṃ aṭṭhasattati ca, catumūlake sahassaṃ ekūnatiṃsañca, pañcamūlake asītādhikāni nava satāni, chamūlake ekatiṃsāni nava satāni, sattamūlake dvāsītāni aṭṭha satāni, aṭṭhamūlake tettiṃsāni aṭṭha satāni, navamūlake caturāsītāni satta satāni, dasamūlake pañcatiṃsāni satta satāni, ekādasamūlake chāsītāni cha satāni, dvādasamūlake sattatiṃsāni cha satāni, terasamūlake aṭṭhāsītāni pañca satāni, cuddasamūlake ekūnacattālīsāni pañca satāni, pannarasamūlake navutāni cattāri satāni, soḷasamūlake ekacattālīsāni cattāri sattāni, sattarasamūlake dvānavutāni tīṇi satāni, aṭṭhārasamūlake tecattālīsāni tīṇi satāni, ekūnavīsatimūlake catunavutāni dve satāni, vīsatimūlake pañcacattālīsāni dve satāni, ekavīsatimūlake chanavutisataṃ, dvāvīsatimūlake sattacattālīsasataṃ, tevīsatimūlake aṭṭhanavuti, sabbamūlake ekūnapaññāsāti evaṃ hetupadaṃ ādiṃ katvā vibhattesu ekamūlakādīsu –

Cuddaseva sahassāni, puna satta satāni ca;

Pucchā hetupadasseva, ekamūlādibhedatoti.

39-40. Evaṃ hetupaccayaṃ ādiṃ katvā ekamūlakato paṭṭhāya yāva sabbamūlakanayā pucchābhedaṃ dassetvā idāni ārammaṇapaccayaṃ ādiṃ katvā dassetuṃ siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā hetupaccayātiādimāha. Tattha ārammaṇapaccayā hetupaccayāti ettāvatā ārammaṇapaccayaṃ ādiṃ katvā hetupaccayapariyosāno ekamūlakanayo dassito. Tato paraṃ ārammaṇapaccayā adhipatipaccayāti dukamūlakaṃ āraddhaṃ. Tattha imaṃ paṭhamadukañceva ārammaṇāvigatadukañca dassetvā sesaṃ saṅkhittaṃ. Ārammaṇapaccayā hetupaccayāti ayaṃ osānadukopi na dassito. Sace pana katthaci vācanāmagge sandissati, sveva vācanāmaggo gahetabbo. Tato paraṃ ārammaṇapaccayavasena tikamūlakādayo adassetvāva adhipatipaccayaṃ ādiṃ katvā ekakādayo dassetuṃ adhipatipaccayā, anantarapaccayā, samanantarapaccayā, sahajātapaccayā, aññamaññapaccayāti ettakameva vuttaṃ, taṃ ekamūlakavasena vā sabbamūlakavasena vā veditabbaṃ.

41. Tato paraṃ avigatapaccayaṃ ādiṃ katvā dumūlakameva dassetuṃ – avigatapaccayā hetupaccayātiādi āraddhaṃ. Tattha avigatahetuduko, avigatārammaṇaduko, avigatādhipatidukoti paṭipāṭiyā tayo duke vatvā pariyosāne ca avigatavigataduko eko duko dassito. Tato avigatapaccayavaseneva timūlakaṃ dassetuṃ – ‘‘avigatapaccayā hetupaccayā ārammaṇapaccayā, avigatapaccayā hetupaccayā adhipatipaccayā, avigatapaccayā hetupaccayā anantarapaccayā’’ti evaṃ paṭipāṭiyā tayo tike vatvā ‘‘avigatapaccayā hetupaccayā vigatapaccayā’’ti pariyosānattiko vutto. Tato avigatapaccayavaseneva catumūlakaṃ dassetuṃ ‘‘avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā, avigatapaccayā hetupaccayā ārammaṇapaccayā anantarapaccayā’’ti dve catukke vatvā ‘‘vigatapaccayā’’ti padaṃ uddharitvā ṭhapitaṃ, sesaṃ sabbaṃ saṅkhittaṃ. Tassa saṅkhittabhāvaṃ dassetuṃ ‘‘ekekassa padassa ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, sabbamūlakaṃ asammuyhantena vitthāretabba’’nti vuttaṃ. Tasmā yathā hetupaccayaṃ ādiṃ katvā hetuādipadavasena ekamūlake ekādasa pucchāsatāni chasattati ca pucchā…pe… sabbamūlake ekūnapaññāsaṃ, evaṃ ārammaṇapaccayādīsupi ekamekaṃ ādiṃ katvā ārammaṇādipadavasena ekamekassa padassa ekamūlake ekādasa pucchāsatāni chasattati ca pucchā…pe… sabbamūlake ekūnapaññāsāti ekekassa padassa ekamūlakādibhede sattasatādhikāni cuddasa pucchā sahassāni honti. Tāsaṃ sabbesupi catuvīsatiyā paccayesu ayaṃ gaṇanaparicchedo –

Dvāpaññāsasahassāna-ṭṭhasatāni tīṇi satasahassāni;

Kusalattikassa pucchā, anulomanayamhi suvibhattā.

Yathā ca kusalattikassa, evaṃ vedanāttikādīnampīti sabbesupi dvāvīsatiyā tikesu –

Ekasaṭṭhisahassāni, cha satāni sattasattati;

Satasahassāni pucchānaṃ, tikabhede pabhedato.

Saṅkhittā vācanāmagge.

Dukesu pana ‘‘siyā hetuṃ dhammaṃ paṭicca hetudhammo uppajjeyya hetupaccayā’’ti evaṃ hetuṃ paṭicca hetu, hetuṃ paṭicca nahetu, hetuṃ paṭicca hetu ca nahetu ca, nahetuṃ paṭicca nahetu, nahetuṃ paṭicca hetu, nahetuṃ paṭicca hetu ca nahetu ca, hetuñca nahetuñca paṭicca hetu, hetuñca nahetuñca paṭicca nahetu, hetuñca nahetuñca paṭicca hetu ca nahetu cāti ekamekasmiṃ duke hetupaccayādīsu ekamekasmiṃ paccaye nava pucchā honti. Tāsu hetupaccayaṃ ādiṃ katvā ekamūlake dvesatāni soḷasa ca pucchā honti. Tāsu hetupaccayasseva aññena asammissā nava pucchā gahetabbā, sesā aṭṭha vārena gahitā.

Tāsaṃ dukamūlakādīsu tevīsatiyā vāresu ekekaṃ navakaṃ apanetvā yāva sabbamūlakā ayaṃ gaṇanaparicchedo – dukamūlake tāva ekamūlake dassitesu dvīsu soḷasādhikesu pucchāsatesu nava apanetvā dvesatāni satta ca pucchā honti, tato nava apanetvā timūlake aṭṭhanavutisataṃ. Evaṃ purimapurimato nava nava apanetvā catumūlake ekūnanavutisataṃ, pañcamūlake asītisataṃ, chamūlake ekasattatisataṃ, sattamūlake dvāsaṭṭhisataṃ, aṭṭhamūlake tepaṇṇāsasataṃ, navamūlake catucattālīsasataṃ, dasamūlake pañcatiṃsasataṃ, ekādasamūlake chabbīsasataṃ, dvādasamūlake sattarasādhikasataṃ, terasamūlake aṭṭhādhikasataṃ, cuddasamūlake navanavuti, pannarasamūlake navuti, soḷasamūlake ekāsīti, sattarasamūlake dvāsattati, aṭṭhārasamūlake tesaṭṭhi, ekūnavīsatimūlake catupaññāsaṃ, vīsatimūlake pañcacattālīsaṃ, ekavīsatimūlake chattiṃsaṃ, dvāvīsatimūlake sattavīsa, tevīsatimūlake aṭṭhārasa, sabbamūlake navāti. Yathā panetāni hetupaccayavasena ekamūlake soḷasādhikāni dve pucchāsatāni…pe… sabbamūlake nava, evaṃ ārammaṇapaccayādīsupi ekamekaṃ ādiṃ katvā ārammaṇādipadavasena ekekassa padassa ekamūlake soḷasādhikāni dve pucchāsatāni…pe… sabbamūlake navāti ekekassa padassa ekamūlakādibhede dve pucchā sahassāni sattasatāni ca pucchā honti. Tāsaṃ sabbesupi catuvīsatiyā paccayesu ayaṃ gaṇanaparicchedo –

Catusaṭṭhisahassāni, puna aṭṭhasatāni ca;

Pucchā hetudukasseva, anulomanaye matā.

Yathā ca hetudukassa, evaṃ sahetukadukādīnampīti sabbasmimpi dukasate –

Saṭṭhi satasahassāni, cattāri ca tatoparaṃ;

Asīti ca sahassāni, pucchā dukasate vidū.

Ayaṃ tāva suddhike tikapaṭṭhāne ceva dukapaṭṭhāne ca pucchānaṃ gaṇanaparicchedo.

Yaṃ pana tato paraṃ dvāvīsati tike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma desitaṃ, tattha ‘‘siyā hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjeyya hetupaccayā’’ti evaṃ dvāvīsatiyā tikesu ekekaṃ tikaṃ dukānaṃ satena satena saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ ekamūlakādīnaṃ vasena gahetvā paricchedo veditabbo.

Yampi tato paraṃ dukasataṃ gahetvā dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma desitaṃ, tatthāpi ‘‘siyā kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetudhammo uppajjeyya hetupaccayā’’ti evaṃ dukasate ekekaṃ dukaṃ dvāvīsatiyā tikehi saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ ekamūlakādīnaṃ vasena gahetvā paricchedo veditabbo.

Yampi tato paraṃ tike tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma desitaṃ, tatthāpi ‘‘siyā kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjeyya hetupaccayā’’ti evaṃ dvāvīsatiyā tikesu ekekaṃ tikaṃ sesehi ekavīsatiyā tikehi saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ ekamūlakādīnaṃ vasena gahetvā paricchedo veditabbo.

Yampi tato paraṃ duke dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāma desitaṃ, tatthāpi ‘‘siyā hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjeyya hetupaccayā’’ti evaṃ dukasate ekekaṃ dukaṃ sesehi navanavutiyā dukehi saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ ekamūlakādīnaṃ vasena gahetvā paricchedo veditabbo. Tathāgatena hi sabbampetaṃ pabhedaṃ dassetvāva devaparisāya dhammo desito, dhammasenāpatissa pana tena ‘‘ajja idañcidañca desita’’nti saṅkhipitvā nayadassanamatteneva desanā akkhātā. Therenāpi saṅkhipitvāva vācanāmaggo pavattito, so therena pavattitanayeneva saṅgītikāle saṅgahaṃ āropito.

Taṃ panassa saṅkhepanayaṃ dassetuṃ tikañca paṭṭhānavaranti ayaṃ gāthā ṭhapitā. Tassattho – tikañca paṭṭhānavaranti pavaraṃ tikapaṭṭhānañca. Dukuttamanti uttamaṃ seṭṭhaṃ dukapaṭṭhānañca. Dukatikañcevāti dukatikapaṭṭhānañca. Tikadukañcāti tikadukapaṭṭhānañca. Tikatikañcevāti tikatikapaṭṭhānañca. Dukadukañcāti dukadukapaṭṭhānañca. Cha anulomamhi nayā sugambhīrāti ete tikapaṭṭhānādayo suṭṭhu gambhīrā cha nayā anulomamhi veditabbāti. Tattha dve anulomāni – dhammānulomañca paccayānulomañca. Tattha ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo’’ti evaṃ abhidhammamātikāpadehi saṅgahitānaṃ dhammānaṃ anulomadesanāvasena pavattaṃ dhammānulomaṃ nāma. ‘‘Hetupaccayā ārammaṇapaccayā’’ti evaṃ catuvīsatiyā paccayānaṃ anulomadesanāvasena pavattaṃ paccayānulomaṃ nāma.

Tattha heṭṭhā aṭṭhakathāyaṃ ‘‘tikañca paṭṭhānavaraṃ…pe… cha anulomamhi nayā sugambhīrā’’ti ayaṃ gāthā dhammānulomaṃ sandhāya vuttā. Idha pana ayaṃ gāthā tasmiṃ dhammānulome paccayānulomaṃ sandhāya vuttā. Tasmā ‘‘cha anulomamhi nayā sugambhīrā’’ti aṭṭhakathāgāthāya dhammānulome tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Imasmiṃ panokāse ‘‘hetupaccayā ārammaṇapaccayā’’ti evaṃ pavatte paccayānulome ete dhammānulome tikapaṭṭhānādayo ‘‘cha nayā sugambhīrā’’ti evamattho veditabbo. Tesu anulome tikapaṭṭhāne kusalattikamattasseva vasena ayaṃ imasmiṃ paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito. Sesesu pana tikesu sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena vissajjanameva dassitaṃ. ‘‘Cha anulomamhi nayā sugambhīrā’’ti vacanato pana imasmiṃ paccayānulome chapi ete paṭṭhānanayā pucchāvasena uddharitvā dassetabbā. Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti.

2. Paccayapaccanīyavaṇṇanā

42-44. Idāni paccanīyaṃ hoti. Taṃ dassetuṃ siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya na hetupaccayātiādi āraddhaṃ. Tattha anulomapucchāhi samappamāṇova pucchāparicchedo. Tenevettha ‘‘yathā anulome hetupaccayo vitthārito, evaṃ paccanīyepi nahetupaccayo vitthāretabbo’’ti vatvā puna pariyosāne ‘‘yathā anulome ekekassa padassa ekamūlakaṃ, dumūlakaṃ, timūlakaṃ, catumūlakaṃ yāva tevīsatimūlakaṃ, evaṃ paccanīyepi vitthāretabba’’nti vuttaṃ. Tevīsatimūlakanti idañcettha dumūlakaṃyeva sandhāya vuttaṃ. Pariyosāne pana sabbamūlakaṃ catuvīsatimūlakampi hotiyeva. Taṃ sabbaṃ saṅkhittamevāti.

Tikañca paṭṭhānavaraṃ…pe… cha paccanīyamhi nayā sugambhīrāti etthāpi dve paccanīyāni – dhammapaccanīyañca paccayapaccanīyañca. Tattha ‘‘kusalā dhammā’’ti evaṃ abhidhammamātikāpadehi saṅgahitānaṃ dhammānaṃ ‘‘na kusalaṃ dhammaṃ paṭicca na kusalo dhammo’’ti paccanīyadesanāvasena pavattaṃ dhammapaccanīyaṃ nāma. ‘‘Nahetupaccayā nārammaṇapaccayā’’ti evaṃ catuvīsatiyā paccayānaṃ paccanīyadesanāvasena pavattaṃ paccayapaccanīyaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ ‘‘tikañca paṭṭhānavaraṃ…pe… cha paccanīyamhi nayā sugambhīrā’’ti ayaṃ gāthā dhammapaccanīyaṃ sandhāya vuttā. Idha pana ayaṃ gāthā dhammānulomeyeva paccayapaccanīyaṃ sandhāya vuttā. Tasmā ‘‘cha paccanīyamhi nayā sugambhīrā’’ti aṭṭhakathāgāthāya dhammapaccanīye tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Imasmiṃ panokāse na hetupaccayā nārammaṇapaccayāti evaṃ pavatte paccayapaccanīye ete dhammānulomeyeva tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo.

Tesu anulomatikapaṭṭhāneyeva kusalattikamattassa vasena ayaṃ imasmiṃ paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito. Sesesu pana tikesu sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena vissajjanameva dassitaṃ. ‘‘Cha paccanīyamhi nayā sugambhīrā’’ti vacanato pana imasmiṃ paccayapaccanīye chapi ete paṭṭhānanayā pucchāvasena uddharitvā dassetabbā. Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti.

3. Anulomapaccanīyavaṇṇanā

45-48. Idāni anulomapaccanīyaṃ hoti. Taṃ dassetuṃ siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā naārammaṇapaccayātiādi āraddhaṃ. Tattha ‘‘hetupaccayā naārammaṇapaccayā…pe… hetupaccayā naavigatapaccayā’’ti hetupadassa sesesu tevīsatiyā paccayesu ekekena saddhiṃ yojanāvasena hetupadādike ekamūlake tevīsati anulomapaccanīyāni. Tesu ekekasmiṃ ekūnapaññāsaṃ katvā sattavīsādhikāni ekādasa pucchāsatāni honti. Dumūlake pana hetārammaṇapadānaṃ sesesu dvāvīsatiyā paccayesu ekekena saddhiṃ yojanāvasena dvāvīsati anulomapaccanīyānīti evaṃ anulome vuttesu sabbesu ekamūlakādīsu ekekaṃ padaṃ parihāpetvā avasesānaṃ vasena pucchāgaṇanā veditabbā. Ekamūlakādīsu cettha yā pucchā pāḷiyaṃ āgatā, yā ca na āgatā, tā sabbā heṭṭhā vuttanayānusāreneva veditabbā.

Tikañca paṭṭhānavaraṃ…pe… cha anulomapaccanīyamhi nayā sugambhīrāti ettha pana heṭṭhā vuttanayeneva dve anulomapaccanīyāni – dhammānulomapaccanīyaṃ paccayānulomapaccanīyañca. Tattha ‘‘kusalā dhammā’’ti evaṃ abhidhammamātikāpadehi saṅgahitānaṃ dhammānaṃ ‘‘kusalaṃ dhammaṃ paṭicca na kusalo dhammo’’ti anulomapaccanīyadesanāvasena pavattaṃ dhammānulomapaccanīyaṃ nāma. ‘‘Hetupaccayā naārammaṇapaccayā’’ti evaṃ catuvīsatiyā paccayesu labbhamānapadānaṃ anulomapaccanīyadesanāvasena pavattaṃ paccayānulomapaccanīyaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ ‘‘tikañca paṭṭhānavaraṃ…pe… cha anulomapaccanīyamhi nayā sugambhīrā’’ti ayaṃ gāthā dhammānulomapaccanīyaṃ sandhāya vuttā. Idha pana ayaṃ gāthā dhammānulomeyeva paccayānulomapaccanīyaṃ sandhāya vuttā. Tasmā ‘‘cha anulomapaccanīyamhi nayā sugambhīrā’’ti aṭṭhakathāgāthāya dhammānulomapaccanīye tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Imasmiṃ panokāse hetupaccayā nārammaṇapaccayāti evaṃ pavatte paccayānulomapaccanīye ete dhammānulomeyeva tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo.

Tesu anulome tikapaṭṭhāneyeva kusalattikamattassa vasena ayaṃ imasmiṃ paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito. Sesesu pana tikesu sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena vissajjanameva dassitaṃ. ‘‘Cha anulomapaccanīyamhi nayā sugambhīrā’’ti vacanato pana imasmiṃ paccayānulomapaccanīye chapi ete paṭṭhānanayā pucchāvasena uddharitvā dassetabbā. Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti.

4. Paccanīyānulomavaṇṇanā

49-52. Idāni paccanīyānulomaṃ hoti. Taṃ dassetuṃ siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā ārammaṇapaccayātiādi āraddhaṃ. Tattha anulomapaccanīyapucchāhi samappamāṇo eva pucchāparicchedo. Ekamūlakādīsu cettha yā pucchā pāḷiyaṃ āgatā, yā ca na āgatā, tā sabbā heṭṭhā vuttanayānusāreneva veditabbā.

Tikañca paṭṭhānavaraṃ…pe… cha paccanīyānulomamhi nayā sugambhīrāti etthāpi heṭṭhā vuttanayeneva dve paccayānulomāni – dhammapaccanīyānulomaṃ paccayapaccanīyānulomañca. Tattha ‘‘kusalā dhammā’’ti evaṃ abhidhammamātikāpadehi saṅgahitānaṃ dhammānaṃ ‘‘nakusalaṃ dhammaṃ paṭicca kusalo dhammo’’ti paccanīyānulomadesanāvasena pavattaṃ dhammapaccanīyānulomaṃ nāma. ‘‘Nahetupaccayā ārammaṇapaccayā’’ti evaṃ catuvīsatiyā paccayesu labbhamānapadānaṃ paccayapaccanīyānulomadesanāvasena pavattaṃ paccayapaccanīyānulomaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ ‘‘tikañca paṭṭhānavaraṃ…pe… cha paccanīyānulomamhi nayā sugambhīrā’’ti ayaṃ gāthā dhammapaccanīyānulomaṃ sandhāya vuttā. Idha pana ayaṃ gāthā dhammānulomeyeva paccayapaccanīyānulomaṃ sandhāya vuttā. Tasmā ‘‘cha paccanīyānulomamhi nayā sugambhīrā’’ti aṭṭhakathāya dhammapaccanīyānulome tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo. Imasmiṃ panokāse nahetupaccayā ārammaṇapaccayāti evaṃ pavatte paccayapaccanīyānulome ete dhammānulomeyeva tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo.

Tesu anulomatikapaṭṭhāneyeva kusalattikamattassapi vasena ayaṃ imasmiṃ paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito. Sesesu pana tikesu sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana sahajātavārādīsu kusalattikassapi vasena pucchaṃ anuddharitvā labbhamānakavasena vissajjanameva dassitaṃ. ‘‘Cha paccanīyānulomamhi nayā sugambhīrā’’ti vacanato pana imasmiṃ paccayapaccanīyānulome chapi ete paṭṭhānanayā pucchāvasena uddharitvā dassetabbā. Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti.

Pucchāvāravaṇṇanā niṭṭhitā.

1. Kusalattikavaṇṇanā

1. Paṭiccavāravaṇṇanā

1. Paccayānulomaṃ

(1.) Vibhaṅgavāro

53. Idāni yā etā paṇṇattivāre kusalattikaṃ nissāya hetupaccayādivasena ekūnapaññāsaṃ ādiṃ katvā nayamattaṃ dassentena aparimāṇā pucchā dassitā. Tattha kusalākusalādīnaṃ sahuppattiyā abhāvato yā pucchā ‘‘kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā’’ti evaṃ vissajjanaṃ na labhanti. Tā pahāya yā vissajjanaṃ labhanti, tāyeva vissajjetuṃ ayaṃ kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayātiādinā nayena paṭiccavārassa niddesavāro āraddho.

Tattha siyā – sace imā hetupaccayādivasena ekūnapaññāsaṃ pucchā sabbaso vissajjanaṃ na labhanti, atha kasmā dassitā? Nanu yā labhanti, tāyeva dassetabbāti? Āma, dassetabbā siyuṃ. Tathā dassiyamānā pana sabbesu tikadukapaṭṭhānādīsu ekekasmiṃ tike, duke, dukatike, tikaduke, tikatike, dukaduke ca saṅkhepaṃ akatvā dassetabbāyeva bhaveyyuṃ. Kasmā? Yasmā yā kusalattike labhanti, na tāyeva vedanāttikādīsu. Dhammānulomapaccanīye ca tikapaṭṭhāne vitakkattikapītittikānaṃ vissajjane sabbāpetā vissajjanaṃ labhanti, tasmā ukkaṭṭhaparicchedena ekekasmiṃ tike yattakāhi pucchāhi bhavitabbaṃ sabbā kusalattike dassitā. Evaṃ dassitāsu hi yā tattha vissajjanaṃ na labhanti, tā pahāya yā labhanti, tā vuccamānā sakkā sukhena vijānitunti sukhena vijānanatthaṃ sabbāpi kusalattike dassitā. Yā panettha vissajjanaṃ na labhanti, tā pahāya yā labhanti, tāyeva vissajjitāti veditabbā.

Tattha kusalaṃ dhammaṃ paṭiccāti catubhūmakakusaladhammesu vedanākkhandhādibhedaṃ ekaṃ dhammaṃ paṭicca paṭigantvā sahuppattisaṅkhātena sadisabhāvena patvā, tena saddhiṃ ekato uppattibhāvaṃ upagantvāti attho. Kusalo dhammoti catubhūmakakusaladhammesuyeva saññākkhandhādibhedo eko dhammo. Uppajjatīti uppādato yāva nirodhagamanā uddhaṃ pajjati, nibbattatītipi attho. Attānaṃ labhati, uppādādayo tayopi khaṇe pāpuṇātīti vuttaṃ hoti. Hetupaccayāti kusalahetunā hetupaccayabhāvaṃ sādhentena.

Evaṃ ‘‘uppajjeyyā’’ti pucchāya ‘‘uppajjatī’’ti vissajjanaṃ vatvā idāni yaṃ dhammaṃ paṭicca yo dhammo uppajjati, taṃ dhammaṃ khandhavasena dassetuṃ kusalaṃ ekaṃ khandhantiādimāha. Tattha ekanti vedanādīsu catūsu yaṃkiñci ekaṃ. Tayo khandhāti yo yo paccayabhāvena gahito, taṃ taṃ ṭhapetvā avasesā tayo khandhā. Tayo khandheti vedanādīsu yo eko khandho uppajjatīti gahito, taṃ ṭhapetvā sese tayo. Dve khandheti vedanāsaññādukādīsu chasu dukesu yekeci dve khandhe paṭicca. Dve khandhāti ye ye paccayabhāvena gahitā, te te ṭhapetvā avasesā dve khandhā kusalahetunā hetupaccayabhāvaṃ sādhentena uppajjantīti attho.

Yasmā pana eko khandho ekasseva dvinnaṃyeva vā, dve vā pana ekasseva paccayo nāma natthi, tasmā ‘‘ekaṃ khandhaṃ paṭicca eko khandho, ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho’’ti na vuttaṃ. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjatītiādīsupi vuttanayeneva attho veditabbo. Cittasamuṭṭhānaṃ rūpanti idaṃ paṭiccatthassa sahajātatthattā yaṃ kusalena sahajātañceva hetupaccayañca labhati, taṃ dassetuṃ vuttaṃ. Paratopi evarūpesu ṭhānesu ayameva nayo.

Vipākābyākataṃ kiriyābyākatanti ettha hetupaccayābhāvato ahetukaṃ, rūpena saddhiṃ anuppattito āruppavipākañca na gahetabbaṃ. Paṭisandhikkhaṇeti kaṭattārūpasaṅkhātassa abyākatassa abyākataṃ paṭicca uppattidassanatthaṃ vuttaṃ. Vipākābyākatanti tasmiṃ khaṇe vijjamānābyākatavasena vuttaṃ. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhāti idaṃ kaṭattārūpaggahaṇena vatthumhi gahitepi vatthuṃ paṭicca khandhānaṃ uppattidassanatthaṃ vuttaṃ.

Ekaṃ mahābhūtantiādi rūpābyākataṃ paṭicca rūpābyākatassa uppattidassanatthaṃ vuttaṃ. Ekaṃ khandhantiādīsu vuttanayeneva panettha atthayojanā veditabbā. Evaṃ rūpābyākatamhi bhūte paṭicca bhūtānaṃ uppattiṃ vatvā idāni bhūte paṭicca upādārūpānaṃ uppattiṃ dassetuṃ mahābhūte paṭicca cittasamuṭṭhānantiādi vuttaṃ. Evaṃ sante upādārūpanti ettakameva vattabbaṃ, itaradvayaṃ kasmā vuttanti? Mahābhūtepi paṭicca uppattidassanatthaṃ. Yañhi heṭṭhā ‘‘cittasamuṭṭhānañca rūpaṃ kaṭattā ca rūpa’’nti dassitaṃ, taṃ na kevalaṃ khandheyeva ca paṭicca uppajjati, mahābhūtepi pana paṭicca uppajjatīti dassanatthamidaṃ vuttanti veditabbaṃ. Tattha cittasamuṭṭhānaṃ pavatteyeva, kaṭattārūpaṃ paṭisandhiyampi. Upādārūpanti tasseva ubhayassa visesanaṃ.

Kusale khandhe ca mahābhūte ca paṭiccāti ettha cittasamuṭṭhānāva mahābhūtā gahitā. Cittasamuṭṭhānaṃ rūpanti ettha pana bhūtarūpampi upādārūpampi gahitaṃ. ‘‘Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā’’tiādinā nayena hi bhūtarūpampi khandhe ca mahābhūte ca paṭicca uppajjati. Mahābhūte paṭicca upādārūpanti vuttanayena upādārūpampi. Akusalañca abyākatañcāti pañhāvissajjanesupi eseva nayo. Evaṃ hetupaccaye nava pucchā vissajjitā. Etāyeva hi ettha labbhanti, sesā cattālīsa moghapucchāti na vissajjitā. Iminā upāyena ārammaṇapaccayādīsupi pucchāvissajjanānaṃ attho veditabbo. Tattha tattha pana vicāretabbayuttakameva vicārayissāma.

54. Ārammaṇapaccaye tāva rūpassa ārammaṇapaccayavasena anuppattito tāsu navasu rūpamissakā pahāya tissova pucchā vissajjitā. Teneva ca kāraṇena ‘‘vatthuṃ paṭicca khandhā’’ti vatvā ‘‘khandhe paṭicca vatthū’’ti na vuttaṃ. Na hi taṃ ārammaṇapaccayena uppajjati.

55. Adhipatipaccaye vipākābyākatanti lokuttarameva sandhāya vuttaṃ. Tenevettha ‘‘paṭisandhikkhaṇe’’ti na gahitaṃ. Sesaṃ hetupaccayasadisameva.

56. Anantarasamantaresupi rūpaṃ na labbhatīti ārammaṇapaccaye viya tissova pucchā.

57. Sahajātapaccaye paṭisandhikkhaṇeti pañcavokāre paṭisandhivasena vuttaṃ. Heṭṭhā pana paccayavibhaṅge ‘‘okkantikkhaṇe’’ti āgataṃ tampi iminā saddhiṃ atthato ekaṃ, byañjanamattameva hettha nānanti. Apica ‘‘tiṇṇaṃ sannipātā gabbhassa avakkanti hotī’’ti (ma. ni. 1.408) vacanato okkantīti pañcavokārapaṭisandhiyāvetaṃ nāmaṃ. Paṭisandhīti sabbabhavasādhāraṇaṃ. Idha pana ‘‘kaṭattā ca rūpa’’ntiādivacanato pañcavokārapaṭisandhiyeva adhippetā. Sā hi rūpassapi arūpassapi paccayabhāvañceva paccayuppannabhāvañca saṅgaṇhāti, tasmā paripuṇṇavissajjanā hotīti gahitā. Bāhiraṃ ekaṃ mahābhūtanti anindriyabaddhesu pathavīpāsāṇādīsu mahābhūtaṃ sandhāya vuttaṃ. Paccayavibhaṅgavārasmiñhi cattāro mahābhūtāti ajjhattikañca bāhirañca ekato katvā gahitaṃ. Saṅkhepadesanā hi sā. Ayaṃ pana vitthāradesanā, tasmā sabbaṃ vibhajitvā dassento ‘‘bāhiraṃ ekaṃ mahābhūta’’ntiādimāha. Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭiccāti dvisantatisamuṭṭhānabhūtavasena vuttaṃ. Mahābhūte paṭicca kaṭattārūpanti idaṃ pana kammasamuṭṭhānavaseneva vuttaṃ. Upādārūpanti utusamuṭṭhānavaseneva.

58. Aññamaññapaccaye khandhe paṭicca vatthu, vatthuṃ paṭicca khandhāti catunnampi khandhānaṃ ekato vatthunā aññamaññapaccayataṃ dassetuṃ vuttaṃ.

59. Nissayapaccaye yasmā paṭiccattho nāma sahajātattho, tasmā yā heṭṭhā paccayavibhaṅgavāre cakkhāyatanādīnaṃ nissayapaccayatā dassitā, na sā gahitā. Cakkhāyatanādīni hi purejātāni hutvā paccayā honti, idha sahajātameva labbhati. Teneva vuttaṃ – ‘‘nissayapaccayo sahajātapaccayasadiso’’ti.

60. Upanissayapaccaye rūpassa upanissayapaccayābhāvā tīṇeva vissajjanāni labbhanti, tena vuttaṃ ‘‘ārammaṇapaccayasadisa’’nti. Tattha kiñcāpi na sabbe kusalākusalābyākatā ārammaṇūpanissayaṃ labhanti, ye pana labhanti, tesaṃ vasenetaṃ vuttanti veditabbaṃ.

61. Purejātapaccaye vatthuṃ purejātapaccayāti vatthuṃ paṭicca vatthunā purejātapaccayataṃ sādhentena uppajjantīti attho. Vipākābyākataṃ ekaṃ khandhanti ettha yaṃ vipākābyākatassa vatthu okkantikkhaṇe sahajātapaccayo hoti, taṃ purejātapaccayabhājaniyattā idha na gahetabbaṃ. Yepi kusalādayo āruppe purejātapaccayaṃ na labhanti, tepi purejātapaccayabhājaniyatoyeva idha na gahetabbā. Ārammaṇaṃ pana niyamato purejātapaccayabhāvaṃ na labhati. Rūpāyatanādīni hi cakkhuviññāṇādīnaṃyeva purejātapaccayataṃ sādhenti, manoviññāṇadhātuyā atītānāgatānipi ārammaṇaṃ hontiyeva. Tasmā idha na gahitaṃ. Khandhavasena hi ayaṃ desanā, na viññāṇadhātuvasena. ‘‘Vipākābyākataṃ ekaṃ khandha’’nti desanāya ca sabbāpi viññāṇadhātuyo gahitā, na cakkhuviññāṇadhātuādayo evāti.

Pacchājāto kusalākusalānaṃ paccayo na hoti, abyākatassapi upatthambhakova na janako, tasmā ‘‘uppajjati pacchājātapaccayā’’ti evaṃ vattabbo ekadhammopi natthīti pacchājātapaccayavasena vissajjanaṃ na kataṃ.

62. Āsevanapaccaye kāmaṃ sabbā kiriyā āsevanapaccayaṃ na labhanti, labbhamānavasena pana ‘‘kiriyābyākata’’nti vuttaṃ. Tasmā javanakiriyāvettha gahitāti veditabbā.

63. Kammapaccaye kusalākusalesu ekakkhaṇiko kammapaccayo veditabbo, tathā kiriyābyākate. Vipākābyākate pana nānākkhaṇikopi, tathā paṭisandhikkhaṇe mahābhūtānaṃ. Cittasamuṭṭhānānaṃ pana ekakkhaṇiko. Kaṭattārūpānaṃ nānākkhaṇikova tathā asaññasattarūpānaṃ. Kaṭattārūpaṃ panettha jīvitindriyaṃ. Sesaṃ na ekantato kammasamuṭṭhānattā upādārūpanti vuttaṃ. Evaṃ santepi idha kammasamuṭṭhānameva adhippetaṃ.

64. Vipākapaccaye kusalākusalaṃ kiriyañca na labbhatīti abyākatavaseneva vissajjanaṃ kataṃ. Cittasamuṭṭhānanti vipākacittasamuṭṭhānameva. Kaṭattārūpanti yathālābhavasena indriyarūpañca vatthurūpañca. Upādārūpanti tadavasesaṃ tasmiṃ samaye vijjamānakaṃ upādārūpaṃ.

65. Āhārapaccaye sabbesampi kusalādīnaṃ khandhānaṃ cittasamuṭṭhānarūpassa ca arūpāhāravasena uppatti veditabbā, tathā paṭisandhikkhaṇe mahābhūtānaṃ. Cittasamuṭṭhānanti bhavaṅgādicittasamuṭṭhānaṃ. Āhārasamuṭṭhānanti kabaḷīkārāhārasamuṭṭhānaṃ. Cittasamuṭṭhānanti kusalākusalacittasamuṭṭhānameva. Paccayavibhaṅgavāre āhārapaṭipāṭiyā paṭhamaṃ kabaḷīkāro āhāro dassito, idha pana kusalaṃ dhammanti pucchāvasena paṭhamaṃ arūpāhārā dassitāti veditabbā.

66. Indriyapaccaye paccayavibhaṅge indriyapaṭipāṭiyā paṭhamaṃ cakkhundriyādīni dassitāni, idha pana kusalādipucchāvasena paṭhamaṃ arūpindriyānaṃ paccayatā dassitā. Tattha kusalādīsu yathālābhavasena arūpindriyā gahetabbā. Asaññasattānaṃ bhūtarūpesupi jīvitindriyanti.

67. Jhānamaggapaccayesu hetupaccayasadisameva vissajjanaṃ, tenevettha ‘‘hetupaccayasadisa’’nti vuttaṃ.

68. Sampayuttapaccaye vissajjanaṃ ārammaṇapaccayagatikaṃ, tenevettha ‘‘ārammaṇapaccayasadisa’’nti vuttaṃ.

69. Vippayuttapaccaye vatthuṃ vippayuttapaccayāti vatthuṃ paṭicca vippayuttapaccayā, vatthunā vippayuttapaccayataṃ sādhentena uppajjantīti attho. Khandhe vippayuttapaccayāti khandhe paṭicca vippayuttapaccayā, khandhehi vippayuttapaccayataṃ sādhentehi uppajjatīti attho. Khandhā vatthuṃ vippayuttapaccayāti vatthuṃ paṭicca khandhā vippayuttapaccayā. Vatthunā vippayuttapaccayataṃ sādhentena uppajjantīti attho. Cittasamuṭṭhānarūpaṃ khandhe vippayuttapaccayāti khandhe paṭicca vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhehi vippayuttapaccayataṃ sādhentehi uppajjatīti attho. Sesavissajjanesupi vatthuṃ vippayuttapaccayātiādīsupi vuttanayenevattho veditabbo. Vipākābyākate cettha vatthuggahaṇena cakkhādīni saṅgahitabbāni. Ekaṃ mahābhūtantiādi rūpābyākatassa paccayabhāvaṃ dassetuṃ vuttaṃ. Cittasamuṭṭhānanti abyākatacittasamuṭṭhānampi kusalākusalacittasamuṭṭhānampi.

70. Atthipaccaye sabbaṃ sahajātapaccayagatikaṃ. Tenevettha ‘‘sahajātapaccayasadisa’’nti vuttaṃ.

71-72. Natthivigatā ārammaṇapaccayagatikā, avigataṃ sahajātagatikaṃ. Tenevettha ‘‘ārammaṇapaccayasadisaṃ, sahajātapaccayasadisa’’nti vuttaṃ. Ime tevīsati paccayāti saṅkhipitvā dassitānaṃ vasenetaṃ vuttaṃ. Vitthāretabbāti yā pucchā vissajjanaṃ labhanti, tāsaṃ vasena vitthāretabbā. Ayaṃ hetupaccayaṃ ādiṃ katvā ekamūlake paccayānulome paṭiccavārassa kusalattikavissajjane atthavaṇṇanā.

(2.) Saṅkhyāvāro

73. Idāni ye ettha hetupaccayādīsu ekekasmiṃ paccaye vissajjanavārā laddhā, te gaṇanavasena dassetuṃ hetuyā navātiādi āraddhaṃ. Tattha hetuyā navāti hetupaccaye nava pucchāvissajjanavārā honti. Seyyathidaṃ – kusalena kusalaṃ, kusalena abyākataṃ, kusalena kusalābyākataṃ; akusalena akusalaṃ, akusalena abyākataṃ, akusalena akusalābyākataṃ, abyākatena abyākataṃ, kusalābyākatena abyākataṃ, akusalābyākatena abyākatanti.

Ārammaṇe tīṇīti kusalena kusalaṃ, akusalena akusalaṃ, abyākatena abyākataṃ. Adhipatiyā navāti hetuyā vuttasadisāva. Dvādasasu hi paccayesu nava navāti vuttaṃ. Sabbesupi pucchāvissajjanāni hetupaccayasadisāneva. Vibhaṅge pana atthi viseso. Dasasu paccayesu tīṇi tīṇīti vuttaṃ. Sabbesupi pucchāvissajjanāni ārammaṇasadisāneva. Vibhaṅge pana atthi viseso. Aññamaññapaccayasmiñhi abyākatapadassa vissajjane rūpampi labbhati, tathā purejātapaccaye. Āsevanapaccaye vipākāni ceva vīthicittāni ca na labbhanti. Vipāke ekanti abyākatameva. Evamettha saṅkhepato nava tīṇi ekanti, tividhova vāraparicchedo. Vitthārato dvādasa navakā, dasa tikā, ekaṃ ekakanti sabbesupi tevīsatiyā paccayesu ekūnacattālīsādhikaṃ vārasataṃ hoti, ekūnacattālīsādhikañca pucchāsataṃ. Ekūnacattālīsādhikaṃ pucchāvissajjanasatantipi tasseva nāmaṃ.

74. Evaṃ hetupaccayādike ekamūlake gaṇanaṃ dassetvā ito paresu dumūlakādīsu vitthāradesanaṃ saṅkhipitvā ekamūlake dassitāya desanāya labbhamānagaṇanaññeva ādāya vāraparicchedaṃ dassetuṃ dumūlake tāva hetupaccayā ārammaṇe tīṇītiādimāha. Tatridaṃ lakkhaṇaṃ – bahugaṇanopi paccayo abahugaṇanena saddhiṃ yutto tena samānagaṇanova hoti. Tena vuttaṃ ‘‘hetupaccayā ārammaṇe tīṇī’’ti. Hetuārammaṇaduke ārammaṇe vuttāni tīṇeva vissajjanāni labbhantīti attho. Samānagaṇano pana samānagaṇanena saddhiṃ yutto aparihīnagaṇanova hoti. Tena vuttaṃ ‘‘hetupaccayā adhipatiyā navā’’ti. Hetādhipatiduke naveva vissajjanāni labbhantīti attho. Vipāke ekanti hetuvipākaduke vipāke vuttaṃ ekameva vissajjanaṃ labbhatīti evaṃ tāva dumūlake vāraparicchedo veditabbo.

75. Timūlakādīsupi idameva lakkhaṇaṃ. Tenevāha – hetupaccayā ārammaṇapaccayā adhipatiyā tīṇīti. Hetārammaṇādhipati tike ārammaṇe vuttāni tīṇeva vissajjanāni labbhantīti attho. Evaṃ sabbattha nayo netabbo.

76-79. Dvādasamūlake pana vipākapaccayo na labbhati, tasmā āsevanapaccayā kamme tīṇīti vatvā vipākaṃ aparāmasitvā āhāre tīṇīti vuttaṃ. Terasamūlakādīsupi eseva nayo. Te pana saṅkhipitvā tevīsatimūlakovettha dassito. So duvidho hoti – sāsevano vā savipāko vā. Tattha paṭhamaṃ sāsevano dassito, so tīṇeva vissajjanāni labhati. Tena vuttaṃ ‘‘āsevanapaccayā avigate tīṇī’’ti. Savipāko pana āsevanaṃ na labhati, tasmā taṃ pahāya vipākavasena gaṇanāya dassanatthaṃ anantarāyeva ‘‘hetupaccayā…pe… vipākapaccayā āhāre eka’’nti ekaṃ nayaṃ dassetvā pacchā tevīsatimūlakova dassito. Etesu pana dvīsu tevīsatimūlakesu kiñcāpi ekasmiṃ vipākapaccayo natthi, ekasmiṃ āsevanapaccayo, pacchājātapaccayo pana ubhayatthāpi. Ruḷhīsaddena panete tevīsatimūlakātveva veditabbā. Tesu sāsevane āsevanassa vasena sabbattha tīṇeva vissajjanāni, savipāke vipākapaccayassa vasena ekamevāti ayaṃ hetupaccayaṃ ādiṃ katvā ekamūlakādīsu gaṇanā.

Yaṃ panetaṃ hetumūlakānantaraṃ ‘‘ārammaṇe ṭhitena sabbattha tīṇeva pañhā’’ti vuttaṃ, taṃ ārammaṇapaccayaṃ ādiṃ katvā ekamūlakepi dumūlakādīsupi sabbattha ārammaṇapade ceva ārammaṇena saddhiṃ sesapaccayayojanāsu ca yattha navahi bhavitabbaṃ, tattha tayova pañhā hontīti dassanatthaṃ vuttaṃ. Vipākapade pana vipākapadena saddhiṃ sesapaccayayojanāsu ca ekova pañho hotīti. Iti yaṃ heṭṭhā avocumha ‘‘bahugaṇanopi paccayo abahugaṇanena saddhiṃ yutto tena samānagaṇano hotī’’ti, taṃ suvuttameva.

80-85. Idāni ye ārammaṇādīnaṃ paccayānaṃ vasena ekamūlakādayo dassetabbā, tesu ekamūlako tāva hetuekamūlakeneva sadisoti ekasmimpi paccaye na dassito. Ārammaṇapaccayavasena pana dumūlake gaṇanaṃ dassetuṃ ārammaṇapaccayā hetuyā tīṇi, adhipatiyā tīṇi…pe… avigate tīṇīti vuttaṃ. Ettha ca ‘‘ārammaṇapaccayā adhipatiyā tīṇi…pe… avigate tīṇī’’ti vattabbe ye hetupaccayādayo paccayā bahugaṇanā, tesaṃ ūnataragaṇanehi ca samānagaṇanehi ca saddhiṃ saṃsandane yā gaṇanā labbhati, taṃ dassetuṃ ārammaṇapaccayassa purimabhāge ṭhitampi hetupaccayaṃ pacchimabhāgeva ṭhapetvā ‘‘ārammaṇapaccayā hetuyā tīṇī’’ti vuttaṃ. Tenetaṃ āvi karoti – ārammaṇapaccayo yena yena bahutaragaṇanena vā samānagaṇanena vā paccayena saddhiṃ dukatikādibhedaṃ gacchati, sabbattha tīṇeva pañhāvissajjanāni veditabbāni. Vipākapaccayena pana saddhiṃ saṃsandane ekameva labbhati, taṃ vipākapaccayādikāya gaṇanāya āvi bhavissatīti idha na dassitaṃ. Yā cesā dumūlake gaṇanā dassitā, timūlakādīsupi esāva gaṇanāti ārammaṇapaccayavasena timūlakādayo na vitthāritā.

Idāni adhipatipaccayādivasena dumūlakādīsu gaṇanaṃ dassetuṃ adhipatipaccayā hetuyā navātiādi vuttaṃ. Tatthāpi vuttanayeneva paccayasanniveso veditabbo. Yathā ca adhipatipaccayā hetuyā nava, evaṃ sesesupi hetunā samānagaṇanāsu naveva. Iti yo yo paccayo ādimhi tiṭṭhati, tena tena saddhiṃ samānagaṇanānaṃ saṃsandane ādimhi ṭhitassa vasena gaṇanā hoti. Tena pana saddhiṃ ūnataragaṇanānaṃ saṃsandane ūnataragaṇanānaṃyeva vasena gaṇanā hotīti veditabbo. Yathā ca ārammaṇapaccayavasena evaṃ adhipatipaccayavasenāpi tato paresaṃ anantarādīnaṃ vasenāpi timūlakādayo na vitthāritā. Tasmā dumūlake dassitagaṇanāvaseneva sabbattha sādhetabbā. Teneva vuttaṃ ‘‘ekekaṃ paccayaṃ mūlakaṃ kātuna sajjhāyamaggena gaṇetabbā’’ti.

Paccayānulomavaṇṇanā.

Paṭiccavāro

Paccayapaccanīyavaṇṇanā

86-87. Paccayapaccanīyaṃ pana yasmā kusalapade na labbhati kusaladhammassa hetupaccayena vinā anuppattito, tasmā akusalaṃ dhammaṃ paṭiccātiādi āraddhaṃ. Tattha nahetupaccayāti hetupaccayapaṭikkhepo hetupaccayaṃ vinā aññena paccayena uppajjatīti attho. Vicikicchāsahagato uddhaccasahagato mohoti ayañhi sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca sayaṃ hetupaccayo hoti, aññassa pana sampayuttahetuno abhāvā na hetupaccayā uppajjatīti ṭhapetvā hetupaccayaṃ sesehi attano anurūpapaccayehi uppajjati. Iminā nayena sabbapaccayapaṭikkhepesu attho veditabbo. Ahetukaṃ vipākābyākatanti idaṃ rūpasamuṭṭhāpakavaseneva veditabbaṃ. Aññesupi evarūpesu eseva nayo.

88. Naadhipatipaccaye kāmaṃ adhipatipi attanā saddhiṃ dutiyassa adhipatino abhāvā naadhipatipaccayaṃ labhati, yathā pana vicikicchuddhaccasahagato moho ahetuko, na tathā adhipatayo eva nirādhipati. Chandādīsu pana aññataraṃ adhipatiṃ akatvā kusalādīnaṃ uppattikāle sabbepi kusalādayo nirādhipatino. Tasmā mohaṃ viya visuṃ adhipatimattameva anuddharitvā sabbasaṅgāhikavasena esā ‘‘ekaṃ khandhaṃ paṭicca tayo khandhā’’tiādikā desanā katāti veditabbā.

89. Nānantaranasamanantaresu nārammaṇe viya rūpameva paccayuppannaṃ. Tena vuttaṃ ‘‘nārammaṇapaccayasadisa’’nti. Sahajātapaccayo parihīno. Yathā cesa, tathā nissayaatthiavigatapaccayāpi. Kiṃ kāraṇā? Etehi vinā kassaci anuppattito. Sahajātanissayaatthiavigatapaccayepi hi paccakkhāya ekopi rūpārūpadhammo nuppajjati, tasmā te parihīnā.

90. Naaññamaññapaccayavibhaṅge paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattārūpanti hadayavatthuvajjaṃ veditabbaṃ.

91. Naupanissayapaccayavibhaṅge rūpameva paccayuppannaṃ, tañhi upanissayaṃ na labhati. Arūpaṃ pana kiñcāpi ārammaṇūpanissayapakatūpanissaye na labheyya, anantarūpanissayamuttakaṃ pana natthi. Tena vuttaṃ ‘‘nārammaṇapaccayasadisa’’nti.

92. Napurejāte cittasamuṭṭhānarūpanti pañcavokāravasena vuttaṃ.

93. Napacchājātapaccayāti ettha sahajātapurejātapaccayā saṅgahaṃ gacchanti. Tasmā sahajātapaccayasadisā ettha pāḷi, sā naadhipatipaccaye vitthāritāti idha saṅkhittā. Nāsevanapaccaye kusalākusalā paṭhamajavanavasena veditabbā, tathā kiriyābyākataṃ. Pāḷi pana idhāpi naadhipatipaccaye vitthāritavasena veditabbā. Tenevāha – ‘‘napacchājātapaccayampi nāsevanapaccayampi nādhipatipaccayasadisa’’nti.

94-97. Nakammapaccaye vipākacetanā nānākkhaṇikakammapaccayaṃ labhatīti na gahitā. Nāhārapaccaye ekaccaṃ rūpameva paccayuppannaṃ, tathā naindriyapaccaye.

98. Najhānapaccaye pañcaviññāṇadhammā ceva ekaccañca rūpaṃ paccayuppannaṃ. Pañcaviññāṇasmiñhi vedanā ca cittekaggatā ca dubbalattā upanijjhānalakkhaṇaṃ na pāpuṇantīti jhānapaccaye na gahitā.

99-102. Namaggapaccaye ahetukavipākakiriyañceva ekaccañca rūpaṃ paccayuppannaṃ. Nasampayuttanonatthinovigatesu rūpameva paccayuppannaṃ. Tena vuttaṃ ‘‘nārammaṇapaccayasadisa’’nti.

103. Nahetuyā dveti ekamūlakagaṇanāya yathāpāḷimeva niyyāti.

104. Dumūlake nahetupaccayā nārammaṇe ekanti ettha kiñcāpi bahugaṇanena saddhiṃ ūnataragaṇanassa saṃsandane ūnataragaṇanavasena nahetuyā viya dvīhi bhavitabbaṃ. Nārammaṇavasena pana arūpadhammānaṃ parihīnattā abyākataṃ paṭicca rūpābyākatassa uppattiṃ sandhāya ‘‘eka’’nti vuttaṃ. Sabbesu ekakesupi eseva nayo. Dveti vuttaṭṭhāne pana nahetuyā laddhavasena vāradvayaṃ veditabbaṃ.

105-106. Timūlakādīsu pana sabbesu nārammaṇapaccayassa aparihīnattā ekameva vissajjananti ayaṃ paccanīye nahetupaccayaṃ ādiṃ katvā ekamūlakādīsu gaṇanā.

107-130. Nārammaṇapaccayādayo pana ekamūlake tāva purimena sadisattā idhāpi na dassitāyeva. Nārammaṇapaccayavasena dumūlake nārammaṇapaccayā, nahetuyā ekanti nahetudumūlake vuttameva. Nādhipatiyā pañcāti nārammaṇapaccaye laddhavasena veditabbāti evaṃ sabbasaṃsandanesu ūnataragaṇanasseva paccayassa vasena gaṇanā veditabbā. Yattha yattha ca nārammaṇapaccayo pavisati, tattha tattha rūpameva paccayuppannaṃ. Nānantaranasamanantaranaaññamaññanaupanissayanāhāranaindriyanasampayuttanonatthinovigatapaccayānaṃ paviṭṭhaṭṭhānepi eseva nayo. Nāhāranaindriyanajhānanamaggapaccayā sabbattha sadisavissajjanā. Nasahajātādicatukkaṃ idhāpi parihīnamevāti idamettha lakkhaṇaṃ. Iminā pana lakkhaṇena sabbesu dumūlakādīsu ‘‘ayaṃ paccayo mūlaṃ, ayamettha dumūlako, ayaṃ timūlako, ayaṃ sabbamūlako’’ti sallakkhetvā ūnataragaṇanassa paccayassa vasena gaṇanā veditabbāti.

Paccayapaccanīyavaṇṇanā.

Paccayānulomapaccanīyavaṇṇanā

131-189. Idāni anulomapaccanīye gaṇanaṃ dassetuṃ hetupaccayā nārammaṇe pañcātiādi āraddhaṃ. Tattha hetādhipatimaggapaccayesu anulomato ṭhitesu sahajātādayo cattāro sabbaṭṭhānikapaccayā, āhārindriyajhānamaggapaccayā cattāroti ime aṭṭha paccanīyato na labbhanti. Hetupaccayādivasena hi uppajjamāno dhammo ime aṭṭha paccaye alabhanto nāma natthi. Ārammaṇaanantarasamanantaraupanissayasampayuttanatthivigatapaccayesu pana anulomato ṭhitesu arūpaṭṭhānikā paccanīkato na labbhanti. Na hi ārammaṇapaccayādīhi uppajjamānā anantarasamanantarapaccayādayo na labhanti. Sahajātaaññamaññanissayakammāhārindriyaatthiavigatapaccayesu pana anulomato ṭhitesu cattāro sabbaṭṭhānikāyeva, paccanīkato na labbhanti. Etesañhi paccayānaṃ vasena uppajjamāno sabbaṭṭhānike alabhanto nāma natthi. Pacchājātapaccayassa anulomato ṭhānaṃ nāma natthi. Evaṃ sesesu anulomato ṭhitesu ye ca labbhanti, ye ca na labbhanti, te sallakkhetvā sabbesupi dumūlakādīsu nayesu tesaṃ tesaṃ paccayānaṃ saṃsandane ūnataragaṇanānaṃyeva vasena gaṇanā veditabbāti.

Paccayānulomapaccanīyavaṇṇanā.

Paccayapaccanīyānulomavaṇṇanā

190. Idāni paccanīyānulome gaṇanaṃ dassetuṃ nahetupaccayā ārammaṇe dvetiādi āraddhaṃ. Tattha hetumhi paccanīkato ṭhite ṭhapetvā adhipatiṃ avasesā anulomato labbhanti. Pacchājāto pana anulomato sabbattheva na labbhati, ye nava paccayā ‘‘arūpānaññevā’’ti vuttā, tesu purejātañca āsevanañca ṭhapetvā avasesesu sattasu paccanīkato ṭhitesu sesā arūpaṭṭhānikā anulomato na labbhanti. Yo hi ārammaṇādīhi nuppajjati, na so anantarādayo labhati. Paṭisandhivipāko pana purejātato, sabbavipāko ca saddhiṃ kiriyamanodhātuyā āsevanato anuppajjamānopi anantarādayo labhati, tasmā ‘‘purejātañca āsevanañca ṭhapetvā’’ti vuttaṃ.

Purejātapacchājātaāsevanavipākavippayuttesu paccanīkato ṭhitesu ekaṃ ṭhapetvā avasesā anulomato labbhanti. Kammapaccaye paccanīkato ṭhite ṭhapetvā vipākapaccayaṃ avasesā anulomato labbhanti. Āhārindriyesu paccanīkato ṭhitesu ṭhapetvā sabbaṭṭhānike ceva aññamaññakammāhārindriyapaccaye ca avasesā anulomato na labbhanti, itare yujjamānakavasena labbhanti. Jhānapaccaye paccanīkato ṭhite. Hetādhipatiāsevanamaggapaccayā anulomato na labbhanti. Maggapaccaye paccanīkato ṭhite hetādhipatipaccayā anulomato na labbhanti. Vippayuttapaccaye paccanīkato ṭhite purejātapaccayaṃ ṭhapetvā avasesā anulomato labbhanti. Evaṃ tesu tesu paccayesu paccanīkato ṭhitesu ye ye anulomato na labbhanti, te te ñatvā tesaṃ tesaṃ paccayānaṃ saṃsandane ūnataragaṇanānaṃ vasena gaṇanā veditabbā.

191-195. Dumūlakādīsu ca nayesu yaṃ yaṃ paccayaṃ ādiṃ katvā ye ye dukādayo dassitā, te te labbhamānālabbhamānapaccayavasena yathā yathā dassitā, tathā tathā sādhukaṃ sallakkhetabbā. Tattha yaṃ nahetuvasena dumūlakādayo naye dassentena nahetupaccayā nārammaṇapaccayā…pe… nāsevanapaccayāti vatvā ‘‘yāva āsevanā sabbaṃ sadisa’’nti vuttaṃ. Tassa, ‘‘naaññamaññapaccayā sahajāte eka’’ntiādīhi sadisatā veditabbā. Yaṃ pana ‘‘nakamme gaṇite pañca gaṇhātī’’ti sīhaḷabhāsāya likhitaṃ, tassattho – nahetupaccayaṃ ādiṃ katvā nakammapaccayāti evaṃ nakammapaccayena ghaṭite sahajāte ekanti evaṃ dassitā pañceva paccayā anulomato labbhanti, na aññeti. Evaṃ aññesupi evarūpesu ṭhānesu byañjanaṃ anādiyitvā adhippetatthoyeva gahetabbo. Evarūpañhi byañjanaṃ attano saññānibandhanatthaṃ porāṇehi sakasakabhāsāya likhitaṃ.

Apica imasmiṃ paccanīyānulome paccayuppannadhammesupi atthi dhammo kammapaccayaṃ labhati, na indriyapaccayaṃ. So asaññesu ceva pañcavokāre pavatte ca rūpajīvitindriyavasena veditabbo. Atthi dhammo maggapaccayaṃ labhati, nahetupaccayaṃ. So vicikicchuddhaccasahajātamohavasena veditabbo. Atthi dhammo jhānapaccayaṃ labhati, namaggapaccayaṃ. So manodhātuahetukamanoviññāṇadhātuvasena veditabbo. Yattha kaṭattārūpāni nānākkhaṇikakammavaseneva kammapaccayaṃ labhanti, tattha rūpadhammā hetādhipativipākindriyajhānamaggapaccaye na labhanti, sabbaṭṭhānikā paccanīyā na honti. Ahetuke adhipatipaccayo natthīti imesampi pakiṇṇakānaṃ vasenettha gaṇanavāro asammohato veditabbo.

Tatrāyaṃ nayo – nahetupaccayā ārammaṇe dveti ettha tāva ahetukamoho ceva ahetukavipākakiriyā ca paccayuppannaṃ, tasmā akusalenākusalaṃ, abyākatena abyākataṃ sandhāyettha dveti vuttaṃ. Sesesupi eseva nayo. Āsevane pana vipākaṃ na labbhati, tathā kiriyamanodhātu. Tasmā kiriyāhetumanoviññāṇadhātuvasenettha abyākatena abyākataṃ veditabbaṃ. Vipāke ekanti abyākatena abyākatameva. Magge ekanti akusalena akusalameva.

196-197. Nārammaṇamūlake hetuyā pañcāti rūpameva sandhāya vuttaṃ. Tañhi kusalaṃ akusalaṃ abyākataṃ kusalābyākataṃ akusalābyākatañcāti pañca koṭṭhāse paṭicca uppajjati. Sabbapañcakesu eseva nayo. Aññamaññe ekanti bhūtarūpāni ceva vatthuñca sandhāya vuttaṃ. Tāni hi nārammaṇapaccayā aññamaññapaccayā uppajjanti. Timūlakepi eseva nayo.

198-202. Nādhipatimūlake hetuyā navāti anulome hetumhi vuttāneva. Tīṇītiādīnipi heṭṭhā anulome vuttasadisāneva. Timūlake dveti heṭṭhā nahetupaccayā ārammaṇe vuttasadisāneva.

203-233. Napurejātamūlake hetuyā sattāti heṭṭhā ‘‘āruppe kusalaṃ ekaṃ khandhaṃ paṭiccā’’tiādinā nayena purejāte dassitāneva. Sabbasattakesu eseva nayo. Nakammamūlake hetuyā tīṇītiādīsu cetanāva paccayuppannā. Tasmā kusalaṃ akusalaṃ abyākatañca paṭicca uppattiṃ sandhāya tīṇīti vuttaṃ. Iminā nayena ‘‘ekaṃ dve tīṇi pañca satta navā’’ti āgataṭṭhānesu gaṇanā veditabbā. ‘‘Cattāri cha aṭṭhā’’ti imā pana tisso gaṇanā natthevāti.

Paccayapaccanīyānulomavaṇṇanā.

Niṭṭhitā ca paṭiccavārassa atthavaṇṇanā.

2. Sahajātavāravaṇṇanā

234-242. Sahajātavāre kusalaṃ dhammaṃ sahajātoti kusalaṃ dhammaṃ paṭicca tena sahajāto hutvāti attho. Sesamettha paṭiccavāre vuttanayeneva veditabbaṃ. Avasāne panassa ‘‘paṭiccattaṃ nāma sahajātattaṃ, sahajātattaṃ nāma paṭiccatta’’nti idaṃ ubhinnampi etesaṃ vārānaṃ atthato ninnānākaraṇabhāvadassanatthaṃ vuttaṃ. Atthato hi ete dvepi ninnānākaraṇā. Evaṃ santepi aññamaññassa atthaniyamanatthaṃ vuttā. ‘‘Cakkhuñca paṭicca rūpe cā’’tiādīsu hi asahajātampi paṭicca uppajjatīti vuccati. Sahajātampi ca upādārūpaṃ bhūtarūpassa paccayo na hoti. Iti paṭiccavārena sahajātapaccayabhāvaṃ, sahajātavārena ca paṭiccāti vuttassa sahajātabhāvaṃ niyametuṃ ubhopete vuttā. Apica tathā bujjhanakānaṃ ajjhāsayavasena desanāvilāsena niruttipaṭisambhidāppabhedajānanavasena cāpi ete ubhopi vuttāti.

Sahajātavāravaṇṇanā niṭṭhitā.

3. Paccayavāravaṇṇanā

243. Paccayavāre kusalaṃ dhammaṃ paccayāti kusaladhamme patiṭṭhito hutvā kusalaṃ dhammaṃ nissayaṭṭhena paccayaṃ katvāti attho. Kusalaṃ ekaṃ khandhaṃ paccayāti kusalaṃ ekaṃ khandhaṃ nissayapaccayaṃ katvā tayo khandhā uppajjanti hetupaccayāti vuttaṃ hoti. Imināvupāyena sabbapadesu attho veditabbo. Vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhāti idaṃ pañcavokāre pavattivasena vuttaṃ. Pañcavokāre pavattiyañhi khandhānaṃ purejātaṃ vatthu nissayapaccayo hoti. Paṭiccaṭṭhassa pana sahajātaṭṭhattā paṭiccavāre esa nayo na labbhatīti paṭisandhiyaṃ sahajātameva vatthuṃ sandhāya ‘‘vatthuṃ paṭicca khandhā’’ti vuttaṃ. Kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhātiādīsupi imināva nayena attho veditabbo.

Abyākataṃ dhammaṃ paccayā kusalo ca abyākato cāti kusalābyākatānaṃ hetupaccayavasena ekato uppattiṃ sandhāya vuttaṃ. Kusaluppattikkhaṇasmiñhi vatthuṃ nissāya kusalā khandhā, cittasamuṭṭhāne ca mahābhūte nissāya cittasamuṭṭhānaṃ upādārūpaṃ hetupaccayavasena ekato uppajjati. Iti paccayabhūtassa abyākatassa nānattepi paccayuppannānaṃ hetupaccayavasena ekato uppattiṃ sandhāyetaṃ vuttanti veditabbaṃ. Aññesupi evarūpesu ṭhānesu eseva nayo. Evaṃ imasmiṃ hetupaccaye sahajātañca purejātañca nissayaṭṭhena paccayaṃ katvā sattarasa pañhā vissajjitā. Tattha khandhā ceva bhūtā ca sahajātavasena, vatthu sahajātapurejātavasena gahitaṃ. Paṭiccavāre pana sahajātavasena paccayo labbhati, tasmā tattha naveva pañhā vissajjitā. Ye panete ettha sattarasa pañhā vissajjitā, tesu ekādike ekāvasāne vissajjane kusalādīsu ekapaccayato eko paccayuppanno. Ekādike dukāvasāne ekapaccayato nānāpaccayuppanno. Dukādike ekāvasāne nānāpaccayato eko paccayuppanno. Dukādike dukāvasāne nānāpaccayato nānāpaccayuppanno.

248-252. Ārammaṇapaccayādīsupi imināvupāyena pañhāvissajjanappabhedo veditabbo. Yaṃ panetaṃ ārammaṇapaccaye vatthuṃ paccayā khandhāti vuttaṃ, taṃ paṭisandhikkhaṇe vipākakkhandheyeva sandhāya vuttaṃ. Cakkhuviññāṇādīni abyākataṃ nissāya ārammaṇapaccayena uppajjantānaṃ pabhedadassanatthaṃ vuttāni. Puna vatthuṃ paccayāti pavatte vipākakiriyābyākatānaṃ uppattidassanatthaṃ vuttaṃ. Sesaṃ purimanayeneva veditabbaṃ. Evaṃ imasmiṃ ārammaṇapaccaye sahajātañca purejātañca paccayaṃ katvā satta pañhā vissajjitā. Tattha khandhā sahajātavasena, vatthu sahajātapurejātavasena, cakkhāyatanādīni purejātavaseneva gahitāni. Paṭiccavāre pana sahajātavaseneva paccayo labbhati. Tasmā tattha tayova pañhā vissajjitā.

253-254. Adhipatipaccaye vipākābyākataṃ lokuttarameva veditabbaṃ. Anantarasamanantarā rūpābhāvena ārammaṇasadisā. Parato āsevananatthivigatesupi eseva nayo.

255. Sahajātapaccaye kaṭattārūpaṃ upādārūpanti upādārūpasaṅkhātaṃ kaṭattārūpaṃ. Idaṃ asaññasattānaññeva rūpaṃ sandhāya vuttaṃ. Cakkhāyatanādīni pañcavokāravasena vuttāni.

256-257. Aññamaññapaccaye ca yathā ārammaṇapaccayā evanti vissajjanasamataṃ sandhāya vuttaṃ. Paccayuppannesu pana nānattaṃ atthi.

258. Upanissayapaccaye ārammaṇapaccayasadisanti rūpābhāvatopi vissajjanasamatāyapi vuttaṃ.

259-260. Vatthuṃ purejātapaccayātiādīnaṃ paṭiccavāre vuttanayenevattho gahetabbo.

261-266. Kammapaccaye tīṇīti kusalaṃ paccayā kusalo abyākato kusalābyākato cāti evaṃ tīṇi veditabbāni. Akusalepi eseva nayo.

267-268. Vippayuttapaccaye khandhe vippayuttapaccayāti khandhe nissāya vippayuttapaccayā uppajjantīti attho. Khandhā vatthuṃ vippayuttapaccayāti khandhā vatthuṃ nissāya vippayuttapaccayā uppajjantīti attho. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ.

269-276. Idāni yathāladdhāni vissajjanāni gaṇanavasena dassetuṃ hetuyā sattarasātiādimāha. Tattha hetuyā sattarasāti kusalena kusalaṃ, kusalena abyākataṃ, kusalena kusalābyākatanti evaṃ kusalavasena ekādikāni ekāvasānāni dve, dukāvasānaṃ ekanti tīṇi vuttāni honti, tathā akusalavasena. Abyākatena abyākataṃ, teneva kusalaṃ, akusalaṃ, kusalābyākataṃ akusalābyākatañca; kusalābyākatehi kusalaṃ, abyākataṃ, kusalābyākataṃ; akusalābyākatehi akusalaṃ, abyākataṃ, akusalābyākatanti evaṃ sattarasa veditabbāni.

Ārammaṇe sattāti kusalena kusalaṃ; akusalena akusalaṃ, abyākatena abyākataṃ, kusalaṃ, akusalaṃ; kusalābyākatena kusalaṃ; akusalābyākatena akusalanti evaṃ satta.

Vipāke ekanti abyākatena abyākatameva. Evamettha sattarasa, satta, ekanti tayo vāraparicchedā honti. Tesu dvādasa sattarasakā, dasa sattakā, ekaṃ ekakanti te sabbe sādhukaṃ sallakkhetvā parato dukatikādivasena paccayasaṃsandane ūnataragaṇanassa vasena gaṇanā veditabbā. Sakkā hi imāya gaṇanāya dukamūlādīsu vāraparicchede jānitunti puna ‘‘kusalaṃ dhammaṃ paccayā kusalo dhammo’’ti anāmasitvā gaṇanavaseneva vāraparicchedaṃ dassetuṃ hetupaccayā ārammaṇe sattātiādi āraddhaṃ.

Tattha kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā ārammaṇapaccayā. Kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhāti iminā nayena ārammaṇe laddhavissajjanāni vitthāretabbāni. Ayaṃ tāva anulome nayo.

277-285. Paccanīye pana kusalaṃ na labbhatīti akusalaṃ dhammaṃ paccayāti akusalameva ādiṃ katvā vissajjanaṃ āraddhaṃ. Taṃ yathāpāḷimeva niyyāti. Yañhettha vattabbaṃ siyā, taṃ paṭiccavārassa paccanīye vuttameva.

286-287. Yaṃ panetaṃ paccanīye laddhavissajjanaparicchedaṃ gaṇanato dassetuṃ nahetuyā cattārītiādi vuttaṃ, tattha cattāri, sattarasa, satta, pañca, tīṇi, ekanti cha paricchedā. Tesaṃ vasena dukatikādīsu paccayasaṃsandane gaṇanā veditabbā. Yo hi paccayo sattarasa vissajjanāni labhati, tena saddhiṃ sadisasaṃsandane sattarasa, ūnatarasaṃsandane sesā chapi paricchedā labbhanti. Evaṃ sesesupi adhikaparicchedaṃ ṭhapetvā samasamā ūnatarā ca labbhantīti.

Ettha ca adhikatarā na labbhantīti ayamettha niyamo. Samasamā pana ūnatarā ca atthā virodhe sati labbhanti. Tenettha ‘‘nahetupaccayā nārammaṇe eka’’ntiādi vuttaṃ. Ettha hi nahetuyā catunnaṃ, nārammaṇe pañcannaṃ āgatattā nahetuvasena cattārīti vattabbaṃ siyā, nārammaṇena saddhiṃ ghaṭitattā pana ārammaṇadhammo virujjhatīti akusalaṃ dhammaṃ paccayā akusalo dhammo, abyākataṃ dhammaṃ paccayā akusalo, akusalañca abyākatañca dhammaṃ paccayā akusaloti tīṇi vissajjanāni parihīnāni. Abyākataṃ dhammaṃ paccayā abyākatoti rūpavasena ekameva vuttaṃ. Evaṃ sabbattha viruddhāviruddhaṃ ñatvā labbhamānaparicchedo veditabbo. Apicettha idaṃ nayamattadassanaṃ. Nādhipatiyā cattārīti nahetuyā laddhāneva. Sesacatukkesupi eseva nayo.

Nānantare ekanti ahetukacittasamuṭṭhānassa ceva sesarūpassa ca vasena abyākatena abyākataṃ. Evaṃ sabbesu ekakesu yujjamānakarūpaṃ jānitabbaṃ. Napurejāte dveti idhāpi nahetuvasena cattārīti vattabbaṃ siyā, napurejātena saddhiṃ ghaṭitattā pana abyākataṃ dhammaṃ paccayā akusalo, akusalañca abyākatañca dhammaṃ paccayā akusaloti vatthupurejātavasena dve vissajjanāni parihīnāni. Āruppe pana ahetukamohassa ahetukakiriyassa ca vasena dve vuttāni. Navippayutte dveti āruppe ahetukākusalakiriyavasena dve. Nonatthi novigatesu ekanti sabbassa rūpassa vasena abyākatena abyākataṃ daṭṭhabbaṃ. Tikādīsu apubbaṃ natthi.

288. Nārammaṇamūlake pana naadhipatiyā pañcāti nārammaṇe laddhāneva. Nakamme ekanti ettha cittasamuṭṭhānañca kaṭattārūpañca aggahetvā sesarūpavasena abyākatena abyākataṃ veditabbaṃ.

289-296. Nādhipatimūlake napurejāte sattāti napurejāte laddhāneva. Napacchājāte sattarasāti imānipi tattha laddhāni sattaraseva. Nānantaranasamanantaranaaññamaññanaupanissayanasampayuttanonatthinovigatamūlakāni nārammaṇamūlakasadisāneva. Imināva nayamattadassanena sabbattha āgatānāgataṃ labbhamānālabbhamānañca veditabbanti.

Paccanīyavaṇṇanā niṭṭhitā.

297-328. Imināyeva pana lakkhaṇena anulomaṃ purato katvā anulomapaccanīye paccanīyaṃ purato katvā paccanīyānulome ca gaṇanaparicchedo āgatānāgataṃ labbhamānālabbhamānañca veditabbanti.

Paccayavāravaṇṇanā niṭṭhitā.

4. Nissayavāravaṇṇanā

329-337. Nissayavāre kusalaṃ dhammaṃ nissāyāti kusalaṃ dhammaṃ patiṭṭhaṭṭhena nissayaṃ katvāti attho. Sesamettha paccayavāre vuttanayeneva veditabbaṃ. Avasāne panassa ‘‘paccayattaṃ nāma nissayattaṃ, nissayattaṃ nāma paccayatta’’nti idaṃ ubhinnampi etesaṃ vārānaṃ atthato ninnānākaraṇabhāvadassanatthaṃ vuttaṃ. Atthato hi etepi paṭiccasahajātā viya ninnānākaraṇā. Evaṃ santepi aññamaññassa atthaniyamanatthaṃ vuttā. Avijjāpaccayā saṅkhārātiādīsu hi anissāya vattamānaṃ nānākkhaṇikampi ‘‘paccayā uppajjatī’’ti vuttaṃ. Aññamaññaṃ allīyitvā ṭhitakaṭṭhādīsu ca ekaṃ ekassa nissayapaccayo na hoti, tathā upādārūpaṃ mahābhūtassa nissayapaccayo na hotiyeva. Iti paccayavārena nissayapaccayabhāvaṃ nissayavārena ca paccayāti vuttassa sahajātapurejātabhāvaṃ niyametuṃ ubhopete vuttā. Apica tathā bujjhanakānaṃ ajjhāsayavasena desanāvilāsena niruttipaṭisambhidāpabhedajānanavasena cāpi ete ubhopi vuttāti.

Nissayavāravaṇṇanā.

5. Saṃsaṭṭhavāravaṇṇanā

338-346. Saṃsaṭṭhavāre kusalaṃ dhammaṃ saṃsaṭṭhoti kusalaṃ dhammaṃ ekuppādādilakkhaṇena sampayogaṭṭhena paccayaṃ katvāti attho. Kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhoti kusalaṃ ekaṃ khandhaṃ sampayuttapaccayaṃ katvā tayo khandhā uppajjanti hetupaccayāti vuttaṃ hoti. Iminā upāyena sabbapadesu attho veditabbo. Imasmiṃ pana hetupaccaye arūpadhammasseva sampayogaṭṭhena paccayaṃ katvā tayo pañhā vissajjitā. Yathā ca hetupaccaye, tathā ārammaṇapaccayādīsupi, kevalaṃ vipākapaccaye ekameva vissajjanaṃ.

347-350. Idāni yathāladdhāni vissajjanāni gaṇanavasena dassetuṃ hetuyā tīṇītiādi vuttaṃ. Tattha sabbatikesu kusalena kusalaṃ, akusalena akusalaṃ, abyākatena abyākatanti ayameva niyamo. Ekake pana abyākatena abyākatameva labbhatīti evamettha bāvīsatiyā paccayesu tīṇi, vipāke ekanti dve paricchedā. Pacchājāte anulomaṃ natthi. Tasmā tīṇi ekanti imesaññeva vasena dukatikādīsu paccayasaṃsandane yattha vipākapaccayo pavisati; tattha ekaṃ, sesesu tīṇīti evaṃ gaṇanā veditabbā. Sesamettha anulome uttānatthameva.

351-354. Paccanīye pana kusalaṃ na labbhatīti akusalameva ādiṃ katvā vissajjanaṃ kataṃ, taṃ uttānatthameva.

359. Yaṃ panettha paccanīye vissajjanaparicchedaṃ gaṇanato dassetuṃ nahetuyā dvetiādi vuttaṃ, tattha dve tīṇi ekanti tayo paricchedā. Tesaṃ vasena dukatikādīsu paccayasaṃsandane gaṇanā veditabbā. Idhāpi adhikataragaṇanānaṃ ūnataragaṇanena saddhiṃ saṃsandane ūnataragaṇanameva labbhati, samagaṇanena saddhiṃ samagaṇanaṃ. Yasmā cettha arūpadhammāyeva paccayuppannā, tasmā nahetunādhipatinapurejātanapacchājātanāsevananakammanavipākanajhānanamagganavippayuttavasena daseva paccayā paccanīkato dassitā, sesā cuddasa na labbhanti. Yepi labbhanti, tesupi vipāke paccayuppanne nakammanavipākā na labbhanti.

360-368. Nahetupaccayā nādhipatiyā dveti nahetuyā laddhaṃ dvayameva. Sesadvayesupi eseva nayo. Nakamme ekanti ahetukakiriyacetanaṃ paccayuppannaṃ katvā abyākatena abyākataṃ. Navipāke dveti ahetukamohakiriyavasena dve. Najhāne ekanti ahetukapañcaviññāṇavasena abyākatavissajjanaṃ veditabbaṃ. Namagge ekanti ahetukavipākakiriyavasena abyākatavissajjanaṃ. Imināvupāyena sabbasaṃsandanesu attho veditabboti.

369-383. Anulomapaccanīye heṭṭhā vuttā nahetuādayo daseva paccanīyato labbhanti, na sesā. Yepi labbhanti, tesu hetumhi anulomato ṭhite jhānamaggā paccanīyato na labbhantīti sabbaṃ heṭṭhā vuttanayeneva veditabbanti.

384-391. Paccanīyānulome nahetupaccayuppannesu ahetukamohova jhānamaggapaccayaṃ labhati, sesā na labhanti. Najhānapaccaye aṭṭhāhetukacittānipi. Nakammapaccayā nahetupaccayā nādhipatipaccayā napurejātapaccayā ārammaṇe ekanti āruppe ahetukakiriyacetanāvasena abyākatena abyākataṃ. Iminā upāyena yaṃ labbhati, yañca na labbhati, tassa vasena sabbattha gaṇanā veditabbāti.

Saṃsaṭṭhavāravaṇṇanā.

6. Sampayuttavāravaṇṇanā

392-400. Sampayuttavāre kusalaṃ dhammaṃ sampayuttoti kusalaṃ dhammaṃ sampayuttapaccayaṃ katvāti attho. Sesamettha saṃsaṭṭhavāre vuttanayeneva veditabbaṃ. Avasāne panassa ‘‘saṃsaṭṭhattaṃ nāma sampayuttattaṃ, sampayuttattaṃ nāma saṃsaṭṭhatta’’nti idaṃ ubhinnampi etesaṃ vārānaṃ atthato ninnānākaraṇabhāvadassanatthaṃ vuttaṃ. Atthato hi etepi paṭiccasahajātā viya paccayanissayā viya ca ninnānākaraṇā. Evaṃ santepi aññamaññassa atthaniyamanatthaṃ vuttā. ‘‘Saṃsaṭṭhā yojitā hayā’’tiādīsu (jā. 2.22.70) hi asampayuttampi saṃsaṭṭhanti vuccati. ‘‘Yā sā vīmaṃsā kosajjasahagatā kosajjasampayuttā’’tiādīsu (saṃ. ni. 5.832) asaṃsaṭṭhaṃ vokiṇṇampi sampayuttanti. Iti saṃsaṭṭhavārena ekuppādalakkhaṇassa sampayuttassa saṃsaṭṭhabhāvaṃ sampayuttavārena ca saṃsaṭṭhassa ekuppādādilakkhaṇassa sampayuttabhāvaṃ niyametuṃ ubhopete vuttā. Apica tathā bujjhanakānaṃ ajjhāsayavasena desanāvilāsena niruttipaṭisambhidāpabhedajānanavasena cāpi ete ubhopi vuttāti.

Sampayuttavāravaṇṇanā.

Etesu pana chasu vāresu atthi koci paccayo ekantaṃ anulomato na tiṭṭhati, paccanīkatova tiṭṭhati; atthi ekantaṃ paccanīkato na tiṭṭhati, anulomatova tiṭṭhati; atthi anekantaṃ anulomato ceva tiṭṭhati, paccanīkato cāti idaṃ pakiṇṇakaṃ veditabbaṃ. Tattha paṭhamo pañho pacchājātassa, dutiyo mahācatukkassa, tatiyo yujjamānakānaṃ sesānaṃ vasena veditabboti.

7. Pañhāvāravibhaṅgavaṇṇanā

401-403. Pañhāvāre ‘‘siyā kusalo dhammo kusalassa dhammassa hetupaccayena paccayo’’tiādinā kusalattike uddharitabbapucchānaṃ labbhamānavasena vissajjanaṃ dassetuṃ kusalo dhammo kusalassa dhammassa hetupaccayena paccayotiādi vuttaṃ. Kusalo ca nāmesa sayaṃ uppajjanto ṭhapetvā pacchājātañca vipākañca sesehi dvāvīsatiyā paccayehi uppajjati. Kusalassa paccayo honto ṭhapetvā purejātapacchājātavipākavippayutte sesehi vīsatiyā paccayehi paccayo hoti. Tasmā yehi paccayehi kusalo kusalassa paccayo hoti, te paccaye paṭipāṭiyā dassetuṃ hetupaccayenātiādi āraddhaṃ.

Tattha yā esā paccayavibhaṅgavāre viya ‘‘hetusampayuttakānaṃ dhammāna’’nti akatvā ‘‘hetū sampayuttakānaṃ khandhāna’’nti desanā katā, tassā eva karaṇe idaṃ payojanaṃ – tattha hi suññaṭṭhaṃ dīpetuṃ dhammānanti vuttaṃ. Idha paccayato uppajjamānā dhammā rāsito uppajjanti, na ekekatoti rāsaṭṭhaṃ dīpetuṃ khandhānanti vuttaṃ. Paṭiccavārādīsu vā khandhavasena paccayuppannadesanā āruḷhāti tenevānukkamena idhāpi āruḷhāti. Kasmā panetesu evaṃ āruḷhāti? Asaṅkarato vibhāgadassanatthaṃ. ‘‘Ekaṃ dhammaṃ paṭicca sesā dhammā’’ti hi ādinā nayena vuccamāne asukadhammaṃ nāma nissāya asukadhammāti na sakkā asaṅkarato paccaye paccayuppanne ca jānituṃ, evaṃ sante uddesaniddesā nibbisesā siyuṃ. Tasmā asaṅkarato vibhāgadassanatthaṃ evaṃ āruḷhāti veditabbā. Cittasamuṭṭhānānanti idaṃ yassa abyākatassa kusalo hetupaccayena paccayo hoti, tameva dassetuṃ vuttaṃ. Paccayavibhaṅge pana kusalādivasena vibhāgaṃ akatvā sāmaññato sabbesaṃ hetūnaṃ vasena uppannarūpadassanatthaṃ cittasamuṭṭhānānanti avatvā taṃsamuṭṭhānānanti vuttaṃ. Tasmā tattha abyākatahetusamuṭṭhānarūpaṃ, okkantikkhaṇe kaṭattārūpampi saṅgahaṃ gataṃ. Iminā upāyena sesesupi evarūpesu vissajjanesu attho veditabbo.

404. Dānaṃ datvāti deyyadhammaṃ cajitvā. Yāya vā cetanāya so diyyati, sā cetanā dānaṃ. Datvāti taṃ cetanaṃ pariyodāpetvā visuddhaṃ katvā. Sīlaṃ samādiyitvāti pañcaṅgādivasena niccasīlaṃ gaṇhitvā. Iminā samādānaviratiyeva dassitā. Sampattaviratisamucchedaviratiyo pana loke sīlanti apākaṭattā na vuttā. Kiñcāpi na vuttā, ārammaṇapaccayā pana hontiyeva. Tattha samucchedavirati sekkhānaṃyeva kusalassa ārammaṇaṃ hoti, na itaresaṃ. Uposathakammaṃ katvāti ‘‘pāṇaṃ na hane, na cādinnamādiye’’ti (a. ni. 3.71) evaṃ vuttaṃ uposathadivasesu aṭṭhaṅgauposathakiriyaṃ katvā. Taṃ paccavekkhatīti taṃ kusalaṃ sekkhopi puthujjanopi paccavekkhati, arahāpi paccavekkhateva. Arahatopi hi pubbe kataṃ kusalaṃ kusalameva, yena pana cittena paccavekkhati, taṃ kiriyacittaṃ nāma hoti. Tasmā ‘‘etaṃ kusalo dhammo kusalassa dhammassā’’ti imasmiṃ adhikāre na labbhati. Pubbe suciṇṇānīti ‘‘datvā samādiyitvā katvā’’ti hi āsanne katāni vuttāni, imāni na āsanne katānīti veditabbāni. Dānādīhi vā sesāni kāmāvacarakusalāni dassetuṃ idaṃ vuttaṃ. Jhānā vuṭṭhahitvāti jhānā vuṭṭhahitvā. Ayameva vā pāḷi. Sekkhā gotrabhunti sotāpannaṃ sandhāya vuttaṃ. So hi gotrabhuṃ paccavekkhati. Vodānanti idaṃ pana sakadāgāmianāgāmino sandhāya vuttaṃ. Tesañhi taṃ cittaṃ vodānaṃ nāma hoti. Sekkhāti sotāpannasakadāgāmianāgāmino. Maggā vuṭṭhahitvāti maggaphalabhavaṅgātikkamavasena attanā paṭiladdhā maggā vuṭṭhahitvā, suddhamaggatoyeva pana vuṭṭhāya paccavekkhaṇaṃ nāma natthi.

Kusalaṃ aniccatoti ettha vipassanūpagaṃ tebhūmakakusalameva veditabbaṃ, vipassanākusalaṃ pana kāmāvacarameva. Cetopariyañāṇenāti rūpāvacarakusalaṃ dasseti. Ākāsānañcāyatanantiādīhi arūpāvacarakusalārammaṇavasena uppajjamānaṃ arūpāvacarakusalameva. Kusalā khandhā iddhividhañāṇassātiādīhi puggalaṃ anāmasitvā dhammavasena dasseti. Tenevettha heṭṭhā gahitampi cetopariyañāṇaṃ puna vuttaṃ.

405. Assādetīti somanassasahagatalobhasampayuttacittehi anubhavati ceva rajjati ca. Abhinandatīti sappītikataṇhāvasena nandati haṭṭhapahaṭṭho hoti, diṭṭhābhinandanāya vā abhinandati. Rāgo uppajjatīti assādentassa rāgo uppajjati nāma. Idaṃ aṭṭhapi lobhasahagatāni gahetvā vuttaṃ. Diṭṭhi uppajjatīti abhinandantassa attā attaniyantiādivasena catūhipi cittehi sampayuttā diṭṭhi uppajjati. Asanniṭṭhānagatassa panettha vicikicchā uppajjati. Vikkhepagatassa uddhaccaṃ, akataṃ vata me kalyāṇanti vippaṭisārino domanassaṃ. Taṃ ārabbhāti tāni suciṇṇāni ārammaṇaṃ katvāti attho. Bahuvacanassa hesa ekavacanādeso, jātivasena vā ekavacanamevetaṃ.

406. Arahā maggā vuṭṭhahitvāti maggavīthiyaṃ phalānantarassa bhavaṅgassa atikkamavasena vuṭṭhahitvā. Paccavekkhaṇacittāni panassa kiriyābyākatāni. Evaṃ kiriyābyākatassa ārammaṇapaccayaṃ dassetvā puna vipākābyākatassa dassetuṃ sekkhā vātiādimāha. Kusale niruddheti vipassanājavanavīthiyā pacchinnāya. Vipākoti kāmāvacaravipāko. Tadārammaṇatāti tadārammaṇatāya, taṃ kusalassa javanassa ārammaṇabhūtaṃ vipassitakusalaṃ ārammaṇaṃ katvā uppajjatīti attho. Na kevalañca tadārammaṇavaseneva, paṭisandhibhavaṅgacutivasenāpi. Vipāko hi kammaṃ ārammaṇaṃ katvā gahitapaṭisandhikassa kusalārammaṇo hotiyeva, so pana dubbiññeyyattā idha na dassito.

Kusalaṃ assādetītiādi akusalajavanāvasāne kusalārammaṇavipākaṃ dassetuṃ vuttaṃ. Viññāṇañcāyatanavipākassāti idaṃ dubbiññeyyampi samānaṃ mahaggatavipākassa tadārammaṇabhāvena anuppattito labbhamānakavasena vuttaṃ. Kiriyassāti arahattaṃ patvā asamāpannapubbe ākāsānañcāyatane paṭilomato vā ekantarikavasena vā samāpannakiriyāya. Cetopariyañāṇassātiādīni parato āvajjanāya yojetabbāni. Yā etesaṃ āvajjanā, tassā kusalā khandhā ārammaṇapaccayena paccayoti ayañhettha attho.

407-409. Rāganti attano vā parassa vā rāgaṃ. Attano rāgavasena panettha vaṇṇanā pākaṭā hoti. Assādetītiādīni vuttatthāneva. Vicikicchādīsu pana tīsu assādetabbatāya abhāvena ‘‘assādetī’’ti na vuttaṃ. Diṭṭhi panettha uppajjati, sā assādetīti padassa parihīnattā āgatapaṭipāṭiyā paṭhamaṃ na vuttā. Vicikicchādīsuyeva taṃ taṃ sabhāgaṃ paṭhamaṃ vatvā tassa tassa anantarā vuttā. Imesu ca pana rāgādīsu ‘‘kiṃ me pāpadhammā uppajjantī’’ti akkhantivasena vā, ‘‘kataṃ pāpaṃ kataṃ luddha’’nti vippaṭisārādivasena vā domanassuppatti veditabbā.

410. Cakkhuṃ aniccatoti vipassanānukkamena oḷārikāyatanāni vatthurūpañcāti ekādasa rūpāni pākaṭattā gahitāni. Puna rūpāyatanādīni cakkhuviññāṇādīnaṃ ārammaṇattā gahitāni. Yasmā panesā viññāṇakāyavasena desanā, na dhātuvasena, tasmā manodhātu na gahitā. Evaṃ sabbattha gahitāgahitaṃ veditabbaṃ.

411. Phalaṃ paccavekkhanti nibbānaṃ paccavekkhantīti paccavekkhaṇakusalassa ārammaṇadassanatthaṃ vuttaṃ.

413-416. Ārammaṇādhipatiniddese sekkhaputhujjanānaṃ vasena catubhūmakakusalaṃ dassitaṃ, tathā sahajātādhipatiniddese. Arahato uttamadhammaṃ adhigatattā lokiyakusalesu garukāro natthīti aggamaggova dassito.

417. Anantarapaccaye purimā purimāti ekabhūmakāpi nānābhūmakāpi kusalā ekato katvā vuttā. Anulomaṃ gotrabhussa, anulomaṃ vodānassāti nānārammaṇavasena. Gotrabhu maggassa, vodānaṃ maggassāti nānābhūmivasena. Kusalaṃ vuṭṭhānassāti ettha pana kusalanti tebhūmakakusalaṃ. Vuṭṭhānanti tebhūmakavipākaṃ. Tehi kusalajavanavīthito vuṭṭhahanti, tasmā vuṭṭhānanti vuccati. Taṃ duvidhaṃ hoti – tadārammaṇaṃ bhavaṅgañca. Tattha kāmāvacarakusalassa ubhayampi vuṭṭhānaṃ hoti, mahaggatassa bhavaṅgameva. Maggo phalassāti idaṃ yasmā lokuttaravipākaṃ javanavīthipariyāpannattā vuṭṭhānaṃ nāma na hoti, tasmā visuṃ vuttaṃ. Anulomaṃ sekkhāyāti asekkhāya kusalaṃ anantaraṃ na hoti, tasmā vibhāgaṃ karoti. Phalasamāpattiyāti sotāpattiphalasakadāgāmiphalaanāgāmiphalasamāpattiyāpi. Phalasamāpattiyāti anāgāmiphalasamāpattiyā. Akusale duvidhampi vuṭṭhānaṃ labbhati. Vipākābyākatā kiriyābyākatāti ettha vipākābyākatā vipākābyākatānaṃyeva, kiriyābyākatā kiriyābyākatānaṃyeva veditabbā. Bhavaṅgaṃ āvajjanāyātiādi vomissakavasena vuttaṃ. Tattha kiriyāti kāmāvacarakiriyā. Sā duvidhassāpi vuṭṭhānassa anantarapaccayo hoti, mahaggatā bhavaṅgasseva. Iti ye heṭṭhā paccayavibhaṅganiddese ‘‘purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo’’ti ārabhitvā kusalaṃ kusalassa, kusalaṃ abyākatassa, akusalaṃ akusalassa, akusalaṃ abyākatassa, abyākataṃ abyākatassa, abyākataṃ kusalassa, abyākataṃ akusalassāti satta vārā dassitā; tesaṃ vasena idha saṅkhepato anantarapaccayo vibhatto.

Vitthārato panettha –

Dasadhā sattarasadhā, samasaṭṭhividhena ca;

Bahudhāpi ca niddesaṃ, sādhukaṃ upalakkhaye.

Ayañhi anantarapaccayo na kevalaṃ sattadhāva niddesaṃ labhati, kusalaṃ pana kusalassa vipākassa; akusalaṃ akusalassa vipākassa; vipākaṃ vipākassa kiriyassa; kiriyaṃ kusalassa akusalassa vipākassa kiriyassāti evaṃ dasadhāpi niddesaṃ labhati. Na kevalaṃ dasadhāyeva, kusalaṃ pana kusalassa kusalavipākassa akusalavipākassa; akusalaṃ akusalassa akusalavipākassa kusalavipākassa; kusalavipākaṃ kusalavipākassa akusalavipākassa kiriyassa; akusalavipākaṃ akusalavipākassa kusalavipākassa kiriyassa; kiriyaṃ kiriyassa kusalassa akusalassa kusalavipākassa akusalavipākassāti evaṃ sattarasadhā niddesaṃ labhati.

Na kevalañca sattarasadhāva samasaṭṭhividhenāpi niddesaṃ labhateva. Kathaṃ? Kāmāvacarakusalañhi bhūmibhedena catubbidhassa kusalassa anantarapaccayo hoti, rūpāvacarārūpāvacaraṃ sakasakabhūmikassevāti kusalaṃ kusalassa chabbidhena anantarapaccayo. Kāmāvacarakusalaṃ pana kāmāvacarakusalavipākassa akusalavipākassa rūpāvacaravipākassa arūpāvacaravipākassa lokuttaravipākassa; rūpāvacarakusalaṃ rūpāvacaravipākassa kāmāvacarakusalavipākassa; arūpāvacarakusalaṃ kāmāvacarakusalavipākassa rūpāvacaraarūpāvacaralokuttaravipākassa; lokuttarakusalaṃ lokuttaravipākassāti kusalaṃ vipākassa dvādasavidhena anantarapaccayo. Akusalaṃ akusalassa akusalavipākassa tebhūmakakusalavipākassāti pañcavidhena anantarapaccayo.

Kāmāvacarakusalavipākaṃ kāmāvacarakusalavipākassa akusalavipākassa rūpāvacaravipākassa arūpāvacaravipākassāti kāmāvacarakusalavipākaṃ vipākassa catubbidhena anantarapaccayo. Rūpāvacaravipākaṃ tebhūmakakusalavipākassāti tividhena anantarapaccayo. Arūpāvacaravipākaṃ arūpāvacaravipākassa kāmāvacarakusalavipākassāti duvidhena anantarapaccayo. Lokuttaravipākaṃ catubhūmakakusalavipākassāti catubbidhena anantarapaccayo. Evaṃ kusalavipākaṃ vipākassa terasadhāpi anantarapaccayo. Akusalavipākaṃ akusalavipākassa kāmāvacarakusalavipākassāti duvidhena anantarapaccayo. Evaṃ sabbathāpi vipākaṃ vipākassa pañcadasavidhena anantarapaccayo. Kāmāvacarakusalavipākaṃ pana kāmāvacarakiriyassa, tathā akusalavipākaṃ, tathā rūpāvacaravipākaṃ, tathā arūpāvacaravipākañcāti vipākaṃ kiriyassa ca catubbidhena anantarapaccayo.

Kāmāvacarakiriyaṃ tebhūmakakiriyassa, rūpāvacarārūpāvacarakiriyaṃ rūpāvacarārūpāvacarānaññevāti kiriyaṃ kiriyassa pañcavidhena anantarapaccayo. Kāmāvacarakiriyaṃ akusalavipākassa ceva catubhūmakakusalavipākassa ca, rūpāvacarakiriyaṃ kāmāvacarakusalavipākarūpāvacaravipākānaṃ arūpāvacarakiriyaṃ catubhūmakakusalavipākassāpīti kiriyaṃ vipākassa ekādasavidhena anantarapaccayo. Kāmāvacarakiriyaṃ pana kāmāvacarakusalassa akusalassāti kusalākusalānaṃ duvidhena anantarapaccayo hoti. Evaṃ samasaṭṭhividhenāpi niddesaṃ labhati.

Na kevalañca samasaṭṭhividheneva, bahuvidhenāpi labhateva. Kathaṃ? Kāmāvacarapaṭhamamahākusalacittaṃ tāva attano, catunnañca rūpāvacarakusalānaṃ pādakayogena soḷasannaṃ somanassalokuttarānanti ekavīsatiyā ca kusalānaṃ, javanapariyosāne tadārammaṇabhavaṅgavasena uppajjamānānaṃ ekādasannaṃ kāmāvacaravipākānaṃ, bhavaṅgavaseneva pavattānaṃ rūpāvacarārūpāvacaravipākānaṃ, phalasamāpattivasena pavattānaṃ dvādasannaṃ lokuttaravipākānanti evaṃ ekavīsatiyā kusalānaṃ; dvattiṃsāya vipākānanti tepaññāsāya cittānaṃ anantarapaccayo hoti. Tathā dutiyakusalacittaṃ. Tatiyacatutthāni pana ṭhapetvā uparibhūmakakusalāni ca lokuttaravipākāni ca sesaekavīsaticittānaṃ. Pañcamachaṭṭhāni attano ca, navannañca uparibhūmakaupekkhākusalānaṃ, tevīsatiyā ca vipākānanti tettiṃsāya. Sattamaaṭṭhamāni ekavīsatiyāva.

Pañca rūpāvacarakusalāni attano attano pacchimānaṃ rūpāvacarakusalānaṃ, catunnampi ñāṇasampayuttamahāvipākānaṃ, pañcannaṃ rūpāvacaravipākānañcāti dasannaṃ. Eteneva ca nayena arūpāvacarakusalesu paṭhamaṃ attano vipākena saddhiṃ ekādasannaṃ, dutiyaṃ dvādasannaṃ, tatiyaṃ terasannaṃ, catutthaṃ cuddasannaṃ phalasamāpattiyā cāti pannarasannaṃ lokuttarakusalaṃ attano attano vipākasseva. Aṭṭhasu lobhasahagatesu ekekaṃ akusalaṃ ekādasannaṃ kāmāvacaravipākamanoviññāṇadhātūnaṃ navannaṃ, mahaggatavipākānaṃ attano attano pacchimassa cāti ekavīsatiyā. Dve domanassasahagatāni upekkhāsahagatānaṃ channaṃ kāmāvacaravipākamanoviññāṇadhātūnaṃ attano pacchimassa cāti sattannaṃ. Vicikicchuddhaccasahagatadvayaṃ somanassasahagatāhetukavipākena saddhiṃ ekādasannaṃ kāmāvacaravipākamanoviññāṇadhātūnaṃ navannaṃ rūpāvacarārūpāvacaravipākānaṃ attano pacchimassa cāti ekavīsatiyā.

Kusalavipākapañcaviññāṇā kusalavipākamanodhātuyā, manodhātu dvinnaṃ vipākamanoviññāṇadhātūnaṃ. Tāsu dvīsu somanassasahagatā dasannaṃ vipākamanoviññāṇadhātūnaṃ bhavaṅgabhūtānaṃ tadārammaṇakāle attano pacchimassa voṭṭhabbanakiriyassa cāti dvādasannaṃ. Upekkhāsahagatāhetukamanoviññāṇadhātu pana āvajjanamanodhātuyā dviṭṭhānikāya āvajjanamanoviññāṇadhātuyā dasannañca vipākamanoviññāṇadhātūnanti dvādasannameva. Tihetukamahāvipākā somanassasahagatāhetukavajjānaṃ dasannampi kāmāvacaravipākamanoviññāṇadhātūnaṃ rūpāvacarārūpāvacaravipākānaṃ āvajjanadvayassa cāti ekavīsatiyā, duhetukavipākā ṭhapetvā mahaggatavipāke sesānaṃ dvādasannaṃ. Pañca rūpāvacaravipākā tebhūmakakusalavipākasahetukapaṭisandhicittānaṃ sattarasannaṃ āvajjanadvayassa cāti ekūnavīsatiyā. Arūpāvacaravipākesu paṭhamaṃ kāmāvacarakusalavipākatihetukapaṭisandhicittānaṃ, catunnaṃ arūpāvacaravipākacittānaṃ catunnaṃ manodvārāvajjanassa cāti navannaṃ. Dutiyaṃ heṭṭhimavipākaṃ vajjetvā aṭṭhannaṃ, tatiyaṃ dve heṭṭhimāni vajjetvā sattannaṃ, catutthaṃ tīṇi heṭṭhimāni vajjetvā channaṃ cattāri lokuttaravipākāni tihetukavipākānaṃ terasannaṃ attano attano pacchimassa cāti cuddasannaṃ.

Akusalavipākapañcaviññāṇā akusalavipākamanodhātuyā, manodhātu akusalavipākāhetukamanoviññāṇadhātuyā. Sā tadārammaṇakāle attano pacchimassa cutikāle paṭisandhivasena bhavaṅgavasena ca pavattānaṃ itaresampi navannaṃ kāmāvacaravipākānaṃ upekkhāsahagatānaṃ dvinnaṃ parittakiriyānañcāti dvādasannaṃ. Kiriyamanodhātu dasannaṃ viññāṇānaṃ hasituppādakiriyā pañcavokāre bhavaṅgavasena pavattānaṃ navannaṃ tihetukavipākānaṃ, tadārammaṇavasena pavattānaṃ pañcannaṃ somanassasahagatavipākānaṃ attano pacchimassa cāti aggahitaggahaṇena terasannaṃ. Voṭṭhabbanakiriyā ṭhapetvā kiriyamanodhātuṃ dasannaṃ kāmāvacarakiriyānaṃ, kāmāvacarakusalākusalānaṃ pañcavokāre bhavaṅgavasena pavattānaṃ pannarasannaṃ vipākacittānañcāti pañcacattālīsāya.

Kāmāvacaratihetukasomanassasahagatakiriyadvayaṃ bhavaṅgavasena pavattānaṃ terasannaṃ tihetukavipākānaṃ tadārammaṇavasena pañcannaṃ somanassasahagatavipākānaṃ parikammavasena pavattamānānaṃ catunnaṃ rūpāvacarakiriyānaṃ arahattaphalasamāpattiyā attano pacchimassa cāti aggahitaggahaṇena dvāvīsatiyā duhetukasomanassasahagatakiriyadvayaṃ yathāvuttānaṃ terasannaṃ bhavaṅgacittānaṃ pañcannaṃ tadārammaṇānaṃ attano pacchimassa cāti aggahitaggahaṇena sattarasannaṃ. Kāmāvacaratihetukaupekkhāsahagatakiriyadvayaṃ tesaṃyeva terasannaṃ bhavaṅgānaṃ, tadārammaṇavasena pavattānaṃ channaṃ upekkhāsahagatavipākānaṃ, parikammavasena pavattānaṃ ekissā rūpāvacarakiriyāya catunnaṃ arūpāvacarakiriyānaṃ arahattaphalasamāpattiyā attano pacchimassa cāti aggahitaggahaṇena catuvīsatiyā. Duhetukaupekkhāsahagatakiriyadvayaṃ tesaṃyeva terasannaṃ bhavaṅgānaṃ channaṃ tadārammaṇānaṃ attano pacchimassa cāti aggahitaggahaṇena aṭṭhārasannaṃ. Rūpāvacarakiriyesu ekekaṃ navannaṃ pañcavokāre tihetukabhavaṅgānaṃ attano pacchimassa cāti dasannaṃ. Arūpāvacarakiriyesu paṭhamaṃ pañcavokāre navannaṃ bhavaṅgānaṃ, catuvokāre ekassa attano pacchimassa cāti ekādasannaṃ. Dutiyaṃ catuvokāre dve bhavaṅgāni labhati. Tatiyaṃ tīṇi, catutthaṃ cattāri phalasamāpattiñcāti tesu ekekaṃ yathāpaṭipāṭiyā ekādasannaṃ dvādasannaṃ terasannaṃ pañcadasannañca anantarapaccayo hoti. Evaṃ bahuvidhenāpi niddesaṃ labhati. Tena vuttaṃ –

‘‘Dasadhā sattarasadhā, samasaṭṭhividhena ca;

Bahudhāpi ca niddesaṃ, sādhukaṃ upalakkhaye’’ti.

Samanantarapaccayādayo uttānatthāyeva.

423. Upanissaye saddhaṃ upanissāyāti kammakammaphalaidhalokaparalokādīsu saddhaṃ upanissayaṃ katvā. Yathā hi puriso heṭṭhāpathaviyaṃ udakaṃ atthīti saddahitvā pathaviṃ khanati, evaṃ saddho kulaputto dānādīnaṃ phalañca ānisaṃsañca saddahitvā dānādīni pavatteti. Tasmā ‘‘saddhaṃ upanissāyā’’ti vuttaṃ.

Sīlaṃ upanissāyātiādīsupi ime sīlādayo dhamme upanissayaṃ katvāti attho. Sīlavā hi sīlānubhāvesu sīlānisaṃsesu ca kusalo sīlaṃ upanissāya sīlavantānaṃ dānaṃ deti, uparūpari sīlaṃ samādiyati suparisuddhaṃ akhaṇḍaṃ, cātuddasīādīsu pakkhadivasesu uposathakammaṃ karoti, sīlasampadaṃ nissāya jhānādīni uppādeti. Bahussutopi dānādipuññakiriyāyattā sabbasampattiyo dānādīnañca saṅkilesavodānādibhedaṃ sutamayāya paññāya paṭivijjhitvā ṭhito sutaṃ upanissāya dānādīni pavatteti. Cāgavāpi cāgādhimutto attano cāgasampadaṃ upanissāya dānaṃ deti, sīlavanto hutvā dinnaṃ mahapphalanti sīlaṃ samādiyati, uposathakammaṃ karoti, tāya paṭipattiyā parisuddhacitto jhānādīni uppādeti. Paññavāpi idhalokaparalokahitañceva lokasamatikkamanupāyañca upaparikkhanto ‘‘sakkā imāya paṭipattiyā idhalokahitampi paralokahitampi lokasamatikkamanūpāyañca sampādetu’’nti paññaṃ upanissāya dānādīni pavatteti. Yasmā pana na kevalaṃ saddhādayo dānādīnaṃyeva upanissayā, attano aparabhāge uppajjamānānaṃ saddhādīnampi upanissayā eva, tasmā saddhā sīlaṃ sutaṃ cāgo paññā saddhāya sīlassa sutassa cāgassa paññāyāti vuttaṃ.

Parikammanti anantaraṃ aggahetvā pubbabhāge parikammaṃ gahetabbaṃ. Yathākammūpagañāṇassa anāgataṃsañāṇassāti imesaṃ dvinnaṃ dibbacakkhuparikammameva, parikammaṃ visuṃ natthi. Dibbacakkhusseva paribhaṇḍañāṇāni etāni, tasmiṃ ijjhamāne ijjhanti evaṃ santepi tadadhimuttatāya sahitaṃ dibbacakkhuparikammaṃ tesaṃ parikammanti veditabbaṃ. Na hi etāni sabbesaṃ dibbacakkhukānaṃ samagatikāni honti. Tasmā bhavitabbamettha parikammavisesenāti. Dibbacakkhu dibbāya sotadhātuyāti dūre rūpāni disvā tesaṃ saddaṃ sotukāmassa dibbacakkhu sotadhātuvisuddhiyā upanissayo hoti. Tesaṃ pana saddaṃ sutvā tattha gantukāmatādivasena dibbasotadhātu iddhividhañāṇassa upanissayo hoti. Evaṃ sabbattha tassa tassa upakārakabhāvavasena upanissayapaccayatā veditabbā.

Maggaṃ upanissāya anuppannaṃ samāpattinti tena tena maggena sithilīkatapāripanthakattā pahīnapāripanthakattā ca taṃ taṃ samāpattiṃ uppādentīti tesaṃ maggo samāpattiyā upanissayo hoti. Vipassantīti uparūparimaggatthāya vipassanti. Atthapaṭisambhidāyātiādi paṭisambhidānaṃ maggapaṭilābheneva ijjhanato vuttaṃ. Evaṃiddhānañca panetāsaṃ pacchā tesu tesu ārammaṇesu pavattiyā maggova upanissayo nāma hoti.

Saddhaṃ upanissāya mānaṃ jappetīti ahamasmi saddho pasannoti mānaṃ pavatteti. Diṭṭhiṃ gaṇhātīti tasmiṃ tasmiṃ vacane saddhāvaseneva gantvā paññāya atthaṃ anupaparikkhanto ‘‘atthi puggalo’’tiādivasena diṭṭhiṃ gaṇhāti. Sīlaṃ sutaṃ cāgaṃ paññanti ahamasmi sīlavā sutavā cāgī paññāsampannoti mānaṃ jappeti. Sīlasutacāgapaññāsu pana mānamaññanaṃ viya diṭṭhimaññanaṃ uppādento diṭṭhiṃ gaṇhāti. Rāgassātiādīsu saddhādisampadaṃ upanissāya attukkaṃsanakāle tesu ekeko dhammo rāgassa, paravambhanakāle dosassa, ubhayena sampayuttassa mohassa, vuttappakārānaṃ mānadiṭṭhīnaṃ, saddhādisampadaṃ upanissāya bhavabhogasampattipatthanāya upanissayo hoti. Evamettha lokiyakusalaññeva dassitaṃ. Lokuttaraṃ pana santaṃ paṇītaṃ uttamaṃ akusalaviddhaṃsanaṃ. Tasmā cando viya andhakāratamānaṃ na akusalassa upanissayo hotīti na gahitaṃ.

Ātāpetītiādi kāyikadukkhavasena abyākatadhammadassanatthaṃ vuttaṃ. Saddho hi saddhaṃ nissāya atisītaṃ atiuṇhanti anosakkitvā nānappakārāni navakammaveyyāvaccādīni karonto attānaṃ ātāpeti paritāpeti, bhogaṃ uppādetvā puññāni karissāmīti pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Sīlavāpi sīlānurakkhaṇatthaṃ abbhokāsikattādivasena attānaṃ ātāpeti paritāpeti, piṇḍacārikattādivasena pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Sutavāpi bāhussaccānurūpaṃ paṭipattiṃ paṭipajjissāmīti vuttanayeneva paṭipajjanto attānaṃ ātāpeti paritāpeti, pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Cāgavāpi cāgādhimuttatāya attano yāpanamattepi paccaye anavasesetvā pariccajanto, aṅgādipariccāgaṃ vā pana karonto attānaṃ ātāpeti paritāpeti, pariccajitabbassa vatthuno uppādanatthaṃ pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Paññavāpi uparūpari paññaṃ vaḍḍhessāmīti sappaññataṃ nissāya sītuṇhādīni agaṇetvā sajjhāyamanasikāresu yogaṃ karonto attānaṃ ātāpeti paritāpeti, micchājīve ādīnavaṃ sammājīve ca ānisaṃsaṃ disvā micchājīvaṃ pahāya parisuddhena ājīvena jīvitavuttiṃ pariyesanto pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti.

Kāyikassa sukhassāti saddhādisampattiṃ upanissāya uppannāni sukhopakaraṇāni paribhuñjanakāle saddhādisamuṭṭhānapaṇītarūpaphuṭakāyassa ca tesaṃ vasena avippaṭisāramūlakapāmojjapītisamuṭṭhānarūpaphuṭakāyassa ca sukhuppattikāle tesaṃ kaṭattā uppannavipākasukhakāle ca kāyikassa sukhassa, vuttanayeneva dukkhuppattikāle saddhādiguṇasampattiṃ asahamānehi payuttavadhabandhanādikāle ca kāyikassa dukkhassa, saddhādayo upanissāya pavattitaphalasamāpattikāle pana phalasamāpattiyā etesu ekeko upanissayapaccayena paccayo hotīti veditabbo. Kusalaṃ kammanti kusalacetanā attano vipākassa upanissayapaccayo, sā pana balavacetanāva labbhati, na dubbalā. Tatridaṃ vatthu – ekā kira itthī ubbandhitukāmā rukkhe rajjuṃ laggetvā saṃvidhātabbaṃ saṃvidahati. Atheko coro rattibhāge taṃ gehaṃ upasaṅkamitvā ‘‘imāya rajjuyā kiñcideva bandhitvā harissāmī’’ti satthena chindituṃ upagato. Atha sā rajju āsīviso hutvā susūti akāsi. Coro bhīto apasakki. Itthī attano nivesanā nikkhamitvā rajjupāse gīvaṃ paṭimuñcitvā ubbandhā kālamakāsi. Evaṃ balavacetanā antarāye nivāretvā attano vipākassa upanissayo hoti. Na panetaṃ ekantato gahetabbaṃ. Katokāsañhi kammaṃ eva vipākassa antarāyaṃ paṭibāhitvā vipaccati, vipākajanakaṃ pana kammaṃ vipākassa upanissayapaccayo na hotīti na vattabbaṃ. Kammanti ettha catubhūmakampi veditabbaṃ. Yaṃ pana parato ‘‘maggo phalasamāpattiyā’’ti vuttaṃ, taṃ acetanāvasena. Tenetaṃ dīpeti – yo koci vipākajanako dhammo, so attano vipākassa upanissayapaccayo hotīti.

Rāgaṃ upanissāya pāṇaṃ hanatīti yasmiṃ vatthusmiṃ sāratto hoti, tasmiṃ vā viruddhaṃ, tassa vā atthāya pāṇaṃ hanati. Adinnādānādīsupi etenevupāyena attho veditabbo. Sandhiṃ chindatīti adinnādānavasena vuttaṃ. Tattha sandhinti gehasandhiṃ. Nillopaṃ haratīti nilīyitvā harati. Ekāgārikaṃ karotīti bahūhi saddhiṃ ekameva gehaṃ parivāretvā vilumpati. Paripanthe tiṭṭhatīti panthadūhanakammaṃ karoti. Dosaṃ upanissāyātiādīsu ‘‘anatthaṃ me acarī’’tiādivasena uppannaṃ dosaṃ upanissayaṃ katvā. Mohaṃ upanissāyāti pāṇātipātādīsu ādīnavapaṭicchādakaṃ mohaṃ upanissayaṃ katvā. Mānaṃ upanissāyāti ahaṃ kiṃ hanituṃ na sakkomi, ādātuṃ na sakkomīti mānaṃ upanissayaṃ katvā. Kenaci vā pana avaññāto hoti paribhūto hīḷito, taṃ omānaṃ upanissayaṃ katvātipi attho. Diṭṭhiṃ upanissāyāti yaññādīsu brāhmaṇādayo viya pādasikamilakkhuādayo viya ca diṭṭhiṃ upanissayaṃ katvā. Patthanaṃ upanissāyāti ‘‘sace me idaṃ nāma ijjhissati, evarūpaṃ te balikammaṃ karissāmīti evaṃ devatāyācanasaṅkhataṃ vā, asukaṃ nāma me ghātetvā dehi, asukassa santakaṃ āhara, ehi vā me etāni kammāni karontassa sahāyo hohī’’ti evamādiṃ vā patthanaṃ upanissayaṃ katvā. Rāgo doso moho māno diṭṭhi patthanā rāgassāti. Ettha rāgo rāgassāpi upanissayo hoti dosādīnampi. Dosādīsupi eseva nayo.

Pāṇātipāto pāṇātipātassāti pāṇātipātī asaṃvare ṭhitattā aññampi pāṇaṃ hanati. Yo vā etena hato, tassa ñātimittehi upadduto tesu aññampi hanati. Evaṃ pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo. Bhaṇḍasāmikaṃ pana gopakaṃ vā ghātetvā parabhaṇḍaharaṇe, sāmikaṃ ghātetvā tassa dārātikkame, nāhaṃ hanāmīti musābhaṇane, katassa paṭicchādanatthāya akatassa vā karaṇatthāya pesuññaṃ upasaṃhāre, teneva nayena pharusavācānicchāraṇe, samphappalāpabhaṇane, paraṃ hanitvā abhijjhāyitabbaparavittūpakaraṇābhijjhāyane, yo tena ghātito hoti; tassa mittāmaccā ucchijjantūtiādicintane ‘‘evaṃ me pāṇātipāto nijjiṇṇo bhavissatī’’ti dukkarakārikādivasena diṭṭhiggahaṇakāle pāṇātipāto adinnādānādīnampi upanissayo hoti. Iminā upāyena adinnādānādimūlakesupi cakkesu attho veditabbo.

Mātughātikammaṃ mātughātikammassāti aññaṃ mātaraṃ hanantaṃ disvā ‘‘vaṭṭati evaṃ kātu’’nti attano mātaraṃ hanantassa vā, ekasmiṃ bhave hantvā aparasmimpi hananavasena vā, ekasmiṃyeva bhave ‘‘gaccha, me mātaraṃ hanāhī’’ti punappunaṃ āṇāpanavasena vā, dvīhi pahārehi niyatamaraṇāya dutiyapahāradānavasena vā mātughātikammaṃ mātughātikammassa upanissayo hoti. Sesānipi yathāyogaṃ imināva nayena veditabbāni. Yasmā pana balavākusalaṃ dubbalākusalassa upanissayo na hoti, tasmā kammapathānantariyakammavaseneva desanā katāti vadanti. Taṃ na ekantato gahetabbaṃ. Pāṇātipātādīni hi katvā ‘‘kasmā evamakāsī’’ti codiyamāno kopamattakampi karoti. Vippaṭisārīpi hoti. Appamattakepi ca kilese uppanne taṃ vaḍḍhetvā vītikkamaṃ karoti. Tasmā balavaṃ dubbalassa dubbalañca balavassāpi upanissayo hotiyeva. Yaṃ pana paccayavibhaṅgassa uddesavaṇṇanāyaṃ vuttaṃ ‘‘balavakāraṇaṭṭhena upanissayo hotī’’ti, taṃ kāraṇabhāvasseva balavatāya vuttaṃ, na upanissayapaccayadhammānaṃ. Kammakilesā hi balavantopi dubbalāpi balavakāraṇaṃ hontiyeva.

Rāgaṃ upanissāya dānaṃ detītiādīsu aho vatāhaṃ cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyanti upapattibhave vā bhogesu vā rāgaṃ upanissāya dānaṃ deti. Sīlasamādānauposathakammesupi eseva nayo. Jhānaṃ pana rāgavikkhambhanatthāya, vipassanaṃ rāgassa pahānatthāya, maggaṃ samucchedanatthāya uppādento rāgaṃ upanissāya uppādeti nāma. Vītarāgabhāvatthāya pana abhiññaṃ samāpattiñca uppādento rāgaṃ upanissāya uppādeti nāma. Ettāvatā hi vītarāgo nāma hoti.

Saddhāyāti dānādivasena pavattasaddhāya sīlādīsupi eseva nayo. Yatheva hi dānādivasena saddhādayo uppādento rāgaṃ upanissāya uppādeti nāma, evaṃ rāgādayopi saddhādīnaṃ upanissayapaccayā nāma hontīti veditabbā. Tassa paṭighātatthāyāti tassa paṭibāhanatthāya, vipākokāsassa anuppadānatthāyāti attho. Sappaṭighātesu tāva evaṃ hotu, yāni pana appaṭighātāni ānantariyakammāni, tesu ‘‘tassa paṭighātatthāyā’’ti kasmā vuttanti? Tassa ajjhāsayavasena. Tappaṭighātatthāya pavattemīti hissa ajjhāsayo, taṃ gahetvā evaṃ vuttaṃ.

Rāgaṃ upanissāya attānaṃ ātāpetīti yattha ratto, tassa dukkarena pattiṃ sampassanto evaṃ karotīti sabbaṃ purimanayeneva veditabbaṃ. Kāyikassa sukhassāti rāgādisamatikkamavasena kusalaṃ katvā paṭiladdhasukhassa vā rāgādivasena anādīnavadassāvino kāme paribhuñjanavasena uppannasukhassa vā. Dukkhassāti ātāpanādivasena uppannasukhassa vā rāgādihetu pavattavadhabandhanādivasena uppannadukkhassa vā. Phalasamāpattiyāti rāgādayo samucchinditvā vā uppāditāya tehi vā aṭṭīyamānena samāpannāya.

Kāyikaṃ sukhantiādīsu sukhe uppanne taṃ assādetvā punappunaṃ tathārūpeheva paccayehi taṃ uppādentassa purimaṃ pacchimassa upanissayo hoti. Sītādīsu pana aggisantāpanādīni atisevantassa pubbabhāge sukhaṃ aparabhāge dukkhassa, ‘‘sukho vati missā paribbājikāya taruṇāya lomasāya bāhāya samphasso’’ti kāmesu pātabyataṃ āpajjantassa idha kāyikaṃ sukhaṃ nerayikassa kāyikadukkhassa, arogabhāvena pana sukhino phalasamāpattiṃ samāpajjantassa kāyikaṃ sukhaṃ phalasamāpattiyā upanissayapaccayo hoti. Dukkhapaṭighātāya pana sukhaṃ sevantassa dukkhapaṭighātāya ca bhagavato viya ābādhaṃ vikkhambhetvā phalasamāpattiṃ samāpajjantassa kāyikadukkhaṃ kāyikasukhassa ceva phalasamāpattiyā ca, upanissayapaccayo hoti. Utusappāyo sukhassa ceva phalasamāpattiyā ca, asappāyo dukkhassa. Utuasappāyaṃ vā abhibhavitvā samāpattisamuṭṭhitarūpavasena uppannaṃ sukhaṃ anubhavitukāmassa asappāyopi utu phalasamāpattiyā paccayova. Bhojanasenāsanesupi eseva nayo. Puna kāyikaṃ sukhantiādīni kevalaṃ ekato dassitāni. Heṭṭhā vuttanayeneva panesaṃ paccayabhāvo veditabbo. Phalasamāpatti kāyikassa sukhassāti samāpattisamuṭṭhānarūpavasena uppannassa sukhassa. Taṃ hesa samāpattito vuṭṭhāya anubhavati.

Kāyikaṃ sukhaṃ upanissāya dānantiādīsu ‘‘aho vata me idaṃ sukhaṃ na parihāyeyyā’’ti pattassa vā aparihāyanavasena; ‘‘aho vatāhaṃ āyatiṃ evarūpaṃ sukhaṃ pāpuṇeyya’’nti appattassa vā pattivasena; dukkhepi ‘‘aho vata me dukkhaṃ parihāyeyyā’’ti pattassa parihāyanavasena vā; ‘‘āyatiṃ evarūpaṃ nuppajjeyyā’’ti anuppādapatthanāvasena vā sukhadukkhānaṃ upanissayatā veditabbā. Utubhojanasenāsanāni vuttanayāneva. Puna kāyikaṃ sukhantiādīsu yasmā ‘‘sādhu kho, mārisa, moggallāna, buddhasaraṇagamanaṃ hotī’’ti sukhappattānampi, ‘‘sammāsambuddho vata, so bhagavā, yo evarūpassa dukkhassa pariññāya dhammaṃ desetī’’ti (udā. 18) dukkhappattānampi saddhā uppajjati. Sukhadukkhehi ca saṃyogaviyogatthāya sīlādiparipūraṇaṃ kareyya, tasmā sukhadukkhāni saddhādīnaṃ upanissayabhāvena dassitāni. Utuādīnipi yathāyogaṃ yojetabbāni. Kāyikaṃ sukhaṃ upanissāya pāṇaṃ hanatītiādīsupi vuttanayānusāreneva sukhādīnaṃ upanissayatā veditabbā.

Imasmiṃ pana upanissayabhājanīye kusalo kusalassa tividhenāpi upanissayo, akusalassa duvidhena, abyākatassa tividhena. Akusalo akusalassa tividhena, kusalassa ekavidhena, abyākatassa duvidhena. Abyākatopi abyākatassa tividhena, tathā kusalassa, tathā akusalassāti. Evaṃ kusalo aṭṭhavidhena, akusalo chabbidhena, abyākato navavidhenāti tevīsatividhena upanissayo bhājitoti veditabbo.

424. Purejāte cakkhādīni oḷārikavasena vuttāni. Āpodhātuādīnipi pana purejātārammaṇāni hontiyeva. Vatthu purejātaṃ cakkhāyatanantiādi yaṃ vatthu hutvā purejātaṃ hoti, taṃ dassetuṃ vuttaṃ. Vatthu vipākābyākatānanti pavattiyaṃ purejātapaccayaṃ sandhāya vuttaṃ.

425. Pacchājāte imassa kāyassāti cātumahābhūtikakāyassa. Pacchājātapaccayena paccayoti upatthambhanavasena pacchājāto hutvā paccayo. Upatthambhakaṭṭhena paccayattāyeva hesa pacchājātapaccayoti imasmiṃ pañhāvāre anulomato āgato.

426. Āsevanapaccaye anulomaṃ gotrabhussātiādīnaṃ visuṃ gahaṇe heṭṭhā vuttanayeneva kāraṇaṃ veditabbaṃ.

427. Kammapaccaye kusalā cetanā sampayuttakānanti ettha sahajātanānākkhaṇikavibhāgassa abhāvato sahajātāti na vuttā. Abyākatavissajjane pana so vibhāgo atthi, tasmā tattha vuttā. Paṭisandhiggahaṇaṃ kaṭattārūpānaṃ vasena kataṃ. Cetanā vatthussāti kiñcāpi paṭisandhikkhaṇe vatthupatiṭṭhitā arūpadhammā vatthupaccayā vattanti, cetanā pana vatthussāpi paccayoti dassetuṃ vuttaṃ.

428. Vipākapaccaye paṭisandhivāre imināva nayena attho veditabbo.

429-438. Āhārapaccaye imassa kāyassāti imasmiṃ catusantativasena pavatte cātumahābhūtikakāye āhārasamuṭṭhānassa janakavasena, sesassa upatthambhakavasena āhārapaccayena paccayo. Indriyapaccayādīsupi paṭisandhivāro vuttanayeneva veditabbo. Sesaṃ sabbattha uttānatthamevāti.

Pañhāvāravibhaṅgavaṇṇanā niṭṭhitā.

Pañhāvārassa ghaṭane anulomagaṇanā

439. Idānettha yathāladdhāni vissajjanāni gaṇanāvasena dassetuṃ hetuyā sattātiādi vuttaṃ. Tattha sattāti kusalena kusalaṃ, abyākataṃ, kusalābyākatanti tīṇi. Tathā akusalena; abyākatena abyākatamevāti evaṃ satta. Ārammaṇe navāti ekamūlakaekāvasānāni nava. Adhipatiyā dasāti kusalaṃ kusalassa sahajātato ceva ārammaṇato ca; akusalassa ārammaṇatova abyākatassa sahajātato ceva ārammaṇato ca; kusalābyākatassa sahajātatovāti kusalamūlakāni cattāri. Akusalaṃ akusalassa sahajātato ceva ārammaṇato ca; abyākatassa sahajātatova tathā akusalābyākatassāti akusalamūlakāni tīṇi. Abyākato abyākatassa sahajātato ceva ārammaṇato ca; kusalassa ārammaṇatova tathā akusalassāti abyākatamūlakāni tīṇīti evaṃ dasa. Ettha pana ārammaṇādhipatipi sattadhā, sahajātādhipatipi sattadhāva labbhati.

Anantare sattāti kusalamūlakāni dve, tathā akusalamūlakāni, abyākatamūlakāni tīṇīti evaṃ satta. Samanantarepi etāneva. Sahajāte navāti kusalamūlakāni tīṇi, akusalamūlakāni tīṇi, abyākatamūlakaṃ ekaṃ, tathā kusalābyākatamūlakaṃ, akusalābyākatamūlakañcāti evaṃ nava. Aññamaññe tīṇīti kusalena kusalaṃ, akusalena akusalaṃ, abyākatena abyākatanti evaṃ tīṇi. Nissaye terasāti sahajātatova kusalamūlakāni tīṇi, tathā akusalamūlakāni, tathā abyākatamūlakāni. Ettha pana purejātampi labbhati. Abyākatañhi abyākatassa sahajātampi hoti purejātampi; kusalassa purejātameva tathā akusalassa. Puna kusalābyākato sahajātapurejātato kusalassa, sahajātatova abyākatassa, tathā akusalābyākatoti evaṃ terasa. Upanissaye navāti ekamūlakekāvasānā nava. Tesaṃ vibhaṅge tevīsati bhedā dassitā. Tesu ārammaṇūpanissaye satta, anantarūpanissaye satta, pakatūpanissaye nava honti. Purejāte tīṇīti abyākato abyākatassa, kusalassa, akusalassāti evaṃ tīṇi.

Pacchājāte tīṇīti kusalo abyākatassa, akusalo abyākatassa, abyākato abyākatassāti evaṃ tīṇi. Āsevane tīṇi aññamaññasadisāni. Kamme satta hetusadisāni. Tattha dvīsu vissajjanesu nānākkhaṇikakammampi āgataṃ, pañcasu sahajātameva. Vipāke ekaṃ abyākatena abyākataṃ. Āhāraindriyajhānamaggesu satta hetusadisāneva. Indriyaṃ panettha sahajātapurejātavasena āgataṃ. Sampayutte tīṇi aññamaññasadisāni. Vippayutte pañcāti sahajātapacchājātato kusalena abyākataṃ, akusalena abyākataṃ, sahajātapurejātapacchājātato abyākatena abyākataṃ, vatthupurejātato abyākatena kusalaṃ, tathā akusalanti ekaṃ kusalamūlaṃ, ekaṃ akusalamūlaṃ, tīṇi abyākatamūlānīti evaṃ pañca.

Atthiyā terasāti sahajātato kusalena kusalaṃ, sahajātapacchājātato kusalena abyākataṃ, sahajātatova kusalena kusalābyākatanti kusalamūlāni tīṇi, tathā akusalamūlāni, sahajātapurejātapacchājātāhārindriyato pana abyākatena abyākataṃ, vatthārammaṇapurejātato abyākatena kusalaṃ, tathā akusalaṃ, sahajātapurejātato kusalo ca abyākato ca akusalassa; sveva abyākatassa sahajātapacchājātaāhārindriyato sahajātapurejātato ca kusalo ca abyākato ca kusalassa; sveva abyākatassa sahajātapacchājātaāhārindriyatoti evaṃ terasa. Natthivigatesu satta anantarasadisāni. Avigate terasa atthisadisānīti. Evamettha satta gaṇanaparicchedā ekaṃ tīṇi pañca satta nava dasa terasāti. Tesu vipākavasena ekameva ekakaṃ, aññamaññapurejātapacchājātāsevanasampayuttavasena pañca tikā, vippayuttavasena ekameva pañcakaṃ, hetuanantarasamanantarakammaāhārindriyajhānamagganatthivigatavasena dasa sattakā, ārammaṇasahajātaupanissayavasena tayo navakā, adhipativasena ekaṃ dasakaṃ, nissayaatthiavigatavasena tayo terasakāti evaṃ tasmiṃ tasmiṃ paccaye niddiṭṭhavāre gaṇanavasena sādhukaṃ sallakkhetvā tesaṃ vasena dukatikādīsu paccayasaṃsandane gaṇanā veditabbā.

440. Ye pana paccayā yesaṃ paccayānaṃ visabhāgā vā viruddhā vā honti, te tehi saddhiṃ na yojetabbā. Seyyathidaṃ – hetupaccayassa tāva ārammaṇānantarasamanantarūpanissayapurejātapacchājātakammāsevanāhārajhānanatthivigatā adhipatipaccaye ca ṭhapetvā vīmaṃsaṃ sesādhipatino visabhāgā, sahajātādayo sabhāgā. Kasmā? Tathā bhāvābhāvato. Hetupaccayo hi yesaṃ hetupaccayo hoti, tesaṃ sahajātādipaccayopi hoti, ārammaṇādipaccayo pana na hotīti ārammaṇādayo tassa visabhāgā nāma. Tasmā so tehi, te vā tena saddhiṃ, na yojetabbā. Purejātapacchājātasampayuttavippayuttaatthinatthivigatāvigatā ca aññamaññaviruddhā, tepi aññamaññaṃ na yojetabbā. Tattha ayojanīye vajjetvā yojanīyehi yoge ye vārā labbhanti, te saṅkhepato dassetuṃ hetupaccayā adhipatiyā cattārītiādi vuttaṃ.

Tattha kiñcāpi hetupaccayassa adhipatinā saṃsandane ūnataragaṇanavasena sattahi vārehi bhavitabbaṃ, yasmā pana adhipatīsu vīmaṃsāva hetupaccayo, na itare, tasmā visabhāge vajjetvā sabhāgavasena ‘‘cattārī’’ti vuttaṃ. Tāni evaṃ veditabbāni – kusalo dhammo kusalassa dhammassa hetupaccayena paccayo adhipatipaccayena paccayo; kusalā vīmaṃsā sampayuttakānaṃ khandhānaṃ, kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo adhipatipaccayena paccayo; kusalā vīmaṃsā cittasamuṭṭhānānaṃ rūpānaṃ, kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo adhipatipaccayena paccayo; kusalā vīmaṃsā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ, abyākato dhammo abyākatassa dhammassa hetupaccayena paccayo adhipatipaccayena paccayo; vipākābyākatā kiriyābyākatā vīmaṃsā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānanti. Ettha ca vipākābyākatā lokuttaratova gahetabbā. Ārammaṇapaccayaanantarapaccayādayo pana visabhāgattā na yojitā. Iminā upāyena sabbattha labbhamānañca alabbhamānañca ñatvā labbhamānavasena vārā uddharitabbā.

Sahajāte sattāti hetuyā laddhāneva. Aññamaññe tīṇīti suddhikaaññamaññe laddhāneva. Nissaye sattāti hetuyā laddhāneva. Vipāke ekanti suddhikavipāke laddhameva. Indriyamaggesu cattārīti heṭṭhā vuttanayāneva. Sampayutte tīṇīti suddhikasampayutte laddhāneva. Vippayutte tīṇīti kusalādicittasamuṭṭhānaṃ rūpaṃ paccayuppannaṃ katvā veditabbāni. Atthiavigatesu sattāti hetuyā laddhāneva.

441-443. Evaṃ yehi adhipatipaccayādīhi ekādasahi paccayehi saddhiṃ hetupaccayo yojanaṃ labhati, tesaṃ vasena dumūlakanaye gaṇanaṃ dassetvā idāni timūlakādīsu tassa dassanatthaṃ lakkhaṇaṃ ṭhapento hetusahajātanissayaatthiavigatanti sattātiādimāha. Potthakesu pana nissaupanissaadhipāti evaṃ parihīnakkharāni paccayanāmāni likhanti, taṃ saññākaraṇamattavasena likhitaṃ. Tasmā tādisesu ṭhānesu paripuṇṇā pāḷi kātabbā. Yaṃ panidaṃ lakkhaṇaṃ ṭhapitaṃ, tena idaṃ dīpeti – ayaṃ hetupaccayo sahajātādīhi catūhi saddhiṃ saṃsandane attano vibhaṅge laddhāni satteva vissajjanāni labhati. Sace panettha aññamaññapaccayo pavisati, aññamaññe laddhāni tīṇi labhati. Sace sampayuttapaccayo pavisati, tāneva tīṇi labhati. Sace vippayuttapaccayo pavisati, hetuvippayuttaduke laddhāni tīṇi labhati. Sace vipākapaccayo pavisati, sabbehi vipākasabhāgehi saddhiṃ saṃsandane evameva vissajjanaṃ labhati. Sace panettha indriyamaggapaccayā pavisanti, tehi saddhiṃ dumūlake laddhāni cattāriyeva labhati. Sace tehi saddhiṃ aññamaññapaccayo pavisati, hetādhipatiduke dassitesu catūsu vissajjanesu ‘‘kusalo dhammo abyākatassa, kusalo dhammo kusalassa ca abyākatassa cā’’ti dve apanetvā sesāni dve labhati. Sacepi tattha sampayuttapaccayo pavisati, tāneva dve labhati. Sace pana vippayuttapaccayo pavisati, itarāni dve labhati. Sace pana tesu vipākapaccayo pavisati, sabbattha ekameva labhati. Adhipatinā pana saddhiṃ hetādhipatidukato ūnataragaṇanesu appavisantesu cattāriyeva labhati. Ūnataragaṇanesu pavisantesu tesaṃ vasena dve ekanti labhati. Evaṃ tesaṃ tesaṃ paccayānaṃ samāyoge labbhamānaṃ gaṇanaṃ viditvā timūlakādīsu gaṇanā uddharitabbāti.

Etesu pana ghaṭanesu sabbapaṭhamāni cattāri ghaṭanāni sāmaññato navannampi hetūnaṃ vasena vuttāni avipākāni. Abyākatena abyākatavissajjane panettha vipākahetupi labbhati.

Tato parāni pañca ghaṭanāni vipākahetuvasena vuttāni. Tattha sabbepi sahajātavipākā ceva vipākasahajātarūpā ca. Tesu paṭhame ghaṭane vipākā ceva taṃsamuṭṭhānarūpā ca labbhanti, dutiye vipākā ceva paṭisandhiyañca vatthurūpaṃ. Tatiye arūpadhammāva. Catutthe vipākacittasamuṭṭhānarūpameva labbhati. Pañcame vatthurūpameva.

Tato parāni pañcadasa ghaṭanāni indriyamaggayuttāni amohahetuvasena vuttāni. Tattha paṭhamāni nava nirādhipatīni, pacchimāni cha sādhipatīni. Nirādhipatikesupi paṭhamāni cattāri sāmaññato sabbattha amohavasena vuttāni, pacchimāni pañca vipākāmohavasena. Tattha nirādhipatikesu paṭhame cattārīti heṭṭhā hetādhipatiduke dassitāneva. Dutiye cittasamuṭṭhānarūpaṃ parihāyati. Tatiye vatthurūpaṃ parihāyati. Catutthe kusalo dhammo cittasamuṭṭhānānaṃ, abyākato taṃsamuṭṭhānānanti rūpameva labbhati. Tato parāni vipākayuttāni pañca heṭṭhā vuttanayāneva. Sādhipatikesu paṭhamāni tīṇi ghaṭanāni sāmaññato vipākāvipākahetuvasena vuttāni. Tesu paṭhame cattāri vuttanayāneva. Dutiye rūpaṃ parihāyati, tatiye arūpaṃ parihāyati. Tato parāni tīṇi vipākahetuvasena vuttāni. Tesu paṭhame rūpārūpaṃ labbhati, dutiye arūpameva, tatiye rūpameva. Evampi tesaṃ tesaṃ paccayānaṃ samāyoge labbhamānaṃ gaṇanaṃ viditvā timūlakādīsu gaṇanā uddharitabbāti.

Hetumūlakaṃ niṭṭhitaṃ.

444. Ārammaṇamūlakepi adhipatipaccayādayo satta ārammaṇena sabhāgā, sesā soḷasa visabhāgāti te ayojetvā satteva yojitā. Tesu adhipatiyā sattāti kusalo dhammo kusalassa dhammassa, akusalassa dhammassa, abyākatassāti evaṃ kusalamūlāni tīṇi, akusalamūlaṃ ekaṃ, abyākatamūlāni tīṇīti satta. Nissaye tīṇīti vatthuvasena abyākatamūlāneva. Upanissaye satta heṭṭhimāni eva. Purejāte tīṇīti vatthārammaṇavasena abyākatamūlāni. Vippayutte tīṇīti vatthuvaseneva. Atthiavigatesu tīṇīti vatthārammaṇavasena. Yathā pana hetumūlake lakkhaṇadassanatthaṃ ghaṭanāni ṭhapitāni, tathā ārammaṇamūlakādīsupi.

445. Tattha yāni tāva imasmiṃ ārammaṇamūlake pañca ghaṭanāni ṭhapitāni. Tattha paṭhamaṃ ārammaṇādhipativasena sādhipatikaṃ. Tattha sattāti ārammaṇādhipatiduke laddhavissajjanāneva. Dutiyaṃ nirādhipatikaṃ. Tattha tīṇīti vatthārammaṇavasena ārammaṇavaseneva vā abyākatamūlāni. Tatiyaṃ nissayena vuttaṃ. Tattha tīṇīti vatthuvasena abyākatamūlāni. Catutthapañcamāni sādhipatikāni. Tesu catutthe ekanti vatthārammaṇavasena ārammaṇavaseneva vā abyākatamūlaṃ akusalaṃ. Pañcame ekanti nissayato abyākatamūlakaṃ akusalaṃ. Evamidhāpi labbhamānavasena tikādīsu gaṇanā veditabbā. Tathā adhipatimūlakādīsu. Ārammaṇaindriyavipākavasena vitthārayojanaṃ pana avatvā tattha tattha vattabbayuttakameva vadāmāti.

446. Adhipatimūlake sahajāte sattāti sahajātādhipativasena kusalamūlāni tīṇi, akusalamūlāni tīṇi, abyākatamūlaṃ ekaṃ. Sahajātena pana saddhiṃ ārammaṇādhipati, ārammaṇādhipatinā ca saddhiṃ sahajātaṃ na labbhati. Aññamaññe tīṇīti sahajātādhipativaseneva. Nissaye aṭṭhāti kusalamūlāni tīṇi, akusalamūlāni tīṇi, abyākatamūlāni dve. Abyākato hi adhipati abyākatassa sahajātato ceva ārammaṇato ca nissayo hoti, akusalassa ārammaṇatova. Kusalassa pana ubhayathāpi na hotīti abyākatamūlāni dveyevāti evaṃ aṭṭha. Upanissaye satta ārammaṇasadisāneva. Purejāte ekanti abyākatādhipati ārammaṇavasena akusalassa. Vipāke ekaṃ abyākatena abyākataṃ lokuttaraṃ. Āhārādīsu satta heṭṭhā ekamūlake laddhāneva. Vippayutte cattārīti kusalena abyākataṃ, tathā akusalena, abyākatena abyākatañca kusalañca. Atthiavigatesu aṭṭha nissayasadisāneva.

447-452. Ghaṭanāni panettha paṭipāṭiyā ārammaṇādīhi ayojetvā paṭhamaṃ atthiavigatehi yojitāni. Kiṃ kāraṇāti? Ubhayādhipatimissakattā. Tattha paṭhame ghaṭane ārammaṇādhipativasena vatthārammaṇaṃ labbhati, dutiye nissayavasena garuṃ katvā assādentassa vatthumeva, tatiye sahajātādhipativasena kusalādayo rūpānaṃ, ārammaṇādhipativasena vatthu akusalassa. Tato parāni tīṇi ghaṭanāni ārammaṇādhipativasena vuttāni. Tattha paṭhame sattāti heṭṭhā vuttāneva. Dutiye ekanti purejātāni vatthārammaṇāni akusalassa. Tatiye vatthumeva akusalassa. Tato parāni tīṇi ghaṭanāni vipākāvipākasādhāraṇāni sahajātādhipativasena vuttāni. Tattha paṭhame rūpārūpaṃ labbhati, dutiye arūpameva, tatiye rūpameva. Tato parāni tīṇi vipākādhipativasena vuttāni. Tesupi paṭhame rūpārūpaṃ labbhati, dutiye arūpaṃ, tatiye rūpameva. Tato parāni cha ghaṭanāni āhārindriyayuttāni cittādhipativasena vuttāni. Tattha tīṇi avipākāni, tīṇi savipākāni. Tesu gaṇanā pākaṭāyeva. Tato parāni cha ghaṭanāni tatheva viriyādhipativasena vuttāni. Nanu ca adhipatipaṭipāṭiyā paṭhamaṃ viriyādhipativasena vattabbāni siyuṃ, kasmā tathā na vuttānīti? Parato hetuvasena vuttaghaṭanehi sadisattā. Parato hi hetuvasena ghaṭanāni amohassa vīmaṃsādhipatittā vīmaṃsāya ca sammādiṭṭhibhāvato maggasampayuttāni. Viriyampi ca sammāvāyāmamicchāvāyāmabhāvena maggoti tena saddhiṃ ghaṭanāni parato hetuvasena vuttaghaṭanehi sadisānīti parivattetvā vuttāni. Tesupi gaṇanā pākaṭāyeva.

453-456. Anantarasamanantaramūlakesu sattāti kusalo kusalassa abyākatassa ca, tathā akusalo, abyākato tiṇṇannampīti evaṃ satta. Kamme ekanti kusalā maggacetanā attano vipākābyākatassa. Ghaṭanāni panetesu tīṇi tīṇiyeva. Tāni bahutarapaṭipāṭiyā vuttāni.

457-460. Sahajātaaññamaññanissayamūlakesu ye ye dukamūlake paccayā vuttā te teyeva ādito ṭhitena sabhāgā. Tasmā dukamūlake gaṇanaṃ ñatvā ye upari paccayā ghaṭitā, tesu ūnataragaṇanassa vasena sabbaghaṭanesu gaṇanā veditabbā. Tattha sahajātamūlake dasa ghaṭanāni. Tesu pañca avipākāni, pañca savipākāni. Tattha avipākesu tāva paṭhame kusalo kusalassa abyākatassa, kusalābyākatassa, kusalābyākato abyākatassāti cattāri, tathā akusalo, abyākato abyākatassevāti evaṃ nava. Tattha kusalākusalādikesu aṭṭhasu vissajjanesu arūpañceva cittasamuṭṭhānarūpañca labbhati. Abyākate vatthurūpampi. Dutiye ghaṭane abyākatavissajjane rūpesu vatthumeva labbhati, tatiye tīsupi arūpameva, catutthe cittasamuṭṭhānarūpameva, pañcame paṭisandhiyaṃ vatthunā saddhiṃ arūpadhammā. Savipākesu paṭhame vipākā ceva vipākacittasamuṭṭhānarūpañca, dutiye vipākā ceva vatthurūpañca, tatiye vipākameva, catutthe vipākacittasamuṭṭhānameva, pañcame vatthurūpameva labbhati.

Aññamaññamūlake cha ghaṭanāni. Tesu paṭhamāni tīṇi avipākāni, pacchimāni tīṇi savipākāni. Tesu gaṇanā pākaṭāyeva.

461. Nissayamūlake nissayapaccayā ārammaṇe tīṇīti vatthuṃ ārammaṇaṃ katvā pavattakusalādivasena veditabbāni. Upanissaye ekanti vatthuṃ ārammaṇūpanissayaṃ katvā uppannākusalaṃ. Sesaṃ dumūlake heṭṭhā vuttanayeneva veditabbaṃ.

462-464. Imasmiṃ pana nissayapaccaye vīsati ghaṭanāni. Tesu purimāni cha ghaṭanāni purejātasahajātavasena vuttāni, tato cattāri purejātavaseneva, tato dasa sahajātavaseneva. Tattha paṭhame ghaṭane terasāti nissayapaccayavibhaṅge vuttāneva. Dutiye aṭṭhāti sahajātādhipativasena satta, vatthuṃ garuṃ katvā akusalañcāti aṭṭha. Tatiye satta indriyapaccaye laddhāneva. Catutthe pañca vippayutte laddhāni. Pañcame cattārīti kusalādīni cittasamuṭṭhānānaṃ, vatthu ca akusalassa. Chaṭṭhe tīṇīti kusalādīni cittasamuṭṭhānassa. Purejātavasena catūsu paṭhame tīṇīti vatthu kusalādīnaṃ, cakkhādīni ca abyākatassa. Dutiye vatthumeva kusalādīnaṃ. Tatiye ekanti vatthu akusalassa. Catutthe cakkhādīni viññāṇapañcakassa. Sahajātavasena dasa savipākāvipākavasena dvidhā bhinditvā sahajātamūlake vuttanayeneva veditabbāni.

465. Upanissayamūlake ārammaṇe sattāti ārammaṇūpanissaye laddhāneva. Adhipatiyā sattāti tāneva. Anantarasamanantaresu anantarūpanissaye laddhāneva. Nissaye ekanti vatthu akusalassa. Purejāte ekanti tasseva vatthuṃ vā ārammaṇaṃ vā. Āsevane tīṇi anantarūpanissayavasena. Kamme dve pakatūpanissayavasena. Lokuttarakusalacetanā pana anantarūpanissayopi hoti. Vippayutte ekaṃ ārammaṇūpanissayavasena, tathā atthiavigatesu. Natthivigatesu satta anantarasamāneva.

466. Upanissayamūlakāni pana satta ghaṭanāni honti. Tattha purimāni tīṇi ārammaṇūpanissayavasena vuttāni. Tattha paṭhame sattāti kusalo kusalādīnaṃ, tathā abyākato, akusalo akusalassevāti evaṃ satta. Dutiye ekanti cakkhādiabyākataṃ akusalassa. Tatiye vatthu akusalassa. Tato parāni dve anantarūpanissayavasena vuttāni. Tesu gaṇanā pākaṭāyeva. Tato dve anantarapakatūpanissayavasena vuttāni. Tattha paṭhame lokiyakusalākusalacetanāpaccayabhāvato gahetabbā, dutiye lokuttarakusalāva.

467-468. Purejātamūlake ārammaṇe tīṇīti abyākato kusalādīnaṃ. Adhipatiyā ekanti abyākato akusalassa. Sesesupi eseva nayo. Ettha pana satta ghaṭanāni. Tesu paṭhamaṃ vatthārammaṇavasena vuttaṃ, dutiyaṃ vatthuvaseneva, tatiyaṃ ārammaṇavasena, catutthaṃ vatthussa ārammaṇakālavasena, pañcamaṃ ārammaṇādhipativasena, chaṭṭhaṃ vatthuno ārammaṇādhipatikālavasena, sattamaṃ cakkhādivasena.

469-472. Pacchājātamūlake vīsati paccayā na yujjanti, tayova yojanaṃ labhanti. Ekamevettha ghaṭanaṃ, taṃ kāyassa kusalādīnaṃ vasena veditabbaṃ. Āsevanamūlakepi ekameva ghaṭanaṃ.

473-477. Kammamūlake anantare ekanti maggacetanāvasena vuttaṃ. Aññamaññe tīṇīti ettha paṭisandhiyaṃ vatthupi gahetabbaṃ. Upanissaye dveti anantarapakatūpanissayavasena heṭṭhā vuttāneva. Evaṃ sesānipi heṭṭhā vuttanayeneva veditabbāni. Ettha pana ekādasa ghaṭanāni. Tattha paṭhamāni dve pakatūpanissayānantarūpanissayavibhāgato nānākkhaṇikakammavasena vuttāni. Tato parāni cattāri vipākāvipākato ekakkhaṇikakammavasena vuttāni. Tattha paṭhame arūpena saddhiṃ cittasamuṭṭhānarūpaṃ labbhati, dutiye arūpena saddhiṃ vatthu, tatiye arūpameva, catutthe cittasamuṭṭhānarūpameva. Paṭisandhiyaṃ pana kaṭattārūpampi labbhati. Tato parāni pañca savipākāni, tāni heṭṭhā vuttanayāneva. Vipākamūlake pañca ghaṭānāni uttānatthāneva.

478-483. Āhāramūlake sattātiādīni vuttanayāneva. Ghaṭanāni panettha catuttiṃsa. Tesu paṭhamāni pañca vipākāvipākasāmaññato vuttāni. Tattha paṭhame cattāropi āhārā labbhanti; dutiye tayo arūpāhārāva. Tatiye vatthupi paccayuppannaṃ hoti, catutthe taṃ parihāyati. Pañcame rūpameva paccayuppannaṃ. Tato parāni pañca savipākaghaṭanāni, tāni heṭṭhā vuttanayāneva. Tato parāni nava ghaṭanāni cetanāhāravasena vuttāni. Tato parāni nava nirādhipativiññāṇāhāravasena. Tato parāni sādhipativiññāṇāhāravasena cha ghaṭanāni vuttāni. Tattha tīṇi vipākāvipākasāmaññavasena vuttāni. Tīṇi vipākavaseneva. Tattha lokiyānaṃ vipākānaṃ abhāvato vatthu parihāyati.

484-495. Indriyamūlake purejāte ekanti cakkhundriyādīnaṃ vasena abyākatena abyākataṃ. Sesaṃ dumūlakaṃ heṭṭhā vuttanayeneva veditabbaṃ. Ghaṭanāni panettha cha sattati. Tattha paṭhame sabbānipi indriyāni paccayaṭṭhena labbhanti. Dutiye rūpajīvitindriyaṃ hāyati. Na hi taṃ nissayo hoti. Tatiye arūpindriyāni rūpānaṃ. Catutthe cakkhādīni cakkhuviññāṇādīnaṃ. Tato parāni nava ghaṭanāni sahajātaarūpindriyavasena vuttāni, tato nava maggabhūtānaṃ indriyānaṃ vasena, tato nava jhānaṅgabhūtānaṃ, tato nava jhānamaggabhūtānaṃ, tato nava manindriyavaseneva, tato sādhipatīni cha, tato vīriyavasena maggasampayuttāni cha, tato amohahetuvasena nirādhipatīni nava, sādhipatīni cha. Tesu sabbesu vipākapaccayena ayuttāni ca yuttāni ca heṭṭhā vuttanayeneva veditabbāni.

496-500. Jhānamūlakepi dumūlakaṃ heṭṭhā vuttanayeneva veditabbaṃ. Ghaṭanāni panettha chattiṃsa. Tesu paṭhamāni nava indriyamaggabhāvaṃ anāmasitvā sādhāraṇajhānaṅgavaseneva vuttāni. Tato parāni nava indriyabhūtajhānaṅgavasena, tato nava maggabhūtajhānaṅgavasena, tato nava indriyamaggabhūtajhānaṅgavasena. Catūsupi cetesu navakesu ādito cattāri cattāri vipākāvipākasādhāraṇāni. Avasāne pañca pañca vipākāneva, tāni heṭṭhā vuttanayāneva.

501-508. Maggamūlakepi dumūlakaṃ vuttanayeneva veditabbaṃ. Ghaṭanāni panettha sattapaññāsa. Tesu paṭhamāni nava indriyajhānabhāvaṃ anāmasitvā suddhikamaggavaseneva vuttāni. Tato nava indriyabhūtamaggavasena, tato nava jhānabhūtamaggavasena, tato nava indriyajhānabhūtamaggavasena, tato cha adhipatibhūtamaggavasena, tato nava nirādhipatimaggahetuvasena, tato cha sādhipatimaggahetuvasena, tattha navakesu pañca pañca chakkesu tīṇi tīṇi vipākāni. Sesāni sādhāraṇāni, tāni heṭṭhā vuttanayāneva.

509-510. Sampayuttamūlake dumūlakaṃ uttānatthameva. Ettha pana dveyeva ghaṭanāni. Tattha ekaṃ sādhāraṇavasena, ekaṃ vipākavasena vuttaṃ.

511-514. Vippayuttamūlakepi dumūlakaṃ uttānatthameva. Ghaṭanāni panettha terasa. Tattha paṭhame pañcāti kusalo abyākatassa, tathā akusalo, abyākato tiṇṇannampi. Ettha ca ime vippayuttādayo sahajātāpi honti, pacchājātapurejātāpi. Dutiye purejātasahajātāva tatiye teyeva adhipativasena. Tattha kusalo abyākatassa tathā akusalo, abyākato pana abyākatassa ca ārammaṇādhipativasena akusalassa cāti evaṃ cattāri. Catutthe tīṇīti kusalādīni abyākatassa. Indriyāni panettha rūpānipi arūpānipi. Pañcame paccayā arūpāva chaṭṭhe vatthuvasena rūpāva sattame kusalābyākatānaṃ vipassanāvasena, akusalassa assādanavasena vatthumeva. Aṭṭhame tadevākusalassa, navame cakkhādīni abyākatassa, dasame kusalādayo cittasamuṭṭhānānaṃ, ekādasame paṭisandhiyaṃ vatthu khandhānaṃ, dvādasame paṭisandhiyaṃ khandhā kaṭattārūpānaṃ, terasame paṭisandhiyaṃ khandhā vatthussa.

515-518. Atthipaccayamūlake upanissaye ekanti ārammaṇūpanissayavasena abyākataṃ akusalassa. Sesaṃ dumūlake uttānameva. Ghaṭanāni panettha ekūnatiṃsa. Tesu paṭhame arūpavatthārammaṇamahābhūtaindriyāhārānaṃ vasena sahajātapurejātapacchājātapaccayā labbhanti. Dutiye pacchājātakabaḷīkārāhārā na labbhanti. Paṭhamadutiyaghaṭanāneva adhipatinā saddhiṃ upari tatiyacatutthāni katāni. Puna paṭhamameva catūhi āhārehi saddhiṃ pañcamaṃ, rūpindriyehi saddhiṃ chaṭṭhaṃ, rūpārūpindriyehi saddhiṃ sattamaṃ kataṃ. Dutiyameva vā pana indriyehi saddhiṃ sattamaṃ kataṃ. Paṭhamadutiyāneva vippayuttapaccayena saddhiṃ aṭṭhamanavamāni. Tesu navamaṃ adhipatinā saddhiṃ dasamaṃ kataṃ. Tato ekādasame paccayavasena vatthu hāyati. Dvādasame arūpadhammāyeva paccayā, terasame vatthārammaṇā, cuddasame vatthumeva, pannarasame ārammaṇameva, soḷasame vatthumeva ārammaṇaṃ, sattarasame pana tadeva ārammaṇādhipatibhāvena, aṭṭhārasamepi tadeva ārammaṇūpanissayavasena, ekūnavīsatime cakkhādayova paccayā. Imāni ekūnavīsati pakiṇṇakaghaṭanāni nāma sahajātaṃ aggahetvā vuttāni. Tato parāni dasa sahajātavasena vuttāni.

519. Natthivigatamūlakesu anantarasamanantaramūlakesu viya upanissayāsevanakammavasena tīṇiyeva ghaṭanāni, avigatamūlakaṃ atthimūlakasadisamevāti.

Yāni panetāni imasmiṃ pañhāvāre ghaṭanāni vuttāni, tāni sabbānipi duvidhāniyeva – pakiṇṇakato sahajātato ca. Tattha sabbesampi ārammaṇamūlakādīnaṃ ādito sahajātaṃ aggahetvā vuttāni pakiṇṇakāni nāma. Tāni ārammaṇamūlake pañcapi, adhipatimūlake cha, anantaramūlake tīṇipi, tathā samanantaramūlake, nissayamūlake dasa, upanissayamūlake satta, purejātamūlake satta, pacchājātamūlake ekameva, tathā āsevanamūlake, kammamūlake dve, āhāramūlake ekaṃ, indriyamūlake cattāri, vippayuttamūlake nava, atthimūlake ekūnavīsati, natthimūlake tīṇipi, tathāvigatamūlake. Avigatamūlake ekūnavīsatīti sabbānipi satañceva tīṇi ca honti. Sahajātanissayabhāvena panetāni pakiṇṇakānīti vuttāni.

Yāni pana sahajātaṃ labbhanti, tāni sahajātaghaṭanāni nāmāti vuccanti. Tāni ārammaṇamūlake anantarasamanantarapurejātapacchājātaāsevananatthivigatamūlakesu na labbhanti. Na hi te paccayā sahajātānaṃ paccayā honti. Yathā ca sahajātānaṃ na honti, tathā hetusahajātaaññamaññavipākajhānamaggasampayuttapaccayā. Asahajātānanti hetumūlake sabbāni catuvīsatipi ghaṭanāni sahajātaghaṭanāneva. Tathā adhipatimūlake catuvīsati, sahajātamūlake dasapi, aññamaññamūlake chapi, nissayamūlake dasa, kammamūlake nava, vipākamūlake pañcapi, āhāramūlake tettiṃsa, indriyamūlake dvāsattati jhānamūlake chattiṃsāpi, maggamūlake sattapaññāsampi, sampayuttamūlake dvepi, vippayuttamūlake cattāri, atthimūlake dasa, avigatamūlake dasāti sabbānipi tīṇi satāni dvādasa ca honti. Iti purimāni sataṃ tīṇi ca imāni ca dvādasuttarāni tīṇi satānīti sabbānipi pañcadasādhikāni cattāri ghaṭanasatāni pañhāvāre āgatāni. Tesu ye ye paccayadhammā nāmavasena na pākaṭā hutvā paññāyanti, tepi hetumūlakādīnaṃ nayānaṃ ādito vipākāvipākasāmaññato vuttesu ghaṭanesu dassetabbā. Dvādaseva hi hetū cha ārammaṇā cattāro adhipatayo cattāro āhārā vīsati indriyāni satta jhānaṅgāni dvādasa maggaṅgānīti ete paccayadhammā nāma. Tesu ye ye dhammā ekantena kusalā, ekanteneva akusalā, ekantena kusalavipākā, ekantenevākusalavipākā, ekanteneva vipākā, ekanteneva avipākā te te sādhukaṃ sallakkhetvā ye tattha vipākā, te vipākaghaṭanesu, ye avipākā, te avipākaghaṭanesu yathāyogaṃ yojetabbāti.

Pañhāvārassa ghaṭane anulomagaṇanā.

Paccanīyuddhāravaṇṇanā

527. Idāni paccanīyaṃ hoti. Tattha yathā paṭicca vārādīsu ‘‘akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā’’tiādinā nayena labbhamānā pañhā labbhamānānaṃ paccayānaṃ vasena sarūpatova vitthāritā. Evaṃ avitthāretvā ekena lakkhaṇena saṅkhepato paccanīyaṃ dassetuṃ dhammasaṅgāhakehi kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayotiādinā nayena anulomato kusalādīnaṃ paccayā uddhaṭā. Te ca kho paccayā samūhavasena, no ekekapaccayavaseneva; tasmā ye yattha samūhato dassitā, te vibhajitvā veditabbā. Sabbepi hi ime catuvīsati paccayā aṭṭhasu paccayesu saṅgahaṃ gacchanti. Kataresu aṭṭhasu? Ārammaṇe, sahajāte, upanissaye, purejāte, pacchājāte, kamme, āhāre, indriyeti. Kathaṃ? Ṭhapetvā hi ime aṭṭha paccaye sesesu soḷasasu hetupaccayo aññamaññavipākajhānamaggasampayuttapaccayoti ime cha paccayā ekantena sahajātā hutvā sahajātānaññeva paccayabhāvato sahajātapaccaye saṅgahaṃ gacchanti. Anantarapaccayo samanantaraāsevananatthivigatapaccayoti ime pana pañca uppajjitvā niruddhā attano anantaraṃ uppajjamānānaññeva paccayabhāvato anantarūpanissayalakkhaṇena upanissaye saṅgahaṃ gacchanti. Nissayapaccayo sahajātapurejātabhedato duvidho. Tattha sahajātanissayo sahajātānaññeva nissayapaccayabhāvato sahajātapaccaye saṅgahaṃ gacchati, purejātanissayo purejātapaccaye saṅgahaṃ gacchati.

Adhipatipaccayopi sahajātādhipatiārammaṇādhipativasena duvidho. Tattha sahajātādhipati sahajātānaṃyeva adhipatipaccayabhāvato sahajātapaccaye saṅgahaṃ gacchati. Ārammaṇādhipati ārammaṇūpanissayo hotiyevāti ārammaṇūpanissayalakkhaṇena upanissayapaccaye saṅgahaṃ gacchati. Vippayuttapaccayo sahajātapurejātapacchājātabhedato tividho. Tattha sahajātavippayutto sahajātānaññeva vippayuttapaccayabhāvato sahajātapaccaye saṅgahaṃ gacchati. Purejātavippayutto pure uppajjitvā pacchā uppajjamānānaṃ paccayabhāvato purejāte saṅgahito. Pacchājātavippayutto pacchā uppajjitvā pure uppannānaṃ upatthambhanavasena paccayabhāvato pacchājātapaccaye saṅgahaṃ gacchati. Atthipaccayaavigatapaccayā sahajātapurejātapacchājātaāhārindriyānañceva atthiavigatesu ca ekekassa vasena chahi bhedehi ṭhitā. Tattha sahajātaatthiavigatā sahajātānaññeva atthiavigatapaccayabhāvato. Sahajātapaccaye saṅgahaṃ gacchanti. Purejātā pure uppajjitvā pacchā uppajjamānānaṃ paccayabhāvato purejātapaccaye saṅgahaṃ gacchanti. Pacchājātā pacchā uppajjitvā pure uppannānaṃ upatthambhanavasena paccayabhāvato pacchājātapaccaye saṅgahaṃ gacchanti. Āhārabhūtā kabaḷīkārāhārapaccaye saṅgahaṃ gacchanti. Indriyabhūtā rūpajīvitindriyapaccaye saṅgahaṃ gacchantīti evaṃ ime soḷasa paccayā imesu aṭṭhasu paccayesu saṅgahaṃ gacchantīti veditabbā.

Imesampi pana aṭṭhannaṃ paccayānaṃ aññamaññaṃ saṅgaho atthiyeva. Ādito niddiṭṭho hi ārammaṇapaccayo adhipatianadhipatibhedena duvidho. Tattha adhipatibhūto ārammaṇūpanissayalakkhaṇena upanissaye saṅgahaṃ gacchati. Anadhipatibhūto suddho ārammaṇapaccayova. Kammapaccayopi sahajātanānākkhaṇikavasena duvidho. Tattha sahajātakammaṃ attanā sahajātānaññeva kammapaccayabhāvato sahajāteyeva saṅgahaṃ gacchati. Nānākkhaṇikakammaṃ balavadubbalavasena duvidhaṃ. Tattha balavakammaṃ vipākadhammānaṃ upanissayova hutvā paccayo hotīti upanissaye saṅgahaṃ gacchati. Balavampi pana rūpānaṃ dubbalañca arūpānaṃ nānākkhaṇikakammapaccayeneva paccayo. Āhārapaccayopi rūpārūpato duvidho. Tattha arūpāhāro attanā sahajātānaññeva paccayo hotīti sahajātapaccaye saṅgahaṃ gacchati. Rūpāhāro sahajātapurejātapacchājātānaṃ paccayo na hoti. Attano pana uppādakkhaṇaṃ atikkamitvā ṭhitippatto āhārapaccayataṃ sādhetīti āhārapaccayova hoti. Indriyapaccayopi rūpārūpato duvidho. Tattha arūpindriyapaccayo attanā sahajātānaññeva indriyapaccayataṃ sādhetīti sahajāteyeva saṅgahaṃ gacchati. Rūpindriyapaccayo pana ajjhattabahiddhābhedato duvidho. Tattha ajjhattaṃ indriyapaccayo pure uppajjitvā pacchā uppajjamānānaṃ sasampayuttadhammānaṃ cakkhuviññāṇādīnaṃ indriyapaccayo hotīti purejāteyeva saṅgahaṃ gacchati. Bāhiro indriyapaccayo nāma rūpajīvitindriyaṃ, taṃ sahajātānaṃ paccayo hontampi anupālanamattavaseneva hoti, na janakavasenāti indriyapaccayova hoti. Evaṃ ime aṭṭha paccayā aññamaññampi saṅgahaṃ gacchantīti veditabbā. Ayaṃ tāva aṭṭhasu paccayesu avasesānaṃ soḷasannañceva tesaṃyeva ca aṭṭhannaṃ aññamaññavasena saṅgahanayo.

Idāni imesaṃ aṭṭhannaṃ paccayānaṃ ekekasmiṃ catuvīsatiyāpi paccayesu ye ye saṅgahaṃ gacchanti, te te veditabbā. Tattha aṭṭhannaṃ tāva sabbapaṭhame ārammaṇapaccaye ārammaṇapaccayova saṅgahaṃ gacchati, na sesā tevīsati. Dutiye sahajātapaccaye hetupaccayo sahajātādhipatipaccayo sahajātapaccayo aññamaññapaccayo sahajātanissayapaccayo sahajātakammapaccayo vipākapaccayo sahajātaāhārapaccayo sahajātaindriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo sahajātavippayuttapaccayo sahajātatthipaccayo sahajātāvigatapaccayoti ime pannarasa paccayā saṅgahaṃ gacchanti. Tatiye upanissayapaccaye adhipatibhūto ārammaṇapaccayo ārammaṇabhūto adhipatipaccayo anantarasamanantaraupanissayaāsevanapaccayā nānākkhaṇiko balavakammapaccayo natthipaccayo vigatapaccayoti ime nava paccayā saṅgahaṃ gacchanti. Catutthe purejātapaccaye purejātanissayapaccayo purejātapaccayo purejātindriyapaccayo purejātavippayuttapaccayo purejātatthipaccayo purejātāvigatapaccayoti ime cha paccayā saṅgahaṃ gacchanti. Pañcame pacchājātapaccaye pacchājātapaccayo pacchājātavippayuttapaccayo pacchājātatthipaccayo pacchājātāvigatapaccayoti ime cattāro paccayā saṅgahaṃ gacchanti. Chaṭṭhe kammapaccaye nānākkhaṇikakammapaccayova saṅgahito. Sattame āhārapaccaye kabaḷīkārāhāravaseneva āhārapaccayo āhāratthipaccayo āhārāvigatapaccayoti ime tayo paccayā saṅgahitā. Aṭṭhame indriyapaccaye rūpajīvitindriyapaccayo indriyatthipaccayo indriyāvigatapaccayoti ime tayo paccayā saṅgahaṃ gacchanti. Evaṃ imesaṃ aṭṭhannaṃ paccayānaṃ ekekasmiṃ ime cime ca paccayā saṅgahaṃ gatāti ñatvā ye yattha saṅgahaṃ gatā, te tassa gaṇanena gahitāva hontīti veditabbā.

Evaṃ sabbapaccayasaṅgāhakānaṃ imesaṃ aṭṭhannaṃ paccayānaṃ vasena ekūnapaññāsāya pañhesu imasmiṃ paccanīye ‘‘kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo’’tiādayo ime pannarasa pañhā uddharitvā vissajjitā. Tattha kusalo kusalassa, kusalo akusalassa, kusalo abyākatassa, kusalo kusalābyākatassāti kusalādikā cattāro pañhā; tathā akusalādikā; abyākato pana abyākatassa, abyākato kusalassa, abyākato akusalassāti abyākatādikā tayo; kusalo ca abyākato ca kusalassa; tathā abyākatassa; akusalo ca abyākato ca akusalassa; tathā abyākatassāti dumūlakekāvasānā cattāro honti. Tesu paṭhame pañhe yehi bhavitabbaṃ, te sabbe saṅgahetvā tayo paccayā vuttā. Dutiye dve, tatiye pañca, catutthe ekova pañcame tayo, chaṭṭhe dve, sattame pañca, aṭṭhame ekova navame satta, dasame tayo, ekādasame tayo, dvādasame dve, terasame cattāro, cuddasame dve, pannarasamepi cattārova. Te ‘‘sahajātapaccayenā’’ti avatvā ‘‘sahajātaṃ pacchājāta’’nti vuttā. Tattha kāraṇaṃ parato vakkhāma.

Samāsato panettha eko dve tayo cattāro pañca sattāti chaḷeva paccayaparicchedā honti. Ayaṃ pañhāvārassa paccanīye ukkaṭṭhavasena pañhāparicchedo ceva te te paccaye saṅgahetvā dassitapaccayaparicchedo ca. ‘‘Na hetupaccayo’’tiādīsu hi catuvīsatiyāpi paccayapaccanīyesu ekapaccanīyepi ito uddhaṃ pañhā vā paccayā vā na labbhanti, heṭṭhā labbhanti. Tasmā yesu pañhesu ‘‘kusalo dhammo kusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo’’ti evaṃ ekova paccayo āgato, tasmiṃ paccaye paṭikkhitte te pañhā parihāyanti. Yasmiṃ pana pañhe ‘‘kusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo’’ti evaṃ dve paccayā āgatā. Tattha nārammaṇapaccayāti evaṃ ekasmiṃ paccaye paṭikkhittepi itarassa paccayassa vasena so pañho labbhateva. Tesu pana dvīsupi paccayesu paṭikkhittesu so vāro pacchijjati. Evameva yesu pañhesu tayo cattāro pañca satta vā labbhanti, tesu ṭhapetvā paṭikkhitte paccaye avasesānaṃ vasena te pañhā labbhantiyeva. Sabbesu pana paccayesu paṭikkhittesu sabbepi te vārā pacchijjantīti idameva cettha lakkhaṇaṃ. Iminā lakkhaṇena ādito paṭṭhāya tesu tesu pañhesu saṅkhipitvā vuttapaccayānaṃ pabhedo ca tasmiṃ tasmiṃ paccanīye tesaṃ tesaṃ pañhānaṃ parihāni ca veditabbā.

Tatrāyaṃ vitthārakathā – paṭhamapañhe tāva tīhi paccayehi ekūnavīsati paccayā dassitā. Kathaṃ? Kusalo hi kusalassa purejātapacchājātavipākavippayutteheva paccayo na hoti, sesehi vīsatiyā hoti, tesu ārammaṇapaccayo ekova sahajāte pana sabbasaṅgāhikavasena pannarasa paccayā saṅgahaṃ gacchantīti vuttā. Tesu hetupaccaye paṭikkhitte cuddasa honti. Kusalo pana kusalassa neva vipākapaccayo na, vippayuttapaccayoti te dve apanetvā sese dvādasa sandhāya sahajātapaccayena paccayoti vuttaṃ. Upanissayapaccayepi sabbasaṅgāhikavasena nava paccayā saṅgahaṃ gacchantīti vuttā. Tesu adhipatibhūto ārammaṇapaccayo ārammaṇabhūto ca adhipatipaccayo ārammaṇūpanissayavasena upanissayameva anupaviṭṭho. Kusalo pana kusalassa nānākkhaṇikakammapaccayo na hotīti taṃ apanetvā sese cha sandhāya upanissayapaccayena paccayoti vuttaṃ. Evaṃ paṭhamapañhe tīhi paccayehi ekūnavīsatipaccayā dassitāti veditabbā. Tesu imasmiṃ hetupaccanīye ‘‘kusalo dhammo kusalassa dhammassa nahetupaccayena paccayoti dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhatī’’ti evamādinā ārammaṇapaccayādīsu vuttanayeneva uddharitvā pāḷi dassetabbā.

Ārammaṇapaccaye pana paṭikkhitte tassa vitthāraṃ apanetvā hetupaccayavitthāraṃ pakkhipitvā sāyeva pāḷi dassetabbā, sesapaccayapaṭikkhepesupi eseva nayo. Tasmiṃ pana paccaye paṭikkhitte ye vārā parihāyanti, te parato vakkhāma.

Dutiyapañhe pana dvīhi paccayehi tayo paccayā dassitā. Kathaṃ? Kusalo hi akusalassa anantarādivasena paccayo na hoti. Tasmā te apanetvā ārammaṇūpanissayavasena saṅgahitaṃ ārammaṇādhipatiñceva pakatūpanissayañca sandhāya upanissayapaccayena paccayoti vuttaṃ. Tasmā suddho ārammaṇapaccayo ārammaṇādhipativasena adhipatipaccayo upanissayapaccayoti dutiyapañhe dvīhi paccayehi ime tayo paccayā dassitāti veditabbā.

Tatiyapañhe pana pañcahi paccayehi aṭṭhārasa paccayā dassitā. Kathaṃ? Kusalo hi abyākatassa aññamaññapurejātāsevanavipākasampayuttehiyeva paccayo na hoti, sesehi ekūnavīsatiyā hoti. Tesu ārammaṇapaccayo eko. Yasmā pana kusalo abyākatassa aññamaññavipākasampayuttavasena paccayo na hoti, hetupaccayo paṭikkhitto, kammapaccayo visuṃ gahito, tasmā ime pañca apanetvā sahajātena dasa paccayā dassitā. Upanissayena heṭṭhā vuttesu chasu ṭhapetvā āsevanaṃ sesā pañca. Pacchājāto ekova tathā sahajātanānākkhaṇikavasena duvidhopi kammapaccayoti evaṃ tatiyapañhe pañcahi paccayehi ime aṭṭhārasa paccayā dassitāti veditabbā.

Catutthapañhe pana ekena paccayena dasa. Kathaṃ? Kusalo hi kusalābyākatassa sahajāte vuttesu pannarasasu aññamaññavipākasampayuttavippayuttehi paccayo na hoti, hetupaccayo paṭikkhitto. Iti ime pañca apanetvā sesā dasa paccayā ettha ekena paccayena dassitāti veditabbā.

528. Yathā ca imesu kusalādikesu catūsu, tathā akusalādikesupi catūsu pañhesu tehi tehi paccayehi te teyeva paccayā dassitāti veditabbā.

529. Tato parānaṃ abyākatādīnaṃ tiṇṇaṃ pañhānaṃ paṭhamapañhe sattahi paccayehi tevīsati paccayā dassitā. Kathaṃ? Abyākato hi abyākatassa catuvīsatiyāpi paccayehi paccayo hoti. Hetupaccaye pana paṭikkhitte tevīsati honti. Tesu ārammaṇapaccayo ekova. Yasmā panettha asahajātānampi saṅgahaṇatthaṃ āhārindriyapaccayā visuṃ gahitā. Tasmā ime tayo apanetvā sahajātena dvādasa paccayā dassitā. Upanissayena heṭṭhā vuttā cha, purejāto ekova tathā pacchājātaāhārindriyapaccayāti evamettha sattahi paccayehi ime tevīsati paccayā dassitāti veditabbā. Dutiye tīhi paccayehi dvādasa dassitā. Kathaṃ? Ārammaṇapaccayo eko, upanissayena pana ārammaṇūpanissayavasena ārammaṇādhipatianantarasamanantaranatthivigataupanissayapaccayoti cha dassitā. Purejātena purejātanissayavippayuttaatthiavigatā pañcāti evamettha tīhi paccayehi ime dvādasa paccayā dassitāti veditabbā. Tatiyepi eseva nayo.

530. Tato parānaṃ dukamūlakānaṃ catunnaṃ pañhānaṃ paṭhamapañhe ‘‘sahajātapaccayena purejātapaccayenā’’ti avatvā ‘‘sahajātaṃ purejāta’’nti vuttehi dvīhi nissayaatthiavigatavasena tayo paccayā dassitā. Kusalā hi khandhā vatthunā saddhiṃ ekato kusalassa paccayabhāvaṃ sādhayamānā kiñcāpi sahajātā, sahajātapaccayā pana na honti vatthumissakattā. Tasmā tesaṃ sahajātānaṃ nissayaatthiavigatānaṃ vasena sahajātanti vuttaṃ. Vatthumhipi eseva nayo. Tampi hi kiñcāpi purejātaṃ, khandhamissakattā pana purejātapaccayo na hoti. Kevalaṃ purejātānaṃ nissayādīnaṃ vasena purejātanti vuttaṃ.

Dutiyapañhe ‘‘sahajātaṃ pacchājātaṃ āhāraṃ indriya’’nti vuttehi catūhipi sahajātanissayaatthiavigatavasena cattāro paccayā dassitā. Imasmiñhi vāre sahajātapaccayo labbhati, pacchājātapaccayādayo na labbhanti. Pacchājātānaṃ pana āhārindriyasaṅkhātānañca atthiavigatānaṃ vasenetaṃ vuttaṃ. Kusalā hi khandhā abyākatā ca mahābhūtā upādārūpānaṃ sahajātapaccayena nissayapaccayena atthiavigatapaccayehīti catudhā paccayā honti. Pacchājātā pana kusalā tehiyeva bhūtehi saddhiṃ tesaññeva upādārūpānaṃ atthiavigatavasena paccayo. Kabaḷīkārāhāropi pacchājātehi kusalehi saddhiṃ purejātassa kāyassa atthiavigatavaseneva paccayo. Rūpajīvitindriyampi pacchājātehi kusalehi saddhiṃ kaṭattārūpānaṃ atthiavigatapaccayeneva paccayo. Iti imaṃ catudhā paccayabhāvaṃ sandhāya ‘‘sahajātaṃ pacchājātaṃ, āhāraṃ indriya’’nti idaṃ vuttaṃ. Pacchājātāhārindriyapaccayā panettha na labbhantiyeva. Parato akusalamissakapañhādvayepi eseva nayoti. Evamettha tesu tesu pañhesu saṅkhipitvā vuttapaccayānaṃ pabhedo veditabbo. Tasmiṃ tasmiṃ pana paccaye tesaṃ tesaṃ pañhānaṃ parihānāparihāniṃ parato āvikarissāmāti.

Paccanīyuddhārassa atthavaṇṇanā.

Paccanīyagaṇanavaṇṇanā

532. Idāni ete ‘‘kusalo dhammo kusalassa dhammassā’’tiādayo anulomavasena pannarasa vārā dassitā. Yasmā paccanīyepi eteyeva, na ito uddhaṃ; heṭṭhā pana honti, tasmā yassa yassa paccayassa paccanīye ye ye vārā labbhanti, te te ādito paṭṭhāya gaṇanavasena dassetuṃ nahetuyā pannarasātiādi āraddhaṃ.

Tattha nahetuyā sabbesampi yathādassitānaṃ paccayānaṃ vasena pannarasa labbhanti. Nārammaṇe sahajāte hetupaccayo pavisati. Tasmiṃ tasmiṃ vāre suddho ārammaṇapaccayo parihāyati, sesapaccayavasena te vārā vissajjanaṃ labhanti. Yathā ca nārammaṇe, evaṃ sesesupi. Sahajāte hetupaccayo pavisati. Tasmiṃ tasmiñca vāre naupanissaye naanantareti evaṃ paccanīyato ṭhitā paccayā parihāyanti, avasesapaccayavasena te te vārā vissajjanaṃ labhanti. Nasahajāte pana ‘‘kusalo dhammo kusalassa ca abyākatassa ca, akusalo dhammo akusalassa ca abyākatassa ca, kusalo ca abyākato ca dhammā kusalassa, akusalo ca abyākato ca dhammā akusalassāti ime cattāro vārā parihāyanti. Etesañhi catunnaṃ purimesu dvīsu sahajātapaccayena paccayoti ekādasannaṃ paccayānaṃ vasena ekova paccayasaṅgaho vutto. Te tasmiṃ paṭikkhitte aññenākārena vissajjanaṃ na labhanti. Pacchimesu dvīsu nissayaatthiavigatapaccaye sandhāya ‘‘sahajātaṃ purejāta’’nti vuttaṃ. Te sahajāte paṭikkhitte avasesānaṃ hetuādīnañca purejātānañceva nissayaatthiavigatānaṃ vasena vissajjanaṃ na labhanti, tasmā ime cattāropi vārā parihāyanti. Avasesānaṃ vasena ‘‘ekādasā’’ti vuttaṃ.

Tattha siyā – yathā hetumhi paṭikkhitte sesānaṃ adhipatiādīnaṃ vasena te vārā laddhā, evaṃ sahajāte paṭikkhitte avasesānaṃ hetuādīnaṃ vasena kasmā na labbhantīti? Nippadesattā. Hetuādayo hi sahajātānaṃ ekadesamattato sappadesā, tasmā tesu paṭikkhittesu aññesaṃ vasena te vārā labbhanti. Sahajāto pana nippadeso sabbepi hetuādayo gaṇhāti, tasmā tasmiṃ paṭikkhitte sabbepi te paṭikkhittā honti. Na hi asahajātā hetupaccayādayo nāma atthi. Iti sahajātassa nippadesattā tasmiṃ paṭikkhitte sabbepi te ubhopi vārā na labbhanti. ‘‘Sahajātaṃ purejāta’’nti vissajjitavāresu pana kiñcāpi sahajātapaccayoyeva natthi, yasmā panettha sahajātāva arūpakkhandhā nissayaatthiavigatavasena paccayā, sahajāte ca paṭikkhitte ekantena sahajātanissayaatthiavigatā paṭikkhittā honti, tasmā tassa paṭikkhittattā tepi vārā na labbhantīti evaṃ sabbathāpettha ime cattāro vārā parihāyanti. Avasesānaññeva vasena ekādasāti vuttaṃ.

Naaññamaññananissayanasampayuttepi teyeva vārā parihāyanti. Kasmā? Sahajātagatikattā. Yatheva hi arūpadhammabhūto sahajātapaccayo nippadesena cattāro arūpakkhandhe gaṇhāti, tathā aññamaññanissayasampayuttāpīti sahajātagatikattā etesupi paṭikkhittesu te vārā na labbhantīti veditabbā. Tena vuttaṃ naaññamaññe ekādasa, nanissaye ekādasa, nasampayutte ekādasāti.

Tattha siyā – kiñcāpi ime avisesena kusalādibhedānaṃ catunnaṃ khandhānaṃ saṅgāhakattā sahajātagatikā, kusalo pana kusalābyākatassa ṭhapetvā sahajātapaccayaṃ aññathā paccayova na hoti, tasmā tasmiṃ paṭikkhitte so vāro parihāyatu. Kusalo pana kusalābyākatānaṃ neva aññamaññapaccayo hoti, tasmiṃ paṭikkhitte so vāro kasmā parihāyatīti? Aññamaññapaccayadhammavasena pavattisabbhāvato. Yatheva hi kusalābyākatā kusalassa sahajātapaccayova na honti. Sahajātadhammavasena pana nissayapaccayādīhi pavattisabbhāvato tasmiṃ paṭikkhitte so vāro parihāyati, evamidhāpi aññamaññapaccayadhammavasena sahajātādīhi pavattisabbhāvato tasmiṃ paṭikkhitte so vāro parihāyati. Naaññamaññapaccayena paccayoti padassa hi ayamattho – ye dhammā aññamaññapaccayasaṅgahaṃ gatā, na tehi paccayo. Kusalo ca kusalābyākatānaṃ sahajātādivasena paccayo honto aññamaññapaccayadhammeheva paccayo hoti, tasmā tasmiṃ paṭikkhitte so vāro parihāyati. Yathā ca so vāro, tathā sesāpi tayoti cattāropi te vārā parihāyanti.

Nanissaye ekādasāti etthāpi yasmā tesaṃ vārānaṃ ekentena sahajātapaccayadhammāva nissayabhūtā, tasmā nissaye paṭikkhitte parihāyanti. Napurejāte terasāti sahajātaṃ purejātanti vuttavissajjane dvimūlake dve apanetvā terasa. Yathā hi te sahajāte paṭikkhitte purejātānaññeva nissayaatthiavigatānaṃ vasena vissajjanaṃ na labhanti, tathā purejātepi paṭikkhitte sahajātānaññeva nissayaatthiavigatānaṃ vasena vissajjanaṃ na labhanti, tasmā te apanetvā terasāti veditabbā.

Napacchājāte pannarasāti ettha ‘‘pacchājātapaccayena paccayo’’ti vā ‘‘sahajātaṃ pacchājātaṃ āhāraṃ indriya’’nti vā āgataṭṭhānesu ṭhapetvā pacchājātaṃ avasesavasenapi te pañhā labbhanti, tasmā pannaraseva vuttā. Nakammetiādīsu yasmā kammavipākāhārindriyajhānamaggāpi kusalādibhedānaṃ catunnaṃ khandhānaṃ ekadesova tasmā ṭhapetvā te dhamme avasesadhammavasena sahajātadhammā paccayā hontīti ekampi pañhāvissajjanaṃ na parihīnaṃ. Nasampayutte ekādasāti yasmā tesu catūsu vāresu sampayuttadhammā sahajātādipaccayena paccayā honti, tasmā sampayuttapaccayapaṭikkhepena teyeva vārā parihāyantīti veditabbā. Navippayutte navāti dumūlakaekāvasānā cattāro ekamūlakadukāvasānā dve cāti ime cha vārā ekantena vippayuttapaccayadhammehi yuttā. Tehi sahajātādivasena paccayā honti, tasmā vippayutte paṭikkhitte sabbepi te parihāyantīti naveva labbhanti. Tena vuttaṃ ‘‘navippayutte navā’’ti. Noatthinoavigatesupi teyeva veditabbā. Ekantena hi te vārā atthiavigatapaccayadhammayuttā, tasmā te tesaṃ paṭikkhepe parihāyanti. Yepi labbhanti, tesu ārammaṇavasena anantarādivasena vā vissajjanāni kātabbāni. Sahajātapurejātapacchājātaāhārindriyabhedato pañcannaṃ atthiavigatānaṃ vippayuttadhammānaṃ vā vasena na kātabbānīti.

533. Evaṃ paccanīye laddhavāre gaṇanato dassetvā idāni dumūlakādivasena paccayagaṇanaṃ dassetuṃ nahetupaccayā nārammaṇe pannarasātiādi āraddhaṃ. Tattha nahetumūlakadukesu atirekagaṇano ūnataragaṇanena saddhiṃ yojito ūnataragaṇanova hoti.

Timūlake naupanissaye terasāti kusalo akusalassa, akusalo kusalassāti dve vārā parihāyanti. Kasmā? Nārammaṇena saddhiṃ naupanissayassa ghaṭitattā. Ārammaṇavasena hi upanissayavasena ca imesaṃ pavatti. Tañca ubhayaṃ paṭikkhittaṃ. Ārammaṇādhipati ca ārammaṇūpanissayaggahaṇena gahito hotiyeva.

Chamūlakepi naupanissaye terasāti teyeva terasa. Sattamūlake pana naupanissaye sattāti nasahajātena saddhiṃ ghaṭitattā tattha parihīnehi catūhi saddhiṃ ‘‘kusalo kusalassa, kusalo akusalassa, akusalo akusalassa, akusalo kusalassā’’ti ime anantarūpanissayapakatūpanissayavasena pavattamānā cattāroti aṭṭha parihāyanti, tasmā avasesānaṃ vasena sattāti vuttaṃ. Napurejāte ekādasāti nasahajātena saddhiṃ ghaṭitattā ekādasa. Napacchājāte navāti tesu ekādasasu sahajātaṃ pacchājātaṃ āhāraṃ indriyanti laddhavissajjanesu dumūlake abyākatante dve vāre apanetvā. Te hi sahajāte paṭikkhittepi pacchājātavasena aparihīnā. Sahajātena pana saddhiṃ pacchājāte paṭikkhitte parihāyantīti sesānaṃ vasena navāti vuttaṃ. Aṭṭhamūlake nanissaye ekādasāti sabbaṃ heṭṭhā vuttasadisameva. Navamūlake naupanissaye pañcāti kusalādayo abyākatantā tayo dumūlakā abyākatantā dve cāti pañca. Tesu nānākkhaṇikakammakabaḷīkārāhārarūpajīvitindriyapacchājātadhammavasena vissajjanaṃ veditabbaṃ.

Dasamūlake napurejāte pañcātiādīsupi teyeva. Napacchājāte tīṇīti pacchājātavasena labbhamāne dumūlake abyākatante dve apanetvā avasesā. Navippayuttepi teyeva tayo. Noatthiyā dveti nānākkhaṇikakammavasena kusalañca akusalañca kaṭattārūpassa. Vipākaṃ panettha naupanissayena saddhiṃ ghaṭitattā na labbhati. Ekādasamūlake heṭṭhā vuttasadisāva gaṇanā. Dvādasamūlake nakamme ekanti abyākatena abyākataṃ. Tattha ca āhārindriyavasena vissajjanaṃ veditabbaṃ. Terasamūlakādīsupi sabbattha ekanti āgataṭṭhāne idameva gahetabbaṃ. Nāhāre pana indriyavasena vissajjanaṃ veditabbaṃ. Naindriye āhāravasena. Cuddasamūlakādīsu nakammena saddhiṃ ghaṭitattā noatthinoavigatā na labbhantīti na vuttā. Nāhārapaccayā najhānapaccayāti naindriyaṃ apanetvā vuttaṃ. Tasmā tattha indriyavasena ekaṃ veditabbaṃ. Navipākapaccayā naindriyapaccayāti nāhāraṃ apanetvā vuttaṃ, tasmā tattha āhāravasena ekaṃ veditabbaṃ. Imesu pana dvīsu paccanīyato ṭhitesu gaṇanā nāma natthi, tasmā ekato na dassitāti.

Nahetumūlakaṃ.

534. Nārammaṇamūlakādīsupi pannarasaterasaekādasanavāti sabbadukesu cattārova mūlagaṇanaparicchedā. Tikādīsu pana bahupaccayasamāyoge itarānipi satta pañca tīṇi dve ekanti paricchinnagaṇanāni vissajjanāni labbhantiyeva. Tesu yesaṃ paccayānaṃ samāyoge yaṃ yaṃ labbhati, taṃ taṃ heṭṭhā vuttanayena sādhukaṃ sallakkhetvā uddharitabbaṃ. Sabbesu cetesu nārammaṇamūlakādīsu nārammaṇādīni padāni atikkantena hetupadena saddhiṃ paṭhamaṃ bandhitvāva cakkāni katāni. Yasmā pana tāni nahetumūlake vuttasadisāneva honti, tasmā vitthārena adassetvā saṅkhepaṃ katvā dassitāni. Tattha yathā nahetumūlake nārammaṇanaupanissayā visuṃ visuṃ pannarasa vāre labhantāpi samāyoge terasa labhiṃsu, evaṃ sabbattha teraseva labhanti. Yathā ca nārammaṇanasahajātehi saddhiṃ naupanissaye satta vārā honti, evaṃ naupanissayanārammaṇehi saddhiṃ nasahajātepi satta.

538. Nanissayapaccayā naupanissayapaccayā napacchājāte tīṇīti kusalādīni abyākatantāni. Tesu kaṭattārūpañca āhārasamuṭṭhānañca paccayuppannaṃ.

543-544. Nāhāranaindriyamūlakesu catukkesu nakammena saddhiṃ aghaṭitattā nahetumūlake viya ekentena labbhanti. Naindriyamūlake naupanissaye ca napurejāte ca ṭhapetvā nāhāre tīṇīti kātabbanti naindriyapaccayato paṭṭhāya ime dve paccaye ghaṭetvā naindriyapaccayā…pe… naupanissayapaccayā nāhāre tīṇī. Naindriyapaccayā…pe… napurejātapaccayā nāhāre tīṇīti evaṃ imehi paccayehi saddhiṃ nāhārapaccaye ca gaṇanā kātabbāti attho. Tattha tīṇīti kusalādīneva abyākatassa. Tattha kusalākusalā kaṭattārūpānaṃ purejātassa ca kāyassa pacchājātapaccayena, abyākatā pana cittacetasikā pacchājātapaccayenevāti imesaṃ vasena tīṇi vissajjanāni kātabbāni. Parato pana napacchājātena saddhiṃ ghaṭitattā nāhāre dveti vuttaṃ. Tattha kaṭattārūpavasena kusalaṃ abyākatassa, tathā akusalanti ettakameva labbhati. Āhārassa pana paṭikkhittattā kabaḷīkārāhāro atthiavigatavasenāpi paccayabhāvaṃ na labhati.

545. Navippayuttamūlakassa catumūlake naupanissaye pañcāti kusalo sahajātakusalassa, kusalo kaṭattārūpasaṅkhātassa abyākatassa, akusalo sahajātaakusalassa, tathā kaṭattārūpasaṅkhātassa abyākatassa, abyākato sahajātaabyākatassāti evaṃ pañca. Navippayuttapaccayā…pe… naupanissaye tīṇīti heṭṭhā vuttanayeneva kusalādayo tayo abyākatassa.

546. Noatthipaccayā nahetuyā navāti nahetupaccayā noatthiyā vuttā naveva. Sabbepi hi te ekamūlakekāvasānā anantarapakatūpanissayavasena labbhanti. Nārammaṇe navātipi teyeva nārammaṇe ṭhatvā naupanissaye dve kātabbā. Yāva nissayampīti noatthimūlake naye ‘‘noatthipaccayā nahetupaccayā nārammaṇapaccayā’’ti evaṃ cakkabandhagamanena nārammaṇapaccaye ṭhatvā imehi vā tīhi, ito paresu nādhipatiādīsu aññataraññatarena vā saddhiṃ yāva nissayapaccayaṃ pāpuṇāti, tāva gantvā naupanissaye dve vissajjanāni kātabbānīti attho.

Evaṃ lakkhaṇaṃ ṭhapetvā puna nārammaṇato paṭṭhāya yāva nissayā satta paccaye gahetvā naupanissaye dveti āha. Tattha noatthipaccayā nahetupaccayā nārammaṇapaccayā naupanissaye dve, noatthipaccayā nahetunārammaṇanādhipatipaccayā naupanissaye dveti evaṃ nārammaṇato purimapacchimehi nissayapariyosānehi sabbapadehi saddhiṃ yojanā kātabbā. Dveti panettha kusalo abyākatassa, akusalo abyākatassāti nānākkhaṇikakammavasena kaṭattārūpassa paccayavasena veditabbāni. Naupanissayapadena saddhiṃ napurejātādīsu sabbattha dve. Kammapaccayo panettha na gahito. Tasmiñhi gahite tepi dve vārā chijjanti, vissajjanameva na labbhati. Evaṃ yena yena saddhiṃ yassa yassa saṃsandane. Yaṃ labbhati, yañca parihāyati, taṃ sabbaṃ sādhukaṃ sallakkhetvā sabbapaccanīyesu gaṇanā uddharitabbāti.

Paccanīyagaṇanavaṇṇanā.

Anulomapaccanīyavaṇṇanā

550. Anulomapaccanīye ‘‘hetuyā satta, ārammaṇe navā’’ti evaṃ anulome ‘‘nahetuyā pannarasa, nārammaṇe pannarasā’’ti evaṃ paccanīye ca laddhagaṇanesu paccayesu yo paccayo anulomato ṭhito, tassa anulome laddhavārehi saddhiṃ ye paccanīyato ṭhitassa paccanīye laddhavāresu sadisavārā, tesaṃ vasena gaṇanā veditabbā. Anulomasmiñhi hetupaccaye ‘‘hetuyā sattā’’ti satta vārā laddhā, paccanīye nārammaṇapaccaye ‘‘nārammaṇe pannarasā’’ti pannarasa laddhā. Tesu ye hetuyā satta vuttā, tehi saddhiṃ nārammaṇe vuttesu pannarasasu ‘‘kusalo kusalassa, abyākatassa, kusalābyākatassa, akusalo akusalassa, abyākatassa, akusalābyākatassa, abyākato abyākatassā’’ti ime satta sadisā. Te sandhāya hetupaccayā naārammaṇe sattāti vuttaṃ. Naadhipatiyā sattātiādīsupi eseva nayo.

Nasahajātassa pana hetupaccayassa abhāvā nasahajāte ekopi na labbhati, tasmā tena saddhiṃ yojanā na katā. Naaññamaññe kusalādayo tayo rūpābyākatassa labbhanti, te sandhāya tīṇīti vuttaṃ. Tathā nasampayutte. Navippayutte pana kusalaṃ kusalassa, akusalaṃ akusalassa, abyākataṃ abyākatassāti arūpadhammavasena tīṇi veditabbāni. Nanissayanoatthinoavigatā nasahajāto viya na labbhantiyevāti tehipi saddhiṃ yojanā na katā. Evamettha satta tīṇīti dveyeva gaṇanaparicchedā, tesaṃ vasena ūnataragaṇanena saddhiṃ atirekagaṇanassapi gaṇanaṃ parihāpetvā paccayaghaṭanesu gaṇanā veditabbā.

551. Tattha hetusahajātanissayaatthiavigatanti nārammaṇe sattāti kusalo dhammo kusalassa dhammassa hetupaccayena paccayo, sahajātanissayaatthiavigatapaccayena paccayo, nārammaṇapaccayena paccayo. Kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo, sahajātanissayaatthiavigatapaccayena paccayo, nārammaṇapaccayena paccayoti iminā nayena satta vārā uddharitabbā. Nādhipatiyā sattātiādīsupi eseva nayo. Dutiye ghaṭane aññamaññassa paviṭṭhattā ṭhapetvā nasampayuttaṃ sesesu tīṇīti vuttaṃ. Nasampayutte pana aññamaññavippayuttaṃ paṭisandhināmarūpaṃ sandhāya ekanti vuttaṃ. Aññamaññapaccayo cettha anulomaghaṭane paviṭṭhattā paccanīyato na labbhati, tasmā ‘‘naaññamaññe’’ti na vuttaṃ. Yathā cettha, evaṃ sesaghaṭanesupi paviṭṭhapaccayā paccanīyato na labbhantīti na vuttā. Tatiyaghaṭane sampayuttassa paviṭṭhattā sabbattha tīṇiyeva. Catutthaghaṭane vippayuttassa paviṭṭhattā tīṇi kusalādīni cittasamuṭṭhānarūpassa. Pañcame vipākassa paviṭṭhattā sabbattha ekaṃ abyākatena abyākataṃ. Ito paresupi vipākasampayuttesu eseva nayo.

552. Hetusahajātanissayaindriyamaggaatthiavigatanti nārammaṇe cattārīti kusalo kusalassa, abyākatassa, kusalābyākatassa; abyākato abyākatassāti imesaṃ vasena veditabbāni. Sesesupi eseva nayo. Naaññamaññe dveti kusalo abyākatassa, tathā abyākato. Paratopi dvīsu eseva nayo. Iminā upāyena sabbaghaṭanesu labbhamānavasena gaṇanā veditabbā. Sabbānipi cetāni imasmiṃ anulomapaccanīye sahajātavasena ceva pakiṇṇakavasena ca pannarasādhikāni cattāri ghaṭanasatāni vuttāni. Tesu tasmiṃ tasmiṃ ghaṭane ye anulomato ṭhitā paccayā, tesaṃ ekopi paccanīyato na labbhati. Hetumūlake cettha paṭhame ghaṭane anulomato pañcannaṃ paccayānaṃ ṭhitattā paccanīyato ekūnavīsati paccayā āgatā. Evaṃ sesesupi anulomato ṭhitāvasesā paccanīyato āgatā. Anulomato cettha bahūsupi ṭhitesu paccanīyato ekekova āgatoti veditabbo. Yathā ca hetumūlake, evaṃ ārammaṇādimūlakesupi sabbametaṃ vidhānaṃ yathānurūpato veditabbanti.

Anulomapaccanīyavaṇṇanā.

Paccanīyānulomavaṇṇanā

631. Paccanīyānulomepi ‘‘hetuyā satta, ārammaṇe navā’’ti evaṃ anulome ‘‘nahetuyā pannarasa, nārammaṇe pannarasā’’ti evaṃ paccanīye ca laddhagaṇanesu paccayesu yo paccanīyato ṭhito, tassa paccanīyato laddhavāresu ye anulomato ṭhitassa anulomato laddhavārehi sadisā vārā, tesaṃ vasena gaṇanā veditabbā. Paccanīyasmiñhi nahetupaccaye ‘‘nahetuyā pannarasā’’ti pannarasa vārā laddhā, anulome ārammaṇapaccaye ‘‘ārammaṇe navā’’ti nava vārā laddhā. Tattha ye nahetuyā pannarasa vuttā, tesu ye vārā ārammaṇe vuttehi navahi sadisā, tesaṃ vasena gaṇanā veditabbā. Tattha ye ārammaṇe nava vuttā, te nahetuyā vuttesu pannarasasu kusalo ‘‘kusalākusalābyākatānaṃ, akusalo akusalakusalābyākatānaṃ, abyākato abyākatakusalākusalāna’’nti imehi navahi sadisā, te sandhāya nahetuyā ārammaṇe navāti vuttaṃ. Adhipatiyā dasātiādīsupi eseva nayo. Ārammaṇādīnañhi anulomagaṇanāya ye vārā vuttā nahetupaccayena saddhiṃ saṃsandanepi te sabbe labbhantīti veditabbā. ‘‘Kusalo dhammo kusalassa dhammassa nahetupaccayena paccayo ārammaṇapaccayena paccayo, dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhatī’’ti iminā upāyena tesaṃ pāḷi uddharitabbā.

Nahetupaccayā adhipatiyā dasāti ettha ṭhapetvā vīmaṃsādhipatiṃ sesādhipativasena anulomavibhaṅge āgatavārā uddharitabbā. Evamettha nava dasasattatīṇiterasaekanti cha gaṇanaparicchedā, tesaṃ vasena ūnataragaṇanena saddhiṃ atirekagaṇanassāpi gaṇanaṃ parihāpetvā nahetumūlakādīnaṃ nayānaṃ timūlakādīsu sabbasaṃsandanesu gaṇanā veditabbā. Idaṃ tāva sādhāraṇalakkhaṇaṃ. Na panetaṃ sabbasaṃsandanesu gacchati, yehi pana paccayehi saddhiṃ yesaṃ paccayānaṃ saṃsandane ye vārā virujjhanti, te apanetvā avasesānaṃ vasenapettha gaṇanā veditabbā.

Nahetupaccayā naārammaṇapaccayā adhipatiyā sattāti ettha hi kusalo akusalassa; abyākato kusalassa, akusalassāti ime ārammaṇādhipativasena labbhamānā tayo vārā virujjhanti. Kasmā? Naārammaṇapaccayāti vuttattā. Tasmā te apanetvā sahajātādhipatinayenevettha ‘‘kusalo kusalassa, abyākatassa, kusalābyākatassa; akusalo akusalassa, abyākatassa, akusalābyākatassa; abyākato abyākatassā’’ti satta vārā veditabbā. Tepi nahetupaccayāti vacanato ṭhapetvā vīmaṃsādhipatiṃ sesādhipatīnaṃ vasena. Evaṃ sabbattha ūnataragaṇanapaccayavasena avirujjhamānagaṇanavasena ca gaṇanā veditabbā.

Yesu ca paccayesu paccanīyato ṭhitesu ye anulomato na tiṭṭhanti, tepi veditabbā. Seyyathidaṃ – anantare paccanīyato ṭhite samanantarāsevananatthivigatā anulomato na tiṭṭhanti, sahajāte paccanīyato ṭhite hetuaññamaññavipākajhānamaggasampayuttā anulomato na tiṭṭhanti, nissaye paccanīyato ṭhite vatthupurejāto anulomato na tiṭṭhati. Āhāre vā indriye vā paccanīyato ṭhite hetuaññamaññavipākajhānamaggasampayuttā anulomato na tiṭṭhanti. Ārammaṇe pana paccanīyato ṭhite adhipatiupanissayā anulomato na tiṭṭhanti, ārammaṇādhipatiārammaṇūpanissayā pana na labbhanti. Iminā upāyena sabbattha yaṃ labbhati, yañca na labbhati, taṃ jānitvā labbhamānavasena vārā uddharitabbā.

Tattha sabbesupi timūlakādīsu anantare sattātiādayo dumūlake laddhavārāyeva sattamūlakādīsu pana nasahajātapaccayā nissaye tīṇīti purejātavasena vatthunissaye tīṇi. Kamme dve nānākkhaṇikavaseneva. Āhāre ekaṃ kabaḷīkārāhāravasena. Indriye ekaṃ rūpindriyavasena. Kamena gantvā vippayutte tīṇīti kusalādīnaṃ abyākatantāni pacchājātavasena. Atthiavigatesu pañcāti tāni ceva tīṇi, kusalābyākatā abyākatassa, akusalābyākatā abyākatassāti imāni ca dve pacchājātāhārindriyavasenāti. Pacchājātapaccayassa paccanīkabhāvato paṭṭhāya pana atthiavigatesu ekanti abyākato abyākatassa āhārindriyavasena. Nāhāre gahite naindriyapaccayāti na gahetabbaṃ. Tathā naindriye gahite nāhārapaccayāti. Kasmā? Dvīsu ekato gahitesu gaṇetabbavārassa abhāvato. Jhānamaggādīsupi paccanīkato ṭhitesu āhārato vā indriyato vā ekaṃ anulomaṃ akatvāva avasāne indriye ekaṃ, atthiyā ekaṃ, avigate ekaṃ, āhāre ekaṃ, atthiyā ekaṃ, avigate ekanti vuttaṃ. Sesamettha uttānatthamevāti.

Nahetumūlakaṃ.

636. Nārammaṇamūlakādīsu naaññamaññamūlake naaññamaññapaccayā hetuyā tīṇīti kusalādīni cittasamuṭṭhānānaṃ. Adhipatiyā aṭṭhāti adhipatiyā vuttesu dasasu ‘‘kusalo kusalābyākatassa, akusalo akusalābyākatassā’’ti dve apanetvā sesāni aṭṭha. Sahajāte pañcāti hetuyā vuttehi tīhi saddhiṃ ‘‘kusalo ca abyākato ca abyākatassa, akusalo ca abyākato ca abyākatassā’’ti ime dve. Nissaye sattāti tehi pañcahi saddhiṃ ‘‘abyākato kusalassa, abyākato akusalassā’’ti ime dve vatthuvasena. Kamme tīṇīti hetuyā vuttāneva. Sesatikesupi eseva nayo. Adhipatiyā tīṇīti heṭṭhā vuttāneva.

644. Nāhāramūlake aññamaññe tīṇīti ṭhapetvā āhāre sesacetasikavasena veditabbāni. Yathā ca heṭṭhā, tathā idhāpi nāhāranaindriyesu ekekameva gahitaṃ, na dve ekato.

648. Nasampayuttapaccayā hetuyā tīṇīti heṭṭhā naaññamaññe vuttāneva. Adhipatiyā aṭṭhāti vuttāneva. Navippayuttamūlake kamme pañcāti kusalādicetanā sahajātakusalādīnaṃ, nānākkhaṇikā kusalākusalacetanā kammasamuṭṭhānarūpassāti evaṃ pañca. Āhārindriyesu tīṇi sahajātasadisāni. Jhānamaggādīsu tīṇi hetusadisāni.

650. Noatthimūlake yasmā hetu noatthi nāma na hoti, niyamato atthiyeva, tasmā taṃ aggahetvā nārammaṇe navāti vuttaṃ. Yathā ca hetu, tathā aññepi atthipaccayalakkhaṇayuttā ettha anulomato na tiṭṭhanti. Kamme dveti idaṃ pana nānākkhaṇikakammavasena vuttaṃ. Paccanīyato sabbe labbhanti. Yaṃ pana anulomato labbhamānampi aggahetvā tato puretarā paccayā paccanīyato gayhanti, so pacchā yojanaṃ labhati. Tenevettha ‘‘noatthipaccayā nahetupaccayā…pe… noavigatapaccayā kamme dve’’ti vuttaṃ. Kasmā panesa sakaṭṭhāneyeva na gahitoti? Yasmā avasesesupi paccanīyato ṭhitesu ekova anulomato labbhati. Idañhi imasmiṃ paccayānulome lakkhaṇaṃ – yo sabbesu paccanīyato ṭhitesu ekova anulomato labbhati, so pacchā vuccatīti. Noatthipaccayā nohetupaccayā…pe… noavigatapaccayā upanissaye navāti etthāpi eseva nayo. Idaṃ pana pakatūpanissayavasena vuttaṃ. Iminā upāyena sabbattha labbhamānaṃ alabbhamānaṃ purevuttaṃ pacchāvuttañca veditabbanti.

Pañhāvārassa paccanīyānulomavaṇṇanā.

Niṭṭhitā ca kusalattikapaṭṭhānassa vaṇṇanāti.

2. Vedanāttikavaṇṇanā

1. Vedanāttike tisso vedanā rūpaṃ nibbānanti ime dhammā na labbhanti, tasmā ekaṃ khandhaṃ paṭicca dve khandhātiādi vuttaṃ. Paṭisandhikkhaṇe sukhāya vedanāyāti sahetukapaṭisandhivasena vuttaṃ. Dukkhavedanā paṭisandhiyaṃ na labbhatīti dutiyavāre paṭisandhiggahaṇaṃ na kataṃ. Tatiyavāre paṭisandhikkhaṇeti sahetukapaṭisandhivasena vuttaṃ. Sesamettha ito paresu ca paccayesu yathāpāḷimeva niyyāti. Sabbattha tayo tayo vārā vuttā. Tena vuttaṃ hetuyā tīṇi…pe… avigate tīṇīti.

6. Paccayasaṃsandane pana sahetukāya vipākadukkhavedanāya abhāvato hetumūlakanaye vipāke dveti vuttaṃ. Adhipatiādīhi saddhiṃ saṃsandanesupi vipāke dveyeva. Kasmā? Vipāke dukkhavedanāya adhipatijhānamaggānaṃ abhāvato. Yehi ca saddhiṃ saṃsandane vipāke dve vārā labbhanti, vipākena saddhiṃ saṃsandane tesupi dveyeva.

10. Paccanīye napurejāte āruppe ca paṭisandhiyañca dukkhavedanāya abhāvato dve vārā āgatā. Navippayuttepi āruppe dukkhābhāvato dveyeva. Sabbaarūpadhammapariggāhakā pana sahajātādayo paccayā imasmiṃ paccanīyavāre parihāyanti. Kasmā? Vedanāsampayuttassa dhammassa vedanāsampayuttaṃ paṭicca sahajātādīhi vinā anuppattito pacchājātapaccayañca vināva uppattito.

17. Paccayasaṃsandane pana napurejāte ekanti āruppe paṭisandhiyañca ahetukādukkhamasukhavedanāsampayuttaṃ sandhāya vuttaṃ. Nakamme dveti ahetukakiriyasampayuttacetanāvasena vuttaṃ. Sukhāya hi adukkhamasukhāya ca vedanāya sampayutte dhamme paṭicca tāhi vedanāhi sampayuttā ahetukakiriyacetanā uppajjanti. Nahetupaccayā navipākepi eseva nayo. Navippayutte ekanti āruppe āvajjanavasena vuttaṃ. Iminā upāyena sabbasaṃsandanesu gaṇanā veditabbā.

25-37. Anulomapaccanīye paccanīye laddhapaccayā eva paccanīyato tiṭṭhanti. Paccanīyānulome sabbā rūpadhammapariggāhakā sahajātādayo anulomatova tiṭṭhanti, na paccanīyato. Ahetukassa pana cittuppādassa adhipati natthīti adhipatipaccayo anulomato na tiṭṭhati. Paṭiccavārādīsu pana pacchājāto anulomato na labbhatiyevāti parihīno. Ye cettha anulomato labbhanti, te paccanīyato labbhamānehi saddhiṃ parivattetvāpi yojitāyeva. Tesu tīṇi dve ekanti tayova vāraparicchedā, te sabbattha yathānurūpaṃ sallakkhetabbā. Yo cāyaṃ paṭiccavāre vutto, sahajātavārādīsupi ayameva vaṇṇanānayo.

38. Pañhāvāre pana sampayuttakānaṃ khandhānanti tena saddhiṃ sampayuttakānaṃ khandhānaṃ tehiyeva vā hetūhi sukhavedanādīhi vā.

39. Vippaṭisārissāti dānādīsu tāva ‘‘kasmā mayā idaṃ kataṃ, duṭṭhu me kataṃ, akataṃ seyyo siyā’’ti evaṃ vippaṭisārissa. Jhānaparihāniyaṃ pana ‘‘parihīnaṃ me jhānaṃ, mahājāniyo vatamhī’’ti evaṃ vippaṭisārissa. Moho uppajjatīti dosasampayuttamoho. Tathā mohaṃ arabbhāti dosasampayuttamohameva.

45. Sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ adukkhamasukhāya vedanāya sampayuttassa bhavaṅgassāti tadārammaṇasaṅkhātaṃ piṭṭhibhavaṅgaṃ mūlabhavaṅgassa. Vuṭṭhānassāti tadārammaṇassa bhavaṅgassa vā. Ubhayampi hetaṃ kusalākusalajavanato vuṭṭhitattā vuṭṭhānanti vuccati. Kiriyaṃ vuṭṭhānassāti etthāpi eseva nayo. Phalaṃ vuṭṭhānassāti phalacittaṃ bhavaṅgassa. Bhavaṅgena hi phalato vuṭṭhito nāma hoti. Parato ‘‘vuṭṭhāna’’nti āgataṭṭhānesupi eseva nayo.

46. Dukkhāya vedanāya sampayuttā khandhāti domanassasampayuttā akusalā khandhā. Adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassāti tadārammaṇasaṅkhātassa āgantukabhavaṅgassa vā upekkhāsampayuttamūlabhavaṅgassa vā. Sace pana somanassasahagataṃ mūlabhavaṅgaṃ hoti, tadārammaṇassa ca uppattikāraṇaṃ na hoti, javanassa ārammaṇato aññasmimpi ārammaṇe adukkhamasukhavedanaṃ akusalavipākaṃ uppajjateva. Tampi hi javanato vuṭṭhitattā vuṭṭhānanti vuccati. Sahajātapaccayādiniddesā uttānatthāyeva. Nahettha kiñci atthi, yaṃ na sakkā siyā heṭṭhā vuttanayena vedetuṃ, tasmā sādhukaṃ upalakkhetabbaṃ.

62. Idāni yasmiṃ yasmiṃ paccaye ye ye vārā laddhā, sabbe te saṅkhipitvā gaṇanāya dassetuṃ hetuyā tīṇītiādi vuttaṃ. Tattha sabbāni tīṇi suddhānaṃ tiṇṇaṃ padānaṃ vasena veditabbāni. Ārammaṇe nava ekamūlakekāvasānāni. Adhipatiyā pañca sahajātādhipativasena amissāni tīṇi, ārammaṇādhipativasena ca ‘‘sukhāya sampayutto sukhāya sampayuttassa, adukkhamasukhāya sampayutto adukkhamasukhāya sampayuttassā’’ti dve, tāni na gaṇetabbāni. Sukhāya pana sampayutto adukkhamasukhāya, adukkhamasukhāya sampayutto sukhāyāti imāni dve gaṇetabbānīti evaṃ pañca. Anantarasamanantaresu sattāti sukhā dvinnaṃ, tathā dukkhā, adukkhamasukhā tiṇṇampīti evaṃ satta. Upanissaye navāti sukhasampayutto sukhasampayuttassa tīhipi upanissayehi, dukkhasampayuttassa pakatūpanissayeneva, upekkhāsampayuttassa tīhipi, dukkhasampayutto dukkhasampayuttassa anantarapakatūpanissayehi, sukhasampayuttassa pakatūpanissayena, adukkhamasukhasampayuttassa dvidhā, adukkhamasukhasampayutto adukkhamasukhasampayuttassa tidhāpi, tathā sukhasampayuttassa, dukkhasampayuttassa anantarapakatūpanissayehīti evaṃ nava. Paccayabhedato panettha pakatūpanissayā nava, anantarūpanissayā satta, ārammaṇūpanissayā cattāroti vīsati upanissayā. Purejātapacchājātā panettha chijjanti. Na hi purejātā pacchājātā vā arūpadhammā arūpadhammānaṃ paccayā honti.

Kamme aṭṭhāti sukhasampayutto sukhasampayuttassa dvidhāpi, dukkhasampayuttassa nānākkhaṇikatova tathā itarassa. Dukkhasampayutto dukkhasampayuttassa dvidhāpi, sukhasampayuttassa natthi, itarassa nānākkhaṇikatova adukkhamasukhasampayutto adukkhamasukhasampayuttassa dvidhāpi, itaresaṃ nānākkhaṇikatoti evaṃ aṭṭha. Paccayabhedato panettha nānākkhaṇikā aṭṭha, sahajātā tīṇīti ekādasa kammapaccayā. Yathā ca purejātapacchājātā, evaṃ vippayuttapaccayopettha chijjati. Arūpadhammā hi arūpadhammānaṃ vippayuttapaccayo na honti. Natthivigatesu satta anantarasadisāva. Evamettha tīṇi pañca satta aṭṭha navāti pañca gaṇanaparicchedā. Tesaṃ vasena paccayasaṃsandane ūnataragaṇanena saddhiṃ saṃsandanesu atirekañca alabbhamānañca apanetvā gaṇanā veditabbā.

63-64. Hetuyā saddhiṃ ārammaṇaṃ na labbhati, tathā anantarādayo. Adhipatiyā dveti dukkhapadaṃ ṭhapetvā sesāni dve. Dukkhasampayutto hi hetu adhipati nāma natthi, tasmā so na labbhatīti apanīto. Sesadvayesupi eseva nayo. Iti hetumūlake dveyeva gaṇanaparicchedā, tesaṃ vasena cha ghaṭanāni vuttāni. Tesu paṭhamaṃ avipākabhūtānaṃ ñāṇavippayuttanirādhipatidhammānaṃ vasena vuttaṃ, dutiyaṃ tesaññeva vipākabhūtānaṃ, tatiyacatutthāni tesaññeva ñāṇasampayuttānaṃ, pañcamaṃ avipākabhūtasādhipatiamohavasena, chaṭṭhaṃ vipākabhūtasādhipatiamohavasena. Paṭhamaṃ vā sabbahetuvasena, dutiyaṃ sabbavipākahetuvasena, tatiyaṃ sabbāmohahetuvasena, catutthaṃ sabbavipākāmohahetuvasena. Pañcamaṃ sabbasādhipatiamohavasena, chaṭṭhaṃ sabbasādhipativipākāmohavasena.

66. Ārammaṇamūlake adhipatiyā cattārīti ārammaṇādhipativasena sukhaṃ sukhassa, adukkhamasukhassa, adukkhamasukhaṃ adukkhamasukhassa, sukhassāti evaṃ cattāri. Upanissayepi ārammaṇūpanissayavasena cattāro vuttā. Ghaṭanāni panettha ekameva. Adhipatimūlakādīsupi heṭṭhā vuttanayeneva yaṃ labbhati yañca na labbhati, taṃ sabbaṃ sādhukaṃ sallakkhetvā saṃsandanaghaṭanagaṇanā veditabbā.

83-87. Paccanīyamhi kusalattike vuttanayeneva anulomato paccaye uddharitvā tattha laddhānaṃ vārānaṃ vasena paccanīyato gaṇanavasena nahetuyā navāti sabbapaccayesu nava vārā dassitā. Te ekamūlakekāvasānānaṃ navannaṃ vissajjanānaṃ vasena ‘‘sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa nahetupaccayena paccayo, sukhāya vedanāya sampayuttena cittena dānaṃ datvā’’tiādinā nayena pāḷiṃ uddharitvā dassetabbā. Paccayasaṃsandane panettha nahetupaccayā…pe… naupanissaye aṭṭhāti nānākkhaṇikakammapaccayavasena veditabbā. Dubbalakammañhi vipākassa na upanissayo hoti. Kevalaṃ pana nānākkhaṇikakammapaccayeneva paccayo hoti. Sesamettha anulomapaccanīyapaccanīyānulomesu ca tesaṃ tesaṃ paccayānaṃ yoge laddhavāravasena sakkā heṭṭhā vuttanayeneva gaṇetuṃ, tasmā na vitthāritanti.

Vedanāttikavaṇṇanā.

3. Vipākattikavaṇṇanā

1-23. Vipākattike vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayāti ye hetupaccaye terasa vārā vuttā, te saṅkhipitvā gaṇanāya dassetuṃ hetuyā terasāti vuttaṃ. Ārammaṇe pañcātiādīsupi eseva nayo. Evamettha terasa pañca nava satta tīṇi dveti cha gaṇanaparicchedā, tesaṃ vasena paccayasaṃsandane heṭṭhā vuttanayeneva gaṇanā veditabbā.

24-52. Paccanīyepi vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati nahetupaccayāti ye nahetupaccaye dasa vārā vuttā, te saṅkhipitvā gaṇanāya dassetuṃ nahetuyā dasāti vuttaṃ. Na ārammaṇe pañcātiādīsupi eseva nayo. Evamettha dasa pañca terasa dvādasa dve ekaṃ nava tīṇīti aṭṭha gaṇanaparicchedā, tesaṃ vasena paccayasaṃsandane heṭṭhā vuttanayeneva vitthārato gaṇanā veditabbā. Pāḷi pana saṅkhittā, etesaññeva pana laddhagaṇanaraparicchedānaṃ vārānaṃ vasena saṃsanditvā anulomapaccanīyaṃ paccanīyānulomañca veditabbaṃ.

Sahajātavāro imināva ekagatiko. Paccayanissayasaṃsaṭṭhasampayuttavārā yathāpāḷimeva niyyanti.

92. Pañhāvāre kusalākusale niruddheti etasmiṃ vipassanāvasena pavatte kusale sārajjanādivasena pavatte akusale ca niruddhe. Vipāko tadārammaṇatā uppajjatīti kāmāvacaravipāko tadārammaṇatāya uppajjati. Ye pana ‘‘vipassanājavanānaṃ vicikicchuddhaccānañca pariyosāne tadārammaṇaṃ natthī’’ti vadanti, te imāya tantiyā paṭisedhetabbā. Ākāsānañcāyatanakusalaṃ viññāṇañcāyatanassa kiriyassa ārammaṇapaccayena paccayoti arahattaṃ patvā asamāpannapubbā samāpattiyo paṭilomato samāpajjantassa vasenetaṃ vuttaṃ. Iminā upāyena sabbavissajjanesu sādhukaṃ pāḷiṃ upaparikkhitvā attho veditabbo.

120. Hetuyā satta, ārammaṇe nava, adhipatiyā dasātiādīsupi sahajātādhipativasena ārammaṇādhipativasena sahajātanissayavasena purejātanissayavasena anantarūpanissayavasena ārammaṇūpanissayavasena pakatūpanissayavasena sahajātavippayuttavasena purejātapacchājātavippayuttavasenāti yattha yattha yathā yathā yattakāni vissajjanāni labbhanti, tattha tattha tathā tathā tāni sabbāni sallakkhetabbāni. Tathā paccanīyādīsu anulomavasena vāruddharaṇaṃ, anulomato laddhavārānaṃ paccanīyato gaṇanā, paccayasaṃsandanaṃ, anulomapaccanīye paccanīyānulome ca suddhikesu ceva saṃsandanavasena ca pavattesu hetumūlakādīsu labbhamānavāragaṇanā, alabbhamānānaṃ alabbhamānatāti sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ.

Yathā cettha, evaṃ ito paresupi tikadukesu. Paṭṭhānapakaraṇañhi pāḷitova anantaṃ aparimāṇaṃ. Tassa padapaṭipāṭiyā atthaṃ vaṇṇayissāmīti paṭipannassa atidīghāyukassāpi āyu nappahoti. Na cassa ekadesaṃ vaṇṇetvā sesamhi nayato dassiyamāne na sakkā attho jānituṃ, tasmā ito paraṃ ettakampi avatvā sesesu tikadukesu heṭṭhā avuttappakārattā yaṃ yaṃ avassaṃ vattabbaṃ, taṃ tadeva vakkhāma. Yaṃ pana avatvā gamissāma, taṃ pāḷinayeneva veditabbanti.

Vipākattikavaṇṇanā.

4. Upādinnattikavaṇṇanā

51. Upādinnupādāniyattikassa pañhāvāre vatthu upādāniyānaṃ khandhānaṃ purejātapaccayena paccayoti pavattiṃ sandhāya vuttaṃ. Paṭisandhiyaṃ pana taṃ purejātaṃ na hoti.

72. Upādinnupādāniyo kabaḷīkāro āhāro upādinnupādāniyassa kāyassa āhārapaccayena paccayoti ettha upādinnupādāniyo kabaḷīkārāhāro nāma kammasamuṭṭhānānaṃ rūpānaṃ abbhantaragatā ojā. Upādinnupādāniyassa kāyassāti tasseva kammasamuṭṭhānarūpakāyassa āhārapaccayena paccayo. Rūpajīvitindriyaṃ viya kaṭattārūpānaṃ anupālanaupatthambhanavasena paccayo, na janakavasena. Yaṃ pana maṇḍūkādayo gilitvā ṭhitānaṃ ahiādīnaṃ kāyassa jīvamānakamaṇḍūkādisarīre ojā āhārapaccayena paccayoti vadanti, taṃ na gahetabbaṃ. Na hi jīvamānakasarīre ojā aññassa sarīrassa āhārapaccayataṃ sādheti. Anupādinnupādāniyassa kāyassāti ettha pana janakavasenāpi labbhati. Upādinnupādāniyassa ca anupādinnupādāniyassa cāti ettha ekassa upatthambhakavasena, ekassa janakavasena, ubhinnampi vā upatthambhakavaseneva vutto. Dve pana āhārā ekato paccayā hontā upatthambhakāva honti, na janakā. Sesamettha pāḷimeva sādhukaṃ oloketvā veditabbaṃ.

Upādinnattikavaṇṇanā.

5-22. Saṅkiliṭṭhattikādivaṇṇanā

Saṅkiliṭṭhasaṅkilesikattike sabbaṃ kusalattike vuttanayānusāreneva veditabbaṃ.

79. Vitakkattike yathākammūpagañāṇassa parikammanti dibbacakkhuparikammameva tassa uppādanatthāya parikammaṃ. Uppannassa pana vaḷañjanakāle parikammaṃ sandhāyetaṃ vuttaṃ. Sesamettha yathāpāḷimeva niyyāti.

82. Ti tadārammaṇabhavaṅgamūlabhavaṅgānaṃ vasena vuttaṃ. Sesamettha sabbaṃ pāḷivaseneva veditabbaṃ.

Dassanattike dassanena pahātabbo rāgo uppajjatītiādīsu dassanena pahātabbo puthujjanassa uppajjati. Bhāvanāya pahātabbo sotāpannassāpīti evaṃ uparimassa uparimassa heṭṭhimā heṭṭhimā nuppajjantīti veditabbā. Dassanena pahātabbo dhammo bhāvanāya pahātabbassa dhammassa ekenapi paccayena paccayo na hoti. Sesamettha pāḷiṃ anugantvā kusalattike vuttalakkhaṇavaseneva veditabbaṃ.

Dassanenapahātabbahetukattike dassanenapahātabbahetukādīnaṃ vibhāgo aṭṭhakathākaṇḍe vuttanayeneva veditabbo. Vicikicchuddhaccasahagato moho ahetukattā tatiyapade paviṭṭho. Evamettha yesaṃ dassanabhāvanāhi pahātabbo hetu atthi, te pahātabbahetukā. Yesaṃ so natthi te nevadassanena nabhāvanāyapahātabbahetukāti imaṃ pahātabbahetukavibhāgaṃ ñatvā sesaṃ dassanenapahātabbattike ceva kusalattike ca dassitalakkhaṇānusāreneva veditabbaṃ.

Ācayagāmittike ca paṭiccavārasaṃsaṭṭhavāresu anulomaṃ kusalattikasadisameva. Sesaṃ vissajjanato gaṇanato ca yathāpāḷimeva niyyāti.

Sekkhattike asekkho dhammo sekkhassa dhammassa na kenaci paccayena paccayo. Sekkho asekkhassa anantarapakatūpanissayo pana hoti. Sesamettha yathāpāḷimeva niyyāti, tathā parittattike.

Parittārammaṇattike appamāṇārammaṇācetanāti sekkhānaṃ gotrabhucetanā, paccavekkhaṇacetanātipi vattuṃ vaṭṭati. Vipākānaṃ parittārammaṇānanti paṭisandhiyaṃ kammaṃ ārammaṇaṃ katvā, pavatte cakkhuviññāṇādivasenarūpādiārammaṇaṃ, tadārammaṇavasena javanena gahitaparittārammaṇañca ārammaṇaṃ katvā uppannānaṃ. Ye pana ‘‘gotrabhucittena natthi paṭisandhī’’ti vadanti, te iminā suttena paṭisedhetabbā. Sesamettha pāḷinayeneva veditabbaṃ. Hīnattiko saṅkiliṭṭhattikasadiso.

Micchattattike micchattaniyato sammattaniyatassa, sammattaniyato vā micchattaniyatassa kenaci paccayena paccayo na hoti. Micchattaniyato vā sammattaniyato vā sahajātādhipatirahito nāma natthi. Sammattaniyate ekantato ārammaṇapurejātaṃ natthi, micchattaniyate siyā ārammaṇapurejātaṃ. Aniyataṃ cittaṃ ārabbha niyatā micchādiṭṭhi uppajjeyya. Sesā niyataṃ ārabbha niyataṃ nuppajjati, micchattaniyataṃ garuṃ katvā na koci dhammo uppajjati. Kusalo micchattassa upanissayapaccayo na hoti. Sesamettha pāḷiyaṃ vuttanayeneva veditabbaṃ.

Maggārammaṇattike paṭiccavārassa anulome vipākapaccayo natthi. Kammapaccayepi imasmiṃ tike nānākkhaṇikaṃ na labbhati, tathā uppannattikaatītattikesu. Paccanīye ahetukaṃ maggārammaṇanti ahetukaṃ maggārammaṇaṃ, āvajjanaṃ sandhāyetaṃ vuttaṃ. Sesamettha pāḷianusāreneva veditabbaṃ.

Uppannattike ca atītattike ca paṭiccavārādayo natthi, pañhāvāramattameva labbhati. Kasmā? Paṭiccavārādayo hi sahajātapurejātānaññeva honti. Ime ca tikā atītānāgatamissakā. Uppannattike cettha anantarabhāgiyāpi paccayā na labbhanti. Kasmā? Uppannattike atītassa abhāvato. Uppanno ca anuppanno cāti ime cettha dve dhammā uppannassa ca anuppannassa cāti imesaṃ dvinnaṃ na kenaci paccayena paccayo. Anuppanno ca uppādī cāti ime pana dve uppannassa ārammaṇūpanissayavasena dvīhi paccayehi paccayo. Sesamettha pāḷiyaṃ āgatanayeneva veditabbaṃ.

Atītattike paccuppannaṃ atītānāgatassa, atītānāgatañca atītānāgatassa na kenaci paccayena paccayo. Nibbānaṃ pana dvīsupi imesu tikesu neva paccayato na paccayuppannato labbhati. Sesamidhāpi pāḷiyaṃ āgatanayeneva veditabbaṃ.

Ajjhattattike ajjhattabahiddhāpadaṃ na gahitaṃ. Ajjhattabahiddhāsaṅkhātā hi ubho rāsayo neva ekato paccayā honti, na paccayuppannā; tasmā hatthatale ṭhapitassa sāsapassa vaṇṇopi hatthatalavaṇṇena saddhiṃ ekato ārammaṇaṃ na hotīti veditabbo. Yathā ca ajjhattabahiddhāpadaṃ, evamettha ajjhattārammaṇattikepi ajjhattabahiddhārammaṇapadaṃ na labbhati. Sesaṃ yathāpāḷimeva niyyāti.

Sanidassanattikepi pāḷivaseneva attho gahetabbo. Gaṇanāpettha pāḷiyaṃ āgatavāre saṅkhipitvā heṭṭhā vuttanayeneva saṃsandanesu saṃsanditvā veditabbāti.

Dhammānulome tikapaṭṭhānavaṇṇanā.

2. Dukapaṭṭhānavaṇṇanā

Dukapaṭṭhānepi sabbadukesu pañhāvissajjanāni ceva gaṇanā ca pāḷiyaṃ āgatanayeneva veditabbā. Apicettha sahetukahetusampayuttadukānaṃ vissajjanaṃ hetudukavissajjanasadisaṃ; tathā hetūcevasahetukahetūcevahetusampayuttadukānaṃ, tathā sappaccayasaṅkhatadukānaṃ. Idaṃ dukaṃ yathā sappaccayadukaṃ, evaṃ kātabbanti idaṃ yasmā sappaccayo viya appaccayena saṅkhatopi, asaṅkhatena saddhiṃ yojanaṃ na labbhati, tasmā vuttaṃ. Sārammaṇacittasampayuttasaṃsaṭṭhadukāpi sadisavissajjanāyeva; tathā āsavaoghayogagocchakā. Ete hi tayo aññamaññaṃ sadisavissajjanāyeva. Apica lokiyasāsavasaṃyojaniyaganthaniyanīvaraṇiyaparāmaṭṭhasaṅkilesikadukā āsavavippayuttasāsavasaṃyojanavippayuttasaṃyojaniyaganthavippayuttaganthaniyanīvaraṇavippayuttanīvaraṇiyaparāmāsavippayuttaparāmaṭṭhakilesavippayuttasaṅkilesikapariyāpannasauttaradukāta imepi dukā samānā.

Kilesadukaṃ saṃyojanadukasadisaṃ. Saṅkiliṭṭhakilesasampayuttanīvaraṇasampayuttadassanenapahātabbasaraṇadukāpi samānā. Tathākilesā ceva saṅkiliṭṭhanīvaraṇā ceva nīvaraṇasampayuttakilesā ceva kilesasampayuttadukā. Iminā nayena sabbesaṃ atthato sadisānaṃ dukānaṃ vissajjanāni sadisāneva hontīti veditabbāni. Sabbasmimpi pana paṭṭhāne kenaciviññeyyadukaṃ na labbhati. Āsavā ceva āsavasampayuttā ca, saṃyojanā ceva saṃyojanasampayuttā ca, ganthā ceva ganthasampayuttā ca, nīvaraṇā ceva nīvaraṇasampayuttā ca, kilesā ceva saṅkiliṭṭhā cāti evarūpesu dukesu vipākapaccayo ceva nānākkhaṇikakammapaccayo ca na labbhati. Nahetusahetukanahetuahetukesu hetupaccayo natthi. Hetū ceva hetusampayuttā ca, āsavā ceva āsavasampayuttā ca, ganthā ceva ganthasampayuttā cāti imesu dukesu nahetunajhānanamaggā na labbhanti. Saṃyojanā ceva saṃyojanasampayuttā ca, nīvaraṇā ceva nīvaraṇasampayuttā ca, kilesā ceva kilesasampayuttā ca, kilesā ceva saṅkiliṭṭhā cāti imesu pana vicikicchuddhaccasahagatassa mohassa vasena nahetupaccayo labbhati; najhānanamaggapaccayā na labbhantīti evaṃ sabbadukesu labbhamānālabbhamānaṃ upaparikkhitvā pāḷivaseneva vāragaṇanā veditabbāti.

Dukapaṭṭhānavaṇṇanā.

3. Dukatikapaṭṭhānavaṇṇanā

Dukatikapaṭṭhāne hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayāti evaṃ pañhāmattuddhāravaseneva saṅkhepato desanā katā. ‘‘Kusalaṃ alobhaṃ paṭicca adoso amoho’’tiādinā pana nayena vitthāro vattabbo siyā, so heṭṭhā dassitanayena sakkā avuttopi jānitunti ekapadepi ekapaccayo vā na vutto. Yā panesā saṅkhepato desanā katā, sā evaṃ katāti veditabbā. Hetudukena hi saddhiṃ kusalapadaṃ yojetvā paṭiccavāre anulomassa ceva paccanīyassa ca vasena sabbe labbhamānakapaccayā dassitā, anulomapaccanīyapaccanīyānulomanayā ceva sahajātavārādayo ca na dassitā, kevalaṃ ‘‘paṭiccavārasadisaṃyeva vitthāretabba’’nti vuttaṃ. Pañhāvāre pañhampi avissajjetvā kevalaṃ pañhuddhāramattaṃ katvā anulomapaccanīyavaseneva labbhamānapaccayā dassitā. Yathā ca kusalapadaṃ, evaṃ akusalaabyākatapadānipi hetudukena saddhiṃ yojetvā hetukusaladukatikaṃ niddisitabbanti vuttaṃ.

Tato paraṃ hetuṃ sukhāya vedanāya sampayuttaṃ dhammantiādinā nayena hetuvedanādukatikādīni ekavīsati dukatikāni dassitāni. Yasmā pana hetu nāma sanidassanasappaṭigho anidassanasappaṭigho vā natthi, tasmā hetupadena saddhiṃ sanidassanasappaṭighaanidassanasappaṭighapadāni na yojitāni. Evaṃ hetudukena saddhiṃ labbhamānakavasena dvāvīsati tike yojetvā puna te sahetukadukādīhi saraṇadukapariyosānehi sabbadukehi saddhiṃ yojitā. Tattha yaṃ yaṃ padaṃ yena yena padena saddhiṃ yojanaṃ na gacchati, taṃ taṃ pāḷiyaṃyeva na labbhatīti vuttaṃ. Evamettha ekena dukena saddhiṃ bāvīsati tike yojetvā puna aparena bāvīsati, aparena bāvīsatīti paṭipāṭiyā dukasate labbhamānadukapadehi saddhiṃ dvāvīsati tikā yojitāti dvāvīsati tike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma desitaṃ. Tattha yesu yesu ṭhānesu nayaṃ dassetvā pāḷiyā saṅkhepo kato, tesu tesu ṭhānesu dassitanayānurūpena tassā vitthāro veditabboti.

Dukatikapaṭṭhānavaṇṇanā.

4. Tikadukapaṭṭhānavaṇṇanā

Tikadukapaṭṭhānepi kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayāti pañhāmattuddhāravaseneva desanā katā. Tattha yathā heṭṭhā hetudukena saddhiṃ kusalapadaṃ yojetvā sabbapaccayavasena sabbavāresu saṅkhepato desanā katā, evamidha kusalattikena saddhiṃ hetupadaṃ yojetvā sabbapaccayavasena sabbavāresu saṅkhepato desanā katā. Yathā ca hetupadaṃ, evaṃ nahetupadampi kusalattikena saddhiṃ yojetvā kusalattikahetudukaṃ niṭṭhāpitaṃ. Tato paraṃ sukhāya vedanāya sampayuttaṃ hetuṃ dhammantiādinā nayena vedanāttikahetudukādīni ekavīsati tikadukāni dassitāni.

Evaṃ bāvīsatiyā tikehi saddhiṃ hetudukaṃ yojetvā puna tehiyeva saddhiṃ sahetukadukādayo saraṇadukapariyosānā labbhamānavasena sabbadukā yojitā. Idhāpi yaṃ yaṃ padaṃ yojanaṃ na gacchati, taṃ taṃ pāḷiyaṃyeva paṭikkhittaṃ. Evaṃ dukasataṃ gahetvā dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma desitaṃ. Tatrāpi yena yena nayena pāḷi saṅkhittā, so so nayo vitthārato veditabbo.

Tikadukapaṭṭhānavaṇṇanā.

5. Tikatikapaṭṭhānavaṇṇanā

Tikatikapaṭṭhānepi kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Ettha ca kusalattikaṃ vedanāttikādīhi, vedanāttikādayo ca kusalattikenāti evaṃ tikesuyeva tikā pakkhittā. Yena yena ca padena saddhiṃ yaṃ yaṃ padaṃ yojanaṃ na gacchati, taṃ taṃ hāpetvā labbhamānavaseneva sabbapaccayesu vārā ca gaṇananayā ca dassitā, tasmā te sādhukaṃ pāḷiṃ upaparikkhitvā veditabbā. Yathā ca kusalattikaṃ vedanāttikādīhi, vedanāttikādayo ca tena saddhiṃ yojetvā veditabbā; tathā ekekaṃ tikaṃ sesehi. Sesā ca tehi saddhiṃ yojetvā veditabbāti.

Tikatikapaṭṭhānavaṇṇanā.

6. Dukadukapaṭṭhānavaṇṇanā

Dukadukapaṭṭhānepi hetusahetukaṃ dhammaṃ paṭicca hetusahetuko dhammo uppajjati hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Tattha hetudukaṃ sahetukadukādīhi, sahetukadukādīni ca tena saddhiṃ yojitāni. Ekekaṃ pana dukaṃ sesehi, sesā ca tehi saddhiṃ paṭipāṭiyā yojetabbā. Idañhi dukadukapaṭṭhānaṃ nāma ‘dukesuyeva duke pakkhipitvā’ desitaṃ. Tenettha sabbadukehi saddhiṃ sabbadukānaṃ yojanā veditabbā. Pāḷi pana saṅkhittā. Yena yena ca padena saddhiṃ yaṃ yaṃ padaṃ yojanaṃ na gacchati, taṃ taṃ hāpetvāva desanā katāti.

Dukadukapaṭṭhānavaṇṇanā.

Ettāvatā –

Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha anulomamhi nayā sugambhīrāti. –

Aṭṭhakathāyaṃ vuttagāthāya dīpitā. Dhammānulomapaṭṭhāne cha nayā niddiṭṭhā honti. Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ anulomapaṭṭhānaṃyeva veditabbaṃ.

7-12. Paccanīyapaṭṭhānavaṇṇanā

1. Idāni kusalādīnaṃ padānaṃ paṭikkhepavasena dhammānaṃ paccanīyatāya laddhanāmaṃ paccanīyapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayātiādi āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ vāreti. Nakusalo dhammo uppajjatīti kusalassa uppattiṃ vāreti, tasmā ‘‘akusalābyākataṃ ekaṃ khandhaṃ paṭicca akusalābyākatā tayo khandhā cittasamuṭṭhānañca rūpa’’nti evamādinā nayenettha pañhaṃ vissajjitabbaṃ. Tasmiṃ tasmiṃ paccaye laddhagaṇanā pana pāḷiyaṃ vuttāyeva. Yepi vārā sadisavissajjanā, tepi tattheva dassitā. Tasmā sabbamettha heṭṭhā vuttanayānusārena pāḷiṃ upaparikkhitvā veditabbaṃ. Yathā cettha, evaṃ dukapaṭṭhāne, dukatikapaṭṭhāne, tikadukapaṭṭhāne tikatikapaṭṭhāne, dukadukapaṭṭhāne ca.

Ettāvatā

Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva, dukaṃ dukañca,

Cha paccanīyamhi nayā sugambhīrāti. –

Aṭṭhakathāyaṃ vuttagāthāya dīpitā. Dhammapaccanīyapaṭṭhāne cha nayā niddiṭṭhā honti. Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ paccanīyapaṭṭhānaññeva veditabbaṃ.

Paccanīyapaṭṭhānavaṇṇanā.

13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā

1. Idāni kusalādīsu dhammesu paccayadhammaṃ appaṭikkhipitvā paccayuppannassa kusalādibhāvapaṭikkhepavasena dhammānaṃ anulomapaccanīyatāya laddhanāmaṃ anulomapaccanīyapaṭṭhānaṃ dassetuṃ kusalaṃ dhammaṃ paṭicca na kusalo dhammo uppajjati hetupaccayātiādi āraddhaṃ. Tattha kusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ anujānāti. Na kusalo dhammo uppajjatīti kusalasseva uppattiṃ vāreti. Tasmā ‘‘kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpa’’ntiādinā nayena vissajjanaṃ dassitaṃ, taṃ sabbaṃ pāḷiṃ oloketvā sādhukaṃ sallakkhetabbaṃ. Yampi yena sadisaṃ, yañca yattha labbhati, yo ca yesaṃ vissajjanānaṃ yesu paccayesu gaṇanaparicchedo, so sabbo pāḷiyaṃ dassito, tasmā pāḷiyeva ettha attho. Yathā cettha, evaṃ dukapaṭṭhānādīsupīti.

Ettāvatā –

Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha anulomapaccanīyamhi nayā sugambhīrāti. –

Aṭṭhakathāyaṃ vuttagāthāya dīpitā dhammānulomapaccanīyapaṭṭhāne cha nayā niddiṭṭhā honti. Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ anulomapaccanīyapaṭṭhānaññeva veditabbaṃ.

Anulomapaccanīyapaṭṭhānavaṇṇanā.

19-24. Paccanīyānulomapaṭṭhānavaṇṇanā

1. Idāni kusalādīsu dhammesu paccayadhammaṃ paṭikkhipitvā paccayuppannassa kusalādibhāvaṃ appaṭikkhepavasena dhammānaṃ paccanīyānulomatāya laddhanāmaṃ paccanīyānulomapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayātiādi āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ vāreti. Akusalo dhammo uppajjatīti akusalassa uppattiṃ anujānāti. Nakusalañhi akusalaṃ abyākataṃ vā, tañca sahajātapaccayaṃ katvā uppajjamāno kusalo nāma natthi, tasmā akusalābyākatavasena desanā katā. Tattha ‘‘akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā’’ti evaṃ nakusalaṃ dhammaṃ paṭicca vissajjanaṃ veditabbaṃ. Abyākato dhammo uppajjati hetupaccayāti ayaṃ pana pañho ‘‘vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpa’’nti vissajjitova. Iti sabbapañhesu avissajjitassa atthānurūpaṃ vissajjitassa ca pāḷiāgatameva vissajjanaṃ. Ekekasmiñca tikaduke vārappabhedapaccayagaṇanavidhānaṃ sabbaṃ heṭṭhā vuttanayānusāreneva veditabbaṃ.

Ettāvatā ca –

Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha paccanīyānulomamhi nayā sugambhīrāti. –

Aṭṭhakathāyaṃ vuttagāthāya dīpitā. Dhammapaccanīyānulomapaṭṭhāne cha nayā niddiṭṭhā honti. Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ paccanīyānulomapaṭṭhānaññeva veditabbaṃ.

Paccanīyānulomapaṭṭhānavaṇṇanā.

Evaṃ dhammānulomādivasena catūsu vāresu ekekasmiṃ catuvīsatiyā catuvīsatiyā nayānaṃ vasena channavuti nayā honti. Tattha paccayanaye aggahetvā ekekasmiṃ paṭṭhāne tikadukādīnaññeva channaṃ channaṃ nayānaṃ vasenetaṃ catuvīsatinayapaṭimaṇḍitaṃ samantapaṭṭhānamahāpakaraṇaṃ veditabbaṃ. Keci pana ‘‘kusalārammaṇo dhammo akusalārammaṇo dhammo’’tiādinā nayena ārammaṇamātikaṃ nāma ṭhapetvā ‘‘kusalārammaṇo dhammo kusalārammaṇassa dhammassa hetupaccayena paccayo’’tiādinā nayena ārammaṇapaṭṭhānaṃ nāma dassetvā aparampi phassādīnaṃ vasenapi phassapaṭṭhānaṃ nāma uddharitvā dassenti. Taṃ neva pāḷiyaṃ na aṭṭhakathāsu sandissatīti idha na vicāritaṃ. Saṅgītiāruḷhapāḷivaseneva panettha vaṇṇanā katāti veditabbā.

Ettāvatā ca –

Sammūḷhā yattha pajā, tantākulādibhāvamāpannā;

Nekavidhadukkhagahanaṃ, saṃsāraṃ nātivattanti.

Paccayabhede kusalo, loke garutampi paccayākāraṃ;

Atinippuṇagambhīraṃ, javanabbhūmiṃ buddhañāṇassa.

Kusalādidhammabhedaṃ, nissāya nayehi vividhagaṇanehi;

Vitthārento sattama-mabhidhammappakaraṇaṃ satthā.

Suvihitasanniṭṭhāno, paṭṭhānaṃ nāma yaṃ pakāsesi;

Saddhāya samāraddhā, yā aṭṭhakathā mayā tassa.

Ācariyānaṃ vādaṃ, avihāya vibhajjavādisissānaṃ;

Atibahuvidhantarāye, lokamhi anantarāyena.

Sā evaṃ ajja katā, cuddasamattehi bhāṇavārehi;

Atthaṃ pakāsayantī, paṭṭhānavarassa sakalassa.

Sanniṭṭhānaṃ pattā yatheva niṭṭhaṃ tathā bahujanassa;

Sampāpuṇantu sīghaṃ, kalyāṇā sabbasaṅkappā.

Ettāvatā

Sattappakaraṇaṃ nātho, abhidhammamadesayi;

Devātidevo devānaṃ, devalokamhi yaṃ pure.

Tassa aṭṭhakathā esā, sakalassāpi niṭṭhitā;

Ciraṭṭhitatthaṃ dhammassa, niṭṭhapentena taṃ mayā.

Yaṃ pattaṃ kusalaṃ tassa, ānubhāvena pāṇino;

Sabbe saddhammarājassa, ñatvā dhammaṃ sukhāvahaṃ.

Pāpuṇantu visuddhāya, sukhāya paṭipattiyā;

Asokamanupāyāsaṃ, nibbānasukhamuttamaṃ.

Ciraṃ tiṭṭhatu saddhammo, dhamme hontu sagāravā;

Sabbepi sattā kālena, sammā devo pavassatu.

Yathā rakkhiṃsu porāṇā, surājāno tathevimaṃ;

Rājā rakkhatu dhammena, attanova pajaṃ pajanti.

Paṭṭhānappakaraṇa-aṭṭhakathā niṭṭhitā.

Niṭṭhitā ca pañcapakaraṇaṭṭhakathāti.

Nigamanakathā

Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sakalassapi abhidhammapiṭakassa aṭṭhakathā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Abhidhammapiṭaka-aṭṭhakathā niṭṭhitā.